Jataka: XVI. Timsanipata; XVII. Cattalisanipata; XVIII. Pannasanipata; XIX. Chatthinipata; XX. Sattatinipata; XXI. Asitinipata. Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. V, London : Pali Text Society 1891. (Reprinted 1963) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 18.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION IN PTS LAYOUT STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" NOTICE In Nipāta XVI the running verse numbers jump from 261 to 270. #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. V #<[page 001]># %< 1>% XVI. TIũSANIPâTA. $<1. Kiüchandajātaka.>$ Kiüchando kimadhippāyo ti. Idaü S. J. v. uposatha- kammaü ā. k. Ekadivasaü hi S. bahå\<*<1>*>/ upāsake ca upāsikāyo ca uposathike dhammasavanatthāya āgantvā dhammasabhāyaü nisinne "uposathik' attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu vo kataü uposathaü karontehi, porāõakā upaķķhuposatha- kammassa nissandena mahantaü yasaü paņilabhiüså" 'ti vatvā tehi yācito a. ā.: A. B. Brahmadatto dhammena r. kārento saddho\<*<2>*>/ ahosi dānasãlauposathakammesu appamatto. So sese pi amaccādayo dānādãsu samādapesi\<*<3>*>/. Purohito pan' assa para- piņņhimaüsiko\<*<4>*>/ la¤cakhādako kåņavinicchayiko\<*<5>*>/ ahosi. Rājā uposathadivase amaccādayo pakkosāpetvā "uposathikā hothā" 'ti āha. Purohito uposathaü na samādiyi, atha naü divā la¤caü gahetvā kåņaņņaü\<*<5>*>/ katvā upaņņhānaü āgataü rājā "tvaü\<*<6>*>/ uposathiko\<*<7>*>/" ti amacce pucchanto "tvam pi\<*<8>*>/ ācariya uposathiko" ti pucchi. So "āmā" 'ti musāvādaü katvā pāsādā otari. Atha naü eko amacco "nanu tumhe na uposa- thikā" ti codesi\<*<9>*>/. So āha: "ahaü velāyam eva bhu¤jiü, gehaü pana gantvā mukhaü vikkhāletvā uposathaü adhiņņhāya \<-------------------------------------------------------------------------- 1 Ck Bd -u. 2 Bd su-. 3 Ck -dā-. 4 Bd adds viya. 5 Ck Bd ku-. 6 Bds tumhe. 7 Bds -kā. 8 Bds omit pi. 9 Ck ce-. >/ #<[page 002]># %<2 XVI. Tiüsanipāta.>% sāyaü na bhu¤jissāmãti, rattiü sãlaü rakkhissāmi\<*<1>*>/, evaü me upaķķhuposathakammaü bhavissatãti". "Sādhu ācariyā" 'ti. So\<*<2>*>/ gehaü gantvā tathā akāsi. Pun' ekadivasaü tasmiü vinicchaye nisinne a¤¤atarā sãlavatã itthi aņņaü karontã\<*<3>*>/ gharaü gantuü alabhamānā "uposathakammaü nātikkamissāmãti" upakaņņha- kāle\<*<4>*>/ mukhaü vikkhāletuü ārabhi. Tasmiü khaõe brāhma- õassa supakkānaü ambānaü\<*<5>*>/ ambapiõķã\<*<6>*>/ āhariyittha\<*<7>*>/. So tassā uposathikabhāvaü ¤atvā "imaü\<*<8>*>/ khāditvā uposathikā hohãti" adāsi. Sā tathā akāsi. Ettakaü brāhmaõassa kam- maü. So aparabhāge kālaü katvā Himavantapadese Kosiki- gaīgāya\<*<9>*>/ tãre tiyojanike ambavane ramaõãye bhåmibhāge so- bhaggappatte kanakavimāne alaükatasirisayane suttappa- buddho viya nibbatti alaükatapaņiyatto uttamaråpadharo soëasa- sahassadevaka¤¤āparivāro, so rattiü yeva taü sirisampattiü anubhoti, vemānikapetabhāvena hi 'ssa kammassa sarikkhako\<*<10>*>/ vipāko ahosi, tasmā aruõe uggacchante\<*<11>*>/ ambavanaü pavisati, paviņņhakkhaõe yev' assa dibbattabhāvo antaradhāyati, asãti- tālahatthappamāõo\<*<12>*>/ attabhāvo nibbattati\<*<13>*>/, sakalasarãram jhāyati, supupphitakiüsuko viya hoti, dvãsu hatthesu ekekā va aīguli, tattha\<*<14>*>/ mahākuddālappamāõā\<*<15>*>/ nakhā honti, tehi nakhehi attano piņņhimaüsaü phāletvā uddharitvā khādanto vedanāmatto\<*<16>*>/ mahāravaü ravanto dukkhaü anubhoti. Suriye atthamente\<*<17>*>/ sarãraü antaradhāyati, dibbasarãraü nibbattati, alaükatapaņiyattā dibbanāņakiyo\<*<18>*>/ nānāturiyāni gahetvā pari- vārenti, so mahāsampattiü anubhavanto ramaõãye ambavane dibbapāsādaü abhiråhati\<*<19>*>/. Iti so uposathikāya itthiyā amba- phaladānassa\<*<20>*>/ nissandena tiyojanikaü\<*<21>*>/ ambavanaü paņilabhi, la¤caü {gahetvā} kåņaņņakaraõanissandena pana {piņņhimaüsaü} \<-------------------------------------------------------------------------- 1 Bd -mā ti. 2 Cks omit so. 3 all three MSS. -i. 4 Bds -kaņhe-. 5 Bd ambaphalānaü. 6 Cks -iü, Bd -i. 7 Ck -riyitta, Cs -rayittha, Bd -ra-. 8 Bd imāni. 9 Cks -sa-. 10 Cs kammasasarikkhako, Ck kammasari-, Bd -sarikkhiko. 11 Bd upaga-. 12 Bds asãtihatthatālakkhandhappa-. 13 Bd nippatti. 14 Bd hatthā. 15 Bd -õa. 16 Bds -nappatto. 17 Cks -mante, Bds atthaīgamite taü. 18 Bk -kitthiyo. 19 Bd -hi. 20 Ck -naü, Cs -na. 21 Cks -kā. >/ #<[page 003]># %< 1. Kiüchandajātaka. (511.) 3>% uppāņetvā khādati, upaķķhuposathassa nissandena\<*<1>*>/ rattiü rattiü\<*<2>*>/ yasaü anubhoti\<*<3>*>/ soëasasahassanāņakiparivuto\<*<4>*>/ [pari- vāreti\<*<5>*>/]. Tasmiü kāle Bārāõasirājā kāmesu dosaü disvā isipabbajjaü pabbajitvā Adhogaīgāya ramaõãye bhåmippadese paõõasālam kāretvā u¤chācariyāya yāpento vihāsi. Ath' eka- divasaü tamhā ambavanā mahāghaņappamāõaü ambapakkaü Gaīgāya patitvā sotena vuyhamānaü tassa tāpasassa pari- bhogatitthābhimukhaü āgami\<*<6>*>/, so mukhaü dhovanto taü majjhe nadiyā āgacchantaü disvā udakaü taranto gantvā ādāya assamapadaü āharitvā agyāgāre\<*<7>*>/ ņhapetvā satthakena phāletvā yāpanamattaü khāditvā sesaü kadalipaõõehi paņicchā- detvā punappuna divase divase\<*<8>*>/ yāva parikkhayā khādi. Tasmiü pana khãõe a¤¤aü\<*<9>*>/ phalāphalam khādituü nāsakkhi, rasa- taõhāya bajjhitvā "tam eva ambapakkaü khādissāmãti" nadã- tãraü\<*<10>*>/ gantvā nadiü olokento "ambaü alabhitvā na uņņha- hissāmãti\<*<11>*>/" sanniņņhānaü katvā nisãdi. So tattha nirāhāro ekam pi divasaü dve pi tãõi catupa¤cachadivasāni\<*<12>*>/ vātāta- pena parisussanto olokento nisãdi, atha sattame divase nadã- devatā āvajjamānā taü kāraõaü ¤atvā "ayaü tāpaso taõhāva- siko hutvā sattāhaü nirāhāro Gaīgaü olokento pi nisãdi, imassa ambapakkaü adātuü\<*<13>*>/ na yuttaü, alabhanto marissati, dassāmi 'ssā\<*<14>*>/" 'ti āgantvā Gaīgāya upari ākāse ņhatvā tena saddhiü sallapantã paņhamaü gātham āha: @@ Tattha chando ti ajjhāsayo, adhippāyo ti cittaü, sammasãti acchasi, ghammanãti gimhe, esan ti esanto, brāhmaõā 'ti pabbajitattā tāpasaü ālapati, idaü vuttaü hoti: brāhmaõa tvaü kiüadhippāyo kiü cintento kiü patthento kiü gavesanto ken' atthena imasmiü Gaīgātãre Gaīgaü olokento nisinno ti. \<-------------------------------------------------------------------------- 1 Ck omits pana--nissandena. 2 Bd only one ratti. 3 Cks -bhonti. 4 Cks -tā. 5 Bd -si, Cs parivāreti corr. to -cāreti. 6 Bd -māsi. 7 Ck agya-. 8 Ck only one di-. 9 Ck -a. 10 Bd -re. 11 Bd upaņha-. 12 Ck dvepi ni¤ja divasāni. 13 Cks ā-. 14 Bd tassā. >/ #<[page 004]># %<4 XVI. Tiüsanipāta.>% Taü sutvā tāpaso nava gāthā abhāsi: @@ @@ @*>/ ahāsi me. || Ja_XVI:4 ||>@ @*>/ 'haü apetadaratho\<*<3>*>/ vyantibhåto dukhakkhamo assādaü nādhigacchāmi phalesv-a¤¤esu kesuci\<*<4>*>/. || Ja_XVI:5 ||>@ @*>/ maraõaü taü mamaü āvahissati ambaü y' assa\<*<6>*>/ phalaü sāduü\<*<7>*>/ [yam uddhariü\<*<8>*>/] vuyhamānaü [udadhismā\<*<9>*>/] mahaõõave. || Ja_XVI:6 ||>@ @*>/. || Ja_XVI:7 ||>@ @@ @*>/ vyagghãva girisānujā yā santi\<*<12>*>/ nariyo\<*<13>*>/ devesu devānaü paricārikā || Ja_XVI:9 ||>@ @*>/ -- råpe te sadisã n' atthi devesu\<*<15>*>/ gandhabbamanussaloke\<*<16>*>/, puņņhāsi me, cārupubbaīgi bråhi, akkhāhi me nāma¤ ca bandhave cā 'ti. || Ja_XVI:10 ||>@ Tattha vāridharo kumbho ti udakaghaņo, supariõāmavā ti susaõ- ņhito\<*<17>*>/, vaõõagandharasuttaman ti vaõõagandharasehi uttamaü, disvānā 'ti disvā, amalamajjhime ti nimmalamajjhe, devataü ālapanto evam āha, pāõãhãti hatthehi, agyāyatanamāharin ti attano aggihuttasālaü āhariü, vikappetvā ti vicchinditvā\<*<18>*>/, vikantetvā ti pi pāņho, khādin ti pāņhaseso, ahāsi me ti taü jivhagge ņhapitamattam eva sattarasaharaõisatāni\<*<19>*>/ pharitvā \<-------------------------------------------------------------------------- 1 Ck -sa. 2 Ck yo. 3 Ck -dharato. 4 Cks -pi. 5 Cks sositvā nåna, Bd sosetvā nanu. 6 Bd passa. 7 Ck -dhuü. 8 Ck sam-. 9 Ck -samā, Bd -sammā. 10 Bd -u. 11 Cs -palimaņņhima, Bd råpapaņņaplamatti, Bs ruppamattaplamantãva. 12 Ck yassanti. 13 Bd nā-. 14 Bd råpenānvā-. 15 Cks devesi. 16 Bd gandhabbesu-. 17 Bds -saõņhāno. 18 Ck chin-. 19 Bds -õisahassāni. >/ #<[page 005]># %< 1. Kiüchandajātaka. (511.) 5>% mama khuda¤ ca pipāsa¤ ca hari, apetadaratho ti vigatakāyacittadaratho, sudhābhojanaü bhuttassa viya hi tassa taü sabbadarathaü apāhari, vyanti- bhåto ti tassa ambapakkassa vigatanto jāto, parikkhãõāmbapakko hutvā ti attho, dukkhakkhamo ti dukkhena asātena kāyakkhamena c' eva cittakkha- mena\<*<1>*>/ ca samannāgato, a¤¤esu\<*<2>*>/ kadalipanasādãsu phalesu parittakam pi assādaü\<*<3>*>/ nādhigacchāmi, sabbāni\<*<4>*>/ jivhāya ņhapitamattāni tittān' eva sampajjan- tãti dãpeti, sosetvā\<*<5>*>/ ti nirāhāratāya sosetvā\<*<6>*>/ sukkhāpetvā, taü maman\<*<7>*>/ ti taü mamaü\<*<8>*>/, yassā 'ti yaü assa, yaü\<*<9>*>/ ahosãti attho, idaü vuttaü hoti: yaü phalaü mama sāduü ahosi yam ahaü gambhãre\<*<10>*>/ puthulaudakakkhandha- saükhāte mahaõõave vuyhamānaü tato udadhismā uddhariü\<*<11>*>/ ambaü mama maraõaü āvahissatãti ma¤¤āmi, mayhaü\<*<12>*>/ taü alabhantassa jãvitaü na-ppa- vattissatãti, upavasāmãti khuppipāsāhi upagato\<*<13>*>/ vasāmi\<*<14>*>/, rammaü pati nisinno smãti ramaõãyaü nadiü pati ahaü nisinno, puthulomāyutā puthå ti ayaü nadã puthulomehi macchehi āyutā, puthå ti vipulā, api nāma me ito sotthi\<*<15>*>/ bhaveyyā 'ti adhippāyo, apalāyinãti apalāyitvā mama sam- mukhe\<*<16>*>/ thite ti devataü ālapati, apalāpinãti\<*<17>*>/ pi pāņho, palāparahite\<*<18>*>/ ana- vajjasarãre ti attho, kissa vā ti kissa vā kāraõā idhāgato sãti pucchati, ruppapaņņapalimaņņhãvā\<*<19>*>/ 'ti suņņhupalimaņņhaka¤canapaņņasadisā\<*<20>*>/, vy- agghãvā 'ti lãlāvilāsena taruõavyagghapotikā viya, devānan ti channaü\<*<21>*>/ kāmāvacaradevānaü, yā ca manussalokasmin ti yā ca manussaloke, rå- penanvāgatitthiyo\<*<22>*>/ ti råpena anvāgatā\<*<23>*>/ itthiyo, natthãti attano sam- bhāvanāya evam āha, tava råpasadisāya nāma na bhavitabban ti hi 'ssa adhip- pāyo, gandhabbamanussaloke ti målagandhādinissitesu\<*<24>*>/ gandhabbesu ca manussaloke\<*<25>*>/ ca, cārupubbaīgãti cārunā pubbaīgena varalakkhaõena\<*<26>*>/ samannāgato, nāma¤ ca bandhave cā 'ti attano nāma gotta¤ ca bandhave ca mayhaü akkhāhãti vadati. Tato\<*<27>*>/ devatā aņņha gāthā abhāsi: @*>/ bhusālayā vutthā\<*<29>*>/ varavārivahoghasā. || Ja_XVI:11 ||>@ @*>/ girikandarā mam' eva pamukhā honti, abhisandanti pāvuso\<*<31>*>/. || Ja_XVI:12 ||>@ \<-------------------------------------------------------------------------- 1 Cks cittakilamathena. 2 Bd adds pana. 3 Ck Bd -da 4 Bd adds me. 5 Cks sositvānā, Bd sositvā. 6 all three MSS. sosi- 7 Ck man. 8 Bd mama. 9 Ck omits yaü. 10 Bd -ra. 11 Bd -ritaü. 12 Bd mayhe. 13 Cks upā-. 14 Cks -mãti. 15 Bd sutthi. 16 Bd samukhaü. 17 so Bs; Bd apalāsinãti, Ck apalāyiti, Cs apalāyinãti. 18 Bd malāyarahite. 19 Bd råpapaņņaplamaņhivā, Bs ruppepattaplamattivā. 20 Cks -saü, Bd -si, Bs -sã. 21 Cks cha. 22 Bd -nānvā-. 23 Cks -ta. 24 Bd -khandhā-. 25 Bd -esu. 26 Bd urulak-. 27 Bds add sā. 28 Bd ahaü. 29 Bd vuņhā, Bs vuttā. 30 Bd adds na. 31 Bds -se. >/ #<[page 006]># %<6 XVI. Tiüsanipāta.>% @*>/ nãlavārivahindharā bahukā nāgavittodā abhisandanti vārinā. || Ja_XVI:13 ||>@ @*>/ bahåni phalajātāni āvahanti abhiõhaso. || Ja_XVI:14 ||>@ @@ @@ @*>/ vaddhavaü ma¤¤e yaü tvaü raņņhābhivaddhana āceyyamāno\<*<4>*>/ rājisi maraõaü abhikaükhasi. || Ja_XVI:17 ||>@ @*>/ jānanti pitaro gandhabbā ca sadevakā ye cāpi isayo loke sa¤¤atattā yasassino, asaüsayan te\<*<6>*>/ jānanti vaddhabhåtā\<*<7>*>/ yasassino ti. || Ja_XVI:18 ||>@ Tattha Kosikin ti yaü tvaü brāhmaõa rammaü Kosikigaīgaü patini- sinno, bhusālayā vutthā\<*<8>*>/ ti bhuse\<*<9>*>/ caõķasote\<*<10>*>/ ālayo yassa vimānassa tasmiü addhivatthā, Gaīgaņņhakavimānavāsinãti attho, varavārivahoghasā ti varavārivahena oghena samannāgatā, pamukhā ti tā vuttappakārā girikandarā maü pamukhaü karonti, ahaü tāsaü pāmokkhā homãti dasseti, abhisandan- tãti sandanti pavattanti, tato āgantvā maü Kosikigaīgaü pavisantãti attho, vanatodā\<*<11>*>/ ti na kevalaü kandarā va atha kho bahå vanatodā tamhā tamhā vanamhā\<*<12>*>/ udakāni pi bahåni pavisanti\<*<13>*>/, nãlavārivahindharā ti maõi- vaõõena nãlena vārinā yutte udakakkhandhasaükhāte vahe dhārayantiyo, nāga- vittodā ti nāgānaü vittakarena\<*<14>*>/ vanasaükhātena\<*<15>*>/ udakena samannāgatā, vārinā ti evaråpā hi bahunadiyo maü vārinā va abhisandanti pårentãti dasseti, tā ti tā nadiyo, āvahantãti etāni ambādãni ākaķķhanti, sabbāni hi etāni upayogatthe paccattavacanāni, atha vā tā ti upayogabahuvacanaü, āvahantãti imāni ambādãni tā nadiyo āgacchanti\<*<16>*>/ upagacchantãti attho, evaü upagatāni pana mama sotaü pavisantãti addhippāyo, sotassā 'ti yaü ubhatotãre jāta- rukkhehi phalam mama ambuni patati sabban taü mama sotass' eva vasānugaü hoti, n' atth' ettha saüsayo ti, evaü ambapakkassa nadãsotena āgamanakāraõaü kathesi, medhāvi puthupa¤¤ā 'ti ubhayaü ālapanam eva, mā rocayā 'ti evaü taõhābhisaīgaü mā rocaya\<*<17>*>/, paņisedhā 'ti paņisedha\<*<18>*>/ nan ti rājānaü ovadati, vaddhavan ti pa¤¤āvaddhabhāvaü paõķitabhāvaü, raņņhābhi- \<-------------------------------------------------------------------------- 1 Bd dhanatodā, Cks vanātodā, read vanat' odā or vanato 'dā? 2 Bd -talamudumparā. 3 Ck cāhaü. 4 Bd adds hutvā. 5 Cs tattha. 6 Bd adds pi, Ck vi. 7 Bd saõhabhåtā. 8 Bd vuņhā. 9 Ck bhåye, Bd bhåse. 10 Bd -tena. 11 Ck -jā. 12 Ck vanamānā. 13 Ck tãti. 14 Bd vittakaüraõena, Ck vittikarena. 15 Bd dhana-, Ck adds vā. 16 Bd ākaķhanti. 17 Bd rocatha. 18 Bd -dhehi. >/ #<[page 007]># %< 1. Kiüchandajātaka. (511.) 7>% vaddhanā 'ti raņņhassa abhivaddhana, āceyyamāno ti maüsalohitehi ācãyanto\<*<1>*>/ vaķķhanto\<*<2>*>/ taruõo va hutvā ti attho, rājisãti taü ālapati, idaü vuttaü hoti: yaü tvaü nirāhāratāya sussamāno taruõo va samāno ambalobhena maraõaü abhikaükhasi na ve ahaü tava\<*<3>*>/ paõķitabhāvaü ma¤¤āmãti, tassā 'ti yo puggalo taõhāvasiko hoti tassa taõhāvasikabhāvaü, pitaro ti saükhā- gatā brāhmaõā ca saddhiü kāmāvacaradevehi gandhabbā ca vuttapakārā dibba- cakkhukā isayo ca asaüsayaü jānanti, anacchariyaü c' etaü yan te iddhimanto\<*<4>*>/ jāneyyuü: asuko nāma taõhāvasiko ti\<*<5>*>/, tesaü bhāsamānānaü vacanaü sutvā ye pi tesaü vaddhabhåtā\<*<6>*>/ yasassino paricārikā\<*<7>*>/ te pi jānanti, pāpaü\<*<8>*>/ karontassa hã raho nāma n' atthãti tāpasassa saüvegam uppādentã evam āha. Tato tāpaso catasso gāthā abhāsi: @*>/ jãvitassa na cãyatã\<*<10>*>/ tassa narassa pāpam sace na ceteti vadhāya tassa. || Ja_XVI:19 ||>@ @*>/ viditā sati\<*<12>*>/ anariyaparisaübhāse pāpakammaü jigiüsasi\<*<13>*>/. || Ja_XVI:20 ||>@ @*>/ āgamissati. || Ja_XVI:21 ||>@ @*>/ sabbo jano pacchā pakatthāsi\<*<16>*>/ mayi mate ti. || Ja_XVI:22 ||>@ Tattha evaü viditvā ti yathā ahaü sãla¤ ca aniccata¤ ca jānāmi evaü jānitvā ņhitassa, vidå ti viduno, sabbadhamman ti sabbaü sucaritadhammaü, tividhaü sucaritaü hi idha sabbadhammo ti adhippetaü, viddhaüsanan ti bhaīgaü, cavanan ti cutiü, jãvitassā 'ti āyuno, idaü vuttaü hoti: evaü viditvā ņhitassa paõķitassa sabbasucaritadhammaü jãvitassa ca aniccataü jānan- tassa evaråpassa narassa pāpaü na cãyati na vaķķhati, sace naceteti vadhāya tassā 'ti\<*<17>*>/ saükhaü gatassa parapuggalassa vadhāya na ceteti na kappeti, n' eva parapuggalaü vadhāya ceteti nāpi parasantakaü nāseti\<*<18>*>/, aha¤ ca kassaci vadhāya {acetetvā} kevalam ambapakke āsaü\<*<19>*>/ katvā Gaīgaü olokento nisinno, tvaü\<*<20>*>/ mayhaü kin nāma akusalaü passasãti, isipågasama¤¤āte \<-------------------------------------------------------------------------- 1 ? Ck Bd ac-, Cs ajãyanto. 2 Cks vaņņanto. 3 Bd adds idaü. 4 Ck -te. 5 Bds hotãti puna. 6 Bd pasaõhabhåtā. 7 Ck -vārakā. 8 Bd pāpakammaü. 9 all three MSS. vacanaü. 10 Ck nāciyati, Bd najiyyati. 11 Ck -a. 12 Bd viditā ti. 13 Cks jigiüsati, Bd jigãsasi. 14 Bd mate. 15 Bd tvaü. 16 Cks -katvāsi, Bd pakvatthāsi. 17 Bd adds tassā. 18 Cks puggalānaü pissa santikaü vināseti. 19 Ck āsaügaü katvā. 20 Bds add olokenti. >/ #<[page 008]># %<8 XVI. Tiüsanipāta.>% ti isigaõena suņņhu a¤¤āte isãnaü sammate\<*<1>*>/, evaü lokyā ti tvaü nāma pāpapavāhanena lokassa hitā ti evaü viditvā, satãti\<*<2>*>/ sati\<*<3>*>/ sobhane uttame ti ālapanam etam, anariyaparisambhāse ti tassa jānanti pitaro ti ādikāya\<*<4>*>/ asundarāya paribhāsāya samannāgate\<*<5>*>/, jigiüsasãti\<*<6>*>/ mayi pāpe avijjante pi maü\<*<7>*>/ paribhāsantã maramānaü\<*<8>*>/ ajjhupekkhantã ca attano\<*<9>*>/ pāpakammaü gavesasi uppādesi, tãre te ti tava tãre, puthusussoõãti puthulāya sunda- rāya soõiyā samannāgate, pete\<*<10>*>/ ti ambapakkaü alabhitvā paralokaü gate, mate ti attho, pakatthāsãti\<*<11>*>/ akkosi garahi nindi, paccakkhāsãti\<*<12>*>/ pi pāņho. Taü sutvā devadhãtā pa¤ca gāthā abhāsi: @@ @@ @*>/ appossuko bhava, upanayāmi\<*<14>*>/ sãtasmiü, viharāhi anussuko. || Ja_XVI:25 ||>@ @@ @@ Tattha a¤¤ātametan ti garahā te bhavissatãti vadanto ambapakkatthāya vadasãti etaü kāraõaü\<*<15>*>/ mayā ¤ātaü, avisayhasāhãti rājāno nāma dussahaü sahantãti\<*<16>*>/ tena naü ālapantã evam āha, attānan ti taü {āliīgitvā} ambavanaü nayantã attāna¤ ca te dadāmi ta¤ ca ambaü, kāmaguõe ti ka¤canamāla- setacchattapaņimaõķite vatthukāme, santi¤ca dhamma¤cā 'ti dussãlyapasa- mena\<*<17>*>/ santisaükhātaü sãla¤ c' eva sucaritadhamma¤ cā 'ti, adhiņņhitosãti yo\<*<18>*>/ tvaü ime guõe upagato etesu vā patiņņhito sãti attho, pubbasaüyogan ti purimabandhanaü, pacchāsaüyojane ti pacchimabandhane, idaü vuttaü hoti: ambho tvam tāpasa yo mahantaü rajjasirivibhavaü\<*<19>*>/ pahāya amba- \<-------------------------------------------------------------------------- 1 Bd sammame. 2 Bd patãti. 3 Bd pati. 4 Bd adds kathā. 5 Bd -to. 6 Ck jihiüsasãti, Bd jigãsatãti. 7 Bds add evaü 8 Bds caparamaraõaü. 9 Cks -nā, Bd adds ca. 10 Bd mate. 11 Cks pakatvā-, Bd pakvatthā-. 12 Bd pakvatvā- 13 Bd komaü. 14 Bd upā-. 15 Bd adds mahāyanā. 16 Bds sahanti. 17 Bd dussilavåpasamena. 18 Cks so. 19 Ck rajjaü. >/ #<[page 009]># %< 1. Kiüchandajātaka. (511.) 9>% pakkamatte rasataõhāya bajjhitvā vātātapaü agaõetvā nadãtãre sussamāno nisãdati so mahāsamuddaü taritvā velante saüsãdanapuggalasadiso, yo puggalo rasataõhāvasiko adhamma¤ c' eva carati rasataõhāvasena kariyamānaü pāpa¤\<*<1>*>/ c' assa pavaķķhatãti, iti sā tāpasaü garahantã evam āha, kāmaü appossukko bhavā 'ti ekaüsen' eva ambapakke nirālayo hohi\<*<2>*>/, sãtale ambavane etan ti evaü vadamānā devatā tāpasaü āliīgitvā ure nipajjāpetvā ākāse pakkhantā\<*<3>*>/, tiyojanikaü dibbaü ambavanaü disvā sakuõasadda¤ ca sutvā tāpasassa ācikkhantã ehi tan\<*<4>*>/ ti\<*<5>*>/ āha, puppharasamattehãti puppharasehi mattehi, vakkaīgehãti vakkaīgãvehi sakuõehi abhināditan ti attho, idāni te sakuõe ācikkhantã ko¤cā ti ādim āha, tattha diviyā ti dibbā\<*<6>*>/, koyaņņhimadhusā- liyā\<*<7>*>/ ti koyaņņhisakuõā\<*<8>*>/ ca nāma suvaõõasālikasakuõā\<*<9>*>/ ca ete dibbasakuõā ettha vasantãti dasseti, kåjitā haüsapågehãti haüsagaõehi upakåjitā\<*<10>*>/ virāvasaüghaņitā\<*<11>*>/, kokilettha pabodhare ti ettha ambavane kokilā vassantiyo attānaü pabodhenti ¤āpenti, ambetthā ti ambā ettha, vippa- sånaggā ti phalabhārena uddhumātasākhaggā\<*<12>*>/, palālakhalasannibhā ti pupphasannicayena sālipalālakhalasadisā\<*<13>*>/, pakkatālavilambinoti pakkatāla- phalavilambino\<*<14>*>/, evaråpā rukkhā ca ettha atthãti ambavanaü vaõõeti. Vaõõayitvā ca pana tāpasaü tattha otaretvā "imasmiü ambavane ambāni khādanto attano taõhaü pårehãti" vatvā pakkāmi. Tāpaso ambāni khāditvā taõhaü påretvā vissamitvā ambavane vicaranto taü petaü dukkhaü anubhontaü disvā ki¤ci vattuü nāsakkhi, suriye pan' atthamite\<*<15>*>/ taü nāņaka- parivāritaü dibbasampattiü anubhavamānaü disvā tisso gāthā abhāsi: @@ @*>/ paricārikā, evaü mahānubhāvo si abbhuto lomahaüsano. || Ja_XVI:29 ||>@ @@ Tattha mālãti dibbamāladharo, tirãņãti dibbaveņhanadharo\<*<17>*>/, kāyårãti dibbābharaõapatimaõķito, aīgadãti dibbaīgadasamannāgato, candanussado \<-------------------------------------------------------------------------- 1 Bd kayiramānaü-. 2 Bd hotãti. 3 Ck -tã, Bd -ti. 4 Ck etan, Bd tan. 5 Bd adds evam. 6 Ck divya. 7 Cks kosaņņhi-, Bd kopaņhi-. 8 Cks kos-. 9 Bd -sāliyā-. 10 Cks pak-. 11 Ck -saüghāņika, Bds saüghaņņitā. 12 Bds onamita sā-. 13 Bd omits khala. 14 Ck omits phala. 15 Bd aņaīgamite, Bs atthagamite. 16 Ck yāmāte. 17 Ck -vedhana-, Bd -vettana-. >/ #<[page 010]># %<10 XVI. Tiüsanipāta.>% ti dibbacandanavilitto, paricāresãti indriyāni dibbavisayesu cāresi\<*<1>*>/, divā ti divā pana mahādukkhaü anubhosi, yā te mā ti yā te ima, abbhuto ti manussaloke abhåtapubbo, lomahaüsano ti ye taü passanti tesaü lomāni haüsanti, pubbe ti purimabhave, attadukhāvahan ti attano dukkhāvahaü, manusseså 'ti yaü\<*<2>*>/ manussaloke katvā idāni attano piņņhimaüsāni khāda- sãti pucchati. Peto taü sa¤jānitvā "tumhe maü na\<*<3>*>/ sa¤jānātha, ahaü pana tumhākaü purohito ahosiü, idam me rattiü sukhānu- bhavanaü tumhe nissāya katassa upaķķhuposathassa nissan- dena laddhaü, divā dukkhānubhavanaü pana mayā katapā- pass' eva nissando\<*<4>*>/, ahaü hi tumhehi vinicchaye ņhapito kåņaņņaü karitvā la¤caü gahetvā parapiņņhimaüsiko hutvā tassa divā katassa kammassa nissandena idaü dukkhaü anu- bhavāmãti" vatvā gāthadvayam āha: @*>/ ahaü, acariü dãgham addhānaü paresaü ahitāy' ahaü. || Ja_XVI:31 ||>@ @*>/ hoti evaü ukkacca khādati yathāham ajja khādāmi piņņhimaüsāni attano ti. || Ja_XVI:32 ||>@ Tattha ajjhenānãti vede, patiggayhā 'ti paņiggahetvā adhãyitvā, acarin ti paņipajji, ahitāyahan ti\<*<7>*>/ attanāsanāya ahaü, yo piņņhimaüsiko ti yo puggalo paresaü piņņhimaüsakhādako pisuno hoti, ukkaccā 'ti ukkantitvā\<*<8>*>/. Ida¤ ca pana vatvā tāpasaü pucchi: "tumhe kathaü idhāgatā" ti. Tāpaso sabbaü vitthārena kathesi. "Idāni pana bhante idh' eva vasissatha gamissathā" 'ti. "Na vasissāmi, assamapadaü yeva gamissāmãti". Peto "sādhu bhante, ahaü vo\<*<9>*>/ nibaddhaü ambapakkena upaņņhahissāmãti" vatvā attano ānubhāvena assamapade yeva otāretvā "anukkaõņhantā idh' eva vasathā" 'ti pati¤¤aü gahetvā gato\<*<10>*>/. Tato paņņhāya nibaddhaü ambapakkena upaņņhahi. Tāpaso taü paribhu¤janto kasiõaparikammaü jhānābhi¤¤aü\<*<11>*>/ nibbattetvā Brahmaloka- parāyano ahosi. \<-------------------------------------------------------------------------- 1 Bds vicā-. 2 Bd omits yaü. 3 Ck maü nana, Bd ma na. 4 Bd -ena. 5 Bd giddhito. 6 Bd -iko. 7 Bd adds ahitāya. 8 Bd ukkanditvā. 9 Bds te. 10 Ck omits gato. 11 Bd -ā. >/ #<[page 011]># %< 2. Kumbhajātaka. (512). 11>% S. upāsakānaü i. d. ā. s. p. j. s. (Saccapariyosāne keci sotāpannā ahesuü, keci sakadāgāmino, keci anāgāmino: "Tadā devatā\<*<1>*>/ Uppala- vaõõā ahosi, tāpaso aham evā" 'ti. Kiüchandajātakaü. $<2. Kumbhajātaka.>$ Ko pāturāsãti. Idaü S. J. v. Visākhāya sahāyikā surā- pātikā\<*<2>*>/ pa¤casatā itthiyo ā. k. Sāvatthiyaü kira surāchaõe ghuņņhe\<*<3>*>/ tā pa¤casatā itthiyo sāmikānaü chaõakãëāvasāne tikkhasuram paņi- yādetvā\<*<4>*>/ "chaõaü kãëissāmā" 'ti sabbāpi Visākhāya santikaü gantvā "sahāyike chaõaü kãëissāmā" 'ti vatvā\<*<5>*>/ "ayaü surācchaõo, ahaü suraü na pivissāmãti" vutte "tumhe Sammāsambuddhassa dānaü detha, mayaü chaõaü karissāmā" 'ti āhaüsu. "Sādhå" 'ti sam- paņicchitvā tā\<*<6>*>/ uyyojetvā S-raü nimantāpetvā mahādānaü datvā bahuü\<*<7>*>/ gandhamālaü ādāya sāyaõhasamaye dhammakathaü sotuü tāhi parivāritā\<*<8>*>/ Jetavanaü agamāsi. Tā pan' itthiyo suraü\<*<9>*>/ pivanamanā\<*<10>*>/ va\<*<11>*>/ tāya saddhiü gantvā dvārakoņņhake ņhatvāpi\<*<12>*>/ suraü pivitvā va tāya saddhiü Satthu santikaü agamaüsu. Visākhā S-raü vanditvā ekamantaü nisãdi, itarāsu ekaccā Satthu santike yeva nacciüsu ekaccā gāyiüsu ekaccā hatthakukkuccapādakukkuccāni\<*<13>*>/ ekaccā kalahaü akaüsu. S. tāsaü saüvegaü\<*<14>*>/ jananatthāya\<*<15>*>/ bhamukalo- mato raüsim\<*<16>*>/ vissajjesi, andhakāratimisā\<*<17>*>/ ahosi. Tā bhãtā\<*<18>*>/ ahesuü maraõabhayatajjitā, tena tāsaü surā jãri\<*<19>*>/. S. nisinnapallaüke antarahito\<*<20>*>/ Sinerumuddhani ņhatvā uõõalomato raüsiü vissajjesi, candasahassuggamanaü\<*<21>*>/ viya ahosi. S. tattha ņhito va tāsaü saü- vegajananatthāya Ko nu hāso kim ānando niccaü pajjalite sati, (Dhp. p. 146.) andhakārena onaddhā padãpaü na gavessathā 'ti imaü gātham āha. Gāthāpariyosāne tā pa¤casatāpi sotāpattiphale patiņņhahiüsu. S. āgantvā gandhakuņicchāyāya Buddhāsane nisãdi. Atha naü Visākhā vanditvā "bhante idaü hirottappabhedanaü surā- pānaü nāma kadā\<*<22>*>/ uppannan" ti pucchi. So tassā ācikkhanto a. ā.: \<-------------------------------------------------------------------------- 1 Bd devadhãtā. 2 Bd surāpitā. 3 Bd saüghuņhe. 4 Bd pati-. 5 Bd gatvā. 6 Cks taü. 7 Ck -u. 8 Bd -vutā. 9 Ck -raü. 10 Ck pivamānā, Cs pivamanā corr. to pivamānā, Bd pivanamānā. 11 Bd ca. 12 Bd omits pi. 13 Cks -ccāpāda-, Bd -ccāpādakukkuccā. 14 Cs -ga, Bd savega. 15 Bd janatthāya. 16 all three MSS. -i. 17 Bd -ssā. 18 Ck Bd bhi-, Cs si- corr. to bhi-. 19 Bd jiri. 20 Bd -hino. 21 Bds candasuriyasahassa-. 22 Bd adds kāle. >/ #<[page 012]># %<12 XVI. Tiüsanipāta.>% A. B. Br. r. k. eko Kāsiraņņhavāsã\<*<1>*>/ Suro nāma vanacarako bhaõķapariyesanatthāya Himavantaü agamāsi. Tatth' eko rukkho uggantvā porisamatte ņhāne tidhākappo ahosi, tassa tiõõaü kappānaü antare surācāņippamāõo\<*<2>*>/ āvāņo ahosi, so deve vassante udakena påri\<*<3>*>/. Taü parivāretvā harãņakã\<*<4>*>/ āmalakã maricagaccho ca ahosi, tesaü pakkāni phalāni\<*<5>*>/ chijjitvā\<*<6>*>/ patanti. Tassāvidåre saya¤jāto\<*<7>*>/ va\<*<8>*>/ sāli. Tato suvā\<*<9>*>/ sālisãsāni āharitvā\<*<10>*>/ tasmiü rukkhe nisãditvā khādanti, tesaü khādamānānaü patito\<*<11>*>/ sāli pi taõķulāpi tattha patanti, iti taü\<*<12>*>/ udakaü suriyātapena\<*<13>*>/ paccamānaü\<*<14>*>/ salohita- vaõõaü\<*<15>*>/ ahosi. Nidāghasamaye pipāsitā sakuõagaõā\<*<16>*>/ taü pivitvā mattā\<*<17>*>/ patitvā\<*<18>*>/ rukkhamåle thokaü niddāyitvā vikåjamānā\<*<19>*>/ pakkamanti, rukkhasunakhamakkaņādãsu pi es' eva nayo. Vanacarako taü disvā "sace idaü visaü bhaveyya ime mareyyuü\<*<20>*>/, ime pana thokaü niddāyitvā yathāsukhaü gacchanti\<*<21>*>/, na idaü\<*<22>*>/ visan" ti\<*<23>*>/ sayaü pivitvā matto hutvā maüsaü\<*<24>*>/ khāditukāmo ahosi, tato aggiü katvā\<*<25>*>/ rukkhamåle patite\<*<26>*>/ tittirakukkuņādayo\<*<27>*>/ māretvā maüsaü aīgāresu pacitvā ekena hatthena naccanto ekena maüsaü\<*<28>*>/ khādanto ekāha- dvãhaü tatth' eva ahosi. Tato pana avidåre eko Varuõo nāma tāpaso vasati. Vanacarako a¤¤adāpi\<*<29>*>/ tassa santikaü gacchati. Ath' assa etad ahosi: "idaü pānaü\<*<30>*>/ tāpasena saddhiü pivissāmãti" so ekaü veëunāëikaü\<*<31>*>/ påretvā pakka- maüsena saddhiü haritvā\<*<32>*>/ paõõasālaü gantvā "bhante imaü \<-------------------------------------------------------------------------- 1 so all three MSS. -i. 2 Bd sucāņi-. 3 Bds pårito. 4 Bd harittaki. 5 Cks vaõņā. 6 Bds add tattha. 7 Bds sayaü jāta. 8 Bd omits va. 9 Bd suvakā. 10 Bd haritvā. 11 Cks -tāya, Bd patita. 12 Cks tā, omiting iti. 13 Bd -yasantāpena. 14 Bs -na. 15 Cks sasalo-, Bd lo-, Bs rasaülo-. 16 Bd -gaõāgantvā. 17 Bd adds upari, Bs uparisākhā. 18 Cks paņipaņitvā. 19 Cs viku-, Bd viku¤ca-. 20 Bd mā-. 21 Bs kåjitvā uņņhāya pakkaman ti in the place of y.g. 22 Bd yidaü. 23 Bd adds tato thokaü gahetvā. 24 Bd maüsādi, Bs maüsāni. 25 Bd adds nippajji, Bs pajjalitvā. 26 Bd patita. 27 Cks tittura-, Bd titthira-. 28 Bd omits ma-. 29 Bd a¤¤e divase. 30 Ck pana, Cs pana corr. to pānaü, Bd pipāõaü. 31 Ck -nalakaü, Cs -nāëikaü corr. to -nalakaü. 32 Bd gahetvā. >/ #<[page 013]># %< 2. Kumbhajātaka. (512.) 13>% pānaü\<*<1>*>/ pivathā" 'ti vatvā ubho pi maüsaü khādantā pi- viüsu. Iti Surena ca Varuõena ca diņņhattā tassa pānassa "surā" ti ca "vāruõãti\<*<2>*>/" ca nāmaü jātaü. Te ubho pi "atth' eso\<*<3>*>/ upāyo" ti veëunāëiyo påretvā kācenādāya\<*<4>*>/ paccantana- garaü gantvā "pānāgārikā\<*<5>*>/ nāma āgatā" ti ra¤¤o ārocāpesuü. Rājā pakkosāpesi, te tassa pānaü upanesuü, rājā dve tayo vāre pivitvā majji, tassa taü\<*<6>*>/ ekāhadvãhamattam eva ahosi. Atha ne "a¤¤am pi atthãti\<*<7>*>/" pucchi, "atthi devā" 'ti, "kuhin" ti, "Himavante devā" 'ti, "tena hi ānethā" 'ti. Te gantvā\<*<8>*>/ ekadvevāre\<*<9>*>/ ānetvā "nibaddhaü\<*<10>*>/ gantuü na sakkhissāmā" 'ti sambhāre sallakkhetvā tassa rukkhassa tacaü ādiü katvā sabbasambhāre\<*<11>*>/ parikkhipitvā\<*<12>*>/ nagare suraü kariüsu. Nāgarā suraü pivitvā pamādam āpannā duggatā ahesuü, nagaraü su¤¤aü viya ahosi. Te pānāgārikā\<*<13>*>/ tato palāyitvā Bārāõasiü gantvā "pānāgārikā\<*<14>*>/ āgatā" ti ra¤¤o ārocāpesuü. Rājā pakkosāpetvā paribbayaü adāsi, tatthāpi suraü akaüsu, tam pi nagaraü tath' eva vinassi. Tato palāyitvā Sāketaü\<*<15>*>/ Sāke- tato Sāvatthiü agamaüsu\<*<16>*>/. Tadā Sāvatthiyaü Sabbamitto nāma rājā ahosi\<*<17>*>/, so tesaü saügahaü katvā "kena vo attho" ti pucchitvā "sambhāramålena c' eva sālipiņņhena\<*<18>*>/ pa¤cah' eva ca\<*<19>*>/ cāņisatehãti" vutte sabbaü dāpesi. Te pa¤- casu cāņisatesu suraü saõņhāpetvā\<*<20>*>/ cāņirakkhanatthāya\<*<21>*>/ eke- kāya cāņiyā santike ekekaü biëālaü\<*<22>*>/ bandhiüsu, te\<*<23>*>/ paccitvā\<*<24>*>/ uttaraõakāle\<*<25>*>/ cāņikucchisu paggharantaü suraü pivitvā mattā niddāyiüsu\<*<26>*>/, måsikā āgantvā tesaü\<*<27>*>/ kaõõanāsikadāņhikanaü- guņņhe khāditvā agamiüsu\<*<28>*>/. "Biëālā\<*<29>*>/ suraü pivitvā matā" \<-------------------------------------------------------------------------- 1 Ck naü, Cs naü corr. to pānaü. 2 Bd varuõo ti. 3 Bd eko. 4 Bd kāje-. 5 Bd pāõaükārikā. 6 Bd omits taü. 7 Bd atthinatthãti. 8 Cks āg-. 9 Bd ekaüdvevāraü. 10 Bd nibandhaü. 11 Bd -raü. 12 Bd pakkhi-. 13 Bd pāõakāguõā. 14 Ck -ke, Cs -ko, Bd pāõakārikā, Bs pānākārikā. 15 Ck -ta, Bd omits sāketaü. 16 Bd āg-. 17 Bd hoti. 18 Bds add ca. 19 Ck pa¤cameva, omitting ca, Cs pa¤cameva ca, Bd pa¤cahi, omitting eva ca. 20 Cs Bd saõņha-, Bds add måsikā bhayena. 21 Bd -õa-. 22 Ck bilā-, Cs bilā corr. to biëā-, Bd bilāraü. 23 Bd bilārā te. 24 Ck paõķitvā, Bd pacitvā, Bs mu¤citvā. 25 Bd uttārana-, Bs uttānakāye. 26 Bds nicātiyaü. 27 Bd ne-. 28 āg. 29 Bd rājā bilārā. >/ #<[page 014]># %<14 XVI. Tiüsanipāta.>% ti āyuttakapurisā ra¤¤o ārocesuü. Rājā "visakārakā ete bhavissantãti" dvinnaü pi janānaü sãsāni chindāpesi, te "suraü detha\<*<1>*>/, madhuraü dethā\<*<2>*>/" 'ti vadentā\<*<3>*>/ va mariüsu\<*<4>*>/. Rājā te mārāpetvā "cāņiyo bhindathā" 'ti āõāpesi. Biëālāpi\<*<5>*>/ surāya jiõõāya uņņhahitvā kãëantā vicariüsu. Te disvā ra¤¤o āro- cesuü\<*<6>*>/. Rājā "sace visaü assa ete mareyyuü, madhuren' eva\<*<7>*>/ bhavitabbaü, pivissāma\<*<8>*>/ nan" ti nagaraü alaükārāpetvā\<*<9>*>/ rājaīgaõe maõķapaü kāretvā\<*<10>*>/ alaükatamaõķape samussita- setacchatte\<*<11>*>/ rājapallaüke nisãditvā amaccagaõaparivuto suraü pātuü ārabhi. Tadā Sakko devarājā "ke nu kho mātu- paņņhānādãsu appamattā tãõi sucaritādãni pårentãti" lokaü volokento\<*<12>*>/ taü rājānaü suraü pātuü nisinnaü disvā "sac' āyaü suraü pivissati sakala-Jambudãpo nassissati, yathā na pivati\<*<13>*>/ tathā naü karissāmãti" ekaü surāpuõõaü kumbhaü hatthatale ņhapetvā brāhmaõavesenāgantvā ra¤¤o sammu- khaņņhāne ākāse ņhatvā "imaü kumbhaü kiõatha imaü kum- bhaü kiõathā" 'ti āha. Sabbamittarājā taü tathā vadantaü ākāse ņhitaü disvā "kuto nu kho brāhmaõo āgacchatãti" tena saddhiü sallapanto\<*<14>*>/ tisso gāthā abhāsi: @*>/ vijju-r-iv' antalikkhe. || Ja_XVI:33 ||>@ @*>/ kamasã aghamhi\<*<17>*>/, vehāsayaü gacchasi tiņņhasã ca, iddhã nu te vatthukatā\<*<18>*>/ subhāvitā anaddhagånām api\<*<19>*>/ devatānaü. || Ja_XVI:34 ||>@ @*>/ tiņņhasi `kumbham kiõāthā' 'ti yam etam atthaü>@ \<-------------------------------------------------------------------------- 1 Bds deva. 2 Bds devā. 3 Bd viravantā. 4 Bd mā-. 5 Bd bilār-. 6 Bd -cāpesuü. 7 Cks -renekena. 8 Bd -mi. 9 Bd -karetvā. 10 Bd kārāpetvā. 11 Bd omits seta. 12 Bd olo-. 13 Bds pivissati. 14 Bd -pento. 15 Bds -ri-. 16 Ck jiõõa-, Bd channa-. 17 Bd agghasmi. 18 Ck -thā. 19 Bd andhagnõamasi. 20 Ck saütamamāg-, Cs saükamamāg-, Bds saügammamāg-. >/ #<[page 015]># %< 2. Kumbhajātaka. (512.) 15>% @< ko vā tuvaü\<*<1>*>/ kissa vatāya\<*<2>*>/ kumbho akkhāhi me brāhmaõa etam atthan ti. || Ja_XVI:35 ||>@ Tattha ko pāturāsãti kuto pātubhåto kuto āgato sãti attho, tidivā nabhamhãti kiü Tāvatiüsabhavanā āgantvā idha nabhamhi ākāse pākaņo jāto sãti pucchati, saüvarin ti rattiü, sateratā\<*<3>*>/ ti evaünāmikā\<*<4>*>/, so ti so tvaü, chinnavātan ti valāhako pi tāva vātena kamati, tassa pana so pi vāto n' atthi, ten' evam āha, kamasãti pavattasi, aghamhãti\<*<5>*>/ appaņighe ākāse, vatthukatā\<*<6>*>/ ti vatthu viya patiņņhā viya katā, anaddhagånāmapi\<*<7>*>/ deva- tānan ti yā va padasā addhānaü agamanena\<*<8>*>/ anaddhagånaü\<*<9>*>/ devānaü\<*<10>*>/ iddhi yā api\<*<11>*>/ tava subhāvitā ti pucchati, vehāsayaü saükammāgammā\<*<12>*>/ 'ti ākāse pavattapadavãtihāraü\<*<13>*>/ paņicca nissāya ca\<*<14>*>/ tiņņhasi\<*<15>*>/, imassa ko vā tuvan\<*<16>*>/ ti iminā sambandho, evaü tiņņhamāno ko vā\<*<17>*>/ tvan ti attho, yam etamatthan ti yam\<*<18>*>/ etaü\<*<19>*>/ vadasi imissa\<*<20>*>/ kissa vatāyan ti iminā sambandho, yaü etaü kumbhaü kiõāthā 'ti vadasi\<*<21>*>/ kissa vā te ayaü kum- bho ti attho. Tato Sakko "tena hi suõāhãti" vatvā surāya dose das- sento āha: @*>/ suõātha. || Ja_XVI:36 ||>@ @*>/ pãtvā\<*<24>*>/ pate papātaü sobbhaü guhaü candaniyoligallaü\<*<25>*>/ bahum pi bhu¤jeyya abhojaneyyaü tassā puõõaü kumbham imaü kiõātha. || Ja_XVI:37 ||>@ @*>/ pãtvā\<*<27>*>/ cittasmi\<*<28>*>/ anesamāno āhiõķatã go-r-iva bhakkhasārã\<*<29>*>/>@ \<-------------------------------------------------------------------------- 1 Cks tvaü, Bd tuvā. 2 Ck tāya, Cs catāya, Bd vatāyaü. 3 Bds -ri-. 4 so Cks; Bd -mako. 5 Bd agghasmi. 6 Ck -thā. 7 Cks -bhånāmapi, Bd anantaguõamasi. 8 Bd yā padisā andhāna andhāgamanena, Bs addhāgamanena. 9 Ck anaõķabhånaü, Cs anaddhabhånaü corr. to anaddhagånaü, Bd anandhaguõaü. 10 Ck devāna, Bd devatānaü. 11 read: sā api? Bd iddha va yā asi. 12 Cks saükamamāgammā, Bds saügammamāgammā. 13 Bds pavattaüpa-. 14 Bd omits ca. 15 Bd -siti. 16 Cks tvan. 17 Bds nāma. 18 Bs paraü. 19 Bd evaü. 20 Bd imassa. 21 Bd -ti. 22 Bd -ghaņe. 23 Ck gaëeyyam, omitting yaü, Bd galeyyaü, omitting yaü. 24 Bds pivitvā. 25 Cks -nioli-. 26 Cks yam. 27 Bd pivitvā, Bs ve pivitvā. 28 Cks -smiü. 29 Cks -sāvã. >/ #<[page 016]># %<16 XVI. Tiüsanipāta.>% @< anāthamāno\<*<1>*>/ upagāti\<*<2>*>/ naccati\<*<3>*>/ tassā puõõaü kumbham imaü kiõātha. || Ja_XVI:38 ||>@ @*>/ pivitvā acelo va naggo careyya gāme visikhantarāni sammåëharitto ativelasāyã\<*<5>*>/ tassā puõõaü kumbham imaü kiõātha. || Ja_XVI:39 ||>@ @*>/ pãtvā\<*<7>*>/ uņņhāya pavedhamāno sãsa¤ ca bāha¤\<*<8>*>/ ca pacālayanto so naccatã dārukaņallako va etc. || Ja_XVI:40 ||>@ @*>/ pivitvā aggidaķķhā sayanti atho sigālehi pi\<*<9>*>/ khāditāse bandhaü vadhaü bhogajāniü c' upenti etc. || Ja_XVI:41 ||>@ @*>/ pãtvā\<*<10>*>/ bhāseyya abhāsaneyyaü sabhāyam āsãno\<*<11>*>/ apetavattho sammakkhito vantagato vyasanno etc. || Ja_XVI:42 ||>@ @*>/ pãtvā\<*<12>*>/ ukkaņņho āvilakkho\<*<13>*>/ mam' eva sabbā puthavãti\<*<14>*>/ ma¤¤e na me samo cāturanto pi rājā etc. || Ja_XVI:43 ||>@ @*>/ kalahāni\<*<16>*>/ pesuõāni\<*<17>*>/ dubbaõõinã naggayinã palāyinã corāna\<*<18>*>/ dhuttānaü gatã niketo etc. || Ja_XVI:44 ||>@ @*>/ loke ucchinnadāyajjakatān' imāya etc. || Ja_XVI:45 ||>@ @*>/ kulānaü etc. || Ja_XVI:46 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds va. 2 Bd -gāyati. 3 Bd adds ca. 4 Cks ya¤ce. 5 Cks -sāsi. 6 Cks yam. 7 Bd pivitvā, Bs ve pivitvā. 8 Bd bāhu¤. 9 Cks -lepihi, Bd atho pisiīgalehi. 10 Bd yaü ve pivitvā. 11 Cks āsi-, Bd abhāsamāsino. 12 Bd ve pivitvā, adding bhāseyya. 13 Bd ava-. 14 Bd patha-. 15 Bd māõātimāno. 16 Cks kalahā. 17 Bd paresuni, Bs pesuni. 18 all three MSS. -naü. 19 Ck -sasāhassahananāni, Cs -sāhassagaõanāni, Bd -sahassāni dhanāni, Bs -sāhassadhanāni. 20 Bd vattataü. >/ #<[page 017]># %< 2. Kumbhajātaka. (512.) 17>% @*>/ dittaråpo va\<*<2>*>/ poso akkosatã pitaraü mātara¤ ca sassum pi\<*<3>*>/ gaõheyya atho pi suõhaü etc. || Ja_XVI:47 ||>@ @*>/ dittaråpā va nārã akkosatã sasuraü sāmika¤ ca dāsam pi gaõhe paricārakam pi etc. || Ja_XVI:48 ||>@ @*>/ haneyya poso dhamme ņhitaü samaõaü\<*<5>*>/ brāhmaõaü vā gacche apāyam pi\<*<6>*>/ tatonidānaü etc. || Ja_XVI:49 ||>@ @*>/ duccaritaü caranti kāyena vācāya ca cetasā ca nirayaü vajanti\<*<7>*>/ duccaritaü caritvā etc. || Ja_XVI:50 ||>@ @*>/ na labhanti pubbe bahuü hira¤¤am pi pariccajantā so taü pivitvā alikaü bhaõāti etc. || Ja_XVI:51 ||>@ @*>/ pesane pesiyanto\<*<10>*>/ accāyike karaõãyamhi jāto\<*<11>*>/ attham pi so na-ppajānāti vutto etc. || Ja_XVI:52 ||>@ @*>/ madirāya\<*<13>*>/ mattā, dhãrāpi santā bahukaü bhaõanti etc. || Ja_XVI:53 ||>@ @*>/ pãtvā\<*<15>*>/ ekathåpā\<*<16>*>/ sayanti anāsakā\<*<17>*>/ thaõķiladukkhaseyyā\<*<18>*>/ dubbaõõiyaü āyasakka¤\<*<19>*>/ c' upenti etc. || Ja_XVI:54 ||>@ @*>/ pattakkhandhā [sayanti] gāvo kåņahatā-r-iva\<*<21>*>/>@ \<-------------------------------------------------------------------------- 1 Bd yaü ve pivitvā. 2 Bd ca. 3 Bd sassurampi. 4 Bd yaü ve pivitvā. 5 Cks -õa. 6 Bd -yamhi. 7 so all three MSS. 8 Ck yā ya¤camānā, Cs yā yācamānā, Bd yaü yoca-. 9 so Bd; Cks yampãtvā. 10 Cks posi-, Bd pisi-, Bs pesa-. 11 Bds -te. 12 Cks pātuk-. 13 Bds madanāya. 14 Bd yaü ve. 15 all three MSS. pivitvā. 16 Bd -thupā. 17 Bs -sanā. 18 Ck -yya, Bd -yyaü. 19 Cks -kkā, Bd ayyasayyaü. 20 Bd yaü ve pivitvā. 21 Bd -ņāriva. >/ #<[page 018]># %<18 XVI. Tiüsanipāta.>% @< na hi vāruõiyā vego\<*<1>*>/ narena susaho-r-iva\<*<2>*>/. || Ja_XVI:55 ||>@ @*>/ sappaü ghoravisaü\<*<4>*>/ iva\<*<5>*>/ taü loke visasamānaü ko naro pātum arahati. || Ja_XVI:56 ||>@ @*>/ Andhakaveõhuputtā\<*<7>*>/ samuddatãre paricārayantā upakkamuü musalehi\<*<8>*>/ a¤¤ama¤¤aü etc. || Ja_XVI:57 ||>@ @*>/ pubbadevā pamattā tidivā cutā sassatiyā samāyā taü tādisaü majjam imaü niratthakaü jānaü mahārāja kathaü pipeyya\<*<9>*>/. || Ja_XVI:58 ||>@ @*>/ dadhi vā madhuü vā evaü abhi¤¤āya kiõāhi rāja, evaü hi maükumbhagatā mayā te, akkhātaråpaü tava Sabbamittā 'ti. || Ja_XVI:59 ||>@ Tattha vajjānãti ādãnavā, gaëeyyā 'ti gacchanto pade pade pari- vaņņeyya\<*<11>*>/, yaü pãtvā\<*<12>*>/ pate ti yaü pivitvā pateyya, sobbhan ti āvāņaü, candaniyoëigallan ti candanika¤\<*<13>*>/ ca oëigalla¤\<*<14>*>/ ca, abhojaneyyan ti bhu¤jituü ayuttaü, anesamāno ti anissaro, gorivā 'ti goõo viya, bhakkha- sārãti\<*<15>*>/ purāõakasaņakhādako\<*<16>*>/, yathā so tattha tattha bhakkhaü\<*<17>*>/ sampari- yesanto āhiõķati\<*<18>*>/ evaü āhãõķatãti attho, anāthamāno ti niravassayo anātho viya, upagāyatãti a¤¤aü gāyantaü disvā upagantvā va\<*<19>*>/ gāyati, acelo vā 'ti acelako viya, visikhantarānãti antaravãhiyā, ativelasāyãti\<*<20>*>/ aticiram\<*<21>*>/ pi niddaü okkameyya, ativelacātãti pi pāņho, ativelacārã hutvā careyyā 'ti attho, dārukaņallako vā 'ti dārumayayantaråpakaü viya, bbogajāni¤cupentãti bhogajāni¤ ca upenti pāõātipātādãni katvā daõķapãëitā dhanajāni¤ ca a¤¤a¤ c' eva\<*<22>*>/ vadhabandhādidukkhaü pāpuõantãti attho, vantagato ti attano\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bs saüvego. 2 Bs narakesussābhoriva. 3 Bd -jjanti. 4 Bd ghoraüvi-. 5 Ck civa, Cs miva, Bd -visamiva. 6 Bd yaü ve pivitvā. 7 Cs -kāveõõu-, Ck -kaveõõu-, Bd -kāveõha-. 8 so all three MSS. for musale or -leh'? 9 Bds pive-. 10 Bd na himasmi kumbhamhi, Cks na imasmiü-, read n' imasmi kumbhe. 11 Bd paripateyya. 12 Ck pivitvā, Bd pitvā. 13 Bds -ya¤. 14 Ck oli-. 15 Cks -sāvãti. 16 Cks surākasaņe-. 17 Bd -ā. 18 Bd omits āh-. 19 Bd omits va. 20 Ck -sāsiti. 21 Bd atirekataram. 22 Cks a¤¤aü. 23 Ck -nā. >/ #<[page 019]># %< 2. Kumbhajātaka. (512.) 19>% vantasmiü gato, vyasanno\<*<1>*>/ ti vyasanāpanno, visanno\<*<2>*>/ ti pi pāņho, tasmiü vante osanno\<*<3>*>/ ti attho, ukkaņņho ti ayaü mahāyodhako\<*<4>*>/ mayā sadiso atthãti evaü ukkaüsagato hutvā, āvilakkho ti rattakkho, sabbā paņhavãti sabbā paņhavi, sabbā puthavãti pi pāņho, cāturanto ti catusamuddantāya\<*<5>*>/ paņha- viyā\<*<6>*>/ issaro, mānātimānā ti mānakārikā, sesapadesu pi es' eva nayo, gatãti nipphatti\<*<7>*>/, niketo ti nivāso, tassā puõõan ti yā evaråpā tassā puõõaü\<*<8>*>/ yattha vināsayantãti yaü nissāya yattha patiņņhitā evaü bahum pi dha¤¤ā- disāpateyyaü\<*<9>*>/ nāsenti kapaõā\<*<10>*>/ honti, iddhānãti samiddhāni\<*<11>*>/, phãtānãti vatthālaükārabhaõķehi\<*<12>*>/ pupphitāni, ucchinnadāyajjakatānãti ucchinna- dāyajjāni niddhanāni katāni\<*<13>*>/, dittaråpo ti gabbitaråpo\<*<14>*>/, gaõheyyā 'ti bhariyasa¤¤āya\<*<15>*>/ kilesavasena hatthena gaõheyya, dāsampi gaõhe ti attano dāsam pi kilesavasena sāmiko me ti gaõheyya, pivitvānā ti pivitvā, duc- caritaü caritvā ti evaü tãhi dvārehi dasavidham pi akusalaü katvā, yaü yācamānā ti yaü purisaü pubbe suraü apivantaü, bahuü hira¤¤aü paricca- jantāpi musāvādaü karohãti yācamānā na labhanti, pãtvā\<*<16>*>/ ti pivitvā ņhito nappajānāti vutto ti ken' atthena\<*<17>*>/ gatosãti vutto sāsanassa duggahitattā\<*<18>*>/ taü\<*<19>*>/ atthaü\<*<20>*>/ na jānāti, hirimanāpãti hiriyuttacittāpi, ekathåpā\<*<21>*>/ ti såkarapotakā viya hãnjaccehi\<*<22>*>/ saddhim ekarāsã hutvā, anāsakā ti nirāhārā\<*<23>*>/, thaõķiladukkhaseyyan ti bhåmiyaü dukkhaseyyaü sayanti, āyasakkan\<*<24>*>/ ti garahaü, pattakkhandhā ti patitakkhandhā, kåņahatā\<*<25>*>/ ti gãvāya bad- dhena kåņena hatā\<*<26>*>/ gāvo viya\<*<27>*>/, yathā tā\<*<28>*>/ tiõaü akādantiyo pānãyaü api- vantiyo sayanti tathā sayantãti\<*<29>*>/ attho, ghoravisammivā\<*<30>*>/ 'ti ghoravisaü viya, visasamānan ti visasadisaü, Andhakaveõhuputtā\<*<31>*>/ ti dasabhātika- rājāno, upakkamun ti pahariüsu, pubbadevā ti Asurā, tidivā ti Tāva- tiüsadevalokā\<*<32>*>/, sassatiyā ti sassatā\<*<33>*>/ dãghāyukabhāvena\<*<34>*>/ niccasammatā\<*<35>*>/ devalokā\<*<36>*>/ ti attho, samāyā ti saddhiü asuramāyāhi\<*<37>*>/, jānan ti evaü ni- ratthakaü etan\<*<38>*>/ ti jānanto tumhādiso paõķitapuriso kathaü pipeyya\<*<39>*>/, kum- bhagatā mayā\<*<40>*>/ ti kumbhagataü mayi\<*<41>*>/ ayaü eva vā pāņho, akkhāta- råpan ti sabhāvato akkhātaü. Taü sutvā rājā surāya ādãnavaü ¤atvā\<*<42>*>/ tuņņho Sakkassa thutiü karonto dve gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Cks vyaccannā. 2 Bd viphanno, Ck visatto. 3 Cks osanto. 4 Bds -yodhoko. 5 Ck -tā, Bd cāturasamuddantā. 6 Ck sabbapa-. 7 Ck Bds nibbatti. 8 yā evaråpā tassā puõõaü wanting in Cks. 9 Cks yaü¤ādi-. 10 all three MSS. -nā. 11 Cks -ddhā. 12 Bd -kārakappabhaõķehi. 13 Cks repeat katāni. 14 Bd dippata-, Bs dappita-. 15 Bd -yyā-. 16 Bd pivitvā vā. 17 Bd tenatthenā. 18 Ck -tthā. 19 Cks naü. 20 Ck omits atthaü. 21 Cks -thupo, Bd -thupā. 22 Bd -ena. 23 Cks nirabhārā. 24 Bk -saõyan. 25 Ck ku-, Bd kuņahaņā. 26 Bd haņā. 27 Bd omits viya. 28 Bd omits tā. 29 Bd omits tathā--ti. 30 Bd -visamivā. 31 Ck -vennu-, Cs -veõhu-, Bs -veõķu-. 32 Cks -ke. 33 Bd -ti. 34 Bd -kābhavena. 35 Ck tiķasamattā? Bd niccasamatā. 36 Cks -ko. 37 Cks -yābhi. 38 Cks patan. 39 Bd pive-. 40 Bd māyā. 41 Bd -gatā mayā. 42 Cks add disvā. >/ #<[page 020]># %<20 XVIōiüsanipāta.>% @@ @@ Tattha gāmavarānãti brāhmaõa ācariyassa nāma ācariyabhāgo icchi- tabbo saüvacchare satasahassaņņhānake tuyhaü pa¤ce gāme dadāmãti vadati, dasā ime ti dasa\<*<1>*>/ ime purato ņhite ka¤canavicittarathe\<*<2>*>/ dassento evam āha. Taü sutvā Sakko devadattabhāvaü dassetvā attānaü jānāpento ākāse ņhatvā dve gāthā abhāsi: @*>/, gāmā ca gāvo ca tav' eva hontu, āja¤¤ayuttā ca rathā tav' eva, Sakko 'ham asmã tidasānam indo. || Ja_XVI:62 ||>@ @*>/ ce\<*<5>*>/ tvaü madhunā apåpe\<*<6>*>/, evaü tuvaü\<*<7>*>/ dhammarato janinda anindito saggam upehi ņhānan ti. || Ja_XVI:63 ||>@ Tattha evaü tuvaü\<*<7>*>/ dhammarato ti evaü tvaü nānaggarassasu- bhojanaü bhu¤janto surāpānavirato tãõi duccaritāni pahāya tividhasucarita- dhamme\<*<8>*>/ rato hutvā kenaci anindito saggaņņhānaü\<*<9>*>/ upehiti\<*<10>*>/. Iti Sakko tassa ovādaü datvā saggaņņhānam eva gato. So pi suraü apivitvā surābhājanāni bhindāpetvā sãlaü samā- dāya dānaü datvā saggaparāyano ahosi. Jambudãpe pi anukka- mena suråpānaü vepullappattaü jātaü. S. i. d. ā. j. s.: "Tadā rājā Anando ahosi, Sakko aham evā" 'ti. Kumbhajātakaü. \<-------------------------------------------------------------------------- 1 Bd ime dasa. 2 Bd -tte rathe. 3 Cks rājā. 4 Cks -dassa. 5 so all three MSS. for ca? 6 Bd sapåve. 7 Cks tvaü 8 Bd -mma. 9 Cks -nā. 10 Cs -hãti, Bd upeti. >/ #<[page 021]># %< 3. Jayaddisajātaka. (513.) 21>% $<3. Jayaddisajātaka>$ Cirassaü\<*<1>*>/ vata me ti. Idaü S. J. v. mātiposaka- bhikkhuü\<*<2>*>/ ā. k. Paccuppannavatthuü Sāmajātake vatthusadisaü. Tadā pana S. "porāõakapaõķitā ka¤canamālaü setacchattaü pahāya mātāpitaro posesun" ti vatvā a. ā.: Atãte\<*<3>*>/ Kampillaraņņhe Uttarapa¤cālanagare Pa¤cālo nāma rājā ahosi. Tassa aggamahesã gabbhaü paņilabhitvā puttaü vijāyi. Tassā purimabhave ekā sapattikā\<*<4>*>/ kujjhitvā "tuyhaü jātaü pajaü khādituü samatthā bhavissāmãti\<*<5>*>/" pat- thanaü {ņhapetvā} yakkhinã ahosi. Sā tadā okāsaü labhitvā tassā passantiyā va\<*<6>*>/ taü allamaüsapesivaõõaü kumārakaü\<*<7>*>/ gahetvā murumurā\<*<8>*>/ ti khāditvā pakkāmi. Punavāre\<*<9>*>/ pi tath' eva akāsi. Tatiyavāre pana tassā såtigharaü paviņņhakāle gehaü parivāretvā gāëhaü\<*<10>*>/ ārakkhaü akaüsu. Vijātadivase yakkhinã āgantvā puna `dārakaü gahesi\<*<11>*>/. Devã "yakkhinãti" mahāsaddam akāsi. âvudhahatthā purisā āgantvā deviyā dinnasa¤¤āya\<*<12>*>/ yakkhiniü anubandhiüsu. Sā khādituü okā- saü alabhantã palāyitvā udakaniddhamanaü pāvisi. Dārako mātusa¤¤āya\<*<13>*>/ tassā thanaü\<*<14>*>/ mukhena gaõhi, sā puttasinehaü uppādetvā susānaü gantvā dārakaü pāsāõalene\<*<15>*>/ katvā\<*<16>*>/ paņi- jaggi. Ath' assa anukkamena vaķķhamānassa manussamaü- saü āharitvā adāsi, ubho pi manussamaüsaü khāditvā vasiüsu. Dārako attano manussabhāvaü na jānāti. "yakkhinãputto 'smãti" sa¤¤āya\<*<17>*>/ attabhāvaü jahitvā antaradhāyituü na sakkoti. Ath' assa sā antaradhānatthāya ekaü målaü adāsi. So målānubhāvena antaradhāyitvā\<*<18>*>/ manussamaüsaü khādanto vicarati. Yakkhinã Vessavaõamahārajassa veyyāvaccatthāya gatā\<*<19>*>/ tatth' eva kālam akāsi. Devã pi catutthe\<*<20>*>/ vāre a¤¤aü \<-------------------------------------------------------------------------- 3. Cfr. Cariyāp. p. 90. 1 Ck -ssa. 2 Bds mātu-. 3 Bd adds kira. 4 Bd omits kā. 5 Bs bhaveyyanti. 6 Bd ga. 7 Bd -raü. 8 Bd muruümurā. Cs murå corr. to muråmurā. 9 Bd dutiyavāro. 10 Bd daëham. 11 Bd agga-. 12 Bd dinnāya sa-, Ck diyādinnasa¤āya 13 Bd mātā ti sa¤¤āya. 14 Bd tha¤¤aü. 15 Bd -leõe. 16 Bd kapetvā, Bs ņhapetvā. 17 Ck asaü¤āya. 18 Bd -yi. 19 Bs gantvā. 20 Bd -a. >/ #<[page 022]># %<22 XVI. Tiüsanipāta.>% puttaü vijāyi, so yakkhiniyā matattā\<*<1>*>/ ārogo\<*<2>*>/ ahosi\<*<3>*>/, tassa paccāmittaü yakkhimiü jinitvā jātattā Jayaddisakumāro ti\<*<4>*>/ nāmaü akaüsu\<*<5>*>/. So vayappatto sabbasippe\<*<6>*>/ nipphattiü patvā chattaü ussāpetvā rajjaü\<*<7>*>/ anusāsi. Tadā Bo. tassa aggamahesiyā kucchismiü\<*<8>*>/ nibbatti, Alãnasattukumāro ti 'ssa nāmaü kariüsu. So vayappatto uggahitasabbasippo uparājā ahosi. So pi\<*<9>*>/ yakkhinãputto aparabhāge pamādena taü målaü nāsetvā antaradhāyituü asakkonto dissamānaråpo va susāne manussamaüsaü khādati. Manussā taü disvā bhãta āgantvā ra¤¤o upakkosiüsu\<*<10>*>/ "deva eko yakkho dissamāna- råpo\<*<11>*>/ susāne manussamaüsaü khādati, so anukkamena na- garaü pavisitvā manusse māretvā khādissati, taü gāhāpetuü\<*<12>*>/ vaņņatãti". Rājā "sādhå" 'ti paņisuõitvā "gaõhatha\<*<13>*>/ nan" ti āõāpesi. Balakāyo gantvā susānaü parivāretvā aņņhāsi. Yakkhinãputto naggo uggaråpo\<*<14>*>/ maraõabhayabhãto viravanto manussānaü antaram\<*<15>*>/ pakkhandi. Manussā "yakkho" ti maraõabhayabhãtā dvidhā bhijjiüsu. So pi tato palāyitvā ara¤¤aü pāvisi, na puna manussapathaü āga¤chi\<*<16>*>/ So ekaü mahāvattaniaņaviü\<*<17>*>/ nissāya maggapaņipannesu manussesu ekekaü gahetvā ara¤¤aü pavisitvā māretvā khādanto ekasmiü nigrodharukkhamåle vāsaü kappesi. Ath' eko satthavāha- brāhmaõo aņavipālānaü sahassaü datvā pa¤cahi sakaņasatehi taü maggaü paņipajji. Manussayakkho viravanto pakkhandã. Bhãtā manussā ure nipajjiüsu. So brāhmaõaü gahetvā palā- Yanto khāõunā\<*<18>*>/ viddho aņavipālesu anubandhantesu brāhmaõaü chaķķetvā\<*<19>*>/ gantvā attano vasanarukkhamåle nipajji. Tassa tattha nipannassa sattame divase Jayaddisarājā migavam\<*<20>*>/ āõāpetvā nagarā nikkhami. Taü\<*<21>*>/ nagarā nikkhantamattam \<-------------------------------------------------------------------------- 1 Bd mutattā, Bs vuttattā. 2 Bd a-. 3 Bd -sãti. 4 Bd tissa. 5 Bd kariüsu. 6 Bd -āni. 7 Bd -am. 8 Bd -imhi. 9 Bd omits pi. 10 Bd ārocesi. 11 Cks -råpena. 12 Bd ga-. 13 Bd -hā-. 14 Bd ubbhiggatarå-, Bs uggata-. 15 Bd re. 16 Cs āga¤ji, Bd āgacchi. 17 Cks -viyaü, Bd -vi, Bs mahāaņaviü 18 Bds add pāde. 19 Ck ja-, Bd chaņņe-. 20 Bd adds vadhāya. 21 Ck naü. >/ #<[page 023]># %< 3. jayaddisajātaka (513.) 23>% eva\<*<1>*>/ Takkasila-vāsã\<*<2>*>/ Nando nāma mātiposakabrāhmaõo\<*<3>*>/ catasso satārahā gāthā ādāya āgantvā\<*<4>*>/ addasa. Rājā nivattitvā "suõissāmãti" tassa nivāsagehaü\<*<5>*>/ dāpetvā nigavaü gantvā "yassa passena\<*<6>*>/ migo palāyati tass' eva\<*<7>*>/ gãvā" ti āha. Ath' eko pasadamigo uņņhahitvā ra¤¤o abhimukhaü gantvā palāyi. \<*<5>*>/ Amaccā parihāsaü kariüsu. Rājā khaggaü gahetvā taü anubandhitvā tiyojanamatthake patvā\<*<8>*>/ khaggena paharitvā dve khaõķāni kāce katvā\<*<9>*>/ āgacchanto manussayakkhassa nisin- naņņhānaü\<*<10>*>/ patvā dabbatiõesu nisãditvā thokaü vissamitvā gantuü ārabhi. Atha naü so uņņhāya "tiņņha kuhiü gacchasi, bhakkho me sã\<*<11>*>/" ti\<*<12>*>/ hatthe gahetvā paņhamaü gāthaü āha: @*>/ udapādi ajja bhakkho mahā sattamibhattakāle\<*<14>*>/, kuto si ko vāsi tad iügha bråhi, ācikkha jātiü vidito\<*<15>*>/ yathāsãti. || Ja_XVI:64 ||>@ Tattha bhakkho mahā ti mahābhakkho, sattamibhattakāle\<*<14>*>/ ti pāņipadato paņņhāya nirāhārassa sattamiyaü bhattakāle, kuto sãti kuto āgato si. Rājā yakkhaü disvā bhãto årukkhambhaü\<*<16>*>/ patvā\<*<17>*>/ palā- yituü nāsākkhi, dhitiü pana paccupaņņhāpetvā dutiyaü gātham āha: @*>/ Jayaddiso nāma yadi-ssuto te carāmi kacchāni\<*<19>*>/ vanāni cāhaü, pasadaü\<*<20>*>/ imaü khāda, mam ajja mu¤cā 'ti. || Ja_XVI:65 ||>@ Tattha migavaü pavuttho\<*<18>*>/ ti migavadhatthāya\<*<21>*>/ raņņhā nikkhanto, kacchānãti\<*<19>*>/ pabbatassā 'ti\<*<22>*>/ \<-------------------------------------------------------------------------- 1 Bd nikkantameva. 2 all three MSS. -i. 3 Bd mātu-. 4 Bd adds taü. 5 Bd nivesana-. 6 Ck passeva. 7 Cks add so. 8 Bds gantvā. 9 Bd kājenāadāya, Bs kājenādāya. 10 Bds nipanna-. 11 Bds si me. 12 Cks omit ti. 13 so all three MSS. for cirassa ve me? 14 Bd -me-. 15 Ck vidhito, Bd viditvā. 16 Ck årukamhaü, Bd urukammaü. 17 Bd katvā. 18 Bd paviņho. 19 Bds ga-. 20 Cks visa-. 21 Bd migaüvādhaya. 22 Bd pappatapassāni, adding pasadanti sarabhamigaü. >/ #<[page 024]># %<24 XVI. Tiüsanipāta.>% Taü sutvā yakkho tatiyaü gātham āha: @*>/ sassamāno\<*<2>*>/, mam' esa bhakkho pasad' āyaü\<*<3>*>/ vadesi, taü khādiyānaü\<*<4>*>/ pasadaü digha¤¤aü\<*<5>*>/ khādissaü\<*<6>*>/ pacchā, na vilāpakālo\<*<7>*>/ ti. || Ja_XVI:66 ||>@ Tattha senevā 'ti mama santaken' eva, paõasãti\<*<8>*>/ voharasi\<*<9>*>/ attānaü vikkiõasi, sassamāno\<*<10>*>/ ti hiüsamāno\<*<11>*>/, taü khādiyānan\<*<12>*>/ ti taü paņha- maü\<*<13>*>/ khāditvā, pasadan ti pasadamigaü, digha¤¤an\<*<5>*>/ ti ghasitukāmo 'smi\<*<14>*>/, khādissan\<*<6>*>/ ti tasmā etaü pacchā khādissāmi, na vilāpakālo ti mā vilāpi\<*<15>*>/ nāyaü vilāpakālo ti vadati. Taü sutvā rājā Nandabrāhmanaü saritvā catutthaü gātham āha: @*>/ paõhe\<*<17>*>/ taü saügaraü\<*<18>*>/ brāhmaõassa-ppadāya\<*<19>*>/ saccānurakkhã punar āvajissan ti. || Ja_XVI:67 ||>@ Tattha na catthãti na\<*<20>*>/ ce mayhaü nikkayena vinimayena\<*<21>*>/ mokkho atthi, gantvānā ti evaü sante ajja imaü migaü\<*<22>*>/ khāditvā mama nagaraü gantvā paõhe\<*<23>*>/ ti\<*<24>*>/ page\<*<25>*>/ yeva sve tava pātarāsakāle paccāgamanatthāya\<*<16>*>/ paņi¤¤aü gaõhā 'ti adhippāyo, tam saügaran\<*<18>*>/ ti mayā dhanan te dassamãti brāhmaõassa saügaro\<*<18>*>/ kato, taü tassa datvā imaü mayā vuttaü saccaü anurakkhanto ahaü puna āgamissāmãti\<*<26>*>/ attho. Taü sutvā yakkho pa¤camaü gātham āha: @*>/ pattaü samãpaü maraõassa rāja\<*<28>*>/, ācikkha me taü, api sakkuõemu anujānituü āgamanāya paõhe\<*<17>*>/ ti. || Ja_XVI:68 ||>@ \<-------------------------------------------------------------------------- 1 Bd palassi. 2 Ck sasmāno, Bd sayamāno. 3 Ck pasadayaü, Bd pasadoyaü, read pasado, omitting yaü? 4 Bd -na. 5 Bd ji-; {C} tator jighacchaü? 6 Bd -disaü. 7 Bs -le. 8 Bd palāsiti. 9 Cs Bd -hā-. 10 Cs ssamāno, Bd sayamāno. 11 Bd vihisayamāno. 12 Bd -nā. 13 Bd pasadamaüsaü. 14 Bd si. 15 Cs vilapa, Bd lapi. 16 Bds pacchā-. 17 Cks pa¤he. 18 Bds saīka-. 19 Bd -õassasampadāya. 20 Bds sa. 21 Bd pi na vi in the place of vi-. 22 Bds migamaüsaü. 23 Ck pa¤he, Cs paü¤he. 24 Cs su, Ck omits ti. 25 Bd padose. 26 Bd punāga-. 27 Bd tvaü. 28 Ck Bd rājā. >/ #<[page 025]># %< 3. Jayaddisajātaka. (513.) 25>% Tattha kammameva kammajātaü, anutappatãti\<*<1>*>/ anutappati, pattan ti upagataü, api sakkuõemå 'ti api nāma taü tava sokakāraõaü sutvā pāto vā āgamanāya taü anujānituü sakuõeyyāmā 'ti attho. Rājā taü kāraõaü kathento chaņņhaü gātham āha: @*>/ brāhmaõassa dhanāsā\<*<3>*>/, taü saügaraü\<*<4>*>/ paņimokkhaü\<*<5>*>/ na muttaü, taü saügaraü\<*<4>*>/ brāhmaõassa-ppadāya\<*<6>*>/ saccānurakkhã punar āvajissan\<*<7>*>/ ti. || Ja_XVI:69 ||>@ Tattha paņimokkhaü na muttan ti catasso satārahā gāthā sutvā dhanan te dassāmãti paņi¤¤āya mayā attani paņimu¤citvā ņhapitaü na pana muttaü dhanassa adinnattā. Taü sutvā yakkho sattamaü gātham āha: @*>/ taü saügaraü\<*<4>*>/ paņimokkhaü\<*<9>*>/ na muttaü, taü saügaraü\<*<4>*>/ brāhmaõassa-ppadāya\<*<6>*>/ saccānurakkhã punar āvajasså\<*<10>*>/ 'ti. || Ja_XVI:70 ||>@ Tattha punarāvajasså\<*<11>*>/ 'ti puna āgacchassu\<*<12>*>/. Eva¤ cā pana vatvā rājānaü vissajjesi. So tena vissaņ- ņho "tvaü mā cintaya\<*<13>*>/, ahaü pāto va āgamissāmãti" vatvā magganimittāni sallakkhanto attano balakāyaü upagantvā balaparivuto nagaraü pavisitvā Nandabrāhmaõaü pakkosā- petvā mahārahe āsane nisãdāpetvā tā gāthā sutvā cattāri sahassāni datvā yānaü āropetvā "imaü Takkasilam eva nethā" 'ti manusse pesetvā\<*<14>*>/ brāhmaõaü uyyojetvā\<*<15>*>/ dutiyadivase paņigantukāmo hutvā puttaü āmantetvā anusāsi. Tam atthaü dãpento S. dve gāthā abhāsi: @*>/ hatthā gantvā sakaü mandiraü kāmakāmã>@ \<-------------------------------------------------------------------------- 1 Bd tappatãti. 2 Bd mahā. 3 Cks -sa, read: -õassa-ddhanāsā? 4 Bd saīka-. 5 Bd pati-. 6 Bd -õassasampadāya. 7 Cks -jissun. 8 Ck -sa. 9 Bd -mukkaü. 10 Cs -jissu, Ck āvapussu, Bd āvajassu. 11 Cks -jassu, Bd punarājavassu. 12 Ck āgacchessuü. 13 Bds -yi. 14 Cks datvā. 15 Ck uyyedetvā, Cs uyyodetvā, Bd uyotvā. 16 Cks purisodassa. >/ #<[page 026]># %<26 XVI. Tiüsanipāta.>% @< taü saügaraü\<*<1>*>/ brāhmaõassa-ppadāya\<*<2>*>/ āmantayã puttaü Alãnasattuü\<*<3>*>/: || Ja_XVI:71 ||>@ @*>/ sesu\<*<5>*>/ paresu cāpi. adhammakāro te māhu raņņhe, gacchām' ahaü porisādassa ¤atte\<*<6>*>/ ti. || Ja_XVI:72 ||>@ Tattha Alãnasattun\<*<7>*>/ ti evaünāmakaü kumārakaü\<*<8>*>/ Pāëiyaü\<*<9>*>/ pana Adãnasattun\<*<10>*>/ tã likhitaü, ajjeva rajjan ti putta rajjaü te dammi tvaü ajj' eva muddhanã abhisekaü abhisecayassu\<*<11>*>/, ¤atte\<*<12>*>/ ti ty-ante\<*<13>*>/ santike ti attho. Taü sutvā kumāro dasamaü gātham āha: @*>/ tuvaü\<*<15>*>/, rajjam pi n' iccheyyaü\<*<16>*>/ tayā vinā ahan ti. || Ja_XVI:73 ||>@ Tattha kubban ti karonto, yamajjā 'ti yena anārādhanena\<*<17>*>/ kammena ajja maü rajjamhi tvaü udassaye ussayāpesi\<*<18>*>/ tam me ācikkha, ahaü hi\<*<19>*>/ tayā vinā rajjaü pi na icchāmãti attho: Taü sutvā rājā anantaraü gātham āha: @*>/ vā\<*<21>*>/ vacasā va\<*<22>*>/ tāta aparādh' ito\<*<23>*>/ 'haü tuyhaü\<*<24>*>/ sarāmi, sandhi¤ ca\<*<25>*>/ katvā purisādakena saccānurakkhã pun' ahaü\<*<26>*>/ gamissan ti. || Ja_XVI:74 ||>@ Tattha aparādhito\<*<23>*>/ ti aparādhaü\<*<23>*>/ ito, tuyhan ti\<*<27>*>/ tava santakam\<*<28>*>/ idaü vuttaü hoti: tāta ahaü ito tava kammato vā vacanato vā ki¤ci\<*<29>*>/ mama appiyaü aparādhaü\<*<23>*>/ na sarāmãti, sandhi¤ca katvā ti maü pana mi- \<-------------------------------------------------------------------------- 1 Bd saīka-. 2 Bd -õassa sampadāya. 3 Bd alinnasuttaü. 4 Bd care. 5 Bds sesa. 6 Cs ¤atetta, Bd ¤ante, Bs dassu sante. 7 Bd alinna-. 8 Bd -raü. 9 Ck pāliyam, Cs pāëiyam. 10 Cs ādãnasattan, Bd arindasattun, Bs adinnasattun. 11 Ck abhiseka abhisekaca, Cs abhisekaü abhiseka¤cayaü, Bd abhisekaü abhisecassu, Bs abhiseceyyuü. 12 Bd ¤ante, Bs sante. 13 Cs ¤ante, Ck omits ti tyante. 14 Bs udi-. 15 Ck tvaü, Cs tvā. 16 Cks na iccheyya. 17 Cs -dhane, Bd -dhanaü. 18 Bd ussayyāpesi, Cks assasāpesi. 19 Bd aha¤hi. 20 Bds -unā. 21 vā wanting in all three MSS. 22 Bds ca. 23 Cks ava- 24 Bd yantuviyaü in the place of haü tuyhaü. 25 Bd saddhi¤ca 26 Ck puõāhaü, Bd punarā. 27 Bd hantuviyanti in the place of tuyhanti. 28 Bd -ti-. 29 Bd adds tava santikaü. >/ #<[page 027]># %< 3. Jayaddisajātikā (513.) 27>% gavaü\<*<1>*>/ gataü eko yakkho khādisamãti gaõhi athāhaü brāhmaõassa dhamma- kathaü sutvā tassa sakkāraü katvā sve tava pātarāsakāle āgamissāmãti tena purisādakena sandhiü\<*<2>*>/ katvā āgato tasmā taü saccaü anurakkhanto puna tattha gamissāmãti\<*<3>*>/ tvaü rajjaü kārehãti vadati. Taü sutvā kumāro gātham āha: @*>/ gacchasi yeva rāja aham pi gacchāmi, ubho na homā 'ti. || Ja_XVI:75 ||>@ Tattha idhevā 'ti tvaü idh' eva hohi, tato ti tassa santikā jãvantassa mokkho nāma n' atthi, ubho ti evaü sante\<*<5>*>/ ubho pi na bhavissāma. Taü sutvā rājā gātham āha: @*>/ dhammo, maraõā ca me dukkhataraü tad assa\<*<7>*>/ kammāsapādo taü yadā pacitvā pasayha\<*<8>*>/ khāde hitarukkhasåle\<*<9>*>/ ti. || Ja_XVI:76 ||>@ Tass' attho: addhā\<*<10>*>/ esa tāta satānaü paõķitānaü dhammo sabhāvo yuttaü tvaü vadasi\<*<11>*>/, api ca kho pana mayhaü maraõato p' etaü\<*<12>*>/ dukkha- taraü assa yadā taü so kammāsapādo hitarukkhasåle\<*<13>*>/ ti tikhiõarukkha- såle\<*<14>*>/ hitvā\<*<15>*>/ pacitvā\<*<16>*>/ pasayha balakkārena khādeyyā 'ti. Taü sutvā kumāro gātham āha: @*>/, eva¤ ca\<*<18>*>/ te pāõam ahaü nimissaü, tasmā mataü jãvitassa vaõõemãti. || Ja_XVI:77 ||>@ Tattha nimissan ti aham idh' eva tava pāõena mama pāõam pari- vattessaü\<*<19>*>/, tasmā ti yasmā\<*<20>*>/ etaü pāõaü tava pāõenāhaü nimissaü tasmā\<*<21>*>/ \<-------------------------------------------------------------------------- 1 Bd -vadhaüvanaü. 2 Ck saddhiü, Bds saddhiü saccaü. 3 Bd -ssāmi. 4 Cks tvaü. 5 Cks omit ubho ti evaü sante 6 Cks sutanesa. 7 Bd tavassa. 8 Bd paseyha. 9 so Ck; Cs hirutakkha-, Bd bhidārukkha-, Bs tidārukkha-. 10 Bds add ekaüsena 11 Bd -desi. 12 Bd metaü 13 Cs hitarukkhamåle, Bd bhidārukkhamåle 14 Ck tinarukkha-, Bd tikkhaõesukkharukkhasåle. 15 Bd bhitvā. 16 Bd omits pa-. 17 Bd ¤ante. 18 Bd eta¤ca. 19 Bds -eyyaü. 20 Ck yatasmā, Bd omits ti yasmā 21 Cks omit tasmā. >/ #<[page 028]># %<28 XVI. Tiüsanipāta.>% tava jãvitass atthāya mama maraõaü\<*<1>*>/ vaõõemi, maraõam eva vāremi\<*<2>*>/ icchāmãti attho. Taü sutvā rājā puttassa balaü\<*<3>*>/ jānanto "Sādhu tāta, gacchā 'ti sampaņicchi. So mātāpitaro vanditvā nagarā nikkhami. Tam atthaü pakāsento S. upaķķhagāthaü āha: @*>/ dhitimā rājaputto vandittha\<*<5>*>/ mātuc ca pituc ca pāde ti. || Ja_XVI:78a ||>@ Tattha pāde ti pāde vanditvā nikkhanto ti attho. Ath' assa mātāpitaro pi bhaginã pi bhariyāpi amacca- janāpi\<*<6>*>/ saddhiü yeva\<*<7>*>/ nikkhamiüsuü So nagarā nikkhamitvā pitaraü maggaü pucchitvā suņņhu vavatthapetvā\<*<8>*>/ sesānaü ovādaü datvā asambhãto kesarasãho viya maggaü āruyha yakkhāvāsaü\<*<9>*>/ pāyāsi. Taü gacchantaü disvā mātā saka- bhāvena saõņhātuü\<*<10>*>/ asakkontã paņhaviyaü papati\<*<11>*>/. Pitā bāhā paggayha mahantena saddena kandati. Tam pi atthaü pakāsento S. @*>/ pathavyā, pit' assa paggayha bhujāni kandatãti || Ja_XVI:78b ||>@ upaķķhagāthaü vatvā tassa pitarā payuttaü āsiüsaü\<*<13>*>/ mātibhagi- nibhariyāhi\<*<14>*>/ kataü\<*<15>*>/ saccakiriyaü pakāsento aparāpi catasso gāthā abhāsi: @*>/ tāva\<*<17>*>/ pitā viditvā parammukho vandati pa¤jalã so: Somo ca rājā Varuõo ca rājā Pajāpatã candimā såriyo ca\<*<18>*>/ -- etehi gutto purisādakamhā anu¤¤āto\<*<19>*>/ sotthi paccehi\<*<20>*>/ tāta. || Ja_XVI:79 ||>@ \<-------------------------------------------------------------------------- 1 Bd mataü. 2 Bd omits maraõameva vāremi. 3 Bd phalaü. 4 Cks bha-. 5 Cks -tva, Bd -tvā. 6 Bd -parijanāpi. 7 Bd ¤eva. 8 Ck Bd -tta-, Cs -tva- corr. to -ttha-? 9 Bd yakkha-. 10 Bd sandhāretuü. 11 Bd pati. 12 Cks -tā, Bd -ti. 13 Cks -sa, Bd tāsisavādaü, Bs āsiüsavāda. 14 Bd mātā-, Cs -yāya, Ck matiyāya. 15 Ck katā, Cs katā corr. to kataü. 16 Cks -ti. 17 Cks teva. 18 Cks va. 19 so all three MSS. 20 Bds mu¤cehi. >/ #<[page 029]># %< 3. Jayaddisajātaka. (513.) 29>% @*>/ mātā Rāmass' akā\<*<2>*>/ sotthānaü sugattā\<*<3>*>/ tan te\<*<4>*>/ ahaü sotthānaü karomi, etena saccena sarantu devā, anu¤¤āto\<*<5>*>/ sotthi paccehi\<*<6>*>/ putta\<*<7>*>/. || Ja_XVI:80 ||>@ @*>/, etena saccena sarantu devā, anu¤¤ato\<*<9>*>/ sotthi paccehi\<*<10>*>/ bhātā\<*<11>*>/. || Ja_XVI:81 ||>@ @*>/ si\<*<13>*>/ sāmi na cāpi me manasā appiyo si, etena saccena sarantu devā, anu¤¤āto sotthi paccehi\<*<14>*>/ sāmãti. || Ja_XVI:82 ||>@ Tattha parammukho ti ayam me putto parammukho gacchatãti taü viditvā\<*<15>*>/, pa¤jalãti tasmiü kāle sirasi a¤jaliü ņhapetvā vandati devatā na- massati, purisādakamhā 'ti purisādakassa santikā tena anu¤¤āto sotthinā paccehi\<*<16>*>/, Rāmassakā\<*<17>*>/ ti Rāmassa akāsi, eko kira Bārāõasivāsi\<*<18>*>/ Rāmo nāma mātiposako\<*<19>*>/ mātāpitaro paņijagganto vohāratthāya gato Daõķakira¤¤o vijite Kumbhavatinagaraü gantvā navavidhena vassena sakalaraņņhe vināsiya- māne mātāpitunnaü\<*<20>*>/ guõaü sari, atha naü mātupaņņhānadhammassa\<*<21>*>/ balena\<*<22>*>/ devatā sotthinā ānayitvā mātu adaüsu, taü kāraõaü sutivasena\<*<23>*>/ āharivā evam āha, sotthānan ti sotthibhāvaü\<*<24>*>/ pana ki¤cāpi devatā kariüsu mātupaņņhānan nissāya nibbattattā pana mātā akāsãti vuttuü, taü te\<*<25>*>/ ahan ti aham pi te tath' eva sotthānaü\<*<26>*>/ karomi, maü nissāya tath' eva\<*<27>*>/ sotthibhāvo hotå 'ti attho, atha vā karomãti icchāmi, etena saccenā 'ti sace devatāhi tassa sotthinā ānãtabhāvo sacco etena saccena mātāpitunnaü\<*<28>*>/ sarantu devā, Rāmaü viya tam pi ānetvā mama dassentå 'ti attho, au¤¤āto ti porisādena gacchā 'ti anu¤¤āto devatānaü ānubhāvena sotthiü\<*<29>*>/ paņiāgaccha puttā 'ti vadati, jātumālãnasatte\<*<30>*>/ ti jātu\<*<31>*>/ âlãnasatte\<*<32>*>/ mama bhātike ahaü sammukhā vā parammukhā vā manopadosaü na sarāmi, na mayā tamhi manopadoso kata- pubbo pi\<*<33>*>/, evam assa kaniņņhā saccam akasi, yasmā ca me anadhimano \<-------------------------------------------------------------------------- 1 Bd -kira¤¤o-. 2 Bd akosi, Bs akāsi. 3 Bd sugutto, Bs suguttā. 4 Bd bhante. 5 so all three MSS. 6 Bd mu¤cehi. 7 Ck puttaü. 8 Ck jāmadina, Bd jātumalinasatte. 9 Bd -āto. 10 Bd muccehi, Ck paõķehi. 11 Ck hoti. 12 Bd -māno. 13 Bd pi. 14 Bd ma¤ceti. 15 Bd adds mātāpitaro vanditvā gacchatãti iti etaü taü puraümukkha gacchantaü puttaü disvā in the place of taü viditvā. 16 Bd mu¤cehi. 17 Bd -kāsiti. 18 so all three MSS. 19 Bd mātu-. 20 Bd -tu. 21 Bd -kammassa. 22 Bd phalena. 23 Bd suta-. 24 Bds add taü. 25 Bd bhante. 26 Bd tameva sotthinaü. 27 Bd tattheva. 28 Bd mamapiputtaü. 29 all three MSS. -i. 30 Cks jātumādãna-, Bd jātumandalisatte. 31 Bds add ekaüsena. 32 Cks ādã-, Bd {alindasatte}, Bs alina-. 33 Bds ti. >/ #<[page 030]># %<30 XVI. Tiüsanipāta.>% si sāmãti mama sāmi Alãnasattu\<*<1>*>/ yasmā tvaü adhimano\<*<2>*>/ maü\<*<3>*>/ adhibhavitvā\<*<4>*>/ atikkamitvā a¤¤aü manena na patthesi\<*<5>*>/, na cāpi me manasā appiyo sãti mayham pi ca\<*<6>*>/ manasā tvaü\<*<7>*>/ appiyo na hosi, a¤¤ama¤¤aü piyasaüvāsā va mayan ti evam assa aggamahesã saccam akāsi. Kumāro pi\<*<8>*>/ pitarā akkhātanayena yakkhāvāsamaggaü paņi- pajji. Yakkho pi\<*<9>*>/ "khattiyā nāma bahumāyā honti, ko jānāti kiü bhavissatãti" rukkhaü abhiråhitvā ra¤¤o āgamanaü\<*<10>*>/ olokento nisãdi. So kumāraü āgacchantaü disvā "pitaraü nivattetvā\<*<11>*>/ putto āgato bhavissati\<*<12>*>/, n' atthi me bhayan" ti otaritvā tassa piņņhiü dassento nisãdi. So āgantvā tassa purato aņņhāsi. Atha\<*<13>*>/ yakkho g. ā.: @*>/ ujå cārumukho kuto si, na maü pajānāsi vane vasantaü, luddaü maü ¤atvā purisādako ti ko sotthim ājānam idhāvajeyyā 'ti. || Ja_XVI:83 ||>@ Tattha ko sotthimājānami dhāvajeyyā 'ti kumārako nāma puriso attano sotthibhāvaü jānanto icchanto\<*<15>*>/ idhāgaccheyya\<*<16>*>/, ajānanto āgato ma¤¤e ti. Taü sutvā kumāro gātham āha: @*>/ jānāmi vane vasantaü, aham pi\<*<18>*>/ putto 'smi Jayaddisassa, mam ajja khāda pituno pamokkhā\<*<19>*>/ ti. || Ja_XVI:84 ||>@ Tattha pamokkhā ti pamokkhahetu\<*<20>*>/, ahaü pitu jãvitaü datvā idha- gato, tasmā taü\<*<21>*>/ mu¤ca maü khādā 'ti attho. Tato yakkho gātham āha: @*>/ Jayaddisassa, tathā hi vo mukhavaõõo ubhinnaü,>@ \<-------------------------------------------------------------------------- 1 Bd alinda-. 2 Bd anadhimāno. 3 Bd nāma. 4 Bds abhibha-. 5 Bd paņhesi. 6 Bd omits ca. 7 Bd adds pi. 8 Cks omit pi. 9 Bs adds evaü cintesi. 10 Bd ga-, Bs āgamanamaggaü? 11 Bd -itvā. 12 Bd -tãti. 13 Bd athassa, Bs atha naü. 14 Ck brå-? Bd brahmā. 15 Bd omits ic-. 16 Bds add tvaü 17 Cks Bd omit na. 18 Bds aha¤ca. 19 Bd -o, Bs pamukhā. 20 Bd -kkhā-. 21 Cks tvaü. 22 Bd si. >/ #<[page 031]># %< 3. Jayaddisajātaka. (513.) 31>% @< sudukkaraü c' eva kataü tavedaü yo maccum\<*<1>*>/ icche pituno pamokkhā\<*<2>*>/ ti. || Ja_XVI:85 ||>@ Tattha tathā hi vo ti tādiso va\<*<3>*>/ vo tumhākaü ubhinnam pi sadiso va mukhavaõõo ti attho, kataü tavedan ti idaü tava kammaü sudukkaraü. Tato kumāro g. ā.: @*>/ icche pituno pamokkhā mātu\<*<5>*>/ ca hetå paraloka gamya\<*<6>*>/ sukhena saggena ca sampayutto ti. || Ja_XVI:86 ||>@ Tattha ki¤ci mahettha ma¤¤e ti ki¤ci ahaü ettha na ma¤¤āmi, idaü vuttaü hoti: yakkha yo puggalo pitu vā pamokkhatthāya\<*<7>*>/ mātu vā\<*<8>*>/ hetu\<*<9>*>/ paralokaü gantvā sukhena\<*<10>*>/ sagge nibbattanasukhena\<*<11>*>/ sampayutto bhavituü maccum icche\<*<12>*>/ maritum icchati, tasmā ahaü ettha mātāpitunnaü atthāya jãvitapariccāge ki¤ci dukkaraü na ma¤¤āmãti. Taü sutvā yakkho "kumāra maraõassa abhayanakasatto\<*<13>*>/ nāma n' atthi, tvaü kasmā na bhāyasãti" pucchi. So tassa kathento dve gāthā abhāsi: @*>/ raho vāpi\<*<15>*>/ sare na jātu, saükhātajātãmaraõo\<*<16>*>/ 'ham asmi, yath' eva me idha tathā parattha. || Ja_XVI:87 ||>@ @*>/ aggā, chādayamāno\<*<18>*>/ me yan\<*<19>*>/ tvam adesi maüsan ti. || Ja_XVI:88 ||>@ Tattha sare na jātu 'ti ekaüsen' eva na\<*<20>*>/ sarāmi, saükhātajātã- maraõohamasmãti\<*<21>*>/ ahaü ¤ānena suparicohinnajātimaraõo jātasatto\<*<22>*>/ amara- nadhammo nāma n' atthãti jānāmi. yatheva me idhā 'ti yath' eva\<*<23>*>/ mama \<-------------------------------------------------------------------------- 1 Bd mattam. 2 Bs pamukhā. 3 Cks ca. 4 Bd matthum. 5 so all three MSS. for matuc-? 6 Bd -kaü gantvā. 7 Bd pamukkha-. 8 Bs adds pitu vā. 9 Bd atthāya. 10 Bd sukha saggenā ti. 11 Bd nippatita-. 12 Bd mattumicche ti. 13 Cks abhā-. 14 Ck Bd avi. 15 Cks cāpi. 16 all three MSS. -jāti-. 17 Cs pipatāmi, Bd omits pi. 18 so Cks; Bd chādamāno. 19 Cks me ya, Bd mayhaü. 20 Cks omit na. 21 Cks -jāti- asminti, Bd -jātimaraõo, omitting hamasmãti. 22 Bd ti attho in the place of jā-. 23 Cks tatheva. >/ #<[page 032]># %<32 XVI. Tiüsanipāta.>% idha tathā paraloke tathā idhāpi maraõato mutti\<*<1>*>/ nāma n' atthãti idam me\<*<2>*>/ ¤āõena suparicchinnaü, karassu kiccānãti iminā sarãrena kattabbakiccāni kara\<*<3>*>/, iman te mayā nissaņņhaü sarãraü, chādayamāno\<*<4>*>/ me yantvama- desimaüsan\<*<5>*>/ ti mayi rukkhaggā patitvā mate mama sarãrato\<*<6>*>/ tvaü chāda- yamāno\<*<7>*>/ rocayamāno yaü yaü icchasi taü taü maüsaü adesi\<*<8>*>/ khādeyyā- sãti attho. Yakkho tassa vacanaü sutvā bhãto hutvā "na sakkā imassa maüsāni khādituü, upāyena naü palāpessāmãti" cintetvā @*>/ te ruccati rājaputta: cajāsi\<*<10>*>/ pāõaü pituno pamokkhā\<*<11>*>/, tasmā hi so\<*<12>*>/ tvaü taramānaråpo sambha¤ja kaņņhāni jalehi\<*<13>*>/ aggin ti ā. || Ja_XVI:89 ||>@ Tattha jalehãti\<*<13>*>/ ara¤¤aü pavisitvā sāradāråni āharitvā aggiü jaletvā\<*<13>*>/ niddhåme\<*<14>*>/ aīgāre kara tattha te maüsaü pacitvā khādissāmãti dãpeti. So tathā katvā tassa santikaü agamāsi. Taü kāraõaü pakāsento S. itaraü gātham āha: @*>/ dhitimā rājaputto dārå samāhatva\<*<16>*>/ mahantam aggiü\<*<17>*>/ sandãpayitvā\<*<18>*>/ paņivedayittha\<*<19>*>/: ādãpito dāni mahāyam aggãti\<*<20>*>/. || Ja_XVI:90 ||>@ Yakkho aggiü katvā āgataü kumāraü oloketvā "ayaü purisasãho\<*<21>*>/, maraõena\<*<22>*>/ pi 'ssa bhayaü n' atthi, mayā etta- kaü kālaü evaü nibbhayo nāma na diņņhapubbo" ti loma- haüsajāto kumāraü punappuna\<*<23>*>/ olokento nisãdi. Kumāro tassa kiriyaü disvā g. ā.: @*>/ pasayhakārã\<*<25>*>/, kiü maü muhuü pekkhasi haņņhalomo,>@ \<-------------------------------------------------------------------------- 1 Bd mutto. 2 Bd mama. 3 Bd karaõa. 4 Bd khādamāno. 5 Ck yantvaü mandesi-, Cs yantvaü madesi-, Bd mayhaü tvamadesi maüsaü in the place of me--. 6 Cks sarãro. 7 Bd khādayamāno. 8 Bd khādesi. 9 so all three MSS. for ce? 10 Ck carāsi, Cs cchāsi. 11 Bd -o. 12 Ck han, Cs bha. 13 Bd jā-, 14 Bd nanidhå-. 15 Cks bha-. 16 Ck -bhatva, Bd -hantvā. 17 all three MSS. -i. 18 Ck sandhã-, Bd sanni-. 19 Cks -ttho, Bd pati-. 20 Bd mahāyakkhamaggiti. 21 Bd -sosãho viya. 22 Bd haraõā. 23 Bd -naü 24 Bd maddāni. 25 Ck Bd -ri. >/ #<[page 033]># %< 3. Jayaddisajātaka. (513.) 33>% @< tathā tathā tuyham ahaü karomi yathā yathā maü chādamāno\<*<1>*>/ adesãti. || Ja_XVI:91 ||>@ Tattha muhun ti punappuna, tathā tathā tuyhamahan ti ahaü tuyhaü tathā tathā\<*<2>*>/ vacanaü karomi, idāni\<*<3>*>/ karissāmi yathā yathā maü chādayamāno\<*<4>*>/ adesi khādissasi, tasmā khād' ajja man ti. Ath' assa\<*<5>*>/ vacanaü sutvā yakkho g. ā.: @*>/ arahati khāditāye\<*<7>*>/ dhamme ņhitaü saccavādiü vada¤¤uü, muddhāpi tassa vipphaleyya\<*<8>*>/ sattadhā yo tādisaü saccavādiü adeyyā 'ti. || Ja_XVI:92 ||>@ Taü sutvā kumāro "sace maü na khāditukāmo si atha kasmā dāråni\<*<9>*>/ bha¤jāpetvā aggiü kāresãti\<*<10>*>/" vatvā "palā- yissati nu kho no ti tava parigaõhatthāyā" 'ti vutte "tvaü idāni maü kathaü parigaõhissasi, so\<*<11>*>/ 'haü tiracchānayoniyaü nibbatto Sakkassa\<*<12>*>/ devara¤¤o attānaü parigaõhituü\<*<13>*>/ na\<*<14>*>/ adāsin" ti vatvā @*>/ hi so brāhmaõaü\<*<16>*>/ ma¤¤amāno (vol. III p. 51.) saso\<*<17>*>/ avāsesi\<*<18>*>/ sake sarãre, ten' eva so candimā devaputto sasatthuto\<*<19>*>/ kāmaduh' ajja\<*<20>*>/ yakkho ti ā. || Ja_XVI:93 ||>@ Tass' attho: Indaü\<*<21>*>/ hi so sasapaõķito brāhmaõo eso ti brāhmaõaü ma¤¤amāno ajja imaü sarãraü khāditvā idha vasā 'ti\<*<22>*>/ evaü sake sarãre attano sarãraü dātuü avāsesi\<*<23>*>/ vāsāpesãti\<*<24>*>/ attho sarãra¤ c' assa bhakkhatthāya adāsi, Sakko pabbatarasaü pãëetvā ādāya candamaõķale sasalakkhaõaü akāsi, tato paņņhāya ten' eva sasalakkhaõena so candimā devaputto sasã sasãti evaü sa- satthuto\<*<25>*>/ lokassa kāmaduho\<*<26>*>/ pemavaddhano\<*<27>*>/ ajja\<*<28>*>/ yakkho virocati, kappaņņhiyaü h' etaü\<*<29>*>/ paņihāriyan ti. \<-------------------------------------------------------------------------- 1 Bd khāda-; read chādamān'? 2 Cks omit one tathā. 3 Bd adds kiü. 4 Ck cā-, Bd khā-, adding rocanamāno, Bs adds rocayamāno. 5 Bd kumārassa in the place of athassa 6 Bd ko tā-. 7 Bd -tāse. 8 Ck vipa-, Cs vipha-, Bd phaleyyuü. 9 all three MSS. -uni. 10 Bd kāresiti, Cks karohãti. 11 Bd yo. 12 Bd sakka. 13 Ck -tun. 14 Bd omits na. 15 so Cs; Bd idaü, Ck na idaü. 16 Bs -õo. 17 Bd yaso. 18 Ck Bd ā-, Cs ā- corr. to a-. 19 Bd sasatthako. 20 Bd -ruhajja. 21 Cs indaü corr. to idaü, Bd idaü Ck na idaü. 22 Bd hi. 23 Ck āva-, Cs āvā-. 24 Cs va. 25 Ck sasutthato, Bd sasatthuko. 26 Bd -ruho. 27 Bd -vaķhano. 28 Bd ajjāpi. 29 Bd kappatthiya¤hetaü, Cks kappaņhitiyaü-. >/ #<[page 034]># %<34 XVI. Tiüsanipāta.>% Taü sutvā yakkho kumāraü vissajjento @*>/ porisādā pamutto viroca Kampilla mahānubhāva\<*<2>*>/ āmodavaü\<*<3>*>/ pitaraü mātara¤ ca, sabbo ca te nandatu ¤ātipakkho\<*<4>*>/ ti ā. || Ja_XVI:94 ||>@ Tattha bhānumā ti suriyo. i. v. h.: yathā\<*<5>*>/ pannarase Rāhumukhā pa- mutto cando vā bhānumā vā virocati evaü tvam pi mama santikā mutto Kampillaraņņhe viroca mahānubhāvā 'ti, nandatå 'ti tussatu\<*<6>*>/ "Gaccha mahāvãrā" 'ti M-aü uyyojesi. So pi taü nibbisevanaü katvā pa¤casãlāni\<*<7>*>/ datvā "yakkho nu kho eso no" ti parigaõhanto "yakkhānaü akkhãni rattāni honti animi- sāni, chāyā na pa¤¤āyati, asaübhãtā honti, nāyaü yakkho, manusso esa, mayhaü kira pitu\<*<8>*>/ tayo bhātaro yakkhiniyā gahitā, tesu tāya\<*<9>*>/ dve khāditā bhavissanti eko\<*<10>*>/ puttasinehena paņijaggito bhavissati\<*<11>*>/, iminā tena bhavitabbaü, imaü netvā mayhaü pitu\<*<8>*>/ ācikkhitvā rajje patiņņhāpessāmãti" cintetvā "evam\<*<12>*>/ bho, na tvaü yakkho, pitu me jeņņhabhātiko si, ehi mayā saddhiü gantvā kulasantake rajje chattaü ussāpehãti" vatvā itarena "nāhaü manusso" ti vutte "na tvaü mayhaü saddahasi, atthi pana so yassa saddahasãti" pucchitvā "atthi asukaņņhāne dibbacakkhutāpaso\<*<13>*>/" ti vutte taü ādāya tattha agamāsi. Tāpaso tam disvā va "kiü karonto\<*<14>*>/ pitāputtā ara¤¤e carathā" 'ti vatvā tesaü ¤ātibhāvaü kathesi. So\<*<15>*>/ porisādo tassa saddahitvā "tāta tvaü gaccha, ahaü ekasmiü yeva\<*<16>*>/ attabhāve dvidhā\<*<17>*>/ jāto, na me rajjen' attho, pabba- jissām ahan" ti tāpasassa santike isipabbajjaü pabbaji. Atha naü kumāro vanditvā nagaram agamāsi. \<-------------------------------------------------------------------------- 1 Cks tvaü. 2 Cks -vā. 3 Bd amodaya. 4 Cks pamokkhā. 5 Bd tathā. 6 Bd adds vā. 7 Bd -lādi. 8 Bds -tuno. 9 Bd omits tāya. 10 Ck eke, Cs eke corr. to eko. 11 Bd -tãti. 12 Bd ehi. 13 Bd -kkhukatā-. 14 so all three MSS. 15 Bd omits so. 16 Bd -¤¤eva. 17 Cs duvidhā, Ck dvi- corr. to duvi-, Bd duvidho. >/ #<[page 035]># %< 3. Jayaddisajātaka. (513.) 35>% Tam atthaü pakāsento S. \<*<1>*>/ @*>/ dhitimā rājaputto kata¤jalã paggayha\<*<3>*>/ porisādaü anu¤¤āto sotthi sukhã arogo paccāga\<*<4>*>/ Kampillam Alãnasatto\<*<5>*>/ ti || Ja_XVI:95 ||>@ gāthaü vatvā tassa nagaraü gatassa negamādãhi katakiriyaü das- sento osānagātham ā.: @*>/: nam' atthu te, dukkarakārako sãti. || Ja_XVI:96 ||>@ Rājā\<*<7>*>/ "kumāro kirāgato" ti sutvā paccuggamanaü akāsi. Kumāro mahājanaparivāro gantvā rājānaü vandi. Atha naü so pucchi: "tāta kathaü tādisā porisādā mutto sãti". "Tāta nāyaü yakkho, tumhākaü jeņņhabhātā\<*<8>*>/ esa mayhaü petteyyo" ti sabbapavattiü\<*<9>*>/ ārocetvā "tumhehi mama petteyyaü daņņhuü vaņņatãti" āha. Rājā taü khaõaü ¤eva bheriü carāpetvā mahantena parivārena tāpasānaü santikaü\<*<10>*>/ agamāsi. Mahātā- paso tassa\<*<11>*>/ yakkhiniyā ānetvā akhāditvā positakāraõa¤ ca yakkhabhāvakāraõa¤ ca\<*<12>*>/ tesaü ¤ātibhāva¤ ca sabbaü vitthā- rena kathesi. Rājā "ehi bhātika, rajjaü kārehãti" āha. "Alaü mahārājā" 'ti. "Tena hi etha\<*<13>*>/, uyyāne vasissatha, ahaü vo catupaccayehi\<*<14>*>/ upaņņhahissāmãti". "Nāgacchāmi\<*<15>*>/ mahārājā" 'ti. Rājā tesaü assamato\<*<16>*>/ avidåre ekaü pabba- tantaraü\<*<17>*>/ khandhāvāram\<*<18>*>/ bandhitvā mahantaü taëākaü kāretvā kedāre sampādetvā mahādhanaü\<*<19>*>/ kulasahassaü ānetvā\<*<20>*>/ mahāgāmaü\<*<21>*>/ nivesetvā\<*<22>*>/ tāpasānaü bhikkhāhāraü\<*<23>*>/ paņņha- pesi. So gāmo Cullakammāsadammanigamo\<*<21>*>/ jāto. Suta- \<-------------------------------------------------------------------------- 1 Bd adds āha. 2 Ck bha-. 3 Bd -hā, Cks pariyagā. 4 Bd paccāgamā. 5 Bd -linna-. 6 read: namassamān' a¤j-? Bd pa¤jaligatā up-. 7 Cks rāja. 8 Bd -tiko. 9 Bd sabbaü-. 10 Bd -ke. 11 Bd tassā. 12 Ck omits yakkha-. 13 Bd ettha. 14 Bd catåhi-. 15 Bd na āg-, Cs na ga-. 16 Bd asamāpadato. 17 Cs pabbatattaraü? Bd pappantaraü. 18 Cks omit khan-. 19 Bd mahantaü. 20 Bd adds mahādhanaü kulasahassaü. 21 Bd omits mahā. 22 Bd nivāsetvā. 23 Bds -ācāraü 24 Bd khuddakak -- nāma. >/ #<[page 036]># %<36 XVI. Tiüsanipāta>% somamahāsattena porisādassa damitapadeso\<*<1>*>/ Mahākammāsa- dammaü\<*<2>*>/ nāmā 'ti veditabbo. S. i. d. ā. s. p. j. s. (Saccapariyosāne mātiposakatthero\<*<8>*>/ sotā- pattiphale patiņņhahi): "Tadā mātāpitaro mahārājakulāni ahesuü, tāpaso Sāriputto, porisādo Aīgulimālo, kaniņņhā Uppalavaõõā, agga- mahesã Rāhulamātā, Alãnasattukumāro\<*<4>*>/ aham evā" 'ti. Jayaddisa- jātakaü. $<4. Chaddantajātaka.>$ Kinnu socasãti. Idam S. J. v. ekaü daharabhikkhuniü ā. k. Sā kira Sāvatthiyaü ekā kuladhãtā gharāvāse ādãnavaü disvā pabbajitvā ekadivasaü bhikkhunãhi saddhiü dhammasavanāya gantvā alaükatadhammāsane nisãditvā dhammaü desentassa Dasabalassa aparimāõapu¤¤appabhāvanibbattaü uttamaråpasampattiyuttaü atta- bhāvaü oloketvā "pariciõõapubbā\<*<5>*>/ nu kho me bhavamhi carantiyā\<*<6>*>/ imassa purisassa pādaparicārikā\<*<7>*>/" ti cintesi. Ath' assā taü khaõaü ¤eva jātissara¤¤āõaü uppajji: "Chaddantavāraõakāle ahaü imassa purisassa pādaparicārikā bhåtapubbā" 'ti. Ath' assā sarantiyā mahantaü pãtipāmojjaü uppajji. Sā pãtivegena mahāhasitaü hasitvā puna cintesi: "pādaparicārikā nāma sāmikānaü hitajjhāsayā hi\<*<8>*>/ appakā\<*<9>*>/ ahitajjhasayā va bahutara, hitajjhāsayā nu kho ahaü imassa purisassa ahosiü ahitajjhāsayā" ti sā anussaramānā "ahaü appa- mattakaü\<*<10>*>/ dosaü hadaye ņhapetvā vãsaüratanasatikaü Chaddanta- mahāgajissaraü Sonuttaraü nāma nesādaü pesetvā visapãtasallena\<*<11>*>/ vijjhāpetvā jãvitakkhayaü pāpesin\<*<12>*>/" ti addasa. Ath' assā soko udapādi, hadayaü uõhaü ahosi, sā sokaü sandhāretuü asakkonti assasitvā passasitvā\<*<13>*>/ mahāsaddena parodi. Taü disvā S. sitaü pātukaritvā\<*<14>*>/ "ko nu kho bhante hetu\<*<15>*>/ sitassa pātukammāyā" 'ti bhikkhusaüghena puņņho "bhikkhave ayaü daharabhikkhunã pubbe mayi kataü aparādhaü saritvā rodãti\<*<16>*>/" vatvā a. ā. \<-------------------------------------------------------------------------- 1 Bs adds pana. 2 Bds -dammanigamo 3 Bd mātu-. 4 Bd alina-. 5 Ck -ciõõā-, Cs pariminnā-, Bd pariciõõaü-, Bs paricchiõõa. 6 Bd vica-. 7 so all three MSS. for -cāriyā? 8 Bd omits hi. 9 Cks omit appakā. 10 Bd -kampi. 11 Bd visayantena sallena. 12 Ck -sen, Bd -sã. 13 Bd omits pa-. 14 Bd pātuü-. 15 Bd adds ko paccayo. 16 Bd rodatãti. >/ #<[page 037]># %< 4. Chaddantajātaka. (514.) 37>% Atãte Himavati\<*<1>*>/ Chaddanta-dahaü upanissāya aņņhasa- hassā hatthināgā vasiüsu iddhimanto vehasayaügamā\<*<2>*>/. Tadā Bo. jeņņhakavāraõassa putto hutvā nibbatti, so sabbaseto ahosi rattamukhapādo. So aparabhāge vuddhippatto\<*<3>*>/ aņņhāsãti- hatthubbedho ahosi vãsaüratanasatāyāmo\<*<4>*>/ aņņhapaõõāsahatthāya rajatadāmasadisāya soõķāya samannāgato, dantā pan' assa parikkhepato paõõarasahatthā ahesuü dãghato tiüsahatthā\<*<5>*>/ chabbaõõāhi rasmãhi\<*<6>*>/ samannāgatā. So aņņhannam nāgasa- hassānaü jeņņhako ahosi, paccekabuddhe\<*<7>*>/ påjesi. Tassa dve aggamahesiyo ahesuü Cullasubhaddā Mahāsubbaddā cā 'ti. Nāgarājā aņņhasahassanāgaparivāro Ka¤canaguhāyaü vasati. So pana Chaddantadaho āyāmato ca vitthārato ca pa¤¤āsa- yojano hoti, tassa majjhe dvādasayojanappamāõe ņhāne sevālaü vā paõakaü\<*<8>*>/ vā n' atthi, maõikkandhavaõõaü udakam eva santiņņhati. Tadanantaraü yojanavitthataü suddhaü kalla- hāravanaü\<*<9>*>/ taü udakaü parikkhipitvā ņhitaü. Tadanantaraü yojanavitthatam eva suddhaü\<*<10>*>/ nãluppalavanaü taü parikkhi- pitvā ņhitaü, yojanayojanavitthatān' eva rattuppalasetuppala rattapadumasetapadumakumudavanāni purimaü purimaü pa- rikkhipitvā ņhitāni, imesaü pana sattannaü vanānaü anantaraü sabbesam pi tesaü kallahārādivasena\<*<11>*>/ omissakavanaü yojana- vitthatam eva tāni parikkhipitvā ņhitaü. Tadanantaraü nā- gānaü patiņņhappamāõe\<*<12>*>/ udake yojanavitthatam eva rattasāli- vanaü. Tadanantaraü udakapariyante nãlapãtalohitodātasura- bhisukhumakusumasamākiõõaü khuddakagacchavanaü. Iti imāni dasa vanāni yojanayojanavittharān' eva. Tato khuddaka- rājamahārājamāsamuggavanaü. Tadanantaraü tipusaelāëukalā- bukakumbhaõķavallivanāni\<*<13>*>/. Tato pågarukkhappamāõaü\<*<14>*>/ ucchuvanaü. Tato hatthidantappamāõaü\<*<15>*>/ kadaliphalaü \<-------------------------------------------------------------------------- 1 Bd -vante. 2 Bd vehāsaü-. 3 Bd vuķhi-. 4 Bd visa ra-. 5 Bd casa-. 6 Bd raüsihi. 7 Bd pa¤casate pacceka-. 8 Ck pāna-, Cs panna-. 9 Bd kallā. 10 Cks suddha 11 Bd kallāhārādãnaü vasena. 12 Bds kaņippa-. 13 Bd -vanaü. 14 Ck puga-, Bd pugga-. 15 -daõķa-, adding phalaü. >/ #<[page 038]># %<38 XVI. Tiüsanãpāta>% kadalivanaü. Tato sālivanaü. Tadanantaraü cāņippamāõa- phalaü\<*<1>*>/ panasavanaü. Tato madhuraphalaü ci¤cavanaü. Tato kaviņņhavanaü\<*<2>*>/. Tato omissako mahāvanasaõķo\<*<3>*>/. Tato veõuvanaü. Ayam assa tasmiü kāle sampatti, Saüyuttaņņha- kathāya pana idāni vattamānasampatti yeva kathitā. Veõu- vanaü\<*<4>*>/ pana parikkhipitvā sattapabbatā ņhitā, tesaü bāhiran- tato\<*<5>*>/ paņņhāya paņhamo Cullakālapabbato\<*<6>*>/ nāma, dutiyo Mahākālapabbato\<*<7>*>/ nāma, tato Udakapabbato\<*<8>*>/ nāma, tato Candapassapabbato nāma, tato Suriyapassapabbato nāma, tato Maõipassapabbato nāma, tato\<*<9>*>/ sattamo Suvaõõapassapabbato nāma, so ubbedhato sattayojaniko Chaddantadahaü parikkhi- pitvā pattassa mukhavaņņi viya ņhito, tassa abbhantarimapassaü suvaõõavaõõaü, tato nikkhantena obhāsena Chaddantadaho samuggatabālasuriyo viya hoti, bāhirimapabbatesu\<*<10>*>/ pana eko ubbedhato cha yojanāni eko pa¤ca eko cattāri eko tãni eko dve eko yojanaü. Evaü sattapabbataparikkhittassa pana tassa dahassa pubbuttarakaõõe udakavātapaharaõokāse mahā- nigrodharukkho\<*<11>*>/, tassa khandho parikkhepato pa¤cayojaniko ubbedhato sattayojaniko, catåsu disāsu catasso sākhā chayo- janikā, uddhaü uggatasākhāpi chayojanikā va, iti so målato paņņhāya ubbedhena terasayojaniko sākhānaü orimantato yāva pārimantā dvādasayojaniko\<*<12>*>/ aņņhahi pārohasahassehi\<*<13>*>/ paņi- maõķito Muõķamaõipabbato viya vilasamāno\<*<14>*>/ tiņņhati. Chad- dantadahassa pana pacchimadisābhāgena\<*<15>*>/ Suvaõõapabbate dvādasayojanikā Ka¤canaguhā. Chaddanto\<*<16>*>/ nāgarājā vassā- ratte aņņhasahassanāgaparivuto Ka¤canaguhāyaü vasati, gimha- kāle udakavātaü sampaņicchamāno mahānigrodhamåle pāro- hantare\<*<17>*>/ tiņņhati. Ath' assa ekadivasaü "mahāsālavanaü pupphitan" ti ārocayiüsu, so saparivāro "sālakãlaü kãëissāmãti" \<-------------------------------------------------------------------------- 1 Cks -õaü-. 2 Bd kapiņha-, Bs kapittha-. 3 Bd soõķo. 4 Bd tato veëuvanam. 5 Bd -rantarato. 6 Cs -kāëa-, Bd cuëa-. 7 Cs -kāëa-. 8 Cks udakapassapab-. 9 Cs Bd omit tato. 10 so Cks; Bd bāhãrapa-. 11 Bds add atthi. 12 Bd -kā. 13 Ck roha-, Bd poro-. 14 Ck Bd vilā-, Cs vila- corr. to vilā-. 15 Cs Bd -ge. 16 Bd adds nāma. 17 Bd poro-. >/ #<[page 039]># %< 4. Chaddantajātaka. (514.) 39>% taü sālavanaü gantvā ekaü supupphitaü sālarukkhaü kum- bhena pahari. Tadā\<*<1>*>/ Cullasubhaddā uparivātapasse ņhitā, tassā sarãre sukkhadaõķakamissāni\<*<2>*>/ purāõapaõõāni c' eva tambakipillikāni ca patiüsu. Mahāsubhaddā pana\<*<3>*>/ adhovāta- passe ņhitā, tassā sarãre pupphareõuki¤jakkhapattāni patiüsu. Cullasubhaddā\<*<4>*>/ "attano piyabhariyāya upari pupphareõuki¤- jakkhapattāni pātesi, mama sarãre sukkhadaõķakamissāni purāõapaõõāni c' eva tambakipillikāni ca\<*<5>*>/, hotu jānissāmãti" Mahāsatte veraü bandhi. Aparam pi divasaü nāgarājā sa- parivāro nahānatthāya Chaddantadahaü otari, atha dve taruõa- nāgā soõķehi usãrakalāpe gahetvā Kelāsakåņaü majjantā viya nahāpesuü, tasmiü nahātvā uttiõõe dve kaõeruyo\<*<6>*>/ nahāpesuü, tāpi uttaritvā M-assa santike aņņhaüsu. Tato aņņhasahassa- nāgā saraü otaritvā udakakãëaü kãëitvā sarato nānāpupphāni āharitvā rajatathåpaü alaükarontā\<*<7>*>/ viya M-aü alaükaritvā pacchā dve kaõeruyo\<*<6>*>/ alaükariüsu. Ath' eko hatthi sare vicaranto sattuddayamahāpadumaü\<*<8>*>/ labhitvā āharitvā M-assa adāsi. So taü soõķāya gahetvā reõuü kumbhe okiritvā jeņņhikāya\<*<9>*>/ Mahāsubhaddāya adāsi. Taü disvā itarā "idam pi sattuddayamahāpadumaü\<*<10>*>/ attano piyabhariyāya eva dadāti na mayhan" ti puna pi tasmiü veraü bandhi. Ath' eka- divasaü B-tte madhuraphalāni c' eva bhisamuëālāni\<*<11>*>/ ca pokkharamadhunā yojetvā pa¤casate paccekabuddhe bhojente\<*<12>*>/ Cullasubhaddā\<*<4>*>/ attanā laddhaphalāphalaü paccekabuddhānaü datvā "ito dāni cavitvā Maddarājakule nibbattitvā Subhaddā nāma rājaka¤¤ā hutvā vayappattā Bārāõasira¤¤o aggamahesibhāvaü patvā tassa piyā manāpā taü attano ruciü kāretuü samatthā hutvā tassa ācikkhitvā ekaü luddakaü\<*<13>*>/ pesetvā imaü hat- thiü visapãtena kaõķena vijjhāpetvā jãvitakkhayaü pāpetvā \<-------------------------------------------------------------------------- 1 Cks omit ta-. 2 Bd rukkha--missakāni. 3 Cks omit pana. 4 Bd cåëa-. 5 Bd adds pātesi. 6 Bd kareõukāyo. 7 Bd -to, Cs -tā corr. to -to. 8 Bd -ddayaü nāma mahā-. 9 Ck jeņņhitā ti, Cs jeņņhitā ni. 10 Bd -yaümahā-. 11 Bd -målāni. 12 Cs -to corr. to -te. Bd -jante. 13 Bd luddaü. >/ #<[page 040]># %<40 XVI. Tiüsamipāta.>% chabbaõõaraüsã vissajjente yamakadante āhārāpetuü samatthā homãti" patthanaü ņhapesi. Sā tato paņņhāya gocaraü aga- hetvā sussitvā nacirass' eva kālaü katvā Maddaraņņhe rāja- mahesiyā kucchismiü nibbatti, Subhaddā ti 'ssā nāmaü kariüsu. Atha naü vayappattam Bārāõasira¤¤o adaüsu, sā tassa piyā ahosi manāpā soëasannam itthisahassānaü jeņņhikā, jātissara¤¤āõaü patilabhi. Sā cintesi: "samiddhā me patthanā, idāni tassa nāgassa yamakadante āhārāpessāmãti" Tato sarãraü telena makkhetvā kiliņņhavatthaü nivāsetvā gilānākāraü das- setvā\<*<1>*>/ ma¤cake nipajji. Rājā "kuhiü Subhaddā\<*<2>*>/" ti vatvā "gilānā" ti sutvā sirigabbhaü pavisitvā ma¤cake nisãditvā tassā piņņhiü parimajjanto paņhamam g. ā.: @*>/, paõķu sã varavaõõini, milāyasi visālakkhi, mālā va parimadditā ti. || Ja_XVI:97 ||>@ Tattha anujjaīgãti\<*<4>*>/ ka¤canasannibhasarãre, mālā va parimadditā ti hatthehi parimadditapadumamālā viya. Taü sutvā sā itaraü gāthaü āha: @@ Tattha na so ti yādiso mama supinantena upaccagā supinaü passantiyā mayā diņņho dohaëo so sulabharåpo viya na hoti dullabho so. mayhaü pana taü\<*<5>*>/ alabhantiyā jãvitaü n' atthãti avoca\<*<6>*>/. Taü sutvā rājā gātham āha: @@ Tattha pacurā ti bahå sulabhā\<*<7>*>/. Taü sutvā devã "mahārāja, dullabho mama dohaëo, na naü idāni kathemi, yāvatakā pana vo\<*<8>*>/ vijite luddā te sabbe \<-------------------------------------------------------------------------- 1 Bd adds sirigabbhaü pavisitvā. 2 Bd cåëasu-. 3 Bd -caīgã. 4 Bd -caīgiti. 5 Bd ta¤ca. 6 Bd -caü. 7 Bds add bhadde subhaddā idhalokasmi manussā kāmā manussehi paņhiyamānā ye keci sattaratanamandane manussehi ye keci pa¤ca kāmaguõā atthi sabbe te vatthukāmakilesakāme ahaü te tuyhaü dadāmi 8 Bd te. >/ #<[page 041]># %< 4.Chaddantajātaka.(514) 41>% sannipātāpetha\<*<1>*>/, tesaü majjhe kathessāmāti" dãpentã anan- taraü g. ā. @*>/. || Ja_XVI:100 ||>@ Rājā "sādhå" 'ti sirigabbhā nikkhamitvā "`yāvatikā\<*<3>*>/ tiyojanasatike Kāsiraņņhe luddā te sabbe\<*<4>*>/ sannipātentå' 'ti\<*<5>*>/ bheri¤ carāpethā" 'ti amacce āõāpesi, te tathā akaüsu. Nacirass' eva Kāsiraņņhavāsino\<*<6>*>/ luddā yathābalaü paõõākāraü gahetvā\<*<7>*>/ āgatabhāvaü ra¤¤o ārocāpesuü, te sabbe pi saņņhi- sahassamattā ahesuü. Rājā tesaü āgatabhāvaü ¤atvā vāta- pāne ņhito hatthaü pasāretvā tesaü āgatabhāvaü deviyā kathento @*>/ cattajãvitā ti ā. || Ja_XVI:101 ||>@ Tattha ime te ti ye tvaü sannipātāpesi ime te, katah atthā ti vijjhana- chedane sukatahatthā kusalā susikkhitā, visāradā ti nibbhayā, vana¤¤å ca miga¤¤ā cā 'ti vanāni ca mige ca jānanti, mama te\<*<9>*>/ ti sabbe pite mama\<*<10>*>/ cattajãvitā, yam ahaü\<*<11>*>/ icchāmi tam karontãti. Taü sutvā devã te āmantetvā itaraü g. ā.: @*>/ gajaü setaü addasaü supinen' ahaü\<*<13>*>/, tassa dantehi me attho, alābhe n' atthi jãvitan ti. || Ja_XVI:102 ||>@ Tattha nisāmethā ti suõātha, chabbisāõan ti chabbaõõavisāõaü. Taü sutvā luddaputtā @@ \<-------------------------------------------------------------------------- 1 Bd -pātetha. 2 Bds add tattha deva ye keci tava vijitā yattakā luddā atthi sabbe te luddā samāyanti pakkosiüsu ahaü yādiso mama dohaëo etesaü luddānaü akkhissaü akkhissāma taü. 3 Bd -vattakā. 4 Bd saü. 5 Bd sannipātatthāya in the place of san-. 6 Bd kāsikaraņha-. 7 Bds add āgantvā. 8 Cs omits te, Bd has hatthe. 9 Cs mama te corr. to mamatthe, Bd mamatte. 10 Bd pi ca ete mamatte. 11 Bd -tā yam ayaü. 12 Ck Bd -naü. 13 Bd supine ahaü. >/ #<[page 042]># %<42 XVI. Tiüsanãpāta>% @< yam addasā\<*<1>*>/ supine rājaputti, akkāhi no yādiso hatthināgo\<*<2>*>/ ti bhāsiüsu. || Ja_XVI:103 ||>@ Tattha pitunnan ti karaõatthe sāmivacanaü, i. v. h.: n' eva amhākaü pitåhi na pitāmahehi evaråpo ku¤jaro diņņhapubbo pageva amhehi, tasmā attanā diņņhalakkhaõavasena akkhāhi\<*<3>*>/ no yādiso tayā diņņho hatthināgo ti. Anantaraü gāthāpi tehi\<*<4>*>/ yeva vuttā: @*>/ (vol. I p. 401) uddhaü adho, dasa disā\<*<6>*>/ imāyo, katamaü disaü tiņņhati nāgarājā yam addasā\<*<1>*>/ supine chabbisāõan ti. || Ja_XVI:104 ||>@ Tattha disā\<*<7>*>/ ti disā\<*<8>*>/, kataman ti etāsu disāsu katamāya disāya. Evaü vutte Subhaddā\<*<9>*>/ sabbe ludde oloketvā tesaü antare patthaņapādaü\<*<10>*>/ bhattapuņasadisajaüghaü\<*<11>*>/ mahājānuü mahāphāsukaü\<*<12>*>/ bahalamassuü tambadāņhikaü nibbiddha- piīgalaü\<*<13>*>/ dussaõņhānaü bhãbhacchaü\<*<14>*>/ sabbesaü matthaka- matthakena pa¤¤āyamānaü M-assa pubbe veriü Sonuttaraü\<*<15>*>/ nāma nesādaü disvā "esa mama vacanaü\<*<16>*>/ kātuü sakkhissa- tãti" rājānaü anujānāpetvā taü ādāya sattabhåmakapāsādassa uparimatalaü āruyha uttarasãhapa¤jaraü vivaritvā Uttara- himavantābhimukhaü hatthaü pasāretvā catasso gāthā āthāsi. @*>/ uttariyaü\<*<18>*>/ disāyaü atikamma\<*<19>*>/ so satta girã\<*<20>*>/ brahante Suvaõõapasso nāma\<*<21>*>/ girã\<*<20>*>/ uëāro supupphito kimpurisānuciõõo. || Ja_XVI:105 ||>@ @*>/ kinnarānaü olokaya\<*<23>*>/ pabbatapādamålaü,>@ \<-------------------------------------------------------------------------- 1 Cs -sā corr. to -saü, Bd -sa. 2 Cks hatthināho. 3 Bd bhak-. 4 Cks gāthāhi te. 5 Ck omits vi-. 6 Cks desā tā. 7 Ck disatā, Cs disātā. 8 Bds disāsu. 9 Bd cåëasu-. 10 Bd patthatha-. 11 Cks hattapuņasādisaü-, Cs bha--saü-, Bd -sadãgha-. 12 Ck Bd -pā- 13 Bd nippaddhaü-. 14 Bd vibhajjaü 15 Cs soõu-. 16 Ck esa camamaü, Cs esa mamamanaü? 17 Cks -å. 18 Bd -rā-. 19 Cks atikka-. 20 all three MSS. -ri. 21 so all three MSS. for pi? 22 so all three MSS. for bhavaü? 23 so all three MSS. for -yā? >/ #<[page 043]># %< 4. Chaddantajātaka (514.) 43>% @< atha dakkhasã meghasamānavaõõaü nigrodharājaü aņņhasahassapādaü\<*<1>*>/. || Ja_XVI:106 ||>@ @*>/ duppasaho parehi\<*<3>*>/, rakkhanti naü\<*<4>*>/ aņņhasahassanāgā ãsādantā\<*<5>*>/ vātajavappahārino. || Ja_XVI:107 ||>@ @*>/ passasantā, kuppanti vātassa pi eritassa, manussabhåtaü pana tattha disvā bhasmaü\<*<7>*>/ kareyyaü, nāssa\<*<8>*>/ rajo pi tassā 'ti. || Ja_XVI:108 ||>@ Tattha\<*<9>*>/ ito ti imamhā ņhānā, uttariyan\<*<10>*>/ ti uttarāyaü\<*<11>*>/, uëāro ti mahā\<*<12>*>/ itarehi chahi pabbatehi uccataro, olokayā 'ti\<*<13>*>/ olokeyyāsi, tatthac- chatãti tasmiü nigrodharukkhamåle gimhasamaye udakavātaü sampaņicchanto\<*<14>*>/ tiņņhati, duppasaho ti a¤¤e\<*<15>*>/ taü upagantvā pasayhakāraü kātuü samatthā nāma n' atthãti duppasaho parehi\<*<16>*>/, Isādantā ti rathãsāsamānadantā, vāta- javappahārino ti vātajaveõa gantvā paccāmitte paharaõasãlā\<*<17>*>/, bhãmålā\<*<18>*>/ ti bhiüsanakamahāsaddā nibaddhaü\<*<19>*>/ assāsaü\<*<20>*>/ mu¤cantā\<*<21>*>/, eritassā 'ti vātassa yaü\<*<22>*>/ saddānubaddhaü eritaü calanaü kampanaü tassa\<*<23>*>/ pi kuppanti\<*<24>*>/ evaü pharusaü, nāssā\<*<25>*>/ 'ti tassa nāsāvātena\<*<26>*>/ viddhaüsitvā bhasmaü ka- tassa\<*<27>*>/ tassa rajo\<*<26>*>/ pi na\<*<29>*>/ bhaveyya. Taü sutvā Sonuttaro\<*<30>*>/; maraõabhayabhãto\<*<31>*>/ @*>/ jātaråpassa devi>@ \<-------------------------------------------------------------------------- 1 so Cks; Bds -poraü; read pi for aņņha? 2 so all three MSS. 3 Bd -bhi. 4 Cks taü. 5 Bd byāsanadantā. 6 so Bd for bhãmalā, Cks timålaü. 7 Bd asmã. 8 so Cks for na? Bd nasā, Bs nāsā. 9 Bds add bho luddaputta so tvaü. 10 Bd -rā-. 11 Bd -rāya dãsāyaü, adding ujuü gaccha gacchāhi gaütvāna brahante sattagãri atikkamma atikkantena tayā pathamameva chapabbate atikkamitvā suvaõõapasso nāma gãri kidiso. 12 Bd mahanto. 13 Cks si 14 Bd adds acchatã. 15 Bds -ehi. 16 Bd parebhi, adding evaråpo ku¤caro tattha tasmi nigrodhamåle gimhasamaye udakavātaü sampaņicchanto acchati tiņņhati ludda aņha sahassanāgā kiüdisā. 17 Bd adds evaråpā aņhassa nāgā naü rakkhanti. 18 Bd bhimålan, Cks timålā. 19 Bd nubandhaü. 20 Bd -sa passāsantā. 21 Cks muccantā, Bd mu¤cantā tiņhanti. 22 Bd vātapaharitassa yaü. 23 Bd tassā. 24 Bd adds te nāgā tattha tasmi ņhāne āgataü manussabhåtaü disvā. 25 Bd nassā. 26 Bd nāsavāteneva. 27 Bd katvā. 28 Bd adds raja¤¤abhāvaü bhasmaü pi kareyyuü. 29 Bd omits pina. 30 Cs Bd soõu-. 31 Bd adds hutvā. 32 Bd piladdhanā. >/ #<[page 044]># %<44 XVI. Tiüsanipāta.>% @< muttā maõã veluriyāmayā ca, kiü kāhasã dantapilandhanena\<*<1>*>/, udāhu ghātessasi luddaputte ti āha. || Ja_XVI:109 ||>@ Tattha pilandhanā\<*<2>*>/ ti ābharaõāni, veëuriyāmayā ti veëuriyāmayāni, ghātessasãti udāhu pilandhanapadesena luddaputte ghātāpetukāmāsãti pucchati\<*<3>*>/. Tato devã gātham āha: @*>/ sussāmi anussarantã, karohi me luddaka etam atthaü, dassāmi te gāmavarāni pa¤cā 'ti. || Ja_XVI:110 ||>@ Tattha sā ti sā ahaü, anussarantãti tena vāraõena\<*<5>*>/ mayi kataü varaü anussaramānā, dassāmi te ti etasmiü te atthe nipphādite\<*<6>*>/ saü- vacchare satasahassuņņhānake pa¤ca gāme\<*<7>*>/ dadāmãti. Eva¤ ca pana vatvā "samma luddaka `ahaü etaü\<*<6>*>/ chaddantahatthiü mārāpetvā\<*<9>*>/ yamakadante āharāpetuü\<*<10>*>/ samatthā homãti' paccekabuddhānaü dānaü datvā patthanaü ņhapesiü, mayā supinantena diņņhan\<*<11>*>/ nāma n' atthi, sā pana mayā patthitapatthanā samijjhissati, tvaü gacchanto mā bhā- yãti" taü samassāsesi\<*<12>*>/. So "sādhu ayyo\<*<13>*>/" ti tassā va- canaü sampaticchitvā "tena hi me pākaņaü katvā tassa vasanaņņhānaü kathehãti" pucchanto @*>/ kattha-m-upeti ņhānaü, vãthi 'ssa kā nahānagatassa hoti, kathaü\<*<15>*>/ hi so nahāyati nāgarājā, kathaü vijānemu gatiü gajassā 'ti ā. || Ja_XVI:111 ||>@ Tattha katthacchatãti kattha vasati, katthamupeti ņhānan ti kattha ņiņņhatãti attho, vãthissa kā ti tassa nahānagatassa kā vãthi hoti, kataramaggena nāma\<*<16>*>/ gacchatãti\<*<17>*>/, kathaü vijānemå 'ti tayā akathite mayaü kathaü tassa gajassa gatiü vijānissāma, tasmā kathehi no ti attho. \<-------------------------------------------------------------------------- 1 Bd piladdhanena, adding māretukāmā ku¤jaraü chabbisāõaü. 2 Cks -nānã, Bd piladdhanā. 3 Bd pucchi. 4 Bds uddhacca. 5 Bd adds påre. 6 Ck Bd nippā-. 7 Bd varagāme te tuyhaü dassāmi. 8 Bd eka. 9 Bd māretvā. 10 Cs -tu. 11 Bd diņhā. 12 Bd -ssāsiti. 13 Bd -e. 14 all three MSS. -ti. 15 Ck kattha, Cs kattha corr. to kathaü, Bd katha¤. 16 Bd adds so. 17 Bd -ati. >/ #<[page 045]># %< 4. Chaddantajātaka. (514.) 45>% Tato sā jātissara¤¤āõena paccakkhato diņņhaņņhānaü tassa ācikkhantã dve gāthā abhāsi: @*>/ ca sampupphitā bhamaragaõānuciõõā, ettha hi so nahāyati nāgarājā. || Ja_XVI:112 ||>@ @*>/ uppalamālabhārã sabbaseto puõķarãkattacaügã\<*<3>*>/ āmmodamāno\<*<4>*>/ gacchatã [san] niketaü purakkhatvā mahesiü sabbabhaddan ti. || Ja_XVI:113 ||>@ Tattha tatthevā 'ti tassa vasanaņņhāne yeva, pokkharaõãti Chad- dantadaham sandhāyāha, sampupphitā ti duvidhehi kumudehi tividhehi uppalehi pa¤cavaõõehi ca padumehi samantato pupphitā, ettha hi so ti so nāgarājā ettha Chaddantadahe nahāyati, uppalamālabhārãti uppalādãnaü jalajathalajānaü pupphānaü mālaü bharanto\<*<5>*>/, puõķarãkattacaügãti\<*<6>*>/ puõ- ķarãkasadisattacabhāvena\<*<7>*>/ odātena aīgena samannāgato, āmodamāno\<*<8>*>/ ti āmoditapamodito, sanniketan ti attano vasanaņņhānaü, purakkhatvā ti sabbabhaddaü\<*<9>*>/ nāma mahesiü purato katvā aņņhahi nāgasahassehi parivuto attano vasanaņņhānaü gacchati. Taü sutvā Sonuttaro "sādhu ayye, ahan taü vāraõaü māretvā dante āharissāmãti" sampaņicchi. Ath' assa sā tuņņhā sahassaü datvā "gehaü tāva gaccha, ito sattāhacca- yena tattha gamissasãti" taü uyyojetvā kammāre pakkosā- petvā "tāta\<*<10>*>/ amhākaü vāsipharasukuddālanikhādanamuņņhika- veëugumbacchedanasatthitiõalāyanāsilohadaõķakhānukāyasiü- ghāņakehi attho, sabbaü sãghaü katvā āharā" 'ti āõāpetvā cammakāre pakkosāpetvā "tāta amhākaü kumbhakāragāhikaü\<*<11>*>/ cammabhastaü\<*<12>*>/ kātuü vaņņati\<*<13>*>/, cammayottavarattahatthipāda- upāhanacammachattehi\<*<14>*>/ pi no attho, sabbaü sãghaü katvā āharā 'ti āõāpesi. Te ubho pi sabbāni tāni sãghaü katvā \<-------------------------------------------------------------------------- 1 Bd -dakā. 2 read nahāt'? 3 Ck -i, Bd puõõarikatthacaīgi. 4 Ck Bd a-. 5 Bd dhārento. 6 Ck puõķarãkattha-, Bd puõõarikatthacaīgiti. 7 Bd puõõarikasadisattabhāvena. 8 Ck a-. 9 Cks sabbaü-. 10 Ck tātā, Cs tātā corr. to tāta. 11 Bd -gāhakaü. 12 Cs cammaü bhastaü. 13 Cks vaņņatãti. 14 Cks yotta¤caratta--, Cs -upāhana¤ca cam-, Bd -yottaü varattaü-- upāhanaü. >/ #<[page 046]># %<46 XVI. Tiüsanipāta.>% āharitvā adaüsu. Sā tassa pātheyyaü saüvidahitvā araõãsa- hitaü ādiü katvā\<*<1>*>/ sabbaü upakaraõa¤ ca baddhasattuādikaü\<*<3>*>/ pātheyya¤ ca cammabhastāyaü pakkhipi, taü sabbam pi kumbhabhāramattaü ahosi. Sonuttaro pi attano parivacchaü katvā sattame divase āgantvā deviü vanditvā aņņhāsi. Atha naü sā "niņņhitaü te samma\<*<3>*>/ panthåpakaraõaü\<*<4>*>/, imaü\<*<5>*>/ tāva pasibbakaü gaõhā" 'ti āha. So pana mahāthāmo pa¤cannaü hatthãnaü balaü dhāreti, tasmā taü påpapasibbakaü\<*<6>*>/ viya ukkhipitvā upakacchantare ņhapetvā rittahattho viya aņņhāsi. Cullasubhaddā\<*<7>*>/ luddassa dārakānaü paribbayaü datvā ra¤¤o ācikkhitvā Sonuttaraü uyyojesi. So pi rājāna¤ ca devi¤ ca vanditvā rājanivesanā oruyha rathe ņhapetvā mahantena pari- vārena nagarā nikkhamitvā gāmanigamaparamparāya\<*<8>*>/ paccan- taü patvā jānapade\<*<9>*>/ nivattetvā paccantavāsãhi saddhiü ara¤¤aü pavisitvā manussapathaü atikkamma paccantavāsino pi nivattetvā ekako va gacchanto tiüsayojanikaü maggaü\<*<10>*>/ dabbagahanaü kāsagahanaü tiõagahanaü\<*<11>*>/ tulasigahanaü\<*<12>*>/ saragahanaü\<*<13>*>/ tirivacchagahanādãni\<*<14>*>/ chakaõņakagumbaka- gahanānã vettagahanaü omissakagahanaü naëavanasaravana- gahanasadisaü\<*<15>*>/ uragena pi dubbinivijjhaü ghanavanagahanaü rukkhagahanaü veëugahanaü\<*<16>*>/ kalalagahanaü udakagahanaü pabbatagahanan ti aņņhārasagahanāni paņipāņiyā patvā\<*<17>*>/ dabba- gahanādãni asitena lāyitva\<*<18>*>/ tulasigahanādãni veõugumbaccahe- danasatthena chinditvā rukkhe pharasunā koņņetvā\<*<19>*>/ atimahante nikhādanena vijjhitvā maggaü karonto veëuvane nisseõiü katvā veëugumbaü\<*<20>*>/ āruyha veëuü chinditvā aparassa veëugumbassa upari pātetvā veëugumbamatthaken' eva gantvā kalalagahane \<-------------------------------------------------------------------------- 1 Bd āharitvā. 2 Ck -sattuü-, Bd bandhasatthuādikaditvā. 3 Bd omits sa-. 4 Bd sabbåpa-. 5 Bd idaü. 6 Ck puppasimbakaü, Bd tampulapasippa-. 7 Bd omits culla. 8 Bd -nigama janapadaüparamparāya. 9 Bd ja-. 10 Ck tiüyojana, Cs tiüsayojanikaü maggaü corr. to tiüsayojanaü. 11 Bd adds saragahaõaü 12 Bd tå-. 13 Cks sarasiga-. 14 Bd -dãnaü vasena. 15 Bd naëagahaõaü sara-. 16 Cs omits rukkhagahanaü veëugahanaü. 17 Bd petvā upagantvā. 18 Bd palā-. 19 Cks koņņhe-, Bds koņe-. 20 Bd veëuvanagumbaü. >/ #<[page 047]># %< 4.Chaddantajātaka (514.) 47>% sukkhapadaraü\<*<1>*>/ attharitvā tena gantvā aparaü attharitvā itaraü khipitvā puna purato attharanto taü atikkamitvā doõiü katvā tāya udakagahanaü taritvā pabbatapāde ņhatvā ayasiüghāņakaü yottena bandhitvā uddhaü khipitvā pabbate laggāpetvā yottenāruyha vajiraggena lohadaõķena pabbataü vijjhitvā khāõukam koņņetvā tattha ņhatvā siüghāņakaü ākaķķhitvā puna upari laggāpetvā tattha ņhito cammayottaü olambetvā taü ādāya otaritvā heņņhimakhāõuke bandhitvā vāmahatthena yottaü gahetvā dakkhiõahatthena muggaraü ādāya yottaü paharitvā khāõukaü nãharitvā puna abhiråhati, eten' upāyena pabbatamatthakaü āruyha parato\<*<2>*>/ otaranto\<*<3>*>/ purimanayen' eva paņhamapabbatamatthake khāõukaü koņņetvā cammapasibbake yottaü\<*<4>*>/ bandhitvā khāõuke\<*<5>*>/ veņhetvā\<*<6>*>/ sayaü antopasibbake nisãditvā makkaņakānaü makkaņasuttavissajjanā- kārena yottaü viniveņhento otari\<*<7>*>/, cammachattena vātaü gāhā- petvā sakuõo viya otaratãti\<*<8>*>/ pi vadanti yeva. Evaü tassā Subhaddāya vacanaü ādāya nagarā nikkhamitvā sattarasa- gahanāni atikkamitvā pabbatagahanaü patvā tarāpi cha pabbate atikkamitvā Suvaõõapassapabbatamatthakaü abhiråëha- bhāvaü\<*<9>*>/ ācikkhanto\<*<10>*>/ S. ā.: @*>/ satta girã\<*<12>*>/ brahante Suvaõõapassaü nāma giriü\<*<13>*>/ uëāraü. || Ja_XVI:114 ||>@ @*>/ kinnarānaü olokayã\<*<15>*>/ pabbatapādamålaü. tatth' addasā meghasamānavaõõaü nigrodharājaü aņņhasahassapādaü\<*<16>*>/. || Ja_XVI:115 ||>@ \<-------------------------------------------------------------------------- 1 Bd sukkharukkhapa-. 2 Bd pu-. 3 Bd adds itare. 4 Bd yottakaü. 5 Bd -kaü. 6 Bd pavedhitvā. 7 Bd -riti. 8 Bd otarantiti. 9 Bd abhiråyha. 10 Bds āvikaronto. 11 so Cks; Bd vitariyati. 12 all theee MSS. -i. 13 so all three MSS. for pi? 14 so all three MSS. for bhavaü? 15 all three MSS. -yi. 16 so Cks; Bds -poraü; read pi for aņņha >/ #<[page 048]># %<48 XVI. Tiüsanipāta.>% @*>/, rakkhanti naü aņņhasahassanāga isādantā\<*<2>*>/ vātajavappahārino. || Ja_XVI:116 ||>@ @*>/ ca sampupphitaü bhamaragaõānuciõõaü yattha hi so nahāyati nāgarājā. || Ja_XVI:117 ||>@ @@ Tattha so ti bhikkhave so luddo tatth' eva sattabhåmikapāsādatale ņhitāya tassā\<*<4>*>/ vacanaü uggahetvā saratåõãra¤\<*<5>*>/ ca mahādhanu¤ ca ādāya pabbatagahanaü patvā kataro nu kho Suvaõõapassapabbato nāmā 'ti satta mahāpabbate vitureyyāti\<*<6>*>/ tasmiü kāle tuleti tãreti, so evaü tãrento Suvaõõa- passaü nāma girivaraü\<*<7>*>/ disvā ayaü so bhavissatãti cintesi, olokayãti taü kinnarānaü bhavanabhåtaü\<*<8>*>/ pabbataü āruyha Subhaddāya dinnasa¤¤āvasena\<*<9>*>/ heņņhā\<*<10>*>/ olokesi, tatthā 'ti tasmim pabbatapādamåle avidåre yeva taü nigrodhaü addasa, tatthā 'ti tasmiü nigrodhamåle ņhitaü tatthā 'ti tatth' eva antopabbate tassa nigrodhassa avidåre\<*<11>*>/ yattha so nahāyati taü pokkha- raõiü addasa, disvānā 'ti gāthāyaü Suvaõõapassapabbatā oruyha hatthãnaü gatakāle hatthipādakaupāhanaü āruyha tassa nāgara¤¤o gataņņhānaü nibaddha- vasanaņņhānāni\<*<12>*>/ upadhārento iminā maggena gacchati idha nahāyati nahāyitvā\<*<13>*>/ uttiõõo idha tiņņhatãti sabbaü disvā ahirikabhāvena anariyaråpo tāya citta- vasānugāya payojito tasmā opātaü āga¤chi\<*<14>*>/ paņipajji, āvāņaü khanãti attho. Tatthāyaü\<*<15>*>/ anupubbikathā: so kira M-assa vasanokāsaü sattamāsādhikehi sattehi saüvaccharehi\<*<16>*>/ sattadivasehi patvā vuttanayena tassa\<*<17>*>/ vasanokāsaü sallakkhetvā "idha āvāņaü khaõitvā\<*<18>*>/ tasmiü ņhito vāraõādhipatiü\<*<19>*>/ vijjhitvā jãvitakkha- yaü pāpessāmãti" vavatthapetvā ara¤¤aü pavisitvā thambhā- dãnaü\<*<20>*>/ atthāya rukkhe chinditvā dabbasambhāre sajjetvā \<-------------------------------------------------------------------------- 1 Bd -bhi. 2 Bd byāsā-. 3 Bd -da-. 4 Bd adds subhaddāya. 5 Cks -tuõhãra¤, Bd -tuõhi¤. 6 so Cks; Bd vitariyatãti. 7 Bd gãriuëāraü. 8 Cks -naübhå-. 9 Bd -sa¤¤āyavasena. 10 Cks add na. 11 Bd adds patvā. 12 Bd nibandhaü vasanaņhānaü. 13 Bd nhatvā. 14 Bd tasmā upātaü āgacchi, Cks tassā ovādaü āga¤chi. 15 Bd tatrāyaü. 16 Bd adds ca. 17 Ck tassā, Cs tassā corr. to tassa. 18 Cs Bd -õi, Ck -ni-. 19 Bd adds visapitena kaõķena. 20 Bd sambhārādinam. >/ #<[page 049]># %< 4. Chaddantajātaka. (514.) 49>% hatthãsu nahānatthāya gatesu tassa ņhānokāse\<*<1>*>/ mahākuddālena caturassaü āvāņaü khaõitvā uddhaņapaüsuü\<*<2>*>/ bãjaü vapanto viya udake vikiritvā udukkhalapāsāõānaü upari thambhe patiņņhā- petvā tulā ca kāce\<*<3>*>/ ca datvā padarāni attharitvā kaõķappa- māõaü chiddaü katvā upari paüsu¤ ca kacavara¤ ca pakkhi- pitvā ekena passena attano pavisanaņņhānaü katvā evaü niņņhite āvāņe paccåsakāle yeva paņisãsakaü paņimu¤citvā kāsāvāni paridahitvā saddhiü visapãtena\<*<4>*>/ sallena dhanuü ādāya āvāņaü otaritvā aņņhāsi. Tam atthaü pakāsento S. \<*<5>*>/: @*>/ kāsuü phalakehi chādayi attānam odhāya dhanu¤ ca luddo, passāgataü puthusallena nāgaü samappayã dukkatakammakārãti vatvā\<*<7>*>/ || Ja_XVI:119 ||>@ @*>/ ko¤cam anādi ghoraü\<*<9>*>/, sabbe va\<*<10>*>/ nāgā ninnaduü\<*<11>*>/ ghoraråpaü. tiõa¤ ca kaņņha¤ ca cuõõaü\<*<12>*>/ karontā dhāviüsu te aņņhadisā samantato. || Ja_XVI:120 ||>@ @*>/ parāmasanto kāsāvam\<*<14>*>/ addakkhi dhajaü isãnaü, dukkhena phuņņass' udapādi\<*<15>*>/ sa¤¤ā: arahaddhajo\<*<16>*>/ sabbhi avajjharåpo\<*<17>*>/ ti ā. || Ja_XVI:121 ||>@ Tattha odhāyā 'ti odahitvā pavesetvā, passāgatan ti attano\<*<18>*>/ āvāņassa passaü āgataü, so kira dutiyadivase āgantvā nahātvā\<*<19>*>/ uņņiõõo\<*<20>*>/ tasmiü mahāvisālamālake nāma padese aņņhāsi, ath' assa sarãrato udakaü\<*<21>*>/ nābhippa- desena ogaëitvā\<*<22>*>/ tena chiddena\<*<23>*>/ luddassa sarãre pati, tāya sa¤¤āya so M-assa āgantvā ņhitabhāvaü ¤atvā taü\<*<24>*>/ passāgataü puthunā sallena samappayi\<*<25>*>/ vijjhi, dukkatakammakārãti tassa M-assa\<*<26>*>/ kāyikacetasikassa dukkhassa uppā- danena dukkatassa kammassa kārakko, ko¤camanādãti ko¤canādaü kari, tassa kira taü sallaü\<*<27>*>/ nābhiyā pavisitvā pihakādãni saücuõõitvā antāni chinditvā \<-------------------------------------------------------------------------- 1 Bd vasanokāsaü. 2 Cs -su, Bd uddhataüpaüsu. 3 Bd -je. 4 Bd adds ca. 5 Bd adds āha. 6 Bd khaõitvā. 7 Cs Bd omit vatvā. 8 so all three MSS. for so? 9 Cks ku-. 10 Bd ca. 11 so all three MSS. for naduü? 12 Cks raõaü. 13 Bd vadhissāminanti. 14 Cks -yaü. 15 Ck puņņh-, Bd puņh-. 16 Bd aharaddhajo. 17 Ck avajja-, Bd apajha. 18 Bd add ca. 19 Bd nhatvā. 20 Ck -e. 21 Ck Bd -ka. 22 Bd ogaëhitvā. 23 Cks omit chiddena. 24 Bd omits taü 25 Ck samapayi. Cs sampayi. 26 Bd omits m-assa. 27 Bd sallena. >/ #<[page 050]># %<50 XVI. Tiüsanipāta.>% piņņhibhāgaü pharasunā phālentaü\<*<1>*>/ viya uggantvā ākāse pakkhandi, bhinna- rajatakumbhato rajataü\<*<2>*>/ viya pahāramukhena lohitaü pagghari, balavavedanā uppajji, so vedanaü adhivāsetuü asakkonto vedanāmatto sakalapabbataü eka ninnādaü karonto tikkhattuü mahantaü ko¤canādaü nadi, sabbevā\<*<3>*>/ 'ti te pi sabbe aņņhasahassā nāgā taü saddaü sutvā maraõabhayabhãtā ghoraråpaü ninaduü\<*<4>*>/, cuõõaü\<*<5>*>/ karontā ti tena saddenāgantvā\<*<6>*>/ chaddantavāraõaü vedanāmattaü disvā paccāmittaü gaõhissāmā 'ti tiõa¤ca kaņņha¤ ca cuõõavi- cuõõaü karontā dhāviüsu, vadhissametan ti\<*<7>*>/ bhikkhave so chaddanta- vāraõo disā pakkhantesu nāgesu Subhaddāya kaõeruyā\<*<8>*>/ passe ņhatvā sandhāretvā samassāsayamānāya vedanaü adhivāsetvā kaõķassa āgataņņhānaü sallakkhento\<*<9>*>/ sace imaü\<*<10>*>/ puratthimadisādãhi āgataü bhavissa\<*<11>*>/ kumbhādãhi pavisitvā pacchi- makāyādãhi nikkhamissati imaü\<*<10>*>/ pana nābhiü\<*<12>*>/ pavisitvā ākāsaü pakkhantaü tasmā paņhaviyaü ņhitena vossaņņhaü\<*<13>*>/ bhavissatãti upadhāretvā ņhitaņņhānaü upaparikkhitukāmo ko jānāti kiü bhavissati Subhaddaü apanetuü {vaņņatãti\<*<14>*>/} cintetvā bhadde aņņhasahassanāgā mama paccāmittaü pariyesantā disā pakkhantā tvaü idha kiü karosãti vatvā deva ahaü tumhe sandhāretvā {samassāsentãti} ņhitā khamatha me ti tikkhattuü padakkhiõaü katvā catåsu ņhānesu vanditvā tāya ākāsaü pakkhantāya bhåmiü pādaīkhena pabari, padaraü uppatitvā gataü, so\<*<15>*>/ chiddena olokento Sonuttaraü\<*<16>*>/ disvā vadhissaü etan ti\<*<7>*>/ cittaü rajatadāmavaõõaü soõķaü pavesetvā parāmasanto Buddhādãnaü isãnaü dhajaü kāsāvaü addakkhi, luddo kāsāvaü M-assa hatthe ņhapesi, so tam ukkhipitvā purato ņhapesi, ath' assa tena\<*<17>*>/ tatharåpenāpi dukkhena phuņņhassa\<*<18>*>/ ara- haddhajo\<*<19>*>/ nāma sabbhi\<*<20>*>/ paõķitehi avajjharåpo\<*<21>*>/ a¤¤adatthu\<*<22>*>/ sakkātabbo garukātabbo yevā ti ayaü sa¤¤ā udapādi, so tena saddhiü sallapanto gātha- dvayam ā.: @*>/ apeto damasaccena na so kāsāvam arahati. || Ja_XVI:122 ||>@ (Dhp. 9-10. Jāt. II. 198|8 Therag. v. 969.) @@ Tass' attho: samma luddaputta yo puriso rāgādãhi kasāvehi anikkasāvo indriyadamanena\<*<24>*>/ c' eva vacãsaccena ca\<*<25>*>/ anupagato tehi guõehi kāsāyarasa- pãtaü kāsāvavatthaü paridahati so\<*<26>*>/ taü kāsāvaü nārahati, ananucchaviko\<*<27>*>/ so \<-------------------------------------------------------------------------- 1 Ck pāë-, Cs phāë-, Bd padāl-. 2 Ck Bd -naü. 3 Bd -cā. 4 Bd ninnādaü. 5 Bd cåõõaü, Cks raõaü. 6 Bd -na-. 7 Bd vadhissāminanti. 8 Bd kareõuyā. 9 Bd -etvā. 10 Bd idaü. 11 Bd abha-. 12 Bd -iyā. 13 Bd visaņhaü 14 Cks -santã. 15 Bd adds taü 16 Cs soõ-. 17 Bd omits tena. 18 Ck pu-. 19 Bd arahattadhajo. 20 Ck sabba 21 Bd abajha-. 22 Bd a¤¤aüdaņhuü. 23 read paridhassati? 24 Bd -damena. 25 Bd adds apeto. 26 Bd yo. 27 Bd nānu-. >/ #<[page 051]># %< 4. Chaddantajātaka. (514.) 51>% tassa vatthassa, yo pana tesaü kāsāvānaü\<*<1>*>/ vantattā\<*<2>*>/ vantakasāvo\<*<3>*>/ assa sãlesu susamāhito suppatiņņhito paripuõõasãlācāro so etaü kāsāvaü arahati nāmā 'ti. Evaü vatvā M. tasmiü cittaü nibbāpetvā "samma ki- matthaü tvaü maü vijjhi\<*<4>*>/ attano atthena\<*<5>*>/ udāhu a¤¤ena payojito sãti" pucchi. Tam attham āvikaronto S. \<*<6>*>/ @*>/: kimatthiyaü kissa vā samma hetu mamaü vadhã kassa vāyaü payogo ti. || Ja_XVI:124 ||>@ Tattha kimatthiyan ti āyatiü kiü patthento, kissa va ti kissa hetu kena kāraõena, kiü nāma tava mayā saddhim veran ti adhippāyo, kassa vā ti kassa vā a¤¤assa ayaü payogo, kena payojito maü vadhãti attho. Ath' assa ācikkhanto luddo gātham āha: @*>/ bhadante, sā påjitā rājakule Subhaddā [sā] taü addasā sā ca mamaü asaüsi, dantehi attho ti\<*<9>*>/ ca maü avocā 'ti. || Ja_XVI:125 ||>@ Tattha påjitā ti aggamahesiņņhānena\<*<10>*>/ påjitā, addasā ti sā kira taü supinena addasa, asaüsãti sā ca mama sakkāraü kāretvā Himavantapadese evaråpo nāma nāgo asukasmiü nāma ņhāne vasãti ācikkhi, dantehãti tassa nāgassa chabbaõõaraüsã samujjaladantā\<*<11>*>/ tehi mam' attho\<*<12>*>/ pilandhanaü kātukāmo\<*<13>*>/ mhi te me āharā 'ti maü avoca. Taü sutvā "idaü\<*<14>*>/ Cullasubhaddāya kamman" ti ¤atvā M. vedanaü adhivāsetvā "tassā mama dantehi attho n' atthi, māretukāmatāya pana pahiõãti" dãpento gāthadvayam ā.: @@ \<-------------------------------------------------------------------------- 1 Cks -vaü. 2 Cks vantatā 3 Bd -kā-. 4 Bd vijhasi, adding kiü 5 Bd omits atthena. 6 Bd adds āha. 7 so all three MSS. for ajjhabhāsi luddaü? 8 all three MSS. -i 9 Bd te. 10 Bd -ņhāne ņhapetvā. 11 Cks -lantā. 12 Bd adds atthi. 13 Bd kāretukāma. 14 Bd imaü. >/ #<[page 052]># %<52 XVI. Tiüsampāta>% @*>/ gahetvā dante ime chinda purā marāmi, vajjāsi taü kodhanaü rājaputtiü: nāgo hato, handa im' assa dantā ti. || Ja_XVI:127 ||>@ Tattha ime ti\<*<2>*>/ tassa kira pitupitāmahānaü dantā mā vinassiüså 'ti guhāya sannicitā, te sandhāya evam āha, jānātãti bahunnaü vāraõānaü idha sannicite dante jānāti, vadhatthikā ti kevalaü pana sā maü māretukāmā appamattā\<*<3>*>/ dosaü hadaye ņhapetvā attano veraü akāsi, evaråpena pharusa- kammena matthakaü pāpesi, khuran\<*<1>*>/ ti kakacaü, purā marāmãti yāva na marāmi\<*<4>*>/, vajjāsãti\<*<5>*>/ vadeyyāsi, handa imassa dantā ti hato so mayā nāgo manoratho te matthakaü patto, gaõha ime tassa dantā ti. So tassa vacanaü sutvā nisinnaņņhānā uņņhāya\<*<6>*>/ kakacaü ādāya "dante chindissāmãti" tassa santikaü upagato. So pana ubbedhato aņņhāsãtihattho pabbato viya\<*<7>*>/ apaviddho, ten' assa so dantaņņhānaü na pāpuõi\<*<8>*>/. Atha M. kāyaü upanāmento heņņhāsãsako\<*<9>*>/ nipajji, tadā nesādo M-assa rajatadāmasadisaü soõķaü maddanto abhiråhitvā Kelāsakåte viya kumbhe ņhatvā mukhakoņimaüsaü jānunā\<*<10>*>/ paharitvā anto pakkhipitvā kum- bhato oruyha kakacaü antomukhe pavesesi. M-assa balava- vedanā uppajji, mukhaü lohitena påri. Nesādo ito c' ito ca sa¤cārento\<*<11>*>/ kakacena chindituü na\<*<12>*>/ sakkhi. Atha naü M. mukhato lohitaü chaķķetvā vedanaü adhivāsetvā "kiü samma chindituü na sakkosãti\<*<13>*>/" pucchi. "âma sāmãti" vutte\<*<14>*>/ M. satiü paccupaņņhāpetvā "tena hi samma mama soõķaü ukkhi- pitvā kakacakoņiyaü\<*<15>*>/ gaõhāpehi, mama sayaü soõķaü ukkhi- pituü balaü n' atthãti" āha. Nesādo tathā akāsi. M. soõ- dāya kakacaü gahetvā aparāparaü cālesi, dantā kaëãra viya chijjiüsu. Atha ne āharāpetvā gaõhitvā "samma luddaputta, ahaü ime dante tuyhaü dadamāno n' eva "mayhaü appiyā" \<-------------------------------------------------------------------------- 1 Bd kha-. 2 all three MSS. ime hi. 3 Bd appamattakaü. 4 Bd adds tāva ime dantā kacchaü kakacaü påretvā chinda te gahetvā kāsipuraü gaütvā devãyā datvā taü kodhanaü rājaputti. 5 Bd vajjāsiti, Cks vajjeyyāsãti. 6 Bd vuthāya. 7 Bd adds aņhāsi 8 Bd -õāti. 9 Bd hatthā-. 10 Bd jaõõunā. 11 Cs sa¤cārente, Bd sa¤caranto. 12 Cs Bd nā. 13 Bd nāsakkhiti. 14 Bd omits vu-. 15 Bd -ņi. >/ #<[page 053]># %< 4. Chaddantajātaka. (514.) 53>% ti dammi na Sakkatta-Māratta-Brahmādiü\<*<1>*>/ patthento, imehi pana me dantehi satasahassaguõena\<*<2>*>/ sabba¤¤uta¤āõadantā va piyatarā\<*<3>*>/, sabba¤¤uta¤āõapaņivedhāya me idaü pu¤¤ām paccayo hotå" 'ti dante datvā "samma tvaü imaü ņhānaü kittakena kālena āgato\<*<4>*>/" ti pucchitvā "sattamāsasattadivasā- dhikehi sattasaüvaccharehãti" vutte "gaccha imesaü dan- tānaü ānubhāvena sattadivasabbhantare yeva Bārāõasiyaü\<*<5>*>/ pāpuõissasãti" vatvā tassa parittaü katvā\<*<6>*>/ uyyojesi, uyyo- jetvā ca pana anāgatesu\<*<7>*>/ yeva tesu nāgesu c' eva Subhad- dāya ca\<*<8>*>/ kālam akāsi. Imam atthaü pakāsento S.\<*<9>*>/ @*>/ gahetvā chetvāna dantāni gajuttamassa vaggå subhe appaņime pathavyā ādāya pakkāmi tato hi khippan ti āha\<*<11>*>/ || Ja_XVI:128 ||>@ Tattha vaggå ti vilāsavante, subhe ti sundare, appaņime ti imissā puthuviyaü a¤¤ehi\<*<12>*>/ asadise. Tasmiü pakkante nāgā paccāmittaü adisvā āgamiüsu. Tam atthaü pakāsento S. \<*<13>*>/ @*>/ disā vidhāvuü adisva\<*<15>*>/ posaü gajapaccamittaü\<*<16>*>/ paccāgamuü yena so nāgarājā ti āha\<*<17>*>/. || Ja_XVI:129 ||>@ Tattha bhayadditā ti maraõabhayena upaddutā, aņņā ti dukkhitā, gajapaccamittan\<*<16>*>/ ti gajassa paccāmittaü, yena so ti yattha mahāvisāla- mālake\<*<18>*>/ so nāgarājā kālaü katvā Kelāsapabbato viya patito taü ņhānaü paccāgamun ti attho. \<-------------------------------------------------------------------------- 1 Bd sakkasampatti na mārasampatti na brahmasampatti. 2 Bd satagguõena sahassaguõena satasahassaguõena 3 Ck omits sabba-- tarā, Bd omits tarā. 4 Ck ahato, Bd adds si. 5 Bd -sã, Cs -siü. 6 Bd adds taü. 7 Ck āgatesu. 8 Bd omits ceva and ca 9 Bd adds āha. 10 Bd kha-. 11 Bd omits āha. 12 Bds add dantehi. 13 Bd adds āha. 14 Ck -ā. 15 Cs adisvā, Bds adisvāna. 16 Bd paccā- 17 Bd omits āha. 18 Cks -māëake, Bd omits mahā. >/ #<[page 054]># %<54 XVI. Tiüsanipāta.>% Tehi\<*<1>*>/ saddhiü Subbhaddāpi āgatā, te sabbe tattha roditvā kanditvā M-assa kulåpakapaccekabuddhānaü\<*<2>*>/ santikaü gantvā "bhante tumhākaü paccayadāyako visasallena\<*<3>*>/ viddho kāla- kato, sãvathikadassanam assa āgacchathā" 'ti vadiüsu Pa¤casatāpi\<*<4>*>/ paccekabuddhā\<*<5>*>/ ākāsenāgantvā mālake.\<*<6>*>/ otariüsu. Tasmiü khaõe dve taruõanāgā nāgara¤¤o sarãraü dantehi ukkhipitvā paccekabuddhe vandāpetvā citakaü āropetvā\<*<7>*>/ jhā- payiüsu. Paccekabuddhā sabbarattiü āëāhane\<*<8>*>/ sajjhāyam akaüsu. Aņņhasahassā\<*<9>*>/ nāgā āëāhanaü\<*<10>*>/ nibbāpetvā nahātvā Subhaddaü purato katvā attano vasanaņņhānaü gamiüsu\<*<11>*>/ Etam atthaü pakāsento S. @*>/ nāgā sãse sake\<*<13>*>/ paüsukaü okiritvā agamaüsu\<*<14>*>/ te sabbe sakaü niketaü purakkhatvā mahesiü sabbabhaddan\<*<15>*>/ ti ā. || Ja_XVI:130 ||>@ Tattha paüsukan ti āëāhanapaüsukaü. Sonuttaro\<*<16>*>/ pi appatte yeva sattame divase dante ādāya Bāraõasiü pāvisi\<*<17>*>/. Tam atthaü pakāsento S. \<*<18>*>/ @@ Tattha suvaõõarājãhãti suvaõõaraüsãhi\<*<19>*>/, samantamodare ti sa- mantato obhāsente\<*<20>*>/, sakalavanasaõķaü suvaõõavaõõaü viya karonte\<*<21>*>/, upanesãti Chaddantavāraõassa chabbaõõaraüsã viya vissajjamāne yamakadante \<-------------------------------------------------------------------------- 1 Cks tena hi. 2 Bd -kānaüpac-. 3 Bd visapitena sa-. 4 Bd omits pi. 5 Bd adds pi. 6 Cks māë-, Bd visālamālake 7 Ck citaü āpetvā, Bd cittakaü-. 8 Ck Bd ālā-, Bd adding dhammaü. 9 Bd -a. 10 Ck ālā-. 11 Bd āg-. 12 Cks -tvā, Bd tvāna. 13 Ck sisakena, Cs sãsakena. 14 Bd āgamiüsu. 15 read: katvā pure sabbabhaddaü mahesiü? 16 Cs soõ- 17 Bd -õasiyaü sampāpuõi. 18 Bd adds āha. 19 Cks -rājãhi. 20 Bd -sante, Cks -sento 21 Cks -to. >/ #<[page 055]># %< 4. Chaddantajātaka. (514.) 55>% ādāya āgacchāmi\<*<1>*>/ nagaraü alaükārāpetå 'ti deviyā sāsanaü pesetvā tāya ra¤¤o ārocetvā\<*<2>*>/ devanagare\<*<3>*>/ viya nagare alaükārāpite Sonuttaro\<*<4>*>/ pi nagaraü pavi- sitvā pāsādaü āruyha\<*<5>*>/ dante upanesi. Upanetvā\<*<6>*>/ ca pana "ayye yassa kira tumhe appamattakaü\<*<7>*>/ dosaü hadaye karittha\<*<8>*>/ so nāgo mayā\<*<9>*>/ hato mato" ti\<*<10>*>/ "Mata- bhāvam me āroceyyāsãti" āha. "Tassa matabhāvaü jānātha, ime tassa\<*<11>*>/ dantā" ti dante adāsi. Sā M-assa chabbaõõa- raüsivicitte dante maõitālavaõņena\<*<12>*>/ gahetvā åråsu ņhapetvā purimabhave\<*<13>*>/ attano piyasāmikassa dante olokentã "evaråpaü nāma sobhaggappattaü vāraõaü visapãtena sallena jãvitakkha- yaü pāpetvā\<*<14>*>/ dante chinditvā\<*<11>*>/ āgato" ti M-aü\<*<16>*>/ anussarantã sokaü uppādetvā adhivāsetuü nāsakkhi, ath' assā tatth' eva hadayaü phali\<*<17>*>/, taü divasam eva kālam akāsi\<*<18>*>/. Tam atthaü-pakāsento S. \<*<19>*>/ @@ @*>/ mahānubhāvo sitaü akāsi parisāya majjhe, pucchiüsu bhikkhå suvimuttacittā, nākāraõe pātukaronti buddhā. || Ja_XVI:133 ||>@ @*>/ dahariü kumāriü kāsāya vatthaü anagāriya¤\<*<22>*>/ carantiü sā kho tadā rājaka¤¤ā ahosi, ahaü tadā nāgarājā ahosiü. || Ja_XVI:134 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks ga-. 2 Bd -cāpetvā. 3 Bd -raü. 4 Cs soõ-. 5 Cks oruyha, Bd āruyhitvā. 6 Bd upanāmesi upanāmetvā. 7 Bd -ka. 8 Bd -tthā ti vadati. 9 Cks omit mayā. 10 Cks omit matoti. 11 Bd jānāthā ti handa tassa ime. 12 so Cks, Bd maõikālahatthavaõõe, Bs maõitālahatthavaõõe 13 Bd porāõaka, Bs porāõakassa. 14 Bds add ime. 15 Bds add sonuttaro. 16 Bd mahāsuttaü. 17 Bds phalitvā. 18 Bd -siti. 19 Bd adds āha. 20 Bd ca. 21 Bd -ssatha 22 Bd anāgāriyaü. >/ #<[page 056]># %<56 XVI. Tiüsanipāta>% @< Yo\<*<1>*>/ luddako kāsipuraü upāgami so kho tadā Devadatto ahosi. || Ja_XVI:135 ||>@ @*>/ uccāvacaü\<*<3>*>/ caritam idaü purāõaü vãtaddaro vãtasoko visallo sayaü abhi¤¤āya abhāsi Buddho. || Ja_XVI:136 ||>@ @@ imā gāthā Dasabalassa guõe vaõõentehi dhammasaügāyikattherehi ņhapitā. Tattha sitaü akāsãti āvuso\<*<4>*>/ sambodhippato S. mahānubhāvo\<*<5>*>/ alaü- katadhammāsane parisamajjhe nisinno ekadivasaü sitaü akāsi, na akāraõe ti bhante buddhā nāma akāraõe sitaü na karonti tumhehi\<*<6>*>/ ca sitaü kena nu kho kāranena taü katan ti mahākhãõāsavā bhikkhå pucchiüsu, yamadda- sāthā\<*<7>*>/ 'ti evaü puņņho āvuso S. attano sitakāraõaü ācikkhanto ekaü danara- bhikkhuniü dassetvā evam āha: bhikkhave yaü etaü\<*<8>*>/ daharaü yobbanap- pattaü kumāriü kāsāyavatthaü anagāriyaü upetaü pabbajitvā imasmiü sāsane carantiü addasātha\<*<9>*>/ passatha sā tadā visapãtasallena\<*<10>*>/ nāgaü\<*<11>*>/ gantvā\<*<12>*>/ vadhehãti Sonuttaraü\<*<13>*>/ pesetvā\<*<14>*>/ rājaka¤¤ā ahosi tena gantvā jãvitakkhayaü pāpito ahaü tadā\<*<15>*>/ nāgarājā ahosin ti attho, Devadatto ti bhikkhave idāni Devadatto tadā so luddo\<*<16>*>/ ahosi, anāvasåran ti na avasuraü anatthaü gatasuriyan ti attho, cirarattasaüsitan\<*<17>*>/ ti ito ciraratte anekavassakoņi- matthake saüsitaü\<*<18>*>/ caritaü\<*<19>*>/ anuciõõaü, i. v. h: āvuso ito anekavassakoņi- matthake saüsaritam\<*<20>*>/ pi pubbaõhe kataü taü divasam eva sāyaõhe saranto viya attano caritavasena uccaü tāya rājadhãtāya ca\<*<21>*>/ Sonuttarassa\<*<22>*>/ ca carita tavasena nãcattā uccānãcacaritaü\<*<23>*>/ idaü purāõaü rāgādãnaü darānaü\<*<24>*>/ vigata- tāya\<*<25>*>/ vãtaddaro ¤ātidhanasokādãnaü\<*<27>*>/ abhāvena vãtasoko rāgasallādãnaü vigatattā\<*<28>*>/ visallo attanā\<*<29>*>/ jānitvā Buddho abhāsi\<*<30>*>/, ahaü vo ti ettha vo ti nipātamattaü, bhikkhave ahaü tena kālena tattha Chaddantadahe ahosin ti attho, nāgarājā ti bhonto\<*<31>*>/ va\<*<32>*>/ na a¤¤o koci tadā homi, attha kho nāgarājā homãti attho, evaü dhārethā 'ti tumhe etaü\<*<33>*>/ jātakaü evaü dhā- rethā\<*<34>*>/ pariyāpuõātha. \<-------------------------------------------------------------------------- 1 Cks so, Bd ya. 2 Bd -rattaü saüsitaü. 3 Ck uccāni, Cs uccānãcaü. 4 Bd so. 5 Bd adds alaükatasabāyaü 6 Cks tumhe. 7 Bd -ssathā. 8 Bd ekaü, omitting yaü. 9 Bd adassatha. 10 Bd -pitena- 11 Bd nāgarājaü, adding vijhitvā. 12 Bd gaütvā, Cks hantvā. 13 Cs soõ-, Bd sonuttarassa. 14 Cks pesitā. 15 Bd adds so. 16 Bd -ako. 17 Bd -rattiyaüsitan. 18 Bd saüsaritaü. 19 Bd omits ca 20 Bd sitaü. 21 Bd omits ca. 22 Ck Bd son-. 23 Bd -nicaüca-. 24 Cks dā-, Bd purāõa, Bs ariõānaü. 25 Bd vigatāya, Cks vihatatāya. 26 Bds adds pana. 27 Bd omits dhana, Cks sokadhanasokā-. 28 Cs viha-. 29 Bd -no ca. 30 Bd -siti 31 Ck homto, Bd hontā, 32 Bd ca. 33 Bd taü 34 Bd upadhāretha, adding gaõhātha. >/ #<[page 057]># %< 5. Sambhavajātaka. (515). 57>% Ima¤ ca pana desanaü sutvā bahå sotāpannādayo ahesuü, sā pana bhikkhunã pacchā vipassitvā arahattaü pattā ti. Chaddanta- Jātakaü. $<5. Sambhavajātaka.>$ Rajja¤ca paņipannasmā 'ti. Idaü S. J. v. pa¤¤āpāramiü ā. k. Paccuppannavatthuü Mahāummaggajātake āvibhavissati. Atãte pana Kururaņņhe Indapattanagare Dhana¤- jayakorabyo nāma\<*<1>*>/ rajjaü kāreti\<*<2>*>/. Tassa Sucãrato nāma brāhmaõo purohito atthadhammānusāsako ahosi. Rājā dānādãni pu¤¤āni karonto dhammena rajjaü anusāsi. So ekā- divasaü dhammayāgaü nāma pa¤haü abhisaükharitvā Sucã- rataü brāhmaõaü āsane nisãdāpetvā sakkāraü katvā pa¤haü pucchanto catasso gāthā abhāsi: @*>/ pattum icchāmi vijetuü paņhaviü imaü || Ja_XVI:138 ||>@ @*>/ dhammo carito ra¤¤o hoti Sucãrata, || Ja_XVI:139 ||>@ @*>/ yena pecca\<*<6>*>/ yena aninditā Yasaü devamanussesu yena pappomu brāhmaõa. || Ja_XVI:140 ||>@ @*>/ attha¤ ca dhamma¤ ca kattum icchāmi brāhmaõa taü tvaü atthaü ca dhamma¤ ca brāhmaõ' akkhāhi pucchito ti. || Ja_XVI:141 ||>@ Tattha rajjan ti ācariya mayaü imasmiü sattayojanike Indapattanagare rajja¤ ca tiyojanasatike Kururaņņhe issariyabbāvasaükhātaü adhipacca¤ ca paņipannā adhigatā, mahattan\<*<8>*>/ ti idāni mahantabhāvaü pattum icchāmi, vijetun ti imaü paņhaviü dhammena abhibhavituü ajjhottharituü icchāmi, kicco\<*<9>*>/ vā\<*<10>*>/ 'ti avasesajanehi ra¤¤o va\<*<11>*>/ dhammo kicco\<*<12>*>/ karanãyataro, rājā- nuvattako hi loko, so tasmiü dhammike sabbo\<*<13>*>/ dhammiko hoti, tasmā esa dhammo\<*<14>*>/ ra¤¤o va kicco ti, idha cavaninditā ti yena mayaü idhaloke \<-------------------------------------------------------------------------- 1 Bds add rājā. 2 Bds -si. 3 Ck Bd mahantaü, Cs mahattaü? 4 Bd ca. 5 Ck idha vevā-. 6 Bd pacca. 7 Cks sohaü. 8 Bd mahantan 9 Cks kiso. 10 Bd cā 11 Bd carito. 12 Bd adds ca. 13 Bds add pi. 14 Bds add nāma. >/ #<[page 058]># %<58 XVI. Tiüsanipāta.>% ca\<*<1>*>/ paraloke ca aninditā, yena pappomå\<*<2>*>/ 'ti yena mayaü\<*<3>*>/ nirayādãsu anibbattitvā devesu ca manussesu ca\<*<4>*>/ yasaü\<*<5>*>/ issariyaü sobhaggaü pāpuõey- yāma taü\<*<6>*>/ kāraõaü kathehãti, yo han ti brāhmaõo yo ahaü phalavipākasaü- khātaü attha¤ ca tassa\<*<7>*>/ atthassa hetubhåtaü dhamma¤ ca kattuü samādāya vattituü uppādetu¤ ca icchāmi, taü tvan ti\<*<8>*>/ taü\<*<9>*>/ tassa\<*<10>*>/ mayhaü tvaü sukhen' eva nibbānagāmimaggaü āruyha appaņisandhikabhāvaü patthentassa taü attha¤ ca dhamma¤ ca pucchito akkhāhi me pākaņaü katvā kathehiti brāh- maõaü dhammayāgapa¤haü pucchi. Ayaü pana pa¤ho gambhãro Buddhavisayo, sabba¤¤u- buddham ev' etam\<*<11>*>/ pucchituü yuttaü, tasmiü asati sabba¤¤u- ta¤āõapariyesakaü Bodhisattaü. Sucãrato pana attano abodhi- sattatāya pa¤haü kathetuü nāsakkhi asakkonto ca paõķita- mānaü akatvā attano asamatthabhāvaü kathento @*>/ Vidhurā\<*<13>*>/ rāja etad akkhātum\<*<14>*>/ arahati yaü tvaü attha¤ ca dhamma¤ ca kattum icchasi khattiyā 'ti g. ā. || Ja_XVI:142 ||>@ Tass' attho\<*<15>*>/: avisayo esa mahārāja pa¤ho mādisānaü, ahaü hi n' ev' assa ādiü na pariyosānaü passāmi, andhakāram\<*<16>*>/ paviņņho viya homi, Bārāõasi- ra¤¤o pana purohito Vidhuro nāma brāhmaõo atthi so etaü ācikkheyya, taü ņhapetvā yaü tvaü attha¤ ca dhamma¤ ca kātum icchasi etad\<*<17>*>/ akkhātuü na a¤¤o arahatãti. Rājā tassa vacanaü sutvā "tena hi brāhmaõa khippaü tassa santikam gacchā" 'ti paõõākāraü datvā taü pesetukāmo @*>/ suvaõõassa haraü gaccha Sucãrata, abhihāraü imaü dajjā atthadhammānusatthiyā ti g. ā. || Ja_XVI:143 ||>@ Tattha upantikan ti santikaü, nikkhan ti pa¤cadasasuvaõõā\<*<19>*>/ eko nikkho, ayaü pana rattasuvaõõassa nikkhasahassaü datvā evam āha, imaü dajjā ti tena imasmiü dhammayāgapa¤he kathite tassā\<*<20>*>/ atthadhammānu- satthiyā abhihāraü påjaü karonto imaü nikkhasahassaü dadeyyāsãti\<*<21>*>/. \<-------------------------------------------------------------------------- 1 Bd omits ca 2 Bd pappe-. 3 Bd mayā 4 Bd ma. 5 Cks yaü. 6 Bds taü no. 7 Cks cassa. 8 Ck omits taü tvan ti 9 Bd omits taü. 10 Ck omits tassa. 11 Ck eveõaü, Bd buddhametaü. 12 Cks nā-. 13 Bd vidhårā. 14 Ck akko-, Cs akkho-. 15 Ck has etadakkhātuü na aü¤o arahatãti in the place of khattiyā--attho. 16 Bd -ra 17 Bd etaü. 18 Bd nikkha¤ci-. 19 Ck -e, Cs -o. 20 Bd tassa. 21 Cks dadeyyāti >/ #<[page 059]># %< 5Sambhavajātaka. (515.) 59>% Eva¤ ca pana vatvā pa¤havissajjanassa likhanatthāya satasahassagghanikaü suvaõõapaņņaü\<*<1>*>/ gamanatthāya yānaü parivāraņņhāya\<*<2>*>/ balakāyaü\<*<3>*>/ ta¤ ca paõõākāraü datvā taü khaõa¤ ¤eva uyyojesi. So\<*<4>*>/ Indapattanagarā nikkhamitvā ujukam eva Bārāõasiü agantvā\<*<5>*>/ yattha yattha paõķitā vasanti sabbāni tāni ņhānāni upasaükamitvā sakala-Jambudãpe pa¤- haü\<*<6>*>/ vissajjetāraü\<*<7>*>/ alabhitvā anupubbena Bārāõasiü patvā ekasmiü ņhāne nivāsaü gahetvā katipayehi\<*<8>*>/ saddhiü pātarā- saü\<*<9>*>/ bhu¤janavelāya Vidhurassa\<*<10>*>/ nivesanaü gantvā āgata- bhāvaü ārocāpetvā tena pakkosāpito taü sake ghare bhu¤ja- mānaü addasa. Tam atthaü pakāsento S. sattamaü gātham āha: @*>/ Bhāradvājo Vidhurassa upantikaü. tam addasa mahābrahmā asamānaü sake ghare ti. || Ja_XVI:144 ||>@ Tattha svādhippāgā\<*<12>*>/ ti so Bhāradvājagotto Sucãrato adhippāgato\<*<13>*>/ ti attho, mahābrahmā ti mahābrāhmaõo, asamānan ti bhu¤jamānaü. So pana tassa bālasahāyako ekācariyakule uggahitasippo, tasmā tena saddhiü ekato bhu¤jitvā bhattakiccapariyosāne sukhanisinno "samma kimatthaü āgato sãti" puņņho āgamana- kāraõaü ācikkhanto aņņhamaü g. ā. @*>/ yasassino, `atthaü dhamma¤ ca pucchesi' icc-abravi Yudhiņņhilo, taü tvaü attha¤ ca dhamma¤ ca Vidhur' akkhāhi\<*<15>*>/ pucchito ti. || Ja_XVI:145 ||>@ Tattha ra¤¤o ti ahaü ra¤¤o Korabyassa\<*<16>*>/ yasassino dåto. pahito\<*<17>*>/ ti tena pesito idhāgamiü, pucchesiti so Yudhiņņhilagotto Dhana¤jayarājā maü dhammayāgapa¤haü nāma pucchi, ahaü kathetuü asakkonto tvaü\<*<15>*>/ sakkhissa- sãti ¤atvā tassāroccesiü\<*<19>*>/, so paõõākāraü datvā pa¤haü pucchanatthāya maü tava santikaü pesento Vidhurassa\<*<20>*>/ santikaü gantvā imassa pa¤hassa attha¤ {ca} pāëidhamma¤ ca puccheyyāsãti iti abravi. taü tvaü idāni mayā pucchito akkhāhãti. \<-------------------------------------------------------------------------- 1 Bd -paņņa¤ca. 2 Bd -raõatthāya. 3 Bd -ya¤ca. 4 Bd adds pana. 5 Ck Bd āg-. 6 Ck -a. 7 Bd panhassa visajjanākāraü. 8 Bd adds janehi. 9 Bd -a. 10 Bd -dhå-. 11 Ck svādhippākāgā, Cs -ppagākā. 12 Cks svādhippakā. 13 Cks adhippagāhato, Bs adhippagā āgato? 14 Bd korabbassa. 15 Bd vidåra-. 16 Cks -vyassa. 17 Cs pahã-, Bd pāhi-. 18 Cks taü. 19 Bd tassa ā- 20 Bd vidhåra. >/ #<[page 060]># %<60 XVI. Tiüsanipāta.>% Tadā pana so brāhmaõo "mahājanassa cittaü gaõhissā- mãti" Gaīgaü pidahanto viya vinicchayaü vicāreti, nāssa pa¤havissajjane okāso atthi\<*<1>*>/. So tam atthaü ācikkhanto navamaü gātham āha: @*>/ sakkomi brāhmaõa apidhetuü mahāsindhuü, taü kathaü so bhavissati, na te sakkomi akkhātuü atthaü dhammaü ca pucchito ti. || Ja_XVI:146 ||>@ Tass' attho: brāhmaõa mayhaü\<*<3>*>/ mahājanassa nānācittagatisaükhātaü gaügaü pidahisanti, vyāpāro uppanno, tam ahaü mahāsindhuü apidhetuü na sakkomi\<*<4>*>/, tasmā kathaü so okāso bhavissati yasmiü\<*<5>*>/ te ahaü pa¤he\<*<6>*>/ vissaj- jeyyaü, iti cittekaggata¤ c' eva\<*<7>*>/ okāsa¤ ca alabhanto na te sakkomi akkhātuü atthaü dhamma¤ ca pucchito ti. Eva¤ ca pana vatvā "putto me paõķito mayā ¤āõavanta- taro, so te vyākarissati\<*<8>*>/, tassa santikaü gacchā" 'ti vatvā dasamaü gātham āha: @@ Tattha oraso ti ure saüvaddho, atrajo ti attano jāto. Taü sutvā Sucãrato Vidhurassa\<*<9>*>/ gharā nikkhamitvā Bha- drakārassa bhuttapātarāsassa attano parisāya majjhe nisinna- kāle nivesanaü agamāsi\<*<10>*>/. Tam atthaü pakāsento S. ekādasamaü g. āha: @*>/ Bhāradvājo Bhadrakārass' upantikaü, tam addasa mahābrahmā nisinnaü samhi vesmanãti. || Ja_XVI:148 ||>@ Tattha vesmanãti ghare. So tattha gantvā Bhadrakāramāõavena katāsanābhihāra- sakkāro nisãditvā āgamanakāraõaü puņņho dvādasamaü g. āha: \<-------------------------------------------------------------------------- 1 Bd tassa pa¤hassa vi--natthi. 2 Bd taü. 3 Bd pa¤haü. 4 Bd na taü sakkomi brahmaõa apidhetuü mahāsindhuü. 5 Bd yasmā. 6 Bd -aü. 7 Bd tava. 8 Bd -titi. 9 Cks -nā. 10 Bd āg-. 11 Cks svādhippakā >/ #<[page 061]># %< 5. Sambhavajātaka (515.) 61>% @*>/ yasassino, `atthaü dhamma¤ ca pucchesi' icc-abravi Yudhiņņhilo, taü tvaü attha¤ ca dhamma¤ ca Bhadrakāra brāvãhi\<*<2>*>/ me ti. || Ja_XVI:149 ||>@ Atha naü Bhadrakāro "tāta ahaü imesu divasesu paradārakakamme\<*<3>*>/ abhiniviņņho, cittaü me vyākulaü\<*<4>*>/, tena ty-āhaü\<*<5>*>/ vissajjetuü na sakkhissāmi, mayhaü pana kaniņņho Sa¤jayakumāro\<*<6>*>/ mayā. \<*<7>*>/ visada¤āõataro\<*<8>*>/, taü puccha, so te taü pa¤haü vissajjessatãti" tassa santikaü pesetuü dve gāthā abhāsi: @*>/ avahāya godhaü anupatām' ahaü, na te sakkomi akkhātuü atthaü dhamma¤ ca pucchito. || Ja_XVI:150 ||>@ @@ Tattha maüsakācan\<*<9>*>/ ti yathā nāma puriso thålamigamaüsaü kācena- dāya\<*<10>*>/ gacchanto antaramagge godhapotakaü disvā maüsakācaü\<*<9>*>/ chaķķetvā taü anubandheyya evam evaü\<*<11>*>/ attano ghare vasantiü\<*<12>*>/ bhariyaü chaķķetvā parassa rakkhitagopitaü\<*<13>*>/ itthiü anubandhanto homãti dãpento evam āha. So tasmiü yeva khaõe Sa¤jayassa nivesanaü gantvā tena katasakkāro āgamanakāraõaü puņņho ācikkhi. Taü atthaü pakāsento S. dve gāthā abhāsi: @*>/ Bhāradvājo Sa¤jayassa upantikaü, tam addassa mahābrāhmā nisinnaü sa [mhi] parãsati\<*<15>*>/. || Ja_XVI:152 ||>@ @*>/ yasassino, `atthaü dhamma¤ ca pucchesi' icc-abravi Yudhiņņhilo. taü tvaü attha¤ ca dhamma¤ ca Sa¤jay' akkhāhi pucchito ti. || Ja_XVI:153 ||>@ Sa¤jayakumāro pi pana tadā paradāram eva sevati, ath' assa "so ahaü tāta paradāraü sevāmi, sevanto ca\<*<16>*>/ Gaügaü \<-------------------------------------------------------------------------- 1 Bd -byassa. 2 Bd pabråhi. 3 Cks pā-. 4 Bd byā-. 5 Bd kyāhaü. 6 Bd sa¤ceyya-. 7 Bd mahā. 8 Bd ativiya¤āõavantataro. 9 Bds -jaü. 10 Bds kāje-. 11 Bd eva. 12 Bds vasavattaniü. 13 Bd -taügo-. 14 Cks -ppakā. 15 Ck Bd parisati, Cs parisatiü. 16 Bd adds pana. >/ #<[page 062]># %<62 XVI. Tiüsanipāta.>% taritvā paratãraü gacchāmi, taü maü sāya¤ ca pāto ca nadiü tarantaü maccu gilati nāma, tena me cittaü vyākulaü, na ty-āhaü ācikkhituü sakkhissāmi\<*<1>*>/, kaniņņho pana me\<*<2>*>/ Sam- bhavakumāro nāma atthi jātiyā sattavassiko mayā sata- guõena sahassaguõena\<*<3>*>/ adhika¤āõo\<*<4>*>/, so te ācikkhissati, gaccha taü\<*<5>*>/ pucchā\<*<6>*>/" 'ti. Tam atthaü pakāsento S. dve gāthā abhāsi: @*>/ maccu sāyaü pāto Sucãrata, na te sakkomi akkhātuü atthaü dhamma¤ ca pucchito. || Ja_XVI:154 ||>@ @@ Taü sutvā Sucãrato "ayaü pa¤ho imasmiü loke abbhuto bhavissati, imaü vissajjetuü samattho nāma n' atthi, ma¤¤e" ti cintetvā dve gāthā abhāsi: @@ @@ Tattha nāyan ti ayaü pa¤hadhammo\<*<8>*>/ abbhuto, imaü kathetuü sa- mathena\<*<9>*>/ nāma na bhavitabbaü, tasmā yan tvaü kumāraü kathessatãti vadesi\<*<10>*>/ nāyaü amhākaü ruccati, te så 'ti ettha sukāro nipātamattaü, pitā Vidhuro\<*<11>*>/ putto Bhadrakāro ca Sa¤jayo cā 'ti te pi me tayo pitā puttā pa¤¤āya imaü dhammaü no vidu na vijānanti\<*<123>*>/, a¤¤o ko jānissatãti attho, na tan ti tumhe tayo jānā pucchitā etaü akkhātuü na sakkotha daharo sattavassikakumāro puc- chito nu ja¤¤ā, kena kāraõena jānituü sakkhissatãti attho. Taü sutvā Sa¤jayakumāro "tāta Sambhavakumāraü dharo ti mā ma¤¤āsi, sace pi pa¤haü\<*<13>*>/ vissajjane n' atthi ko\<*<14>*>/ gaccha taü pucchā\<*<15>*>/" 'ti atthadãpanāhi upamāhi kumā- rassa vaõõam pakāsento dvādasa gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Bd -miti. 2 Cks omit me. 3 Bd adds satasahassaguõena. 4 Bd -¤āõataro. 5 Bd tvaü. 6 Bd pucchāhi. 7 Bd -te. 8 Bd -hā-. 9 Cks -ttho. 10 Bd vada-. 11 Bd -dhå-. 12 Cks viditanti, Bd vidu ti. 13 Bd pa¤hā. 14 so all three MSS. for koci? 15 Ck gacchā, omitting taü pucchā, Bd gaccha naü pucchā. >/ #<[page 063]># %< 5. Sambhavajātaka. (515.) 63>% @*>/ apucchitvāna\<*<2>*>/ Sambhavaü, pucchitvā Sambhavaü ja¤¤ā atthaü dhamma¤ ca brāhmaõa. || Ja_XVI:158 ||>@ @*>/ loke ābhāya atirocati || Ja_XVI:159 ||>@ @*>/ pa¤¤āyogena Sambhavo, mā naü daharo [ti] u¤¤āsi\<*<1>*>/ apucchitvāna\<*<2>*>/ Sambhavaü, pucchitvā Sambhavaü ja¤¤ā athaü dhamma¤ ca brāhmaõa. || Ja_XVI:160 ||>@ @*>/ māso gimhānaü hoti brāhmaõa at' ev' a¤¤ehi māsehi dumapupphehi sobhati || Ja_XVI:161 ||>@ @@ @*>/ mahābhåtagaõālayo osadhehi ca dibbehi disā bhāti pavāti ca || Ja_XVI:163 ||>@ @@ @*>/ analo\<*<8>*>/ kaõhavattanã || Ja_XVI:165 ||>@ @*>/ dhumaketu uttamāhevanandaho\<*<10>*>/ nisãthe\<*<11>*>/ pabbataggasmiü pahåtedho\<*<12>*>/ virocati || Ja_XVI:166 ||>@ @@ @*>/ dohena dhenuü jānanti bhāsamāna¤ ca paõķitaü, || Ja_XVI:168 ||>@ @*>/ Sambhavaü, pucchitvā Sambhavaü ja¤¤ā atthaü dhamma¤ ca brāhmaõā 'ti. || Ja_XVI:169 ||>@ Tattha ja¤¤ā ti jānissasi\<*<14>*>/, cando ti puõõacando, vimalo ti abbhā- dimalarahito, evampi daharåpeto ti evaü Sambhavakumāro daharabhāvena \<-------------------------------------------------------------------------- 1 Bd ma¤¤āsi. 2 Bd āp-. 3 Ck tarāgāõā, Bd tāragaõe. 4 Cks upe-. 5 Ck raü¤ako. 6 Ck sa¤jenno, Cs sa¤jatto, Bd sacchanno. 7 Ck varaü kacche, Cs varaü kaccho, Bs vane gacche 8 Cs atalo yathā pi pāvako --- analo wanting in Bd. 9 Ck -ne. 10 Ck -hemana¤caho, Cs -hevanaõķaho, Bd -hevandaneho. 11 Ck -te, Bds nisive. 12 Bd bahutejo. 13 Cks -se, Bds vāhaye. 14 Cks -ti. >/ #<[page 064]># %<64 XVI. Tiüsanipāta.>% upeto pi pa¤¤āyogena sakale pi\<*<1>*>/ Jambudãpatale avasesapaõķitehi\<*<2>*>/ atirocati\<*<3>*>/ bhāsati\<*<4>*>/, rammako ti cittamāso, ateva¤¤ehãti ativiya a¤¤ehi ekādasahi māsehi, evan ti evaü Sambhavo pi pa¤¤āyogena sobhati, himavā ti hima- pātasamaye himayutto ti himavā, gimhakāle himaü vamatãti\<*<5>*>/ himavā, sampatta- janaü\<*<6>*>/ gandhena madayatãti\<*<7>*>/ Gandhamādano, mahābhåtagaõālayo ti devagaõanivāso, disā bhātãti sabbadisā ekobhāso\<*<8>*>/ viya karoti, pavātãti gandhena sabbadisā\<*<9>*>/ pharati\<*<10>*>/, evan ti Sambhavo pi ¤āõayogena\<*<11>*>/ sabba- disā\<*<12>*>/ bhāti\<*<13>*>/ c' eva pavāti ca, yasassimā ti tejasampattiyā yasassinãhi accãhi\<*<14>*>/ yutto, jalamāno caraü\<*<15>*>/ kacche\<*<16>*>/ ti kacchasaükhāte\<*<16>*>/ mahāvane jalanto carati, analo ti atitto gatamaggassa kaõhabhāvena kaõhavattanã ya¤¤e āhutivasena\<*<17>*>/ āhutaü\<*<18>*>/ ghataü asanātãti ghatāsano dhåmaketu kiccaü assa sādhetãti dhåmaketu, uttamāhevanandaho\<*<19>*>/ ti ahevanaü vuccati vanasaõķo, uttamavanasaõķadaho ti\<*<20>*>/ attho, nisãthe\<*<21>*>/ ti rattibhāge, pabba- taggasmin ti pabbatasikhare, pahåtedho\<*<22>*>/ ti bahuindhano\<*<23>*>/, virocatãti sabbadisāsu obhāsati\<*<24>*>/, evan ti evaü mama kaniņņho Sambhavakumāro pi pa¤¤āyogena virocati, bhadran ti bhadraü assājānãyaü javasampattiyā jānanti na sarãrena, vāhiye\<*<25>*>/ ti vahitabbe bhāre sati bhāravahanatāya\<*<26>*>/ ayaü uttamo ti\<*<27>*>/ balivaddaü jānanti, dohenā ti dohasampattiyā dhenuü sakhãra ti jānanti, bhāsamānan ti ettha pana\<*<28>*>/ bhāsamānaü jānanti missaü bālehi paõķitan ti suttaü āharitabbaü Sucãrato evaü etasmiü\<*<29>*>/ Sambhavaü vaõõante "pa¤haü pucchitvā jānissāmãti" "kahaü pana te kumārakaniņņho" ti pucchi. Ath' assa so sãhapa¤jaraü vivaritvā hatthaü pasā- retvā "so esa\<*<30>*>/ pāsādadvāre antaravãthiyaü kumārakehi sad- dhiü suvaõõavaõõo kãëati ayaü mama kaniņņho, upasaükamitvā naü puccha\<*<31>*>/, Buddhalãëhāya te pa¤haü kathessatãti" āha. Sucãrato tassa vacanaü sutvā pāsādā oruyha kumārassa santikaü agamāsi, kāya velāyā 'ti kumārasya\<*<32>*>/ nivatthasāņakaü \<-------------------------------------------------------------------------- 1 Bd sakala. 2 Bd -te. 3 Bd atikkamitvā pirocati, Cs atirocati atakkamitvā virocati. 4 Bd sobhati. 5 Ck himaü vatiti, Bd hima¤ca vamati. 6 Bd -ttaüja-. 7 Bds mo-. 8 so all three MSS. 9 Bds sabbā-. 10 Cks pa-, Bds vāyati. 11 Bd pa¤¤āyo-. 12 Bd sabbā-. 13 Bd bhāsati. 14 Bd -yā yasassimā acchimāhiti acchihi. 15 Bds vane 16 Bd ga-. 17 Cs āhå-. 18 Cs āhå-, Bd ahuti. 19 Cks -naõķaho. 20 Bd -saõķaü dahatãti. 21 Ck nisice, Bd nisive. 22 Ck bahu-, Cs bahå-, Bd bahåtejo, Bs pahåtejo. 23 Bd bahutaiddhino, Bs pahåtaindhano. 24 Cks obhāsāsati. 25 Bds vāhaye. 26 Ck -vahantāya, Bd -vahatāya. 27 Cks omit ti. 28 Bd nā. 29 Bd tasmiü. 30 Bd eso; all three MSS. so for yo 31 Bd taü pucchatha. 32 Cks -re. >/ #<[page 065]># %< 5. Sambhavajātaka. (515.) 65>% mocetvā khandhe\<*<1>*>/ khipitvā ubhohi hatthehi paüsuü gahetvā ņhitavelāya. Tam atthaü āvikaronto S. @*>/ Bhāradvājo Sambhavassa upantikaü, tam addasa mahābrahmā kãëamānaü bahã pure ti g. ā. || Ja_XVI:170 ||>@ Tattha bahã pure ti bahi nivesane. M. pi brāhmaõaü āgantvā purato ņhitaü disvā "tāta ken' atthenāgato sãti" pucchitvā "tāta kumāra ahaü Jambudã- patale āhiõķanto mayā pucchitaü pa¤haü kathetuü samatthaü alabhitvā tava santikaü\<*<3>*>/ āgato 'mhãti" vutte "sakala-Jam- budãpe kira avinicchito pa¤ho, mama santikaü āgato, ahaü ¤āõena mahallako" ti hiriottappaü paņilabhitvā hatthagataü paüsuü chaķķetvā khandhato sāņakaü ādāya nivāsetvā "puc- cha brāhmaõa, Buddhalãëhāya te kathessāmãti" sabba¤¤å pavā- raõaü pavāresi. Tato brāhmaõo @@ gāthāya pa¤haü pucchi. Tass' attho Sambhavapaõķitassa gaganamajjhe puõõa- cando viya pākato ahosi. Atha naü "tena hi suõāhãti" vatvā dhammayāgapa¤haü vissajjento @*>/ te aham akkhissaü yathāpi kusalo tathā,(=Sumaīgala I 156,1) rājā ca kho naü\<*<5>*>/ jānāti yadi kāhati vā na vā ti g. ā. || Ja_XVI:172 ||>@ Tassa antaravãthiyaü ņhatvā madhurassarena\<*<6>*>/ dhammaü desentassa saddo dvādasayojanikaü sakala-Bārāõasinagaraü\<*<7>*>/ avatthari\<*<8>*>/, atha rājā\<*<9>*>/ uparājādayo ca sabbe sannipatiüsu, M. mahājanamajjhe\<*<10>*>/ dhammadesanaü paņņhapesi. \<-------------------------------------------------------------------------- 1 Bd adds kaõņhe. 2 Cks -ppakā. 3 Bd -ke. 4 Ck -ā. 5 Bd taü. 6 Bd -rena sarena. 7 Bd -lambārā-. 8 Bd atthari. 9 Bd adds ca. 10 Bd -nassamajhe. >/ #<[page 066]># %<66 XVI. Tiüsanipāta.>% Tattha tagghā 'ti ekaüsavacanaü, yathāpi kusalo ti yathā atikusalo sabba¤¤å Buddho ācikkhati tathā ekaüsen' eva aham akkhissan ti attho. rājā ca kho nan\<*<1>*>/ ti ahaü etam\<*<2>*>/ pa¤haü yathā tumhākaü rājā jānituü sakkoti tathā kathessāmi, tato uttariü rājā evaü taü jānāti yadi karissati vā na vā karissati, karontassa hi vā akarontassa vā tass' eva naü\<*<2>*>/ bhavissati mayhaü pana daso n' atthãti dãpeti. Evaü imāya gāthāya pa¤hakathanaü paņijānitvā idāni dhammayāgapa¤haü kathento @@ @*>/ yathā måëho acetaso. || Ja_XVI:174 ||>@ @*>/ nātivatteyya, adhammaü na samācare, atitthe na-ppātareyya\<*<5>*>/, anatthe na yuto\<*<6>*>/ siyā. || Ja_XVI:175 ||>@ @*>/ so vaķķhate rājā sukkapakkhe va candimā. || Ja_XVI:176 ||>@ @@ Tattha saüseyyā 'ti katheyya, i. v h: tāta Sucãrata sace tumhākaü ra¤¤ā ajja dānaü dema sãlaü rakkhāma uposathakammaü karomā\<*<8>*>/ 'ti koci puņņho mahārāja ajja tāva pāõaü hanāma\<*<9>*>/ kāme paribhu¤jāma suraü pipāma\<*<10>*>/ kusalaü pana\<*<11>*>/ karissāma sve ti ra¤¤o saüseyya\<*<12>*>/ tassa timahantassāpi amaccassa vacanaü katvā tumhākaü rājā Yudhiņņhilagotto tathāråpe atthe jāte taü divasaü pamādena vãtināmento mā avasi tassa vacanaü akatvā uppannaü kusalacittaü aparihāpetvā kusalapaņisaüyuttaü kammaü karotu yeva idam assa katheyyāsãti, evaü M. imāya gāthāya `ajj' eva kiccaü ātappaü ko ja¤¤ā mara- naü suve' ti Bhaddekarattasutta¤ c' eva `appamādo amatapadaü pamādo mac- cuno padan' ti Appamādovāda¤ ca kathesi, ajjhattaü yevā 'ti tāta Sucãrata Sambhavapaõķito tayā dhammayāgapa¤hi pucchite kiü kathesãti ra¤¤ā\<*<13>*>/ puņņho samāno tumhākaü ra¤¤o\<*<13>*>/ ajjhattam eva saüseyya niyakajjhattasaükhātaü\<*<14>*>/ khandhapa¤cakaü hutvā abhāvatāya\<*<15>*>/ aniccan ti katheyyāsi, ettāvatā M. `sabbe saükhārā aniccā ti yadā pa¤¤āya passati' `aniccā vata saükhārā uppādavaya- dhammino' ti evam pi bhāsitaü aniccataü kathesi, kummaggan ti brāhmaõa \<-------------------------------------------------------------------------- 1 Bd tan 2 Bd taü. 3 Bd niseveyya. 4 ajja suve--- attānaü wanting in Cs 5 Bd pahāreyya. 6 Bd yutto. 7 Cks sataü. 8 Cks karissāmā. 9 Bd pākema 10 Cs Bd pivā-. 11 Cs patata corr. to pana, Ck pana na. 12 Bds add katheyya. 13 Cks -ā. 14 Ck niyakajjhattasaükhāta, Cs tikajjhatta-, Bd niyyakajha. 15 Bds abhāvato. >/ #<[page 067]># %< 6. Mahākapijātaka. (516.) 67>% Yathā måëho acetano andhabālaputhujjano dvāsaņņhidiņņhigatasaükhātaü kum- maggaü sevati etaü tava rājā taü na seveyya niyyānikaü dasakusalakamma- pathamaggaü eva sevatå 'ti evam assa vadeyyāsãti, attānan ti imaü sugatiyaü ņhitaü\<*<1>*>/ attabhāvaü nātivatteyya, yena kammena tisso kusalasampattiyo sabba- kāmamagge\<*<2>*>/ atikkamitvā apāye nibbattati taü\<*<3>*>/ kammaü na kareyyā 'ti attho, adhamman ti tividhaduccaritasaükhātaü adhammaü na samācareyya, atitthe ti dvāsaņņhisaükhāte atithe nappatāreyya\<*<4>*>/, na otāreyyā 'ti pi pāņho, attano diņņhānugatiü āpajjantaü janaü na otāreyya, anatthe 'ti akāraõe\<*<5>*>/, yuto\<*<6>*>/ ti yuttapayutto na siyā, brāhmaõa yadi te rājā dhammayāgapa¤he vattitu- kāmo imasmiü ovāde vattatå 'ti tassa katheyyāsãti ayam ettha adhippāyo, sadā ti satataü, i. v. h.: yo khattiyo etāni kāraõāni kātuü jānāti so rājā sukkapakkhe\<*<7>*>/ cando viya sadā vaķķhati, virocatãti\<*<8>*>/ mittāmaccamajjhe attano sãlācāra¤āõādiguõehi\<*<9>*>/ sobhati virocatãti. Evaü M. gaganatale candaü uņņhāpento viya Buddhalãë- hāya brāhmaõassa pa¤he\<*<10>*>/ kathesi. Mahājano nadanto selento\<*<11>*>/ appoņhento sādhukārasahassāni adāsi cellukkhepe ca aīguli- poņhe ca pavattesi, hattapilandhanādãni khipi, evaü khitta- dhanaü koņimattaü ahosi. Rājāpi 'ssa tuņņho mahantaü yasaü adāsi. Sucãrato pi nikkhasahassena påjetvā\<*<12>*>/ suvaõõapaņņe jātihiīgulakena pa¤he\<*<13>*>/ vissajjanaü likhitvā Indapattanagaraü gantvā ra¤¤o dhammayāgapa¤haü kathesi. Rājā tasmiü dhamme vattitvā saggapadaü\<*<14>*>/ påresi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahāpa¤ho yevā" 'ti vatvā j. s.: "Tadā Dhana¤jayarājā ânando ahosi, Sucãrato Anu- ruddho\<*<15>*>/, Vidhuro Kassapo\<*<15>*>/, Bhadrakāro Moggallāno\<*<15>*>/, Sa¤jaya- māõavo Sāriputto\<*<15>*>/, Sambhavapaõķito aham evā" 'ti. Sambhava- jātakaü. $<6. Mahākapijātaka.>$ Bārāõassaü\<*<16>*>/ ahå rājā ti. Idaü S. Veëuvane v. Deva- dattassa silāpavijjhanaü ā. k. Tena hi dhanuggahe payojetvā apara- \<-------------------------------------------------------------------------- 1 Cks -yaņņhitaü. 2 Cks -kāmagge, Bd -kāmasagge. 3 Ck saü, Cs yaü. 4 Bd nappakāreyya. 5 Bd -õena. 6 all three MSS. yutto. 7 Ck adds va. 8 Ck -cati. 9 Bd -dãhigu- 10 Bds -aü. 11 Bd omits se-. 12 Bd påjaü katvā. 13 Bd -aü. 14 Bd -påraü. 15 Bd adds ahosi. 16 Bd -syaü. >/ #<[page 068]># %<68 XVI. Tiüsanipāta.>% bhāge silāya paviddhāya\<*<1>*>/ bhikkhåhi Devadattassa avaõõe kathite S. "na bhikkhave idān' eva pubbe pi Devadatto mayhaü silaü\<*<2>*>/ pa- vijjhi yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Kāsigāmake\<*<3>*>/ eko kassakabrāhmaõo khet- taü kasitvā goõe vissajjetvā kuddālakammaü kātuü ārabhi. Goõā ekasmiü gacche paõõāni\<*<4>*>/ khādantā anukkamena aņaviü pavisitvā palāyiüsu. So velaü sallakkhetvā kuddālaü ņha- petvā goõe olokento adisvā domanassappatto te pariyesanto aņaviü\<*<5>*>/ pavisitvā āhiõķanto anto\<*<6>*>/ Himavantaü pāvisi, so tattha disāmåëho\<*<7>*>/ sattāhaü nirāhāro vicaranto ekaü ņiõķukarukkhaü disvā abhiruyha phalāni khādanto\<*<8>*>/ parigalitvā\<*<9>*>/ saņņhihatthe narakapapāte pati, tatr' assa dasadivasā vãtivattā. Tadā Bo. kapiyoniyaü nibbattitvā phalāphalāni khādanto taü purisaü disvā silāya yoggaü\<*<10>*>/ katvā taü purisaü uddhari. So tassa niddāyantassa silāya matthakaü padālesi\<*<11>*>/. M. tassa taü kammaü ¤atvā uppatitvā sākhāya nisãditvā "bho purisa, tvaü bhåmiyaü\<*<12>*>/ gaccha, ahaü sākhaggena tuyhaü maggaü ācik- khanto gamissāmãti" taü purisaü ara¤¤ato nãharitvā magge ņhapetvā pabbatapādam eva pāvisi. So\<*<13>*>/ puriso M-e aparaj- jhitvā kuņņhã\<*<14>*>/ hutvā diņņhadhamme yeva manussapeto ahosi, so sattavassāni dukkhapãëito vicaranto Bārāõasiyaü Miga- ciraü\<*<15>*>/ uyyānaü pavisitvā pākārantare kadalipaõõaü attharitvā vedanāmatto\<*<16>*>/ nipajji. Tadā Bārāõasirājā uyyānaü gantvā tattha vicaranto taü disvā "ko si tvaü, kiü vā katvā imaü duddhaü patto" ti pucchi. So pi 'ssa sabbaü vitthārato ācikkhi. Tam atthaü pakāsento S. āha: @*>/ ahå rājā Kāsãnaü raņņhavaķķhano, mittāmaccaparibbåëho agamāsi Migāciraü\<*<15>*>/. || Ja_XVI:178 ||>@ \<-------------------------------------------------------------------------- 1 Bd -vijhāya- 2 Ck Bd sã-. 3 Bd -gāme. 4 Bd tiõāni. 5 Bd anto aņavi. 6 Bd omits anto. 7 Bd adds hutvā. 8 Bds tiõķukarukkhato. 9 Bd -ëi-. 10 Ck bhoggaü. 11 Cks pā-. 12 Bd -yā. 13 Bd adds pi 14 Ck tuņņhi. 15 so Cks; Bds migājinaü. 16 Bds -patto. 17 Bd -õasyaü. >/ #<[page 069]># %< 6. Mahākapijātaka. (516.) 69>% @*>/ va kisaü dhamanisanthataü. || Ja_XVI:179 ||>@ @*>/ vyamhito\<*<3>*>/ rājā: yakkhānaü katamo nu si, || Ja_XVI:180 ||>@ @*>/ siro, gattaü kammāsavaõõan te. kilāsabahulo c' asi. || Ja_XVI:181 ||>@ @*>/ piņņhi te ninnatunnatā, kāëā pabbā\<*<6>*>/ ca te aīgā, nā¤¤aü\<*<7>*>/ passāmi edisaü, || Ja_XVI:182 ||>@ @*>/ tasito kiso dhamanisanthato chāto ātattaråpo\<*<9>*>/ si, kuto nu tvaü\<*<10>*>/ agacchasi\<*<11>*>/, || Ja_XVI:183 ||>@ @*>/, janetti yāpi te mātā na taü iccheyya passituü, || Ja_XVI:184 ||>@ @*>/ pubbe, kaü avajjhaü aghātayi\<*<14>*>/, kibbisaü yaü karitvāna idaü dukkhaü upāgamãti. || Ja_XVI:185 ||>@ Tattha Bārāõassan\<*<15>*>/ ti Bārāõasiyaü, mittāmaccaparibbåëho ti mittehi ca daëhabhattãhi amaccehi parivuto, Migāciran\<*<16>*>/ ti evannāmakaü uyyānaü, setan ti satakuņņhena setaü kabarakuņņhena citraü\<*<17>*>/ pabhinnena kaõķåyanakilāsakuņņhena\<*<18>*>/ kilāsinaü vedanāmattaü\<*<19>*>/ kadalipaõõe nipannaü addasa, viddhastaü kuviëāraü vā 'ti vaõamukhehi patantena\<*<21>*>/ maüsena viddhastaü supupphitakuviëārasadisaü\<*<22>*>/, kisan ti ekaccesu padesesu aņņhi- cammamattasarãraü\<*<23>*>/ sirājālasantharaü\<*<24>*>/, vyamhito\<*<25>*>/ ti bhãto vimhaya- puõõo\<*<26>*>/ vā, yakkhānan ti yakkhānaü antare tvaü katarayakkho nāmā 'ti, vaņņhanāvalisaükāsā\<*<27>*>/ ti piņņhikaņņhāne\<*<28>*>/ āvuõitvā ņhāpitā vaņņhanāvali- sadisā\<*<27>*>/, aīgā ti kāëapabbavallisadisāni\<*<29>*>/ te aīgāni, nā¤¤an ti a¤¤aü purisa¤ ca\<*<30>*>/ edisaü na passāmi, ugghaņņapādo\<*<8>*>/ ti rajokiõõapādo, ātattaråpo\<*<31>*>/ ti sukkhasarãro, duddasãti dukkhena passitabbo, appakāro sãti sarãrappa- kārarahito, dussaõņhāno sãti attho, kiü kammaü akaran\<*<32>*>/ ti ito pubbe kiü kammaü akara\<*<33>*>/, akāsãti attho, kibbisan\<*<32>*>/ ti dāruõakammaü. Tatoparaü brāhmaõo āha: @*>/ lokasmiü pasaüsant' idha paõķitā. || Ja_XVI:186 ||>@ \<-------------------------------------------------------------------------- 1 Bd ko-. 2 Ck ava¤ca. 3 Bd byamitto. 4 Bds -raü. 5 so Ck; Cs vaņņhatāvaëi-, Bd vaņņanā-, Bd vaķķhana-. 6 Bd kālapubbā. 7 Bd na¤¤aü. 8 Bd ugghaņha-. 9 Ck ātattha-, Bds āditta-. 10 Cks Bd tvam. 11 Bd kuto si kattha gacchasi. 12 Ck hima-, Bd bhimm-. 13 Bd -raü. 14 Cks -si, Bd aghāņayi. 15 Bd -syan. 16 Bds migājinan. 17 Bd vici-. 18 Bd kaõķupharaõaki-. 19 Bd -nappattaü. 20 Cs tipa-, Bd nippa-. 21 Bds paggharan-. 22 Bd puppitaü ko-. 23 Cs Bd -mattaü-. 24 Ck -santhavaü, Cs -santhavaü corr. to -santhataü, Bd sãrajālasaõataü. 25 Bd by-. 26 Bd vimhayamāpanno. 27 so Ck; Cs vaõņhatāvali-, Bd vaņņanāvaëi-. 28 Bd piņhikaõķukaņhāne. 29 Ck kālāvalli-, Cs kaëāpavalli-. 30 Bd -saü, omitting ca-. 31 Bd atitta-, Bs āditta-, 32 so all three MSS. for -rā? 33 Bd -raü. 34 Ck -dimhi, Bd -dã hi. >/ #<[page 070]># %<70 XVI. Tiüsanipāta.>% @*>/ accasariü vane ara¤¤e ãriõe\<*<2>*>/ vane\<*<3>*>/ nānāku¤jarasevite. || Ja_XVI:187 ||>@ @@ @@ @*>/ rukkham āruhiü\<*<5>*>/, `tattha hessāmi āsito'. || Ja_XVI:190 ||>@ @*>/ sākhā chinnā pharasunā viya. || Ja_XVI:191 ||>@ @*>/ avaüsiro appatiņņhe anālambe giriduggasmi pāpataü. || Ja_XVI:192 ||>@ @*>/, tattha sesiü nirānando anånā dasa rattiyo. || Ja_XVI:193 ||>@ @*>/ gonāgulo\<*<10>*>/ darãcaro sākhā [hi] sākhaü vicaranto\<*<11>*>/ khādamāno dumapphalaü. so maü disvā kisaü paõķuü kāru¤¤am akaraü\<*<10>*>/ mayi: || Ja_XVI:194 ||>@ @@ @*>/ vadāmi: bhaddaü vo\<*<13>*>/ tva¤ ca me saraõaü bhava\<*<14>*>/. || Ja_XVI:196 ||>@ @*>/ gahetvāna vicari pabbate kapi, silāya yoggaü katvāna nisabho etad abravi: || Ja_XVI:197 ||>@ @*>/, ahan taü uddharissāmi giriduggato vegasā. || Ja_XVI:198 ||>@ @@ @*>/ balavā kapi viha¤¤amāno kicchena giriduggato vegasā. || Ja_XVI:200 ||>@ @*>/ muhuttakaü\<*<19>*>/. || Ja_XVI:201 ||>@ \<-------------------------------------------------------------------------- 1 Ck -e, Cs -a. 2 Cks iriõe, Bd iraõe 3 Ck viciõe, Cs vicine. 4 Bd atãto. 5 Bd āruyhi. 6 Cks bhajjitā. 7 Bd uddhaü-. 8 Bd sampapajjiyaü. 9 Ck ga¤ji, Bd gacchi. 10 Bds -guņņho. 11 so all three MSS. 12 so all three MSS. for -rā? 13 Bd te. 14 Ck -vaü, Cs -ve. 15 Ck Bd sãlaü. 16 Cks -hāhi. 17 Ck terasã, Bd tejasi. 18 Cks passa-, Bd pasu-. 19 Bd -tti. >/ #<[page 071]># %< 6. Mahākapijātaka. (516.) 71>% @*>/ ca dãpã\<*<2>*>/ ca acchako kataracchayo te maü pamattaü hiüseyyuü, te tvaü disvānā\<*<3>*>/ vāraya. || Ja_XVI:202 ||>@ @*>/ passupi so muhuttakaü; tadāhaü pāpikaü diņņhiü paņilacchiü ayoniso: || Ja_XVI:203 ||>@ @@ @*>/ ca gamissāmi maüsam ādāya sambalaü, kantāraü nittharissāmi, pātheyyam me bhavissati. || Ja_XVI:205 ||>@ @*>/ gahetvāna matthakaü sannitāëayiü\<*<7>*>/, mama hatthakilantassa\<*<8>*>/ pahāro dubbalo ahu. || Ja_XVI:206 ||>@ @*>/ kapi rubiramakkhito assupuõõehi nettehi rodanto maü udikkhati: || Ja_XVI:207 ||>@ @*>/ maü kari\<*<11>*>/, bhaddan te, tvaü ca nām' edisaü kari, tvaü ca kho nāma dãghāyu\<*<12>*>/ a¤¤aü\<*<13>*>/ vāretuü arahasi. || Ja_XVI:208 ||>@ @*>/ edisā visamā duggā papātā uddhaņo\<*<15>*>/ mayā. || Ja_XVI:209 ||>@ @*>/ paralokā va dubbheyyaü\<*<17>*>/ maü ama¤¤atha, taü tena\<*<18>*>/ pāpadhammena\<*<19>*>/ pāpaü pāpena cintitaü. || Ja_XVI:210 ||>@ @*>/ h' eva tvaü adhammaņņha vedanaü kaņukaü phusi, mā h' eva pāpaü kammantaü phalaü veëuü va taü\<*<21>*>/ vadhi. || Ja_XVI:211 ||>@ @*>/, ehi me piņņhito gaccha dissamāno va santike. || Ja_XVI:212 ||>@ @*>/, patto si mānusiü padaü, esa maggo adhammaņņha, tena gaccha\<*<24>*>/ yathāsukhaü. || Ja_XVI:213 ||>@ @*>/ pakkhalya matthakaü assåni sampamajjitvā tato pabbatam āruhi. || Ja_XVI:214 ||>@ @*>/ ' smi pariëāhena aņņito\<*<27>*>/, ķayhamānena gattena vāriü\<*<28>*>/ pātum upāgamiü. || Ja_XVI:215 ||>@ @*>/ me samapajjatha\<*<30>*>/. || Ja_XVI:216 ||>@ \<-------------------------------------------------------------------------- 1 Bd sãhā byagghā. 2 all three MSS. -i. 3 Bd -ni 4 Ck -tetuna, Cs -tātåna? Bd -ttātuna. 5 Ck āsino, Cs āsito? Bd asito 6 all three MSS. sã. 7 Cs -layim, Bd -layi. 8 Cs bhatta-, Bd -gatta-, Bs -gattaü-. 9 Bd -naduppatto. 10 Ck māyye. 11 Cks omit kari. 12 Bd dighāvu. 13 Bd -e. 14 Ck -kā, Bd -rikaü. 15 Bd -to. 16 Ck ānito, Bd anito. 17 Cks dumbheyya. 18 Cks tataü. 19 Bd -kammena. 20 Cks me. 21 Cks va kaü. 22 Cks asa¤¤ata. 23 Ck vālā-. 24 Ck -e. 25 Bds ruhiraü. 26 Cks tenāhisatto, Bd tenābhisitto. 27 Ck aņņhi-, Bd aõķito. 28 Bd -i. 29 Cks -e. 30 all three MSS. sammap-. >/ #<[page 072]># %<72 XVI. Tiüsanipāta>% @*>/ jāyetha addhabeluvasādisā\<*<2>*>/. || Ja_XVI:217 ||>@ @*>/ kuõapā pubbalohitā, yena yen' eva\<*<4>*>/ gacchāmi gāmesu nigamesu ca || Ja_XVI:218 ||>@ @*>/ påtigandhena māssu orena-m-āgamā\<*<6>*>/. || Ja_XVI:219 ||>@ @@ @*>/, mittadubbho\<*<8>*>/ hi pāpako. || Ja_XVI:221 ||>@ @*>/ dubbhati. kāyassa bhedā mittaddu\<*<10>*>/ nirayaü [so] upapajjatãti. || Ja_XVI:222 ||>@ Tattha kusalo ti yathā cheko kusalo katheti\<*<11>*>/ tathā\<*<12>*>/ kathesāmi, go- gaveso ti naņņhagoõe\<*<13>*>/ gavesanto, accasarin ti manussapathaü atikkamitvā Himavantaü pāvisiü, ara¤¤e ti arājake\<*<14>*>/ su¤¤e, ãriõe\<*<15>*>/ ti sukkhakantāre, vicine\<*<16>*>/ ti vivitte\<*<17>*>/, vippanaņņho ti maggamåëho, bubhukkhito ti sa¤- jātabubhukkho chātajjhatto, papātamabhilambantan ti papātābhimukhaü\<*<18>*>/ olambantaü, sampannaphaladhārin ti madhuraphaladhārinaü, vātasãtānãti paņhamaü tāva vātapatitāni khādiü\<*<19>*>/, tattha\<*<20>*>/ hessāmãti tasmiü rukkhe suhito bhavissāmiti āråëho 'mhi, tato sā\<*<21>*>/ ti tassa abhipatthitassa atthāya hatthe pasārite sā mayā abhiråëhasākhā\<*<22>*>/ pharasunā chinnā viya abha¤jatha\<*<23>*>/, anālambe ti ālambitaņņhānarahite\<*<24>*>/, giriduggasmin ti girivisame. sesin ti sayito mhi, kapimāga¤chãti\<*<25>*>/ kapi āgacchi\<*<26>*>/, gonaīgulo\<*<27>*>/ ti gunnaü\<*<28>*>/ naīguņņhasadisanaīguņņho, gonaīguņņho\<*<29>*>/ ti pi pāņho, gonaīgulãti pi paņhanti, akaraü mayãti akari mayi, ambho ti maharāja so kapirājā tasmiü Nara- kapapāte\<*<30>*>/ mama udakapothanasaddaü sutvā maü ambho ti ālapitvā ko nāma\<*<31>*>/ so ti pucchi, vasappatto ti vyasanaü patto\<*<32>*>/, papātassa vasam patto\<*<33>*>/ ti attho, bhaddaü\<*<34>*>/ vo\<*<35>*>/ ti tasmā tumhe vadāmi: bhaddaü tum- hākaü hotu, garusilan ti mahārāja so kapirājā maya evaü vutte mā bhāyãti maü assāsetvā paņhamaü tāva garuü silaü\<*<36>*>/ gahetvā yoggaü karonto pabbate \<-------------------------------------------------------------------------- 1 Bds gaõķu, Cks anu. 2 Bd aķha- 3 Cks omit me. 4 Bd yena ca. 5 Ck osakkhitā, Cs osakkitā 6 Ck oõemāgamaü, Cs oreõa-, Bd orena āmāha. 7 Bd dubbi-. 8 Cks -dubho. 9 so all three MSS. 10 Bd -dubbhi. 11 Bd -si. 12 Bds add vo. 13 Bds naņņhe-. 14 Bd ara¤¤e ti rājake, Cks āra¤¤ake ti arājake. 15 Ck irino, Cs irine, Bds iraõe. 16 so Cs; Ck -õe, Bd vivane. 17 Cks vicitte. 18 Bd -tābhi-. 19 Bd omits khā-. 20 Cks omit tattha. 21 Bds sākhā. 22 Bd -hā sākhā. 23 Ck abhijja, Cs abhijjatha, Bd abha¤catha-. 24 Bds ālambitabba-. 25 Ck -gacchiti, Cs -ga¤jãti? Bd -gacchiti. 26 Ck āgachi, Cs āga¤ji? 27 Bd gonaīguņho. 28 Ck gunnā, Cs guõõa. 29 Bd omits go-. 30 Bd -ke-. 31 Cks -mo 32 Cks panno. 33 Bd omits va. 34 Cks bhadraü. 35 Bds bhaddante. 36 Ck Bd sã-. >/ #<[page 073]># %< 6. Mahākapijātaka. (516.) 73>% vicari, nisabho ti purisanisabho uttamavānarindo papātataņe\<*<1>*>/ ņhatvā maü etad\<*<2>*>/ abravi, bāhuhãti\<*<3>*>/ dvãhi bāhāhi mama gãvaü sugahitaü gaõhi\<*<4>*>/, vegasā ti vegena, sirãmato ti pa¤¤āvantassa, aggahin, ti saņņhihatthaü Narakapa- pātaü\<*<5>*>/ vātavegena otaritvā\<*<6>*>/ udakapiņņhe ņhitassa ahaü vegena piņņhiü abhirå- hitvā ubhohi bāhāhi gãvaü aggahesiü, viha¤¤āmāno ti kilanto, kicchenā 'ti dukkhena santo paõķito athavā parisanto kilamanto, rakkhasså 'ti ahaü taü uddharanto va\<*<7>*>/ kilanto\<*<8>*>/ muhuttaü vissamanto passupissaü tasmā maü\<*<9>*>/ rakkhāhãti, yathā c' a¤¤e\<*<10>*>/ vane migā ti sãhādãhi\<*<11>*>/ a¤¤e pi ye imasmiü ņhāne\<*<12>*>/ vāëamigā, pāliyaü pana acchako\<*<13>*>/ kataracchayo ti likhanti, pari- tātånan\<*<14>*>/ ti mahārāja evaü\<*<15>*>/ so kapirājā maü attano parittāõaü katvā muhuttaü passupi ayonisomanasikārena, bhakkho ti khāditabbayuttako, āsito ti dhāto\<*<16>*>/ suhito, sambalan ti\<*<6>*>/ pātheyyaü, matthakaü sannitāëayin\<*<17>*>/ ti tassa vānarindassa matthakaü pahariü\<*<18>*>/, sannitālayin\<*<19>*>/ ti pi pāņho, dub- balo ahå 'ti na balavā āsi\<*<20>*>/ yathādhippāyaü na agamāsi, vegenā 'ti mayā pahaņapāsāõavegena\<*<21>*>/, udappatto\<*<22>*>/ ti uņņhito, māyyo\<*<23>*>/ ti tena mittadåbhi- purisena\<*<24>*>/ silāya paviddhāya\<*<25>*>/ mahācammaü chijjitvā\<*<26>*>/ olambi, ruhiraü pag- ghari, M. vedanamatto\<*<27>*>/ cintesi: imasmiü ņhāne a¤¤o\<*<26>*>/ n' atthi, idaü bhayaü imaü\<*<20>*>/ purisaü nissāya uppannan ti so maraõabhayabhãto olambantaü camma- vaņņiü\<*<30>*>/ hatthena gahetvā uppatitvā sākhaü abhiruyha tena pāpena saddhiü sallapanto māyyo\<*<23>*>/ man ti ādim āha, tattha māyyo\<*<23>*>/ maü bhaddante ti mā ayyo\<*<31>*>/ maü bhaddante ti\<*<32>*>/ taü nivāreti, tvaü nāma evaü mayā papātā uddhato\<*<11>*>/ edisaü pharusakammaü mayi kari aho te ayuttaü katan ti, aho vatā 'ti gara- hanto evam āha, tāva dukkarakārakā\<*<33>*>/ 'ti mayi aparajjhanena atidukkata- kammakāraka}, paralokā vā 'ti paralokato viya ānãto, dåbheyyan\<*<34>*>/ ti {dubbhi- tabbaü vadhitabbaü, vedanaü kaņukan ti evaü sante pi tvaü adhammaņņha yādisaü\<*<35>*>/ ahaü phusāmi edisaü\<*<36>*>/ vedanaü kaņukaü mā phusi, taü pāpā- kammaü phalaü veluü va taü mā vadhãti maü mahārāja piyaputtakaü viya anukampi, atha naü ahaü etad avocaü: ayya mayā kataü dosaü hadaye\<*<37>*>/ mā kari, mā maü asappurisaü evaråpe ara¤¤e mārayi\<*<38>*>/, ahaü disāmåëho maggaü na jānāmi, attanā katakammaü\<*<39>*>/ mā\<*<40>*>/ nāsetha, jãvitadānaü me detha, ara¤¤ā nãharitvā manussapathe\<*<41>*>/ ņhapethā 'ti evaü vutto so mayā saddhiü sallapanto tayi me n' atthi vissāso ti ādiü āha, tattha tayãti ito paņņhāya mayhaü tayi \<-------------------------------------------------------------------------- 1 Bds pabbatapapāte. 2 Bd etaü. 3 all three MSS. bāhāhãti. 4 Cks -a. 5 Bd -te. 6 Cks notaritvā. 7 Bd omits va. 8 Bd kilamanto. 9 Bs naü. 10 Cks yo ceva¤¤e. 11 so all three MSS. 12 Bd vane. 13 Cks acchā-. 14 Ck -tātun, Bd parittānā. 15 Bd omits e-. 16 Bd khādito. 17 Ck -tālayin, Bd -taëayin. 18 all three MSS. ri-. 19 Cks -tāëayin, Bd -tāëan. 20 Bd asi. 21 Bd pahita-. 22 Cks udapa-. 23 Ck māyye. 24 Ck -dubhi-, Cs -dåbhã, Bd -dubbhi-. 25 Bd paviņhāya 26 Bd bhijjitvā. 27 Bd -ppatto 28 Bd -e. 29 Bd omits i-. 30 Bds cammabandhaü. 31 Ck Bd -e. 32 Bd omits mā--ti. 33 Cks -rikā. 34 Bd dubbh-. 35 Bds adds vedanaü. 36 Bd id-. 37 Cks omit dosaü hadaye. 38 Bd mā nassa. 39 Bd kataü-. 40 so all three MSS. for mā maü? 41 Bd -aü. >/ #<[page 074]># %<74 XVI. Tiüsanipāta.>% vissāso n' atthi, ehãti bho purisa ahaü tayā saddhiü magge na gamissāmi tvaü pana ehi mama piņņhito avidåre dissamānasarãto va gaccha ahaü ruk- khaggen' eva\<*<1>*>/ gamissāmãti, mutto sãti atha maü so mahārāja ara¤¤ā nãharitvā bho purisa mutto si vāëamigānaü hatthā\<*<2>*>/, patto si mānusiü padan ti manussupacāraü\<*<3>*>/ āgato si, esa te maggo etena gacchā 'ti āha, giricaro ti giricārivānaro, pakkhalyā 'ti dhovitvā, tenābhisatto ti so ahaü mahārāja tena vānarena abhisatto pāpakamme pariõate\<*<4>*>/ tenābhisatto\<*<5>*>/ smãti ma¤¤amāno evam āha, aņņito\<*<6>*>/ ti upadduto, upāgamin ti ekaü rahadaü upagato 'smi, samapajjathā\<*<7>*>/ 'ti jāto evaråpo hutvā upaņņhāsi, yāvanto ti yattakāni, gaõķå\<*<8>*>/ jāyethā 'ti gaõķā jāyiüsu, so kira pipāsaü sandhāretuü asakkonto udaka¤jaliü ukkhipitvā\<*<9>*>/ thokaü pivitvā sesaü sarãre si¤ci\<*<10>*>/, ath' assa tāvad eva udabindugaõanāya addhabeluvapakkapamāõā\<*<11>*>/ gaõķā uņņhahiüsu, tasmā evaü āha, pabhinnā ti te gaõķā taü divasam eva bhijjitvā kuõapā\<*<12>*>/ påti- gandhikā hutvā pubbalohitāni pagghariüsu, yenā 'ti yena\<*<13>*>/ maggena, okkitā\<*<14>*>/ ti\<*<15>*>/ påtigandhena okiõõā parikkitā\<*<16>*>/ parivāritā. māssu orena āgamā ti\<*<17>*>/ duņņhasatta orena māssu āgamā, amhākaü santikaü mā agamāsi\<*<18>*>/, evaü vadantā nivārentãti\<*<19>*>/ attho, dāni me ti mahārāja tato paņņhāya idāni sattavassāni mama ettakaü kālaü sakakammaü anubhomi, iti so attano mittadåbhikammaü\<*<20>*>/ vitthāretvā mahārāja maü yeva oloketvā evaråpaü kammaü na kenaci kattabban ti vatvā taü vo ti ādiü āha, tattha tan ti tasmā yasmā evaråpaü kammaü evaü dukkhavipākaü tasmā ti attho, kuņņhã kilāsã bhavati yo mittānaü idha dubbhati kāyassa bhedā mittaddu\<*<21>*>/ nirayaü so upapajjatãti\<*<22>*>/ ayaü abhisam- buddhagāthā, bhikkhave yo idha imasmiü\<*<23>*>/ loke mittānaü dubbhati hiüsati so evaråpo hotãti\<*<24>*>/ attho. Tassāpi purisassa ra¤¤ā saddhiü kathentassa kathentass' eva paņhavi vivaram adāsi, taü khaõaü ¤eva cavitvā avãcimhi nibbatto. Rājā tasmiü paņhaviü paviņņhe uyyānā nikkhamitvā nagaraü paviņņho: S. i. d. ā. "na bhikkhave idān' eva pubbe pi Devadatto mayhaü silaü\<*<25>*>/ pavijjhi\<*<26>*>/ yevā" 'ti vatvā j. s.: "Tadā mittadåbhipuriso Deva- datto ahosi, kapirājā aham evā" 'ti. Mahākapijātakaü. \<-------------------------------------------------------------------------- 1 Bd -ggeheva. 2 Cks hattha. 3 Bd adds patto. 4 Bd -to. 5 Cks tena satto. 6 Cks aņņhi-, Bd aõķi-. 7 Cks sammap-. 8 Cks andu, Bd gaõķu. 9 Cks udakajaliü-, Bd udaka¤calikkhipitvā. 10 Bd -cati. 11 Bd aķhabelupakka-. 12 Cks -pa. 13 Bd repeats yena. 14 Ck okkhitā. 15 Cks add okkitā. 16 Ck -kkhata, Cs -kkhita, Bd -kkhitā. 17 māssu--ti wanting in Cks. 18 Bd -siti. 19 Cks -retãti. 20 Bd attanā dubbhi-. 21 Bd -dubbhi. 22 all three MSS. uppa-. 23 Bd omits im-. 24 Cks ahosãti. 25 all three MSS. sãlaü. 26 Bd pativijjhi, cfr Dhp. p. 279. >/ #<[page 075]># %< 7. Dakarakkhasajātika. (517.) - 8. Paõķarajātaka.(518.) 75>% $<7. Dakarakkhasajātaka.>$ Sace vo vuyhamānānan ti. Dakarakkhasajātakaü. Taü sabbaü Mahāummaggajātake āvibhavissati. Dakarakkhasa- jātakaü. $<8. Paõķarajātaka.>$ Vikiõõavācan ti. Idaü S. J. v musāvādaü katvā Deva- dattassa paņhavipavesanaü ā. k. Tadā hi S. bhikkhåhi tassa avaõõe kathite "na bhikkhave idān' eva pubbe pi Devadatto musā- vādaü katvā paņhaviü paviņņho yevā" 'ti vatvā a. ā.: A. B. Br. r. k. pa¤casatavāõijā nāvāya samuddaü pakkhan- ditvā sattame divase atãradassaniyāya nāvāya samuddapiņņhe bhinnāya ņhapetvā ekaü avasesā macchabhattā\<*<1>*>/ ahesuü. Eko pana vātavasena\<*<2>*>/ Karambiyapaņņanaü nāma pāpuõi, so sa- muddato uttaritvā naggabhoggo tasmiü paņņane\<*<3>*>/ bhikkhāya cari. Tam enaü manussā "ayaü samaõo apiccho santuņņho" ti sambhāvetvā sakkāraü kariüsu. So "laddho me jãviko- pāyo\<*<4>*>/" ti tesu nivāsanapāpuraõaü\<*<5>*>/ dadantesu\<*<6>*>/ pi na icchi\<*<7>*>/. Te "n' atthi ito uttariü appiccho samaõo" ti bhiyyo bhiyyo pasãditvā tassa assamapadaü katvā tattha naü vāsesuü\<*<8>*>/. So karambiyācelo\<*<9>*>/ ti pa¤¤ayi. Tassa tattha vasantassa mahālābhasakkāro udapādi, eko nāgarājāpi 'ssa supaõõarājā ca upaņņhānaü āgacchanti, tesu nāgarājā nāmenā Paõķaro nāma. Ath' ekadivasaü supaõõarājā tassa santikaü gantvā vanditvā ekamantaü nisinno evam āha: "bhante amhākaü ¤ātakā nāge gaõhantā bahu vinassanti, etesaü nāgānaü gaõhananiyāmaü\<*<10>*>/ mayaü na jānāma, guyhakāraõaü\<*<11>*>/ kira nesaü atthi, sakkheyyātha\<*<12>*>/ nu kho tumhe ete piyāyamānā\<*<13>*>/ \<-------------------------------------------------------------------------- 1 Bds macchakacchapabhakkhā. 2 Bd -vegena. 3 Bd adds neva. 4 Bd -topāyo. 5 Bd -pāruppanaü. 6 Bd dentesu; ahesuü eko --- tesu wanting in Ck. 7 Bd icchati. 8 Bd vāsāpesuü. 9 Bd -biyaü acelo, Cks -biyavelo. 10 Bd -taniyāmaü. 11 Cks guyhaü-. 12 Bds sakkuõeyyātha. 13 Bd piyamānā. >/ #<[page 076]># %<76 XVI. Tiüsanipāta.>% viya taü kāraõaü pucchitun" ti. So "sādhå" 'ti sampa- ņicchitvā supaõõarāje vanditvā pakkante\<*<1>*>/ nāgarājassa āgata- kāle vanditvā nisinnaü nāgarājānaü pucchi: "nāgarāja su- paõõā kira tumhe gaõhantā bahu vinassanti, tumhe gaõhantā kathaü gaõhitum sakkontãti". "Bhante, idaü amhākaü guyhaü\<*<2>*>/ rahassaü, mayā imaü kathentena ¤ātisaüghassa mara- õaü ābhataü\<*<3>*>/ hotãti". "Kiü pana tvaü āvuso `ayaü\<*<4>*>/ a¤¤assa kathessatãti\<*<5>*>/' evaüsa¤¤ã hosi\<*<6>*>/, nāhaü a¤¤assa\<*<7>*>/ kathessāmi, attanā\<*<8>*>/ pana jānitukāmatāya pucchāmi\<*<9>*>/, tvaü mayhaü saddahitvā nibbhayo hutvā kathehãti". Nāgarājā "kathemi bhante" ti vanditvā pakkāmi. Punadivasam\<*<10>*>/ pi pucchi, tadāpi 'ssa na kathesi. Atha naü tatiyadivase āgantvā nisinnaü nāgarājānaü "ajja tatiyo divaso, mama pucchantassa kimatthaü na kathesãti". "Tumhe a¤¤assa ācikkhissathā 'ti bhayena bhante" ti. "Kassaci na kathessāmi, nibbhayo kathehãti". "Tena hi bhante a¤¤assa mā katha- yitthā" 'ti paņi¤¤aü gahetvā "bhante mayaü mahante mahante pāsāõe gilitvā bhāriyā hutvā nipajjitvā supaõõānaü āgamana- kāle mukhaü nibbāhetvā dante vivaritvā supaõõe ķasituü gacchama\<*<11>*>/, te āgantvā amhākaü sãsaü gaõhanti, tesaü amhe garubhāre hutvā nipanne uddharituü vayamantānaü\<*<12>*>/ ¤eva udakaü ottharati, te anto udake yeva maranti, iminā kāraõena bahå supaõõā vinassanti, tesaü amhe gaõhantānaü kiü sãsena gahitena, bālā naīguņņhe\<*<13>*>/ gahetvā amhe heņņhā- sãsake\<*<14>*>/ katvā gahitagocaraü\<*<15>*>/ mukhena chaķķāpetvā la- huke katvā gantuü\<*<16>*>/ sakkontãti". Iti so attano rahassa- kāraõaü tassa dussãlassa kathesi. Atha tasmiü pakkante supaõõarājā āgantvā karambiyācelakaü\<*<17>*>/ vanditvā "kiü bhante pucchitaü te nāgarājassa guyhakāraõan\<*<18>*>/ ti āha. So \<-------------------------------------------------------------------------- 1 Ck pakkhante. 2 Bd guyha. 3 Bd ahataü, Cks āvāņaü. 4 Bds ahaü. 5 Bd kathissāmi, Bs kathissanti. 6 Bds ahosãti. 7 Bd a¤¤aü. 8 Bd -no. 9 Cks pucchi. 10 Bd -se. 11 Bd icchāma. 12 Bd vāyamāna. 13 Bd -ena. 14 Bd sãse. 15 Ck -ti, Bd gahitaü. 16 Cks add na. 17 Bd -laü. 18 Cks guyhaü-. >/ #<[page 077]># %< 8. Paõķarajātaka. (518.) 77>% "āma āvuso\<*<1>*>/" ti vatvā sabbaü tena kathitaniyāmen' eva kathesi. Taü sutvā supaõõo "nāgarājena ayuttaü kataü\<*<2>*>/, ¤ātãnaü nāma nassananiyāmo parassa na\<*<3>*>/ kathetabbo, hotu ajja mayā supaõõavātaü\<*<4>*>/ katvā paņhamaü evam\<*<5>*>/ eva gahe- tuü vaņņatãti" so supaõõavātaü katvā Paõķaranāgarājānaü naīguņņhe\<*<6>*>/ gahetvā heņņhāsãsakaü\<*<7>*>/ katvā gahitagocaraü\<*<8>*>/ chaķķāpetvā uppatitvā ākāsaü pakkhandi. Paõķarakko\<*<9>*>/ ākāse heņņhāsãsakaü olambanto "mayā va\<*<10>*>/ mama dukkhaü ābha- tan" ti paridevanto āha @*>/ asa¤¤ataü aparicakkhitāraü\<*<12>*>/ bhayaü tam anveti\<*<13>*>/ sayaü abodhaü\<*<14>*>/ nāgaü yathā Paõķarakaü supaõõo. || Ja_XVI:223 ||>@ @*>/ mohā naro saüsati bhāsamāno\<*<16>*>/ taü bhinnamantaü bhayam\<*<17>*>/ anveti khippaü nāgaü yathā Paõķarakaü supaõõo. || Ja_XVI:224 ||>@ @*>/ atthaü guyhaü vedetum arahati sumitto ca asambuddhaü sambuddhaü vā\<*<19>*>/ anatthavā. || Ja_XVI:225 ||>@ @*>/ ahaü: acelo samaõo ayaü sammato bhāvitatto, tassāham akkhiü vivariü guyhaü atthaü\<*<21>*>/, ātãtamattho kapaõo\<*<22>*>/ rudāmi. || Ja_XVI:226 ||>@ @*>/ vācaü h' imaü nāsakkhi saüyametuü, tappakkhato hi bhayam āgataü mama, atãtamattho kapaõo\<*<32>*>/ rudāmi, || Ja_XVI:227 ||>@ \<-------------------------------------------------------------------------- 1 Bd kāraõanti āmāvuso. 2 Bd ak-. 3 Bd omits na. 4 Bd -vākaü. 5 Bd etam. 6 ti vatvā---naīguņņhe wanting in Ck. 7 Bd sãsaü. 8 Ck -te-. 9 Ck -ra, Bd -ro. 10 Bd omits va. 11 Bd -guyha-. 12 Bd aparirakkhi-. 13 Cks anve. 14 Ck akkho-, Cs akho-. 15 Bd -rakkheyyaü. 16 Bd hā-. 17 so all three MSS. for bhay'? 18 Bd guru. 19 Cks ca 20 Bd -i. 21 Ck Bd guyhamattaü, Cs guyhamatthaü for guyhatthaü? 22 Bds -õaü. 23 so all three MSS. for tassāha brahme paramaü guyhatthaü? >/ #<[page 078]># %<78 XVI. Tiüsanipāta.>% @*>/ dosā bhayā athavā rāgaratto pallittho\<*<2>*>/ bālo asaüsayaü so. || Ja_XVI:228 ||>@ @*>/ asataü paviņņho yo saügatãsu\<*<4>*>/-m-udãreti\<*<5>*>/ vākyaü āsãviso dummukho ty-āhu taü naraü, ārā\<*<6>*>/ arā\<*<7>*>/ saüyame tādisamhā. || Ja_XVI:229 ||>@ @*>/ candana¤ ca manāpiņņhiyo mālamucchādana¤ ca ohāya gacchāmase sabbakāme, supaõõa pāõupagatā va ty-amhā 'ti. || Ja_XVI:230 ||>@ Tattha vikiõõavācan ti patthaņavacanaü, anigåëhamantan\<*<9>*>/ apa- ņicchannamantaü, asa¤¤atan ti kāyadvārādãni rakkhituü asakkontaü, apari- cakkhitāran\<*<10>*>/ ti ayaü mayā kathitamantaü rakkhituü\<*<11>*>/ na\<*<12>*>/ sakkhissatãti puggalaü oloketuü upaparikkhituü asakkontaü, bhayaü tan\<*<13>*>/ ti taü imehi catåhi aīgehi samannāgataü abodhaü\<*<14>*>/ nippa¤¤aü puggalaü sayaükatam eva bhayaü anveti\<*<15>*>/ yathā maü Paõķarakaü nāgaü supaõõo anvāgato ti, saü- sati bhāsamāno ti rakkhituü asamatthassa pāpapurisassa bhāsamāno ka- theti\<*<16>*>/, nānumitto ti na anumitto anuvattanamattena\<*<17>*>/ yo mitto na hadayena so guyham\<*<18>*>/ atthaü jānituü nārahatãti\<*<19>*>/ paridevati, asambuddhan ti asam- buddhaü ajānanto, appa¤¤o ti attho, sambuddhan ti sambuddhaü jānanto ti attho, i. v. h.: yo pi suhadayo mitto apa¤¤o sapa¤¤o pi vā yo\<*<20>*>/ anatthavā anatthacaro so pi guyhaü vedituü nārahat' eva 'ti, samaõo ayan ti ayaü samaõo ti ca lokasammato ti ca bhāvitatto ti ca ma¤¤amāno ahaü etasmiü vissāsaü āpajjiü, akkhin ti kathesiü, atãtamattho ti atãtattho atikkan- tattho hutvā idāni kapaõaü rudāmãti paridevati, tassā 'ti tassa acelassa brahme ti supaõõaü ālapati, saüyametun ti idaü\<*<21>*>/ guyhaü vācaü ra- hassakāraõaü\<*<22>*>/ rakkhituü guyhituü\<*<23>*>/ na\<*<21>*>/ sakkhiü, tappakkhatohãti idāni idaü bhayaü mama tassa acelassa pakkhato\<*<25>*>/ koņņhāsato santikā āgataü iti atãtattho kapaõaü rudāmãti. suhadan ti suhado me ayan ti ma¤¤amāno. \<-------------------------------------------------------------------------- 1 Cks -no. 2 so Cs; Ck pallitto, Bds pallatthito. 3 Ck nirukkha-, Cs rikarukkha-. 4 Bd -tisu, Cks -tãsa. 5 Bs sumu-. 6 Bds arā. 7 Cs ārā. 8 Bd -ka. 9 Bd -guyha-. 10 Ck parimakkhi-, Cs paricakkhi-, Bd aparirakkhi-. 11 Cks add rakkhissati. 12 Bd nā. 13 Bd bhayamanvetã. 14 Ck akhodaü, Cs akhodaü corr. to abo-. 15 Cks ārocati. 16 Bd kathesi. 17 Cks -mantena. 18 Cs Bd -a. 19 Bd araha-. 20 Cks so. 21 Bd imaü. 22 Cks rahassaü- 23 Bds rahituü c: gu-. 24 Bd nā. 25 Ck ra-. >/ #<[page 079]># %< 8. Paõķarajātaka. (518.) 79>% dukkulãne ti akulãne\<*<1>*>/ nãce, dosā ti etehi dosādãhi kāreõehi yo evaråpe\<*<2>*>/ guyhaü saüsati so bālo asaüsayaü pallatthito\<*<3>*>/ parivattetvā patito\<*<4>*>/ hato yeva nāmā 'ti attho, tirokkhavāco ti attano\<*<5>*>/ vācaü bhāsitukāmo\<*<6>*>/ tassa tirokkha- kattā\<*<7>*>/ paņicchannavāco\<*<8>*>/, asataü paviņņho ti asappurisānaü antaraü pa- viņņho asappurisesu pariyāpanno, saügatisu mudãretãti\<*<9>*>/ saügatisu udãreti yo evaråpo paresam rahassaü sutvā parisamajjhesu asukena asukaü nāma kataü vā vuttaü vā ti vākyaü udãreti taü naraü āsãviso dummukho påti- mukho ti āhu, tādisamhā purisā ārā ārā\<*<10>*>/ saüyame dåradårato\<*<11>*>/ virameyya, parivajjeyyā\<*<12>*>/ 'ti attho, mālamucchādana¤cā\<*<13>*>/ 'ti mālā\<*<14>*>/ ca dibbaü catu- jātigandhaucchādana¤ ca\<*<15>*>/, ohāyā\<*<16>*>/ 'ti etehi\<*<17>*>/ dibbānnādayo sabbakāme ajja\<*<10>*>/ mayaü ohāya chaķķetvā gamissāma, supaõõapāõupagatāvatyamhā 'ti bho supaõõa pāõehi upagatā va te amhe\<*<18>*>/ saraõaü no hohãti. Evaü Paõķarako ākāse heņņhasãsako olambanto aņņhahi gāthāhi paridevi\<*<19>*>/. Supaõõo tassa paridevanasaddaü sutvā "nāgarāja attano rahassaü acelakassa kathetvā idāni ki- matthaü paridevasãti" taü garahitvā @*>/ nāgarāja: samaõo supaõõo athavā tav' eva, kiükāraõā Paõķaraka-ggahãto ti gātham āha. || Ja_XVI:231 ||>@ Tattha konãdhā 'ti idha amhesu tãsu janesu ko nu, asmiü\<*<20>*>/ dhā 'ti ettha, idhā 'ti nipātamattaü, asmiü loke ti attho, pāõabhå ti pāõabhåto, athavā tavevā 'ti udāhu tava yeva, tattha samaõaü tāva mā garaha, so hi upāyena taü rahassaü pucchi, supaõõam pi mā garaha aham, pi tava\<*<21>*>/ pac- catthiko, Paõķarakaggahãto ti samma Paõķaraka ahaü kiükāraõā supaõõena gahito ti cintetvā pana attānam eva garaha tayā hi rahassaü kathentena attanā va attano anattho kato ti ayam ettha adhippāyo. Taü sutvā Paõķarako itaraü gātham āha: @*>/ me sammatatto ahosi piyo ca me manasā bhāvitatto,>@ \<-------------------------------------------------------------------------- 1 Bd akusalaje, Bs akulaje. 2 Bds -paü. 3 so all three MSS. 4 Bd pāpito. 5 Cks add yā. 6 Bd kathetu-. 7 Ck tirokatatthā, Cs tirokatattā. 8 Bds apaņi-. 9 Ck saühatisa-, Cs saügatisa-. 10 Bds arā arā. 11 Bd omits dåra. 12 all three MSS. -yyan-. 13 Cks mālāucchā-. 14 Bd -laü. 15 Bds -jātiyagandha¤ca-. 16 Cks -ya. 17 Bds omit hi. 18 Bd amhaü. 19 Bd -viti. 20 all three MSS. asmi. 21 Bd tāva. 22 Cks hiyo. >/ #<[page 080]># %<80 XVI. Tiüsanipāta.>% @< tasmāham\<*<1>*>/ akkhiü vivariü guyham atthaü\<*<2>*>/, atãtamattho kapaõaü rudāmãti. || Ja_XVI:232 ||>@ Tattha sammatatto ti so samaõo mayhaü sappuriso ayan ti sammata- bhāvo\<*<3>*>/ ahosi, bhāvitatto ti sambhāvitabhāvo\<*<3>*>/ ca me ahosi. Tato supaõõo catasso gāthā abhāsi: @*>/ ninditabbā\<*<5>*>/, saccena dhammena dhiyā\<*<6>*>/ damena alabbham avyāharatã naro idha. || Ja_XVI:233 ||>@ @*>/ tatiyo\<*<8>*>/ anukampak' atthi, tesam pi guyhaü paramaü na saüse mantassa bhedaü parisaükamāno. || Ja_XVI:234 ||>@ @*>/ yassa hontã\<*<10>*>/ sapakkhā tesam pi guyhaü paramaü na saüse mantassa bhedaü parisaükamāno. || Ja_XVI:235 ||>@ @@ Tattha amaro ti amaraõasabhāvo satto nāma n' atthi, pa¤¤āvidhā natthãti nakāro padasandhikaro, pa¤¤āvidhā atthãti attho, i. v. h.: nāgarāja loke amaro pi n' atthi, pa¤¤āvidhāpi atthi, sā a¤¤esaü pa¤¤ākoņņhāsasaükhātā pa¤¤āvidhā attano jãvitahetu na ninditabbā ti, athavā pa¤¤āvidhā ti pa¤¤āsadisā na\<*<11>*>/ ninditabbā\<*<12>*>/ nāma, pa¤¤ājātidhammā\<*<13>*>/ n' atthi, taü kasmā nindasãti, yesaü pana pa¤¤āvidhānam pi na ninditabban ti pi pāņho tesaü\<*<14>*>/ ujukam eva saccenā 'ti ādãsu vacãsaccena ca sucaritadhammena ca pa¤¤āsaükhātāya dhiyā\<*<15>*>/ ca indriyadamanena\<*<16>*>/ alabbhaü dullabhaü aņņha- samāpattiphalanibbānasaükhātam\<*<17>*>/ pi\<*<18>*>/ visesaü avyāharati\<*<19>*>/ āvahati taü \<-------------------------------------------------------------------------- 1 Bd tassā-. 2 so all three MSS. for guyhatthaü? 3 Cks -tasabhāvo. 4 Cks omit na. 5 Cks nandi-. 6 Cks viyā, Bd dhãtiyā for dhiccā, Bs dhitiyā. 7 Bd nassa. 8 Bd tiyo; read na assa tacco? 9 Cs sabhāvā, Bd sahāyāvā. 10 all three MSS. -i. 11 Ck omits na. 12 Ck nandi-. 13 Ck aü¤āchātidhammā, Bds a¤¤ādhammajāti. 14 Cks tejasaü. 15 Cks viyā, Bd dhitiyā, Bs vãthiyāya. 16 Bd -dhammena. 17 Bd -pattimaggaphala-. 18 Cks hi. 19 Bd abyā-. >/ #<[page 081]># %< 8. Paõķarajātaka. (518.) 81>% nipphādeti\<*<1>*>/ naro idha, tasmā nārahasi\<*<2>*>/ acelaü nindituü, attānam eva garaha, acelena hi attano pa¤¤āvantatāya\<*<3>*>/ upāyakusalatāya taü\<*<4>*>/ va¤cetvā tvaü\<*<5>*>/ ra- hassaü gåëhamantaü\<*<6>*>/ pucchito ti attho, paramā ti ete ubho bandhavānaü uttamabandhavā nāma, nāssa\<*<7>*>/ tatiyo ti assa puggalassa mātāpitåhi a¤¤o tatiyo satto anukampako nāma n' atthi mantassa bhedaü parisaükamāno paõķito, tesaü mātāpitunnam pi paramaguyhaü na saüseyya, tvaü pana mātāpitunam pi akathetabbaü acelassa kathesãti attho, sabhāyā\<*<8>*>/ vā ti suha- dayamittā vā, sapakkhā\<*<9>*>/ ti petteyyamātulapitucchāmātucchādayo samāna- pakkhā ¤ātayo\<*<10>*>/, tesampãti nesam\<*<11>*>/ pi ¤ātimittānaü na katheyya, tvaü pana\<*<12>*>/ acelakassa kathesi, attano va kujjhasså 'ti dãpeti, bhariyā vā\<*<13>*>/ ti komārã piyabhāõinã\<*<14>*>/ puttehi ca råpena ca yasena ca upetā evaråpā bhariyāpi ce\<*<15>*>/ ācikkhāhi me tava guyhan ti vadeyya tassāpi na saüseyya. Tatoparā\<*<16>*>/: @*>/ attho pajānatā\<*<18>*>/. || Ja_XVI:237 ||>@ @*>/ guyhaü na saüseyya amittassa ca paõķito yo cāmisena\<*<20>*>/ saühãro\<*<21>*>/ hadayatthe no ca yo naro. || Ja_XVI:238 ||>@ @@ @*>/. || Ja_XVI:240 ||>@ @@ pa¤ca gāthā Ummaggajātake Pa¤capaõķitapa¤he āvibhavissanti\<*<23>*>/. Tatoparāsu: @*>/ nagaraü mahantaü āëārakaü\<*<25>*>/ āyasaü Bhaddasālaü>@ \<-------------------------------------------------------------------------- 1 Ck Bd nippā-. 2 Bd nāharasi. 3 Bd pa¤¤avantāya. 4 Bd omits taü. 5 Cks omit tvaü. 6 Bd guyha-. 7 Bd nassa. 8 all three MSS. sahāya. 9 Cks saparikkhā. 10 Cs Bd ¤āti-. 11 Bds ete-. 12 Cs adds mātapitunnampã akathetabbaü. 13 Bds ce. 14 Bd adds ti. 15 Cks me. 16 Bd adds āha. 17 Ck -aü. 18 Bds -to. 19 Cks piyā, Bd tiyā. 20 Cs -naü. 21 all three MSS. -hi-. 22 Bd vissajje. 23 Cks -ssati. 24 Bds aya. 25 Bds advār-. >/ #<[page 082]># %<82 XVI. Tiüsanipāta.>% @< samantakhātāparikhāupetaü evam pi me te idha guyhamantā. || Ja_XVI:242 ||>@ @*>/ ārā amittā vyavajanti tehi āsãvisā vā-r-iva sattusaüghā\<*<2>*>/ ti dvãsu gāthāsu. || Ja_XVI:243 ||>@ Bhaddasālan ti āpaõādãhi\<*<3>*>/ sālādãhi sampannaü, samantakhātā- parikhāupetan ti samantakhātāhi\<*<4>*>/ parikhāhi upetaü\<*<5>*>/. evampi me ti evam pi mayhaü te purisā khāyanti katare ye idha guyhamantā, i. v. h.: yathā āëādvārakassa\<*<6>*>/ ayomayanagarassa manussānaü upabhogo\<*<7>*>/ paribhogo anto hoti na abbhantarimā bahi nikkhamanti na bāhirā anto pavisanti aparāparaü sa¤- cāro\<*<8>*>/ Chijjati gåëhamantā\<*<9>*>/ purisā evaråpā honti attano gåëhaü\<*<10>*>/ attano anto yeva jãrāpenti\<*<11>*>/ na a¤¤assa kathentãti, daëhā sadattheså 'ti attano atthesu thirā, dujivhā ti Paõķarakaü\<*<12>*>/ nāgaü ālapati, vyavajantãti paņikkamanti, āsãvisā vāriva sattusaüghā\<*<13>*>/ ti ettha vā 'ti nipātamattaü, āsãvisā sattu- saüghārivā\<*<14>*>/ 'ti attho, yathā āsãvisato sattusaüghā\<*<15>*>/ jãvitukāmā manussā ārā paņikkamanti evaü tehi guyhamantehi narehi\<*<16>*>/ ārā amittā paņikkamanti\<*<17>*>/ upagantuü otāraü\<*<18>*>/ na labhantãti vuttaü hoti. Evaü supaõõena dhamme kathite Paõķarako: @*>/ gharaü pabbajito acelo naggo muõķo carati\<*<20>*>/ ghāsahetu, tamhã nu kho vivariü\<*<21>*>/ guyham atthaü\<*<22>*>/, atthā ca dhammā ca avāgat' amhā\<*<23>*>/. || Ja_XVI:244 ||>@ @*>/ supaõõarāja\<*<25>*>/ kiüsãlo kena\<*<26>*>/ vatena vattaü samaõo caraü hitvā mamāyitāni kathaükaro saggam upeti ņhānan ti āha. || Ja_XVI:245 ||>@ Tattha ghāsahetå 'ti nissiriko kucchipåraõatthāya khādaniyabhojaniyaü\<*<27>*>/ pariyesanto carati, avāgatamhā\<*<23>*>/ ti apagatā parihãn' amhā, kathaükaro \<-------------------------------------------------------------------------- 1 Bd dujãvā. 2 Ck satthu-, Bd satta saīkhā. 3 Bd apanādãhi sālāhi. 4 Bds samantā-. 5 Bds upagataü. 6 so Ck for āla-? Cs āvarakassa, Bds advār-. 7 Bds -ga. 8 Bd -caro. 9 Bd guyha-. 10 Bd guyhaü- 11 Ck Bd ji-. 12 Bds -ka. 13 Bd satta-, Bs santa-. 14 Ck -gharivā, Cs -ttusaghārivā corr. to -gharivā, Bd sattasaīkhārivā, Bs santasaüghā-. 15 Bd sattasaīkhā. 16 Bd nagarehi. 17 Bd atikkamanti. 18 Bd okāsaü. 19 Bd hitvāna. 20 Cks vicarati. 21 Cks vicariü. 22 Ck Bd guyhamattaü. 23 Bd apagatamhā. 24 Cs ca hi, Bds hoti. 25 Ck -jā. 26 so all three MSS. for keneva? 27 Bds -ye. >/ #<[page 083]># %< 8. Paõķarajātaka. (518.) 83>% cā\<*<1>*>/ ti idaü nāgarājā naggassa samaõābhāvaü\<*<2>*>/ ¤atvā samaõapaņipattiü puc- chanto āha, tattha kiüsãlo ti katarena ācārena samannāgato, kena vatenā 'ti katarena\<*<3>*>/ vatasamādānena vattanto, samano caran ti\<*<4>*>/ pabbajjāya\<*<5>*>/ sa¤ca- ranto\<*<6>*>/ taõhāmamāyitāni\<*<7>*>/ hitvā kathaü samitapāpasamaõo nāma hoti, saggan ti kathaükaronto ca suņņhu aggaü devanagaraü samaõo upetãti. Supaõõo āha: @@ Tattha hiriyā ti samma nāgarāja ajjhattabahiddhāsamuņņhānehi hirottap- pehi titikkhāsaükhātāya adhivāsanakhantiyā indriyadamena ca upeto akujjhana- sãlo pisuõavācaü pahāya taõhāmamāyitāni ca hitvā pabbajjāya caranto samaõo nāma hoti, evaükaro yeva ca etāni hiriādãni ca kusalāni karonto saggam upeti ņhānan ti. Imaü supaõõarājassa dhammakathaü sutvā Paõķarako jãvitaü yācanto @*>/ puttaü taruõaü tanujjaü\<*<9>*>/ sampassa taü\<*<10>*>/ sabbagattaü phareti\<*<11>*>/ evam pi me tvaü pātur ahu dijinda\<*<12>*>/ mātā va puttaü anukampamāno ti gātham āha. || Ja_XVI:247 ||>@ Tass attho: yathā mātā tanujaü\<*<13>*>/ attano sarãrajātaü taruõaputtaü sam- passaü disvā taü\<*<14>*>/ ure nipajjāpetvā thanaü\<*<15>*>/ pāyentã puttasamphassena\<*<16>*>/ sabbaü attano\<*<17>*>/ gattaü phareti na pi\<*<18>*>/ mātā puttato bhāyati na putto mātite evam pi me\<*<19>*>/ tvaü pātur ahu pātubhåto dijinda\<*<20>*>/ dijarāja, tasmā\<*<21>*>/ mātā va puttaü mudukena hadayena anukampamāno maü passa jãvitam me dehãti: Ath' assa supaõõo jãvitaü dadanto itaraü g. ā.: @*>/ tayo hi puttā na hi a¤¤o atthi:>@ \<-------------------------------------------------------------------------- 1 Cks vā. 2 Cks assamaõā-. 3 Bd adds saha. 4 Cks caratãti. 5 Cks -jjā. 6 Bd caranto. 7 Bds tamhā. 8 Cks ca. 9 Bds tanujaü. 10 Bds -tā. 11 Cks parehi. 12 Cks dichinda. 13 Cks -jjaü. 14 Cs samphassaü disvā taü, Bd sabbassatā, Bs sampassa tā, omitting disvā. 15 Bds tha¤¤aü. 16 Ck Bd -sampassena. 17 Bd adds va. 18 Bd hi. 19 Bd omits me. 20 Cks dichinda, Bd dãjindā ti. 21 Bds tasmiü. 22 Cks di- >/ #<[page 084]># %<84 XVI. Tiüsanipāta.>% @< antevāsã dinnako atrajo\<*<1>*>/ ca, rajassu, putt' a¤¤ataro me ahosãti. || Ja_XVI:248 ||>@ Tattha {mu¤cā} 'ti mu¤caü\<*<2>*>/, ayam eva vā pāņho, dujivhā 'ti taü ālapati, a¤¤o ti a¤¤o catuttho putto nāma n' atthi, antevāsãti\<*<3>*>/ sippaü vā uggaõ- hanto\<*<4>*>/ pa¤haü vā suõanto santike vuttho\<*<5>*>/, dinnako ti ayaü te putto hotå 'ti parehi dinno, rajasså 'ti abhiramassu, a¤¤ataro sãti tåsu puttesu a¤¤a- taro\<*<6>*>/ antevāsiputto me tvaü jāto ti dãpeti. Eva¤ ca pana vatvā ākāsā otaritvā taü bhåmiyaü patiņņhāpesi. Tam atthaü pakāsento S. dve gāthā abhāsi: @*>/ vākyaü visajã\<*<8>*>/ supaõõo bhumyā patiņņhāya dijo dujivhaü\<*<9>*>/: mutt' ajja tvaü sabbabhayātivatto thalådake bohi mayābhigutto. || Ja_XVI:249 ||>@ @*>/ kusalo bhisakko pipāsitānaü [udaka] rahado va sãto\<*<11>*>/ vesmaü yathā himasisiraņņitānaü\<*<12>*>/ evam pi te saraõam ahaü bhavāmãti. || Ja_XVI:250 ||>@ Tattha icceva vākyan ti iti evaü\<*<13>*>/ vacanaü vatvā taü nāgarājānaü vissajjesi\<*<14>*>/, bhumyā ti so sayam pi bhåmiyaü patiņņhāya dijo taü dujivhaü samassāsento mutto ajjā tvaü ito paņņhāya sabbabhayātivatto thale ca udake ca mayā abhigutto rakkhito hohãti āha, ātaükinan ti gilānānaü, evaüpi te ti evaü ahaü tava saraõaü bhavāmãti "Gaccha tvan" ti taü uyyojesi. So\<*<15>*>/ nāgabhavanaü pāvisi. Itaro pi supaõõabhavanaü gantvā "mayā Paõķarako\<*<16>*>/ nāgo sapathaü katvā saddahāpetvā vissajjito, kãdisaü\<*<17>*>/ nu kho mayi tassa hadayaü, vimaüsissāmi nan" ti nāgabhavanaü gantvā supaõõavātaü akāsi. Taü disvā nāgo "supaõõarājā maü gahetuõi āgato bhavissatãti" ma¤¤amāno vyāmasahassamattaü attabhāvaü māpetvā pāsāõe ca vāluka¤ ca gilitvā bhāriko\<*<18>*>/ \<-------------------------------------------------------------------------- 1 Cks -je. 2 Ck mu¤ca, Cs mu¤cā. 3 Bds -vāsi dinnako atrajo cā ti. 4 Bd -hamāno. 5 Ck Bd vutto. 6 tãsu---ro wanting in Cks. 7 Ck iccesu, Cs iccesuva. 8 Ck visajiü, Cs visapiü, Bds vissajji. 9 Cks dijuvhaü. 10 so all three MSS. for va? 11 Cks sãno, Bd sito. 12 Cks -ņņhitānaü, Bd himasitaņņitānaü; read: himasisiraņņitānaü or himasãtaņņitānaü? 13 Bd etaü. 14 Bd vissajji vissajjesi. 15 Bd adds nāgarājā. 16 Bd -ka. 17 Cks -so, Bd kiüdisaü. 18 Bd -to. >/ #<[page 085]># %< 8. Paõķarajātaka (518.) 85>% hutvā naīguņņhaü heņņhā katvā bhogamatthake phaõaü dhāra- yamāno\<*<1>*>/ nipajjitvā supaõõarājānaü ķasitukāmo viya ahosi. Taü disvā supaõõo itaraü g. ā.: @*>/ (= II 53|15) vivariya dāņhaü\<*<3>*>/ sayasi\<*<4>*>/, kuto taü bhayaü āgatan ti. || Ja_XVI:251 ||>@ Taü sutvā nāgarājā tisso gāthā abhāsi: @*>/ amittasmiü, mittasmim pi na vissase, (II 53|22) abhayā bhayam uppannaü api målāni kantati. || Ja_XVI:252 ||>@ @*>/ ņhātabbaü, so disamhi\<*<7>*>/ na rajjati || Ja_XVI:253 ||>@ @*>/ vissaseyya, asaükito\<*<9>*>/ ca\<*<10>*>/ saükito\<*<11>*>/ bhaveyya, tathā tathā vi¤¤å parakkameyya yathā yathā bhāvaü\<*<12>*>/ paro na ja¤¤ā ti. || Ja_XVI:254 ||>@ Tattha abhayā ti abhayaņņhānabhåtā\<*<13>*>/ mittamhā bhayam uppannaü jãvita- saükhātāni målān eva kantati, tyamhãti tasmiü, yenāsãti yena saddhiü kalaho kato ahosi, niccayattenā\<*<14>*>/ 'ti niccaü paņiyattena\<*<15>*>/, so disamhi na\<*<16>*>/ rajjatãti so\<*<17>*>/ niccayatto tiņņhati\<*<18>*>/, so attano sattåhi saddhiü vissāsa- vasena na rajjati, tato tesaü yathākāmakaraõiyo\<*<19>*>/ na hotãti attho, vissāsaye ti paraü attani vissāsaya, taü pana sayaü na vissaseyya, parena asaükito attā va\<*<20>*>/ taü saükito bhaveyya, bhāvaü paro ti yathā yathā paõķito parakka- mati tathā tathā tassa\<*<21>*>/ paro bhāvaü na jānāti. tasmā paõķitena viriyaü kat- tabbam evā 'ti dãpeti. Iti te a¤¤ama¤¤aü sallapitvā samaggā sammodamānā udho pi acelassa assamaü gamiüsu. Tam atthaü pakāsento S.: @*>/ sukhumālaråpā ubho samā\<*<23>*>/ sujayo\<*<24>*>/ pu¤¤agandhā\<*<25>*>/>@ \<-------------------------------------------------------------------------- 1 Bd -ri-. 2 Bd -jā. 3 Bd -dādhi. 4 Ck sasayi, Cs ķasasi. 5 Ck yaü-, Bd saketeva. 6 Bd yatthena. 7 Bd risappi, Bs risabbhi. 8 Ck na, Bd taü. 9 Cks ās-. 10 Cks omit ca. 11 Cks add ca. 12 Cks -va. 13 Cks -nambhåtā, Bd abhatthānabhåtā. 14 Bd yatthenā. 15 niccapatiyatthena. 16 Bd so risabbhi ni. 17 Bd yo. 18 Bd niccayatthena abhitiņhati. 19 Bd -kāmaü-. 20 Ck atthāva, Bds attanā ca. 21 Cks ssa. 22 Ck -i, Bd -ā. 23 Cks omit samā. 24 so Cks; Bd -yā. 25 Bd pa¤¤ākhandhā. >/ #<[page 086]># %<86 XVI. Tiüsanipāta.>% @< apāgamuü kārambiyaü\<*<1>*>/ acelaü missãbhåtā assavāhā va\<*<2>*>/ nāgā ti āha. || Ja_XVI:255 ||>@ Tattha samā ti samānaråpā sadisasaõņhānā hutvā, sujayo\<*<3>*>/ ti sucayo\<*<4>*>/ parisuddhā\<*<5>*>/ ayam eva vā pāņho, pu¤¤agandhā\<*<6>*>/ ti katakusalatāya pu¤¤a- gandhaü vissajjentā viya\<*<7>*>/, missãbhåtā ti hatthena hatthaü gahetvā kāya- missãbhāvaü upagatā, assavāhā va\<*<8>*>/ nāgā ti dhurayuttakā\<*<9>*>/ rathavāhā\<*<10>*>/ dve assā viya purisanāgā\<*<11>*>/ tassa assamaü agamaüsu, gantvā pana supaõõarājā cintesi: ayaü nāgarājā acelassa jãvitaü na dassati, etaü\<*<12>*>/ dussãlaü na van- dissāmãti so bahi ņhatvā nāgarājānam eva tassa santikaü pesesi. Taü sandhāya S. itaraü gātham āha; @*>/ idaü avoca: mutt' ajj' ahaü sabbabhayātivatto, na ha\<*<14>*>/ nåna tuyhaü manaso piy' amhā ti. || Ja_XVI:256 ||>@ Tattha piyamhā ti dussãlanaggabhoggamusāvādi nåna mayaü tava manaso na-ppiyā ahumhā ti taü paribhāsi. Tato acelo itaraü gātham āha: @*>/ me āsi supaõõarājā asaüsayaü Paõķarakena saccaü, so rāgaratto\<*<16>*>/ va akāsim etaü\<*<17>*>/ pāpaü kammaü sampajāno na mohā ti. || Ja_XVI:257 ||>@ Tattha Paõķarakenā 'ti tayā Paõķarakena so\<*<18>*>/ mama piyataro ahosi saccam etaü, so ti so ahaü tasmiü supaõõe\<*<19>*>/ rāgena ratto hutvā etaü\<*<20>*>/ pāpakammaü jānanto va akāsiü na mohena ajānanto ti. Taü sutvā nāgarājā dve gāthā abhāsi: @*>/ asa¤¤ato lokam imaü carāsi. || Ja_XVI:258 ||>@ \<-------------------------------------------------------------------------- 1 Cs kasambi-, Bd karampi, Bs karapi-. 2 Ck ca. 3 Bd -yā. 4 Cks suücayo, Bd sujayā. 5 Cks -o. 6 Bd -khandhā. 7 Bd pu¤¤akhandhā viya, Ck -vi. 8 Cks ca. 9 Bd dhure-. 10 Cks -ha. 11 Cks -sā-. 12 Cks evaü. 13 Bd sayamevupāgamaü. 14 Bd hi. 15 Cks omit hi. 16 Bd so na rāgatto. 17 Bd etaü in the place of metaü. 18 Bd nāgā in the place of so. 19 Bd -ena. 20 Bd adds pi. 21 Cks piyaüjanena, Bd vibya¤j-. >/ #<[page 087]># %< 8. Paõķarajātaka. (518.) 87>% @*>/ si anariyaråpo, pāpaü bahuü duccaritaü acārãti. || Ja_XVI:259 ||>@ Tattha na me ti ambho dussãlanaggamusāvādi pabbajitassa hi ima¤ ca para¤ ca lokaü\<*<2>*>/ sampassato piyaü vā me appiyaü vāpi me ti na hoti, tvaü pana susa¤¤atānaü sãlavantānaü vya¤janena pabbajitaliīgena asa¤¤ato hutvā imaü lokaü va¤cento carasi, ariyāvakāso sãti ariyapatiråpako\<*<3>*>/ asa¤¤ato ti kāyādãhi asa¤¤ato si, kaõhābhijātiko\<*<4>*>/ ti kālakasabhāvo, anariyaråpo ti ahirikasabhāvo, acārãti akāsi. Iti naü\<*<5>*>/ garahitvā idāni abhisapanto imaü gātham āha: @*>/ dåbhi\<*<7>*>/ dåbhã\<*<8>*>/ ca pisuõo c' asi\<*<9>*>/, etena saccavajjena muddhā [te] phalatu sattadhā ti. || Ja_XVI:260 ||>@ Tass' attho: ambho dåbhi\<*<10>*>/ tvaü aduņņhassa mittassa dåbhã\<*<10>*>/ ca pisuõo cāsi, etena saccena muddhā te sattadhā phalatå 'ti. Iti nāgarājassa passantass' eva\<*<11>*>/ acelassa sãsaü sattadhā phali, nisinnaņņhāne yev' assa bhåmi vivaraü adāsi. So paņhaviü\<*<12>*>/ pavisitvā Avãcimhi nibbatti, nāgarājasupaõõarājāno pi attano bhavanam eva agamaüsu\<*<13>*>/. S. tassa paņhaviü paviņņhabhāvam pakāsento osānag. ā.: @*>/ pāpiyo\<*<15>*>/ n' atthi a¤¤o, āsittasatto\<*<16>*>/ nihato pathavyā, {Indassa} vākyena hi {Saüvaro} hato ti. || Ja_XVI:261 ||>@ Tattha tasmā ti yasmā mittadåbhikammassa\<*<17>*>/ pharuso vipāko tasmā, āsittasatto\<*<16>*>/ ti āsittavisena satto\<*<18>*>/, indassā 'ti nāgindassa vākyena saüvaro ti\<*<19>*>/ saüvare ņhito 'smãti paņi¤¤āya evaü\<*<20>*>/ pa¤¤āto\<*<21>*>/ ājãviko hato. \<-------------------------------------------------------------------------- 1 so all three MSS. for -jacco? 2 Cks loka. 3 Bd paņiråpako si. 4 Cks -yo. 5 Bd taü. 6 Cks tvaü. 7 Bd dubbhi, Cks omit dåbhi. 8 Bds dubbhi, Ck dåbhi, Cs dubhaü omitting ca. 9 Bs cāsi. 10 Cks -i, Bd dubbhi. 11 Bd sampas-. 12 Cs -viyaü. 13 Bd āgamiüsu. 14 Bd mittadubbhā. 15 Cks -ko. 16 Bd -patto. 17 Bd -dubbhi-. 18 Bd patto. 19 Bd adds ahaü. 20 Cs eva. 21 Bd sa¤¤āto. >/ #<[page 088]># %<88 XVI. Tiüsanipāta.>% S. i. d. ā. "na bhikkhave idān' eva pubbe pi Devadatto musā- vādaü katvā paņhaviü paviņņho" ti vatvā j. s.: "Tadā acelo Devadatto ahosi, nāgarājā Sāriputto. supaõõarājā\<*<1>*>/ aham evā" 'ti. Paõķara- jātakaü\<*<2>*>/. $<9. Sambulajātaka.>$ Kā vedhamānā ti. Idaü S. J. v. Mallikaü deviü ā, k. Vatthuü Kummāsapiõķajātake vitthāritam eva. Sā pana T-assa tiõõaü kummāsapiõķakānaü\<*<3>*>/ dānānubhāvena taü divasaü ¤eva ra¤¤o aggamahesibhāvaü patvā pubbuņņhāyikādãhi\<*<4>*>/ pa¤cahi kalyāõadhammehi samannāgatā ¤āõasampannā Buddhåpaņņhāyikā paņidevatā ahosi, tassā patidevatābhāvo sakalanagare pākaņo ahosi. Ath' ekadivasaü dh. k. s.: "āvuso Mallikā devã kira vattasampannā patidevatā" ti. s. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esā patidevatā yevā" 'ti vatvā a. ā.: A. B. Brahmadattassa ra¤¤o Sotthiseno nāma putto ahosi, taü\<*<5>*>/ rājā vayappattaü uparajje patiņņhāpesi, Sambulā nāma aggamahesã ahosi uttamaråpadharā sarãrappabhāsam- pannā, nivāte jalamānā\<*<6>*>/ dãpasikhā viya khāyati. Aparabhāge Sotthisenassa sarãre kuņņhaü\<*<7>*>/ uppajji, vejjā tikicchituü nā- sakkhiüsu. So bhijjamāne kuņņhe paņikkålo hutvā vippaņi- sāraü\<*<8>*>/ patvā "ko me rajjen' attho, ara¤¤e anāthamaraõaü marissāmãti" ra¤¤o ārocāpetvā itthāgāraü\<*<9>*>/ chaķķetvā nik- khami. Sambulā bahåhi upāyehi nivattiyamānāpi anivattitvā "ahaü taü sāmi\<*<10>*>/ ara¤¤e paņijaggissāmãti" vatvā saddhiü yeva nikkhami. So ara¤¤aü pavisitvā sulabhaphalāphale\<*<11>*>/ {chāyådakasampanne}\<*<12>*>/ padese paõõasālaü katvā vāsaü kappesi. Rājadhãtā taü paņijaggi, kathaü: sā hi pāto uņņhāya assama- padaü sammajjitvā pānãyaü\<*<13>*>/ paribhojanãyaü\<*<14>*>/ upaņņhāpetvā \<-------------------------------------------------------------------------- 1 Bd -õõo- 2 Bd paõķaranāgarājajā-. 3 Bds -piõķi-. 4 Bd pubbuņhāyikādihi, Ck pubbuņņhakā-, Cs pubbuņņhukāyikā-. 5 Cks omit taü. 6 Ck jalamā, Cs jalamanā. 7 Bd kuņhi. 8 Ck -ri, Cs -rã. 9 Cks iņņhā-. 10 Bd sāmikaü. 11 Bd sulabhamålapha-. 12 Bd chāyo-. 13 Bd pāniya, Ck pāniyaü. 14 Ck Bd -niyaü. >/ #<[page 089]># %< 9. Sambulajātaka. (519.) 89>% dantakattha¤ ca mukhadhovana¤ ca upanāmetvā mukhe dhote nānāosadhāni piüsitvā tassa vaõe\<*<1>*>/ makkhetvā madhurāni phalāphalāni khādāpetvā mukhaü vikkhāletvā hatthesu dhotesu "appamatto hohi devā" 'ti vatvā vanditvā\<*<2>*>/ pacchikhanittiaü- kuse\<*<3>*>/ ādāya phalāphalatthāya ara¤¤aü pavisitvā phalāphalāni āharitvā ekamante ņhapetvā ghaņena udakaü āharitvā nānā- cuõõehi ca mattikāhi ca Sotthisenaü nahāpetvā puna madhura- phalāphalāni\<*<4>*>/ upanāmetvā\<*<5>*>/ paribhogāvasāne vāsitapānãyaü upanāmetvā\<*<6>*>/ sayaü phalāphalāni paribhu¤jitvā padaratthara- kaü\<*<7>*>/ saüvidahitvā tasmiü tattha nipanne tassa pāde dhovitvā sãsaparikammapiņņhiparikammapādaparikammāni katvā sayana- passaü upagantvā nipajji\<*<8>*>/, eten' upāyena sāmikaü paņijaggi. Sā ekadivasaü ara¤¤ā\<*<9>*>/ phalāphalāni\<*<10>*>/ āharantã\<*<11>*>/ ekaü giri- kandaraü disvā sãsato pacchiü otāretvā kandaratãre ņhatvā\<*<12>*>/ "nahāyissāmãti" otaritvā haliddāya sarãraü ubbaņņetvā\<*<13>*>/ na- hātvā\<*<14>*>/ sudhotasarãrā uttaritvā vākacãraü nivāsetvā kandara- tãre aņņhāsi. Ath' assā sarãrappabhāya vanaü ekobhāsaü ahosi. Tasmiü khaõe eko dānavo gocaratthāya caranto taü\<*<15>*>/ disvā paņibaddhacitto hutvā gāthadvayam āha: @*>/ tiņņhasi sa¤¤atåru\<*<17>*>/, puņņhāsi me pāõipameyyamajjhe, akkhāhi me nāma¤ ca bandhave ca. || Ja_XVI:270 ||>@ @@ Tattha\<*<18>*>/ vedhamānā ti nahātamattatāya\<*<19>*>/ sãtabhāvena kampamāna, a¤¤atårå\<*<20>*>/ 'ti sampiõķitåru\<*<21>*>/ uttamaårulakkhaõe\<*<22>*>/, pāõipameyya- \<-------------------------------------------------------------------------- 1 Ck vaõõo, Bd vaõe? 2 Cs adds saükappesi. 3 Bd -kusake. 4 Bd omits phalā. 5 Bd -meti. 6 Bd upanetvā. 7 Bd padarasandharaü. 8 Bd -iti. 9 Ck -a, Bd -e. 10 Bd -laü. 11 all three MSS. -i. 12 Bd thapetvā. 13 Bd uppaņņetvā. 14 Cs nahatvā, Bd nhāyitvā. 15 Cks tā. 16 Cks ekaü tvaü. 17 Ck -turu, Cs Bd -turå. 18 Bd adds kā. 19 Bd nhāna-. 20 all three MSS. turå. 21 Cks -turu, Bd -turå. 22 Ck Bd -uru-. >/ #<[page 090]># %<90 XVI. Tiüsanipāta.>% majjhe ti hatthena minitabbamajjhe\<*<1>*>/, kā vā tvan ti kā vā tvaü, abhi- vādemãti vandāmi, dānavāhan ti ahaü eko dānavo, ayaü namakkāro tava atthu, a¤jalin te paggaõhāmãti\<*<2>*>/ avaca. Sā tassa vacanaü sutvā tisso gāthā abhāsi: @@ @*>/ ekā ekaü upaņņh' ahaü. || Ja_XVI:273 ||>@ @*>/ vanam u¤chāya\<*<5>*>/ madhumaüsaü migābilaü. yadā harāmi taü bhakkho, tassa nån' ajja nādhatãti\<*<6>*>/. || Ja_XVI:274 ||>@ Tattha Vedeha putto ti Vedeharājadhãtāya putto, rogasammattan\<*<7>*>/ ti rogapãëitaü, upaņņhahan ti upaņņhāmi patijaggāmi, upaņņhitā\<*<8>*>/ ti pi pāņho, vanamu¤chāyā\<*<9>*>/ 'ti vanaü u¤chitvā\<*<10>*>/ cariyaü caritvā, madhumaüsan ti nimmakkhi kamadhu¤ ca migābilamaüsa¤ ca sãhavyagghamigehi khāditamaüsato atirittaü\<*<11>*>/ koņņhāsaü, taü bhakkho ti yaü\<*<12>*>/ āharāmi\<*<13>*>/ taü\<*<14>*>/ bhakkho vā, so mama sāmiko, tassa nånajjā 'ti tassa ma¤¤e ajja ahāraü alabhamānassa sarãraü ātape\<*<15>*>/ pakkhittapadumaü viya nādhati\<*<16>*>/ upatappati milāyati\<*<17>*>/. Tatoparaü dānavassa ca tassā ca vacanapaņivacana- gāthā honti: @@ @*>/ durattāya\<*<19>*>/ kiü råpaü vijjate mama, a¤¤aü pariyesa bhaddan te abhiråpataraü mayā. || Ja_XVI:276 ||>@ @*>/, tāsaü tvaü pavarā hohi\<*<21>*>/ sabbakāmasamiddhinã. || Ja_XVI:277 ||>@ @*>/ yaü ki¤ci manas' icchasi sabban taü pacuraü mayhaü, ramasv-ajja\<*<22>*>/ mayā saha. || Ja_XVI:278 ||>@ \<-------------------------------------------------------------------------- 1 Bd namitabba-. 2 Cks pagaõh-. 3 Bd sampattaü? 4 Cks addhāma in the place of ahanca. 5 Cks u¤jāya, Bd u¤cāya. 6 Cks nāvatãti. 7 Bd -pattan. 8 Ck uņņhitā, Bd upaņhihā. 9 Ck u¤jāyā, Bd u¤cāyā. 10 Bd u¤chā. 11 Bd -a. 12 Bd adds ahaü. 13 Bd -miti. 14 Ck omits taü. 15 Bd ātappe. 16 Cks nāva-, Bd nādhatãti. 17 Bd adds āha. 18 Cks sokaņņhāya. 19 Ck duratthāya. 20 Ck matussatā, Cs caņussatā? 21 Bd hoti. 22 Bd tārakāvaõõabhe, Bs bāritavaõõābhe. 23 Ck ramasajja? Cs ramassajja, Bd rammasvajja. >/ #<[page 091]># %< 9. Sambulajātaka. (519.) 91>% @*>/ maheseyyaü Sambule\<*<2>*>/ kārayissasi alaü tvaü\<*<3>*>/ pātarāsāya ma¤¤e bhakkhā bhavissasi. || Ja_XVI:279 ||>@ @*>/ apassantiü\<*<5>*>/ Sambulaü aggahã bhuje. || Ja_XVI:280 ||>@ @*>/ pisācena luddenāmisacakkhunā sā ca sattuvasam pattā\<*<7>*>/ patim evānusocati. || Ja_XVI:281 ||>@ @*>/ me ayyaputtassa mano hessati a¤¤athā. || Ja_XVI:282 ||>@ @*>/ nåna santi idha lokapālā, sahasā karontānaü asa¤¤atānaü na ha\<*<9>*>/ nåna santi paņisedhitāro\<*<10>*>/ ti. || Ja_XVI:283 ||>@ Tattha pariciõõenā 'ti tena āturena pariciõõena kiü karissasi, so- kaņņāyā 'ti sokāturāya\<*<11>*>/, sokaņņhāyā ti pi pāņho soke ņhitāyā 'ti attho, du- rattāyā\<*<12>*>/ 'ti duggatakapaõabhāvappattāya\<*<13>*>/ attabhāvāyā\<*<14>*>/, ehi man ti mā tvaü duratt' amhãti\<*<15>*>/ cintayi\<*<16>*>/, etaü mama girimhi dibbavimānaü ehi. imaü giriü abhiruyha, catussatā ti tasmiü me\<*<17>*>/ vimāne aparāpi catussatā bhari- yāyo atthi, sabbantan ti yaü ki¤ci upabhogaparibhogāya\<*<18>*>/ vatthābharaõādi- kaü\<*<19>*>/ icchasi sabban taü nanu mayhaü pacuraü bahuü sulabhaü, tasmā kapaõ' amhãti mā cintayi, ehi mayā saha ramasså 'ti vadati, maheseyyan ti bhadde Sambule no ce me tvaü mahesibhāvaü kāressasi pariyatta tvaü mama pātarāsāya, tena taü balakkārena vimānaü nessāmi, tatra maü asaügaõhantã mama sve pāto va bhakkhā\<*<20>*>/ bhavissasãti, taü cā 'ti evaü vatvā so sattahi jāņāhi\<*<21>*>/ samannāgato\<*<22>*>/ dāruõo nikkhantadanto tasmiü vane ki¤ci\<*<23>*>/ attano nāthaü apassantiü Sambulaü bhuje aggahesi, adhipannā\<*<24>*>/ ti ajjhotthaņā\<*<25>*>/, āmisacakkhunā ti kilesalolena, patimevā 'ti attano acintetvā patim eva anusocati, mano hessatãti maü cirāyantiü viditvā a¤¤athā cittaü bhavissati\<*<26>*>/, na santi devā ti idaü sā dānavena bhuje gahitā devatujjhāpanaü\<*<27>*>/ karontã āha, lokapālā ti evaråpānaü sãlavantãnaü patidevatānaü pālakā lokapālā nåna idhaloke na santãti paridevati. \<-------------------------------------------------------------------------- 1 Cks tvaü. 2 Bd -lā. 3 Cks taü. 4 Cks -a. 5 Bd -i 6 Cks -aü. 7 Ck pannā, Bd satthā. 8 Cs Bd ca. 9 Cs Bd -ca. 10 Ck paņime-, Cs paņice-. 11 sokaņņāyā---turāya wanting in Cks. 12 Ck duratthāyā. 13 Cks -ppatta. 14 Ck -vā. 15 Bd durattimhãti. 16 Cks cittayi. 17 Bd omits me. 18 Bd -gaü. 19 Bd --kiü, 20 Cks -o. 21 Bd etāhi. 22 Bd adds luddako. 23 so all three MSS. 24 Bd -pattā. 25 Ck ajjhetthaņā, Cs ajjhotthathā, Bd ajhottaņā. 26 Bd -tãti. 27 Bd -kujjhā-. >/ #<[page 092]># %<92 XVI. iüsanipāta.>% Ath' assā sãlatejena Sakkabhavanaü kampi, Paõķu- kambalasilāsanaü uõhākāraü dassesi. Sakko āvajjanto taü kāraõaü ¤atvā vajiraü ādāya vegenāgantvā dānavassa mat- thake ņhatvā itaraü g. ā.: @*>/ uggatejā, ta¤ ce\<*<2>*>/ tuvaü\<*<3>*>/ rakkhasādesi ka¤¤aü muddhā va\<*<4>*>/ hi sattadhā te phaleyya, mā tvaü jahã\<*<5>*>/ mu¤ca patibbatā yā 'ti. || Ja_XVI:284 ||>@ Tattha santā ti upasantā atha vā paõķitā ¤āõasampannā, samā ti kā- yavisamādirahitā\<*<6>*>/, adesãti khādasi\<*<7>*>/, phaleyyā 'ti iminā\<*<8>*>/ Indavajirena pa- haņaü bhijjetha, mā tvaü jahãti\<*<9>*>/ tvaü imaü patibbataü mā vāraya. Taü sutvā dānavo Sambulaü vissajjesi. Sakko puna pi "so esa\<*<10>*>/ evaråpaü kareyyā" 'ti cintetvā dānavaü devasaü- khalikāya bandhitvā puna anāgamanāya tatiye pabbatantare vissajjesi, rājadhãtaraü appamādena ovaditvā sakaņņhānam eva gato. Rājādhãtāpi atthamite\<*<11>*>/ suriye candālokena assamaü pāpuõi. T. a. p. S. aņņha gāthā abhāsi: @*>/ phalinasakuõãva\<*<11>*>/ gatasiügaü\<*<15>*>/ va ālayaü. || Ja_XVI:285 ||>@ @*>/ rājaputtã yasassinã Sambulā utumattakkhā vane nāthaü apassantã: || Ja_XVI:286 ||>@ @@ @*>/ vane migā rājaputtaü etc. || Ja_XVI:288 ||>@ @*>/ osadhyo\<*<16>*>/ pabbatāni vanāni ca etc. || Ja_XVI:289 ||>@ @*>/ rattiü nakkhattamāliniü\<*<21>*>/ etc. || Ja_XVI:290 ||>@ \<-------------------------------------------------------------------------- 1 Ck aggi pi. 2 Ck tace, Bd bhance. 3 Cks tvaü. 4 Bd ca. 5 Cks -i, Bd dihi. 6 Bd -divira-. 7 Cks -ti. 8 Bd adds me. 9 Bd dahiti. 10 Bd omits so esa. 11 Bd atthaīga- 12 Bd āgacchi. 13 Bd ninnaü. 14 Ck palinasakuõãva, Cs palãnasakaõãva, Bd paëinaü sakuõi ca. 15 so Cs; Bd gavāsiīga, Ck gatasiühaü. 16 Ck Bd -vasi. 17 Cks canne. 18 Bd -tā ca. 19 Ck osaddhye, Cs -ddhyo, Bd osabyo. 20 Ck indavaraü-, Cs indisaraü-, Bd indipari. 21 Bd nikkhitta-. >/ #<[page 093]># %< 9 Sambulajātaka (519.) 93>% @*>/ savantãnaü paņiggahaü etc. || Ja_XVI:291 ||>@ @*>/ [pabbata]-rājaseņņhaü Himavantaü siluccayaü etc, || Ja_XVI:292 ||>@ Tattha nãëaü\<*<3>*>/ phalinasakuõãvā\<*<4>*>/ 'ti yathā sakuõikā mukhatuõķa- kena gocaraü gahetvā kenaci upaddavena sakuõapotakānaü phalinattā\<*<5>*>/ phalinasakuõã\<*<6>*>/ nãëaü\<*<7>*>/ āgaccheyya yathā vā gatasiügan ti\<*<8>*>/ nikkhanta- vacchakaü ālayaü su¤¤aü\<*<9>*>/ vacchakasālaü vacchagiddhinã dhenu āgaccheyya evaü su¤¤aü assamaü |āga¤chãti\<*<10>*>/ attho, tadā hi Sotthiseno Sambulāya cirāyamānāya itthiyo nāma lolā paccāmittam pi me gahetvā āgaccheyyā 'ti parisaükanto paõõasālato nikkhamitvā gacchantaraü pavisitvā nisãdi, tena vuttaü utumattakkhā ti sokavegasaüjātena\<*<11>*>/ uõhautunā\<*<12>*>/ mattalocanā\<*<13>*>/, apassantãti tasmiü vane nāthaü attano patiņņhaü apassantã ito c' ito ca sandhāvamānā paridevati, tattha samaõe brāhmaõe ti samitapāpabāhitapāpa- samaõabrāhmaõena\<*<14>*>/ saha sãlānaü\<*<15>*>/ aņņhannaü samāpattinaü vasena\<*<16>*>/ sam- pannacaraõe ise vande ti, evaü vatvā rājaputtaü apassantã tumhākaü sara- õaü gat' amhi, sace me sāmikassa nisinnaņņhānaü jānātha ācikkhathā 'ti pari- devesãti attho, sesagāthāsu pi es' eva nayo, tiõalatāni osadhyo\<*<17>*>/ ti anto- pheggubāhisāratiõāni ca latāni ca\<*<18>*>/ antosāraosadhiyo ca, imaü gāthaü tiõādisu nibbattadevatā\<*<19>*>/ sandhāyāha, indãvarãsāman ti indãvarãpupphasamānavaõõaü, tumhaühãti ratiü sandhāya tam pi aham pãti\<*<20>*>/ āha, Bhāgãrathin\<*<21>*>/ ti evaüpariyāyanāmikaü ga¤haü, savantãnan ti a¤¤āsaü\<*<22>*>/ bahunnaü nadãnaü paņiggāhikagaīgāya nibbattadevataü\<*<23>*>/ sandhāy' evam āha, Himavante pi es' eva nayo. Taü evaü {paridevamānaü} disvā Sotthiseno cintesi: "ayaü ativiya paridevati, na kho pan' assā bhāvaü jānāmi, sace mayi sinehena etaü\<*<24>*>/ karoti hadayam pi `ssā phaleyya, parigaõhis- sāmi tāva nan" ti gantvā paõõasāladvāre nisãdi. Sāpi pari- devamānā paõõasāladvāraü gantvā uassa pāde vanditvā "kuhiü gato si devā" 'ti āha. Atha naü 'so "bhadde tvaü \<-------------------------------------------------------------------------- 1 Ck bhāgirasigaügā, Cs bhāgãrasãgaügā, Bd bhagirasiīgaga. 2 Cks haü; read vande 'ham pabbataseņņhaü? 3 Ck lãnaü, Cs ëinaü? Bd niķķam. 4 Ck pāliüna-, Bd paëinna-. 5 Ck phaëãnatthā, Cs phaëãnattā, Bd paëinattā? 6 Cks phaëãnasakunaü, Bd paëinasakuõi, Cks add va gatasiügaü vā. 7 Bd õiķķaü. 8 so Cks; Bd yathā gavāsiīgavanti. 9 Cks -ā. 10 Bd āgacchati. 11 Bd -vegenasa¤jatena. 12 Bd uõhena-. 13 Bd maõha- or maõķa-. 14 Bd -pāpe samaõe brahmaõe damnnacaraõati. 15 Bd sãlena. 16 Bd adds ca. 17 Cks -ddhyo, Bd asabyo. 18 so Bd; Cks antepheggumhi sāratiõāni. 19 Bd -ttā. 20 Cs tampi ahamabhãti, Bd tamhi amhiti. 21 Ck bhāgirasan, Cs bhāgãrasan, Bd bhagãrasan. 22 Cks aü¤esaü. 23 Bd -hitaü gaīgāya nibbattaü-. 24 Ck ekaü, Bd evaü. >/ #<[page 094]># %<94 XVI. Tiüsanipāta.>% a¤¤esu divasesu na imāya velāya āgacchasi, ajja atisāyaü āgatāsãti" pucchanto gātham āha: @*>/ rājaputti yasassini, kena nu jja\<*<2>*>/ samāga¤chi\<*<1>*>/, ko te piyataro mayā ti\<*<3>*>/. || Ja_XVI:293 ||>@ Atha naü sā "ahaü\<*<4>*>/ ayyaputta phalāphalāni ādāya āgacchantã\<*<5>*>/ ekaü dānavaü passiü, so mayi paņibaddhacitto hutvā maü hatthe gaõhitvā `sace me vacanaü na karosi khādissāmi tan' ti āha, ahaü tāya velāya taü ¤eva anusocantã\<*<6>*>/ evam paridevin" ti vatvā @*>/ idaü tathā dukkhaü yaü maü khadeyya rakkhaso ya¤ ce\<*<8>*>/ me ayyaputtassa mano hessati a¤¤athā ti g. ā. || Ja_XVI:294 ||>@ Ath' assa sesam pi pavattiü ārocentã "tena panāhaü deva dānavena gahitā attānaü vissajjāpetuü asakkontã deva- tujjhāpanakammaü\<*<9>*>/ akāsiü, atha Sakko vajirahattho āgantvā ākāse ņhito dānavaü santajjetvā maü vissajjāpetvā taü\<*<10>*>/ deva- saükhalikāya bandhitvā\<*<11>*>/ tatiye pabbatantare khipitvā pak- kāmi, ev' āhaü Sakkaü nissāya jãvitaü labhin" ti āha. Taü sutvā Sotthiseno "bhadde hotu, mātugāmassa antare saccaü nāma dullabhaü, Himavante\<*<12>*>/ bahå\<*<13>*>/ vanacarakatāpasavijjā- dharādayo vasanti\<*<14>*>/, ko tuyhaü saddahissatãti" vatvā gā- tham āha: @*>/ bahubuddhãnaü\<*<16>*>/ yāsu saccaü sudullabhaü thãnaü bhāvo durājāno macchassevodake gatan ti. || Ja_XVI:295 ||>@ Sā tassa vacanaü sutvā "ayyaputta\<*<17>*>/ ahaü taü\<*<18>*>/ asadda- hantaü mama saccabalen' eva\<*<19>*>/ tikicchissāmãti" udakalasaü påretvā saccakiriyaü katvā tassa sãse udakaü āsi¤cantã \<-------------------------------------------------------------------------- 1 Bd -gacchi. 2 Cks nånajja. 3 Cks omit ti. 4 Bd āha. 5 Cks -i, Bd gacchanti, Bd āgacchantiü. 6 all three MSS. -i. 7 Cks ime. 8 Bd ca. 9 Ck tujjāna-, Cs tujjhāna-, Bd devakujjhāpana. 10 Cks ta. 11 Bds add taü. 12 Bd adds hi. 13 Ck Bd -u. 14 Bd santi. 15 Ck Bd -inaü. 16 Ck -inaü, Bd -vuddhinaü. 17 Cks -aü. 18 Cks maü. 19 Bd saccaü phaleneva. >/ #<[page 095]># %< 9. Sambulajātaka. (519.) 95>% @*>/, etena saccavajjena vyādhi te våpasammatå 'ti g. ā. || Ja_XVI:296 ||>@ Tattha tathāsaddo ce maman ti iminā saddhiü yojetabbo, i. v. h: yathā- haü vadāmi tathā mama saccaü, atha maü idāni pi pāletu āyatim pi pālessati, idāni me vacanaü suõa\<*<2>*>/: yathāhaü nābhijānāmãti\<*<3>*>/, potthakesu pana tathā maü saccaü pāletãti likhitaü taü\<*<4>*>/ Aņņhakathāyan n' atthi Evaü tāya saccakiriyaü katvā udake āsittamatte yeva Sotthisenassa kuņņhaü ambiladhotaü viya tambamalaü tāvad eva apaga¤chi\<*<5>*>/. Te katipāhaü tattha vasitvā ara¤¤ato\<*<6>*>/ nik- khamma Bārāõasiü patvā uyyānaü pavisiüsu. Rājā tesaü āgatabhāvaü ¤atvā uyyānaü gantvā tatth' eva Sotthisenassa chattaü ussāpetvā Sambulaü aggamahesiņņhāne abhisi¤cāpetvā nagaraü pavesetvā sayaü isipabbajjaü pabbajitvā uyyāne vāsaü kappesi, rājanivesane yeva nibaddhaü bhu¤ji. Sotthi- seno pi Sambulāya aggamahesiņņhānamattaü\<*<7>*>/ eva adāsi, na pana\<*<8>*>/ koci sakkāro ahosi, atthibhāvam pi 'ssā va na\<*<9>*>/ a¤¤āsi, a¤¤ah' eva itthãhi saddhiü abhirami. Sambulā sapattirosena\<*<10>*>/ kisā ahosi uppaõķuppaõķukajātā dhamanisanthatagattā\<*<11>*>/ Sā ekadivasaü sokavinodanatthaü bhu¤jituü āgatassa sasuratā- pasassa santikaü gantvā taü katabhattakiccaü vanditvā eka- mantaü nisãdi. So taü milātindriyaü\<*<12>*>/ disvā @*>/ dhanuggahāna¤ ca satāni soëasa kathaüvidhe passati bhadde sattavo ti g. ā. || Ja_XVI:297 ||>@ Tass' attho: bhadde Sambule ye amhākaü sattasatā ku¤jarā te va khaggagatānaü\<*<14>*>/ yodhānaü ca vasena\<*<15>*>/ uyyutāvudhā\<*<16>*>/ aparāni ca soëasa \<-------------------------------------------------------------------------- 1 Ck yathā. 2 Bd suõātha. 3 Ck Bd -miti. 4 so Bs; Cks likhitāya, Bd likhitaü. 5 Bd -gacchi. 6 Bd ara¤¤ā. 7 Bd -ņhānaü. 8 Bd puna. 9 Bd pissā ni. 10 Bd yasapatidosena. 11 Ck dhamanasantagatagattā? Bd dhamanisaõķatagattā. 12 Bds milāyati-. 13 Ck uyyatā-, Bd uyyuttā-. 14 Bd tesa¤ceva khandhagatānam, Bd tesa¤ca gandha-. 15 Ck yodhānāvavasena, Bd yodhānavasena. 16 Bd uyyuttā-. >/ #<[page 096]># %<96 XVI. Tiüsanipāta.>% dhanuggahasatāni rattindivaü Bārāõasiü rakkhanti, evaü surakkhite nagare kathaüvidhe tvaü sattavo passasi\<*<1>*>/, yassā tava sāsaükā sappaņibhayā ara¤¤ā āgatakāle\<*<2>*>/ pabhāsampannaü sarãraü idāni pana milātapaõķupalāsavaõõā\<*<3>*>/ ati- viya kilantindriyāsi, kassa nāma tvam bhāyasãti. \<*<4>*>/ Sā tassa vacanaü sutvā "putto te deva mayi na puri- masadiso" ti vatvā pa¤ca gāthā abhāsi: @*>/ na 'dāni\<*<6>*>/ me tāta tathā yathā pure. || Ja_XVI:298 ||>@ @*>/ suviggahā alaükatā mānusiy' accharåpamā senåpiyā\<*<8>*>/ tāta aninditaīgiyo khattiyaka¤¤ā paņilābhayanti\<*<9>*>/ naü\<*<10>*>/. || Ja_XVI:299 ||>@ @*>/ punā vane bhare sammānaye maü na ca maü vimānaye ito pi me tāta tato varaü\<*<13>*>/ siyā. || Ja_XVI:300 ||>@ @*>/ appiyā ābajjha\<*<14>*>/ tassā maraõaü tato varaü. || Ja_XVI:301 ||>@ @*>/ kapaõā anāëhiyā\<*<16>*>/ kālādutãyā\<*<17>*>/ patino ca sā piyā sabbaīgupetāya pi appiyāya ayam eva seyyā kapaõāpi yā piyā\<*<18>*>/ ti. || Ja_XVI:302 ||>@ Tattha padumuttarattacā ti padumagabbhasadisauttarattacā, sabbāsaü sarãrato suvaõõābhā niccharantãti\<*<19>*>/ vā dãpeti, virāgitā ti vilaggasarãrā \<-------------------------------------------------------------------------- 1 Bds add bhadde. 2 Bd adds pi. 3 Ck -paõķusālavaõõā. 4 Bd add pucchi. 5 Cks suõitvamhita-, Bd suõitvā mitagitivāditaü, Bs suõitvāpita-. 6 Cks idāni. 7 Bds -saīka¤ca-. 8 Bd seno-. 9 Bds -lo-. 10 Cs taü. 11 Ck patãtā u¤chāya, Bd patitaü uccāya. 12 Bd paraü. 13 Bd ca. 14 Ck ābajja, Bd abajha. 15 Bd dali-. 16 Ck anālbhiyā, Bd adināëiyā. 17 Cks -tiyā, Bd kaņādutiyā. 18 Ck piyā, Bd miyāyā, Bs piyāyā, 19 Ck Bd nicca-. >/ #<[page 097]># %< 9. Sambulajātaka. (519.) 97>% tanumajjhā ti attho, haüsagaggarā ti evaråpā haüsamadhurassarā\<*<1>*>/ nāriyo passati, tāsan ti so tava putto tāsaü nārãnaü gãtādãnaü\<*<2>*>/ sutvā\<*<3>*>/ idāni me tāta yathā pure tathā na vattatãti\<*<4>*>/ vadati, suvaõõasaükaccadharā ti su- vaõõamayā\<*<5>*>/ ekaccālaükāradharā, alaükatā ti nānālaükārapatimaõķitā, mānu- siyaccharåpamā ti mānusiyo accharåpamā, senåpiyā\<*<6>*>/ ti sayanåpagatā\<*<7>*>/, nan ti taü\<*<8>*>/ tava puttaü paņilābhayanti\<*<9>*>/, sace ahan ti tāta yathā pure sace ahaü puna pi taü patiü tath' eva kuņņharogena vanaü paviņņhaü u¤chāya tasmiü vane bhare puna pi maü so\<*<10>*>/ sammāneyya na vimāneyya\<*<11>*>/ tato me ito pi Bārāõasirajjato taü ara¤¤aü eva varaü siyā ti sapattirosena\<*<12>*>/ sussantiyā ti dãpeti, yamannapāne ti yaü annapāne, ohite ti ņhapite paņiyatte, iminā {bhavannapānaü}\<*<13>*>/ gharaü dasseti, ayaü kir' assa\<*<14>*>/ adhippāyo: yā nārã vipu- lannapāne pi ghare ekikā va asampattisamānā vimaņņhābharaõā nānāalaükārehi\<*<15>*>/ alaükatā sabbehi guõehi upetā patino ca appiyā hoti ābajjha\<*<16>*>/ gãvāya valliü vā rajjuü vā\<*<17>*>/ bandhitvā tassa\<*<18>*>/ tato gharāvāsato |maraõam eva varataran ti, anāëhiyā ti nā āëhikā\<*<19>*>/, kālādutiyā\<*<20>*>/ ti nipajjanakakaņasārakadutiyā, seyyā ti kapaõāpi samānā sā patino piyā ayam eva uttamā ti. Evaü tāya attano parisussanakāraõe tāpasassa kathite tāpaso rājānaü pakkosāpetvā "tāta Sotthisena tayi kuņņharo- gābhibhåte\<*<21>*>/ ara¤¤aü pavisante tayā saddhiü pavisitvā taü upaņņhahantã attano saccabalena tava rogaü |våpasametvā yā te rajjapatiņņhānakāraõaü\<*<22>*>/ akāsi tassā nāma tvaü n' eva ņhitaņņhānaü na nisinnaņņhānaü jānāsi, ayuttaü te kataü, mittadåbhikammaü nām' etaü pāpikan\<*<23>*>/" ti vatvā puttaü ovadanto @*>/, hitā ca te sãlavatã ca bhāriyā, janinda dhamma¤ cara Sambulāyā 'ti gātham āha. || Ja_XVI:303 ||>@ Tass' attho: tāta yā\<*<25>*>/ purisassa hitā muducittā anukampikā itthi yo ca bhattā itthiyā hito kataguõaü jānāti ubho pi\<*<26>*>/ te sudullabhā, aya¤ ca Sambulā \<-------------------------------------------------------------------------- 1 Bs haüsā viya madhu- 2 Bd mihitādini, Bs mitagãtā. 3 Bd suõitvā. 4 Bd vaņņa-. 5 so all three MSS. 6 Bd seno-. 7 Bd sotthisenassa piyā paņipalobhayanti in the place of sayanåpagatā. 8 Bd naü. 9 Bd -lo-. 10 Bd adds na. 11 Bd mānātimāneyyā, Bs nātimāneyya in the place of na vi-. 12 Bd sapatidosena, Bs apatidosena. 13 Bd bahunnaüpāõaü. 14 Cks tirassa. 15 Bd nānāla-. 16 Bd abajha. 17 Bd valliyā vajjuyā vā. 18 Bd tassā. 19 Bd na aëhāka, Ck na anāëhikā, Cs na anaëhakā. 20 Bd kaņadu-. 21 Cks -to. 22 Bd rajje-. 23 Bd pāpa. 24 Cks hitāya. 25 Cks tayā. 26 Bd pe. >/ #<[page 098]># %<98 XVI. Tiüsanipāta.>% tuyhaü hitā c' eva sãlasampannā ca, tasmā etissā dhamma¤ cara, kataguõaü jānitvā muducitto hohi, cittam assā paritosehãti. Evaü so puttassa ovādaü datvā uņņhāya pakkāmi. Rājā pitari gate Sambulaü pakkosāpetvā "bhadde ettakaü kālaü mayā katadosaü khama\<*<1>*>/, ito paņņhāya sabbissariyaü tuyham eva dammãti" osānagātham āha: @*>/ vipule\<*<3>*>/ laddhabhoge issāvatiõõā\<*<4>*>/ maraõaü upesi aha¤ ca te bhadde imā ca ka¤¤ā\<*<5>*>/ sabbe va te vacanakarā bhavāmā 'ti. || Ja_XVI:304 ||>@ Tass' attho: bhadde Sambule sace tvaü ratanarāsimhi ņhapetvā abhisi¤- citvā\<*<6>*>/ aggamahesiņņhānavasena vipulabhoge\<*<7>*>/ labhitvāpi issāya otiõõā maraõaü upesi aha¤ ca imā ca rājaka¤¤āyo\<*<8>*>/ sabbe tava vacanakarā bhavāma tvaü yathādhippāyaü imaü rajjaü vicārehãti sabbissariyam tassā adāsi. Tato paņņhāya ubho samaggāvāsaü vasantā dānādãni pu¤¤ānikatvā\<*<9>*>/ yathākammaü gamaüsu Tāpaso jhānābhi¤¤aü\<*<10>*>/ nibbattetvā Brahmalokåpago ahosi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Mallikā patidevatā yevā" 'ti vatvā j. s.: "Tadā Sambulā Mallikā ahosi, Sotthiseno Kosalarājā, pitā tāpaso aham evā" 'ti. Sambulajātakaü. $<10. Gaõķatindujātaka.>$ Appamādo ti. Idaü. S. J. v. rājovādaü ā. k. Rājovādo heņņhā vitthārito. Atãte pana Kampillaraņņhe Uttarapa¤cālanagare Pa¤cālo nāma rājā agatigamane ņhito adhammena pamatto rajjaü kāresi. Ath' assa amaccādayo sabbe pi adhammikā jātā. Balipãëitā raņņhavāsino puttadāre ādāya ara¤¤e migā viya cariüsu. gāmaņņhāne gāmo nāma nāhosi, manussā rāja- \<-------------------------------------------------------------------------- 1 Bd khamatha. 2 Cks tvaü. 3 Ck vipulama, Cs -lam? 4 Bd issācatiõõā. 5 Bd imā rājaka¤¤ā. 6 Bd -sittā. 7 Bd -le-. 8 Ck -kaü¤āso, Bd rājāka¤¤ā. 9 Bd karitvā. 10 Bd -āyo. >/ #<[page 099]># %< 10. Gaõķatindajātaka. (520.) 99>% purisabhayena divā gehe vasituü na sakkonti, gehāni kaõņha- kasākhāhi parikkhipitvā aruõe uggacchante yeva ara¤¤aü pavi- santi, divā rājapurisā\<*<1>*>/ vilumpanti rattiü corā\<*<2>*>/ Tadā Bo. bahinagare gaõķatindurukkhe\<*<3>*>/ devatā hutvā nibhatti, anusaü- vaccharaü ra¤¤o santikā sahassagghaõakaü\<*<4>*>/ balikammaü labhati, so cintesi: "ayaü rājā pamatto rajjaü kāreti, sakala- raņņhaü vinassati, ņhapetvā maü a¤¤o\<*<5>*>/ rājānaü patiråpe nivesetuü samattho nāma n' atthi, upakārako cāpi me anu- saüvaccharaü sahassabalinā påjesi\<*<6>*>/, ovadisāmi nan" ti so rattibhāge ra¤¤o sirigabbhaü pavisitvā ussãsakapasse ņhatvā obhāsaü vissajjento\<*<7>*>/ ākāse aņņhāsi. Rājā taü bālasuriyaü viya jalamānaü disvā "ko si tvaü, kena vā kāraõenāgato\<*<8>*>/" ti pucchi. So tassa vacanaü sutvā "mahārāja ahaü tindukadevatā, tuyhaü ovādaü dassāmãti āgato mhãti". "kiü ovādam nāma dassasãti" evaü vutte M. "mahārāja, tvaü pamatto hutvā jajjaü kāresi, tena te sakalaraņņhaü bhataviluttaü\<*<9>*>/ viya vi- naņņhaü, rājāno nāma pamādena rajjaü kārentā sakala- raņņhassāpi\<*<10>*>/ sāmino na\<*<11>*>/ honti, diņņhe va dhamme vināsaü patvā samparāye pana mahānirāye nibbattanti, tesu ca pamādaü āpannesu antojānā bahijanā pi 'ssa pamattā va honti, tasmā ra¤¤ā atirekena appamattena bhavitabban" ti vatvā dhammadesanaü paņņhapento āha: @@ @*>/ jāyate khayo, khayā padosā\<*<13>*>/ jāyanti, mā mado\<*<14>*>/ bharatåsabha\<*<15>*>/. || Ja_XVI:306 ||>@ @*>/ atthaü raņņhaü pamādino atho pi gāmino gāmā anāgārā agārino. || Ja_XVI:307 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Bd adds khādanti 3 Bd gaõķutiõķukarukkha. 4 Bd -nikaü. 5 Ck aü¤e maü, Cs a¤¤o maü. 6 Bd -ti. 7 Bd visajjetvā. 8 Bd -na idhāgato si. 9 Bds hataviluppantaü. 10 Bd -ssa. 11 Bd nāma. 12 Ck Bd -do. 13 Cks -de-. 14 Bds pamādo. 15 Ck -sabhaü. 16 Ck pãtā? Bd jiõõā, Bs jānā. >/ #<[page 100]># %<100 XVI. Tiüsanipāta.>% @@ @*>/ phãtaü\<*<2>*>/ janapadaü corā viddhaüsayanti taü\<*<3>*>/. || Ja_XVI:309 ||>@ @*>/. || Ja_XVI:310 ||>@ @*>/ rājānaü cāpi\<*<6>*>/ khattiya ¤ātimittā suhajjā ca na naü\<*<7>*>/ ma¤¤anti khattiyaü\<*<8>*>/, || Ja_XVI:311 ||>@ @*>/ anãkaņņhā rathikā pattikārikā tam evam upajãvantā na naü\<*<7>*>/ ma¤¤anti khattiyaü\<*<10>*>/. || Ja_XVI:312 ||>@ @*>/ sirã jahati dummedhaü jiõõaü va urago tacaü. || Ja_XVI:313 ||>@ @*>/ gāvo sausabhā-m-iva. || Ja_XVI:314 ||>@ @@ Tattha appamādo ti satiyā avippavāso, amatapadan ti amatassa nibbānassa padaü adhigamakāraõaü\<*<13>*>/, maccuno padan ti maraõassa kāraõaü, pamatto hi vipassanaü avaķķhetvā\<*<14>*>/ appaņisandhikabhāvaü pattuü asakkonto punappuna saüsāre jāyati c' eva mãyati ca, tasmā pamādo maccuno padaü nāma, na mãyantãti vipassanaü vaķķhetvā appaņisandhikabhāvaü pattā puna saüsāre anibbattantā na mãyanti nāma, ye pamattā ti mahārāja ye puggalā pamattā te yathāmatā\<*<15>*>/ tath' eva daņņhabbā, tasmā\<*<16>*>/ aniccasādhanatāya tassāpi\<*<17>*>/ hi ahaü dānaü dassāmi sãlaü rakkhissāmi uposathakammaü karissāmi kalyāõa- kammaü karissāmãti ābhogo\<*<18>*>/ vā patthanā\<*<19>*>/ vā pariyuņņhānaü vā n' atthi, appattavi¤¤āõattā\<*<20>*>/ pamattassāpi appamādābhāvā ti, tasmā ubho p' ete ekadivasā va\<*<21>*>/, madā ti mahārāja ārogyayobbanajãvitamadāsaükhātā tividhā madā\<*<22>*>/ pa- mādo nāma jāyati, so pamatto pamādam āpanno pāõātipātādãni pāpakammāni karoti, atha naü rājāno chindāpenti vā hanāpenti vā sabbassa vā pan' assa\<*<23>*>/ haranti, evam assa pamādo\<*<24>*>/ ¤ātidhanajãvitakkhayo jāyati, puna so\<*<25>*>/ dhana- \<-------------------------------------------------------------------------- 1 Bd idaü. 2 Ck pãtaü, Bd pitaü. 3 Bd naü. 4 Ck riyati, Cs jãyati, Bd jiyyasi. 5 Cks -junnaü, Bs -jinnaü. 6 Bd vāpi. 7 Bd taü. 8 Bd mandiyaü. 9 Bds -ro-. 10 Bd mantiyaü. 11 Ck -naü. 12 Bd bhogo pi vaķhanti. 13 Bd -gamana-. 14 Cks vaķķhetvā, Bd avaķhetvā. 15 Bd adds te. 16 Ck Bd kasmā. 17 so Cks Bd matassa pi. 18 Cs a-. 19 Ck pattanā, Cs pattatthanā? Bd paņhanā. 20 Bds aparagata. 21 so Cks; Bd ekasadivasāva. 22 Ck dā, Bd omits madā. 23 so Cks; Bd sabbāsaü vā dhanassa. 24 so all three MSS. for -dā? 25 Cks yo. >/ #<[page 101]># %< 10. Gaõķatindujātaka. (520.) 101>% khayaü vā yasakkhayaü vā patto jãvituü asakkonto jãvitavuttatthāya kāya- duccaritādãni karoti, icc-assa\<*<1>*>/ khayā padosā jāyanti, tena taü vadāmi: mā mado\<*<2>*>/ bharatåsabha raņņhabharaõakajeņņha\<*<3>*>/ Bharatåsabha mā pamajja\<*<4>*>/, mā pamādãti\<*<5>*>/ attho, atthaü raņņhan ti janapadavāsãnaü vuddhiü c' eva\<*<6>*>/ sakala- raņņha¤ ca bahå pamādino\<*<7>*>/ jãnā\<*<8>*>/, tesaü āvibhāvatthāya Khantivādijātaka- Mātaīgajātaka-Sarabhaīgajātaka-Bharujātaka-Cetiyajātakādãni kathetabbāni, gā- mino ti gāmabhojakāpi\<*<9>*>/ te te gāmino\<*<10>*>/ bahupamādadosena jãnā\<*<8>*>/ parihãnā vinaņņhā, anāgārā agārino ti pabbajitāpi pabbajitapaņipattito gihã pi gharā- vāsato c' eva dhanadha¤¤ādãhi ca bahå jãnā\<*<8>*>/ parihãna ti vadati, taü vuccate aghan ti mahārāja bhogaparihāni\<*<11>*>/ nāma taü ra¤¤o dukkhaü vuccati, bhogā- bhāvena hi niddhanassa yaso hāyati, hãnayaso mahantaü kāyikacetasikadukkhaü pāpuõāti, nesa dhammo ti mahārāja esa porāõakarājånaü dhammo na hoti, iddhaü phãtan ti annapānādinā hira¤¤asuvaõõādinā phãtaü pupphitaü, na te puttā\<*<12>*>/ ti mahārāja paveõipālakā\<*<13>*>/ te puttā na bhavissanti, raņņhavāsino hi adhammikara¤¤o esa putto kim amhākaü vaķķhiü\<*<14>*>/ karissati nāssa chattaü dassāmā 'ti chattaü na denti, evam evaü\<*<15>*>/ tesaü paveõipālakā\<*<13>*>/ puttā na honti nāma, parijiõõan\<*<16>*>/ ti paribãnaü rājānaü, cāpãti\<*<17>*>/ sace hi\<*<18>*>/ so rājā hoti atha naü rājānaü samānam pi khattiyan\<*<19>*>/ ti ayaü rājā ti garucittena\<*<20>*>/ mānetabbaü katvā na ma¤¤anti, upajãvantā ti upanissāya jãvantāpi ete ettakā janā garucittena ma¤¤itabbaü na ma¤¤anti. kiükāraõā: adhammika- bhāvena, sirãti yasavibhāvo\<*<21>*>/, tacan\<*<22>*>/ ti yathā urago jiõõaü tacaü jigucchamāno jahati\<*<23>*>/ na puna oloketi evaü tādisaü rājānaü sirã jahati, su- saüvihitakamantan\<*<24>*>/ ti kāyadvārādãhi pāpakammaü akarontaü\<*<25>*>/, abhi- vaķķhantãti abhimukhaü gacchantā\<*<26>*>/ vaķķhanti, sausabhāmivā 'ti sa- usabhā iva, {appamattassa} hi usabhajeņņhako\<*<27>*>/ gogaõo viya bhogā vaķķhanti, upassutin ti janapadacārittasavanāya cārikaü attano sakalaraņņhe janapade ca cara, tatthā 'ti tasmiü raņņhe caranto daņņhabbaü disvā sotabbaü sutvā attano guõāguõaü paccakkhaü katvā tato attano hitapaņipattiü paņijaggissasi\<*<28>*>/. Iti M. ekādasahi gāthāhi rājānaü ovaditvā "gaccha pa- pa¤caü akatvā parigaõha raņņhaü, mā nāsayãti" vatvā sa- kaņņhānam eva gato. Rājāpi tassa vacannaü sutvā saü- vegappatto hutvā\<*<29>*>/ punadivase rajjaü amacce paņicchāpetvā\<*<30>*>/ purohitena saddhiü kālass' eva pācãnadvārena nagarā nikkha- \<-------------------------------------------------------------------------- 1 Bd imassa. 2 Bds pamādo. 3 Cks raņņhaü-. 4 Cks pajja. 5 Bd mā pamādamāpajji. 6 Bd vuddhicceva, Cks vuddhameva. 7 Ck -ne, Bd padāmādino. 8 Bd jiõõā. 9 Bd -bhojanakāpi. 10 Bd gāmāpi. 11 Bds yasabhoga-. 12 Cks vuttā. 13 Cks pameõi- 14 Bd vuddhi. 15 Bd eva. 16 Cks pārijunnan. 17 Bd vāpiti. 18 Bds pi. 19 Bd mantiyan. 20 Bd tigarukacittenasa. 21 Ck siriniyasavibhāvo, Cs siritãyasavibhāvo, Bd sãriti-. 22 Cks tan. 23 Bd hoti. 24 Bd -kamman. 25 Bd -to 26 Cks -taü. 27 Bd sa usabho jeņhako. 28 Bds -pajjissasi. 29 Bd omits hutvā. 30 Bd -detvā. >/ #<[page 102]># %<102 XVI. Tiüsanipāta.>% mitvā yojanamattam gato. Tatth' eko gāmavāsimahallako aņavito kaõņhakasākhā\<*<1>*>/ āharitvā gehadvāraü parikkhipitvā pidahitvā puttadāraü ādāya ara¤¤aü pavisitvā sāyaü rāja- purisesu pakkantesu attano gharaü āgacchanto gehadvāre pāde kaõņakena\<*<2>*>/ viddho ukkuņikaü nisãditvā kaõņakaü\<*<2>*>/ nã- haranto @*>/ yathāham ajja vedemi kaõņakena\<*<2>*>/ samappito ti || Ja_XVI:316 ||>@ imāya gāthāya rājānaü akkosi, taü pan' assa akkosanaü\<*<4>*>/ B-ssānubhāven' eva ahosi, B-ttena adhiggahãto va so akkosãti veditabbo. Tasmiü pana samaye rājā ca purohito ca a¤¤ā- takavesena\<*<5>*>/ ņassa santike va aņņhaüsu. Ath' assa vacanaü sutvā purohito itaraü g. ā.: @*>/ kaõņako\<*<2>*>/ ti. || Ja_XVI:317 ||>@ Tattha maggheyyā\<*<7>*>/ 'ti vijjheyya\<*<8>*>/, i. v. h: yadi tvaü attano avyatta- tāya kaõņakena\<*<2>*>/ viddho ko ettha ra¤¤o doso ti yena rājānaü akkosasi kiü te ra¤¤ā\<*<9>*>/ kaõņako\<*<2>*>/ oloketvā ācikkhitabbo ti. Taü sutvā mahallakko tisso gāthā abhāsi: @*>/ Brahmadattassa yo\<*<11>*>/ 'haü maggo\<*<12>*>/ 'smi brāhmaõa, arakkhitā jānapadā adhammabalinā hatā\<*<13>*>/. || Ja_XVI:318 ||>@ @*>/ bahu adhammiko jano. || Ja_XVI:319 ||>@ @*>/ mānavā nillenakāni kubbanti vane āhatvā\<*<16>*>/ kaõņakan\<*<2>*>/ ti. || Ja_XVI:320 ||>@ Tattha pahotthā\<*<17>*>/ 'ti brāhmaõa yo\<*<18>*>/ kaüsakaõņake magge\<*<19>*>/ patito sannisinno bahå\<*<20>*>/ ettha Brahmadattassa dosā\<*<21>*>/, tvaü ettakaü kālaü ra¤¤o \<-------------------------------------------------------------------------- 1 Bd kaõķakasākhaü. 2 Bd kaõķa-. 3 Bd saramappito. 4 Cks -taü. 5 Bd -neva. 6 Bd yaü tvaü maggeyya. 7 Bd maggeyyā. 8 Ck Bd vijjeyya. 9 Bd -o. 10 so Cs; Ck bhotta, Bd pahettha. 11 Bd so. 12 so Cks for magge? Bd magga. 13 Bd matā. 14 Bd kuņa-, Bs kåņa-. 15 Ck nāna, Cs tāta. 16 Bd āhantā. 17 Bd pahvetthā. 18 Bd so. 19 Cks kaõņakena maggo. 20 Cks -u. 21 Bd -o. >/ #<[page 103]># %< 10. Gaõķatindujātaka. (520.) 103>% dosena mama sakaõņake magge vicaraõabhāvaü na jānāsi\<*<1>*>/, arakkhitā-pe- kaõņakan ti, tattha khādantãti vilumpanti, tuõķiyā\<*<2>*>/ 'ti vadhabandhanādãhi pãëetvā adhammabalisādhakā\<*<3>*>/, kuķķarājassā\<*<4>*>/ 'ti pāpara¤¤o. adhammiko ti paņicchannakammanto, tātā 'ti purohitaü ālapati, mānavā ti manussā\<*<5>*>/, nillenakānãti nilãyanaņņhānāni, vane āhatva\<*<6>*>/ kaõņakan ti kaõņakaü {āharitvā} dvārāni pidahitvā gharaü chaķķetvā puttadāraü ādāya vanaü pavi- sitvā tasmiü vane attano nilãyanaņņhānāni karonti, athavā vane yo kaõņako taü āharitvā gharāni parikkhipanti, iti ra¤¤o dosen' ev' amhi kaõņakena viddho mā evaråpassa ra¤¤o upatthambho hohãti. Taü sutvā rājā purohitaü āmantetvā "ācariya mahallako yuttaü bhaõati, amhākam eva doso, ehi nivattāma, dhammena rajjaü kāressāmā" 'ti āha. Bo. purohitassa sarãre adhi- muccitvā\<*<7>*>/ purato ņhatvā\<*<8>*>/ "parigaõhāma tāva mahārājā" 'ti āha. Te tamhā gāmā a¤¤aü gāmaü gacchantā antarāmagge ekissā mahallikāya saddaü assosuü, sā kir ' ekā daëidditthi dve dhãtaro vayappattā rakkhamānā tāsaü ara¤¤aü gantuü na deti, sayaü ara¤¤ato dāråni c' eva sāka¤ ca āharitvā dhãtaro paņijaggi\<*<9>*>/. Sā taü divasaü ekaü gumbaü āruyha sakaü gaõhantã pavaņņamānā\<*<10>*>/ bhåmiyaü patitvā rājānaü maraõena akkosantã @*>/ appatãtā\<*<12>*>/ kumārikā ti g. ā. || Ja_XVI:321 ||>@ Tattha appatãtā\<*<13>*>/ ti assāmikā, sace hi tā sassāmikā\<*<14>*>/ assu maü po- seyyuü, pāpara¤¤o pana rajje ahaü dukkhaü anubhomi, kadā nu kho esa marissatãti evaü Bodhisattānubhāvena\<*<15>*>/ akkosi. Atha naü purohito paņisedhento @*>/ kumārãnaü bhattāraü pariyesatãti g. ā. || Ja_XVI:322 ||>@ \<-------------------------------------------------------------------------- 1 Bds add tassa hi. 2 Bd ku-. 3 Cks -sāņakā, Bd adhammena balisādhakā. 4 Bd kuņa-, Bs kåņa-. 5 Bd adds pi. 6 Cs āgatva, Bd āgantvā, Ck āhatvā. 7 Bd -mu¤ci-. 8 Bd gaütvā. 9 Bd -ggati. 10 Bd pavatta-. 11 Bd raņhamhi jiyanti. 12 Bd appatikā. 13 Ck Bd appatikā, Cs appatãtikā corr. to appatãkā. 14 Bds tasamsāmikā. 15 Bd -neva. 16 Cs -a. >/ #<[page 104]># %<104 XVI. Tiüsanipāta.>% Taü sutvā mahallikā dve gāthā abhāsi: @*>/, kovid' atthapadā ahaü, arakkhitā jānapadā adhammabalinā hatā. || Ja_XVI:323 ||>@ @*>/ bahu adhammiko jano, dujjãve dubbhare dāre kuto bhattā\<*<3>*>/ kumāriyo ti. || Ja_XVI:324 ||>@ Tattha kovidatthapadā ti ahaü atthapade kāraõapade\<*<4>*>/ kovidā chekā, mā tvaü etaü pāparājānaü pasaüsi, dujjãve ti dujjãve raņņhe\<*<5>*>/ dubbhare dāre jate manussesu\<*<6>*>/ bhãtatasitesu ara¤¤e vasantesu, kuto bhattā kumāriyo ti\<*<7>*>/ kuto kumāriyo bhattāraü labhissantãti attho. Te tassā vacanaü sutvā "yuttaü\<*<8>*>/ kathetãti" parato\<*<9>*>/ gac- chantā ekassa kassakassa saddaü assosuü, tassa kira kassan- tassa Sāliyo\<*<10>*>/ nāma balivaddo phālena pahaņo\<*<11>*>/ sayi, so rājā naü akkosanto @*>/ yathāyaü kapaõo seti hato phālena Sāliyo ti g. ā. || Ja_XVI:325 ||>@ Tattha yathā ti yathā ayaü vedanāmatto\<*<13>*>/ Sāliyabalivaddo seti evaü sayatå 'ti attho. Atha naü purohito paņisedhento @*>/ Jamma Brahmadattassa kujjhasi yo tvaü sapasi\<*<15>*>/ rājānaü aparajjhitvāna attanā ti g. ā. || Ja_XVI:326 ||>@ Tattha adhammenā 'ti akāraõena asabhāvena. Taü sutvā so\<*<16>*>/ tisso gāthā abhāsi: @@ @*>/ bahu adhammiko jano. || Ja_XVI:328 ||>@ \<-------------------------------------------------------------------------- 1 Cs -a. 2 Bd kuņa-, Bs kåņa- 3 Ck hatthā, Bd tatthā. 4 Bd kāraõe. 5 Cs adds raņņhaü. 6 Cs -sse. 7 Cs omits ti. 8 ti ahaü--- yuttaü wanting in Ck. 9 Bds pu-. 10 Ck sālittassayo. 11 Bd mahato. 12 Cks bhato. 13 Bd -nāppatto. 14 Cks tvaü. 15 Ck yapaüsi, Cs pasaüsi, Bd samasi or sapasi? 16 Cks omit so. 17 Bd kuņa- >/ #<[page 105]># %< 10. Gaõķatindujātaka. (520.) 105>% @*>/ apekkhanto hato phālena Sāliyo ti. || Ja_XVI:329 ||>@ Tattha dhammenā 'ti kāraõen' eva na akāraõena akkosatãti sa¤¤aü mā kari, sā nåna puna re pakkā vikāle bhattamāharãti brāhmaõa sā mama bhattahārikā itthi pāto va mama bhattaü pacitvā āharantã adhammabalisādha- kehi Brahmadattassa dāsehi palibuddhā bhavissati, te parivisitvā puna mayhaü bhattaü pakkaü bhavissati, tena kāraõena vikāle bhattaü āhari, ajja vikāle bhattaü āharãti cintetvā chātajjhatto ahaü taü bhattahāriü olokento goõaü aņņhāne patodena vijjhiü, ten' esa pādaü ukkhipitvā\<*<2>*>/ phālena paharanto hato phālena Sāliyo, tasmā esa mayā hato ti sa¤¤aü mā kari, pāpara¤¤o yeva hato nām' esa, mā narass'\<*<3>*>/ avaõõaü bhaõãti. Te parato\<*<4>*>/ gantvā ekasmiü gāme vasiüsu. Punadivase pāto va ekā kåņadhenu godohakaü pādena paharitvā saddhiü khãrena\<*<5>*>/ pavaņņesi\<*<6>*>/, so Brahmadattaü akkosanto @*>/ yathāham ajja pahato khãra¤ ca me pavaņņitan\<*<8>*>/ ti g. ā. || Ja_XVI:330 ||>@ Taü sutvā\<*<9>*>/ @*>/ pasu phāla¤ ca hiüsati kiü tattha Brahmadattassa yaü no garahato\<*<11>*>/ bhavan ti || Ja_XVI:331 ||>@ brāhmaõena gāthāya vuttāya puna\<*<12>*>/ tisso gāthā abhāsi: @@ @*>/ bahu adhammiko jano. || Ja_XVI:333 ||>@ @*>/ yaü pure na duhāmase taü dāni ajja dohāma khãrakāmeh' upaddutā ti. || Ja_XVI:334 ||>@ Tattha caõķā ti pharusā, aņanakagāvãti\<*<15>*>/ palāyanasãlā, khãrakā- mehãti addhammikara¤¤o purisehi bahuü khãraü āharāpentehi upaddutā duhāma, sace hi so dhammena rajjaü kāreyya na no evaråpaü bhayaü āgaccheyyā 'ti. \<-------------------------------------------------------------------------- 1 Cs bhattagāriü, Ck -bhāriü. 2 Bds add tena. 3 Bd Ck tarass. 4 Bd pu-. 5 Cks sakhãrena. 6 Bd -ttesi. 7 Bds hato. 8 Cks pavaņņhi-, Bd pavatti. 9 Bds add purohito. 10 Bd chaķķetvā. 11 so Cks for -te? Bd -hito. 12 Bd punaü so. 13 Bd kuņa-. 14 Cs aņakanāgāvã, Bd akatanā-, Bs akaņanā-. 15 Cs aņanakanāgāvãti, Bds akaņanāti. >/ #<[page 106]># %<106 XVI. Tiüsanipāta.>% Te "yuttaü kathetãti" tamhā gāmā nikkhamitvā mahā- maggaü āruyha nagarābhimukhā gamiüsu. Ekasmi¤ ca gāme balisādhakā\<*<1>*>/ asikosatthāya ekaü taruõaü kabara- vacchaü\<*<2>*>/ māretvā cammaü gaõhiüsu, vacchakamātā dhenu puttasokena tiõaü na khādati pānãyaü\<*<3>*>/ na pivati parideva- mānā āhiõķati. Taü disvā gāmadārakā rājānaü akkosantā @@ Tattha paridhāvatãti paridevamānā dhāvatãti. Tato purohito itaraü gātham āha: @*>/ pabbhameyya\<*<5>*>/ raveyya vā ko n' ãdha aparādh' atthi Brahmadattassa rājino ti. || Ja_XVI:336 ||>@ Tattha pabbhameyya\<*<5>*>/ raveyya vā ti bhameyya vā viraveyya vā, i. v. h.: pasu nāma pasupālassa\<*<4>*>/ rakkhantass' eva dhāvati pi viravati tiõam pi na khādati pānãyam pi na pivati, idha ra¤¤o ko nu aparādho ti. Tato gāmadārakā dve gāthā abhāsiüsu\<*<6>*>/: @@ @*>/ bahu adhammiko jano, kathaü no\<*<8>*>/ asikosatthā khãrapā ha¤¤ate pajā ti. || Ja_XVI:338 ||>@ Tattha mahābrahme ti mahābrāhmaõa, rājino ti ra¤¤o, kathaü no ti kathaü nu kena nāma kāraõena, khãrapā ha¤¤ate pajā ti pāparājassa sevakehi khãrapako vacchako ha¤¤ati, idān' eva sā dhenu puttasokena paridevati, so pi rājā ayaü dhenu viya parãdevatå 'ti rājānaü akkosiüsu yeva. Te\<*<9>*>/ "kāraõaü vadathā" 'ti vatvā pakkamiüsu. Ath' antarāmagge ekissā sukkhapokkharaniyā kākā\<*<10>*>/ tuõķehi vij- jhitvā maõķåke\<*<11>*>/ khādanti. Boņesu taü ņhānaü sampattesu attano ānubhāvena maõķukena \<-------------------------------------------------------------------------- 1 Cks baliüsādhako. 2 Bd -akaü. 3 Cks pāni-, Bd pāõi-. 4 Bd -phā-. 5 Bd sambha-. 6 Ck abhāsuü. 7 Bd kuņa-. 8 Bd nu. 9 Bds add sādhu vo. 10 Cks kāka. 11 Cks Bd -uke. >/ #<[page 107]># %< 10. Gaõķatindujātaka. (520.) 107>% @*>/ ara¤¤ajo ti || Ja_XVI:339 ||>@ rājānaü akkosāpesi. Tattha gāmakehãti\<*<1>*>/ gāmavāsãhi. Taü sutvā purohito maõķukena\<*<2>*>/ saddhiü sallapanto: @*>/ dhaükā ti g. ā. || Ja_XVI:340 ||>@ Tattha jãvan ti jãvantaü, adeyyun\<*<4>*>/ ti khādeyyuü\<*<5>*>/, dhaükā kākā. Ettāvatā rājā adhammiko nāma na hoti, kiü sakkā ara¤¤aü pavisitvā ra¤¤ā taü rakkhantena caritun ti. Taü sutvā maõķuko dve gāthā abhāsi: @*>/ paramappavādiü\<*<7>*>/. || Ja_XVI:341 ||>@ @@ Tattha brahmacārãti purohitaü garahantaü\<*<8>*>/ āha, khattiyassā 'ti evaråpassa pāpara¤¤o, vilumpamānāyā\<*<9>*>/ ti viluppamānāya\<*<10>*>/, ayam eva vā pāņho, puthuppajāyā 'ti vipulāya pajāya vināsiyamānāya, påjesãti pasaüsi\<*<11>*>/ surajjakan ti chandādivasena agantvā\<*<12>*>/ dasa rājadhamme akopentena\<*<13>*>/ rakkhiyamānaü sace idaü surajjaü\<*<14>*>/ bhaveyya, phãtan ti devesu\<*<15>*>/ sammā dhāraü\<*<16>*>/ anuppavacchantesu\<*<17>*>/ sampannasassaü\<*<18>*>/, na mādisan ti\<*<19>*>/ evaü sante mādisaü jãvamānaü yeva kākā na khādeyyuü, evaü chasu ņhānesu akkosanaü Bodhisattānubhāvena ahosi. \<-------------------------------------------------------------------------- 1 Bds -mi-. 2 Bd -ehi. 3 Cks adheyya, Bd adeyyuü. 4 Ck adheyyun. 5 Cks -dhe-. 6 Cks Bd rājaü. 7 Bd -daü. 8 Bds -to. 9 Bd viluppa-. 10 Cks vilumpa-. 11 Ck -sayaü, Cs -sayiü. 12 Bd āg-. 13 Bd adds ra¤¤ā. 14 Bd -akaü. 15 Cks deve. 16 Cks samma-. 17 Bd -va-. 18 Bd -ssãsaü. 19 Ck khādiyan, Cs khādisan. >/ #<[page 108]># %<108 XVI. Tiüsanipāta>% Tam sutvā rājā ca purohito ca ara¤¤e vāsitiracchāna- maõķukaü\<*<1>*>/ upādāya sabbe amhe yeva akkosantãti. Tato va nagaraü gantvā dhammena rajjaü kāretvā M-assa ovāde ņhitā dānādãni pu¤¤āni kariüsu. S. Kosalara¤¤o i. d. ā. "mahārāja ra¤¤ā nāma agatigamanaü pahāya dhammena rajjaü kāretabban" ti vatvā j. s.: "Tadā gaõķa- tindukadevatā\<*<2>*>/ aham evā" 'ti. Gaõķatindukajātakaü\<*<3>*>/. Tiü- sanipātavaõõanā niņņhitā\<*<4>*>/. \<-------------------------------------------------------------------------- 1 Cks vāsaü-. 2 Bd gaõķutiõķuka-. 3 Bd gaõķutiõķukajātakaü niņhitaü. 4 Bd omits tiüsa--tā. >/ #<[page 109]># %< 109>% XVII. CATTâLäSANIPâTA. $<1. Tesakuõajātaka.>$ (cfr. Senart, Mahāvastu I p.282) Vessantarantaü pucchāmãti. Idaü S. J. Kosalara¤¤o ovādavasena\<*<1>*>/ kathesi. Taü hi rājānaü dhammasavanatthāya āgataü S. āmantetvā "mahārāja ra¤¤ā nāma dhammena rajjaü kāretabbaü, yasmiü hi samaye rājāno adhammikā honti rājayuttāpi tasmiü\<*<2>*>/ samaye adhammikā hontãti" Catukkanipāte āgatayuttanayena\<*<3>*>/ ovaditvā agati- gamane ca agamane ca ādãnava¤ ca ānisaüsa¤ ca kathetvā supina- kåpamā\<*<4>*>/ ti ādinā nayena kāmesu ādãnavaü vitthāretvā\<*<5>*>/ "mahā- rāja imesaü\<*<6>*>/ Maccunā saügaro\<*<7>*>/ n' atthi la¤caggāho na vijjati yuddhaü n' atthi jayo n' atthi, sabbe maccuparāyanā, tesaü paralokaü gacchantānaü ņhapetvā attanā katakalyāõakammaü\<*<8>*>/ a¤¤ā\<*<9>*>/ patiņņhā nāma n' atthi, evaü ittarapaccupaņņhānaü avassaü pahātabbaü, yasaü nissāya pamādaü kātuü na vaņņati\<*<10>*>/, appamat- tena\<*<11>*>/ hutvā dhammena rajjaü kāretuü vaņņati\<*<10>*>/, porāõakarājāno\<*<12>*>/ anuppanne pi Buddhe paõķitānaü ovade ņhatvā dhammena r. kāretvā devanagaraü pårayamānā gamiüså" 'ti vatvā tena yācito a. ā.: A. B. Br-o r. k-o aputtako ahosi, patthento puttaü vā dhãtaraü vā na labhi\<*<13>*>/. So ekadivasaü mahantena parivārena uyyānaü gantvā divasabhāgaü uyyāne kãëitvā maīgalasāla- \<-------------------------------------------------------------------------- 1 Bd adds ārabbha. 2 Bd adds hi. 3 Ck -suttanayena, Bd -vuttanayeneva. 4 Ck -ku-, Bd -kupamā kāmā. 5 Bd vivaretvā. 6 Bd -sa¤hi. 7 Bd saüka-. 8 Bd kataü-. 9 Cks aü¤aü. 10 Cks vaņņatãti. 11 Bd appamattena. 12 Ck pārānakā. 13 Bd -ati. >/ #<[page 110]># %<110 XVII. Cattālãsanipāta.>% rukkhamåle sayanaü attharāpetvā\<*<1>*>/ thokaü niddāyitvā pabuddho sālarukkhaü olokento\<*<2>*>/ tattha sakuõakulāvakaü passi, saha dassanen' ev' assa sineho\<*<3>*>/ uppajji, so ekaü purisaü pakkosā- petvā "imaü rukkhaü abhiråhitvā\<*<4>*>/ etasmiü\<*<5>*>/ kulāvake kassaci atthitaü vā natthitaü vā jānāhãti" āha. So abhiråhitvā\<*<4>*>/ tattha tãõi aõķakāni disvā ra¤¤o ārocesi. "Tena hi etesaü\<*<6>*>/ upari nāsāvātaü\<*<7>*>/ mā vissajjesãti" vatvā caügoņake\<*<8>*>/ kappāsapicuü attharitvā "tatth' etāni\<*<9>*>/ aõķakāni ņhapetvā sanikaü otarā\<*<10>*>/" 'ti otarāpetvā caügoņakaü\<*<11>*>/ hatthena gahetvā "katarasakuõaõķa- kāni\<*<12>*>/ nām' etānãti" amacce pucchi. Te "mayaü na jānāma, nesādā jānissantãti" vadiüsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā "mahārāja\<*<13>*>/, ekaü ulåkaõķaü\<*<14>*>/, ekaü sāli- kāya aõķaü, ekaü sukaõķan\<*<15>*>/" ti kathayiüsu. "Kiü pana ekasmiü kulāvake tiõõaü sakuõikānaü aõķāni hontãti". "âma deva paripanthe asati sunikkhittāni na nassantãti". Rājā tussitvā "ime mama puttā bhavissantãti" tāni tãõi aõķāni tayo amacce paņicchāpetvā\<*<16>*>/ "ime mayhaü puttā bhavissanti, tumhe sādhukaü paņijaggitvā aõķakosato nikkhantakāle mama āroceyyāthā" 'ti āha. Te\<*<17>*>/ sādhukaü rakkhiüsu. Paņhamaü\<*<18>*>/ ulåkaõķaü bhijji, amacco ekaü nesādaü pakkosāpetvā "itthi- bhāvaü vā purisabhāvaü vā jānāhãti" vatvā tena {vãmaüsitvā} "puriso" ti vutte rājānaü upasaükamitvā "putto te deva jāto" ti āha. Rājā tuņņho tassa bahuü\<*<19>*>/ dhanaü datvā "putta- kaü\<*<20>*>/ sādhukaü paņijagga, Vessantaro ti c' assa nāmaü karohãti" vatvā uyyojesi. So tathā akāsi. Tato katipāhacca- yena sālikāya aõķaü bhijji, so pi amacco taü nesādena vã- maüsāpetvā "itthãti" sutvā ra¤¤o santikaü gantvā "dhãtā deva jātā" ti āha. Rājā tuņņho tassāpi dhanaü\<*<21>*>/ datvā \<-------------------------------------------------------------------------- 1 Bd attharitvā. 2 Bd -etvā. 3 Cks sneho. 4 Bd -ruyhitvā. 5 Bd ekasmiü. 6 Bd tesaü. 7 Bd nāsa-. 8 Bd caīkotake. 9 Bd eva. 10 Bd -āhi. 11 Bd caīkoņakaü 12 Cks -kā. 13 Bd adds tesu. 14 Bd -kāõķaü. 15 Bd suvakāõķan. 16 Bd -detvā. 17 Bd adds tāni. 18 Bd tesu pa-. 19 Cs Bd -u. 20 Bd adds me. 21 Bds bahudha-. >/ #<[page 111]># %< 1. Tesakuõajātaka. (521.) 111>% "dhãtaraü me sādhukaü paņijagga, Kuõķalinãti c' assā nāmaü karohãti" vatvā uyyojesi. So\<*<1>*>/ tathā akāsi. Puna katipāhaccayena sukaõķaü\<*<2>*>/ bhijji, so pi amacco taü ne- sādena vãmaüsāpetvā "puriso" ti vutte ra¤¤o santikaü gantvā "putto te deva jāto" ti āha. Rājā tuņņho dhanaü\<*<3>*>/ datvā "puttassa me mahantena parivārena maügalaü katvā Jam- buko ti\<*<4>*>/ nāma karohãti" vatvā uyyojesi. So\<*<1>*>/ tathā akāsi. Te tayo pi sakuõā tiõõaü amaccānaü gehesu rājakumāra- parihārena vaķķhanti. Rājā "mama putto, mama dhãtā" ti voharati. Atha\<*<5>*>/ amaccā a¤¤ama¤¤aü avahasanti\<*<6>*>/: "passatha ra¤¤o kiriyaü, tiracchānagate\<*<1>*>/ `putto dhãtā me' ti vadanto vicaratãti" Rājā cintesi: "ime amaccā etesaü pamāõaü\<*<7>*>/ pa¤¤āsampadaü na jānanti, pākaņaü nesaü karissāmãti". Ath' ekaü amaccaü Vessantarassa santikaü pesesi: "tumhe\<*<8>*>/ pitā pa¤haü pucchitukāmo, kadā kira āgantvā pucchatãti\<*<9>*>/". Amacco āgantvā\<*<13>*>/ Vessantaraü vanditvā taü sāsanaü ārocesi. Vessantaro attano paņijaggakaü\<*<11>*>/ amaccaü pakkhositvā\<*<12>*>/ "mayhaü kira pitā maü\<*<13>*>/ pa¤haü pucchitukāmo, tassa idhā- gatassa sakkāro\<*<14>*>/ kātuü vaņņatãti\<*<15>*>/", "kadā āgacchatãti\<*<16>*>/" pucchi. Amacco "ito sattame divase āgacchatå" 'ti āha. Taü sutvā Vessantaro "pitā me ito sattame divase āgacchatå" ti vatvā uyyojesi. So gantvā\<*<17>*>/ ra¤¤o ārocesi\<*<18>*>/. Rājā sattame divase nagare bheriü carāpetvā puttassa vasananivesanaü\<*<19>*>/ agamāsi. Vessantaro ra¤¤o mahantaü sakkāraü kāresi, antamaso dāsa- kammakarādãnam\<*<20>*>/ pi sakkāraü kārāpesi\<*<21>*>/. Rājā Vessantarasa- kuõassa gehe bhu¤jitvā mahantaü yasaü anubhavitvā sakani- vesanaü āgantvā rājaügane mahāmaõķapaü kāretvā\<*<22>*>/ nagare bheri¤ carāpetvā alaükatamaõķape mahājanaparivāro nisãditvā \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Bd suvāõķaü. 3 Bd bahudha-. 4 Bd adds cassa. 5 Bd athassa. 6 Cks abbhasanti. 7 Bd mama puttānaü in the place of pamāõaü. 8 Bd -hākaü. 9 Bd -tåti. 10 Bd gantvā. 11 Bd -naü. 12 Bd pakkosāpetvā. 13 Bd omits maü 14 Bds -raü. 15 Cks vaņņati. 16 Bd rājā āgacchatåti. 17 Bd āg-. 18 Bds ācikkhi. 19 Bds omit vasana. 20 Bds -kārānaü. 21 Bd kāresi. 22 Bd kārāpetvā. >/ #<[page 112]># %<112 XVII.Cattālãsanipāta.>% "Vessantaraü ānetå" 'ti amaccassa santikaü pesesi. Amacco Vessantaraü suvaõõapãņhe nisãdāpetvā ānesi. Sakuõo pitu aüke nisãditvā pitarā saha kãëitvā gantvā\<*<1>*>/ tatth' eva pãņhe nisãdi. Atha naü rājā mahājanamajjhe rājadhammaü puc- chanto paņhamaü gātham āha: @*>/, sakuõa\<*<3>*>/ bhaddam atthu te, rajjaü kāretukāmena kiü su kiccaü kataü varan ti. || Ja_XVII:1 ||>@ Tattha sakuõā 'ti taü ālapati, kiüså 'ti katarakiccaü, kataü varan ti uttamaü hoti, kathehi me tāta sakalaü rājadhammaü ti evaü kira naü\<*<4>*>/ so pucchi. Taü sutvā Vessantaro pa¤haü akathetvā va rājānaü tāva pamādena codento dutiyaü gātham āha: @*>/ tāto Kaüso Bārāõasiggaho pamatto appamattaü maü pitā puttaü acodayãti. || Ja_XVII:2 ||>@ Tattha tāto 'ti pitā, Kaüso ti idaü tassa nāmaü, Bārāõasiggaho ti catåhi saügahavatthåhi Bārāõasiü gahetvā vattanto, pamatto ti evaråpānaü paõķitānaü santike vasanto pa¤hassa apucchanena pamatto, appamattan ti sãlādiguõayogena maü appamattaü, pitā ti posakapitā, acodayãti amaccehi tiracchānagate putte katvā voharatãti avahasiyamāno pamādaü āpajjitvā cirassaü ajja codesi pa¤haü pucchãti vadati. Imāya gāthāya codetvā "mahārāja ra¤¤ā nāma tãsu\<*<6>*>/ dhammesu ņhatvā dhammena rajjaü kāretabban" ti vatvā rājadhammaü kathento āha: @*>/ nivāraye, tato kiccāni kāreyya, taü vataü\<*<8>*>/ āhu khattiya. || Ja_XVII:3 ||>@ @*>/. || Ja_XVII:4 ||>@ @*>/ sabbe bhogā vinassanti, ra¤¤o taü vuccate aghaü. || Ja_XVII:5 ||>@ @*>/ pose ram' āhaü\<*<12>*>/ anusuyyake. || Ja_XVII:6 ||>@ \<-------------------------------------------------------------------------- 1 Bd omits ga-. 2 Cks -ma. 3 Cks -õaü. 4 Bd taü. 5 Bd me. 6 Ck nāmātisu. 7 Ck haüsaü, Cs hasaü. 8 Bds vattaü. 9 Cs Bd puna. 10 Bd -vaķķhana. 11 Bd uņhāne-. 12 Ck ramahaü, Bd ramāmahaü. >/ #<[page 113]># %< 1. Tesakuõajātaka. (521.) 113>% @@ @*>/ suhadayo sabbesaü rakkhito bhava, alakkhiü\<*<2>*>/ nuda mahārāja lakkhã\<*<3>*>/ bhava nivesanaü. || Ja_XVII:8 ||>@ @*>/ mahaggato amittānaü Kāsipati målaü agga¤ ca chindati. || Ja_XVII:9 ||>@ @*>/ na-ppamajjati sa kalyāõe dhitiü katvā uņņhāne kurute mano. || Ja_XVII:10 ||>@ @@ @*>/ kiccesu, nālaso vindate sukhaü. || Ja_XVII:12 ||>@ @*>/ anusāsanã alaü mitte sukhāpetuü amittānaü dukkhāya cā\<*<8>*>/ 'ti. || Ja_XVII:13 ||>@ Tattha paņhameneva vitathan ti tāta rājā nāma ādito va musāvādaü nivāraye, musāvādino hi ra¤¤o raņņhaü nirojaü hoti, paņhaviyā ojā\<*<9>*>/ kamma- karaõaņņhānato sattaratanamattaü heņņhā bhassati\<*<10>*>/, tato āhāre\<*<11>*>/ telamadhu- phāõitādisu vā osadhesu\<*<12>*>/ ojā\<*<9>*>/ na hoti, nirojāhārabhojino\<*<13>*>/ manussā bavhā- bādhā\<*<14>*>/ honti, raņņhe thalajalapathesu āyo n' uppajjati, tasmiü anuppajjante rājāno duggatā honti, te sevake saügaõhituü na sakkonti, asaügahãtā rājānaü garucittena olokenti, evaü tāta musāvādo nām' esa nirojo, so jãvitahetu pi na\<*<15>*>/ kātabbo, saccaü pana sādhutaraü\<*<16>*>/ rasānan ti tad eva pariggahetabbaü, api ca musāvādo nāma guõaparidhaüsako vipattipariyosāno dutiyakacittavāre avãciparāyanaü karoti, imasmiü pan' atthe `dhammo have hato hantãti Cetiya- jātakaü kathetabbaü, kodhan ti tāta rājā nāma paņhamam eva kujjhanalakkha- õaü kodham pi nivāreyya, tāta a¤¤esaü hi kodho khippaü matthakaü na pāpuõāti rājånaü\<*<17>*>/ pāpuõāti, rājāno nāma |vācāvudhā kujjhitvā olokitamatte- nāpi paresaü vināsenti, tasmā ra¤¤ā a¤¤ehi manussehi atirekataraü nikkodhena bhavitabbaü khantimettānuddayasampannena attano piyaputtaü viya lokaü volokentena, tāta atikodhano hi rājā uppannaü yasaü rakkhitum na sakkoti, imassa pan' atthassa dãpanatthaü Khantivādijātaka-Culladhammapālajātakāni kathetabbāni. Culladhammapālajātakasmiü hi Mahāpatāpano\<*<18>*>/ rājā puttaü \<-------------------------------------------------------------------------- 1 Bd sabbe. 2 Cks -ã, Bd -i. 3 Bd -i, Bs -khyā. 4 Bd ca. 5 Cs -no. 6 Bds sa. 7 Bd va. 8 Cks vā. 9 Cks ojo. 10 so Cs; Ck hassati, Bd bhavissati. 11 Cs -ro, Bds -re vā. 12 Bd adds vā. 13 Bd -janā. 14 Cs bahmā, Bd bahvā. 15 Bd na so j. pi musāvādo. 16 Ck sādhurasa, Cs sādurasaü. 17 Bd rājānaü. 18 Bd mahātāpano, Jāt. III 178|19 mahāpatāpo. >/ #<[page 114]># %<114 XVII. Cattālãsanipāta.>% ghātetvā\<*<1>*>/ puttasokena hadaye\<*<2>*>/ phalite matāya deviyā sayaü pi deviü anuso- canto hadayaphālanen' eva\<*<3>*>/ mari, atha ne tayo pi ekāaëāhanen' eva\<*<4>*>/ jhāpesuü, tasmā ra¤¤ā paņhamam eva musāvādaü vajjetvā dutiyaü kodho vajjetabbo, hāsan\<*<5>*>/ ti hassaü\<*<6>*>/, ayam eva vā pātho, tesu tesu kiccesu ubbillāvitacittatāya\<*<7>*>/ keëisãlataü parihāsaü nivāreyya, tāta ra¤¤ā nāma keëisãlena na\<*<8>*>/ bhavitabbaü, aparapattiyena\<*<9>*>/ hutvā sabbakiccāni\<*<10>*>/ attapaccakkhen' eva kātabbāni, ubbilā- vitacitto\<*<11>*>/ hi rājā atuletvā kammāni karonto laddhaü yasaü vināseti, imasmiü pan' atthe Sarabhaīgajātake purohitassa vacanaü gahetvā ra¤¤o\<*<12>*>/ kisavacche aparajjhitvā saha raņņhena ucchijjitvā\<*<13>*>/ Kukkulaniraye nibbattabhāvo\<*<14>*>/ Mā- taīgajātake Mejjhara¤¤o brāhmaõānaü kathaü gahetvā Mātaīgatāpase aparaj- jhitvā saha\<*<15>*>/ raņņhena ucchijjitvā\<*<13>*>/ niraye nibbattabhāvo\<*<14>*>/ Ghatajātake dasa- bhātikarājadārakānaü lobhamåëhānam\<*<16>*>/ Kaõhadãpāyane aparajjhitvā Vāsudeva- kulassa nāsitabhāvo ca kathetabbo, tato kiccāni kāreyyā\<*<17>*>/ 'ti evaü tāta paņhamaü musāvādaü dutiyaü kodhaü tatiyaü adhammahāsaü vajjetvā tato pacchā rājā raņņhavāsinaü katabbakiccāni kāreyya\<*<17>*>/, taü vataü\<*<18>*>/ āhu khattiyā 'ti khattiya mahārāja yaü mayā vuttaü etaü ra¤¤o vatasamādānan ti porāõakapaõķitā kathayiüsu, na taü kayirā ti yaü tayā rāgādivasena pacchātāpakaraü kammaü kataü hoti tato pubbe kataü tato\<*<19>*>/ puna tādisaü kammaü na kayirā\<*<20>*>/ mā kareyyāsi\<*<21>*>/ tātā 'ti vuccate ti taü ra¤¤o aghan ti vuccati, evaü porāõakapaõķitā kathayiüså 'ti, siri cā 'ti\<*<22>*>/ Vessantara- sakuõe\<*<23>*>/ pubbe Bārāõasiyaü pavattitaü kāraõaü āharitvā dassento āha, tattha abravun ti Suciparivāraseņņhinā pucchitā kathayiüsu, uņņhānaviriye\<*<24>*>/ ti yo poso uņņhāne ca viriye ca patiņņhito na ca paresaü sampattiü disvā usuyyati\<*<25>*>/ tasmiü ahaü abhiramāmãti\<*<26>*>/ evaü\<*<27>*>/ tāta Siri kathesi, usuyyake\<*<28>*>/ ti Alakkhi pana tāta pucchitā ahaü parasampattiusuyyake duccite\<*<29>*>/ kalyānakammadussake, yo\<*<30>*>/ kalyāõakammaü dussento\<*<31>*>/ appiyāyanto aņņiyanto\<*<32>*>/ na karoti tasmiü abhiramāmãti āha, evaü sā kālakaõõã mahārāja ramati paņiråpadesavāsādino kusalacakkassa bha¤janã, suhadayo ti sundaracitto hitacittako, nudā\<*<33>*>/ 'ti nãhara\<*<34>*>/, nivesanan ti lakkhyā\<*<35>*>/ pana\<*<36>*>/ nivesanaü bhava patiņņhā hohi. salakkhã dhitisampanno ti mahārāja Kāsipati so puriso pa¤¤āya c' eva viriyena ca sampanno, mahaggato ti\<*<37>*>/ mahajjhāsayo, corānaü paccayabhåte gaõhanto amittānam målaü\<*<38>*>/ core gaõhanto amittānaü\<*<39>*>/ aggaü chindatãti vadati, \<-------------------------------------------------------------------------- 1 Bd ghāņe-. 2 Ck -ya, Cs -yaü. 3 Bd hadayena phaliteneva. 4 Bd ekālāhāne. 5 Bd ha-. 6 Bd hā-. 7 Bd uppilāya cittakāya. 8 Cks keëisãlaü nāma. 9 Cks -patta-. 10 Bd sabbāni-. 11 Bd uppilāpita-. 12 Bds daõķakira¤¤o. 13 Cks ucchinditvā. 14 Bds add ca. 15 Bd saka. 16 Bds moha muëhānaü vacanaü gahetvā. 17 Bd ka-. 18 Bd vattaü. 19 so Bd; Cks kataro in the place of kataü tato. 20 Cks -ra. 21 Ck -rati, Cs -rāti. 22 Bd adds idaü, Bs imaü. 23 Bd -õo. 24 Bds -ne-. 25 Bd ussuyati. 26 Bd adds āha. 27 Bds add tāva. 28 Bd ussuya-. 29 Bds duhadaye. 30 Cks so. 31 Cs Bd dussanto. 32 Ck aņņhi-, Bd aņi-. 33 Ck nudhā. 34 Cks add ti. 35 Ck -a, Cs lakhyā, Bd lakkhā. 36 Bd õanaü. 37 Cks omit ti. 38 Cks -le. 39 so Bd; Cks omit amittānaü. >/ #<[page 115]># %< 1. Tesakuõajātaka. (521.) 115>% Sakko ti Indo, bhåtapatãti rājānaü ālapati, uņņhāne ti uņņhānaviriye na- ppamajjati\<*<1>*>/ sabbakiccāni karoti, sa\<*<2>*>/ kalyāne ti so devarājā uņņhānaviriye manaü karonto pāpakammaü akatvā kalyāõe pu¤¤akammasmim ¤eva dhitiü katvā appamatto uņņhāne manaü karoti, tassa pana kalyāõakamme viriyakaraõa bhāvadassanatthaü\<*<3>*>/ dvãsu devalokesu devatāhi saddhiü Kaviņņhārāmaü\<*<4>*>/ āgantvā pa¤haü pucchitvā dhammassa sutabhāvo Mahākaõhajātake attano ānu- bhāvena janaü tāsetvā osakkantassa pavattitabhāvo ti evam ādãni vatthåni kathetabbānãti, gandhabbā ti cātummahārājikānaü heņņhā catuyonikadevā catuyonikattā yeva kir' ete\<*<5>*>/ gandhabbā nāma jātā, pitaro ti brahmagaõadevā\<*<6>*>/ ti uppattivasena\<*<7>*>/ chakāmāvacarā\<*<8>*>/, tādino ti tathāvidhassa kusalābhiratassa\<*<9>*>/ ra¤¤o\<*<10>*>/ te sejãvā honti samānajãvikā upajãvitabbā, tādisā hi rājāno dānādãni pu¤¤āni karonto\<*<11>*>/ devatānaü pattiü denti, tā\<*<12>*>/ taü pattiü\<*<13>*>/ anumoditvā sampaņicchitvā dibbayasena vaķķhanti, anutiņņhantãti, tādissa\<*<14>*>/ ra¤¤o viriyaü karontassa appamādaü āpajjantassa devatā anutiņņhanti anugacchanti\<*<15>*>/ dhammika- rakkhaü saüvidahanti, so ti so tvaü, vāyamassu cā\<*<16>*>/ 'ti tāni raņņha- kiccāni karonto tulanavasena tãraõavasena paccakkhakammavasena\<*<17>*>/ tesu\<*<18>*>/ kic- cesu viriyaü karassu, tattheva te vattapadā ti tāta yaü maü tvaü\<*<19>*>/ kiü su\<*<20>*>/ kiccaü kataü varan ti pucchi tattha vata\<*<21>*>/ pa¤he ye\<*<22>*>/ ete mayā paņha- men' eva vitathan ti ādayo vuttā ete vattapadā vattakoņņhāsā ettha vattassu, esā ti yā te mayā kathitā esā vata\<*<23>*>/ anusāsanã, alan ti evaü vattamāno hi rājā attano mitte sukhāpetuü amittāna¤ ca dukkhāya alaü pariyatto\<*<24>*>/ samatto\<*<24>*>/ ti. Evaü Vessantarasakuõena ekāya\<*<25>*>/ gāthāya ra¤¤o pa- mādaü codetvā ekādasahi gāthāhi dhamme kathite Buddha- lãëhāya pa¤ho kathito ti. Mahājano acchariyabbhutacittajāto sādhukārasatāni pavattesi. Rājā somanassappatto amacce āmantetvā "bho\<*<26>*>/ amaccā mama puttena Vessantarena evaü kathentena kena\<*<27>*>/ kattabbakiccaü" ti\<*<28>*>/ "mahāsenaguttena\<*<29>*>/ devā" ti "tena hi 'ssa mahāsenaguttaņņhānaü\<*<29>*>/ dammãti" Vessantaraü ņhānantare ņhapesi. So\<*<30>*>/ tato paņņhāya mahāsenaguttaņņhāne\<*<29>*>/ ņhito pitu kammaü akāsãti. Vessantarapa¤ho niņņhito. \<-------------------------------------------------------------------------- 1 Bd -tãti. 2 Cks omit sa. 3 Bd adds sarabhaīgajātake. 4 Bd kapiņhā-. 5 Bd kira te. 6 Ck brā-, Bd brahmāno devā, Bs brāhmagaõā-. 7 Bd upattidevavasena. 8 Bd adds deva. 9 Bd kusalavasenābhiratassa. 10 Bd adds tādisassa ra¤¤o viriyaü karontassa ra¤¤o. 11 so all three MSS. 12 Bd te. 13 Cks pavattiü. 14 Bd tādisassa. 15 Cks gacchanti. 16 Cks vā. 17 Ck paccakkhayadhammavasena, Cs paccakkayadh-. 18 Bds repeat tesu. 19 Bd omits tvaü. 20 Bd ki su, Ck omits kiü su. 21 Bds tava. 22 Bd yeva. 23 Bd vatava. 24 so Bd for samattho? Cks -anto. 25 Bd ettakāya. 26 Bd bhonto. 27 Bd kiü. 28 Cks omit mahāsenaguttena devā ti tena hissa. 29 Bd -senaīgutta-. 30 Cks omit so. >/ #<[page 116]># %<116 XVII. Cattālãsanipāta.>% Puna rājā katipāhaccayena purimanayen' eva Kuõķaliniyā santikaü dåtaü pāhetvā\<*<1>*>/ sattame divase tattha gantvā paccā- gantvā tath' eva\<*<2>*>/ maõķapamajjhe nisãditvā Kuõķaliniü ānā- petvā\<*<3>*>/ suvaõõapãņhe nisinnaü rājadhammaü pucchanto @@ Tattha sakkhãti mayā puņņhaü pa¤haü kathetuü sakkhissasãti pucchati\<*<4>*>/, Kuõķalinãti saliīgato\<*<5>*>/ āgatanāmenālapati, tassā kira dvãsu kaõõapiņņhesu kuõķalisaõņhānā\<*<6>*>/ dve lekhā ahesuü, tena tassā\<*<7>*>/ Kuõķalinãti nāmaü kāresi, ma¤¤asãti jānissasi mayā puņņhapa¤hassa atthan ti, khattiyabandhunãti khattiyassa mahāsenaguttassa\<*<8>*>/ bhaginãbhāvena nam evaü ālapati, kasmā pan' esa Vessantarasakuõaü evaü apucchitvā imam eva pucchatãti itthibhāvena, itthiyo hi\<*<9>*>/ parittapa¤¤ā, tasmā sace sakkoti pucchissāmi no ce na pucchissā- mãti\<*<10>*>/ vãmaüsanavasena evaü pucchitvā taü ¤eva pa¤haü pucchi. Sā evaü ra¤¤ā rājadhamme pucchite "tāta maü `itthikā nāma kiü kathessatãti 'vãmaüsasi\<*<11>*>/ ma¤¤e, sakalan te rāja- dhammaü dvãsu yeva padesu pakkhipitvā kathessāmãti" vatvā\<*<12>*>/ āha: @*>/ sabbaü patiņņhitaü aladhassa ca yo lābho laddhassa anurakkhanā\<*<14>*>/. || Ja_XVII:15 ||>@ @@ @*>/ siyā såto\<*<16>*>/ va rathaü saügaõhe so te {kiccāni} kāraye. || Ja_XVII:17 ||>@ @*>/ sayaü cittaü avekkhiya nidhi¤ ca iõadāna¤ ca na kare parapattiyā\<*<18>*>/. || Ja_XVII:18 ||>@ @*>/ ja¤¤ā, sayaü ja¤¤ā katākataü, niggaõhe niggahārahaü, paggaõhe paggahārahaü. || Ja_XVII:19 ||>@ \<-------------------------------------------------------------------------- 1 Bd pesetvā. 2 Bd tattheva. 3 Bds āharāpe-. 4 Bd pucchi. 5 Bds tassāliīgato. 6 Cks -naü 7 Bd tenassā. 8 Bd -senaīgutta-. 9 Cks pi. 10 Cks -mi. 11 Cks vimaüsati. 12 Cks omit vatvā. 13 Bds yattha. 14 Bd -õā. 15 Cks vane. 16 all three MSS. su-. 17 Cs -antajano? Ck Bd -atthajano. 18 so all three MSS. 19 Bds āyaüvayaü, Cks ayavayaü. >/ #<[page 117]># %< 1. Tesakuõajātaka (521.) 117>% @*>/ anusāsa rathesabha, mā te adhammikā yuttā dhanaü raņņha¤ ca nāsayuü. || Ja_XVII:20 ||>@ @@ @*>/ mu¤ca\<*<3>*>/ subāëham adhikodhitaü, kodhasā hi bahå pi tā kulā akulataü\<*<4>*>/ gatā. || Ja_XVII:22 ||>@ @*>/. || Ja_XVII:23 ||>@ @@ @*>/ anusāsanã, dakkh' assu dāni pu¤¤akaro asoõķo avināsako, sãlav' assu\<*<7>*>/ mahārāja, dussãlo vinipātako\<*<8>*>/ ti. || Ja_XVII:25 ||>@ Tattha padakānãti kāraõapadāni, yeså\<*<9>*>/ 'ti yesu dvãsu padesu sabbaü atthaü jātaü\<*<10>*>/ hitasukhaü\<*<11>*>/ patiņņhitaü, aladdhassā 'ti yo pubbe aladdhassa lābhassa lābho yā ca\<*<12>*>/ laddhassa anurakkhanā, tāta anuppannassa hi lābhassa uppādanaü nāma na\<*<13>*>/ bhāro uppannassa pana anurakkhanam\<*<14>*>/ eva bhāro, ekacco hi yasaü\<*<15>*>/ uppādetvāpi yase pamatto mānaü\<*<16>*>/ uppādetvā pāõātipātā- dãni karoti mahācoro hutvā raņņhaü vilumpamāno carati, atha naü rājāno gāhāpetvā mahāvināsaü pāpenti, athavā pana\<*<17>*>/ råpādãsu kāmaguõesu pamatto ayoniso dhanaü nāsento sabbasāpateye\<*<18>*>/ khãõe kapaõo hutvā cãrakavasano\<*<19>*>/ kapālam\<*<20>*>/ ādāya carati, pabbajito vā\<*<21>*>/ pana gandhadhurādivasena lābhasakkāraü nibbattetvā pamatto hãnāya vattati, aparo paņhamajjhānādãni nibbattetvāpi muņņhassatitāya\<*<22>*>/ tathāråpe ārammaõe bajjhitvā jhānā parihāyati, evaü uppannassa yasassa vā jhānādilābhassa vā rakkhanam\<*<23>*>/ eva dukkaraü, tadatthadãpanatthaü pana\<*<24>*>/ Devadattassa vatthuü Mudulakkhaõa-Lomasakassapa-Hāritajātaka-Saü- kappajātakāni ca kathetabbāni, eko pana lābhasakkāraü uppādetvā appamāde ņhatvā kalyāõakammaü karoti, tassa so yaso sukkapakkhe cando viya pavaķķhati, tasmā mahārāja\<*<25>*>/ appamatto payogasampattiyā ņhatvā dhammena r. kārento tava uppannaü yasaü\<*<26>*>/ anurakkhāhãti, jānāhãti bhaõķāgārikakammādikāraõatthaü upadhārehi. anakkhākitave ti anakkhe akitave ajåtakare\<*<27>*>/ c' eva akerāņike \<-------------------------------------------------------------------------- 1 Cks raņņhaü, Bd janapade attaü, Bs atthaü. 2 Cks avisara, Bds adhisare. 3 Cks mucca 4 Bd kusalā akusalaü. 5 Bd asi dukkhindriyo. 6 Bd va. 7 Bd silavāssu, Cks sãlavassa. 8 Bd -tiko. 9 Bds yatthā. 10 Cs atthajātaü, Ck atthajāta 11 Bd hitaü-. 12 Cks va. 13 Bd omits na. 14 Bd -õam. 15 Bd sayaü. 16 Bd pamādaü. 17 Bd uppanna. 18 Cks -patiyye. 19 Bd pilotikavasano. 20 Bd kapalam? 21 Bd omits vā. 22 Bd muņhassatitāya, Cks muņņhasatiyā. 23 Bd -õam. 24 Bd omits pana. 25 Bd adds tvaü. 26 Ck sayaü. 27 Bds ajuta-, Cks adåta. >/ #<[page 118]># %<118 XVII. Cattālãsanipāta.>% ca, asoõķe ti påvasurāgandhamālāsoõķabhāvarahite, avināsake ti tava santakānaü dhanadha¤¤ādãnaü anāsake\<*<1>*>/, yo ti yo amacco taü c' eva\<*<2>*>/ ya¤ ca te ghare dhanaü siyā taü rakkheyya, såto\<*<3>*>/ vā 'ti rathasārathi viya yathā sārathi visamamagganivāraõatthaü\<*<4>*>/ asse\<*<5>*>/ saügaõhanto rathaü saüganheyya evaü yo saha bhogehi taü rakkhituü sakkoti so te amacco nāma, tādisaü gahetvā bhaõķāgārikakiccāni\<*<6>*>/ kāraye\<*<7>*>/, susaügahãtantajano\<*<8>*>/ ti tāta yassa hi ra¤¤o attano antojano antovaëa¤janakaparijano\<*<9>*>/ ca dānādãhi asaügahãto hoti tassa antonivesane suvaõõahira¤¤ādãni tesaü\<*<10>*>/ asaügahitamanussānaü vasena nassanti, antomanto bahi gacchati\<*<11>*>/, tasmā tvaü\<*<12>*>/ suņņhugahitāntojano\<*<13>*>/ hutvā etta- kaü hi\<*<14>*>/ nāma me vittan ti sayaü attano dhanaü avekkhitvā asukaņņhāne nāma nidhiü nidhema asukassa iõaü demā 'ti idaü ubhayam pi, na kare parapattiyā\<*<15>*>/ ti\<*<16>*>/ parapattiyāyitvā\<*<17>*>/ mā kari, sabbaü\<*<18>*>/ attapaccakkhen' eva\<*<19>*>/ kareyyāsãti vadati, āyavayan\<*<20>*>/ ti tato uppajjanakaü\<*<21>*>/ āya¤ ca\<*<22>*>/ tesaü tesaü dātabbavaya¤ ca sayam eva jāneyyāsãti, katākatan ti saügāme vā navakamme vā a¤¤esu vā kiccesu iminā idaü nāma mayhaü kataü iminā na katan ti evam\<*<23>*>/ pi sayam eva vā\<*<24>*>/ jāneyyāsi\<*<25>*>/ mā parapattiyā\<*<26>*>/ ahosi, niggaõhe ti tāta rājā nāma sandhicchedakārakaü niggahāraham ānetvā dassitaü upaparikkhitvā sodhetvā porāõakarājåhi ņhapitadaõķaü oloketvā dosānuråpaü niggaõheyya, paggaõhe ti yo pana paggahāraho hoti abhinnassa vā parabalassa bhettā\<*<27>*>/ bhinnassa vā sakabalassa ārādhako\<*<28>*>/ aladdhassa vā rajjassa āharako\<*<29>*>/ laddhassa vā thāvarakārako yena vā pana jãvitaü dinnaü hoti evaråpaü paggaõheyya\<*<30>*>/ mahantaü sakkārasammānaü kareyya, evaü hi 'ssa kiccesu a¤¤esu\<*<31>*>/ pi uraü datvā kattabbaü karissanti, jānapadan ti janapadavāsãnaü atthaü yasaü attapaccakkhen' eva anusāsa, adhammikā yuttā ti adhammikā tattha tattha niyuttā ayuttakāla¤ ca gahetvā vinicchayaü bhindantā tava dhana¤ ca raņņha¤ ca mā nāsayuü, iminā kāraõena appamatto hutvā sayam eva anusāsa, vegenā 'ti sahasā atuletvā atiretvā, vegasā ti atuletvā chandādivasena sahasā kataü kammaü\<*<32>*>/ na hi sādhukaü\<*<33>*>/ na sundaraü, kiükāraõā: tādisaü hi katvā mando pacchā vippaņisāravasena idhaloke apāyadukkhāni\<*<34>*>/ anubhonto\<*<35>*>/ paraloke ca anutappati\<*<36>*>/, ayaü pan' attho\<*<37>*>/ 'isãnam antaraü katvā Bharurājā\<*<38>*>/ ti me sutan 'ti Bharujātakena\<*<39>*>/ \<-------------------------------------------------------------------------- 1 Bds avinā-. 2 Bd ya¤cevā. 3 all three MSS. su-. 4 Bds -maggagamanani-. 5 Cks asesu. 6 Bds -kādikiccāni. 7 Bds kāreyya, Cks kāraya. 8 Ck -atthajano, Cs -attajano? Bd -attajano. 9 Ck -antojana-, Cs ra¤¤o anne antovala¤j-, Bd -antojano vala¤c-. 10 Cks tesu. 11 so Cks; Bd anto bahi ca gacchantā. 12 Bd taü. 13 Bd saüga-. 14 Bd omits hi. 15 so all three MSS. 16 Cks omit ti. 17 Ck -patthiyāyitvā, Cs -patitiyādhitvā, Bd -pattiyāpitvaü. 18 Bd tabbaü. 19 Ck -paccavekkheneva, Cs antopaccavekkheneva, Bds attapaccakkhameva. 20 Cks āya-, Bd ayaü. 21 Cks -ka. 22 Bd aya¤ca. 23 Bd etaü. 24 Bd omits vā. 25 Cks -ti. 26 so Bd; Cks -yo. 27 Bd tinno. 28 Bd adhārako. 29 Cks āhā-. 30 Bds paggaõhārakaü paggahetvā in the place of paggaõheyya. 31 Cks a¤¤o. 32 Bd kappa¤hi. 33 Cs sādukaü. 34 Bd -aü. 35 Bd -bhavanto. 36 Bd -tapati. 37 Bd adds ti. 38 Bds garu-, Vol. II 172|18. 39 Bd garurājājāt-. >/ #<[page 119]># %< 1. Tesakuõajātaka. (521.) 119>% dãpetabbo, mā te avisare mu¤ca\<*<1>*>/ subāëhamadhikodhitaõ ti tāta tava hadayaü\<*<2>*>/ kusalaü avisaritvā\<*<3>*>/ atikkamitvā\<*<4>*>/ pavatte paresaü akusaladhammesu\<*<5>*>/ subāëham\<*<6>*>/ adhikodhitaü kujjhāpitaü\<*<7>*>/ hutvā mā mu¤ca\<*<8>*>/ mā patitthayatå\<*<9>*>/ 'ti attho, i. v. h.: tāta yadā te vinicchaye ņhitassa iminā puriso\<*<10>*>/ vā hato sandhi vā chinno\<*<11>*>/ ti\<*<12>*>/ coraü dassenti\<*<13>*>/ tadā te paresaü vacanehi suņņhu kodhitaü\<*<14>*>/ pi hadayaü kodhavasena mā mu¤ca\<*<8>*>/ apariggahetvā mā daõķaü panesi\<*<15>*>/, kiü- kāraõā: acoram pi hi\<*<16>*>/ coro ti gahetvā ānenti, tasmā akujjhitvā\<*<17>*>/ ubhinnaü attapaccakkhikānaü\<*<18>*>/ kathaü sutvā suņņhu sodhetvā attapaccakkhena tassa corabhāvaü ¤atvā paveõiyā ņhapitadaõķavasena kattabbaü karohi, ra¤¤ā hi uppanne pi koddhe hadayaü sãtalaü akatvā kammaü na kātabbaü, yadā pan' assa hadayaü nibbutaü hoti mudukaü tadā vinicchayakammaü kā- tabbaü, pharusehi cittehi\<*<19>*>/ pakkaņņhite\<*<20>*>/ udake mukhanimittaü viya kāraõaü na pa¤¤āyati, kodhasāhãti\<*<21>*>/ tāta kodhane hi bahåni pi tāni\<*<22>*>/ rājakulāni akulabhāvaü\<*<23>*>/ gatāni mahāvināsam eva pattānãti, imassa pan' atthassa dãpa- natthaü Khantivādijātakaü\<*<24>*>/ Nāëikerarājassa vatthuü sahassabāhu-Ajjunavatthu- ādãni\<*<25>*>/ kathetabbāni, patārayiti tāta ahaü paņhavissaro ti mā mahājanaü kāyaduccaritādianatthāya patārayi\<*<26>*>/ otārayi, yathā taü anatthaü samādāya vattati mā evam akāsãti attho, mā te āsãti\<*<27>*>/ tāta\<*<28>*>/ tava vijite manussa- jātikānaü vā tiracchānajatikānaü vā itthipurisānaü dukkhudrayo\<*<29>*>/ dukkhuppatti mā āsi\<*<30>*>/, yathā hi adhammikarājånaü vijite manussā kāyaduccaritādãni karitvā\<*<31>*>/ niraye uppajjanti tava raņņhavāsãnaü dukkhaü yathā na hoti tathā karohiti attho, apetalomahaüsassā 'ti attānuvādādibhayehi nibbhayassa, iminā idaü dasseti: tāta yo rājā kismi¤ci āsaükaü akatvā attano kammam\<*<32>*>/ eva anussarati chandavasena yaü yaü icchati taü taü karoti vissaņņhayaņņhi viya andho niraükuso viya caõķahatthi hoti tassa sabbe bhogā vinassanti, tassa taü bhogavyasanaü dukkhan ti vuccati\<*<33>*>/, tatth' eva te vattapadā ti\<*<34>*>/ purimanayen' eva veditabbaü\<*<35>*>/, dakkhassu dānãti tāta tvaü imaü anusā- saniü\<*<36>*>/ sutvā idāni dakkho analaso pu¤¤ānaü karaõena pu¤¤akaro surādi- pariharaõena asoõķo diņņhadhammikasamparāyikassa atthassa avināsanena avinā- sako bhaveyyāsi, sãlavasså\<*<37>*>/ 'ti sãlavā\<*<38>*>/ ācārasampanno bhava, dasasu rāja- dhammesu patiņņhāya r. kārehi\<*<39>*>/, dussãlo vinipātiko ti dussãlo hi mahā- rāja\<*<40>*>/ attānaü niraye vinipātento vinipātako\<*<41>*>/ nāma hotãti. \<-------------------------------------------------------------------------- 1 Cks mucca, all three MSS. avisare. 2 Bd adds dukkhaü. 3 Bd adhi-. 4 Bd aviti-. 5 Bds -kamme. 6 Bd suņhu-. 7 Cks kujjha-, Bd kujhāmitaü. 8 Cks mucca. 9 so Cks; Bd patiņha. 10 Bs -sena. 11 Bd chinnaü. 12 Bd iti. 13 Bd dassissanti. 14 Cks kotam. 15 Cs paõe-. 16 Ck acoramhi. 17 Bds add va. 18 Bd -paccatthikānaü. 19 Cks ecitte. 20 Cs pakkaņņhate, Bd pakkutike, Bs pakkuthiti. 21 Cks hi, omitting ti. 22 Ck bahunãpãtā ti, Cs bahåni, Bd bahåhi pi tāni. 23 Bd akusala-. 24 Cks -vādajātakaü, Bd -dijātake. 25 Bd -a¤cuna- 26 Cs adds mā, Bd ha. 27 Bd asiti. 28 Bs adds ahaü pathavissaro. 29 Cks dukkhadrayo? Bd dukkhindriyo. 30 Bd dukkhuppattamakāsi. 31 Bd -tāni katvā. 32 Bd kāmam. 33 Cks -anti. 34 Cks omit ti. 35 Bd yojetabbaü. 36 Bd -naü. 37 Cks -vassā. 38 Cks add ca. 39 Ck ka-. 40 Bd adds attā. 41 Bd -tiko. >/ #<[page 120]># %<120 XVII. Cattālãsanipāta.>% Evaü Kuõķalinã pi ekādasahi gāthāhi dh. desesi. Rājā tuņņho amacce āmantetvā pucchi: "bho\<*<1>*>/ amaccā mama dhãtāya Kuõķaliniyā evaü kathayamānāya kena kattabbakiccaü katan" ti. "Bhaõķāgārikena devā" 'ti. "Tena hi 'ssā bhaõķāgāri- kaņņhānaü dammãti" Kuõķaliniü\<*<2>*>/ ņhānantare ņhapesi. Sā tato paņņhāya bhaõķāgārikaņņhāne ņhatvā pitu kammaü akāsãti. Kuõķalinipa¤ho niņņhito. Puna rājā katipāhaccayena purimanayen' eva Jambuka- paõķitassa santikaü dåtaü pesetvā sattame divase tattha gantvā sampattiü anubhavitvā paccāgato\<*<2>*>/ tath' eva maõķapa- majjhe nisãdi. Amacco Jambukapaõķitaü ka¤canabaddha- pãņhe\<*<4>*>/ nisãdāpetvā pãņhaü sãsenādāya āga¤chi\<*<5>*>/. Paõķito pitu aüke\<*<6>*>/ nisãditvā kãëitvā gantvā ka¤canapãņhe yeva nisãdi. Atha naü rājā pa¤haü pucchanto @*>/ kosikaü\<*<8>*>/ Kuõķalini¤ ca tath' eva\<*<9>*>/, Jambuka tvaü dāni vadehi\<*<10>*>/ balānaü balam uttaman ti g. ā. || Ja_XVII:26 ||>@ Tass' attho: tāta Jambuka ahaü tava bhātaraü kosiyagottaü Vessantaraü bhagini¤ ca te Kuõķaliniü rajadhammaü pucchiü\<*<11>*>/, te attano balena kathe- suü, yathā pana te\<*<12>*>/ pucchiü\<*<13>*>/ tath' eva idāni puttaü Jambukaü pucchāmi, tvaü me rājadhamma¤ ca uttamabala¤ ca kathehãti. Evaü rājā M-aü pa¤haü pucchanto a¤¤esaü pucchita- niyāmena apucchitvā visesetvā pucchi. Ath' assa paõķito "tena hi mahārāja ohitasoto suõa\<*<14>*>/, sabban te kathesāmãti" pasārita- hatthe sahassatthavikaü ņhapento viya dhammadesanam ārabhi: @*>/ nāma carimaü vuccate balaü, bhogabala¤ ca dãghāvu dutiyaü vuccate balaü, || Ja_XVII:27 ||>@ @*>/ taü catutthaü asaüsayaü, yāni\<*<17>*>/ c' etāni sabbāni adhigaõhāti paõķito || Ja_XVII:28 ||>@ \<-------------------------------------------------------------------------- 1 Bd bhonto. 2 Bd -niyāva. 3 Bds pacchā-. 4 Bd -bandha-. 5 Bd āgacchi. 6 Bd aīge. 7 Cks -hāsi, Bd āpucchimha. 8 Bd kosiyagottaü. 9 so all MSS. for tatheva ca? 10 so all three MSS. for vada? 11 Bd āpucchimhi, Ck pucchi, Cs pucchin. 12 Bds panete. 13 Bd pucchitā. 14 Bd suõāhi. 15 Bd -hu-. 16 Ck ahimajjaccabalaü, Cs abhimajjabalaü, Bd abhijja¤caba-. 17 so all three MSS. for yena? >/ #<[page 121]># %< 1. Tesakuõajātaka. (521.) 121>% @*>/, pa¤¤ābalen' upatthaddho atthaü vindati paõķito. || Ja_XVII:29 ||>@ @*>/ uttamaü akāmassa pasayhaü\<*<3>*>/ vā a¤¤o taü paņipajjati. || Ja_XVII:30 ||>@ @@ @*>/ sukhāni vindati. || Ja_XVII:32 ||>@ @*>/. || Ja_XVII:33 ||>@ @@ @*>/ nānāyatanasevino\<*<6>*>/ na nibbindiyakārissa samma-d-attho vipaccati. || Ja_XVII:35 ||>@ @@ @*>/ tāni tvaü tāta sevassu, mā akammāya randhayi\<*<8>*>/, akammanā\<*<9>*>/ hi dummedho naëāgāraü va sãdatãti. || Ja_XVII:37 ||>@ Tattha mahaggate ti mahārāja imasmiü sattaloke mahajjāsaye purise pa¤cavidhaü balaü hoti, bāhābalan\<*<10>*>/ ti kāyabalaü, cariman ti taü ati- mahantam pi samānaü lāmakam eva, kiükāraõā: dandhabalabhāvena\<*<11>*>/, sace hi kāyabalaü mahantaü nāma bhaveyya vāraõabalato laņukikāya\<*<12>*>/ balaü khudda- kaü bhaveyya vāraõabalaü pana andhabālabhāvena\<*<13>*>/ maraõassa paccayo jātaü, laņukikā\<*<12>*>/ attano ¤āõakusalatāya vāraõaü jãvitakkhayaü pāpesãti\<*<14>*>/, imasmiü pan' atthe na h' eva sabbattha balena kiccaü, `balaü hi bālassa vadhāya hotãti' suttaü āharitabbaü, bhogabalan ti upatthambhanavasena sabbaü\<*<15>*>/ hira¤¤asuvaõõādiupabhogajātaü bhogabalaü nāma, taü kāyabalato mahantataraü, amaccabalan ti abhejjamantassa sårassa suhadassa\<*<16>*>/ amacca- maõķalassa atthitā\<*<17>*>/, taü balaü saügāmasåratāya purimehi belehi mahanta- taraü\<*<18>*>/, abhijaccabalan\<*<19>*>/ ti tãõi kulāni atikkamitvā khattiyakulavasena \<-------------------------------------------------------------------------- 1 Ck -balabala, Cs -balaübala. 2 Bd dhā-. 3 Cks akāmasā-, Bd akāmapakāsayhaü, Bs akāmassa paseyhaü. 4 Cks add pi. 5 Bds -ijaü. 6 Bds anāya- 7 Ck sambhakassā-, Cs samhakassā-, Bd sambhåta-. 8 Bd raddhayi, Cks ru- 9 Bds -unā. 10 Bd -hu-. 11 Bd andabāla. 12 Bd le-. 13 Cs -ba-. 14 Bd -si. 15 Cks sabba. 16 Bds -dayassa. 17 Bds -tāya. 18 Bd Cs mahantaraü 19 Bd abhijja-. >/ #<[page 122]># %<122 XVII. Cattālãsanipāta.>% jātisampatti, taü itarehi balehi mahantataraü\<*<1>*>/, jātisampannā eva hi yujjhanti na itare, yānicetānãti yāni ca etāni\<*<2>*>/ cattāri pi balāni paõķito pa¤¤ānu- bhāvena\<*<3>*>/ adhigaõhāti\<*<4>*>/ abhibhavati taü sabbabalānaü pa¤¤ābalaü seņņhan ti ca aggan ti ca\<*<5>*>/ vuccati, kiükāraõā: tena hi balen' upatthaddho paõķito atthaü vindati vaķķhiü pāpuõāti, tadatthajotanatthaü `puõõaü nadiü yena ca peyya- māhå' 'ti Puõõanadãjātakaü Sirikāëakaõõipa¤ho\<*<6>*>/ Pa¤capaõķitapa¤ho\<*<6>*>/ Sattu- bhastajātaka-Sambhavajātaka-Sarabhaīgajātakādãni kathetabbāni, mando ti mandapa¤¤o bālo, phãtan\<*<7>*>/ ti tāta mandapa¤¤o puggalo sattaratanapuõõaü ce pi\<*<8>*>/ uttamaü dharaõiü labhi\<*<9>*>/ tassa anicchamānass' eva pasayhakāraü\<*<10>*>/ vā pana katvā a¤¤o pa¤¤āsampanno taü paņipajjati mando\<*<11>*>/ laddham pi\<*<12>*>/ yasaü rakkhituü kulasantakaü vā pana paveõiāgatam pi r. adhigantuü na sakkoti, tadatthajotanatthaü `addhā Pāda¤jalã sabbe pa¤¤āya atirocatãti' Pāda¤jali- jātakaü\<*<13>*>/ kathetabbaü, laddhānā 'ti jātisampattiü nissāya kulasantakaü r. labhitvāpi, sabbena pãti\<*<14>*>/ sakalena pi rajjena (add: na) jãvati anupāya- kusalatāya duggato va hotãti, evaü M. ettake ņhāne apaõķitassa aguõaü kathetvā idāni pa¤¤aü\<*<15>*>/ pasaüsanto pa¤¤ā ti ādim āha, tattha sutan ti sutapariyattakaü\<*<16>*>/, taü hi pa¤¤avā\<*<17>*>/ vinicchinati\<*<18>*>/, kittisilokavaddhanãti kittighosassa ca lābhasakkārassa ca vaddhanã, sukhāni vindatãti dukkhe uppanne pi nibbhayo hutvā upāyakusalatāya sukhaü paņilabhati, tadatthadãpa- natthaü `yass' ete caturo dhammā vānarinda yathā tava\<*<19>*>/', `alam etehi jambåhi\<*<20>*>/ ambehi\<*<21>*>/ panasehi cā\<*<22>*>/ 'ti ādãni jātakāni kathetabbāni, asussåsan ti paõķitapuggale apayirupasanto asuõanto, dhammaņņhan ti sabhāvakāraõe ņhitaü, bahussutaü anāgamma tassa\<*<23>*>/ asaddahanto, avinibbhujan\<*<24>*>/ ti atthānatthaü kāraõākāraõaü anogāhanto atãrento na koci pa¤¤aü\<*<25>*>/ adhigacchati tāta\<*<26>*>/, dhammavibhāga¤¤å\<*<27>*>/ ti dasakusalakammapathavibhāgakusalo, kā- luņņhāyãti viriyaü kātuü yuttakāle viriyassa\<*<28>*>/ kārako, anuņņhatãti tasmiü tasmiü kāle taü taü kiccaü karoti, tassā 'ti\<*<29>*>/ tassa puggalassa kammaphalaü samijjhati nippajjati, anāyatanasãlassā 'ti anāyatanaü vuccati lābhayasa- sukhānaü anākaro\<*<30>*>/ dussãlyakammaü\<*<31>*>/ taüsãlassa tena dussãlyakammena sa- mannāgatassa anāyatanabhåtaü dussãlapuggalaü sevantassa, kusalassa kammassa karaõakāle nibbindiyakārissā 'ti\<*<32>*>/ nibbinditvā ukkaõņhitvā\<*<33>*>/ karontassa, evaråpassa\<*<34>*>/ puggalassa kammānaü\<*<35>*>/ attho sammā na vipaccati na sam- pajjati\<*<36>*>/, tãni\<*<37>*>/ kulaggāni cha kāmaggāni na upetãti\<*<38>*>/ attho, ajjhatta¤ cā \<-------------------------------------------------------------------------- 1 Bd mahantaraü 2 Cks add ca. 3 Bd pa¤¤ānabhā-, Cks yassānu-. 4 Cks Cks asaügaõhāti. 5 Cks omit ca. 6 Bd -aü. 7 Cks jãvitan. 8 Cks cetipi, Bd ce. 9 Bds labhati. 10 Bd paseyyākāraü. 11 Bd adds hi. 12 Bd omits pi. 13 Bd adds vā. 14 Bds add tena. 15 Cks paü¤ā. 16 Ck -santakaü, Bds pariyatti. 17 Bd pa¤¤āva. 18 Bd -cchindati. 19 Cks add yassete tayo dhammā vānarinda yathā tava. 20 Bd appehi. 21 Ck jambehi, Bd jappuhi. 22 Ck vā. 23 Bds taü. 24 Bd -bbhajan. 25 Cs -ā. 26 Cs nāni or tāti. 27 so Cs Bd; asussusan ti --- ¤¤å wanting in Ck. 28 Bd viya. 29 Cks omit tassāti. 30 Bs anācāro, Bd anācoro. 31 Cks -an. 32 Cks -rissa, omitting ti. 33 Ck ukkaņņhi-, Bd ukkanitvā corr. to ukkaõķi-. 34 Bds add tāta. 35 Bd -āni. 36 Ck -tã, Bd omits na sampajjati. 37 Ck tinã, Cs tini, Bd kini. 38 Bd upanevvatãti. >/ #<[page 123]># %< 1. Tesakuõajātaka. (521.) 123>% 'ti attano niyakajjhattaü aniccabhāvanādivasena payuttassa, tathāyatana- sevino ti tath' eva sãlavante puggale sevamānassa, vipaccatãti\<*<1>*>/ sampajjati, mahantaü yasaü deti, yogappayogasaükhātan ti yogayu¤jitabbayuttake\<*<2>*>/ kāraõe payogakoņņhāsabhåtaü pa¤¤am\<*<3>*>/, sambhatassā\<*<4>*>/ 'ti rāsikatassa anu- rakkhanaü\<*<5>*>/, tāni tvan ti etāni ca dve purimāni ca mayā vuttakāraõāni\<*<6>*>/ sabbāni tāta sevassu, mayā vuttaü ovādaü hadaye katvā attano ghare dhanaü rakkha, mā\<*<7>*>/ akammāya randhayãti\<*<8>*>/ ayuttena akāraõena mā randhayi, taü dhanaü mā jhāpayi mā nāsayi, kiükāraõā: akammanā\<*<9>*>/ hãti ayutta- kammakāraõena\<*<10>*>/ dummedho puggalo sabbaü\<*<11>*>/ dhanaü nāsetvā pacchā dug- gato naëāgāraü va sãdatãti\<*<12>*>/ yathā naëāgāraü målato paņņhāya jãramānaü appatiņņhaü patati evaü akāraõena dhanaü nāsetvā apāyesu nibbattatãti. Evam pi Bo. ettakena ņhānena pa¤ca balāni vaõõetvā pa¤¤ābalaü ukkhipitvā candamaõķale\<*<13>*>/ paharanto\<*<14>*>/ viya ka- thetvā idāni dasahi gāthāhi ra¤¤o ovādaü deti: @@ @@ @@ @@ @@ @*>/ janapadesu ca --pe--. || Ja_XVII:43 ||>@ @@ @@ @*>/ sukhāvaho\<*<17>*>/, idha dhammaü caritvāna rāja saggaü gamissasi. || Ja_XVII:46 ||>@ @*>/ devā sabrahmakā suciõõena divaü pattā, mā dhammaü rāja pamādo\<*<19>*>/ ti. || Ja_XVII:47 ||>@ Tattha paņhamagāthāya tāva dhamman ti mātupaņņhānaü pitupaņņhānaü, dhammaü kālass' eva vuņņhāya mātāpitunnaü mukhodakadantakaņņhadānaü ādiü katvā sabbaü sarãrapariharaõaü\<*<20>*>/ karonto ca\<*<21>*>/ pårehãti vadati, putta- dāreså 'ti puttadhãtaro tāva pāpā nivāretvā kalyāne nivesento\<*<22>*>/ sippaü \<-------------------------------------------------------------------------- 1 Cks vipajja-. 2 Cks yoga--ko, Bd yoga-- tabbake, omitting yutta, Bs yoge-. 3 Cks paü¤ā. 4 Bs sambhå. 5 Bds -õaü. 6 Cks -kara-. 7 Bd adds naü. 8 Bd raddha-. 9 Bd -unā. 10 Cks -kara-. 11 Bds sakaü. 12 Cks sãdati. 13 Bds -laü. 14 Bds saüha-. 15 Bd raņhesu. 16 Bd suciõõo. 17 Bd sukhamāvahā. 18 Ck Bd indā. 19 read pāmado, cfr. IV. p.422. 20 Bd sabba sarirapaņijaggaharaõaü. 21 Bd va. 22 Bd nisevanto. >/ #<[page 124]># %<124 XVII Cattālãsanipāta.>% uggaõhāpento vayappattakāle patiråpakulavasena\<*<1>*>/ āvāhavivāhaü karonto samaü- vasena\<*<2>*>/ dhanaü dento puttesu dhammaü carati nāma, bhariyaü samānento\<*<3>*>/ anaticaranto issariyaü\<*<4>*>/ vossajjanto alaükāraü anuppādento dāresu dhammaü carati nāma, mittāmacceså 'ti mittāmacce catåhi saīgahavatthåhi saügaõ- hanto\<*<5>*>/ avisaüvādento\<*<6>*>/ tesu\<*<7>*>/ dhammaü carati nāma, vāhanesu balesu cā 'ti hatthiassādãnaü vāhanānaü balakāyassa\<*<8>*>/ dātabbayuttakaü dento sakkā- raü karonto\<*<9>*>/ hatthiassādayo mahallakakāle kamme\<*<10>*>/ ayojento tesu dhammaü carati nāma, gāmesu nigamesu cā 'ti gāmanigamavāsino daõķabalãhi apã- ëento va tesu dhammaü carati nāma, raņņhe\<*<11>*>/ janapadesu cā 'ti raņņha¤ ca janapada¤ ca akāraõena kilamanto hitacittaü accupaņņhapento\<*<12>*>/ tattha adham- maü carati nāma apãëento pana hitacittena pharanto\<*<13>*>/ tattha dhammaü carati nāma, samaõabrāhmaõesu cā 'ti tesu cattāro paccaye dento va tesu dhammaü carati nāma, migapakkhiså 'ti sabbacatuppadasakuõānaü abhayaü dento tesu dhammaü carati nāma, dhammo ciõõo\<*<14>*>/ ti samacariyadhammo ciõõo nisammacariyadhammo ciõõo\<*<15>*>/, sukhāvaho\<*<16>*>/ ti tãsu kusalasampadāsu\<*<17>*>/ chasu kāmasaggesu sukhaü āvahati\<*<18>*>/, suciõõenā 'ti idha ciõõena kāyasu- caritādinā suciõõena, divaü pattā ti devalokabrahmalokasaükhātaü divaü gatā, tattha dibbayasapaņilābhino jātā, mā dhammaü rāja pamādo ti tasmā tvaü mahārāja jãvitaü jahanto pi dhammaü mā pamajjãti. Evaü dasa dhammacariyagāthā\<*<19>*>/ vatvā uttarim pi ova- danto osānagātham āha: @*>/ vattapadā esā ca anusāsanã sappa¤¤e\<*<21>*>/ sevi\<*<22>*>/ kalyāõi\<*<22>*>/ samattaü sāmataü\<*<23>*>/ vidå ti. || Ja_XVII:48 ||>@ Tattha tatthevete\<*<24>*>/ vattapadā ti idaü purimanayen' eva {yojetabbaü,} sappa¤¤e sevi kalyāõi\<*<25>*>/ samattaü\<*<26>*>/ sāmataü\<*<27>*>/ vidå ti mahārāja taü mayā vuttaü ovādaü tvaü niccakāle sappa¤¤o\<*<28>*>/ puggalasevi kalyāõaguõa- samannāgato hutvā samattaü paripuõõaü sāmaü vidå attapaccakkhato va jānitvā yathānusiņņhaü\<*<29>*>/ paņipajjā 'ti. Evaü M. ākāsagaügaü otārento viya Buddhalãëhāya dh. d. Mahājano mahāsakkāraü akāsi sādhukārasahassāni adāsi. Rājā tuņņho amacce āmantetvā pucchi: "bho amaccā mama \<-------------------------------------------------------------------------- 1 Bd -kusala-. 2 so Cks for samena? Bds samaye. 3 Bd adds anavamānento. 4 Cks -rāyaü. 5 Bd omits saü. 6 Bd omits avi-. 7 Bd etesu. 8 Bd adds ca. 9 Bd omits s.k. 10 Bd -esu. 11 Bd -esu. 12 Cks apaccupa-. 13 Ck pa-, Bd ramanto. 14 Bds suc-. 15 Bd sucaritadhammo in the place of sama---ciõõo. 16 Cks sukhāvahatã, Bd sukhamāvahatã. 17 Bd adds ca. 18 Bd -tãti. 19 Bd -āyo. 20 Bds tattheva te, Cks tatthete. 21 so Cks for sappa¤¤a Bd sabba¤¤u? 22 so all three MSS. 23 Bd samaüttaü corr. to sāmaü, Bs sāntaü. 24 Ck tatthete, Bd tatheva te. 25 Bd adds ti. 26 Bd sāmattaü. 27 Bd sāmaü taü. 28 so Cks for sappa¤¤a? Bd sappa¤¤u-. 29 Bd -seņhaü. >/ #<[page 125]># %< 2. Sarabhaīgajātaka. (522.) 125>% puttena taruõajambuphalasamānatuõķena\<*<1>*>/ Jambukapaõķitena evaü kathentena kena kattabbakiccaü katan" ti. "Senāpatinā devā" ti. "Tena hi 'ssa senāpatiņņhānaü dammãti" Jambukaü ņhānantare ņhapesi, so tato paņņhāya\<*<2>*>/ senāpatiņņhāne ņhatvā pitukammāni akāsi. Tiõõaü sakuõānaü mahanto sakkāro ahosi, tayo pi janā\<*<3>*>/ attha¤ ca dhamma¤ ca anusāsiüsu. Mahāsattass' ovāde ņhatvā rājā dānādãni pu¤¤āni katvā sagga- parāyano ahosi. Amaccā ra¤¤o sarãrakiccaü kāretvā\<*<4>*>/ sakuõā- naü ārocetvā "sāmi Jambusakuõa rājā tumhākaü chattaü ussāpetabbaü akāsãti" vadiüsu. M. "na mayhaü rajjen' attho, tumhe appamattā r. kārethā" 'ti mahājanaü sãlesu patiņņhāpetvā "evaü vinicchayaü pavatteyyāthā" 'ti viniccha- yadhammaü suvaõõapaņņe likhāpetvā ara¤¤aü pāvisi. Tass' ovādo cattālãsa vassasahassāni pavatti\<*<5>*>/. S. ra¤¤o ovādavasena imaü dh. desetvā j. s.: "Tadā rājā Anando ahosi, Kuõķalinã Uppalavaõõā, Vessantaro Sāriputto, Jambu- kasakuõo aham evā" 'ti. Tesakuõajātakaü. $<2. Sarabhaīgajātaka.>$ Alaükatā kuõķalino suvatthā ti. Idaü S. Veëuvane v. Mahāmoggallānattherassa parinibbānaü ā. k. Sāriputtathero\<*<6>*>/ T-taü\<*<7>*>/ J. viharantaü\<*<7>*>/ parinibbānaü anujānāpetvā gantvā Nālagāmake jātovarake\<*<8>*>/ parinibbāyi. Tassa parinibbutabhāvaü sutvā S.Rāja- gahaü gantvā Veëuvane vihāsi. Tadā thero Isigilipasse Kāëasilāyaü viharati, So pana iddhibalena\<*<9>*>/ koņippattabhāvena devacārika¤ ca ussadacārika¤ ca gacchati, devaloke Buddhasāvakānaü mahantaü issariyaü ussadanirayesu ca titthiyasāvakānaü mahantaü dukkhaü anubhavantaü disvā manussalokaü āgantvā "asukaupāsako asuka- upāsikā ca\<*<10>*>/ asukasmiü nāma devaloke nibbattitvā mahāsampattiü anubhavanti\<*<11>*>/ titthiyasāvakesu asuko ca asukā ca\<*<12>*>/ nirayādisu \<-------------------------------------------------------------------------- 1 Ck -pala--tuccena, Cs -pala--tudhena. 2 Bd adds tuņho. 3 Bd adds ra¤¤o. 4 Bd katvā. 5 Bd -ttayi. 6 Bd adds hi. 7 Bd -tena. 8 Cs.-vārake. 9 Cks -le. 10 Bd asukā va upasikā. 11 Cks -vati. 12 Ck -ko ca, Cs omits asukā ca. >/ #<[page 126]># %<126 XVII. Cattālãsanipāta.>% asukāpāyesu\<*<1>*>/ nāma nibbattā\<*<2>*>/" ti manussānaü katheti\<*<3>*>/. Manussā sāsane pasãdanti titthiye parivajjenti\<*<4>*>/. Buddhasāvakānaü sakkāro mahanto ahosi, titthiyānaü parihāyati. Te there āghātaü bandhitvā "imasmiü jãvante amhākaü upaņņhākā bhijjanti, sakkāro parihāyati, mārāpessāma nan" ti therassa māraõatthaü samaõaguttakassa\<*<5>*>/ nāma corassa sahassaü adaüsu. So "theram māressāmãti" mahantena pari- vārena Kāëasilaü agamāsi. Thero taü āgacchantaü disvā iddhiyā uppatitvā pakkāmi. Coro taü divasaü theraü adisvā nivattitvā punadivase pi punadivase pi ti cha divase agamāsi. Thero pi tath' eva iddhiyā pakkāmi. Sattame divase therassa pubbe kataü aparā- pariyavedaniyakammaü okāsam labhi\<*<6>*>/, so kira pubbe bhariyāya va- canaü gahetvā mātapitaro māretukāmo yānakena ara¤¤aü netvā corānam uņņhitākāraü katvā matāpitaro potheti paharati, te cakkhu- dubbalatāya råpadassanarahitā\<*<7>*>/ puttaü asa¤jānantā "corā evā\<*<8>*>/" 'ti sa¤¤āya "tāta asukā\<*<9>*>/ nāma corā no mārenti, tvaü pakkamā\<*<10>*>/" 'ti etass' eva parideviüsu, so cintesi: "ime mayā va\<*<11>*>/ pothiyamānā\<*<12>*>/ mayhaü ¤eva atthāya paridevanti, ayuttaü karomãti\<*<13>*>/", atha ne assā- setvā corānaü palātākāraü katvā hatthapāde sambāhitvā\<*<14>*>/ "amma tāta, mā bhāyittha, corā palātā" ti vatvā puna attano geham eva ānesi. Taü kammaü ettakaü kālaü okāsaü alabhitvā bhasmā- pāņicchanno aggirāsi\<*<15>*>/ viya ņhatvā\<*<16>*>/ imaü antimasarãraü upadhāvitvā gaõhi, thero tassa nissandena ākāse uppatituü nāsakkhi, Nando- pananda-Damana-Vejayantassa\<*<17>*>/ kampanasamatthā\<*<18>*>/ pi 'ssa iddhi kamma- balena dubbalattaü pattā\<*<19>*>/. Coro therassa aņņhãni sa¤cuõõetvā palālapiņņhikakāraõaü\<*<20>*>/ nāma katvā "mato" ti sa¤¤āya saparivāro\<*<21>*>/ pakkāmi. Thero pi\<*<22>*>/ satiü labhitvā\<*<23>*>/ jhānaveņhanena\<*<24>*>/ sarãraü veņhetvā\<*<25>*>/ uppatitvā Satthu santikaü gantvā vanditvā "bhante āyu- saükhāro me ossaņņho, parinibbāyissāmãti" parinibbānaü anujānāpetvā tatth' eva parinibbāyi. Taü khaõaü ¤eva chadevalokā ekakolāhalaü ahesuü\<*<26>*>/, "amhākaü kirācariyo\<*<27>*>/ parinibbuto" ti dibbagandhamālā- vāsadhåpe\<*<28>*>/ c' eva\<*<29>*>/ nānādāråni\<*<30>*>/ c' eva gahetvā āgamiüsu. ekåna- \<-------------------------------------------------------------------------- 1 Bd -niraye. 2 Bd nippatto. 3 Bd -si. 4 Bd -vajjanti. 5 so Cks; Bd -rattassa. 6 Bd -ati. 7 Cks -tāya. 8 Bds etā. 9 Cks -ka. 10 Cks -mã, Bd pakkāmā corr. to pakkamā. 11 Cks ca, Bd omits va. 12 Bd adds ca. 13 Bd a. me katan ti. 14 Bd -etvā. 15 Bd aīgārāsi. 16 Bd adds sinerurājaü vijhitvā pathavi nimmujjitvā. 17 Cs Bd -ta. 18 Ck -ttham. 19 Ck patta, Cs pattaü. 20 Bd -pitakaraõaü. 21 Bd adds yasaparivāro. 22 Bd omits pi. 23 Bd patila-. 24 Bd -vedhanena. 25 Bd vedhitvā. 26 so all three MSS. 27 Bd kira ā-. 28 Bd gandha -- dhumehi, omitting dibba. 29 Bd adds manussā. 30 Ck -dāru, Bd -dāruõi. >/ #<[page 127]># %< 2. Sarabhaīgajātaka (522.) 127>% sataratanacandanacitakā ahosi. S. therassa santike ņhatvā sarãra- nikkhepaü kāresi. āëāhanassa samantā yojanamatte pupphavassaü vassi, devānaü antare manussā manussānaü antare devā aņņhaüsu\<*<1>*>/, sattadivasāni sādhukãëaü kãëiüsu. S. therassa dhātuü gāhāpetvā Veëuvanadvārakoņņhake cetiyaü kārāpesi. Tadā dh. k. s. "āvuso Sāriputtathero T-assa santike aparinibbutattā Buddhānaü\<*<2>*>/ santikā mahantaü sammānaü na labbi, Mahāmoggallānatthero pana\<*<3>*>/ samãpe parinibbutattā mahāsammānaü labhãti\<*<4>*>/". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhik- khave Moggallāno idān' eva mama santikā sammānaü labhi\<*<5>*>/ pubbe pi labhi yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. purohitassa brāhmaõiyā kucchimhi paņi- sandhiü gahetvā dasamāsaccayena paccåsasamaye mātu kuc- chimhā nikkhami. Tasmiü khaõe dvādasayojanike Bārāõasi- nagare sabbāvudhāni pajjaliüsu. Purohito puttassa jātakkhaõe bahe nikkhamitvā ākāsaü olokento nakkhattayogaü disvā\<*<6>*>/ "iminā nakkhattena jātattā esa kumāro sakala-Jambudãpe dha- nuggahānaü aggo bhavissatãti" ¤atvā kālass' eva rājakulaü gantvā rājānaü sukhasayitabhāvaü pucchitvā "kuto me ācariya sukhaü\<*<7>*>/, ajja sakalanivesane āvudhāni pajjalitānãti" vutte "mā bhāyi deva, na tumhākaü nivesane yeva sakalanagare pi\<*<8>*>/ pajjaliüsu yeva, ajja\<*<9>*>/ amhākaü gehe kumārassa jātattā etad ahosãti" "âcariya evaü jātakumārassa pana kiü bhavissa- tãti". "Na ki¤ci mahārāja\<*<10>*>/, so pana sakala-Jambudãpe agga dhanuggaho bhavissatãti." "Sādhu ācariya, tena hi naü\<*<11>*>/ paņijaggitvā vayappattakāle amhākaü dasseyyāsãti" vatvā khãramålaü\<*<12>*>/ sahassaü dāpesi. Purohito taü gahetvā nive- sanaü gantvā puttassa nāmagahaõadivase jātakkhaõe āvudhāni\<*<13>*>/ pajjalitattā Jotipālo ti nāmam akāsi. So\<*<14>*>/ mahantena pari- vārena vaķķhamāno soëasavassakāle uttamaråpadharo ahosi. Ath' assa pitā sarãrasampattiü olokento\<*<15>*>/ "tāta Takkasilaü \<-------------------------------------------------------------------------- 1 Bds ahesuü. 2 Bd -assa. 3 Bd omits pana. 4 Bd labhatãti. 5 Bd labhati. 6 Bd oloketvā. 7 Bd omits su-. 8 Bd omits pi. 9 Bd omits a-. 10 Bd -jāti. 11 Bd taü. 12 Bd adds tāva. 13 so all three MSS. for -naü? 14 Bd adds pana. 15 Bd -etvā. >/ #<[page 128]># %<128 XVII. Cattālãsanipāta.>% gantvā disāpāmokkhassa ācariyassa santike sippaü uggaõhā\<*<1>*>/" 'ti āha. So "sādhå" 'ti ācariyabhāgaü gahetvā mātāpitaro vanditvā tattha gantvā sahassaü datvā sippaü paņņhāpetvā\<*<2>*>/ sattāhen' eva nipphattiü pāpuõi. Ath' assa ācariyo tussitvā attano santakaü khaggaratanaü sandhiyuttameõķakasiīga- dhanuü\<*<3>*>/ sandhiyuttatuõhãraü\<*<4>*>/ attano sannāhaka¤cukaü\<*<5>*>/ uõhãsa¤ ca datvā "tāta Jotipāla, ahaü mahallako, idāni tvaü ime māõavake sikkhāpehãti" pa¤casate māõavake pi tass' eva niyyādesi. Boųabbaü gahetvā ācariyaü vanditvā Bārāõasim eva āgantvā mātāpitaro passi. Atha naü vanditvā thitaü pitā avoca: "uggahãtaü te tāta sippan" 'ti. "âma tātā" 'ti. So tassa vacanaü sutvā rājakulaü gantvā "putto me deva sippaü sikkhitvā\<*<6>*>/ āgato, kiü karotãti\<*<7>*>/" āha. "âcariya amhākaü\<*<8>*>/ upaņņhahatå" 'ti. "Paribbayam assa jānātha\<*<9>*>/ devā" 'ti. "Devasikaü\<*<10>*>/ sahassaü labhatå" 'ti. So "sādhå" 'ti sampa- ņicchitvā gehaü gantvā kumāraü pakkosāpetvā "tāta rājānaü upaņņhahā" 'ti āha. So tato paņņhāya devasikaü sahassaü labhitvā rājānaü upaņņhahi\<*<11>*>/. Rājapādamålikā ujjhāyiüsu\<*<12>*>/: "mayaü Jotipālena katakammaü na passāma, devasikaü sa- hassaü gaõhati\<*<13>*>/, mayam assa sippaü passitukāmā\<*<14>*>/" 'ti. {Rājā} tesaü vacanaü sutvā purohitassa kathesi. Purohito "sādhu devā" 'ti puttassārocesi. So "sādhu tāta, ito sattame divase dassessāmi, rājā attano vijite dhanuggahe sannipātāpetå" 'ti āha. Purohito gantvā tam atthaü ra¤¤o ārocesi. Rājā nagare bheri¤ carāpetvā dhanuggahe sannipātāpesi\<*<15>*>/. Saņņhi- sahassā dhanuggahā sannipatiüsu. Rājā tesaü sannipātita- bhāvaü ¤atvā va\<*<16>*>/ "nagaravāsino Jotipālassa sippaü passantå" 'ti\<*<17>*>/ bheri¤ carāpetvā rājaīgaõaü sajjāpetvā mahājanaparivuto \<-------------------------------------------------------------------------- 1 Bd gaõhāhi. 2 Cs -ap-, Bd upaņha-. 3 Bd sandhimeõķika-. 4 Ck -tuühãraü, Bd -yuttaü tuõķilaü or tuõhilaü. 5 Ck -hamukhaü, Bd -hakaccukaü. 6 Bd sikkhāpetvā. 7 Bd -tåti. 8 Bds amhe. 9 so Bd; Ck jānapa, Cs jāna. 10 Bd so de-. 11 Bd -ahati. 12 Ck upajjhā-, Bd ujjhiyisu. 13 Bd -āti. 14 Bd -mamhā. 15 Bd -pātesi. 16 Bd omits va. 17 Bds add nagare. >/ #<[page 129]># %< 2. Sarabhaīgajātaka. (522.) 129>% pallaükavare nisãditvā dhanuggahe pakkositvā\<*<1>*>/ "Jotipālo āgacchatå" 'ti pesesi. So ācariyena dinnāni dhanutuõhãra- sannāhaka¤cukauõhãsāni\<*<2>*>/ nivāsanantare ņhapetvā khaggaü gāhā- petvā pakativesen' eva\<*<3>*>/ ra¤¤o santikaü gantvā\<*<4>*>/ ekamantaü aņņhāsi. Dhanuggahā "Jotipālo kira dhanusippaü dassetuü āgato, dhanuü agahetvā\<*<5>*>/ pana āgatattā amhākaü hatthato dhanuü gahetukāmo bhavissati, nāssa\<*<6>*>/ dassāmā" 'ti katikaü kariüsu. Rājā Jotipālaü āmantetvā "sippaü dassehãti" āha. So sāõiü parikkhipāpetvā antosāõiyaü ņhito sāņakaü apanetvā sannāhaü sannayha ka¤cukaü pavisitvā\<*<7>*>/ uõhãsaü sãse paņi- mu¤citvā meõķakasiīgadhanumhi pavālavaõõaü jiyaü āropetvā tuõhãraü\<*<8>*>/ piņņhe bandhitvā khaggaü vāmato katvā vajiraggaü nārācaü nakhapiņņhe parivattento\<*<9>*>/ sāõiü vivaritvā paņhaviü bhinditvā alaükatanāgakumāro viya nikkhamitvā\<*<10>*>/ ra¤¤o apa- citiü dassetvā aņņhāsi. Taü disvā mahājano vaggati nadati appoņheti\<*<11>*>/. Rājā "dassehi Jotipāla sippan" ti āha. "Deva tumhākaü dhanuggahesu akkhaõavedhivālavedhisaddavedhisara- vedhino, caturo dhanuggahe pakkosāpehãti" Rājā pakkosā- pesi. M. rājaīgaõe caturassaparicchedabbhantare maõķapaü\<*<12>*>/ katvā catåsu kaõõesu cattāro dhanuggahe ņhapetvā ekekassa tiüsa tiüsa kaõķasahassāni dāpetvā ekekassa santike kaõķa- dāyake ņhapetvā sayaü vajiraggaü nārācaü gahetvā maõķala- majjhe ņhatvā "mahārāja, ime cattāro dhanuggahā ekappahārena\<*<13>*>/ sare khipitvā maü vijjhantu\<*<14>*>/, etehi khittakaõķāni vāressā- mãti" āha. Rājā "evaü karothā" 'ti āõāpesi. "Mahārāja, mayaü akkhaõavedhivālavedhisaddavedhisaravedhino, Jotipālo taruõa- dārako, na mayaü vijjhissāmā" 'ti. M. "sace sakkotha vijjhatha man" ti āha. Te "sādhå" 'ti\<*<15>*>/ ekappahārena\<*<13>*>/ kaõķāni khi- piüsu. M.\<*<16>*>/ tāni nārācena paharitvā paharitvāna\<*<17>*>/ yathā vā \<-------------------------------------------------------------------------- 1 Bd -sāpetvā. 2 Bd -tuõhisarasannāhakaccukauõhissādini. 3 Bd -na. 4 Bd āg-. 5 Cs āg-. 6 Bd -tãti na. 7 Bd kaccukaü pavesetvā. 8 Bd tuõhisaraü. 9 Bd parivatte galitvā. 10 Bds add āgaütvā. 11 Bd vagganti nadanti appoņenti. 12 Bd maõķalaü. 13 Bd -neva. 14 Bds add ahaü. 15 Bd adds sampaņicchitvā. 16 Bd bodhisatto. 17 so Cks; Bd omits paharitvā pa. >/ #<[page 130]># %<130 XVII. Cattālãsanipāta.>% tathā vā pātesi, Bodhisatto koņņhakaü\<*<1>*>/ parikkhipanto viya tālena\<*<2>*>/ tālaü\<*<3>*>/ daõķakena daõķakaü vājena vājaü anatikkamanto\<*<4>*>/ khipitvā\<*<5>*>/ saragabbhaü akāsi, dhanuggahānaü kaõķāni khãõāni, so tesaü khãõabhāvaü ¤atvā saragabbhaü avināsento va\<*<6>*>/ uppatitvā\<*<7>*>/ ra¤¤o santike aņņhāsi. Mahājano unnadanto vag- ganto\<*<8>*>/ appoņhento\<*<9>*>/ mahākolāhalaü katvā vatthābharaõāni khipi\<*<10>*>/, evam rāsibhåtaü aņņhārasakoņisaükhaü dhanam ahosi. Atha naü rājā pucchi: "kiü sippaü nām' etaü Jotipālā" 'ti. "Sarapaņibāhanaü nāma devā" 'ti. "A¤¤e p' etaü jānantā\<*<11>*>/ atthãti" "Sakala-Jambudãpe mam ņhapetvā n' atthi devā" 'ti. "Aparaü dassehi tātā" 'ti\<*<12>*>/. "Deva\<*<13>*>/, ete tāva catusu kaõõesu ņhatvā cattāro pi janā maü vijjhituü nāsakkhiüsu, ahaü pana te catåsu\<*<14>*>/ kaõõesu ņhite\<*<15>*>/ eken' eva sarena vijjhissāmãti". Dhanuggahā ņhātuü na ussahiüsu\<*<16>*>/. M. catåsu kaõõesu catasso kadaliyo ņhapetvā\<*<17>*>/ nārācapuükhake\<*<18>*>/ ratta- suttakaü\<*<19>*>/ bandhitvā ekaü kadaliü sandhāya\<*<20>*>/ khipi, nārāco taü\<*<21>*>/ vijjhi\<*<22>*>/ tato dutiyaü tato tatiyaü tato catutthaü, tato paņhamam\<*<23>*>/ viddham\<*<24>*>/ eva vijjhitvā puna hatthe yeva patiņ- ņhahi\<*<25>*>/, kadaliyo suttaparikkhittā\<*<26>*>/ aņņhaüsu. Mahājano nādasahassāni\<*<27>*>/ pavattesi. Rājā "kiü sippaü nām' etaü\<*<28>*>/ ņātā" 'ti. "Cakkaviddhaü nāma devā" 'ti. "Aparam pi dasse- hãti\<*<29>*>/" M. saralaņņhiü nāma sararajjuü nāma saraveõiü\<*<30>*>/ nāma dassesi, sarapāsādaü nāma saramaõķapaü\<*<31>*>/ saraso- pānaü nāma sarapokkharaõiü nāma akāsi, sarapadumaü nāma pupphāpesi, saravassaü nāma vassāpesi. Iti a¤¤ehi asādhā- \<-------------------------------------------------------------------------- 1 Cks bodhi koņņhakaü. 2 Cks ta-. 3 Bd adds vālena vālaü. 4 Bd ati- 5 Bd repeats khi-. 6 Bd omits va. 7 Bd adds gaütvā. 8 Cks omit va-. 9 Bd -ņento seëento accharaü paharanto. 10 Bd khipisu. 11 Bd a¤¤o eva jānanto. 12 Bd adds vadati. 13 Bd so. 14 Ck pana te catusu, Cs pana te casu. 15 Bd panetesu catåsu kaõõesu ņhitesu. 16 Bd -hanti. 17 Cs ņhapāpetvā. 18 Bd narācapokhe. 19 Cks rattasuttaka. 20 Bd kadalikhandhaü. 21 Bd adds kadali. 22 Cks vijjhitvā. 23 Ck Bd patha-. 24 Bd vijham. 25 Bd patithati. 26 Bd suttaü parikkhipitvā. 27 Bd uõõāda-. 28 Bd nāmetaü sippaü. 29 Bd dassehi tātā ti. 30 so Cks; Bd sarapavedhani. 31 Bd adds sarapākāraü nāma. >/ #<[page 131]># %< 2. Sarabhaīgajātaka. (522.) 131>% raõāni imāni dvādasa sippāni dassetvā puna a¤¤ehi asādhā- raõe yeva satta mahākāye padālesi, aņņhaīgulabahalaü udum- barapadaraü vijjhi, caturaīgulabahalaü asanapadaraü duvaī- gulabahalaü tambapaņņaü\<*<1>*>/ ekaīgulabahalaü ayapaņņaü\<*<1>*>/ ekā- baddhaü phalakasataü vinivijjhitvā\<*<2>*>/ palālasakaņavālukasakaņa- padarasakaņānaü purimabhāge saraü khipitvā pacchima- bhāgena nikkhāmesi\<*<3>*>/, pacchābhāge\<*<4>*>/ khipitvā purimabhāgena\<*<5>*>/ nikkhāmesi\<*<3>*>/, udake catåsabhaü thale aņņhausabhaü ņhānaü\<*<6>*>/ kaõķaü\<*<7>*>/ pesesi, vātiīgaõasa¤¤āya usabhamatthake vālaü vijjhi. Tassa ettakāni sippāni dassentass' eva suriyo atthaü- gato\<*<8>*>/. Ath' assa rājā senāpatiņņhānaü paņijānitvā "Jotipāla, ajja vikālo, sve senāpatisakkāraü\<*<9>*>/ gaõhissasi, massuü\<*<10>*>/ kāre- tvā nahātvā ehãti" taü divasaü paribbayatthāya satasahassaü adāsi. M. "iminā me\<*<11>*>/ attho n' atthãti" aņņhārasakoņidhanaü\<*<12>*>/ sāmikānaü ¤eva datvā mahantena parivārena nahāyituü gantvā massuü\<*<10>*>/ kāretvā nahātvā sabbālaükārapatimaõķito anopamāya siriyā nivesanaü pavisitvā nānaggarasabhojanaü bhu¤jitvā sirisayanaü abhiruyha nipanno, dve yāme sayitvā pacchimayāme pabuddho\<*<13>*>/ pallaükaü ābhu¤jitvā\<*<4>*>/ sayana- piņņhe nisinno, attano sippassa ādimajjhapariyosānaü olokento, mama sippaü\<*<15>*>/ ādito\<*<16>*>/ param maraõaü\<*<17>*>/ pa¤¤āyati, majjhe kilesaparibhogo pariyosāne nirayamhi paņisandhi\<*<18>*>/, pāõātipāto hi\<*<19>*>/ kilesaparibhogesu ca adhimattappamādo\<*<20>*>/ niraye paņi- sandhiü deti, ra¤¤ā mayhaü senāpatiņņhānam dinnaü, mahan- taü me issariyaü bhavissati, bhariyā ca puttadhãtaro ca bahå bhavissanti, kilesavatthuü kho pana vepullagataü duccajaü hoti, idān' eva nikkhamitvā ekako va\<*<21>*>/ ara¤¤aü pavisitvā isi- \<-------------------------------------------------------------------------- 1 Bd -paņņanaü. 2 Bd -vijjhi. 3 Bd nikkhamāpesi. 4 Cks -gena, Bd adds saraü. 5 Bd -ge. 6 Cks -bhaņņhānaü. 7 Ck kaõņhaü, Bd omits ka-. 8 Bd aīgamito. 9 Bd -tiņhānaüsakkāraü. 10 Bd kesamassuü. 11 Bd mayhaü. 12 Bd -koņisaõkhyadhanaü. 13 Bd adds uņhāya. 14 Cs ābhuj-. 15 Cks -assa. 16 Bd adds va. 17 Cs paraüma-, Bd paramā-. 18 Cks -dhiü, Bd adds paraüparānaü, Bs paravaparā. 19 Bd omits hi. 20 Cks -dā, Bd adhimpattippamādo. 21 Cks ekena. >/ #<[page 132]># %<132 XVII. Cattālãsanipāta.>% pabbajjaü pabbajituü yuttaü mayhan" ti M. sayanato\<*<1>*>/ uņ- ņhāya ka¤ci\<*<2>*>/ ajānāpetvā pāsādā oruyha aggadvārena nikkha- mitvā ekako va ara¤¤aü pavisitvā Godhāvarãtãre\<*<3>*>/ tiyojanikaü Kaviņņhavanaü\<*<4>*>/ sandhāya pāyāsi\<*<5>*>/. Tassa nikkhantabhāvaü ¤atvā Sakko Vissakammaü\<*<6>*>/ pakkosāpetvā "tāta, Jotipālo abhinikkhamanaü nikkhanto\<*<7>*>/, mahāsamāgamo bhavissati, Go- dhāvarãtãre Kaviņņhavane\<*<8>*>/ assamaü māpetvā pabbajitaparik- khāre paņiyādehãti" āha. So tathā akāsi. M. taü ņhānaü patvā ekapadikamaggaü disvā "pabbajitānaü vasanaņņhānena bhavitabban" ti tena maggena tattha gantvā ka¤ci apassanto paõõasālaü pavisitvā pabbajitaparikkhāre disvā "Sakko deva- rājā mama nikkhamanabhāvaü\<*<9>*>/ a¤¤āsi, ma¤¤e\<*<10>*>/" ti cintetvā sāņakaü apanetvā rattavākacãraü nivāsetvā ca pārupitvā\<*<11>*>/ ca ajinacammaü ekaüsagataü\<*<12>*>/ akāsi, jaņāmaõķalaü bandhitvā khārikājaü aüse katvā kattaradaõķaü gahetvā paõõasālato nikkhamitvā caükamaü āruyha katipayavāre\<*<13>*>/ aparāparaü caükami\<*<14>*>/. Pabbajjāsiriyā vanaü upasobhayamāno so kasiõa- parikammaü katvā pabbajjato\<*<15>*>/ sattame divase aņņha samā- pattiyo pa¤ca abhi¤¤ā ca\<*<16>*>/ nibbattetvā u¤chacariyāya vana- målaphalāhāro\<*<17>*>/ eko\<*<18>*>/ va vihāsi. Mātāpitumittasuhajja¤āti- vaggo\<*<19>*>/ pi 'ssa taü apassanto rodanto carati\<*<20>*>/. Ath' eko vanacarako\<*<21>*>/ Kaviņņhaka-assamapade\<*<22>*>/ M-aü disvā sa¤jānitvā tassa mātāpitunnaü ārocesi, te ra¤¤o ārocayiüsu. Rājā "etha, naü passissāmā" 'ti mātāpitaro tassa\<*<23>*>/ gahetvā mahājana- parivāro vanacarakadesitena maggena\<*<24>*>/ Godhāvarãtãraü pāpuõi. Bo. nadãtãraü āgantvā ākāse nisinno dh. desetvā te sabbe \<-------------------------------------------------------------------------- 1 Bd mahāsattho sayanato, Cks mahāsayanapiņņhaü. 2 Bd ki¤ci. 3 Bd -rinaditire. 4 Ck kapittha-, Bd kapiņhanavanaü. 5 Bd vāsivapāvisi, Bs pāvāsi. 6 Bd visu-. 7 Cks nikkhamanto. 8 Bd kapiņha-, cfr. vol.III p.463. 9 Bd nikkhanta-. 10 Bd omits ma¤¤e. 11 Bd pārump-. 12 Bd ekaüsaü. 13 Bd -pāye-. 14 Bds -itvā. 15 Bd pappaji tato. 16 Bd -āyo, omitting ca. 17 Bd omits vana. 18 Bd ekako. 19 Bd -jjā--vaggā. 20 Bd -tā rodantā paridevantā vivaranti. 21 Bd adds ara¤¤aü pavisitvā. 22 Bd kapiņhaka-- de nisinnaü. 23 Bd omits ta-. 24 Bd vanacarikena maggadesakena. >/ #<[page 133]># %< 2. Sarabhaīgajātaka. (522.) 133>% assamaü pavesesi\<*<1>*>/, tatrāpi tesaü ākāse nisinno va kāmesu ādãnavaü pakāsetvā dh. d. Rājānaü ādiü katvā sabbe va pabbajiüsu. Bo isigaõaparivuto tatth' eva vasi. Ath' assa tattha vasanabhāvo sakala-Jambudãpe pākaņo ahosi. Rājāno\<*<2>*>/ raņņhavāsãhi saddhiü āgantvā tassa santike pabbajanti\<*<3>*>/, sam- āgamo mahā ahosi, anupubbena anekasahassā\<*<4>*>/ parisā. Yo kāmavitakkaü vā\<*<5>*>/ vyāpādavitakkaü vā\<*<5>*>/ vihiüsāvitakkaü vā\<*<5>*>/ vitakketi M. gantvā tassa purato ākāse nisãditvā dhķeseti\<*<6>*>/, kasiõaparikammaü ācikkhati. Tass' ovāde ņhatvā samāpattiü\<*<7>*>/ uppādetvā nipphattiü pattā Sālissaro Meõķissaro Pabbato Kāëadevalo Kisavaccho Anusisso Nārado ti satta jeņņhante- vāsino ahesuü. Aparabhāge Kaviņņhassamo\<*<8>*>/ paripåri, isigaõassa vasanokāso n' atthi\<*<9>*>/. Atha M. Sālissaraü āmantetvā "Sālissara, ayaü assamo isigaõassa na-ppahoti, tvaü imaü isigaõaü\<*<10>*>/ gahetvāna\<*<11>*>/ Caõķapajjotara¤¤o\<*<12>*>/ vijite Lambacålakaü\<*<13>*>/ ni- gamaü upanissāya vasā\<*<14>*>/" 'ti āha. So "sādhå" 'ti tassa vacanaü sampaņicchitvā anekasahassaü isigaõaü gahetvā\<*<15>*>/ tattha gantvā vāsaü kappesi. Manussesu āgantvā pabba- jantesu puna assamo påri\<*<16>*>/. Bo. Meõķissaraü āmantetvā\<*<17>*>/ "imaü isiganaü ādāya Suraņņhajanapadassa\<*<18>*>/ sãmantare Sāto- dikā\<*<19>*>/ nāma nadã atthi, tassā tãre vasā\<*<20>*>/" 'ti uyyojesi\<*<21>*>/. Eten' eva upāyena tatiyavāre Pabbataü "mahāaņaviyaü\<*<22>*>/ A¤jana- pabbato nāma atthi, taü upanissāya vasā\<*<20>*>/" 'ti pesesi. Ca- tutthavāre Kāëadevalaü "Dakkhiõāpathe Avantiraņņhe Ghana- selapabbato nāma atthi, taü upanissāya vasā\<*<20>*>/" 'ti pesesi. Puna Kaviņņhassamo påri\<*<23>*>/, pa¤casu ņhānesu anekasahasso\<*<24>*>/ isigaõo ahosi. Kisavaccho pana M-aü āpucchitvā Daõķakã- \<-------------------------------------------------------------------------- 1 Cks -setvā. 2 Bd a¤¤epi rā-. 3 Bds -jiüsu. 4 Bd anekasatasahassa. 5 Bd omits vā. 6 Bd -si. 7 Bd -iyo. 8 Bd kapiņhakassa ārāmo. 9 Bd nappahoti. 10 Bd omits isi. 11 Bd -tvā. 12 Bd tattha gaütvā Mejhakara¤¤o. 13 Bd kalamba-. 14 Bd vasissāhi. 15 Cs -tvāna. 16 Bd paripåri. 17 Bd adds meõķissara tvaü. 18 Bd suratta-. 19 Cks se-, Bd sātodakā. 20 Bd vasāhi. 21 Bd adds puna kapiņhāssamo paripuri. 22 Bd pappatamāha aņņa-, Bs pabbataü māha aņa-. 23 Bd kapiņha ka ārāmo paripåri. 24 Bd -a. >/ #<[page 134]># %<134 XVII. Cattālãsanipāta.>% ra¤¤o vijite Kumbhavatãnagare senāpatiü upanissāya uyyāne vihāsi, Nārado Majjhimadese\<*<1>*>/ Ara¤jaragirināmake\<*<2>*>/ pabbata- jālantare vihāsi, Anusisso pana M-assa santike va\<*<3>*>/ ahosi. Tas- miü kāle Daõķakirājā ekaü laddhasakkāraü gaõikam ņhānā cāvesi, sā attano dhammatāya vicarantã uyyānaü gantvā Kisa- vacchatāpasaü disvā "ayaü kālakaõõã bhavissati, imassa sarãre\<*<4>*>/ kaliü pavāhetvā nahātvā gamissāmãti" dantakaņņhaü\<*<5>*>/ khāditvā sabbapaņhamaü tassa\<*<6>*>/ bahalakheëaü niņņhubhantã Kisavacchatāpasassa jaņantare niņņhubhitvā dantakaņņhaü\<*<5>*>/ pi 'ssa sãse yeva khipitvā sayaü sãsaü\<*<7>*>/ nahāyitvā gatā\<*<8>*>/, rājāpi taü saritvā\<*<9>*>/ pākatikam eva akāsi, sā mohamåëhā hutvā "kāëa- kaõõisarãre kaliü pavāhetvā mayā yaso laddho" ti sa¤¤am akāsi. Tato nacirass' eva rājā purohitaü ņhānato cāvesi, so tassā santikaü gantvā "tvaü kena kāraõena puna ņhānaü labhãti\<*<10>*>/" pucchi. Ath' assa sā "rājuyyāne kāëakaõõisarãre kalissa pavāhitattā" ti ārocesi. Purohito gantvā tath' eva tassa sarãre kaliü pavāhesi, tam pi rājā puna ņhāne ņhapesi. Ath' assa aparabhāge paccanto kuppi\<*<11>*>/, so senaīgaparivuto yuddhāya nikkhami. Atha naü mohamåëho purohito "mahā- rāja tumhe jayaü icchatha parājayan" ti pucchitvā "jayan{"} ti vutte "tena hi rājuyyāne kāëakaõõã vasati, tassa sarãre kaliü\<*<12>*>/ pavāhetvā yāhãti". So tassa kathaü\<*<13>*>/ gahetvā "mayā saddhiü gacchantā uyyāne kāëakaõõisarãre kaliü pavāhentå" 'ti vatvā\<*<14>*>/ uyyānaü pavisitvā dantakaņņhaü\<*<8>*>/ khāditvā sabba- paņhamaü sayam eva tassa jaņantare khela¤ ca dantakaņņha¤ ca khipitvā sãsaü nahāyi, balakāyo pi 'ssa tathā akāsi. Tasmiü pakkante senāpati\<*<15>*>/ gantvā tāpasaü disvā dantakaņņhāni nã- haritvā sādhukaü nahāpetvā\<*<16>*>/ "ra¤¤o kiü\<*<17>*>/ bhavissatãti" pucchi\<*<18>*>/. "âvuso mayhaü manopadoso n' atthi, devatā pana \<-------------------------------------------------------------------------- 1 Bd pacchima-. 2 Bd a¤canagiri-. 3 Ck ca, Bd yeva. 4 Bd imassupari. 5 Bd daõķakoņhaü. 6 Bds tassupari. 7 Bd omits sã-. 8 Bd gami. 9 Bd adds puna. 10 Bd labhasiti. 11 Bd kupito. 12 Cks -lim. 13 Bd adds sutvā. 14 Cks -hetå ti gantvā. 15 Cks -tiü. 16 Bd nhāyitvā bhante. 17 Bd ki ra¤¤o. 18 Cks pucchitvā. >/ #<[page 135]># %< 2. Sarabhaīgajātaka. (522.) 135>% kupitā, ito sattame divase sakalaraņņhaü araņņhaü bhavissati, tvaü sãghaü palāyitvā a¤¤attha yāhãti\<*<1>*>/". So bhãtatasito gantvā ra¤¤o ārocesi. Rājā tassa vacanaü agaõhi\<*<2>*>/. So nivattitvā attano gehaü gantvā puttadāraü ādāya palāyitvā a¤¤aü raņņhaü agamāsi. Sarabhaīgasatthā taü kāraõaü ¤atvā dve taruõatāpase pesetvā Kisavacchaü ma¤casivikāya ākāsena ānāpesi\<*<3>*>/. Rājā yujjhitvā core gahetvā nagaram eva paccāgami. Tasmiü āgate devatā paņhamaü devaü vassa- pesuü, vassoghena sabbakuõapesu avahaņesu\<*<4>*>/ suddhavāluka- matthake dibbapupphavassaü vassi, pupphamatthake māsaka- vassaü, māsakamatthake kahāpaõavassaü, kahāpaõamatthake dibbābharaõavassaü vassi. Manussā somanassappattā hira¤¤a- suvaõõābharaõāni gaõhituü ārabhiüsu. Atha nesaü sarãre pajjalitaü\<*<5>*>/ nānappakāraü\<*<6>*>/ āvudhavassaü vassi, manussā khaõķākhaõķikaü chijjiüsu\<*<7>*>/. Atha nesaü upari mahantā vãtaccikaīgārā patiüsu, nesaü upari mahantāni pajjalita- pabbatakåņāni, tesaü upari saņņhihatthaņņhānaü pårayantaü sukhumavālukavassaü vassi. Evaü saņņhiyojanaņņhānaü araņ- ņhaü ahosi, tassa\<*<8>*>/ evaü vinaņņhabhāvo\<*<9>*>/ sakala-Jambudãpe pa¤¤āyi\<*<10>*>/. Ath' assa raņņhassa antararaņņhādhipatino Kaliīgo\<*<11>*>/ Aņņhako Bhãmaratho\<*<12>*>/ tayo rājāno cintayiüsu: "pubbe Rārāõa- siyaü Kalābu\<*<13>*>/ Kāsirājā Khantivāditāpase aparajjhitvā paņhaviü paviņņho ti såyati, tathā Nāëikãro\<*<14>*>/ tāpase sunakhehi khādā- petvā sahassabāhu Ajjuno ca Aīgãrase aparajjhitvā idāni Daõķakãrājā Kisavacche aparajjhitvā saha raņņhena vināsaü patto ti såyati, imesaü\<*<15>*>/ catunnaü rājånaü nibbattaņņhānaü mayaü na jānāma, taü no ņhapetvā Sarabhaīgasatthāraü a¤¤o kathetuü samattho\<*<16>*>/ n' atthi, taü upasaükamitvā\<*<17>*>/ \<-------------------------------------------------------------------------- 1 Bd adds āha. 2 so Cks; Bd nagaõhi. 3 Bd ānehiti āõāpesi. 4 Bd apaharantesu suddhavālukaü vassaü vassāpesuü. 5 Bd sampajjalikaü. 6 Bd -õaü. 7 Bd bhijjiüsu. 8 Bd omits tassa. 9 Bd omits na. 10 Bd -yati. 11 Bd -ka-. 12 Bd bhimparaņho. 13 Bd -pu. 14 Bd nāëikerarājā. 15 Bd adds pana. 16 Bd adds nāma. 17 Bd adds ime pa¤he. >/ #<[page 136]># %<136 XVII. Cattālãsanipāta.>% pucchissāmā" 'ti tayo pi mahantena parivārena pa¤haü pucchanatthāya nikkhamiüsu. Te\<*<1>*>/ pana\<*<2>*>/ "asuko pi nikkhanto" ti\<*<3>*>/, "asuko pi nikkhanto" ti na jānanti\<*<4>*>/, ekeko "aham eva gacchāmãti" ma¤¤ati, tesaü Godhāvarãto avidåre samāgamo ahosi, te rathehi otaritvā tayo pi ekam eva rathaü abhiruyha Godhāvarãtãraü sampāpuõiüsu. Tasmiü khaõe Sakko Paõķu- kambalasilāsane nisinno satta pa¤he cintetvā "ime pa¤he ņhapetvā Sarabhaīgasatthāraü a¤¤o sadevake loke kathetuü samattho nāma n' atthi, taü pa¤haü\<*<5>*>/ pucchissāmi, ime pi tayo rājāno Sarabhaīgasatthāraü pa¤haü pucchituü Godhā- varãtãram pattā, etesaü pa¤he pi ahaü pucchissāmãti" dvãsu devalokesu devatāhi parivuto devalokato otari. Taü divasam eva Kisavaccho kālam akāsi, tassa sarãrakiccaü kātuü catåsu ņhānesu anekasahassā\<*<6>*>/ isigaõā Kisavacchassa candanacitakaü katvā sarãraü jhāpesuü, āëāhanassa samantā addhayojanamatte ņhāne\<*<7>*>/ dibbakusumavassaü vassi. M. tassa sarãranikkhepaü kāretvā\<*<8>*>/ assamaü pavisitvā tehi isigaõehi parivuto nisãdi. Tesam pi rājånaü nadãtãraü\<*<9>*>/ āgatakāle mahāsenāvāhanaturi- yasaddo\<*<10>*>/ ahosi. M. taü sutvā Anusissatāpasaü āmantetvā "tāta gantvā tāva jānāhi: kiüsaddo nām' eso\<*<11>*>/" ti āha. So pānãyaghaņaü ādāya tattha gantvā te rājāno disvā pucchā- vesena paņhamaü g. ā.: @*>/ nu tumhe, kathaü vo jānanti manussaloke ti. || Ja_XVII:49 ||>@ Tattha veluriyamuttā tharukhaggabaddhā ti veluriyamaõãhi c' eva muttolambakehi\<*<13>*>/ ca alaükatatharåhi khaggaratanehi samannāgatā, tiņņhathā 'ti ekasmiü rathe tiņņhatha, ke\<*<12>*>/ nå 'ti ke\<*<12>*>/ nu tumhe, kathaü vo sa¤jānantãti. \<-------------------------------------------------------------------------- 1 Cs tesaü. 2 Ck omits te pana. 3 Cks omit ti, but add tesaü pana. 4 Cks jānāti. 5 Bd taü ime pa¤he 6 Bd adds issayo tattheva gaütvā pa¤casu ņhānesu maõķappaü kāretvā anekasahassā. 7 Cks omit ņhāne. 8 Bd -rāpetvā. 9 Bd -re. 10 Cks -aü, Bd adds mahā. 11 Bd kiü nāmeso saddo. 12 Cks ko. 13 Bds muttā. >/ #<[page 137]># %< 2. Sarabhaīgajātaka. (522.) 137>% Te tassa vacanaü sutvā rathā otaritvā vanditvā aņņhaüsu. Tesu Aņņhakarājā tena saddhiü sallapanto dutiyaü g. ā.: @*>/ pana uggato ayaü, susa¤¤atān'\<*<2>*>/ isinaü\<*<3>*>/ dassanāya idhāgatā pucchitāyemha pa¤he ti. || Ja_XVII:50 ||>@ Tattha uggato ti cando viya suriyo viya ca pākaņo pa¤¤āto, susa¤¤a- tānaü\<*<4>*>/ isinan\<*<5>*>/ ti bhante na mayaü\<*<6>*>/ idha vanakãëādãnaü atthāya āgatā, atha kho kāyādãhi susa¤¤atānaü sãlasampannānaü isãnaü dassanatthāya idhā- gatā, pucchitāyemha pa¤he ti Sarabhaīgasatthāraü pa¤he pucchituü emha āgat' amhā 'ti attho, yakāro vya¤janasandhikaro ti veditabbo. Atha te\<*<7>*>/ tāpaso "sādhu mahārāja, āgantabbaņņhānaü ¤eva āgat' attha, tena hi nahātvā vissamitvā assamapadaü pavisi- tvā isigaõaü vanditvā satthāraü\<*<8>*>/ pa¤haü pucchathā" 'ti tehi saddhiü paņisanthāraü katvā pānãyaghaņaü ukkhipitvā uda- kaccheve\<*<9>*>/ pu¤janto\<*<10>*>/ ākāsaü oloketvā Sakkaü devarājānaü devagaõaparivāraü Erāvaõakkhandhagataü otarantaü disvā tena sallapanto tatiyaü g. ā.: @@ Tattha vehāsayan ti\<*<11>*>/ antalikkhe\<*<12>*>/, pathaddhuno ti pathaddhagato, addhapathe gaganamajjhe ņhito ti attho. Taü sutvā Sakko catutthaü g. ā.: @*>/ āhu manussaloke, sa devarājā idam ajja\<*<14>*>/ patto susa¤¤atān' isinaü\<*<15>*>/ dassanāyā 'ti. || Ja_XVII:52 ||>@ \<-------------------------------------------------------------------------- 1 Bd ka-. 2 Cks -te, Bds -tānaü. 3 Cs isãnaü. 4 Cks -te. 5 Ck isã-. 6 Bd adds idha. 7 Bd ne. 8 Bd sarabhaīga-. 9 so Cks, Cs udaccheve, Bd udakatheve. 10 Bd mu¤canto. 11 Bd adds abbhuggaütvā. 12 Bd adds ākāse tiņhasi. 13 Bd taü. 14 Cks idhamajja. 15 Ck -te isinā, Cs -te isãnaü. >/ #<[page 138]># %<138 XVII. Cattālãsanipāta.>% Tattha sa devarājā ti so ahaü Sakko devarājā, idamajja\<*<1>*>/ patto ti idaü ņhānaü ajja āgato, dassanāyā 'ti dassanatthāya vandanatthāya Sara- bhaīgasatthāra¤ ca pa¤haü pucchanatthāyā 'ti āha. Atha naü Anusisso "sādhu mahārāja tumhe pacchā- gacchathā\<*<2>*>/" 'ti vatvā pānãyaghaņaü ādāya assamaü pavisitvā pānãyaghaņaü paņisāmetvā tiõõaü rājānaü devarājassa ca pa¤he\<*<3>*>/ pucchanatthāya āgatabhāvaü M-assa ārocesi. So isi- gaõaparivuto mahāvisālamāëake\<*<4>*>/ nisãdi. Tayo rājāno gantvā\<*<5>*>/ isigaõaü vanditvā ekamantaü nisãdiüsu. Sakko pi otaritvā isigaõaü upasaükamitvā a¤jaliü pagayha\<*<6>*>/ isigaõaü vaõõetvā vandamāno pa¤camaü g. ā.: @*>/ pasannacitto ye jãvalok' ettha manussaseņņhā ti. || Ja_XVII:53 ||>@ Tattha dåre sutā no ti bhante amhehi tumhe dåre devaloke ņhitehi yeva sutā\<*<8>*>/, mamāyanto evam āha, i. v. h.: ime idha samāgatā amhākaü isayo dåre sutā yāva Brahmalokā vissutā pākaņā ti, mahiddhikā ti\<*<9>*>/ mahānubhāvā, iddhiguõåpapannā\<*<10>*>/ ti pa¤cavidhena iddhiguõena samannāgatā, ayire\<*<7>*>/ ti ayye\<*<11>*>/, ye ti\<*<12>*>/ ye tumhe imasmiü jãvaloke manussaseņņhā. Evaü isigaõaü vanditvā Sakko cha nisajjadose pariharanto ekamantaü nisãdi. Atha naü isãnaü adhovāte nisinnaü disvā Anusisso chaņņhaü g. ā.: @*>/ sahassanetta gandho isãnaü asuci devarājā 'ti. || Ja_XVII:54 ||>@ Tattha ciradakkhitānan ti cirapabbajitānaü, parakkammā\<*<14>*>/ 'ti parakkama\<*<13>*>/ apehi, sahassanettā 'ti ālapanam etaü, Sakko hi amacca- sahassehi\<*<15>*>/ cintitaü atthaü\<*<16>*>/ ekako\<*<17>*>/ va passati, tasmā sahassanetto ti \<-------------------------------------------------------------------------- 1 Cs idhammajja. 2 Bd pacchā āg-. 3 Bd -aü. 4 Bd -lake. 5 Bd āg-. 6 Bd adds ņhito. 7 Bd ayyare. 8 Cks sutam. 9 Ck omits ti. 10 Bd -guõo-. 11 Cks ayyā, Bd ayyākā. 12 Cks yo, omitting ti. 13 Bd paņikkamma. 14 Bd paņikammā. 15 Bd -ssena. 16 Bd omits atthaü. 17 Bd ekameko. >/ #<[page 139]># %< 2. Sarabhaīgajātaka. (522.) 139>% vuccati, asucãti sedamalādiparibhāvitattā duggandho, tumhe ca sucikāmā, tena vo esa gandho khādatãti\<*<1>*>/. Taü sutvā Sakko itaraü g. ā.: @*>/ surabhiü va mālaü gandhaü etaü pāņikaükhāma bhante, na h' ettha devā paņikkålasa¤¤ino ti. || Ja_XVII:55 ||>@ Tattha gacchatå 'ti yathāsukhaü pavattatu, nāsāpuņaü no paharatå 'ti attho, pāņikaükhāmā 'ti icchāma patthema, etthā 'ti etasmiü gandhe devā jegucchasa¤¤ino\<*<3>*>/ na honti, dussãle\<*<4>*>/ yeva hi devā jigucchanti na sãlavante ti. Eva¤ ca pana vatvā "bhante Anusissa, ahaü mahantena ussāhena pa¤haü pucchituü āgato, okāsaü me karohãti" āha. So tassa vacanaü sutvā uņņhāyāsanā isigaõaü okāsaü karonto gāthadvayaü āha: @*>/ okāsam ākaükhati\<*<6>*>/ pa¤ha\<*<7>*>/ pucchituü. || Ja_XVII:56 ||>@ @*>/ idha paõķitānaü pa¤he puņho\<*<9>*>/ nipuõe vyākarissati, tiõõaü ca ra¤¤aü manujādhipānaü devānam indassa ca Vāsavassā 'ti. || Ja_XVII:57 ||>@ Tattha purindado ti ādãni Sakkass' eva gaõanāmāni, so hi pure dānaü dinnattā purindado, bhåtesu\<*<10>*>/ jeņņhakattā bhåpati, parivārasampadāya yasassã\<*<11>*>/, paramissaratāya devānam indo, sattannaü vatasamādānānaü suņņhukatattā Sakko, purimajātivasena Maghavā, Sujāya\<*<12>*>/ patibhāvena Sujampati, ra¤janatāya\<*<13>*>/ rājā, ko nevā 'ti ko nu eva, nipuõe ti saõhasukhumapa¤he\<*<14>*>/, ra¤¤an ti rājå- naü, imesaü catunnaü janānaü\<*<15>*>/ manaü gahetvā ko imesaü paõķitānaü isã- naü pa¤haü kathessati, pa¤he\<*<16>*>/ nesaü kathetuü samatthaü jānāthā 'ti vadati. \<-------------------------------------------------------------------------- 1 Cs khādha-? Bd bādha-. 2 Bd vicittaü-. 3 Bd jigucchi-. 4 Bds -lino. 5 Bd asårānappa-. 6 Cks -si. 7 Cs -he, Bd pa¤aü. 8 Cs novimesaü, Bds nevatesaü. 9 Cks puņņho. 10 Cks santesu. 11 Ck -dāya ssã, Cs -resampadāya sassã, Bd -rasampadāya yassi. 12 Bd sujātāya asuka¤¤āya. 13 Ck ra¤jantāya. 14 Cks -haü. 15 Bd rājånaü. 16 Bd -haü. >/ #<[page 140]># %<140 XVII.Cattālãsanipāta.>% Taü sutvā isigaõo "mārisa Anusissa, tvaü paņhaviyaü ņhatvā paņhaviü apassanto viya kathesi, ņhapetvā Sarabhaīga- satthāraü ko a¤¤o ete pa¤he kathetuü samattho" ti vatvā @*>/ virato methunasmā ācariyaputto suvinãtaråpo so nesaü pa¤hāni viyākarissatãti g. ā. || Ja_XVII:58 ||>@ Tatha\<*<2>*>/ Sarabhaīgo ti sare khipitvā ākāse sarapāsādādãni\<*<3>*>/ katvā puna ekena sarena te sare pātento bhaggavibhagge\<*<4>*>/ akāsãti Sarabhaīgo, methu- nasmā ti methunadhammato, so kira methunaü asevitvā va pabbajito, ācari- yaputto ti ra¤¤o ācariyassa purohitassa putto. Eva¤ ca pana vatvā isigaõo Anusissaü āha: "mārisa tvam eva satthāraü vanditvā isigaõassa vacanena Sakkena pucchitapa¤haü kathanāya okāsaü karohãti\<*<5>*>/". So "sādhå" 'ti sampaņicchitvā satthāraü vanditvā okāsaü karonto anan- taraü g. ā.: @*>/ āgacchati esa bhāro ti. || Ja_XVII:59 ||>@ Tattha Koõķa¤¤ā 'ti taü gottenālapati, dhammo ti sabhāvo, yaü vaddhan\<*<7>*>/ ti yaü pa¤¤āya vuddhaü\<*<8>*>/ purisaü esa pa¤haü\<*<9>*>/ vissajjanabhāvo\<*<10>*>/ nāma āgacchati, esa\<*<11>*>/ manujesu sabhāvo, tasmā candasuriyasahassaü\<*<12>*>/ uņņhā- pento viya pākaņaü katvā devara¤¤o pa¤haü kathehãti. Tato Mahāpuriso okāsaü karonto anantaraü g. ā.: @@ \<-------------------------------------------------------------------------- 1 read: jāto yato? 2 Bd adds bhante anusissa. 3 Cks -pāsādãni. 4 Cs -ggo, Bd bhaīgavibhaīgo. 5 Bd kāre-. 6 Bd buddham. 7 Bd buddhan. 8 Bd buddhaü. 9 Bd -hānam. 10 Bds -bhāro. 11 Bd eso. 12 Bd candima-. >/ #<[page 141]># %< 2. Sarabhaīgajātaka. (522.) 141>% Tattha yaü ki¤cãti na kevalaü tumhākam eva sadevakassa lokassa yaü manasābhipatthitaü taü maü bhavanto pucchantu ahaü hi\<*<1>*>/ idhalokanissitaü vā paralokanissitaü vā\<*<2>*>/ sabbapa¤haü\<*<3>*>/ ima¤ ca para¤ ca\<*<4>*>/ lokaü sayaü abhi¤¤āya sacchikatvā kathessāmãti sabba¤¤å pavāraõaü pavāresi\<*<5>*>/. Evaü tena okāse kate Sakko attano\<*<6>*>/ abhisaükaņaü pa¤- haü pucchi. Tam atthaü pakāsento S. āha: @@ @*>/ isayo\<*<8>*>/ vaõõayanti, kass' ãdha vuttaü pharusaü khametha, akkhāhi me Koõķa¤¤a etam atthan ti. || Ja_XVII:62 ||>@ Tattha ya¤cāsãti yaü tassa manasā abhipatthitaü āsi taü pucchãti attho, etan ti etaü mayā pucchitam atthaü akkhāhi me ti ekagāthāya tayo pa¤he pucchi. Tato\<*<9>*>/ pa¤haü vyākaronto @@ Tattha kodhaü vadhitvā ti socanto hi paņighacitten' eva socati, kodhā- bhāvā kuto soko, tena vuttaü na kadāci socatãti, makkhappahānan ti pucchi attano kataguõamakkhanassa akata¤¤åbhāvasaükhātassa makkhassa pa- hānaü isayo vaõõayanti, sabbesan ti hãnamajjhimokkaņņhānaü\<*<10>*>/ sabbesaü pharusavacanaü khametha, santo ti porāõakapaõķitā evaü kathenti. @*>/ vacanaü titikkhituü sadisassa vā seņņhanarassa vāpi, kathan nu hãnassa vaco khametha, akkhāhi me Koõķa¤¤a etam atthaü\<*<12>*>/. || Ja_XVII:64 ||>@ @*>/ pana sādisassa\<*<14>*>/,>@ \<-------------------------------------------------------------------------- 1 Bd adds vo. 2 Cks omit para- vā. 3 Bd sabbaü-. 4 Cks para. 5 Bd sampa-. 6 Bd -nā. 7 Bd kiüsu-. 8 so all three MSS. for isã? 9 Bd tatoparaü. 10 Bds -mukka-. 11 Bd sakkā ubhinnaü. 12 Bd adds: sarabhaīgo āha. 13 Cs Bd sārabbha-. 14 Bd sa-. >/ #<[page 142]># %<142 XVII. Cattālãsanipāta.>% @< Yo c' ãdha hãnassa vaco kametha etaü khantiü uttamam āhu santo ti || Ja_XVII:65 ||>@ evamādãnaü gāthānaü vacanapaņivacanavasena sambandho veditabbo. Tattha akkhāhãti bhante Koõķa¤¤a tumhehi\<*<1>*>/ dve pa¤hā sukathitā, eko cittaü me\<*<2>*>/ na gaõhāti kathaü sakkā attano\<*<3>*>/ hãnatarassa vacanaü adhivāsetuü tam me akkhāhãti pucchanto evam āha, etaü khantin ti yam p' etaü jātigottādãhi hãnassa vacanaü khama naü, etaü khantiü uttaman ti porāõakapaõķitā va- danti, yaü pan' etaü jātiādãhi seņņhassa bhayena sadisassa kāraõuttariya- lakkhaõe sārambhe ādãnavadassanena khamanaü n' esā adhivāsanakhanti nāmā 'ti attho. Evaü vutte Sakko M-aü āha\<*<4>*>/: "bhante paņhamaü tumhe `sabbesaü vuttaü pharusaü khametha etaü khantiü uttamam āhå\<*<5>*>/' ti vatvā idāni `yo c' ãdha hãnassa vaco khametha etaü khantiü uttamam āhå' 'ti vadatha, na vo purimena pacchimaü sametãti". Atha naü M. "Sakka, pacchimaü mayā ayaü hãno ti ¤atvā pharusavacanaü adhivāsentassa vasena vuttaü, yasmā pana na sakkā råpadassanamattena sattānaü seņņhādi- bhāvo ¤ātuü tasmā purimaü vuttan" ti vatvā sattānaü a¤¤atra saüvāsā råpadassanamattena seņņhādibhāvassa duvi¤¤eyyataü pakāsento @@ Tattha catumaņņharåpan ti catåhi iriyāpathehi paņicchannasabhāvaü, viråparåpenā 'ti viråpānaü lāmakapuggalānaü råpena uttamaguõā\<*<6>*>/ santo pi caranti, imasmiü pan' atthe Majjhantikatherassa vatthuü kathetabbaü. Taü sutvā Sakko nikkaükho hutvā "bhante etāya no khantiyā ānisaüsaü kathethā" 'ti yāci. Ath' assa\<*<7>*>/ M.: @@ \<-------------------------------------------------------------------------- 1 Cks -he. 2 Cks omit ne. 3 Bd -nā. 4 Cks omit āha. 5 Bd adds santo. 6 Bd -õena. 7 Ck atha. >/ #<[page 143]># %< 2. Sarabhaīgajātaka. (522.) 143>% @< yaü khantimā sappuriso labhetha, khantãbalass' åpasamanti\<*<1>*>/ verā ti g. ā. || Ja_XVII:67 ||>@ Tattha etamatthan ti etaü veravåpasamanaü nippaņighabhāvasaü- khātaü atthaü. Evaü M-ena khantiguõe kathite te rājāno cintayiüsu: "Sakko attano pa¤haü\<*<2>*>/ pucchati, amhākaü pucchanokāsaü na dassatãti". Atha nesaü ajjhāsayaü viditvā\<*<3>*>/ attanābhisaü- khaņe\<*<4>*>/ cattāro pa¤he ņhapetvā va tesaü kaükhā\<*<5>*>/ pucchanto @*>/ rājā tesaü gatiü bråhi supāpakamminaü katth' åpapannā isinaü viheņhakā ti g. ā. || Ja_XVII:68 ||>@ Tattha anumodiyānan ti idaü mayā puņņhānaü tiõõaü pa¤hānaü vissajjanasaükhātaü tava subhāsitaü anumoditvā, yathā ahå ti yo nāma ahosi\<*<7>*>/, Kalābu cā 'ti Kalābu ca rājā\<*<8>*>/. Ath' assa vissajjento\<*<9>*>/ M. pa¤ca gāthā abhāsi: @*>/ Vacchaü avakiriya Daõķakã ucchinnamålo sajano saraņņho Kukkulanāme\<*<11>*>/ nirayamhi paccati, tassa pulliīgāni\<*<12>*>/ patanti kāye. || Ja_XVII:69 ||>@ @*>/ dhammaü bhaõante samaõe adåsake taü Nāëikãraü sunakhā parattha saügamma khādanti viphandamānaü. || Ja_XVII:70 ||>@ @*>/ avaüsiro patito addhapādo>@ \<-------------------------------------------------------------------------- 1 so Cks for åpasammanti? Bd upamanti. 2 Bd -e. 3 Bd adds sakko. 4 Bd attano abhisaīkhāte. 5 Bd -aü. 6 read: cāpi kalābu? 7 Bd cattāro janā ca ahesuü in the place of yo - ahosi. 8 Cks omit rājā. 9 Bd visajja-. 10 Bd kissa¤hi? Cks kisaüvi. 11 Cks -a. 12 Ck puli-, Bd phulli-. 13 so Cks; Bd acchedayi. 14 Bd satta-. >/ #<[page 144]># %<144 XVII. Cattālãsanipāta.>% @< {Aīgãrasaü} Gotamaü heņhayitvā khantiü tapassiü cirabrahmacāriü. || Ja_XVII:71 ||>@ @*>/ kaņukaü bhayānakaü. || Ja_XVII:72 ||>@ @*>/ c' ettha dhammaü care samaõabrāhmaõesu, evaükaro saggam upeti ņhānan ti. || Ja_XVII:73 ||>@ Tattha kisan ti appamaüsalohitattā kisasarãraü, avakiriyā 'ti avakiritvā nuņņhubhanadantakaņņhapātanena\<*<2>*>/ tassa sarãre kalim pavāhetvā, ucchinna- målo ti chinnamålo hutvā, sajano ti sapariso, Kukkulanāme\<*<3>*>/ nira- yamhãti yojanasatappamāõe kappena saõņhite uõhachārikaniraye, pulliīgā- nãti\<*<4>*>/ vãtaccikaügārā\<*<5>*>/ tassa kira tattha uõhakukkule nimuggassa navahi vaõa- mukhehi uõhachārikā pavisanti\<*<6>*>/. sãse mahantamahantā aügārā patanti yesaü\<*<7>*>/ patanakāle sarãraü\<*<8>*>/ dãparukkho viya jalati, balavedanā vattanti, taü\<*<9>*>/ adhi- vāsetuü asakkonto mahāravaü ravati, Sarabhaīgasatthā paņhaviü bhinditvā taü tathā\<*<10>*>/ paccamānaü dassesi, mahājano bhayasantāsam āpajji, tassa atãta- bhāvaü\<*<11>*>/ ¤atvā M. taü nirayaü antaradhāpesi, dhammaü bhaõante ti dasakusalakammapathadhammaü bhāsante. samaõe ti samitapāpe, adåsake niraparādhe, Nāëikãran ti evaünāmakarājānaü, paratthā 'ti paraloke niraye nibbattaü, saügammā 'ti ito c' ito ca samāgantvā\<*<13>*>/ mahantā sunakhā khā- danti, tasmiü kira Kāliīgaraņņhe Dantapuranagare Nāëikãre rajjaü kārayamāne eko mahātāpaso pa¤casatatāpasaparivuto Himavantā āgamma rājuyyāne vāsaü kappetvā mahājanassa dhammaü desesi, dhammikatāpaso uyyāne vasatãti ra¤¤o ārocayiüsu, rājā pana adhammiko adhammena rajjaü kāreti, so amaccesu pasaüsantesu aham pi dhammaü suõissāmãti uyyānaü gantvā tāpasaü vanditvā nisãdi, tāpaso ra¤¤ā saddhiü paņisanthāraü karonto kiü mahārāja dhammena rajjaü kāresi janaü\<*<13>*>/ na\<*<14>*>/ pãëesãti āha, so tassa kujjhitvā ayaü kåtajatilo ettakaü kālaü nāgarānaü santike mamaü ¤eva aguõaü kathesi ma¤¤e hotu jānissāmãti cintetvā sve amhākaü gharadvāraü āgaccheyyāthā 'ti nimantetvā punadivase purāõagåthassa cāņiyo pårāpetvā tāpasesu āgatesu tesaü bhikkhā- bhājanāni gåthassa pårāpetvā dvāraü pidahāpetvā musalāni ca lohadaõķe ca \<-------------------------------------------------------------------------- 1 Bd mahāpa-. 2 Bd nuņhabhitadanta-. 3 Cks -ma. 4 Cks puli-, Bd phulli-. 5 Bd vitacchitaīgārā. 6 Cks -sati. 7 Bd tesaü. 8 Bd sakalasarire. 9 Bd so. 10 Bd tattha. 11 so Ck for atibhãta-? Bds ativiyabhitabhāvaü, Cs anibhãtabhāvaü. 12 Bd adds chinditvā. 13 Cks jana. 14 Bds na raņhaü in the place of janana. >/ #<[page 145]># %< 2. Sarabhaīgajātaka. (522.) 145>% gāhāpetvāna isãnaü sãsāni bhindāpetvā jaüghāsu\<*<1>*>/ gahetvā kaķķhāpetvā suna- khehi khādāpetvā bhinnaü paņhaviü pavisitvā Sunakhamahāniraye nibbatti, tatr' assa tigāvutikaü sarãraü ahosi, atha naü mahantā hatthikucchippamāõā pa¤ca- vaõõasunakhā\<*<2>*>/ anubandhitvā ķasitvā navayojanāya jalitāyapaņhaviyaü pātetvā mukhapåraü\<*<3>*>/ lu¤cantā vipphandamānaü khādiüsu, M. paņhaviü dvidhā bhetvā\<*<4>*>/ taü nirayaü dassetvā mahājanassa bhãtabhāvaü ¤atvā puna antara- dhāpesi; athajjuno ti sahassabāhurājā, Aīgãrasan ti aīgehi raüsãnaü niccharaõato evaü laddhanāmaü, heņhayitvā ti viheņhetvā visapãtakaõķena vijjhitvā jãvitakkhayaü pāpetvā, so kira\<*<5>*>/ Mahiüsakaraņņhe Kekarājadhāniyaü\<*<6>*>/ rajjaü kārento migavaü gantvā mige vadhitvā aīgāramaüsaü\<*<7>*>/ khādanto vicari, ath' ekadivasaü migānaü āgamanaņņhāne koņņhakaü katvā mige olokayamāno aņņhāsi, tadā so tāpaso tassa ra¤¤o avidåre ekaü kārarukkhaü abhiråhitvā phalāni ocinanto ocitaphalaü\<*<8>*>/ sākhaü mu¤ci, tassā vissaņņhāya\<*<9>*>/ taü ņhānaü pattā migā palāyiüsu, rājā kujjhitvā tāpasaü visena sallena vijjhi, so patitvā gaëanto\<*<10>*>/ matthakena khadirakhāõuü\<*<11>*>/ āsādetvā sålagge yeva kālam akāsi, rājā taü khaõaü ¤eva dvidhābhinnaü paņhaviü pavisitvā Sattisålaniraye nibbatti, tigāvutappamāõaü sarãraü ahosi, tatra taü\<*<12>*>/ nirayapālā jalitehi āvudhehi koņņetvā\<*<13>*>/ jalitaü ayapabbataü āropenti, pabbatamatthake ņhitakāle\<*<14>*>/ vāto paharati, so vātappahārena patitvā parigaëati\<*<15>*>/, tasmiü khaõe heņņhā nava- yojanāya jalitāyapaņhavito\<*<16>*>/ mahātālakkhandhappamāõaü\<*<17>*>/ jalantaü\<*<18>*>/ aya- sålaü uņņhahati, so sålaggaü matthaken' eva āsādetvā sålāvuto tiņņhati, tasmiü khaõe paņhavi jalati, sålaü jalati\<*<19>*>/, sarãraü\<*<20>*>/ jalati, so tattha mahāravaü ravanto paccati, M. paņhaviü dvidhā katvā nirayaü\<*<21>*>/ dassetvā mahājanassa bhãtabhāvaü ¤atvā antaradhāpesi, khaõķaso ti cattāro\<*<22>*>/ cattāro hatthapāde kaõõanāsa¤ ca khaõķākhaõķaü katvā, adåsakan ti niraparādhaü, tathā che- dāpetvā dvãhi kasāpahārasahassehi\<*<23>*>/ tāëāpetvā jaņāsu gahitaü\<*<24>*>/ ākaķķhāpetvā paņikujjaü nipajjāpetvā piņņhiyaü paõhiyā paharitvā mahādukkhasamappitaü akāsi, Kalābuvãcin ti Kalābuaviciü, kaņukan ti tikhiõavedanaü, evaü\<*<25>*>/ nirayaü upapajjitvā channaü jālānaü antare paccati, vitthārato pana Kalābu- ra¤¤o vatthuü Khantivādajātake kathitam eva, pāpiņņhatarāni cetthā 'ti etehi nirayehi pāpiņņhatarāni ca a¤¤āni nirayāni sutvā, dhammaü care ti Sakka devarāja paõķito kulaputto na kevalaü ete\<*<26>*>/ cattāro nirayā ete yeva ca rājāno nerāyikā atha kho a¤¤e pi nirayā a¤¤e pi rājāno nirayesu upapannā ti viditvā catupaccayadānadhammikarakkhāvaraõasaüvidhānasaükhātaü samaõa- brāhmaõesu dhammaü careyya. \<-------------------------------------------------------------------------- 1 Bds -ghādisu. 2 Bd -õõā-. 3 Ck repeats mukha-, Cs mukhapuraümuka. 4 Ck hetvā, Bd bhinditvā. 5 Bd adds ajjuno nāma rājā. 6 Bd kevaka. 7 Bds aīgārapakkamaüsaü. 8 Cs ocati-, Bds ocinaphala. 9 Bd adds saddena. 10 Bd parig-. 11 Bds khadirakhāõuke, Cks khārakhāõuü. 12 Cks tatrāyaü. 13 Ck koņņhe-, Bd koņe-. 14 Bd patitakāle. 15 Cks -ëeti. 16 Bd -pathaviyā. 17 Ck -õā, Cs -õa. 18 Ck jaë-, Cs jalintaü, Bd jalitaü. 19 Bd sålāni jalanti. 20 Bd tassa sa-. 21 Bd taü ni-. 22 Ck varo, Bd omits cattāro. 23 Bd kasāhi pa-. 24 Bd gahitvā corr. to gahetvā. 25 Bds evaråpaü. 26 Bd adds yeva. >/ #<[page 146]># %<146 XVII. Cattālisanipāta.>% Evaü M-ena catunnaü rājånaü nibbattaņņhāne dassite tayo rājāno nikkaükhā ahesuü. Tato Sakko avasese cattāro pa¤he pucchanto g. ā.: @*>/ siri no jahātãti. || Ja_XVII:74 ||>@ Tattha kathaüvidhaü no\<*<1>*>/ siri no jahātãti kathaüvidhan nu purisaü paņiladdhasirã\<*<2>*>/ na jahāti. Ath' assa vissajjanto M. catasso gāthā abhāsi: @*>/ ca\<*<4>*>/ sa¤¤ato manasā ca ki¤ci na karoti pāpaü na attahetu\<*<5>*>/ alikaü bhaõāti tathāvidhaü sãlavantaü vadanti. || Ja_XVII:75 ||>@ @*>/ nāccāhitaü kamma\<*<7>*>/ karoti luddaü (IV 46|24) kālābhataü\<*<8>*>/ atthapadaü na ri¤cati tathāvidhaü pa¤¤avantaü vadanti. || Ja_XVII:76 ||>@ @*>/ katavedi dhãro kalyāõamitto daëhabhatti\<*<10>*>/ ca hoti\<*<11>*>/ dukhitassa\<*<12>*>/ sakkacca karoti kiccaü tathāvidhaü sappurisaü vadanti. || Ja_XVII:77 ||>@ @*>/ saddho mudå saüvibhāgã vada¤¤å -- saügāhakaü sakhilaü\<*<14>*>/ saõhavācaü (IV 110|19) tathāvidhaü no siri no jahātãti. || Ja_XVII:78 ||>@ \<-------------------------------------------------------------------------- 1 Bd nu. 2 Bd -sãri, Cks -siriü. 3 Cs so. 4 Bds dha. 5 so all three MSS. for -tå? 6 Bd -tiyaü. 7 Bd -aü. 8 Bds -gataü. 9 all three MSS. -u. 10 Cks -bhanti, Bd -bhitti. 11 so all three MSS. for hoti ca? 12 Bd dukkhi-, Ck dukkhã- corr. to dukhã-: 13 Ck -hipeto. 14 Ck sakhã-. >/ #<[page 147]># %< 2. Sarabhaīgajātaka (522.) 147>% Tattha kāyenā 'ti ādãni tividhasucaritadvāravasena vuttāni, na attahetå ti\<*<1>*>/ desanāsãsam, etaü attahetu vā parahetu vā yasahetu vā dhanahetu vā lābha- hetu vā alikaü na kathetãti attho, kāma¤ c' esa\<*<2>*>/ attho vācāsa¤¤ato ti iminā va siddho, musāvādino pana akattabbaü pāpakammaü nāma n' atthãti garuka- bhāvadãpanatthaü puna evam āhā 'ti veditabbo\<*<3>*>/, gambhãrapa¤han ti\<*<4>*>/ atthato ca pālito ca gambhãraü gåëhaü paņicchannaü Sattubhastajātaka- Ummaggajātakesu āgatasadisaü pa¤haü, manasābhicintayan ti manasābhi- cintento atthapadaü\<*<5>*>/ paņivijjhitvā candasahassaü uņņhāpento viya pākaņaü katvā yo kathetuü sakkotãti attho, nāccāhitan ti na atiahitaü\<*<6>*>/ hitātikkantaü luddaü pharusaü sāhasikakamma¤ ca yo na karotãti attho, imassa ca pan' atthassa vibhāvanatthaü Na paõķitā attasukhassa hetu pāpāni kammāni samācaranti\<*<7>*>/, dukkhena phuņņhā khalitāpi santā\<*<8>*>/ chandā ca dosā na jahanti dhamman ti Bhåripa¤ho kathetabbo, kālābhatan\<*<9>*>/ ti tattha dānaü dātabbakāle sãlaü rakkhanakāle\<*<10>*>/ uposathavāsakāle saraõesu patiņņhāpabbajjākāle\<*<11>*>/ samaõa- dhammakaraõakāle vipassanācārasmiü yu¤janakāle\<*<12>*>/ ca imāni\<*<13>*>/ dānādãni sam- pādento\<*<14>*>/ kālābhataü\<*<9>*>/ atthapadaü na ri¤cati na gaëāpeti nāma, tathā- vidhan ti sabba¤¤å Buddhā ca Paccekabuddhā ca Bodhisattā ca pa¤¤avantaü kathentā evaråpaü puggalaü kathenti, yo ve ti gāthāya parena attano kata- guõaü jānātãti kata¤¤å evaü ¤atvā pana yen' assa guõo kato tassa guõaü paņikaronto katavedi nāma, dukhitassā\<*<15>*>/ 'ti attano sahāyassa dukkhappattassa dukkhaü attani āropetvā yo tassa uppannaü kiccaü sahatthā sakkacaü karoti Buddhādayo evaråpaü sappurisaü kathenti, api ca sappurisā nāma kata¤¤å katavedino hontãti Satapattajātaka-Cullahaüsa-Mahāhaüsajātakādãni\<*<16>*>/ kathe- tabbāni\<*<17>*>/, etehi sabbehãti Sakka yo etehi heņņhāvuttehi sãlādãhi sabbehi pi guõehi upeto okappanasaddhāya samannāgato mudu\<*<18>*>/ piyabhānã\<*<19>*>/ saüvibhāgā- bhiratattā saüvibhāgã yācakānaü vacanaü ¤atvā\<*<20>*>/ dānavasena vada¤¤ā catåhi saügahavatthåhi tesaü tesaü saügaõhanato\<*<21>*>/ saügāhakaü madhuravacanatāya sakhilaü maņņavacanatāya saõhavācaü tathāvidhaü no puggalaü\<*<22>*>/ adhigata- yasasobhaggasaükhātā siri no jahāti, nāssa siri vinassatãti. \<-------------------------------------------------------------------------- 1 mitto daëha--- na attahetå ti wanting in Cs. 2 Bd ceva. 3 Bd adds taü puggalaü silavantaü vadanti. 4 Bd adds bho sakka yo gambhirapa¤haü. 5 Bd atthaü. 6 Cks atihitaü. 7 Ck samāha-, Bd sammāca-. 8 Bd pilitāpi-, Ck khaëinantānisannā? Cs balitatattānisantā? 9 Bds kālāga-. 10 Ck Bd -õa-. 11 Bds patiņhānakāle pabbajitakāle. 12 Ck pu¤jana-, Bd yujjana-. 13 Cks idāni. 14 Bd samādento. 15 Ck Bd dukkhi-. 16 Cks -dãhi. 17 Cks -bbaü. 18 Bd mudu ti. 19 Bd adds saüvibhāgi ti silasaüvibhāgadāna. 20 Bd sutvā. 21 Bd -gaõhato. 22 Bd tathāvidhanti tathāvidhaü mudupuggalaü. >/ #<[page 148]># %<148 XVII. Cattālãsanipāta.>% Evaü M. gaganatale candaü uņņhāpento viya cattāro pa¤he vissajjesi. Tatoparaü sesapa¤hānaü pucchā ca\<*<1>*>/ vissaj- jana¤ ca hoti: @*>/ cāpi sata¤ ca dhammā\<*<3>*>/ pa¤¤ā ca\<*<4>*>/ -- kaü seņņhataraü vadanti. || Ja_XVII:79 ||>@ @*>/ cāpi sata¤ ca dhammā\<*<6>*>/ anvāyikā pa¤¤avato bhavanti. || Ja_XVII:80 ||>@ @@ @*>/ nipuõe bahussute, uggāhako vā\<*<8>*>/ paripucchako siyā, suõeyya sakkacca sabhāsitāni, evaükaro pa¤¤avā hoti macco. || Ja_XVII:82 ||>@ @@ @*>/ dosaü, mettaü\<*<10>*>/ cittaü bhāvaye\<*<11>*>/ appamāõaü, sabbesu bhåtesu nidhāya daõķaü (IV 452|23) anindito Brahmam upeti ņhānan ti. || Ja_XVII:84 ||>@ \<-------------------------------------------------------------------------- 1 Cks omit ca. 2 Ck siriü, Cs Bd siri¤. 3 Bd -aü. 4 Cks paü¤ā vā, Bd pa¤¤a¤ca. 5 Cks -riü, Bd -ri¤. 6 Bd -o. 7 Bd buddhe. 8 Bd -hato ca. 9 Bd savineyya. 10 Bd -a. 11 Bd -veyya. >/ #<[page 149]># %< 2. Sarabhaīgajātaka. (522.) 149>% Tattha sãlan ti ācārasãlaü vā issariyasãlaü\<*<1>*>/ vā sappurisadhammaü vā pa¤¤aü vā ti imesaü dhammānaü kataradhammaü seņņhataraü vadantãti pucchati, pa¤¤ā hãti Sakka etesu catåsu dhammesu yā esā pa¤¤ā nāma sā\<*<2>*>/ va seņņhā iti Buddhādayo kusalā vadanti, yathā\<*<3>*>/ hi tārakā candaü parivārenti cando va\<*<4>*>/ tnesaü\<*<5>*>/ uttamo evaü sãlaü sirã\<*<6>*>/ cāpi sata¤ ca dhammo ti ete tayo pi anvā- yikā\<*<7>*>/ pa¤¤avato bhavanti pa¤¤āvantam eva anugacchanti\<*<8>*>/, pa¤¤āya eva parivārā hontãti attho, kathaükaro ti ādãni a¤¤ama¤¤avevacanān' eva\<*<9>*>/, kathaü karonto\<*<10>*>/ kiü nāma kammaü karonto kim ācaranto kiü sevamāno bhajamāno\<*<11>*>/ idhaloke pa¤¤aü\<*<12>*>/ labhati, pa¤¤āyam eva paņipadaü vadehi, jānitukāmo 'mhi, kathaükaro macco pa¤¤avā nāma hotãti pucchati, vaddhe\<*<13>*>/ ti pa¤¤āya vud- dhippatte paõķite nipuõe sukhumakāraõajānanasamatthe, evaükaro ti\<*<14>*>/ yo puggalo evaüvuttappakāre puggale sevati bhajati payirupāsati pāëiü uggaõhāti punappuna atthaü pucchati pāsāõe lekhaü khaõanto viya ka¤cananāëiyā sãha- vasaü paņicchanto\<*<15>*>/ viya ohitasoto sakkaccaü subhāsitāni suõāti ayaü evaü- karo macco pa¤¤avā hotãti evaü M. pācãnalokadhātuto suriyaü uņņhāpento viya pa¤¤āya paņipadaü kathetvā idāni tassā pa¤¤āya guõaü kathento sa pa¤¤avā ti ādim āha, tattha kāmaguõe ti kāmakoņņhāse hutvā abhāvaņņhena\<*<16>*>/ aniccato diņņhadhammikasamparāyikānaü dukkhānaü vatthubhāvena dukkhato aņņha- navutiyā rogamukhānaü kāme nissāya uppattisambhavena rogato avekkhati\<*<17>*>/ oloketi, so evaüvipassã\<*<18>*>/ etehi kāraõehi kāmānaü aniccāditaü passanto kāme nissāya uppajjanakadukkhānaü\<*<19>*>/ anto n' atthi kāmānaü pahānam eva sukhan ti viditvā dukkhesu kāmesu mahabbhayesu chandaü pajahati, sa vãtarāgo ti Sakka so puggalo evaü vãtarāgo navāaghātavatthuvasena uppajjanakabhāvaü\<*<20>*>/ dosaü vinetvā\<*<21>*>/ mettacittaü bhāveyya, appamāõasattā rammaõattā appamāõan taü\<*<22>*>/ bhāvetvā aparihãnajjhāno agarahito Brahmaloke uppajjatãti. Evaü M-e kāmānaü dose\<*<23>*>/ kathente yeva tesaü tiõõam pi rājånaü\<*<24>*>/ sabalakāyānaü tadaīgappahānena kāmaguõarāgo\<*<25>*>/ pahãno. Taü ¤atvā M. tesaü pahaüsanavasena @*>/ Bhãmarathassa cāpi Kāliīgarājassa ca uggatassa, sabbesaü vo kāmarāgo pahãno ti g. ā. || Ja_XVII:85 ||>@ \<-------------------------------------------------------------------------- 1 Bd -yasãri. 2 Bd nāmesā. 3 Cks tathā. 4 Bd ca. 5 Bd te- 6 all three MSS. siri¤. 7 Cks -ko. 8 Bd omits pa¤¤ā--- gacchanti. 9 Ck a¤¤ama¤¤amevamānāneva. 10 Bd -karoti. 11 Bd omits bha-. 12 Cks -ā. 13 Bd vuddhe 14 Cks omit ti. 15 Ck -channo, Cs vaņicchanto, Bds sampaņicchanto 16 Bd -tthena 17 Ck ape-, Cs āve-, Bd avekkhatãti. 18 Bd -ssati. 19 Cs uppajjanadu-, Bd uppajjamānaka-. 20 Bds -kasabhāvaü. 21 Bd viditvā. 22 Bd -naü, omitting taü. 23 Bd -aü. 24 Cks -nampi. 25 Bd pancakā-. 26 all three MSS. -ka. >/ #<[page 150]># %<150 XVII. Cattālãsanipāta.>% Tattha mahiddhiyan ti mahatthaü mahāvipphāram mahājutikaü, tava maņņhakā ti tava Aņņhakā\<*<1>*>/, pahãno ti tadaīgappahānena pahãno. Taü sutvā mahārājāno M-assa thutiü karontā\<*<2>*>/ @*>/ paracittavedi: sabbesaü no kāmarāgo pahãno, karohi okāsam anuggahāya yathā gatiü te abhisambhavemā 'ti g. āhaüsu. || Ja_XVII:86 ||>@ Tattha anuggahāyā 'ti pabbajjatthāya no okāsaü karohi yathā mayaü pabbajitvā tava gatiü nipphattiü abhisambhavema pāpuõeyyāma tayā paņi- laddhaü\<*<4>*>/ guõaü paņivijjheyyāmā\<*<5>*>/ 'ti vadiüsu. Atha nesaü okāsaü karonto M. itaraü g. ā.: @*>/ kāyaü vipulāya pãtiyā yathā gatiü me\<*<7>*>/ abhisambhavethā 'ti. || Ja_XVII:87 ||>@ Tattha pharāthā\<*<6>*>/ 'ti jhānapãtiyā vipulāya kāyaü pharathā 'ti. Taü sutvā te\<*<8>*>/ saüpaņicchantā\<*<9>*>/. @*>/ vakkhasi bhåripa¤¤a, pharāma kāyaü vipulāyā pãtiyā yathā gatiü te abhisambhavemā 'ti g. āhaüsu. || Ja_XVII:88 ||>@ Atha nesaü balakāyānaü\<*<11>*>/ M. pabbajjaü dāpetvā isi- gaõaü uyyojento @*>/ sādhuråpā, jhāne ratā bhotha sadā samāhitā, esā ratã\<*<13>*>/ pabbajitassa seņņhā ti g. ā. || Ja_XVII:89 ||>@ Tattha gacchantå 'ti attano attano vasanaņņhānāni gacchantu. \<-------------------------------------------------------------------------- 1 Cks -ka. 2 all three MSS. -to. 3 so all three MSS. for evam pi etaü? 4 Bd paņividdha. 5 Bd -viddhe-. 6 Bd phara-. 7 Ck gatimeva, Bd gati me. 8 Bd omits te. 9 Bd taü- corr. to saü-. 10 Cks yaü tvaü. 11 Bd sabbaba-. 12 so all three MSS. for isã? 13 Ck -tiü, Cs Bd -ti. >/ #<[page 151]># %< 2. Sarabhaīgajātaka. (522.) 151>% Isayo tassa\<*<1>*>/ vacanaü sirasā sampaņicchitvā\<*<2>*>/ vanditvā ākāsaü uppatitvā sakaņņhānāni\<*<3>*>/ gamiüsu. Sakko pi uņņhā- yāsanā M-assa thutiü katvā a¤jalim paggayha suriyaü na- massanto viya M-aü namassamāno sapariso pakkāmi. Etam atthaü viditvā S. imā gāthā āha\<*<4>*>/: @*>/ subhāsitā isinā paõķitena te vedajātā anumodamānā pakkāmu devā\<*<6>*>/ devapuraü yasassino. || Ja_XVII:90 ||>@ @@ Tattha paramatthasaühitā\<*<7>*>/ ti\<*<8>*>/ aniccādãni dãpanena nibbānanissitā, gāthā imā ti idaü S. Sarabhaīgasatthuno nibbānadāyakaü subhāsitaü vaõõento āha, tattha atthavatãti nibbānadāyakatthena paramatthanissitā, su- vya¤janā ti suparisuddhavya¤janā\<*<9>*>/, subhāsitā ti sukathitā, aņņhikatvā ti attano atthikabhāvaü katvā atthiko hutvā sakkaccaü suõeyya, pubbāpariyan ti paņhamajjhānaü pubbaviseso dutiyajjhānaü aparaviseso tatiyajjhānaü apara- viseso ti evam aņņhasamāpatticatumaggavasena pubbāparabhāvena ņhitaü\<*<10>*>/ visesaü, adassanan ti pariyosāne aparavisesaü arahattaü labhitvā nibbānaü pāpuõeyya, nibbānappatto hi puggalo maccurājassa adassanaü gato nāma hotãti. Evaü S. arahattena desanākåņaü gaõhitvā "na bhikkhave idān' eva pubbe pi Moggallānassa āëāhane pupphavassaü vassãti" vatvā s. p. j. samodhānento @*>/ Kolito\<*<12>*>/ Sarabhaīgo Bodhisatto, evaü dhāretha jātakan ti āha. || Ja_XVII:92 ||>@ Sarabhaīgajātakaü. \<-------------------------------------------------------------------------- 1 Bds sarabhaīgasatthuno. 2 Cks paņicch-. 3 Bd sakāni vasanaņhānāni. 4 Bd gāthāyo abhāsi. 5 Bd -sa¤¤itā. 6 so Ck Bd for te? 7 Ck -matthaü-, Bd -sa¤¤itā. 8 subhāsitā --- ti wanting in Cs. 9 Bd omits su. 10 Bd taü. 11 Cks pana 12 Bds add nārado udāyitthero. >/ #<[page 152]># %<152 XVII. Cattālãsanipāta.>% $<3. Alambusajātaka.>$ Atha bravãti. Idaü S. J. v. purāõadåtiyikapalobha- naü\<*<1>*>/ ā. k. Vatthuü Indriyajātake vitthāritam eva. S. pana taü bhikkhuü "saccaü kira tvaü bhikkhu ukkaõņhito" ti\<*<2>*>/ pucchitvā "saccaü bhante" ti "kena ukkaõņhāpito sãti\<*<3>*>/" purāõadutiyikāyā 'ti vutte "bhikkhu esā itthi tuyhaü anatthakārikā, tvaü etaü nissāya jhānaü nāsetvā tãõi saüvaccharāni måëho visa¤¤ã\<*<4>*>/ nipajjitvā uppan- nāya sa¤¤āya mahāparidevaü paridevãti" vatvā a. ā.: A. B. Br. r. k. Bo. Kāsiraņņhe brāhmaõakule nibbat- titvā vayappatto sabbasippesu\<*<5>*>/ nipphattiü patvā isipabbajjaü pabbajitvā ara¤¤āyatane vanamålaphalāhāro yāpesi. Ath' ekā migã\<*<6>*>/ tassa passāvaņņhāne sambhavamissakaü tiõaü khādi\<*<7>*>/ udakaü pivi, ettaken' eva tasmiü paņibaddhacittā gabbhaü paņilabhitvā tato paņņhāya tattha āgantvā\<*<8>*>/ assamasāmante\<*<9>*>/ yeva carati. M. parigaõhanto taü kāraõaü a¤¤āsi. Sā apara- bhāge manussadārakaü vijāyi, M. taü puttasinehena paņijaggi, Isisiīgo ti 'ssa nāmaü ahosi. Atha naü vi¤¤åbhāvaü pattaü\<*<10>*>/ {pabbājetvā} attano mahallakakāle taü ādāya Nārivanaü nāma gantvā "tāta imasmiü Himavante imehi pupphehi sadisā itthiyo nāma honti, tā\<*<11>*>/ attano vasagate mahāvināsaü pāpenti, tāsaü vasaü nāma gantuü na vaņņatãti" ovaditvā aparabhāge Brahma- lokaparāyano ahosi. Isisiīgo pi jhānakãëaü kãëanto Himavanta- padese vāsaü kappesi ghoratapo, parimāritindriyo ahosi. Ath' assa sãlatejena Sakkabhavanaü kampi. Sakko āvajjanto taü kāraõaü ¤atvā "ayaü maü Sakkattā cāveyyā\<*<12>*>/" 'ti "ekaü accharaü pesetvā sãlam assa bhindāpessāmãti" sakaladevalokaü upaparikkhanto attano aķķhateyyakoņisaükhānaü\<*<13>*>/ paricārikā- naü majjhe ekaü Alambusaü nāma accharaü ņhapetvā a¤¤aü tassa sãlaü bhindituü samatthaü adisvā taü pakkosāpetvā tassa sãlabhedaü kātuü āõāpesi. \<-------------------------------------------------------------------------- 1 Bd ukkaõņhitabhikkhum. 2 Bds sãti. 3 Cks si. 4 Bd -o. 5 Cks -e. 6 Bd -ā. 7 Bd -itvā. 8 Bd katthaci agantvā, adding tattheva tiõaü khādi. 9 Bd assamassa-. 10 Bd v¤¤iåtappattaü. 11 Cks taü. 12 Cks cāpe-. 13 Ck -saükhātātaü, Cs -saükānaü, Bd -saīkhātānaü. >/ #<[page 153]># %< 3. Alambusajātaka. (523.) 153>% Etam\<*<1>*>/ atthaü āvikaronto S. imaü\<*<2>*>/ g. ā.: @*>/ jayatam pitā devaka¤¤aü parābhetvā Sudhammāyaü Alambusan: ti. || Ja_XVII:93 ||>@ Tattha brahā ti mahā, Vatrabhå ti Vatrassa nāma asurassa abhi bhavitā, jayatampitā ti jayantānam sesānaü tettiüsāya devaputtānaü piti- kiccasādhanena\<*<4>*>/ pitā, parābhetvā ti hadayaü bhinditvā olokento viya taü paņibalā ayan ti natvā ti attho, Sudhammāyan ti Sudhammāya devasabhāya Paõķukambalasilāsane nisinno taü Alambusaü pakkosāpetvā idam āha: @*>/ yācanti Tāvatiüsā saindakā: isiü palobhike gaccha Isisiīgaü Alambuse ti. || Ja_XVII:94 ||>@ Tattha Misse ti taü ālapati, idan\<*<6>*>/ tassā nāmaü, sabbāpi pana itthiyo purise\<*<7>*>/ kilesamissanena\<*<8>*>/ missanato missā ti vuccanti, tena sādhāraõena nāme- nālapanto\<*<9>*>/ evam āha, isiü palobhike ti isãnaü palobhanasamatthe, Isisiīgan ti tassa kira matthake migasiīgākārena dve cåëā uņņhahiüsu, tasmā evaü vuccati. Sakko\<*<10>*>/ "gaccha Isisiīgaü upasaükamitvā attano vasaü ānetvā sãlam assa bhindā" ti Alambusaü āõāpesi. @*>/ vatavā brahmacariyavā nibbānābhirato vaddho\<*<12>*>/ tassa maggāni ācara\<*<13>*>/ iti vacanaü ā. || Ja_XVII:95 ||>@ Tattha purāyan ti ayaü tāpaso vattasampanno ca brahmacariyavā ca, so kho pan' esa dãghāyukatāya nibbānasaükhāte magge abhirato guõavuddhiyā ca vaddho\<*<14>*>/, tasmā yāva esa amhe nātikkamati na abhibhavitvā imamhā ņhānā cāveti\<*<15>*>/ tāvad eva tvaü gantvā tassa devalokagamanāni maggāni ācara\<*<16>*>/, yathā idhā nāgacchati evaü karohãti attho. Taü sutvā Alambusā gāthadvayam āha: @*>/ s' ikkhasi\<*<18>*>/: `isiü palobhike\<*<19>*>/ gaccha', santi a¤¤āpi accharā || Ja_XVII:96 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd tam. 2 Bds pathamaü. 3 so all three MSS. and Abhidhānappadãpikā for -hå = hā? 4 Cks pãti-, Bd pitukiccaüsā-. 5 Cks naü. 6 Bd ida¤ca. 7 Bd -sena. 8 Bd -missena. 9 Bd guõanāmenā-. 10 Bd iti sakko. 11 Bd nācceti. 12 Bd buddho. 13 Bds āvara. 14 Bd vu-. 15 Ck cāpesi, Bd cāvesi. 16 Bd ava. 17 Cks tvaü. 18 so all three MSS. for yikkhasi 19 Bd -bhake, Bs -bhane. >/ #<[page 154]># %<154 XVII. Cattālãsanipāta.>% Tattha kimeva tvan ti kiü nām' etaü tvaü karosãti dãpeti, mameva tuvaü\<*<1>*>/ sikkhasãti\<*<2>*>/ imasmiü sakaladevaloke mam eva tuvaü ikkhasi\<*<3>*>/ a¤¤aü na passasãti adhippāyena vadati, sakāro\<*<4>*>/ pan' ettha {vya¤janasandhikaro}, isiü palobhike gacchā 'ti kiükāraõā ma¤ ¤eva evaü vadasãti adhippāyo, pavarā cevā 'ti mayā uttaritarā c' eva, asoke ti sokarahite, nandane ti nandi- janake, pariyāyo ti vāro. Tato Sakko tisso gāthā abhāsi: @@ @*>/. || Ja_XVII:99 ||>@ @*>/. || Ja_XVII:100 ||>@ Tattha pumaü gatā ti purisaü upasaükantā samānā purisapalobhanã- pāricariyaü na jānanti, vaõõaråpenā 'ti sarãravaõõen' eva ca råpasampattiyā ca, ānāmayissasãti\<*<7>*>/ taü tāpasaü attano vasaü ānessasi. Taü sutvā Alambusā dve gāthā abhāsi: @*>/ c' etaü āsāduü, uggatejo hi brāhmaõo. || Ja_XVII:101 ||>@ @*>/ janā āpannā\<*<10>*>/ mohasaüsāraü, tasmā lomāni haüsaye ti. || Ja_XVII:102 ||>@ Tattha na vāhan ti na ve ahaü, vihemãti\<*<11>*>/ bhāyāmi, āsādun ti āsā- ditum, i. v. h.: nāhaü deva tayā pesitā na gamissāmi, na v'āhaü taü isiü sãlabhedanatthāya allãyituü\<*<13>*>/ bhāyāmi, uggatejo hi so ti, āsādiyā ti āsādetvā mohasaüsāran ti mohena\<*<14>*>/ saüsāraü, mohena isiü palobhetvā saüsāraü āpannā\<*<15>*>/ vaņņadukkhe patiņņhitā sattā gaõanapathaü atikkantā, tasmā ti tena kāraõenāhaü lomāni haüsaye ti lomāni uņņhāpemi, tassa kirāhaü sãlaü bhindissāmãti cintayamānāya me lomāni haüsantãti vadati. @@ \<-------------------------------------------------------------------------- 1 Cks tvaü. 2 so all three MSS. for yikkha-? 3 Cks sikkhasi. 4 Cks yakāro. 5 Bd -õe. 6 Bd ānayissasiti. 7 Cks anā-. 8 so Cks for bibhemi? Bd viromi. 9 Bd -ya 10 Cks -a. 11 Bd viromiti. 12 Bd api cāhan in the place of na vāhaü. 13 Ck illã-. 14 Cks moha. 15 Ck Bd -a, Cs -a corr. to -ā. >/ #<[page 155]># %< 3. Alambusajātaka. (523.) 155>% @*>/ vanam ogayha Isisiīgena rakkhitaü bimbijālakasa¤channaü samantā aķķhayojanaü || Ja_XVII:104 ||>@ @*>/ pati. aggiņņhaü parimajjantaü Isisiīgaü upāgamãti || Ja_XVII:105 ||>@ imā abhisambuddhagāthā. Tattha pakkāmãti tena hi devarājā āvajjeyyāsi man ti attano sayana- gabbhaü pavisitvā alaükaritvā Isisiīgaü kilesena missetuü icchantã pakkāmi, bhikkhave sā accharā tassa assamaü gatā ti\<*<3>*>/, bimbijālakasa¤channan ti rattakuravakavanena\<*<4>*>/ sa¤channaü, pāto va pātarāsamhãti bhikkhave pātarā- savelāya pāto va page yeva kãvapage \<*<5>*>/ ti udaõhasamayaü\<*<6>*>/ patãti\<*<7>*>/ suri- yuggamanavelāyam eva, aggiņņhan ti aggisālaü rattipadhānaü\<*<8>*>/ anuyu¤jitvā pāto va nahātvā udakakiccaü katvā paõõasālāya thokaü jhānasukhena vãtinā- metvā nikkhamitvā aggisālaü sammajjantaü\<*<9>*>/ isiü sā upāgami, itthivilāsaü dassentã\<*<10>*>/ tassa purato aņņhāsi. Atha naü tāpaso pucchamāno āha: @*>/ āmuttamaõikuõķalā || Ja_XVII:106 ||>@ @@ @*>/ kamanãyā te harantã\<*<13>*>/ ¤eva me mano. || Ja_XVII:108 ||>@ @*>/ te årå nāganāsasamåpamā, vimaņņhā tuyhaü sussoõã akkhassa phalakaü yathā\<*<15>*>/. || Ja_XVII:109 ||>@ @@ @*>/ sādhupaccudā\<*<17>*>/ payodharā appatãtā addhalābusamā\<*<18>*>/ thanā. || Ja_XVII:111 ||>@ @*>/ gãvā eõeyyakā yathā paõķarāvaraõā vaggu catutthamanasannibhā. || Ja_XVII:112 ||>@ \<-------------------------------------------------------------------------- 1 Bd taü. 2 Bd uõhesa-. 3 Bd omits ti. 4 Bd -vaõõena. 5 Bd atipage. 6 Bd udaõhe-. 7 Cks pati. 8 Cs rattiü-, Bd rattipatanam. 9 Bd adds taü. 10 all three MSS.-i. 11 Bd vicitta-. 12 Bd gamanā. 13 Bd -ti, Cks -tiü. 14 Bd ca. 15 Bd adds atha naü tāpaso pucchamāno. 16 Bd avaõķā? 17 Cks paõķu-. 18 Bd aķaphālu-. 19 Bd kappukalā. >/ #<[page 156]># %<156 XVII. Cattālãsanipāta.>% @@ @*>/ āyatā ca visālā ca nettā tava sudassanā. || Ja_XVII:114 ||>@ @*>/ kanakaggāsamocitā\<*<3>*>/ uttamaīgaruhā tuyhaü kesā candanagandhikā\<*<4>*>/. || Ja_XVII:115 ||>@ @@ @*>/, ko vā tvaü kassa vā putto, kathaü jānenu taü mayan ti. || Ja_XVII:117 ||>@ Tattha vicitrahatthābharaõā\<*<6>*>/ ti vicirehi\<*<6>*>/ hatthābharaõehi samannā- gatā, hemacandanagandhinãti suvaõõavaõõacandanagandhavilepanā, sa¤¤a- tårå ti suvaņņitaghanaåru sampannaårulakkhaõā\<*<7>*>/, vilākā ti saükhittamajjhā\<*<8>*>/, mudukā ti mudusukhumālā\<*<9>*>/, suddhā ti nimmalā, suppatiņņhitā ti samaü paņhaviü phussantā suņņhu patiņņhitā, Kamanā\<*<10>*>/ ti gacchamānā\<*<11>*>/, kamanãyā ti kantā kāmetabbayuttakā, haranti\<*<12>*>/ ¤eva me mano ti ete evaråpā\<*<13>*>/ paramena itthivilāsena caükamantiyā tava pādā mama cittaü haranti yeva, vimaņņhā ti visālā, sussoõãti sundarasonã, akkhassā 'ti suvaõõaphalakaü\<*<14>*>/ viya visālā te soõãti vadati, uppalasseva ki¤jakkhā\<*<15>*>/ 'ti nãluppalakaõõikā viya, kaõha¤janassevā\<*<16>*>/ 'ti sukhumakaõhalomācitattā evam āha, duvidhā ti gāthā thane vaõõaü vadanto\<*<17>*>/ āha, te hi dve hutvā ure jātā vaõņassa abhāvā avaõņā ure laggā eva hutvā suņņhu nikkhantattā sādhupaccudā\<*<18>*>/ payassādhā- ranato\<*<19>*>/ payodharā, appatãtā ti na-ppatãtā amilātatāya\<*<20>*>/ vā anabbhuõõatatāya\<*<21>*>/ vā na anto\<*<22>*>/ paviņņhā ti appatãtā, suvaõõaphalake ņhapitasuvaõõamayavaņņā- lābuno\<*<23>*>/ addhena sadisatāya addhalābusamānā thanā eõeyyakā yathā ti enimigassa hi\<*<24>*>/ dãghā ca vaņņā ca gãvā sobhati evam ņava gãvā\<*<25>*>/ thokaü dãghā kambutalābhāsā\<*<26>*>/ suvaõõāliīgatalasannibhā gãvā ti attho, paõķarāvaraõā ti dantāvaraõā, catutthamanasannibhā ti catutthamano vuccati catuttha- vatthubhåtā\<*<27>*>/ jivhā, abhirattabhāvena jivhāsadisan te oņņhapariyosānan ti vadati, uddhaggā ti heņņhimadantā, addhaggā ti uparimadantā, dumaggapari- \<-------------------------------------------------------------------------- 1 Ck jiüjåka-, Cs jãndhuka-. 2 Cks susama-, Bd susampaņhā. 3 Bds -kabyā? 4 Bd -itā. 5 Bd pathavã-. 6 Bd vicitt-. 7 Cks -õe 8 Cks -majjhe, Bd -majhā. 9 Cks -e. 10 Cs kāmānā, Bds gamanā. 11 so all three MSS. 12 Cks garahantiü. 13 Bd -pena. 14 Bd sundaravaõõassasuvaõõassapalakaü. 15 Bd ki¤cikkhā. 16 Ck kaõhāja-, Cs kaõņabhaja-. 17 Ck gāthā ne vaõõaü-, Bd kathaü thane vaõõayanto. 18 Cks paõķudā. 19 Bd -ssa-. 20 Cks amiyāmānatāya. 21 Cs -tatayā, Bd anubbhannatatāya. 22 Cks add na. 23 Cks -mayācabundo. 24 Cks omit hi. 25 Cks omit givā. 26 Bd adds ti. 27 Cs catutthabhåtā, Bd catutthamanavatthubhåtā. >/ #<[page 157]># %< 3. Alambusajātaka. (523.) 157>% majjitā ti dantakaņņhaparimajjitā\<*<1>*>/ parisuddhā, duvijā ti dvijā, nelasam- bhåtā ti niddosesu hanumaüsapariyosānesu sambhåtā, apaõķarā ti kaõhā, lohitantā\<*<2>*>/ ti rattapariyantā, ji¤jukaphalasannibhā ti rattaņņhāne ji¤juka- phalasadisā, sudassanā ti passantānaü atittakarā\<*<3>*>/ pa¤cappasādasamannāgatā, nātidãghā ti pamāõayuttā, susammaņņhā ti suņņhu sammaņņhā, kana- kaggā\<*<4>*>/ samocitā ti kanakaggā\<*<4>*>/ vuccati suvaõõaphaõikā tāya\<*<5>*>/ gandhatelaü\<*<6>*>/ ādāya paharitā\<*<7>*>/ suracitā\<*<8>*>/, kasigorakkhā ti iminā kasi¤\<*<9>*>/ ca gorakkha¤ ca nissāya jãvanasatte\<*<10>*>/ dasseti, yā gatãti\<*<11>*>/ yattikā\<*<12>*>/ nipphatti, parakkantan ti yattakaü isãnaü parakkantaü\<*<13>*>/, vitthārikatā\<*<14>*>/ imasmiü Himavante yattakā isayo vasantãti attho, na te samasaman ti tesu sabbesu ekam pi råpalãlā- vilāsādisamatāya\<*<15>*>/ tayā\<*<16>*>/ samaü na passāmi, ko vā tvan ti idaü tassā itthi- bhāvaü na jānanto pi purisavohāravasena pucchi. Evaü pādato paņņhāya yāva kesā attano vaõõaü bhāsante tāpase Alambusā tuõhã hutvā tassa kathāya yathānusandhiü gatāya tassa sammåëhabhāvaü ¤atvā @*>/ taü upagåhissaü ratãnaü kusalo bhavā 'ti g. ā. || Ja_XVII:118 ||>@ Tattha Kassapevaü gate satãti Kassapagotta evaü\<*<18>*>/ tava citte pavatte sati pa¤hakālo na hoti, sammā 'ti vayassa\<*<19>*>/, ratãnan ti pa¤ca- kāmaguõaratãnaü. Evaü vatvā Alambusā cintesi: "nāyaü mama ņhitāya\<*<20>*>/ hatthapassaü\<*<21>*>/ āgamissati, gacchantã viya bhavissāmãti\<*<22>*>/" sā itthimāyāya kusalatāya tāpasaü kampetvā āgatamaggābhi- mukhã\<*<23>*>/ pāyāsi. Taü atthaü pakāsento Satthā: @@ \<-------------------------------------------------------------------------- 1 Bd dantaoņhapari-. 2 Bd lohitan 3 Bd atitti-. 4 Bds -kabyā. 5 Cks -phaõikāya, Bds -palikātāya. 6 Ck -tela, Cs -kelaü, Bd -tesaü. 7 Bd -kā. 8 Bd sucaritā. 9 Ck -i, Cs -ã. 10 Bds jivanakasatte. 11 Ck gati, Cs gaõã. 12 Bd yattha. 13 Ck -ta. 14 Bd -ritakatvā? 15 Bds -lãëhā-. 16 Bd tassa. 17 Cs adds ca, Ck ma. 18 ehi samma--- evaü wanting in Bd. 19 Cks cayassa, Bd piyavacanaü mā lapanametaü. 20 Cks ņhitassa, Bd mayi ņhitāya. 21 Bd -pāsaü. 22 Bds gamissāmiti. 23 Bd -khaü. >/ #<[page 158]># %<158 XVII. Cattālãsanipāta.>% Atha naü tāpaso gacchantiü disvā "ayaü gacchatãti" attano dandhaparakkamaü\<*<1>*>/ mandagamanaü chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tam atthaü pakāsento Satthā āha: @*>/ tam uttamāsu veõãsu ajjhāpatto parāmasi. || Ja_XVII:120 ||>@ @*>/ susobhanā\<*<4>*>/ cavi tamhi\<*<5>*>/ brahmacariyā\<*<6>*>/ yathā taü atha tositā. || Ja_XVII:121 ||>@ @*>/ āgamā Indaü vasantaü Nandane vane, tassā saükappam a¤¤āya Maghavā devaku¤jaro pallaükaü pahiõã khippaü sovaõõaü sopavāhanaü || Ja_XVII:122 ||>@ @*>/ sahassapaņiyatthataü\<*<9>*>/, taü enaü tattha dhāresi ure katvāna sobhanā. || Ja_XVII:123 ||>@ @*>/ brāhmaõo. || Ja_XVII:124 ||>@ @*>/ samantā\<*<12>*>/ aggiyāyanaü navapattavanaü phullaü kokilagaõaghositaü\<*<13>*>/. || Ja_XVII:125 ||>@ @*>/ rudaü assåni vattayi, na juhe na jape mante, aggihuttaü {pahāpitaü}. || Ja_XVII:126 ||>@ @*>/ nānāratanaparipåraü nāvaü va gaõhi aõõave ti. || Ja_XVII:127 ||>@ Tattha ajjhāpatto ti sampatto, tamudāvattaü\<*<16>*>/ kalyāõãti taü kese parāmasitvā ņhitaü isiü udāvattitvā nivattitvā kalyāõadassanā sā suņņhu sobhanā, palissajãti āliīgi, cavi tamhi\<*<17>*>/ brahmacariyā yathā taü atha tositā ti bhikkhave tassa isino tāvad eva jhānaü antaradhāyi, tasmiü tamhā jhānā brahmacariyā cavite yathā taü Sakkena patthitaü\<*<18>*>/ tath' eva ahosi, atha Sakkassa patthanāsamiddhabhāvaü\<*<19>*>/ viditvā sā devaka¤¤ā tositā, tassa tena brahmacariyāvināsena\<*<20>*>/ sa¤janitapãti pāmojjakatā\<*<21>*>/ ti attho, manasā āgamā ti sā taü āliīgitvā ņhitā aho vata Sakko pallaükaü peseyyā 'ti evaü\<*<24>*>/ pavattena manasā Indaü āgamā, Nandane ti nandijananasamatthatāya Nandanavanasaükhāte Tāvatiüsabhavane vasantaü, devaku¤jaro ti Deva- \<-------------------------------------------------------------------------- 1 Bd daddhu-. 2 Bd daddha-. 3 Ck palissapã, Bd palisajji. 4 Bd ssusobhaõi. 5 Bd tehi. 6 Cks -yāya. 7 Cks sā ma-. 8 Bd -sa. 9 Ck -sattataü, Cs -yattataü, Bd yatthakaü. 10 Bd parivijhitvāna. 11 Bd haritaru-. 12 Bd samannā. 13 Cks -lā-. 14 Cks paņi-. 15 so Ck; Cs tejābhasam-, Bds tejāhasambhå-. 16 all three MSS. -tta. 17 Bd tehi. 18 so all three MSS. 19 Bds -nāyasami-. 20 Bd -yāvanāsane. 21 Bd -mejjā, omitting katā. 22 Cks eva. >/ #<[page 159]># %< 3. Alambusajātaka. (523.) 159>% seņņho, pahiõãti\<*<1>*>/ pesesi, pāhiõãti\<*<2>*>/ pi pāņho, sopavāhanan ti sapari- vāraü, sauttaracchadapa¤¤āsan ti pa¤¤āsāya uttaracchadehi paņicchāditaü, sahassapaņiyatthatan ti sahassadibbakojavatthataü\<*<3>*>/, tamenaü tatthā 'ti taü Isisiīgaü tattha dibbapallaüke nisinnā sā ure\<*<4>*>/ katvā dhāresi, tãõi vassānãti\<*<5>*>/ ekaü\<*<6>*>/ muhuttaü viya manussagaõanāya tãõi vassāni taü ure nipajjāpetvā tattha nisinnaü\<*<7>*>/ dhāresi, vimado ti nimmado vigatavisa¤¤abhāvo, so hi tãõi saüvaccharāni visa¤¤o sayitvā pacchā paņiladdhasa¤¤o pabujjhi\<*<8>*>/, tasmiü pabujjhamāne hatthādiphandanaü disvā va Alambusā tassa pabujjhana- bhāvaü ¤atvā pallaükaü antaradhāpetvā sayam pi antarahitā\<*<9>*>/ aņņhāsi, addasāsãti\<*<10>*>/ assamapadaü olokento kena nu kho 'mhi sãlavināsanaü\<*<11>*>/ pāpito ti cintetvā mahantena saddena paridevamāno addasa\<*<12>*>/, harãrukkhe\<*<13>*>/ ti aggiyāyatanasaükhātaü\<*<14>*>/ aggisālaü samantā parivāretvā ņhite haritapatte\<*<15>*>/ rukkhe, navapattavanan ti taruõehi navapattehi saüchannaü vanaü, rudan ti paridevanto, na juhe na jape\<*<16>*>/ mante\<*<17>*>/ ti ayam assa pari- devanagāthā, ahāpitan ti hāpitaü, akāro\<*<18>*>/ upasaggamattaü, pāricariyāyā 'ti ko nu kilesapāricariyāya ito pubbe mama cittaü palobhayãti paridevati, yo\<*<19>*>/ me tejāhasambhatan\<*<20>*>/ ti hakāro\<*<21>*>/ nipātamattaü yo mama samaõa- tejena sambhataü\<*<22>*>/ jhānaguõaü nānāratanapuõõaü\<*<23>*>/ mahaõõave nāvaü viya gaõhi vināsaü pāpesi ko nām' eso ti paridevi\<*<24>*>/. Taü sutvā Alambusā cintesi: "sac' āhaü na kathessāmi ayaü me abhisapissati, hand' assa kathessāmãti" sā dissa- mānena\<*<25>*>/ kāyena ņhatvā @*>/ cittaü cittena, pamādā tvaü na bujjhasãti g. ā. || Ja_XVII:128 ||>@ So tassā kathaü sutvā pitarā dinnaovādaü\<*<27>*>/ saritvā "pitu vacanaü akatvā mahāvināsaü patto 'mhãti" paridevanto catasso gāthā abhāsi: @*>/: kamalāsaris' itthiyo\<*<29>*>/, tāyo bujjhesi māõava, || Ja_XVII:129 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd pā-, Cks pahinãti. 2 Ck pahiõãti, Cs pahãnãti. Bd pahiõiti. 3 Bd -kaü. 4 Bd uttare. 5 Cks omit vassānãti. 6 Bd eka. 7 Bd -nnā. 8 Bd -itvā addasāsiti. 9 Bd -itvā. 10 Bd adds so. 11 Bd -nāsaü. 12 Bd -sāsi. 13 Bd haritaru-. 14 Cks aggiyāyana-. 15 Bd -tta. 16 Bd jappe. 17 Cks -to. 18 Bd ā-. 19 Cks ye. 20 Cks -bhasamahatan, Bd -hasambhutan. 21 Cs bhākāro 22 Bd -bhåtaü. 23 Bd -pāri puõõaü mahantaü. 24 Bd -vati. 25 Ck disasa-, mānena, Ck disassamānena, Bd disamānena. 26 so Cs for -dhiü? Ck Bd -dhi. 27 Bd dinnaü-. 28 Bd -ti. 29 Cks kamma-, Bd kamalāsiripittiso. >/ #<[page 160]># %<160 XVII. Cattālisanipāta.>% @*>/ sāsanaü, ara¤¤e nimmanussamhi sv-ājja-jjhāyāmi\<*<2>*>/ ekako. || Ja_XVII:131 ||>@ @*>/ me bhavissatãti. || Ja_XVII:132 ||>@ Tattha imānãti imāni vacanāni, kamalāsarisitthiyo\<*<4>*>/ ti kamalā\<*<5>*>/ vuccati nārã phullatāya\<*<6>*>/, pupphasadisā itthiyo, tāyo bujjhesiti\<*<7>*>/ māõava tāyo jāneyyāsi, ¤atvā dassanapathaü agantvā\<*<8>*>/ palāyeyyāsi\<*<9>*>/, yāni evaråpāni vacanāni tadā maü tāto anusāsati imāni kira tānãti\<*<10>*>/, ure gaõķāyo ti uramhi dvãhi dvãhi\<*<11>*>/ gaõķehi camannāgatāyo, tāyo bujjhesãti\<*<12>*>/ tāyo attano vasagate\<*<13>*>/ vināsaü pāpentãti jāneyyāsi\<*<14>*>/, nākan ti nākariü, jhāyāmãti pajjhāyāmi\<*<15>*>/ paridevāmi, dhiratthu jãvitena me ti dhi-r-atthu garahitaü mama jãvitaü\<*<16>*>/, jãvitena me ko attho, puna vā ti tathā karissāmi yathā puna tādiso\<*<17>*>/ na bhavissāmi, naņņhajjhānaü\<*<18>*>/ uppādetvā vãtarāgo bhavissāmi, maraõaü\<*<19>*>/ me bhavissatãti. So kāmarāgaü\<*<20>*>/ pahāya\<*<21>*>/ jhānaü uppādesi. Ath' assa samaõatejaü disvā jhānassa ca uppāditabhāvaü ¤atvā Alam- busā bhãtā khamāpesi. Tam atthaü pakāsento Satthā dve gāthā\<*<22>*>/ abhāsi: @@ @*>/ mahāvãra, mā me kujjhi\<*<23>*>/ mahāisi\<*<24>*>/, mahā attho mayā ciõõo tidasānaü yasassinaü, tayā pakampitaü āsi sabbaü devapuraü tadā ti. || Ja_XVII:134 ||>@ Atha naü so "khamāmi te bhadde, yathāsukhaü gacchā" 'ti vissajjento @@ Sā taü vanditvā ten' eva suvaõõapallaīkena deva- puraü gatā. \<-------------------------------------------------------------------------- 1 Bd vuķh-. 2 Bd svajjajhā-. 3 Cks add vā. 4 Cks kamma-, Bd kamalāsiripittiyo. 5 Cks kammalā. 6 Ck phalla, Bd phullatātāsaü. 7 Bd bujjha-. 8 Bd ā-. 9 Bd malāpeyyāsiti. 10 Bd tāni. 11 Bd omits one dvihi. 12 Bd bujhasiti māõava. 13 Bds vasaü-. 14 Bd omits jā-. 15 Ck omits pa-, Bd has sajhā-. 16 Cks omit jã-. 17 Bd adds vā. 18 Bd naņhaüjhā-. 19 Bd adds vā. 20 Cks -gaü. 21 Bd adds puna. 22 Bd -āyo. 23 Bd -a. 24 Bd -e. >/ #<[page 161]># %< 4. Saükhapālajātaka. (524.) 161>% Tam attham pakāsento S. tisso gāthā abhāsi: @*>/ paggahetvāna tamhā ņhānā apakkami. || Ja_XVII:136 ||>@ @*>/ pallaüko sovaõõasopavāhano\<*<3>*>/ sauttaracchadapa¤¤āso\<*<4>*>/ sahassapaņiyatthato\<*<5>*>/ taü eva pallaükam āruyha agā devāna santike. || Ja_XVII:137 ||>@ @*>/ jalantaü vijjutaü yathā patãto sumano vitto devindo\<*<7>*>/ adadā varan ti. || Ja_XVII:138 ||>@ Tattha okkamivā 'ti dãpaü\<*<8>*>/ viya, patãto ti ādãhi pi tuņņhākāro va dassito\<*<9>*>/, adadā varan ti āgantvā vanditvā ņhitāya tuņņho varaü adāsi. Sā tassa santikā\<*<10>*>/ varaü gaõhantã osānagātham ā.: @*>/ gacche, etaü\<*<12>*>/ Sakka varaü vare ti. || Ja_XVII:139 ||>@ Tass' attho: Sakka devarāja sace me tvaü varaü ado puna isipalobhikāya na gaccheyyaü mā maü etadatthāya pahiõeyyāsi etaü varaü varemãti. S. tassa bhikkhuno i. d. ā. s. p. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi): "Tadā Alambusā purāõadutiyikā ahosi, Isisiīgo ukkaõņhitabhikkhu, pitā mahāisi aham evā" 'ti. Alam- busajātakaü. $<4. Saükhapālajātaka.>$ Ariyāvakāso sãti. Idaü S. J. v. uposathakammaü ā. k. Tadā hi S. "uposathike upāsake sampahaüsetvā porāõakapaõķitā mahatiü\<*<13>*>/ nāgasampattiü\<*<14>*>/ pahāya uposathaü upavasiüsu yevā" 'ti vatvā tehi yācito a. ā.: A. Rājagahe Magadharājā r. kāresi. Tadā B. tassa ra¤¤o aggamahesiyā kucchimhi nibbatti, Duyyodhano ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya\<*<15>*>/ sippaü\<*<16>*>/ uggaõhitvā āgantvā pitaraü addasa. Atha naü pitā rajje abhisi¤citvā isi- \<-------------------------------------------------------------------------- 1 Bd -ã. 2 Bd tassābhi. 3 Cs -õõāso-, Bd -õõoso-. 4 Bd saü-. 5 Bd -ko. 6 Cs Bd -ti. 7 Ck cino, Cs citto. 8 Bds dipakaü. 9 Cks va ssito. 10 Bd -ke. 11 Bds -itaü. 12 Cks evaü. 4. Cfr. B.& Cariyāp. by. R. Morris p. 91. 13 Cks -tã, Bd -ti. 14 Ck -ã, Bd -i. 15 Bd -yaü. 16 Bds sabbasippāni. >/ #<[page 162]># %<162 XVII.Cattālãsanipāta.>% pabbajjaü pabbajitvā uyyāne vasi, B. divasassa\<*<1>*>/ tikkhattuü pitu santikaü agamāsi\<*<2>*>/, mahālābhasakkāro udapādi. So tena\<*<3>*>/ palibodhena kasiõaparikammamattam pi kātuü asakkonto cin- tesi "mahā me lābhasakkāro, na sakkā mayā idha vasantena imaü jaņaü bhindituü, puttassa anārocetvā va a¤¤attha ga- missāmãti" so ka¤ci\<*<4>*>/ ajānāpetvā uyyānā nikkhamma Magadha- raņņham atikkamitvā Mahiüsakaraņņhe\<*<5>*>/ Saükhapāladahato nāma nikkhantāya Kaõõapeõõāya\<*<6>*>/ nadiyā nivattane Candaka- pabbataü nissāya\<*<7>*>/ paõõasālaü katvā tattha\<*<8>*>/ vasanto kasiõa- parikammaü katvā jhānābhi¤¤aü\<*<9>*>/ nibbattetvā u¤chācariyāya yāpesi. Tam enaü Saükhapālo nāma nāgarājā mahantena parivārena Kaõõapeõõanadito\<*<10>*>/ nikkhamitvā antarantarā upa- saükamati, so tassa dhammaü deseti\<*<11>*>/. Ath' assa putto pitaraü daņņhukāmo gataņņhānaü ajānanto anuvijjāpetvā\<*<12>*>/ "asukaņņhāne nāma vasatãti" ¤atvā tassa dassanatthāya mahantena parivārena tattha gantvā ekamante\<*<13>*>/ khandhāvāraü nivesetvā\<*<14>*>/ katipayehi amaccehi saddhiü assamapadābhimukho pāyāsi. Tasmiü khaõe Saükhapālo mahantena parivārena dh. suõanto nisãdi, so taü rājānaü āgacchantaü disvā isiü van- ditvā uņņhāya\<*<15>*>/ pakkāmi. Rājā pitaraü vanditvā paņisanthāraü katvā nisãditvā pucchi: "bhante katararājā nām' esa tumhākaü santikaü āgato" ti. "Tāta Saükhapālanāgarājā nam' eso" ti. So tassa sampattiü nissāya nāgabhavane lobhaü katvā katipāham vasitvā pitu bhikkhāhāraü nibaddhaü dā- petvā\<*<16>*>/ attano nagaram eva gantvā catåsu dvāresu dānasālaü\<*<17>*>/ kāretvā\<*<18>*>/ sakala-Jambudãpaü khobhento\<*<20>*>/ dānaü datvā sãlaü rakkhitvā uposathakammaü\<*<20>*>/ katvā nāgabhavanaü patthetvā āyupariyosāne nāgabhavane nibbattitvā Saükhapālanāgarājā \<-------------------------------------------------------------------------- 1 Bd divase divase. 2 Bd ā-. 3 Bd teneva. 4 Bd ki¤ci. 5 Cks mahiseka-. 6 Bd kaõõavaõõāya. 7 Cs Bd upani-. 8 Cks omit tattha. 9 Bd -¤¤ā. 10 Bd kaõõavaõõa-. 11 Bd -si. 12 Cks -vijjhā-, Bds anuvicārāpetvā. 13 Bd -taü. 14 Bd nivā-. 15 Bd uņhāyāsanā. 16 Ck nibaddhāpetvā, Cs nioddhāpetvā, Bd nibandhaü dā-. 17 Bd -lāyo. 18 Bd kārāpetvā. 19 Bd saīkhobbhanto. 20 Bd -thavāsaka-. >/ #<[page 163]># %< 4. Saükhapālajātaka. (524.) 163>% ahosi. So gacchante\<*<1>*>/ kāle tāya sampattiyā vippaņisārã hutvā tato paņņhāya manussayoniü patthento uposathavāsaü vasi, ath' assa nāgabhavane vasantassa uposathavāso na sampajjati, sãlavināsaü pāpuõāti, so tato paņņhāya nāgabhavanā nikkha- mitvā Kaõõapeõõāya\<*<2>*>/ avidåre mahāmaggassa ca ekapadika- maggassa ca antare ekaü vammãkaü parikkhipitvā uposathaü adhiņņhāya samādinnasãlo "mama cammena atthikā\<*<3>*>/ camma- maüsādãhi\<*<4>*>/ atthikā maüsādãni\<*<5>*>/ harantå" 'ti attānaü dāna- mukhe vissajjetvā vammãkamatthake nipanno samaõadhammaü karonto cātuddase\<*<6>*>/ pannarase vasitvā pāņipade\<*<7>*>/ nāgabhāvanaü gacchati. Tasmiü ekadivasaü evaü sãlaü samādiyitvā ni- panne\<*<8>*>/ paccantagāmavāsino soëasa janā "maüsaü āharissāmā" 'ti āvudhahatthā ara¤¤e carantā\<*<9>*>/ ki¤ci alabhitvā nivattā\<*<10>*>/ taü vammãkamatthake nipannaü disvā "mayaü ajja godhapotakaü pi na labhimha, imaü nāgārājānaü vadhitvā khādissāmā" 'ti cintetvā "mahā kho pan' esa, gayhamāno palāyeyyāpi\<*<11>*>/, yathā nipannam eva taü\<*<12>*>/ bhogesu sålehi vijjhitvā dubbalaü katvā gaõhissāmā" 'ti sålāni ādāya upasaükamiüsu. B-assāpi sarãraü mahantaü ekadoõikanāvappamāõaü vattetvā\<*<13>*>/ ņhapita- sumanapupphadāmaü viya ji¤jukaphalasannibhehi akkhãhi jayasumanapupphasadisena sãsena samannāgataü\<*<14>*>/ ativiya so- bhati, so tesaü soëasannaü janānaü padasaddena bhoganta- rato sãsaü nãharitvā rattakkhãni ummãletvā te sålahatthe āgacchante disvā cintesi: "ajja mayhaü manoratho matthakaü pāpuõissati, ahaü attānaü dānamukhe niyyādetvā viriyaü adhiņņhahitvā nipanno, ime me sarãraü sattãhi koņņetvā\<*<15>*>/ chiddavichiddaü karonte kodhavasena akkhãni ummãletvā na olokessāmãti\<*<16>*>/" attano sãlabhedabhayena daëhaü adhiņņhānaü\<*<17>*>/ \<-------------------------------------------------------------------------- 1 Cs Bd repeat ga-. 2 Ck -pinnāya, Bd -vaõõāya. 3 Bd omits cammena atthikā. 4 Cks cammaü-. 5 Bd cammamaüsā-. 6 Cks -sã. 7 Cs -pāde, Bd paņipade. 8 Cks -o. 9 Bd vicaranto. 10 Bds nikkhamantā. 11 Bd -ti, Bs palāpeyyāte. 12 Ck evaü naü 13 Cs vaņņe-. 14 Bds -to. 15 Cs Bd koņe-. 16 Bd -eyyāmiti. 17 Bd omits adhi-. >/ #<[page 164]># %<164 XVII. Cattālãsanipāta.>% adhiņņhāya sãsaü bhogantare yeva pavesetvā nipajji. Atha naü te upagantvā naīguņņhe gahetvā kaķķhantā bhåmiyaü pātetvā tikhiõasålehi\<*<1>*>/ aņņhasu ņhānesu vijjhitvā sakaõņakā\<*<2>*>/ kāëavettayaņņhiyo pahāramukhehi pavesetvā aņņhasu ņhānesu kāceh' ādāya\<*<3>*>/ maggaü paņipajjiüsu. M.\<*<4>*>/ sålehi vijjhanato paņņhāya ekaņņhāne pi kodhavasena akkhãni ummãletvā te na olokesi, tassa aņņhahi kāceh'ādāya\<*<5>*>/ niyyamānassa sãsaü olam- bitvā bhåmiyaü pahari. Atha naü "sãsaü assa olambatãti" mahāmagge nipajjāpetvā taruõasålena nāsāpuņe\<*<6>*>/ vijjhitvā rajjukaü pavesetvā sãsaü ukkhipitvā ca koņiyaü\<*<7>*>/ laggetvā puna\<*<8>*>/ ukkhipitvā maggaü paņipajjiüsu. Tasmiü khaõe Vide- haraņņhe Mithilanagaravāsã âëāro nāma kuņumbiko pa¤ca sa- kaņasatāni ādāya sukhayānake nisãditvā gacchanto te bhoja- putte B-aü tathā gaõhitvā gacchante disvā tesaü soëasannam pi soëasahi vāhagoõehi saddhiü pasataü pasataü suvaõõa- māsake sabbesaü nivāsanapārupaõāni bhariyānaü pi tesaü vatthābharaõāni datvā vissajjāpesi. So nāgabhavanaü gantvā tattha papa¤caü akatvā mahantena parivārena nikkhamitvā âëāraü upasaükamitvā nāgabhavanassa vaõõaü kathetvā taü ādāya nāgabhavanaü gantvā tãhi\<*<9>*>/ nāgaka¤¤āsatehi saddhiü mahantam assa yasaü datvā dibbehi kāmehi santappesi. âëāro nāgabhavane ekaü\<*<10>*>/ vassaü vasitvā dibbe\<*<11>*>/ kāme paribhu¤jitvā "icchām' ahaü samma pabbajitun" ti nāgarā- jassa kathetvā pabbajitaparikkhāre gahetvā nāgabhavanato Himavantapadesaü gantvā pabbajitvā tattha ciraü vasitvā aparabhāge cārikaü caranto Bāraõasiü patvā\<*<12>*>/ rājuyyāne va- sitvā punadivase bhikkhāya nagaraü pavisitvā rājadvāraü aga- māsi\<*<13>*>/. Atha naü Bārāõasirājā disvā iriyāpathe pasãditvā pakkosāpetvā pa¤¤attāsane nisãdāpetvā nānaggarasabhojanaü \<-------------------------------------------------------------------------- 1 Bd tikkhi. 2 Bd -ka. 3 Cs kācehā ādāya, Bds kājenādaya. 4 Cks -e. 5 Bd kājehi ā-. 6 Bd nāsapuņaü. 7 Bd kājako. 8 Bd adds pi. 9 Cks tãõi. 10 Bd -a. 11 Bd dippa. 12 Bds gantvā. 13 Bd -ā. >/ #<[page 165]># %< 4. Saükhapālajātaka. (524.) 165>% bhojetvā a¤¤atarasmiü nãce āsane nisinno vanditvā tena sad- dhiü sallapanto paņhamaü g. ā.: @*>/ pahāya bhoge pabbaji\<*<2>*>/ nikkhamma gharā sapa¤¤ā\<*<2>*>/ 'ti. || Ja_XVII:140 ||>@ Tattha ariyāvakāsosãti niddosasundarasarãrāvakāso abhiråpo sãti attho, pasannanetto ti pa¤cahi pasādehi yuttanetto, kulamhā ti khattiyabrāh- maõakulā vā seņņhikulā vā pabbajito sãti ma¤¤āmi, kathan nå 'ti kena nu kāraõena kiü ārammaõaü katvā dhana¤ ca upabhoge ca pahāya gharā nikkha- mitvā pabbajito si sapa¤¤a\<*<4>*>/ paõķitapurisā\<*<3>*>/ 'ti pucchati. Tatoparaü tāpasassa ca ra¤¤o ca vacanapaņivacanavasena gāthānaü sambandho veditabbo: @@ @*>/. || Ja_XVII:142 ||>@ @*>/ raņņhādhipa gacchamāno pathe addasāsim hi milācaputte\<*<7>*>/ pavaņņakāyaü\<*<8>*>/ uragaü mahantaü ādāya gacchante pamodamāne\<*<9>*>/. || Ja_XVII:143 ||>@ @*>/ avacasmi\<*<11>*>/ bhãto: kuhiü ayaü nãyati bhãmakāyo, nāgena kiü kāhathā bhojaputtā. || Ja_XVII:144 ||>@ \<-------------------------------------------------------------------------- 1 Bd ci-. 2 Cks pabbajja 3 Bd -o. 4 Bd -o ti. 5 Ck mehi jāyihiti-, Bd me jāyiti. 6 Bd vāõijjaü. 7 Cs bhãlāca- corr. to calāca, Bd bhojana pu-. 8 Bd pavaķha-. 9 Bd -o. 10 Bds pah-. 11 Bd avacasi, Cks avacasmiü. >/ #<[page 166]># %<166 XVII. Cattālãsanipāta.>% @*>/ urago mahanto, sādu¤ ca thåla¤ ca mudu¤ ca maüsaü na tvaü ras' {a¤¤āsi} Videhaputta. || Ja_XVII:145 ||>@ @*>/ ādāya satthāni vikopayitvā maüsaü thokkhāma pamodamānā, mayaü hi vo sattavo pannagānaü. || Ja_XVII:146 ||>@ @*>/ urago mahanto dadāmi vo balivaddāni soëasa, nāgaü imaü mu¤catha bandhanasmā. || Ja_XVII:147 ||>@ @*>/ ca no uragā\<*<4>*>/ bhuttapubbā\<*<4>*>/, karoma te taü vacanaü Aëāra, mitta¤ ca no hohi Videhaputta. || Ja_XVII:148 ||>@ @*>/ te bandhanā mocayiüsu yaü natthuto paņimokkh' assa pāse, mutto ca so bandhanā nāgarājā pakkāmi pācãnamukho muhuttaü. || Ja_XVII:149 ||>@ @@ @*>/ kho tvaü taramānaråpo, mā taü amittā punar aggahesuü, dukkho hi luddehi punā samāgamo, adassanaü bhojaputtāna\<*<7>*>/ gaccha. || Ja_XVII:151 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd pavaķha- 2 Bd niketaü. 3 Cks -u¤. 4 Bd -o. 5 so all three MSS. 6 Cks gaccheca. 7 Cs Bd -naü , Ck -naüna. >/ #<[page 167]># %< 4. Saükhapālajātaka. (524.) 167>% @< samotataü\<*<1>*>/ jambuhi vetasāhi\<*<2>*>/, pāvekkhi niņņiõõabhayo\<*<3>*>/ paņãto. || Ja_XVII:152 ||>@ @*>/ nacirassa nāgo dibbena\<*<5>*>/ me pātur ahå janinda, upaņņhahã maü pitaraü va putto hadayaīgamaü kaõõasukhaü bhaõanto. || Ja_XVII:153 ||>@ @*>/ abbhantaro pāõadado sahāyo, saka¤ ca iddhiü paņilābhito smi, Aëāra passa me nivesanāni pahåtabhakkhaü bahuannapānaü Masakkasāraü\<*<7>*>/ viya Vāsavassā 'ti. || Ja_XVII:154 ||>@ Tattha vimānan ti Saükhapālanāgara¤¤o anekasatanāņakasampatisam- pannaü ka¤canamaõivimānaü, pu¤¤ānan ti tena katānaü pu¤¤ānaü ma- hantaü vipākaü disvā kamma¤ ca phala¤ ca paraloka¤ ca saddahitvā pavattāya saddhāya ahaü pabbajito, na kāmakāmā ti na vatthukāmena na pi bhaya- dosehi\<*<9>*>/ musā bhaõanti, jāyihitãti\<*<10>*>/ bhante tumhākaü vacanaü sutvā mayham pi pasādo somanassaü jāyissati, vaõijjan ti vaõijjakammaü karissāmãti gac- chanto, pathe addasāsin ti pa¤cannaü sakaņasatānaü purato sukhayānake nisãditvā gacchanto mahāmagge janapadamanusse addasaü, pavaņņakāyan\<*<11>*>/ ti vaķķhitakāyaü, ādāyā 'ti aņņhahi kācehi\<*<12>*>/ gahetvā, avacasmin\<*<13>*>/ ti abhāsiü, bhãmakāyo ti bhayajanakakāyo, bhojaputtā ti luddake piyasamudācārenāla- pati, Vedehaputtā\<*<14>*>/ 'ti Videharaņņhavāsitāya\<*<15>*>/ Aëāraü\<*<16>*>/ ālapiüsu, vikopa- yitvā ti chinditvā, mayaü hi vo sattavo ti mayaü pannagānaü verino nāma, bhojanatthā ti\<*<17>*>/ khādanatthāya, mitta¤ca no hohãti tvaü amhākaü mitto hohi, kataguõaü jāna, tadassu te ti mahārāja tehi bhojaputtehi evaü vutte ahaü tesaü soëasavāhagoõe\<*<18>*>/ nivāsanapārupanāni pasatam pasataü su- vaõõamāsake bhariyāna¤ ca tesaü\<*<19>*>/ {vatthālaükāraü} adāsiü, atha Saükhapāla- nāgarājānaü bhåmiyaü nippajjāpetvā attano kakkhaëatāya kaõņakācitā kāëavetta- latā\<*<18>*>/ koņiyaü gahetvā ākaķķhituü ārabhiüsu, athāhaü nāgarājānaü kilamantaü disvā akilamanto va asinā tā latā chinditvā dārakānaü kaõõavedhato vaņņinã- haraõaniyāmena\<*<20>*>/ adukkhāpento saõikaü nãhariü, tasmiü kāle te bhojaputtā yaü bandhanaü assa natthuto pavesetvā pāse paņimokkhaü tasmā bandhanā \<-------------------------------------------------------------------------- 1 Bd sammonataü. 2 Cks ceta-, Bd vedisāhi. 3 Ck -yā, Cs -ye. 4 Cks -issaü, Bd -issati. 5 Cks -ehi. 6 so all three MSS. for c' Aëāra? 7 Bd pasakkāraüsāraü. 8 Bd -a. 9 Bd bhayena pi dasena pi. 10 Bd jāyihiti, Cks jāyãhãti, Cs jāyihãti. 11 Bd pavaķha--. 12 Bd kājehi. 13 so all three MSS. = avacaü asmin? 14 so all three MSS. 15 Bd ve. 16 Bd ā-. 17 Bd adds bhojanatthāya. 18 Cks -goõena. 19 Bd ne-. 20 So Cks; Bd sakaõķakacitakālavettalatāya. 21 Bd atthihāra. >/ #<[page 168]># %<168 XVII. Cattālãsanipāta>% taü uragaü mocayiüsu, tassa nāsato saha pāsena naü rajjukaü nãhariüså 'ti dãpeti, iti te uragaü vissajjetvā thokaü gantvā ayaü urago bubbalo matakāle naü\<*<1>*>/ gahetvā va gacchissāmā\<*<2>*>/ 'ti nilãyiüsu, puõõehãti so pi muhuttaü pā- cãnamukho\<*<3>*>/ gantvā assupuõõehi nettehi maü palokayi, tadassahan\<*<4>*>/ ti tadā assa ahaü, gacchevā 'ti evaü taü avacan ti vadati, rahadan ti Kaõõa- peõõadahaü\<*<5>*>/, samotatan\<*<6>*>/ ti ubhayatãresu jamburukkhavetasarukkhehi\<*<7>*>/ ota- taü\<*<8>*>/ vitataü\<*<9>*>/, nittiõõabhayo patãto ti so kira taü rahadaü\<*<10>*>/ pavisanto Aëārassa\<*<11>*>/ nipaccākāraü dassetvā yāva naīguņņhā otari, udake paviņņhapa- viņņhaņņhānam\<*<12>*>/ ev' assa nibbaõaü\<*<13>*>/ ahosi, tasmā nittiõõabhayo patãto haņņha- tuņņho pāvekkhi\<*<14>*>/, pavissā 'ti pavisitvā, dibbena me ti nāgabhavane pa- mādaü anāpajjitvā mayi Kaõõapeõõatãraü\<*<15>*>/ anatikkamante\<*<16>*>/ yeva dibbena parivārena mama purato pātur ahosi, upaņņhahãti upāgami, abbhantaro ti hadayamaüsasadiso, passa me ti tvaü mama bahåpakāro sakkāraü te karis- sāmi passa me nivesanāni\<*<17>*>/ mama nāgabhavanaü passa, Masakkasāraü viyā 'ti Masakkasāro vuccati osakkanaparisakkanābhāvena ghanasāratāya\<*<18>*>/ ca Sinerupabbatarājā, ayaü pana tattha māpitaü Tāvatiüsabhavanaü sandhāy' evam āha. Mahārāja evaü vatvā so nāgarājā uttariü attano bha- vanaü vaõõento gāthadvayam āha: @*>/ c' eva mudå subhā ca nãcātiõā\<*<20>*>/ apparajā\<*<21>*>/ ca\<*<22>*>/ bhåmi pāsādikā yattha jahanti sokaü || Ja_XVII:155 ||>@ @*>/ veëuriyåpanãlā, catuddisaü ambavanaü surammaü, pakkā ca pesã\<*<24>*>/ ca phalā suphullā\<*<25>*>/, niccotukā dhārayantã phalānãti. || Ja_XVII:156 ||>@ Tattha asakkharā ti\<*<26>*>/ yā tattha bhåmi pāsāõasakkhararahitā\<*<27>*>/, mudu subhā ka¤canarajatamaõimayā sattaratanavālikākiõõā, nãcātiõā\<*<28>*>/ ti indago- pakapiņņhisadisavaõõehi nãcatiõehi\<*<28>*>/ samannāgatā, apparajā ti paüsurahitā, yattha jahanti sokan ti yattha paviņņhamattā va nissokā honti, anāva- \<-------------------------------------------------------------------------- 1 Bd phaüsaü. 2 Bd gami-. 3 Bd pācinābhi-. 4 Cks tassahan, Bd tadassāhan. 5 Bd -veõõudahaü. 6 Bds -natan. 7 Ck -rukkheve-, Cs -rukkhece-, Bd jambuka -rukkhavedisā-. 8 Cks -ta, Bds onataü. 9 Bd vinataü. 10 Bd dahaü. 11 Bd a-. 12 Bd omits one paviņņha. 13 Bd nippaõõaü. 14 Cks pa-. 15 Bd -vaõõa-. 16 Bd -kknte 17 Bd -nanti. 18 Cks -tā. 19 Cks -ārā. 20 Cks -õaü, Bds nicca-. 21 Cks -jaü. 22 Cks va. 23 so all three MSS. for anukkulā? 24 Cks kesã, Bd pesi. 25 Cks du-. 26 Bd adds paüsurahitā. 27 Bd omits sakkhara. 28 Bd nicca-. >/ #<[page 169]># %< 4. Saükhapālajātaka. (524.) 169>% kulā ti na avakulā\<*<1>*>/ akhanimā\<*<2>*>/ ukkulabhāvarahitā\<*<3>*>/ va\<*<4>*>/ samasaõņhitā, veëuri- yåpanãlā ti veëuriyena upanãlā, tasmiü nāgabhavane veëuriyamayā pasanna- salilā nãlobhāsā anekavaõõakamaluppalasa¤channā pokkharaõãti attho, catuddi- san ti tassā pokkharaõiyā catåsu disāsu, pakkā cā 'ti tasmiü ambavane am- barukkhe\<*<5>*>/ pakkaphalā ca addhapakkaphalā\<*<6>*>/ ca taruõaphalā ca phullitā yevā 'ti attho, niccotukā\<*<7>*>/ ti channam pi utånaü anuråpehi pupphaphalehi samannāgatā ti. @@ @*>/ sovaõõamayā\<*<8>*>/ uëārā\<*<8>*>/ anekacittā\<*<8>*>/ satataü sunimmitā\<*<8>*>/ paripåra\<*<9>*>/ ka¤¤āhi alaükatāhi suvaõõakāyåradharāhi rāja. || Ja_XVII:158 ||>@ @*>/ anomavaõõo sahassathambhaü atulānubhāvaü yatth' assa bhariyā mahesã ahosi. || Ja_XVII:159 ||>@ @@ @*>/ nisãdayã pamukhamāsanasmiü\<*<12>*>/: idam\<*<13>*>/ āsanaü atrabhavaü nisãdatu, bhavaü hi me\<*<14>*>/ a¤¤ataro garånaü. || Ja_XVII:161 ||>@ @*>/ me janinda bhariyā ca\<*<16>*>/ bhattå patino piyassa. || Ja_XVII:162 ||>@ \<-------------------------------------------------------------------------- 1 Cks ā-. 2 so Cs; Ck akkhamā, Bd akhāõuni. 3 Bds ukkulavikkula-. 4 Bds vā. 5 Bd apparukkhā. 6 Bd aķha-. 7 Cks -dukā. 8 so all three MSS. for -aü? 9 Bd -ā. 10 so all three MSS. 11 Cks -tvāna. 12 Bd -namhi. 13 Bd imam. 14 Bd ve. 15 Cks -si. 16 Bd va. >/ #<[page 170]># %<170 XVII. Cattālãsanipāta.>% @*>/ pātiyā anekasåpaü vividhaü viya¤janaü upanāmayã bhatta manu¤¤aråpaü. || Ja_XVII:163 ||>@ @*>/ bhuttavantaü upaņņhahuü bhattu mano viditvā tatuttariü maü nipati mahantaü dibbehi kāmehi anappakehãti. || Ja_XVII:164 ||>@ Tattha nivesanan ti pāsādo, bhassarasannikāsan ti pabhassara- dassanaü, rajataggaëan ti rajatadvārakavāņaü, maõimayā ti evaråpā tattha kåņāgārā ca gabbhā ca, paripårā ti sampuõõaü\<*<3>*>/, so Saükhapālo ti mahā- rāja ahaü evaü tasmiü nāgabhavanaü vaõõente taü daņņhukāmo ahosiü, atha maü\<*<4>*>/ tattha netvā so Saükhapālo hatthe gahetvā taramāno veluriyathambhehi sahassathambhaü pāsādaü āruyha\<*<5>*>/ yasmiü ņhāne assa mahesã ahosi taü ņhānaü isãti\<*<6>*>/ dãpeti, ekā cā 'ti mayi pāsādaü abhiråëhe ekā itthi a¤¤ehi pi\<*<7>*>/ maõãhi jātimantehi upetaü sabbaü veëuriyāsanaü tena nāgarājena avuttā va, abbhihā- siti\<*<8>*>/ abhihari, attharãti vuttaü hoti, pamukhamāsanasmin ti pamukhā- sanasmiü, uttamāsane nisãdāpesãti attho. garånan ti mātāpitunnaü me tvaü a¤¤ataro ti vatvā nisãdāpeti, vividhaü viya¤janan ti vividhavya¤janaü, bhattamanu¤¤aråpan ti bhattaü manu¤¤aråpaü, Bhāratā\<*<9>*>/ 'ti rājānaü ālapati, bhuttavantan ti bhuttāviü\<*<10>*>/ katabhattakiccaü upaņņhahanti, anekasa- tehi turiyehi gandhabbaü kurumānā upaņņhahiüsu, bhattumano viditvā ti attano patino cittaü jānitvā, tatuttarin ti tato gandhabbakaraõato uttariü, maü nipatãti so nāgarājā maü\<*<11>*>/ upasaükami, mahantaü dibbehãti\<*<12>*>/ mahantehi uëārehi dibbehi kāmehi tehi ca pana na appehi na appakehi\<*<13>*>/. Evaü upasaükamitvā ca pana @*>/ dadāmi te tā paricārayasså\<*<15>*>/ 'ti gātham āha. || Ja_XVII:165 ||>@ Tattha sabb' atthamajjhā ti sabbā atthamajjhā\<*<16>*>/, pāõinā gahitappa- māõamajjhā ti attho, aņņhakathāyaü pana sumajjhā ti pāņho, padumutta- \<-------------------------------------------------------------------------- 1 Bd su-. 2 Bds -tha. 3 Bd sappannā. 4 Cks omit maü. 5 Bd abhiråyha. 6 so Cks; Bd netãti. 7 Bd omits pi. 8 Cks abhibhāsãti, Bd mabbhiyāsiti. 9 Bds -thā. 10 Bd gantabbaü 11 Bd naü. 12 Cks add mahantaü dibbehi. 13 Bd anappakehi in the place of na appehi. 14 so Bd for -rā? Cks -karo. 15 Bd -cāri-, Cks -vāra-. 16 Bd atta-. >/ #<[page 171]># %< 4. Saükhapālajātaka. (524.) 171>% rābhā ti padumavaõõauttarābhā, padumavaõõacchaviyo\<*<1>*>/ ti attho, paricāra- yasså 'ti\<*<2>*>/ pādaparicārikā karohãti vatvā tãhi itthisatehi saddhiü mahāsam- pattiü\<*<3>*>/ mayhaü adāsi. So āha\<*<4>*>/: @*>/ uttariü paccabhāsiü\<*<6>*>/: nāgass' idaü kinti\<*<7>*>/ katha¤ ca laddhaü kath' ajjhagamāsi vimānaseņņhaü. || Ja_XVII:166 ||>@ @*>/ laddhaü pariõāmajan te sayaükataü udāhu\<*<9>*>/ devehi dinnaü, pucchāmi te\<*<10>*>/ nāgarāja\<*<11>*>/ tam atthaü, kath' ajjhagamāsi\<*<12>*>/ vimānaseņņhan ti. || Ja_XVII:167 ||>@ Tattha dibbarasānubhutvā ti dibbakāmaguõarase\<*<13>*>/ anubhavitvā, ta- dassahan\<*<14>*>/ ti tadāssa\<*<15>*>/ ahaü, nāgassidan ti bhadramukhassa Saükha- pālanāgassa idaü sampattijātaü, kin ti kiü nāma kammaü katvā laddhaü, katham etaü vimānaseņņhaü tvaü\<*<16>*>/ ajjhagamāsãti\<*<17>*>/, iti naü ahaü pucchiü adhicca laddhan ti ahetunā laddhaü, pariõāmajante ti kenaci tava atthāya paniõāmiņattā pariõāmato jātaü, sayaükatan ti kārake pakkositvā ratanāni datvā kāritan ti. Tatoparā dvinnam pi vacanapaņivacanagāthā ca @@ @*>/ kiü pana brahmacariyaü kissa suciõõassa ayaü vipāko, akkhāhi me nāgarāje tam atthaü: kathan nu te laddhaü idaü vimānaü. || Ja_XVII:169 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -iko. 2 Bds add tā attano. 3 all three MSS. -i 4 Cks ahaü. 5 Bd tadāsutehaü. 6 Cks paccahāsiü, Bd pajhabhāsi. 7 Cks ki¤ci. 8 Bd avicca. 9 so all three MSS. for ādu? 10 Bd taü. 11 Bd -je. 12 Cks tadajjha-. 13 Bd dibbe-guõe-. 14 Bd tadāsuhan, Bs tadassuhan. 15 Bd tadāsu, Bs tadāssu. 16 Cks taü. 17 Bd pajha-. 18 Bd vattaü. >/ #<[page 172]># %<172 XVII. Cattālãsanipāta.>% @< so\<*<1>*>/ ittaraü jãvitaü saüviditvā asassataü vipariõāmadhammaü || Ja_XVII:170 ||>@ @*>/, opānabhåtaü me gharaü tadāsi, santappitā samaõabrāhmaõā\<*<2>*>/ ca\<*<3>*>/. || Ja_XVII:171 ||>@ @*>/ taü pana brahmacariyaü tassa suciõõassa ayaü vipāko, ten' eva me laddham idaü vimānaü pahåtabhakkhaü\<*<8>*>/ bahuannapānaü || Ja_XVII:172 ||>@ @*>/, na ca\<*<7>*>/ sassat'āyaü, appānubhāvā taü mahānubhāvaü tejassinaü hanti atejavanto, kim eva dāņhāvudha\<*<8>*>/ kiü paņicca hatthattham āga¤chi\<*<9>*>/ vanibbakānaü. || Ja_XVII:173 ||>@ @*>/ dāņhāvudha\<*<11>*>/ kiü paņicca kilesam āpajji vanibbakānaü. || Ja_XVII:174 ||>@ @*>/ mahantaü tejo na sakkā mama tehi hantuü, sata¤ ca dhammāni sukittitāni samuddavelā va duraccayāni. || Ja_XVII:175 ||>@ @*>/ uposathaü niccam upāvasāmi, athāgamuü soëasa bhojaputtā rajjuü gahetvāna daëha¤ ca pāsaü. || Ja_XVII:176 ||>@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 so all three MSS. for -õā brā-? 3 Bds add māla¤ca gandha¤ca vilepana¤ca pacipayaü yānamupassaya¤ca acchādanaü sayanamathannapāõaü sakkacca dānāni adamma tattha 4 Bd vattaü 5 Bd bahåta. 6 so Bds; Cs -tiükā, Ck -tikā. 7 Cks va. 8 Cks kimmeva-, Bd kimeva dhāvudha. 9 Bd āgacchi. 10 Cs kameva, Bd kiü meva. 11 Bd dhāvudha. 12 Cks anvagamaü 13 Ck ca ulāra, Cs calāra, Bd cāëāra. >/ #<[page 173]># %< 4. Saükhapālajātaka. (524.) 173>% @*>/ rajjuü nayiüsu maü sampaņiggayha\<*<2>*>/ luddā, etādisaü\<*<3>*>/ dukkham ahan titikkhiü uposathaü appaņikopayanto. || Ja_XVII:177 ||>@ @*>/ balena vaõõena upetaråpaü, siriyā ca\<*<5>*>/ pa¤¤āya ca bhāvito si, kimatthiyaü nāga tapo karosi. || Ja_XVII:178 ||>@ @@ @*>/ lohitacandanena gandhabbarājā va disā pabhāsasi\<*<7>*>/. || Ja_XVII:180 ||>@ @@ @*>/ manussalokā suddhã ca\<*<9>*>/ saüvijjati sa¤¤amo vā, aha¤ ca laddhāna manussayoniü kāhāmi jātãmaraõassa antaü. || Ja_XVII:182 ||>@ @*>/ tav' antike, annena pānena upaņņhito 'smi, āmantayitvāna palemi\<*<11>*>/ nāga, cirappavuttho 'smi ahaü janinda. || Ja_XVII:183 ||>@ @*>/ ca niccānusiņņhā upatiņņhate taü,>@ \<-------------------------------------------------------------------------- 1 Bd anti-. 2 Bd samparipaggayha. 3 Cks -iü. 4 Bd addasaüsu. 5 Cks -yāya, Bd siriyā, omitting ca. 6 Ck sure-, Bd surohi-. 7 Ck -sasiü, Cs pabhassi, Bd -āsi. 8 Cks na a¤-. 9 Ck -i¤ca, Cs -iü¤ca, Bd suddhivā. 10 Bd -ro va me vasato. 11 Cks pha-, Bd paëe-, 12 Cks ca anu-, Bd ca manu-. >/ #<[page 174]># %<174 XVII. Cattālisanipāta.>% @< kaccin\<*<1>*>/ nu te nābhisaüsittha\<*<2>*>/ koci, piyaü hi me dassanaü tuyh' Aëāra. || Ja_XVII:184 ||>@ @*>/ putto piyo paņivihito va seyyo tato pi mayhaü idha-m-eva seyyo cittaü hi te nāga mayã pasannaü. || Ja_XVII:185 ||>@ @*>/ vijjati lohitaüko\<*<5>*>/ dhanāhāro\<*<6>*>/ maõiratanaü uëāraü, ādāya taü gaccha sakaü niketaü laddhā dhanaü taü maõim ussajasså\<*<7>*>/ 'ti. || Ja_XVII:186 ||>@ Tattha kinte vatan ti kiü tava vatasamādānaü, brahmacariyan ti seņņhacariyaü, opānabhåtan ti catumahāpathe khatapokkharaõã\<*<8>*>/ viya dham- mikasamaõabrāhmaõānaü yathāsukhaü paribhu¤jitabbavibhavaü, na ca sassa- tāyan ti ciraņņhitikaü samānam pi kataü\<*<9>*>/ mayhaü sassataü na hotãti me kathesi, appānubhāvā ti bhojaputte sandhāyāha, hantãti aņņhasu ņhānesu sålehi vijjhantā kiükāraõā haniüsu, kiü paņiccā 'ti kiü sandhāya tvaü tadā tesaü hatthatthaü\<*<10>*>/ āga¤chi\<*<11>*>/ vasaü upagato, vanibbakānan ti bhojaputtā idha vanibbakā ti vuttā, tejo nu te nānvagaü dantamålan ti kin nu tava te\<*<12>*>/ bhojaputte disvā tadā bhayaü mahantaü anvāgataü\<*<13>*>/ udāhu visaü danta- målaü na anvāgataü\<*<13>*>/, kilesan ti dukkhaü, vanibbakānan ti bhoja- puttānaü santike, bhojaputte nissāyā 'ti attho, tejo na sakkā mama tehi hantun ti mama visatejo a¤¤assa tejena abhihantum pi na sakkā, satan ti Buddhādãnaü dhammānãti sãlasamādhipa¤¤ākhantianuddayamettābhāvanāsaü- khātadhammā\<*<14>*>/, sukittitānãti suvaõõitāni sukathitāni, kin ti katvā ti samudda- velā va\<*<15>*>/, tāni hi\<*<16>*>/ tehi samuddavelā viya\<*<17>*>/ sappurisehi jãvikattham\<*<18>*>/ pi duracca- yānãti vaõõitāni, tasmā ahaü sãlabhedabhayena khantimettāsamannāgato hutvā mama kopassa\<*<19>*>/ sãlavelaü\<*<20>*>/ atikkamituü nādāsin ti āha, imissā pana Saükha- pāladhammadesanāya dasa pāramiyo labbhanti, tadā hi M-ena sarãrassa paric- cattabhāvo dānapāramã nāma hoti, tathāråpena pi visatejena sãlassa abhinnattā sãlapāramã, nāgabhavanato nikkhamitvā samaõadhammakaraõaü\<*<21>*>/ nekkhamma- pāramã\<*<22>*>/, ida¤ c' ida¤ ca kātuü vaņņatãti saüvidahanaü pa¤¤āpāramã, adhivā- sanaviriyaü viriyāpāramã, adhivāsanakhanti khantipāramã, saccasamādānaü saccapāramã, mama sãlaü na bhindissāmãti adhiņņhānaü\<*<23>*>/ adhiņņhānapāramã, \<-------------------------------------------------------------------------- 1 Bd ki¤ci. 2 Cks -sidha, Bd -saübhittha. 3 Bd ca agāre. 4 Bd mayhaü, Cks mama. 5 Bd -taīgo. 6 so all three MSS. for -haro? 7 Cs maõimusa-, Bd maõimāssa-, 8 Ck Bd khaõa-. 9 Bds cetaü. 10 Bd -ttaü? 11 Bd -acchi. 12 Bd tejo. 13 Bd anva-. 14 Bd -tāni dhammāni. 15 so Bd; Ck kintikatvā samuddavelaü, Cs -- velava. 16 Bd duraccayā ti in the place of tāni hi. 17 Cks samuddena velāya-. 18 so Bd; Cks jivitam. 19 Bd kopathassa, Bs gopayasa? 20 Bd -lantaü. 21 Cks -dhammaü-. 22 Bd nikkhama-. 23 Bd omits adhi. >/ #<[page 175]># %< 4. Saükhapālajātaka. (524.) 175>% anuddayabhāvo mettāpāramã, vedanāya majjhattabhāvo upekkhāpāramã, athā- gamun ti ath' ekadivasaü vammikamatthake nipannaü disvā soëasa bhojaputtā khararajju¤ ca daëhapāsa¤ ca sålāni ca gahetvā mama santikaü āgatā, bhet- vānā 'ti mama sarãraü aņņhasu thānesu bhinditvā kaõņakalatā pavesetvā, nā- saü atikassa\<*<1>*>/ rajjun ti thokaü gantvā sãsaü\<*<2>*>/ olambantaü disvā mahā- magge nipajjāpetvā puna nāsam pi me bhinditvā rajjuü\<*<3>*>/ atikassa\<*<1>*>/ kācakoņi- yaü\<*<4>*>/ laggetvā samantato pariggahetvā maü nayiüsu, addasaüså 'ti samma Saükhapāla te bhojaputtā ekāyane ekagamane\<*<5>*>/ jaüghapadikamagge taü balena\<*<6>*>/ vaõõena\<*<6>*>/ upetaråpaü passiüsu, tvaü pana issariyasobhaggasiriyā ca pa¤¤āya ca bhāvito vaķķhito, so tvaü evaråpo samāno\<*<7>*>/ kimatthaü tapaü karosi\<*<8>*>/, kiü icchanto uposathāvāsaü vasasi\<*<9>*>/, sãlaü rakkhasãti\<*<10>*>/ pi pāņho ahaü ekāyane mahāmagge taü addasan ti attho, abhipatthayāno ti patthento, tasmā ti yasmā manussayoniü patthemi tasmā viriyena parakkamitvā tapokammaü karomãti, surosito ti suanulitto\<*<11>*>/, ito ti imamhā nāgabhavanā mama manussaloko kena uttaritaro ti\<*<12>*>/, suddhãti maggaphalanibbānasaükhātā\<*<13>*>/ visuddhi, saü- yamo ti sãlaü, idaü so manussaloke va\<*<14>*>/ Buddhapaccekabuddhānaü uppattiü sandhāyāha, kāhāmãti attano appaņisandhikabhāvaü\<*<15>*>/ karonto jātimaraõassa antaü\<*<16>*>/ karissāmãti\<*<17>*>/, evaü-mahārāja so Saükhapālo manussalokaü vaõõe- sãti\<*<18>*>/, saüvaccharo me ti evaü mahārāja tasmiü manussalokaü vaõõente ahaü pabbajjāya sinehaü katvā etad avocaü, tattha upaņņhito 'smãti\<*<19>*>/ annapānehi\<*<20>*>/ c' eva dibbehi ca kāmaguõehi pariciõõo mānito\<*<21>*>/, paëemãti\<*<22>*>/ paremi gacchāmi, cirappavuttho 'smãti\<*<23>*>/ ahaü manussalokato cirappavuttho. nābhisaüsitthā\<*<24>*>/ 'ti kacci\<*<25>*>/ nu\<*<26>*>/ mama puņņādãsu koci taü nu akkosi paribhāsãti pucchati\<*<27>*>/, nābhisajjethā\<*<26>*>/ 'ti pāņho, na kopesãti attho, paņivi- hito ti paņijaggito, maõi maman ti sace samma\<*<29>*>/ Aëāra\<*<30>*>/ gacchasi yeva evaü sante mama lohitaüko\<*<31>*>/ dhanāharaõo\<*<32>*>/ sabbakāmadado maõi saüvijjati, taü uëāraü maõiratanaü ādāya tava gehaü gaccha, tattha imassānubhāvena yāvadicchakaü laddhā dhanaü puna imaü maõiü ossajassu\<*<33>*>/ ossajanto\<*<33>*>/ ca a¤¤attha anussajitvā\<*<34>*>/ attano udakacāņiyaü ossajeyyāsãti\<*<33>*>/ vatvā mayhaü maõiratanaü upanesãti vadati. Evaü vatvā Aëāro\<*<30>*>/ "athāhaü mahārāja taü\<*<35>*>/ nāgarā- jānaü\<*<36>*>/ `samma nāhaü dhanen' atthiko, pabbajituü pana \<-------------------------------------------------------------------------- 1 Bd antikassa. 2 Bd siramme. 3 Bds vaņņarajjuü. 4 Bd kāja-. 5 Bd omits eka-. 6 Bd adds ca. 7 Bd adds si. 8 Bd adds ti. 9 Cks vassã, Bd vasi. 10 Bd -asi addasāsinti. 11 Bd suņhu-. 12 Bd omits ti. 13 Ck -laünibbānana-, Cs -laü nibbānaü-. 14 Bd yeva. 15 Cks -ņikasan-. 16 Bds jātijarāmaraõassantaü. 17 Cks -māti. 18 Bd -esi. 19 Ck -smiütã, Bd -sminti. 20 Bd -õena. 21 Ck māõato, Bd hanito. 22 Cks phale-. 23 -sminti. 24 Cks nāhisaüsãbha, Cs nābhisaüsãcā. 25 Bd ka¤ci. 26 Bd adds kho. 27 Bd pucchi. 28 Ck abhiyajethā, Cs -tā, Bd nābhisajjetā. 29 Ck mama. 30 Bd ā-. 31 Bds -taīgo. 32 Bd -ko. 33 Bd uss-. 34 Bd manussajjetvā. 35 Bd omits taü. 36 Bd adds etadavoca. >/ #<[page 176]># %<176 XVII. Cattālãsanipāta.>% icchāmãti' pabbajitaparikkhāre yācitvā ten' eva saddhiü nāga- bhavanā nikkhamitvā taü\<*<1>*>/ nivattetvā Himavantaü pavisitvā pabbajito" ti vatvā ra¤¤o dhammakathaü kathento gātha- dvayaü ā.: @@ @*>/ patanti mānavā\<*<3>*>/ daharā ca vuddhā\<*<4>*>/ ca sarãrabhedā, etam pi disvā\<*<5>*>/ pabbajito 'mhi rāja apaõõakaü sāma¤¤am eva seyyo. || Ja_XVII:188 ||>@ Tattha saddhāyā 'ti kamma¤ ca phala¤ ca nibbāna¤ ca saddahitvā, du- mapphalānevā 'ti yathā rukkhaphalāni pakkāni pi apakkāni pi patanti tathā daharā ca vuddhā ca patanti, apaõõakan ti aviruddhaü niyyānikaü, sā- ma¤¤ameva seyyo ti pabbajjā va uttamā ti pabbajjāya guõaü disvā pab- {bajito} 'mhi mahārājā 'ti. Taü sutvā rājā anantaraü gātham āha: @*>/ pu¤¤āni anappakānãti. || Ja_XVII:189 ||>@ Tattha ye bahuņhānacintino ti ye ca\<*<7>*>/ bahåni kāraõāni\<*<8>*>/ jānanti, nāgan\<*<9>*>/ ti tathā appamādavihāriü\<*<10>*>/ nāgarājāna¤ ca tava ca\<*<11>*>/ vacanaü sutvā. Ath' assa ussāhaü janento tāpaso osānagātham ā.: @@ \<-------------------------------------------------------------------------- 1 Cks omit taü 2 so all three MSS. for -nãva? 3 Cks -õa- 4 Bd vuķhā. 5 so all three MSS. for disvāpi taü? 6 Bds kāhāmi. 7 Ck va, Bd omits ca. 8 Ck kāraõakāraüõāni, Cs karaõākāraõāni. 9 Bd nāga¤cā. 10 Bd -rinaü. 11 Cks tava, Bd taü, all three MSS. omitting ca. >/ #<[page 177]># %< 5. Cullasutasomajātaka. (525.) 177>% Evaü so ra¤¤o dh. desetvā tatth' eva cattāro vassāna- māse vasitvā\<*<1>*>/ puna Himavantaü gantvā yāvajãvaü cattāro brahmavihāre bhāvetvā Brahmalokåpago ahosi. Saükhapālo pi yāvajãvaü uposathavāsaü vasi\<*<2>*>/, rājā ca dānādãni pu¤¤āni karitvā yathākammaü gato. S. i. d. ā. j. s.: "Tadā pitā tāpaso Kassapo ahosi, Bārāõasirājā ânando, Aëāro Sāriputto, Saükhapālo aham evā" 'ti. Saükhā- pālajātakaü. $<5. Cullasutasomajātaka.>$ âmantayāmi nigaman ti. Idaü S. J. v. nekkhammapāramiü ā. k. Paccuppannavatthuü Mahānāradakassapajātakasadisam eva. A. pana Bārāõasã\<*<3>*>/ Sudassanaü nāma nagaraü ahosi, taü Brahmadatto nāma rājā ca\<*<4>*>/ ajjhāvasi. B. tassa aggamahesiyā kucchimhi nibbatti, tassa\<*<5>*>/ puõõacandasassirikaü\<*<6>*>/ mukhaü ahosi, ten' assa Somakumāro ti nāmaü kariüsu. So vi¤¤å- taü patto\<*<7>*>/ sutavitto\<*<8>*>/ savanasãlo ahosi, tena naü Sutasomo ti sa¤jāniüsu. So vayappatto Takkasilāya\<*<9>*>/ sippaü\<*<10>*>/ uggahetvā āgato pitu santikā setacchattaü labhitvā dhammena r. kāresi, mahantaü issariyaü ahosi, tassa Candadevi-pamukhāni soëasa itthisahassāni ahesuü. So aparabhāge puttadhãtāhi vaķķhento gharāvāse anabhirato ara¤¤aü pavisitvā pabbajitukāmo ahosi. 'So ekadivasaü kappakaü āmantetvā "yadā me samma siras- miü phalitaü\<*<11>*>/ passeyyāsi atha me āroceyyāsãti" āha. Kap- pako tassa vacanaü sampaņicchitvā aparabhāge phalitaü\<*<11>*>/ disvā ārocetvā "tena hi naü samma kappaka uddharitvā mama hatthe patiņņhāpehãti" vutto\<*<12>*>/ suvaõõasaõķāsena ud- dharitvā hatthe ņhapesi. Taü disvā M. "jarāya me sarãraü abhibhåtan" ti bhãto tam phalitaü gahetvā va\<*<13>*>/ pāsādā otaritvā \<-------------------------------------------------------------------------- 1 Bd pavãsetvā. 2 Bd -itvā. 3 Cks -siyaü. 4 Bd omits ca. 5 Bd adds pana. 6 so all three MSS. 7 Bd -tappatto. 8 Ck -citto? 9 Bd -yaü. 10 Bd sabbasippāni. 11 Bd pa-. 12 Bd -e. 13 Bd pi. >/ #<[page 178]># %<178 XVII. Cattālãsanipāta.>% mahājanassa dassanaņņhāne pa¤¤attarājapallaüke\<*<1>*>/ nãsãditvā senāpatipamukhāni asãtiamaccasahassāni purohitapamukhāni saņņhibrāhmaõasahassāni a¤¤e ca\<*<2>*>/ raņņhikanegamādayo bahå pakkosāpetvā "sirasmiü me phalitaü jātaü\<*<3>*>/, mahallako 'smi, mama pabbajjabhāvaü\<*<4>*>/ jānāthā" 'ti paņhamaü g. ā.: @*>/: sirasmiü phalitaü jātaü, pabbajjaü dāni roc' ahan\<*<6>*>/ ti. || Ja_XVII:191 ||>@ Tattha āmantayāmãti jānāpemi, rocahan\<*<6>*>/ ti rocemi ahaü, tassa me bhonto pabbajanabhāvaü\<*<4>*>/ jānāthā 'ti. Taü sutvā tesu ekeko visādappatto\<*<7>*>/ hutvā @@ Tattha abhumme ti avaķķhiü\<*<8>*>/, urasikampesãti urasmiü nisitaü\<*<9>*>/ sattiü cāresi\<*<10>*>/, sattasatā ti samajātikā khattiyaka¤¤ā sandhāy' etaü vuttaü, kathannu te tā bhavissantãti tāta tava bhariyāyo\<*<11>*>/ tayi pabbajite anāthā nippaccayā kathaü bhavissanti\<*<12>*>/, etā anāthā katvā tumhākaü pabbajjā nāma yuttā\<*<13>*>/ ti. Tato M. tatiyaü gātham āha: @*>/ patthayāno\<*<15>*>/ tena-m-ahaü\<*<16>*>/ pabbajissāmãti. || Ja_XVII:193 ||>@ Tattha pa¤¤āyihintãti attano kammena pa¤¤āyissanti, ahaü etāsaü kiü homi, sabbā p' etā daharāyo, a¤¤o\<*<17>*>/ rājā bhavissati, taü etā gamissantãti. Amaccā\<*<18>*>/ B-assa paņivacanaü dātuü asakkontā\<*<19>*>/ tassa mātu santikaü gantvā tam atthaü ārocesuü. Sā turitaturitā \<-------------------------------------------------------------------------- 1 Cs -ttaü-, Bd -tte- 2 Cks a¤¤a, omitting ca. 3 Bd adds ahaü. 4 Bd pappajita-. 5 Cks pārisajje ca, Bd parisajje 6 Bd rocāhan. 7 Bd visārappatto. 8 Cks -ã, Bd avuķhi. 9 Bd sunissitatetaü. 10 Ck vā-. 11 Bd -riyā. 12 Bd -tãti. 13 Bd nayuttā. 14 Bd cassa. 15 Bd payaņhayamāno. 16 Bd tena ahaü. 17 Cks Bd -e. 18 Bd -ccādayo. 19 all three MSS. -to. >/ #<[page 179]># %< 5. Cullasutasomajātaka (525.) 179>% āgantvā "saccaü kira tvaü tāta pabbajitukāmo" ti vatvā dve gāthā\<*<1>*>/ abhāsi: @*>/ Sutasoma yassa te ahaü\<*<3>*>/ mātā yaü me vilapantiyā anapekho pabbajasi deva. || Ja_XVII:194 ||>@ @*>/ Sutasoma yaü taü ahaü vijāyissam yaü me vilapantiyā anapekho pabbajasi deva. || Ja_XVII:195 ||>@ Tattha dulladdhan ti yaü etaü mayā\<*<5>*>/ labhantiyā puttaü jammaü laddhan ti dulladdhaü, yaü me ti yena kāraõena mayi nānappakāraü\<*<6>*>/ vila- pantiyā tvaü pabbajituü icchasi tena kāraõena tādisassa puttassa labhanaü mama\<*<7>*>/ dulladdhaü nāma. B. evaü paridevamānāya pi mātarā\<*<8>*>/ saddhiü ki¤ci na kathesi. Sā roditvā sayam eva ekamantaü ahosi. Ath' assa pitu ārocesuü. So āgantvā\<*<9>*>/ ekaü tāva g. ā.: @*>/ nāma pabbajjā yaü no amhe jiõõe\<*<11>*>/ anapekho pabbajasi devā 'ti. || Ja_XVII:196 ||>@ Tattha yaü no amhe ti yaü tvaü amhākaü putto samāno amhe\<*<12>*>/ jiõõe paņijaggitabbakāle apaņijaggitvā papāte silaü\<*<13>*>/ pavaņņento viya chaķķetvā anapekho pabbajasi, tena taü vadāmi: ko nām' eso tava dhammo ti adhippāyo. Taü sutvā M. tuõhã ahosi. Atha naü pitā "tāta Suta- soma sace pi te mātāpitusineho\<*<14>*>/ n' atthi puttadhãtaro te bahå taruõā, ne\<*<15>*>/ tayā vinā vattituü na sakkhissanti, tesaü vuddhip- pattakāle\<*<16>*>/ pabbajissasãti" sattamaü g. ā.: \<-------------------------------------------------------------------------- 1 Bd -āyo. 2 Cs Bd asi. 3 Bd homahaü. 4 Bd asi. Cs ādã. 5 Cks adds taü etaü. 6 Bd -raõaü. 7 Bd omits mama. 8 Cks -rāya. 9 Bd ga-. 10 Bd adds ca. 11 Cs -o. 12 Cks add hi. 13 all three MSS. sã-. 14 Bd -tåsu si- 15 Bd omits ne. 16 Bd vuķhi. >/ #<[page 180]># %<180 XVII. Cattālãsanipāta.>% @*>/ taü apassantā ma¤¤e dukkhaü nigacchantãti\<*<2>*>/. || Ja_XVII:197 ||>@ Tattha ma¤jå ti madhuravacanā nigacchantãti nigacchissanti kāyika- cetasikadukkhaü paņilabhissantãti ma¤¤āmi. Taü sutvā M. gātham āha: @*>/ ti. || Ja_XVII:198 ||>@ Tattha sabbehi pi tumhehãti tāta na kevalaü\<*<4>*>/ putteh' eva atha kho tumhehi pi\<*<5>*>/ sabbasaükhārehi ciram pi katvā\<*<6>*>/ dãgham addhānaü ņhatvāpi vinā- bhāvo\<*<7>*>/ va niyato, sakalasmim pi\<*<8>*>/ lokasannivāse ekasaükhāro pi nicco nāma n' atthãti. Evaü M. pitu dh.\<*<9>*>/ kathesi. So tassa dhammakathaü\<*<10>*>/ sutvā tuõhã ahosi. Ath' assa sattasatānaü bhariyānaü āroca- yiüsu, tā pāsādā oruyha tassa santikam āgantvā gopphakesu\<*<11>*>/ gahetvā paridevamānā @*>/ kandantiyo anapekho pabbajasi devā 'ti g. ā. || Ja_XVII:199 ||>@ Tass' attho: sāmi Sutasoma amhe hi\<*<13>*>/ vidhavā katvā gacchantassa appa- mattakassa pi sinehassa abhāvena chinnan nu tava amhesu hadayaü udāhu karuõāya abhāvena kāru¤¤aü vā n' atthi yaü no evam kandantiyo\<*<14>*>/ pahāya pabbajasãti. M. tāsaü pādamåle pavaņņetvā paridevamānānaü taü\<*<15>*>/ paridevaü\<*<16>*>/ sutvā anantaraü g. ā.: \<-------------------------------------------------------------------------- 1 Cks add pi. 2 Cks dukkhānigacch-. 3 Bds ņhatvā vināsabhāvo. 4 Cks -la¤ca. 5 Bds add a¤¤ehi pi. 6 Bd omits cirampi katvā. 7 Bd vināsa-. 8 Cks add hive. 9 Bds dhammakathaü. 10 Bd omits dhamma. 11 all three MSS. goppa-. 12 Cs Bd vi. 13 Bd omits hi. 14 Bd vik-. 15 Bd omits taü. 16 Bd -vasaddaü. >/ #<[page 181]># %< 5. Cullasutasomajātaka. (525.) 181>% @*>/ tena-m-ahaü\<*<2>*>/ pabbajissāmãti. || Ja_XVII:200 ||>@ Tattha sagga¤cā 'ti ahaü sagga¤ ca patthayāno\<*<3>*>/ yasmā cāyaü\<*<4>*>/ pab- bajjā nāma Buddhādãhi vaõõitā tasmā pabbajissāmi tumhe mā cintayitthā 'ti tā assāsesi. Ath' assa aggamahesiyā ārocesuü, sā garubhārā pari- puõõagabbhāpi samānā āgantvā M-aü vanditvā ekamante ņhitā tisso gāthā\<*<5>*>/ abhāsi: @*>/ Sutasoma yassa\<*<7>*>/ te ahaü bhariyā yam me vilapantiyā anapekho pabbajasi deva. || Ja_XVII:201 ||>@ @*>/ Sutasoma yassa te ahaü bhariyā yam maü kucchimatiü santiü\<*<8>*>/ anapekho pabbajasi deva. || Ja_XVII:202 ||>@ @@ Tattha yamme ti yasmā mama vilapantiyā tvam anapekho pabbajasi tasmā yaü mayā tava santikā aggamahesiņņhānaü laddhaü taü dulladdhaü me dutiyagāthāya\<*<9>*>/ yasmā maü tvaü kucchimatiü santiü\<*<10>*>/ pahāya anapekko pabba- jasi tasmā yaü mayā tava bhariyattaü taü dulladdham me ti attho, yāva nan ti yāva ahaü\<*<11>*>/ taü gabbhaü vijāyāmi tāva adhivāsehãti Tato M. gātham āha: @@ \<-------------------------------------------------------------------------- 1 Bd paņhayamāno. 2 Ck tena mayhaü, Bd tena ahaü. 3 Bd paņhayanto. 4 Bd ayaü. 5 Bd -āyo. 6 Bd asi. 7 Ck sassa, Bd passa. 8 Bds me kucchipaņisandhi. 9 so Cks; Bd -kathāya? 10 Bd kucchipaņisandhi. 11 Bd yāvāhan. >/ #<[page 182]># %<182 XVII Cattālãsanipāta.>% @< puttaü anomavaõõaü, taü hitvā pabbajissāmãti. || Ja_XVII:204 ||>@ Tattha puttan ti bhadde tava gabbho paripakko ti jānāmi, tvaü pana vijāyamānā puttaü vijāyissasi na dhãtaraü, sā tvaü sotthinā vijāyassu puttaü, ahaü pana saddhiü tayā taü puttaü hitvā pabbajissāmi yevā 'ti. Sā tassa vacanaü sutvā sokaü sandhāretuü asakkontã "ito dāni paņņhāya deva amhākaü siri nāma n' atthãti" ubhohi hatthehi hadayaü dhārayamānā\<*<1>*>/ assåni pu¤jantã mahasaddena paridevi. Atha naü samassāsento M.: @*>/ mā soci vanatimiramattakkhi, (IV 285|24) āroha\<*<3>*>/ ca pāsādaü, anapekho ahaü gamissāmãti g. ā. || Ja_XVII:205 ||>@ Tattha mā tvaü Cande rudãti\<*<4>*>/ bhadde Candā devã tvaü mā rodi mā soci, vanatimiramattakkhãti\<*<5>*>/ girikaõõikasamānanette\<*<6>*>/, Pāëiyaü pana koviëāratambakkhãti likhitaü, tassa\<*<7>*>/ koviëārapupphaü\<*<8>*>/ viya tambanette ti attho. Sā tassa vacanaü sutvā ņhātuü asakkontã pāsādaü āruyha rodamānā nisãdi. Atha naü B-assa jeņņhaputto disvā "kin nu kho me mātā rodantã nisinnā" 'ti taü pucchanto: @*>/ ca maü bāëhaü, ghātemi kaü avajjhaü ¤ātãnaü udikkhamānānan ti g. ā. || Ja_XVII:206 ||>@ Tattha kopesãti amma ko nāma taü kopesi, ko te appiyaü akāsi, pekkhasi\<*<8>*>/ cā 'ti maü bāëhaü pekkhantã\<*<10>*>/ kiükāranā rodasãti adhippāyo, ghātemi kaü avajjhan\<*<11>*>/ ti aghātetabbaü pi kaü attano ¤ātãnaü udikkha- mānānam\<*<12>*>/ ¤eva akkhāhi me ti pucchati. Tato devã gātham āha: @*>/ maü [tātā\<*<14>*>/] kopesi,>@ \<-------------------------------------------------------------------------- 1 Bd vāra-. 2 Cks rucci. 3 Cks -ha¤, Bs -hiü. 4 Cks ruccãti. 5 Cks -netta, Bd -õõakapuppasa-. 6 Bd -rarattakkhiti. 7 so Cks; Bd -ā. 8 Cks -ā. 9 Ck -siü, Cs -sã. 10 Bd -taü. 11 Bds taü avajjhaü ghātemi. 12 Cks ude-. 13 Cks so. 14 Bd tāta. >/ #<[page 183]># %< 5.Cullasutasomajātaka.(525.) 183>% @< pitā te maü tāta avaca: anapekkho ahaü gamissāmiti. || Ja_XVII:207 ||>@ Tattha vijitāviti tāta yo maü imissā paņhaviyā vijitāvã kopesi appiya- samudācārena me hadaye kopa¤ ca soka¤ ca pavesesi so tāyā hantuü na sakkā, maü hi tāta tava pitā ahaü rajjasiri¤ ca ta¤ ca pahāya ara¤¤aü pavisitvā pabbajissāmãti avaca, idaü me rodanakāraõan ti. So tassā vacanaü sutvā va\<*<1>*>/, amma, kin nāma tvaü kathesi, nanu evaü sante mayaü anāthā\<*<2>*>/ bhavissāmā" 'ti paridevanto @*>/ ca yodhemi Sutasome pabbajite kathan nu dāni karissāmãti g. ā. || Ja_XVII:208 ||>@ Tass' attho: yo ahaü pubbe caturāja¤¤ayuttaü\<*<4>*>/ sabbālaükārapatimaõķi- taü rathaü abhiruyha uyyānaü gacchāmi mattaku¤jare yodhemi a¤¤ehi ca assakãëādãhi kãëāmi sv-āhaü idāni Sutasome pabbajite kathaü karissāmãti. Ath' assa kaniņņhabhātā sattavassiko te ubho pi\<*<5>*>/ rodante disvā mātaraü upasaükamitvā "amme\<*<6>*>/ kiükārāõā\<*<7>*>/ rodathā" 'ti pucchitvā tam atthaü sutvā "tena hi mā rodatha, ahaü tāt' assa\<*<8>*>/ pabbajituü na dassāmãti" ubho pi te assāsetvā dhātiyā saddhiü pāsādā oruyha pitu santikaü gantvā "tāta tvaü kira amhe akāmake pahāya `pabbajāmãti' vadasi, ahan te pabbajituü na dassāmãti" pitaraü gãvāya daëhaü gahetvā @*>/ me rudatyā\<*<10>*>/ jeņņhassa ca bhātuno akāmassa hatthe pi te gahessaü, na hi ga¤chisi\<*<11>*>/ no akāmānan ti g. ā. || Ja_XVII:209 ||>@ M. cintesi: "ayam me paripanthakaro ti, kena nu kho naü upāyena paņikkamāpeyyan" ti, tato dhātiü oloketvā "amma dhāti hand' imaü maõikkhandhapilandhanaü\<*<12>*>/ tav' eso \<-------------------------------------------------------------------------- 1 Ck ca, Bd omits va. 2 Bd adds nāma. 3 Cks omit matta. 4 Cks -ā, Bds catuāj-. 5 Cks mi. 6 Cs -a, Bd amhe. 7 Bds add tumhe. 8 Bd tāpassa, Bs tāvassa 9 Bd -tu¤ca. 10 Ck rudaütyā, Bd rudatyāsi. 11 Bd gacchasi, Cks ga¤jisi. 12 Cks -aüpil-. >/ #<[page 184]># %<184 XVII. Cattālãsanipāta.>% hoti\<*<1>*>/, puttaü apanehi, mā me antarāyaü karãti" sayaü puttaü hatthe gahetvā apanetuü asakkonto tassā la¤caü paņãjānitvā @@ Tattha imaü kumāran ti amma dhāti tvaü uņņhehi, imaü kumāraü apanetvā āgantvā imaü maõiü gahetvā a¤¤attha naü abhiramehi. Sā la¤caü labhitvā\<*<2>*>/ kumāraü sa¤¤apetvā ādāya a¤¤attha gantvā paridevamānā @*>/ pabhaükaraü, ko nu me n' attho\<*<4>*>/, Sutasome pabbajite kin nu me naü karissāmãti g. ā. || Ja_XVII:211 ||>@ Tass' attho: yan nåna ahaü imaü la¤catthāya gahiü taü pabhaükaraü suppabhāsaü maõiü jaheyyaü\<*<3>*>/, ko nu mayhaü Sutasomanarinde\<*<5>*>/ pabbajite iminā attho, kin nu me taü\<*<6>*>/ karissāmi\<*<7>*>/, ahaü tasmiü pabbajite imaü\<*<8>*>/ labhissāmi, labhantã pi ca kin nu etaü karissāmi, passatha me kamman ti. Tato mahāsenagutto cintesi: "ayaü rājā `gehe me dhanaü\<*<9>*>/ mandan' ti sa¤¤aü karoti ma¤¤e, bahubhāvam assa\<*<10>*>/ kathessā- mãti" so uņņhāya vanditvā @*>/, paņhavã ca tuyhaü vijitā\<*<12>*>/, ramassu mā pabbaja\<*<13>*>/ devā 'ti g. ā. || Ja_XVII:212 ||>@ Taü sutvā M. gātham āha: @*>/ hitvā pabbajissāmãti. || Ja_XVII:213 ||>@ \<-------------------------------------------------------------------------- 1 Bd -tu. 2 Bd gahetvā. 3 Bd dadeyyaü. 4 so Cks for me ten' attho? Bd me iminā attho, Bs -iminattho. 5 Bd -me-. 6 Cs naü, Bd na. 7 Bd -miti. 8 Cks add na. 9 Bd vana? Cs danaü. 10 Bd bahutāpassa. 11 Cks add saü. 12 Cks -ta, Bd -tāvi. 13 Bds -ji. 14 Cs Bd taü. >/ #<[page 185]># %< 5. Cullasutasomajātaka. (525.) 185>% Taü sutvā tasmiü apagate Kulavaddhanaseņņhi nāma uņņhāya vanditvā g. ā. @*>/, ramassu mā pabbaja\<*<2>*>/ devā 'ti. || Ja_XVII:214 ||>@ Taü sutvā M. gātham āha: @*>/ pabbajissāmãti. || Ja_XVII:215 ||>@ Taü {sutvā} Kulavaddhane apagate\<*<4>*>/ Somadattaü nāma kaniņņhabhātaraü āmantetvā "tāta ahaü pa¤jaraparikkhitto\<*<5>*>/ vanakukkuņo viya ukkaõņhito, maü gharāvāse arati\<*<6>*>/ abhi- bhavati, ajj' eva pabbajissāmi\<*<7>*>/, tvaü imaü r. paņipajjā" 'ti\<*<8>*>/ r. niyyādento @*>/, bahukāpi\<*<10>*>/ antarāyā\<*<11>*>/, ajj' ev' ahaü\<*<12>*>/ pabbajissāmãti g. ā. || Ja_XVII:216 ||>@ Taü sutvā so pi pabbajitukāmo taü\<*<13>*>/ dãpento itaraü g. ā. @*>/ pabbaja\<*<15>*>/, aham pi pabbajissāmi, na ussahe tayā vinā ahaü ņhātun\<*<16>*>/ ti. || Ja_XVII:217 ||>@ Atha naü so paņikkhipitvā upaķķhag. ā. @*>/ ti. || Ja_XVII:218a ||>@ \<-------------------------------------------------------------------------- 1 Bd -mpi. 2 Bd -ji. 3 Cks mayhaü. 4 Bd adds mahāsatto. 5 Bds -pakkhitto. 6 Bd anabhirati. 7 Cks -mãti. 8 Bd paņiccādihi. 9 Bd āgissati, Bs vissati. 10 Bds add me. 11 Cks -ya. 12 Bds āhaü. 13 Cks -kāmaü. 14 Cks omit tvaü 15 Cks pabbajjaü, Bds pabbajja 16 Bd kātun. 17 Bds cā. >/ #<[page 186]># %<186 XVII. Cattālãsanipāta.>% Tattha na hi paccatãti idaü n' eva tāva\<*<1>*>/ mama pabbajjādhippāyaü {sutvā} va imasmiü dasayojanike\<*<2>*>/ Sudassananagare ca sakalajanapade ca na paccati, koci uddhane aggiü na jāleti\<*<3>*>/, amhesu pana dvãsu pabbajitesu anāthā ca raņņhavāsino bhavissanti, tasmā na hi sakkā tayā pabbajituü, aham eva pabbajissāmãti. Taü sutvā mahājano M-assa pādamåle pavaņņitvā\<*<4>*>/ pari- devanto @@ Tato M. "alaü, mā socittha, ahaü ciram pi ņhatvā tum- hehi vinā bhavissāmi, uppannasaükhāro hi nicco nāma n' atthãti" mahājanassa dh. desento\<*<5>*>/ @*>/, evaü suparittake jãvite na-ppamajjitukālo\<*<7>*>/. || Ja_XVII:219 ||>@ @*>/, evaü suparittake jãvite atha bālā pamajjanti. || Ja_XVII:220 ||>@ @*>/ nirayaü tiracchānayoni¤ ca pettivisaya¤ ca, taõhābandhanabaddhā\<*<9>*>/ vaķķhenti asurakāyan ti āha. || Ja_XVII:221 ||>@ Tattha upanãyatidaü ma¤¤e ti tāta idaü jãvitaü upanãyatãti ahaü ma¤¤āmi, a¤¤esu suttesu upasaüharaõattho upanayanattho\<*<10>*>/ idha pana pari- yādānattho, tasmā yathā parittaü udakaü rajakānaü khāracaīgavāre\<*<11>*>/ pak- khittaü sãghaü pariyādiyati tathā jãvitam pi, evaü suparittake jãvite taü parittakaü āyusaükhāraü gahetvā vicarantānaü sattānaü na pu¤¤akiriyāya pamajjitum\<*<12>*>/ kālo, appamādo va\<*<13>*>/ kātuü vaņņatãti ayam ettha attho, atha bālā pamajjantãti ajarāmarā viya hutvā gåthakalale såkarā viya kāmapaüke \<-------------------------------------------------------------------------- 1 so Bd; Cks idaü nevatava. 2 Bd dvādasa-. 3 Bd jālehi, Cks jaleti. 4 Bd pavattetvā. 5 Bd kathento. 6 Bd caüka-. 7 Bd na ca papajjitu-. 8 Bd vaķhanti. 9 Bd taõhāyabandhanaü-. 10 Bd -niyya-. 11 Bd -caüka-. 12 Bd papajj-. 13 Bd ca. >/ #<[page 187]># %< 5. Cullasutasomajātaka. (525.) 187>% nimujjantā\<*<1>*>/ pamajjanti, asurakāyan ti\<*<2>*>/ kālaka¤jakāsurayoni¤ ca\<*<3>*>/ vaķķhen- tãti\<*<4>*>/ attho. Evaü M. mahājanassa dh. desetvā Pupphakaü nāma pāsādaü āruyha sattamāya bhåmiyā ņhito khaggena cåëaü chinditvā "ahaü tumhākaü ki¤ci na homi, attano rājānaü gaõhathā" 'ti saveņhanacåëaü mahājanassa antare khipi. Taü gahetvā mahājano bhåmiyaü pavaņņento\<*<5>*>/ vippavaņņento\<*<6>*>/ pari- devi, tasmiü ņhāne mahantaü rajaggaü uņņhahi, paņikkamitvā ņhitajano taü oloketvā "ra¤¤ā\<*<7>*>/ cåëaü chinditvā saveņhanacåëā\<*<8>*>/ mahājanantare khittā bhavissati, tenāyaü pāsādassa avidåre rajavaņņi uggatā" ti paridevanto @*>/ pāsāde, ma¤¤e no kesā\<*<10>*>/ chinnā yasassino dhammarājassā 'ti g. ā. || Ja_XVII:222 ||>@ Tattha åha¤¤ate ti uņņhahati, rajaggan ti rajakkhandho, avidåre ti ito amhākaü ņhitaņņhānato avidåre, Pupphakamhãti Pupphakapāsādassa samãpe, ma¤¤e no ti amhākaü dhammarājassa kesā chinnā bhavissantãti ma¤¤e. M. pi paricārakaü\<*<11>*>/ pesetvā pabbajitaparikkhāre āharā- petvā kappakena kesamassuü oharāpetvā alaükāraü sayana- piņņhe pātetvā rattapaņņānaü\<*<12>*>/ dasāni chinditvā tāni kāsāyāni nivāsetvā mattikāpattaü\<*<13>*>/ vāmaüsakåņe\<*<14>*>/ laggetvā kattara- daõķaü ādāya mahātale aparāparaü caükamitvā pāsādā ota- ritvā antaravãthiü paņipajji, gacchantaü pana taü\<*<15>*>/ na koci sa¤jāni. Ath' assa sattasatā khattiyaka¤¤ā pāsādaü abhirå- hitvā taü adisvā ābharaõabhaõķam eva disvā otaritvā avase- sānaü soëasasahassānaü itthãnaü santikaü gantvā "tumhā- kaü piyasāmiko Sutasomo mahissaro pabbajito" ti mahā- saddena paridevamānā\<*<16>*>/ bahi nikkhamiüsu. Tasmiü khaõe \<-------------------------------------------------------------------------- 1 Bd adds viya. 2 Cks omit asu-. 3 Bd -ka¤cika-. 4 Cks vaķķhantã-, Bd vadhantã-. 5 Bd -tt-. 6 Bd omits vi-. 7 Bd -o. 8 Bd -nā-. 9 Bd adds ca. 10 Cks -e. 11 Bd -ikaü. 12 Ck -ņņha, Bd -paņā-. 13 Bd -ka-. 14 Bd vāmāüsa-. 15 Bd omits taü. 16 Bd adds va. >/ #<[page 188]># %<188 XVII. Cattālãsanipāta.>% mahājano tassa pabbajitabhāvaü a¤¤āsi, sakalanagaraü saü- khubhitvā "rājā kira no pabbajito" ti\<*<1>*>/ rājadvāre sannipati, mahājano "rājā idha bhavissati, ettha bhavissatãti" pāsādā- dãni\<*<2>*>/ paribhogaņņhānāni gantvā rājānaü adisvā @*>/ pupphamalyavãtikiõõo yamhi-m-anuvicari rājā parikiõõo itthāgārehi. || Ja_XVII:223 ||>@ @*>/ pupphamalyavãtikiõõo yamhi-m-anuvicari rājā parikiõõo ¤ātisaüghena. || Ja_XVII:224 ||>@ @@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd adds tadā 2 Ck -e, Bd -a. 3 Cs -e, Bd -a. >/ #<[page 189]># %< 5. Cullasutasomajātaka. (525.) 189>% @< yamhi-m-anuvicari rājā parikiõõo itthāgārehi. || Ja_XVII:229 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- >/ #<[page 190]># %<190 XVII. Cattālãsanipāta.>% @< yamhi-m-anuvicari rājā parikiõõo itthāgārehi. || Ja_XVII:237 ||>@ @@ imāhi gāthāhi paridevanto vicari. Tattha vãtikiõõo ti sovaõõapupphehi ca nānāmalyehi ca samokiõõo, parikiõõo ti parivārito, itthāgārehãti\<*<1>*>/ dāsiyo upādāya itthiyo itthāgāro nāma, ¤ātisaüghenā 'ti amaccāpi idha ¤ātiyo eva, kåņāgāran ti sattara- tanavicitto sayanakåtāgāragabbho, asokavanikā ti asokavanabhåmi, sabba- kālikā ti sabbakālaparibhogakkhamā niccapupphitā vā, uyyānan ti Nandana- vana-Cittalatāvana-sadisaü uyyānaü, sabbakālikan ti tãsu\<*<2>*>/ pi utåsu up- pajjanakapupphaphalasampannaü kaõikāravanādisu sabbakālikan ti sabbakāle pupphitaphalitam eva, sa¤channā ti nānāvidhehi jalajakusumehi\<*<3>*>/ suņņhu sa¤channā, aõķajehi vãtikiõõā ti sakuõasaüghehi okiõõā. Evaü tesu tesu ņhānesu paridevitvā mahājano puna rājaī- gaõaü āgantvā @@ gāthaü vatvā attano gharavibhavaü pahāya puttadhãtaro hatthesu gahetvā nikkhamitvā B-ttass' eva santikaü aga- māsi, tathā mātāpitaro puttadaharā\<*<4>*>/ soëasasahassā ca nāņa- kitthiyo ti sakalanagaraü tucchaü viya ahosi, janapadavāsino pi tesaü pacchato\<*<5>*>/ agamaüsu. B. dvādasayojanikaü\<*<6>*>/ parisaü gahetvā himavantābhimukho pāyāsi. Ath' assa abhinikkha- manaü ¤atvā Sakko Vissakammaü\<*<7>*>/ āmantetvā "tāta Vissa- kamma\<*<7>*>/, Sutasomarājā abhinikkhamanaü nikkhanto\<*<8>*>/, vasa- \<-------------------------------------------------------------------------- 1 Cks -enā ti. 2 Bds chasu. 3 Bd jalajathalajaku-. 4 Bd -dārā, Cks -daharo. 5 Bd repeats pa-. 6 Ck -ke, Bd -niyaü. 7 Bd visu-. 8 Bd adds ca. >/ #<[page 191]># %< 5. Cullasutasomajātaka. (525.) 191>% naņņhānaü laddhuü\<*<1>*>/ vaņņati, samāgamo mahā bhavissati, gaccha Himavantapadese Gaīgātãre tiüsayojanāyāmaü pa¤ca- yojanavitthataü assamapadaü māpehãti" pesesi, so tathā katvā tasmiü assamapade pabbajitaparikkhāre paņiyādetvā ekapadikamaggaü nãharitvā devalokam eva gato. M. tena maggena\<*<2>*>/ taü assamaü\<*<3>*>/ pavisitvā paņhamaü sayaü pabha- jitvā pacchā sese pabbājesi, aparabhāge bahå pabbajiüsu, tiüsayojanikāņņhānaü\<*<4>*>/ paripåri. Vissakammena\<*<5>*>/ pan' assa assamaü māpitaniyāmo ca bahunnaü pabbajitaniyāmo ca B-assa assamapadaü saüvidahananiyāmo\<*<6>*>/ ca Hatthipāla- jātake āgatanayen' eva veditabbo. Tattha M. yassa yass' eva kāmavitakkādimicchāvitakko uppajjati taü taü ākāsena upasaükamitvā ākāse pallaükena nisãditvā ovadanto\<*<7>*>/ gātha- dvayaü abhāsi: @*>/ pubbe ratikãëitāni hasitāni anussarittho\<*<9>*>/, mā vo kāmā haniüsu rammaü hi Sudassanaü nagaraü. || Ja_XVII:240 ||>@ @*>/ devaü puraü āvāsaü pu¤¤akammānan\<*<11>*>/ ti. || Ja_XVII:241 ||>@ Tattha ratikãëitānãti kāmaratiyo ca kāyavācākãëāvasena\<*<12>*>/ pavatta- kãëitāni ca, mā vo kāmā haniüså 'ti mā tumhe vatthukāmakilesakāmā haniüsu, rammaü hãti Sudassananagaraü nāma ramaõãyaü, taü mā anussa- rittha, mettan ti idaü desanāmattam eva, so pana cattāro pi brahmavihāre ācikkhi, appamāõan ti appamāõasattārammaõaü, gacchitthā 'ti gamissa- tha\<*<13>*>/, devapuran ti Brahmalokaü. \<-------------------------------------------------------------------------- 1 Bd adds ca. 2 Bd adds gaütvā. 3 Bd -mapadaü. 4 Bd -kaü ņhā-, Ck -kaņhā-. 5 Bd visu-. 6 Bd -dahita-. 7 Bd ovāde-. 8 Bd māsu. 9 Bd -ittha. 10 Ck ga¤ji-, Bd gacchi-. 11 Bd -minan. 12 Bd -khiķā-. 13 Cks -issaü. >/ #<[page 192]># %<192 XVII. Cattālãsanipāta.>% So pi isigaõo tassa ovāde ņhatvā Brahmaloka-parāyano ahosãti sabbaü Hatthipālajātakanayen' eva kathetabbaü. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahānekkham- maü nikkhami yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārāja- kulāni ahesuü. Candā Rāhulamātā, jeņņhaputto Sāriputto, kaniņņha- putto Rāhulo, dhātã Khujjuttarā, Kulavaddhanaseņņhi Kassapo, mahā- senagutto Moggallāno, Somadattakumāro ânando, Sutasomarājā aham evā" 'ti Cullasutasomajātakaü. Cattālãsanipātavaõõanā niņņhitā. \<-------------------------------------------------------------------------- >/ #<[page 193]># %< 193>% XVIII. PAööâSANIPâTA. $<1. Naëinikājātaka.>$ Uķķayhate janapado ti. Idaü S. j. v. purāõadutiyika- palobhanaü ā. k., kathento ca taü bhikkhuü "kena ukkaõņhā- pito sãti" pucchitvā "purāõadutiyikāyā" 'ti vutte "esā kho bhikkhu tava anatthakārikā, pubbe tvaü etaü nissāya jhānā parihāyitvā mahāvi- nāsaü patto" ti vatvā a. ā.: A. B. Br. r. k. Bo. udiccabrāhmaõamahāsālakule nib- battitvā vayappatto uggahitasippo isipabbajjaü pabbajitvā jhānābhi¤¤aü\<*<1>*>/ nibbattetvā Himavantapadese vāsaü kappesi. Alambusājātake vuttanayen' eva taü paņicca ekā migā gab- bhaü paņilabhitvā puttaü vijāyi, Isisiīgo t' ev' assa nāmaü ahosi. Atha naü pitā vayappattaü pabbājetvā kasiõapari- kammaü\<*<2>*>/ uggaõhāpesi. So nacirass' eva jhānābhi¤¤aü nib- battetvā\<*<3>*>/ Himavantapadese\<*<4>*>/ jhānasukhena kãëi\<*<5>*>/, ghoratapo parimāritindriyo ahosi, tassa sãlatejena Sakkabhavanaü kampi. Sakko āvajjanto taü kāraõaü ¤atvā "upāyen' assa sãlaü bhindissāmãti" tãõi saüvaccharāni sakala-Kāsiraņņhe vuņņhiü vāresi, raņņhaü aggidaķķhaü viya ahosi, sasse asampajjamāne dubbhikkhapãëitā manussā sannipatitvā rājaīgaõe upakkosiüsu. Atha ne rājā vātapāne ņhito "kim etan" ti pucchi. "Mahārāja \<-------------------------------------------------------------------------- 1 Bd -ā. 2 Bd adds vatvā. 3 Bd -ā uppādetvā. 4 Bd omits hi. 5 Bd adds so. >/ #<[page 194]># %<194 XVIII. Paõõāsanipāta.>% tãõi saüvaccharāni devassa avassantassa sakalaraņņhaü\<*<1>*>/ uķ- ķayhati, manussā dukkhitā, devaü\<*<2>*>/ vassāpehi devā" 'ti. Rājā sãlaü samādiyitvā uposathaü upavasanto vassāpetuü nāsakkhi. Tasmiü kāle Sakko aķķharattasamaye tassa sirigabbhaü pavi- sitvā ekobhāsaü katvā vehāsaü aņņhāsi. Rājā taü disvā "ko si tvan" ti pucchi. "Sakko 'ham asmãti" "Ken' atthenā- gato sãti". "Vassati te mahārāja rajje\<*<3>*>/ devo" ti. "Na vassa- tãti". "Jānāsi pan' assa avassanakāraõan" ti. "Na jānā- mãti". "Mahārāja Himavantapadese Isisiīgo nāma tāpaso vasati ghoratapo parimāritindriyo, so nibaddhaü deve vassante kujjhitvā ākāsaü olokesi, tasmā devo na vassatãti". "Idān' ettha kiü kātabban" ti. "Tassa tape bhinne devo vassatãti". "Ko pan' assa tapaü bhindituü samattho" ti. "Dhãtā te mahārāja Naëinikā\<*<4>*>/ samatthā, taü pakkositvā\<*<5>*>/ `asukaņņhānaü nāma gantvā tāpasassa tapaü bhindā' 'ti pesehãti". Evaü so rājānaü anusāsitvā sakaņņhānam eva agamāsi. Rājā puna- divase amaccehi saddhiü mantetvā dhãtaraü pakkosāpetvā paņhamaü g. ā.: @@ Tattha tamme ti taü mama anatthakāriü brāhmaõaü attano vasaü ānehi, kilesarativasen' assa sãlaü bhindā 'ti. Taü sutvā sā dutiyaü g. ā.: @@ Tattha dukkhakkhamā ti ahaü mahārāja dukkhassa khamā na homi, addhānam pi na jānāmi, sāhaü kathaü gamissāmãti. Tato rājā dve gāthā abhāsi: @@ \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Bd vassaü. 3 Bd raņhe. 4 Bd milikā. 5 Bd pakkosāpetvā. >/ #<[page 195]># %< 1. Naëinikājātaka. (526.) 195>% @*>/ vaõõaråpena vasaü taü ānayissasãti. || Ja_XVIII:4 ||>@ Tattha dārusaüghāņayānenā 'ti amma Naëinike tvaü padasā na gamissasi, phãtaü pana subhikkhaü khemaü attano janapadaü hatthivāhanehi\<*<2>*>/ gantvā tatoparam pi ajjhokāse paņicchannena vayhādinā udakaņņhāne nāvāsaü- ghāņena\<*<3>*>/ dārusaüghāņayānena gaccha, vaõõaråpenā 'ti evaü akilamamānā\<*<4>*>/ gantvā tava\<*<5>*>/ vaõõena c' eva råpasampadāyā ca taü\<*<6>*>/ brāhmaõaü attano vasaü ānayissasãti. Evaü so dhãtarā saddhiü akathetabbam pi raņņhapari- pālanaü nissāya kathesi. Sāpi "sādhå" 'ti sampaņicchi. Ath' assā sabbaü dātabbayuttakaü datvā amaccehi saddhiü uyyo- jesi. Amaccā paccantaü gantvā tattha khandhāvāraü nivā- setvā rājadhãtaraü ukkhipāpetvā vanacarakadesitena maggena Himavantaü pavisitvā pubbaõhasamaye tassa assamasamãpaü\<*<7>*>/ pāpuõiüsu. Tasmiü khaõe Bo.puttaü assamapade nivattetvā sayaü phalāphalatthāya ara¤¤aü paviņņho hoti. Vanacarakā sayaü assamaü āgantvā tassa pana dassanaņņhāne ņhatvā Naëinikāya taü dassetvā\<*<8>*>/ dve gāthā vadiüsu: @*>/ eso padissati rammo Isisiīgassa assamo\<*<10>*>/. || Ja_XVIII:5 ||>@ @@ Tattha kadalisaükhātā dhajā pa¤¤āõaü\<*<11>*>/ assā 'ti kadalidhajapa¤¤āõo, ābhujãparivāraõo\<*<12>*>/ ti bhåjapattavanaparikkhitto, saükhāto ti eso aggi assa Isisiīgassa ¤āõena\<*<13>*>/ saükhāto paccakkhato jalati, ma¤¤e no aggin ti na aggiü hāpeti juhati\<*<14>*>/ paricaratãti\<*<15>*>/ ma¤¤e\<*<16>*>/. Amaccāpi\<*<17>*>/ B-assa ara¤¤aü paviņņhavelāyam eva assa- maü parivāretvā ārakkhaü ņhapetvā rājadhãtaraü isivesaü \<-------------------------------------------------------------------------- 1 Ck tadveva. 2 Bd adds ca raņhavāhanehi ca. 3 Cks -nā. 4 Bd akiëimānā. 5 Ck ta¤ca. 6 Ck tu, Cs ta. 7 Bd assamāpadassasa-. 8 Bd dassanto. 9 Cks -jiü-, Bd -javārito. 10 Cks -e. 11 Ck -õā. 12 Bd ābhåjaparivārito, Cks abhåjiüpariharaõo. 13 Bd jhānena. 14 so Bd; Cks duggatiü. 15 Cks -hara-. 16 Bd -āmi. 17 Bd adds kho. >/ #<[page 196]># %<196 XVIII. Pāõõāsanipāta.>% gāhāpetvā suvaõõacãrakaü\<*<1>*>/ nivāsanapārupanaü\<*<2>*>/ katvā sab- bālaükārehi alaükaritvā tantubaddhaü\<*<3>*>/ cittabheõķukaü\<*<4>*>/ gāhā- petvā assamapadaü pavesetvā sayaü bahi rakkantā aņņhaüsu. Sā tena bheõķukena\<*<5>*>/ kãëantã caükamanakoņiü\<*<6>*>/ otari. Tasmiü khaõe Isisiīgo paõõasāladvāre paõõasālaphalake\<*<7>*>/ nisinno hoti, so taü āgacchantiü disvā bhãtatasito uņņhāya paõõasālaü pavisitvā aņņhāsi. Sāpi 'ssa paõõasāladvāraü gantvā kãëi yeva. S. ta¤ ca tato ca uttariü atthaü pakāsento tisso gāthā abhāsi: @*>/ Isisiīgo pāvisi bhãto assamaü paõõachādanaü. || Ja_XVIII:7 ||>@ @*>/ ca. || Ja_XVIII:8 ||>@ @@ Tattha bheõķukenassā 'ti assa Isisiīgassa assamadvāre bheõķukena kãëati, vidaüsayantãti dassentã, guyhaü pakāsitāni\<*<9>*>/ cā 'ti guyha¤ ca rahassaīgaü pakāsitāni\<*<9>*>/ ca pākaņāni mukhahatthādãni, abravãti\<*<10>*>/ so kira paõõasālāya ņhatvā cintesi: sac' āyaü yakkho bhaveyya paõõasālaü pavisitvā maü\<*<11>*>/ murumurāpetvā khādeyya, nāyaü\<*<12>*>/ yakkho tāpaso bhavissatãti, tasmā\<*<13>*>/ nikkhamitvā pucchissāmi nan ti vatvā gātham\<*<14>*>/ āha. @@ Tattha yassa tevaügatan ti yassa tava rukkhassa evaügatikaü manoramaü phalaü ko nāma so rukkho ti citrabheõķukena adiņņhapubbattā rukkhaphalen' etena bhavitabban ti ma¤¤amāno evaü pucchi. Ath' assa sā rukkhaü ācikkhantã: @*>/ brahme samãpe Gandhamādane bahavo\<*<16>*>/ tādisā rukkhā yassa tevaügataü phalaü, dåre pi khittaü pacceti, na maü\<*<17>*>/ ohāya gacchatãti g. ā. || Ja_XVIII:11 ||>@ \<-------------------------------------------------------------------------- 1 Bd -kena 2 Ck -õaü, Cs -pāpuranaü, Bd nivāsena pāruppanaü. 3 Bd -bandhaü. 4 Bd citrage-. 5 Bds ge- throughout. 6 Bds -ņiyaü. 7 Bd pāsāõapha-. 8 Bds -liü. 9 Cks -kāni. 10 Bd adds pucchissāmi nanti, Bs pucchissāmi nanti gāthamāha. 11 Cks taü. 12 Cks nacāyaü. 13 Bd tasmā corr. to assamā. 14 Cks omit pucchissāmi nanti vatvā gātham. 15 Cs ca maü, Ck ca, omitting maü. 16 Cks -ve. 17 Bd vanaü in the place of na maü. >/ #<[page 197]># %< 1. Naëinikājātaka. (526.) 197>% Tattha samãpe Gandhamādane ti Gandhamādanapabbate mama assa- masamãpe, yassa tevaügatan ti yassa evaügataü, takāro sandhikaro\<*<1>*>/ Iti sā musā\<*<2>*>/ abhāsi, itaro pana saddahitvā "tāpaso eso" ti sa¤¤āya paņisanthāraü karonto: @@ Tattha assamiman ti assamaü imaü bhavaü pavisatu, adetå 'ti yathā- sannihitaü āhāraü bhu¤jatu. pajjan ti pādabbha¤janaü. bhakkhan ti madhuraphalāphalaü, paņicchā 'ti patigaõha. idam āsanan ti paviņņhakāle evam āha. "Kin te idan" ti tassā\<*<3>*>/ paõõasālaü pavisitvā kaņņhatthare\<*<4>*>/ nisãdantiyā suvaõõacãrake dvidhāgate\<*<5>*>/ sarãraü appaņicchannaü ahosi, tāpaso mātugāmasarãrassa adiņņhapubbattā disvā "vaõo eso" ti sa¤¤āya evaü āha: @*>/ nu te uttamaīgam paviņņhan\<*<7>*>/ ti. || Ja_XVIII:13 ||>@ Tattha supicchitan ti dvinnaü årånaü samāgamakāle\<*<8>*>/ suphassitaü\<*<9>*>/ sippimukhasaõņhānaü\<*<10>*>/ subhalakkhaõena hi\<*<11>*>/ asamannāgatāya taü ņhānaü āvāņadhātukaü hoti samannāgatāya abbhunnataü\<*<12>*>/ sippipuņamukhasaõņhānaü. kaõharivappakāsatãti\<*<13>*>/ ubhosu passesu kāëakaü\<*<14>*>/ viya khāyati, kose\<*<6>*>/ nu te uttamaīgaü paviņņhan ti tava uttamaīgaü liīgasaõņhānaü na pa¤¤āyati, kin nu taü tava sarãrasaükhāte kose paviņņhan ti pucchi. Atha naü sā va¤cayantã gāthadvayam āha: @*>/,>@ \<-------------------------------------------------------------------------- 1 Ck -karena, Cs -karona, Bd bya¤janasandhikāro. 2 Bd musāvādaü. 3 Ck Bd tassa. 4 Bd kaņhantare. 5 Bd -kate. 6 Cks -so. 7 Cks -ņņho. 8 Bd -gamana-. 9 Bd -phu-. 10 Bd sippipuņamukha-, Bs sippibalamukha-. 11 Bd -õe ti. 12 so Cks; Bd abbhantaraü. 13 Cks -kāsãti, Bd -kāsaniti. 14 Ck kālamkaü. 15 Cks omit su. >/ #<[page 198]># %<198 XVIII. Paõõāsanipāta.>% @< so maü patitvā sahas' ajjhapatto panujja maü abbahi\<*<1>*>/ uttamaīgaü. || Ja_XVIII:14 ||>@ @*>/ bhavaü yācito brāhmaõatthan ti. || Ja_XVIII:15 ||>@ Tattha āsādayin ti ghaņņesiü\<*<3>*>/, āgacchantaü disvā leķķunā paharin\<*<4>*>/ ti attho, patitvā ti upadhāvitvā, sahasajjhapatto ti\<*<5>*>/ sahasā ajjhapatto sampatto, panujjā 'ti atha maü pātetvā, abbahãti\<*<6>*>/ mukhena mama utta- maīgaü lu¤citvā pakkāmi, tato paņņhāya imasmiü ņhāne vaõo jāto, svāyan ti so ayaü tato paņņhāya mayhaü vaõo khajjati c' eva kaõķu¤ ca karoti, tappac- cayā cāhaü\<*<7>*>/ sabbakālaü kāyikacetasikasukhaü na labhāmi, paho\<*<8>*>/ ti pahå\<*<9>*>/ samattho, brāhmaõatthan ti bhavaü mayā yācito idaü\<*<10>*>/ brāhmaõassa atthaü karotu idam me dukkhaü harā\<*<11>*>/ 'ti vadati. So tassā musāvādaü sabhāvo ti saddahitvā "sace vo\<*<12>*>/ evaü sukhaü hoti karissāmãti" taü padesaü oloketvā anan- taraü g. ā.: @*>/ mahā ca, karomi te ki¤ci kasāyayogaü\<*<14>*>/ yathā bhavaü paramasukhã bhaveyyā\<*<15>*>/ 'ti. || Ja_XVIII:16 ||>@ Tattha salohito ti rattobhāso, apåtiko ti påtimaüsarahito, panna- gandho\<*<16>*>/ ti thokaü duggandho, kasāyayogan\<*<17>*>/ ti ahaü kecikecirukkha- kasāye\<*<18>*>/ gahetvā tava ekaü kasāyayogaü\<*<17>*>/ karomãti. Tato Naëinikā gātham āha: @*>/ vinehi kaõķukaü yathā ahaü paramasukhã bhaveyyan ti. || Ja_XVIII:17 ||>@ \<-------------------------------------------------------------------------- 1 Bd -bu-. 2 Bds karutaü. 3 Bd ghāte-. 4 Cks -ran. 5 Bd adds mamaü. 6 Cks avyahãti, Bds abbuhãti. 7 Bd khohaü. 8 Cks -å. 9 Bd -o. 10 Bd imaü. 11 Bd -āhi, Bs -rāpehi. 12 Bd te. 13 so Cks; Bd vaõõa- corr. to vaõa-. 14 Cks kā-. 15 Cks -yyan. 16 Bd vaõõa corr. to vaõa-. 17 Cks kā-. 18 so Cks; Bd keciruk. 19 Bd ghaņņena mudukena. >/ #<[page 199]># %< 1. Naëinikājātaka. (526.) 199>% Tattha kamantãti bho brahmacāri imasmiü mama vaõe n' eva manta- yogā na kasāvayogā na pupphaphalādãni osadhāni kamanti, anekavāraü katehi pi tehi etassa phāsubhāvo na bhåtapubbo, yaü pana te etaü mudu aīgajātaü tena ghaņņiyamānass' eva\<*<1>*>/ tassa kaõķu na hoti, tasmāssa tena vinehi\<*<2>*>/ kaõķun ti. So "saccaü esā bhaõatãti" sallakkhetvā "methunasaü- saggena sãlaü bhijjāti jhānaü antaradhāyatãti" ajānanto mātu- gāmassa adiņņhapubbattā methunadhammassa ca ajānanabhāvena bhesajjan ti vadantiyā tāya methunaü patisevi\<*<3>*>/, tāvad ev' assa sãlaü bhijji\<*<4>*>/ jhānaü parihāyi, so dve tayo vāre saü- saggaü katvā kilanto hutvā nikkhamitvā saraü oruyha nahātvā paņippassaddhadaratho āgantvā paõõasālāya nisãditvā puna pi taü tāpaso ti ma¤¤amāno vasanaņņhānaü pucchanto: @*>/ bhavaü abhiramasã\<*<6>*>/ ara¤¤e, kacci\<*<7>*>/ te målaphalaü pahåtaü, kacci\<*<7>*>/ bhavantaü na vihiüsanti vāëā ti g. ā. || Ja_XVIII:18 ||>@ Tattha katamenā 'ti ito katamena disābhāgena bhoto assamo, bhavan ti ālapanam etaü Tato Naëinikā catasso gāthā āha: @*>/ disāyaü Khemā nadã Himavantā pabhāti, tassā tãre assamo mayha\<*<9>*>/ rammo, aho bhavaü assamaü mayhaü\<*<9>*>/ passe. || Ja_XVIII:19 ||>@ @*>/ passe. || Ja_XVIII:20 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd ghaņņay-. 2 Bd tasmā vi- 3 Bd paņisevati. 4 Cks -itvā. 5 Bd ki¤ci. 6 Bd -misaü. 7 Bd -kicci. 8 Cks ujuttarāyaü. 9 all three MSS. mayhaü. 10 Cs Bd -aü. >/ #<[page 200]># %<200 XVIII. Paõõāsanipāta.>% @< taü bhåmibhāgehi upetaråpaü aho bhavaü assamaü mayha\<*<1>*>/ passe. || Ja_XVIII:21 ||>@ @*>/ vaõõena gandhena rasen' upetā, āyanti\<*<3>*>/ ca luddakā taü padesaü, mā me tato målaphalaü ahaüså\<*<3>*>/ 'ti. || Ja_XVIII:22 ||>@ Tattha uttarāyan ti uttarāya, Khemā ti evaünāmikā nadã, Himavantā pabhātãti Himavantato pavattati, aho ti patthanatthe nipāto, uddālakā ti vātaghātakā, kimpurisābhigãtan ti sabbadā\<*<4>*>/ parivāretvā madhurasaddena gāyantehi kimpurisehi abhigãtaü, tālā ca målā ca phalā ca metthā 'ti ettha mama assame pāsādikā tālarukkhā ca tesam yeva vaõõādãhi\<*<5>*>/ sampannā kandasaükhātā tālamålā ca tālā ca målā ca\<*<6>*>/ pahåtametthā 'ti nānārukkha- phalāphalā\<*<7>*>/ ca rukkhavallimålā ca pahåtā ettha, mā me tato ti taü mama assamapadesaü pahåtaluddakā āgacchanti, mayā c' ettha āharitvā ņhapitaü bahuü madhurarasaü målaphalaü\<*<8>*>/ atthi, te mayi cirāyante målaphalāphalaü hareyyuü, te tato mama målaphalāphalaü mā āhariüsu, tasmā sace mayā saddhiü āgantukāmo ehi noce ahaü gamissāmãti āha. Taü sutvā tāpaso yāva pitu āgamanā\<*<9>*>/ adhivāsāpetuü g. ā.: @*>/ etå 'ti. || Ja_XVIII:23 ||>@ Tattha ubho va gacchāmase ti mamaü\<*<11>*>/ pitu ārocetvā ubho va gamissāma. Tato sā cintesi: "ayaü tāva ara¤¤e vaķķhitabhāvena mama itthibhāvaü na jānāti, pitā pan' assa maü\<*<12>*>/ disvā va jānitvā `tvaü idha kiü karosãti' kājakoņiyā\<*<13>*>/ paharitvā sãsam pi me bhindeyya, tasmiü anāgate yeva mayā gantuü vaņņati, āgamanakammam pi me niņņhitan" ti sā tassa āgamanåpāyaü ācikkhanti itaraü g. ā. \<-------------------------------------------------------------------------- 1 Bd -aü. 2 Ck -tamattha, Cs Bd -tamatthe corr. to -tāmetha. 3 so all three MSS. for cā. 4 Bds samantato. 5 Bd vaõõagandhādi. 6 Bs phalā ca, Bd målā caphalā ca in the place of tālamålā ---. 7 Bd only one phalā. 8 Bd bahå madhå rasaphalāphalaü. 9 Bd adds tāva. 10 so all three MSS. for -lāto? 11 Cks maü. 12 Cks mama. 13 Cks -yāya. >/ #<[page 201]># %< 1. Naëinikājātaka. (526) 201>% @@ Tattha rājãsayo ti samma na sakkā mayā cirāyituü, a¤¤e pana sādhusa- bhāvā brāhmaõãsayo ca rājãsayo ca anumagge mama assamamaggapasse vasanti ahaü te taü\<*<1>*>/ ācikkhitvā gamissāmi, tvaü te puccheyyāsi, te taü mama santikaü nayissantãti. Evaü sā attano palāyanåpāyaü katvā paõõasālāto nikkha- mitvā olokantam\<*<2>*>/ eva "tvaü invattā" 'ti vatvā āgamana- maggen' eva amaccānaü santikaü agamāsi, te taü gahetvā khandhāvāraü gantvā anupubbena Bārāõasiü saüpāpuõiüsu. Sakko pi taü divasam eva tussitvā sakalaraņņhe devaü vassāpesi\<*<3>*>/. Isisiīgatāpasassāpi\<*<4>*>/ tāya pakkantamattāya sarãre\<*<5>*>/ ķāho uppajji, so kampanto paõõasālaü pavisitvā vākacãraü pārupitvā socanto nipajji. Bo. sāyaü āgantvā puttaü apas- santo "kuhin un kho gato" ti kācaü otāretvā paõõasālaü pavisitvā\<*<6>*>/ nipannakaü disvā "tāta kiü karosãti" piņņhiü pari- majjanto tisso gāthā abhāsi: @@ @*>/ aggi tapanã pi te samitā brahmacārã pãņha¤ ca mayhaü udaka¤ ca hoti ramasi tuvaü brahmabhåto puratthā. || Ja_XVIII:26 ||>@ @*>/ asiddhabhojano\<*<9>*>/ na me tuvaü ālapasã mam' ajja, naņņhan nu kiü cetasika¤ci\<*<10>*>/ dukkhan ti. || Ja_XVIII:27 ||>@ \<-------------------------------------------------------------------------- 1 Bd te saü . 2 Bds taü olokentaü. 3 Bd -ti. 4 Cks -so-. 5 Bds evaükāye. 6 Bd adds taü. 7 Bd va. 8 Bd ahositaggi pi. 9 Cs asiņņha-, Bd āsiņha. 10 so Cks for -ka¤ ca? Bd -ka. >/ #<[page 202]># %<202 XVIII. Paõõasanipāta.>% Tattha bhinnānãti ara¤¤ato uddhaņāni, na hāpito ti na jalito, bhin- nānãti pubbe tayā mamāgamanavelāya kaņņhāni uddhata n' eva honti, huto ca aggãti aggi ca huto\<*<1>*>/ hoti\<*<2>*>/, tapanãti\<*<3>*>/ visãvanāggiņņhasaükhātā\<*<4>*>/ tapanã pi te samitā va\<*<5>*>/ saüvidahitā va hoti, pãņhan ti mama āsanatthāya pãņhan ca pa¤¤attam eva hoti, udaka¤ cā 'ti pādadhovanodaka¤ ca upaņņhitam\<*<6>*>/ eva hoti, brahmabhåto ti tvaü hi\<*<7>*>/ ito puratthā seņņhabhåto imasmiü ara¤¤e abhiramasi, abhinnakaņņho sãti so dāni ajja anuddhaņakaņņho\<*<8>*>/, asiddha- bhojano\<*<9>*>/ ti na te ki¤ci amhākaü kandamålaü vā paõõaü vā seditaü, mamajjā 'ti mama putta ajja na me tvaü ālapasi, naņņhannu kin ti kin te naņņhaü, kiü cetasikadukkhaü, akkhāhi me nipannakāraõan ti pucchati. So pitu vacanaü sutvā taü kāraõaü kathento ā.: @*>/ bhoto. || Ja_XVIII:28 ||>@ @*>/, dv' āssa gaõķā ure\<*<12>*>/ sujātā sovaõõapiõķåpanibhā\<*<13>*>/ pabhassarā\<*<14>*>/. || Ja_XVIII:29 ||>@ @*>/, kaõõesu\<*<16>*>/ lambanti ca ku¤citaggā, te jotare carato māõavassa sutta¤ ca yaü saüyamanaü jaņānaü. || Ja_XVIII:30 ||>@ @*>/ sa¤¤amanã catasso nãlāpi tā lohitakā ca satā tā piüsare\<*<18>*>/ carato māõavassa cirãņisaüghā-r-iva\<*<19>*>/ pāvusamhi. || Ja_XVIII:31 ||>@ @*>/ no\<*<21>*>/ pana pabbaj' assa\<*<22>*>/,>@ \<-------------------------------------------------------------------------- 1 Cks add ca. 2 Bs jahāti. 3 Cks -nãyā ti. 4 Bd visibbana aggi saīkhātā. 5 Bd adds sayameva. 6 Bds upaņhāpi-. 7 Bd tuvampi. 8 Ck anuņņhava-, Cs anuddhava-. 9 Bd asiņha-. 10 Cs Bd omit one kaõha. 11 Cs -o, Bd -kaõhe. 12 read: duv' āssa gaõķā urato? Bd dveyamāgandhā-. 13 Bd suvaõõatiõķu-. 14 Cks -bhāsare. 15 Bd bhåsaü-, Cks bhuja-. 16 Cks -osu, Bd -āsu. 17 sa all three MSS. 18 Cks siüsare, Bds pisare. 19 Ck virãņi-, Cs cipãņi, Bd tiriņi-. 20 so Cs; Ck santamaü, Bs saõhare, Bd saõhare corr. to santare. 21 Cks vo. 22 Cks -ssu. >/ #<[page 203]># %< 1. Naëinikājātaka. (526.) 203>% @< tā\<*<1>*>/ jotare jaghanavare\<*<2>*>/ vilaggā sateratā vijjur-iv' antalikkhe. || Ja_XVIII:32 ||>@ @*>/ ca avaõņakāni heņņhā nabhyā kaņisamohitāni avighaņņitā niccaü kiliü\<*<4>*>/ karonti, han tāta kiü rukkhaphalāni tāni. || Ja_XVIII:33 ||>@ @*>/ parosataü vellitaggā sugandhā, dvedhāsiro sādhuvibhattaråpo, aho nu kho mayha tathā jaņāssu. || Ja_XVIII:34 ||>@ @*>/ jaņāyo vaõõena gandhena upetaråpā nãluppalaü vātasameritam va tath eva saükhāti\<*<7>*>/ vanassamo ayaü. || Ja_XVIII:35 ||>@ @*>/ n' etādiso yādiso mayha kāyo, so vāyatã erito mālutena vanaü yathā aggagimhesu phullaü. || Ja_XVIII:36 ||>@ @*>/ dassaneyyaü khitta¤ ca nassa\<*<9>*>/ punar eti hatthaü, han tāta kiü rukkhaphalan nu kho taü. || Ja_XVIII:37 ||>@ @*>/ suddhā samā saükhavaråpapannā mano pasādenti vivariyamānā, na ha\<*<10>*>/ nåna so sākam akhādi tehi\<*<11>*>/. || Ja_XVIII:38 ||>@ @*>/ muhuü muduü\<*<13>*>/ (ujuü) anuddhataü\<*<14>*>/ acapalam assa bhāsitaü,>@ \<-------------------------------------------------------------------------- 1 Cks sā. 2 Bd jaīghatane corr. to jaīghanantare? 3 Cks abãla-, Bd akhila-. 4 Bd kiëaü. 5 Bd bhusaü-, Cks bhuja-. 6 Bd pakirati tā. 7 Bd saüvāyati corr. to -vāti, Bs -vāti. 8 so Bds; Cks suci-. 9 Bd ta-. 10 Cs bha, Bd hi. 11 Ck kehi. 12 Ck agala, Cs agaëa, Bd aggaņitaü. 13 Cks muhuü. 14 Bd -ņaü. >/ #<[page 204]># %<204 XVIII. Paõõāsanipāta.>% @< rudaü manu¤¤aü karavãkasussaraü hadayaīgamaü ra¤jayat' eva me mano. || Ja_XVIII:39 ||>@ @*>/ hi me māõav' āhå puratthā. || Ja_XVIII:40 ||>@ @*>/ sujātaü kharapattasannibhaü -- ten' eva maü uttariyāna\<*<3>*>/ māõavo vivariya åruü\<*<4>*>/ jaghanena pãëayi. || Ja_XVIII:41 ||>@ @*>/ virocare va sateratā\<*<6>*>/ vijjur-iv' antalikkhe bāhā mudå a¤janalomasādisā vicitravaņņaīgulikāssa sobhare. || Ja_XVIII:42 ||>@ @*>/ dãghalomo nakhāssa\<*<8>*>/ dåghā api lohitaggā, mudåhi bāhāhi palissajanto\<*<9>*>/ kalyāõaråpo ramayaü\<*<10>*>/ upaņņhahi. || Ja_XVIII:43 ||>@ @*>/ pabhassarā\<*<11>*>/ suvaõõakambåtalavaņņasucchavã hatthā mudå, tehi maü saüphusitvā\<*<12>*>/ ito gato, te maü dahanti tāta. || Ja_XVIII:44 ||>@ @*>/ nåna so khārividhaü ahāsi\<*<14>*>/, na nåna\<*<15>*>/ kaņņhāni sayaü abha¤ji\<*<16>*>/, na nåna so hanti dume kuņhāriyā\<*<17>*>/, na pi 'ssa\<*<18>*>/ hatthesu khãëāni\<*<19>*>/ atthi. || Ja_XVIII:45 ||>@ @*>/ kho tassa vaõaü akāsi, so maü bravi: sukhitaü maü karohi,>@ \<-------------------------------------------------------------------------- 1 Bd -o, Bs -ā. 2 Cks -å, Bd -u. 3 Cks -yāya. 4 Cks åru. 5 Cks āhanti. 6 Bds -ri-. 7 Cks va. 8 Cks nagh-, Bds nakhassa. 9 Bd palissajjanto, Cks pajalissajanto. 10 Cs marayaü, Bd ramayhaü, Bs ramayaü? 11 Cks pabhāsarā. 12 Cks mamaüphu-. 13 Bd omits ha. 14 Cks abhāsi, Bd ahosi. 15 Bd adds so. 16 Bd abhu-. 17 Bd kumā-. 18 Bd hissa. 19 Bs khilāni, Cks khiõāni. 20 Cks ajjeva. >/ #<[page 205]># %< 1. Naëinikājātaka. (526) 205>% @< t' āhaü\<*<1>*>/ kariü\<*<2>*>/, tena mamāpi\<*<3>*>/ sokhyaü. so ca bravã sukhito smãti brahme. || Ja_XVIII:46 ||>@ @@ @*>/ tāta na aggihuttaü na pi {ya¤¤a} tatra, na cāpi te målaphalāni bhu¤je yāva na passāmi taü brahmacāriü. || Ja_XVIII:48 ||>@ @*>/ vasate brahmacārã, taü maü disaü pāpaya tāta khippaü mā te ahaü amariü assamamhi. || Ja_XVIII:49 ||>@ @*>/ dijasaüghasevitaü, taü maü disaü\<*<7>*>/ pāpaya tāta khippaü purā te pāõaü vijahāmi assame ti. || Ja_XVIII:50 ||>@ Tattha idhāgamā ti tāta imaü\<*<8>*>/ assamapadaü āgato, sudassaneyyo ti suņņhu dassaneyyo, sutanå ti suņņhu tanuko nātikiso nātithålo, vinetãti attano sarãrappabhāya assamapadaü ekobhāsaü viya påreti, sukaõhakaõ- hacchadanehi bhoto ti tāta tassa bhoto kaõhehi kaõhacchadanehi bha- maravaõõehi kesehi sukaõhasãsaü sumajjitamaõimayaü viya khāyati, amassu- jāto ti na tāv' assa massu jāyati, taruõo jeva, apurāõavaõõãti acirapabba- jito, ādhāraråpa¤ca panassa kaõņhe ti kaõņhe ca pan' assa amhākaü bhikkhābhājanaņhapanapaõõadhārasadisaü\<*<9>*>/ pilandhanaü atthãti muttābharaõaü\<*<10>*>/ sandhāya vadati, gaõķā\<*<11>*>/ ti thane sandhāyāha, uresujātā ti uramhi sujātā, urato ti pi pāņho, pabhassarā ti pabhāsampannā, pabhāsare ti pi pāņho, obhāsayantãti attho, bhusadassaneyyan\<*<12>*>/ ti ativiya dassaneyyaü, ku¤ci- taggā\<*<13>*>/ ti sihakuõķale\<*<14>*>/ sandhāya vadati, sutta¤cā 'ti yaü tassa jaņā- bandhanasuttaü\<*<15>*>/ tam pi jotati\<*<16>*>/ pabha¤ ca mu¤cati, sa¤¤āmanã\<*<17>*>/ catasso ti iminā maõisuvaõõapavāëarajatamayāni pi cattāri pilandhanāni \<-------------------------------------------------------------------------- 1 Cks nāham, Bd tāmahaü. 2 all three MSS. kari. 3 Bd -si. 4 Cks -hanti. 5 read: disā? 6 Cks -ghuņņā, Bd -ghuņhaü. 7 Bds vanaü. 8 Bd idaü. 9 Bds -pattādhāra-. 10 Bds muttāhāraü. 11 Bd kaõhā. 12 Cks bhuja-, Bd bhusaü-. 13 Bd ki¤ci-. 14 Bd -laü. 15 Cks -aüsu-. 16 Bd -teti-. 17 Bd ayamāni. >/ #<[page 206]># %<206 XVIII. Paõõāsanipāta.>% dasseti, tā piüsare\<*<1>*>/ ti tāni pilandhanāni pāvusena va vaņņe\<*<2>*>/ deve cirãņi- saüghā\<*<3>*>/ viya viravanti\<*<4>*>/, mekhale\<*<5>*>/ ti mekhalaü, ayam eva vā pāņho,: idaü\<*<6>*>/ nivatthaka¤canacãraü\<*<7>*>/ sandhāyāha, na santace\<*<8>*>/ ti na vāke\<*<9>*>/, i. v. h. tāta yathā mayaü tiõamayaü vā vākamayaü vā vākacãraü\<*<10>*>/ katvā\<*<11>*>/ dhārema na tathā so\<*<12>*>/ so pana suvaõõacãraü dhāretãti, akhãlakānãti\<*<13>*>/ akācāni\<*<14>*>/ nik- kaõņakāni\<*<15>*>/, kaņisamohitānãti kaņiyaü nibaddhāni\<*<16>*>/, niccaü kiliü\<*<17>*>/ karontãti aghaņņitāni pi niccaü kilikilāyanti\<*<18>*>/, ahantātā\<*<19>*>/ ti ambho\<*<20>*>/ tāta, kiü rukkhaphalāni\<*<21>*>/ tānãti tāni tassa\<*<22>*>/ māõavassa\<*<23>*>/ suttāråëhāni kaņiyaü baddhāni katararukkhaphalāni nāmā 'ti maõisaüghāni\<*<24>*>/ sandhāyāha, jaņā ti jaņāmaõķalākārena baddhā ratanamissakakesavaņņiyo sandhāyāha, vellitaggā ti ku¤citaggā\<*<25>*>/, dvedhāsiro ti tassa sãsaü dvedhā katvā baddhānaü jaņānaü vasena\<*<26>*>/ suņņhu vibhattaråpaü, tathā ti yathā tassa māõavassa jaņā tathā tumhehi mama na baddhā\<*<27>*>/, aho vata mamāpi tathā asså 'ti patthento\<*<28>*>/, upetaråpā ti upetasabhāvā, vātasameritaü vā ti yathā nāma nãluppalaü vātena samãritaü tath' eva ayaü imasmiü vanasaõķe assamo saüvāti, netā- diso ti na etādiso, mama\<*<29>*>/ kāye paüko n' etādiso tassa, so hi dassanãyo c' eva sugandho ca, aggagimheså 'ti vasantasamaye, nihantãti paharati, kiü rukkhaphalaü nu kho tan ti katararukkhassa nu kho taü phalaü, saü- khavaråpapannā\<*<30>*>/ ti sudhotasaükhapaņibhāgā, sākamakhādãti\<*<31>*>/ nåna so māõavo mayaü viya tehi dantehi rukkhapaõõāni c' eva målaphalāni ca na khādi, amhākaü hi tāni khādantānaü\<*<32>*>/ sākapaõõavaõõadantā\<*<33>*>/ ti dãpeti, akakkasan ti tāta tassa bhāsitaü apharusaü agaëitaü, punappuna vadan- tassāpi madhuratāya muhuü muduü\<*<34>*>/ amammanatāya\<*<35>*>/ ujuü ācikkhittatāya\<*<36>*>/ anuddhataü\<*<37>*>/ patiņņhitatāya acapalaü\<*<38>*>/, rudan ti bhāsamānassa pan' assa\<*<39>*>/ sarasaükhātaü rudam pi manoharaü karavãkassa viya sussaraü sumadhuraü, ra¤jayatevā 'ti mama mano ra¤jeti\<*<40>*>/ yeva, bindussaro ti piõķitassaro, māõavāhå ti so hi māõavo puratthāya mama mittaü\<*<41>*>/ ahå, susandhi sab- battha vimaņņhimaü vaõan ti tāta tassa māõavassa årånam antare ekaü vaõaü atthi, taü susandhiü suphussitaü\<*<42>*>/ sippipuņamukhasadisaü sabbattha vi- maņņhaü samantato maņņhaü, puthun\<*<43>*>/ ti mahantaü, sujātan ti susaõņhitaü, \<-------------------------------------------------------------------------- 1 Cks tā siüsare, Bd tā pi sare. 2 Bd pavuņhe. 3 Ck ciri-, Bd tiritisaīkhāghā, Bs tirati-, Cks -ghāti. 4 Bd vadanti. 5 Bd mikhalan, Bs makhalan. 6 Cks idanti. 7 Bd vattha-. 8 Bd saõhare? Bs sandhare. 9 Bd nivāte. 10 Cs ciraü. 11 Bd omits ka-. 12 Cks omit so. 13 Cks abãla-, Bd akhi-. 14 Ck akāmāni, Bd akāni. 15 Ck nikkhaõņhakāni, Bd nippannāni, Cs nibanņa-. 16 Bd bandhāni. 17 Bd kiëaü. 18 Bds nicca kālaü kiëā-. 19 Cks ahantā. 20 Cks amhe. 21 Cks -kkhe-. 22 Cks ssa. 23 Ck pamāõamassa, Cs -õacassa. 24 so Ck; Cs -õi, Bds -ņi. 25 Ck kuõķinaggā. 26 Bd bandhānaü vasena, omitting jaņānaü. 27 Bd maõibandhā in the place of mama-. 28 Bd assuti paņhento. 29 Bd to tādiso ti tāta yādiso maüma. 30 Bd saīkhā-. 31 Bd -maīkhāditehitina. 32 Bd -tā. 33 Bd sapaīkāpaõõavaõõādantā. 34 Cks muhuü. 35 so Cks; Bd apamussatāya, Bs āpapussatāya. 36 so Cks; Bs āvi-, Bd omits utāya. 37 Bd -ņaü. 38 all three MSS. -phalaü 39 Bd omits panassa. 40 Bd -ja-. 41 Bd -o. 42 Bd -phuppasitaü, Cks -passitaü. 43 Cks -å, Bd -u. >/ #<[page 207]># %< 1. Niëinikājātaka. (526.) 207>% kharapattasanniban\<*<1>*>/ ti padumamakuëasannibhaü, uttariyānā 'ti utta- ritvā avattharitvā, pãëayãti pãëesi\<*<2>*>/, tapantãti tassa māõavassa sarãrato niccharantā suvaõõavaõõā\<*<3>*>/ raüsiyo jalanti\<*<4>*>/ obhāsenti\<*<5>*>/ virocenti\<*<5>*>/ ca, bāhā ti bāhā pi 'ssa mudå, a¤janalomasadisā ti a¤janasadisehi romehi\<*<6>*>/ samannā- gatā, vicitravaņņaīgulikāssa\<*<7>*>/ sobhare\<*<8>*>/ ti hatthāpi 'ssa dhuvalakkhaõa- vicitrāhi\<*<9>*>/ pavāëaükurasadisāhi\<*<10>*>/ vaņņaīgulãhi samannāgatā sobhanti, akakka- saīgo ti kacchupiëakādirahitaīgapaccaīgo, ramayaü upaņņhahãti maü ramayanto\<*<11>*>/ upaņņhāsi paricari, tålåpanibhā ti mudubhāvassa upamā, su- vaõõakambutalavaņņasucchavãti suvaõõamayaü ādāsatalaü viya vaņņā ca succhavã ca parimaõķalā c' eva sundaracchavã cā 'ti attho, samphussitvā ti suņņhu phussitvā attano hatthasaüphassaü mama sarãre pharāpetvā\<*<12>*>/, ito gato ti mama olokentass' eva ito gato, te maü ķahantãti te tassa hatthasamphassā idāni maü dahanti, tathā hi tassa gatakālato paņņhāya mama sarãre ķāho uņņhito, ten' amhi domanassappatto nipanno\<*<13>*>/ ti, khārividhan ti tāta nåna so māõavo na khāribhāraü ukkhipitvā vicari, khãëānãti\<*<14>*>/ khiõāni\<*<15>*>/, ayam eva vā pātho, sokhyan ti sukhaü, santhatā ti santhāro, vikiõõaråpāvā 'ti tāta ayaü tava māluvapaõõasanthāro ajja mayā ca tena ca a¤¤ama¤¤aü parāmasanāliīganavasena sammā parivattantehi vikiõõā viya ākulavyākulā jātā, punappunaücassā\<*<16>*>/ 'ti tāta aha¤ ca so ca abhiramitvā kilantaråpā paõõa- sālato nikkhamitvā udakaü pavisitvā ramitvā vinãtadarathā\<*<17>*>/ punappuna imam eva kuņiyaü\<*<18>*>/ pavisāmā 'ti vadati, mantā\<*<19>*>/ ti ajja mama tassa gatakālato paņņhāya n' eva mantā paņibhanti\<*<20>*>/ na\<*<21>*>/ upaņņhahantãti\<*<21>*>/ na ruccanti, na aggihuttaü na pi {ya¤¤aü} tatrā 'ti\<*<23>*>/ mahābrahmuno ārādhanatthāya kattabbaü havyadhåmādiya¤¤akiriyāpi\<*<24>*>/ me na paņibhāti\<*<25>*>/ na ruccati, na cāpi te ti tayā ābhatamålaphalāni pi na bhu¤jissāmi, yassaü\<*<26>*>/ disāyan\<*<27>*>/ yassan\<*<28>*>/ disāyaü, vanan ti tassa māõavassa assamaü parivāretvā ņhitavanaü. Tass' evaü vilapantassa taü vippalāpaü sutvā M. "ekāya itthiyā imassa sãlaü bhinnaü bhavissatãti" ¤atvā taü ovadanto cha gāthā abhāsi: @*>/ haü jotirase vanamhi gandhabbadevaccharasaüghasevite>@ \<-------------------------------------------------------------------------- 1 Cks khura-. 2 Bds paņipã-. 3 Cs Bd -a. 4 Bd -tā. 5 Bd -anti. 6 Bd lo-. 7 Ck -kassa, Bd -tassa. 8 Bd -õe. 9 Cks -õaüvicitrahi. 10 Cs -sehi. 11 Cks add maü. 12 Bd parāmasitvā. 13 Bd omits ni-. 14 Cks khãõā-, Bd khiõā-. 15 so Cs; Bd kiõāni, Ck omits khiõāni. 16 Cs vassā. 17 Bds vigata-. 18 Bd -i. 19 Bd namajjamantā. 20 Cks -hanti. 21 Cks naü. 22 Bd -anti. 23 Cks piyaü¤atantranti. 24 Cks bhavyā-, Bd kattabbahopividhumanādi-. 25 Bd adds na upaņhahati. 26 Cks yassa, Bd yassā. 27 Cks disan for disa? 28 Bd yassa. 29 so all three MSS. for imasmi? >/ #<[page 208]># %<208 XVIII. Paõõāsanipāta.>% @< isãnaü āvāse sanantanamhi n' etādisaü aratiü pāpuõetha. || Ja_XVIII:51 ||>@ @*>/ yo n' eva jānāti; kuto 'mhi āgato. || Ja_XVIII:52 ||>@ @*>/ asaüvāsena jãrati. || Ja_XVIII:53 ||>@ @*>/. || Ja_XVIII:54 ||>@ @*>/ ce dakkhasi brahmacāriü punap-pi ce sallape brahmacārinā sampannasassaü va mahodakena usmāgataü khippam imaü pahassasi\<*<5>*>/. || Ja_XVIII:55 ||>@ @*>/ naro sapa¤¤o, āsajjanaü\<*<7>*>/ tassati\<*<8>*>/ brahmacārãti. || Ja_XVIII:56 ||>@ Tattha imasmā\<*<9>*>/ ti imasmiü, han ti nipātamattaü, jotirase ti håya- mānassa jotino raüsiobhāsite\<*<10>*>/, sanantanamhãti\<*<11>*>/ porāõake, pāpuõethā\<*<12>*>/ 'ti pāpuõeyya, i. v. h.: tāta evaråpe vane vasanto yaü aratiü\<*<13>*>/ tvaü patto etādisaü na pāpuõeyya paõķito kulaputto, pattuü\<*<14>*>/ na arahatãti attho, bha- vantãti imaü g. M. antagatam eva bhāsati, ayaü h' ettha\<*<15>*>/ adhippayo: loke sattānaü mittāni nāma honti pi na honti pi, tattha yesaü honti te attano ¤ātãsu ca mittesu ca pemaü karonti, aya¤ ca jammo migasiīgo kissavāni- viņņho\<*<16>*>/ ti\<*<17>*>/ kena nāma kāraõena tasmiü mātugāme mittasa¤¤āya niviņņho, so migiyā kucchimhi nibbattitvā ara¤¤e vaķķhitattā kutomhi āgato ti āgataņņhā- \<-------------------------------------------------------------------------- 1 Bd kissavāniniviņho, Cks kissarivāniviņņho. 2 Ck yā ca menti asaggantuü, Bd sveva mitto asaīgantu. 3 Cks pabha-, Bd hessasi? Bs pahissasi. 4 Bds puna pi. 5 Bd pahissasi, Cks pabha-. 6 Cks na tādiso cetha. 7 Bd āsajja naü corr. to āpa-. 8 Bds na-. 9 so all three MSS. for imasmi? 10 Cks -tena. 11 Cks sanantamhãti, Bd sanantaramhiti corr. to -tanamhiti. 12 Bd -õitthā. 13 Bd anabhiratiü. 14 Bd puttuü corr. to pattuü, Cks vattuü. 15 Bd aya¤¤ettha. 16 Cks kissarini-. 17 Cks omit ti. >/ #<[page 209]># %< 2. Ummadantãjātaka (527.) 209>% nam\<*<1>*>/ eva na jānāti pag eva ¤ātimitte ti\<*<2>*>/, punappunan ti tāni\<*<3>*>/ mittāni nāma punappuna saüvāsena saüsevanena sandhãyanti\<*<4>*>/, sā ca mettãti\<*<5>*>/ sā eva metti\<*<6>*>/ asaīgantu\<*<7>*>/ asamāgacchantassa purisassa tena asamāgamanasaü- khātena asaüvāsena jãrati vinassati, sace ti\<*<8>*>/ tasmā tāta sace tvaü puna pi taü dakkhasi tena vā sallapissasi atha yathā nāma sunipphannaü sassaü maho- ghena harãyati evaü imaü attano tapoguõaü pahassasi\<*<9>*>/ pahāressasãti attho, usmāgatan ti samaõatejaü, viråparåpenā 'ti vividharåpena. i. v. h.: tāta manussalokasmiü hi etāni yakkhinisaükhātāni bhåtāni vividharåpapaņicchan- nena\<*<10>*>/ attano råpena attano vasaügate khādituü caranti, tāni sapa¤¤o naro na sevetha, tādisaü hi bhåtaü āsajjanaü\<*<11>*>/ patvā nassati brahmacārã, diņņho si tāya\<*<12>*>/ yakkhiniyā na khādito ti evaü puttaü ovadi\<*<13>*>/. So pitu kathaü sutvā "yakkhinã kira sā" ti bhãto cittaü nivattetvā "tāta, etto na gamissāmi, khamatha me" ti khamā- pesi. So pi naü samassāsetvā "ehi tvaü māõava, mettaü bhāvehi karuõaü\<*<14>*>/ muditaü\<*<15>*>/ upekkhan" ti brahmavihārabhāva- naü ācikkhi. So tathā paņipajjitvā puna jhānaü nibbattesi\<*<16>*>/. S. i. d. ā. s. p. j. s. (Saccapariyosāne ukkaõņhitabhikkhu sotā- pattiphale patiņņhahi): "Tadā Naëinikā purāõadutiyikā\<*<17>*>/ ahosi, Isisiīgo ukkaõņhitabhikkhu, pitā aham evā" 'ti. Naëinijātakaü\<*<18>*>/. $<2. Ummadantãjātaka.>$ Nivesanaü kassa nudaü Sunandā 'ti. Idam S. J. v. uk- kaõņhitabhikkhuü ā. k. So kir' ekadivasaü Sāvatthiyaü piõ- ķāya caranto ekaü alaükatapaņiyattaü uttamaråpadharaü itthiü olo- ketvā paņibaddhacitto hutvā cittaü nivattetuü asakkonto vihāram eva āgantvā tato paņņhāya sallaviddho viya rāgāturo bhantamigapaņi- bhāgo\<*<19>*>/ kiso dhamanisanthatagatto uppaõķuppaõķukajāto anabhirato ekiriyāpathe cittassādaü alabhanto ācariyavattādãni pahāya uddesapari- pucchākammaņņhānānuyogavirahito vihāsi. So sahāyabhikkhåhi\<*<20>*>/ "pubbe tvaü āvuso pasannindriyo\<*<21>*>/, vippasannamukhavaõõo idāni, na\<*<27>*>/ tathā, \<-------------------------------------------------------------------------- 1 Bd attano gatathā-. 2 Bd hi. 3 Bds tāta. 4 Bds add ghaņņãyanti. 5 Bd sveva mitto ti. 6 Bd sova mitto. 7 Bd asagantu, Cks asaīgantuü. 8 Cks omit ti. 9 Cks pabha-, Bs pahi-. 10 Cks add ca. 11 Bds āsajjasam. 12 Cks Bd tā. 13 Bd -diti. 14 Bd kāru¤¤aü corr. to kāruõam, Cks karuõā. 15 Cks -tā. 16 Bd jhānābhi¤¤ā-, Cks jhānaü pabha-. 17 Cks -tã-. 18 so all three MSS. 2. cfr. Th. Zachariae: Die 16te Erzahl der Vetālap. in Beitrage z. Kunde d. ig. Sprachen IV. 19 Bd bhanda-. 20 Bd -yobhikkhuhi. 21 Bs santindr-. 22 Bd no-. >/ #<[page 210]># %<210 XVIII. Paõõāsanipāta.>% kin nu kho kāraõan\<*<1>*>/" ti puņņho "āvuso anabhirato 'smãti" āha. Atha naü te "abhirama āvuso, Buddhuppādo nāma dullabho, tathā sad- dhammasavanaü manussapaņilābho ca, so tvaü manussapaņilābhaü labhitvā dukkhassa antakiriyaü patthayamāno assumukhaü ¤ātijanaü pahāya saddhāya\<*<2>*>/ pabbajitvā kiükāraõā kilesavasaü yāsi, kilesā nām' ete gaõķuppādapāõaü\<*<3>*>/ upādāya sabbabālajanasādhāranā, ye tesaü vatthubhåtā te pi appassādā, kāmā bahudukkhā bahupāyāsā, ādãnavo ettha bhiyyo, aņņhikaükalåpamā kāmā, maüsapesåpamā kāmā\<*<4>*>/, tiõukkå- pamā kāmā\<*<4>*>/, aīgārakāsåpamā kāmā, supinakåpamā kāmā, yācitakå- pamā\<*<5>*>/ rukkhaphalåpamā\<*<5>*>/ sattisålåpamā\<*<5>*>/ sappasiråpamā\<*<6>*>/ kāmā, tvaü nāma evaråpe sāsane pabbajitvā evaü anatthakārakānaü\<*<7>*>/ kilesānaü vasaü gato" ti\<*<8>*>/ ovaditvā attano kathaü\<*<9>*>/ gāhāpetuü asakkontā Satthu santikaü dhammasabhaü netvā "kiü bhikkhave anicchamānakaü bhik- khuü ānayitthā" 'ti vutte "ayaü kira ukkaõņhito" ti āhaüsu. S. "sac- caü kirā" 'ti pucchitvā "saccaü bhante" ti vutte "bhikkhu porāõaka- paõķitā rajjaü anusāsantāpi kilese kilese uppanne tassa vasaü āgantvā cittaü nivāretvā na ayuttaü kariüså" 'ti vatvā a. ā.: A. Siviraņņhe Ariņņhapuranagare Sivi nāma rājā r. kāresi. Bo. tassa aggamahesiyā kucchimhi nibbati, Sivikumāro t' ev' assa nāmaü kariüsu. Senāpatissāpi putto\<*<10>*>/ vijāyi, Ahi- pārako\<*<11>*>/ ti 'ssa nāmaü kariüsu. Te ubho pi sahāyakā hutvā abhivaķķhantā soëasavassikā hutvā Takkasilaü gantvā sippaü uggaõhitvā āgamiüsu. Rājā tassa r. adāsi, so pi Ahipārakaü senāpatiņņhāne ņhapetvā dhammena r. kāresi. Tasmiü yeva nagare Tirãņavacchassa\<*<12>*>/ nāma\<*<13>*>/ asãtikoņidhanavibhavassa seņ- ņhino dhãtāpi nibbatti uttamaråpadharā sobhaggappattā su- bhalakkhaõena samannāgatā, tassā nāmagahaõadivase Umma- dantãti nāmaü kariüsu. Sā soëasavassakāle atikkanta- mānusakavaõõā devaccharā viya abhiråpā\<*<14>*>/ ahosi, ye ye puthujjanā taü passanti te te sakabhāvena\<*<15>*>/ saõņhātuü\<*<16>*>/ na \<-------------------------------------------------------------------------- 1 Cks -õenā. 2 Cks saddhā, Bd omits sa-. 3 Ck -õa, Bds -õakaü. 4 Bd tiõikkupamā kāmā, cfr. M. N. 1,130; Cks omit tiõu-. 5 Bd adds kāmā. 6 Bd visasappabhirå-. 7 Cks -raükānaü, Bd -raõānaü. 8 Bd siti. 9 Bd gātaü. 10 Cks -aü. 11 Bd abhi- throughout. 12 Bd tiriva-. 13 all three MSS. nāmaü. 14 Bd abhiråpadassaniyā pāsādikā paramāya vaõõāya samannāgatā. 15 Cks sakabhā-. 16 Bd sandhāretuü. >/ #<[page 211]># %< 2. Ummadantãjātaka. (527.) 211>% sakkonti, surāpānamadena\<*<1>*>/ viya kilesamadena mattā hutva satiü paccupaņņhāpetuü samatthā nāhesuü. Ath' assā pitā Tirãņavaccho\<*<2>*>/ rājānaü upasaükamitvā "deva mama gehe itthiratanaü uppannaü ra¤¤o va anucchavikaü, lakkhaõa- pāņhake\<*<3>*>/ pesetvā taü vãmaüsāpetvā yathāruciü karohãti" āha. Rājā "sādhå" 'ti vatvā brāhmaõe peseti, te seņņhigehaü gantvā katasakkārasammānā pāyāsaü paribhu¤jiüsu. Tasmiü khaõe Ummadantã sabbālaükārapaņimaõķitā tesaü santikaü agamāsi. Te taü disvā satiü paccupaņņhāpetuü asakkontā kilesamadamattā hutvā attano vippakatabhojanabhāvaü na jāniüsu, ekacce ālopaü gahetvā bhu¤jāmā\<*<4>*>/ 'ti sa¤¤āya sãse ņhapesuü, ekacce upakacchantare\<*<5>*>/ khipiüsu, ekacce bhittiü\<*<6>*>/ pahariüsu, sabbe ummattakā ahesuü. Sā te disvā "ime kira mama lakkhaõaü vãmaüsantãti\<*<7>*>/, gãvāya ne gahetvā nãharathā" 'ti nãharāpesi. Te maükubhåtā rājanivesanaü gantvā Umma- dantiyā ruņņhā\<*<8>*>/, "deva sā itthi kāëakaõõã, na tumhākaü anuc- chavikā" ti vadiüsu. Rājā "kāëakaõõã kirā" 'ti taü na ānā- pesi\<*<9>*>/. Sā taü pavattiü sutvā "ahaü kira {kālakaõõãti} ra¤¤ā na gahitā, kāëakaõõiyo nāma evaråpā\<*<10>*>/ hontãti" vatvā "hotu, sace pi taü rājānaü passissāmi jānissāmãti" tasmiü āghātaü bandhi. Atha naü pitā Ahipārakassa adāsi, sā tassa piyā ahosi manāpā. -- Kassa pana kammassa phalena\<*<11>*>/ evaü abhi- råpā ahosãti rattavatthadānassa\<*<12>*>/: sā kira atãte Bārāõasiyaü daliddakule nibbattitvā ussavadivase pu¤¤asampannā itthiyo kusumbharattavatthaü nivāsetvā alaükatā kãëantiyo disvā tādisaü vatthaü nivāsetvā kãëitukāmā hutvā mātāpitunnaü ārocetvā tehi "amma mayaü daëiddā, kuto no evaråpaü vatthan" ti vutte "tena hi maü ekasmiü aķķhakule bhatiü kātuü anujānātha, te mama guõaü ¤atvā dassantãti" vatvā \<-------------------------------------------------------------------------- 1 Cks omit surā. 2 Bd titiņi-. 3 Bd adds brahmaõe. 4 Cs -jamā, Bd bhu¤jaha, Bs bhu¤jamānā. 5 Bd adds bhattaü. 6 Ck -i, Bd bhittiyādisu. 7 Bd -sissanti, Bs -sissantikim. 8 Bds kuddhā. 9 Bd āõā-. 10 Bds add na. 11 Bd adds sā. 12 Bds add nissandena. >/ #<[page 212]># %<212 XVIII. Paõõāsanipāta>% tehi anu¤¤ātā ekaü kulaü upasaükamitvā "kusumbharatta- vatthena bhatiü karomãti" āha. Atha naü te "tãni saü- vaccharāni kamme kate tava guõāguõaü\<*<1>*>/ ¤atvā dassāmā" 'ti vadiüsu. Sā "sādhå" 'ti paņisuõitvā kammaü paņipajji. Te tassā guõaü ¤atvā aparipuõõesu yeva tãsu saüvaccharesu tassā ghanakusumbharattavatthena\<*<2>*>/ saddhiü a¤¤am pi vatthaü datvā "tava sahāyikāhi saddhiü gantvā nahāyitvā nivāsehãti" taü pesayiüsu. Sā sahāyikā ādāya gantvā rattavatthaü tãre ņhapetvā nahāyi. Tasmiü khaõe eko Kassapadasabalassa sāvako acchinnacãvaro sākhābhaīgaü nivāsetvā ca pārupitvā ca taü padesaü pāpuõi. Sā taü disvā "ayaü bhadanto acchinnacãvaro bhavati\<*<3>*>/, pubbe pi adinnabhāvena mama nivā- sanaü dullabhaü jātan 'ti\<*<4>*>/ vatthaü dvidhā phāletvā ekaü koņņhāsaü ayyassa dassāmãti" cintetvā uttaritvā attano nivā- sanaü nivāsetvā "tiņņhatha bhante" ti vatvā theraü vanditvā vatthaü phāletvā tass' ekakoņņhāsam\<*<5>*>/ adāsi. So ekamante paņicchannaņņhāne ņhatvā sākhabhaīgaü chaķķetvā tass' ekaü kaõõaü nivāsetvā ekaü pārupitvā nikkhami, ath' assa vattho- bhāsena sakalasarãraü taruõasuriyo viya ekobhāsaü ahosi. Sā taü disvā "ayaü\<*<6>*>/ ayyo paņhamaü na sobhi\<*<7>*>/ idāni taruõa- suriyo viya virocati, idam pi tass' eva\<*<8>*>/ dassāmãti" dutiyaü pi koņņhāsaü datvā "bhante ahaü bhave carantã uttamaråpa- dharā bhaveyyaü, maü disvā koci puriso sakabhāvena saõņhā- tuü\<*<9>*>/ mā asakkhi\<*<10>*>/, mayā abhiråpatarā nāma a¤¤ā mā hotå" 'ti patthanaü ņhapesi. Thero anumodanaü katvā pakkāmi. Sā devaloke sa¤carantã\<*<11>*>/ tasmiü kāle Ariņņhapure nibbattitvā tathāråpā ahosi.--Atha tasmiü nagare kattikachaõaü gho- sayiüsu, kattikapuõõamāya nagaraü sajjayiüsu. Ahipārako attano ārakkhaņņhānaü gacchanto taü āmantetvā "bhadde \<-------------------------------------------------------------------------- 1 Bds omit guõā. 2 Bd ghaņanaku-. 3 Bds bhavissatiü. 4 Bds adds taü. 5 Bd sā taü koņhāsaü. 6 Bds mayhaü. 7 Bd -ati. 8 Bd etasseva. 9 Bds sandhāretuü. 10 Cks -ãti. 11 Bds saüsaranti. >/ #<[page 213]># %< 2. Ummadantãjātaka. (527.) 213>% Ummadanti, ajja kattikacchaõo\<*<1>*>/, rājā nagaraü padakkhiõaü karonto paņhamaü imaü gehadvāraü āgamissati, mā kho tassa attānaü dassesi, so hi taü disvā satiü upaņņhāpetuü na sakkhissatãti" āha. Sā gacchantaü\<*<2>*>/ "ahaü jānissāmãti". Tasmiü gate dāsiü\<*<3>*>/ āõāpesi: "ra¤¤o imaü gehadvāraü āgata- kāle mayhaü āroceyyāsãti". Atha suriye atthaügate uggate puõõacande\<*<4>*>/ devanagare\<*<5>*>/ viya alaükate nagare sabbadisāsu dãpesu jālantesu\<*<6>*>/ rājā sabbālaükārapatimaõķito āja¤¤aratha- varagato amaccagaõaparivuto mahantena yasena nagaraü padakkhiõaü karonto paņhamam eva Ahipārakassa gehadvāraü agamāsi, taü pana gehaü manosilāvaõõapākāraparikkhittaü alaükataü dvāraņņālakaü sobhaggappattaü pāsādikaü. Tas- miü khaõe dāsã Ummadantiyā ārocesi, sā pupphasamuggaü gāhāpetvā kinnarãlãëhāya\<*<7>*>/ vātapānaü nissāya ņhitā ra¤¤o pupphāni khipi. So taü ulloketvā\<*<8>*>/ kilesamadamatto satiü paccupaņņhāpetuü asakkonto "Ahipārakass' etaü gehan" ti sa¤jānitum pi nāsakkhi. Atha sārathiü āmantetvā pucchanto dve gāthā abhāsi: @@ @*>/ puņņho: avāvaņā, yadivā atthi bhattā ti. || Ja_XVIII:58 ||>@ Tattha kassa nudan ti kassa nu\<*<10>*>/ idaü, paõķumayenā 'ti rattiņņhi- kāmayena\<*<11>*>/, dissatãti vātapāne ņhitā pa¤¤āyati, aggãti\<*<12>*>/ analajālakkhandho\<*<13>*>/. \<-------------------------------------------------------------------------- 1 Cs kattikarattikacchaõo, Bd -ratti gāro chaõo. 2 Bds gaccha tvaü sāmi. 3 Cks -aü. 4 Cks -o. 5 Bds -raü. 6 Bd jalitesu. 7 Bd liëāya. 8 Bd disvā olo-. 9 Ck idheva, Bd imeva. 10 Cks omit nu. 11 Bds rattiņhakapākāramayena. 12 Ck aggati, Bd acchiti. 13 Cks naëajā-. >/ #<[page 214]># %<214 XVIII. Paõõāsanipāta.>% dhãtā nayan ti dhãtā\<*<1>*>/ nu ayaü, avāvaņā ti apetābharaõā\<*<2>*>/ apariggahitā\<*<3>*>/, bhattā ti yadivā assā sāmiko atthi, idaü akkhāhãti. Ath' assa so ācikkhanto dve gāthā\<*<4>*>/ abhāsi: @*>/, tath' eva\<*<6>*>/ so puriso bhåmipāla rattiüdivaü appamatto tav' atthe. || Ja_XVIII:59 ||>@ @*>/ ca subāëhiko\<*<8>*>/ ca amacco te a¤¤ataro janinda, tass' esā bhariyā Ahipārakassa Ummadantã\<*<9>*>/ nāmadheyyena rājā 'ti. || Ja_XVIII:60 ||>@ Tattha matyā ca petyā cā 'ti mātito ca pitito ca taü jānāmãti vadati, atho pi assā ti atha sāmikam pi 'ssā jānāmãti vadati, iddho ti samiddho, phãto\<*<7>*>/ ti vatthālaükārehi phullito\<*<10>*>/, subāëhiko\<*<11>*>/ ti suņņhu aķķho, nāma- dheyyenā 'ti nāmena, ayaü hi\<*<13>*>/ yo naü passati taü ummādeti satim assa paccupaņņhāpetuü na deti tasmā Ummadantãti vuccati. Taü sutvā rājā nāmam assā thomento anantaraü g. ā.: @*>/ nāmam idaü imissā matyā ca petyā ca kataü susādhu, tathā\<*<14>*>/ hi mayhaü apalokayantã ummattakaü Ummadantã akāsãti. || Ja_XVIII:61 ||>@ Tattha matyā ca petyā cā 'ti mātarā ca pitarā ca, mayhan ti upa- yogatthe sampadānaü, apalokayantãti mayā apalokitā sayaü maü apaloka- yantã maü ummattakaü akāsãti attho. Sā tassa kampitabhāvaü {¤atvā} vātapānaü thaketvā siri- gabbham eva agamāsi. Ra¤¤o pi 'ssā\<*<15>*>/ diņņhakālato paņņhāya nagarapadakkhiõakaraõe\<*<16>*>/ cittam eva nāhosi. So sārathiü āmantetvā "samma Sunanda rathaü nivattehãti" vatvā "ayaü \<-------------------------------------------------------------------------- 1 Bd adds kā. 2 Bds -varaõā. 3 Bd -ggahā. 4 Bd -āyo. 5 Cks tassā. 6 Bds taveva. 7 Ck pã-, Cs thã-, Bd phi-. 8 Bd suvaķhito, Bs suvaddhito. 9 Bd umaddantãti, read: ummādinã? cfr. Zachariae supra. 10 Bd puppito. 11 Bd suvaķhito. 12 Bd aya¤hi, Cks ahaühi. 13 so all three MSS. for aho? 14 Bd tadā. 15 Bd tassā. 16 Cks -õaüka-, Bd -õakā-. >/ #<[page 215]># %< 2. Ummadantãjātaka. (527.) 215>% chaõo amhākaü nānucchaviko, Ahipārakasenāpatiss' evānuccha- viko, r. pi tass' evānucchavikan" ti rathaü nivattāpetvā pāsā- daü abhiruyha sirisayane nipajjitvā vippalapanto āha: @*>/ puõõamāse migamandalocanā upāvisã puõķarãkattacaīgã, dve puõõamāyo tadahå ama¤¤aü\<*<2>*>/ disvāna pārāpatarattavāsiniü. || Ja_XVIII:62 ||>@ @*>/ maü yadā udikkhati vijambhamānā harat' eva me mano jātā vane kimpurisãva pabbate. || Ja_XVIII:63 ||>@ @*>/ sāmā\<*<6>*>/ āmuttamaõikuõķalā ekaccavasanā nārã migã bhantā\<*<7>*>/ v' udikkhati. || Ja_XVIII:64 ||>@ @*>/ nārã upa¤¤issati sãsato subhā. || Ja_XVIII:65 ||>@ @*>/ dhãtā Tirãņissa vilākamajjhā mudåhi bāhāhi palissajissati\<*<10>*>/ brahāvane jātadumaü va māluvā. || Ja_XVIII:66 ||>@ @*>/ thālaü\<*<12>*>/. || Ja_XVIII:67 ||>@ @*>/ tiņņhantiü sabbagattaü manoramaü tato sakassa cittassa nāvabodhāmi ki¤canaü. || Ja_XVIII:68 ||>@ @*>/ mayā diņņhā āmuttamaõikuõķalā\<*<15>*>/, na supāmi divārattiü sahassaü va parājito. || Ja_XVIII:69 ||>@ \<-------------------------------------------------------------------------- 1 Ck so, Bd yā 2 Bd tadahuma¤¤āhaü, Bs akha¤¤ātaü. 4 Ck sa-, Cs sā-. 5 Bd brahmāhi. 6 Cs samāsemigamandā. 7 Bd phandā. 8 Bd -dhira-. 9 Bd -jālura-. 10 Cks -dissati 11 Ck phu-, Cs pu-. 12 Ck phā-. 13 Bd yadaddasantaü. 14 Cks -tiü, Bd -ti. 15 Bs -laü. >/ #<[page 216]># %<216 XVIII. Paõõāsanipāta.>% @*>/ me varaü dajjā, so ca labbhetha me varo: ekarattiü\<*<2>*>/ dirattiü\<*<3>*>/ vā bhaveyyaü Ahipārako Ummadantyā ramitvāna, Sivirājā tato siyā ti. || Ja_XVIII:70 ||>@ Tattha puõõamāse ti puõõacandāya rattiyā, migamandalocanā ti kaõķasantāsena palāyitvā vanantare ņhatvā luddaü olokentiyā migiyā viya man- dāni locanāni assā ti migamandalocanā, upāvisãti padumavaõõena karata- lena pupphāni khipitvā maü olokentã vātapāne nisãdi, puõķarãkattacaīgãti rattapadumapattavaõõasarãrā, dve puõõamāyo ti ahaü tadā tasmiü chaõa- divase taü pārāpatapādasamānavaõõaü rattavatthanivatthaü disvā tassā mu- khaü\<*<4>*>/ olokento ekassa pācãnalokadhātuto ekassa Ahipārakasenāpatino nive- sane ti dvinnaü puõõacandānaü uggatattā dve puõõamāyo ama¤¤iü, aëāra- pamhehãti visālapakhumehi\<*<5>*>/, subhehãti parisuddhehi, vagguhãti madhurā- kārehi, udikkhatãti evaråpehi nettehi yasmiü khaõe oloketi, pabbate ti yathā Himavantapabbate suphullitavane\<*<6>*>/ vãõaü ādāya tantissarena attano saraü saüsandentã\<*<7>*>/ kimpurisā kimpurisassa manaü harati\<*<6>*>/ evaü harateva me mano ti vippalapati, brahatãti\<*<9>*>/ ulārā, sāmā ti suvaõasāmā, ekacca- vasanā ti ekaccikavasanā, ekapaņņanivatthā ti attho, bhantā vudikkhatãti saõhakesā\<*<10>*>/ puthunalāņā āyatabhamå visālakkhã tuīganāsā rattoņņhã\<*<11>*>/ setadantā tikhiõadāņhā suvaņņagãvā tanubāhu susaõņhitapayodharā karamitamajjhā visāla- soõã\<*<12>*>/ suvaõõakadalisamānaråpā\<*<13>*>/ sā\<*<14>*>/ uttamitthi tasmiü khaõe maü udik- khantã bhayena vanaü pavisitvā puna nivattitvā luddaü udikkhantã bhanta- migãva\<*<15>*>/ maü udikkhatãti vadati, bāhāmudå ti mudubāhā, sannatavãra- kuttiyā\<*<16>*>/ ti suphassitachekakaraõā\<*<17>*>/ upa¤¤issati man ti sā subhā nārã kadā nu maü tehi tambhanakhehi sãsato paņņhāya sannatena vãrena\<*<18>*>/ karaõena paritosessatãti patthento vilapati, ka¤canamāluracchadā\<*<19>*>/ ti ka¤canamaya- uracchadālaükārā, vilākamajjhā ti vilaggasarãrā sā, brahāvane ti mahā- vane, rattasucchavãti hatthapādatalāgganakhaoņņhamaüsesu lākhārasaratta- samānavaõõā, bindutthanãti udakabubbuëaparimaõķalatthanã, tato ti yadā taü tiņņhantiü addasaü tato patthāya, sakassa {cittassā} 'ti attano cittassa anissaro jāto 'mhãti adhippāyo, ki¤canan\<*<20>*>/ ti ki¤ci, ayam\<*<21>*>/ asukā nāmā 'ti na jānāmi, ummattako jāto 'mhãti vadati, diņņhā ti disvāna\<*<22>*>/, supāmãti n' eva rattiüdivaü\<*<23>*>/ niddaü labhāmi, so ca labbhethā 'ti yam me Sakko varaü dadeyya so ca me varo labheyya\<*<24>*>/, labheyya¤ c' āhaü varan ti attho. Atha te amaccā\<*<25>*>/ Ahipārakassāpi ārocayaüsu: "sāmi rājā nagaraü padakkhiõaü karonto tumhākaü gharadvāraü gantvā\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bd ce. 2 Bd -aü. 3 Bd dvirattaü. 4 Bd mukhassa sukhaü. 5 Cks -pamukhehi. 6 Bd supuppita-. 7 Bd -dati. 8 Cks haranti. 9 Bd brahāti. 10 Bd kaõha-. 11 Ck ratto, Bd rattāti. 12 Ck -soõi, Cs -yoõi, Bd -yoni. 13 Cks -noruyā. 14 Cks omit sā. 15 Bd bhanda-. 16 Bds -dhãra-. 17 Cks supa-, Bd suphuyita-. 18 Bd dhirena. 19 Bd -jālura-. 20 Bd ka¤ci-. 21 Bd a¤¤aü. 22 so Cks; ditthāti disvāna wanting in Bd. 23 so Cks; Bd rattidivā. 24 so all three MSS. 25 Cks omit atha-. 26 Bd patvā. >/ #<[page 217]># %< 2. Ummadantãjātaka. (527.) 217>% nivattitvā pāsādaü abhiråëho" ti\<*<1>*>/. So attano gehaü gantvā Ummadantiü {āmantetvā} "bhadde kacci\<*<2>*>/ ra¤¤o attānaü dasse- sãti" pucchi. "Sāmi, eko mahodaro mahādāņhiko rathe ņhatvā āgato puriso atthi, ahan taü rājā\<*<3>*>/ vā rājako\<*<4>*>/ vā ti na jānāmi, eko issaro ti pana\<*<5>*>/ vutto\<*<6>*>/, vātapāne ņhatvā pupphāni khipiü\<*<7>*>/, so tāvad eva nivattitvā gato" ti. So taü sutvā "nāsito 'mhi tayā" ti punadivase pāto va rājanivesanaü āruyha siri- gabbhadvāre ņhatvā ra¤¤o Ummadantiü nissāya vippalāpaü sutvā "ayaü Ummadantiyā paņibaddhacitto jāto, taü alabhanto marissati, ra¤¤o ca mama¤ ca aguõaü mocetvā imassa mayā jãvitaü dātuü vaņņatãti" attano nivesanaü gantvā ekaü daëha- mantaü\<*<8>*>/ upaņņhākaü pakkosāpetvā "tāta asukaņņhāne susira- cetiyarukkho atthi, tvaü ka¤ci\<*<9>*>/ ajānāpetvā atthaīgate suriye tattha gantvā anto rukkhe nisãda, ahaü tattha balikammaü karonto taü ņhānaü patvā devatā namassanto yācāmi: `deva- rāja, amhākaü rājā nagare chaõe vattamāne akãëitvā va siri- gabbhaü pavisitvā vippalapanto nipanno, mayaü tattha kāra- õaü na jānāma, rājā\<*<10>*>/ devatānaü bahåpakāro anusaüvaccharaü sahassaü vissajjetvā balikammaü karoti\<*<11>*>/, idaü\<*<12>*>/ nāma nis- sāya rājā vippalapatãti ācikkha\<*<13>*>/, ra¤¤o no jãvitadānaü dethā' 'ti yācissāmi, tvaü tasmiü khaõe saraü parivattetvā\<*<14>*>/ `senā- pati, tumhākaü ra¤¤o vyādhi nāma n' atthi, so pana tava bhariyāya Ummadantiyā paņibaddhacitto, sace taü\<*<15>*>/ labhissati jãvissati noce marissati, sace tassa jãvitaü icchasi Ummadantiü assa dehãti' katheyyāsãti\<*<16>*>/" evaü taü uggaõhāpetvā uyyojesi. So gantvā tasmiü rukkhe nisãditvā punadivase senāpatinā taü ņhānaü gantvā āyācite\<*<17>*>/ tathā abhāsi, senāpati "sādhå" 'ti vatvā devataü vanditvā amacce jānāpetvā nagaraü pavisitvā rājanivesanaü {abhiruyha} sirigabbhadvāraü ākoņesi. Rājā satiü \<-------------------------------------------------------------------------- 1 Bd -råyhatãti. 2 Bd ki¤ci. 3 Bd adds ti. 4 Bds rājapurisoti, Cks rajako. 5 Cks omit pana. 6 Cks -e. 7 Bd -i. 8 Bd -mittaü, Bs duņņhaümantaü. 9 Bd ki-. 10 Cks omit rājā. 11 Bds kāreti. 12 Cs Bd imaü. 13 Bd -atha. 14 Bd paņivattitvātāta. 15 Bd naü. 16 Bd vadeyyāsãti. 17 Bd -to. >/ #<[page 218]># %<218 XVIII. Paõõāsanipāta.>% upaņņhapetvā\<*<1>*>/ "ko eso" ti pucchi. "Ahaü deva Ahipārako" ti. Ath' assa rājadvāraü\<*<2>*>/ vivari. So pavisitvā rājānaü vanditvā g. ā.: @*>/ abravi: ra¤¤o mano Ummadantyā niviņņho, dadāmi te taü, parivārayasså\<*<4>*>/ 'ti. || Ja_XVIII:71 ||>@ Tattha namassato ti tumhākaü vilāpakāraõaü jānanatthaü balikammaü katvā namassantassa, tan ti ahaü taü Ummadantiü tumhākaü paricārikaü katvā dadāmãti. Atha naü rājā "samma Ahipāraka mama Ummadantiyā paņibaddhacittatāya vilapitabhāvaü yakkhāpi jānantãti" pucchi. "âma devā" 'ti. So "sabbalokena kira me lāmakabhāvo ¤āto" ti lajji, dhamme patiņņhāya anantaraü g. ā.: @*>/ ca dhaüse amaro na c' amhi, jano ca no\<*<6>*>/ pāpam idan ti ja¤¤ā, bhuso ca ty-āssa manaso vighāto datvā piyaü Ummadantiü adiņņhā\<*<7>*>/ ti. || Ja_XVIII:72 ||>@ Tattha dhaüse ti samma Ahipāraka ahaü tāya saddhiü kilesavasena paricārayanto pu¤¤ato ca dhaüseyyaü, tāya saddhiü paricāritamattena amaro ca na homi, mahājano ca me idaü\<*<8>*>/ lāmakabhāvaü jāneyya, tato ayuttaü ra¤¤ā katan ti garaheyya, ta¤ ca mama datvā pacchā piyabhariyaü adiņņhā\<*<9>*>/ tava manaso vighāto c' assā 'ti attho. Sesā ubhinnam pi vacanapaņivacanagāthā: @*>/. || Ja_XVIII:73 ||>@ @*>/ karaü manusso so ma¤¤atã: mā-y-idha ma¤¤iüsu a¤¤e\<*<12>*>/,>@ \<-------------------------------------------------------------------------- 1 Cks -ahetvā. 2 so all three MSS. for rājā dvāraü? 3 Bd idametad. 4 Bds -cāra- 5 Cks pu¤¤a¤. 6 Bd me. 7 Ck adhiņņhā. 8 Bd imaü. 9 Ck adhiņņā, Cs adiņņhe, Bd adiņhā. 10 Bd adds rājā āha. 11 Bd kammaü. 12 so all three MSS. for jāni a¤¤o? >/ #<[page 219]># %< 2. Ummadantãjātaka. (527.) 219>% @< passanti bhåtāni karontam etaü yuttā ca ye honti narā pathavyā. || Ja_XVIII:74 ||>@ @*>/ naro pathavyā saddheyya lokasmi: na sā\<*<2>*>/ piyā ti, bhuso ca ty-āssa manaso vighāto datvā piyaü Ummadantiü adiņņhā\<*<3>*>/. || Ja_XVIII:75 ||>@ @*>/. || Ja_XVIII:76 ||>@ @@ @*>/ karohi kāmaü. || Ja_XVIII:78 ||>@ @*>/ so n' uttapate paresaü na tena so jãvati dãgham āyu\<*<7>*>/, devāpi pāpena samekkhare na\<*<8>*>/. || Ja_XVIII:79 ||>@ @*>/ sāmikehi padinnaü dhamme ņhitā ye paņicchanti dānaü paņicchakā dāyakā cāpi\<*<10>*>/ tattha sukhapphalaü ¤eva karonti kammaü\<*<11>*>/. || Ja_XVIII:80 ||>@ @*>/ naro pathavyā saddheyya lokasmi: na sā piyā ti>@ \<-------------------------------------------------------------------------- 1 Bd aü¤e te koci. 2 Bd name sā. 3 Ck adhi-. 4 Cks upehi. 5 Bd siva, Bs sivi. 6 Bd na. 7 Bd -uü. 8 Bd adds athassa abhipārakassa āha. 9 Cks a¤¤ākataü. 10 Bd vāpi, Cks cāpi. 11 Bd adds rājā āha. 12 Bd koci. >/ #<[page 220]># %<220 XVIII. Paõõāsanipāta.>% @< bhuso ca ty-āssa manaso vighāto datvā piyaü Ummadantiü adiņņhā\<*<1>*>/. || Ja_XVIII:81 ||>@ @*>/. || Ja_XVIII:82 ||>@ @*>/ mayha tathā paresaü so\<*<4>*>/ evaü jānāti sa vedi dhammaü. || Ja_XVIII:83 ||>@ @*>/ nu te ko dha\<*<6>*>/ naro pathavyā saddheyya etc. || Ja_XVIII:84 ||>@ @@ @*>/ vadhissāmi attānaü kāmahetukaü, na hi dhammaü adhammena ahaü vadhituü\<*<8>*>/ ussahe. || Ja_XVIII:86 ||>@ @*>/, mayā pamuttaü\<*<10>*>/ tato nam avhayesi. || Ja_XVIII:87 ||>@ @@ @*>/ sabbaü, mam etam āgacchatu bhåmipāla, yathāsukhaü Sibba\<*<12>*>/ karohi kāmaü. || Ja_XVIII:89 ||>@ \<-------------------------------------------------------------------------- 1 Ck adhi-, adding abhipārako āha. 2 Cks -āti. 3 Cks idā, Bd idhaü. 4 Bd yo. 5 Cks -ā. 6 Bd koci. 7 Bd so nunāhaü. 8 Cks vyādhi. 9 Bd asibyā, Bs sibyā. 10 Cs pavuttaü. 11 Bd -ha¤ ca. 12 Bd sivi. >/ #<[page 221]># %< 2. Ummadantãjātaka. (527.) 221>% @*>/ yathā thalamhā. || Ja_XVIII:90 ||>@ @*>/ dhammātisāraü va\<*<3>*>/ manovighātaü urasā ahaü paccupadissāmi\<*<4>*>/ sabbaü pathavã yathā thāvarānaü tasānaü. || Ja_XVIII:91 ||>@ @*>/ manovighātaü dukkha¤ ca n' icchāmi ahaü paresaü, eko p' imaü hārayissāmi\<*<5>*>/ bhāraü dhamme ņhito ka¤ci na tāpayanto\<*<6>*>/. || Ja_XVIII:92 ||>@ @@ @*>/ abhisamparāyaü. || Ja_XVIII:94 ||>@ @*>/ Sivirāja vajjuü\<*<9>*>/ sanegamā jānapadā ca sabbe yan te mayā Ummadantã padinnā, bhusehi rāja vanathaü sajāhi. || Ja_XVIII:95 ||>@ @@ @*>/ me si hitānukampã dhātā vidhātā c' asi kāmapālo,>@ \<-------------------------------------------------------------------------- 1 Ck -ņņhi va, Bd -ņhivi. 2 Bd ettho. 3 Bd -ra¤ ca. 4 so Cks for upa-? Bd accuttarissāmi. 5 Cks kāra-. 6 Bds ki¤ci ahāpayanto. 7 Cks māssa. 8 Ck na henadh-, Bds na hetaüdh-. 9 Bds vajje. 10 Ck āhu-, Cs ahå-, Bd āhuõeyyo. >/ #<[page 222]># %<222 XVIII. Paõõāsanipāta.>% @< tayã hutā deva mahapphalā hi me, kāmena me Ummadantiü paņiccha. || Ja_XVIII:97 ||>@ @*>/ Ahipārakā\<*<2>*>/ tuvaü dhammaü acārã mama kattaputta, a¤¤o nu te ko idha sotthikattā dipado naro aruõe\<*<3>*>/ jãvaloke. || Ja_XVIII:98 ||>@ @*>/ anuttaro si, tvaü dhammagå dhammavidå sumedho, so dhammagutto ciram eva jãva, dhamma¤ ca me desaya dhammapāla. || Ja_XVIII:99 ||>@ @@ @*>/ naro, sādhu mittānaü adubbho\<*<6>*>/, pāpass'\<*<7>*>/ akaraõaü sukhaü. || Ja_XVIII:101 ||>@ @@ @*>/, ye vāpi\<*<9>*>/ ¤atvā na sayaü karonti, upamā imā mayhaü tuvaü suõohi: || Ja_XVIII:103 ||>@ @*>/ sati. || Ja_XVIII:104 ||>@ @*>/ adhammiko. || Ja_XVIII:105 ||>@ @*>/ sati. || Ja_XVIII:106 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks saccaü. 2 all three MSS. -ka. 3 Cks -o. 4 Cks tav. 5 Bd -navā. 6 Bd ā-. 7 all three MSS. -ssa. 8 read: kataü asādhuü asamekkha kammaü? 9 Ck yoyavāpi, Cs yo vāpi. 10 Bd -aügate. 11 read hot'. 12 Bd ujuü-. >/ #<[page 223]># %< 2. Ummadantãjātaka. (527.) 223>% @*>/ Ahipāraka. || Ja_XVIII:108 ||>@ @*>/ haricandanaü || Ja_XVIII:109 ||>@ @@ @@ @*>/ sivaü karissasi ciraü rajjaü, pa¤¤ā hi tava tādisã. || Ja_XVIII:112 ||>@ @*>/ anumodāma yaü dhammaü na-ppamajjasi, dhammaü pamajja khattiyo raņņhā cavati issaro. || Ja_XVIII:113 ||>@ @*>/ saggaü gamissasi\<*<6>*>/. || Ja_XVIII:114 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ @*>/ suciõõena divam pattā, mā dhammaü rāja pamādo ti. || Ja_XVIII:123 ||>@ \<-------------------------------------------------------------------------- 1 Cks -tu. 2 Bd vattiya. 3 Cks avyasaniü, Bd abyāsannaü. 4 Cks me. 5 Bd rājā. 6 Cks -ti. 7 Bd dhamma¤ cara mahārāja indo devā sabrahmakā. >/ #<[page 224]># %<224 XVIII. Paõõāsanipāta.>% Tattha sabbāpãti janinda aham p' etaü ekako va paņicchādetvā ānessāmi tasmā ņhapetvā ta¤ ca mama¤ ca a¤¤o sabbo pi jano\<*<1>*>/ imassa kammassa katassa ākāramattam pi na ja¤¤ā na jānissanti\<*<2>*>/, bhusehãti tāya saddhiü abhiramanto attano taõhāvanathaü bhusaü karohi vaķķhehi, manorathaü pårehãti, sajāhãti manorathaü pana påretvā sace te na ruccati atha naü sajāhi, mayham eva paņicchāpehi\<*<3>*>/, kamma\<*<4>*>/ karan ti samma Ahipāraka yo manusso pāpakammaü karonto so pacchā mā idha a¤¤e idaü pāpakammaü ma¤¤iüsu mā jānantå 'ti ma¤¤e ti cinteti, duccintitam\<*<5>*>/ etaü tassa, kiükāraõā: karontam eva hi naü passanti bhåtāni ye ca\<*<6>*>/ Buddhā Paccekabuddhā Buddhaputtā iddhiyogena yuttā te ca naü passanti yeva, na me piyā ti samma Ahipāraka a¤¤o nu te koci\<*<7>*>/ idha imasmiü sakalāya pi paņhaviyā na me Ummadantã piyā\<*<8>*>/ ti evaü\<*<9>*>/ sadda- heyya\<*<10>*>/, sãho va selassa guhan ti mahārāja sace taü tvaü idha na ānesi atha yathā sãho kilesapariëāhe uppanne sãhapotikāya vasanaņņhānaü maõiguhaü upeti evaü tassā vasanaņņhānaü gaccha, gantvā tattha attano patthanaü\<*<11>*>/ pårehãti, sukhapphalan ti samma Ahipāraka, paõķitā attano dukkhena puņņhā\<*<12>*>/ samānā na sukhavipākadāyakakammaü pariccajanti, sammohitā vāpi hutvā mohena måëhā sukhena mattā pāpakammaü nāma\<*<13>*>/ na samācaranti, yathāsukhaü Sibba\<*<14>*>/ karohi kāman ti sāmi Sivirāja, attano dāsiü pari- vārentassa\<*<15>*>/ garahā nāma n' atthi, tvaü yathāsukhaü yathājjhāsayaü kāmaü karohi, attano icchaü pårehãti, na tena so jãvatãti samma Ahipāraka, yo issaro 'mhãti pāpaü karoti katvā ca kiü\<*<16>*>/ maü devamanussā vakkhantãti\<*<17>*>/ na uttasati na ottapati na so tena kammena dãghaü kālaü jãvati khippam eva marati, devatāpi ca naü kiü imassa pāpara¤¤o rajjena varam assa vālukāghaņaü gale bandhitvā maraõan ti lāmakena cakkhunā olokenti, a¤¤ātakan ti mahārāja a¤¤esaü santakaü tehi sāmikehi padinnadānaü ye attano dhamma ņhitā paņic- chanti te tattha\<*<18>*>/ paņicchakā ca dāyakā ca sabbe pi sukhapphalam eva kammaü karonti, paņiggāhake hi paņigaõhante taü dānaü dāyakassa mahantaü vipākaü\<*<19>*>/ detãti a¤¤o nu te --pe-- addhā piyā --pe--, yo attadukkhenā 'ti samma Ahi- pāraka yo attano dukkhena pãëito taü dukkhaü parassa dahati attano sarãrato parasarãre khipati parassa vā\<*<20>*>/ sukhena attano sukhaü dahati taü parassa sukhaü gahetvā attani pakkhipati attano dukkhaü harissāmãti paraü dukkhitaü karoti attānaü sukhessāmãti parasukhaü nāseti na so dhammaü jānāti, yo pana evaü jānāti yath' ev' idaü mayhaü sukhadukkhaü tathā paresan ti sa vedi dhammaü so dhammaü jānāti nāma, ayam etissā gāthāya attho, piyena te dammãti piyena kāraõabhåtena piyaü phalaü patthento dammãti attho, piyaü labhantãti saüsāre saüsarantā piyam eva labhanti, kāmahetukan ti samma \<-------------------------------------------------------------------------- 1 Bd a¤¤a sabbāpi janā, Cks a¤¤e sabbo pi jano. 2 so all three MSS. for -issati? 3 Cks -cchādehi, Bd paņidehi. 4 all three MSS. -iü. 5 Bds duci-. Cks duccaritaü. 6 Cks va. 7 Cks konu. 8 Ck yā, Cs viyā. 9 Cks etaü. 10 Cks -hessati. 11 Bd manaü. 12 so all three MSS. 13 Bd adds manasā. 14 Bd sãvi. 15 Cs Bd -cā-. 16 Bds kam. 17 Bd ra-, Bd da-. 18 Bd nattha. 19 Bds vipphāraü. 20 Cks omit vā. >/ #<[page 225]># %< 2. Ummadantãjātaka. (527.) 225>% Ahipāraka kāmahetukaü ayuttakaü katvā\<*<1>*>/ attānaü\<*<2>*>/ vadhissāmãti\<*<3>*>/ me pari- vitakko uppajjissati\<*<4>*>/, mayhaü satin ti mama santakaü, mama santi\<*<5>*>/ pi pāņho, mama santikāyā\<*<6>*>/ ti evaü ma¤¤amāno, sace tvaü taü na kāmesãti attho, sabbajanassā 'ti sabbe\<*<7>*>/ seniye\<*<8>*>/ sannipātetvā tassa sabbajanassā 'ti\<*<9>*>/ ayaü mayhaü ahitā ti pariccajissāmi, tato avhayesãti tato naü aparigghattā\<*<10>*>/ ānāpeyyāsi\<*<11>*>/, adåsiyan ti anaparādhaü, katte ti tam eva aparena nāmena ālapati, so hi ra¤¤o hitaü karoti tasmā kattā\<*<12>*>/ ti vuccati, na cāpi tyāssā 'ti evaü akiccakārãti nagare tava koci pakkho pi na bhaveyya, nindan ti na kevalaü upavādam eva sace pi maü koci sammukhā nindissati pasaüsissati vā dosaü vā pana āropento garahissati tan p' ahaü nindaü pasaüsaü garaha¤ ca sabbaü sahissāmi, sabbam etaü mamāgacchatå 'ti vadati, tamhā ti yo ete nindādayo na gaõhāti tamhā purisā issariyasaükhātā sirã ca pa¤¤āsaükhātā lakkhã ca thalaņņhānato suvuņņhisaükhātā āpo viya apeti na patiņņhāti, etto ti ito mama tassā pariccattakāraõato, dhammātisāram vā ti dhammaü atikka- mitvā pavattaü\<*<13>*>/ akusalaü vā yaü ki¤ci hoti, paccupadissāmãti sam- paņicchissāmi\<*<14>*>/, thāvarānaü tasānan ti yathā mahāpaņhavã khãnāsavāna¤ ca puthujjanāna¤ ca na ki¤ci na paņicchati sabbaü adhivāseti tath' evāham pi sabbam etaü paņicchissāmi adhivāsessāmãti dãpeti, eko pi man ti ahaü eko\<*<15>*>/ va imaü attano dukkhabhāraü hārayissāmi\<*<16>*>/ vahissāmi\<*<17>*>/, dhamme ņhito ti vinicchayadhamme paveõidhamme\<*<18>*>/ tividhasucaritadhamme ņhito hutvā, saggå- pagan ti devapu¤¤akammaü nām' etaü saggåpagaü hoti, ya¤¤e\<*<19>*>/ dhanan ti ya¤¤adhanaü, ayam eva vā pāņho, Ummadantãti Ummadantã pi mama sahāyikā tvam pi sahāyako, pitaro ti brahmāno\<*<20>*>/, sabbe ti na kevalaü devabrahmuno\<*<21>*>/ sabbe raņņhavāsino maü passatha bho sahāyakassa bhariyā sahāyikā iminā gehe katā ti nindeyyuü, na hetadhamman\<*<22>*>/ ti na hi etaü adhammikaü, yaü te mayā ti yasmā mayā sā\<*<23>*>/ tuyhaü dinnā\<*<24>*>/ tasmā etaü adhammo ti na vadissanti\<*<25>*>/, satan ti satānaü Buddhādãnaü khantimettā- bhāvanāsãlācārasaükhātāni dhammāni suvaõõitāni, tāni\<*<26>*>/ samuddavelā va durac- cayāni, tasmā yathā samuddo velaü nātikkamati evaü aham pi sãlavelaü\<*<27>*>/ nātikkamāmãti\<*<28>*>/ vadati, āhuneyyo me sãti mahārāja tvaü mama āhuna- pāhunasakkārassa\<*<29>*>/ anucchaviko, dhātā vidhātā casi\<*<30>*>/ kāmapālo ti tvaü deva mama dhāraõato dhātā issariyamukhassāpi\<*<31>*>/ dahanato vidhātā icchita- \<-------------------------------------------------------------------------- 1 Cks akatvā, Bd ayuttaü katvā. 2 Bs adds na. 3 Bd pavissāmiti. 4 Bds uppajati. 5 so Cks for santiü? Bd mayhaü pasinti, Bs mayhaü seti. 6 so Cks; Bd santakāsāyā. 7 Bds -ā. 8 Ck Bd -yo, Cs seõiyo. 9 Bds -nassa, omitting ti. 10 Bd -hitattā. 11 Bd āneyyāsi, Ck anāpeyyāsi, Bs aneyyāsi. 12 Cks kaccā. 13 Cks -ā. 14 Cs sampaņissacchisāmi, Bd paccuttarissāmiti sampaņicchissami dhārayissāni, Bs paccuparissāmãti sampaņicchā dhāressāmi. 15 Bd ekako. 16 Cks kār-, Bs tār-? 17 Cks ehiss-, Bd vah or gah-, Bs pah-. 18 Bds -õiyadh-. 19 Cks -ā. 20 Ck brahmaõo, Cs brāhmano. 21 so Cks for -māno; Bd brahmaõo, omitting deva. 22 all three MSS. hetaüdh. 23 Cks omit sā. 24 Cks -aü. 25 Bd nevadissati. 26 Bd omits tāni. 27 Cks sãlaü-. 28 Bks -missāmãti. 29 Bd omits pāhuna. 30 Bds vasi. 31 Bds -sukhassāpi. >/ #<[page 226]># %<226 XVIII. Paõõāsanipāta.>% patthitānaü kāmānaü pālanato kāmapālo, tayi\<*<1>*>/ hutā ti tuyhaü dinnā\<*<2>*>/, kāmena me ti mama patthanāya\<*<3>*>/ Ummadantiü paņicchā\<*<4>*>/ 'ti; evaü Ahipārako ra¤¤o deti, rājā na mayhaü attho ti paņikkhipati, gåthapatitaü\<*<5>*>/ sākuõikaü\<*<6>*>/ pacchiü piņņhipādena paharitvā aņaviyaü khipantā viya ubho pi naü jahant' eva, idāni rājā punākathanatthāya taü santajjento addhā hãti g. ā., tattha kattaputtā\<*<7>*>/ 'ti pitā\<*<8>*>/ pi 'ssa kattā va\<*<9>*>/ teõa taü evaü ālapati, i. v. h.: addhā tvaü ito pubbe mayhaü sabbaü dhammaü acari hitam eva\<*<10>*>/ akāsi, ajja\<*<11>*>/ pana paņipakkho hutvā bahuü\<*<12>*>/ kathesi, mā evaü vippalapi, a¤¤o nu te dipado naro ko idha jãvaloke aruõe yeva sotthiü kattā\<*<13>*>/, sace hi ahaü viya a¤¤o rājā tava bhariyāya paņibaddhacitto abhavissa anto aruõe yeva tava sãsaü chindā- petvā taü attano ghare kareyya, ahaü pana akusalabhayen 'eva na karomi, tuõhã hohi, na me tāya\<*<14>*>/ attho ti santajjesi; so taü sutvā puna pi ki¤ci vattuü asakkonto ra¤¤o thutivasena tvaü nå\<*<15>*>/ 'ti g. ā., tass 'attho mahārāja tvaü ¤eva sakala-Jambudãpe sabbesaü narindānaü seņņho tvaü anuttaro tvaü vinicchayadhammapaveõidhammasucaritadhammānaü\<*<16>*>/ gopāya tena dhammagå tesaü\<*<17>*>/ vidahitattā dhammavidå tvaü sumedho\<*<18>*>/ tvam yaü dhammaü gopesi ten 'eva gutto, ciraü jãva dhamma¤ ca me desehi dhammapāla dhammagopaka rāja pavarā\<*<19>*>/ 'ti; atha rājā dh. desento tadiüghā, ti ādim ā., tattha iüghā 'ti codanatthe nipāto, yasmā maü tvaü codesi tasmā ti attho, satan ti Bud- dhādãhi sappurisehi āsevitaü, sādhå ti sundaro\<*<20>*>/ pasattho vinicchayapaveõi- sucaritadhammo rocesãti dhammaruci, tādiso hi jãvitaü jahanto pi akiccaü na karoti tasmā sādhu, pa¤¤āõavā ti ¤āõasampanno, mittānaü adubbho ti mittassa adubbhanabhāvo\<*<21>*>/, ņhitadhammassā 'ti patiņņhitatividhadhammassa, āsethā 'ti āseyyum nisãdeyyuü, desanāsãsam ev' etaü\<*<22>*>/, cattāro iriyāpathe su- khaü kappeyyun ti ayaü pan 'ettha attho, sãtacchāyāyā 'ti puttadāra¤āti- mittānaü sãtacchāyāya, saüghare ti saüghare attano gehe adhammabalidaõķā- dãhi anupaddutasukhaü passeyyun\<*<23>*>/ ti dasseti, na vāhametan ti samma Ahi- pāraka yaü etaü\<*<24>*>/ asamekkhitvā kataü asādhukammaü etaü ahaü na roca- yāmi, ye vāpi ¤atvāna ti ye vā pana rājāno ¤atvā tulayitvā tãretvāosayaü karonti tes' āhaü kammaü rocemãti adhippāyo, imā upamā ti imasmiü pan' atthe tvaü mayhaü imā dve upamā suõohi, jimhan ti vaükaü, nette ti yo tā gāviyo neti\<*<25>*>/ tasmiü jeņņhakausabhe, pagevā 'ti tasmiü adhammaü carante itarā pajā pag eva carati ativiya karotãti attho, dhammiko ti cattāri agatigamanāni pahāya dhammena r. kāreti\<*<26>*>/, amarattan ti devattaü, ratanan ti savi¤¤āõakaratanaü\<*<27>*>/, vatthiyan ti kāsikavattham eva, as- sitthiyo ti vātasamagatiasse pi uttamaråpadharā itthiyo pi, ratanaü maõika¤cā 'ti sattavidharatana¤ ca māõikkamayabhaõķa¤ ca\<*<28>*>/, abhipāla- \<-------------------------------------------------------------------------- 1 Cks tayā. 2 Cks -a. 3 Bs kāmena. 4 Cks -a. 5 Bds bhåmiyaü pa-. 6 Cks -ka, Bd -õinaü. 7 all three MSS. kattha-. 8 so all three MSS. 9 Ck katthā va, Bd kattā ca. 10 Bd adds vaķhimeva. 11 Bd idāni. 12 Cks -u. 13 Cks katvā. 14 Bd ettāya. 15 Cks nånā. 16 Bd -paveõiya-. 17 Cks -guttosaü. 18 Bd adds so. 19 Ck carā, Cs pacarā, Bds javarā. 20 Cks add ti. 21 Cks -bhāge. 22 Bd eva cetaü. 23 Cks vase-. 24 Bd yathā taü. 25 Cks neneti. 26 Bd -ento. 27 Bds savi¤¤āõakāvi¤¤āõakaratanaü. 28 Ck māni-, Bds mahagghabhaõķaka¤ca. >/ #<[page 227]># %< 3. Mahābodhijātaka. (528.) 227>% yantãti alaükarontā\<*<1>*>/ rakkhanti, na. tassā 'ti tassa cakkavattirajjassāpi hetu na visamaü careyya\<*<2>*>/, usabho 'smãti yasmā ahaü Sivãnaü majjhe jeņņhakarājā hutvā jāto tasmā cakkavattirajjakaraõam\<*<3>*>/ pi visamaü na carāmãti attho, netā ti mahārājānaü\<*<4>*>/ kusalesu patiņņhapetvā devanagaraü netā hitakāraõena tassa pitā\<*<5>*>/ Sivirājā kira dhammarājā\<*<6>*>/ ti sakala-Jambudãpe ¤ātattā uggato samena raņņhaü pālanato\<*<7>*>/ raņņhapālo, apacāyamāno ti Sivãnaü porāõakarājånaü paveõidhammaü apacāyamāno, so ti so ahaü tam eva dhammaü cintemi\<*<8>*>/ manasikaromi, na vatte ti\<*<9>*>/ tena kāraõena attano cittassa vase na vattāmi; evaü M-assa dhammakathaü sutvā Ahipārako thutiü karonto addhā hãti ādim ā., na pamajjasãti attanā\<*<10>*>/ kathitadhammaü\<*<11>*>/ na-ppamajjasi tatth' eva vattesi, dhammaü pamajjā 'ti\<*<12>*>/ dhammaü pammussitvā\<*<13>*>/ agativasena gantvā\<*<14>*>/; evaü so tattha\<*<15>*>/ thutiü katvā dhammacariyāya niyojento\<*<16>*>/ uttariü dasagāthā\<*<17>*>/ abhāsi, tā\<*<18>*>/ heņņhā Tesakuõajātake vaõõitā va. Evaü Ahipārakasenāpatinā ra¤¤o dhamme desite rājā Ummadantiyā paņibaddhacittaü vinodesi. S. i. d. ā. s. j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi): "Tadā Sunandasārathi ânando ahosi, Ahipārako Sāriputto, Ummadantã Uppalavaõõā, sesaparisā Buddhaparisā, Sivirājā aham evā" 'ti. Ummadantãjātakaü. $<3. Mahābodhijātaka.>$ Kinnu daõķaü kimājinan ti. Idaü S. J. v. pa¤¤āpāra- miü ā. k. Vatthuü Mahāummagge āvibhavissati. Tadā pana S. "na bhikkhave idān' eva pubbo pi T. pa¤¤avā parappavādamaddano yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. Kāsiraņņhe asãtikoņivibhavassa udicca- brāhmaõamahāsālassa\<*<19>*>/ kule nibbatti\<*<20>*>/, Bodhikumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya\<*<21>*>/ uggahita- sippo paccāgantvā agāramajjhe vasanto aparabhāge kāme pahāya Himavantapadesaü pavisitvā paribbājakapabbajjaü \<-------------------------------------------------------------------------- 1 Bds ālokaükarontā. 2 Cks mareyyuü. 3 Bd -kār-. 4 Bds mahājanaü. 5 Bds hitā. 6 Bds dhammacārã. 7 Bd raņhapālayanatāya. 8 Bd anucintayanto. 9 Bds yasmā in the place of manasi--ti. 10 Bds -no. 11 Bd -e. 12 Cks parimajjasãti. 13 Bd samussitvā. 14 Bds ag-. 15 Bds tassa. 16 Bs dhamma¤carā ti uyyojento, Bs -uojento. 17 Bds uttari tassa osānagāthā. 18 Cks te. 19 Cks -la. 20 Cks -itva. 21 Bd -yaü. >/ #<[page 228]># %<228 XVIII. Paõõāsanipāta.>% pabbajitvā tattha vanamålaphalāhāro ciraü vasitvā vassāratta- samaye Himavantā oruyha cārikaü caranto anupubbena Bārāõasiü\<*<1>*>/ patvā rājuyyāne vasitvā punadivase paribbāja- kasāruppena nagare bhikkhāya caranto rājadvāraü pāpuõi. Tam enaü sãhapa¤jare ņhito rājā disvā tassa upasame pasã- ditvā taü attano bhavanaü pavesetvā rājapallaüke nisãdā- petvā katapaņisanthāro thokaü dhammakathaü sutvā nānagga- rasabhojanaü dāpesi. M. bhattaü gahetvā cintesi: "idaü rājakulaü nāma bahudosaü bahupaccāmittaü hoti\<*<2>*>/, ko nu kho mama uppannaü bhayaü nittharissatãti\<*<3>*>/" so avidåre ņhitaü rājavallabhaü ekaü piīgalasunakhaü\<*<4>*>/ disvā mahantaü\<*<5>*>/ bhatta- piõķaü gahetvā tassa dātukāmatākāraü\<*<6>*>/ dassesi. Rājā ¤atvā sunakhassa bhājanaü āhārāpetvā bhattaü gāhāpetvā dāpesi, M. pi tassa datvā bhattakiccaü niņņhāpesi. Rājāpi tassa\<*<7>*>/ paņi¤¤aü gahetvā antonagare\<*<8>*>/ rājuyyāne paõõasālaü kāretvā pabbajitaparikkhāre datvā taü tattha vāsesi\<*<9>*>/, devasika¤ c' assa dve tayo vāre upaņņhānaü agamāsi, bhojanakāle pana M. niccaü rājapallaüke yeva nisãdati, rājabhojanam eva bhu¤jati, evaü dvādasa saüvaccharāni atãtāni. Tassa pana ra¤¤o pa¤ca amaccā attha¤ ca dhamma¤ ca anusāsanti, tesu eko ahetu- vādi\<*<10>*>/ eko issarakāraõavādi\<*<11>*>/ eko pubbekatavādi eko uccheda- vādi eko khattavijjavādi\<*<12>*>/. Tesu ahetukavādi "ime sattā saüsārasuddhikā" ti mahājanaü uggaõhāpesi, issarakāraõa- vādi "ayaü loko issaranimmito" ti uggaõhāpesi, pubbekatavādi "imesaü sattānaü sukhaü vā dukkhaü vā uppajjamānaü\<*<13>*>/ pubbekaten' eva uppajjatãti" gaõhāpesi, ucchedavādi "ito paralokagatā\<*<14>*>/ nāma n' atthi, ayaü loko ucchijjatãti" gaõhā- pesi, khattavijjavādi\<*<12>*>/ "mātāpitaro pi māretvā attano va attho kāmetabbo\<*<15>*>/" ti gaõhāpesi. Te ra¤¤o vinicchaye niyuttā \<-------------------------------------------------------------------------- 1 Cks iyaü. 2 Cks -mittā honti. 3 Ck nitta-. 4 Bd siīgāla-. 5 Bd mahāsatto. 6 Cks -makākāraü. 7 Bd ssa. 8 Cks attano nagare. 9 Bd tasmiü vāsāpesi. 10 Ck he-, Bd ahetukavādi. 11 Cks -õamittavādi. 12 Bd khetta-. 13 Bd -nānaü. 14 Cs -kaügatā, Bd -kaügato. 15 Bd kātabbo. >/ #<[page 229]># %< 3. Mahābodhijātaka. (528.) 229>% la¤cakhādakā hutvā assāmikaü sāmikaü\<*<1>*>/ karonti. Ath' eka- divasaü eko puriso kåņaņņaparājito M-aü bhikkhāya rājagehaü pavisantaü disvā vanditvā "bhante, tumhe rājagehe bhu¤ja- mānā vinicchayāmacce la¤caü gahetvā lokaü vināsente kasmā ajjhåpekkhatha, idāni 'mhi pa¤cahi amaccehi kåņaņņakārassa hatthato la¤caü gahetvā sāmiko va samāno assāmiko kato" ti paridevi. So tasmiü kāru¤¤avasena vinicchayaü gantvā dhammena vinicchinitvā sāmikaü ¤eva sāmikaü akāsi, mahā- jano ekappahāren' eva mahāsaddena sādhukāraü adāsi. Rājā taü saddaü sutvā "kiüsaddo nāmāyan" ti pucchitvā tam atthaü sutvā katabhattakiccaü M-aü upanisãditvā pucchi: "bhante ajja kira vo\<*<2>*>/ aņņo vinicchito" ti. "âma mahārājā" 'ti. "Bhante tumhesu vinicchinantesu mahājanassa vaķķhi\<*<3>*>/ bhavissatãti\<*<4>*>/ ito paņņhāya tumhe va vinicchinathā" 'ti. "Mahā- rāja, mayaü pabbajitā nāma, n' etaü amhākaü kamman" ti. "Bhante mahājane kāru¤¤ena kātum vaņņati, tumhe sakala- divasaü mā vinicchinatha, uyyānato pana idhāgacchantā\<*<5>*>/ vinicchayaņņhānaü gantvā pāto va cattāro aņņe vinicchinatha, bhutvā uyyānaü gacchantā cattāro, evaü mahājanassa vaķķhi\<*<3>*>/ bhavissatãti". So tena punappuna yāciyamāno "sādhå" 'ti sampaņicchitvā tato paņņhāya tathā akāsi. Kåņaņņakārakā okāsaü\<*<6>*>/ na\<*<7>*>/ labhiüsu, te pi amaccā la¤caü alabhantā dug- gatā hutvā cintayiüsu: "Bodhiparibbājakassa vinicchinana- kālato\<*<8>*>/ paņņhāya mayaü ki¤ci na labhāma, handa naü rāja- veriko ti vatvā ra¤¤o antare paribhinditvā mārāpemā\<*<9>*>/" 'ti te rājānaü upasaükamitvā "mahārāja Bodhiparibbājako tumhākaü anatthakāmo" ti asaddhahantena ra¤¤ā\<*<10>*>/ "sãlavā esa ¤āõa- sampanno, na evaü karissatãti" vutte "mahārāja, tena\<*<11>*>/ sa- kalanagaravāsino attano hatthe katā\<*<12>*>/, kevalaü amhe yeva \<-------------------------------------------------------------------------- 1 Bd adds sāmikaü assāmikaü. 2 Bds te. 3 Bd vuķhi. 4 Bd -ssati. 5 Bd -o. 6 Cks la¤caü. 7 Cks alabh- in the place of na labh-. 8 Ck -cchinakā-, Bd -cchanakā-. 9 Bds -pessāmā. 10 Cks -tenaü ra¤¤o. 11 Bd adds hi. 12 Cs kathā, Bd katvā. >/ #<[page 230]># %<230 XVIII. Paõõāsanipāta.>% pa¤ca jane kātuü na sakkoti\<*<1>*>/, sace amhākaü na saddahatha tassa idhāgatakāle parisaü olokethā" 'ti āhaüsu. Rājā "sādhå" 'ti sãhapa¤jare ņhito taü āgacchantaü olokento parivāraü disvā attano a¤¤āõena aņņakārakamanusse tassa parivāro ti ma¤¤amāno bhijjitvā te amacce pakkosāpetvā "kin ti karomā" 'ti pucchi. "Gaõhāpetha naü devā" 'ti. "Oëārikaü aparādhaü apassantā naü\<*<2>*>/ kathaü gaõhāpessāmā\<*<3>*>/" 'ti. "Tena hi mahārāja pakatiparihāram assa hāpetha, taü parihāyantaü disvā paõķito paribbājako kassaci anārocetvā sayam eva palāyissatãti". Rājā "sādhå" 'ti vatvā anupubbena tassa parihāraü hāpesi. Paņhamadivasaü tāva taü tuccha- pallaüke yeva nisãdāpesuü, so pallaükaü disvā va ra¤¤o pari- bhinnabhāvaü ¤atvā uyyānaü gantvā taü divasam eva pakkamitukāmo hutvā "ekantena\<*<4>*>/ ¤atvā pakkamissāmãti\<*<5>*>/" na pakkāmi, ath' assa punadivase tucchapallaüke nisinnassa ra¤¤o pakkabhatta¤ ca a¤¤a¤ ca gahetvā missakabhattaü adaüsu, tatiyadivase mahātalaü pavisituü adatvā sopānasãse yeva ņhapetvā missakabhattaü adaüsu, so taü ādāya uyyā- naü gantvā bhattakiccaü akāsi, catutthadivase heņņhāpāsāde ņhapetvā kaõājakabhattaü adaüsu\<*<6>*>/, tam pi gahetvā uyyānaü gantvā bhattakiccaü akāsi. Rājā amacce pucchi: "mahā- Bodhiparibbājako sakkāre parihāpite\<*<7>*>/ pi na pakkamati, kin ti\<*<8>*>/ karomā" 'ti. "Deva, na so bhattatthāya carati chattatthāya pana carati, sace bhattatthāya careyya paņhamadivase\<*<9>*>/ yeva palāyeyyā" 'ti "Idāni kiü karomā" 'ti. "Sve ghātāpetha naü mahārājā" 'ti. So "sādhå" 'ti tesaü yeva hatthe khagge ņhapetvā "sve antaradvāre {ņhatvā} pavisantass' eva sãsaü chinditvā khaõķākhaõķikaü katvā ka¤ci\<*<10>*>/ ajānāpetvā vacca- kuņiyaü pakkhipitvā nahātvā āgaccheyyāthā" 'ti āha. Te "sādhå" 'ti sampaņicchitvā "sve āgantvā evaü karissāmā" ti \<-------------------------------------------------------------------------- 1 Bd sakkā. 2 Bd omits naü. 3 Bd -hāmā. 4 so Cks for ekaüsena? Bd pikantena. 5 Cks -missatãti. 6 Bd adds so. 7 Cks -to. 8 Bds add naü. 9 Bd -saü. 10 Bd ki-. >/ #<[page 231]># %< 3. Mahābodhijātaka. (528.) 231>% a¤¤ama¤¤aü vicāretvā attano attano nivesanāni āgamiüsu\<*<1>*>/. Rājāpi sāyaü bhuttabhojano sirisayane nipajjitvā M-assa guõe anussari, ath' assa tāvad eva soko uppajji, sarãrato sedā mucciüsu\<*<2>*>/, sayane assādam alabhanto aparāparaü parivatti. Atha naü aggamahesã upanipajji, so tāya saddhiü sallā- pamattam pi na kari, atha naü sā "mahārāja, kin nu kho sallāpamattam pi na karotha, api nu\<*<3>*>/ me koci aparādho atthãti" pucchi. "N' atthi devãti, api ca kho Bodhiparibbā- jako kira amhākaü paccatthiko jāto ti, tassa sve ghāta- natthāya pa¤ca amacce āõāpesiü, te taü hanitvā\<*<4>*>/ khaõķā- khaõķikaü katvā vaccakåpe khipissanti, so pana amhākaü dvādasa saüvaccharāni bahuü dh. d., ekāparādho pi 'ssa mayā paccakkhato na diņņhapubbo, parapattiyena pana hutvā tassa mayā vadho āõatto, tena kāraõena socāmãti". Atha naü sā\<*<5>*>/ "sace te deva so paccatthiko jāto taü ghātento kiü socasi, paccat- thikaü nāma puttam pi ghātetvā attano va sotthibhāvo kātabbo, mā cintayitthā\<*<6>*>/" 'ti assāsesi. So tassā vacanena paņiladdhassāso niddaü okkami. Tasmiü khaõe koleyyako piīgalasunakho\<*<7>*>/ taü kathaü sutvā "sve mayā attano balena tassa jãvitadānaü dātuü vaņņatãti" cintetvā punadivase pāto va pāsādā oruyha mahādvāraü āgantvā ummāre sãsaü katvā M-assa āgamanamaggaü\<*<8>*>/ olokento nipajji. Te khaggahatthāpi amaccā pāto va āgantvā anantaradvāre\<*<9>*>/ aņņhaüsu. Bo. pi velaü sallakkhetvā uyyānā nikkhamma rājadvāraü āgacchi\<*<10>*>/, atha naü sunakho disvā mukhaü vivaritvā catasso dāņhā dassetvā "kiü bhante Jambudãpatale a¤¤attha bhikkhaü na labhasi, amhākaü rājā tava māraõatthāya pa¤cāmacce khagga- hatthe antaradvāre\<*<11>*>/ ņhapesi, mā tvaü nalāņena maccuü gahetvā āgami\<*<12>*>/, sãghaü\<*<13>*>/ pakkamā" 'ti mahāsaddena viravi. So sabbaruda¤¤utāya tam atthaü ¤atvā tato nivattitvā uyyānaü \<-------------------------------------------------------------------------- 1 Bd -aüsu. 2 Bd mu¤c-. 3 Bds add kho. 4 Bds te pana naü māritvā. 5 Bd adds āha. 6 Bd socittā. 7 Bd siīgāla-. 8 Ck -mattaü. 9 so Cks for antaradvāre? Bds ānantare. 10 Cs āga¤chi, Bds agamāsi. 11 Bd dvārantare. 12 Bds āgamāsi. 13 Bd siīgaü. >/ #<[page 232]># %<232 XVIII. Paõõāsanipāta.>% gantvā pakkamanatthāya parikkhāre ādiyi. Rājāpi sãhapa¤jare ņhito taü āgacchanta¤ c' adisvā "sace ayaü mama paccat- thiko\<*<1>*>/ uyyānaü gantvā balaü sannipātetvā kammasajjo bha- vissati no ce attano parikkhāre gahetvā gamanasajjo bhavissati, jānissāmi tāv' assa kiriyan" ti uyyānaü gantvā M-aü attano parikkhāre ādāya "gamissāmãti" paõõasālato nikkhamantaü caükamanakoņiyaü disvā vanditvā ekamantaü ņhito paņha- maü g. ā.: @@ Tass' attho: bhante, pubbe tvaü amhākaü gharaü āgacchanto daõķādãni gaõhāsi, ajja pana kena kāraõena daõķa¤ ca ajina¤ ca chattupāhana¤ ca mattikapasibbakolambanaü\<*<2>*>/ aükusa¤ ca mattikapatta¤ ca saüghāņi¤ cā 'ti sabbe p' ime parikkhāre taramāno gaõhāsi, kataran nu disaü patthesi, kattha gantu- kāmo sãti pucchi. Taü sutvā M. "ayaü attanā katakammaü na jānātãti ma¤¤e ti, jānāpessāmi nan" ti dve gāthā abhāsi: @*>/ abhinikåjitaü\<*<4>*>/. || Ja_XVIII:125 ||>@ @*>/ va nadati sukkadāņhaü vidaüsayaü\<*<6>*>/ tava sutvā sabhariyassa vãtasaddhassa\<*<7>*>/ mam patãti. || Ja_XVIII:126 ||>@ Tattha abhinikåjitan\<*<8>*>/ ti etena\<*<9>*>/ tava sunakhena evaü mahāviravena viravitaü na jānāmi, ditto\<*<5>*>/ vā 'ti dappito\<*<10>*>/ viya, sabhāriyassā 'ti tava sabhariyassa mama māraõatthāya pa¤cannaü\<*<11>*>/ amaccānaü āõattabhāvaü kathen- tassa sutvā tvaü kiü\<*<12>*>/ a¤¤attha bhikkhaü na labhasi ra¤¤o\<*<13>*>/ te vadho āõatto idha māgacchãti\<*<14>*>/ ditto\<*<5>*>/ va nadatãti, vãtasaddhassa\<*<15>*>/ mampatãti mam' antare vigatasaddhassa\<*<16>*>/ tava vacanaü sutvā evam nadatãti ā. Tato rājā attano dosaü sampaņicchitvā\<*<17>*>/ khamāpento catutthaü g. ā.: \<-------------------------------------------------------------------------- 1 Bds add bhaveyya. 2 Bd -na, Bs -ka. 3 Bd siīgā-. 4 Cks abhinikujjitaü for nikåjitam? Bd -nābhinikujitaü. 5 Bd diņho. 6 Bd vidh-. 7 Ck -sabbassa, Cs bhãtasaõķassa? Bd vigatisaddassa. 8 Cks -kujji-. 9 Bs evaü. 10 Bd dippa-, Bs dammi-. 11 Cks -ānam. 12 Bds kiü tvaü. 13 Bds -ā. 14 Cs -ga¤chãti. 15 Ck viyasaddhasaddhassa, Cs vãnasaddhassa, Bd vigatasaddassa. 16 Bd -saddassa. 17 Bds add taü. >/ #<[page 233]># %< 3. Mahābodhijātaka. (528.) 233>% @@ Tattha bhiyyo ti sabbaü etaü mayā\<*<1>*>/ āõattaü ayaü me doso esa panā- haü idāni adhikataraü tava\<*<2>*>/ pasãdāmi idh' eva vasa mā a¤¤attha gamā\<*<3>*>/ ti. Taü sutvā M. "mahārāja paõķitā nāma tādisena para- pattiyena apaccakkhakārinā saddhiü na vasantãti" vatvā tassa anācāraü pakāsento ā.: @*>/ sabalo ahu, sabbalohitako dāni, kālo pakkamituü mama. || Ja_XVIII:128 ||>@ @@ @@ @*>/ va udakatthiko. || Ja_XVIII:131 ||>@ @@ @*>/ migo sākhassito yathā. || Ja_XVIII:133 ||>@ @@ @*>/. || Ja_XVIII:135 ||>@ @@ Tattha sabbaseto ti mahārāja paņhamaü eva tava nivesane mama odano\<*<8>*>/ sabbaseto ahosi, yaü tvaü bhu¤jasi tam eva maü dāpesãti attho, tato ti tato pacchā paribhedakānaü vacanaü gahetvā tava mayi virattakāle\<*<9>*>/ missako- dano jāto, idānãti idāni sabbalohitako jāto, kālo ti a¤¤āõassa kho\<*<10>*>/ tava santikā idāni mama pakkamituü kālo, abbhantaran ti paņhamaü mama. \<-------------------------------------------------------------------------- 1 Bd saccaü mayā evaü. 2 Cks va. 3 Bd -ã. 4 Cks vi. 5 Bd dahadaü. 6 Cks -ssā-. 7 Bds jiyyare. 8 Cks -ne. 9 Bd adds pi sabalo. 10 Bds aguõa¤¤ussa for a¤¤-. >/ #<[page 234]># %<234 XVIII. Paõõāsanipāta.>% abbhantaraü āsi\<*<1>*>/ alaükatamahātalaü\<*<2>*>/ ussitasetacchatte rājapallaüke yeva maü nisãdāpesuü, majjhe ti sopānamatthake, purā niddhamanā hotãti yāva gãvāya gahetvā nikkaķķhanā\<*<3>*>/ na hoti, anukhaõe ti sace pi anådakaü udapānaü patto puriso udakaü apassanto kalalaü viyåhitvā anukhaõeyya tathāpi taü vāri kaddamagandhiyaü bhaveyya amanu¤¤atāya na piveyya, tath' eva vãtasaddhaü payirupāsantena\<*<4>*>/ laddhapaccayāpi\<*<5>*>/ parittā c' eva låkhā ca ama- nu¤¤ā aparibhogārahā ti attho, pasannan ti patiņņhitasaddhaü, rahadan\<*<6>*>/ ti gambhãraü mahārahadaü, bhajantan ti attānaü bhajantam eva bhajeyya\<*<7>*>/, abhajantan 'ti paccatthikaü, na bhājaye ti na bhajeyya, na bhājatãti yo puriso attānaü bhajantaü hitacittaü puggalaü na bhajati so asappurisa- dhammo nāmā 'ti, manussapāpiņņho ti manussalāmako patikiņņho\<*<8>*>/ sabba- pacchimako, sākhassito ti makkaņo, accābikkhaõasaüsaggā ti ativiya abhiõhasaüsaggena, akāle ti ayuttāppattakāle parassa piyabhaõķaü yācanāya mittā jãranti nāma, tvam pi aticiranivāsena mayi mettiü bhindi, tasmā ti yasmā accābhikkhaõasaüsaggena asamosaraõena ca mittā jãranti tasmā, cirā- ciran ti cirakālaü vãtināmetvā ciraü\<*<9>*>/ na gaccheyya na upasaükameyya\<*<10>*>/, yācan ti yācitabbabhaõķakaü yuttakālena yāceyya, na jãrare\<*<11>*>/ ti evaü mittā na jãranti, purā te homā ti yāva tava appiyā na homa tāva\<*<12>*>/ āmantetvā evaü gacchāmā 'ti. Rājā āha: @*>/ yācamānānaü a¤jaliü nāvabujjhasi parivārakānaü sattānaü vacanaü na karosi no evan taü abhiyācāma puna kayirāsi pariyāyan ti. || Ja_XVIII:137 ||>@ Tattha nāvabujjhasãti sace bhante imaü\<*<14>*>/ yācantena mayā kata- a¤jaliü na jānāsi, na patigaõhāsãti attho, pariyāyan ti puna idhāgamanāya ekaü vāraü kāreyyāsãti yācati. Bodhisatto āha: @*>/ mahārāja mayha¤ ca\<*<16>*>/ raņņhavaddhana\<*<17>*>/ app-eva nāma passema\<*<18>*>/ ahorattānam accaye ti. || Ja_XVIII:138 ||>@ Tattha eva¤ce no ti sace mahārāja evaü nānā hutvā viharantānaü am- hākaü antarāyo\<*<19>*>/ na hessati, tuyha¤cā\<*<20>*>/ 'ti sace tuyhaü vā mayhaü vā\<*<21>*>/ jãvitaü pavattissatãti dãpeti, passemā 'ti api nāma passeyyāma. \<-------------------------------------------------------------------------- 1 Ck asi, Bd āsanaü. 2 Ck -thalaü, Bds -talamhi. 3 Bd nikaķhamāno. 4 Ck -pāsa, Cs -pāsanto. 5 Ck laddhāyapipaccayā. 6 Bd dahadan. 7 Cks add na. 8 Bd -kuņho. 9 Cks cirā. 10 Cks -me. 11 Bds jiyyare. 12 Cks tava. 13 Bds evaü te. 14 Bds evaü. 15 Bds vāpi. 16 Bds mayhaü vā. 17 Bd -ķhana. 18 Cks -āma. 19 Cks -yaü. 20 Bds -üvā. 21 Cks omit vā, Bd omits mayhaü vā >/ #<[page 235]># %< 3. Mahābodhijātaka. (528.) 235>% Evaü vatvā M. ra¤¤o dh. desetvā "appamatto hohi ma- hārājā" 'ti vatvā uyyānā nikkhamitvā ekasmiü sabhāgaņņhāne bhikkhāya caritvā Bārāõasito nikkhamma anupubbena Hima- vantokāsam eva gantvā ki¤ci kālaü vasitvā puna otaritvā ekaü paccantagāmaü nissāya ara¤¤e vihāsi\<*<1>*>/. Tassa pana {gatakālato} paņņhāya te amaccā puna vinicchaye nisãditvā vilo- paü karontā cintayiüsu: "sace Mahābodhiparibbājako punā- gamissati jãvitaü no n' atthi, kin nu khv-assa\<*<2>*>/ anāgamana- kāraõaü kareyyāmā" 'ti. Atha nesaü etad ahosi: "ime sattā paņibaddhaņņhānaü nāma jahituü na sakkonti, kin nu khv- assa\<*<2>*>/ idha paņibaddhaņņhānan" ti, tato "ra¤¤o aggamahesãti" ¤atvā "ņhānaü kho pan' etaü vijjati yaü so imaü nissāya āgaccheyya, paņigacc' eva\<*<3>*>/ naü mārāpessāmā" 'ti te rājānaü etad avocuü: "deva ime divase nagare ekā\<*<4>*>/ kathā suyyatãti". "Kiükathā nāmā" 'ti. "Mahābodhiparibbājako ca\<*<5>*>/ devã ca a¤¤ama¤¤aü sāsanapaņisāsanaü pesessantãti\<*<6>*>/". "Kin ti katvā" 'ti. "Tena kira deviyā pesitaü: `sakkhasi\<*<9>*>/ nu kho attano balena rājānaü mārāpetvā mama setacchattaü dātun' ti, tāya pi 'ssa pesitaü: `ra¤¤o māraõan nāma mama bhāro, khippaü āgacchatå' 'ti". Rājā tesaü punappuna kathentānaü saddahitvā "idāni kiü kātabban" ti pucchitvā "deviü māre- tuü vaņņatãti" vutte anupaparikkhitvā\<*<8>*>/ va "tena hi taü tumhe māretvā khaõķākhaõķiyaü\<*<9>*>/ chinditvā vaccakåpe khipathā" 'ti ā. Te tathā kariüsu, tassā māritabhāvo sakalanagare pā- kaņo ahosi. Ath' assā cattāro puttā "iminā no niraparādhā mātā māritā" ti ra¤¤o paccatthikā ahesuü. Rājā mahā- bhayappatto ahosi. M. Paramparāya taü pavattiü sutvā cintesi: "ņhāpetvā maü a¤¤o kumāre sa¤¤āpetvā pitaraü khamāpetuü samattho nāma n' atthi, ra¤¤o ca jãvitaü das- sāmi kumāre ca pāpato mocessamãti" so punadivase paccanta- gāmaü pavisitvā manussehi dinnaü makkaņamaüsaü khāditvā \<-------------------------------------------------------------------------- 1 Bd vasi. 2 Bd khassa. 3 Bds -kacceva. 4 Cks -aü. 5 Bd adds kira. 6 Bds pesentãti. 7 Bd sakkā. 8 Cks -ttā. 9 Bd -kaü. >/ #<[page 236]># %<236 XVIII. Paõõāsanipāta.>% tassa cammaü yācitvā\<*<1>*>/ assamapāde sukkhāpetvā niggandhaü katvā nivāsesi pi pārupãti\<*<2>*>/ pi aüse ņhapesi, kiükāraõā\<*<3>*>/: "ba- håpakāro\<*<4>*>/ me" ti vacanatthāya. So taü cammaü ādāya anu- pubbena Bārāõasiü gantvā kumāre upasaükamitvā "pitu ghātakammam nāma dāruõaü, taü vo na kātabban ti, ajarāmaro satto nāma n' atthi, ahaü tumhe a¤¤ama¤¤aü samagge karissāmãti c' eva āgato, tumhe mayā\<*<5>*>/ pahita- sāsanena āgaccheyyāthā" 'ti kumāre ovaditvā antonagare uyyānaü pavisitvā makkaņacammaü attharitvā silāpaņņe nisãdi. Atha naü uyyānapālo disvā vegena gantvā ra¤¤o ārocesi. Rājā sutvā va sa¤jātasomanasso\<*<6>*>/ te amacce ādāya tattha gantvā M-aü vanditvā nisãditvā paņisanthāraü kātuü ārabhi. M. tena saddhiü asammoditvā makkaņacammam eva parimajji. Atha naü evam āha: "bhante, tumhe maü apaņņhapetvā\<*<7>*>/ makkaņacammam eva parimajjatha, kiü vo idaü mayā\<*<8>*>/ bahå- pakārataran" ti. "âma mahārāja, bahåpakāro me esa vānaro, ahaü imassa piņņhe nisãditvā vicariü, ayaü me pānãyaghaņaü āhari vasanaņņhānam sammajji abhisamācārikavattapaņivattaü me akāsi, ahaü pana attano dubbalacittatāya assa maüsaü khāditvā cammaü sukkhāpetvā attharitvā nisãdāmi c' eva nipajjāmi ca, evaü bahåpakāro esa mayhan" ti. Iti so tesaü vādabhindanatthāya vānaracamme vānaravohāraü āropetvā taü pariyāyaü sandhāya imaü kathaü kathesi. So hi tattha\<*<9>*>/ nivatthapubbattā\<*<10>*>/ "piņņhe nisãditvā vicarin\<*<11>*>/" ti ā., taü aüse katvā pānãyaghaņaü\<*<12>*>/ āhaņapubbattā "pānãyaghaņaü āharatãti" ā., tena cammena bhåmiyā sammaņņhapubbattā\<*<13>*>/ "vasanaņņhānaü sammajjatãti" ā., nipannakāle tena cammena piņņhiyā akkanta- kāle pādānaü puņņhapubbattā "vattapaņivattakkam\<*<14>*>/ me akāsãti" ā., chātakāle pana tassa maüsaü labhitvā khāditattā "ahaü \<-------------------------------------------------------------------------- 1 Bd adds gahetvā. 2 Bd -pesiti. 3 Bds add cammaü. 4 Bd -raü. 5 Cks mayaü. 6 Bd adds hutvā. 7 Bds akathetvā. 8 Cks mahā. 9 Cs Bd tasca. 10 Ck nivatta-, Bd nivuņha-. 11 Bd -ran. 12 Bd -ņassa. 13 Bd sampajja-. 14 Ck vattāvattapaņi-. >/ #<[page 237]># %< 3. Mahābodhijātaka. (528.) 237>% pana attano dubbalacittatāy' assa maüsaü khādin\<*<1>*>/" ti ā. Taü sutvā te amaccā "pāõātipāto tena kato" ti sa¤¤āya "passatha bho pabbajitassa kammaü: makkaņaü kira māretvā maüsaü khāditvā cammaü gahetvā vicaratãti" pāõiü paharitvā parihāsam\<*<2>*>/ akaüsu. M. te tathā karonte disvā "ime attano vādabhedanatthāya mama cammaü gahetvā\<*<3>*>/ āgatabhāvaü na jānanti, na jānāpessāmi te" ti ahetukavādiü tāva āman- tetvā pucchi: "āvuso tvaü kasmā paribhāsasãti\<*<4>*>/". "Mitta- dåbhikammassa c' eva pāõātipātassa ca katattā" ti. Tato M. "yo pana tava c' eva diņņhiyā ca te saddahitvā evaü kareyya tena\<*<5>*>/ kiü dukkatan" ti tassa vādaü bhindanto ā.: @*>/ saügatyā\<*<7>*>/ bhāvāya-m-anuvattati akāmā akaraõãyaü vā karaõãyaü vāpi kubbati akāmakaraõãyasmiü kuv-idha\<*<8>*>/ pāpena lippati. || Ja_XVIII:139 ||>@ @*>/ na pāpako bhoto ce\<*<10>*>/ vacanaü saccaü suhato vānaro mayā. || Ja_XVIII:140 ||>@ @@ Tattha udãraõā ti kathā, saügatyā 'ti saügatiyā, channaü abhijā- tãnaü taü taü abhijātiü upagamanena, bhāvāyamanuvattatãti bhāvena anu- vattatãti karaõatthe sampadānaü, akāmā ti akāmena anicchāya, akaraõãyaü vā karaõãyaü vā ti akattabbaü pāpaü vā kattabbaü kusalaü vā, kubbatãti karoti, kuvidhā\<*<8>*>/ 'ti ko idha, i. v. h.: tvaü ahetukavādi n' atthi hetu n' atthi paccayo sattānaü saükilesāyā 'ti ādi diņņhiko: ayaü loko saügatiyā c' eva sabhāvena ca anuvattati pariõamati tattha sukhaü dukkhaü paņisaüvedeti akāmako pāpakaü vā pu¤¤aü vā karotãti vadasi, ayaü tava udãraõā sace\<*<11>*>/ tathā evaü sante akāmakaraõãyasmiü attano va dhammatāya pavattamāne\<*<12>*>/ pāpe ko\<*<13>*>/ idha satto pāpena lippati, sace hi attanā\<*<14>*>/ akatena pi lippati\<*<15>*>/ na koci na lippeyyā 'ti, so ce ti so ahetukavādasaükhāto tava bhāsitattho\<*<16>*>/ ca atthajotako dhammo ca kalyāõo ce\<*<17>*>/ na pāpako ahetuappaccayā\<*<18>*>/ sattā saü- kilissantãti\<*<19>*>/ vodayantãti\<*<20>*>/ sukhadukkhaü paņisaüvediyantãti idaü bhoto vaca- \<-------------------------------------------------------------------------- 1 Bd -dan. 2 so all three MSS. for paribhā-? 3 Bd ādāya. 4 Ck parihā-, Bd -hāsatãti. 5 Bd adds saddhiü. 6 Bd te. 7 Cks -gacca. 8 Bd kvacidha? 9 Cks -e for -eva? 10 Cks ve. 11 Ck sāņe, Cs sāce. 12 Bd -no. 13 Cks papako. 14 Bd -no. 15 Bds akate pāpe na limpati. 16 Ck hā-. 17 Bds ca. 18 Bd ahetuka-. 19 Bd -ti. 20 so Bs; Cks codayantãti, Bd omits vo-. >/ #<[page 238]># %<238 XVIII. Paõõāsanipāta.>% naü saccaü ce suhato vānaro mayā, ko ettha mama doso ti attho, vijāniyā 'ti sace hi tvaü attano vādassa aparādhaü jāneyyāsi na maü garaheyyāsi, kiü- kāraõā: bhoto vādo hi tādiso, tasmā\<*<1>*>/ ayaü mama vādaü karotãti maü pa- saüseyyāsi, attano pana vādaü ajānanto maü garahatãti\<*<2>*>/. Evaü M. taü niggaõhitvā appaņibhānaü\<*<3>*>/ akāsi. So pi rājā parisati\<*<4>*>/ maükubhåto pattakkhandho nisãdi. M. pi tassa vādaü bhinditvā issarakāraõavādiü āmantetvā\<*<5>*>/ "tvaü āvuso maü kasmā paribhāsasi yadi issaranimmānavādaü\<*<6>*>/ sārato paccesãti" vatvā ā.: @@ @*>/ na ca pāpako bhoto ce vacanaü saccaü suhato vānaro mayā. || Ja_XVIII:143 ||>@ @@ Tattha kappeti jãvitan ti sace Brahmā vā a¤¤o vā koci issaro tvaü ka- siyā jãva tvaü gorakkhenā 'ti evaü sabbalokassa jãvitaü\<*<8>*>/ saüvidahati\<*<9>*>/ vicāreti\<*<10>*>/ iddhivyasanabhāya¤cā 'ti issariyādibhedā iddhiyo ca ¤ātivināsādikaü vyasanabhāva¤ ca sesa¤ ca kalyāõapāpaü\<*<11>*>/ kammaü yadi\<*<12>*>/ issaro va\<*<13>*>/ kappeti\<*<14>*>/ karoti, niddesakārãti yadi tassa niddesaü āõattim eva\<*<15>*>/ yo koci puriso karoti evaü sante yo koci pāpakaü karoti tassa issarena katattā issaro va tena pāpena lippati, sesaü purimanayen' eva veditabbaü, yathā ca idha evaü sabbattha. Iti so ambato va\<*<16>*>/ muggaraü gahetvā ambaü pātento viya issarakāraõen' eva issarakāraõavādaü\<*<17>*>/ bhinditvā pubbe- katavādiü āmantetvā "tvaü āvuso maü kiü {paribhāsasi} yadi pubbekatavādaü saccaü ma¤¤asãti" vatvā ā.: @*>/ sukhadukkhaü nigacchati porāõakaü kataü pāpaü tam eso muccate iõaü, porāõakam iõamokkho, kuvidha\<*<19>*>/ pāpena lippati. || Ja_XVIII:145 ||>@ \<-------------------------------------------------------------------------- 1 Cks kasmā. 2 Ck -sãti. 3 Bd -õaü. 4 Bd paribhāsati. 5 Cks omit āmantetvā. 6 Cks -nimmitavādaü. 7 Cks -e. 8 Cks omit jãvitaü. 9 Cks -hāti. 10 Bd vitar-. 11 Cks -õaü. 12 Bds add sabbaü. 13 Cks ca. 14 Cks -ati. 15 Bd adds seso. 16 Bd ca. 17 Cks -õaü-. 18 Cks -taühetu. 19 Bd kvaüciva, Bs kocidha. >/ #<[page 239]># %< 3. Mahābodhijātaka. (528.) 239>% @*>/ na ca pāpako bhoto ce vacanaü saccaü suhato vānaro mayā. || Ja_XVIII:146 ||>@ @@ Tattha pubbekatahetå 'ti pubbakatahetu purimabhave katakammaü\<*<2>*>/ kāraõen' eva, tameso muccate iõan ti yo vadhabandhanādãhi dukkhaü pā- puõāti yadi so yaü tena porāõakaü kataü pāpaü taü idāni iõaü muccati evaü sante mamāpi esa porāõakaiõamokkho\<*<3>*>/, anena hi makkaņena pubbe paribbā- jakena hutvā ahaü makkaņo samāno hutvā\<*<4>*>/ khādito bhavissāmi, sv-āyaü idha makkaņattaü patto mayā\<*<5>*>/ paribbājakattaü pattena māretvā khādito bhavissati, ko idha pāpena lippatãti. Iti so tassāpi vādaü bhinditvā ucchedavādiü abhi- mukhaü katvā\<*<6>*>/ "tvaü āvuso n' atthi dinnan ti ādãni vatvā idh' eva sattā ucchijjanti paralokaü gacchantā\<*<7>*>/ nāma n' atthãti ma¤¤amāno kasmā maü paribhāsasãti\<*<8>*>/" santajjetvā ā.: @*>/ råpaü sambhoti pāõinam yato ca råpaü sambhoti tatth' eva anupagacchati. || Ja_XVIII:148 ||>@ @*>/ vinassati, ucchijjati ayaü\<*<11>*>/ loko ye bālā ye ca paõķitā, ucchijjamāne lokasmiü kuvidha\<*<12>*>/ pāpena lippati. || Ja_XVIII:149 ||>@ @*>/ na ca pāpako bhoto ce\<*<14>*>/ vacanaü saccam suhato vānaro mayā. || Ja_XVIII:150 ||>@ @@ Tattha catunnan ti paņhaviādãnaü bhåtānaü, råpan ti råpakkhandho, tatthevā 'ti yato taü råpaü sambhoti nirujjhanakāle tatth' eva gacchati\<*<15>*>/, imināssa\<*<16>*>/ catumahābhåtiko hi ayaü puriso yadā kālaü karoti\<*<17>*>/ paņhavi\<*<18>*>/ paņhavikāyaü anupeti\<*<19>*>/ anupagacchati āpo tejo vāyo\<*<20>*>/ vāyokāyaü anupeti anupagacchati ākāsaü indriyāni saükamanti āsandipa¤camā purisā mataü ādāya gacchanti yāva āëāhanā pādāni pa¤¤āyanti kāpotakāni aņņhãni bhavanti \<-------------------------------------------------------------------------- 1 Cks -e. 2 Bd -e. 3 Bd esa porāõakaü evaü sabbattha iõato mokkho. 4 Bds add māretvā. 5 Cks mayaü. 6 Bd ņhatvā. 7 Bd katā for gatā? 8 Bd -hāsiti. 9 Ck ye up-. 10 Cks -aü. 11 Cks -tāyaü. 12 Bd kvacidha, Bs kocidha. 13 Ck -õe. 14 Ck te. 15 Bd anupag-. 16 Bds -nātassa. 17 Bd adds tadā. 18 Bd omits pa-. 19 Cks -ehi. 20 Bd omits vā. >/ #<[page 240]># %<240 XVIII. Paõõāsanipāta.>% bhasmantāhåtiyo\<*<1>*>/ dattupa¤¤attaü\<*<2>*>/ yadidaü dānaü tesaü tucchā musāvilāpo\<*<3>*>/ ye keci atthikavādaü vadanti bālā\<*<4>*>/ ca paõķitā\<*<4>*>/ ca kāyassa bhedā ucchijjanti vinassanti na honti\<*<5>*>/ param maraõā ti imaü diņņhiü patiņņhapeti, idhevā 'ti imasmiü yeva loke jãvo jãvati, pecca pecca\<*<6>*>/ vinassatãti paraloke nibbatta- satto gativasena idha anāgantvā tatth' eva paraloke vinassati ucchijjati, evaü ucchijjamāne lokasmiü ko idha pāpena lippati. Iti so tassa pi vādaü bhinditvā khattavijjavādiü āmantetvā "tvaü āvuso `mātāpitaro māretvā attano attho kā- tabbo' ti imaü laddhiü ukkhipitvā caranto\<*<7>*>/ kasmā maü pari- bhāsasãti" vatvā ā.: @*>/ jeņņham pi bhātaraü haneyya putte ca dāre ca attho ce\<*<9>*>/ tādiso siyā ti. || Ja_XVIII:152 ||>@ Tattha khattavidhā ti khattavijjā\<*<10>*>/, ayam eva vā pāņho, khattavijjā- cariyānaü\<*<11>*>/ etaü nāmaü\<*<12>*>/, bālā paõķitamānino ti bālā samānāpi paõķitā mayaü attano paõķitabhāvaü pakāsemā 'ti ma¤¤amānā paõķitamānino hutvā evam āhu, attho ce ti sace attano tathāråpo\<*<13>*>/ koci attho siyā na ki¤ci pari- vajjeyya sabbaü haneyya vā\<*<14>*>/ 'ti vadanti, tvam pi tesaü a¤¤ataro ti. Evam tassa pi laddhiü patiņņhāpetvā attano laddhiü pakāsento ā.: @*>/, mittadåbhã hi pāpako. || Ja_XVIII:153 ||>@ @*>/ suhato vānaro mayā. || Ja_XVIII:154 ||>@ @*>/ na ca pāpako bhoto ce\<*<18>*>/ vacanaü saccaü suhato vānaro mayā. || Ja_XVIII:155 ||>@ @@ Tattha, ambho khattavidha\<*<19>*>/, amhākaü pana ācariyā evaü vaõõayanti: attanā paribhuttachāyassa rukkhassa pi sākhaü vā paõõaü vā na bha¤jeyya\<*<20>*>/, \<-------------------------------------------------------------------------- 1 so Cks; Bd assantābhå-. 2 Bd rattu-. 3 Ck tuccha-, Bd bhilāpā, Cks vilāpo. 4 Cks -e. 5 Bd adds ucchajjati. 6 Cks -aü. 7 Bd vic-. 8 Cks attho. 9 Cks me. 10 Bd -vijā, Cks -vidhā. 11 Cks khatti-. 12 Ck Bd -a. 13 Cks -e. 14 Cks haneyyathā. 15 Bd bhindeyya. 16 Bd -si, Bd -pi. 17 Ck -e. 18 Ck me, Cs ve. 19 Bs -pidha? Cks -vādi. 20 Bd bhijjeyya. >/ #<[page 241]># %< 3. Mahābodhijātako. (528.) 241>% kiükāraõā: mittadåbho hi pāpako, tvaü pana evaü vadesi: atha atthe sam- uppanne samålam api abbahe ti, mama ca\<*<1>*>/ pātheyyena attho ahosi, tasmā sace p' esa mayā hato tathāpi attho me sambalenā 'ti 'ti suhato vānaro mayā ti. Evaü so tassāpi vādaü bhinditvā pa¤casu pi tesu nippa- bhesu\<*<2>*>/ nippaņibhānesu\<*<3>*>/ rājānaü āmantetvā "mahārāja, tvaü ime pa¤ca raņņhavilopake mahācore gahetvā vicarasi, aho si\<*<4>*>/ bālo\<*<5>*>/, evaråpānaü pi\<*<6>*>/ saüsaggena puriso diņņhadhammikam pi samparāyikam pi mahādukkhaü pāpuõeyya" 'ti vatvā ra¤¤o dh. desento ā.: @*>/ ca ucchedã yo ca khattavidho naro. || Ja_XVIII:157 ||>@ @*>/ kaņukudrayo ti. || Ja_XVIII:158 ||>@ Tattha tādiso ti mahārāja yādisā ete pa¤ca diņņhigatikā tādiso puriso sayam pi pāpaü kareyya yo c' assa\<*<9>*>/ vacanaü suõāti taü a¤¤aü pi kāraye, dukkhanto\<*<8>*>/ ti evaråpehi asappurisehi saddhiü saüsaggo idhaloke pi\<*<10>*>/ para- loke pi dukkhanto\<*<8>*>/ kaņukudrayo va hoti, imassa pan' atthassa pakāsanatthaü `yāni kānici bhikkhave bhayāni uppajjanti sabbāni tāni bālato' ti suttaü āhari- tabbaü, Godhajātaka-Sa¤jãvajātaka-Akittijātakādãhi\<*<11>*>/ pi cāyam attho dãpetabbo. Idāni opammadassanavasena dhammadesanaü vaķķhento ā.: @*>/ ajiyaü aja¤ ca citrāsayitvā\<*<13>*>/ yenakāmaü paleti. || Ja_XVIII:159 ||>@ @*>/ chadanaü katvā\<*<13>*>/ va¤cayantã\<*<15>*>/ manusse anāsakā thaõķilaseyyakā ca, rajojallaü ukkuņikappadhānam>@ \<-------------------------------------------------------------------------- 1 Ck cā. 2 Bd omits ca. 3 Bd omits ni-. 4 Bds nisinnesu. 5 Bd omits si. 5 Cks -ā. 6 Cks hi. 7 Ck -i, Bd katavi, Bs katti. 8 Bds dukkhandho. 9 Bd yvāyaü, omitting cassa. 10 Cks -loka, omitting pi. 11 Cks -kaü-kaü-, Bd -ākatti-. 12 Bd urani, Bs uraõã. 13 so all three MSS. 14 Cks -ye. 15 all three MSS. -i. >/ #<[page 242]># %<242 XVIII. Paõõāsanipāta.>% @< pariyāyabhatta¤ ca apānakattaü pāpācarā\<*<1>*>/ arahanto vadānā. || Ja_XVIII:160 ||>@ @*>/ pi kāraye, asappurisasaüsaggo dukkhanto\<*<3>*>/ kaņukudrayo. || Ja_XVIII:161 ||>@ @*>/ n' atthi viriyan ti hetu¤ ca apavadanti\<*<5>*>/ [ye] parakāraü\<*<6>*>/ attakāra¤ [ca] ye tucchaü samavaõõayuü, || Ja_XVIII:162 ||>@ @*>/ pi kāraye, asappurisasaüsaggo dukkhanto\<*<3>*>/ kaņukudrayo. || Ja_XVIII:163 ||>@ @*>/ kammaü kalyāõapāpakaü na bhare vaķķhakiü rājā na pi yantāni kāraye. || Ja_XVIII:164 ||>@ @*>/ vaķķhakiü. || Ja_XVIII:165 ||>@ @@ @*>/ tasmā sassāni paccanti raņņha¤ ca pallate ciraü\<*<10>*>/. || Ja_XVIII:167 ||>@ @@ @@ @@ @*>/ dhammaü carati pag eva itarā pajā, sabbaü raņņhaü sukhaü seti rājā ce hoti dhammiko. || Ja_XVIII:171 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -cārā. 2 Cks -e 3 Bd dukkhandho. 4 Bds yamāhu. 5 so Cks; Bd ahetu¤ca avindiye. 6 Cks pakā-. 7 Bds nassa. 8 Bd labhati. 9 Ck -seyyasi, Cs -siyyasi, Bd cānuphusiyati. 10 Bd pāleti cãraü. 11 Cks omit pi. >/ #<[page 243]># %< 3. Mahābodhijātaka. (528.) 243>% @@ @@ @@ @@ @*>/ ye yuttā kayavikkaye ojadānabalãkare\<*<2>*>/ sa kosena virujjhati. || Ja_XVIII:177 ||>@ @*>/ ussite hiüsayaü\<*<4>*>/ rājā sa balena virujjhati. || Ja_XVIII:178 ||>@ @*>/ sa¤¤ate\<*<6>*>/ brahmacārayo\<*<7>*>/ adhammacārã khattiyo so saggena virujjhati. || Ja_XVIII:179 ||>@ @*>/ ņhānaü puttehi ca virujjhati. || Ja_XVIII:180 ||>@ @@ @@ Tattha vakāsu\<*<9>*>/ pubbe ti vako āsu\<*<10>*>/ pubbe, āsu\<*<10>*>/ 'ti nipātamattaü, i. v. h.: mahārāja, pubbe eko urabbharåpo vako ahosi, tassa naīguņņhamattam eva dãghaü, taü pana so antarasatthimhi\<*<11>*>/ pakkhipitvā urabbharåpena asaü- kito ajayåthaü upeti, tattha urāõika¤\<*<12>*>/ ca ajika¤ ca aja¤ ca hantvā yena- kāmaü paleti, tathāvidheke ti\<*<13>*>/ tathāvidhā eke samaõabrāhmaõā pabbajjā- liīgena chadanaü katvā attānaü chādetvā madhuravacanā\<*<14>*>/ hitakāmā viya hutvā lokaü va¤centi\<*<15>*>/, anāsakā ti ādi tesaü chādanaü dassanatthaü vuttaü, ekacce hi mayaü anāsakā na ki¤ci\<*<16>*>/ āharemā 'ti manusse va¤centi\<*<15>*>/, apare mayaü thaõķilaseyyakā ti, a¤¤esaü rajojallaü chādanaü, a¤¤esaü ukkuņi- kappadhānaü, te gacchantāpi uppatitvā ukkuņikā gacchanti, a¤¤esaü sattāha- \<-------------------------------------------------------------------------- 1 Ck bhisaü, Cs bhiüsaü. 2 Cks -ne-. 3 Bds -niyame. 4 all three MSS. hisayaü. 5 Cs Bd hisaü. 6 Bd saüyame. 7 Bd -riyo. 8 Ck pavane, Cs pavasate. 9 Bd -āssu. 10 Bd assu. 11 Ck -sakkhimhi. 12 Bd ura-. 13 Cks omit ta-. 14 Bd -nādãhi. 15 Bd -anti. 16 Cks ka¤ci. >/ #<[page 244]># %<244 XVIII. Paõõāsanipāta.>% dasāhādivārabhojanasaükhātaü\<*<1>*>/ pariyāyabhattaü chadanaü, apare apānakattā honti, mayaü pānãyaü na pivāmā 'ti vadanti, arahanto vadānā ti pāpa- carā\<*<2>*>/ hutvāpi mayaü arahanto ti vadantā vicaranti, ete\<*<3>*>/ ti mahārāja ime vā pa¤ca janā hontu a¤¤e vā yāvanto\<*<4>*>/ diņņhigatikā nāma sabbe pi ete asappurisā, yāhå\<*<5>*>/ ti ye āhu ye vadanti, sace hi viriyaü nāssā\<*<6>*>/ 'ti mahārāja sace ¤āõasampannaü\<*<7>*>/ kāyikacetasikaü viriyaü na bhaveyya, nabhare ti evaü sante vaķķhakiü vā a¤¤e vā kārake rājā na poseyya, na pi yantānãti na pi tehi sattabhåmikapāsādādãni yantāni kareyya\<*<8>*>/, kiükāraõā: viriyassa c' eva kammassa ca abhāvā, ucchijjeyyā 'ti mahārāja yadi ettakaü kālaü n' eva\<*<9>*>/ devo vasseyya na himaü pateyya atha kappuņņhānakālo viya ayaü loko ucchij- jeyya, ucchedavādinā kathitaniyāmena pana ucchedo nāma n' atthi, pallate\<*<10>*>/ ti pālayati\<*<11>*>/, gava¤ce ti catasso gāthā ra¤¤o dhammadesanatthaü eva vuttā, tathā mahārukkhassā 'ti ādikā, tattha mahārukkhassā 'ti madhurāmbaruk- khassa, adhammenā 'ti agatigamanena, rasa¤ ca na jānātãti adhammiko rājā raņņhassa rasaü ojaü na jānāti āyasampattiü na labhati, vinassatãti su¤¤aü hoti, manussā gāmanigame chaķķetvā paccantaü pabbatavisamaü bhajanti, sabbāni āyamukhāni pacchijjanti, sabbosadhãhãti sabbehi målata- capaõõapupphaphalādãhi\<*<12>*>/ c' eva sappinavanãtādãhi ca osadhehi virujjhati, nāssa\<*<13>*>/ tāni sampajjanti, adhammikara¤¤o hi paņhavi nirojā hoti, tassā nirojatāya osadhānaü viriyaü\<*<14>*>/ na hoti, tāni rogaü våpasametuü na sakkonti, iti so tehi viruddho nāma hoti, negame ti\<*<15>*>/ nigamavāsikuņimbike, hiüsan\<*<16>*>/ ti hiüsanto\<*<17>*>/ pãëanto\<*<18>*>/, ye yuttā ti ye kayavikkaye yuttā āpaõamukhathala- pathavāõijā\<*<19>*>/ te hiüsanto, ojadānabalãkare\<*<20>*>/ ti tato tato\<*<21>*>/ bhaõķāharaõa- suükadānavasena ojadānaü c' eva\<*<22>*>/ chabbhāgadasabhāgādibhedaü baliü ca karonte, sa kosenā 'ti so ete hiüsanto adhammikarājā dhanadha¤¤ā parihā- yanto kosena virujjhati nāma, pahāravarakhetta¤¤å ti imasmiü imasmiü\<*<23>*>/ ņhāne vijjhituü vaņņatãti evaü pahāravarānaü khettaü jānante\<*<24>*>/ dhanuggahe, saügāme katanissame\<*<25>*>/ ti yuddhesu katakamme mahāyodhe, ussite ti uggate pa¤¤āte\<*<26>*>/ mahāmatte, hiüsan\<*<27>*>/ ti evaråpe sayaü vā hiüsanto parehi vā hiüsāpento\<*<28>*>/, balenā 'ti balakāyena\<*<29>*>/, tathāvidhaü hi rājānaü ayaü bahåpakāre attano rajjadāyake pi hiüsati kimaīga pana amhe ti avasesāpi yodhā jahanti yeva, iti so balena viruddho nāma hoti, tatheva isayo hiü- san ti yathā ca negamādayo tath' eva esitaguõe\<*<30>*>/ pabbajite akkosanapaharaõā- \<-------------------------------------------------------------------------- 1 Ck sattāhaü- -tā, Bd sattāhadayāhaphāõitabho-. 2 Bds pāpācārā. 3 Cks yepine. 4 Cks yāc-. 5 Bds yamāhu. 6 Bd nassā. 7 Bd sampayuttaü 8 Bds kā-. 9 Cks na. 10 Cks pallato, Bd pālite, Bs pālayate. 11 Cks palāyati. 12 Cks målenaca-, Bd målakacapatta-. 13 Bds nassa. 14 Bds ojā. 15 Cks omit ti, Bd reads negamehãti 16 Ck Bd hisan. 17 Cs Bd his-. 18 Bds piëento. 19 Bds ayānaü mukhānaüthalajala-. 20 Bds -kāre. 21 Cks only one tato. 22 Bds ojānameva. 23 Bd omits one im-. 24 Cks -to. 25 Bds -niyame. 26 Ck omits te. 27 Ck hisan, Bd hisayan. 28 Ck hiüsapanto, Cs hiüsanto. 29 Bds add taü. 30 Ck isita-. >/ #<[page 245]># %< 3. Mahābodhijātaka. (528.) 245>% dãhi hiüsanto\<*<1>*>/ adhammacāriko rājā kāyassa bhedā apāyam eva upeti, sagge nibbattituü na sakkotãti saggena viruddho nāma hoti, bhariyaü hanti adåsikan ti attano bāhuchāyāya vaķķhitaü puttadhãtāhi ca\<*<2>*>/ saüvaķķhaü\<*<3>*>/ sãlavatãbhariyaü mittapatiråpakānaü corānaü vacanaü gahetvā māreti, luddaü pasavate ņhānan ti so attano nirayåpapattiü pasavati nipphādeti, puttehi cā 'ti imasmiü yeva attabhāve attano puttehi saddhiü virujjhatãti; evaü assa so tesaü pa¤cannaü janānaü kathaü gahetvā deviyā māritabhāvaü puttā- naü viruddhabhāvaü\<*<4>*>/ sandhimukhe\<*<5>*>/ coraü cålāya gaõhanto viya kathesi, M-assa hi tesaü amaccānaü niggaõhana¤ ca dhammadesana¤ ca deviyā tehi\<*<6>*>/ māritabhāvassa ca\<*<7>*>/ āvikaraõattha¤ ca tattha\<*<8>*>/ anupubbena kathaü āharitvā okāsaü katvā etaü atthaü kathesi; rājā tassa vacanaü sutvā attano apa- rādhaü jāni, atha naü M. ito paņņhāya mahārāja evaråpānaü pāpakānaü kathaü gahetvā mā puna evaråpam akāsãti vatvā ovadanto dhamma¤care ti ā. tattha dhamma¤care ti mahārāja rājā nāma janapadaü adhammikena balinā apãëento janapade dh. careyya, sāmike assāmike akaronto negamesu dh. careyya, aņņhāne akilamento balesu dh. careyya, vadhabandhanākkosaparibhāse\<*<9>*>/ pari- haranto\<*<10>*>/ paccaye ca tesaü dento\<*<11>*>/ isayo na vihiüseyya. dhãtaro yuttaņņhāne\<*<12>*>/ patiņņhapento putte sippāni sikkhāpetvā sammā pariharanto bhariyaü issariya- vossaggālaükāradānasammānanādãhi anuggaõhanto\<*<13>*>/ puttadāre sama¤\<*<14>*>/ careyyā 'ti. sa tādiso ti so tādiso rājā paveõiü abhinditvā dhammena samena r. kārento rājāõāya rājatejena sāmante\<*<15>*>/ sampakampeti tāseti caleti\<*<16>*>/, Indo vā 'ti idaü opammatthaü vuttaü, yathā asure jetvā abhigaõhitvā\<*<17>*>/ ņhitakālato paņņhāya asurādhipo ti saükhaü gato Indo te\<*<18>*>/ attano sapatta- bhåte\<*<19>*>/ asure kampesi\<*<20>*>/ tathā kampetãti. Evaü M. ra¤¤o dh. desetvā cattaro pi kumāre pakko- sāpetvā ovaditvā ra¤¤ā katakammaü pakāsetvā "rājānaü khamāpethā" 'ti khamāpetvā "mahārāja, ito paņņhāya atuletvā paribhedakānaü kathaü gahetvā mā evaråpaü sāhasika- kammaü akāsi, tumhe pi kumārā mā ra¤¤o dubbhitthā" 'ti sabbesaü ovādaü adāsi. Atha naü rājā ā.: "ahaü bhante tumhesu\<*<21>*>/ ca deviyā ca aparajjhanto ime\<*<22>*>/ nissāya etesaü\<*<23>*>/ kathaü gahetvā etaü pāpakammaü kariü\<*<24>*>/, ime pa¤cāpi \<-------------------------------------------------------------------------- 1 Cks Bd hisanto 2 Cks va, Bd omits ca. 3 Bd saüvaķhaü, Cks savaddhaü. 4 Cks virujjha-. 5 Ck -o. 6 Ck teme, Cs te. 7 Bd omits ca. 8 Cs tasmā, C tassamā. 9 Cks -sā. 10 Bd paņi-. 11 Bd dadanto. 12 Cks putta-. 13 Cks anuga-. 14 Bd dhammam. 15 Ck samanasamante. 16 Bds jā-. 17 Bd abhibhavi-. 18 Bd va. 19 Ck sampatibhåto, Cs sammatibhåto, Bs sampattabhåte sineruto. 20 Cks -ti. 21 Cks -he. 22 Cks -esaü. 23 Bd omits e-. 24 all three MSS. kari, Bd adds ito. >/ #<[page 246]># %<246 XVIII. Paõõāsanipāta.>% māremãti". "Na labbhā mahārāja evaü kātun" ti. "Tena hi tesaü\<*<1>*>/ hatthapāde chedāpemãti". "Idam pi kātuü na labbhā" ti. Rājā "sādhu bhante" ti sampaticchitvā te sabbaharaõe\<*<2>*>/ katvā pa¤cacålākaraõagaddålabandhanagomayasi¤canehi\<*<3>*>/ ava- mānetvā raņņhā pabbājesi. Bo. pi tattha katipāhaü vasitvā "appamatto hohãti" rājānaü ovaditvā Himavantam eva gantvā jhānābhi¤¤aü\<*<4>*>/ nibbattetvā yāvajãvaü Brahmavihāre bhāvetvā Brahmalokåpago ahosi. S. iķ.ā. "na bhikkhave idān' eva pubbe pi T. pa¤¤avā yeva paravādappamaddano yevā" 'ti vatvā j. s.: "Tadā pa¤ca diņņhigatikā Purāõakassapa\<*<5>*>/-Makkhaligosāla-Pakudhakaccāna\<*<6>*>/-Ajitakesakambali- Nigaõņhanāthaputtā ahesuü, piīgalasunakho\<*<7>*>/ ânando, Mahābodhi- paribbājako aham evā" 'ti. Mahābodhijātakaü. Paõõāsani- pātavaõõanā niņņhitā. \<-------------------------------------------------------------------------- 1 Cks naü. 2 so Ck; Cs Bd sabbassaharaõe. 3 so Cks; Bd -gomayāsita¤canehi. 4 Bd -ā. 5 so all three MSS. for påraõa-, see E. Muller, Pali Proper Names in J.Pōú. 1888, cfr. Sp. Hardy, Manual p. 290. 6 Ck kakudha-, cfr. Sp. Hardy, Manual p. 291 and Alwis, Buddhism p.11. 7 Bd siīgāla-. >/ #<[page 247]># %< 247>% XIX. CHAōōHINIPâTA. $<1. Sonakajātaka.>$ Kassa\<*<1>*>/ sutvā sataü dammãti. Idaü S.J.v. nekkhamma- pāramiü\<*<2>*>/ ā. k. Tadā hi Bh. dhammasabhāyaü nekkhammapāramiü\<*<2>*>/ vaõõetānaü\<*<3>*>/ bhikkhånaü majjhe nisãditvā "na bhikkhave idān' eva pubbe pi T. mahābhinikkhamanaü nikkhanto yevā" 'ti vatvā a. ā.: A. Rājagahe Magadharājā r. kāresi. Bo. tassa aggama- hesiyā kucchismiü nibbatti, nāmagahaõadivase c' assa Arin- damakumāro ti nāmaü kariüsu. Tassa jātadivase yeva purohitassa pi putto jāyi\<*<4>*>/, Sonakumāro ti 'ssa nāmaü kariüsu. Te ubho pi ekato vaķķhitvā vayappattā uttamaråpadharā, råpena nibbisesā hutvā Takkasilaü gantvā uggahitasippā, tato nikkhamitvā "sabbasamayasippa¤ ca desacāritta¤ ca jānissāmā" 'ti anupubbena cārikaü carantā Bārāõasiü patvā rājuyyāne vasitvā punadivase nagaraü pavisiüsu. Taü divasa¤ ca ekacce manussā "brāhmaõavācanakaü karissāmā" 'ti pāyāsaü paņiyādetvā āsanāni pa¤¤āpetvā\<*<5>*>/ gacchantā\<*<6>*>/ te kumāre disvā gharaü pavesetvā pa¤¤attāsane nisãdāpesuü. Tattha B-assa pa¤¤attāsane suddhavatthaü atthaņam ahosi Sonakassa ratta- kambalaü. So taü nimittaü disvā "ajja\<*<7>*>/ piyasahāyo Arinda- \<-------------------------------------------------------------------------- 1. Cfr. IV p.37. III p. 238. 1 Bd ta-. 2 Bd nikkhama-. 3 Bd vaõõayan-. 4 Bd vij-. 5 Bd pa¤¤āpetvā. 6 Bd -e. 7 Bds add me. >/ #<[page 248]># %<248 XIX. Chaņņhinipāta.>% makumāro Bārāõasiyaü\<*<1>*>/ rājā bhavissati, mayhaü pana senā- patiņņhānaü dassatãti a¤¤āsi. Te ubho pi katabhattakiccā uyyānam eva āgamaüsu. Tadā Bārāõasira¤¤o kālakatassa sattamo divaso hoti, aputtakaü rājakulaü, amaccādayo sasã- saü\<*<2>*>/ nahātā sannipatitvā "rājārahassa santikam gamissasãti\<*<3>*>/" phussarathaü vissajjesuü, so nagarā nikkhamitvā anupubbena uyyānaü gantvā uyyānadvāre nivattitvā ārohanasajjo hutvā aņņhāsi. Bo. maīgalasilāpaņņe sasãsaü pārupitvā nipajji, Sona- kakumāro tassa santike nisãdi, so turiyasaddaü sutvā "Arinda- massa phussarathaü\<*<4>*>/ āgacchati, ajja ayaü\<*<5>*>/ rājā hutvā mama senāpatiņņhānaü dassati, na kho pana mayhaü issariyen' attho, etasmiü gate nikkhamitvā {pabbajissāmãti}" cintetvā ekamante paņicchanne aņņhāsi. Purohito uyyānaü pavisitvā M-aü ni- pannakaü disvā turiyāni paggaõhāpesi\<*<6>*>/, M. pabujjhitvā pari- vattitvā thokaü nipajjitvā uņņhāya silāpaņņe pallaükena nisãdi, atha naü purohito a¤jalim paggaõhitvā ā.: "rajjan te deva pāpuõātãti". "Kiü aputtakaü rājakulan" ti. "Evaü devā" ti. "Tena hi sādhå" 'ti. Atha naü te\<*<7>*>/ tatth' eva abhisi¤- citvā rathaü āropetvā\<*<8>*>/ mahantena parivārena nagaraü pave- sesuü, so nagaraü padakkhiõaü katvā pāsādaü abhiruyha\<*<9>*>/ yasamahantatāya pana Sonakakumāraü na sari. So pi tasmiü nagaraü paviņņhe\<*<10>*>/ āgantvā silāpaņņe nisãdi, ath' assa purato bandhanā\<*<11>*>/ pamuttasālarukkhato paõķupalāsaü pati, so taü disvā va "yath' ev' etaü tathā mama pi sarãraü jaraü patvā patissatãti" aniccādivasena vipassanaü paņņhapetvā pacceka- bodhiü pāpuõi, taü khaõaü ¤ev' assa gihiliīgaü antaradhāyi, pabbajitaliīgaü pātur ahosi, so "n' atthi dāni punabbhavo" ti udānaü udānento Nandamålakapabbhāraü agamāsi. M. pi cattālãsamattānaü saüvaccharānaü accayena saritvā "kahan nu kho me sahāyo Sonako" ti\<*<12>*>/ punappuna saranto pi "mayā \<-------------------------------------------------------------------------- 1 Bd -sã. 2 Bd casã-. 3 Bd -tãti. 4 Bd -tho. 5 Bd ajjesa. 6 Ck turiyaü nigg-. 7 Bd omits te. 8 Bd abhiråhi-. 9 Bd -råyiso. 10 Bd adds pacchā. 11 Bd vaõķā for vaõņā. 12 Bds add soõakaü. >/ #<[page 249]># %< 1. Sonakajātaka. (529.) 249>% suto vā diņņho vā" ti vattāraü alabhitvā alaükatamahātale rājapallaüke nisinno gandhabbanaņanaccakādiparivuto\<*<1>*>/ sam- pattiü anubhonto\<*<2>*>/ "yo me kassaci santike sutvā `asukaņņhāne nāma Sonako vasatãti' ācikkhissati tassa sataü dammi\<*<3>*>/, yo sāmaü disvā ārocessati tassa sahassan" ti ekaü udānaü abhisaükharitvā gãtavasena udānento paņhamaü g. ā.: Kassa\<*<4>*>/ sutvā sataü dammi sahassaü daņņhu\<*<5>*>/ Sonakaü, ko me Sonakam akkhāti\<*<6>*>/ sahāyaü paüsukãëitan ti\<*<7>*>/. Ath' assa mukhato lu¤cantã viya gahetvā ekā nāņakitthi taü gāyi, atha a¤¤ā atha a¤¤ā ti "amhākaü ra¤¤o piyagãtan" ti sabbā orodhā gāyiüsu, anukkamena nagaravāsino pi janapada- vāsino\<*<8>*>/ pi tam eva gãtaü gāyiüsu, rājāpi punappuna tam eva gãtaü\<*<9>*>/ gāyati. Paõõāsamattānaü saüvaccharānaü accayena tassa\<*<10>*>/ bahå\<*<11>*>/ puttadhãtaro ahesuü, jeņņhaputto Dãghāvuku- māro\<*<12>*>/ nāma ahosi. Tadā\<*<13>*>/ Sonakapaccekabuddho "Arinda- mārajā maü daņņhukāmo, gacchāmi 'ssa kāmesv-ādãnavaü\<*<14>*>/ nekkhamme cānisaüsaü kathetvā pabbajjanākāraü karomãti" cintetvā iddhiyāgantvā\<*<15>*>/ uyyāne nisãdi. Tadā\<*<16>*>/ eko va satta- vassiko pa¤cacåëakumāro mātarā pahito gantvā uyyānu- pavane\<*<17>*>/ dāråni uddharanto punappuna\<*<18>*>/ gãtaü gāyi. Atha naü so pakkositvā "kumāra tvaü\<*<19>*>/ a¤¤aü agāyitvā ekam eva gãtaü gāyasi, kiü a¤¤aü jānāsãti" pucchi. "Jānāmi bhante ti\<*<20>*>/, amhākaü pana ra¤¤o idam eva piyaü, tena\<*<21>*>/ punappuna gāyāmãti". "Etassa pana te gãtassa paņigãtaü gā- yanto koci diņņhapubbo" ti\<*<22>*>/. "Na {diņņhapubbo} bhante" ti. "Ahaü taü sikkhāpessāmi, sakkhissasi ra¤¤o santikaü gantvā paņigãtaü gāyitun" ti. "âma bhante" ti. Ath' assa so paņi- gãtaü ācikkhanto "mayhaü sutvā" ti ādim ā., uggaõhāpetvā ca \<-------------------------------------------------------------------------- 1 Bd -nāņakanaccagãtādãhi pa-. 2 Bd -bhavanto. 3 Bd dassāmi. 4 Bd ta-. 5 Bd diņhi. 6 Bd -kkhāsi. 7 kassa sutvā -- ti wanting in Cks. 8 Bd -dā. 9 Bd omits gã-. 10 Bd panassa. 11 Ck -u. 12 Ck -yu-. 13 Bd tato. 14 Bd kāmesu ād. 15 Bds -yā ākāsenāgantvā. 16 Ck adds rājā, Cs rāja. 17 Bd -nap-. 18 Bd adds taü. 19 Bd adds kathaü. 20 Bd omits ti. 21 Bd add naü. 22 Cks omit ti. >/ #<[page 250]># %<250 XIX. Chaņņhinipāta.>% pana taü uyyojesi: "gaccha kumāra, imaü paņigãtaü ra¤¤ā saddhiü gāhi\<*<1>*>/, rājā te mahantaü issariyaü dassati, kin te dāråhi, vegena yāhãti". So "sādhå" 'ti taü paņigãtaü uggaõ- hitvā vanditvā "bhante yāvāhaü rājānaü ānemi tāva idh' eva hothā" 'ti vatvā vegena mātu santikaü gantvā "amma khip- paü maü nahāpetvā alaükarohi\<*<2>*>/, ajja taü daëiddabhāvato mo- cessāmãti" vatvā nahātamaõķito rājadvāraü gantvā "ayyado- vārika, `eko dārako tumhehi saddhiü gãtaü\<*<3>*>/ gāyissāmãti āgantvā rājadvāre ņhito' ti ra¤¤o ārocehãti" ā. So vegena gantvā ārocesi, rājā "āgacchatå" 'ti pakkosāpetvā "tāta tvaü mayā saddhiü gãtaü\<*<3>*>/ gāyissasãti" ā. "âma devā" ti. "Tena hi gāyasså" 'ti. "Deva na imasmiü ņhāne gāyāmi, nagare\<*<4>*>/ pana bheri¤ carāpetvā mahājanaü sannipātāpetha, mahājana- majjhe gāyissāmãti". Rājā tathā kāretvā alaükatamaõķape pallaükamajjhe nisãditvā tassa anuråpaü āsanaü dāpetvā "idāni tava gãtaü gāyasså" 'ti ā. "Deva, tumhe tāva gā- yatha, athāhaü paņigãtaü gāyissāmãti". Tato rājā paņhamaü gāyanto @*>/ sutvā sataü dammi sabassaü daņņhu\<*<6>*>/ Sonakaü, ko me Sonakam akkhāti sahāyaü paüsukãlitan ti g. ā. || Ja_XIX:1 ||>@ Tattha sutvā ti asukaņņhāne nāma te piyasahāyo Sonako vasatãti tassa vasanaņņhānaü sutvā ārocentassa kassa\<*<7>*>/ sataü dammi\<*<8>*>/, daņņhå 'ti\<*<9>*>/ asu- kaņņhāne nāma mayā diņņho ti disvā ārocentassa kassa\<*<7>*>/ sahassaü dammãti. Evaü ra¤¤ā paņhamaü udānagāthāya gãtāya pa¤cacåëakadārakena paņigãtabhāvaü pakāsento S. abhisambuddho hutvā dve pade abhāsi: @*>/: mayhaü sutvā sataü dehi sahassaü daņņhu\<*<6>*>/ Sonakaü. ahaü\<*<11>*>/ Sonakam akkhissaü sahāyaü paüsukãëitan ti. || Ja_XIX:2 ||>@ Tena vuttagāthāya pana ayam attho: mahārāja, tvaü\<*<12>*>/ sutvā ārocentassa sataü dammãti vadasi\<*<13>*>/, tam pi mayham eva dehi, yaü disvā ārocentassa \<-------------------------------------------------------------------------- 1 Bd gāyāhi. 2 Cks -kara, Bd -rotu. 3 Bd gãtapaņigãtaü. 4 Bd -ramajhe. 5 Bd ta-. 6 Bds diņņha. 7 Bds ta-. 8 Bd -ãti. 9 Bd diņhanti. 10 Cks add ti. 11 Bd ahante. 12 Cks naü. 13 Bd -ti. >/ #<[page 251]># %< 1. Sonakajātaka. (529). 251>% sahassaü dammãti vadasi\<*<1>*>/ tam pi mayham eva dehi, ahaü te taü piyasahāyaü idān' eva paccakkhato va ayaü so ti ācikkhissan ti, itoparaü suvi¤¤eyyaü, sambandhagāthā pālinayen' eva veditabbā. @*>/] janapade raņņhesu nigamesu ca kattha te\<*<3>*>/ Sonako diņņho tam me akkhāhi pucchito. || Ja_XIX:3 ||>@ @*>/ eva deva vijite tav' ev' uyyānabhåmiyā ujuvaüsā\<*<5>*>/ mahāsālā nãlobhāsā manoramā || Ja_XIX:4 ||>@ @*>/ upādānesu lokesu\<*<7>*>/ ķayhamānesu nibbuto. || Ja_XIX:5 ||>@ @@ @@ Tattha ujuvaüsā\<*<5>*>/ ti ujukhandhā, mahāsālā ti mahārukkhā, megha- samānā ti nãlameghasadisā, rammā ti ramaõãyā, a¤¤o¤¤anissitā ti sākhāhi sākham målehi ca målaü saüsibbitvā\<*<8>*>/ ņhitā, tesan ti evaråpānaü tava uyyānavane sālānaü heņņhā\<*<9>*>/, jhāyatãti lakkhaõåpanijjhānāarammaõåpanijjhāna- saükhātehi jhānehi jhāyati, anupādāno ti kāmåpādānarahito\<*<10>*>/, ķayhamā- neså 'ti ekādasahi aggãhi ķayhamānesu sattesu, nibbuto ti te aggã nibbā- petvā sãtalena hadayena jhāyamāno tava uyyāne maīgalarukkhamåle silāpaņņe nisinno esa te sahāyo ka¤canapaņimā viya sobhamāno patimānetãti, tato cā 'ti bhikkhave tato so Arindamo rājā tassa vacanaü sutvā Sonakapacceka- buddhaü pasissāmãti caturaīginiyā senāya pāyāsi nikkhami, vicaranto ti ujukam eva āgantvā tasmiü mahante vanasaõķe vicaranto tassa santikaü gantvā taü āsãnaü addakkhi, so taü avanditvā\<*<11>*>/ ekamantaü nisãditvā attano\<*<12>*>/ kilesābhiratattā\<*<13>*>/ taü kapaõo ti ma¤¤amāno imaü g. ā.: @@ Tattha jhāyatãti nimmātāpãtiko kāru¤¤appatto jhāyatãti\<*<14>*>/. @*>/ kapaõo hoti dhammaü\<*<16>*>/ kāyena phassayaü\<*<17>*>/. || Ja_XIX:9 ||>@ \<-------------------------------------------------------------------------- 1 Bd -ti. 2 Ck yo. 3 Cks tattha so. 4 Cks tam. 5 Cks ujuüvasā. 6 so all three MSS. 7 upādānesu lokesu is wanting in Cks; and has been added in Bd. 8 Ck simbitvā, Cs sibbitvā, Bd saüsibbetvā. 9 Bd adds sandhāya. 10 Bds nādivira-. 11 Bd va-. 12 Bds -nā. 13 Ck -rattā, Cs -ratta. 14 Cks -sãti. 15 Bd -je. 16 Ck -a. 17 Cks pa-, Bd pu-, Bs phu-. >/ #<[page 252]># %<252 XIX. Chaņņhinipāta.>% @@ Tattha iman ti tassa kilesābhiratassa pabbajjaü arocentassa\<*<1>*>/ imaü pabbajjāgarahanavacanaü\<*<2>*>/ sutvā, etadabravãti pabbajjāyā guõaü pakāsento etaü abravi phassayan\<*<3>*>/ ti phassayanto\<*<4>*>/, yena ariyamaggadhammo nāma kāyena phassito\<*<3>*>/ so kapaõo nāma na hotãti dassento evam ā., niraükatvā ti attabhāvato nãharitvā, pāpo pāpaparāyano ti sayaü pāpānaü karaõena pāpo\<*<5>*>/ a¤¤esam pi akarontānaü\<*<6>*>/ patiņņhābhāvena pāpaparāyano. Evaü so B-aü garahi, so attano garahitabhāvaü ajānanto viya hutvā nāmagottaü kathetvā tena saddhiü paņisanthāraü karonto @*>/ bhoto sukhā seyyā idha pattassa Sonakā 'ti g. ā. || Ja_XIX:11 ||>@ Tattha kaccãti\<*<7>*>/ amhākaü tāva na ki¤ci aphāsukaü, bhoto pana kacci\<*<7>*>/ idha pattassa imasmiü uyyāne vasato sukhavihāro ti pucchi. Atha naü so paccekabuddho "mahārāja na kevalaü dha a¤¤atrāpi vasantassa mama aphāsukaü nāma n' atthãti" vatvā tassa samaõabhadragāthā nāma ārabhi: @*>/ bhadram adhanassa anāgārassa bhikkhuno: na tesaü koņņhe upenti\<*<9>*>/ na kumbhe na kaëopiyā\<*<10>*>/, paraniņņhitam esānā tena yāpenti subbatā. || Ja_XIX:12 ||>@ @*>/ piõķo bhottabbo na ca koc' åparodhati. || Ja_XIX:13 ||>@ @*>/ na ca koc' åparodhati. || Ja_XIX:14 ||>@ @*>/ bhadram adhanassa anāgārassa bhikkhuno: muttassa raņņhe carato saīgo yassa na vijjati. || Ja_XIX:15 ||>@ @*>/ bhadram adhanassa anāgārassa bhikkhuno: nagaramhi ķayhamānamhi nāssa ki¤ci aķayhatha. || Ja_XIX:16 ||>@ \<-------------------------------------------------------------------------- 1 Cks ār-, Bd ār- corr. to ar-. 2 Bd -jjaügarahava-. 3 Cks pa-, Bd phu-. 4 Bds phussayanto, Cks passanto. 5 Bds add pāpa parāyano ti. 6 Bd ka-. 7 Bds ki¤ci. 8 Ck bhadra pi, read bhadram api adhanassa throughout? 9 Bd Cs op-. 10 Ck natumhenekālo-, Cs natumhenakaëo-, Bds -kumbhi-. 11 Bd -a. 12 Cks bhutt-. 13 Cs Bd -ampi. 14 Bd adds pi. >/ #<[page 253]># %< 1. Sonakajātaka. (529). 253>% @*>/ bhadram adhanassa anāgārassa bhikkhuno: raņņhe vilumpamānamhi nāssa ki¤ci ahãratha\<*<2>*>/. || Ja_XIX:17 ||>@ @*>/ bhadram adhanassa anāgārassa bhikkhuno: corehi rakkhitaü maggaü ye c' a¤¤e pāripanthikā\<*<3>*>/ pattacãvaram ādāya sotthiü gacchanti subbatā. || Ja_XIX:18 ||>@ @*>/ bhadram adhanassa anāgārassa bhikkhuno: yaü yaü disaü pakkamati anapekho va gacchatãti. || Ja_XIX:19 ||>@ Tattha anāgārassā 'ti mahārāja gharāvāsaü pahāya anāgāriyabhāvaü pattassa adhanassa aki¤canassa bhikkhuno sabbakālaü bhadram eva, na tesan ti {mahārājā} tesaü adhanānaü bhikkhånaü na koņņhāgāre dhanadha¤¤āni upenti\<*<4>*>/ na kumbhiyaü na pacchiyaü, te pana subbatā pariniņņhitaü paresaü ghare pakkaü āhāraü saüghāņipārutā kapālam ādāya gharapaņipāņiyā esantā\<*<5>*>/ pari- yesantā\<*<6>*>/ tena tato laddhena\<*<7>*>/ taü āhāraü navannaü pāņikulyānaü vasena paccavekkhitvā paribhu¤jitvā jãvitavuttiyā\<*<8>*>/ yāpenti, anavajjo\<*<9>*>/ piõķo\<*<10>*>/ bhot- tabbo\<*<11>*>/ ti vejjakammādikāya anesanāya vā kuhanālapanānemittikatānippesi- katālābhena lābhaü nijigiüsanatā\<*<12>*>/ ti evaråpena micchājãvena vā\<*<13>*>/ uppāditā- pi\<*<14>*>/ cattāro paccayā dhammena samena uppāditāpi apaccavekkhitvā paribhuttā\<*<15>*>/ vā\<*<16>*>/ sāvajjapiõķo nāma, anesanaü pahāya micchajãvaü vajjetvā dhammena samena uppāditā paņisaükhā yoniso cãvaraü paņisevāmãti vutte nayena pacca- vekkhitvā\<*<17>*>/ anavajjo\<*<18>*>/ piõķo nāma, yena evaråpo anavajjapiõķo bhuttabbo paribhu¤jitabbo ya¤ ca evaråpaü anavajjaü\<*<18>*>/ piõķaü bhu¤jamānaü paccaye nissāya koci appamattako pi kileso na uparodhati na pãëeti tassa dutiyam pi bhadram adhanassa anāgārassa bhikkhuno, nibbuto ti puthujjanabhikkhuno dhammena uppannapiõķo pi paccavekkhitvā paribhu¤jamāno nibbutapiõķo nāma, ekantato pana khãõāsavassa piõķo nibbutapiõķo nāma, kiükāraõā: so hi theyyaparibhogo iõaparibhogo dāyajjaparibhogo sāmiparibhogo ti imesu ca- tåsu paribhogesu sāmiparibhogavasena\<*<19>*>/ bhu¤jati taõhādāsavyataü\<*<20>*>/ atãto sāmi hutvā paribhu¤jati na taü tappaccayā koci appamattako pi kileso uparodhatãti, muttassa raņņhe carato ti upaņņhākakulādisu alagga- mānassa\<*<21>*>/ chinnavalāhakassa viya Rāhumukhā muttavimalacandamaõķalassa viya ca yassa gāmanigamādisu carantassa rāgasaīgādisu eko pi saīgo n' atthi, ekacco hi kulehi\<*<22>*>/ saüsaņņho viharati sahasokã sahanandi\<*<23>*>/ ekacco mātāpitusu alaggamānaso vicarati eko nagaravāsidaharo\<*<24>*>/ viya. evaråpassa puthujjanassāpi \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Cks abhã-, Bd ahi-. 3 Bd parigaõhikā. 4 Cks op-. 5 Ck etassa, Bd esanā. 6 Bd -sanā. 7 Bds add piõķena. 8 Cks -iü. 9 Bds -a. 10 Ck pa, Cs pi. 11 Bd bhettabbo, Cks bhuttabbo. 12 so Cs; Ck -nakatā, Bd jigisanatā. 13 Cks omit vā. 14 Cks -tāhi, Bd -tāya pi. 15 Bds -tto 16 Bd omits vā. 17 Bds add paribhutto va. 18 Bd -a. 19 Bd adds taü. 20 Bd taõhāyadāsabyaü. 21 Bds -nasassa. 22 Bd -esu. 23 Ck -ki nandi, Cs -sokã saüganandi, Bd sahasoki sahanandi, Bs -sokiü honandi. 24 Bd nagaragāmavāsi. >/ #<[page 254]># %<254 XIX. Chaņņhinipāta.>% bhadram eva, nāssa ki¤cãti yo\<*<1>*>/ hi bahuparikkhāro hoti so mā me\<*<2>*>/ ha- riüså 'ti atirekatarāni\<*<3>*>/ cãvarādãni antonagare upaņņhākakule nikkhipati, atha nagaramhi ķayhamāne asukakule nāma aggi uņņhito ti sutvā socati kilamati, evaråpassa bhadraü nāma n' atthi, yo pana mahārāja sakuõavattaü påreti kāyapaņibaddhaparikkhāro va hoti tassa mādisassa na ki¤ci aķayhatha, ten' assa pa¤camaü hi\<*<4>*>/ bhadram eva, vilumpamānamhãti viluppamānamhi ayam eva vā pāņho, ahãrathā\<*<5>*>/ 'ti yathā pabbatagahanādãhi nikkhamitvā raņņhaü vilumpamānesu\<*<6>*>/ coresu bahuparikkhārassa antogāme ņhapitaü vilumpati\<*<6>*>/ hãrati\<*<7>*>/ tathā yassa adhanassa kāyapaņibaddhaparikkhārassa na ki¤ci ahãratha tassa\<*<8>*>/ chaņņham pi bhadram eva, ye ca¤¤e pāripanthikā\<*<9>*>/ ti ye pi a¤¤e tesu tesu ņhānesu suükagahaõaņņhāya ņhapitā pāripanthikā\<*<9>*>/ tehi ca rakkhitaü pattacãvaran ti corānaü anupakāraü suükikānaü asuükārahaü mattikapattaü c' eva katadaëhãkammaparibhaõķaü\<*<10>*>/ paüsukålacãvara¤ ca appagghāni kāya- bandhanaparissāvanasåcivāsisatthakāni cā 'ti sabbe pi aņņha parikkhāre\<*<11>*>/ kāya paņibaddhe katvā maggaü paņipanno kenaci aviheņhiyamāno\<*<12>*>/ sotthiü gacchati, subbato ti\<*<13>*>/ lobhanãyāni hi cãvarādãni disvā corāpi haranti suükikāpi kin nu kho etassa hatthe ti pattatthavikādãni sodhenti, subbato pana sullahukavutti tesaü passantānaü yeva sotthiü gacchati, ten' assa sattamam pi bhadram eva, anapekkho va gacchatãti kāyapaņibaddhato\<*<14>*>/ atirekassa vihāre paņisāmitassa kassaci parikkhārassa abhāvā vasanaņņhānaü nivattitvāpi na oloketi, yaü disaü gantukāmo hoti taü gacchanto anapekkho va gacchati\<*<15>*>/. Anurādhapurā nikkha- mitvā thåpārāme pabbajitānaü dvinnaü kulaputtānaü vuķķhataro\<*<16>*>/ viya. (--? ) Iti Sonakapaccekabuddho aņņha samaõabhadrakāni\<*<17>*>/ ka- thesi, tato uttariü pana satam pi sahassam pi aparimāõāni samaõabhadrakāni\<*<18>*>/ esa kathetuü samattho yeva, rājā pana kāmābhiratattā taü\<*<19>*>/ kathaü paņicchinditvā\<*<20>*>/ "mayhaü sa- maõabhadrakehi attho n' atthãti" attano kāmādhivimuttitaü\<*<21>*>/ pakāsento āha: @*>/ tvaü bhikkhu pasaüsasi, aha¤ ca giddho kāmesu kathaü kāhāmi\<*<23>*>/ Sonaka. || Ja_XIX:20 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks so. 2 Bd adds coro. 3 Bd adhikāni. 4 Bds pi. 5 Bd ahinda-. 6 Bd viluppa-. 7 Ck virati, Bds harati. 8 Cks hãrathassa, Bds ahir-. 9 Bd parigaīhikā. 10 Bs -daëha-, Ck -daëhãcevabhaõķaü, Bd -daëhikammaparidaõķaü. 11 Cks -ra, Cs -rā. 12 Bd -hedha-. 13 Ck pubbako, Cks omit ti. 14 so Cks; Bd -bandhato. 15 Bd -tãti. 16 Cks bu-. 17 Bds -bhadragāthāyo. 18 Bd -bhadragāthani. 19 Bd tassa. 20 Cs Bd pacchi. 21 Bds -muttataü. 22 Bds bahåni samaõabhadrāni yo. 23 Bd gāhā. >/ #<[page 255]># %< 1. Sonakajātaka. (529) 255>% Tattha vaõõenā 'ti kāraõena. Ath naü paccekabuddho āha: @*>/ narā pāpāni katvāna upapajjanti duggatiü. || Ja_XIX:22 ||>@ @*>/ nikkhantā akutobhayā ekodibhāvādhigatā na te gacchanti duggatiü. || Ja_XIX:23 ||>@ @*>/ atthaü jānanti paõķitā: || Ja_XIX:24 ||>@ @@ @@ @*>/ sampassaü vanacetyāni\<*<5>*>/ na palittha\<*<6>*>/ vihaīgamo. || Ja_XIX:27 ||>@ @*>/ Gaīgā pamattaü kuõape rataü samuddaü ajjhagāhayi\<*<8>*>/ agati\<*<9>*>/ yattha pakkhinaü. || Ja_XIX:28 ||>@ @*>/ vihaīgamo na pacchato na purato n' uttaraü no\<*<11>*>/ pi dakkhiõaü\<*<12>*>/ || Ja_XIX:29 ||>@ @*>/ agati\<*<9>*>/ yattha pakkhinaü, so ca tatth' eva pāpattha yathā dubbalako tathā. || Ja_XIX:30 ||>@ @*>/ makarā suså pasayhakārā khādiüsu phandamānaü vipakkhinaü\<*<15>*>/. || Ja_XIX:31 ||>@ @*>/ ye c' a¤¤e kāmabhogino giddhā\<*<17>*>/ ce\<*<18>*>/ na vamissanti\<*<19>*>/ kākapa¤¤āya te vidå. || Ja_XIX:32 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks -ccitā. 2 Ck pahi-, Bd -hantvāna. 3 Cks pi idhe-, Bd midhe-. 4 Ck pipasāhāgirayodakaü, Bd pivaīgikarasodakaü, Bs pivaü gaīgira-, read: -thodakaü? 5 Cks -vettāni. 6 Bd palettha corr. to paletvā? 7 Bds ta¤ca-, Cks ohāriõã. 8 Bd ajjagāhasi, Cks ajjhagāhāsi. 9 Cks -tiü. 10 so Ck; Cs udapatvā, Bds udaü patvā; read udapattha? 11 Cks -ranto. 12 Cks -õā. 13 Bd najjhāgāgacchi, Bs najjhagāgacchi. 14 Cks -la. 15 Cks -itaü, Bd -iõaü, Bs -ikaü. 16 Ck Bd -jā. 17 Bd gicchā. 18 Cks ve. 19 Cks ga-. >/ #<[page 256]># %<256 XIX. Chaņņhinipāta>% Tattha pāpānãti mahārāja tvaü kāmagiddho narā ca\<*<1>*>/ kāme nissāya kāyaduccaritādãni pāpāni katvā yattha supinake pi dibbā ca mānusakā ca kāmā na labhanti\<*<2>*>/ taü duggatiü upapajjantãti attho, pahatvānā 'ti khelapiõķaü viya pahāya, akutobhayā ti rāgādãsu kutoci anāgatabhayā, ekodibhāvādhi- gatā ti ekodibhāvaü ekavihārikaü adhigatā, na te ti te evaråpā pabbajitā duggatiü na gacchanti, upamante ti mahārāja dibbamānusake kāme patthen- tassa hatthikuõape paņibaddhakākasadisassa tava ekaü upamaü karissāmi, taü suõohãti attho, kuõapan ti hatthikaëebaraü\<*<3>*>/, mahaõõave ti gambhãra- puthule\<*<4>*>/ udake eko kira mahāvāraõo Gaīgātãre caranto Gaīgāya patitvā utta- rituü asakkonto tatth' eva mato Gaīgāya vuyhi. taü sandhāy' etaü vuttaü, vāyaso ti ākāsena gacchanto eko kāko, yāna¤ca vatidan ti so evaü cintetvā tattha nilãyitvā idaü mayā hatthiyānaü laddhaü ettha nilãno sukhaü carissāmi ayam eva ca me anappako bhakkho bhavissati idāni mayā a¤¤attha gantum na vaņņatãti sanniņņhānam akāsi, tattha rattin ti tassa\<*<5>*>/ ratti¤ ca divā ca tatth' eva mano abhirato ahosi, na paëitthā\<*<6>*>/ 'ti na uķķetva\<*<7>*>/ pakkāmi, otaraõãti\<*<8>*>/ samuddābhimukhã otaramānā, ohāraõãti pi pāņho, sā samuddābhimukhã ava- haramānā\<*<9>*>/ ti attho, agati yatthā 'ti samuddamajjhe sandhāyāha, bhak- khaparikkhãõo ti parikkhãõabhakkho, udapatvā\<*<10>*>/ ti khãõe camme ca maüse ca aņņhisaüghāņe åmivegena bhinno udake nimujji, atha so kāko udake patiņņhā- tuü asakkonto uppati, evaü uppatitvā ti attho, agati yattha pakkhinan ti yasmiü samuddamajjhe pakkhinaü agati tattha so evaü uppatito, pacchimaü disaü gantvā tattha patiņņhaü alabhitvā tato puratthimaü tato uttaraü tato dakkhiõan ti catasso pi disā gantvā attano patiņņhānaü na ajjhagacchãti\<*<11>*>/ adhiga¤chãti\<*<12>*>/, attho, atha vāyaso evaü uppatitvā pacchimādisu\<*<13>*>/ ekekaü disaü aga¤chi, dãpaü pana na ajjhagāmā ti evaü p' ettha attho daņņhabbo, pāpatthā 'ti patito, yathā dubbalako ti yathā dubbalako pateyya tath' eva patito, suså ti susunāmakā\<*<14>*>/ caõķamacchā, pasayhakārā ti anicchamānakaü yeva balakkārena, vipakkhinan\<*<15>*>/ ti viddhaüsitapakkhakaü\<*<16>*>/, giddhā ce vamissantãti\<*<17>*>/ yadi gijjhā hutvā kāme na vamissanti\<*<17>*>/ na chaķķessanti kākapa¤¤āya te samānapa¤¤ā\<*<18>*>/ ti\<*<9>*>/, iti te Buddhādayo paõķitā vidå vadanti jānantãti attho\<*<20>*>/, atthasandassanãti atthapakāsikā\<*<21>*>/, tva¤ca pa¤¤āyase 'ti pa¤¤āyissasi, i. v. h.: mahārāja mayā hitakāmena tava ovādo dinno, taü pana tvaü yadi kāhasi devaloke nibbattissasi, yadi na kāhasi kāmapaüke nimuggo jãvitapariyosāne niraye nibbattissasãti, evaü tvam eva tena kāraõena vā akāra- \<-------------------------------------------------------------------------- 1 Cks add me. 2 so all three MSS. for labbhanti? 3 Bd -varaü. 4 Ck reputhulodake. 5 Cks tassā. 6 Ck palittā, Cs paëitvā, Bd paëetvā, Bs phaletthā. 7 Bd uppatetvā, Bs uppadhotvā. 8 Ck ohārāni, Cs ohāraõãti. 9 Bd avaharaõã. 10 so Cks; Bd udakaü patvā corr. to udaü-? 11 Ck ajjhabhāgacchatãti, Cs ajjhabhāga¤chãti, Bd ajjhagāgacchiti altered to -gānāgacchiti. 12 Bd nādhigacchati. 13 Bd mādisāsu. 14 Ck susukānāmeka, Cs -kā. 15 Cks pakkhan, Bd vipakkhakan. 16 Bd viddhaüsatapakkhataü. 17 Cks ga-. 18 Bds -te ti kākassamāna-. 19 Bd omits ti. 20 Cks omit a-. 21 Cks -itā. >/ #<[page 257]># %< 1. Sonakajātaka. (529.) 257>% õena vā sagge\<*<1>*>/ vā niraye\<*<1>*>/ vā pa¤¤āyissasi, ahaü pana bhavehi\<*<2>*>/ mutto appaņi- sandhiko ti; imaü\<*<3>*>/ pana ovādaü dentena paccekabuddhena nadã dassitā, tāya vuyhamānaü hatthikuõapaü dassitaü, kuõapakhādako kāko dassito, tassa\<*<4>*>/ kuõa- paü khāditvā pānãyam pivanakālo\<*<5>*>/ dassito, ramaõãyavanasaõķadassanakālo das- sito, kuõapassa nadiyā vuyhamānassa samuddappaveso dassito, samuddamajjhe kākassa hatthikuõape patiņņhaü alabhitvā vināsaü pattakālo dassito, tattha nadã viya anamataggo saüsāro daņņhabbo, nadiyā vuyhamānaü hatthikuõapaü viya saüsāre pa¤cakāmaguõaü, kāko viya bālaputhujjano, kākassa kuõapaü khāditvā pānãyaü pivanakālo viya puthujjanassa kāmaguõaü\<*<6>*>/ paribhu¤jitvā somanassika- kālo\<*<7>*>/, kākassa kuõape laggass' eva ramaõãyavanasaõķadassanaü\<*<8>*>/ viya puthuj- janassa kāmaguõe laggass' eva savanavasena aņņhatiüsāarammaõadassanaü, ku- õape samuddaü paviņņhe\<*<9>*>/ kākassa patiņņhaü\<*<10>*>/ labhituü asakkontassa vināsaü pattakālo viya bālaputhujjanassa kāmaguõagiddhassa pāpaparāyanassa kusala- dhamme patiņņhaü alabhitvā mahāniraye mahāvināsaü pattan ti\<*<11>*>/. Evam assa so imāya upamāya ovādaü datvā idāni tam eva ovādaü thiraü katvā patiņņhapetuü g. ā.: @*>/ na bhāseyya dāso ayirassa\<*<13>*>/ santike ti. || Ja_XIX:34 ||>@ Tattha na bhāseyyā 'ti vacanaü agaõhantassa hi tato\<*<14>*>/ uttariü bhā- samāno hi sāmikassa santike dāso viya hoti, dāso hi sāmike kathaü gaõhante pi agaõhante pi katheti yeva, tena vuttaü taduttariü\<*<12>*>/ na bhāseyyā 'ti. @@ abhisambuddhagāthāyaü. Tattha idaü {vatvānā} 'ti bhikkhave so paccekabuddho amitāya lokuttara- buddhiyā amitabuddhimā idaü vatvā iddhiyā uppatitvā sace pabbajissasi tav' eva noce pabbajissasi tav' eva dino te mayā ovādo appamatto hohãti evaü anusāsitvāna khattiyaü pakkāmi. Bo. pi taü ākāsena gacchantaü yāva dassanapathā\<*<15>*>/ olokento ņhatvā tasmiü cakkhupathe atãte\<*<16>*>/ saüvegaü paņi- labhitvā cintesi: "ayaü brāhmaõo hãnajacco\<*<17>*>/ samāno asam- bhinnakhattiyavaüse\<*<18>*>/ jātassa mama matthake attano pāda- \<-------------------------------------------------------------------------- 1 Cks -ena. 2 Bds sabbabh-. 3 Cks idaü. 4 Ck tathassa. 5 Ck picana-, Cs pi pana-. 6 Bd -õe. 7 Cks -itakālo. 8 Ck -i, Cs -nã. 9 Cks -o. 10 Cks patiņņhita. 11 so Cks for pattakālo? Bds pattitidaņņhabba. 12 Bd tat-. 13 Bd ayyassa. 14 Bd adds ce. 15 Bd dissana-. 16 Bds atikkamante. 17 Cks brāhmaõajacco. 18 Ck -nno -so, Cs -nne--se. >/ #<[page 258]># %<258 XIX. Saņņhinipāta.>% rajaü okiranto ākāsaü uppatitvā gato, mayāpi ajj' eva nik- khamitvā pabbajituü vaņņatãti" so r. niyyādetvā pabbajitukāmo gāthadvayam ā.: @*>/, rajjaü niyyādayissāmi, nāhaü rajjena-m-atthiko. || Ja_XIX:36 ||>@ @*>/ kāko va dummedho kāmānaü vasam annagā\<*<3>*>/ ti. || Ja_XIX:37 ||>@ Tattha ko nu me ti kuhin nu ime, rājakattāro ti ye rajjārahaü\<*<4>*>/ abhi- si¤citvā rājānaü karonti, såtā veyyattimāgatā\<*<5>*>/ ti såtā ca ye ca a¤¤e\<*<6>*>/ veyyattabhāvaü\<*<7>*>/ āgatā mukhamaīgalikā, rajjenamatthiko ti rajjena atthiko, ko ja¤¤ā maraõaü suve ti maranaü ajja\<*<8>*>/ suve vā ti idaü ko\<*<9>*>/ jānituü samattho. Evaü r. niyyādentassa sutvā amaccā āhaüsu: @*>/, Taü rajje abhisi¤cassu, so no rājā bhavissatãti. || Ja_XIX:38 ||>@ Tatoparaü ra¤¤ā vuttagātham ādiü katvā uttānasam- bandhagāthā\<*<11>*>/ pāëinayen' eva veditabbā. @*>/ rājā bhavissati. || Ja_XIX:39 ||>@ @@ @*>/ gāmasahassāni paripu¤¤āni sabbaso -- te putta paņipajjassu, rajjaü niyyādayāmi\<*<14>*>/ te. || Ja_XIX:41 ||>@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Cks sudā-, Bd sutāveyatta-. 2 Ck mahaü, Bds nāhaü. 3 Bd anvagā. 4 Bd rājā-. 5 Cks sudā-, Bd sutāveyatta- corr. to suddhāve-. 6 Bds sudā-, Cks sutā va a¤¤e ca. 7 Bds byatta-. 8 Bds add vā. 9 Bd adds na. 10 Bd -vaķhano. 11 Bd uttānatthasam-. 12 Ck ce. 13 Cks saņņhiü throughout. 14 Cks -tayāmi. >/ #<[page 259]># %< 1. Sonakajātaka. ( 529.) 259>% @@ @*>/ || Ja_XIX:46 ||>@ @*>/ -- te putta {paņipajjassu}, rajjaü niyyādayāmi te. || Ja_XIX:47 ||>@ @@ @*>/ atho pi veyyagghā sabbālaükārabhåsitā || Ja_XIX:49 ||>@ @@ @@ @*>/ puīgavåsabhā -- tā putta paņipajjassu, rajjaü niyyādayāmi te. || Ja_XIX:52 ||>@ @@ @*>/ āmuttamaõikuõķalā -- tā putta paņipajjassu, rajjaü niyyādayāmi te. || Ja_XIX:54 ||>@ @@ @*>/ ti me sutaü, tayā vinā ahaü tāta jãvitum hi na ussahe. || Ja_XIX:56 ||>@ @@ @*>/ ādāya pacchato, subharo te bhavissāmi, na te hessāmi dubbharo. || Ja_XIX:58 ||>@ @*>/ siyā\<*<9>*>/ || Ja_XIX:59 ||>@ @*>/ antarāyakaro mamaü\<*<11>*>/, imaü kumāraü pāpetha pāsādaü rativaddhanaü. || Ja_XIX:60 ||>@ \<-------------------------------------------------------------------------- 1 Ck dãghavāyano, Cs sãghavāhito, Bd siīgavāhaõā, Bs sãghavāhaõā. 2 Bds indriyācāpa-, Cks illiyocāpa-. 3 Bd -e. 4 Cks -ha¤¤a. 5 Bd vicittavatthā-. 6 Ck Bd mātā. 7 Bds pu-. 8 Bd byasanam. 9 so all three MSS. for siyuü. 10 Cks -liü. 11 Bd mama. >/ #<[page 260]># %<260 XIX. Saņņhinipāta>% @*>/ yathā Sakkaü va accharā tā naü tattha ramessanti\<*<2>*>/, tāhi-m-eso\<*<3>*>/ ramissati. || Ja_XIX:61 ||>@ @*>/ ka¤¤ā Dãghāvuü raņņhaddhanaü: || Ja_XIX:62 ||>@ @*>/. || Ja_XIX:63 ||>@ @@ @*>/ bharatha, bhaddaü vo, ahaü bhattā bhavāmi vo. Taü tattha avacuü ka¤¤ā Dãghāvuü raņņhavaddhanaü: kuhiü rājā anuppatto, ito rājā kuhiü gato. || Ja_XIX:65 ||>@ @@ @@ @*>/ te sāgataü\<*<8>*>/ rāja sãhasseva giribbajaü, anusāsa mahārāja, tvaü no\<*<9>*>/ sabbāsaü issaro ti. || Ja_XIX:68 ||>@ Tattha khippan ti tena hi taü sãghaü ānetha, ālapãti saņņhi gāmasa- hassānãti ādãni vadanto ālapi, sabbālaükārabhåsitā ti te nāgā sabbehi sãsupagādãhi alaükārehi bhåsitā, hemakappanavāsasā ti suvaõõakhacitena kappanena paņicchannasarãrā, gāmaõãyehãti hatthācariyehi, ajānãyā vā 'ti kāraõākāranā\<*<10>*>/ jānanakā vā\<*<11>*>/, jātiyā sindhavā ti sindhavaraņņhena\<*<12>*>/ Sindhu- nadãtire jātā, gāmaõãyehãti assācariyehi, illiyācāpadhārãhãti\<*<13>*>/ illiāvudha¤ ca\<*<14>*>/ cāpāvudha¤ ca dhārentehi, dãpā atho pi veyyagghā ti dãpicamma- vyagghacammaparivārā\<*<15>*>/, gāmaõãyehãti rathikehi, vammãhãti\<*<16>*>/ sannaddha- vammehi\<*<17>*>/, roha¤¤ā ti rattavaõõā, puīgavåsabhā ti usabhasaü- khātena jeņņhakapuīgavena samannāgatā, daharasseva me ti atha naü ku- māro tāta mama\<*<18>*>/ daharasseva\<*<19>*>/ sato mātā matā\<*<20>*>/ iti mayā sutaü so 'haü tayā vinā jãvituü na sakkhissāmãti ā., poto ti taruõapotako, jessantan ti vicarantaü, sāmuddikan ti samudde vicarantaü, dhanesinan ti dhanaü pariyesantānaü, vohāro ti tasmiü ohārento\<*<21>*>/ heņņhā kaķķhanako vāëamaccho \<-------------------------------------------------------------------------- 1 Bd kammusa-, Bs kammussa-. 2 Bds -issanti. 3 Cs Bd ceso. 4 Cks ālapuü. 5 Bd adds kumāroāha. 6 Bd maü maü, Bs mamaü. 7 Bd tattha. 8 Bd svā-. 9 Cks so. 10 Bd -õaü. 11 Bd vijānanakā ca, Cks -ko va. 12 Bd jātiyā sindhuraņņhe. 13 Bds indriyā-. 14 Bds indriyāvu-. 15 Cks -pārā. 16 Bd cariyehi vammibhiti, Cks cammãhãti. 17 Cks -cammehi. 18 Bd adds tāta mama. 19 Bd adds me. 20 Bd mātā. 21 Bd vicitravohāro in the place of tasmiü --. >/ #<[page 261]># %< 2. Saükiccajātaka. (530.) 261>% vā udakarakkhaso vā āvaņņo vā, tatthā 'ti tasmiü samudde, vāõijā vya- sanã siyā ti atha te vāõijā vyasanasampattā bhaveyyuü, siyun\<*<1>*>/ ti vā pāņho, puttakalãti puttalāmako puttakālakaõõã, kumāro puna ki¤ci vattuü na visahi\<*<2>*>/, atha rājā amacce āõāpento iman ti ādim ā., tattha kambussahatthāyo ti kambussaü vuccati suvaõõaü, suvaõõābharaõabhåsitahatthāyo ti attho, yathā ti yathā icchanti tathā\<*<3>*>/, evaü vatvā M. tatth' eva taü abhisi¤cāpetvā nagaraü pāhesi, sayaü pana ekako va uyyānā nikkhamitvā Himavantaü pavisitvā rama- õãye bhåmibhāge paõõasālaü māpetvā isipabbajjaü pabbajitvā vanamålaphalā- hāro yāpesi, mahājano pi kumāraü Bārāõasiü pavesesi, so nagaraü padakkhi- õaü katvā pāsādaü abhiråhi\<*<4>*>/, tam atthaü pakāsento S. tato ti ādim ā., taü disvā avacuü ka¤¤ā ti taü mahantena sirisobhaggena āgataü disvā asuko nam' eso ti ajānantiyo va tā nāņakitthiyo avocuü, mama\<*<5>*>/ bharathā 'ti maü icchatha, paükan ti rāgādikilesapaükaü, thale ti pabbajjāya, akaõņakan ti rāgakaõņakādirahitaü, teh' eva gabanehi agahanaü, mahāpathan ti sagga- mokkhagāminaü mahāmaggaü paņipanno, yenā 'ti yena micchāmaggena dugga- tiü gacchanti tam ahaü paņipanno ti vadati, tato tā cintesuü: rājā tāva amhe pahāya pabbajito, ayam pi kāmesu viharantaråpo\<*<6>*>/, sace naü nābhiramessāma nikkhamitvā pabbajeyya, abhiramanākāram assa karissāmā 'ti, atha naü abhi- nandantiyo osānagātham āhaüsu, tattha giribbajan ti sãhapotikānaü\<*<7>*>/ vasa- naņņhānaü ka¤canaguhaü, kesarasãhassa āgataü viya tassa tava āgataü suā- gataü\<*<8>*>/, tvanno ti tvam sabbāsam pi amhākam issaro sāmãti. Eva¤ ca pana vatvā sabbe turiyāni paggaõhiüsu, nānap- pakārāni naccagãtāni vattayiüsu\<*<9>*>/, yaso mahā ahosi, so yasa- matto\<*<10>*>/ pitaraü na sari, dhammena pana\<*<11>*>/ r. kāretvā yathā- kammaü gato, Bo. pi jhānābhi¤¤aü\<*<12>*>/ nibbattetvā\<*<13>*>/ Brahmalo- kåpago ahosi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. mahābhinikkha- manaü nikkhanto yevā" 'ti vatvā j. s.: "Tadā paccekabuddho pari- nibbāyi, putto Rāhulakumāro ahosi, Arindamarājā aham evā" 'ti. Sonakajātakaü. $<2. Saükiccajātaka.>$ Disvā nisinnaü rājānan ti. Idaü S. Jãvakambavane v. Ajātasattussa pitughātakammaü ā. k. So hi Devadattaü nissāya \<-------------------------------------------------------------------------- 1 Bd sighan. 2 Bd -hati. 3 Bds add karonti. 4 Bds -ruyhi. 5 Bds mamaü. 6 so Cks; Bds virattacittaråpo. 7 Cks -ikaü. 8 Cks omit su-. 9 Bds pavattiüsu. 10 Bd yasasampatto. 11 Bds omit pana. 12 Bds ā-. 13 all three MSS. -ttitvā. >/ #<[page 262]># %<262 XIX. Saņņhinipāta.>% tassa vacanena pitaraü ghātāpetvā Devadattassa saüghabhedāvasāne bhinnaparisassa roge uppanne "T-aü khamāpessāmãti\<*<1>*>/" ma¤casãvikāya Sāvatthiü\<*<2>*>/ gacchantassa Jetavanadvāre paņhaviü paviņņhabhāvaü sutvā "Devadatto Sammāsambuddhassa paņipakkho hutvā paņhaviü pavisitvā avãciparāyano jāto, mayāpi taü nissāya pitā dhammiko dhammarājā ghātito, aham pi nu kho paņhaviü pavisissāmãti" bhãto rajjasiriyā cittassādaü alabhi\<*<3>*>/, "thokaü niddāyissāmãti" niddaü upa- gatamatto navayojanabahalāya\<*<4>*>/ ayapaņhaviyaü\<*<5>*>/ pātetvā ayasålehi koņņiyamāno\<*<6>*>/ viya sunakhehi lu¤citvā khajjamāno viya bheravaravena viravanto\<*<7>*>/ uņņhāsi, ath' ekadivasaü komudiyā cātumāsiniyā amacca- gaõaparivuto attano yasaü oloketvā "mama pitu yaso ito\<*<8>*>/ mahanta- taro, tathāråpaü\<*<9>*>/ nāmāhaü dhammarājaü\<*<10>*>/ Devadattaü nissāya ghātesin" ti cintesi, tass' evaü cintentass' eva kāye ķāho uppajji, sakalasarãraü sedatintaü ahosi, tato "ko nu kho mama imaü bhayaü vinodetãti" cintetvā "ņhapetvā Dasabalaü a¤¤o n' atthãti" cintetvā\<*<11>*>/ "ahaü T-assa mahāparādhiko, ko nu kho maü\<*<12>*>/ netvā dassessatãti" cintento "na a¤¤o koci a¤¤atra Jãvakā" ti sallakkhetvā tassa gahetvā gamanåpāyaü karonto "ramaõãyā vata bho dosinā rattãti" udānaü udānetvā "kin nu khv-ajja samaõaü vā brāhmaõaü vā payirupā- seyyāmā" 'ti vatvā purāõasāvakādãhi purāõādãnaü guõe kathite tesaü vacanaü anādiyitvā Jãvakaü paņipucchitvā tena T-assa guõaü kathetvā "taü devo\<*<13>*>/ Bhagavantaü\<*<14>*>/ payirupāsatå" 'ti vutte hatthiyānāni kappā- petvā\<*<15>*>/ Jãvakambavanaü gantvā T-aü upasaükamitvā vanditvā T-ena katapaņisanthāro sandiņņhikaü sāma¤¤aphalaü pucchitvā T-assa ma- dhurasāma¤¤aphaladhammadesanaü\<*<16>*>/ sutvā suttapariyosāne upāsa- kattaü paņivedetvā T-aü khamāpetvā pakkāmi. So tato paņņhāya dānaü dento sãlaü rakkhanto T-ena saddhiü saüsaggaü katvā madhuradhammakathaü suõanto kalyāõamittasaüsaggena pahãnabhayo vigatalomahaüso hutvā cittassādaü paņilabhi\<*<17>*>/, sukhena\<*<18>*>/ cattāro iriyāpathe kappesi. Ath' ekadivasaü dh. k. s.: "āvuso, Ajātasattu pitughātakammaü katvā bhayappatto ahosi, rajjasiriü nissāya cittassā- daü alabhanto sabbiriyāpathesu dukkhaü anubhosi, so dāni T-aü āgamma kalyāõamittasaüsaggena vigatabhayo issariyasukhaü anu- bhotãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā \<-------------------------------------------------------------------------- 1 Bd -mati. 2 Ck -iyaü. 3 so Cks; Bd na labhi. 4 Bd -yaü. 5 Bd ayamahāpaņhavãyaü, Cks paņhaviü 6 Bd koņi-. 7 Bd vihar-. 8 Cks add ca. 9 Cks -pā. 10 Bd -jānaü. 11 Bd ¤atvā. 12 Cks me in the place of kho maü. 13 Cks vo. 14 Cks bhavantaü. 15 Ck sampā-, Cs kampā-. 16 Bd madhuraü-. 17 Bds -itva. 18 Ck sumukhena. >/ #<[page 263]># %< 2. Saükiccajātaka. (530.) 263>% "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa pitu- ghātakammaü katvā maü nissāya sukhaü sayãti" vatvā a. ā.: A. B. Brahmadatto\<*<1>*>/ Brahmadattakumāraü nāma puttaü paņilabhi. Tadā Bo. purohitassa gehe paņisandhiü gaõhi, jātassa c' assa Saükiccakumāro ti nāmaü kariüsu. Te ubho pi rājanivesane ekato va vaķķhiüsu, a¤¤ama¤¤asahāyakā\<*<2>*>/ hutvā vayappattā Takkasilaü gantvā sabbasippāni uggaõhitvā paccāgamiüsu. Atha rājā puttassa uparajjaü adāsi, Bo. pi uparājass' eva santike ahosi. Ath' ekadivasaü uparājā pitu uyyānakãëaü gacchantassa mahantaü yasaü disvā tasmiü lobhaü uppādetvā "mayhaü pitā mama bhātisadiso\<*<3>*>/, sace etassa maraõaü olokessāmi mama mahallakakāle r. labhissāmi, tadā laddhena pi rajjena ko attho\<*<4>*>/, pitaraü māretvā r. kāressā- mãti\<*<5>*>/" cintetvā B-assa tam atthaü ārocesi. Bo. "samma, pitughātakammaü nāma bhāriyaü nirayamaggo, na sakkā etaü kātuü, mā karãti" paņibāhi. So punappuna pi kathetvā yāvatatiyaü tena paņibāhito pādamålikehi saddhiü mantesi, te sampaņicchitvā ra¤¤o\<*<6>*>/ maraõåpāyaü vãmaüsiüsu. Bo. taü pavattiü ¤atvā "nāhaü etehi saddhiü ekato\<*<7>*>/ bhavissāmãti" mātāpitaro anāpucchitvā aggadvārena nikkhamitvā Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü\<*<8>*>/ nibbattetvā vanamålaphalāhāro vihāsi. Rājakumāro pi tasmiü gate pitaraü māretvā mahantaü yasaü anubhavi. "Saükiccakumāro kira isipabbajjaü pabbajito" ti sutvā bahå kulaputtā nikkhamitvā tassa santike pabbajiüsu, so mahatā isigaõena parivuto tattha vasi sabbehi samāpattilābhãhi\<*<9>*>/ yeva. Rājā pitaraü māretvā appamattakaü yeva kālaü rajjasukhaü anubhavitvā\<*<10>*>/ tato paņņhāya bhãto cittassādaü alabhanto niraye kammakaraõappatto viya ahosi. So B-aü anussaritvā "sahāyo me `pitughāta- kammaü bhāriyan' ti paņisedhetvā mam attano kathaü gāha- petuü asakkonto attānaü niddosaü katvā palāyi, sace so idha \<-------------------------------------------------------------------------- 1 Bds add r. kārento. 2 Bd -¤¤aüsa-. 3 Bds bhātikasa-. 4 Cks add ti. 5 Bd gaõhissāmiti. 6 Cks omit ra¤¤o. 7 Bd -ko. 8 Bd -ā. 9 Ck -ihi, Bds -ino. 10 Cks anuvibh-. >/ #<[page 264]># %<264 XIX. Saņņhinipāta.>% abhavissa na me pitughātakammaü kātuü adassa, idam pi me bhayaü hareyya, kahan nu kho\<*<1>*>/ etarahi viharati, sac' assa\<*<2>*>/ va- sanaņņhānaü jāneyyaü pakkosāpeyyaü, ko nu kho me tassa vasa- naņņhānaü āroceyyā" 'ti cintesi. So tato paņņhāya antopure ca rājasabhāya¤ ca B-ass' eva vaõõaü bhāsati. Evaü addhāne gate B. "rājā maü saratãti, mayā tattha gantvā\<*<3>*>/ dh. desetvā taü\<*<4>*>/ nibbhayaü katvā āgantuü vaņņatãti" paõõāsa vassāni Himavante vasitvā pa¤casatatāpasaparivuto ākāsena gantvā Dāyapasse nām' uyyāne otaritvā isigaõaparivuto silāpaņņe nisãdi. Uyyāna- pālo taü disvā "bhante gaõasatthā ko nāmā" 'ti pucchi, "Saükiccapaõķito nāmā" 'ti ca\<*<5>*>/ sutvā sayam pi sa¤jānitvā "bhante yāvāhaü rājānaü ānemi tāva idh' eva hotha, amhākaü rājā tumhe daņņhukāmo" ti vatvā vanditvā vegena rājakulaü gantvā tassa āgatabhāvaü ra¤¤o ārocesi. Rājā tassa santikaü gantvā\<*<6>*>/ kattabbayuttakaü upacāraü katvā pa¤haü pucchi. Tam atthaü pakāsento S. ā.: @@ @*>/, khippaü passa mahesinaü. || Ja_XIX:70 ||>@ @@ @*>/ chattaü upāhanaü\<*<9>*>/ || Ja_XIX:72 ||>@ @@ @@ @*>/ kālaü ama¤¤atha tato pāpāni kammāni pucchituü paccapajjatha. || Ja_XIX:75 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bds add so. 2 Bd sacetassa. 3 Bd adds tassa. 4 Bd omits taü. 5 Bd omits ca. 6 Ck āg-, Cs ag-. 7 Bd niyyāti. 8 Bd -a. 9 Bds chatta¤cup-. 10 Bd atha. >/ #<[page 265]># %< 2. Saükiccajātaka. (530.) 265>% @*>/ pecca gacchanti narā dhammāticārino, aticiõõo mayā dhammo, tam me akkhāhi pucchito. || Ja_XIX:77 ||>@ Ta. disvā ti bhikkhave so uyyānapālo rājānaü rājasabhāya\<*<2>*>/ nisinnaü disvā, athassā 'ti evaü nisinnaü disvā atha tassa paņivedesi yassāsãti vadanto, ārocesãti attho, yassāsãti mahārāja yassa tvaü anukampako muducitto āsi\<*<3>*>/ yassa abhiõhaü vaõõaü payirudāhāsi so ayaü Saükicco isãnaü antare sādhu laņņhako\<*<4>*>/ ti sammato anuppatto tava uyyāne silāpaņņe isigaõaparivuto ka¤cana- paņimā viya nisinno, taramānaråpo ti mahārāja pabbajitā nāma kule vā gaõe vā alaggā tumhākaü anāgacchantānam eva\<*<5>*>/ pakkameyyuü\<*<6>*>/ tasmā taramānaråpo khip- paü niyyāhi mahantānaü sãlādiguõānaü esitattā\<*<7>*>/ gavesitattā\<*<8>*>/ mahesinaü, tato ti bhikkhave so rājā tassa vacanaü sutvā tato tassa vacanato anantaram eva, nikkhippā 'ti nikkhipitvā, tassa kira uyyānadvāraü patvā va etad ahosi: pabba- jitā nāma garuņņhāniyā Saükiccatāpasassa santikaü uddhatavesena gantuü ayuttan ti so maõicittasuvaõõadaõķaü vāëavãjaniü ka¤canamayaü uõhãsapaņņaü supari- khittaü maīgalakhaggaü setacchattaü sovaõõapādukā ti imāni pa¤ca rājaka- kudhabhaõķāni apanesi tena vuttaü nikkhippā 'ti, paņicchadanti tad\<*<9>*>/ eva rājakakudhabhaõķaü ņhapayitvā bhaõķāgārikassa hatthe datvā, Dāyapassasmin ti evaünāmake uyyāne, atha kālaü ama¤¤athā 'ti atha so idāni me pa¤- haü pucchituü kālo ti jāni\<*<10>*>/, Pāëiyaü pana yathā\<*<12>*>/ kālan ti āgataü, tassa kālānuråpena pa¤hapucchanaü\<*<12>*>/ ama¤¤athā 'ti attho, paccapajjathā 'ti paņipajji, peccā 'ti paņigantvā, paralokassa vā nāmam etaü\<*<13>*>/, tasmā paraloke\<*<14>*>/ ti attho, mayā ti bhante mayā sucaritadhammo\<*<15>*>/ atikkanto pitughātakammaü kataü, tamme\<*<16>*>/ akkhāhãti tasmā me\<*<17>*>/ akkhāhi\<*<18>*>/: kaü gatiü\<*<19>*>/ pitughātakā gacchanti katarasmiü niraye paccantãti pucchati, so taü sutvā tena hi mahārāja suõohãti vatvā ovādaü tāva adāsi. S. tam atthaü āvikaronto āha: @@ @*>/ maggeyya kaõņako. || Ja_XIX:79 ||>@ @*>/. || Ja_XIX:80 ||>@ Ta. uppathenā 'ti corehi pariyuņņhitamaggena, maggamanusāsatãti khemaü maggaü akkhāti, nāssa maggeyya kaõņako ti tassa ovādakārassa \<-------------------------------------------------------------------------- 1 all three MSS. -i. 2 Bds -yaü. 3 Bd ahosi. 4 Bd laddhako. 5 Bds anāgacchantāna¤¤eva, Cks gac-. 6 Cks -eyya. 7 Cks mahamtaü -- guõaü esitattaü. 8 Cks passa in the place of gavesitattā. 9 Bd tam 10 Bds jānāti. 11 Cks tathā. 12 Cks pa¤haü-. 13 Cs nāmatametaü, Bd nāmetaü. 14 Cks -ko. 15 Cks add ti. 16 Cks kammaü, Bs yamme. 17 Ck ce. 18 Bds omit tasmā me a-. 19 all three MSS. -i. 20 Bd na-. 21 Cks -tiü, omitting ti. >/ #<[page 266]># %<266 XIX. Saņņhinipāta.>% purisassa mukhaü corakaõņako na passeyya, yo dhamman ti yo sucarita- dhammaü ācikkhati, na so ti so puriso nirayādibhedaü duggatiü na gaccheyya, uppathasadiso hi mahārāja adhammo maggasadiso sucaritadhammo, tvaü pana pubbe pitaraü ghātetvā rājā homãti mayhaü kathetvā mayā paņibāhito, mama vacanaü akatvā pitaraü māretvā\<*<1>*>/ idāni socasi, paõķitānaü ovādaü akarontā nāma coramaggaü\<*<2>*>/ paņipannā viya mahāvyasanaü pāpuõantãti. Evam assa ovādaü datvā upari dhammaü desento ā.: @*>/ mahārāja adhammo pana uppatho, adhammo nirayaü neti dhammo pāpeti suggatiü. (IV 496|18). || Ja_XIX:81 ||>@ @@ @@ @@ @*>/ paņibhayā dukhā || Ja_XIX:85 ||>@ @@ @@ @*>/ sa¤¤atānaü tapassinaü. || Ja_XIX:88 ||>@ @*>/ paccanti\<*<7>*>/ macchābhãlā\<*<8>*>/ katā yathā saüvacchare asaükheyye narā kibbisakārino. || Ja_XIX:89 ||>@ @@ @*>/ dhāvanti tato dhāvanti pacchato, uttarena pi dhāvanti tato dhāvanti dakkhiõaü, yaü yaü dvāraü gacchanti taü taü devā pithãyare\<*<10>*>/. || Ja_XIX:91 ||>@ \<-------------------------------------------------------------------------- 1 Bd ghāņetvā. 2 Bd -a. 3 Cs Bd pantho. 4 Bds bhasmā. 5 Cks -cattāro. 6 Ck guõāhuno. 7 Bd paccenti. 8 Bd macchābhila, Cks -bila. 9 Cks add pi. 10 Bd pidhiyyare. >/ #<[page 267]># %< 2. Saükiccajātaka. (530.) 267>% @*>/ janā nirayavāsino\<*<2>*>/ bāhā paggayha kandanti patvā dukkhaü anappakaü. || Ja_XIX:92 ||>@ @*>/ duratikkamaü na sādhuråpe\<*<4>*>/ āsãde\<*<5>*>/ na sa¤¤atānaü tapassinaü. || Ja_XIX:93 ||>@ @@ @*>/ rajasā Vacchaü Kisam avakiriya Daõķakã tālo va målato\<*<7>*>/ chinno, sa rājā vibhavaü gato. || Ja_XIX:95 ||>@ @*>/ manaü\<*<9>*>/ Mejjho\<*<10>*>/ Mātaīgasmiü yasassine\<*<11>*>/ (IV 389|27) sapārisajjo ucchinno, Mejjhāra¤¤aü\<*<10>*>/ tadā ahu. || Ja_XIX:96 ||>@ @*>/ a¤¤a¤¤aü\<*<13>*>/ musale hantvā sampattā Yamasādanaü\<*<14>*>/. || Ja_XIX:97 ||>@ @*>/ antalikkhacaro\<*<16>*>/ pure (III 460|1) pāvekkhi paņhaviü Cecco hãnatto patta pariyāyaü\<*<17>*>/. || Ja_XIX:98 ||>@ @@ @*>/ muniü vijjācaraõasampannaü gantā\<*<19>*>/ so nirayaü adho. || Ja_XIX:100 ||>@ @*>/ paribhāsenti\<*<21>*>/ pharusåpakkamā janā anapaccā adāyādā tālāvatthu\<*<22>*>/ bhavanti te. || Ja_XIX:101 ||>@ @@ @*>/ pecca paccati. || Ja_XIX:103 ||>@ @*>/ ca vassasahassāni sataü divyāni paccati\<*<25>*>/ accisaüghapareto so dukkhaü vedeti vedanaü. || Ja_XIX:104 ||>@ \<-------------------------------------------------------------------------- 1 Cks satasahassāni. 2 Bds -gāmino. 3 Bd -si. 4 Cks -po. 5 Cks āside, Bd nāside. 6 Cks -jā. 7 Bd samålo. 8 Ck -gaccha, Cs -gacca. 9 Bd mā-. 10 Bd ma-. 11 Ck Bd -no. 12 Bds -vindayo, Cs -venāhuyo, Ck -venhuso. 13 Ck aü¤a¤¤a, Bds a¤¤ama¤¤a. 14 all three MSS. -sādhanaü. 15 Cks santo. 16 Cks -kkhe-. 17 so all three MSS. for patva paryayaü. 18 Cks -to. 19 Cks hantā, Bd gantvā. 20 Bd vuķhe, Bs buddhe. 21 Bd -santi. 22 Bd tāla-. 23 Bd tā-. 24 Cks yo. 25 Bd pucati. >/ #<[page 268]># %<268 XIX. Saņņhinipāts.>% @*>/ nakhehi ca. || Ja_XIX:105 ||>@ @*>/ yathā. || Ja_XIX:106 ||>@ @*>/ paccati. || Ja_XIX:107 ||>@ @*>/, pakka¤ ca sattãhi hananti nittacaü andhaü karitvā muttakarãsabhakkhaü, khāre nimujjanti\<*<5>*>/ tathāvidhaü naraü. || Ja_XIX:108 ||>@ @*>/ ayogula¤ ca dãghe ca phāle\<*<7>*>/ cirarattatāpite vikkhambham ādāya vibhajjā rajjuhi\<*<8>*>/ vatte\<*<9>*>/ mukhe saüsavayanti rakkhasā. || Ja_XIX:109 ||>@ @*>/ kākolasaüghā ca dijā ayomukhā saügamma khādanti vipphandamānaü jivhaü vibhajja vighāsaü\<*<11>*>/ salohitaü\<*<12>*>/. || Ja_XIX:110 ||>@ @*>/ paribhinnagattaü nippothayantā\<*<14>*>/ (anu)vicaranti rakkhasā, ratã hi nesaü\<*<15>*>/, dukhino pan' ãtare, etādisasmiü niraye vasanti ye keci\<*<16>*>/ loke idha pettighātino\<*<17>*>/. || Ja_XIX:111 ||>@ @*>/ ito gantvā Yamakkhayaü bhusam āpajjate\<*<19>*>/ dukkhaü attakammaphalåpago. || Ja_XIX:112 ||>@ @*>/ pãëayanti punappunaü. || Ja_XIX:113 ||>@ \<-------------------------------------------------------------------------- 1 Bd lomehi ca. 2 Bd tuõķaņņito. 3 Bd -āya. 4 Bd -yaü. 5 Ck na --, Bd nisi- corr. to nisu-. 6 Bds pakkatthitam, Cks jakaükāņhim. 7 Ck phalo, Bd pāle. 8 Bd rajjati. 9 so Cks; Bd vivate, Bs vivaņe. 10 Bd cabalā corr. to sabalā? Cks giddhā. 11 Cks vigha-. 12 Cks vilobhi-. 13 so Cs; Bd vaķhakālaü, Ck daõķakolaü. 14 Cks nippoņa-. 15 Bd te-. 16 Cks yo koci. 17 Bd pitti-. 18 Bd hatvā. 19 Cks āsajjate. 20 Cks pā-, Bd vā-. >/ #<[page 269]># %< 2. Saükiccajātaka. (530.) 269>% @*>/ ruhiraü attasambhavaü tambalohavilãnaü va tattaü pāyenti\<*<2>*>/ mattighaü. || Ja_XIX:114 ||>@ @*>/ kuõapaü påti\<*<4>*>/ duggandhaü gåthakaddamaü pubbalohitasaükāsaü rahadaü ogayha tiņņhati. || Ja_XIX:115 ||>@ @*>/ tattha atikāyā ayomukhā\<*<6>*>/ chaviü chetvāna\<*<7>*>/ khādanti pagiddhā\<*<8>*>/ maüsalohite. || Ja_XIX:116 ||>@ @*>/ kuõapaü vāti\<*<10>*>/ samantā satayojanaü. || Ja_XIX:117 ||>@ @*>/ cakkhåhi\<*<12>*>/ tena gandhena jãyati, etādisaü Brahmadatta mattigho\<*<13>*>/ labhate dukhaü. || Ja_XIX:118 ||>@ @*>/ duggaü Vetaraõãnadiü. || Ja_XIX:119 ||>@ @*>/ duggaü Vetaraõiü nadiü. || Ja_XIX:120 ||>@ @@ @*>/ sajanti niraye tatte tikhiõakaõņake nāriyo ca aticāriniyo\<*<17>*>/ narā ca paradāragå. || Ja_XIX:122 ||>@ @*>/ puthå, sayanti vinividdhaīgā, dãghaü jagganti saüvariü\<*<19>*>/. || Ja_XIX:123 ||>@ @*>/ tattaü aggisamådakaü. || Ja_XIX:124 ||>@ @*>/ sakaü kammaü pubbe dukkatam attano. || Ja_XIX:125 ||>@ @*>/ vāpi nanandaraü\<*<23>*>/ tassā vaükena jivhaggaü nibbahanti sabandhanaü. || Ja_XIX:126 ||>@ \<-------------------------------------------------------------------------- 1 Bd taü passavaü pakkā gattā. 2 Bd pāyanti. 3 Bd jighacchaü. 4 so Cks; Bd puti. 5 Bd -iyo. 6 Cks adho-. 7 Bd tetvāna. 8 Bd saügiddhā, Bs saüviddhā. 9 Bds putikaü. 10 Cks pāti. 11 so Ck; Cs Bd pi hi. 12 Cks -åti. 13 Bd mātugho. 14 Bd gabbhapātayo, Cks gabbhāpātiniyo. 15 Ck duhatomhilambanti, Bd ubhato abhilampanti. 16 Bd etaü te. 17 Bd -cāriyo. 18 Cks vigatā. 19 Bds sabbadā. 20 so all three MSS. for pabbajanti? 21 Cks -oti. 22 Cks seņņhaü. 23 Bd nandanaü. >/ #<[page 270]># %<270 XIX. Saņņhinipāta.>% @*>/ vyāmamattaü kiminaü jivhaü passati attani, vi¤¤āpetuü na sakkoti, Tapane pecca paccati. || Ja_XIX:127 ||>@ @*>/ || Ja_XIX:128 ||>@ @*>/ papatanti avaüsirā. || Ja_XIX:129 ||>@ @@ @*>/ bheraõķakā gijjhā kākoëā ca\<*<5>*>/ ayomukhā vipphandamānaü\<*<6>*>/ khādanti naraü kibbisakārinaü\<*<7>*>/. || Ja_XIX:131 ||>@ @*>/ channā\<*<9>*>/ gantā\<*<10>*>/ te nirayaü adho\<*<11>*>/ ti. || Ja_XIX:132 ||>@ Ta. patho\<*<12>*>/ ti dasakusalakammapatho\<*<13>*>/ dhammo, khemo ti\<*<14>*>/ appaņi- bhayo sugatimaggo, visamajãvino ti adhammena kappitajãvikā\<*<15>*>/, niraye te ti te etesaü nibbattaniraye kathemi, suõohi me ti M. ra¤¤ā pitughātakā- naü nibbattananirayaü\<*<16>*>/ pucchito pi paņhamaü taü adassetvā\<*<17>*>/ aņņha mahāni- raye soëasa ca ussadaniraye\<*<18>*>/ dassetuü evam ā., kiükāraõā: paņhamamhi tas- miü dassiyamāne rājā phalitena hadayena tatth' eva mareyya imesu pana nira- yesu paccanasatte disvā diņņhānugatiko hutvā ahaü viya a¤¤e pi bahupāpa- kammino atthi ahaü etesaü antare paccissāmãti sa¤jātupatthambho ārogo\<*<19>*>/ bhavissatãti, te pana niraye dassento M. paņhamaü iddhibalena paņhaviü dvidhā katvā pacchā dassesi, tesaü vacanattho: nirayapālehi\<*<20>*>/ pajjalitāni nānāyudhāni gahetvā khaõķākhaõķikaü chiõõā\<*<21>*>/ nerayikasattā punappuna sa¤jãvanti etthā 'ti Sa¤jãvo, nirayapālā pana nadantā vaggantā jalitāni nānāyudhāni gahetvā jali- tāya lohapaņhaviyaü nerayike\<*<22>*>/ aparāparaü anubandhitvā paharitvā jalitapaņha- viyaü patite jalitaü kāëasuttaü pātetvā jalitapharasuü gahetvā sayaü unnā- dantā mahantena aņņassarena\<*<23>*>/ viravante aņņhaüse soëasaüse karontā\<*<24>*>/ ettha tacchantãti Kāëasutto, mahantā jalitā\<*<25>*>/ ayapabbatā saüghātenti\<*<26>*>/ etthā 'ti Saüghāto, tattha kira satte\<*<27>*>/ navayojanāya jalitāyapaņhaviyā yāva \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Ck apanevanakārakā, Cs apaõevaõa-. 3 Ck khārā-. 4 Cks ņaükā. 5 Cks omit ca. 6 Ck -na, Cs -nā. 7 Bd -kārakaü. 8 Bds rajjuyā. 9 Bds chandā. 10 Bd gatā. 11 Cks ayo, Bds nirayussadan. 12 Bd paõho, Cs pattho. 13 Bd -tha. 14 Cks omit ti. 15 Cks kappika-. 16 Cks -ye, Bd nippatta nirayaü. 17 Cks apassetvā. 18 Bd mahāni-. 19 Cs Bd a-. 20 Cks -lohi. 21 Bd chindāchindaü. 22 Bd adds satte. 23 Ck aņņha-. 24 Cks -to, Bd -to corr. to -tā. 25 Bd -a. 26 Cks ghātenti, Bd saüghāņenti. 27 Cks sante. >/ #<[page 271]># %< 2. Saükiccajātaka. (530.) 271>% kaņito pavesetvā niccale\<*<1>*>/ karonti, atha puratthimato\<*<2>*>/ ayapabbato samuņņhāya asani viya viravanto\<*<3>*>/ āgantvā te satte saõhakaraõãyaü\<*<4>*>/ tilaü\<*<5>*>/ piüsanto viya gantvā pacchimadisāya tiņņhati, pacchimadisato samuņņhite pi tath' eva gantvā puratthimadisāya tiņņhati, dve pana ekato samāgantvā ucchuyante\<*<6>*>/ ucchukhaõ- ķāni\<*<7>*>/ viya pãëenti, evaü ta. bahåni vassasatasahassāni dukkhaü anubhonti, dve ca Roruvā ti Jālaroruvo Dhåmaroruvo cā\<*<8>*>/ 'ti dve, ta. Jālaroruvo kappena saõņhitāhi rattalohitajālāhi\<*<9>*>/ puõõo Dhåmaroruvo khāradhåmena\<*<10>*>/, nesu\<*<11>*>/ Jāla- roruve\<*<12>*>/ paccantānaü\<*<13>*>/ navahi vaõamukhehi jālā pavisitvā sarãraü dahanti\<*<14>*>/, Dhåmaroruve\<*<12>*>/ navahi\<*<15>*>/ vaõamukhehi khāradhåmo pavisitvā pãņhaü viya sarã- raü sedeti, ubhayathāpi\<*<16>*>/ paccantā sattā mahāviravaü viravantãti dve pi\<*<17>*>/ Roruvā ti vuttā, jālānaü vā\<*<18>*>/ pana sattānaü vā\<*<18>*>/ tesaü dukkhassa vā\<*<18>*>/ vici- antaraü n' atthi etthā 'ti Avãci, mahanto Avãcãti Mahāavãci, ta. \<*<19>*>/ hi pu- ratthimādãhi bhittãhi jālā uņņhahitvā pacchimādãsu paņiha¤¤ati tā ca bhittiyo vinivijjhitvā\<*<20>*>/ parato\<*<21>*>/ yojanasataü gaõhāti, heņņhā uņņhitāpi\<*<22>*>/ upari paņiha¤¤ati upari uņņhitā heņņhā paņiha¤¤ati, evaü tāv' ettha jālānaü vãci nāma n' atthi, tassa pana anto yojanasataü ņhānaü khãravallipiņņhassa påritanāli viya sattehi nirantaraü påritaü, catåhi iriyāpathehi paccantānaü pamāõaü n' atthi, na ca a¤¤ama¤¤aü\<*<23>*>/ bādhenti\<*<24>*>/ sakasakaņņhāne\<*<25>*>/ yeva paccanti\<*<26>*>/, evam ettha sattā- naü vãci nāma n' atthi, yathā pana jivhagge cha madhubindåni sattamassa tam- balohabinduno anuķahanabalavatāya\<*<17>*>/ abbohārikāni honti tathā ta. anuķahana- balavatāya\<*<27>*>/ sesā cha akusalavipākupekhā abbohārikā\<*<28>*>/ honti, dukkham eva nirantaraü pa¤¤āyati, evam ettha dukkhassa vãci nāma n' atthi, sv-āyaü saha vibhattãhi\<*<29>*>/ vikkhambhato\<*<30>*>/ aņņhārasādhikayojanasato\<*<31>*>/ āvaņņato catupaõõā- sādhikayojanasato\<*<32>*>/ saha ussadehi dasayojanasahasso ti\<*<33>*>/ evam assa mahantatā veditabbā, niccalasatte tapatãti Tapano\<*<34>*>/, ativiya tāpetãti Patāpano\<*<35>*>/, ta Tapanasmiü\<*<36>*>/ tāva satte\<*<37>*>/ tālakkhandhappamāõe\<*<38>*>/ jalitāyasåle nisãdāpenti, tato heņņhā paņhavã jalati sålaü\<*<39>*>/ jalati, evaü So nirayo\<*<40>*>/ niccale\<*<41>*>/ satte tapati, itarasmiü pana sabbasatte\<*<42>*>/ jalantehi āvudhehi paharitvā jalitaü ayapabbataü āropenti, tesaü pabbatamatthake ņhitakāle kammapaccayo vāto paharati, te ta. saõņhātuü asakkontā uddhapādā adhosirā papatanti, atha heņņhā paņhaviyā\<*<43>*>/ jalitāni ayasålāni uņņhahanti, te tāni matthaken' eva āsādetvā tesu vinividdhā- \<-------------------------------------------------------------------------- 1 Ck -lo, Bd -laü. 2 Bd adds jalito. 3 Bd vivaranto. 4 Cks -ya, Bd saõņhā-? 5 Ck -tilo, Cs tile. 6 Cks -to, Bd ucchayante. 7 Bd uccha-. 8 Cks omit cā. 9 Cks -rohirajālehi. 10 Ck -dhåpena, Cs -dåpena. 11 Bd tesu. 12 Cks -o. 13 Cks -na¤ca. 14 Cks ķayh-. 15 Bd paccantānaü navahi 16 Ck -tāpi, Bd -ttāpi. 17 Cks add ca. 18 Cks pā. 19 Bd tatra. 20 Bd vavajhi-, Bs pavijjhi-. 21 Bds purato. 22 Bd omits pi. 23 Cks -¤¤ehi. 24 Bd byāpādhenti. 25 Bd only one saka. 26 Cks -enti. 27 Bd -da-. 28 Cks -kāni. 29 Bd -bhittihi. 30 Bds -bhanato. 31 Bd -katiyo-. 32 Bs kanavayo-, Bd -kanevayo-. 33 Bds -hassāni. 34 all three MSS. tā-. 35 Bd mahātā-. 36 Bd tā-. 37 Bd tāpente satte, Bs only tāpente for tāva satte. 38 Ck -õo. 39 Bd sulāni. 40 Cks -e. 41 Cks -o. 42 Bds nibbattasatta. 43 Bd ayapathavãto pappataü. >/ #<[page 272]># %<272 XIX. Saņņhipāta.>% sarãrā jalantā paccanti, evam esa\<*<1>*>/ ativiya tāpetãti, B. pana ete niraye dassento paņhamaü Sa¤jãvaü dassetvā ta. paccante nerayikasatte disvā mahājanassa mahābhaye uppanne taü antaradhāpetvā puna paņhaviü dvidhā katvā Kāëa- suttaü dassesi, ta. pi paccamāne satte disvā mahājanassa mahābhaye uppanne tam pi antaradhāpesãti, evaü paņipāņiyā dassesi, tato rājānaü āmantetvā mahā- rāja tayā imesu aņņhasu mahānirayesu paccamāne satte disvā appamādaü kātuü vaņņatãti vatvā puna tesaü yeva mahānirayānaü kiccaü kathetuü iccete ti ādiü ā, ta. akkhātā ti mayā\<*<2>*>/ tuyhaü kathitā porāõakehi ca kathitā yeva, ākiõõā ti paripuõõā\<*<3>*>/, paccekā soëasussadā ti etesaü nirayānaü ekekassa catåsu dvāresu ekekasmiü cattāro cattāro katvā soëasa soëasa ussadanirayā ti sabbe pi sataü\<*<4>*>/ aņņhavãsati\<*<5>*>/ ussadanirayā aņņha ca mahānirayā ti chattiüsa- nirayasataü, kadariyātapanā\<*<6>*>/ ti sabbe p' ete kadariyānaü tapanā\<*<7>*>/, balava- dukkhatāya ghorā, kappanibbattānaü\<*<8>*>/ accãnaü atthitāya accimanto, bha- yassa mahantatāya\<*<9>*>/ mahabbhayā, diņņhamattā vā\<*<10>*>/ sutamattā vā\<*<11>*>/ lomāni haüsentãti\<*<12>*>/ lomahaüsanaråpā va\<*<13>*>/, bhiüsanatāya bhesmā\<*<14>*>/, bhayajanana- tāya paņibhayā, sukhābhāvena dukkhā, catukkaõõā ti sabbe pi caturassā\<*<15>*>/ ma¤jåsasadisā, vibhattā ti catudvāravasena vibhattā, bhāgaso mitā ti dvāra- vãthãnaü vasena koņņhāse\<*<16>*>/ ņhapetvā mitā, ayasā paņikujjitā\<*<17>*>/ ti sabbe\<*<18>*>/ pi navayojanikena ayakapālena paņicchannā hutvā\<*<19>*>/, tiņņhantãti sabbe pi ettakaü ņhānaü anupharitvā tiņņhanti, ete ti\<*<20>*>/ tesu nirayesu samparivattitvā punappuna patamāne sandhāyāha, ativattāro ti pharusavācāhi atikkamitvā vattāro\<*<21>*>/, mahānirayesu kira yebhuyyena dhammikasamaõabrāhmaõesu katā- parādhā\<*<22>*>/ paccanti, tasmā evam āha, te bhånahuno ti te isãnaü ativattāro attano vaķķhiyā hatattā bhånahuno koņņhāsakatattā\<*<23>*>/ macchā viya\<*<24>*>/ paccanti asaükheyye\<*<25>*>/ ti gaõetuü asakkuõeyye, kibbisakārino ti dāruõakamma- kārino, nikkhamanesino ti nirayā nikkhamanaü esantāpi gavesantāpi nikkha- manadvāraü nādhigacchanti, puratthimenā 'ti yadā taü dvāraü apārutaü hoti atha tadabhimukhā dhāvanti\<*<26>*>/, tesaü ta. {chaviādãni} jhāyanti, dvārasamãpaü\<*<27>*>/ pattānam pi\<*<28>*>/ etesaü\<*<29>*>/ taü pithãyati\<*<30>*>/, pacchimaü apārutaü viya khāyati, esa nayo sabbattha, na sādhuråpe ti vuttappakāraü sappaü viya sādhu- råpe isayo nāsãde\<*<31>*>/ na pharusavacanehi\<*<32>*>/ kāyakammena vā ghaņņento upa- gaccheyya, kiükāraõā: sa¤¤atānaü tapassãnaü āsāditattā\<*<33>*>/ aņņhasu mahānirayesu mahādukkhassa anubhavitabbattā\<*<34>*>/, idāni ye rājāno tathāråpe āsādetvā taü dukkhaü pattā te dassetuü atikāyo ti ādim ā., ta. atikāyo ti balasampannamahākāyo, \<-------------------------------------------------------------------------- 1 Cks etaü. 2 Bd adds ca. 3 Bd parikiõõā. 4 Cks yaütaü. 5 Bd adds ca. 6 Bd -tā-. 7 Bd tā. 8 Bd kammani-. 9 Cks mahantāya. 10 Cks omit vā. 11 Cks pā. 12 Bd haüsanti. 13 Bd ca. 14 Bd bhasmā. 15 Bd -raü. 16 Bd adds gahetvā. 17 Cks omit pā-. 18 Cks -ā. 19 Bd puņā, Bs phuņā. 20 Bds uddhaüpādā avaüsirā ti evaü for ete ti. 21 Cks catt-. 22 Cks -rāyā, Bds -parādhāva. 23 Bds -katā. 24 Bd adds ca. 25 Cks Bd -yyā. 26 Cks yā. 27 Bd -pe. 28 Bd -na¤ca. 29 Bds te-. 30 Cks -yanti. 31 Cks nasãde, Bd nāside. 32 Bd -nena. 33 all three MSS. asā-. 34 Cks -vitattā. >/ #<[page 273]># %< 2. Saükiccijātaka. (530.) 273>% mahissāso ti mahādhanuggaho, sahassabāhå 'ti pa¤cahi dhanuggahasatehi bāhusahassena\<*<1>*>/ āropetabbaü dhanuü āropanasamatthabāhu, Kekādhipo\<*<2>*>/ ti Kekaraņņhādhipati\<*<2>*>/, vibhavaü gato ti vināsappatto, vatthåni Sarabhaīgajātake vitthāritāni, upahacca manan\<*<3>*>/ ti attano cittaü padåsetvā, Mātaīgasmin ti Mātaīgapaõķite, vatthuü Mātaīgajātake vaõõitaü, Kaõhadãpāyanāsajjā 'ti Kaõhadãpāyanaü āsajja, Yamasādhanan ti nirayaü\<*<4>*>/, vatthuü Ghaņajātake\<*<5>*>/ vitthāritam, isinā ti Kapilatāpasena, pāvekkhãti paviņņho, Cecco ti Cetiya- rājā, hãnatto ti parihãnattabhāvo antarahitaiddhi, pattapariyāyan ti pari- yāyaü maraõakālaü patvā, vatthuü Cetiyajātake kathitaü, tasmā ti yasmā cittavasiko hutvā isãsu aparajjhitvā aņņhasu mahānirayesu paccati tasmā, chan- dāgamanan ti chandādicatubbidham pi agatigamanaü, paduņņhenā 'ti kud- dhena, gantā\<*<6>*>/ so nirayaü adho ti so tena adhogamaniyena kammena adho nirayam eva gacchati, Pāëiyaü pana nirayassudan ti likhitaü, taü tassa ussa- danirayaü gacchatãti a., vaddhe\<*<7>*>/ ti vayovaddhe ca guõavaddhe ca, anapaccā ti bhavantare pi apaccaü vā dāyādaü vā na labhantãti a., tālāvatthå\<*<8>*>/ ti diņņha- dhamme pi chinnamålatālo viya mahāvināsaü patvā niraye nibbattanti, hantãti māreti, cirarattāyā 'ti ciraü, evaü M. isiviheņhakānaü paccananiraye dassetvā upari adhammikarājånaü paccananiraye dassento yo cā 'ti ādim ā., ta. raņņha- viddhaüsano ti chandādivasena gantvā raņņhassa viddhaüsano, accisaügha- pareto ti accisamåhaparikkhitto, tejobhakkhassā 'ti aggim eva khādan- tassa, gattānãti tigāvute\<*<10>*>/ sarãre sabbaīgapaccaīgāni lomehi ca nakhehi cā 'ti etehi saddhiü sabbāni ekajālān' eva honti, tuttaddito\<*<10>*>/ ti āna¤jakāraõaü\<*<11>*>/ kāriyamāno tuttehi\<*<12>*>/ viddho nāgo yathā nadati, idāni pitughātikādãnaü paccana- niraye dassetuü yo\<*<13>*>/ lobhā ti ādim ā., ta. lobhā ti yasadhanalobhena, dosā ti duņņhacittatāya, nittacan ti lohakumbhiyaü bahåni vassasahassāni pakkaü nãharitvā tigāvutam assa sarãraü nittacaü katvā jalitāya lohapaņhaviya\<*<14>*>/ {pātetvā} tikhiõehi\<*<15>*>/ ayasålehi koņņetvā\<*<16>*>/ cuõõavicuõõaü karonti, andhaü karitvā ti mahārāja taü pitughātakaü nirayapālā lohapaņhaviyaü uttānaü pātetvā jalitehi ayasålehi akkhãni bhinditva\<*<17>*>/ andhaü karitvā mukhe uõhaü muttakarãsaü pakkhipitvā palālapãņhaü viya\<*<18>*>/ saüvaņņetvā kappena saõņhite khāralohaudake nimujjāpenti, tattaü pakkaņņhitaü\<*<19>*>/ ayogula¤ cā 'ti puna pakkaņņhita- gåthakalala¤\<*<20>*>/ c' eva jalitāyogula¤ ca khādāpenti, so pana taü āhariyamānaü disvā mukhaü pidheti\<*<21>*>/, ath' assa dãghe ciratāpite\<*<22>*>/ jalamāne phāle\<*<23>*>/ ādāya mukhaü vikkhambhetvā\<*<24>*>/ vivaritvā rajjubaddhaü ayabalisaü khipitvā jivhaü \<-------------------------------------------------------------------------- 1 Bd -ehi. 2 Bd ketak-. 3 Ck upāhacca manan, Bd upahacca mānan. 4 Bd nirayapālakarājānaü. 5 Cks ghata-. 6 all three MSS. gantvā. 7 Bd vuķhe. 8 Cks nālā-, Bd tālavatthun. 9 Ck gāvasarire, Cs gāvute-, Bd tigāvutte. 10 Bd tuõķattito, Bs tuõķaķķito? 11 Bd āna¤canakā-. 12 Bd tuõķ-. 13 Cks ye. 14 Bd -yaü. 15 Bd tikkhehi. 16 Bd -entā. 17 Cks -dantā. 18 Bd add naü. 19 Bd pakkudhitam, Cks chakaükathim. 20 Cks pakkaņņhigåthakalalā, Bd pakkadhitaü gudhakalala¤, Bs pakkuņņhitaügåthakalalaü. 21 Ck pideti. 22 Cks cirarattāpite. 23 Bd hale, Cks thāle. 24 Bd -itva. >/ #<[page 274]># %<274 XIX. Saņņhinipāta.>% nãharitvā tasmiü vatte\<*<1>*>/ vivaņņe mukhe taü ayogulaü saüsavayanti pakkhipanti, rakkhasā ti nirayapālā, sāmā cā 'ti mahārāja tassa pitughātakassa taü\<*<2>*>/ ba- lisena nikkaķķhitvā ayasaükåhi\<*<3>*>/ paņhaviyaü vitataü\<*<4>*>/ jivhaü sāmasoõā sabala- vaõõā sunakhā ca lohatuõķā\<*<5>*>/ gijjhā ca kākasaüghā ca a¤¤e ca nānappakārā sakuõā samāgantvā āvudhehi chindantā viya vibhajja kākapadākārena koņņhāse katvā vipphandamānaü vissandamānaü\<*<6>*>/ salohitaü\<*<7>*>/ vighāsaü\<*<8>*>/ khādanti\<*<9>*>/ vigha- santā\<*<10>*>/ bhakkhayantãti attho, taü daķķhakoëan\<*<11>*>/ ti taü pitughātakaü jhā- yamānaü tālaü\<*<12>*>/ viya jalitasarãraü, paribhinnagattan ti ta. ta. bhinna- gattaü\<*<13>*>/, nippothayantā ti jalitehi ayamuggarehi paharantā, ratã hi nesan ti tesaü nirayapālānaü sā rati kãëā hoti, dukhino panãtare ti itare pana nerayikasattā dukkhitā honti, pettighātino ti pitughātikā\<*<14>*>/, iti imaü pitu- ghātikānaü paccananirayaü disvā rājā bhãtatasito ahosi, atha nam M. samassā- setvā mātughātikānaü paccananirayaü dassesi, Yamakkhayan ti Yamanive- sanaü, nirayan ti a., attakammaphalåpago ti attano kammaphalena upa- gato, amanussā ti nirayapālā, hantāraü janayantiyā ti mātughātikaü, vālehãti\<*<15>*>/ ayamakacivālehi\<*<16>*>/ veņhetvā ayayantena pãëenti, tan ti taü mātu- ghātikaü pāyentãti\<*<17>*>/ tassa pãëiyamānassa ruhiraü gaëitvā ayakapallaü påreti, atha naü yantato niharanti, tāvad ev' assa sarãraü pākatikaü hoti, taü paņha- viyaü uttānaü nipajjāpetvā vilãnaü tambalohaü viya pakkaņņhitaü\<*<18>*>/ lohitaü pāyenti\<*<19>*>/, ogayha tiņņhatãti bahåni vassasahassāni ayayantena\<*<20>*>/ pãëetvā je- gucchaduggandhapaņikkåle mahante gåthakaddamāavāņe khipanti, so taü rahadaü ogayha ogayhitvā tiņņhati, atikāyā ti ekadonikanāvappamāõasarãra\<*<21>*>/, ayomukhā ti ayasåcimukhā, chaviü chetvānā\<*<22>*>/ ti chaviü ādiü katvā yāvaņņhim pi bhetvā\<*<23>*>/ aņņhimi¤jaü khādanti, pagiddhā\<*<24>*>/ ti gadhitā\<*<25>*>/ mucchitā, na kevala¤ ca khādant' eva adhomaggādãhi\<*<26>*>/ pana pavisitvā mukhādãhi nikkhamanti, vāma- passādãhi pavisitvā dakkhiõapassādãhi nikkhamanti, sakalasarãraü\<*<27>*>/ chiddā- vacchiddaü karonti, so ta. atidukkhapareto viravanto paccati socati, so mātu- ghātako taü Sataporisaü nirayaü patto sasãsako nimuggo va hoti, ta¤ ca kuõa- paü\<*<28>*>/ samantā yojanasataü påti\<*<29>*>/ hutvā vāyati, mattigho ti mātighātiko, Khuradhāramanukkammā 'ti Khuradhāranirayaü atikkamitvā ta.\<*<30>*>/ niraya- pālā mahantamahante khure uparidhāre katvā\<*<31>*>/ santharanti\<*<32>*>/, tato yā hi gab-ū \<-------------------------------------------------------------------------- 1 Bd omits vatte 2 Bd jivhaü. 3 Ck ayaü saükuhi, Cs ayaü saü¤ahi. 4 Ck vi, Bd vivaņa. 5 Ck -taõķi, Cs -tuõķa, Bd -kuõķā. 6 Bd omits vis-. 7 Cks omit sa. 8 Cks vighaüsaü 9 Bds -tā. 10 Bds viyasatte. 11 Bd -tālan. 12 so Cks; Bd kālaü. 13 Bds paribhi-. 14 Ck adds viya. 15 so Bds; Cks vālabhãti. 16 so Ck Bd; Cs avama-? 17 Bd pāya-. 18 Cks pakkaõņhantaü, Bds pakkudhitaü. 19 Bd -anti. 20 Bds -ehi. 21 Cks -õikaü nā-. 22 Bds bhetvāna. 23 Ck yāvā vaņņhimhi hetvā, Cs yāvaņņhimahetvā, Bd yāva aņhi vibhetvā, Bs yāva aņņhi pi bhetvā. 24 Bds saügi-. 25 Cs gathitā, Ck gamitā. 26 Bd -mukhādãhi. 27 Cks -rā. 28 Ck kåpaü, Bs vaccakåpaü in the place of ta¤ca --. 29 Bd putikaü. 30 Bds add kira. 31 Ck urasārekatvā, Bd upadhāritvā, Bs uparidhāretvā? 32 Bd saõņha-, Ck tattharatti. >/ #<[page 275]># %< 2. Saükiccajātaka. (530) 275>% bhapātanāni\<*<1>*>/ khārabhesajjāni\<*<2>*>/ pivitvā gabbhapātitā\<*<3>*>/ gabbhapātiniyo itthiyo jalitehi āvudhehi pothentā anubandhanti tā tikhiõakhuradhārā sukhaõķākhaõķikā hutvā punappuna uņņhāya taü durabhisambhavaü Khuradhāranirayaü atikka mantiyo atikkamitvā nirayapālehi anubaddhā\<*<4>*>/ duggaü duggamaü\<*<5>*>/ visamaü Vetaraõiü patanti, ta. kammakāraõaü Nimijātake āvibhavissati, evaü gabbha- pātinãnaü nirayaü dassetvā yattha paradārakā ca aticāriniyo ca paccanti taü Koņisimbalinirayaü\<*<6>*>/ dassento ayomayā ti ādiü ā., ta. dubhato-m-abhi- lambhantãti\<*<7>*>/ Vetaraõiyā ubhosu tãresu tāsaü simbalãnaü sākhā {olambanti}, te accimanto ti te pajjalitasarãrā sattā accimanto hutvā tiņņhanti, yojanan ti tigāvutaü tesaü\<*<8>*>/ sarãrato uņņhitajālāya pana saddhiü te\<*<9>*>/ yojanaubbedhā honti, ete sajantãti te paradārikā sattā nānāvidhehi āvudhehi koņņhiyamānā\<*<10>*>/ ete Simbaliniraye abhiråhanti, te patantãti te bahåni vassasahassāni rukkha- viņapesu laggā jhāyitvā puna nirayapālehi āvudhehi\<*<11>*>/ vihatā vivattā hutvā pari- vattitvā adhosãsakā patanti, puthå ti bahå, vinividhaīga ti tesaü tato patanakāle heņņhā ayapaņhavito sålāni uņņhahitvā tesaü matthakaü paņicchanti, tāni tesaü adhomaggena\<*<12>*>/ nikkhamanti, te evaü sålesu viddhā viravantā\<*<13>*>/ sayanti, dãghan ti supine pi niddaü alabhantā digharattaü jaggantãti, tato\<*<14>*>/ ratyā vivasane ti rattãnaü accayena, cirakālātikkamenā 'ti a., pavajjantãti saņņhiyojanikaü jalitaü lohakumbhiü kappena saõņhitaü jalitatambaloharasa- puõõaü lohakumbhiü nirayapālehi khittā\<*<15>*>/ pavisanti\<*<16>*>/, dussãlā ti paradārikā, itoparaü\<*<17>*>/ sāmikavattasassuvattādãni\<*<18>*>/ apårentãnaü\<*<19>*>/ paccanaņņhānaü pakā- sento yā cā\<*<20>*>/ 'ti ādiü ā., ta. atima¤¤atãti Bhisajātake kathitaü\<*<21>*>/ sāmika- vattaü akarontã atikkamitvā ma¤¤ati, jeņņhan ti sāmikassa jeņņhabhātaraü, nanandaran\<*<22>*>/ ti sāmikassa bhaginiü, etesam pi a¤¤atarassa hatthapāda- piņņhiparikammanahāpanabhojanādibhedaü vattaü apårentã tesu hirottappaü anupaņņhapentã te atima¤¤ati nāma, sāpi niraye nibbattati, vaükenā 'ti tassā sāmikavattādãnam aparipårikāya sāmikādayo: akkositvā paribhāsitvā niraye nibbattāya lohapaņhaviyaü nipajjāpetvā ayasaükunā mukhaü vi- varitvā balisena jivhaggaü nibbahanti rajjubandhanena saübandhanaü\<*<23>*>/ ākaķķhanti, kiminan ti kimibharitaü, i. v. h. mahārāja so nerayikasatto evaü nikkaķķhitaü attano vyāmena vyāmamattaü\<*<24>*>/ jivhaü āvudhehi koņ- ņhitakoņņhitaņņhāne\<*<25>*>/ sa¤jātehi mahādoõippamāõehi\<*<26>*>/ kimãhi\<*<27>*>/ bharitaü passati vi¤¤āpetuü na sakkotãti nirayapāle yācitukāmo pi ki¤ci vattuü na sakkoti. Tapane\<*<28>*>/ ti evaü sā ta. bahåni vassasahassāni paccitvā puna Tapanamahāniraye\<*<28>*>/ paccati, idāni såkarikādãnaü paccananiraye dassento \<-------------------------------------------------------------------------- 1 Bds -nāhi. 2 Bd kha-. 3 Ck -pa-, Bd adds kā. 4 Ck -bandhā, Bd -bandhantā. 5 Bd dukkhamaü. 6 Cs koņa-, Bd kaõhakaüsippali-. 7 Ck -tomhila-, Cs tomahila-. 8 Cks add sarãraü. 9 Bd omits te 10 Bds koņi-. 11 Bd -dhe gahetvā. 12 Cks -e. 13 Bd cirarattā. 14 Bds attho. 15 Cks khittaü. 16 Bd paccanti. 17 Bd tatopa-. 18 Ck -vantassuravantā-, Cs -vattassuravattā-. 19 Ck -tãti. 20 Cks vā. 21 Bd vutta. 22 Bds -dan. 23 so Cks; Bd sab-. 24 Ck -mettā, Cs -mattā. 25 Bd koņi-. 26 Bd -õika-. 27 Bd omits ki-. 28 Bd tā-. >/ #<[page 276]># %<276 XIX. Saņņhinipāta.>% orabbhikā ti ādiü ā., ta avaõõe vaõõakārikā\<*<1>*>/ ti pesu¤¤akārakā, khāra- nadin ti ete orabbhikādayo etehi sattiādãhi ha¤¤amānā Vetaraõiü patantãti a., sesāni orabbhikādãnaü paccanaņņhānāni Nimijātake āvibhavissanti, kåņakārãti kåņavinicchayassa c' eva tulākuņādãna¤ ca kārake\<*<2>*>/ sandhāy' etaü vuttam, ta. kåņavinicchavakåņaņņakārakakåņa agghāpanikānaü paccananirayāni Nimijātake āvi- bhavissanti, vantan ti vamitakaü, durattānan ti duggatattabhāvānaü, i. v. h.: mahārāja, te durattabhāvā sattā ayakåņehi matthake bhijjamāne vamanti\<*<4>*>/, tato taü vantaü jalitakapālehi tesu ekaccānaü mukhe pakkhipanti, iti te paresaü vantaü bhu¤janti nāma, bheraõķakā ti sigālā, vipphandamānan ti, ayo- mukhaü\<*<5>*>/ nipajjāpitaü nikkaķķhitajivhaü\<*<6>*>/ ito c' ito ca phandamānaü\<*<7>*>/, mi- genā 'ti okacaramigena\<*<8>*>/, pakkhinā 'ti tathāråpen' eva, gantā\<*<9>*>/ te ti gan- tāro\<*<10>*>/ te, nirayussadan ti ussadanirayaü, Pāëiyaü pana nirayaü adho ti likhitaü, ayaü pana nirayo Nimijātake āvibhavissati. Iti M. ettake niraye dassetvā idāni lokavivaraõaü\<*<11>*>/ katvā ra¤¤o devaloke dassento ā.: @*>/ uddhaü gacchanti suciõõen' idha kammanā\<*<13>*>/, suciõõassa phalaü passa: saindadevā\<*<14>*>/ sabrahmakā. || Ja_XIX:133 ||>@ @*>/ nānutappeyya peccā\<*<16>*>/ 'ti. || Ja_XIX:134 ||>@ Ta. santo ti kāyādãhi upasantā, uddhan ti devalokaü, saindā\<*<17>*>/ ti ta. ta. indehi saddhiü, M. \<*<18>*>/ hi 'ssa cātummahārājike deve ca dassento mahārāja cātummahārājādike hi deve passa cattāro mahārāje passa tāvatiüse passa Sakkaü passā 'ti evaü sabbe pi indake\<*<19>*>/ deve dassetvā idaü pi suciõõassa phalan ti dassesi, taü taü bråmãti tasmā taü bhaõāmi, dhamman ti ito paņņhāya pāõātipātādãni pa¤ca verāni pahāya dānādãni pu¤¤āni karohi\<*<20>*>/, yathā taü suciõõaü nānutappeyyā 'ti yathā taü dānādipu¤¤akammaü suciõõaü pitughātakammapaccayaü\<*<21>*>/ vippaņisāraü paņicchādetuü samatthatāya taü nānu- tappeyya tathā taü suciõõaü cara, bahuü pu¤¤aü karohãti a. \<-------------------------------------------------------------------------- 1 Ck avanne vaõa-, Cs avaõevaõa-. 2 Cks omit kā-. 3 Cks -ve. 4 Ck vamatanti, Cs vamananti, Bd vapanti. 5 so Cks for -khā? Bds adhomukhaü. 6 Ck Bd -hā. 7 Bd vippa-. 8 Bd otacāra-, Ck okatara-. 9 Bd gatā. 10 Bds gantvā. 11 Bds devaloka-. 12 va. 13 Bds -unā. 14 Bd sahindā-. 15 Cks omit su. 16 Cks gacchā, Bd pecchā, read: yathā na taü anutappeyya pecca? 17 Bds sahindā. 18 Cks -e. 19 Bds sahindake sabrahmake ca. 20 Bd karothā ti. 21 Cks -kammaüpa-. >/ #<[page 277]># %< 2. Saükiccajātaka. (530) 277>% So M-ssa dhammakathaü sutvā tato paņņhāya assāsaü paņilabhi. B. pi ki¤ci kālaü ta. vasitvā attano vasanaņņhānaü yevā gato. S. i. d. ā. "na bhikkhave idān' eva pubbe p' esa mayā assāsito yevā" 'ti vatvā j. s.: "Tadā rājā Ajātasattu ahosi, isigaõo Buddha- parisā, Saükiccapaõķito aham evā" 'ti. Saükiccajātakaü. Saņņhinipāta vaõõanā niņņhitā. \<-------------------------------------------------------------------------- >/ #<[page 278]># %< 278>% XX. SATTATINIPâTA. $<1. Kusajātaka.>$ Idante raņņhan ti. Idaü S. J. v. ukkaõņhitabikkhuü ā. k. So kira Sāvatthivāsi-kulaputto sāsane uraü datvā pabbajito, ekadivasaü Sāvatthiyaü piõķāya caranto ekaü alaükataitthiü su- bhanimittaggāhavasena oloketvā kilesābhibhåto anabhirato vihāsi dãghakesanakho kisasarãro kiliņņhacãvaro uppaõķuppaõķukajāto dhama- nisanthatagatto, yathā hi devaloke cavanadhammānaü devaputtānaü pa¤ca pubbanimittāni pu¤¤āyanti mālā milāyanti vatthāni kilissanti sarãre dubbaõõiyaü okkamati ubhohi kacchehi sedā muccanti\<*<1>*>/ devo devāsane nābhiramati evam evaü sāsanā cavanadhammānaü ukkaõņhi- tabhikkhånaü pa¤ca pubbanimittāni\<*<2>*>/ pa¤¤āyanti saddhāpupphāni milāyanti sãlavaņņhāni kilissanti maükubhāvatāya c' eva ayasavasena ca dubbaõõiyaü okkamati kilesasedā muccanti\<*<1>*>/ ara¤¤arukkhamåla- su¤¤āgāresu nābhiramanti, tassa pi tāni\<*<3>*>/ pa¤¤āyiüsu. Atha naü Satthu santikaü netvā "ayaü bhante ukkaõņhito" ti dassesuü. S. saccaü "kirā" 'ti pucchitvā "saccaü bhanti" ti vutte "mā bhikkhu kilesavasiko ahosi, mātugāmo nām' esa\<*<4>*>/ pāpo, tasmiü paņibaddha- cittataü vinehi\<*<5>*>/, sāsane abhirama, mātugāme pāņibaddhacittatāya hi tejavanto pi porāõakapaõķitā nittejā hutvā anayavyasanaü pāpuõiüså" 'ti vatvā a. ā.: A. Mallaraņņhe Kusāvatãrājadhāniyaü\<*<6>*>/ Okkāko nāma rājā dhammena r. kāresi. Tassa soëasannaü itthisahassānaü jeņ- \<-------------------------------------------------------------------------- 1 Bd mu¤c-. 2 Bd omits pubba. 3 Bd tassapitānimittāni. 4 Cks -esā. 5 Bd vinodehi. 6 Bd -yā. >/ #<[page 279]># %< 1. Kusajātaka. (531) 279>% ņhikā Sãlavatã nāma aggamahesã ahosi, sā n' eva puttaü na dhãtaraü labhati, nāgarā c' eva raņņhavāsino ca rājanive- sanadvāre\<*<1>*>/ sannipatitvā "raņņhaü\<*<2>*>/ nassissati vinassissatãti" upakkosiüsu. Rājā sãhapa¤jaraü ugghāņetvā "mayi r. kārente adhammakāro nāma n' atthi, kasmā upakkosathā" 'ti pucchi. "Saccaü deva adhammakāro\<*<3>*>/ n' atthi\<*<4>*>/, vaüsānurakkhako pana\<*<5>*>/ vo putto na vijjati, a¤¤o r. gahetvā raņņhaü nāsessati, tasmā dhammena r. kāretuü samatthaü puttaü patthethā" 'ti. "Put- taü patthento kiü karomãti". "Paņhamaü tāva ekaü\<*<5>*>/ sattā- haü cullanāņakaü dhammanāņakaü katvā visajjetha, sace taü\<*<6>*>/ puttaü labhissati\<*<7>*>/ sādhu, noce atha majjhimanāņakaü vissajjetha, tato jeņņhanāņakaü vissajjetha, avassaü ettikāsu itthisu ekā pu¤¤avatã puttaü labhissatãti". Rājā tesaü va- canena\<*<8>*>/ tathā {katvā} sattame sattame divase yathāsukhaü abhiramitvā āgatāgatā\<*<9>*>/ pucchi: "kacci\<*<10>*>/ vo putto laddho" ti. Sabbā "na labhāma devā" 'ti āhaüsu. Rājā "na me putto uppajjissatãti" anattamano ahosi. Nāgarā puna tath' eva upakkosiüsu. Rājā "kiü upakkosatha, mayā tumhākaü va- canena nāņakāni vissaņņhāni, ekāpi puttaü na labhi, idāni kiü karomãti" ā. "Deva etā dussãlā bhavissanti nippu¤¤ā, n' atthi etāsaü\<*<11>*>/ puttalābhāya pu¤¤aü\<*<12>*>/, tumhe etāsu puttaü alabhan- tãsu mā appossukkataü āpajjatha, aggamahesã vo\<*<13>*>/ Sãlavatã devã sãlasampannā, taü vissajjetha, tassā putto uppajjissatãti". So "sādhå" 'ti sampaņicchitvā "ito kira sattame divase rājā Sãlavatiü deviü dhammanāņakaü katvā vissajjessati, purisā sannipatantå" 'ti bheri¤ carāpetvā sattame divase deviü alaü- kārāpetvā rājanivesanā otāretvā vissajjesi. Tassā sãlatejena Sakkabhavanaü uõhākāraü dassesi. Sakko "kin nu kho" ti āvajjanto\<*<14>*>/ deviyā puttapatthanabhāvaü\<*<15>*>/ ¤atvā "etissā mayā \<-------------------------------------------------------------------------- 1 Cks omit rāja. 2 Bds add te. 3 Bd adds nāma. 4 Bd adds api ca. 5 Ck etaü. 6 Ck tā sace naü, Cs sace tha, Bd sacetā. 7 all three MSS. -nti. 8 Bd vacanaü sutvā. 9 Bd -tānaü. 10 Bd ki¤ci 11 Bd -su. 12 Cks -ā. 13 Bd te. 14 Cks -ento. 15 Cks puttaü-. >/ #<[page 280]># %<280 XX. Sattatinipāta.>% puttaü dātuü vaņņatãti\<*<1>*>/, atthi nu kho devaloke etessānuccha- viko\<*<2>*>/ putto" ti upadhārento B-aü addasa, so kira tadā Tā- vatiüsabhavane āyaü khepetvā uparidvaloke nibbattitukāmo\<*<3>*>/ ahosi. Sakko tassa vimānadavāraü gantvā taü pakkosāpetvā "mārisa\<*<4>*>/ tayā manussalokaü gantvā Okkākara¤¤o\<*<5>*>/ aggama- hesiyā kucchismiü\<*<6>*>/ paņisandhiü gaõhituü vaņņatãti" saü- paņicchāpetvā aparam pi devaputtaü "tvam pi tassā yeva\<*<7>*>/ putto bhavissasãti\<*<8>*>/" vatvā "mā kho pan' assā\<*<9>*>/ koci sãlaü bhindãti\<*<10>*>/" mahallakabrāhmaõavesena ra¤¤o nivesanadvāraü agamāsi. Mahājano pi nahātālaükato "ahaü deviü gaõhissā- mãti" rājadvāre sannipati Sakka¤ ca pana disvā "tvaü kasmā āgato sãti" parihāsaü akāsi. Sakko pi "kiü maü\<*<11>*>/ garahatha, sace pi me sarãraü jiõõaü rāgo pana na jãrati, sace Sãlavatiü labhissāmi ādāya naü gamissāmãti āgato 'mhãti" vatvā attano ānubhāvena sabbesaü purato aņņhāsi, a¤¤o tassa tejena putato bhavituü nāsakkhi, so taü sabbālaükārapatimaõķitaü\<*<12>*>/ nive- sanā nikkhamantiü yeva hatthe gahetvā pakkāmi. Atha naü ta. ta. ņhitā garahiüsu: "passatha bho, mahallakabrāhmaõo evaü uttamaråpadharaü deviü ādāya gacchati, attano yattaü na jānātãti". Devã pi "mahallako maü gahetvā gacchatãti" aņņã- yati\<*<13>*>/ harāyati jigucchati\<*<14>*>/. Rājāpi vātapāne ņhatvā "ko nu kho deviü gahetvā gacchatãti" olokento taü disvā anattamano ahosi. Sakko taü ādāya nagaradārena nikkhamitvā dvāra- samãpe ekaü gharaü māpesi\<*<15>*>/ vivaņņadvāram pa¤¤attakaņņhat- tharikaü\<*<16>*>/. Atha naü sā "idaü vo\<*<17>*>/ nivesanan" ti pucchi. So "āma bhadde, pubbe pana ahaü eko, idāni 'mhā dve janā, ahaü bhikkhāya caritvā taõķulādãni āharissāmi, tvaü imissā kaņņhattharikāya nipajjā\<*<18>*>/" 'ti vatvā\<*<19>*>/ naü mudunā hatthena \<-------------------------------------------------------------------------- 1 Bd vaņņati. 2 Bd etissā anu-. 3 Cks nibbattidhammo. 4 Cks -sā. 5 Bd uk-. 6 Bd -imhi. 7 Bd etissā eva. 8 all three MSS. -tãti. 9 Cks -a. 10 Bd -datuhi. 11 Bds adds tumhe. 12 Cks -kāraü-. 13 Bd na aņņiyati na. 14 Bd omits ji-. 15 Ck mānesi, Cs manesi. 16 Bd adds katvā. 17 Bd te. 18 Bd -āhi. 19 Bd adds so. >/ #<[page 281]># %< 1. Kusajātaka. (531) 281>% parāmasi\<*<1>*>/, dibbasamphassaü pharāpetvā\<*<2>*>/ ta. nipajjāpesi, sā dibbasamphassapharanena sa¤¤aü vissajjesi. Atha naü attano ānubhāvena Tāvatiüsabhavanaü netvā alaükatavimāne dibba- sayane nipajjāpesi. Sā sattame divase pabujjhitvā taü sam- pattiü disvā "na so brāhmaõo\<*<3>*>/ manusso, Sakko bhavissatãti" a¤¤āsi. Sakko pi tasmiü samaye pāricchattakamåle dibbanā- ņakaparivuto nisinno hoti. Sā sayanā uņņhāya tassa santikaü gantvā vanditvā ekamantaü aņņhāsi. Atha naü Sakko "varaü te devi demi\<*<4>*>/, gaõhāhãti" ā. "Tena hi me deva puttam de- hãti". "Devi, tiņņhatu eko\<*<5>*>/, ahaü te dve putte dassāmi, tesu pana eko pa¤¤avā bhavissati na\<*<6>*>/ råpavā eko råpavā na pa¤¤avā, tesu\<*<7>*>/ paņhamaü kataraü icchatãti". "Pa¤¤avantaü devā" 'ti. So "sādhå" 'ti vatvā tassā kusatiõaü dibba¤ ca vatthaü dibbacandanaü pāricchattakapupphaü Kokanada¤ ca nāma vãõaü datvā taü ādāya ra¤¤o sayanagharaü pavisitvā ra¤¤ā saddhiü ekasayane nipajjāpetvā aīguņņhaken'\<*<8>*>/ assā nābhiü parāmasi, tasmiü khaõe B. tassā kucchimhi paņisan- dhiü gaõhi. Sakko pi sakaņņhānam eva gato. Paõķitā devã gabbhassa patiņņhitabhāvaü jāni. Atha naü pabuddho rājā disvā "kena nãtāsãti" pucchi. "Sakkena devā" 'ti. Ahaü paccakkhato ekaü mahallakabrāhmaõaü taü ādāya gacchan- taü addasaü, kasmā maü va¤cesãti\<*<9>*>/" "Saddaha deva, Sakko maü gahetvā devalokaü nesãti". "Na saddahāmi devãti\<*<10>*>/". Ath' assa sā Sakka-dattiyaü kusatiõaü dassetvā "saddahā" 'ti ā. Rājā, kusatiõaü nāma yato kutoci labbhatãti" na sad- dahi. Ath' assa sā dibbavatthāni dassesi\<*<11>*>/. Rājā tāni disvā saddahitvā "bhadde, Sakko tāva taü netu, putto pana te laddho" ti pucchi. "Laddho mahāraja, gabbho me patiņņhito" ti. So tuņņho tassā gabbhaparihāraü adāsi. Sā dasamā- saccayena puttaü vijāyi, tassa a¤¤aü nāmam akatvā kusa- \<-------------------------------------------------------------------------- 1 Bd -santo. 2 Ck phā-. 3 taõķulādini- - - brāhmaõo wanting in Cs. 4 Bd dadāmi. 5 Bd adds putto. 6 Bd vi. 7 Bd tesaü. 8 Bd pādaīg-. 9 Bd adds na saddahi. 10 Bd omits na suddahāmi - -. 11 Bd -ti. >/ #<[page 282]># %<282 XX. Sattatinipāta.>% tiõanāmam eva akaüsu. Kusakumārassa padasāgamanakāle itaro devaputto tassā kucchimhi paņisandhiü gaõhi, tassa Jayampatãti nāmaü kariüsu. Te mahantena yasena vaķķhiüsu. B. pa¤¤avā ācariyassa santike ki¤ci\<*<1>*>/ anuggahetvā attano pa¤- ¤āya sabbasippesu nipphattiü pāpuni. Ath' assa soëasavassa- kāle rājā r. dātukāmo deviü āmantetvā "bhadde puttassa te r. datvā nāņakāni upaņņhapessāma\<*<2>*>/, jãvantā yeva naü rajje patiņņhitaü passissāma, sakala-Jambudipe kho pana yassa ra¤¤o dhãtaraü icchasi tam assa\<*<3>*>/ ānetvā aggamahesiü karissāma, cittam assa jānāhi kataraü rājadhãtaraü rocetãti". Sā "sādhå" 'ti sampaņicchitvā "kumārassa ca imaü pavattiü ārocetvā cit- taü jānāhãti" ekaü paricārikaü pesesi. Sā gantvā tassa taü pavattiü ārocesi. Taü sutvā M. cintesi: "ahaü na råpavā, råpasampannā rājadhãtā ānãtāpi maü disvā `kim me iminā viråpenā' 'ti palāyissati, iti no lajjitabbakaü bhavissati, kim me gharāvāsena, dharamāne\<*<4>*>/ mātāpitaro upaņņhahitvā tesaü accayena nikkhamitvā pabbajissāmãti" so "mayhaü n' eva rajjen' attho na nāņakehi, ahaü mātāpitunnaü accayena pabba- jissāmãti" ā. Sā gantvā tassa kathaü deviyā ārocesi. Rājā anattamano hutvā puna katipāhaccayena sāsanaü pesesi, so pi paņibāhi yeva. Evaü yāvatatiyaü paņibāhitvā catutthavāre cintesi: "mātāpitåhi saddhiü ekantena paņipakkhabhāvo\<*<5>*>/ na yutto, ekaü upāyaü karissāmãti" so kammārajeņņhakaü pak- kosāpetvā bahuü suvaõõaü datvā "ekaü itthiråpakaü\<*<6>*>/ karo- hãti" uyyojetvā tasmiü pakkante a¤¤aü {suvaõõaü} gahetvā sayaü itthirupakaü\<*<6>*>/ akāsi. B-ttānaü adhippāyā\<*<7>*>/ nāma ijjhanti\<*<8>*>/. Taü råpaü jivhāya avaõõanãyasobhaü ahosi. Atha naü M. khomaü nivāsāpetvā sirigabbhe ņhapāpesi\<*<9>*>/. So kammāra- jeņņhakena ābhataråpaü disvā\<*<10>*>/ taü garahitvā "gaccha am- hākaü sirigabbhe\<*<11>*>/ ņhapitaråpakaü āharā" 'ti ā. So gabbhaü \<-------------------------------------------------------------------------- 1 Bd has added sippaü. 2 Bd has added mayaü. 3 Bd tassetaü. 4 Bd -no. 5 Bd adds nāma. 6 Ck -råpaü. 7 Bd -yo. 8 Bd samijhasi. 9 Cs ņa-, Ck pāpesi. 10 Cs ābhate råpake, Ck ahaüte råpake, both omitting disvā. 11 Bd adds gaütvā. >/ #<[page 283]># %< 1. Kusajātaka. (531) 283>% paviņņho taü disvā "kumārena saddhiü abhiramituü ekā de- vaccharā āgatā bhavissatãti" hatthaü pasāretuü avisahanto nikkha- mitvā "deva sirigabbhe ayyā ekikā devadhãtā ņhitā\<*<1>*>/, upagantuü na sakkomãti" ā. "Tāta gaccha suvaõõaråpaü etaü āharā" 'ti puna pesito āhari. Kumāro kammārena kataü råpakaü\<*<2>*>/ suvaõõagabbhe khipāpetvā\<*<3>*>/ attanā\<*<4>*>/ kataü alaükārāpetvā rathe ņhapāpetvā "evaråpaü labhanto gaõhāmãti" mātu santikaü pahiõi. Sā amacce pakkosāpetvā "tāta mayhaü putto mahā- pu¤¤o sakkadattiyo, anucchavikaü kumārikaü\<*<5>*>/ labhissati, tumhe\<*<6>*>/ imaü råpakaü\<*<1>*>/ paņicchannayāne ņhapāpetvā\<*<7>*>/ sakala- Jambudãpaü carantā yassa ra¤¤o evaråpaü dhãtaraü passatha tass' etaü datvā `Okkākarājā tumhehi saddhiü āvāhaü ka- rissatãti' divasaü vavatthapetvā\<*<8>*>/ āgacchathā" 'ti ā. Te "sādhå" 'ti taü ādāya mahantena parivārena nikkhamitvā vicarantā yaü yaü\<*<9>*>/ rājadhāniü pāpuõanti ta. sāyaõhasamaye mahā- janassa samosaraõaņņhāne taü råpakaü vatthapupphālaükārehi\<*<10>*>/ alaükaritvā suvaõõasivikaü āropetvā titthamagge ņhapetvā\<*<11>*>/ sayaü paņikkamitvā āgatāgatānaü kathāsavanatthaü ekamante tiņņhanti. Mahājano taü oloketvā "suvaõõaråpan" ti sa¤¤aü\<*<12>*>/ akatvā "ayaü manussitthisamānā devaccharapaņibhāgā ativiya sobhati, kin nu kho ettha ņhitā kuto vā āgatā, amhākaü na- gare everåpā n' atthãti" vaõõentā\<*<13>*>/ pakkamanti\<*<14>*>/. Taü sutvā amaccā "sace idha evaråpā dārikā bhaveyya `asukā\<*<15>*>/ rājadhãtā viya asukā\<*<16>*>/ amaccadhãtā\<*<16>*>/ viyā' ti vadeyyuü\<*<17>*>/ addhā idha evaråpā n' atthãti" taü ādāya a¤¤aü nagaraü gacchanti. Te\<*<18>*>/ evaü vicarantā Maddaraņņhe Sāgalanagaraü\<*<19>*>/ sampāpu- õiüsu, ta. Maddara¤¤o satta dhãtaro uttamaråpadharā de- vaccharapaņibhāgā, tāsaü sabbajeņņhikā Pabhāvatã nāma, tassā \<-------------------------------------------------------------------------- 1 Bd ekikā devadhitā, Cks ekikā va ņhitā. 2 Ck råpaü. 3 Bd nikhi- corr. to nikkhã-. 4 Bd -no. 5 Bd omits ku-. 6 Bd adds evaråpaü labhantā gaõhissatha. 7 Bd ņhape-. 8 Cks ņha-. 9 Bd only one yaü. 10 Ck vanta-, Cs vatta-, Bd vatthjāla¤k-. 11 Bd adds āmaccā. 12 Cks saü¤āya. 13 Bd -to. 14 Bd -ti. 15 Cks -a. 16 Ck Bd -kā-. 17 Cks -yya. 18 Bd ete. 19 Ck sāgalaü. >/ #<[page 284]># %<284 XX. Sattatinipāta.>% sarãrato bālasuriyassa viya pabhā va niccharanti, kālandhakāre pi catuhatthagabbhe\<*<1>*>/ padãpakiccaü nāma n' atthi, sabbo gab- bho ekobhāso va hoti. Dhātã pan' assā khujjā, sā Pabhāvatiü bhojetvā tassā sãsaü nahāpanatthaü aņņhahi vaõõadāsãhã aņņha- ghaņe gāhāpetvā sāyaõhasamaye udakatthāya gacchantã tittha- magge ņhitaü taü råpakaü disvā "Pabhāvatãti" sa¤¤āya "ayaü dubbinãtā `sãsaü nahāyissāmãti' amhe udakatthāya pe- setvā paņhamataraü āgantvā titthamagge ņhitā" ti kujihitvā "are kulalajjāpanike\<*<2>*>/, purimataraü āgantvā idhā ņhitāsi, sace rājā jānissati nāsessati no" ti vatvā\<*<3>*>/ hatthena gaõķapasse\<*<4>*>/ pahari, hatthatalaü bhijjanappamāõaü\<*<5>*>/ jātaü, tato "suvaõõa- råpakan" ti ¤atvā hasamānā\<*<6>*>/ vaõõadāsãnaü santikaü gacchantã "passatha\<*<7>*>/ me kammaü, `mama dhãtā' ti\<*<8>*>/ sa¤¤āya\<*<9>*>/ pahāraü adāsiü, ayaü mama dhãtu santike kiü agghati, kevalaü mama hattho dukkhāpito" ti ā. Atha naü rājadåtā gahetvā "tvaü `mama dhãtā ito abhiråpatarā' ti vadantã kaü\<*<10>*>/ nāma kathe- sãti". "Maddara¤¤o dhãtaraü Pabhāvatiü\<*<11>*>/, idaü råpaü\<*<12>*>/ tassā soëasam pi kalaü nāgghatiti\<*<13>*>/". Te tuņņhamānasā rāja- dvāraü gantvā "Okkākara¤¤o dåtā dvāre ņhitā" ti ra¤¤o paņihāresuü. Rājā āsanā vuņņhāya ņhitako va "pakkosathā\<*<14>*>/" 'ti ā. Te pavisitvā rājānaü vanditvā "mahārājā amhākaü rājā tumhākaü ārogyaü pucchatãti" vatvā katasakkārasammānā "kimatthaü āgatā\<*<15>*>/" ti vutte "amhākaü ra¤¤o putto sãhas- saro Kusakumāro nāma, rājā tassa r. dātukāmo tumhākaü santikaü pahiõi, tumhākaü kira dhãtaraü Pabhāvatiü tassa detha, ima¤ ca\<*<16>*>/ suvaõõaråpakaü\<*<17>*>/ deyyadhammaü gaõ- hathā" 'ti taü råpakaü tassa adaüsu. So pi "evaråpena mahārājena saddhiü vivāhamaīgalaü bhavissatãti" tuņņhacitto \<-------------------------------------------------------------------------- 1 Bd adds anto gabbhe. 2 Bd adds amhehi. 3 Bd gaütvā. 4 Ck gaddha-, Bd gaõķa- corr. to kaõõa. 5 Bd -õaü corr. to -naü viya. 6 Bd adds tāsaü. 7 Bd -thetaü. 8 Bd ya. 9 Bd sa¤¤āti. 10 Ck kiü. 11 Bd -tãti. 12 Bd -pakaü. 13 Bd na ag- 14 Bd -sāpethā. 15 Bd -tatthā. 16 Cks ida¤ca. 17 Cks -råpaü. >/ #<[page 285]># %< 1. Kusajātaka (531) 285>% sampaņicchi. Atha naü dåtā āhaüsu: "mahārāja amhehi na sakkā papa¤cetuü\<*<1>*>/, kumārikāya laddhabhāvaü gantvā ra¤¤o ārocessāma, atha\<*<2>*>/ so āgantvā ādāya gamissatãti". So "sādhå" 'ti vatvā tesaü sakkāraü katvā vissajjesi. Te gantvā ra¤¤o ca deviyā ca ārocesuü. Rājā mahantena parivārena Kusā- vatito nikkhamitvā anupubbena Sāgalanagaraü sampāpuõi\<*<3>*>/. Maddarājā paccuggantvā nagaraü pavesetvā mahantaü sakkā- raü akāsi. Sãlavatã devã paõķitattā\<*<4>*>/ "ko jānāti kim bhavissa- tãti" ekāhadvãhaccayen' eva Maddarājānaü ā.: "mahārāja suõisaü daņņhukām' amhā\<*<5>*>/" 'ti. So "sādhå" 'ti sampaticchitvā pakkosāpesi, Pabhāvatã sabbālaükārapatimaõķitā dhātigaõa- parivutā āgantvā sassuü\<*<6>*>/ vandi. Sā taü disvā va cintesi: "ayaü kumārikā abhiråpā, mayhaü putto viråpo, sace esā taü passissati ekāham pi avasitvā palāyissati, upāyaü karissā- mãti" sā Maddarājānaü āmantetvā "mahārāja, sunisā me puttassa anucchavikā, api ca kho pan' amhākaü kule paveõiyā\<*<7>*>/ āgatacārittaü atthi, sace ayaü tasmiü cāritte vattissati nes- sāma nan" ti ā. "Kim pana vo cārittan" ti. "Amhākaü vaüse yāva ekassa gabbhassa patiņņhānā diva sāmikaü pas- situm na labhanti\<*<8>*>/, sace esā tathā karissasi nessāma nan" ti. Rājā "kiü amma sakkhissasi evaü vattitun" ti dhãtaraü puc- chi. Sā "āma tātā" 'ti ā. Tato Okkākarājā Maddara¤¤o bahuü vibhavaü\<*<9>*>/ datvā taü\<*<10>*>/ ādāya pakkāmi. Maddarājāpi mahantena parivārena dhãtaraü uyyojesi. Okkāko Kusāvatiü gantvā nagaraü alaükarāpetvā sabbabandhanāni mocāpetvā puttassa abhisekaü datvā\<*<11>*>/ Pabhāvatiü aggamahesiü kāretvā\<*<12>*>/ "Kusarājassa āõā" ti bheri¤ carāpesi. Jambudãpatate rājāno yesaü dhãtaro atthi te Kusara¤¤o dhãtaro pahiõiüsu yesaü \<-------------------------------------------------------------------------- 1 Cs ppa¤cetuü, Bd papa¤caü kātuü, Ck va¤cetuü. 2 Bd adds naü. 3 Bd pāpuõi. 4 Ck -ķittā, Bd panķipattā. 5 Bd -hi. 6 Bd sassuraü. 7 Ck pame-, Cs pavame-, Bd kulapave-. 8 Bd patiņhānaü hoti tāva divā taü sāmikaü p. na labbhati. 9 Bd dhanaü. 10 Cks omits datvā taü, Cs omits taü. 11 Bd -kaü abhisa¤ci rajjaü datvā. 12 Bd adds nagare. >/ #<[page 286]># %<286 XX. Sattatinipāta.>% puttā\<*<1>*>/ atthi te ten' eva saddhiü mittabhāvaü akaükhantā putte upaņņhāke katvā pahiõiüsu. B-assa nāņakaparivāro mahā ahosi, mahantena yasena r. kāresi. Pabhāvatiü\<*<2>*>/ pana divā passituü na labhati, sāpi taü divā passitum na labhati, ubhin- naü pi rattiü dassanam eva hoti. Tattha Pabhāvatiyā sarãrap- pabhā abbohārikā ahosi. B. pi sirigabbhato rattiü yeva nikkhamati. So katipāhaccayena Pabhāvatiü divā daņņhukāmo mātu ārocesi. Sā "mā te\<*<3>*>/ rucci, yāv' ekaü puttaü labhi\<*<4>*>/ tāva āgamehãti\<*<5>*>/" paņikkhipi. So punappuna yāci yeva. Atha naü\<*<6>*>/ ā.: tena hi hatthisālaü gantvā hatthimeõķavesena tiņņha, ahaü taü ta. āõessāmi, atha naü akkhãni påretvā olokeyyāsi, mā ca attānaü jānāpesiti\<*<7>*>/. So "sādhå" 'ti sampaņicchitvā hatthisālaü agamāsi. Rājamātā hatthimaīgalaü kāretvā Pabhāvatiü "ehi sāmikassa te hatthino passissāmā\<*<8>*>/" ti tattha netvā "ayaü hatthi asuko nāma ayaü asuko nāmā" 'ti das- sesi. Ta. naü rājā mātu pacchato gacchantiü\<*<9>*>/ hatthiccha- kanapiõķena piņņhiyaü pahari, sā kuddhā "ra¤¤ā\<*<10>*>/ te hatthaü chindāpessāmãti" vatvā deviü ujjhāpesi, sā naü sa¤¤āpetvā piņņhiü parimajji. Puna pi rājā daņņhukāmo hutvā assasālāya assagopakavesena disvā tath' eva assacchakanapiõķena pahari, tadāpi naü kuddhaü sasså sa¤¤āpesi. Pun' ekadivasaü Pabhāvatã M-aü passitukāmā hutvā sassuyā ārocetvā "alaü te mā\<*<11>*>/ ruccãti" paņikkhittāpi\<*<12>*>/ punappuna yāci, atha naü sā ā.: "tena hi sve mama putto nagaraü padakkhiõaü ka- rissati\<*<13>*>/, tvaü sãhapa¤jaraü vivaritvā passeyyāsãti", eva¤ ca pana vatvā punadivase nagaraü alaükārāpetvā Jayampati- kumāraü rājavesaü gāhāpetvā hatthipasse nisãdāpetvā nagaraü padakkhiõaü kārāpesi. Pabhāvatiü\<*<14>*>/ ādāya sãhapa¤jare ņhatvā "passa\<*<15>*>/ tava sāmikassa sirisobhaggan\<*<16>*>/" ti ā. Sā "anuccha- \<-------------------------------------------------------------------------- 1 Bd -o. 2 Bd so pa-. 3 Bd adds tāta. 4 Cks -ati. 5 Bd -māhiti. 6 Bd adds sā. 7 Bd -hiti. 8 Bd passāmā. 9 Bd adds disvā. 10 Bd ra¤¤o kathetvā. 11 Bd mā te. 12 Bd paņikkhipetvāpi. 13 Ck Bd -ssāti. 14 Bd sā pa. 15 Bd passatha. 16 Bd -ggappatten. >/ #<[page 287]># %< 1. Kusajātaka. (531.) 287>% viko me sāmiko laddho" ti attamanā ahosi. Taü divasaü pana M. hatthimeõķavesen' eva Jayampatissa pacchimāsane nisãditvā yathādhippāyena Pabhāvatiü oloketvā\<*<1>*>/ hatthavikārādi- vasena cittaruciyaü kãëaü\<*<2>*>/ dassesi. Hatthimhi atikkante rāja- mātā Pabhāvatiü pucchi: "diņņho te amma sāmiko" ti. "âma ayye, pacchimāsane\<*<3>*>/ pan' assa nisinno hatthimeõķo ativiya dubbinãto mayhaü hatthavikārādãni dassesi, kasmā evaråpaü alakkhikaü ra¤¤o pacchimāsane\<*<3>*>/ nisãdāpesun\<*<4>*>/" ti. "Amma ra¤¤o pacchāsane rakkhā nāma icchitabbā" ti. Sā cintesi: "ayaü hatthimeõķo ativiya nibbhayo rājānaü rājā ti pi na ma¤¤ati, kacci\<*<5>*>/ nu kho eso va\<*<6>*>/ Kusarājā, addhā hi so viråpo bhavissati, ten' eva maü na dassentãti" sā khujjaü kaõõa- måle ā.: "amma gaccha tāva, jānāhi kiü purimāsane nisinnako rājā udāhu pacchimāsane" ti. "Kathaü panāhaü jānissāmãti". "Sace hi so rājā bhavissati paņhamataraü hatthipiņņhito ota- rissati, imāya sa¤¤āya jānāhãti". Sā gantvā ekamante ņhitā paņhamaü M-aü otarantaü addasa pacchā Jayampatikumāraü. M. pi ito c' ito ca olokento khujjaü disvā "iminā\<*<7>*>/ kāraõena esā āgatā bhavissatãti" ¤atvā\<*<8>*>/ pakkosāpetvā "imaü antaraü\<*<9>*>/ mā kathehãti" daëhaü vatvā\<*<10>*>/ uyyojesi. Sā gantvā "purimā- sane nisinno paņhamaü otarãti" ā. Pabhāvatã tassā vacanaü\<*<11>*>/ saddahi. Puna rājā\<*<12>*>/ daņņhukāmo hutvā mātaraü yāci. Sā paņikkhipituü asakkontã "tena hi a¤¤ātakavesena uyyānaü gacchāhãti" ā. So uyyānaü gantvā pokkharaõiyaü galappa- māõaü udakaü pavisitvā paduminipaõõena\<*<13>*>/ sãsam chādetvā pupphitapadumena mukhaü avattharitvā\<*<14>*>/ aņņhāsi. Mātāpi 'ssa Pabhāvatiü uyyānaü netvā sāyaõhasamaye "ime rukkhe passa, sakuõe passa, mige passā" 'ti palobhayamānā pokkharaõã- tãraü pesesi\<*<15>*>/. Sā pa¤cavidhapadumasa¤channaü pokkha- \<-------------------------------------------------------------------------- 1 Bd -ento. 2 Bd keëiü. 3 Bd pacchāsane. 4 Bd -pesuü niharāpehinaü. 5 Ck pacca, Bd kiü. 6 Cks ca. 7 Bd adds nāma. 8 Bd adds taü. 9 Bd adds pabhāvatiyā. 10 Bd katvā. 11 Bds adds sutvā. 12 Bd saddahi M. pi naü puna. 13 Bd -ppattena. 14 Bd avāritvā. 15 Bd pāyāsi. >/ #<[page 288]># %<288 XX. Sattatinipāta.>% raõiü disvā nahāyitukāmā paricārikāhi saddhiü pokkharaõiü otaritvā kãëantã taü padumaü disvā gahetukāmā\<*<1>*>/ hatthaü pa- sāreti\<*<2>*>/, atha naü rājā paduminipaõõaü apanetvā "ahaü Kusa- rājā" ti hatthe gaõhi. Sā tassa mukhaü disvā "yakkho maü gaõhatãti\<*<3>*>/" viravitvā tatth' eva visa¤¤itaü pattā, ath' assā rājā hatthaü mu¤ci. Sā sa¤¤aü paņilabhitvā "Kusarājā kira maü hatthe gaõhi, iminā c' ahaü\<*<4>*>/ hatthisālāyaü hatthiccha- kaõena assasālāya¤ ca assacchakaõakena pahaņā, aya¤ c' eva maü\<*<5>*>/ hatthissa pacchāsane nisãditvā uppaõķesi, kim me evaü- viråpena\<*<6>*>/ dummukhena patinā, ahaü jãvantã a¤¤aü patiü la- bhissāmãti" cintetvā attanā saddhiü āgate amacce pakkosā- petvā "mama yānavāhanaü sajjaü karotha, ajj' eva gamissā- mãti" ā. Te ra¤¤o ārocesuü. Rājā cintesi: "sace gantuü na labhissati hadayam assā\<*<7>*>/ phalissati, gacchatu, puna taü attano balena ānessāmãti\<*<8>*>/". Ath' assā gamanaü anujāni. Sā pitu nagaram eva agamāsi. M. pi uyyānato nagaraü pavisitvā alaükatapāsādaü abhiråhi. B-aü hi sā pubbepatthanāvasena na icchi, so pubbakammavasen' eva\<*<9>*>/ viråpo ahosi. -- A. kira Bārāõasidvāragāme uparimavãthiyā ca heņņhimavãthiyā ca dve kulāni vasiüsu, ekassa kulassa dve puttā ekass' ekā va dhãtā ahosi, dvãsu puttesu B. kaniņņho, naü kumārikaü jeņņhassa ānesuü\<*<10>*>/, kaniņņho ādārāharaõe\<*<11>*>/ bhātu santike yeva vasi. Ath' ekadivasaü tasmiü ghare atirasakapåve paciüsu, B. ara¤¤aü gato hoti, tassa påvaü ņhapetvā avasesā\<*<12>*>/ bhājetvā khādiüsu. Tasmiü khaõe paccekabuddho bhikkhāya ghara- dvāraü agami\<*<13>*>/, B-assa bhātujāyā\<*<14>*>/ "cåëapatino a¤¤aü påvaü pacissāmãti" taü gahetvā paccekabuddhassa adāsi, so pi taü khaõaü ¤eva ara¤¤ato āgacchi\<*<15>*>/, atha naü sā ā.: "sāmi cittaü pasādehi, tava koņņhāso paccekabuddhassa dinno" ti. \<-------------------------------------------------------------------------- 1 Bd vicinitu-. 2 Cs Bd -resi. 3 Bd gaõhiti. 4 Bd vāhaü. 5 Bd ayameva ca mayhaü. 6 Bd evaråpena. 7 Cks assa. 8 Bd adds cintetvā. 9 Cks pubbe-. 10 Bd jeņhakassa adaüsu. 11 so Ck; Bd dārakabhāvena. 12 Bd -se. 13 Bd agamāsi. 14 Ck jāyatu. 15 Ck ag-. >/ #<[page 289]># %< 1. Kusajātaka. (531.) 289>% So "tava koņņhāsaü khāditvā mama koņņhāsaü desi, a¤¤aü kiü karissasãti\<*<1>*>/" kuddho gantvā pattato påvaü gaõhi. Sā mātu gharaü gantvā navavilãnaü campakapupphavaõõaü sap- piü āharitvā pattaü påresi\<*<2>*>/, taü obhāsaü mu¤ci\<*<3>*>/. Sā taü disvā patthanaü ņhapesi: "bhante\<*<4>*>/, nibbattanibbattaņņhāne me sarãraü obhāsajātaü\<*<5>*>/ hotu, uttamaråpadharā bhaveyyaü\<*<6>*>/, iminā ca me asappurisena saddhiü ekaņņhāne vāso mā ahosãti". Iti sā imissā pubbapatthanāya vasena\<*<7>*>/ taü na icchi. B. pi taü påvaü tasmiü patte\<*<8>*>/ osãdāpetvā patthanaü\<*<9>*>/ ņhapesi: "bhante imaü yojanasataü\<*<10>*>/ vasantim pi ānetvā mama pāda- paricārikaü kātuü samattho bhaveyyan" ti. Ta. yaü\<*<16>*>/ so kuddho hutvā\<*<12>*>/ påvaü gaõhi tassa pubbakammassa vasena viråpo ahosi\<*<13>*>/. -- So Pabhāvatiyā gatāya sokappatto ahosi, nānākārehi paricaramānāpi naü sesitthiyo\<*<14>*>/ oloketum\<*<15>*>/ pi na sakkhiüsu, Pabhāvatirahitam assa sakalam pi nivesanaü tuc- chaü viya khāyi. So "idāni Sāgalanagaraü pattā bhavissa- tãti" paccåsamaye mātu santikaü gantvā "amma, ahaü Pa- bhāvatiü ānessāmi, tumhe r. anusāsathā" 'ti\<*<16>*>/ paņhamaü g. ā.: @*>/ anusāsa amma, gacchām' ahaü yattha piyā Pabhāvatãti. || Ja_XX:1 ||>@ Ta. sayoggan ti hatthiyoggādisahitaü, sakāyuran ti sapa¤carājakaku- dhabhaõķaü, anusāsa ammā 'ti so kira purisassa r. datvā puna gaõhanaü nāma me ayuttan ti pitu vā bhātu vā aniyyādetvā mātu niyyādento evam ā. Sā tassa kathaü sutvā "tena hi tāta appamatto bha- veyyāsi, mātugāmo nāma asuddhāsayo\<*<18>*>/" ti vatvā nānaggara- sabhojanassa\<*<19>*>/ suvaõõakaroņiü påretvā "idaü antarāmagge \<-------------------------------------------------------------------------- 1 Bd -ssāmiti. 2 Bd -ritvā patte paccekabuddhassa påresi. 3 Bd mucci. 4 Bd adds iminā dānapalena. 5 Ck Bd -saüjātaü. 6 Bd -yyuü, Ck -yya. 7 Bd adds na. 8 Bd sappipa-. 9 Ck -na¤ca. 10 Ck -te. 11 Bd adds kāraõaü. 12 Bd gaütvā. 13 Bd adds sā ca taü na icchiti. 14 Bd -cāriyamānā nisinnasesitthiyo. 15 Bd -kāpetum. 16 Bd adds vadanto. 17 Bd raņhaü. 18 Bd aparisuddhahadayo. 19 Bd -rasaggassa bho-. >/ #<[page 290]># %<290 XX. Sattatinipāta.>% bhu¤jeyyāsãti" vatvā uyyojesi. So taü ādāya mātaraü van- ditvā tikkhattuü padakkhiõaü katvā "jãvanto puna passissā- mãti\<*<1>*>/" sirigabbhaü pavisitvā pa¤cāvudhaü sannayhithā bhatta- karoņiyā saddhiü kahāpaõasahassaü pasibbake katvā\<*<2>*>/ Kokana- daü\<*<3>*>/ vãõaü ādāya nagarā nikkhamitvā maggaü paņipajjitvā mahābalo mahāthāmo yāva majjhantikā paõõāsayojanāni gantvā bhattaü bhu¤jitvā sesena divasabhāgena puna paõõāsayojanāni gantvā ekāhen' eva yojanasatikaü maggaü khepetvā sāyaõha- samaye nahātvā\<*<4>*>/ Sāgalanagaraü pāvisi. Tasmiü paviņņha- matte yeva tassa tejena Pabhāvatã sayanapiņņhe saõņhātuü asakkontã otaritvā bhåmiyaü nipajji. B-am pi kilantindriyaü vãthiyaü gacchantaü a¤¤atarā itthã\<*<5>*>/ disvā pakkosāpetvā nisã- dāpetvā pāde dhovāpetvā sayanaü dāpesi\<*<6>*>/, tasmiü niddå- pagate bhattaü sampādetvā pabhodhetvā bhattaü bhojesi, so tuņņho tassa saddhiü karoņiyā kahāpaõasahassaü adāsi. So pa¤cāvudhaü tatth' eva ņhapetvā "gantabbaņņhānaü\<*<7>*>/ no atthãti" vatvā vãõaü ādāya hatthisālaü gantvā "ajja me idha vasituü detha, gandhabbaü vo\<*<8>*>/ karissāmãti" vatvā hatthigopakehi anu¤¤āto ekamante nipajjitvā\<*<9>*>/ paņippassaddhadaratho uņņhāya vãõaü mu¤citvā "sakalanagaravāsino imaü saddaü suõantå" 'ti vãõaü vādento gāyi. Pabhāvatã bhåmiyaü nipannā taü saddaü sutvā\<*<10>*>/ "ayaü na a¤¤assa vãõāya\<*<11>*>/ saddho, nissaü- sayaü Kusarājā mam' atthāya āgato" 'ti a¤¤āsi. Maddarājāpi taü saddaü sutvā "ativiya madhuraü vādeti, sve etaü pakko- sāpetvā mama gandhabbaü kāressāmãti" cintesi. B. "na sakkā idha vasamānena Pabhāvatiü daņņhuü, aņņhānam etan" ti pāto va nikkhamitvā sāyaü\<*<12>*>/ bhuttagehe yeva pātarāsaü bhu¤jitvā viõaü ņhapetvā rājakumbhakārassa santikaü gantvā tassa antevāsikabhāvaü upagantvā ekadivasen' evaü gharaü mattikāya \<-------------------------------------------------------------------------- 1 Ck passe-. 2 hadayamassaphalissati----katvā wanting in Cs. 3 Bd muda¤ca. 4 Bd patvā. 5 Ck itti, Cs Bd itthiü. 6 Bd adds so kilantatāya nippajjitvā niddaü okkami athassā. 7 Bd gandhappa-. 8 Bd te gãtaü. 9 Bd adds sokaü niddāyitvā. 10 Bd adds va cintesi. 11 Bd viõā. 12 Bd sayaü. >/ #<[page 291]># %< 1. Kusajātaka. (531.) 291>% påretvā "bhājanāni karomi ācariyā" 'ti vatvā "āma karohãti" vutte ekaü mattikāpiõķam cakke ņhapetvā cakkaü āvijjhi\<*<1>*>/, sakiü āviddhaü\<*<2>*>/ eva yāva majjhantikā tikkam āgami\<*<3>*>/ yeva. So nānāvaõõāni khuddakamahantāni bhājanāni katvā Pabhā- vatiyā atthāya bhājanaü karonto nānāråpāni samuņņhapesi. B-ttānaü hi adhippāyā ijjhanti\<*<4>*>/. "Tāni pana råpāni Pabhā- vatã yeva passatå" 'ti\<*<5>*>/ adhiņņhāsi. So sabbabhājanāni sukkhā- petvā pacitvā gehaü påresi. Kumbhakāro nānābhājanāni ga- hetvā rājakulaü agamāsi. Rājā disvā "ken' imani katānãti" pucchi. "Mayā devā" ti. "Ahaü tayā akatāni jānāmi, ka- thehi kena katānãti". "Antevāsinā me devā" 'ti. "Na te antevāsã, ācariyo te so, tassa santike sippaü sikkha, ito paņ- ņhāya ca mama dhãtānaü bhājanāni karotu, imaü c' assa sahassaü dehãti" sahassaü dāpetvā "imāni khuddakabhājanāni mama dhãtānaü dehãti" ā. So tāni tāsaü santikaü haritvā\<*<6>*>/ "imāni kãëanatthāya khuddakabhājanānãti" ā. Tā sabbā āga- miüsu. Kumbhakāro M-ena Pabhāvatiyā atthāya katabhājanam eva tassā adāsi. Sā bhājanaü gahetvā tattha attano ca ca khujjāya ca råpaü passitvā "imaü na a¤¤ena kataü, Kusarājen' eva katan" ti ¤atvā kujjhitvā "iminā mayhaü attho n' atthi, icchantānaü dehãti" ā. Ath' assa bhaginiyo kuddhabhāvaü\<*<7>*>/ ¤atvā "Kusara¤¤ā katan ti ma¤¤asi, na idaü tena kataü, kumbhakārena kataü, gaõhāhi nan" ti avaha- siüsu. Sā tena katabhāvaü tassa ca āgatabhāvaü tāsaü na kathesi. Kumbhakāro sahassaü B-assa datvā "tāta rājā te tuņņho, ito kira paņņhāya rājadhãtānaü bhājanāni kareyyāsi, tātāhaü tāsaü harissāmãti" ā. So "idhāpi vasantena na sakkā Pabhāvatiü daņņhun" ti taü sahassaü tass' eva datvā rāju- paņņhākassa naëakārassa santikaü gantvā tass' antevāsiko hutvā Pabhāvatiyā\<*<8>*>/ tālavaõņaü katvā tatth' eva setacchattaü \<-------------------------------------------------------------------------- 1 Cks av-. 2 Bd āvijhi yeva. 3 so Cks; Bd ābhami. 4 Bd -yo nāma samijjhati. 5 Bd -tãti. 6 Bd netvā. 7 Cks kujjha- for kujjhana-? 8 Bd adds atthāya. >/ #<[page 292]># %<292 XX. Sattatinipāta.>% āpānabhåmi¤ ca vatthaü\<*<1>*>/ gahetvā ņhitaü Pabhāvatiü cā 'ti nānāråpāni dasseti\<*<2>*>/. Naëakāro ta¤ ca a¤¤a¤ ca tena kata- bhaõķaü ādāya rājakulaü agamāsi. Rājā disvā "ken' imāni katānãti" pucchitvā purimanayen' eva sahassaü datvā "imāni\<*<3>*>/, naëakārabhaõķāni mama dhãtānaü dehãti" ā. so pi B-ena Pabhāvatiyā atthāya katatālavaõņaü tassā yeva\<*<4>*>/ adāsi, tatrāpi råpāni a¤¤o jano na passati, Pabhāvatã pana disvā ra¤¤ā katabhāvaü ¤atvā "gaõhitukāmā gaõhantå" 'ti kuddhā bhåmi- yaü khipi. Atha naü sesā hasiüsu. Naëakāro sahassaü āharitvā B-assa adāsi. So "idam pi mayhaü avasanaņņhānan" ti sahassaü tass' eva datvā rājamālakārassa santikaü gantvā antevāsikabhāvaü upagantvā nānāvidhaü mālāvikatiü bandhitvā Pabhāvatiyā atthāya nānāråpacitraü ekaü cumbaņakaü akāsi. Mālākāro taü sabbaü ādāya rājakulaü agamāsi. Rājā disvā "ken' imāni ganthitānãti" pucchi. "Mayā devā" 'ti. "Ahaü tayāganthitāni jānāmi, kathehi kena ganthitānãti". "Antevā- sinā me devā" 'ti. "Na so antevāsã, ācariyo te so, tassa santike sippaü sikkha, ito paņņhāya mama dhãtānaü pupphāni ganthatu, ima¤ c' assa sahassaü dehãti" sahassaü datvā "imāni pupphāni mama dhãtānaü dehãti" ā. B-ena Pabhāva- tiyā atthāya kataü mālācumbaņakaü tassā yeva adāsi. Sā tatth eva attano ca ra¤¤o ca råpehi saddhiü nānāråpāni disvā tena katabhāvaü ¤atvā kujjhitvā bhåmiyaü khipi. Sesā bhaginiyo taü tath' eva avahasiüsu\<*<5>*>/. Mālākāro pi sa- hassaü haritvā\<*<6>*>/ B-assa datvā taü pavattiü ārocesi. So "idam pi mayhaü avasanaņņhānan" ti sahassaü tass' eva datvā ra¤¤o sådassa santikam gantvā antevāsibhāvaü\<*<7>*>/ upa- gacchi. Ath' ekadivasaü sådo ra¤¤o bhojanavikatiü haranto attano atthāya pacituü B-assa aņņhimaüsaü adāsi. So taü tathā sampādesi yathāssa\<*<8>*>/ gandho sakalanagaraü avatthari. \<-------------------------------------------------------------------------- 1 Bd vatthuü. 2 Bd -si. 3 Cks iminā. 4 Cks eva. 5 Cks apa-, Bd avasahiüsu. 6 Bd āha-. 7 Bd -sika-. 8 Bd athassu. >/ #<[page 293]># %< 1. Kusajātaka. (531.) 293>% Rājā naü ghāyitvā "kiü no\<*<1>*>/ mahānase a¤¤am pi maüsaü pacasãti\<*<2>*>/" pucchi. "N' atthi deva, api\<*<3>*>/ kho pana me antevāsi- kassa aņņhimaüsaü pacanatthāya dinnaü, tass' eso\<*<4>*>/ gandho bhavissatãti". Rājā taü\<*<5>*>/ āharāpetvā tato thokaü jivhagge ņhapesi, tāvad eva sattarasaharaõisahassāni khobhetvā\<*<6>*>/ phari. Rājā rasataõhāya bajjhitvā\<*<7>*>/ sahassaü datvā "ito paņņhāya tava antevāsinā mama¤ ca\<*<8>*>/ dhãtāna¤ ca me bhattaü pacāpetvā tvaü mayhaü āhara, so mama dhãtānaü haratå\<*<9>*>/" 'ti ā. Sådo gantvā tassārocesi. So taü sutvā "idāni me manoratho mat- thahaü patto, idān' āhaü Pabhāvatiü daņņhuü labhissāmãti" tuņņho taü sahassaü tass' eva datvā punadivase bhattaü saü- pādetvā ra¤¤o bhattabhājanāni pesetvā rājadhãtāna¤ ca bhatta- kācaü\<*<10>*>/ sayaü gahetvā Pabhāvatiyā vasanapāsādaü abhiråhi. Sā taü kācaü ādāya pāsādaü abhiråhantaü disvā cintesi: "ayaü attano ananucchavikaü dāsakammakarehi kattabbaü karoti\<*<11>*>/, sace panāhaü\<*<12>*>/ tuõhi bhavissāmi `idāni maü esā rocetãti' sa¤¤ã hutvā katthaci agantvā\<*<13>*>/ maü olokento idh' eva vasissati, idān' eva naü akkositvā paribhāsitvā muhuttam pi idha vasituü adatvā palāpessāmãti" sā dvāraü addhavi- vaņaü katvā ekaü hatthaü kavāņe laggetvā ekena aggalaü uppãëetvā dutiyaü g. ā.: @*>/ Kusāvatiü Kusa\<*<15>*>/ na icchāmi\<*<16>*>/ dubbaõõaü ahaü vasantan ti. || Ja_XX:2 ||>@ T. a.: mahārāja tvaü bhattakāro hutvā ujukena cittena yo pi te sãsaü bhindeyya tassa p' etaü kammaü na karosi, anujjukena\<*<17>*>/ pana cittena\<*<18>*>/ mam' atthāya evaü\<*<19>*>/ taü mahantaü kācaü haranto\<*<20>*>/ divā ca ratto ca nisãthakāle \<-------------------------------------------------------------------------- 1 Ck ko, Bd te. 2 Cks -tãti. 3 Bd adds ca. 4 Bd tassevaso. 5 Bd omit taü. 6 Bd khobhantaü. 7 Cks bandhitvā. 8 Bd mama. 9 Bd māha-. 10 Cs -kāvaü, Bd -kājaü. 11 Bd dāsakammaü karoti akattabbaü kammameva karoti. 12 Bd adds katipāhaü. 13 Ck Bd āg-. 14 read: khippaü tvaü? 15 Bd kuse, Cs -saü, Ck -san. 16 Ck -ma; read n'. 17 Ck -ke, Bd anujjabhåtena. 18 Ck citte. 19 Cs evaükaü, Bd etaü. 20 Bd āha-. >/ #<[page 294]># %<294 XX. Sattatinipāta.>% mahantaü dukkhaü anubhavissasi, kiü tena anujjubhåtena\<*<1>*>/, tvaü attano na- garaü Kusāvatim eva paņigaccha, a¤¤am attanā sadisiü\<*<2>*>/ atirasapåvasaõņhāna- mukhiü yakkhiniü aggamahesiü katvā r. kārehi, na icchāmi dubbaõõam ahaü vasantan ti ahaü pana taü dubbaõõaü dussaõņhitaü idha vasantaü na icchāmãti. So "Pabhāvatiyā me santikā kathā laddhā" ti tuņņhacitto tisso gāthā abhāsi: @*>/ vaõõapalobhito tava ramāmi Maddassa niketaramme hitvāna raņņhaü tava dassane rato. || Ja_XX:3 ||>@ @*>/ vaõõapalobhito tava sammåëharåpo vicarāmi mediniü, disaü jānāmi kuto 'mhi āgato, tay' amhi matto migamandalocane. || Ja_XX:4 ||>@ @*>/ nāhaü rajjena-m-atthiko ti. || Ja_XX:5 ||>@ Ta ramāmãti abhiramāmi na ukkaõņhāmi, sammåëharåpo ti kilesa- sammåëho hutvā, tayamhi matto ti tayi matto 'mhi tayā vā matto 'mhi suvaõõacãravasane ti suvaõõakhacitavatthavasane, rajjenamatthiko rajjena atthiko. Evaü vutte sā cintesi: "ahaü etaü `vippaņisārã bhavissa- tãti' paribhāsāmi, ayaü pana ra¤jitvā va kathesi, sace kho pana maü `ahaü Kusurājā' ti vatvā hatthe gaõheyya ko naü vāreyya koci\<*<6>*>/ no imaü kathaü suõeyyā" 'ti dvāraü thaketvā suciü datvā\<*<7>*>/ anto\<*<8>*>/ aņņhāsi. So pi bhattakācaü āharitvā rājadhãtaro bhojesi. Pabhāvatã "gaccha Kusarājena pakkabhattaü āharā" 'ti khujjaü pesesi. Sā āharitvā "bhu¤jā" 'ti ā. "Nāhaü tena pakkabhattaü bhu¤jāmi, tvaü bhu¤jitvā attano laddhanivāpaü gahetvā bhattaü pacitvā āhara, Kusara¤¤o pana āgatabhāvaü mā kassaci ārocesãti" ā. Khujjā tato paņņhāya tassā koņņhā- saü āharitvā sayaü bhu¤jati, attano koņņhāsaü tassā upaneti\<*<9>*>/. \<-------------------------------------------------------------------------- 1 Ck anubhutena, Cs anububhåtena. 2 Ck -saü. 3 Cks -tiü, Bd -ti. 4 Cks -ti, Bd -tã? 5 Bd kāmena. 6 Cks kovi. 7 Cs danto. 8 Bd adds gabbhe. 9 Bd -si. >/ #<[page 295]># %< 1. Kusajātaka. (531.) 295>% Kusarājāpi tato paņņhāya taü passituü alabhanto cintesi: "atthi nu kho Pabhāvatiyā mayi sineho udāhu n' atthãti, vã- maüsissāmi nan" ti so rājadhãtaro bhojetvā bhattakācaü ādāya nikkhamanto tassā gabbhadvāre pāsādatalaü pādehi paharitvā bhājanāni ghaņņetvā\<*<1>*>/ nitthanitvā\<*<2>*>/ visa¤¤ã hutvā avakujjo pati. Sā tassa nitthanitasaddena\<*<3>*>/ dvāraü vivaritvā taü bhattakācena otthaņaü disvā cintesi: "ayaü rājā sakala-Jambudãpe agga- rājā maü nissāya rattindivaü dukkhaü anubhoti, sukhumāla- tāya bhattakācena avatthaņo pati\<*<4>*>/, jãvati nu kho" ti sā gab- bhato nikkhamitvā tassa nāsāvātaü upadhāretuü gãvaü pasā- retvā mukhaü olokesi. So mukhapåraü\<*<5>*>/ kheëaü gahetvā\<*<6>*>/ tassā sarãre pātesi. Sā taü paribhāsitvā gabbhaü pavisitvā dvāraü addhavivaņaü katvā ņhitā: @*>/ icchasãti g. ā. || Ja_XX:6 ||>@ Tattha abbhå ti abhåti avaķķhãti\<*<8>*>/ attho. So paņibaddhacittatāya akkosiyamāno pi paribhāsiyamāno pi vippaņisāraü anuppādetvā va anantaraü g. ā.: @@ Sāpi tasmiü evaü kathente pi anosakkitvā thaddhava- canaü\<*<9>*>/ vatvā palāpetukāmā itaraü g. ā.: @*>/ yo anicchantam icchasãti\<*<11>*>/. || Ja_XX:8 ||>@ Ta kaõikārassa dārunā ti kaõikārakaņņhena, bādhesãti\<*<12>*>/ bandhasi. Taü sutvā rājā tisso gāthā abhāsi: @*>/ gato. || Ja_XX:9 ||>@ \<-------------------------------------------------------------------------- 1 Bd vaņņe-. 2 Bd nitthu-. 3 Bd nikkhunitassa sa-. 4 Bd seti. 5 Ck Bd mukhaü-. 6 Bd adds khunanti corr. to niņhunanti. 7 Bd akantaü kantuü. 8 Ck avaķķhati, Cs aķķhãti, Bd abbhutiti avuķhiti. 9 Ck thaddhataraü na, Cs thaõķataraü naü. 10 Cks bhādheti, Bd pādhesi. 11 Cks -tãti. 12 Cs bhā-, Bd phā-. 13 Bd -dā. >/ #<[page 296]># %<296 XX. Sattatinipāta.>% @@ @*>/ maü rājaputti udikkhasi nāëāriko tadā homi rājā homi tadā Kuso ti. || Ja_XX:11 ||>@ Ta. mudulakkhaõe ti mukunā itthilakkaõena samannāgate, yo ti yo ahaü tiro raņņhaü\<*<2>*>/ āgato tava santike vasanto paņisanthāramattam pi sātaü\<*<3>*>/ na labhāmi so\<*<4>*>/ evaü ma¤¤āmi: mayi sinehuppattinivāraõāya\<*<5>*>/ nåna tava hadaye pāsāõo ņhapito, bhåkuņiü katvā ti kodhena valivisamaü\<*<6>*>/ nalāņaü katvā, āëāriko ti bhattakārako, tasmiü khaõe ahaü Muddara¤¤o antepure bhattakāra- dāso viya homãti vadati, umhayamānā\<*<7>*>/ ti pahaņņhākāraü dassetvā hasamānā, rājā homãti tasmiü khaõe ahaü Kusāvatinagare r. kārento rājā viya homi, kasmāsi evaü pharusā, ito paņņhāya mā evaråpaü kari bhadde ti. Sā tassa vacanaü sutvā cintesi: "ayaü ativiya allãyitvā katheti\<*<8>*>/, musāvādaü katvā upāyena taü ito palāpessāmãti" g. ā.: @@ T. a.: mahārāja mayhā Kusarājā mayhaü pati bhavissati na bhavissatãti\<*<9>*>/ bahunimittapāņhakā pucchitā te kāmaü kira maü sattadhā chindantu n' eva me tvaü pati bhavissasãti vadiüså 'ti. Taü sutvā rājā taü paņibāhanto "bhadde mayāpi attano raņņhe nemittikā\<*<10>*>/ pucchitā te `a¤¤atra sãhassara-Kusarājato tava pati nāma n' atthãti' vyākariüsu, aham pi attano ¤āõa- mimittena evam evaü\<*<11>*>/ kathemãti" vatvā anantaraü g. ā.: @*>/ na c' eva te\<*<13>*>/ pati atthi a¤¤o sãhassarā Kusā ti. || Ja_XX:13 ||>@ T. a.: yadi hi\<*<14>*>/ a¤¤esaü nemittānaü vacanaü yadi vā mama vacanaü saccaü tava a¤¤o pati nāma n' atthãti. Sā tassa vacanaü sutvā "na sakkā imaü lajjāpetuü, pa- lāyatu vā mā vā kim me iminā" 'ti dvāraü pidhāya attānaü na dassesi. So pi kācaü gahetvā otari. Tato paņņhāya taü daņņhuü na labhi\<*<15>*>/, bhattakārakakammaü karonto ativiya kila- \<-------------------------------------------------------------------------- 1 Ck -naü. 2 Bd raņhā. 3 Bd kātuü. 4 Cks yo. 5 Bd -õā. 6 Cks valici-. 7 Cks -nan. 8 Bd -si. 9 Cks -ati. 10 Bd -akā. 11 Bd eva. 12 Bd mama. 13 Cks nevamete, Bd na cevatve. 14 Ck omits hi. 15 Bd labhati. >/ #<[page 297]># %< 1. Kusajātaka. (531.) 297>% mati, bhuttapātarāso dāråni phāleti bhājanāni dhovati kācena udakaü āharati, sayanto ammaõapiņņhiyaü sayati, pāto vuņņhāya yāguādãni pacati harati bhojeti, nandirāgaü nissāya atidukkhaü anubhoti. So ekadivasaü bhattagehadvārena gacchantiü\<*<1>*>/ khujjaü disvā pakkosi. Sā Pabhāvatiyā bhayena tassa san- tikam gantuü na visahantã\<*<2>*>/ turitā\<*<3>*>/ viya gacchati. Atha naü javena\<*<4>*>/ upagantvā "khujje" ti ā. Sā nivattitvā ņhitā "ko eso" ti vatvā "tumhākaü saddaü na suõāmãti" ā. Atha naü "khujje tvam pi sāminã\<*<5>*>/ pi te\<*<6>*>/ ativiya thaddhā, ettakaü kālaü tumhākaü santike vasantā ārogyasāsanamattam\<*<7>*>/ pi na labhāma\<*<8>*>/, deyyadhammaü pana kiü dassatha\<*<9>*>/, tiņņhatu tāv' etaü api me Pabhāvatiü muduü katvā dassetuü sakkhissasãti" ā. Sā "sādhå" 'ti sampaņicchi. Atha naü "sace me taü dassetuü sakkhissasi khujjabhāvaü te ujukaü katvā gãveyyakaü dassā- mãti" palobhanto pa¤ca gāthā ā.: @@ @@ @*>/ Pabhāvatã. || Ja_XX:16 ||>@ @@ @*>/ upasamphase ti. || Ja_XX:18 ||>@ Ta. nekkhaü gãvante ti tava gãvaü sabbasuvaõõamayam\<*<12>*>/ eva kāressā- mãti attho, nekkhaü gãvan te karissāmãti\<*<13>*>/ pi pāņho, tava gãvāya nekkhassa piëandhanaü bandhessāmãti\<*<14>*>/ a., olokeyyā 'ti sace tava vacanena maü Pabhā- vatã olokeyya sace maü tāya\<*<15>*>/ olokāpetuü sakkhissasãti a., ālapeyyā 'ti ādisu pi eso va nayo, ettha pana umhāpeyyā\<*<16>*>/ 'ti hasitavasena\<*<17>*>/ parihāseyya\<*<18>*>/, pamhāpeyyā 'ti mahāhasitavasena parihāseyya\<*<19>*>/. \<-------------------------------------------------------------------------- 1 Ck -taü. 2 Bd visahati. 3 Bd turitaturitā. 4 Bd vegena. 5 Bd -ni, Ck sāmãti. 6 Bd adds ubho pi. 7 Cks -yaü sā-. 8 so all three MSS. for -mā ti? 9 so all three MSS. for -thā ti vutte? 10 Bd ummā-. 11 Bd pāõinā. 12 Bd sabbaü-. 13 Cks kāressāmãti. 14 Bd piladdhissāmiti. 15 Bd tassā. 16 Bd ummā- corr. to umhā-. 17 Bd mandaha-. 18 Cks -ha-. 19 Cs -bhā-. >/ #<[page 298]># %<298 XX. Sattatinipāta.>% Sā tassa vacanaü sutvā "gacchatha tumhe deva, kati- pāhena\<*<1>*>/ taü tumhākaü vase karissāmi, passatha me parakka- man" ti vatvā taü karaõãyaü tãretvā Pabhāvatiyā santi- kaü gantvā tassā vasanagabbhaü sodhentã viya paharaõa- yoggaü leddukhaõķaü pi asesetvā antamaso pādukāpi nãharitvā sakalaü\<*<2>*>/ gabbhaü sammajjitvā gabbhadvāre ummāraü antaraü katvā uccāsanaü\<*<3>*>/ pa¤¤āpetvā Pabhāvatiyā ekaü nãcāpãņha- kaü attharitvā "ehi amma, sãse te åkā vicinissāmãti" taü tattha nisãdāpetvā attano åruantare tassā sãsaü ņhapetvā tho- kaü kaõķuyitvā "aho imissā sãse åkā bahå" ti sakasãsato åkā gahetvā tassā ņhapetvā "passa kittikā te sãse åkā" ti piya- kathaü kathetvā M-assa guõakathaü kathentã @*>/ pose vetanena\<*<5>*>/ anatthike\<*<6>*>/ ti g. ā. || Ja_XX:19 ||>@ T. a.: ekaüsenāyaü\<*<7>*>/ rājaputtã pubbe Kusāvatinagare Kusanarindassa santike mālāgandhavilepanavatthālaükāravasena\<*<8>*>/ appamattakam pi sātaü na vindati na labhati\<*<9>*>/, tambålamattam pi\<*<10>*>/ etissā\<*<11>*>/ dinnapubbaü na bhavissati, kiükāraõā: itthiyo nāma ekaü divasam pi aükaü\<*<12>*>/ avattharitvā nipannasāmi- kamhi\<*<13>*>/ hadayaü bhindituü na sakkonti, ayaü pana āëārike bhate\<*<14>*>/ pose āëāri- katta¤ ca bhatakatta¤\<*<15>*>/ ca upagate etasmiü\<*<16>*>/ purise målena anatthike\<*<17>*>/ ke- valaü imaü\<*<18>*>/ yeva nissāya r. pahāya āgantvā evaü dukkhaü anubhavante paņisanthāramattam pi na karoti\<*<19>*>/, sace pi te\<*<20>*>/ amma tasmiü sineho n' atthi sakala-Jambudãpe aggarājā maü nissāya kilamatãti\<*<21>*>/ tassa ki¤cid eva dātuü arahasãti. Sā khujjāya kujjhi\<*<22>*>/. Atha naü khujjā gãvāya gahetvā anto gabbhe khipitvā\<*<23>*>/ bahi hutvā dvāraü pidhāya āvi¤jana- rajjumhi\<*<24>*>/ olambantã aņņhāsi. Pabhāvatã naü gahetuü asakkontã dvāramåle ņhatvā akkosantã itaraü g. ā.: \<-------------------------------------------------------------------------- 1 Bd -haccayena. 2 Bd -a. 3 Cks uccāsayanaü. 4 Cks gate. 5 Ck vevatanena, Bd vettanena. 6 Ck atthike, Bd anatthiko. 7 Ck ekāye-, Cs ekāse-. 8 Bd -radivasena. 9 Cks omit nal-. 10 Bd adds tena. 11 Bd etassā. 12 so Cks; Bd agāre. 13 Cks -kaühi, Bd -kampi. 14 Cks gato. 15 Bd bhatta¤. 16 Cks ekasmiü. 17 Cs -ko. 18 Bd taü. 19 Bd karosi. 20 Bd omits te. 21 Cks -ati. 22 Ck -itvā, Cs kujjitvā. 23 Bd adds sayaü. 24 Ck āvijana-, Bd āvicchana-. >/ #<[page 299]># %< 1. Kusajātaka. (531.) 299>% @*>/ khujjā labhati jivhāya chedanaü sunisitena satthena evaü dubbhāsitaü bhaõan ti. || Ja_XX:20 ||>@ Ta. sunisitenā 'ti suņņhu nisitena tikhiõena satthena, evaü dubbhā- sitan ti evaü asotabbayuttakaü dubbhāsitaü bhaõan ti. Atha khujjā āvi¤janarajjuü\<*<2>*>/ gahetvā ņhitā va "nippu¤¤e\<*<4>*>/ dubbinãte tava råpaü kassa\<*<4>*>/ kiü karissati, kiü\<*<5>*>/ mayaü tava råpaü khāditvā yāpessāmā" 'ti vatvā terasahi gāthāhi B-assa guõaü pakāsentã khujjāgajjitaü nāma gajji: @*>/ ārohena Pabhāvati, mahāyaso ti katvāna karassu rucire piyaü. || Ja_XX:21 ||>@ @*>/ ārohena Pabhāvati, mahaddhano ti katvāna --pe-- || Ja_XX:22 ||>@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @*>/ ti pi\<*<8>*>/ katvāna --pe-- || Ja_XX:32 ||>@ @*>/ karassu rucire piyan ti. || Ja_XX:33 ||>@ Ta. mā naü råpena pāmesi ārohena Pabhāvatãti are Pabhāvati mā tvaü etaü Kusanarindaü attano råpena ārohapariõāhena\<*<10>*>/ pamiõi\<*<11>*>/, māssu\<*<12>*>/ evaü pamāõaü gaõhi, mahāyaso ti mahānubhāvo so ti evaü hadaye katvā rucire piyadassane karassu tassa\<*<13>*>/ piyaü, ānubhāvo yeva hi 'ssa\<*<14>*>/ råpan ti vadati, esa nayo sabbattha, api ca\<*<15>*>/ mahādhano ti mahābhogo, mahab- \<-------------------------------------------------------------------------- 1 Cks omit sā. 2 Bd āvicchana-. 3 Bd nippa¤¤e. 4 Bd omit kassa. 5 Bd omits kiü. 6 Bd pāpesi. 7 Ck -yāyo. 8 Cks omit pi. 9 Ck vatvāna. 10 Ck -parināha mahā thāmo mahārahena, Bd āropena pariõāhena. 11 Cks pameõi. 12 Bd passa. 13 Cks -ssa. 14 Bd yenamahisā. 15 Bd adds mahāyaso ti mahāparivāro. >/ #<[page 300]># %<300 XX. Sattatinipāta.>% balo ti mahāthāmo\<*<1>*>/, mahāraņņho ti vipularaņņho, mahārājā ti sakala- Jambudãpe aggarājā, sãhassaro ti sãhasaddasamānāsaddo, vaggussaro ti lãlāyuttasaro\<*<2>*>/, bindussaro ti sampiõķitaghanassaro, ma¤jussaro ti sun- darassaro, madhussaro ti madhu viya\<*<3>*>/ yuttassaro\<*<4>*>/, satasippo ti paresaü santike asikkhitvā attano balen' eva nipphannānekasatasippo, khattiyo ti Okkākapaveõiyaü\<*<5>*>/ jātāsambhinnakhattiyo, Kusarājā ti Sakkadattiyakusatiõa- samānanāmo rājā, evaråpo hi a¤¤o rājā nāma n' atthãti jānitvā etassa piyaü karohãti, ettikāhi gāthāhi tassa guõaü kathesi. Sā tassā vacanaü sutvā "khujje ativiya gajjasi, hatthena pāpuõantã\<*<6>*>/ sassāmikabhāvaü te\<*<7>*>/ jānāpessāmãti\<*<8>*>/" khujjaü taj- jesi. Sāpi naü "ahaü taü rakkhamānā pituno te Kusarājassa āgatabhāvaü nārocemi\<*<9>*>/, hotu ajja ra¤¤o ārocessāmãti" mahan- tena saddena taü bhāyāpesi. Sā "kocid eva na suõeyyā" 'ti khujjaü sa¤¤āpesi. B. pi naü passituü alabhanto sattamāse dubbhojanena dukkhaseyyāya kilamanto cintesi: "ko me etāya attho, sattamāse pi vasanto etaü passitum pi na labhāmi, ativiya kakkhaëā sāhasikā\<*<11>*>/, gantvā mātāpitaro passissāmãti". Tasmiü khaõe Sakko āvajjanto tassa ukkaõņhitabhāvaü ¤atvā `rājā sattamāse Pabhāvatiü daņņhum pi na labhati, labhana- kāraõam assa karissāmãti" Maddara¤¤o dåte katvā sattannaü rājånaü dåte\<*<12>*>/ pāhento\<*<13>*>/, "Pabhāvatã Kusarājānaü\<*<14>*>/ chaķķetvā āgatā, āgacchantu Pabhāvatiü\<*<15>*>/ gaõhantå" 'ti ekekassa visuü visuü sāsanāni pahiõi. Te mahāparivārena gantvā nagaraü pattā a¤¤ama¤¤assa āgatakāraõaü na jānanti\<*<16>*>/, te "tvaü kasmā āgato" ti pucchitvā tam atthaü ¤atvā kujjhitvā "ekaü\<*<17>*>/ kira dhãtaraü sattannaü dassati, passath' assa anācāraü, uppaõķeti no, gaõhatha nan" ti "sabbesam\<*<18>*>/ pi amhākaü Pabhāvatiü vā detu yuddhaü vā" ti sāsanāni pahiõitvā na- garaü parivārayiüsu. Maddarājā sāsanaü sutvā bhãtatasito amacce āmantetvā "kiü karomā" 'ti pucchi. Atha nam amaccā \<-------------------------------------------------------------------------- 1 Bd omits mahabbalo---. 2 Bd -ssaro corr. to -saro. 3 Ck mādhuriya. 4 madhu---wanting in Cs. 5 Cks -me-. 6 so Cs; Ck -nanti, Bd hatthe mā ve guõanti. 7 Bd taü. 8 Bd jānissāmiti. 9 Ck narocemi, Bd nārocesi. 10 Bd omits na. 11 Bd adds ti. 12 Bd -aü. 13 Ck -tā, Cs -te. 14 Ck -jā, Cs -jā corr. to -jaü. 15 Bd omits pa-. 16 Cks -tā. 17 Cks etaü. 18 Cks sabbe. >/ #<[page 301]># %< 1. Kusajātaka. (531.) 301>% "deva satta p' ime\<*<1>*>/ Pabhāvatiü nissāya āgatā, `sace na das- sasi pākāram bhinditvā nagaraü pavisitvā jãvitakkhayaü pā- petvā r. gaõhissāmā' 'ti vadanti, pākāre abhinne yeva tesaü Pabhāvatiü pesemā\<*<2>*>/" 'ti vatvā @*>/, purā maddanti pākāraü ānent' etaü Pabhāvatin ti || Ja_XX:34 ||>@ g. āhaüsu. Ta. upatthaddhā ti atitthaddhā dappitā\<*<4>*>/, ānentetan ti ānentu etaü Pabhāvatin ti sāsanāni pahiõiüsu, tasmā yāva\<*<5>*>/ ete nāgā pākāraü na maddanti tāva nesaü Pabhāvatiü pesehi mahārājā 'ti. Rājā taü sutvā "sac' āhaü ekassa Pabhāvatiü pesessāmi sesā yuddhaü karissanti, na sakkā ekassa dātuü, sakala- jambudãpe aggarājānaü chaķķetvā\<*<6>*>/ āgamanassa phalaü la- bhatu\<*<7>*>/, vadhitvā naü sattakhaõķāni katvā sattannaü pesessā- mãti" vadanto anantaraü g. ā.: @@ Tassa sā kathā sakalanivesane pākaņa ahosi, paricārikā gantvā "rājā kira taü satta khaõķāni katvā sattannaü rājå- naü pesessatãti" Pabhāvatiyā ārocesuü. Sā maraõabhaya- bhãtā āsanā vuņņhāya bhaginãhi parivutā mātu sirigabbhaü agamāsi. Tam atthaü pakāsento Satthā āha: @*>/ rājaputtã sāmā koseyyavāsinã assupuõõehi nettehi dāsigaõapurakkhatā ti. || Ja_XX:36 ||>@ Ta. sāmā ti suvaõõavaõõā. koseyyavāsinãti suvaõõakhacitakoseyya- nivāsanā. Sā mātu santikaü gantvā mātaraü vanditvā parideva- mānā ā.: \<-------------------------------------------------------------------------- 1 Bd satta rājāno pi. 2 Bd pesissāmā. 3 Bd -ikā. 4 Bd dappitā corr. to gabbitā? 5 Bd adds yāva. 6 Bd adds āgatā. 7 so all three MSS. for labhantu? 8 Bd adds khattiyānaü. 9 Bd āvuņhahi corr. to av-. >/ #<[page 302]># %<302 XX. Sattatinipāta.>% @@ @@ @*>/ nåna me\<*<2>*>/ tambanakhā sulomā bāhā mudå candanasāralittā chinnā vane ujjhitā khattiyehi gayha vako\<*<3>*>/ gacchati yenakāmaü || Ja_XX:39 ||>@ @*>/ sigālo mātå va putto taruõo tanåjo. || Ja_XX:40 ||>@ @*>/ nisevitaü ka¤canamekhalāhi\<*<6>*>/ chinnaü vane khattiyehi avatthaü gayhā vako\<*<7>*>/ gacchati yenakāmaü || Ja_XX:41 ||>@ @@ @*>/ harãyiüsu\<*<9>*>/ khattiyā dåragāmino aņņhãni amma yācitvā anupathe\<*<10>*>/ dahātha naü\<*<11>*>/ || Ja_XX:43 ||>@ @*>/, yadā te pupphitā assu\<*<13>*>/ hemantānaü himaccaye sareyyātha mama amma: evaüvaõõā Pabhāvatãti. || Ja_XX:44 ||>@ Ta. kakkupanisevitan ti sāsapakakkuloõakakkumattikakakkutilakakku- haliddikakkå mukhacuõõako\<*<14>*>/ ti imehi pa¤cahi kakkåhi upanisevitaü, \<-------------------------------------------------------------------------- 1 Cks tā. 2 Cks maü. 3 Bd vaīko. 4 so Cks for lambihitã, Bd lambissati? 5 Bd -kotitaü. 6 Bd -lehi. 7 Bd dhaīko. 8 Cs Bd -āni. 9 Ck hari-, Bd harisu. 10 Cks -patthe. 11 so Cks for nā = nāni? Bd maü. 12 Bd -ye. 13 Bd āsuü. 14 Bd -ke, Cks omit kakku after loõa. >/ #<[page 303]># %< 1. Kusajātaka. (531.) 303>% ādāsadantātharupaccavekkhitan ti dantamayatharumhi ādāse pacca- vekkhitaü katvā\<*<1>*>/ oloketvā maõķitaü, subhan ti subhamukhaü, virajan ti vigatarajaü nimmalaü, anaīgaõan ti vaīgapilakādidosarahitaü\<*<2>*>/, chuddhan\<*<3>*>/ ti amma evaråpaü mama mukhaü addhā idāni khattiyehi chaķķitaü ara¤¤e vane ņhassatãti paridevi, asite ti kāëake, vellitagge ti natagge, sãvathi- kāyā 'ti susānamhi, parikaķķhayantãti\<*<4>*>/ evaråpe mam kese manussamaü- sakhādakagijjhā pādehi paharitvā nåna parikaķķhissanti\<*<5>*>/, gayhā vako\<*<6>*>/ gac- chati yenakāman ti amma mama evaråpaü bāhaü nåna vako\<*<6>*>/ gahetvā lu¤- citvā khādanto yenakāmaü gacchati, tālåpanibhe ti suvaõõatālaphalassadise, kāsikacandanenā 'ti sukhumacandanena sevite\<*<7>*>/ nisevite, thanesu me ti amma mama susāne patitāya evaråpe thane disvā mukhena ķasitvā tesu me thanesu attano tanujo mātu taruõaputto viya nåna sigālo lambissati, soõin ti kaņiputhulakaü\<*<8>*>/, sukoņņhitan\<*<9>*>/ ti gohanukena paharitvā sukoņņhitaü\<*<10>*>/, avatthan ti chaķķitaü, bhakkhayitvā ti amma ete ettakā nåna mama maüsaü khāditvā ajarāmarā bhavissantãti\<*<11>*>/, harãyiüså 'ti\<*<12>*>/ amma sace khattiyā mayi paņibaddhacittā mama maüsāni hareyyuü atha tumhe aņņhãni yācitvā anupathe\<*<13>*>/ dahātha nam\<*<14>*>/ jaüghamaggamahāmaggānaü\<*<15>*>/ antare da- heyyāthā 'ti vadati, khettānãti amma mama jhāpitaņņhāne mālāvatthåni kāretvā ettha etesu khettesu kanikārarukkhe ropaya, himaccaye ti hima- pātātikkame phaggumāse\<*<16>*>/, sareyyāthā 'ti tesaü pupphānaü caīgo- ņakaü\<*<17>*>/ påretvā uråsu ņhapetvā mama dhãtā Pabhāvatã evaüvaõõā ti sarey- yāthā 'ti. Iti sā maraõabhayatajjitā mātu santike vilapi. Madda- rājāpi pharasu¤ ca gaõņhika¤\<*<18>*>/ ca gahetvā "coraghāto\<*<19>*>/ idh' eva āgacchatå" 'ti āõāpesi. Tassa āgamanaü sakalarājagehe pākaņaü\<*<20>*>/ ahosi. Ath' assa\<*<21>*>/ āgatabhāvaü sutvā Pabhāvatiyā mātā\<*<22>*>/ uņņhāyāsanā sokasamappitā ra¤¤o santikaü agamāsi. Tam atthaü pakāsento Satthā āha: @*>/ khattiyā devavaõõinã disvā asi¤\<*<24>*>/ ca såõa¤\<*<25>*>/ ca ra¤¤o Maddassa thãpure ti. || Ja_XX:45 ||>@ \<-------------------------------------------------------------------------- 1 Bd tattha. 2 Bd kaõķapi-. 3 Bd su-. 4 Bd -kaķhissantãti. 5 Bd ākaķhi-. 6 Bd dhaīko. 7 Cks -taü, Bd -ta. 8 Ck kaņiphalakaü. 9 Bd -ņi-. 10 Bd suvaķhi-. 11 Bd -issanti. 12 Ck hariyiüsuci, Cs harãyiüsuciti, Bd harisuti. 13 Cks -patthe. 14 Bd mā. 15 Bd jaüghamagge jaüghamagga-. 16 Bd pagguõa-. 17 Bd suvaõõacaīko-. 18 Ck -ta¤, Bd bhaõķika¤. 19 Bd -ghāņako. 20 Cks -ņo. 21 Bd sā tassa. 22 Cks -tu. 23 Cks uņņhāsi. 24 Cks ā-. 25 Cks suta¤, Bd suõi¤. >/ #<[page 304]># %<304 XX. Sattatinipāta.>% Ta. udaņņhāsãti\<*<1>*>/ āsanā vutthāya ra¤¤o santikaü gantvā aņņhāsi, asi¤cā\<*<2>*>/ 'ti antepuramhi alaükatamahātale ra¤¤o parato nikkhittaü pharasu¤ ca gaõ- ņhika¤\<*<4>*>/ ca disvā vilapantã. @*>/ susa¤¤aü tanumajjhimaü dhãtaraü Maddo hantvāna khattiyānaü padassatãti g. ā. || Ja_XX:46 ||>@ Ta. asinā ti pharasuü sandhāyāha, so hi imasmiü ņhāne asi nāma jāto, susa¤¤aü tanumajjhiman ti suņņhu sa¤¤ātaü tanumajjhimaü. Atha naü rājā sa¤¤apento āha: "devi, kiü kathesi, tava dhãtā sakala-Jambudãpe aggarājānaü viråpo ti chaķķetvā gata- magge padavala¤je avinaņņhe yeva {maccuü}\<*<6>*>/ nalāņenādāya āgatā, idāni attano råpan nissāya issāsaphalaü\<*<7>*>/ labhatå" 'ti. Sā tassa vacanaü sutvā dhãtu santikaü gantvā vilapantã ā.: @*>/, sājja\<*<9>*>/ lohitasa¤channā ga¤chisi\<*<10>*>/ Yamasādanaü\<*<11>*>/. || Ja_XX:47 ||>@ @*>/ hitānaü vacanaü na karoti atthadassinaü. || Ja_XX:48 ||>@ @*>/ Yamakkhayaü. || Ja_XX:49 ||>@ @*>/ niku¤jati\<*<15>*>/ khattiyānaü kule bhadde, kin nu sukhataraü tato. || Ja_XX:50 ||>@ @*>/ dvāre kumāro c' uparodati khattiyānaü kule bhadde, kin nu sukhataraü tato. || Ja_XX:51 ||>@ @*>/ etc. || Ja_XX:52 ||>@ Ta. puttakãti\<*<18>*>/ naü ālapati, i. v. h.: amma kiü idha karissasi\<*<19>*>/ sāmi- kassa santikaü gaccha mā råpamadena gajjãti\<*<20>*>/ evaü yācantiyāpi me vacanaü na\<*<21>*>/ akāsi sā\<*<22>*>/ ajja lohitasa¤channā\<*<23>*>/ ga¤chisi\<*<24>*>/ Yamasādanaü\<*<25>*>/ maccu- \<-------------------------------------------------------------------------- 1 Ck uņņh-, Cs vuņņh-. 2 Cks omit a-. 3 Cks sut-, Cs sun-, Bd su-. 4 Bd gaõķi-. 5 Ck mayinā, Cs masinā. 6 Ck -u, Cs macca. 7 Bd ādisaü-. 8 Bd puttike. 9 Bd svājja. 10 Cs ga¤jisi, Bd gacchasi. 11 all three MSS. -sādhanaü. 12 Bd ge. 13 Ck gacchisi, Cs ga¤jisi, Bd gacchasi. 14 Cks va. 15 Bd nikuj-. 16 so Ck; Cs siüsatã, Bd sisati; read hiüsati? 17 Bd -kujjite. 18 Bd -iketi. 19 Ck -ssāti, Cs -ssati. 20 Bd majjiti. 21 Ck naü, Cs tam. 22 Cks omit sā. 23 Cks -aü. 24 Cs ga¤jisi, Bd gacchasi. 25 all three MSS. -dha-. >/ #<[page 305]># %< 1. Kusajātaka. (531.) 305>% bhavanaü\<*<1>*>/ gamissasãti, pāpiya¤cā 'ti ito pāpatara¤ ca nigacchati, sace ca ajja vāresãti amma sace tvaü cittavasaü āgantvā Kusanarindaü paņiccalad- dhaü attano råpena sadisaü cārudassanaü kumāraü ārādhayissa\<*<2>*>/, Yamak- khayan ti evaü sante Yamanivesanaü na gaccheyyāsi, tato ti yamhi khatti- yakule ayaü vibhåti tamhā nānābherisaddena c' eva mattavāraõaku¤canādena ca ninnāditā Kusāvatãrājakulā kin nu kho sukhataraü disvā idhāgatāsãti a., hiüsatãti\<*<3>*>/ hessati\<*<4>*>/, kumāro ti susikkhito so gandhabbakumāro\<*<5>*>/, uparo- datãti nānāturiyāni gahetvā\<*<6>*>/ upahāraü karoti, kokilābhiniku¤jite\<*<7>*>/ ti Kusarājakule sāyapātaü\<*<8>*>/ pavattaü gãtavāditåpahāraü paņippharanti\<*<9>*>/ viya ko- kilāhi abhinikåjite\<*<10>*>/. Iti sā ettikāhi gāthāhi\<*<11>*>/ tāya saddhiü sallapitvā "sace ajja Kusanarindo idha assa ime satta rājāno palāpetvā mama dhã- taraü dukkhā mocetvā ādāya gaccheyyā" 'ti cintetvā @*>/ pararaņņhappamaddano Kuso soëārapa¤¤āõo\<*<13>*>/, so\<*<14>*>/ no dukkhā pamocaye ti g. ā. || Ja_XX:53 ||>@ Tattha soëārapa¤¤āõo\<*<15>*>/ ti uëārapa¤¤o. Tato Pabhāvatã "mama mātu Kusassa vaõõaü bhaõantiyā mukhaü na-ppahoti, ācikkhissāmi tāv' assā\<*<16>*>/ tassa idh' eva ālārikakammaü katvā vasanabhāvan" ti cintetvā @*>/ sattudamano\<*<18>*>/ pararaņņhappamaddano Kuso soëārapa¤¤āõo\<*<19>*>/, so no\<*<20>*>/ sabbe vadhissatãti g. ā. || Ja_XX:54 ||>@ Ath' assā mātā "ayaü maraõabhayabhãtā vilapatãti\<*<21>*>/" cintetvā @*>/ bālā va bhāsasi, Kuso ce\<*<23>*>/ āgato assa kiü na jānemu taü mayan ti g. ā. || Ja_XX:55 ||>@ Ta. bālā ti måëhā a¤¤āõā hutvā, kiü na jānemå 'ti kena kāraõena na jāneyyāma, so hi antarāmagge ņhito va amhākaü sāsanaü peseyya samussita- dhajassa caturaīginã senā pa¤¤āyetha\<*<24>*>/ tvaü pana maraõabhayena kathesãti. \<-------------------------------------------------------------------------- 1 Ck -nā, Cs macca-, Bd maccurājānaü bhavanaü 2 Bd atarayissasi. 3 so Cks; Bd sãsatiti corr. to hasãsa-. 4 so all three MSS. for hesati? 5 Cks -amba-, Bd -appa-. 6 Cks add tā. 7 Cks -lāhi-, all three MSS. -kujite. 8 Ck sāyanapānaü, Bd sāyaüpātaü. 9 Cs -tã; read -tãhi? 10 Ck Bd -kujite. 11 Cks omit gā-. 12 Bd sattumaddano. 13 Bd so uëā-, Cs sālåra-. 14 Bd yo. 15 Ck sālåra-, Cs sālura-. 16 Ck tāvassa, Cs sāvassa, Bd tassā. 17 Bd so. 18 Bd -maddano. 19 Cks sālā-. 20 Bd yo te. 21 Ck vilapanti, Cs vilapantãti. 22 Bd andha. 23 Cks ca. 24 Cks -petha. >/ #<[page 306]># %<306 XX. Sattatinipāta.>% Sā evaü vutte "na me mātā saddahati, tassa idhāgantvā sattamāse vasanabhāvaü na jānāti\<*<1>*>/, dassessāmi nan" ti cin- tetvā mātaraü hatthe gahetvā sãhapa¤jaraü vivaritvā hatthaü pasāretvā dassentã: @*>/ kumbhã\<*<3>*>/ dhovati onato ti g. || Ja_XX:56 ||>@ Ta. kumāripuramantare ti tava dhãtānaü kumārãnaü vasanaņņhā- nantare\<*<4>*>/ olokehi, saüvellin\<*<5>*>/ ti kacchaü bandhitvā\<*<6>*>/ kumbhaü\<*<7>*>/ dhovatãti. So kira tadā "ajja mama macoratho matthakaü pā- puõissati, addhā maraõabhayatajjitā Pabhāvatã mamāgata- bhāvaü\<*<8>*>/ kathessati, bhājanāni dhovitvā paņisāmessāmãti" uda- kaü āharitvā bhājanāni dhovituü ārabhi. Atha\<*<9>*>/ naü mātā paribhāsantã: @*>/ tvam asi caõķālã adå si kulagatthinã\<*<11>*>/, kathaü Maddakule jātā dāsaü kayirāsi\<*<12>*>/ kāmukan ti g. ā. || Ja_XX:57 ||>@ Ta. veõãti\<*<12>*>/ tacchikā\<*<14>*>/, adå si kulagatthinãti\<*<15>*>/ udāhu tvaü kula- dåsikā, kāmukan ti kathaü nāma tvaü evaråpe kule jātā attano sāmikaü dāsaü\<*<16>*>/ kareyyāsãti. Tato Pabhāvatã\<*<17>*>/ "mama mātā imassa maü nissāya evaü- vasanabhāvaü na jānāti, ma¤¤e" ti cintetvā itaraü g. ā.: @*>/ na caõķālã, na c' amhi kulagatthinã\<*<19>*>/, Okkākaputto bhaddan te tvaü nu dāso ti ma¤¤asãti. || Ja_XX:58 ||>@ Ta. okkākaputto ti amma esa Okkākaputto tvaü pana dāso ti ma¤¤asi kasmā naü ahaü dāso ti kathessāmiti. Idāni 'ssa yasaü\<*<20>*>/ vaõõentã āha: @@ \<-------------------------------------------------------------------------- 1 Bd jānāmi. 2 Bd -aü. 3 all three MSS. -i. 4 Bd -ena. 5 Bd -an. 6 Cks taccham, omitting bandhitvā. 7 Bd -bhi. 8 Bd maü āg-. 9 Ck adds ca. 10 Ck venu, Cs venã, Bd veõi. 11 Bd -vaddhini. 12 Cks -asi. 13 Cks venãti, Bd veõiti. 14 Ck -ukā. 15 Bd -viddhiniti. 16 Ck dāsikaü, Bd dāsaü katvā. 17 Ck -tãti, Cs pabhātã, Bd pabhāvati. 18 Cks venã, Bd veõi. 19 Bd -viddhini. 20 Bd saü. >/ #<[page 307]># %< 1. Kusajātaka. (531.) 307>% @@ @@ @@ @*>/ || Ja_XX:63 ||>@ @*>/ vãsati\<*<3>*>/ etc. || Ja_XX:64 ||>@ Evaü tāya chahi\<*<4>*>/ gāthāhi M-assa yaso vaõõito. Ath' assā\<*<5>*>/ mātā "ayaü asambhãtā katheti\<*<6>*>/, addhā evam etan" ti saddahitvā ra¤¤o santikaü gantvā tam atthaü ārocesi. So vegena Pabhāvatiyā santikaü āgantvā\<*<7>*>/ "sacaü kira amma Kusarājā idhāgato" ti. "âma tāta\<*<8>*>/, ajja\<*<9>*>/ sattamāsā\<*<10>*>/ tava dhãtānaü āëārikattaü karontassā" 'ti. So tassa asaddahanto khujjaü pucchitvā yathābhåtaü sutvā dhãtaraü garahanto: @*>/ bāle yaü khattiyaü mahabbalaü nāgaü\<*<12>*>/ maõķåkavaõõena na taü akkhās' idhāgatan\<*<13>*>/ ti g. ā. || Ja_XX:65 ||>@ Tattha tagghā 'ti ekaüse nipāto va\<*<14>*>/. Evaü dhãtaraü garahitvā vegena tassa santikaü gantvā katapaņisanthāro a¤jalim paggayha attano accayaü dassento: @*>/ idhāgatan ti g. ā. || Ja_XX:66 ||>@ Taü sutvā M. "sac' āhaü pharusaü vakkhāmi idh' ev' assa hadayaü phalissati, assāsessāmi nan" ti cintetvā bhā- janantare ņhito itaraü g. ā.: @@ Rājā tassa santikā paņisanthāraü labhitvā pāsādaü āru- yha\<*<16>*>/ Pabhāvatiü pakkositvā khamāpanatthāya pesetuü: \<-------------------------------------------------------------------------- 1 this verse is wanting in Bd. 2 Bd duhanti. 3 Cks -tiü. 4 Bd pa¤cahi. 5 Cks assa. 6 Bd -si. 7 Bd gantvā. 8 Bd tātāti. 9 Bd ajjassa. 10 Bd -so. 11 Bd -ņaü 12 Ck -a, Bd -o. 13 Bd -siāg-. 14 Bd -seneva. 15 Cs -ha. 16 Bd abhiråyhitvā. >/ #<[page 308]># %<308 XX. Sattatinipāta.>% @@ Sā pitu vacanaü sutvā bhaginãhi c' eva paricārikāhi ca parivutā tassa santikaü agamāsi. So pi kammakāravesena\<*<1>*>/ ņhito va tassā attano santikaü āgamanaü ¤atvā "ajja Pabhā- vatiyā mānaü bhinditvā pādamåle naü kalale nipajjāpessāmãti" sabbaü attanā\<*<2>*>/ ābhataudakaü\<*<3>*>/ chaķķetvā khalamaõķalamattaü ņhānaü madditvā ekakalalaü akāsi. Sā tassa santikaü gantvā tassa pādesu patitvā kalalapiņņhe nipannā taü khamāpesi. Tam atthaü āvikaronto\<*<4>*>/ Satthā: @@ Ta. sirasā ti sirasā nipativā. Kusarājan ti kusarājaü\<*<5>*>/ pāde aggahesi, gahetvā ca pana khamāpentã tisso gāthā ā.: @*>/ ratyā atikkantā imā\<*<7>*>/ deva tayā vinā, vande te sirasā pāde, mā me\<*<8>*>/ kujjhi rathesabha. || Ja_XX:70 ||>@ @@ @@ Ta. ratyā ti rattiyo, tā imā ti\<*<9>*>/ tā\<*<10>*>/ imā sabbāpi tayā vinā va atikkantā, saccaü\<*<11>*>/ te paņijānāmãti mahārāja ettakaü kālaü mayā tava appiyam eva kataü idaü te ahaü saccaü\<*<11>*>/ paņijānāmi, aparam pi suõohi me\<*<12>*>/ ito paņņhā- yāhaü pana tuyhaü appiyaü na karissāmi, eva¤ce\<*<13>*>/ ti sace evaü yācananāya mama tvaü vacanaü na karissasãti\<*<14>*>/. Taü sutvā rājā "sac' āhaü imaü `tvaü ¤eva jānissasãti' vakkhāmi hadayam assā phalissati assāsessāmi nan" ti cintetvā ā.: @*>/ kalyāõi, mā tvaü bhāyi Pabhāvati. || Ja_XX:73 ||>@ \<-------------------------------------------------------------------------- 1 Bd -vasena, Ck kammavegena, Cs kammavesena. 2 Bd -no. 3 Bd -taü-. 4 Bd pakāsento. 5 Bd -jaü corr. to -jassa. 6 Bd mā. 7 Bd kāmā. 8 Bd maü. 9 Ck nã, Cs ti? Bd kāmā ti in the place of tā imā ti. 10 Cks ti. 11 Cks sabbaü. 12 Bd adds ti. 13 Cs evaü me. 14 Cks -si. 15 Ck Bd -smiü. >/ #<[page 309]># %< 1. Kusajātaka. (531.) 309>% @@ @*>/ sussoõi bahuü dukkhaü titikkhissaü\<*<2>*>/ bahå Maddakule\<*<3>*>/ hantvā nayituü taü Pabhāvatãti. || Ja_XX:75 ||>@ Ta. kiü na kāhāmãti kiükāraõā tava vacanaü na karissāmãti, vi- kuddho tyasmãti\<*<4>*>/ vikuddho nikkopo te asmi, saccaü te ti\<*<5>*>/ vikuddhabhāva¤ ca idāni appiyakaraõa¤ ca ubhayaü te idaü saccam eva patijānāmi, tava kāmā ti tava kāmena taü icchamāno, titikkhissan ti adhivāsemi, bahåni\<*<6>*>/ Maddarājakulāni\<*<7>*>/ hantvā balakkārena tam netuü samattho pi\<*<8>*>/. So Sakkassa\<*<9>*>/ devara¤¤o paricārikaü\<*<10>*>/ viya taü attano parivāraü disvā khattiyamānaü uppādetvā "mayi kira dhara- māne yeva mama bhariyaü a¤¤e\<*<11>*>/ gahetvā gamissantãti" sãho viya rājaīgaõe vijambhamāno "sakalanagaravāsino me āgata- bhāvaü jānantå" 'ti vagganto nadanto appoņhento\<*<12>*>/ "idāni te jãvagāhaü gahessāmi, rathādayo yojentå" ti anantaraü g. ā.: @@ Ta. nānācitre ti nānālaükāracitre, samāhite ti asse sandhāya vuttaü, susikkhite nibbisevane ti attho, atha dakkhatha me vegan ti atha me parakkamaü passissatha. "Sattånaü gaõhanaü nāma mayhaü bhāro, gaccha tvaü nahātvā alaükaritvā pāsādaü abhiråha" 'ti taü uyyojesi. Maddarājāpi 'ssa parihārakaraõatthaü amacce pahiõi. Te tassa mahānasadvāre yeva sāõiü parikkhipitvā kappake upaņņha- pesuü. So katamassukammo sãsaü nahāto sabbālaükārapati- maõķito amaccādiparivuto "pāsādaü abhiråhissāmãti" disā viloketvā appoņhesi\<*<13>*>/, olokitolokitaņņhānaü\<*<14>*>/ pakampittha\<*<15>*>/. So "idāni me parakkamaü passathā" 'ti ā. Tam atthaü pakāsento Satthā anantaraü g. ā.: @*>/ vijambhamānaü sãhaü va pothentaü\<*<17>*>/ diguõaü\<*<18>*>/ bhåjan ti. || Ja_XX:77 ||>@ \<-------------------------------------------------------------------------- 1 Cs kāmāma, Ck kāhāmi. 2 Cs titikkhiyaü, Ck tidukkhiyaü. 3 Bd -laü. 4 Ck -inti, Bd iüti. 5 Bd adds ti. 6 Bd bahunti. 7 Bd -kulaü. 8 Bd ti. 9 Bd atha so sakka. 10 Bd -vā-. 11 Cks -o. 12 Bd -ņento. 13 Bd -ņesi. 14 Cks sabbalokitaņņhāne. 15 Bd kampitvā. 16 Bd maddassantepure. 17 Bd appoņe-. 18 Bd dvi-. >/ #<[page 310]># %<310 XX. Sattatinipāta.>% T. a.: ta¤ ca ta. vijambhantaü appoņhentaü\<*<1>*>/ ra¤¤o antepure\<*<2>*>/ vāta- pānāni vivaritvā itthiyo udikkhiüså 'ti. Ath' assa Maddarājā katāana¤jakāraõaü alaükatavāraõaü pesesi. So\<*<3>*>/ samussitasetacchattaü hatthikkhandhaü āruyha "Pabhāvatiü ānethā" 'ti tam pi pacchato nisãdāpetvā catu- raīginiyā senāya parivuto pācãnadvārena nikkhamitvā parase- naü oloketvā "ahaü Kusarājā, jãvitatthikā\<*<4>*>/ udarena nipajjantå" 'ti tikkhattuü sãhanādaü naditvā sattumathanaü\<*<5>*>/ akāsi. Tam atthaü pakāsento Satthā āha: @@ @*>/. || Ja_XX:79 ||>@ @*>/ anãkaņņhā rathikā pattikārikā a¤¤ama¤¤assa khundanti\<*<8>*>/ Kusasaddabhayaņņhitā\<*<6>*>/. || Ja_XX:80 ||>@ @*>/ Kusassa ra¤¤o devindo adā Verocanaü maõiü || Ja_XX:81 ||>@ @*>/ saīgāmaü laddhā verocannaü maõiü hatthikkhandhagato rājā pāvekkhi Nagaraü puraü. || Ja_XX:82 ||>@ @*>/ sasurass'\<*<12>*>/ upanāmesi: ime te deva sattavo. || Ja_XX:83 ||>@ @*>/ amittā vihatā\<*<14>*>/ tava, kāmaü karohi te tayā, mu¤ca vā te\<*<15>*>/ hanassu vā ti. || Ja_XX:84 ||>@ Ta palāyiüså\<*<16>*>/ 'ti satiü paccupaņņhāpetuü asakkontā vipallatthacittā bhijjiüsu, Kusasaddabhayaņņhitā\<*<6>*>/ ti Kusara¤¤o saddaü nissāya jātena bhayena upaddutā måëhacittā, a¤¤ama¤¤assa khundantãti\<*<8>*>/ a¤¤ama¤¤aü chindanti, Chindiüså\<*<17>*>/ 'ti pi pāņho, tasmin ti evaü B-assa saddasavanen' eva\<*<18>*>/ bhinne tasmiü saīgāmasãse taü M-assa parakkamaü passitvā passitvā tuņņhahadayo Sakko\<*<19>*>/ Verocanaü nāma maõikkhandhaü tassa adāsi, Nagaraü puran ti Nagarasaükhātaü puraü, bandhitvā ti tesaü yeva uttarisāņakena pacchā- bāhaü bandhitvā, kāmaü karohi te tayā ti tvaü attano kāmaü icchaü ruciü karohi, ete hi tayā dāsakatāpi sukatā yevā\<*<20>*>/ 'ti. \<-------------------------------------------------------------------------- 1 Bd appoņe-. 2 Bd anto-. 3 Cks omit so. 4 Cks jãvika-. 5 Bd -maddanaü. 6 Bd -yaņņitā, Ck -yaüņhitā. 7 Bd -rohā. 8 Ck bundan-, Bd chindan-. 9 Ck paņņha-, Bd tuņha-. 10 Ck viditvā, Bd jitvāna. 11 Cks satta. 12 Cks -ssa. 13 Cks vasagataü, Bd vasaü katvā corr. to vasaü gantvā? 14 Cs vihātā, Bd vigatā. 15 Cks ne. 16 Bd vippa-. 17 Bd bhindisu. 18 Ck saddaüvan-, Bd -õeneva saügāme. 19 Cks omit sakko. 20 Bd dāsākatā yevā. >/ #<[page 311]># %< 1. Kusajātaka. (531.) 311>% Rājā āha: @*>/ sattavo ete, na h' ete\<*<2>*>/ mayhaü sattavo, tva¤ ¤eva no mahārājā\<*<3>*>/, mu¤ca vā te\<*<4>*>/ hannasu vā ti. || Ja_XX:85 ||>@ Tattha tva¤¤eva no ti mahārāja tvaü yeva amhākaü issaro. Evaü vutte M. "kiü imehi māritehi, mā nesaü āgamanaü niratthakaü botu\<*<5>*>/, Pabhāvatiyā kaniņņhā satta Maddara¤¤o dhãtaro atthi tā nesaü dāpessāmãti" cintetvā: @*>/ te dhãtaro satta devaka¤¤āsmā subhā, dadāhi tesaü ekekaü, hontu jāmātaro tavan\<*<7>*>/ ti g. ā. || Ja_XX:86 ||>@ Atha naü rājā āha: @*>/, dehi nesaü yad icchasãti. || Ja_XX:87 ||>@ Ta. tvanno sabbesan ti mahārāja Kusanarinda kiü vadasi tvaü etesa¤ ca sattannaü rājånaü mama ca imāsa¤ ca sabbesaü no issaro, yadicchasãti yadi icchasi yassa vā yaü\<*<9>*>/ icchasi tassa taü dehãti. So\<*<10>*>/ tā sabbāpi alaükārāpetvā ekekassa ra¤¤o ekekaü adāsi. Tam atthaü pakāsento S. pa¤ca gāthā abhāsi: @@ @*>/ tena lābhena tuņņhā sãhassare Kuse sakaraņņhāni\<*<11>*>/ pāyiüsu khattiyā satta tāvade. || Ja_XX:89 ||>@ @@ @*>/. || Ja_XX:91 ||>@ @*>/, ubhayo ca jayampatã samaggā te tadā āsuü, phãtaü dharaõim āvasun ti. || Ja_XX:92 ||>@ Ta. pãõitā\<*<15>*>/ ti santappitā, pāyiüså 'ti idāni appamattā bhaveyyāthā 'ti Kusanarindena ovaditā\<*<16>*>/ agamaüsu, agamāsãti katipāhaü vasitvā amhākaü \<-------------------------------------------------------------------------- 1 Ck tuyhevaņņha. 2 Bd hite. 3 Cs Bd -ja. 4 Cks no. 5 Bd hotåti. 6 Cks ime. 7 Bd tavā. 8 all three MSS. -ja. 9 Ck yasvāyaü, Cs sassavāyaü, Bd yasa yaü dātuü tava. 10 Bd evaü vutte so. 11 Bd paõitā. 12 Cks sakā-. 13 Cs na a¤-, Ck Bd omit n, Bd a¤¤ama¤¤aü paņirocisu. 14 Cs -¤ji, Bd -cchi. 15 Ck pãõita, Cs pãõā, Bd paõitā. 16 Cks -itvā. >/ #<[page 312]># %<312 XX. Sattatinipāta.>% raņņhaü gamissāmãti sasuraü āpucchitvā gato, ekarathe yantā ti dve pi ekarathaü abhiruyha gacchantā, samānavaõõaråpenā 'ti vaõõena ca råpena ca samānā hutvā na\<*<1>*>/ a¤¤ama¤¤ātirocisun ti eko ekaü nātikkami\<*<2>*>/, maõi- ratanānubhāvena kira M. abhiråpo ahosi suvaõõavaõõo sabhaggappatto, saü- ga¤chãti\<*<3>*>/ M-assa āgamanaü sutvā bahuü paõõākāraü ādāya paccuggamanaü katvā samāga¤chi\<*<4>*>/, so pi mātarā saddhiü yeva nagaraü padakkhiõaü katvā alaükatapāsādatalaü abhiråhi, jayampatãti te pi ubho\<*<5>*>/ jayampatikā samaggā ahesuü, tato paņņhāya ca pana yāvajãvaü samaggā sammodamānā phãtaü dharaõiü ajjhāvasiüså 'ti. S. iķ.āų.p.jų. (Saccapariyosāne ukkaõņhitabhikkhu sotāpatti- phale patiņņhahi): "Tadā mātāpitaro mahārājakulāni ahesuü, kaniņņho ânando, khujjā Khujjuttarā, Pabhāvatã Rāhulamātā, parisā Buddha- parisā, Kusarājā aham evā" 'ti. Kusajātakaü. $<2. Sona-Nanda-jātaka.>$ Devatā nu sãti. Idaü S.j.v. mātiposakabhikkhuü ā. k. Vatthuü Sāmajātake vatthusadisaü. Tadā pana S. "mā bhikkhave imaü bhikkhuü ujjhāyatha\<*<6>*>/, porāõakapaõķitā sakala-Jambudãpe r. labhamānāpi agabetvā mātāpitaro posiüså\<*<7>*>/" 'ti vatvā a, ā.: A. Bārāõasã Brahmavaddhanaü nāma nagaraü ahosi. Ta. Manojo nāma rājā r. kāresi. Ta. a¤¤ataro asãtikoņivibhavo brāhmaõamahāsālo aputtako ahosi, tassa brāhmaõã ten' eva "bhoti puttaü patthehãti" vuttā\<*<8>*>/ patthesi. Atha B. Brahma- lokā cavitvā tassā kucchimhi paņisandhiü gaõhi, jātassa c' assa Sonakumāro ti nāmaü kariüsu. Tassa padasāgamana- kāle a¤¤o pi satto Brahmalokā cavitvā tassā yeva kucchismiü\<*<9>*>/ paņisandhiü gaõhi, tassa jātassa\<*<10>*>/ Nandakumāro ti nāmaü kariüsu. Tesaü uggahitavedānaü sabbasippe nipphattiü pattā- naü\<*<11>*>/ råpasampadaü disvā brāhmaõo brāhmaõiü āmantetvā "bhoti puttaü Sonakumāraü gharabandhanena bandhissāmā" 'ti ā. Sā "sādhå" 'ti sampaņicchitvā puttassa tam atthaü \<-------------------------------------------------------------------------- 1 Bd omits na. 2 Bd -isu. 3 Cs -¤jãti, Ck Bd -cchiti. 4 Cs -¤ji, Bd -cchi. 5 Ck ubhayo. 2. N-to = Nandapaõķito, S-to = Sonapaõķito. 6 Bd -yittha. 7 Bd adds yevā. 8 Bd -e. 9 Bd -imhi. 10 Bd omits jā-. 11 Bd adds vayapattānaü. >/ #<[page 313]># %< 2. Sona-Nanda-jātaka. (532.) 313>% ācikkhi. So "alaü amma mayhaü gharāvāsena, ahaü hi yāvajãvaü tumhe paņijaggitvā tumhākaü accayena Himavantaü pavisitvā pabbajissāmãti". Sā brāhmaõassa tam\<*<1>*>/ atthaü āro- cesi. Te punappuna khathentāpi\<*<2>*>/ tassa cittaü alabhitvā Nandakumāraü āmantetvā "tāta tena hi tvaü kuņumbaü pati- pajjā\<*<3>*>/" 'ti vatvā "nāhaü bhātarā chaķķitakilesaü\<*<4>*>/ sãsena ukkhipāmi, aham pi tumhākaü accayena bhātarā va saddhiü pabbajissāmãti" vutte "ime evaü taruõāpi\<*<5>*>/ kāme jahanti, ki- maīga\<*<6>*>/ pana mayaü sabbe va\<*<7>*>/ pabbajissāmā" 'ti cintetvā "tātā\<*<8>*>/, kiü vo amhākaü accayena pabbajjāya\<*<9>*>/, sabbe yeva\<*<10>*>/ pabbajissāmā" 'ti ra¤¤o ārocetvā sabbaü dhanaü dānamukhe vissajjetvā dāsajanaü bhujissaü katvā ¤ātãnaü dātabbayuttakaü datvā cattāro pi janā Brahmavaddhananagarā nikkhamitvā Himavantapadese pa¤capadumasa¤channaü saraü nissāya ra- maõãye vanasaõķe assamaü māpetvā pabbajitvā ta. vasiüsu. Ubho pi bhātaro mātāpitaro paņijaggiüsu, pāto va tesaü danta- kaņņha¤ ca mukhadhovana¤ ca datvā paõõasāla¤ ca pariveõa¤ ca sammajjitvā pānãyaü upaņņhāpetvā ara¤¤ato madhura- phalāni āharitvā mātāpitaro khādāpenti uõhena vā sãtena vā vārinā\<*<11>*>/ nahāpenti, jaņā sodhenti, pādaparikammādãni tesaü karonti. Evaü addhāne gate Nandapaõķito "mayā ābhata- phalāphalān' eva mātāpitaro khādāpessāmãti\<*<12>*>/" hiyyo ca para- maho\<*<13>*>/ ca gahitaņņhānato yāni vā tāni vā pāto va āharitvā mātāpitaro khādāpeti, te tāni khāditvā mukhaü vikkhāletvā uposathikā bhavanti. Sonapaõķito pana dåraü gantvā ma- dhurāni supakkāni āharitvā upanāmeti. Atha naü te\<*<14>*>/ "tāta" kaõiņņhena te ābhatāni mayhaü pāto va khāditvā uposathikā jātā, idāni no attho n' atthãti" vadanti, iti tassa phalāphalāni paribhogaü na labhanti vinassanti, punadivasādãsu\<*<15>*>/ pi tath' \<-------------------------------------------------------------------------- 1 Bd etam. 2 Bd kathetvāpi. 3 Bd -āhi. 4 Ck -kileü, Bd -kheëaü. 5 Bd -vi, Cks omit pi. 6 Bd -aü. 7 Bd yeva. 8 Bd -a. 9 Bd adds idāneva 10 Ck saheva, Cs saheca. 11 Bd pāõiyena. 12 Ck -mi, Bd -miti pårato gantvā. 13 so Ck; Bd parahito, Cs bhãyyo ca paramato? 14 Bd omits te. 15 Bd -sesu. >/ #<[page 314]># %<314 XX. Sattatinipāta.>% evā 'ti, evaü so pa¤cābhi¤¤atāya\<*<1>*>/ dåraü gantvāpi\<*<2>*>/ āharati, te puna\<*<3>*>/ na khādanti. Atha M. cintesi: "mātāpitaro me su- khumālā, Nando ca yāni vā\<*<4>*>/ tāni va apakkaduppakkāni\<*<5>*>/ phalā- phālāni āharitvā khādāpeti, evaü sante ime na\<*<6>*>/ ciraü pa- vattissanti, vāremi\<*<7>*>/ nan" ti, atha naü āmantetvā "Nanda ito paņņhāya phalāphalaü āharitvā mamāgamanaü patimānehi, ubho ekato va khādāpessāmā" 'ti ā. So evaü vutte pi attano va pu¤¤aü\<*<8>*>/ paccāsiüsanto na tassa vacanam akāsi. M. "Nando mama vacanaü akaranto ayuttaü karoti, paõapessāmi\<*<9>*>/ nan" ti, tato "ekato va mātāpitaro paņijaggissāmãti\<*<10>*>/" cin- tetvā "Nanda, tvaü anovādako, paõķitānaü vacanaü na ka- rosi, ahaü jeņņho, mātāpitaro mamam eva\<*<11>*>/ bhārā\<*<12>*>/, aham eva ne paņijaggissāmi, tvaü idha vasituü na lacchasi, a¤¤attha yahãti" tassa accharaü pahari. So tena paõāmito\<*<13>*>/ tassa santike ņhātuü asakkonto taü vanditvā mātāpitaro upasaü- kamitvā tam atthaü ārocetvā attano paõõasālaü pavisitvā kasiõaü oloketvā taü divasam eva pa¤cābhi¤¤ā\<*<14>*>/ aņņha samā- pattiyo nibbattetvā cintesi: "ahaü Sinerupādato ratanavālikaü āharitvā mama bhātu paõõasālapariveõe okiritvā bhātaraü Khamāpetuü pahomi, evam pana na sobhissati Anotattodakaü\<*<15>*>/ āharitvā khamāpessāmi, evam pi na sobhissati sace me bhātā\<*<16>*>/ devatānaü vasena (add na?) khameyya\<*<17>*>/ cattāro ma- hārājāno Sakka¤ ca ānetvā\<*<18>*>/ khamāpeyyaü, evam pi me\<*<19>*>/ na sobhissati sakala-Jambudãpe Manojaü aggarājānaü ādiü katvā rājāno ānetvā khamāpessāmi, evaü sante mama bhātu guõo sakala-Jambudãpaü\<*<20>*>/ avattharitvā gamissati, candasuriyo viya pa¤¤āyissatãti" so tāvad eva iddhiyā gantvā Brahma- vaddhananagare tassa ra¤¤o nivesanadvāre otaritvā\<*<21>*>/ "eko \<-------------------------------------------------------------------------- 1 Bd -ātāya. 2 Bd gantvā patitā. 3 Cks pana. 4 Bd omits vā. 5 Ck Bd -dupa-, Cs omits aduppakk. 6 Ck va. 7 Bd vāressāmi. 8 Cks -ā. 9 so Ck; Cs paõā-, Bd palā-, read paõāmessāmi? 10 Cks -ssanti. 11 Bd me va. 12 Bd -o. 13 so Cs; Ck panāmite, Bd palāpito. 14 Bd -āyo. 15 Bd anotattato uda-. 16 Bd bhātaraü. 17 Bd khamāpeyyaü. 18 Bd āharitvā. 19 so Cks for ce? Bd omits me. 20 Bd -pe. 21 Bd adds ņhito. >/ #<[page 315]># %< 2. Sona-Nanda-jātaka. (532.) 315>% kira vo tāpaso datthukāmo" ti ra¤¤o ārocāpesi. Rājā "kiü pabbajitassa mayā diņņhena, āhāratthāya āgato bhavissatãti" bhattaü\<*<1>*>/ pahiõi, bhattaü na icchi, taõķulaü pahiõi\<*<3>*>/, vatthāni pahiõi\<*<3>*>/, måle\<*<4>*>/ pahiõi, målaü\<*<4>*>/ na icchi, atha tassa santike dåtaü pesesi\<*<5>*>/, "kimatthaü kirāgato sãti\<*<6>*>/" so dåtena puņņho "rājānaü upāņņhāhituü āgato 'mhãti" ā., rājā\<*<7>*>/ sutvā "bahå mama upaņņhākā, attano tāpasadhammaü\<*<8>*>/ karotå" 'ti pāhesi\<*<9>*>/, so taü sutvā "ahaü tumhākaü ra¤¤o attano balena sakala- Jambudãpe r. gahetvā dassāmãti" ā., taü sutvā rājā cintesi: "pabbajitā nama paõķitā, ka¤ci\<*<10>*>/ upāyaü jānissantãti" taü pakkosāpetvā āsanaü dāpetvā vanditvā "bhante tumhe kira mayhaü sakala-Jambudãpe r. gahetvā dassathā" 'ti pucchi\<*<11>*>/. "âma mahārājā" 'ti. "Kathaü gaõhissathā" 'ti. "Mahā- rāja antamaso khuddamakkhihāya pivanamattam pi lohitaü kassaci anuppādetvā tava dhanacchedanaü\<*<12>*>/ akatvā attano iddhiyā va gahetvā dassāmi\<*<13>*>/, kevalaü papa¤caü akatvā ajj' eva nikkhamituü vaņņatãti". So tassa\<*<14>*>/ saddahitvā senaīga- parivuto nikkhami, sace senāya uõhaü hoti N-to attano iddhiyā chāyaü katvā sãtaü karoti, deve vassante senāya upari vassi- tuü na deti, uõhaü vātaü\<*<15>*>/ nivāreti\<*<16>*>/, magge khāõukaõņa- kādayo sabbaparissaye antaradhāpeti, maggaü kasiõamaõķalaü viya samaü\<*<17>*>/ katvā sayaü ākāse cammaü\<*<18>*>/ pattharitvā pallaü- kena nisinno senāya purato\<*<19>*>/ gacchati. Evaü senaü ādāya paņhamaü Kosalaraņņhaü gantvā nagarassa avidåre khandhā- vāraü nivesetvā\<*<20>*>/ "yuddhaü vā no detu vase vā vattatå" 'ti\<*<21>*>/ Kosalara¤¤o dåtaü pāhesi, so kujjhitvā\<*<22>*>/ "kiü ahaü na rājā ti, yuddhaü dammãti" senaü purakkhatvā\<*<23>*>/ nikkhami\<*<24>*>/, \<-------------------------------------------------------------------------- 1 Bd so bha-. 2 Bd adds t. na icchi. 3 Bd adds v. na icchi. 4 Bd tampulaü. 5 Bd pahiõi 6 Cks omit sã. 7 Bd adds taü 8 Bd tāpasassa kammaü. 9 Bd pesesi. 10 Bd ki-. 11 Bd pucchanti. 12 Bd -cchedaü. 13 Bd adds api ca. 14 Bd adds vacanaü. 15 Cs vā na, Bd sitaü vā uõhaü vā. 16 Bd vāreti. 17 Cks visamasamaü 18 Bd campakhaõķaü. 19 Bd parivuto. 20 Bd nivā-. 21 Bd detuü setacchattaü vā no detuü ki. 22 Bd adds āha. 23 Bd råpakkhitvā. 24 Bd -itvā. >/ #<[page 316]># %<316 XX. Sattatinipāta.>% dve senā yujjhituü\<*<1>*>/ ārabhiüsu, N-to dvinnam pi antare attanā\<*<2>*>/ nisinnaü ajinacammaü\<*<3>*>/ mahantaü katvā pasāretvā dvãhi pi senāhi khittasare cammen' eva sampaņicchi, ekasenāya pi koci kaõķena viddho nāma n' atthi, hatthagatānaü pana kaõķānaü khayena dve pi senā nirupāyā\<*<4>*>/ aņņhaüsu. N-to pi\<*<5>*>/ "mā bhāyi mahārājā" 'ti assāsetvā Kosalassa santikaü gantvā "mahārāja mā bhāyi, n' atthi te paripantho, tava r. tav' eva bhavissati, kevalaü Manojara¤¤o vasavattã\<*<6>*>/ hohãti" ā. So tassa va- canaü\<*<7>*>/ saddahitvā "sādhå" 'ti sampaņicchi, atha naü Mano- jassa santikaü netvā\<*<8>*>/ "mahārāja, Kosalarājā te vase vattati, imassa r. imass' eva hotå" 'ti, so\<*<9>*>/ "sādhå" 'ti sampaņicchitvā taü attano vase vattetvā dve senā ādāya Aīgaraņņhaü gantvā Aīga¤\<*<10>*>/ ca gahetvā Magadharaņņhe Magadhan ti eten' upāyena sakala-Jambudãpe rājāno attano vase vattetvā tehi parivuto Brahmavaddhananagaram eva gato, r. gaõhanto pan' esaü\<*<11>*>/ sattannaü saüvaccharānaü upari sattadivasādhikehi sattamā- sehi gaõhi, so ekekarājadhānito nānappakāraü kahajjabhojjaü āharāpetvā ekasataü rājāno gahetvā tehi saddhiü sattāhaü mahāpānaü pivi. N-to "yāva rājā sattāhaü issariyasukhaü anu- bhoti tāv' assa attānaü na dassessāmãti\<*<12>*>/" Uttarakurumhi piõķāya caritvā Himavati\<*<13>*>/ Ka¤canaguhadvāre sattāhaü vasi. Manojo pi sattame divase\<*<14>*>/ attano mahantaü sirivibhavaü oloketvā "ayaü yaso na\<*<15>*>/ mayhaü mātāpitåhi na\<*<16>*>/ a¤¤ehi dinno, Nandatāpasaü\<*<17>*>/ nissāya uppanno, taü kho pana me apassantassa ajja sattamo divaso, kahaü nu kho me yasadā- yako sahāyo" 'ti N-taü sari. So tassa anussaraõabhāvaü ¤atvā āgantvā purato ākāse aņņhāsi. So cintesi: "ahaü imassa tāpasassa devabhāvaü vā manussabhāvaü vā na jānāmi, sace \<-------------------------------------------------------------------------- 1 Bd yujhi-, Cks yuddhi-. 2 Bd -no. 3 Ck asina-, Bd ajinna-. 4 Cs nirupānāyā corr. to -pāyā, Bd niråpassāhā, Ck nirupāya. 5 Cs adds manojaü, Bd manojassa santike gantvā. 6 Cks -i, Bd vasevatti. 7 Bd omits va-. 8 Bd -ke ānetvā. 9 Ck te, Cs omits so. 10 Ck aha¤, Cs aga¤, Bd aīgaraņhaü, omitting ca. 11 Bd panase. 12 Bd dassāmiti. 13 Bd -vante. 14 Bd -ena, Cs -ena corr. to -e. 15 Bd omits na. 16 Cs naü. 17 Bd nanda tassa pu¤¤aü. >/ #<[page 317]># %< 2. Sona-Nanda-jātaka. (532.) 317>% hi esa manusso sakala-Jambudãpe r. etass' eva dassāmi, atha devo ce hoti\<*<1>*>/ devatāsakkāram assa\<*<2>*>/ karissāmãti" so taü vã- maüsanto paņhamaü g. ā.: @@ So tassa vacanaü sutvā sabhāvam eva kathento duti- yam g. ā.: @*>/ 'ti. || Ja_XX:94 ||>@ Tattha Bhāratā\<*<4>*>/ 'ti raņņhabhāradhāritāya naü\<*<5>*>/ evaü ālapi. Taü sutvā {rājā} "manussabhåto kirāyaü, mayhaü evaü bahåpakāro, mahantena yasena taü santappessāmãti" cin- tetvā ā. @*>/ veyyāvaccaü anappakaü: devamhi vassamānamhi anvāvassaü\<*<7>*>/ bhavaü akā. || Ja_XX:95 ||>@ @*>/ bhavaü akā. || Ja_XX:96 ||>@ @*>/ raņņhāni vasino te bhavaü akā, tato ekasataü khatte anuyutte\<*<10>*>/ bhavaü akā. || Ja_XX:97 ||>@ @*>/ bha¤ ¤am\<*<19>*>/ icchasi, hatthiyānaü assarathaü nāriyo ca alaükatā nivesanāni rammāni mayaü bhoto dadāmase. || Ja_XX:98 ||>@ @*>/ mayaü bhoto dadāmase, atha vā Assakāvantiü\<*<14>*>/ sumanā damma te mayaü. || Ja_XX:99 ||>@ @@ Ta. kataråpamidan ti katajāniyaü\<*<15>*>/ katasabhāvaü, veyyāvaccan ti kāyaveyyāvaņikakammaü\<*<16>*>/, anvāvassan\<*<17>*>/ ti anuavassaü, yathā devo na \<-------------------------------------------------------------------------- 1 ce hoti wanting in Cks. 2 Cks -ā. 3 Ck Bd -thā, Cs -tā corr. to -thā. 4 all three MSS. -thā. 5 Bd -radhāratāyanaü. 6 Bd -to. 7 Bd anovassaü. 8 so Bd; Cks -majjhesaratānaü. 9 Ck pi-, Cs Bd phi-. 10 Bd -yante. 11 Cks cara tā. 12 Cks haü¤aü, Bd bhu¤jaü. 13 in Bd corr. to atha aīge vā magadhe. 14 Cs -vanti, Bd kassakāvanti. 15 Bd omits ka-. 16 Cs kāyyāvaņika-, Bd kāyaveyyāvaņikammaü. 17 Bd anovassan. >/ #<[page 318]># %<318 XX. Sattatinipāta.>% vassati tathā katan ti a., sãtacchāyan ti sātalacchāyaü, vasino te ti te raņņhavasino amhākaü vasavattino\<*<1>*>/, khatte\<*<2>*>/ ti khattiye, aņņhakathāyaü pana ayam eva vā pāņho, patãtassu mayan ti tuņņhā mayaü, vara taü bha¤¤a- micchasãti\<*<3>*>/ bhā ti\<*<4>*>/ ratanass' etaü nāmaü, varan te dadāmi yaü ratanaü icchasi taü varehãti\<*<5>*>/ a., hatthiyānan ti ādãhi saråpato taü ratanaü dasseti, Assakāvantin\<*<6>*>/ ti Assakaraņņhaü vā\<*<7>*>/ Avantiraņņhaü vā\<*<8>*>/, rajjenā 'ti sace hi sakalena Jambudãparajjena attho tam pi te datvā ahaü phalakāyudhahattho\<*<9>*>/ tumhākaü rathassa purato dhāvissāmãti dãpeti, yadicchasãti etesu mayā vuttappakāresu yaü icchasi taü anusāsa āõāpehi. Taü sutvā N-to attano adhippāyaü āvikaronto ā.: @*>/ rajjena nagarena dhanena vā, atho pi janapadena attho mayhaü na vijjatãti. || Ja_XX:101 ||>@ "Sace tava mayi sineho atthi\<*<11>*>/ ekaü me vacanaü karo- hãti" vatvā: @*>/ raņņhe vijite ara¤¤e atthi assamo, pitā mayhaü janettã ca ubho sammanti assame. || Ja_XX:102 ||>@ @*>/ katvā Sonaü yācāmu\<*<14>*>/ saüvaran ti. || Ja_XX:103 ||>@ Ta. raņņhe ti rajje, vijite ti āõāpavattiņņhāne, assamo ti Himavantā- ra¤¤e eko assamo atthi, sammantãti tasmiü assame vasanti, tesāhan ti tesu ahaü, kātave ti vattapaņivattaphalāharaõasaükhātaü pu¤¤aü kātuü na labhāmi, bhātā me S-to nāma mam' ekasmiü aparādhe mā idha vasãti maü paõāmesi\<*<15>*>/, ajjhācāran\<*<13>*>/ ti\<*<16>*>/ te mayaü bhavantaü adhiācāraü parisaü\<*<17>*>/ parivāraü katvā S-taü saüvaraü yācemu, āyatiü\<*<18>*>/ yācāmā 'ti a., yācamu saü- varan\<*<19>*>/ ti pi pāņho, mayaü tayā saddhiü Sonaü yāceyyāma khamāpeyyāma, imaü varaü tava santikā gaõhāmãti a. Atha naü rājā āha: @@ \<-------------------------------------------------------------------------- 1 Cks -tti, Cs -tta. 2 Cks kkhette, Bd khatye. 3 Bd bhu¤jam-. 4 Ck bhātitãbhā, Cs bhāsãtibhā corr. to bhātãtibhā, Bd omits bhāti. 5 Bd vade 6 Ck -vantãtan, Bd -vantã. 7 Ck va. 8 Ck omits avanti-. 9 Cks -tthehi. 10 Cs bhi, Bd pi. 11 Cks attho. 12 Bd tava. 13 Bd ajhāvar-. 14 Bd yācemu. 15 Bd palāpesi. 16 Bd adds avivaraü. 17 Ck pharisa, Bd sa. 18 Bd -tisaüvaraü. 19 Ck yevaraü. >/ #<[page 319]># %< 2. Sona-Nanda-jātaka.(532.) 319>% Ta. karomãti ahaü sakala-Jambudãpe r. dadamāno ettakaü kiü na karissāmi, karomåti vadati, kãvanto ti kittakā. Nandapaõķito āha: @@ Ta. jānapadā ti gahapatã\<*<1>*>/, mahāsālā ca brāhmaõā ti sārappattā brāhmaõā ca parosatā yeva, alaü hessantãti antāpariyantā\<*<3>*>/ bhavissanti, yācakā ti mam' atthāya S-tassa khamāpakā. Atha rājā āha: @*>/, ābandhanāni gaõhātha pādās' ussārayaü dhaje, assaman taü gamissāmi yattha sammati Kosiyo ti. || Ja_XX:106 ||>@ Ta. yojentå 'ti hatthārohā hatthã assārohā ca asse kappentu, rathaü sannayhanaü rathãti\<*<4>*>/ samma rathika\<*<5>*>/ tram pi rathaü sannayha\<*<6>*>/, ābandhanānãti hatthiassarathesu ābandhitabbāni bhaõķakāni gaõhatha, pādā- sussārayaü dhaje ti rathe ņhapitadhaje\<*<7>*>/ ussārayantu ussāpentu, Kosiyo ti yasmiü assame Kosiyagotto vasatãti vadati. @*>/ assamaü rammaü yattha sammati Kosiyo ti || Ja_XX:107 ||>@ ayaü abhisambuddhagāthā. Ta. tato cā 'ti bhikkhave evaü vatvā tato so rājā ekasataü\<*<9>*>/ khattiye gahetvā mahatiyā senāya parivuto N-taü purato katvā nagarā nikkhami, ca- turaīginãti caturaīginiyā\<*<10>*>/ agamāsi\<*<11>*>/, antarāmagge vattamāno pi avassa- gāmitāya evaü vutto, catuvãsatiakkhohiõisaükhena\<*<12>*>/ balakāyena saddhiü maggapaņipannassa tassa N-to\<*<13>*>/ iddhānubhāvena aņņhusabhavitthataü maggaü samaü māpetvā ākāse cammaü pattharitvā ta. pallaükena nisãditvā senāya pari- vuto alaükatahatthikkhandhe nisãditvā gacchantena\<*<14>*>/ ra¤¤ā saddhiü dhamma- yuttakaü kathento sãtuõhādiparissaye\<*<15>*>/ haranto\<*<16>*>/ agamāsi. Ath' assa assamaü pāpuõanadivase S-to "mama kaniņ- ņhassa atirekasattadivasādhikāni\<*<17>*>/ sattamāsādhikāni\<*<18>*>/ satta- \<-------------------------------------------------------------------------- 1 all three MSS. -i. 2 so Cks; Bd pariyattā, omitting antā. 3 Cks rathã, Bd rathaü saõhaüyasārathi. 4 Bd ratthaü saõhaya sārathiti. 5 Cks rathikā, Bd sārathi. 6 Bd saõhayittha. 7 Cks ņhapitadhajapādesudhaje. 8 Ck aggamā, Bd āgamā. 9 Bd -te, Ck -ta. 10 Bd -giyā senāya. 11 Bd āgamāti. 12 Bd -saīkhātena. 13 Bd -tassa. 14 Cks -te. 15 Bd situõ-. 16 Bd vārento. 17 Cks -sattamāsādhi-. 18 Cks satta ca divasāni. >/ #<[page 320]># %<320 XX. Sattatinipāta.>% vassāni nikkhantassā" 'ti āvajjitvā "kahan nu kho so etara- hãti" dibbena cakkhunā olokento "catuvãsatiakkhohiõipari- vārena\<*<1>*>/ ekasataü rājāno gahetvā maü yeva khamāpetuü āhacchatãti" disvā cintesi: "imehi rājåhi c' eva parisāhi\<*<2>*>/ ca mama kaniņņhassa bahåni pāņihāriyāni diņņhāni, mamānubhāvaü ajānitvā ayaü kåņajaņilo attano pamāõaü na jānāti, amhākaü ayyena saddhiü payojetãti maü vambhetvā\<*<3>*>/ kathento avãci- parāyanā bhaveyyuü, iddhipāņihāriyaü nesaü dassessāmãti" so caturaīgulamattena aüsaü\<*<4>*>/ asamphusantaü ākāse kācaü ņhapetvā Anotattodakaü\<*<5>*>/ āharituü ra¤¤o avidåre ākāsena pāyāsi. N-to pana taü āgacchantaü disvā attānaü dassetuü avisahanto nisinnaņņhāne yeva antarādhāya\<*<6>*>/ palāyitvā Hima- vantaü pāvisi. Manojarājā pana naü ramaõãyena isivesena\<*<7>*>/ tathā āgacchantaü disvā: @*>/ kāco vehāsaü caturaīgulaü aüsaü asamphusaü eti udahārassa gacchato ti g. ā. || Ja_XX:108 ||>@ Ta. kādambako\<*<8>*>/ ti kadambarukkhamayo, asamphusaü\<*<9>*>/ etãti aü- saü\<*<10>*>/ asamphusanto sayam eva gacchati, udahārassā 'ti udakaü āharituü gacchantassa esa\<*<11>*>/ kāco evaü eti, ko nāma tvaü kuto vāgacchasi. Evaü vutte Mahāsatto gāthadvayam āha: @*>/, bharāmi mātāpitaro rattindivam atandito. || Ja_XX:109 ||>@ @*>/ phala¤ ca måla¤ ca āharitvā disampati posemi mātāpitaro pubbekatam anussaran ti. || Ja_XX:110 ||>@ Ta. sahitaüvato\<*<12>*>/ ti sahitavato\<*<13>*>/ sãlācārasampanno, eko tāpaso ahan ti vadati, bharāmãti posemi, atandito ti analaso hutvā, pubbekatan ti tehi pubbe kataü mayhaü guõaü anussaranto. Taü sutvā rājā tena saddhiü vissāsaü kattukāmo anan- taraü g. ā.: \<-------------------------------------------------------------------------- 1 Bd adds saddhi. 2 Cks -sāsu. 3 Cs vamhe-, Bd -bhento. 4 Cks antaraü Bd asaü. 5 Bd anotatthato ud-. 6 Bd -yi. 7 Bd issariyena. 8 Bd kadampāmayo. 9 Cks e asam-, Bd asam-, Bd asaü asaüpusaü. 10 Bd asakuņam. 11 Bd kassa eka. 12 Bd sahipappato. 13 Cks etaü. >/ #<[page 321]># %< 2. Sona-Nanda-jātaka.(532.) 321>% @@ Tattha assaman ti tumhākaü assamapadaü. Atha M. attano ānubhāvena assamapadagāmimaggaü māpetvā: @@ T. a.: mahārāja ayaü ekapadiko jaüghamaggo iminā gacchatha yena disā- bhāgena taü meghavaõõaü supupphitakoviëārasaüchannaü kānanaü dissati ettha mama pitā Kosiyagotto vasati esa so assamo ti. @@ @*>/ pa¤¤āpetvāna āsanaü paõõasālaü pavisitvā pitaraü paņibodhayi: || Ja_XX:114 ||>@ @@ @*>/ upāvisãti. || Ja_XX:116 ||>@ imā abhisambuddhagāthā. Ta pakkāmãti Anotattaü\<*<3>*>/ agamāsi, parimajjitvā\<*<4>*>/ ti bhikkhave so isi vegena Anotattaü gantvā\<*<5>*>/ pānãyaü ādāya tesu rājesu\<*<6>*>/ assamaü asampattesu yeva āgantvā pānãyaghaņe pānãyamālake ņhapetvā mahājano pivissatãti vana- kusumehi\<*<7>*>/ vāsetvā\<*<8>*>/ sammujjaniü\<*<9>*>/ ādāya assamapadaü sammajjitvā paõõa- sāladvāre pitu āsanaü pa¤¤āpetvā pavisitvā pitaraü jānāpesãti a., upāvisãti uccāsane nisãdi, B-ssa mātā pana tassa pacchato nãcatare\<*<10>*>/ āsane nisãdi, B. nãcāsane ekamante nisãdi. N-to pi B-ssa Anotattato pānãyaü ādāya assamaü āgata- kāle\<*<11>*>/ ra¤¤o santikaü āgantvā assamassa avidåre khandhā- vāraü nivesāpesi\<*<12>*>/. Atha rājā nahātvā sabbālaükārapati- maõķito ekasatarājaparivuto N-taü gahetvā mahantena siri- sobhaggena B-ttaü khamāpetuü assamaü pāvisi. Atha naü tathā āgacchantaü B-assa pitā disvā B-aü pucchi, so pi 'ssa ācikkhi. \<-------------------------------------------------------------------------- 1 all three MSS. -jjetvā. 2 Cks padvāraühi. 3 Bd anotatthato. 4 Bd -jjetvā. 5 Bd -tthaü āg-. 6 Bd -āsu. 7 Bd nava-. 8 Cks māse-. 9 Cs samma¤j-, Bd samajja-. 10 Bd nice. 11 Bd -magata-. 12 -re nivāsesi. >/ #<[page 322]># %<322 XX. Sattatinipāta.>% Tam atthaü pakāsento S. ā.: @*>/ tejasā khattasaüghaparibbåëhaü Kosiyo etad abravi: || Ja_XX:117 ||>@ @*>/ rathesabhaü. || Ja_XX:118 ||>@ @@ @*>/ pahaņņhaü va khadiraīgārasannibhaü mukhaü cāru r-ivābhāti\<*<4>*>/, ko eti siriyā jalaü. || Ja_XX:120 ||>@ @@ @@ @*>/, ko eti siriyā jalaü. || Ja_XX:123 ||>@ @*>/ yasassino samantā anupariyanti\<*<7>*>/, ko ceti siriyā jalaü. || Ja_XX:124 ||>@ @*>/ caturaīginã\<*<9>*>/ samantā anupariyāti\<*<10>*>/, ko eti siriyā jalaü. || Ja_XX:125 ||>@ @*>/ apariyantā sāgarasseva åmiyo. || Ja_XX:126 ||>@ @*>/ Indo va jayataü pati Nandass' ajjhāvaraü eti assamaü brahmacārinaü. || Ja_XX:127 ||>@ @*>/ apariyantā sāgarasseva åmiyo ti. || Ja_XX:128 ||>@ Ta. jalantarivā 'ti jalantaü viya paņipannānãti etāni turiyāni kassa purato āgacchantãti a., hāsayantā 'ti tosentā, ka¤canapaņņenā 'ti tāta kass' eso ka¤canamayena vijjuvaõõinā uõhãsapaņņena nalāņante\<*<14>*>/ parikkhitto ti pucchati, yuvā ti taruõo kalāpasannaddho ti sannaddhasaratuõhãro, ukkā- mukhe pahaņņhaü vā 'ti kammārānaü uddhane pahaņņhasuvaõõaü viya, khadiraīgārasannibhan ti vãtaccikakadiraīgāravaõõaü\<*<15>*>/, ādiccaraüsā- varaõan ti ādicaraüsãnaü āvaraõam, aükaü pariggayhā 'ti aükaü pa- riggahetvā\<*<16>*>/ parikkhipitvā ti a., vālavãjanimuttaman\<*<17>*>/ ti vālavãjaniü\<*<18>*>/ \<-------------------------------------------------------------------------- 1 Bd -taüriva. 2 Bd -o. 3 Bd -aü. 4 Cs vā-, Bd mukha¤carucirā-. 5 Cks -renti. 6 Bd -yantā. 7 Bd -parãkiranti. 8 Bd -rathā-, Ck -assārathāpattã-, Cs -assārathāpatthã-. 9 Ck -õiü, Bd -ni. 10 Bd -yāyanti. 11 Cks -bbhani, Bd -bhaõi. 12 Cks -rājamānojo, Bd -rājamanujo. 13 Ck -bbhaniü, Cs -bbhaõi. 14 so Cks; Bd nalātante. 15 Bd vitacchita-. 16 Cs adds passaü, Bd parisaü. 17 all three MSS. -mā. 18 Bd maõivālavãjani. >/ #<[page 323]># %< 2. Sona-Nanda-jātaka.(532.) 323>% uttamaü\<*<1>*>/, caratãti sa¤carati, chattānãti ājānãyapiņņhe nisinnānaü dhārita- chattādhichattāni, parikirantãti\<*<2>*>/ kassa samantā sabbadisābhāgesu parikiri- yanti\<*<3>*>/, caturaīginãti etehi hatthiādãhi catåhi aīgehi samannāgatā\<*<4>*>/, akkhobhanãti khobhetuü na sakkā, sāgarassevā 'ti sāgarassa åmiyo viya apariyantā, rājābhirājā ti ekasatānaü rājånaü påjito\<*<5>*>/ tesaü vā adhiko rājābhirājā\<*<6>*>/, jayataü patãti jayappattānaü tāvatiüsānaü jeņņhako, ajjhā- varan ti mama khamāpanatthāya Nandassa parisabhāvaü upagantvā eti. Satthā āha: @@ Ta. isãnaü ajjhupāgamun ti bhikkhave sabbe pi te rājāno surabhi- candanena anulittā uttamakāsikavatthadhārino sirasi patiņņhāpita¤jalã hutvā isãnaü santikaü upagatā. Tato Manojarājā vanditvā ekamantaü nisinno paņisanthāraü karonto: @*>/ nu bhoto kusalaü, kacci\<*<7>*>/ bhoto anāmayaü, Kacci\<*<7>*>/ u¤chena\<*<8>*>/ yāpetha, kacci\<*<7>*>/ målaphalā bahå. || Ja_XX:130 ||>@ @*>/ makasā ca appam eva siriüsapā\<*<10>*>/, vane vāëamigākiõõe kacci hiüsā na vijjatãti || Ja_XX:131 ||>@ gāthadvayaü ā. Tatoparaü tesaü vacanapaņivacanavasena kathitagāthā\<*<11>*>/ honti. @*>/ yāpema, atho målaphalā bahå, || Ja_XX:132 ||>@ @*>/ makasā ca appam eva siriüsapā\<*<10>*>/, vane vãëamigākiõõe biüsā amhaü na vijjati. || Ja_XX:133 ||>@ @*>/ pågāni assame sammataü idha\<*<13>*>/, nābhijānāmi uppannaü ābādhaü amanoramaü. || Ja_XX:134 ||>@ @*>/ pavedaya: || Ja_XX:135 ||>@ \<-------------------------------------------------------------------------- 1 Cks -mā. 2 Cks -kãrentãti. 3 Bd -kiranti. 4 so all three MSS. 5 Bd pårato. 6 Bd rājādhi-. 7 Bd ki¤ci. 8 Cks u¤j-, Bd ucch-. 9 Bd omits ca. 10 Bd sarisapā. 11 Bd saügãtigāthā. 12 so Ck for cassu? Cs Bd vassa. 13 Bd sampato mama. 14 Bd idhatti, Cks idhanti. >/ #<[page 324]># %<324 XX. Sattatinipāta.>% @*>/. || Ja_XX:136 ||>@ @@ @*>/ sabbassa agghiyaü kataü, Nandassāpi nisāmetha vacanaü yaü so pavakkhati. || Ja_XX:138 ||>@ @@ Imā\<*<3>*>/ yebhuyyena pākaņā\<*<4>*>/ sambandhā\<*<5>*>/ yeva, yaü pan' ettha apākaņaü tad eva vakkhāma, pavedayā 'ti yaü imasmiü ņhāne tava abhirucitaü atthi taü no kathehãti vadati, khuddakappānãti etāni nānārukkhaphalāni\<*<6>*>/ khudda- madhupaņibhāgāni\<*<7>*>/ madhurāni. varaüvaran\<*<8>*>/ ti ito uttamuttamaü\<*<9>*>/ gahetvā bhu¤ja, girigabbharā ti Anotattato, sabbassa agghiyan ti yena mayaü āpucchitā taü amhehi paņiggahãtaü nāma tumhehi ca dinnam eva nāma ettāvatā imassa janassa sabbassa agghiyaü tumhehi kataü, Nandassāpãti amhākaü tāva sabbaü kataü idāni N-to ki¤ci vattukāmo tassāpi\<*<10>*>/ tāva\<*<11>*>/ vacanaü suõotha, ajjhāvaramhā 'ti mayaü hi na a¤¤ena kammena āgatā, Nandassa pana parisā hutvā tumhākaü khamāpanatthāya āgatā ti vadati, bhavan ti bhavaü S-to suõātu. Evaü vutto N-to uņņhāyāsanā mātāpitaro ca bhātara¤ ca vanditvā parisāya\<*<1>*>/-saddhiü sallapanto ā.: @*>/ me vaco. || Ja_XX:140 ||>@ @*>/ yakkhāni\<*<15>*>/ idha assame ara¤¤e bhåtabhavyāni suõantu vacanaü mama. || Ja_XX:141 ||>@ @*>/ bāhu\<*<17>*>/ tava Kosiya sammato. || Ja_XX:142 ||>@ @*>/ ca bhattukāmassa me sato vãra pu¤¤am idaü ņhānaü\<*<19>*>/, mā maü Kosiya vāraya. || Ja_XX:143 ||>@ \<-------------------------------------------------------------------------- 1 Bd varāvaraü. 2 Bd omits ca. 3 Cks omit imā. 4 Cks -ņa. 5 Bd sampandhā, Cks -dhi. 6 Cks na in the place of etāni nānā. 7 so Cks; Bd khuddakkhamadhu-. 8 Bd varaüvaren. 9 Bd uttamaü u- 10 Bd tassa pi. 11 all three MSS. tā. 12 Bd sakapa-. 13 Cks amanu¤¤antu. 14 so Cks = samitāro? Bd yevasantisamittāro. 15 Ck yakkharānã, Cs yakkhārāni. 16 Bd -õā, Ck -õe, Cs -õo corr. to -õe. 17 Cs bahu, Bd bāhuü. 18 Ck janentã, Cs janenetti, Bd janetti. 19 Bd dhiramapu¤¤a pidaü ņhānaü, Cks cara pu¤¤amidaü ņhānā. >/ #<[page 325]># %< 2. Sona-Nanda-jātaka.(532.) 325>% @*>/, uņņhānapāricariyāya dãgharattaü tayā kataü, mātāpitusu pu¤¤āni mama lokadado bhava. || Ja_XX:144 ||>@ @*>/ saggassa lokassa yathā jānāsi tvaü ise. || Ja_XX:145 ||>@ @*>/ ariyamaggavaro naro ti. || Ja_XX:146 ||>@ Ta anuma¤¤antå\<*<4>*>/ 'ti anubujjhantu, sādhukaü katvā paccakkhaü ka- rontå 'ti a., samãtāro\<*<5>*>/ ti samāgatā, ara¤¤e bhåtabhavyānãti asmiü Himavantāra¤¤e yāni bhåtāni c' eva buddhimariyādā\<*<6>*>/ pattāni bhavyāni ca taruõa- devatāni, tāni pi\<*<7>*>/ sabbāni mama vacanaü suõantå 'ti a., namo katvānā 'ti idaü so parisāya sa¤¤aü datvā tasmiü vanasaõķe nibbattadevatā namakkāraü katvā va ā., t. a.: ajja bahåhi devatāhi mama bhātikassa dhammakathāsavanatthaü āgatāhi bhavitabbaü, ayaü vo namakkāro, tumhe pi mayaü sahāyā hothā 'ti so devatānaü a¤jaliü paggaõhitvā parisaü sa¤jānāpetvā isiü vakkhāmãti ādiü ā., ta.isin ti S-taü sundhāya vadati, sammato ti bhātaro nāma aīgasamā honti tasmā so te ahaü dakkhino\<*<8>*>/ bāhå ti sammato tena\<*<9>*>/ khamituü arahathā 'ti dãpeti, vãrā 'ti viriyavanta mahāparakkama, pu¤¤amidaü ņhānan ti idaü mātāpitåpaņņhānaü nāma pu¤¤aü saggasaüvattanikakāraõaü taü karon- taü maü mā vārayā 'ti vadati, sabbhihetan ti etaü mātāpitåpaņņhānaü nāma paõķitehi upa¤¤ātaü upagantvā ¤āta¤ c' eva vaõõitan ca, upanissajā 'ti idaü mayhaü nissaja vissajehi dehi, uņņhānapāricariyāyā\<*<10>*>/ 'ti uņņhānena c' eva pāricariyāya\<*<11>*>/ ca katan ti, dãgharattaü tayā kusalaü kataü, pu¤¤ānãti idāni ahaü mātāpitusu pu¤¤āni kattukāmo. lokadado\<*<12>*>/ hohi\<*<13>*>/, ahaü hi tesaü vattaü upaņņhānaü katvā devaloke aparimāõaü yasaü labhissāmi, tassa me tvaü dāyako hohãti vadati, tathevā 'ti yathā tvaü jānāsi tath' eva a¤¤e pi manujā imissā parisāya santi ye\<*<14>*>/ nānappakāre dhamme idaü jeņņhāpacāyibhā- vasaükhātaü dhammakoņņhāsaü vidanti\<*<15>*>/ kin ti maggo saggassa\<*<16>*>/ lokasā 'ti, sukhāvahan ti uņņhānena ca pāricariyāya\<*<17>*>/ ca mātāpitunnaü sukhāvahaü, taü man ti taü maü evaü sammāpaņipannam pi bhātā S-to tamhā pu¤¤ā abhivāreti nivāreti, ariyamaggavaro\<*<18>*>/ ti\<*<19>*>/ so evaü vārento ayaü naro mama piyadassanatāya ariyasaükhātassa devalokassa maggāvaraõo\<*<20>*>/ nāma hotãti. \<-------------------------------------------------------------------------- 1 Bd -sajju. 2 so all three MSS. 3 Bd pu¤¤ānivāreti. 4 Cks amanu¤¤antå. 5 Bd sapitāro. 6 Bd vuddhipari-. 7 Ck -devatātānipi, Bd -tāni ca tāni pi. 8 Bd adds me. 9 Bd -õa. 10 Bd -pādacari-. 11 Bd pāda-. 12 Bd -do ti tassa mama tvaü saggaü lokaü dado. 13 all three MSS. hoti. 14 Bd yeva. 15 Bd va- 16 Bd sadevakassa. 17 Bd pādaca-. 18 Bd -āvaro. 19 Bd adds ariyamaggassa āvaro 20 Ck -vāraõo, Bd -varaõaü. >/ #<[page 326]># %<326 XX. Sattatinipāta.>% Evaü N-ena vutte M. "imassa tāva tumhehi vacanaü sutaü, idāni mama pi suõāthā" 'ti sāvento ā. @*>/ ajjhāvarā mama: kulavaüsaü mahārāja porāõaü parihāpayaü adhammacāri jeņņhesu\<*<2>*>/ nirayaü so upapajjati. || Ja_XX:147 ||>@ @@ @*>/. || Ja_XX:149 ||>@ @*>/ na-ppamajjāmi, jeņņho c' asmi rathesabhā 'ti. || Ja_XX:150 ||>@ Ta. bhāturajjhāvarā\<*<5>*>/ ti mama bhātu parisā hutvā āgatā bhavanto sabbe pi rājāno mama pi tā\<*<6>*>/ vacanaü suõantu, parihāpayan ti parihāpento. dhammassā 'ti jeņņhāpacāyadhammapaveõidhammassa, kusalā ti chekā, cā- rittena cā 'ti ācārasãlena sampannā, bhārā ti sabbe ete jeņņhena vahitabbā paņi- jaggitabbā ti tassa bhātarā nāma, nāviko viyā 'ti yathā nāvāgarubhāraü\<*<7>*>/ ādiyitvā samuddamajjhe nāvaü sotthinā netuü nāviko ussahe ti vāyamati saha nāvāya sabbabhaõķaü jano ca tass' eva bhāro hoti tathā mam' eva sabbe ¤ātakā bhāro aha¤ c' ete ussahāmi paņijaggituü sakkomi, ra¤ ca jeņņhāpacāya- nadhammaü na-ppamajjāmi, na kevala¤ ca etesa¤ ¤eva sakalassa pi lokassa jeņņho c' asmi, tasmā aham eva saddhiü Nandena paņijaggituü yutto ti. Taü sutvā sabbe pi rājāno attamanā hutvā "jeņņhabhā- tikassa kira avasesā bhārā\<*<8>*>/ ti ajja amhehi ¤ātan" ti N-taü Pahāya M-assa nissitā\<*<9>*>/ hutvā tassa thutiü karontā\<*<10>*>/ dve gāthā abhāsiüsu: @*>/ tame ¤āõaü jālaü va jātavedato\<*<12>*>/ evam eva no bhavaü dhammaü Kosiyo pavidaüsayi. || Ja_XX:151 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks -tar. 2 Cks jeņņho. 3 Bk -tha. 4 Bd dhammassa. 5 Ck -tar-. 6 read tāva? 7 Bd nāvāya. 8 Bd -o. 9 Bd -ttaü sannisitā. 10 Ck Bd -o. 11 so Ck; Bd adhigamā. 12 Bd jātadevato. >/ #<[page 327]># %< 2. Sona- Nanda-jātaka. (532.) 327>% Ta. adhigatamhā\<*<1>*>/ 'ti mayaü ito pubbe jeņņhāpacāyanadhammapa- ņicchādake tame vattamānā\<*<2>*>/ ajja jātavedato\<*<3>*>/ jālaü va ¤āõaü\<*<4>*>/ adhigatā, evam- eva no ti yathā mahandhakāre pabbatamatthako jalito jātavedo samantā ālokaü pharanto råpāni dasseti tathā no bhavaü Kosiyagotto dhammaü pavidaüsayãti a., vāsudevo ti vasudevo\<*<5>*>/ vasujotano\<*<6>*>/ dhammappakāsanno ti a. Iti M. ettakaü kālaü N-tassa pāņihāriyāni disvā tasmiü pasannacitte te rājāno ¤āõabalena tasmiü pasādaü bhinditvā attano kathaü gāhāpetvā sabbe attano va mukhullokite akāsi. Atha naü N-to "bhātā me paõķito vyatto dhammakathiko, sabbe p' ime rājāno bhinditvā attano pakkhe kari\<*<7>*>/, ņhapetvā imaü a¤¤o\<*<8>*>/ mayhaü paņisaraõaü n' atthi, imam eva yācissā- mãti" cintetvā g. ā.: @*>/, tava baddha¤caro\<*<10>*>/ hessaü vuņņhito paricārako ti. || Ja_XX:153 ||>@ T. a.: sace tumhe mama evaü yācamānassa khamāpanatthāya paggahitaü a¤jaliü nāvabujjhatha na patigaõhatha tumhe va mātāpitaro upaņņhahatha ahaü pana tumhākaü baddha¤caro\<*<10>*>/ veyyāvaccakaro hessaü rattiüdivaü analasa- bhāvena vuņņhito\<*<11>*>/ aham tumhe paņijaggissāmãti. M-assa pakatiyāpi N-te\<*<12>*>/ roso\<*<13>*>/ vā reraü vā n' atthi atithaddhaü\<*<14>*>/ kathentassa pan' assa mānahāpanatthaü\<*<15>*>/ nig- gahavasena\<*<16>*>/ tathā katvā idāni 'ssa vacanaü sutvā tuņņhacitto tasmiü pasādaü uppādetvā "idāni te khamāmi, mātāpitaro ca paņijaggituü labhissasãti\<*<17>*>/" tassa guõaü pakāsento ā.: @@ @*>/ suõotha vacanaü mama: nāyaü bhāro bhāramato ahu\<*<19>*>/ mayhaü kudācanaü. || Ja_XX:155 ||>@ @*>/ katvā upaņņhānāya yācati. || Ja_XX:156 ||>@ \<-------------------------------------------------------------------------- 1 Bd adhigamā. 2 Bd -ne. 3 Bd jātadevato. 4 Bd jātaü laü pa¤¤āõaü. 5 Ck vā-. 6 Ck sujātano. 7 Bd karavaņha. 8 Bd ra¤¤o. 9 Bd -bujhatha. 10 Bd paņhacaro. 11 Bd adds paricāriko. 12 bhaginã ¤ātibandhanā v. 57----- nandapaõķite wanting in Cs. 13 Bd doso. 14 Ck anitabbaü? 15 Bd -pahānatthaü. 16 Bd adds vā. 17 Bd -tãti. 18 Cs va. 19 Ck āhu. 20 Cks -caraü. >/ #<[page 328]># %<328 XX. Sattatinipāta.>% @*>/ santānaü brahmacārinaü Nandaü\<*<2>*>/ vo\<*<3>*>/ vadatha\<*<4>*>/ eke kam Nando\<*<5>*>/ upatiņņhatå\<*<6>*>/ ti. || Ja_XX:157 ||>@ Ta. ariyo ti sundaro, ariyasamācāro sundarācāro si jāto, bāëhan ti idāni tvaü mama ativiya ruccasi, suõothā 'ti amma tāta tumhe mama vacanaü suõotha, nāyaü bhāro ti ayaü tumhākaü paņijjagganabhāro na kadāci mama bhāramato ahu, tamman ti taü bhāro ti ama¤¤itvā va maü tumhe upaņņhi- taü samānaü, upaņņhānāyā 'ti tumhe upaņņhātuü maü yācati, yo ve ic- chatãti mayhaü hi tvaü me mātaraü vā pitaraü vā upaņņhahā 'ti vattuü na yuttaü, tumhākaü pana santānaü brahmacārinaü\<*<8>*>/ yo\<*<9>*>/ eko icchati taü vadāmi kāmaü\<*<10>*>/ Nandaü vo vadatha\<*<11>*>/ taü\<*<12>*>/ mama Kaniņņhaü Nandaü rocatha\<*<13>*>/ tumhesu kaü esa upatiņņhati\<*<14>*>/ ubho pi hi mayaü tumhākaü puttā yevā 'ti. Ath' assa mātā āsanā vuņņhāya "tāta S-ta ciravippavuttho te kaniņņho, evaü cirāgataü pi taü yācituü na visahāmi, mayaü hi tan nissitā idāni pana tayā anu¤¤ātā, ahaü etaü brahmacārinaü bāhāhi upagåhitvā sãse upagghāyituü\<*<14>*>/ la- bheyyan" ti imam atthaü pakāsentã: @@ Atha nam M. "tena hi amma anujānāmi, tvaü\<*<15>*>/ gaccha puttaü Nandaü āliīgitvā sãsaü\<*<16>*>/ ghāyitvā cumbitvā tava hadaye sokaü nibbāpehãti" ā. Sā tassa santikaü gantvā N-taü parisamajjhe yeva āliīgitvā sãsaü ghāyitvā cumbitvā badaye sokaü nibbāpetvā M-ena saddhim sallapantã ā.: @@ @*>/ suppante Nandaü passāmi āgataü udaggā sumadā homi: Nando no āgato ayaü. || Ja_XX:160 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks kāmanaü. 2 Ck -do, Cs -da. 3 Cs ve. 4 Cks caratha. 5 Bd -dā maü. 6 Cks omit maü. 7 Ck upaņņhitå. 8 Ck -rãõaü, Bd -ri. 9 Cks so. 10 Bd -ena. 11 Cks ratha 12 Cks omit taü. 13 Bd rodetha, Cs nanda rocetha. 14 Bd upaņhātuü. 15 Bd upasaüghāyituü. 16 Cks taü. 17 Bd -e. 18 Bd suttāmhi. >/ #<[page 329]># %< 2. Sona- Nanda-jātaka. (532.) 329>% @*>/ pi Nandaü passāmi āgataü, bhattuc-ca\<*<2>*>/ mayha¤ ca piyo Nando no pāvisã gharaü. || Ja_XX:162 ||>@ @*>/ Nando pāvisã gharaü labhatu tāta Nando taü: maü Nando upatiņņhatå 'ti. || Ja_XX:163 ||>@ Ta. māluteritan ti yathā vātāhataü assatthapallavaü kampati evaü ci- rassaü Nandaü disvāna ajja mama hadayaü kampatãti, soppante\<*<4>*>/ ti tāta Sona yadāhaü suttā\<*<5>*>/ supinena Nandaü āgataü passāmi tadāpi udaggā homãti, bhattuccā\<*<2>*>/ 'ti sāmikassa ca mayha¤ ca piyo, Nando no pāvisã gharan ti tāta putto no Nando paõõasālaü pavisatu\<*<6>*>/, yan ti yasmā pitu\<*<7>*>/ suņņhu piyo tasmā puna imamhā gharā na vippavaseyya\<*<8>*>/ Nando tan ti Nando yaü icchati taü labhatu, maü Nando ti tāta Sona tava pitaraü tvaü upaņņhaha Nando maü upatiņņhatu. M. "evaü hotå" 'ti mātu vacanaü sampaņicchitvā "Nanda tayā jeņņhakakoņņhāso laddho, mātā nāma atiguõakārikā, appa- matto hutvā paņijaggeyyāsãti" ovaditvā mātu guõaü hakāsento dve gāthā abhāsi: @*>/ maggo saggassa lokassa mātā taü varate ise. || Ja_XX:164 ||>@ @*>/ ise ti. || Ja_XX:165 ||>@ Ta. anukampakā ti muduhadayā, pubbe rasadadãti paņhamam eva attano khãrasaükhātassa rasassa dāyikā, mātā tan ti mama mātā maü na\<*<11>*>/ icchati taü varati\<*<12>*>/, gottãti gopāyikā, pu¤¤åpassaühitā ti pu¤¤anissitā pu¤¤adāyikā. Evaü M. dvãhi gāthāhi mātu guõaü kathetvā punāgantvā tassā āsane nisinnakāle "Nanda tvaü dukkarakārikaü māta- raü labhi, ubho pi mayaü mātarā dukkhena saüvaddhitā, taü dāni tvaü appamatto paņijaggāhi\<*<13>*>/, amadhurāni phalā- phalāni mā khādāpesãti\<*<13>*>/" vatvā parisamajjhe yeva mātu duk- karakārikattaü pakāsento ā.: \<-------------------------------------------------------------------------- 1 Cks -ssā. 2 Bd -u¤ca. 3 Ck saü 4 Bd suttā. 5 Cks sottā. 6 so all three MSS. 7 Cks omit yanti yasmā pitu. 8 Ck Bd vippaseyya. 9 Bd ja no. 10 Bd vadate. 11 Bds yaü. 12 Bd vadati, Cks add icchati. 13 Ck -ggo, Cs -ggi. >/ #<[page 330]># %<330 XX. Sattatinipāta.>% @@ @@ @@ @*>/ aīgapāpuraõena ca rodantaü (add: eva) toseti, tosentã tena vuccati. || Ja_XX:169 ||>@ @@ @@ @@ @@ @@ @*>/ dhanakāmānaü nassati, iti me sutaü, mātaraü aparicaritvāna kicchaü vā so nigacchati. || Ja_XX:175 ||>@ @@ @@ @@ @*>/ ca atthacariyā ca yā idha samānattā\<*<4>*>/ ca dhammesu tattha tattha yathārahaü, || Ja_XX:179 ||>@ @*>/ saīgahā nāssu na mātā puttakāraõā. || Ja_XX:180 ||>@ \<-------------------------------------------------------------------------- 1 so both MSS. for gãtena? 2 so both MSS. 3 so both MSS. for -vajja¤? 4 so both MSS. for -ttaü? 5 so both MSS. for ca, read ce? >/ #<[page 331]># %< 2. Sona- Nanda-jātaka. (532.) 331>% @@ @@ @*>/, tasmā hi te namasseyya sakkareyyātha paõķito. || Ja_XX:183 ||>@ @*>/ pānena vatthena sayanena ca ucchādanena nahāpanena pādānaü\<*<3>*>/ dhovanena ca, || Ja_XX:184 ||>@ @*>/ idha c' eva [naü\<*<5>*>/] pasaüsanti pecca sagge ca modatãti. || Ja_XX:185 ||>@ Ta. puttaphalan ti puttasaükhātaü phalaü, devatāya\<*<6>*>/ namassatãti putto me upapajjatå 'ti devatāya namakkāraü karoti āyāti\<*<7>*>/, pucchatãti kata- rena nakkhattena jāto putto dãghāyuko hoti katarena appāyuko ti evaü nak- khattāni ca pucchati, utusaüvaccharāni cā 'ti channaü utånaü kata- rasmiü\<*<8>*>/ utumhi jāto dãghāyuko hoti katarasmiü\<*<8>*>/ utumhi appāyuko kativassāya vā mātu jāto putto dãghāyuko hoti kativassāya appāyuko ti evaü utusaü- vaccharāni ca pucchatãti, utusinātāyā\<*<9>*>/ ti pupphe uppanne utumhi nahātāya, avakkamo ti tiõõaü sannipātā\<*<10>*>/ gabbhāvakkaman ti hoti kucchiyaü gabbho paņņhāti, tenā 'ti tena gabbhena sā dohaëinã hoti, tenā; ti tadā tassā kucchimhi nibbattapajāya\<*<11>*>/ sneho uppajjati\<*<12>*>/ tena kāraõena suhadā ti vuccati, tenā 'ti tena kāraõena sā janayantãti janettã ca vuccati, aīgapāpuraõena\<*<13>*>/ cā 'ti thanantare\<*<14>*>/ nipajjāpetvā sarãrasamphassaü pharāpentã aīgasaükhāten' eva pāpuraõena\<*<13>*>/, tosetãti sa¤¤āpeti hāseti, mamiü\<*<15>*>/ katvā ti agaõķuputtassa me\<*<16>*>/ upari vāto paharati ātapo\<*<17>*>/ pharatãti evaü mamaükāranaü\<*<18>*>/ katvā si- niddhena hadayena udikkhati, ubhayametassā 'ti ubhayam pi taü dhanaü etassa puttassa atthāya a¤¤esaü adassetvā sāragabbhādisu mātā gopeti, evaü putta adu puttā 'ti andhabāla putta evaü rājakulādisu appamatto hohi\<*<19>*>/ adu¤ c' adu¤ ca\<*<20>*>/ kammaü karohãti sikkhāpentã iti mātā viha¤¤ati kilamati. pattayobbane ti putte pattayobbane taü puttaü nisãthe\<*<21>*>/ paradāresu pamattaü sāyaü anāgacchantaü ¤atvā assupuõõehi netthi maggaü olokentã viha¤¤ati kilamati, kicchā bhato ti kicchena bhato paņijaggito, micchā caritvānā 'ti mātaraü apaņijaggitvā, dhanāpãti\<*<22>*>/ dhanampi\<*<23>*>/, ayam eva vā pāņho, i. v. h.: \<-------------------------------------------------------------------------- 1 tassā utu (v.75)--- anukampakā wanting in Bd. 2 Bd omits m. 3 Ck -na. 4 Cks -tā. 5 so all three MSS. 6 Bd -yaü 7 Bd āyācati. 8 Cks katamaü. 9 Bd -sanhātāyā? 10 so Cks; Bd -tāya. 11 Cks -ttaüpa-. 12 Bd jāyati. 13 Bd -vu-. 14 Bd tadanantare. 15 Bd mapa. 16? Ck agaddhiputtasame, Cs agaõķiputtasame, Bd adhituputtassa me. 17 Bd ātā-. 18 Bd dhammakā-. 19 Bd hotãti. 20 Ck dudu¤cadu¤ca, Bd aduü ca aduü ca. 21 Cks nisãtha, Bd nisive. 22 Bd -nāsiti. 23 Bd adds adāsi. >/ #<[page 332]># %<332 XX. Sattatinipāta.>% dhanakāmānaü uppannadhanam pi mātaraü apaņijaggantānaü nassatãti me sutan ti, kicchaü vā so ti iti dhanaü vāssa nassati dukkhaü vā so\<*<1>*>/ nigacchati, labbhametan ti taü idhaloke ca devaloke ca ānandādisukhaü mātaraü pari- caritvā vijānato paõķitassa labbhā\<*<2>*>/, sakkā laddhuü tādisenā 'ti a., dāna¤cā 'ti mātāpitunnaü dānaü dātabbaü piyavacanaü bhaõitabbaü uppannakicca- sādhanavasena attho caritabbo jeņņhāpacāyanadhammesu ta. ta. parisamajjhe vā rahogatānaü vā abhivādanādivasena samānattatā\<*<3>*>/ kātabbā na raho abhivādanādãni katvā parisatiü na kātabbāni\<*<4>*>/ sabbattha samānen' eva bhavitabbaü, ete ca saīgahā nasså 'ti sace ete cattāro saügahā na bhaveyyuü, samavekkhan- tãti sammānayena kāraõena pekkhanti, mahattan ti seņņhattaü, brahmā ti puttānaü\<*<5>*>/ brahmasamā uttamā seņņhā, pubbācariyā ti paņhamācariyā, āhu- neyyā ti āhunapaņiggāhakā yassa kassaci sakkārassa anucchavikā, annena- matho ti annena atho pānena, peccā 'ti kālakiriyāya pariyosāne ito gantvā sagge ca modati pamodatãti. Evaü M. Sineruü pavaņņento viya desanaü niņņhāpesi. Taü sutvā sabbe pi te rājāno sabbabalakāyā pasãdiüsu. Atha ne pa¤casu sãlesu patiņņhāpetvā "dānādãsu appamattā hothā" 'ti ovaditvā uyyojesi, te sabbe pi dhammena r. kāretvā āyu- pariyosāne devanagaraü pårayiüsu. S-to N-to pi yāvatā- yukaü mātāpitaro paricaritvā Brahmaloka-parāyanā ahesuü. S. i. d. ā. s. p. j. s. (Saccapariyosane mātiposakabhikkhu sotā- pattiphale paņņhāsi): "Tadā mātāpitaro mahārājakulāni ahesu, N-to ânando, Banojarājā Sāriputto, ekasatarājā\<*<6>*>/ asãti mahātherā ca a¤¤a- taratherā ca, catuvãsati akkhohiõiyo Buddhaparisā. Sonapaõķito pana aham evā 'ti. Sona-Nanda-jātakaü. Sattatinipāta- vaõõanā niņņhitā\<*<7>*>/. \<-------------------------------------------------------------------------- 1 Bd adds puriso 2 Bd labbham. 3 so all three MSS. for samānatā? 4 Cks -ti? 5 Ck na. 6 Cs -ja. 7 Bd -pātajātakaü niņhitaü-Kusajātakaü Soõa ca dve jātakāni Sattatinipātamhi therehi saīgahakārehi saīgitā. >/ #<[page 333]># %< 333>% XXI. ASäTINIPâTA. $<1. Cullahaüsajātaka.>$ Sumukhā ti. Idaü S. Veëuvane\<*<1>*>/ v.āyasmato ânandassa\<*<2>*>/ jã- vitapariccāgaü ā. k. Devadattena hi Tassa jãvitā voropetum payojitesu dhanuggahesu paņhamaü\<*<3>*>/ pesitena āgantvā "nāhaü bhante sakkomi\<*<4>*>/ Bhagavantaü jãvitā voropetuü, mahiddhiko so Bhagavā mahānu- bhāvo" ti vutte Devadatto\<*<5>*>/ "alaü āvuso, mā tvaü samaõaü Gotamaü jãvitā voropehi\<*<6>*>/, aham eva s-aü G-aü jãvitā voropessāmãti" vatvā T-e\<*<7>*>/ Gijjhakåņassa pabbatassa pacchāchāyāya\<*<8>*>/ caükamante\<*<9>*>/ Gijjha- kåņam\<*<10>*>/ pabbataü abhiråhitvā\<*<11>*>/ yantavegena mahatiü\<*<12>*>/ silaü pavijjhi, "imāya silāya s-aü G-aü jãvitā voropessāmãti\<*<13>*>/" dve pabbatakåņāni\<*<14>*>/ samāgantvā taü silaü paņicchiüsu\<*<15>*>/, tato papaņikā\<*<16>*>/ uppatitvā Bha- gavato pādaü paharitvā ruhiraü\<*<17>*>/ uppādesi. Balāvavedanā pavat- tiüsu. Jãvako T-assa pādaü satthakena phāletvā duņņhalohitaü vāmetvā\<*<18>*>/ påtimaüsaü apanetvā\<*<19>*>/ bhesajjaü ālimpitvā\<*<20>*>/ nãrogaü\<*<21>*>/ akāsi. S.purimadivasam\<*<22>*>/ eva bhikkhasaüghaparivuto\<*<23>*>/ mahatiyā\<*<24>*>/ Buddhalãëhāya\<*<25>*>/ vicari\<*<26>*>/. Atha naü disvā Devadatto cintesi: "s-assa G-assa råpaggappattaü\<*<27>*>/ sarãraü disvā koci manussabhåto upasaü- kamituü na sakkoti, ra¤¤o kho pana Nālāgiri nāma hatthi\<*<28>*>/ Caõķo \<-------------------------------------------------------------------------- 1 Cks jetavane. 2 Sdr -dattberassa. 3 Bd Sdr sabbapatha-. 4 Sdr adds taü. 5 Bds add āha, Sdr has so d. āha. 6 Bds -esi. 7 Cks -tassa. 8 Sdr pacchima-. 9 Sdr adds sayaü. 10 Sdr -a. 11 Sdr -ruyhi-. 12 all three MSS. -ti. 13 Bds add vatvā, Sdr tathā. 14 Bd -ņā, Sdr -ņādhā. 15 so Cks; Bds Sdr sampaņi-. 16 Bd pabbatikā. 17 Sdr rudhi-. 18 Sdr -ta mopetvā. 19 Sdr adds chovitvā? 20 Bd -etvā, Sdr -ppetvā. 21 all four MSS. ni-. 22 Cks purimasadisaü, Bs puna divasam, Sdr purisadiso. 23 Sdr mahābhi-. 24 Sdr adds va. 25 Bd Sdr -liëāya. 26 Sdr nagaraü pāvisi. 27 Bds råpasobhagga-, Sdr rupaüsobhaga-. 28 Bd Sdr mahāha-. >/ #<[page 334]># %<334 XXI. Asãtinipāta.>% pharuso\<*<1>*>/ Buddha-Dhamma-Saügha-guõe na jānāti\<*<2>*>/, so naü jãvi- takkhayaü pāpessatãti" so gantvā tam atthaü ra¤¤o ārocesi. Rājā "sādhå" 'ti sampaņicchitvā hatthācariyaü pakkosāpetvā "samma sve Nālāgiriü mattaü katvā pāto va s-ena G-ena paņipannavãthiyaü vissajjehãti" ā. Devadatto pi naü\<*<3>*>/ "a¤¤esu divasesu hatthi kittakaü suraü pivatãti" pucchitvā "aņņha ghaņe\<*<4>*>/" 'ti vutte "sve\<*<5>*>/ soëasa ghaņe pāyetvā s-ena G-ena paņipannavãthiü\<*<6>*>/ abhimukhaü kareyyāsãti" ā, So "sādhå" 'ti sampaņicchi. Rājā nagare bheri¤ carāpessi\<*<7>*>/: "sve Nāëāgiriü mattakaü katvā nagare vissajjessanti, nāgarā pāto va sabbakiccāni katvā antaravãthiü mā paņipajjiüså" 'ti. Devadatto pi rājanivesanā\<*<8>*>/ oruyha hatthisālaü gantvā hatthigopake āmantetvā "mayaü bhaõe uccaņņhānãyaü\<*<9>*>/ nãcaņņhāne\<*<10>*>/ kātuü samatthā\<*<11>*>/, sace vo yasena attho sve pāto va Nāëāgiriü tikhiõasurāya soëasa ghaņe pā- yetvā s-assa G-assa āgamanavelāya tuttatomarehi\<*<12>*>/ vijjhitvā\<*<13>*>/ kujjhā- petvā hatthisālaü bhindāpetvā s-ena G-ena paņipannavãthiü abhi- mukhaü\<*<14>*>/ katvā s-aü G-aü jãvitakkhayaü pāpethā" 'ti ā. Te "sādhå" 'ti sampaņicchiüsu. Sā pavatti sakalanagare vitthārikā\<*<15>*>/ ahosi. Budha-Dhamma-Saügha-māmakā upāsakā taü sutvā S-raü upasaükamitvā "bhante. Devadatto ra¤¤ā saddhiü ekato hutvā sve tumhehi paņipannavãthiyaü Nāëāgiriü vissajjāpessati, sve piõķāya apavisitvā idh' eva hotha. mayaü vihāre yeva Buddhapamukhassa saüghassa\<*<16>*>/ bhikkhaü dassāmā" 'ti vadiüsu. S. "sve piõķāya\<*<17>*>/ pavisissāmãti" avatvā "ahaü sve Nāëāgiriü dametvā pāņihāriyaü katvā\<*<18>*>/ titthiye madditvā Rājagahe piõķāya acaritvā\<*<19>*>/ va bhikkhu- saüghaparivuto nagarā nikkhamitvā Veëuvanam eva gamissāmi\<*<20>*>/, Rāja- gahavāsino pi bahåni\<*<21>*>/ bhattabhājanāni gahetvā Veëuvanam eva āga- missanti, sve vihāre bhattaggaü bhavissatãti" iminā kāraõena tesaü adhivāsesi. Te T-assa adhivāsanaü viditvā bhattabhājanāni āharitvā\<*<22>*>/ "vihāre yeva dānaü dassāmā" 'ti pakkamiüsu. S-āpi paņhamayāme dh. desetvā majjhimayāme\<*<23>*>/ pa¤he\<*<24>*>/ vissajjetvā pacchimayāmassa paņhamakoņņhāse\<*<25>*>/ sãhaseyyaü kappetvā dutiyakoņņhāse phalasamā- \<-------------------------------------------------------------------------- 1 Bd Sdr add manussaghāņako 2 Sdr ajānanto, omitting so. 3 Cks na. 4 Bd Sdr add bhante. 5 Bd adds tvaü, Sdr taü. 6 Bd Sdr -iyaü. 7 Sdr -petvā. 8 Sdr -nato. 9 Bd Sdr -nato. 10 Sdr adds pi nicaņņhānato uccaņņhāne. 11 Bd adds nicaņhānato vā uccaņhāne kātuü samatthā. 12 Bd kuņato-, Sdr tuņņhato-. 13 Bd vijjhantā vijjhantā, Sdr vijjhanto vijjhantā. 14 Bd Sdr -iyaü. 15 Bd Sdr -itā. 16 Bd Sdr bhikkhusa-. 17 Bd Sdr add na. 18 Sdr pāņihāriyaka. 19 Sdr caritvā. 20 Bd āgamissāmiti. 21 Ck -u, Cs -å. 22 Bs -rāpetvā. 23 Sdr adds devadatāya 24 Bd Sdr -aü. 25 Sdr path-. >/ #<[page 335]># %< 1. Cullahaüsajātaka. (533.) 335>% pattiyā vãtināmetvā\<*<1>*>/ tatiyakoņņhāse mahākaruõāsamāpattiü samāpajjitvā bodhaneyyabandhave\<*<2>*>/ olokento Nāëāgiridamane\<*<3>*>/ caturāsãtiyā pāõasahassā- naü dhammābhisamayaü disvā pabhātāya rattiyā katasarãrapaņijaggano\<*<4>*>/ āyasmantaü Anandaü āmantetvā "ânanda ajja Rājagahaparivattakesu\<*<5>*>/ aņņharasasu vihāresu\<*<6>*>/ sabbesaü\<*<7>*>/ bhikkhånaü mayā saddhiü Rāja- gahaü pavisituü ārocehãti" ā. Thero tathā akāsi. Sabbe bhikkhå Veëuvane sannipatiüsu. S. mahābhikkhusaüghaparivāro\<*<8>*>/ Rājagahaü\<*<9>*>/ pāvisi, hatthimeõķā\<*<10>*>/ yathānusiņņhaü paņipajjiüsu\<*<11>*>/, mahanto samā- gamo ahosi. Saddhāpasannā\<*<12>*>/ manussā "ajja kira Buddhanāgassa\<*<13>*>/ tiracchānanāgena\<*<14>*>/ saīgāmo bhavissati. anopamāya\<*<15>*>/ Buddhalãëhāya Nāëāgiridamanaü passissāmā" 'ti pāsādahammiyagehacchadanāni abhi- ruyha aņņhaüsu. Assaddhā pana micchādiņņhikā\<*<16>*>/ "Nāëāgiri caõķo pharuso\<*<17>*>/, Buddhādãnaü guõaü na jānāti\<*<18>*>/, so ajja s-assa G-assa suvaõõavaõõaü råpaü\<*<19>*>/ viddhaüsetvā\<*<20>*>/ jãvitakkhayaü pāpessati. ajja\<*<21>*>/ paccāmittassa piņņhiü passissāmā" 'ti pāsādādisu\<*<22>*>/ aņņhaüsu. Hatthi pi Bhagavantaü āgacchantaü disvā manusse tāsento gehāni viddhaü- sento sakaņāni saücuõõento soõķaü ussāpetvā pahaņņhakaõõavālo pabbato viya ajjhottharanto yena Bh. tenābhidhāvi, taü disvā bhikkhå Bh-aü etad avocuü: "ayaü bhante Nāëāgiri caõķo pharuso manussa- ghātako\<*<23>*>/ imaü racchaü paņipanno, na kho panāyaü Buddhādãnaü guõaü jānāti, paņikkamatu bhante Bh "paņikkamatu Sugato" 'ti. "Mā bhikkhave bhāyatha\<*<24>*>/, paņibalo\<*<25>*>/ ahaü Nāëāgiriü dametun" ti. Athāyasmā Sāriputto S-raü yāci: "bhante pitu uppannakiccaü\<*<26>*>/ nāma jeņņhaputtassa bhāro, ahaü etaü\<*<27>*>/ damemãti" Atha naü S. "Sāriputta, Buddhabalaü nāma a¤¤aü, sāvakabalaü a¤¤aü tiņņha tvan" ti paņibāhi. Evaü\<*<28>*>/ yebhuyyena asãtimahātherā yāciüsu. S. sabbe pi paņibāhi. Athāyasmā ânando S-ri balavasinehena addhi- vāsetuü asakkonto "ayaü hatthi paņhammaü maü māretå" 'ti T-tass' atthāya jãvitaü pariccajitvā\<*<29>*>/ Satthu purato aņņhāsi. Atha naü S. "apehi ânanda, mā me purato aņņhāsãti" ā. "Bhante, ayaü hatthi \<-------------------------------------------------------------------------- 1 Ck yo vãti-, Sdr -yo samāpajjitvā. 2 Bds -dhujane. 3 Bd Sdr -nena, Bs damena. 4 Bd Sdr adds hutvā. 5 Cks -ke. 6 Bd Sdr mahāvi-. 7 Bd Sdr add pi. 8 Bd Sdr -parivutto. 9 Sdr adds piõķāya. 10 Cks -ķo, Sdr atha ha-. 11 Cks paņijaggiü 12 Sdr -sampannā 13 Sdr buddhamahānā-. 14 Sdr adds saddhiü. 15 Bd anu-. 16 Sdr adds ayaü. 17 Bd Sdr adds manussaghāņako. 18 Cks -tãti. 19 Bd Sdr sariraü. 20 Cks -itvā. 21 Sdr ajjeva. 22 Sdr rukkhapā-. 23 Bd Sdr -ņako 24 Bds Sdr -ittha. 25 Ck Sdr -le. 26 so Bds; Cks pitunnaü kiccā, Sdr uppannakiccaü omitting pitu. 27 Bds aham eva taü, Sdr ahaü meva. 28 Cks e. 29 Bd Sdr add gantvā. >/ #<[page 336]># %<336 XXI Asãtinipāta.>% caõķo pharuso manussaghātako\<*<1>*>/ kappuņņhānaggisadiso, paņhamaü maü māretvā pacchā tumhākaü santikaü āgacchatå" 'ti thero avaca, yāvatatiyaü vuccamāno pi ca tath' eva aņņhāsi\<*<2>*>/ na paņikkamati\<*<3>*>/. Atha naü Bh. \<*<4>*>/ iddhibalena paņikkamāpetvā bhikkhånaü antare ņha- pesi\<*<5>*>/. Tasmiü khaõe ekā itthi Nāëāgiriü disvā maraõabhayabhãtā pālāyamānā\<*<6>*>/ aükena gahitadārakaü hatthino ca T-tassa ca antare chaķķetvā palāyi, hatthi taü anubandhitvā\<*<7>*>/ dārakassa santikaü āgami\<*<8>*>/. dārako mahāravaü ravi. S. Nāëāgiriü odissakamettāya\<*<9>*>/ pharitvā sumadhuraü brahmassaraü nicchāretvā "ambho Nāëāgiri, taü soëasa- surāghaņe\<*<10>*>/ pāyetvā mattaü karontā\<*<11>*>/ na a¤¤aü gaõhissatãti ka- riüsu, maü gaõhissatãti\<*<12>*>/ kariüsu, mā akāraõena jaüghāyo kilamento\<*<13>*>/ vicari. ito chãti" pakkosi. So Satthu vacanaü sutvā akkhãni ummã- letvā Bh-to råpasiriü oloketvā paņiladdhasaüvego Buddhatejena pacchinnasurāmado\<*<14>*>/ soõķaü olambetvā\<*<15>*>/ kaõõe cālento\<*<15>*>/ gantvā T-tassa pādesu pati. Atha naü S. "Nāëāgiri, tvaü tiracchānahatthi, ahaü Buddhavāraõo, ito paņņhāya mā caõķo mā\<*<16>*>/ pharuso mā ma- nussaghātako\<*<17>*>/ bhava, mettacittaü paņilabhā" 'ti vatvā dakkhiõa- hatthaü pasāretvā kumbhaü\<*<18>*>/ parāmasitvā\<*<19>*>/ Mā ku¤jara nāgam āsado, dukkho hi ku¤jara nāgamāsado. na\<*<20>*>/ hi nāgahatassa\<*<21>*>/ ku¤jara sugatã hoti itoparāyano\<*<22>*>/. Mā ca mado mā ca pamādo\<*<23>*>/, na hi pamattā sugatiü vajanti, tena tva¤ ¤eva tathā karissasi yena tvaü sugatiü gamissasãti\<*<24>*>/ dh. d. Tassa sakalasarãraü pãtiyā nirantararaü phuņaü\<*<25>*>/ ahosi, sace\<*<26>*>/ tiracchānagato na\<*<27>*>/ bhavissa sotāpannaphalaü adhigamissa\<*<25>*>/. Manussā taü pāņihāriyaü disvā unnadiüsu appoņhesuü\<*<29>*>/, sa¤jātasomanassā nānābharaõāni khipiüsu, tāni hatthissa sarãraü paņicchādayiüsu, tato \<-------------------------------------------------------------------------- 1 Bd Sdr -ņako. 2 Bd akāsi, Sdr thito. 3 Bd Sdr -mi. 4 Sdr satthā. 5 Bd Sdr tha-. 6 Cks -naü. 7 Bd Sdr add nivattitvā. 8 Bd Sdr agamāsi. 9 Bd udissataü me-, Sdr uddassa me-. 10 Cks -ņesu. 11 Bd -te 12 Cks -ssati, Bd Sdr add pana. 13 Bd Sdr -manto 14 Cks paņicchanna-. 15 Sdr olabanto. 16 Cks omit mā. 17 Bd Sdr -ņako. 18 Bd -e, Sdr -bhambhe. 19 Sdr adds imaü gāthamāha. 20 Ck ti, Sdr ni. 21 so Cs Bd; Ck -hattassa. 22 Cks paraüyato. 23 read pāmado. 24 Sdr adds evaü. 25 Sdr phuņņhaü. 26 Bds add kira. 27 Bd nā. 28 Bd Sdr -ssati. 29 Ck appoņheüsu, Bd appoņesu, Sdr apphotayiüsu. >/ #<[page 337]># %< 1. {Cullahaüsajātaka}. (533.) 337>% paņņhāya Nālāgiri Dhanapālako nāma jāto. Tasmiü kho pana Dhana- pālakasamāgame caturāsãtipāõasahassāni amataü piviüsu\<*<1>*>/ S. Dhana- pālakaü pa¤casu sãlesu patiņņhāpesi. Soõķāya Bh-to pādapaüsåni gahetvā upari muddhani ākiritvā paņikuņito\<*<2>*>/ paņikkamitvā dassanåpacāre ņhito Dasabalaü vanditvā nivattitvā hatthisālaü pāvisi, tato paņņhāya ca danto\<*<3>*>/ sudanto hutvā na ki¤ci viheņheti\<*<4>*>/. S. nipannamanoratho "yehi yaü dhanaü khittaü tesaü yeva\<*<5>*>/ tam hotå" 'ti adhiņņhāya "ajja mayā mahantaü pāņihāriyaü kataü\<*<6>*>/, imasmiü nagare piõķāya ca- raõaü appatiråpan" ti titthiye madditvā bhikkhusaüghaparivuto ja- yappatto khattiyo viya nagarā nikkhamitvā Veëuvanam eva gato. Nagaravāsino bahuannapānakhādaniyaü ādāya vihāraü gantvā mahā- dānaü pavattayiüsu. Taü divasaü sāyaõhāsamaye dhammasabhaü påretvā nisinnā bhikkhå kathaüsamuņņhāpesuü: "āvuso āyasmatā Anandena\<*<8>*>/ T-tass' atthāya attano Jãvitaü pariccajantena dukkaraü kataü, Nāëāgiriü disvā S-rā tikkhattuü paņibāhiyamāno pi nāpagato\<*<9>*>/, aho dukkarakārako āvuso thero\<*<10>*>/" 'ti. S. "ânandassa guõakathā pa- vattati, gantabbaü mayā etthā" 'ti Gandhakuņito nikkhamitvā āgantvā "k. n. bh. e. k. s. ti p. i. n. ti v. na bh. i. p. p' ânando tiracchāna- yoniyaü nibbatto pi mam' atthāya jãvitaü pariccajãti" vatvā\<*<12>*>/ a. ā.: A. \<*<13>*>/ Mahiüsakaraņņhe\<*<14>*>/ Sakuëanagare\<*<15>*>/ Sakuëo\<*<16>*>/ nāma rājā dhammena r. kāresi. Tadā nagarato avidåre ekasmiü nesādagāmake a¤¤ataro nesādo pāsehi sakuõe bandhitvā nagare vikkiõanto\<*<17>*>/ jãvikaü\<*<18>*>/ kappesi. Nagarato ca avidåre āvaņņato dvādasayojano\<*<19>*>/ Mānusiyo\<*<20>*>/ nāma padumasaro ahosi pa¤ca- vaõõapadumasa¤channo, ta. nānappakāro sakuõasaügho osari\<*<21>*>/, so nesādo ta. aniyāmena pāse oķķeti\<*<22>*>/. Tasmiü kāle dha- taraņņhahaüsarājā channavutihaüsasahassaparivuto\<*<23>*>/ Citta- kåņapabbate Suvaõõaguhāyaü vasati\<*<24>*>/, Sumukho\<*<25>*>/ nām' assa senāpati ahosi. Ath' ekadivasam\<*<26>*>/ tato haüsayåthā kati- \<-------------------------------------------------------------------------- 1 Cks pāyiüsu. 2 so Cks; Bs Sdr -iko, Bd paņikuto. 3 Bs Sdr danta. 4 Bds Sdr -dhesi. 5 Bds ¤eva, Cks va. 6 Cks -tā. 7 Bd sannisinnā, Sdr sannipattitvā. 8 Cks āyasmā ānando. 9 Sdr anapagato. 10 Sdr āyasmā ānando. 11 Sdr ti atha naü satthā dibbasotadhātuyā sutvā. 12 Sdr adds tuõhi ahosi tehi yācito. 13 Sdr adds bhikkhave. 14 Cks mahisara-, Sdr mahisaka-. 15 Bds Sdr sāgala-. 16 Bd Sdr sāgalo. 17 Ck Bd Sdr viki-. 18 Bd Sdr -taü. 19 Sdr -niko. 20 Bd Sdr -ssiyo. 21 Sdr otari, Bd -ā otariüsu. 22 Bds Sdr -si. 23 Bd Cs -parivāro. 24 Sdr pariva-. 25 Ck sukhumo. 26 Bds Sdr ekadā. >/ #<[page 338]># %<338 XXI Asãtinipāta.>% payā suvaõõahaüsā Mānusiyasaraü\<*<1>*>/ āgantvā\<*<2>*>/ pahåtagocare tasmiü yathāsukhaü caritvā\<*<8>*>/ sucitra-Cittakåņaü\<*<4>*>/ gantvā dhata- raņņhassa ārocesuü: "mahārāja manussapathe Mānusiyo\<*<5>*>/ nāma padumasaro sampannagocaro, ta. gocaraü gaõhituü gacchāmā" 'ti. So "manussapatho nāma sāsaüko\<*<6>*>/, mā vo ruccãti\<*<7>*>/" pa- ņikkhipitvāpi\<*<8>*>/ punappuna vuccamāno "sace tumhākaü ruccati gacchāmā" 'ti saparivāro taü saraü agamāsi. So ākāsā\<*<9>*>/ otaranto pādaü pāse pavesento\<*<10>*>/ yeva otari, ath' assa pāso pādaü ayasatthakena\<*<11>*>/ bandhanto\<*<12>*>/ viya ābandhitvā gaõhi, ath' assa "chindissāmi nan" ti ākaķķhantassa paņhamavāre cammaü chijji\<*<13>*>/ dutiyavāre maüsaü\<*<14>*>/ tatiyavāre nahāruü\<*<15>*>/, pāso aņņhim āhacca aņņhāsi, lohitaü pagghari\<*<16>*>/, balavavedanā pavattiüsu\<*<17>*>/. So cintesi: "sac' ahaü baddharāvaü\<*<18>*>/ ravissāmi ¤ātakā me utrastā\<*<19>*>/ hutvā gocaraü agaõhitvā chātajjhattā va palāyantā\<*<20>*>/ dubbalatāya samudde patissantãti" so vedanaü adhivāsetvā\<*<21>*>/ ¤ātãnaü yāvadatthaü caritvā\<*<22>*>/ haüsakãëaü\<*<23>*>/ kã- ëanakāle mahantena saddena\<*<24>*>/ baddharāvaü\<*<25>*>/ ravi, taü sutvā va te haüsā maraõabhayatajjitā\<*<26>*>/ Citrakåņābhimukhā\<*<27>*>/ pakka- miüsu\<*<28>*>/. Tesu\<*<29>*>/ pakkantesu Sumukho haüsasenāpati "kacci nu kho idaü bhayaü mahārājassa uppannaü, jānissāmi nan" ti vegena pakkhanditvā purato gacchantassa haüsagaõassa antare M-aü adisvā majjhimahaüsagaõaü vicini\<*<30>*>/, ta. pi\<*<31>*>/ adisvā "nissaüsayaü tass' ev' etaü\<*<32>*>/ bhayaü uppannan" ti \<-------------------------------------------------------------------------- 1 Bd -ssiyaü-. 2 Sdr gantvā. 3 Bd Sdr vica-. 4 Ck sucitrucitrakåtaü, Bd suhitaü citta-, Sdr cittaükuņaü, omitting sucitra. 5 Bd manussi-. 6 Sdr sapaņibhayo. 7 Sdr ruccatãti, Bd ruccitthāti. 8 Bds Sdr add tehi. 9 Sdr -sato. 10 Cks Bd Sdr -santo. 11 Bd Sdr -mattakena, Bs -patta-. cfr 359|3 12 Bd kaķha-, Bs kaķķhe-, Sdr ghaņe-. 13 Cks chindi. 14 Bd Sdr add chijji 15 Cks omit mahāruü, Bds add chijji, Sdr has õhāru chijji, adding catutthavāre so. 16 Sdr -rati. 17 Bd Sdr omit pa. 18 Bd bandharavaü, Sdr bandhanaravaü. 19 Bd uttarāsā, Sdr cittutrāsā. 20 Cks -ti. 21 Sdr adds yāva. 22 Bd khāditvā, Sdr gocaraü gaõhitvā. 23 Bd Sdr haüsānaü. 24 Cks omit sa-. 25 Bd bandhanaravaü, Sdr bandharavaü. 26 Bds Sdr add hutvā. 27 Bd Sdr citta-. 28 Sdr pakkhaõķiüsu. 29 Cks pi. 30 Sdr -õassa vicinitvā. 31 Sdr adds taü. 32 Sdr tassevataü. >/ #<[page 339]># %< 1. Cullahaüsajātaka. (533.) 339>% nivattitvā āgacchanto M-aü pāse baddhaü\<*<1>*>/ lohitamakkhitaü dukkhāturaü paükapiņņhe nipannaü disvā "mā bhāyi mahārāja\<*<2>*>/, ahaü mama jãvitaü pariccajitvā tumhe pāsato mocessāmãti" vadanto otaritvā M-aü assāsento paükapiņņhe nisãdi. Atha naü vãmaüsanto M. paņhamaü g. ā.: @*>/ pakkamanti vihaīgamā, gaccha tuvam pi, mā kaükhi, n' atthi baddhe\<*<15>*>/ sahāyatā ti. || Ja_XXI:1 ||>@ Ta. anupacinantā\<*<4>*>/ ti sinehena ālayavasena\<*<5>*>/ anolokento\<*<6>*>/, pakka- mantãti ete channavutihaüsasahassā ¤ātivihaīgamā maü\<*<7>*>/ chaķķetvā gacchanti tvam pi gaccha mā idha ņhānaü\<*<8>*>/ ādaükhi evaü hi pāsena baddhe mayi sa- hāyatā nāma n' atthi na hi te ahaü idāni ki¤ci sahāyakiccaü kātuü sakkhis- sāmi kin te mayā nirupakārena papa¤caü akatvā gacch' evā 'ti vadati. Tatoparaü\<*<9>*>/: @*>/ taü kathaü jahe. || Ja_XXI:2 ||>@ @*>/ maraõaü seyyo ya¤ce jãve tayā vinā. || Ja_XXI:3 ||>@ @*>/ evaügataü jahe, yā gati tuyhaü sā mayhaü ruccate vihaīgādhipa\<*<13>*>/. || Ja_XXI:4 ||>@ @*>/ nu pāsena baddhassa\<*<15>*>/ gati a¤¤ā mahānasā, sā kathaü cetayānassa\<*<16>*>/ muttassa tava\<*<17>*>/ ruccati. || Ja_XXI:5 ||>@ @*>/ atthaü mama tuyha¤ ca pakkhima ¤ātãnaü vāvasiņņhānaü ubhinnaü jãvitakkhaye. || Ja_XXI:6 ||>@ @*>/ andhena tamasā gataü\<*<20>*>/ tādise sa¤cajaü\<*<21>*>/ pāõaü kam attham abhijotaye\<*<22>*>/. || Ja_XXI:7 ||>@ @*>/ pāõinaü. || Ja_XXI:8 ||>@ \<-------------------------------------------------------------------------- 1 Sdr bandhaü disvā. 2 Sdr -jā ti vatvā. 3 Ck anapaviõantā, Cs anapavãõantā, Sdr anuvi-. 4 Ck napaviõantā, Cs napavãõ-, Sdr anuvi-. 5 Cks ālapanava-. 6 all four MSS. -to. 7 Cks omit maü. 8 Bds Sdr vāsaü. 9 Sdr adds sumukho āha. 10 Cks omit dukkhi. 11 Bds Sdr tadeva. 12 Cks etaü. 13 Sdr -pā ti tato M. āha. 14 Bds kiü. 15 all four MSS. bandh-. 16 Cks cetasā-. 17 Cks ava. 18 Sdr -si. 19 Sdr dve piccha, Cks -de vi¤ca. 20 Sdr kataü, Bd kathaü. 21 Sdr sa¤caja, Bd sa¤cacajaü. 22 Sdr adds ti sumukho āha 23 Cks dassati, Bd dassetaü. >/ #<[page 340]># %<340 XXI Asãtinipāta.>% @*>/ dhammā c' atthaü samuņņhitaü bhatti¤ ca tayi sampassaü\<*<2>*>/ nāvakaükhāmi\<*<3>*>/ jãvitaü. || Ja_XXI:9 ||>@ @*>/ mittam āpade na-ccaje jãvitassāpi hetu dhammam anussaraü\<*<5>*>/. || Ja_XXI:10 ||>@ @*>/ te ciõõo bhattã ca viditā mayi, kāmaü\<*<7>*>/ karassu mayh' etaü, gacch' evānumato\<*<8>*>/ mayā. || Ja_XXI:11 ||>@ @*>/ gate kāle yaü bandhaü\<*<10>*>/ ¤ātinaü mayā tayā taü buddhisampannam\<*<11>*>/ assa paramasaüvutaü. || Ja_XXI:12 ||>@ @*>/ mantayantānaü ariyānaü ariyavuttinaü paccadissatha\<*<13>*>/ nesādo āturānaü iv' antako. || Ja_XXI:13 ||>@ @*>/ dãgharattaü hitā dijā tuõhãm āsittha ubhayo na ca sa¤cesum\<*<15>*>/ āsanā. || Ja_XXI:14 ||>@ @*>/ tato tato abhikkamatha vegena dijasattu dijādhipe. || Ja_XXI:15 ||>@ @*>/ nesādo\<*<18>*>/ baddhā iti vicintayaü || Ja_XXI:16 ||>@ @@ @*>/ āsãne dijasaüghagaõādhipe: || Ja_XXI:18 ||>@ @@ @*>/. || Ja_XXI:20 ||>@ @*>/ sakhā pāõasamo ca me, n' eva naü vijahissāmi yāva kālassa pariyāyaü\<*<22>*>/. || Ja_XXI:21 ||>@ \<-------------------------------------------------------------------------- 1 Ck ave-, Cs avakkhāto, Bd apekkhanto. 2 Cs Sdr samphassaü. 3 Cks -khāva, Bd -khāpi. 4 Cks -e. 5 Sdr -ranti tato M. āha. 6 Cks kha. 7 Sdr kāyaü. 8 Cks gaccheva a-. 9 Ck -va. 10 so Ck; Cs khandhaü, Bds Sdr khaõķaü. 11 Bd vuddhi-. 12 Bds -vaü. 13 Cks pabbadi-, Bds Sdr paccudi-. 14 Bd ābhisaücikkhi, Cks abhisaücikkha. 15 Cks navasa¤copa, Bd sa¤calesuü, Bs sa¤casuü, Sdr sa¤cesu. 16 Cks -ddante, Sdr -ddente. 17 Cks paõķa-, Bd pa¤ca, Bs pacchā-, Sdr ma¤ca-. 18 Cks -de. 19 Ck pavatthikāse, Cs pavattakāye, Bd pavaķha-. 20 Sdr -sãti sumukho āha. 21 Bd dijamitto, Cks dijomitto, Cfr.IV426|15. 22 Sdr -yanti nesādo āha. >/ #<[page 341]># %< 1. Cullahaüsajātaka. (533.) 341>% @*>/ nāddasa\<*<2>*>/ pāsam oķķitaü, padaü h' etaü mahantānaü, bodhum\<*<3>*>/ arahanti\<*<4>*>/ āpadaü\<*<5>*>/. || Ja_XXI:22 ||>@ @*>/. || Ja_XXI:23 ||>@ @*>/ pāsā bahuvidhā tatā\<*<8>*>/ gåëham āsajja bajjhanti\<*<9>*>/ ath' evaü jãvitakkhaye ti. || Ja_XXI:24 ||>@ Imāsaü gāthānaü sambandho Pāëivasen' eva\<*<10>*>/ veditabbo; ta. gacchevā 'ti mahārāja ahaü ito gaccheyyaü vā na vā nāhaü\<*<11>*>/ tena gamanena\<*<12>*>/ vā agamanena vā amaro siyaü, ahaü ito gato pi agato pi maraõato\<*<13>*>/ amutto va, ito pubbe pana sukhitaü taü upāsitvā idāni dukkhitaü kathaü jaheyyan ti vadati, maraõaü vā ti mamaü hi āgacchantassa\<*<14>*>/ vā tayā saddhiü maraõaü bhaveyya gacchantassa vā tayā\<*<15>*>/ vinā jãvitaü, tesu dvãsu\<*<16>*>/ yaü tayā sad- dhiü maraõaü tad eva me varaü yaü pana tayā vinā jãveyyaü na me taü varan ti a., ruccate ti yā va tava gati nipphatti\<*<17>*>/ sā va\<*<18>*>/ mayhaü ruccati, sā kathan ti samma Sumukha mama\<*<19>*>/ tāva daëhena vālapāsena\<*<20>*>/ baddhassa parahatthagatassa sa gati ruccatu tava pana cetayānassa\<*<21>*>/ sacetanassa pa¤¤ā- vato muttassa\<*<22>*>/ kathaü ruccati, pakkhimā 'ti pakkhasampanna\<*<23>*>/, ubhinnan ti amhākaü dvinnaü jãvitakkhaye sati tvaü mama vā tava vā avasiņņha¤ātã- naü\<*<24>*>/ vā kam atthaü passasi\<*<25>*>/, yaü nā 'ti ettha nakāro upamāne, ka¤- canadepicchā\<*<26>*>/ 'ti ka¤canadvepiccha\<*<27>*>/, ayam eva vā pāņho ka¤canasadisa- ubhayapakkhā 'ti a., tamasā ti tamasi, gatan ti kataü\<*<28>*>/, ayam eva vā pāņho, purimassa nakārassa iminā sambandho, na katan ti kataü viyā 'ti a., i. v. h.: tayi pāõaü cajante pi\<*<29>*>/ acajante pi\<*<29>*>/ mama jãvitassa abhāvā yaü tava pāõa- sa¤cajanam taü\<*<30>*>/ andhena tamasi katam viya ki¤cid evaråpakammaü apaccak- khaguõaü, tādise tava apaccakkhaguõe pāõasa¤cajane\<*<31>*>/ tvaü pāõaü sa¤cajanto kaü atthaü joteyyāsãti\<*<32>*>/, dhammo apacito santo ti kin nu dhammo påjito mānito\<*<33>*>/ samāno, atthaü dassetãti\<*<34>*>/ vuddhiü\<*<35>*>/ dasseti, apekkhāno ti apekkhanto, dhammā catthan\<*<36>*>/ ti dhammato ca\<*<37>*>/ atthaü samuņņhitaü \<-------------------------------------------------------------------------- 1 Bd Sdr vihaīgo. 2 Cks -sā. 3 Cks buddhum. 4 Bds -hati. 5 Sdr -danti s. ā. 6 Sdr -tãti nesādo ā. 7 Ck apitvevamahaü ma¤¤e, Cs apitthevamahaü ma¤¤e, Bd apitvaü vaü mahāpu¤¤a. 8 Ck tathā, Bd katā, Sdr gatā? 9 Sdr va-, Bd bu-. 10 Bd Sdr -nayeneva. 11 Cks haü. 12 Cks maggena. 13 Cks -õa. 14 Sdr ag-. 15 Cks add vā. 16 Cks omit dvã-. 17 Sdr omits tava gati. 18 Cks yā ca. 19 Cks khama, Bd omits mama. 20 Sdr vāëamayapāsana. 21 Sdr metayānassa, Ck metanāyassa, Cs cetanāyassa. 22 Cks yu-. 23 Bds -aü. 24 Bd Sdr -tthānaü ¤ā-. 25 Cks passi. 26 Cks depipicchā. 27 Cks -dopiccha. 28 Cks katā. 29 Cks -tenāpi. 30 Cks omit taü. 31 Bds Sdr sa¤cajanto, omitting pāõa. 32 Bd kimatthaü jāneyyāsiti, Sdr kimatthaü mabhijoteyyositi. 33 Bds Sdr add sammānito. 34 Cks dassa-. 35 Bd buddhi, Sdr vuķhi. 36 Cks Bd vatthan. 37 Ck va. >/ #<[page 342]># %<342 XXI. Asãtinipāta.>% passanto, bhattin ti sinehaü, sataü dhammo ti paõķitānaü sabhāvo, yo mitto ti yo mitto āpadāsu mittaü na\<*<1>*>/ caje, tassa acajantassa\<*<2>*>/ esa sabhāvo nāma addhā sataü dhammo vidito\<*<3>*>/ pākaņo jāto, kāmaü karasså 'ti etaü kāmaü mayā icchitaü mama karassu, api tvevaü gate kāle ti api tu evaü gate kāle mayi imasmiü ņhāne pāsena baddho\<*<4>*>/, paramasaüvutan ti parama- paripuõõaü, icceva\<*<5>*>/ mantayantānan ti gaccha na gacchāmãti evaü ka- thentānaü, ariyānan ti ācārāriyānaü, paccadissathā 'ti kāsāvāni vāsetvā rattamāle\<*<6>*>/ pilandhitvā muggaraü ādāya gacchanto\<*<7>*>/ va\<*<8>*>/ adissatha. āturānan ti gilānānaü maccu viya, abhisamikkhā\<*<9>*>/ 'ti bhikkhave ti ubho pi sattuü āyantaü passitvā, hitā ti dãgharattaü a¤¤ama¤¤assa hitā muducittā, na ca sa¤cesu āsanā\<*<10>*>/ ti āsanato na caliüsu yathā nisinnā va ahesuü, Sumukho pana ayaü nesādo āgantvā paharanto\<*<11>*>/ maü paņhamaü\<*<11>*>/ paharatå 'ti cintetvā M-aü pacchato katvā nisãdi, dhataraņņhe ti haüse, samuķķente\<*<12>*>/ ti maraõa- bhayena ito c' ito ca uppatante disvā, āsajjā 'ti itare dve jane upagantvā, paccakampitthā 'ti baddhā na baddhā ti cintento upadhārento akampittha, vegaü hāpetvā saõikaü agamāsi, āsajja baddhan ti nibaddhaü M-aü upagantvā nisinnaü Sumukhaü, ādãnavan ti ādãnavam eva hutvā M-aü olokentaü disvā, vimato 'ti kin nu kho abaddho baddhassa santike nisinno kāranaü pucchissāmãti vimatijāto\<*<13>*>/ hutvā ti a., paõķare ti haüse athavā pari- suddhe nimmale sampahaņņhe ka¤canavaõõe ti a., pavaddhakāye ti vaķ- ķhitakāye mahāsarãre, yannå 'ti yan tāva eso mahāpāse baddho pi na kurute disan ti palāyanatthāya ekaü disaü na vajati\<*<14>*>/ taü yuttan ti adhippāyo, balãti balasampanno hutvāpi, pakkhãti taü ālapati, ohāyā 'ti chaķķetvā, yantãti sesasakuõā gacchanti, avahãyasãti ohiyyasi, dijāmittā 'ti dijānaü amittā yāva kālassa pariyāyan ti yāva maraõassa vāro āgacchati, kathaü panāyan ti tvaü rājā me so ti vadasi rājāno ca nāma paõķitā honti, iti\<*<15>*>/ paõķito sa- māno kena kāraõena oķķitaü pāsaü na\<*<16>*>/ addasa\<*<17>*>/, padaü hetan ti yasama- hattaü vā ¤ānamahattaü vā pattānaü attano āpadabujjhanaü\<*<18>*>/ nāma padaü kāraõaü, tasmā te āpadaü\<*<19>*>/ bodhuü arahanti, parābhavo ti avaķķhi, āsajjāpãti upagantvāpi na bujjhati, tatā ti vitatā oķķitā, gåëhamāsajjā\<*<20>*>/ 'ti tesu pāsesu yo\<*<21>*>/ gåëho\<*<20>*>/ paņicchanno pāso taü\<*<22>*>/ āsajja bajjhanti, athevan ti atha evaü jãvitakkhaye bajjhant' evā 'ti a. Iti so taü\<*<23>*>/ kathāsallāpena muduhadayaü katvā M-assa jãvitaü yācanto: \<-------------------------------------------------------------------------- 1 Sdr a. 2 Bds Sdr add mittassa. 3 Cks vijitāti, Bds tihividito. 4 so Cs; Ck Bd Sdr bandho. 5 Bd Sdr -vaü. 6 Bs Sdr -laü. 7 Sdr āg- 8 Cks ca. 9 Bd abhici¤cakkhā, Bs Sdr abhisa¤cikkhā. 10 Cks na¤casa¤copā, Bd nasaccelesu-, Bs naca saücetuü-, Sdr nacala¤cesunti. 11 Sdr omits pa-. 12 Cks haüsasamudente. 13 so Cks Bd; Sdr mati-. 14 Bds Sdr bhajati. 15 Bd Sdr add pi. 16 Bd pāsanaü, Cks omit na. 17 Bd adassa, Sdr addasaü. 18 so Cs; Ck ap-, Bd apadaü-. 19 Bds ap-. 20 Sdr guyh-. 21 Cks so. 22 Cks pā naü, Bs pācā taü. 23 Ck saütaüso, Cs sanaü so, Bd so omitting taü. >/ #<[page 343]># %< 1. Cullahaüsajātaka. (533.) 343>% @*>/ sukhudrayo, api no anuma¤¤asi\<*<2>*>/, api no jãvitaü dade ti g. ā. || Ja_XXI:25 ||>@ Ta. api nāyan ti api nu ayaü, sukhudrayo ti sukhaphalo, anu- ma¤¤asãti\<*<3>*>/ Cittakåņaü\<*<4>*>/ gantvā ¤ātake passituü api no\<*<5>*>/ anujāneyyāsi, jãvi- taü dade ti api no imāya kathāya\<*<6>*>/ uppannavissāso na māreyyāsãti. So tassa madhurakathāya bajjhitvā @@ Tato Sumukho catasso gāthā abhāsi: @*>/ etaü icchāmi a¤¤atr' etassa jãvitā, sace ekena tuņņho\<*<8>*>/ si mu¤c' etaü\<*<9>*>/ ma¤ ca bhakkhaya\<*<10>*>/. || Ja_XXI:27 ||>@ @*>/ tuly' asmā vayasā ubho, na te lābhena jãn' atthi\<*<12>*>/, etena\<*<13>*>/ niminā tuvaü. || Ja_XXI:28 ||>@ @*>/, hotu giddhi tavāsmasu, maü pubbe bandha pāsena pacchā mu¤ca dijādhipaü. || Ja_XXI:29 ||>@ @*>/ yācanāya ca mettã ca dhataraņņhehi yāvajãvāya te siyā ti. || Ja_XXI:30 ||>@ Ta. etan ti yaü a¤¤atra etassa jãvitā mama jãvitaü etaü ahaü n' icchāmi, tulyasmā ti samānā homa, niminā tuvan ti parivattehi tvaü, tavāsmaså ti tava amhesu giddhi hotu, kin te etena, mayi lobham uppādehãti vadati, tāvadevā 'ti tattako yeva, yācanāya cā 'ti yā mama yācanā sā katā assā 'ti a. Iti so tāya dhammadesanāya tele pakkhittakappāsapicu viya mudukatahadayo M-aü tassa dāsaü katvā dadanto āha: @*>/ ca puttadārā ca bandhavā. || Ja_XXI:31 ||>@ @*>/ te tādisā mittā bahunnaü idha vijjati yathā tvaü dhataraņņhassa pāõasādhāraõo sakhā. || Ja_XXI:32 ||>@ @*>/ te sahāyaü mu¤cāmi, hotu rājā tavānugo, kāmaü khippam ito gantvā ¤ātimajjhe virocathā 'ti. || Ja_XXI:33 ||>@ \<-------------------------------------------------------------------------- 1 Bds Sdr saüvā-. 2 Cks -esi, Bd Sdr -āsi. 3 Bd Sdr -āsiti. 4 Cks citra-. 5 Bds Sdr tvaü in the place of api no. 6 Bds Sdr gāthāya. 7 Sdr namevā-, Cks navā-. 8 Ck ku-. 9 Cks ma¤-. 10 Cs -yaü. 11 Ck Sdr -nā. 12 so Cks Bds jiratthi, Sdr onatā. 13 Cks add maü. 14 Bds Sdr -pe-. 15 Bd Sdr katassa 16 Cks bhattā. 17 Cks nā va. 18 Cks se. >/ #<[page 344]># %<344 XXI. Asãtinipāta.>% Ta. no ti nipātamattaü, tayā muttan ti imaü hi tvaü ¤eva mu¤casi nāma tasmā imaü tayā muttaü ito Citrakåņapabbata-gataü\<*<1>*>/ mahantā ¤ātisaüghā ca\<*<2>*>/ ete ca mittādayo passantu ettha, bandhavā ti ekalohitasambandhā\<*<3>*>/, vijjatãti vijjanti, pāõasādhāraõo ti sādhāraõapāõo avibhattajãvito\<*<4>*>/, yathā tvaü etassa sakhā etādisā a¤¤esaü bahunnaü mittā\<*<5>*>/ nāma na vijjanti, tavā- nugo ti etaü\<*<6>*>/ dukkhitaü ādāya purato gacchantassa tava ayaü anugo hotu. Evaü vatvā pana nesādaputto pemacittena M-aü upasaü- kamitvā bandhanaü chinditvā āliīgitvā sarato nikkhāpetvā\<*<7>*>/ sara- tãre taruõadabbapiņņhe\<*<8>*>/ nisãdāpetvā pāde baddhapāsaü mudu- cittena saõikaü mocetvā\<*<9>*>/ dåre khipitvā M-e balavasinehaü paccupaņņhāpetvā mettacittena udakaü ādāya lohitaü dhovitvā punappuna parimajji, tassa mettacittānubhāvena B-assa pāde sirā sirāhi\<*<10>*>/ maüsaü maüsena cammaü cammena ghaņņitaü\<*<11>*>/, tāvad eva pādo saüråëho\<*<12>*>/ sa¤jātachavi\<*<13>*>/ sa¤jātalomo ahosi, abaddhapādena nibbiseso B. sukhito pakatibhāven' eva nisãdi. Atha Sumukho attānaü nissāya M-assa sukhitabhāvaü disvā\<*<14>*>/ jātasomanasso\<*<15>*>/ nesādassa thutim akāsi. Tam atthaü pakāsento Satthā āha: @@ @@ Tattha vakkaīgo ti vaükagãvo. Evaü luddakā 'ti imaü\<*<16>*>/ thutiü katvā Sumukho B-aü ā.: "mahārāja, iminā amhākaü mahāupakāro kato, ayaü hi am- hākaü vacanaü akatvā kãëāhaüse no\<*<17>*>/ katvā issarānaü dento bahuü dhanaü labheyya, māretvā\<*<18>*>/ maüsaü vikkiõanto pi labhetha\<*<19>*>/, attano pana jãvitaü anoloketvā amhākaü vacanaü \<-------------------------------------------------------------------------- 1 Bds -taü gaütvā. 2 Bd yeva, Sdr yeca. 3 Cks -taü-. 4 Bd -vako, Sdr -viko. 5 Cks -ānaü. 6 Cks ettha. 7 so Cks for -metvā? Bds Sdr nikkhami-. 8 Bds -dabbatiõapiņņhe, Sdr -dabbhatiõa-. 9 Cks temetvā, Bds mocitvā. 10 so Cks; Bds -rehi, Sdr sirāsirā. 11 so Sdr; Bds -kaü, Ck sanikaü, Cs saõikaü. 12 Bd sammāruëho. 13 Bd Sdr succhavi. 14 Sdr viditvā. 15 Bd Sdr sa¤jāta-. 16 Bs Sdr omit imaü, Bd has imaü pana. 17 Bd -so nā. 18 Sdr adds vā. 19 Ck labheta, Bd målaü pilāaheta, Sdr bahådhanaü labheteva. >/ #<[page 345]># %< 1. Cullahaüsajātaka. (533.) 345>% kari, imaü ra¤¤o santikaü netvā sukhajãvikaü karomā" 'ti. M. sampaņicchi. Sumukho attano bhāsāya M-ena saddhiü kathento puna manussabhāsāya luddaputtaü āmantetvā "samma tvaü kimatthaü pāse\<*<1>*>/ oķķesãti" pucchitvā "dhanatthan" ti vutte "evaü sante tuvaü\<*<2>*>/ amhe ādāya nagaraü pavisitvā ra¤¤o dassehi, bahuü\<*<2>*>/ te dhanaü dāpessāmãti\<*<4>*>/" ā. @*>/ taü anusikkhāmi yathā tvam api\<*<6>*>/ lacchase lābhaü yathāyaü\<*<7>*>/ dhataraņņho pāpaü ki¤ci na dakkhati\<*<8>*>/. || Ja_XXI:36 ||>@ @*>/ ubhayato ņhite || Ja_XXI:37 ||>@ @*>/ mahārāja haüsādhipatino ime, ayaü hi rājā haüsānaü, ayaü senāpatãtaro. || Ja_XXI:38 ||>@ @*>/ bahuü dassati te dhanan ti. || Ja_XXI:39 ||>@ Ta. anusikkhāmãti anusāsāmi, pāpan ti lāmakaü, ra¤¤o dassehi no ti amhe ubho pi ra¤¤o dassehi, B-assa pa¤hapabhāvadassanatthaü\<*<12>*>/ attano mittadhammassa āvibhāvanatthaü luddassa dhanalābhatthaü ra¤¤o sãle patiņņhā- panatthaü cā 'ti catåhi kāraõehi evaü ā., dhataraņņhā\<*<13>*>/ ti netvā ca pana ra¤¤o evaü ācikkheyyāsi\<*<14>*>/: mahārāja ime dhataraņņhakule jātā dve haüsādhi- patino\<*<15>*>/, etesu ayaü rājā itaro senāpatãti, iti naü sikkhāpesi, patãto ti ādãni tãõi pi tuņņhākāravevacanān' eva\<*<16>*>/ Evaü vutte luddo "sāmi, mā vo rājadassanaü\<*<17>*>/ ruccatu\<*<18>*>/, rājāno nāma calacittā, keëihaüse\<*<19>*>/ vā vo\<*<20>*>/ kareyyuü māra- peyyuü vā" ti vatvā "samma mā bhāyi, ahaü tādisaü kak- khalaü luddaü lohitapāõiü dhammakathāya mudukaü katvā mama pādesu pātesiü\<*<21>*>/, rājāno nāma pu¤¤avantā ca pa¤¤a- vantā ca subhāsitadubbhāsita¤¤å\<*<22>*>/ ca. khippaü amhe ra¤¤o dassehãti" vutte "tena hi mā mayhaü kujjhittha, ahaü āvuso\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bd Sdr -saü. 2 Bd Sdr omit tuvaü. 3 Bd bahånaü. 4 Bd pessāmiti. 5 Cks add ca. 6 Cks tuvam hi. 7 Bds Sdr tavāyaü. 8 Sdr rakkhati. 9 Ck kāve, Bd koje, Sdr kāje. 10 Cks Sdr -a, Bd -o. 11 Bd Sdr citto, Ck vinto. 12 Bds pa¤¤ābhāva-, Sdr pa¤¤ānubhāvaü-. 13 Cks -o. 14 Cks -sãti. 15 Cks jāto vehāsādhi-. 16 Bd tuņha-. 17 Cks rājā-, Sdr ra¤¤o evaü dassanaü. 18 Bd -ti, Sdr rucci. 19 Bd kiëa- altered to kiëā-, Sdr kila-. 20 Cks omit vo. 21 Sdr pādesi, Bd pātemi. 22 Sdr -taü dubbhāsitaü jānanti. 23 Bd Sdr avassaü. >/ #<[page 346]># %<346 XXI. Asãtinipāta.>% tumhākaü ruciyā\<*<1>*>/ nemãti" ubho pi kācaü\<*<2>*>/ āropetvā rājakulaü gantvā ra¤¤o dassetvā ra¤¤ā puņņho yathābhåtaü ārocesi. Tam atthaü pakāsento Satthā āha: @*>/ ubhayato ņhite. || Ja_XXI:40 ||>@ @*>/ mahārāja haüsādhipatino ime, ayaü hi rājā haüsānaü, ayaü senāpatãtaro\<*<4>*>/ || Ja_XXI:41 ||>@ @*>/ tava hatthattham\<*<7>*>/ āgatā, kathaü luddo mahantānaü issare-m-idha-m-ajjhagā\<*<8>*>/. || Ja_XXI:42 ||>@ @*>/ pallalesu janādhipa yaü yadā yatanaü ma¤¤e dijānaü pāõarodhanaü. || Ja_XXI:43 ||>@ @@ @*>/ parakkanto dhamme yutto vihaīgamo. || Ja_XXI:45 ||>@ @@ @*>/ aham ajjhagaü. tato taü pāmu¤ciü pāsā anu¤¤āsiü sukhena ca. || Ja_XXI:47 ||>@ @@ @@ @*>/ taü anusikkhāmi yathā tvam api lacchase lābhaü yathāyaü dhataraņņho pāpaü ki¤ci na dakkhati\<*<13>*>/. || Ja_XXI:50 ||>@ @*>/ ubhayato ņhite. || Ja_XXI:51 ||>@ @*>/ mahārāja haüsādhipatino ime, ayaü hi rājā {haüsānaü}, ayaü senāpatãtaro. || Ja_XXI:52 ||>@ @*>/ bahuü dassati te dhanaü. || Ja_XXI:53 ||>@ \<-------------------------------------------------------------------------- 1 Bd ruccayā. 2 Bds Sdr kājaü. 3 Bds kāje, Sdr kājaü. 4 Bd -o, Sdr -a. 5 Sdr adds taü sutvā rājā āha. 6 Bd Sdr vihaīgā. 7 Sdr hatthaņņham. 8 Bd Sdr -re idha a-. 9 Sdr haüsā. 10 Bd Sdr aņņhe 11 Cks pā-. 12 Cks add ca. 13 Sdr rakkhati. 14 Bds Sdr kāje. 15 Cks Sdr -o. 16 Cks citto >/ #<[page 347]># %< 1. Cullahaüsajātaka. (533.) 347>% @@ @@ @*>/ te deva nā¤¤aü passāmi edisaü sabbasākuõikagāme\<*<2>*>/, taü passa manujādhipā 'ti. || Ja_XXI:56 ||>@ Ta. kammanā\<*<3>*>/ upapādayãti yaü so avaca taü karonto kāyakammena sampādesi, gantvā ti haüsarājena nisinnakācakoņiü\<*<4>*>/ uccataraü senāpatinā\<*<5>*>/ nisinnakoņiü\<*<4>*>/ thokaü nãcaü katvā ubho pi\<*<6>*>/ ukkhipitvā\<*<7>*>/ haüsarājā ca senā- pati ca rājānaü passituü gacchanti ussaratha ussarathā 'ti janaü ussārento evaråpā\<*<8>*>/ sobhaggappattā suvaõõavaõõahaüsarājāno\<*<9>*>/ na diņņhapubbā ti\<*<10>*>/ ma- nussesu pasaüsantesu\<*<11>*>/ khippam antepuraü gantvā, adassayãti haüsa- rājāno tumhe daņņhum āgatā ti ra¤¤o ārocāpetvā tena tuņņhacittena āgacchantå\<*<12>*>/ 'ti pakkosāpite\<*<13>*>/ atiharitvā dassayi\<*<14>*>/, hatthatthan\<*<15>*>/ ti hatthe atthaü\<*<16>*>/ pattan ti vuttaü hoti, mahantānan ti yasamahantaü pattānaü suvaõõa- vaõõānaü dhataraņņhahaüsānaü issare\<*<17>*>/ sāmino kathaü tvaü luddo hutvā adhigato ti pucchati, isseramidhamajjhagatā\<*<18>*>/ ti pi pāņho, etesaü issariyaü tvaü\<*<19>*>/ kathaü ajjhagā ti a., vihitā ti yojitā, yaü yadā yatanaü ma¤¤e ti mahārāja yaü yaü samosaraõaņņhānaü dijānaü pāõarodhanaü jãvitakkha- yakaraü ma¤¤āmi ta. ta. mayā pallalesu pāsā vihitā, tādisan ti mānusiyā\<*<20>*>/ sare tathāvidhaü pāõarodhanaü mayā vihitaü pāsaü, tan ti taü etaü ta. baddhaü, upāsãno ti attano jãvitaü agaõetvā upagantvā nisinno, mamāyan ti maü ayaü senāpati abhāsathā\<*<21>*>/, mayā saddhiü kathesi, sudukkaran ti tasmiü khaõe esa amhādisehi anariyehi sudukkaraü akāsi, kiü\<*<22>*>/ tan ti dahate bhāvamuttaman ti attano uttamam ajjhāsayaü dahati vidahi pakāsayi\<*<23>*>/, attanāyan ti attano ayaü, anutthunanto ti bhattu guõe vaõõento tassa jãvitaü\<*<24>*>/ maü yāci, tassā 'ti tassa tathā\<*<25>*>/ yācantassa, sukhena cā 'ti yathā- sukhaü Citrakåņaü\<*<26>*>/ gantvā ¤ātisaüghaü passathā 'ti ca anujāniü, etthevā 'ti mayā pana ime dve ettha\<*<27>*>/ Mānusiyaü sare yeva Cittakåņagamanāya anu- matā ahesuü, evaügato ti sattuhatthagato, janayeyyātha maddavan ti attani mettacittaü janesi, upāyanan\<*<28>*>/ ti paõõākāraü sabbasākuõika- \<-------------------------------------------------------------------------- 1 Bd upayāna¤ca, Sdr upayana¤ca, Cks upāsanaü hi. 2 Cks sabbe --kāgāme. 3 Bd Sdr -unā. 4 Bd -kājā-, Sdr -kāpaīkoņiü. 5 Bd Sdr -ti. 6 Bd Sdr pi te. 7 Sdr pa-. 8 Bd Sdr add nāma. 9 Sdr -õāh-. 10 Bd Sdr add muduhadayena. 11 Bd Sdr hisampattesu. 12 Bd Sdr -atå. 13 Bd Sdr -to. 14 Ck dassasi, Bd Sdr dassesi. 15 Cks hatthapatthan, Bd hatthattan, Sdr hatthaņņhan. 16 Bd Sdr hatthesu āgataü. 17 Bd Sdr -ra. 18 Bds Sdr issara--gā. 19 Cks omit tvaü. 20 Bd mānussiya, Sdr manussiya. 21 Bd Sdr ajjhabh-. 22 Sdr ka, Bd omits kiütanti. 23 Bd -hati--seti. 24 Bds Sdr add mu¤cā ti. 25 Cks tassetassa yathā. 26 Bd Sdr citta-. 27 Cks ete in the place of dve ettha. 28 Ck upāyan, Bd Sdr upayānan. >/ #<[page 348]># %<348 XXI. Asãtinipāta.>% gāme ti sabbasmim pi sākuõikagāme ahaü a¤¤aü tava evaråpaü kenaci sākuõikena ābhatapubbaü upāyanaü\<*<1>*>/ na passāmi, taü passā 'ti taü mayā ābhataü upāyanaü\<*<1>*>/ passa manujādhipā 'ti. Evaü so ņhitako va Sumukhassa guõe kathesi. Tato rājā haüsara¤¤o mahārahaü āsanam Sumukhassa ca suvaõõa- bhaddapãņhakaü dāpetvā tesaü ta. nisinnānaü suvaõõabhā- janehi lājamadhuphāõitādãni\<*<2>*>/ dāpetvā niņņhite pana\<*<3>*>/ bhojanakicce a¤jalim paggayha M-aü dhammakathaü yācitvā suvaõõapãņhe nisãdi. So tena yācito paņisanthāraü tāva akāsi. Tam atthaü pakāsento Satthā āha: @@ @*>/ nu bhoto kusalaü, kacci\<*<4>*>/ bhoto anāmayaü, kacci\<*<4>*>/ raņņham idaü phãtaü dhammena-m-anusissati\<*<5>*>/. || Ja_XXI:58 ||>@ @*>/. || Ja_XXI:59 ||>@ @*>/ bhoto amaccesu doso koci na vijjati, kaccin\<*<4>*>/ nu te tav' atthesu nāvakaükhanti jãvitaü\<*<7>*>/. || Ja_XXI:60 ||>@ @*>/. || Ja_XXI:61 ||>@ @*>/. || Ja_XXI:62 ||>@ @@ Ta. rājānan ti Sakuëarājānaü\<*<10>*>/ vakkaīgo ti haüsarājā, dhammena- manusissatãti\<*<11>*>/ dhammena anusissati\<*<12>*>/, doso ti aparādho, tavattheså 'ti uppannesu tava yuddhādãsu atthesu, nāvakaükhantãti uraü\<*<13>*>/ datvā pariccajantā kacci\<*<4>*>/ attano jãvitaü na patthenti jãvitaü cajitvā tav' ev' atthaü karonti, sādisãti samajātikā, assavā ti vacanaü\<*<14>*>/ sampaņicchikā, puttaråpayaså- \<-------------------------------------------------------------------------- 1 Bd Sdr upayānaü. 2 Ck -pāniyādini, Cs -pānãyādãni, Bd -pāõitādãni, Sdr -pāniõitādini, Bs -phānitā-. 3 Cks pāna. 4 Bd ki¤ci. 5 Bd -ssāsisi, Sdr -ssasãti, adding rājā āha. 6 Bd -sāsahanti, Sdr -ssissahanti, adding m. āha. 7 Sdr jiviteti, adding rājā āha. 8 Sdr -tanti, adding m. āha. 9 Sdr -gāti rājāha. 10 Cks sakuõa-, Bds Sdr sāgalarā-. 11 Cks -sãti, Bd -ssāsasãti, Sdr -sāsasãti. 12 Cks -sāsissati, Bds -sāsati, wanting in Sdr 13 Ck udaraü, Cs upadaraü. 14 Bd Sdr -na. >/ #<[page 349]># %< 1. Cullahaüsajātaka. (533.) 349>% petā ti puttehi ca råpena ca yasena ca upetā, tavacchandavasānugā ti kacci\<*<1>*>/ tav' ev' ajjhāsayaü tava vasaü anuvattati na attano cittavasenāvattatãti\<*<2>*>/ pucchati. Evaü B-ena paņisanthāre kate puna rājā tena saddhiü kathento ā.: @*>/ nu mahāsattuhatthatthataü\<*<4>*>/ gato\<*<5>*>/ dukkham āpajji vipulaü tasmiü paņhamamāpade. || Ja_XXI:64 ||>@ @*>/ yan n' āpatitvāna daõķena samapothayi\<*<6>*>/, evam etesaü jammānaü pākatikaü bhavati tāvade\<*<7>*>/. || Ja_XXI:65 ||>@ @*>/ na cāyaü ki¤ci-r-asmāsu sattå va samapajjatha. || Ja_XXI:66 ||>@ @*>/. || Ja_XXI:67 ||>@ @@ @*>/ Sumukhen' eva etadatthāya cintitaü bhoto sakāse āgamanaü etassa dhanaü\<*<11>*>/ icchatā\<*<12>*>/ || Ja_XXI:69 ||>@ @*>/ c' asmi dassanā, eso api\<*<14>*>/ bahuü vittaü\<*<15>*>/ labhataü yāvat' icchãti\<*<16>*>/. || Ja_XXI:70 ||>@ Ta mahāsattuhatthatthataü gato\<*<17>*>/ ti mahantassa sattuno hat- thatthataü\<*<18>*>/ gato, āpatitvānā 'ti upadhāvitvā, pākatikan ti pakatikaü, ayam eva vā pāņho, i. v. h. etesaü hi jammānaü tāvad eva evaü pakatikaü hoti sakuõe daõķena pothetvā jãvitakkhayaü pāpetvā\<*<19>*>/ va dhanaü\<*<20>*>/ labhantãti\<*<21>*>/, ki¤cirasmāså 'ti ki¤ci amhesu\<*<22>*>/, sattu vā 'ti sattu viya, paccakampitthā 'ti mahārāja esa amhe disvā baddhā\<*<23>*>/ ti sa¤¤āya thokaü osakkittha\<*<24>*>/, pubbe vā 'ti ayam eva paņhamaü\<*<25>*>/ ajjhabhāsi, tadā ti tasmiü kāle, etadatthāyā 'ti etassa nesādaputtassa atthāya cintitaü, dhanamicchatā ti etassa dhanaü \<-------------------------------------------------------------------------- 1 Bd ki¤ci. 2 Bd Sdr -na-. 3 Ck bhavannu-, Bd bhavantaü ki¤ci, Bs bhagavantaü-, Sdr bhavanto-. 4 Cks -kaü, Sdr habhaņņha. 5 Cks -ā. 6 Cks -ņhayi. 7 read: pakatã hoti--? Sdr -evā ti haüsarājā āha. 8 so Cks; Bds evamāpariyāsati, Sdr evamāriyāseti. 9 Sdr ajjha-. 10 Bds Sdr ida¤ca. 11 Cks vitt-. 12 Cks -akā, Sdr -tāti rājā āha. 13 Ck panito, Cs piõito, Bd Sdr patito. 14 Bds Sdr cāpi. 15 Bs Sdr cittaü. 16 Bds Sdr yāvadi-. 17 Bd -kaügato, Sdr hatthaņņhagatā. 18 Bd hattattha, Bs hatthatthaü, Sdr hattaņņha. 19 Bd Sdr pāpento. 20 Bd vettanaü, Bs Sdr vetanaü. 21 Bd labhati, Sdr labhissati. 22 Sdr adds idaü vuttaü hoti ete saha. 23 Bd bandhanā, Sdr bandhā. 24 Bd osakkatha, Sdr usakkittha. 25 Cks vā pāņho maü. >/ #<[page 350]># %<350 XXI. Asãtinipāta.>% icchantena tena tava santikaü amhākaü āgamanaü\<*<1>*>/ cintitaü, svāgataü cevidan\<*<2>*>/ ti mā bhonto cintayantu bhavataü idaü idhāgamanaü svāgatam eva, labhatan ti labhatu. Eva¤ ca pana vatvā rājā a¤¤ataraü amaccaü oloketvā "kiü karomi devā" 'ti vutte "imaü nesādaü kappitakesa- massuü nahātānulittaü sabbālaükārapatimaõķitaü kāretvā ānehãti" vatvā tena tathā katvā ānãtassa tassa saüvacchare\<*<3>*>/ satasahassuņņhānakaü\<*<4>*>/ gāmaü dve vãthiyo\<*<5>*>/ gahetvā ņhitaü\<*<6>*>/ gehaü rathavaraü\<*<7>*>/ a¤¤a¤ ca bahuü hira¤¤asuvaõõaü adāsi. Tam atthaü āvikaronto Satthā: @@ Atha M. ra¤¤o dh. d. So dhammakathaü sutvā tuņņha- hadayo "dhammakathikassa sakkāraü karissāmãti" setacchattaü datvā r. paņicchāpento ā.: @*>/ vaso\<*<9>*>/ vattati ki¤canaü\<*<10>*>/ sabb' atth' issariyaü bhavataü pasāsatha yad icchatha. || Ja_XXI:72 ||>@ @@ Ta. vaso vattatãti yattha ca mama vaso\<*<11>*>/ vattati, ki¤canan\<*<12>*>/ ti appamattakam pi, sabbatthissariyan ti sabbaü bhavataü yeva issariyaü atthu, yaü ca¤¤amupakappatãti pu¤¤akammatāya\<*<13>*>/ dānatthaü vā chattaü ussāpetvā r. eva upabhottuü vā yaü vā a¤¤aü tumhākaü ruccati taü karotha, etaü\<*<14>*>/ dadāmi vo vittaü, saddhiü setacchattena mama santakaissariyaü vissajjāmãti. Atha M. ra¤¤ā dinnaü setacchattaü puna\<*<15>*>/ tass' eva adāsi. Rājāpi cintesi: "haüsara¤¤ā tāva me dhammakathā sutā, luddaputtena pana ayaü Sumukho madhurakatho ti \<-------------------------------------------------------------------------- 1 Sdr ga-. 2 Sdr -tantevi-. 3 Bd repeats saü-. 4 Bd Sdr add katvā. 5 Bds itthiyo. 6 so Cks; Bds taümahantaü, Sdr mahantaü. 7 Bd Sdr -ra¤ca. 8 so Cs; Ck -dãnaü, Bd -dhinaü, Sdr -pākinaü. 9 so all four MSS. for vase? 10 Bd Sdr ki¤ci-. 11 Cks vā-. 12 all three MSS. ki¤ci-. 13 Bd Sdr -kāmatāya. 14 Cks evaü. 15 Sdr pana. >/ #<[page 351]># %< 1. Cullahaüsajātaka. (533.) 351>% ativiya vaõõito, imassāpi dhammakathaü sossāmãti" so tena saddhiü sallapanto anantaraü g. ā.: @*>/ paõķito kāmasā\<*<2>*>/ buddhisampanno tam my-āssa paramappiyan ti. || Ja_XXI:74 ||>@ Ta. yathā ti yadi\<*<3>*>/ i. v. h.: yadi ca me ayaü Sumukho paõķito buddhi- sampanno kāmasā\<*<1>*>/ attano ruciyā ajjhabbāseyya tam me paramappiyaü assā 'ti. Tato Sumukho āha: @@ @*>/ yo seņņho tva¤ ca uttamasattavo bhåmipālo manussindo påjā\<*<5>*>/ bahåhi hetubhi. || Ja_XXI:76 ||>@ @@ Ta nāgarājārivantaran ti selāyabbhantaraü paviņņho nāgarājā viya, pativattun ti tumhākaü dvinnaü antare vattuü na sakkomi, na meso ti sace vadeyyaü\<*<1>*>/ na me so vinayo bhaveyya, amhāka¤ cevā 'ti\<*<6>*>/ channavutiyā\<*<7>*>/ haüsasahassānaü, uttamo sattavā ti uttamasatto, påjā\<*<5>*>/ ti ubho tumhe mayhaü bahåhi kāraõehi påjārahā c' eva pasaüsārahā ca. pessenā\<*<8>*>/ 'ti pessa- vacanakarena\<*<9>*>/ sevakena. Rājā tassa vacanaü sutvā tuņņhahadayo jāto\<*<10>*>/, nesāda- putto vaõõesi\<*<11>*>/ "a¤¤ena tumhādisena madhuradhammakathi- kena nāma na bhavitabban" ti vatvā ā.: @*>/: paõķito aõķajo iti, na h' eva akatattassa nayo\<*<13>*>/ etādiso siyā ti. || Ja_XXI:78 ||>@ @*>/ || Ja_XXI:79 ||>@ @@ \<-------------------------------------------------------------------------- 1 so all four MSS. 2 Cks -yā. 3 Cks yad, Sdr omits yadi. 4 Cs Bd Sdr -ka¤ceva. 5 so all four MSS. for pujjā? 6 Bd Sdr add amhāka¤ceva. 7 Bd Sdr -ti. 8 Bd peyenā. 9 Bd veyyāvaccakarena, Sdr veyyāvaccakāraõena, Ck pessanavacanakarena. 10 Ck ņhānetuü, Cs ņhātuü. 11 Bd Sdr -ti. 12 Cks te saddo 13 Cks naso. 14 Sdr i-. >/ #<[page 352]># %<352 XXI. Asãtinipāta.>% Ta dhammenā 'ti sabhāvena kāraõena, akatattassā 'ti asampādita- attabhāvassa mittadubbhissa\<*<1>*>/, nayo ti pa¤¤ā, aggapakatimā ti aggasabhāvo, uttamattavo ti uttamasatto, yāvatatthãti yavatā mayā diņņhā nāma atthi, nā¤¤an ti tasmiü mayā diņņhatthāne a¤¤aü evaråpaü na passāmi, tuņņho smi\<*<2>*>/ vo pakatiyā ti samma haüsarāja ahaü pakatiyā paņhamam eva tum- hākaü dassanena tuņņho, vākyenā 'ti idāni\<*<3>*>/ vo madhuravacanena tuņņho smi, ciraü passeyya vo ti icc-eva vasāpetvā muhuttam pi avippavasanto ciraü tumhe passeyyan ti esa me chando ti vadati. Tato M. rājānaü pasaüsanto āha: @*>/ parame mitte katar\<*<5>*>/ asmāsu taü tayā, pattā nissaüsayaü ty-āmhā bhattir asmāsu yā tava. || Ja_XXI:81 ||>@ @@ @*>/. || Ja_XXI:83 ||>@ @*>/ mahā attho ¤ātivissāsanā siyā ti. || Ja_XXI:84 ||>@ Ta. {katarasmāså} 'ti kataü\<*<8>*>/ amhesu, pattā nissaüsayaü tyamhā ti mayaü nissaüsayena tayā pattā yeva. bhattirasmāsu yā tavā 'ti yā tava amhesu bhatti tāya bhattiyā mayaü tayā asaüsayena pattā yeva, na ca vippa- yuttā vippavutthāpi sahavāsino yeva nāma mayan ti dãpeti, adu¤ ca nåna sumahā ti eta¤ ca ekaüsen eva sumahantaü, ¤ātisaüghassamantaran ti amhehi dvãhi janehi rahitassa mama ¤ātisaüghassa antaraü chiddaü, asmā- kan ti amhākaü dvinnaü adassanena bahåsu pakkhisu dukkhaü uppannaü, passemarindamā 'ti\<*<9>*>/ passeyyāma arindama, bhavatan ti bhoto dassanena, eso cāpi\<*<10>*>/ mahā attho ti yā esā\<*<11>*>/ ¤ātisaüghasaükhātā\<*<12>*>/ ¤ātivissāsanā siyā eso cāpi\<*<10>*>/ mahanto attho. Evaü vutte rājā tesaü gamanaü anujāni\<*<13>*>/. M. pi ra¤¤o pa¤cavidhe dussãle ādãnavaü sãle ca ānisaüsaü kathetvā\<*<14>*>/ "imaü sãlaü rakkha\<*<15>*>/, dhammena r. kārehi\<*<16>*>/, catåhi saü- gahavatthåhi janaü\<*<17>*>/ saügaõhā" ti ovaditvā Cittakåņaü agamāsi. \<-------------------------------------------------------------------------- 1 Bd Sdr -assa. 2 all three MSS. smiü. 3 Bd Sdr add pana. 4 Cks kicca. 5 so all four MSS. 6 all four MSS. ¤āti, Bd Sdr -murin-. 7 Bd vāhi, Sdr vāpi. 8 Sdr kataraü. 9 Bd Sdr -murin-. 10 Bd Sdr vāpi. 11 Cks pi yampisāsaü. 12 Cks ¤ātisaügahasaü-. 13 Sdr -nāti. 14 Sdr -esi. 15 Bd Sdr rakkhatha. 16 Sdr -etha, Bds -esi. 17 Sdr mahārājanaü >/ #<[page 353]># %< 1. Cullahaüsajātaka. (533.) 353>% Taü atthaü pakāsento Satthā āha: @*>/ ¤ātisaügham upāgamuü. || Ja_XXI:85 ||>@ @*>/ haüsā, puthusaddo ajāyatha. || Ja_XXI:86 ||>@ @@ Ta. upāgamun ti aruõuggamanavelāyam eva madhupānādãni\<*<3>*>/ pari- bhu¤jitvā ra¤¤ā ca deviyā ca dvãhi suvaõõatālavaõņehi\<*<4>*>/ ukkhipitvā gandhamā- lādãhi katasakkārā tālavaõņehi\<*<4>*>/ otaritvā rājānaü padakkhiõaü katvā vehāsam uppatitvā ra¤¤ā {a¤jaliü} paggayha gacchatha sāmino ti vutte {sãhapa¤jarena} nikkhamitvā\<*<5>*>/, uttamena javena gantvā ¤ātigaõaü upāgamiüsu\<*<6>*>/, parame ti uttame, kekā ti attano sabhāvaravena kekā\<*<7>*>/ ti saddam akaüsu, bhattugāravā ti bhattari sagāravā, parikariüså 'ti bhattuno muttabhāvena tuņņhā taü bhattā- raü samantā parivārayiüsu, laddhapaccayā ti laddhapatiņņhā. Evaü parivāretvā pana te haüsā "kathaü mutto si ma- hārājā" 'ti pucchiüsu. M. Sumukhaü nissāya muttabhāvaü Sakuëarājaluddaputtehi\<*<8>*>/ katakamma¤ ca kathesi. Taü sutvā tuņņho\<*<9>*>/ haüsagaõo\<*<9>*>/ "Sumukho senāpati ca rājā ca luddaputto ca sukhitā niddukkhā ciraü jãvantå" 'ti thutiü akāsi. Tam atthaü pakāsento Satthā osānagātham ā.: @*>/ dhataraņņhā ¤ātisaügham upāgamun ti. || Ja_XXI:88 ||>@ Ta. mittavatan ti kalyāõamittasampannānaü, padakkhiõā ti sukha- nipphattino vuddhiyuttā, dhataraņņhā ti haüsarājā\<*<11>*>/ Sumukho ra¤¤ā c' eva luddaputtena cā 'ti dvãhi evaü ubho-pi te dhataraņņhā kalyāõamittasampannā, yathā ¤ātisaügham upāgamuü ¤ātisaüghåpagamanasaükhāto nesaü attho pa- dakkhiõo jāto evaü a¤¤esam pi mittavataü atthā padakkhiõā hontãti. \<-------------------------------------------------------------------------- 1 Bd -manvāya, Sdr -mandāya, Bs -maõāya. 2 Cks -nim- 3 Bd jālāmadhupāõitādini, Sdr madhulājapāõitādini. 4 Bd -tālapaõõehi, Sdr -pattehi. 5 Bd Sdr nikkhantā. 6 Sdr upasaīkamiüsu. 7 Bds Sdr keke. 8 Ck sakularājā-, Bd sāgalarājā-, Sdr sāgalara¤¤a ca luddakena ca 9 Sdr -ā. 10 Cks add pi. 11 so Bd; Cks add sumukhādãhi. >/ #<[page 354]># %<354 XXI. Asãtinipāta.>% S. iķ.ā. "na bhikkhave idān' eva pubbe pi Anando mam' atthāya jãvitaü pariccajãti" vatvā j. s.: "Tadā nesādo\<*<1>*>/ Channo\<*<2>*>/ ahosi, rājā\<*<3>*>/ Sāriputto. Sumukho ânando\<*<4>*>/, navutihaüsasahassā\<*<5>*>/ Buddha- parisā, haüsarājā aham evā" 'ti. Cullahaüsajātakaü\<*<6>*>/. $<2. Mahāhaüsajātaka.>$ Ete haüsā pakkamantãti. Idaü S. Veëuvane v. therassa\<*<7>*>/ jãvitapariccāgam eva ā. k. Vatthuü vuttasadisam eva. idha pana S. atãtaü āharanto idaü āhari: A. Bārāõasiyaü {Saüyamassa}\<*<8>*>/ nāma Bārāõasira¤¤o Khemā nāma aggamahesã ahosi. Tadā Bõavutihaüsasahassaparivuto Cittakåņe vihāsi. Ath' ekadivasaü Khemā devã paccåsa- samaye supinakaü\<*<9>*>/ addasa: suvaõõavaõõahaüsā āgantvā rāja- pallaüke nisãditvā madhurassarena\<*<10>*>/ dhammakathaü kathe- suü, deviyā\<*<11>*>/ sādhukāraü datvā dh. suõantiyā\<*<12>*>/ dhamma- savanena atittāya eva ratti vibhāyi\<*<13>*>/, haüsā dhammakathaü kathetvā sãhapa¤jarena nikkhamitvā agamaüsu, sā vegen' uņņhāya "palāyamāne haüse gaõhatha gaõhathā" 'ti vatvā hatthaü pasārentã yeva pabujjhi. Tassā kathaü sutvā pari- cārikāyo "kuhiü haüsā" ti thokaü avahasiüsu, sā tasmiü khaõe supinakabhāvaü\<*<14>*>/ ¤atvā cintesi: "ahaü abhåtaü na passāmi, addhā imasmiü loke suvaõõahaüsā bhavissanti, sace kho pana `suvaõõahaüsānaü dh. sotukām' amhãti' rājānaü vakkhāmi `amhehi suvaõõahaüsā nāma na diņņhapubbā, haü- sānaü ca kathā nāma abhåtā yevā' 'ti vatvā nirussukko\<*<15>*>/ bhavissati `dohaëo' ti vutte pana kenaci\<*<16>*>/ upāyena pariyesissati, evaü me manoratho ijjhissatãti" sā gilānālayaü dassetvā \<-------------------------------------------------------------------------- 1 Sdr suddho. 2 Sdr channatthero. 3 Sdr sāgalo rājā. 4 Sdr sumukhasenāpati ca ānandatthero ahosi ca. 5 Bds Sdr chana-. 6 Sdr -sā dhataraņņho pana lokapātho evaü haretha jātakan ti iti jātakaņņhakathā asitini. 2 Su. = Sumukho. 7 Bds anandattherassa. 8 Bds saüyamassa. 9 Bds -naü. 10 Bd -saddena. 11 Ck -viü, Cs -vãyaü, Bd -vãyā. 12 Cks -tisā. 13 Cks vihāyi. 14 Bd supinabh-. 15 Cks nirussako. 16 Bd yena ke-. >/ #<[page 355]># %< 2. Mahāhaüsajātaka. (534.) 355>% paricārikānaü sa¤¤aü katvā nipajji. Rājā rājāsane nisinno tassā dassanavelāya taü adisvā "kahaü Khemā devãti" puc- chitvā\<*<1>*>/ "gilānā" ti sutvā tassā santikaü gantvā sayanekadese nisãditvā piņņhiyaü parimajjanto "aphāsukan" ti pucchi. "Deva, aphāsukaü n' atthi, dohaëo pana me uppanno" ti. "Bhaõa\<*<2>*>/ devi yaü icchasi, sãghaü te upanāmessāmãti". "Mahārāja aham ekassa suvaõõahaüsassa setacchatte\<*<3>*>/ rājapallaüke ni- sinnassa gandhamālādãhi påjaü katvā sādhukāraü dadamānā\<*<4>*>/ dhammakathaü sotuü icchāmi, sace labhāmi icc-etaü kusalaü noce jãvitaü me n' atthãti". Atha naü rāja "sace manussa- loke atthi labhissasi, mā cintayãti" assāsetvā sirigabbhā\<*<5>*>/ nik- khamma amaccehi saddhiü mantesi: "hambho\<*<6>*>/, Khemā devã `suvaõõahaüsassa dhammakathaü sotuü labhantã jãvissāmi, alabhantiyā me jãvitaü n' atthãti' vadati, atthi nu kho su- vaõõavaõõahaüsā" ti. "Deva amhehi n' eva diņņhapubbā na sutapubbā" ti. "Ke pana jāneyyun" ti. "Brāhmaõā devā" ti. Rājā brāhmaõe pakkosāpetvā\<*<7>*>/ pucchi: "honti nu kho ācariyasuvaõõahaüsā\<*<8>*>/" ti. "âma mahārāja amhākaü `macchā kakkaņakā kacchapā migā morā haüsā ti ete tiracchānagatā suvaõõavaõõā\<*<9>*>/ hontãti' āgataü\<*<10>*>/, `ta. dhataraņņhakulahaüsā\<*<11>*>/ nāma paõķitā ¤āõasampannā' iti manussehi saddhiü satta su- vaõõavaõõā hontãti". Rājā attamano hutvā "kahan nu kho ācariyadhataraņņhahaüsā vasantãti" pucchitvā "na jānāma mahārājā" 'ti. Atha "ke jānissantãti" "luddaputtā" ti vutte sabbe attano vijite luddake sannipātetvā\<*<12>*>/ pucchi: "tātā\<*<13>*>/ su- vaõõavaõõā dhataraņņhakule\<*<13>*>/ haüsā nāma kahaü vasantãti" Ath' eko luddo "Himavante kira deva Cittakåņapabbate ti\<*<14>*>/ kulaparamparāya kathentãti" ā. "Jānāsi pana tesaü gahaõå- pāyan" ti. "Na jānāmi devā" 'ti. So brāhmaõapaõķite \<-------------------------------------------------------------------------- 1 Bds pucchi. 2 Bd tena bi bha-. 3 Bds samussitase-. 4 Bd -naü 5 Bd -ato. 6 Bd am-. 7 Bd adds sakkāraü katvā 8 Bd -yā-. 9 Cks suvaõõā. 10 Ck āha-, Bd āgatā. 11 Cks dhataraņņhahaüsakulā. 12 Bd -tāpetvā. 13 Bd -a. 14 Bd adds no. >/ #<[page 356]># %<356 XXI. Asãtinipāta.>% pakkosāpetvā Cittakåņe suvaõõahaüsānaü atthibhāvaü āro- cetvā "jānātha nu kho tesaü gahaõåpāyan" ti pucchi. "Mahā- rājā, kin tehi gantvā gahitehi, upāyena nagarasamãpaü ānetvā gahessāmā" 'ti. "Ko pana upāyo" ti. "Mahārāja nagarato uttarena\<*<1>*>/ tigāvutappamāõaü khemaü\<*<2>*>/ nāma saraü khanāpetvā\<*<3>*>/ udakassa påretvā nānādha¤¤āni ropetvā pa¤cavaõõapadumasa¤- channaü\<*<4>*>/ kāretvā ekaü paõķitaü\<*<5>*>/ nesādaü paņicchāpetvā manussānaü upagantuü adatvā catåsu kaõõesu ņhitehi\<*<6>*>/ abhayaü vatvā ghosāpetha, taü sutvā\<*<7>*>/ nānāsakuõā\<*<8>*>/ otarissantãti, te pi haüsā paramparāya tassa sarassa khemabhāvaü sutvā āgac- chissanti, atha ne vālapāsehi bandhāpetvā gaõhāpeyyāthā" ti. Taü sutvā rājā tehi vuttappadesehi\<*<9>*>/ vuttappakāraü saraü kā- retvā\<*<10>*>/ chekaü nesādaü pakkosāpetvā tassa sahassaü dāpetvā "tvaü ito paņņhāya attano kammaü mā kari, puttadāraü te ahaü posessāmi, tvaü appamatto khemaü saraü rakkhanto manusse paņikkamāpetvā catåsu kaõõesu abhayaü ghosāpetvā āgatā- gatasakuõe\<*<11>*>/ mama ācikkheyyāsi, suvaõõahaüsesu āgatesu mahantaü sakkāraü labhissasãti" taü samassāsetvā khemaü saraü paticchāpesi. So tato paņņhāya ra¤¤ā vuttanayen' eva ta. paņipajji\<*<12>*>/, "khemaü saraü rakkhatãti" c' assa Khemane- sādo tv-eva\<*<13>*>/ nāmaü udapādi. Tato paņņhāya nānappakārā sakuõā otariüsu, "khemaü nibbhayaü saran" ti paramparā- ghosena nānāhaüsā āgamiüsu: paņhamaü tāva tiõahaüsā āgamiüsu\<*<14>*>/, tesaü ghosena paõķuhaüsā\<*<15>*>/, tesaü gh. mano- silāhaüsā\<*<16>*>/, tesaü gh. setahaüsā\<*<15>*>/, tesaü gh. pākahaüsā\<*<15>*>/. Tesu āgatesu Khemako ra¤¤o ārocesi: "deva pa¤cavaõõa- haüsā āgantvā sare gocaraü gocaraü gaõhanti, pākahaü- sānaü āgatattā idāni katipāhena suvaõõahaüsā āgamissanti, \<-------------------------------------------------------------------------- 1 Bds avidårena. 2 Ck tigāvutamatte tigāvutappamāna-, Bd tigāvuttamattetigā- vuttappamāõaü-. 3 Bd kārāpetvā. 4 Cks -ā. 5 Bd -a. 6 Cks hi. 7 Cks omit taü sutvā. 8 Bd adds dasadisā. 9 Bd -se. 10 Bd kārāpetvā. 11 Bd -tesa-. 12 Bd paņijaggi. 13 Bd tevassa. 14 Bd -aüsu. 15 Bd adds āgamiüsu. 16 Cks -lā vaõõā, Bd adds āgamiüsu. >/ #<[page 357]># %< 2. Mahāhaüsajātaka. (534.) 357>% mā cintayittha devā" 'ti. Taü sutvā rājā\<*<1>*>/ "a¤¤ena ta. na gantabbaü, yo gacchissati\<*<2>*>/ hatthapādaccheda¤ ca gharavilopa¤ ca pāpuõissatãti" nagare bheri¤ carāpesi. tato paņņhāya ta. koci na gacchati. Cittakåņassa pana avidåre Ka¤canaguhāya pākahaüsā vasanti, te mahabbalā, dhataraņņhakulena saddhiü tesaü\<*<3>*>/ sarãravaõõo ca viseso, pākahaüsara¤¤o pana dhãtā suvaõõavaõõā ahosi, so taü "dhataraņņhamahissarassa anu- råpā" ti tassa pādaparicārikaü katvā pesesi, sā tassa piyā ahosi manāpā, ten' eva kāraõena tāni dve haüsakulāni a¤¤a- ma¤¤aü vissāsikāni jātāni. Ath' ekadivasaü B-assa parivāra- haüsā pākahaüse pucchiüsu: "tumhe ime divase\<*<4>*>/ kahaü gocaraü gaõhathā" 'ti. "Mayaü Bā-ito avidåre khemasare g. gaõhāma, tumhe pana kuhiü āhiõķathā", "asukaü nāmā" 'ti vutte "kasmā khemaü saraü na gacchatha\<*<5>*>/, so hi saro ramanãyo nānāsakuõasamākiõõo pa¤cavaõõapadumasa¤channo nānādha¤¤aphalasampanno nānappakārabhamaragaõanikåjito\<*<6>*>/ catåsu kaõõesu niccappavattābhayaghosano, koci naü\<*<7>*>/ upa- saükamituü samattho nāma n' atthi pag eva a¤¤aü upadda- vaü kātuü, evaråpo so saro" ti khemaü saraü vaõõayiüsu. Te tesaü\<*<8>*>/ vacanaü sutvā "Bārāõasisamãpe kira evaråpo khemo nāma saro atthi, pākahaüsā ta. gantvā g. gaõhanti, tumhe pi dhataraņņhamahissarassa ārocetha, sace\<*<9>*>/ anujānāti mayam pi ta. gantvā g. gaõheyyāmā" 'ti Sumukhassa kathesuü, Su. ra¤¤o ārocesi, so cintesi: "manussā nāma bahumāyā\<*<10>*>/ upāya- kusalā, bhavitabbam ettha kāraõena, ettakaü kālam esa\<*<11>*>/ saro n' atthi, idāni amhākaü gahaõatthāya kato bhavissatãti" so Su-aü ā.: "mā te ta. gamanaü ruccatu\<*<12>*>/, na so saro tehi sudhammatāya kato, amhākaü gahaõatthaü kato, manussā nāma\<*<13>*>/ kharamantā upāyakusalā, tumhe sake\<*<14>*>/ yeva gocare \<-------------------------------------------------------------------------- 1 Cks omit rā-. 2 Bd adds tattha 3 Cks tesaü saddhiü. 4 Bd -esu divasesu. 5 asukaü -- wanting in Cks 6 Cks -rarudatikujito. 7 Bd omits naü. 8 Cks te. 9 Cks omit sace 10 Bd adds kharamanto, Bs kharamantā. 11 Bd eso. 12 Bds -tha. 13 Bds add bahumāyā. 14 Cks omit sake. >/ #<[page 358]># %<358 XXI. Asãtinipāta.>% carathā" 'ti. Suvaõõahaüsā "khemaü saraü gantukām' amhā" 'ti dutiyam pi Su-assa ārocesuü, so tesaü ta. gantu- kāmataü M-assa ārocesi. Atha M. "mama ¤ātakā maü\<*<1>*>/ nissāya mā kilamantu, tena hi gacchāmā" 'ti navutisahassa- haüsaparivuto ta. gantvā g. gahetvā haüsakãëaü kãëitvā Citta- kåņam eva paccāgami. Khemako tesaü caritvā gatakāle gantvā tesaü āgatabhāvaü ra¤¤o ārocesi. Rājā tuņņhacitto hutvā "samma Khemaka ekaü vā dve vā haüso gaõhituü vāyama\<*<2>*>/, mahantaü te yasaü dassāmãti" vatvā paribbayaü datvā taü\<*<3>*>/ uyyojesi. So ta. gantvā cāņipa¤jare nisãditvā haüsānaü ca- raõaņņhānaü vãmaüsi. B-ā nāma nilloluppacārino honti, tasmā M. otiõõaņņhānato paņņhāya sapadānaü\<*<4>*>/ sāliü khādanto āga- māsi, sesā ito c' ito ca khādantā vicariüsu. Atha luddaputto "ayaü haüso nilloluppacārã, imaü bandhituü vaņņatãti" cin- tetvā punadivase haüsesu saraü anotiõõesu yeva cāņipa¤jare nisinno taü ņhānaü gantvā avidåre pa¤jare\<*<5>*>/ attānaü paņicchā- detvā chiddena olokento acchi. Tasmiü khaõe M. navuti- haüsasahassaparivuto\<*<6>*>/ hiyyo otiõõaņņhāne yeva otaritvā odhi- yaü nisãditvā khādanto pāyāsi, nesādo pa¤jarachiddena\<*<7>*>/ olo- kento tassa råpaggappattaü\<*<8>*>/ attabhāvaü disvā "ayaü haüso sakaņappamāõasarãro\<*<9>*>/ suvaõõavaõõo tãhi rattarājãhi gãvāya parikkhitto, tisso rājiyo galena otaritvā udarantarena gatā, tisso pacchābhāgena nibbijjhitvā\<*<10>*>/ gatā, rattakambalasutta- sikkāya ņhapitaka¤canakkhandho viya atirocati, iminā etesaü ra¤¤ā bhavitabbaü, imam eva gaõhissāmãti" cintesi. Haüsarā- jāpi bahuü gocaraü caritvā jalakãëaü kãëitvā haüsagaõapari- vuto Cittakåņam eva agamāsi, iminā niyāmena chadivase\<*<11>*>/ g. gaõhi. Sattame\<*<12>*>/ divase Khemako kāëāssavālamayaü\<*<13>*>/ daëhaü mahā- rajjuü vaņņetvā yaņņhiyā pāsaü katvā "sve haüsarājā imasmiü \<-------------------------------------------------------------------------- 1 Cks ¤ātakānaü. 2 Bds -atha. 3 Cks omit taü. 4 Bd sampadānacāri. 5 Bd pa¤carena. 6 Bd parikkhitto. 7 Cks -re- 8 Bds råpasobhagga-. 9 Bds sakaņanābhi-. 10 so Cks; Bd nippajji-. 11 Bd pa¤ca. 12 Bds chaņhe. 13 Cks -vāla daëhaü. >/ #<[page 359]># %< 2. Mahāhaüsajātaka. (534.) 359>% okāse otarissatãti" tatvāto\<*<1>*>/ ¤atvā anto udake yaņņhipāsaü oķķi. Punadivase haüsarājā otaranto pādaü pāse pavesento yeva otari, ath' assa pāso pādaü ayapaņņakena bandhanto\<*<2>*>/ viya ābandhitvā gaõhi, so "chindissāmi nan" ti vegaü janetvā kaķ- ķhitvā poņhesi\<*<3>*>/, paņhamavāre\<*<4>*>/ suvaõõavaõõaü cammaü chijji\<*<5>*>/, dutiyavāre kambalavaõõamaüsaü\<*<6>*>/ chijji, tatiyavāre nahāruü chijji, catutthavāre pan' assa pādā chindeyyuü\<*<7>*>/, ra¤¤o pana hãnaīgatā\<*<8>*>/ nāma ananucchavikā ti na vāyāmaü akāsi, balave- danā pavattiüsu, so cintesi: "sac' āhaü baddharavaü ra- vissāmi ¤ātakā me utrastā\<*<9>*>/ hutvā g. agahetvā chātajjhattā va palāyantā samudde patissantãti" so vedanaü adhivāsetvā pāsavase\<*<10>*>/ vattetvā sāliü caranto\<*<11>*>/ viya hutvā tesaü yāvad- atthaü caritvā haüsakãëaü kãëanakāle mahantena saddena baddharāvaü ravi, taü sutvā haüsā purimanayen' eva pakka- miüsu. Su. pi heņņhavuttanayen' eva cintetvā vicinitvā tãsu koņņhāsesu M-aü adisvā "addhā tass' eva taü bhayaü uppan- nan" ti nivattitvā "mā bhāyi mahārāja, ahaü mama jãvitaü pariccajitvā tumhe mocessāmãti" vadanto otaritvā M-aü assā- sento paükapiņņhe nisãdi. M. "navutiyā\<*<12>*>/ haüsasahassesu maü chaķķetvā palātesu\<*<13>*>/ ayaü\<*<14>*>/ ekako va āgato, kin nu kho luddaputtassa āgatakāle maü chaķķetvā palāyissati udāhu no" ti vãmaüsanavasena lohitamakkhito pāsalaņņhiyaü olambanto\<*<15>*>/ yeva tisso gāthā abhāsi: @*>/ hemavaõõa\<*<17>*>/ kāmaü Sumukha pakkama. || Ja_XXI:89 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Cs Bd tatthato, Bs tattato. 2 Bds kaķķhanto. 3 Cs peņhesi, Bd pādesi, Bs pāņesi. 4 Cks omit pa-. 5 Cs chiddi. 6 Bd -vaõõaü-. 7 so Cks for chijjeyyuü? Bds pādo chijjeyya. 8 Bs hināīgaü. 9 cittutrastā. 10 Cks pāsaü-. 11 Bds khād-. 12 Bd -ti. 13 Bds palāyantesu. 14 Bd adds sumukho. 15 Bd -ento 16 Cks -ā. 17 Bd --e. >/ #<[page 360]># %<360 XXI. Asãtinipāta.>% Ta. bhayameritā ti bhayena eritā bhayaņņitā bhayacālitā\<*<1>*>/, tatiyapade harãti pi heman ti pi suvaõõass' eva nāmaü, so pi harittacatāya hemavaõõo, tena taü evaü ālapi, Sumukhā 'ti sundaramukha, anapekkhamānā ti tava\<*<2>*>/ ¤ātayo\<*<3>*>/ anolokentā\<*<4>*>/ nirālayā hutvā, patevā 'ti uppatāhi yeva, mā anãghāyā 'ti ito gantvā pattabbāya niddukkhabhāvāya viriyaü mā hāpesi. Taü sutvā Su. "ayaü haüsarājā mama bhāvaü\<*<5>*>/ na jānāti, anuppiyabhāõimitto\<*<6>*>/ tã maü sallakkheti, sassinehabhāvam\<*<7>*>/ assa dassessāmãti\<*<8>*>/" catasso gāthā abhāsi: @*>/ dhataraņņha tavaü\<*<10>*>/ jahe, jãvitaü maraõaü vā me tayā saddhiü bhavissati. || Ja_XXI:92 ||>@ @*>/ dhataraņņha tavaü\<*<10>*>/ jahe. na maü anariyasaüyutte\<*<11>*>/ kamme yojetum arahasi. || Ja_XXI:93 ||>@ @@ @*>/ ¤ātimajjhe ito gato, taü hitvā patataü seņņha kin te vakkhām' ito gato. idha pāõaü cajissāmi, na anariyaü kattum ussahe ti. || Ja_XXI:95 ||>@ Ta. nāhan ti ahaü mahārāja kāyikacetasikena dukkhena puņņho pi taü na jahāmi, anariyasaüyutte ti mittadåbhikehi ahirikehi kattabbatāya anariya- bhāvena saüyutte, kamme ti taü jahitvā pakkamanakamme, sakumāro ti\<*<13>*>/ ekadivase yeva paņisandhiü gahetvā ekadivase aõķakosaü padāletvā ekato vaķķhitakumāro ti a., sakhā tyasmãti ahaü te dakkhiõakkhisamo\<*<14>*>/ piyasa- hāyo, sacitte ti tava sake citte ahaü ņhito\<*<15>*>/ tava vase vattāmi tayi jãvante jãvāmãti\<*<16>*>/ a., saücitte\<*<17>*>/ ti pi pāņho, tava citte ahaü saõņhito suņņhito ti a., ¤āto ti sabbahaüsānaü antare sa¤¤āto. vikattissan\<*<18>*>/ ti kuhiü haüsarājā ti pucchito ahaü kin ti kathessāmi, kinte vakkhāmãti tava pavattiü pucchante haüsagaõe kiü vakkhāmi. Evaü Su-ena catåhi gāthāhi sãhanāde nadite tassa guõaü pakāsento M. ā.: @@ \<-------------------------------------------------------------------------- 1 Cs Bd ca-. 2 Cks tena. 3 Bd ¤ātakāyo. 4 Bd -o. 5 Bds mittabhāvaü. 6 Cks -e. Bd anukampiyabhāvamitto. 7 Bd sineha-. 8 Bd adds cintento. 9 Cks ti. 10 Bds tuvaü. 11 all three MSS. -yaüsaü-. 12 so Cks for vikatthi-? Bd vikitti-. 13 Bd adds samānakumāro. 14 Ck -nakkhi-, Bd -õasmiü-. 15 Bd hito. 16 Bd -mi na jãvante na jãvāmãti. 17 Cks sac-. 18 so all three MSS. >/ #<[page 361]># %< 2. Mahāhaüsajātaka. (534.) 361>% @*>/ jāyati, adhigacchasi tvaü mayhaü evaübhåtassa jãvitan ti. || Ja_XXI:97 ||>@ Ta. dhammo ti esa porānapaõķitānaü sabhāvo, bhattāraü sa- khāran\<*<2>*>/ ti sāmika¤ ca sahāya¤ ca samānaü, bhayan ti cittutrāso mayhaü na jāyati. Cittakåņapabbate haüsagaõamajjhe ņhito viya homi, mayhan ti mama jãvitaü maü labhāpessasi. Evaü tesaü kathentānaü\<*<3>*>/ luddaputto sarapariyante ņhito haüse tãhi khaõķehi palāyante disvā "kin nu kho" ti pā- saņņhānaü olokento B-aü pāsalaņņhiyaü olambantaü disvā sa¤jātasomanasso kacchaü\<*<4>*>/ bandhitvā muggaraü gahetvā kappuņņhānaggi viya avattharamāno paõhiyā akkantakalale\<*<5>*>/ upari sãsena gantvā purato patante vegena\<*<6>*>/ upasaükami. Tam atthaü pakāsento Satthā āha: @*>/ mantayantānaü ariyānaü ariyavattinaü\<*<8>*>/ daõķam ādāya nesādo āpadã\<*<9>*>/ turito\<*<10>*>/ bhusaü. || Ja_XXI:98 ||>@ @*>/, aņņhāsi purato ra¤¤o haüso vissāsayaü vyathaü. || Ja_XXI:99 ||>@ @@ Ta. ariyavattinan\<*<12>*>/ ti ariyācāre vattamānānaü, bhusan ti daëhaü bala- vaü, aparibråhayãti\<*<13>*>/ anantaragāthāyaü āgataü\<*<14>*>/ mā bhāyãti vacanaü bhan- anto\<*<15>*>/ atibråhesi\<*<16>*>/ mahāsaddaü nicchāresi, aņņhāsãti sace nesādo rājānaü paharissati ahaü pahāraü paņicchissāmãti\<*<17>*>/ jãvitaü pariccajitvā purato aņņhāsi, vissāsayan ti vissāsento, vyathan ti vyathitaü bhãtaü\<*<18>*>/ rājānaü, mā bhāyãti iminā vacanena vissāsento, tādisā ti tumhādisā ¤āõaviriyasampannā, yogan ti viriyayogaü\<*<19>*>/ yuttan ti anucchavikaü, dhammåpasaühitan ti kāraõanissitaü, tena pariyāpadānenā 'ti tena mayā payuttena\<*<20>*>/ yogena parisuddhena, pamokkhasãti muccissasi. Evaü Su. M-aü assāsetvā luddaputtassa santikaü gantvā madhuraü mānusiü vācaü nicchārento.. samma tvaü konāmo" \<-------------------------------------------------------------------------- 1 Bd teva. 2 Bds -raüman. 3 Cks omit evaü--. 4 Bds add daëhaü. 5 Bds -laü. 6 so Cks; Bd omits gantvā -- na. 7 Bd evaü. 8 Bds -vu-. 9 Bds āpatã. 10 Cks -tu. 11 Cks -si. 12 Bd -vu-. 13 Cks -sãti. 14 Cks āhata. 15 Bds vadanto. 16 Bd -isi. 17 Bds sampa-. 18 Bd bhi-, Cks hi-. 19 Cks -ga, Bds ¤āõaviriya-. 20 Bds vuttena. >/ #<[page 362]># %<362 XXI. Asãtinipāta.>% ti pucchitvā "suvaõõavaõõahaüsarāja ahaü Khemako nāmā" 'ti vutte "samma Khema tayā oķķitavālapāse yo vā so vā haüso baddho ti sa¤¤aü mā kari, navutiyā\<*<1>*>/ haüsasahassānaü pavaro dhataraņņhahaüsarājā te pāse baddho ¤āõavā\<*<2>*>/ sãlācārasampanno saügāhakapakkhe\<*<3>*>/ ņhito, nāyaü māretuü yutto, ahaü tava iminā\<*<4>*>/ kattabbakiccaü karissāmi, ayam pi suvaõõavaõõo ahaü pi\<*<5>*>/ etass' atthāya attano jãvitaü pariccajāmi\<*<6>*>/, sace tvaü etassa pattāni gaõhitukāmo\<*<7>*>/ mama pattāni gaõha, atho pi cammamaüsanahāruaņņhãnaü a¤¤ataraü gaõhitukāmo mam' eva sarãrato gaõha, atha naü kãëāhaüsaü kātukāmo si ma¤ ¤eva kara\<*<8>*>/ jãvantam eva vikkiõitvā, sace\<*<9>*>/ dhanaü uppādetu- kāmo maü\<*<10>*>/ vikkiõitvā uppādehi, mā etaü ¤āõādiguõayuttaü\<*<11>*>/ avadhi, sace hi vadhissasi nirayādãhi na muccissasãti" taü nirayabhayena santajjetvā attano madhurakathaü gaõhāpetvā puna B-assa santikaü gantvā taü assāsento aņņhāsi. Nesādo tassa kathaü sutvā "ayaü tiracchānagato samāno manussehi pi kātuü asakkaråpaü\<*<12>*>/ karoti, manussāpi hi evaü mitta- dhamme ņhātuü\<*<13>*>/ na sakkonti, aho esa ¤āõasampanno ma- dhurakatho dhammiko" ti sakalasarãraü pãtisomanassapuõõaü katvā pahaņņhalomo daõķaü chaķķetvā sirasi a¤jaliü patiņņhā- petvā suriyaü namassanto yiya Su-assa guõaü kittento aņņhāsi. Tam atthaü pakāsento Satthā āha: @*>/. || Ja_XXI:101 ||>@ @*>/ mānusiü dijo ariyaü bruvāno\<*<16>*>/ vakkaīgo cajanto mānusiü giraü. || Ja_XXI:102 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -ti. 2 Bds omit vā. 3 Bd sambhavapekkhe, Bs saübhāvapakkhe. 4 Bds add sarãrena. 5 Bds add thatheva ahaü. 6 Bds -jissāmi. 7 Bd adds sime. 8 Bd kiëa. 9 Cks omit sace. 10 Bds add jãvantaü. 11 Bds add haüsarājānaü. 12 Bds asakkuõeyyaü evaråpaü. 13 Bd kātuü. 14 Ck ranāmayi, Cs raõ-. 15 Cks -taü. 16 Bd bråhanto. >/ #<[page 363]># %< 2. Mahāhaüsajātaka. (534.) 363>% Ta. a¤jalissā 'ti a¤jalim assa, na me ti\<*<1>*>/ gāthāy' assa thutiü karoti, ta. mānusin ti manussavācaü, ariyan ti sundaraü niddosaü, cajanto ti vissajjento, i. v. h.: samma tvaü dijo samāno ajja mayā\<*<2>*>/ mānusiü vācaü bhā- santo niddosaü bruvāno\<*<3>*>/ mānusiü giraü cojanto paccakkhato diņņho, ito pubbe pana idaü acchariyaü mayā n' eva sutaü na diņņhan ti, kinnu tāyan ti yaü etaü\<*<4>*>/ tvaü upāsayi kin nu te ayaü hoti. Evaü duņņhacittena\<*<5>*>/ puņņho Su. "ayaü muduko jāto, idā- nim assa bhiyyosomattāya mudubhāvatthaü mama guõaü dassessāmãti" cintetvā ā.: @*>/, sanāpacc' assa kārayiü, tam āpade pariccattuü n' ussahe vihagādhipaü\<*<7>*>/. || Ja_XXI:104 ||>@ @*>/ bhattā me mā eko vyasanaü agā, tathā taü samma nesāda: bhattāyaü\<*<9>*>/, abhito\<*<10>*>/ rame ti. || Ja_XXI:105 ||>@ Ta. nussahe ti na samattho 'mi, mahāgaõāyā\<*<11>*>/ 'ti mahato haüsa- gaõassa\<*<12>*>/, mā eko ti\<*<13>*>/ mādise sevake vijjamāne mā ekako\<*<14>*>/ vyasanaü agā, tathā tan ti yathāhaü vadāmi tath' eva taü, sammā 'ti vayassa, bhattā- yaü\<*<15>*>/ abhito rame ti bhattā ayaü mama, aham assa ca abhito rame santike ramāmi na ukkaõņhāmi. Taü\<*<16>*>/ tassa dhammanissitaü madhurakathaü sutvā so- manassappatto pahaņņhalomo "sac' āhaü etaü sãlādiguõa- yuttaü haüsarājānaü vadhissāmi catåhi apāyehi na mu¤- cissāmi, rājā maü yad icchati taü karotu, ahaü etaü Su- assa dāyaü katvā vissajjessāmãti" cintetvā g. ā.: @*>/ vakkaīga yo piõķam apacāyasi, cajāmite taü bhattāraü, gacchatu\<*<19>*>/ bho yathāsukhan ti. || Ja_XXI:106 ||>@ Ta. ariyavattasãti mittadhammarakkhanasaükhātena ācārāriyānaü vattena samannāgato, piõķamapacayasãti bhattu santikā laddhaü piõķaü\<*<19>*>/ påjesi, gacchatu\<*<18>*>/ bho ti dve pi janā assumukhe ¤ātisaüghe\<*<20>*>/ sahāyamānā\<*<21>*>/ yathāsukhaü gacchatha. \<-------------------------------------------------------------------------- 1 Bds namassati. 2 Bd adds saddhiü. 3 Bd bråhanto. 4 Cks omit yaü. 5 so Cks; Bd ekaü tuņhacittena so. 6 Cks dijom-. 7 Cks -pa, Bd vihaīgādhipaü. 8 Bd -yaü 9 Bs -raü, Cks bhattāhaü. 10 Ck atihito, Cs ahito. 11 Bd -yan. 12 Bds add sāmi. 13 Cks ki. 14 Bd -to. 15 Cks bhattāhaü. 16 Bds nesādo taü. 17 Bd -ttaüsi. 18 Bds -antu. 19 Bds add senāpati. 20 Cks ¤āti. 21 so Ck bhāyamānā, Bd sahāsayamānā. >/ #<[page 364]># %<364 XXI. Asãtinipāta.>% Evaü vatvā nesādo muducittena M-aü upasaükamitvā yaņņhiü nāmetvā paükapiņņhe nisidāpetvā pāsayaņņhiü\<*<1>*>/ mocetvā ukkhipitvā sarato nãharitvā taruõadabbatiõapiņņhe nisãdāpetvā pāde baddhapāsaü saõikaü mocetvā M-tte balavasinehaü paccupaņņhāpetvā mettena\<*<2>*>/ cittena udakaü ādāya lohitaü pu¤- jitvā\<*<3>*>/ punappuna parimajji, ath' assa mettānubhāvena sirāya siraü\<*<4>*>/ maüsena maüsaü cammena cammaü ghaņitaü, pādo pākatiko ahosi, itarena bibbiseso B. sukhappatto hutvā pakati- bhāvena nisãdi. Su. attānaü nissāya ra¤¤o sukhitabhāvaü disvā sa¤jātasomanasso cintesi: "iminā amhākaü mahāupakāro kato, amhehi etassa kataü\<*<5>*>/ nāma n' atthi, sace h' esa\<*<6>*>/ rāja- mahāmattānaü\<*<7>*>/ atthāya amhe gaõhi\<*<8>*>/ tesaü santikaü netvā bahudhanaü labhissati, sace attano atthāya gaõhi amhe vikkiõitvā dhanaü labhissat' eva, pucchissāmi tāva nan" ti, atha naü upakāraü kātukāmatāya pucchanto ā.: @@ @@ Ta. sace ti samma nesāda sace tayā attano payogena attano atthāya haüsāna¤\<*<9>*>/ c' eva sesapakkhina¤ ca pāso oķķito\<*<10>*>/, anissaro ti anissaro hutvā amhe mu¤canto yenāsi āõatto\<*<11>*>/ tassa santakaü gaõhanto theyyaü kayirāsi. Tam sutvā nesādo "nāhaü tumhe attano atthāya gaõhiü, {Bā-ra¤¤ā}\<*<12>*>/ pana saüyamena gaõhāpito 'mhãti" vatvā deviyā diņņhasupinato\<*<13>*>/ paņņhāya yāva ra¤¤ā\<*<11>*>/ tesaü āgatabhāvaü sutvā "samma Khemaka ekaü vā dve vā haüse gaõhituü vāyama, mahantaü te yasaü dassāmãti" vatvā paribbayaü datvā uyyojitabhāvo tāva sabbaü pavattiü ārocesi. Taü sutvā Su. "iminā nesādena attano jãvitaü agaõetvā amhe \<-------------------------------------------------------------------------- 1 Bds -iyā. 2 Bd metta. 3 Bd dhovitvā. 4 Cks siraü sirā. 5 Bd upakāraü, Bs upakāro. 6 Bd pesa. 7 Cs rājārāja-, Ck rājarāja-. 8 Cks -hinti. 9 Ck na. 10 Bds ohito. 11 Ck ananto, Cs ānanto. 12 Bd -ā. 13 Ck -tā, Bd diņņhasisupinakālato. 14 Cks -o. >/ #<[page 365]># %< 2. Mahāhaüsajātaka. (534.) 365>% vissajjentena dukkaraü kataü, sace mayaü ito va Cittakåņaü gamissāma n' eva dhataraņņhara¤¤o pa¤¤ānubhāvo na\<*<1>*>/ mayhaü mittadhammo pākaņo bhavissati na luddaputto mahantaü yasaü lacchati na rājā pa¤casu sãlesu patiņņhahissati\<*<2>*>/ na deviyā mano- ratho matthakaü pāpuõissatãti" cintetvā "samma, evaü sante amhe vissajjetuü na labhasi, ra¤¤o no\<*<3>*>/ dassehi, so amhe yathāruciü\<*<4>*>/ karissatãti\<*<5>*>/".ū Imam atthaü pakāsento: @*>/ rājā yathābhi¤¤aü karissatãti g. ā. || Ja_XXI:109 ||>@ Ta. tassevā 'ti tass' eva santikaü nehi, tatthā 'ti tasmiü nivesane, yathābhi¤¤an ti yathādhippāyaü yathāruciü. Taü sutvā nesādo "mā vo bhante\<*<7>*>/ rājadassanaü rucci\<*<8>*>/, rājāno nāma sappaņibhayā, keëihaüse vā vo kareyyuü mareyyuü vā" ti ā. Atha naü Su "samma ludda, mā amhākaü cintayi, ahaü tādisassas kakkhaëassa dhammakathāya maddavaü janesiü, ra¤¤o kin nu na janessāmi, rājāno hi paõķitā subhāsita¤¤å\<*<9>*>/, khippaü no ra¤¤o santikaü nehi, nayanto ca mā baddho\<*<10>*>/ nayi, pupphapa¤jare nisãdāpetvā nehi, pupphapa¤jara¤ ca ka- ronto dhataraņņhassa mahantaü setapadumasa¤channaü mama khuddakaü rattapadumasa¤channaü katvā dhataraņņhaü\<*<11>*>/ pu- rato maü pacchato nãcataraü katvā ādāya khippam netvā ra¤¤o dassehãti" ā. So\<*<12>*>/ tassa vacanaü sutvā "Samukho rājā- naü disvā mama mahantaü yasaü dātukāmo bhavissatãti" sa¤ jātasomanasso mudåhi latāhi\<*<13>*>/ pa¤jare katvā padumehi chā- detvā vuttanayena te gahetvā agamāsi. Tam atthaü pakāsento Satthā āha: @*>/ vutto\<*<15>*>/ nesādo\<*<15>*>/ hemavaõõe harittace ubhohatthehi saügayha pa¤jare ajjhavodahi. || Ja_XXI:110 ||>@ \<-------------------------------------------------------------------------- 1 Cks omit na. 2 Cks patiņņhāti. 3 Cks add na. 4 Cks rucim 5 Cks -sãti. 6 Cks -mano. 7 Bd bhaddante 8 Bd -itta. 9 Bd -tadubbhasita¤¤å. 10 so Cks for -e; Bds banddhanena. 11 Cks add maü 12 so Cs Bd; Ck to sā corr. to sā for sāto? 13 Bd labhāhi. 14 Bds -vaü. 15 Cks -e. >/ #<[page 366]># %<366 XXI. Asãtinipāta.>% @*>/ pakkhã ubho bhassaravaõõine Sumukhaü dhatarattha¤ ca luddo ādāya pakkamãti. || Ja_XXI:111 ||>@ Ta. ajjhavodahãti odahi ņhapesi, bhassaravaõõine ti pabhāsam- pannavaõõe. Evaü luddassa te\<*<2>*>/ ādāya pakkamanakāle dhataraņņha- haüso pākarājahaüsadhãtaraü\<*<3>*>/ attano bhariyaü saritvā Su-aü āmantetvā kilesavasena vilapi. Tam atthaü āvikaronto Satthā āha: @@ @*>/ ko¤cã\<*<5>*>/ samuddatãre va\<*<6>*>/ kapaõā nåna rucchatãti\<*<7>*>/. || Ja_XXI:113 ||>@ Ta. bhāyāmãti maraõaü\<*<6>*>/ bhāyāmi, sāmāyā 'ti suvaõõavaõõāya, lak- khaõåruyā ti lakkhaõasampannaåruyā, vadhama¤¤āyā 'ti vadhaü jānitvā māritā ti sa¤¤ã\<*<9>*>/ hutvā, vadhissatãti kim me piyasāmike\<*<10>*>/ mate jãvitenā 'ti marissati\<*<11>*>/ pākahaüsarājadhãtā, Suhemā ti evaünāmikā, hemasuttacā\<*<12>*>/ ti hemasadisasundaratacā\<*<13>*>/, rucchatãti\<*<14>*>/ yathā loõisaükhātaü\<*<15>*>/ samuddaü {otaritvā} mate patimhi ko¤cisakuõikā\<*<16>*>/ kapaõā rodati evaü nåna sā rodissati. Taü sutvā Su. "ayaü haüso a¤¤e\<*<17>*>/ ovadituü yutto mātu- gāmaü nissāya kilesavasena vilapati, udakassa ādittakālo viya vatiyā uņņhāya kedārakhādanakālo viya ca jāto, yan nånāhaü attano balena mātugāmassa dosaü pakāsetvā etaü sa¤¤a- peyyan" 'ti cintetvā āha\<*<18>*>/: @*>/ lokassa appameyyo mahāgaõã ekitthim anusoceyya, na idaü pa¤¤avato-m-iva. || Ja_XXI:114 ||>@ @*>/ gandham ādeti\<*<21>*>/ ubhayaü chekapāpakaü bālo āmakapakkaü va lolo andho va āmisaü. || Ja_XXI:115 ||>@ \<-------------------------------------------------------------------------- 1 Bd -re-. 2 Cks taü. 3 Bd pākahaüsarājā-. 4 Cks suvomā hemasuttavā. 5 Ck koci, Cs kocã, Bd ko¤ci. 6 Cks ca. 7 Bds rucca-. 8 Ck -ā corr. to -aü, Bd -ato. 9 Cks -ā. 10 Cks -iye. 11 Bds add pākahaüsā ti. 12 Cks -yuttavā 13 Cks -rakattacā. 14 Cks rucchiti, Bd rucca-. 15 Bd loõa-. 16 Cks ku¤ca-. 17 Bd -aü. 18 Cks omit āha. 19 Bd mahāsatto. 20 Cks ca. 21 Cks -hi. >/ #<[page 367]># %< 2. Mahāhaüsajātaka. (534.) 367>% @*>/ maü, kiccākiccaü na jānāsi sampatto kālapariyāyaü\<*<2>*>/ || Ja_XXI:116 ||>@ @*>/ ma¤¤as' itthiyo, bahå sādhāraõā h' etā soõķānaü va surāgharaü. || Ja_XXI:117 ||>@ @*>/ soko rogo c' upaddavo, (II 330|19) kharā ca bandhanā c' etā maccupāso\<*<5>*>/ guhāsayo\<*<5>*>/, tāsu\<*<6>*>/ yo vissase poso so naresu narādhamo ti. || Ja_XXI:118 ||>@ Ta. mahanto ti mahanto\<*<7>*>/ samāno, lokassā 'ti haüsalokassa, appa- meyyo ti guõehi metuü\<*<8>*>/ asakkuneyyo, mahāgaõãti mahantena gaõena samannāgato gaõasatthā, ekitthin ti yaü evaråpo bhavaü ekaü itthiü anuso- ceyya idaü anusocanaü na pa¤¤āvato-m-iva, tenāhaü ajja taü bālo ti ma¤¤āmãti adhippāyen' evam ā., ādetãti gaõhāti, chekapāpakan ti sundarā- sundaraü āmakapakkan ti āmaka¤ ca pakka¤ ca, lolo ti rasalolo, i. vū: mahārāja yathā nāma vāto padumasarādãni paharitvā sugandham pi saükāraņņhā- nādãni paharitvā duggandham pãti ubhayaü chekapāpakaü gandhaü ādiyati yathā ca bālo kumārako ambajambånaü heņņhā nisinno hatthaü pasāretvā patita- patitaü āmam pi pakkam pi phalaü gahetvā khādati yathā ca rasalolo andho bhatte upanãte yaü ki¤cã samakkhikam pi nimmakkhikam pi āmisaü ādiyati evaü itthiyo nāma kilesavasena aķķham pi duggatam pi kulãnam pi akulãnam pi abhiråpam pi viråpam pi gaõhanti bhajanti\<*<9>*>/, tādisānaü pāpadhammānaü itthãnaü kāraõā\<*<10>*>/ vippalapasi mahārājā 'ti, attheså 'ti kāraõākāraõesu, mando ti andhabālo, paņibhāsi\<*<11>*>/ man ti mama upaņņhāsi, kālapariyā- yan\<*<12>*>/ ti evaråpaü maraõakālaü patto imasmiü kāle idaü kattabbaü idaü na kattabbaü idaü vattabbaü idaü na vattabban ti na jānāsi devā 'ti, aķ- ķhummatto ti aķķhamattako\<*<13>*>/ ma¤¤e hutvā, udãresãti yathā suraü pivi- tvānā 'ti matto puriso yaü vā taü vā lapati evaü lapasãti a., seyyā\<*<14>*>/ ti varā\<*<14>*>/ uttamā\<*<14>*>/, māyā cesā ti ādãsu deva itthiyo nām' etā va¤canaņņhena māyā agayhåpagaņņhena marãci sokādãnaü paccayattā soko, rogo cupaddavo ti rogādi\<*<15>*>/ anekappakāro upaddavo, kodhādãhi thaddhabhāvena kharā, tā hi\<*<16>*>/ nissāya andubandhanādãhi bandhanato\<*<17>*>/ bandhanā cetā, itthiyo\<*<18>*>/ nāma sarãraguhāyaü puna vasanakamaccu\<*<19>*>/ nāma etā devā ti\<*<20>*>/ kāmahetu kāmani- dānaü kāmādhikaraõaü eva rājāno coraü gahetvā ti suttena p' esa attho dãpetabbo (--?). \<-------------------------------------------------------------------------- 1 Bd -ti. 2 so all three MSS. for -paryayaü. 3 Bd -o. 4 Bd Cs va. 5 Bds -ā. 6 Bd tyāsu. 7 Cks mahantattā. 8 Bds pame. 9 Cks add kāsānaü vā. 10 Cks kiükārāõā. 11 Bds -ti. 12 Cks -kiriyāyan. 13 Bd aķhuma-. 14 Bd -o. 15 Bd omits cupaddavo--. 16 so Bd; Cs tā, Ck ti 17 Bds bajhanato. 18 Ck -i, Cs -ã. 19 Cks casanakaü. 20 Cks etadevāti. >/ #<[page 368]># %<368 XXI. Asãtinipāta.>% Tato dhataraņņho mātugāme paņibaddhacittatāya "tvaü mātugamassa guõaü na jānāsi, paõķitā etaü\<*<1>*>/ jānanti, na etā\<*<2>*>/ garahitabhā" ti dãpento ā.: @*>/ ko taü ninditum arahati, mahābhåt' itthiyo nāma lokasmiü upapajjisuü. || Ja_XXI:119 ||>@ @*>/ poso pāõaü āsajja pāõibhi. || Ja_XXI:120 ||>@ @@ @*>/ bhãru titikkhati, paõķitā ca mahantā no\<*<6>*>/ atthe yu¤janti duyyuje. || Ja_XXI:122 ||>@ @*>/. || Ja_XXI:123 ||>@ @*>/ ra¤¤o sådā mahānase, tathā hi vaõõo paņņānaü phalaü veëuü va taü vadhi. || Ja_XXI:124 ||>@ @*>/ na icchi\<*<10>*>/ uķķetuü\<*<11>*>/, sayaü bandhaü\<*<12>*>/ upāgami, so p' ajja\<*<12>*>/ saüsayaü patto atthaü gaõhāhi mā mukhan ti. || Ja_XXI:125 ||>@ Ta yan ti yaü mātugāmasaükhātaü vatthuü pa¤¤āvuddhehi\<*<14>*>/ ¤ātaü tesam eva pākaņaü na bālānaü, mahābhåtā ti mahāguõā mahānisaüsā, upa- pajjiüså 'ti paņhamakappikakāle itthiliīgassa paņhamaü pātubhåtattā paņha- maü nibbattā ti a., tyāså 'ti Su-a tāsu itthãsu kāyavacãkhiķķā ca paõihitā ohitā ņhapitā kāmaguõarati ca patiņņhitā, bãjānãti Buddhapaccekabuddhāriya- sāvakacakkavattiādibãjāni tāsu råhanti, yadidan ti ye ete sabbe pi sattā pajā- yare ti sabbe tāsaü yeva kucchimhi saüvaddhā ti dãpeti, nibbide\<*<15>*>/ ti nib- bindeyya, pāõamāsajja pāõibhãti attano pāõehi pi tāsaü pāõaü āsādetvā attano jãvitaü cajanto pi tā labhitvā ko nibbindeyyā 'ti a., na¤¤o\<*<16>*>/ ti na a¤¤o, Su-a mayā Cittakåņatale haüsagaõamajjhe nisinena\<*<17>*>/ taü adisvā kahaü Su. ti vutte esa mātugāmaü gahetvā Ka¤canaguhāyaü uttamaratiü\<*<18>*>/ anubhotãti vadanti, evaü tvam eva thãnaü atthesu yu¤jasi yuttapayutto ahosi \<-------------------------------------------------------------------------- 1 Bd eva. 2 Cks netaü, Bd na hi tā, Bs na hetā. 3 Ck saü vaddhehuü tva paü¤ātaü, Cs saü vaddhehupaü¤ātaü, Bd yaü bu-. 4 Bd nibbije. 5 Bd sayaü. 6 Bd camahatāno, Cks mabhattāno. 7 Bd attha-. 8 Cks -katti-. 9 Cks si. 10 Bds icchasi. 11 Cks oķķ-. 12 Cks baddhaü. 13 Cks sajja. 14 Cs -vudhehi. 15 Bd -je. 16 Cks nā-. 17 Cks -nne. 18 all three MSS. -ti. >/ #<[page 369]># %< 2. Mahāhaüsajātaka. (534.) 369>% na a¤¤o ti a, tassa tyajjā 'ti tassa te ajja maraõabhaye jāte iminā bhãtena maraõabhayena\<*<1>*>/ ma¤¤e ayaü mātugāmassa dosadassane nipuõā mati jāyate ti adhippāyen' evam āha, sabbo hãti yo koci, saüsayappatto ti jãvitasaü- sayappatto, bhãrå 'ti bhãru hutvāpi bhayaü adhivāseti\<*<2>*>/, mahantā no ti ye pana paõķitā ca honti mahante\<*<3>*>/ ca ņhāne\<*<4>*>/ ņhitā mahantā no\<*<5>*>/ te duyyu¤je atthe yu¤janti ghaņanti\<*<6>*>/ vāyamanti, tasmā mā bhāyi dhiro hohãti taü ussāhento evam ā, āpadan ti sāmino āgataü\<*<7>*>/ āpadaü esa såro paņibāhati etadatthāya såramantinaü icchanti, attapariyāyan ti attaparittāõam pi ca kātuü sakko- sãti\<*<8>*>/ pi adhippāyo, vikantiüså 'ti\<*<9>*>/ chindiüsu i. v. h.: {Sumukha} tvaü mayā attano anantare ņhāne ņhapito tasmā ajja yathā ra¤¤o sådā amhe maüsatthāya na kantanti\<*<10>*>/ tathā karohãti, tādiso hi amhākaü pattavaõõo taü avadhãti sv-āyaü vaõõo yathā nāma veëuü nissāya jātaü phalaü veëum eva vadhati tathā mā\<*<11>*>/ taü vadhi ta¤ ca mama¤ ca mā vadhãti adhippāyen' evam ā., mutto pãti\<*<12>*>/ yathāsukhaü Cittakåņapabbataü gacchā 'ti evaü luddaputtena mayā saddhiü mutto vissajjito samāno pi uķķituü\<*<13>*>/ na icchi, sayan ti rājā- naü daņņhukāmo hutvā sayam eva bandhaü\<*<14>*>/ upagato ti evam idaü amhākaü bhayaü taü\<*<15>*>/ nissāya āgataü, so pajjā\<*<16>*>/ 'ti so pi\<*<17>*>/ ajja jãvitasaüsayaü patto, atthaü gaõhāhi mā mukhan ti idāni amhākaü muccanakāraõaü\<*<18>*>/ gaõha yathā muccāma\<*<18>*>/ tathā vāyāma, vāto va\<*<19>*>/ gandhamādetãti\<*<20>*>/ ādãni vadanto itthigarahatthāya\<*<21>*>/ mā mukhaü pasārayi. Evaü M. mātugāmaü vaõõetvā Su-aü appaņibhānaü katvā tassa anattamanabhāvaü viditvā idāni naü paggaõ- hanto g. ā.: @*>/ yogaü payu¤jassu yuttaü dhammåpasaühitaü, tava pariyāpadānena mama pāõesanaü carā\<*<23>*>/ 'ti. || Ja_XXI:126 ||>@ Ta. So ti samma Su-a so tvaü, taü yogan ti yaü pubbe ahaü yogaü payu¤jissaü yuttaü dhammåpasaühitan ti avacāsi taü idāni payu¤jassu, tava-nenā 'ti tava tena payogena parisuddhena, pariyodātenā\<*<24>*>/ 'ti pi pāņho parittānenā 'ti a., tayā katattā tava santakena\<*<25>*>/ parittānena mama jãvitapari- yasanaü\<*<26>*>/ carā 'ti adhippāyo. \<-------------------------------------------------------------------------- 1 Bds add bhãto. 2 Bd -si. 3 Cks -tā. 4 Cks add ca. 5 Bd adds atthe yu¤janti duyåje ti. 6 Bd -enti. 7 Cks -ta. 8 Bd -tãti. 9 Cks vikatt-. 10 Cks katt-, Bds vikantiüsu. 11 Bd omits mā. 12 Cks sãti. 13 Cks oķ-. 14 Bd dhaü, Ck baddhaü, Cs vaddhaü corr. to baddhaü or baüdhaü. 15 Bd kaü. 16 Cks sajja. 17 Cks si. 18 Bd mu¤c-. 19 Cks ca. 20 Ck -dediti, Bd -dehiti. 21 Bd -garahanat- 22 Cks taü. 23 Cks caran. 24 Ck -dhātenā. 25 Bd santi-. 26 Bd -yosānaü >/ #<[page 370]># %<370 XXI. Asãtinipāta.>% Atha\<*<1>*>/ Su. \<*<2>*>/ "ativiya maraõabhayabhãto, mama balaü na jānāti, rājānaü disvā thokaü kathaü labhitvā jānissāmi, assā- sessāmi tāva nan" ti cintetvā g. ā.: @*>/ patataü seņņha, na hi bhāyanti tādisā, ahaü yogaü payu¤jissaü yuttaü dhammåpasaühitaü, mama pariyāpapadānena khippaü pāsā\<*<4>*>/ pamokkhasãti. || Ja_XXI:127 ||>@ Ta. pāsā ti dukkhapāsato. Iti tesaü sakuõabhāsāya kathentānaü luddaputto na ki¤ci a¤¤āsi, kevalaü pana te kācenādāya Bā-iü pāvisi accha- riyabbhutajātena pa¤jalinā mahājanena anugammamāno\<*<5>*>/, so rājadvāraü patvā attano āgatabhāvaü ra¤¤o ārocāpesi. Tam atthaü pakāsento Satthā āha: @@ Ta. paņi--man ti Khemako āgato ti evaü ra¤¤o maü vadetha\<*<6>*>/, dha- taraņņhāyan ti ayaü dh-o āgato ti ca paņivedetha. Dovāriko gantvā paņivedesi, rājā sa¤jātasomanasso "khip- paü āgacchatå" 'ti vatvā amaccagaõaparivuto samussitase- tacchatte rājapallaüke nisinno Khemakaü haüsakācakaü ādāya mahātalaü abhiråëhaü disvā suvaõõavaõõe haüse olo- ketvā "sampuõõo me manoratho" ti tassa\<*<7>*>/ kattabbakiccaü amacce āõāpesi. Tam atthaü pakāsento Satthā āha: @*>/ khalu sa¤¤amāno\<*<9>*>/ rājā amacce ajjhabhāsatha: || Ja_XXI:129 ||>@ @*>/ yāvanto eva\<*<11>*>/ icchatãti\<*<12>*>/. || Ja_XXI:130 ||>@ Ta. pu¤¤asaükāse ti attano pu¤¤asadise, lakkha¤¤asammate\<*<8>*>/ ti seņņhasammate abhi¤¤āte, khalå 'ti nipāto, tassa te khalu disvā ti purimapadena sambandho, dethā 'ti ādi rājā pasannākāraü karonto ā., ta. kāmaükaro \<-------------------------------------------------------------------------- 1 Cks add naü. 2 Bd adds ayaü. 3 Cks -a. 4 Cks -se. 5 Ck -gammāno, Bd -gacchamāno. 6 Bds nivedetha. 7 Bd adds detha luddassā ti tassa. 8 Bds lakkhaõa-. 9 Cks saü¤amano, Bd saüyamano. 10 read: kāmaü karohi yam assa? 11 Cks esa. 12 Cks -sãti. >/ #<[page 371]># %< 2. Mahāhaüsajātaka. (534.) 371>% hira¤¤assā 'ti hira¤¤aü\<*<1>*>/ assa kāmakiriyā\<*<2>*>/ atthu, yāvanto ti yattakaü eva icchati tattakaü hira¤¤am assa dethā 'ti a. Evaü pasannākāraü kāretvā pãtisomanassasamussāhito\<*<3>*>/ "gacchatha, naü alaükaritvā ānethā" 'ti ā. Atha naü amaccā rājanivesanā otāretvā kappitakesamassuü nahātānu- littaü sabbālaükārapatimaõķitaü katvā ra¤¤o dassesuü. Ath' assa rājā saüvacchare satasahassuņņhānake dvādasagāme āja¤¤ayuttaü\<*<4>*>/ rathaü alaükatamahāgeha¤ cā 'ti mahantaü yasaü dāpesi. So mahantaü yasaü labhitvā attano kammaü\<*<5>*>/ pakāsetuü "na te\<*<6>*>/ deva mayā yo vā so vā haüso ānãto, ayaü pana navutihaüsasatasahassānaü rājā dhataraņņho nāma, ayaü pana senāpati Su. nāmā" 'ti ā. Atha naü rājā "kathaü te samma ete gahitā" ti pucchi. Tam atthaü pakāsento Satthā āha: @*>/ Kāsirājā tadābravã\<*<8>*>/: yad'āyaü\<*<9>*>/ samma Khemaka puõõā haüsehi tiņņhati || Ja_XXI:131 ||>@ @*>/ kathaü gahãti. || Ja_XXI:132 ||>@ Ta. pasannattan ti pasannabhāvaü somanassappattaü, yadāyan\<*<11>*>/ ti vayassa\<*<12>*>/ Khemaka yadi ayaü amhākaü pokkharaõã navutihaüsasahassehi puõõā tiņņhati, kathaü ruciü majjhagatan ti evaü sante tvaü tesaü rucãnaü piyadassanānaü baüsānaü majjhagataü etaü\<*<13>*>/ ¤ātisaüghena okiõõaü, ni- majjhiman ti n' eva majjhimaü n' eva\<*<14>*>/ kaniņņhaü uttamaü haüsarājānaü kathaü pāsahattho upāgami kathaü gaõhãti. So tassa kathento āha: @*>/, padam etassa anvesaü appamatto bhavassito\<*<16>*>/. || Ja_XXI:133 ||>@ @*>/, tatthāhaü odahiü pāsaü, ev' etaü dijam aggahin ti. || Ja_XXI:134 ||>@ \<-------------------------------------------------------------------------- 1 Cks -o. 2 so Bd; Cks kāmaü. 3 Bd piti-, Cks pisom-. 4 Bd -a. 5 Cks kāmaü. 6 Bd kho. 7 Cks -antaü. 8 Bd tadabravi. 9 Bd yadyāyaü. 10 so all three MSS. for nimm-? 11 Cks yantvāyan, Bs yadvāyan? Bd yadyāyan. 12 Cks cayassa, Bds samma. 13 Bds evaü. 14 Cks omit neva. 15 Bds upāga-. 16 Bds ghaņa-. 17 Bd ādāõesaraü. >/ #<[page 372]># %<372 XXI. Asãtinipāta.>% Ta. ādānānãti ādānāni gocaragahaõaņņhānānãti a., ayam eva vā pāņho, upāsato\<*<1>*>/ ti upagacchantassa, padan ti gocarabhåmiyaü akkantapadaü, bha- vassito\<*<2>*>/ ti cāņipa¤jaranissito\<*<3>*>/, athassā 'ti atha chaņņhe divase\<*<4>*>/ ādanesanaü\<*<5>*>/ carantassa padam addakkhiü, evetan ti evaü etaü, dijaü aggahin ti sab- baü gahitopāyaü ācikkhi. Taü sutvā rājā "ayaü dvāre ņhatvā paņivedento pi dhata- raņņhass' evāgamanaü paņivedesi, idāni pi `etaü ekam eva gaõhin' ti vadati, kinnu kho ettha kāraõan" ti cintetvā g. ā.: @*>/ sakuõā, atha eko ti bhāsasi, cittan nu te vipariyatthaü\<*<7>*>/ ādu kin nu jigiüsasãti\<*<8>*>/. || Ja_XXI:135 ||>@ Ta. vipariyatthan\<*<9>*>/ ti vipallatthaü, ādu kinnu jigiüsasãti\<*<10>*>/ udāhu kin nu cintesi, kiü itaraü gahetvā a¤¤assa dātukāmo hutvā cintesãti pucchati. Tato luddo "na me deva cittaü vipallatthaü nāpi ahaü itaraü a¤¤assa dātukāmo, api\<*<11>*>/ kho pana mayā ohite pāse eko baddho" ti āvikaronto āha: @*>/ tapaneyyanibhā\<*<13>*>/ subhā uraü saühacca\<*<14>*>/ tiņņhanti so me bandhaü\<*<15>*>/ upāgami. || Ja_XXI:136 ||>@ @*>/ aņņhāsi cajanto\<*<17>*>/ mānusiü giran ti. || Ja_XXI:137 ||>@ Ta. lohitakā ti rattavaõõā, tālā ti rājiyo,uraüsaühaccā\<*<18>*>/ 'ti uraü āhacca, i. v. h.: mahārāja yass' etā rattasuvaõõasappaņibhāgā tisso lohitakā rājiyo gãvaü parikkhipitvā uraü āhacca tiņņhanti so eko va mama\<*<19>*>/ pāse ban- dhaü upagato\<*<20>*>/ ti, bhassaro ti parisuddho pabhāsampanno, āturan ti gilā- naü dukkhitaü aņņhāsãti "Dhataraņņhassa {baddhabhāvaü} ¤atvā nivattitvā etaü sa- massāsetvā mamāgamanakāle paccuggamanaü katvā ākāse yeva mayā saddhiü madhurapaņisanthāraü katvā manussabhāsāya dhataraņņhassa guõe kathento aņņhāsi, mama hadayaü mudu- \<-------------------------------------------------------------------------- 1 Cks upāhatoso, Bd upāgato. 2 Bds bhavi-, Bds ghaņa-. 3 Ck cādvi-, Bd cāti-. 4 Bd adds etassa. 5 Bd ādānesaraü, Cks -nesaü. 6 Cks me. 7 Bd -yattaü, Ck -yathaü, Cs -yataü. 8 Ck jihissiti, Cs chigiüsa-, Bd jigisa-. 9 Cks -yatan, Bd -yattan. 10 Ck jihiü-, Cs chig-, Bd jigis-. 11 Bd api ca. 12 Cks kālaü. 13 Bds -nãyā. 14 Ck urasammā, Cs urasaüvācca, Bd uraüsaüha¤ca, Bs urasaüha¤ca. 15 Cks baddhaü. 16 Ck brumāno, Bd brahmano. 17 Bds vadanto. 18 Ck urasaübhaķā, Cs urasaü-. 19 Cks maü. 20 Bd upā-. >/ #<[page 373]># %< 2. Mahāhaüsajātaka. (534.) 373>% kaü katvā puna etass' eva purato aņņhāsi, athāhaü deva Su-assa subhāsitaü sutvā pasannacitto dhataraņņhaü vis- sajjesiü, iti dhataraņņhassa pāsato mokkho, ime haüse ādāya mama idhāgamana¤ ca Sumukhen' eva katan" ti evaü so Su-assa guõaü kathesi. Taü sutvā rājā Su-assa dhamma- kathaü sotukāmo ahosi, luddaputtassa sakkāraü karantass' eva suriyo atthagamito, dãpā pajjalitā, bahå khattiyādayo sannipatitā, Khemā devã pi vividhanāņakaparivārā\<*<1>*>/ ra¤¤o dakkhiõapasse nisãdi, tasmiü khaõe rājā Su-am kathāpetu- kāmo g. ā.: @*>/ me parisaü patto bhayā bhãto no bhāsasãti. || Ja_XXI:138 ||>@ Ta. saühaccā 'ti madhurakatho kira tvaü atha kasmā idāni mukhaü pidhāya tiņņhasi, ādå ti kacci\<*<3>*>/, bhayā bihãto ti parisasārajjabhayena bhãto hutvā Taü sutvā Sumukho abhãtabhāvaü dassento ā.: @@ Ta. tādise ti api ca kho pana tathāråpe atthe uppanne vākyaü bhā- sissāmãti vacanokāsaü olokento nisinno 'mhãti a. Taü sutvā rājā kathaü vaķķhetukāmatāya paribhāsaü karonto ā.: @*>/ pattike nāssa cammaü vā kãņaü vā vammine ca dhanuggahe || Ja_XXI:140 ||>@ @*>/ vā sumāpitaü otiõõaü\<*<6>*>/ parikhaü duggaü daëham aņņālakkoņņhakaü yattha paviņņho Sumukha bhāyitabbaü\<*<7>*>/ na bhāyasãti\<*<8>*>/. || Ja_XXI:141 ||>@ Ta. abhisaran ti rakkhanatthāya\<*<9>*>/ parivāretvā ņhitaü āvudhahatthaü parisan te na passāmi, nāssā 'ti ettha assā 'ti nipātamattaü, camman ti sara- parittānacammaü\<*<10>*>/, kãņan ti kãņakaü cāņipālaü vuccati, cāņikapālahatthāpi te santike\<*<11>*>/ n' atthãti dãpeti, vammine ti vammasannaddhe, na hira¤¤an ti. yaü nissāya na bhāyasi\<*<12>*>/ taü hira¤¤am pi te na passāmi. \<-------------------------------------------------------------------------- 1 Cks devã tividhā nāņaka-. 2 Cks adā. 3 Bd adu ti ki¤ci. 4 Bd nā. 5 Cks Cks nabharaü. 6 so Cks; Bd okiõõaü. 7 Cks bhāsi-. 8 Cks bhāsa-. 9 Ck -õa-. 10 Cs -õa- 11 Cks santi. 12 Cks bhāseyyāsãti. >/ #<[page 374]># %<374 XXI. Asãtinipāta.>% Evaü ra¤¤ā "kiü te abhāyanakāraõan" ti vutte taü kathento ā.: @@ @*>/, bhāsem' atthavatiü vācaü sacce\<*<2>*>/ c' assa patiņņhito. || Ja_XXI:143 ||>@ @@ Ta. abhisarenā 'ti ārakkhaparivārena, attho ti etena mama kiccaü n' atthi, kasmā yasmā aparena\<*<3>*>/ tumhādisānaü amaggena maggaü\<*<4>*>/ māpetvā yāma ākāsacārino mayan\<*<5>*>/ ti, paõķitā tyamhā ti tayā sut' amhā, ten' eva kāraõena amhākaü santikā dhammasotukāmo kira no gāhāpesi, saccecassā 'ti sace\<*<6>*>/ pana tvaü sacce patiņņhito assa atthavatiü kāraõanissitaü vācaü bhāseyyāma, asaccassā 'ti vacãsaccarahitassa tava subhāsitaü muõķassa dantasucã\<*<7>*>/ viya kiü karissati. Taü sutvā rājā "kasmā maü musāvādã anariyo ti vadasi, kiü mayā katan" ti āha. Atha naü Sumukho tena hi suõā- hãti vatvā ā.: @*>/ brāhmaõānaü vācanā\<*<8>*>/ imaü Khemiü\<*<9>*>/ akārayi, abhaya¤ ca tayā ghuņņhaü imāyo dasadhā disā. || Ja_XXI:145 ||>@ @*>/ tattha ahiüsā c' ettha pakkhinaü. || Ja_XXI:146 ||>@ @*>/ tav' antike, te te baddh' asmā\<*<12>*>/ pāsena, etaü\<*<13>*>/ te bhāsitaü musā. || Ja_XXI:147 ||>@ @@ Ta. tan ti tvaü, Khemin\<*<14>*>/ ti evaünāmikaü pokkharaõiü, ghuņņhan ti catåsu kaõõesu ņhatvā ghosāpitaü, dasadhā ti imā tā dasadhā ņhitā ti\<*<15>*>/ disāsu tayā abhayaü ghuņņhaü, ogayhā 'ti ogahitvā āgatānaü santikā, pahå- ta¤cādanan\<*<16>*>/ ti pahåta¤ ca padumuppalasāliādikaü adanaü\<*<17>*>/, idaü \<-------------------------------------------------------------------------- 1 Ck atta-, Bd catta-. 2 Cks sabbe. 3 Bds apathena. 4 Bds pathaü. 5 Cks vayan. 6 Ck save, Cs sacce. 7 so all three MSS. 8 Cks -naü. 9 Bd -aü. 10 Ck modanaü, Bd khā-. 11 Bd -tamhā. 12 Bd bandhanasmā. 13 Bd ekan. 14 Bds -an. 15 so Cks; Bds dasadhā disā taü taü. 16 Cks -cādan-, Bds -khādanan. 17 Bds khādanaü. >/ #<[page 375]># %< 2. Mahāhaüsajātaka. (534.) 375>% sutvānā ti tesaü tava pokkharaõiü ogahitvā āgatānaü santikā idaü abhayaü sutvā tava santike tava samãpe tayā kāritapokkharaniü āgat' amhā ti a., te te ti te mayaü tava pāsena baddhā, purakkhatvā ti purato katvā, icchā- lobhan ti icchāsaükhātaü pāpakaü lobham, ubho sandhin ti ubhayam devaloke ca manussaloke ca paņisandhiü, imam eva pāpadhamme\<*<1>*>/ purato katvā caranto puggalo sugatipaņisandhim atikkamitvā, asātan ti nirayam upapajjatãti. Evaü parisamajjhe yeva rājānaü lajjāpesi. Atha naü rājā "nāhaü Sumukha tumhe māretvā maüsakhāditukāmo\<*<2>*>/ gaõhāpesiü, paõķitabhāvaü pana vo sutvā subhāsitaü sotukāmo gaõhāpesin ti" pakāsento ā.: @*>/ Sumukha, na pi lobhā vam aggahiü, sutā ca paõķitā ty-attha nipuõā atthacintakā\<*<4>*>/. || Ja_XXI:149 ||>@ @*>/ idhāgatā, tathā taü samma nesādo vutto Sumukha-m-aggahãti. || Ja_XXI:150 ||>@ Ta. nāparajjhāmā\<*<3>*>/ ti mārento avarajjhati\<*<6>*>/ nāma mayaü na mārema, lobhāvamaggahin ti maüsaü khāditukāmo hutvā lobhā vaü\<*<7>*>/ tumhe na pi\<*<8>*>/ aggahiü, paõķitā tyatthā ti paõķitā ti sut' attha\<*<9>*>/, atthacintakā ti pa- ņicchannānam atthānaü cintakā, atthavatin ti kāraõanissitaü, tathā ti tena kāraõena, vutto ti mayā vutto hutvā, Sumukhamaggahãti ālapati, makāro sandhikaro, aggahãti dhammaü desessatãti\<*<10>*>/ tumhe gaõhi. Taü sutvā Sumukho\<*<11>*>/ "ayuttaü te kataü mahārājā" 'ti vatvā ā.: @*>/ Kāsipati upanãtasmiü jãvite, bhāsem' atthavatiü vācaü sampattā kālapariyāyaü\<*<13>*>/. || Ja_XXI:151 ||>@ @*>/ migena migaü hanti pakkhiü vā pana pakkhinā sutena vā sutaü kiõe\<*<15>*>/ ki anariyataraü tato. || Ja_XXI:152 ||>@ @@ @*>/ pattasaüsayaü, vāyameth' eva kiccesu, saüvare vivarāni ca. || Ja_XXI:154 ||>@ \<-------------------------------------------------------------------------- 1 so Cks; Bd imeva dhamme. 2 Cs Bd maüsaü-. 3 Cks nāva-. 4 Bd tyattha- 5 so Cks Bd byāhareyyuü. 6 so Cks; Bd avirajhati, Bs avirujjhati. 7 Cs -vā, Bs -va. 8 Bd nāhaü. 9 Bd sutā atthaü. 10 Bds desetuü 11 Bds add subhāsitaü sotukāmena. 12 Bd bhå-. 13 read -paryayaü. 14 Cks ye. 15 Bd kilyā, Bs kiõyā. 16 Bds byādhe. >/ #<[page 376]># %<376 XXI. Asãtinipāta.>% @*>/ sampattā kālapariyāyan\<*<2>*>/ idha dhammaü caritvāna ev' ete tidivaü gatā. || Ja_XXI:155 ||>@ @@ Ta. upanãtasmin ti maraõasantikaü\<*<3>*>/ upanãte, kālapariyāyan ti maraõakālavāraü pattā samānā\<*<4>*>/ bhāsissāma\<*<5>*>/ na hi dhammakathikaü bandhitvā maraõabhayena tajjetvā dhammaü suõanti, ayuttan te kataü, migenā 'ti suņņhusikkhāpitena dãpakamigena, hantãti hanti pakkhinā ti dãpakapakkhinā ca, sutenā 'ti khemaü nibbhayan ti vissutena dãpakamigapakkhisadisena padu- masarena, sutan ti paõķito cittakathãti eva sutaü dhammakathikaü, kiõe\<*<6>*>/ ti dhammaü sossāmãti\<*<7>*>/ pāsabandhanena vā yo\<*<8>*>/ kiõeyya bādheyya, tato ti tesaü kiriyato uttariü a¤¤aü anariyataraü nāma kim atthi, ariyarudan ti mukhena ariyavacanaü sundaravacanaü bhāsati, dhammavassito ti kammena\<*<9>*>/ anariyadhammaü\<*<10>*>/ avassito, ubho ti devalokā ca manussalokā cā 'ti ubha- yamhā, idha cevā 'ti idha upapanno\<*<11>*>/ pi parattha upapanno\<*<11>*>/ pi evaråpo dvãhi sugatilokehi dhaüsitvā nirayam eva upapajjati, pattasaü sayan ti jãvi- tasaüsayapamāõaü\<*<12>*>/ pi dukkhaü patvā na killameyya, saüvare cā 'ti attano chiddāni randhāni\<*<13>*>/ saüvareyya pidaheyya, vaddhā ti guõavaddhā paõķitā, abbhatikkantā ti imaü manussalokaü\<*<14>*>/ atikkantā, pariyāyan ti maraõa- kālapariyāyapattā hutvā, evete ti evaü ete, idan ti idaü mayā vuttaü attha- nissitaü vacanaü, dhamman ti paveõidhammam\<*<15>*>/ pi sucaritadhammam pi. Taü sutvā rājā āha: @*>/ āsana¤ ca mahārahaü pa¤jarato pamokkhāmi dhataraņņhaü yasassinaü || Ja_XXI:157 ||>@ @*>/ ra¤¤o dukkhite hoti dukkhito. || Ja_XXI:158 ||>@ @*>/ kho arahati\<*<19>*>/ piõķam asnātu\<*<20>*>/ bhattuno yathāyaü Sumukho ra¤¤o pāõasādhāraõo sakhā ti. || Ja_XXI:159 ||>@ Ta. udakan ti pādadhovanaü, pajjan ti pādabbha¤janaü, sukhe ti sukhamhi sati. Ra¤¤o vacanaü sutvā tesaü āsanāni hatitvā ta. nisinnā- naü gandhodakena pāde dhovitvā satapākatelena abbha¤jayiüsu. \<-------------------------------------------------------------------------- 1 Cks abbhā-. 2 read -paryayaü. 3 Cks -kā. 4 Bds add na. 5 Cks -mi. 6 Bd kilyā, Bs kiõyā. 7 Bds desessā-. 8 Cks so. 9 Cks kammanaü. 10 Bds -yaüdhamma. 11 Cks uppa-. 12 Bds -sayamāpannaü. 13 Bd dvārānāni. 14 Cks omit abbha--. 15 Bds -õiya-. 16 Bds majjaü. 17 Cks -tā. 18 Cks -ā. 19 Cks -anti. 20 Ck asanātu, Bd bhasmātu, Cs asmātu. >/ #<[page 377]># %< 2. Mahāhaüsajātaka. (534.) 377>% Satthā tam atthaü pakāsento āha: @*>/ kāsikavatthinaü\<*<2>*>/ dhataraņņho upāvisi. || Ja_XXI:160 ||>@ @*>/ Sumukho ajja pāvekkhi dhataraņņhass' anantarā. || Ja_XXI:161 ||>@ @*>/ puthå ādāya Kāsiyo haüsānaü abhihāreyyuü aggara¤¤o pavāsitan ti. || Ja_XXI:162 ||>@ Ta. maņņhan ti karaõapariniņņhitaü, kāsikavatthinan\<*<5>*>/ ti kāsika- vatthena atthaņaü, kocchan ti majjhe saükhittavyagghacammaparisibbitaü\<*<6>*>/ maīgaladivase aggamahesiyā nisãdenapãņhakaü, ka¤canapattehãti suvaõõa- bhājanehi, puthå ti bahujanā, Kāsiyo ti Kāsiraņņhavāsino, abhihāreyyun ti upanāmesuü, aggara¤¤o pavāsitan ti aņņhasatasuvaõõapātiü\<*<7>*>/ pakkhittaü haüsara¤¤o paõõākāratthāya Kāsira¤¤o pesitaü nānaggarasabhojanaü. Evaü upanãte pana tasmiü Kāsirājā tesaü saīgahatthaü sayaü suvaõõapātiü gahetvā upanāmesi, te tato ca madhulāje khāditvā madhurodakaü\<*<8>*>/ piviüsu, atha M. ra¤¤o abhihāra¤ ca pasāda¤ ca\<*<9>*>/ disvā paņisanthāraü akāsi. Taü pakāsento Satthā āha: @@ @*>/ nu bhoto kusalaü kacci\<*<10>*>/ bhoto anāmayaü, (IV 427|269 V 348|13) kacci raņņham idaü phãtaü dhammena-m-anusissati\<*<11>*>/. || Ja_XXI:164 ||>@ @*>/. || Ja_XXI:165 ||>@ @@ @@ @@ @@ \<-------------------------------------------------------------------------- 1 Cks maņņha, Bd paņha, Bs matthaü. 2 Bd -vattinaü, Bs -vatthiõõaü Cks patthiõõaü for paņņinaü? 3 Bd -parisuppitaü, Cks -sibbitā. 4 Bd -mattehi. 5 Ck -pattinnan, Cs -patthiõõan, Bd vattinnan. 6 Ck -ta. 7 Bd -satapalasu-, Bs -vaõõapalapātiü. 8 Cks madhukaü. 9 Cks abhikārapasā. 10 Bd ki¤ci throughout. 11 Bd -sāsati, Bs -sāsasi. 12 Bds -sāsāmi. >/ #<[page 378]># %<378 XXI. Asãtinipāta.>% @*>/ akutociupaddavaü asāhasena dhammena samena-m-anusissati\<*<2>*>/. || Ja_XXI:170 ||>@ @*>/. || Ja_XXI:171 ||>@ @*>/. || Ja_XXI:172 ||>@ @*>/, adhammo me niraükato. || Ja_XXI:173 ||>@ @*>/ dãghaü samavekkhasi khattiya, kacci matto madanãye paralokaü\<*<7>*>/ na santasi\<*<8>*>/. || Ja_XXI:174 ||>@ @*>/ anāgataü dãghaü samavekkhāmi pakkhima\<*<10>*>/. ņhito dasasu dhammesu paralokaü na santase\<*<11>*>/: || Ja_XXI:175 ||>@ @@ @@ @@ @*>/ pa¤¤avatām ivā 'ti. || Ja_XXI:179 ||>@ Ta disvā ti taü bahuaggapānabhojanam disvā, pesitan ti āharāpetvā upanãtam, khattadhammānan ti paņhamakārakesu paņisanthāradhammānam, tato pucchi anantarā ti tasmim kāle kacci nu bhoto ti anupaņipāņiyā puc- chi, tā pana cha gāthā heņņhāvuttatthā yeva, anuppãëan\<*<13>*>/ ti kacci raņņhavāsino yante ucchum viya na pãëesãti pucchati, akutociupaddavan ti kutoci anupaddavaü, samenamanusissatãti\<*<14>*>/ kacci tayā\<*<15>*>/ raņņhaü dhammena samena anusāsãyati\<*<16>*>/, santo ti sãlādiguõayuttā sappurisā, niraükatvā ti chaķķetvā, nānāgataü\<*<17>*>/ dãghan ti anāgataü attano jãvitapavattiü kacci dãghan ti na samavekkhasi āyusaükhārānaü parittabhāvaü jānāsãti pucchati, nadanãye ti madāvahe\<*<18>*>/ råpādiārammaõe, na santasãti\<*<19>*>/ na bhāyasi\<*<20>*>/, i. v. h.: kacci råpādãsu kāraõesu amatto\<*<21>*>/ appamatto hutvā dānādãnaü kusalānaü katattā paralokaü na bhāyasãti, dasaså 'ti dasasu rāja- dhammesu dānādãsu dasavatthukācetanādānaü pa¤casãladesasãlādisilaü deyya- \<-------------------------------------------------------------------------- 1 Bd anupi-. 2 Bd -sāsati. 3 Bds -sāsāmi. 4 Bds -ti. 5 Cks mevā-, Bds dhammenevamanu-. 6 Bd nunā. 7 Bds -ke. 8 so all three MSS. 9 Ck nāgam, Bd aham. 10 Bds -mā. 11 Bds santasi, Ck naccintase. 12 Bd yidam. 13 all three MSS. anupã. 14 Bd -sasatiti. 15 Bds tava. 16 Bd -sāsasi. 17 Cks nāgatam, Bds anāgataü. 18 Bds madāra-. 19 Cks -taseti. 20 so all three MSS. 21 Bd omits am-. >/ #<[page 379]># %< 2. Mahāhaüsajātaka. (534.) 379>% dhammaü cāgo pariccāgo ujubhāvo ajjavaü mudubhāvo maddavaü uposatha- kammaü tapo mettāpubbabhāgo akkodho\<*<1>*>/ daruõāpubbabhāgo avihiüsā adhi- vāsanā khanti avirodho avirodhanaü, acintetvā ti mama imaü guõasampattiü\<*<2>*>/ acintetvā, bhāvadosan ti cittadosaü, ana¤¤āyā 'ti ajānitvā, asmākam pi cittadoso nāma n' atthi, yam esa jāneyya taü ajānitvā pharusaü kakkhalaü giraü vissajjesi, ayoniso ti anupāyena, yānasmāså 'ti yāni vajjāni amhesu na santi\<*<3>*>/ tāni vadati, na idan ti tasmāssa\<*<4>*>/ idaü vacanaü pa¤¤avatāmiva na hoti ten' eva samma na paõķito viya upaņņhāti. Taü sutvā Sumukho "mayā guõasampanno va\<*<5>*>/ rājā apa- sādito, so me\<*<6>*>/ kuddho, khamāpessāmi nan" ti cintetvā ā.: @@ @*>/ puttānaü bhåtānaü dharaõã-r-iva\<*<8>*>/ asmākaü adhipannānaü khamassu rājaku¤jarā 'ti. || Ja_XXI:181 ||>@ Ta. atisāran ti pakkhalitam\<*<9>*>/, vegenā 'ti ahaü etaü kathaü kathento vegena sahasā kathesiü dukkhan ti cetasikadukkhaü mama vipulaü ahosi, tasmā kodhavasena yaü\<*<10>*>/ mayā vuttaü tam me khama\<*<11>*>/ mahārājā 'ti, puttānan ti tvaü amhākaü puttānaü pitā viya, dharaõãrivā 'ti pāõabhåtānaü paņhavi viya ca tvaü amhākaü avassayo, adhipannānan ti dosena aparādhena {ajjho- thaņānaü}, khamasså 'ti idaü so āsanā oruyha pakkhehi a¤jaliü katvā ā. Atha naü rājā āliīgitvā ādāya suvaõõapãņhe\<*<12>*>/ nisãdāpetvā accayena\<*<13>*>/ desanaü patigaõhanto ā.: @@ Ta. anumodāmā 'ti etaü te dosaü khamāma, yan ti yasmā tvaü attano cittaü paņicchannabhāvaü na gåhasi, khilan ti cittakhāõukaü. Idaü vatvā pana rājā M-assa dhammakathāya Sumukhassa ca ujubhāve pasãditvā "pasannena nāma pasannākāro kātabbo" ti ubhinnam pi tesaü attano rajjasiriü niyyādento ā.: @@ \<-------------------------------------------------------------------------- 1 Bds akodho, Cks adhikkodho. 2 Cks guõaü-. 3 Bd vijjanti. 4 Bd tasmā mama. 5 Cks himayā. 6 Ck semeke, Cs seme. 7 Cks va. 8 Bd -õi viya. 9 Bd adds kathaü. 10 Cks taü. 11 Bd khamatha, Cks tasmā khama. 12 Ck puttapiņhe, Cs puõõapãthe. 13 Bds -ya. >/ #<[page 380]># %<380 XXI. Asãtinipāta.>% @*>/ saükhamutta¤ ca vatthakaü\<*<2>*>/ haricandanaü ajinaü\<*<3>*>/ dantabhaõķa¤ ca lohaü kāëāyasaü\<*<4>*>/ bahuü\<*<5>*>/, etaü dadāmi vo vittaü, issaraü vissajāmi vo ti. || Ja_XXI:184 ||>@ Ta. atthãti nidahitaü, muttā ti viddhāviddhamuttā, maõayo\<*<5>*>/ ti maõibhaõķakāni, saükhamutta¤cā 'ti dakkhiõavaņņasaükharatana¤\<*<6>*>/ ca āmalavaņņamuttaratana¤\<*<7>*>/ ca, vatthakan\<*<8>*>/ ti sukhumakāsiyavatthāni, ajinan ti ajinamigacammaü, lohaü kāëāyasan\<*<9>*>/ ti tambaloha¤ ca kāëaloha¤ ca, issaran ti ka¤canamālena setacchattena saddhiü dvādasayojanike Bārāõasinagare rajjaü. Eva¤ ca pana vatvā ubho pi te setacchattena påjetvā r. paņicchāpesi. Atha M.ra¤¤ā saddhiü sallapanto ā.: @*>/ tvaü no ācariyo bhava. || Ja_XXI:185 ||>@ @*>/ 'ti. || Ja_XXI:186 ||>@ Ta. dhammeså 'ti kusalakammapathadhammesu, ācariyo ti tvaü amhehi vyattataro tasmā no\<*<12>*>/ ācariyo hohi, api ca dasannaü rājadhammānaü aka- thitattā\<*<13>*>/ Sumukhassa dosaü dassetvā accayapaņiggahaõassa\<*<14>*>/ katattāpi tvaü amhākaü ācariyo va\<*<15>*>/, tasmā idāni pi no ācārasikkhāpadena\<*<16>*>/ ācariyo bhavā 'ti a., passemarindamā\<*<11>*>/ 'ti passemu Arindama. So tesaü saügamanaü anujāni. B-ttassāpi dh. kathen- tass' eva aruõaü uņņhahi. Tam atthaü pakāsento Satthā āha: @*>/ ti g. ā. || Ja_XXI:187 ||>@ Ta yathātathan ti yaü ki¤ci attham\<*<18>*>/ tehi saddhiü cintetabba¤ ca mantetabba¤ ca sabbaü taü cintetvā ca mantetvā cā 'ti a., anu¤¤āsãti gacchathā 'ti anu¤¤āsi. Evaü tena anu¤¤āto B. rājānaü "appamatto dhammena r. kārehãti" vatvā\<*<19>*>/ pa¤casu sãlesu patiņņhāpesi. Rājāpi tesaü \<-------------------------------------------------------------------------- 1 Bd iyo. 2 Cks -ikaü 3 Ck apitaü, Bd ajinnaü. 4 Cks kāëaü-, Bd kāëa-. 5 Ck Bd -u. 5 Bd -iyo. 6 Bd dakkhiõāvattaü- 7 Bd āmalakavattaü-. 8 Cks -iyan Bd ikan. 9 Ck kāla-, Bd kālāyan. 10 Bd vu-. 11 Bds -murind-. 12 Cks samāno tattha in the place of tasmā no. 13 Cks -mmākathi-. 14 Cks parigg-, Cs periggaõhassa, Bd paņiggahaõassa. 15 Cks ca. 16 Cks -patena, Bd ācariyasi-. 17 Cks -mo. 18 Cks atthi. 19 Bd ovaditvā. >/ #<[page 381]># %< 2. Mahāhaüsajātaka. (534.) 381>% ka¤canabhājanehi madhulāje madhurodaka¤\<*<1>*>/ ca upanetvā\<*<2>*>/ niņņhitāhārakicce gandhamālādãhi påjetvā B-aü suvaõõa- caīgoņakena sayaü ukkhipi\<*<3>*>/, Khemā devã Sumukhaü ukkhipi, atha ne sãhapa¤jaraü ugghāņāpetvā suriyuggamanavelāya "gac- chatha sāmino" ti vissajjesuü Tam atthaü pakāsento Satthā āha: @*>/ vigāhisun ti g. ā. || Ja_XXI:188 ||>@ Tattha vigāhisun ti ākāsaü pakkhandiüsu. Tesu M. suvaõõacaīgoņakā\<*<5>*>/ uppatitvā ākāse ņhatvā "mā cintayi mahārāja, appamatto amhākaü ovāde vatteyyāsãti" rājānaü samassāsetvā Sumukhaü ādāya Cittakåņam eva gato, tāni pi kho navutihaüsasahassāni Ka¤canaguhato nikkhamitvā pabbatatale nisinnāni\<*<6>*>/ te āgacchante disvā paccuggantvā pari- vāresuü, te ¤ātigaõaparivutā Cittakåņatalaü pavisiüsu. Tam atthaü pakāsento Satthā āha: @*>/ haüsā, puthusaddo ajāyatha. || Ja_XXI:189 ||>@ @*>/ aõķajā laddhapaccayā. || Ja_XXI:190 ||>@ Ta. parame ti uttame, akarun ti mahāsaddaü nicchāresuü, keke ti attano sabhāvena keke ti saddam akaüsu, bhattugāravā parikariüså 'ti bhattuno pamuttabhāvena gantvā attānaü (bhattāraü?) samantā parivārayiüsu, laddhapaccayā ti laddhapatiņņhā. Evaü parivāretvā ca pana te haüsā "kathaü mutto si mahārājā" 'ti pucchiüsu. M. Sumukhaü nissāya muttabhāvaü Saüyamarājaputtehi katakamma¤ ca kathesi, taü sutvā tuņņhā haüsagaõā "Sumukho pana senāpati ca rājā ca luddo ca sukhitā niddukkhā naciraü jãvantå" 'ti āhaüsu. \<-------------------------------------------------------------------------- 1 Cks madhudaka¤. 2 Bs -nāmetvā. 3 Bd ukkhipetvā. 4 Bds bhavanato. 5 Bd -kato. 6 Bd -nnā, Bs nipannā. 7 Ck -ti samakaruü. 8 Cks -kãresuü >/ #<[page 382]># %<382 XXI. Asãtinipāta.>% Tam atthaü pakāsento Satthā āha\<*<1>*>/: @*>/ dhataraņņhā ¤ātisaügham upāgamun ti. || Ja_XXI:191 ||>@ Taü Cullahaüsajātake vitthāritam\<*<3>*>/ eva. S. i. d. ā. j. s.: "Tadā luddo Channo ahosi. Khemā devã Khemā bhikkhunã. rājā Sāriputto, parisā Buddhaparisā, Sumukho Anando, dhataraņņho aham evā" 'ti. Mahāhaüsajātakaü. $<3. Sudhābhojanajātaka.>$ Naguttame\<*<4>*>/ ti. Idaü S. J. v. ekaü dānajjhāsayam bhik- khuü ā. k. So kira Sāvatthiyaü eko kulaputto Satthu dhamma- kathaü sutvā pasannacitto pabbajitvā sãlesu paripårakārã\<*<5>*>/ dhutaīga- guõasamannāgato sabrahmacārãsu pavattamettacitto divasassa tikkhat- tuü Buddhadhammasaüghupaņņhāne appamatto ācārasampanno dānaj- jhāsayo ahosi, sārāõãyadhammapårako attanā laddhaü paņiggāhakesu vijjamānesu chinnabhatto hutvā deti yeva, tassa\<*<6>*>/ so dānajjhāsayo dānābhiratabhāvo bhikkhusaüghe pākaņo ahosi. Ath' ekadivasaü dh. k. s. "āvuso asuko nāma bhikkhu dānajjhāsayo dānābhirato attanā laddhaü pasatamattaü\<*<7>*>/ pānãyam pi lobhaü chinditvā sabrahmacārãnaü deti, Bodhisattass' ev' assa ajjhāsayo" ti. S. taü kathaü dibbāya sotadhātuyā sutvā Gandhakuņito nikkhamitvā āgantvā "k. n. bh. e. k. s" ti p. "i. n." ti v. "ayaü bhikkhave bhikkhu pubbe adānasãlo maccharã tiõaggena telabindum pi adātā ahosi, atha taü ahaü dametvā nibbisevanam katvā dānaphalaü vaõõetvā dāne patiņņhāpesiü, so pasatamattaü udakam pi labhitvā `adatvā na pivissāmãti' mama santike varaü aggahesi, tassa phalena dānajjhāsayo dānābhirato" ti vatvā\<*<8>*>/ a. ā.: A. B. Br. r. k. eko gahapati aķķho ahosi asãtikoņivibhavo Ath' assa rājā seņņhiņņhānaü adāsi. So rājapåjito nagara- janapadapåjito hutvā ekadivasaü attano sampattiü oloketvā cintesi: "ayaü yaso mayā atãtabhaven' eva\<*<9>*>/ niddāyantena kāyaduccaritādãni karontena\<*<10>*>/ (add: na) laddho sucaritāni pana \<-------------------------------------------------------------------------- 1 tattha parame-----āha wanting in Cks. 2 Bds add pi. 3 Bds vuttattham. 4 so Cks; Bd neva õiõami c: neva kiõāmi, Bs na guttame girivare. 5 Bd paripåri-, Cks pāripåra-. 6 Bd tasmā 7 Bd pasaņa-. 8 Bds add tuõhi ahosi tehi yācito. 9 Ck atibhāveneva, Bd atitaveneva. 10 Cks -to na. >/ #<[page 383]># %< 3. Sudhābhojanajātaka. (535.) 383>% påretvā laddho\<*<1>*>/, anāgate pi mayā mama patiņņhaü kātuü vaņņatãti" so ra¤¤o santikaü gantvā "deva mama ghare asãti- koņidhanaü atthi, taü gaõhā" 'ti vatvā "na mayhaü tava dhanena attho, bahum me dhanaü, tato\<*<2>*>/ pi yad icchasi gaõhā" 'ti vutte "kin nu deva mama dhanaü dānaü\<*<8>*>/ dātuü labhā- mãti" ā. Atha ra¤¤ā "yathāruciü karohãti" vutte catåsu nagaradvāresu nagaramajjhe nivesanadvāre cā 'ti cha dāna- sālā\<*<4>*>/ kāretvā devasikaü chasatasahassapariccāgaü karonto mahādānaü pavattesi. So yāvajãvaü dānaü datvā "imaü mama dānavaüsaü mā ucchinditthā\<*<5>*>/" 'ti putte anusāsitvā\<*<6>*>/ jãvitapariyosāne Sakko hutvā nibbatti. Putto pi 'ssa tath' eva dānaü datvā Cando hutvā nibbatti, tassa putto Suriyo hutvā\<*<7>*>/ tassa putto Mātali hutvā\<*<7>*>/ tassa putto Pa¤casikho hutvā nib- batti. Tassa pana putto Chaņņho seņņhi\<*<8>*>/ Maccharikosiyo nāma ahosi asãtikoņivibhavo yeva, so "mama pitupitāmahā bālā ahesuü, dukkhena sambhataü dhanaü chaķķesuü, ahaü pana dhanaü rakkhissāmi, kassaci ki¤ci na dassāmãti" cintetvā dānasālaü viddhaüsetvā agginā jhāpetvā thaddhamaccharã ahosi. Ath' assa gehadvāre yācakā sannipatitvā bāhā pag- gayha "mahāseņņhi mā attano pitipitāmahānaü vaüsaü nāsayi, dānaü dehãti" mahāsaddena parideviüsu. Taü sutvā mahā- jano "Maccharikosiyena attano vaüso\<*<9>*>/ ucchinno" ti naü garahi. So lajjito vivesanadvāre yācakānaü\<*<10>*>/ ņhānaü nivāre tuü ārakkhaü ņhapesi, te nippaccayā hutvā puna tassa geha- dvāraü na olokesuü, so tato paņņhāya dhanam eva saü- gharati\<*<11>*>/, n' ev' attanā paribhu¤jati na puttadārādãnaü deti, ka¤jikadutiyaü\<*<12>*>/ sakuõķakabhattaü bhu¤jati, målaphalamatta- tantāni\<*<13>*>/ thullavatthāni nivāseti, paõõachattaü matthake kāretvā jaragoõāyuttajajjararathakena\<*<14>*>/ yāti, iti tassa asappurisassa \<-------------------------------------------------------------------------- 1 Cks -ā. 2 Bd ito. 3 Bd omits dā-. 4 Bd -āyo. 5 Bd -dathā. 6 Cks -sāritvā. 7 Bd adds nibbatti. 8 Bds laddho seņhiņhānaü in the place of seņņhi. 9 Cks -e, Bd dānavaüso. 10 Bds add āgatānaü. 11 Bd saühari. 12 Bd ki¤ciyaü bilaīgadutiyaü. 13 so Cks; Bd dhålakapamatta-. 14 Bd jaraggena yuttena jajjara-. >/ #<[page 384]># %<384 XXI. Asãtinipāta.>% tattakaü dhanaü sunakhena laddhanāëikeraü viya ahosi. So ekadivasaü rājupaņņhānaü gacchanto "anuseņņhiü ādāya ga- missāmãti" tassa gehaü agamāsi, tasmi¤ ca khaõe anuseņņhi puttadhãtāhi parivuto navasappipakkamadhurasakkharacuõõehi saükhataü pāyāsaü bhu¤jamāno nisinno ahosi\<*<1>*>/, so Maccha- riyakosiyaü disvā āsanā vuņņhāya "ehi mahāseņņhi imasmiü pallaüke nisãda\<*<2>*>/ pāyāsaü bhu¤jissāmā" 'ti\<*<3>*>/ ā. So\<*<4>*>/ tassa pā- yāsaü disvā va mukhe kheëo uppajji, bhu¤jitukāmo ahosi, evaü pana cintesi: "sac' āhaü bhu¤jissāmi seņņhino\<*<5>*>/ mama gehaü āgatakāle paņisakkāro kātabbo bhavissati, evaü me dhanaü nassissati, na bhu¤jissāmãti" ā., atha\<*<6>*>/ punappuna yāciyamāno pi "idāni me bhuttaü, suhito smãti" na icchi, anuseņņhimhi\<*<7>*>/ bhu¤jante pana\<*<8>*>/ olokento mukhe sa¤jāyamānena\<*<9>*>/ kheëena nisã- ditvā tassa bhattakiccāvasāne tena saddhiü rājanivesanaü gantvā\<*<10>*>/ puna\<*<11>*>/ attano gehaü anuppatto pāyāsataõhāya pãëi- yamāno cintesi: "sac' āhaü `pāyāsaü bhu¤jitukāmo 'mhãti' vakkhāmi mahājano bhu¤jitukāmo bhavissati bahutaõķulādayo nassissanti, na kassaci kathessāmãti" so rattindivaü pāyāsam eva cintento vãtināmetvāpi dhananāsanabhayena kassaci aka- thetvā va pipāsaü adhivāsesi, anukkamena adhivāsetuü asak- konto uppaõķuppaõķukajāto ahosi, evaü sante pi dhananāsa- bhayena akathento aparabhāge dubbalo hutvā seyyaü\<*<12>*>/ upa- gåhitvā nipajji. Atha naü bhariyā upasaükamitvā\<*<13>*>/ hatthena piņņhiü parimajjānā "kin te sāmi aphāsukan" ti pucchi, "tav' eva sarãre aphāsukaü karohi" "Mama aphāsukaü n' atthãti". "Sami, {paõķuvaõõo} si {jāto}, kin nu te {kāci} cintā atthi, udāhu {rājā} kupito, ādu\<*<14>*>/ puttehi avamāno kato, atha vāpi kāci {taõhā} {uppannā"} ti. "âma\<*<15>*>/ {taõhā}\<*<16>*>/ uppannā" ti, "kathehi sāmi\<*<17>*>/, sakkhissasi {naü} rakkhitun" ti. "Rakkhitabbayuttakāme rakkhissāmãti." Evam \<-------------------------------------------------------------------------- 1 Bd hoti. 2 Cks -di. 3 Bd -mãti. 4 Cks omit so. 5 Bds anuse-. 6 Bd adds naü. 7 Cks omit an-. 8 Bd puna. 9 Bd sajja-. 10 Bd adds rājanaü rājanivesanato otaritvā. 11 Bds omit puna. 12 Bd sayanaü. 13 Bds -gantvā. 14 Bds a- 15 Bd kāma. 16 Bd add me. 17 Cks omit ti kathehi sāmi. >/ #<[page 385]># %< 3. Sudhābhojanajātaka. (535.) 385>% pi dhananāsabhayena kathetuü na ussahi, tāya pana punap- puna pãëiyamāno kathesi: "bhadde ahaü ekadivasaü anu- seņņhiü sappimadhusakkharacuõõehi saükhataü pāyāsaü bhu¤- jantaü disvā tato paņņhāya tādisaü pāyāsaü bhu¤jitukāmo jāto" ti. "Asappurisa, kiü tvaü duggato, sakala-Bārāõasi- vāsãnaü pahonakaü pāyāsaü pacissāmãti." Ath' assa sãse daõķena paharaõakālo viya ahosi. So tassā kujjhitvā "jānām' ahaü tava mahaddhanabhāvaü, sace te kulagharā ābhataü\<*<1>*>/ atthi pāyāsaü pacitvā nāgarānaü dehãti" ā. "Tena hi eka- vãthivāsãnaü pahonakaü katvā pacāmãti". "Kin te tehi\<*<2>*>/, attano santakaü khādantå" 'ti. "Tena hi ito c' ito ca satta- gharavāsãnaü\<*<3>*>/ pahonakaü katvā\<*<4>*>/" ti. "Kin te tehãti\<*<5>*>/. "Tena hi imasmiü gehe parijanassā" 'ti. "Kin te tenā\<*<6>*>/" 'ti. "Tena hi bandhujanass' eva\<*<7>*>/ pacāmãti" "kin te etenā" 'ti. "Tena hi tuyha¤ ca mayha¤ ca pacāmi sāmãti" "Kāsi tvaü, tuyhaü na vaņņatãti" "Ekakass' eva\<*<8>*>/ te pacāmi sāmãti\<*<9>*>/" "Mayha¤ ca mā paci, gehe\<*<10>*>/ pacante bahå paccāsiüsanti, mayhaü pana patthaü\<*<11>*>/ taõķulāna¤ ca catubhāgaü khãrassa accharaü sakkharāya karaõķakaü\<*<12>*>/ madhussa eka¤ ca pacana- bhājanaü\<*<13>*>/ dehi, ara¤¤aü pavisitvā tattha pacitvā bhu¤jissāmãti". Sā tathā akāsi. So taü sabbaü ceņakena\<*<14>*>/ gāhāpetvā gaccha\<*<15>*>/ "asukaņņhāne tiņņhā" 'ti\<*<16>*>/ taü purato pesetvā ekako va oguõņhikaü katvā a¤¤ātakavesena\<*<17>*>/ tattha gantvā nadãtãre ekasmiü gacchamåle uddhanaü kāretvā dārudakaü āharāpetvā "tvaü gantvā ekasmiü\<*<18>*>/ magge ņhatvā ka¤cid\<*<19>*>/ eva disvā mama sa¤¤aü dadeyyāsi, mayā pakkositakāle āgaccheyyāsãti" taü pesetvā aggiü katvā pāyāsaü paci. Tasmiü khaõe Sakko devarājā dasasahassayojanaü alaükatadevanagaraü\<*<20>*>/ saņņhi- \<-------------------------------------------------------------------------- 1 Ck Bd āha-. 2 Bd kinte etehi. 3 Cks sattasatta-. 4 Bd adds pacāmi. 5 Bd ete-. 6 Bd et-. 7 Bds add pahonakaü katvā. 8 Bd tena hi ekasseva pahonakaü katvā. 9 Bd adds vutte. 10 Bd adds pana. 11 Bd piņhaü. 12 Bds add sappissa karaõķikaü. 13 Cks panabhā-. 14 Cks -ke. 15 Cks omit gaccha. 16 Bd -naü tiņņhāhiti. 17 Cks a¤¤atara-. 18 so all three MSS. for etasmiü? 19 Bd ki-. 20 Cks -taüdeva-. >/ #<[page 386]># %<386 XXI. Asãtinipāta.>% yojanaü Suvaõõavãthiü\<*<1>*>/ yojanasahassussitaü\<*<2>*>/ Vejayantaü pa¤cayojanasatikaü Sudhammaü\<*<3>*>/ saņņhiyojanaü Paõķukambala- silāsanaü pa¤cayojanāvaņņaü\<*<4>*>/ Ka¤canamālasetacchattaü aķķha- teyyakoņisaükhādevaccharāalaükatapaņiyattaü\<*<5>*>/ attabhāvan ti imaü attaõo siriü oloketvā "kin nu kho katvā mayā ayaü yaso laddho" ti cintetvā Bārāõasiyaü seņņhibhåtena pavattita- dānaü addasa, tato "mama puttādayo kuhiü nibbattā" ti olokento\<*<6>*>/ "putto me Cando devaputto hutvā nibbatti tassa putto Suriyo" ti\<*<7>*>/ sabbesaü nibbattiü disvā "Pa¤casikhassa putto kãdiso" ti olokento attano vaüsassa ucchinnabhāvaü passi, ath' assa etad ahosi: "ayaü asappuriso maccharã hutvā n' ev' attanā paribhu¤jati na paresaü deti, mama tena vaüso ucchinno, kālaü katvā niraye nibbattissati, ovādam assa datvā mama vaüsaü patiņņhāpetvā etassa imasmiü devanagare nib- battanākāraü karissāmãti" so Candādayo pakkosāpetvā "etha manussapathaü gacchissāma\<*<8>*>/, Maccharikosikena\<*<9>*>/ amhākaü vaüso ucchinno: dānasālā jhāpitā n' ev' attanā paribhu¤jati na paresaü deti, idāni pana pāyāsaü paribhu¤jitukāmo\<*<10>*>/ hutvā ghare paccante a¤¤assāpi pāyāso\<*<11>*>/ dātabbo bhavissatãti ara¤¤aü pavisitvā ekako va pacati, etaü dametvā dānaphalaü jānāpetvā āgamissāma, api\<*<12>*>/ kho pana amhehi sabbehi\<*<13>*>/ ekato yāciya- māno tatth' eva mareyya\<*<14>*>/, mama paņhamaü gantvā pāyāsaü yācitvā nisinnakāle tumhe brāhmaõavaõõena paņipāņiyā āgantvā yāceyyāthā" 'ti vatvā sayaü tāva brāhmaõavesena\<*<15>*>/ taü upa- saükamitvā "bho kataro Bārāõasigamamaggo" ti pucchi. Atha naü Maccharikosiyo "kiü ummatto si\<*<16>*>/, Bā-maggaü pi na jānāsi, kiü\<*<17>*>/ ito esi etto yāhãti" ā. Sakko tassa vacanaü\<*<18>*>/ asuõanto viya "kiü kathesãti" taü upagacchat' eva. So pi \<-------------------------------------------------------------------------- 1 Ck -vitiü, Cs -vãthã, Bd vittiõõaü. 2 Bd -ssubbedhaü. 3 Bd -asabhaü. 4 Bd -ttaü. 5 Bd -khātā-. 6 Bd -etvā. 7 Bd adds tassa putto mātali tassa putto pa¤casikho ti. 8 Bd gami-. 9 Bd -yena. 10 Bd omits pari. 11 Cks omit pāyāso. 12 Bd api ca. 13 Ck savehi, Bd omits sabbehi. 14 so Cks; Bd pareyya, read: vāreyya? 15 Bds -vaõõena. 16 Cks ti, Bd omits si. 17 Bd ti. 18 Bd adds sutvā. >/ #<[page 387]># %< 3. {Sudhābhojanajātaka}. (535.) 387>% "are badhirabrāhmaõa kiü ito esi parato yāhãti" viravi. Atha naü Sakko "bho kasmā viravasi, dhåmo pa¤¤āyati, aggi pa¤¤āyati, pāyāso paccati, brāhmaõanimantanaņņhānena\<*<1>*>/ bha- vitabbaü\<*<2>*>/, aham pi brāhmaõānaü bhojanakāle thokaü labhis- sāmi\<*<3>*>/, kiü mam nicchubhasãti\<*<4>*>/" vatvā "n' atth' ettha brāh- maõanimantanaü, parato\<*<5>*>/ yāhãti" vutte "tena hi kasmā kujjhasi, tava bhojanakāle thokaü labhissāmãti" ā. Atha naü so. "ahaü te ekasittham\<*<6>*>/ pi na dassāmi, thokaü idaü\<*<7>*>/ mama yāpanamattam eva, mayāpi c' etaü\<*<8>*>/ yācitvā va laddhakaü\<*<9>*>/, tvaü a¤¤ato\<*<10>*>/ tavāhāraü pariyesā" 'ti\<*<11>*>/ bhariyaü\<*<12>*>/ yācitvā laddhabhāvaü sandhāy' evaü vatvā: @*>/ ti g. ā. || Ja_XXI:192 ||>@ Taü sutvā Sakko "aham pi te madhurasaddena ekaü silokam kathessāmi\<*<14>*>/, suõāhãti" vatvā "na me tava silokena attho" ti tassa\<*<15>*>/ vārentassa vārentassa @@ @*>/ ariyaü\<*<17>*>/ maggaü samāruha\<*<18>*>/, n' ekāsã\<*<19>*>/ labhate sukhan ti || Ja_XXI:194 ||>@ gāthadvayam āha. Ta. anumajjhato majjhakan ti appakam pi majjhe chetvā dve koņ- ņhāse karitvā ekakoņņhāsaü datvā tato avasesato anumajjhato pi puna majjhe chetvā eko koņņhāso dātabbo yeva, adānaü na-- ti appaü vā bahuü vā din- naü hotu\<*<20>*>/, adānaü nāma na hoti, tam pi dānaü eva mahapphalam evā 'ti. \<-------------------------------------------------------------------------- 1 Bd -õānaü-. 2 Bd -anti. 3 Bd -miti. 4 Bd niccharāyasãti. 5 Bd på-. 6 Bd -siņhaü. 7 Bd imaü. 8 Bds mayāpacitaü. 9 so Cks; Bd va me laddhaü kiü. 10 Bd a¤¤aü. 11 Bd adds vatvā. 12 Cks yā. 13 so Bd for duvinnan? Cks vidunnaü. 14 Bd adds taü. 15 Cks omit tassa. 16 Bd tha. 17 Ck -yā, Cs -ya. 18 Bds -yha. 19 Cks -si, Bd nekālapã. 20 Bds hoti. >/ #<[page 388]># %<388 XXI. Asãtinipāta.>% So tassa vacanaü sutvā "manāpan te brāhmaõa kathitaü, pāyāse pakke thokaü labhissasi, nisãdā" 'ti ā. Sakko eka- mante nisãdi. Tasmiü nisinne Cando ten' eva nayena\<*<1>*>/ upasaü- kamitvā tath' eva kathaü pavattetvā tassa vārentassa vāren- tass' eva @*>/ eko bhu¤jati bhojanaü. || Ja_XXI:195 ||>@ @*>/, ariyamaggaü samāråha\<*<4>*>/, n' ekāsã\<*<5>*>/ labhate sukhan ti g. ā. || Ja_XXI:196 ||>@ Tattha samãhitan ti dhanuppādanaviriyaü. So tassa vacanaü sutvā\<*<6>*>/ kicchena kasirena "tena hi ni- sãda, thokaü labhissasãti" ā. So gantvā Sakkassa santike nisãdi. Tato Suriyo ten' eva nayena upasaükamitvā tath' eva kathaü pavattetvā\<*<7>*>/ tassa\<*<8>*>/ vārentassa vārentass' eva @@ @*>/ āha. || Ja_XXI:198 ||>@ Tassa pi vacanaü sutvā kicchena kasirena "tena hi ni- sãda, thokaü labhissasãti" ā. So gantvā Candassa santike nisãdi. Atha naü Mātali ten' eva nayen' upasaükamitvā tath' eva kathaü pavattetvā tassa vārentassa vārentass' eva @*>/ bahukāya Gayāya ca Doõe Timbarutitthasmiü sãghasote mahāvahe || Ja_XXI:199 ||>@ @@ Tāsaü attho: yo puriso nāgayakkhādãnaü baliü\<*<11>*>/ karomiti samuddaloõi- pokkharaõiādisu\<*<12>*>/ yaü ki¤ci saraü upagantvā juhati\<*<13>*>/ tattha balikammaü \<-------------------------------------------------------------------------- 1 Bd niyāmena. 2 Cks -amhi 3 Bd tha. 4 Bds -råyha. 5 Cks -si, Bs -pi. 6 Bds add tatheva kathaü pavattetvā. 7 Cks kathetvā. 8 Cks omit tassa. 9 Bd gātham. 10 Bds add poso. 11 Bd phalikammaü. 12 Bd -õādisu. 13 Bd -tãti. >/ #<[page 389]># %< 3. Sudhābhojanajātaka. (535.) 389>% karoti tathā bahukāya nadiyā Gayāya\<*<1>*>/ pokkharaniyā Doõanāmake ca Tim- barånāmake ca titthe, sãghasote mahante vārivahe\<*<2>*>/, atra cassā 'ti yadi atrāpi etesu\<*<3>*>/ sarādãsu assa purisassa huta¤ c' eva samãhita¤ ca hoti saphalaü sukhu- drayaü\<*<4>*>/ sampajjati, atithismiü yo nisinnasmiü neko bhu¤jati bhojanaü ettha vattabbam eva n' atthi, tena taü vadāmi Kosiya dānāni ca dehi saya¤ ca bhu¤ja ariyānaü dānābhiratānaü Buddhādãnaü maggaü abhiråha na hi\<*<5>*>/ ekāsãti\<*<6>*>/ eko va bhu¤jamāno sukhan nāma\<*<7>*>/ labhatãti\<*<8>*>/ So tassāpi\<*<9>*>/ vacanaü sutvā pabbatakåņena otthaņo\<*<10>*>/ viya kicchena\<*<11>*>/ "tena hi nisãda, thokaü labhissasãti" ā. Mātali gantvā Suriyassa santike nisãdi. Tato Pa¤casikho ten' eva nayena upasaükamitvā tath' eva kathaü pavattetvā tassa vārentassa vārentass' eva @*>/ dãghasuttaü sabandhanaü atithismiü yo nisinnasmiü eko\<*<13>*>/-- sukhan ti || Ja_XXI:202-203 ||>@ gāthadvayam āha. Maccharikosiyo taü sutvā dukkhayogena nitthunanto "tena hi nisãda, thokaü labhissasãti" ā. Pa¤casikho gantvā Mātalissa santike nisãdi. Iti tesu pa¤casu brāhmaõesu ni- sinnamattesv-eva\<*<14>*>/ pāyāso pacci\<*<15>*>/. Atha naü Kosiyo ud- dhanā otāretvā "tumhākaü pattāni āharathā" 'ti ā. Te yathānisinnā\<*<16>*>/ va hatthe\<*<17>*>/ pasāretvā Himavantato māluva- pattāni āhariüsu. Kosiyo tāni disvā "tumhākaü etesu pattesu dātabbapāyāso n' atthi, khadirādãnaü pattāni āharathā" 'ti. Te tāni āhariüsu, ekekapattaü yodhaphalakappamānaü\<*<18>*>/ ahosi. So sabbesam dabbiyā pāyāsaü adāsi, sabbantimassa dānakkāle pi ukkhaliyā ånaü\<*<19>*>/ na pa¤¤āyi\<*<20>*>/. Pa¤cannam pi datvā sayaü ukkhaliü gahetvā nisãdi. Tasmiü khaõe Pa¤casikho uņņhāya attabhāvaü jahitvā sunakho hutvā tesaü purato pas- sāvaü karonto āgamāsi\<*<21>*>/, brāhmaõā attano pāyāsaü pattena pidahiüsu, Kosiyassa hatthapiņņhe passāvabindu\<*<22>*>/ pati, brāh- \<-------------------------------------------------------------------------- 1 Bd gatāya. 2 Cks najãvahe, Bs vārasahe. 3 Bd ekesu. 4 Bd sukhindriyaü. 5 Bd -råhanti. 6 Bd ekāpãti, Cks ekāsi. 7 Bds add na. 8 Cks -sãti. 9 Bds tassa. 10 Cs ottharo, Bd ottako. 11 Bds add kasirena. 12 Cks yo, Bds nigi-. 13 Cks neko. 14 Cks -tteyeva. 15 Bd paci. 16 Cks tathā-. 17 Bds -aü. 18 Bd yāvapha-. 19 Bds talaü. 20 Bd pa¤¤āpiyi, Cks pa¤¤āsi-. 21 Ck ag-. 22 Cks -uü. >/ #<[page 390]># %<390 XXI. Asãtinipāta.>% maõā kuõķikāhi udakaü gahetvā pāyāsaü abbhukkiritvā bhu¤- jamānā viya ahesuü. Kosiyo "mayham pi udakaü detha, hatthaü dhovitvā bhu¤jissāmãti" ā. "Tava udakaü āha- ritvā hatthaü dhovā" 'ti. "Mayā tumhākaü pāyāso dinno, mayhaü thokaü udakaü dethā" 'ti. "Mayaü piõķapatipiõķa- kammaü nāma na karomā" 'ti "Tena hi imaü ukkhaliü oloketha, hatthaü dhovitvā āgamissāmãti" nadiü otari, Tasmiü khaõe sunakho ukkhaliü passāvena\<*<1>*>/ påresi, so taü passāvaü karontaü disvā mahantaü daõķam ādāya tajjento āgacchi, so assājāniyamatto hutvā taü anubandhanto\<*<2>*>/ nānāvaõõo ahosi, kāëo pi hoti seto pi suvaõõavaõõo pi kabaro pi ucco pi nãco pi, evaü nānāvaõõo hutvā Maccharikosiyaü anubandhi, so maraõabhayabhãto brāhmaõe upasaükami, te pi uppatitvā ākāse ņhitā. So tesaü tam iddhiü disvā: @@ Taü sutvā Sakko devarājā: @*>/ Pa¤casikho ti vuccatãti g. vatvā || Ja_XXI:205 ||>@ tassa yasaü vaõõento: @*>/ nandatãti g. ā. || Ja_XXI:206 ||>@ So tassa vacanaü sutvā\<*<5>*>/ "evaråpaü dibbasampattiü kinti katvā labhantãti" pucchi\<*<6>*>/. "Adānasãlā tāva pāpadhammā mac- charino devalokaü na gacchanti, niraye nibbattantãti" das- sento: \<-------------------------------------------------------------------------- 1 Bd vassa. 2 Ck ambandhato. 3 Cks so. 4 Cks va. 5 Bds add sakka. 6 Bd adds sakko >/ #<[page 391]># %< 3. Sudhābhojanajātaka. (536.) 391>% @*>/ nikkhippa sarãradehaü kāyassa bhedā nirayaü vajantãti || Ja_XXI:207 ||>@ imaü gāthaü vatvā dhamme ņhitānaü devalokapaņilābhaü dassetuü: @*>/ dhamme ņhitā saüyame saüvibhāge idh' eva nikkhippa sarãradehaü kāyassa bhedā sugatiü vajantãti g. ā. || Ja_XXI:208 ||>@ Ta. āsasānā\<*<3>*>/ ti āsiüsantā, ye keci sugatiü āsiüsanti sabbe te saü- yamasaükhāte dasasãladhamme saüvibhāgasaükhāte dānadhamme ca ņhitā hutvā idha sarãrasaükhātaü dehaü nikkhipitvā tassa kāyassa bhedā sugatiü vajantãti a. Evaü vatvā ca "Kosiya, no mayaü tava santike pāyā- satthāya āgatā, kāru¤¤ena pana taü anukampamānā āgat' amhā" 'ti tassa pakāsetuü: @*>/ ¤ātã purimāsu jātisu so maccharã rosako\<*<5>*>/ pāpadhammo, tav' eva atthāya idhāgat' amhā mā pāpadhammo nirayaü apatthā 'ti āha. || Ja_XXI:209 ||>@ Ta. so ti so tvaü mā pāpadhammo ti ayaü amhākaü ¤āti pāpadhammo mā nirayaü agamā ti etadatthaü āgāt' amhā 'ti a. Tam sutvā Kosiyo "atthakāmā kira me ete, maü nirayā uddharitvā sagge patiņņhāpetukāmā" ti tuņņhacitto: @*>/ hitakāmā yaü maü samanusāsatha\<*<7>*>/, so 'haü tathā karissāmi sabbaü vuttaü\<*<8>*>/ hitesihi. || Ja_XXI:210 ||>@ @*>/ ajj' eva upāramāmi\<*<10>*>/, na cāp' ahaü\<*<11>*>/ ki¤ci kareyya\<*<12>*>/ pāpam>@ \<-------------------------------------------------------------------------- 1 Cks add te. 2 Ck assānā, Bds āsiyamānā. 3 Ck assānā, Cs āssānā, Bd āsisamānā, Bs āsiüsamānā. 4 Cks omit si. 5 Bd kosiyo. 6 Cks te. 7 Bds samanubhāsatha. 8 Ck utto, Cs vutto. 9 Bd eso-. 10 Bd upa-. 11 Bds cāpā-. 12 Bds -yyaü. >/ #<[page 392]># %<392 XXI. Asãtinipāta.>% @< na cāpi me ki¤ci-m-adeyyam atthi na cāpi datvā udakaü p' ahaü piye\<*<1>*>/. || Ja_XXI:211 ||>@ @*>/ bhogā ime Vāsava khãyissanti\<*<3>*>/, tato ahaü pabbajissāmi Sakka hitvāna kāmāni yathodhikānãti āha. || Ja_XXI:212 ||>@ Ta. man ti mama, vo\<*<4>*>/ ti tumhe. yaü man ti yena maü samanusāsatha tena me tumhe hitakāmā, tathā ti\<*<5>*>/ yathā vadatha tath' eva karissāmi, upāra- māmãti\<*<6>*>/ maccharibhāvato upāramāmi\<*<6>*>/, adeyyamatthãti ito paņņhāya mama ālopato upaķķham pi adeyyaü nāma n' atthi, na cāpi datvā ti udakapasatam pi cahaü labhitvā {adatvā} na pivissānni, khãyissantãti vikhãyissanti\<*<7>*>/, yatho- dhikānãti vatthukāmakilesakāmavasena yathāņhitakoņņhāsāni yeva. Sakko Maccharikosiyaü dametvā nibbisevanaü katvā dānaphalaü jānāpetvā dhammadesanāya pa¤casu sãlesu pa- tiņņhāpetvā saddhiü tehi devanagaram eva gato. Macchari- kosiko pi nagaraü pavisitvā rājānaü anujānāpetvā gahita- gahitabhājānāni påretvā gaõhantå ti yācakānaü dhanaü datvā tasmiü khaõe nikkhamma Himavato\<*<8>*>/ dakkhiõapasse Gaīgāya C' eva\<*<9>*>/ ekassa jātassarassa (add ca?) antare paõõasālaü katvā pabbajitvā vanamålaphalāhāro tattha ciraü vihāsi jaraü pāpuõi. Tadā Sakkassa âsā Saddhā Siri Hirãti catasso dhãtaro honti, tā bahudibbagandhamālaü\<*<10>*>/ ādāya udakakãëanatthāya Anotatta- dahaü gantvā tattha kãëitvā Manosilātale nisãdiüsu. Tasmiü khaõe Nārado nāma brāhmaõatāpaso Tāvatiüsabhavanaü divāvihāratthāya gantvā Nandavana-Cittakåņalatāvanesu\<*<11>*>/ dãvā- vihāraü katvā pāricchattakapupphaü chattaü viya chā- yatthāya dhārayamāno Manosilātalamatthake\<*<12>*>/ attano vasa- naņņhānaü\<*<13>*>/ Ka¤canaguhaü gacchati. Atha tā tassa hatthe taü pupphaü disvā yāciüsu. \<-------------------------------------------------------------------------- 1 Bds pivāmi in the place of pahaüpiye, Cs pahaüpipe. 2 Bd -le 3 so all three MSS. for -yisanti. 4 Cks te. 5 Cks -kāmatthā ti. 6 Bds upa-. 7 Cks omit vi. 8 Bds -vantato. 9 Cks -yameva. 10 Bds bahuü-. 11 Bds omit kåņa. 12 Bd -kena. 13 Cks omit ņhānaü >/ #<[page 393]># %< 3. Sudhābhojanajātaka. (535.) 393>% Tam atthaü pakāsento Satthā āha: @*>/ Gandhamādane modanti tā devavarābhipālitā\<*<2>*>/, athāgamā isivaro sabbalokagå\<*<3>*>/ supupphitaü dumavarasākham ādiya || Ja_XXI:213 ||>@ @*>/ vā dānavehi vā a¤¤atra devehi tadārahaü h' idaü. || Ja_XXI:214 ||>@ @*>/ pamadādhipā\<*<6>*>/ muniü Asā ca Saddhā ca tato Sirã Hirã icc-abravuü\<*<7>*>/ Nāradadevabrāhmaõaü\<*<8>*>/: || Ja_XXI:215 ||>@ @*>/, tvam pi no hohi\<*<10>*>/ yath' eva Vāsavo. || Ja_XXI:216 ||>@ @*>/ Nārado icc-abravã saükalahaü udãrayi: na mayham atth' atthi imehi koci naü. yā yeva vo seyyasi sā piëayhathā\<*<12>*>/ 'ti. || Ja_XXI:217 ||>@ Ta. girivare ti purimassa vevacanaü, devavarābhipālitā\<*<13>*>/ ti Sakkena rakkhitā, sabbalokagå ti devaloke ca manussaloke ca sabbattha gamana- samattho, dumavarasākhamādiyā 'ti sākhāya jātattā dumavarassa Sākhan ti laddhanāmapupphaü\<*<14>*>/ gahetvā, sakkatan ti katasakkāraü, amaravarehãti Sakkaü sandhāya vuttaü, a¤¤atra devehãti ņhapetvā deve ca iddhimante ca a¤¤ehi manussehi vā yakkhādãhi vā aladdhaü, tadārahaü hidan ti tesaü yeva hidaü\<*<15>*>/ arahaü anucchavikaü, kanakattacåpamā ti kanakåpamattacā, uņņhāyā 'ti ayyo mālāgandhavilepanādipaņivirato\<*<16>*>/ pupphaü na piëandhissati ekasmiü padese chaķķessati, etaü yācitvā pupphaü piëandhissāmā 'ti hatthe\<*<17>*>/ pasāretvā yācamānā ekappahāren' eva uņņhahitvā, pamadādhipā\<*<18>*>/ ti pama- dānaü uttamā, munin ti isiü, anuddiņņhan ti asukassa nāma dassāmãti an- uddiņņhaü\<*<19>*>/, sabbagatã te ijjhantå 'ti sabbā te cittagati ijjhatu patthita- \<-------------------------------------------------------------------------- 1 Ck hirivāre. 2 Cks varāhi-. 3 Bd omits sabba-. 4 Bds ma¤¤ehi. 5 Bd nā-. 6 Bd pamudādhipā, Bs pamadāyipā, Cks -paü. 7 Ck -vaü, Bd -vu. 8 Bds -daüde-. 9 Cks ijjha. 10 Ck Bds hoti, Cs hosi. 11 Cks -nāhisam- 12 Bd piladdheyathā, Bs yā piëandhetha. 13 Cks -rāhi- 14 Bd -nāmaü-. 15 Ck hitaü. 16 Ck -panāchavivirato. 17 vāyakkhā--- hatthe wanting in Cs. 18 Bds pamu-. 19 Bd -ā. >/ #<[page 394]># %<394 XXI. Asãtinipāta.>% patthitassa lābhã hohãti\<*<1>*>/ assa\<*<2>*>/ maīgalaü vadanti, yatheva vāsavo ti yathā amhākaü pitā Vāsavo icchiticchitaü deti tath' eva no tvam pi hohãti, tan ti taü pupphaü, abhisamekkhā 'ti disvā, saükalahan ti nānāgāhaü kalaha- vaddhanaü kathaü udãresi, imehãti imehi pupphehi nāma mayhaü attho n' atthi, paņivirato ahaü mālādhāraõato ti dãpeti, yā yeva vo seyyasãti yā tumhākaü antare jeņņhikā, sā piëayhathā\<*<3>*>/ 'ti sā etaü pilandhatå 'ti a. Tā catasso pi tass vacanaü sutvā gātham āhaüsu\<*<4>*>/: @*>/ Nārada yass' icchasi tassam anuppavecchasu, yassā hi no Nāradā tvaü padassasi sā yeva no hohiti seņņhasammatā ti\<*<6>*>/. || Ja_XXI:218 ||>@ Ta. tvaü nottamo\<*<7>*>/ ti uttamamahāmuni tvam eva no upadhārehiti. Tāsaü vacanaü sutvā Nārado tā ālapanto: @*>/ kalahaü udãraye, gantvāna bhåtādhipam eva pucchatha sace na jānātha idh' uttamādhaman ti g. a. || Ja_XXI:219 ||>@ T. a.: bhadde\<*<9>*>/ sugatte, idaü tumhehi vuttaü vacanaü mama ayuttam, evaü hi sati mayā tumhesu ekaü seņņhaü sesā hãnā\<*<10>*>/ karontena\<*<11>*>/ kalaho vaķ- ķhito bhavissati, ko ca bāhitapāpo brāhmano kalahaü udãreyya\<*<12>*>/ vaķķheyya, evaråpassa hi kalahavaķķhanaü nāma ayuttaü, tasmā ito gantvā attano pitaraü bhåtādhipaü Sakkam eva pucchatha sace attano uttamaü vā adhamaü vā na jānāthā 'ti. Tato Satthā: @*>/ sakāse\<*<14>*>/ gantvāna Sahassacakkhuno pucchiüsu bhåtādhipaü: kā nu seyyasãti g. ā. || Ja_XXI:220 ||>@ Ta. paramappakopitā ti pupphaü adentena ativiya kopitā tassa kupitā hutvā, udãritā ti bhåtādhipam eva pucchathā 'ti vuttā, sahassa -- ti Sakkassa santikaü gantvā, kā nå 'ti amhākaü antare katarā uttamā ti pucchiüsu. \<-------------------------------------------------------------------------- 1 Cks labhã hohã. 2 Bds tassa thuti. 3 Bd piladdheyyatā, Bs piëandeyyathā. 4 Cks omit g. ā. 5 Bds -mevā-. 6 Cks add g.ā. 7 Bds -mevā. 8 Bds omit ko. 9 Bd sadde 10 Ck hinā, Cs bhina, Bd hināti, Bs bhãtā. 11 Bd kathentena. 12 Bd uddiseyya, Bs udisseyya. 13 Bd pattā 14 Bds -saü. >/ #<[page 395]># %< 3. Sudhābhojanajātaka. (535.) 395>% Evaü pucchitvā ņhitā: @*>/ āyattamanā Purindado icc-abravã devavaro kata¤jali: sabbā va vo\<*<2>*>/ hotha sugatte\<*<3>*>/ sādisã, ko n' eva\<*<4>*>/ bhadde kalahaü udãrayãti. || Ja_XXI:221 ||>@ Ta. tādisvā ti bhikkhave catasso pi attano santikaü āgatā disvā, āyat- tamanā ti ussukkamanā\<*<5>*>/ vyāvaņacittā, kata¤jalãti namassamānāhi devatāhi paggahita¤jali, sādisãti sabbā va\<*<6>*>/ tumhe sādisiyo, konevā\<*<7>*>/ 'ti ko nu eva kalaham udãrayãti imaü nānāgāhaü viggahaü kathesi vaķķhesi. Ath' assa tā kathayamānā: @*>/ mahāmuni dhamme ņhito Nārado saccanikkamo\<*<9>*>/ so no bravã girivare Gandhamādane: gantvāna bhåtādhipam eva pucchatha sace na jānātha idh' uttamādhaman ti g. āhaüsu. || Ja_XXI:222 ||>@ Tatha saccanikkamo\<*<10>*>/ ti tathaparakkamo. Taü sutvā Sakko "imā catasso pi mayhaü dhãtaro, sac' āhaü etāsu ekā guõasampannā uttamā ti vakkhāmi sesā kujjhis- santi, na sakkā ayaü aņņo vinicchinituü, imā Himavante Kosiyatāpasassa santikaü pesessāmi, so etāsaü aņņaü vinicchi- nissatãti" cintetvā "ahaü tumhākaü aņņaü na vinicchināmi, Himavante Kosiyatāpaso nāma atthi, tassāhaü attano sudhā- bhojanaü pesessāmi, so parassa adatvā na bhu¤jati dadanto\<*<11>*>/ ca vicinitvā guõavantānaü deti, yā tumhesu tatth' assa hatthato bhattaü labhissati sā uttamā bhavissatãti" ācikkhanto: @*>/ bhattaü varagatte bhu¤jati, viceyya dānāni dadāti Kosiyo, vassā hi so dassati sā va seyyasãti\<*<13>*>/ g. ā. || Ja_XXI:223 ||>@ \<-------------------------------------------------------------------------- 1 so all three MSS. for disva. 2 Cks va co, Bd ca vo. 3 Cks -ena. 4 Bds nedha. 5 Ck ussukkamānā, Cs ussukkamānā. 6 Ck ca. 7 Bds nedhā. 8 Bds -lokacarato. 9 Ck -tikka-. 10 Cks -tikka-. 11 Cks bhu¤janto. 12 so all three MSS. for -tva. 13 Cks sā nu-. >/ #<[page 396]># %<396 XXI. Asãtinipāta.>% Ta. brahāra¤¤acaro ti mahāara¤¤avāsã. Iti so tāpasassa santikaü pesetvā Mātaliü pakkosāpetvā tassa santikaü pesento anantaraü g. ā.: @*>/ sammati dakkhiõaü disaü Gaīgāya tãre Himavantapasmani\<*<2>*>/ sa\<*<3>*>/ Kosiyo dullabhapānabhojano, tassa sudham\<*<4>*>/ pāpaya devasārathãti. || Ja_XXI:224 ||>@ Ta. sammatã ti vasati, dakkhiõan ti Himavantassa dakkhiõāya disāya, pasmanãti\<*<5>*>/ passe. Tato Satthā āha: @*>/ ti. || Ja_XXI:225 ||>@ Ta. adissamāno ti bhikkhave so Mātali devarājassa vacanaü sampaņic- chitvā taü assamaü gantvā adissamānakāyo hutvā tassa sudhaü adā, dadamāno ca rattiü padhānam anuyu¤jitvā paccåsasamaye aggiü paricaritvā vibhātāya rattiyā udentaü suriyaü namassamānassa ņhitassa tassa hatthe sudhābhojanam patiņņhāpesi. Kosiko taü gahetvā ņhitako va gāthadvayam ā.: @*>/ hi me pabhaükaraü lokatamonud' uttamaü sabbāni bhåtāni aticca\<*<8>*>/ Vāsavo, ko n' eva me pāõisu kiüsudh' odahi. || Ja_XXI:226 ||>@ @@ Ta. udaggihuttan ti udāggihuttaü paricaritvā udāggisālato nik- khamma paõõasāladvāre ņhatvā pabhaükaraü lokatamonudaü uttamaü ādiccaü upatiņņhato mama sabbāni bhåtāni aticca\<*<9>*>/ atikkamitvā vattamāno Vāsavo nu kho evaü mama pāõisu kiüsudhaü\<*<10>*>/ kiü nām' etaü odahi, saükhåpaman ti ādihi ņhitako sudhaü vaõõeti. \<-------------------------------------------------------------------------- 1 Bds so. 2 Bd -tupasmini, Bs -tapasmini. 3 Bd so. 4 Bd sukhaü, Cks sudaü. 5 Bds pasmi-. 6 Cks padā. 7 Cks -ņņhito, Bd upaņhato. 8 so Cks; Bds adhicca. 9 Bds adhicca. 10 Cks sudhāvā. >/ #<[page 397]># %< 1. Sudhābhojanajātaka. (535.) 397>% Tato Mātali āha: @*>/ turito mahāmuni, jānāsi maü Mātali\<*<2>*>/ devasārathi\<*<2>*>/, bhu¤jassu bhattuttamaü, mā vicārayi\<*<3>*>/. || Ja_XXI:228 ||>@ @*>/ kodhåpanāha¤ ca vivādapesuõaü sãtuõhatandi¤ ca rasuttamaü idan ti. || Ja_XXI:229 ||>@ Ta. sudhābhihāsin\<*<5>*>/ ti idam sudhābhojanaü tuyhaü abhihariü, jānā- sãti jānāsi maü tvaü, ahaü Mātali nāma devasārathãti a., mā vicārayãti\<*<6>*>/ na {bhu¤jāmã} {appaņikkhipitvā} bhu¤ja, mā papa¤caü kara\<*<7>*>/, pāpāke ti ayam sudhā bhuttā dvādasa pāpadhamme hanti\<*<8>*>/, khudan ti paņhamaü tāva chāta- bhāvaü hanti\<*<8>*>/ dutiyaü pānãyapipāsaü tatiyaü ukkaõņhitaü catutthaü kāya- darathaü pa¤camaü klamaü\<*<9>*>/ kilantabhāvaü chaņņhaü kodhaü sattamaü upa- nāhaü aņņhamaü vivādaü pesuõaü\<*<10>*>/ dasamaü sãtaü ekādasamaü uõhaü dvā- dasamaü tandiü ālasiyabhāvaü, idaü rasuttamaü uttamarasaü sudhābhojanaü ime dvādasa pāpadhamme hanti. Taü sutvā Kosiyo attano vatasamādānaü āvikaronto: @*>/ Mātali mayha bhu¤jitum pubbe adatvā iti me vatuttamaü, na cāpi ekāsanam ariyapåjitaü, asaüvibhāgã ca sukhaü na vindatãti g. vatvā || Ja_XXI:230 ||>@ "bhante tumhehi parassa adatvā bhojane kaü dosaü disvā idaü vataü samādinnan" ti Mātalinā puņņho āha: @*>/ pāradārikā\<*<13>*>/ mittadduno ye ca sapanti\<*<14>*>/ subbate sabbe ca\<*<15>*>/ te maccharipa¤camādhamā\<*<16>*>/, tasmā adatvā udakam pi nāsmiye\<*<17>*>/. || Ja_XXI:231 ||>@ \<-------------------------------------------------------------------------- 1 Cks -bhāsiü. 2 so all three MSS. for -iü? 3 Bd mābhivārayi. 4 Bd darathakkhamaü, Bs darathakkamaü. 5 Cks -bhāsin. 6 Ck picā-, Bd habhivārayiti. 7 Bds -ri. 8 Bd hanati. 9 Bds omit klamaü. 10 Ck -naü. 11 all three MSS. -ti. 12 Cks came. 13 all three MSS. pa-. 14 Cks savanti. 15 Bd va. 16 Bd -māgamā. 17 Bds nasmi. >/ #<[page 398]># %<398 XXI. Asãtinipato.>% @*>/ 'h' itthiyā vā purisassa vā pana dassāmi dānaü vidusam pavaõõitaü, sabbā vada¤¤å idha vãtamaccharā bhavanti h' ete sucisaccasammatā ti. || Ja_XXI:232 ||>@ Ta. pubbe ti paņhamaü adatvā\<*<2>*>/, athavā iti me pubbe vatuttamaü, idaü pubbe va mayā vataü\<*<3>*>/ samādinnan ti dasseti, na cāpi ekāsanan ti ekakassa āsanaü na ariyehi Buddhādãhi påjitaü, sukhan ti dibbamānusakasukhaü na labhati, thãghātakā ti itthighātakā\<*<4>*>/, ye cime\<*<5>*>/ ti ye ca ime, sapantãti\<*<6>*>/ akkosanti, subbate ti dhammikasamaõabrāhmaõe, maccharipa¤camā ti maccharipa¤camo etesan ti maccharipa¤camā, adhamā ti ime pa¤ca adhamā nāma, tasmāti yasmā\<*<7>*>/ ahaü pa¤camādhammabhāvabhayena\<*<8>*>/ adatvā udakam pi nāsmiye na paribhu¤jissāmãti imaü vataü samādiyiü\<*<9>*>/, so\<*<10>*>/ hitthiyā vā ti so\<*<10>*>/ ahaü itthiyā vā, vidusampavaõõitan ti vidåhi paõķitehi Buddhādãhi vaõõitaü, sucisaccasammatā ti ete okappaniyasaddhāya samannāgatā vada¤¤å vigatamaccherā purisā sucã c' eva\<*<11>*>/ uttamasammatā ca hontãti a. Taü sutvā Mātali dissamānakāyena aņņhāsi. Tasmiü khaõe tā catasso devaka¤¤ā catuddisaü aņņhaüsu: Siri pācãnadisāya aņņhāsi, âsā dakkhiõadisāya aņņhāsi, Saddhā pacchimadisāya, Hiri uttaradisāya. Tam atthaü pakāsento Satthā āha: @*>/ devavarena pesitā ka¤¤ā catasso kanakattacåpamā: Asā ca Saddhā ca Sirã Hirã tato taü assamaü āgamuü yattha Kosiyo. || Ja_XXI:233 ||>@ @*>/ sabbo paramappamodito subhena vaõõena sikhā-r-iv' aggino ka¤¤ā catasso caturo\<*<14>*>/ catuddisā icc-abravã Mātalino ca sammukhā: || Ja_XXI:234 ||>@ @*>/, ācikkha me tvaü katamāsi devatā. || Ja_XXI:235 ||>@ \<-------------------------------------------------------------------------- 1 Cks yo. 2 Cks sutvā. 3 Bd tava in the place of vataü, Cks cataü, 4 Cks -ke. 5 Cks came. 6 Ck suvan-, Cs savan-. 7 Cks tasmā. 8 Cks -maü adhammi-, Bd pa¤camādhama-. 9 Bds -dayi. 10 Cks yo. 11 Bd suci-, Cks sucimeva. 12 Bds ma-. 13 so all three MSS. 14 Bd cāturo. 15 so Cks; Bd -vella-. >/ #<[page 399]># %< 3. Sudhābhojanajātaka. (535.) 399>% @*>/ devã manujesu\<*<2>*>/ påjitā apāpasattåpanisevinã sadā sudhāvivādena tav' antim āgatā, taü maü sudhāya varapa¤¤a bhājaya. || Ja_XXI:236 ||>@ @*>/ sabbakāmehi naro pamodati, Sirãti maü jānahi\<*<4>*>/ jåhat' uttama, tam maü sudhāya varapa¤¤a bhājayā 'ti. || Ja_XXI:237 ||>@ Ta. ato ti tato, mutā\<*<5>*>/ ti anumatā, atha devavarena anumatā c' eva pesitā cā 'ti a., sabbo-- to ti anavasseso\<*<6>*>/ hutvā atipamudito, sāman ti pi pāņho, tā devatā sāmaü disvā ti a., caturo\<*<7>*>/ ti caturā\<*<7>*>/, ayam eva vā pāņho cāturiyena samannāgatā ti a., tāravarā ti tārānaü varā, ka¤cana -- gahe ti ka¤canarå- pakasadisasarãre, Sirāhan ti Siri ahaü, tavantimāgatā ti tava santikaü āgatā, bhājayā 'ti yathā maü sudhā bhajati\<*<8>*>/ tathā karohi, sudhaü me dehãti a., jānāhãti jāna\<*<9>*>/, jåhatuttamā 'ti aggiü jåhantānaü uttama. Taü sutvā Kosiyo āha: @*>/ tayā vihãnā na labhanti ki¤canaü, tay-idaü na sādhu yadidaü tayā kataü. || Ja_XXI:238 ||>@ @*>/ dāsaü viya bhogavā sukhã. || Ja_XXI:239 ||>@ @*>/, na tādisã arahati āsanådakaü kuto sudhā\<*<1>*>/, gaccha na mayha ruccasãti. || Ja_XXI:240 ||>@ Ta. sippenā 'ti hatthiassarathatharusippādinā\<*<13>*>/ vijjācaraõenā 'ti vedattaya- saükhātāya vijjāya c' eva sãlena ca paguõā, sakammanā\<*<14>*>/ ti attano purisākārena padhānaguõasamannāgatā, ki¤canan ti ki¤ci appamattakam pi yasaü vā sukhaü vā na labhanti, yadidan ti yam etaü issariyatthāya sippādãni uggahetvā\<*<15>*>/ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bds -ebhi. 3 Bds so. 4 Bds jānā-. 5 Bds ma-. 6 Cks -sā. 7 Bd cā-. 8 Ck bho-, Cs bhā-. 9 Bds jānātu. 10 Bd -unā. 11 Bd -si. 12 Cks -nipā, Bd vidårā-. 13 Bds dhanu in the place of tharu. 14 Bds -unā. 15 Bd uggaõhi-. >/ #<[page 400]># %<400 XXI. Asãtinipāta.>% carantānaü tayā vekallaü kataü taü\<*<1>*>/ te na sādhu, aråpiman ti viråpaü, tayānu- gutto ti tayā anurakkhito, jātimāmapãti jātisampannam pi sippavijjācaraõa- buddhikammehi sampannaü pi\<*<2>*>/, pesetãti pesanakāraü\<*<3>*>/ karoti, taü tan ti tasmā taü, asaccan ti sabhāvasaükhāte sacce avattanatāya\<*<4>*>/ asaccaü uttama- bhāvarahitaü, avibhajjasevinin ti avibhajitvā yuttāyuttam ajānitvā sippādi- sampanne pi itare pi sevamānaü, vidurānupātinin ti paõķitānupātiniü paõķite\<*<5>*>/ pātetvā\<*<6>*>/ pothetvā\<*<7>*>/ viheņhetvā caramānaü, kuto sudhā ti tādisāya nigguõāya kuto sudhābhojanaü, na me ruccasi gaccha mā idha tiņņhā 'ti. Sā tath' ev antaradhāyi. Tato so âsāya saddhiü salla- panto ā.: @*>/ kambuvimaņņhadhārinã, osittavaõõaü paridayha sobhasi\<*<9>*>/ kusaggirattaü apiëayha ma¤jariü. || Ja_XXI:241 ||>@ @*>/ saracāpadhārinā\<*<11>*>/ virādhitā mandam iva udikkhasi. ko te dutãyo idha mandalocane, na bhāyasi ekikā kānane vane ti. || Ja_XXI:242 ||>@ Ta. cittaīgadā\<*<12>*>/ ti citrehi aīgadehi samannāgatā, kambu -- nãti karaõa- pariniņņhānena\<*<13>*>/ vimaņņhasuvaõõālaükāradhārinã, osittavaõõan ti avasitta- udakadhāravaõõaü dibbadukålaü, paridayhā 'ti nivāsetvā ca pārupitvā ca, kusaggirattan ti kusatiõaggisikhāvaõõaü, apiëayhama¤jarin ti sapallavaü asokakaõõikaü kaõõe piëandhitvā ti vuttaü hoti, saracāpadhārinā\<*<14>*>/ ti luddhena, virādhitā ti viraddhapahārā, mandamivā 'ti yathā, sā migã bhãtā\<*<15>*>/ vanante\<*<16>*>/ ņhatvā taü mandaü oloketi evaü olokesi. Tato sā: @@ Ta. Masakkasārappabhavamhãti\<*<17>*>/ Tāvatiüsabhavane sambhavā. \<-------------------------------------------------------------------------- 1 Cks omit taü. 2 Bd omits sippa--- pi. 3 Ck -õa-, Bd -rakaü. 4 Cks avattāya. 5 Bds -ehi. 6 Ck pāpe--. 7 Bd omits po-. 8 Cks jā. 9 Bd -ti. 10 Cs hantā, Bd sandā. 11 Bd -no. 12 Cks -jā. 13 Bd -niņhitena. 14 Cks -no. 15 Cks hitā, Bd bhi-. 16 Bd -tare. 17 Cks -vāti. >/ #<[page 401]># %< 3. Sudhābhojanajātaka. (535.) 401>% Taü sutvā Kosiyo "tvaü kira yo te ruccati tassa āsā- phalanipphādanena āsaü\<*<1>*>/ desi, yo te na ruccati tassa na desi\<*<2>*>/, n' atthi tayā samāpatti tattha vināsakārãti\<*<3>*>/" dãpento ā. @@ @@ @@ @*>/ dha¤¤a¤ ca dhana¤ ca ¤ātake āsāya saggādhimanā sukhesino tapanti låkham pi tapaü cirantaraü, kummaggam āruyha parenti duggatiü. || Ja_XXI:247 ||>@ @*>/ vinayassu attani, na tādisã arahati āsanådakaü kuto sudhā, gaccha na mayha ruccasãti. || Ja_XXI:248 ||>@ Ta. parentãti pakkhandanti, jãnādhanā ti jinadhanā, iti tava vasena eke sampajjanti eke vipajjanti n' atthi tayā sadisā pāpadhammā ti vadati. karonti pāyaso ti taü taü kiccaü upāyena karonti, ãtinipātenā 'ti visavā- tamåsikasalabhasukapāõakasetaņņhikarogādãnaü sassupaddavānaü a¤¤ataranipātena vā, tato ti tato sassato te\<*<7>*>/ ki¤ci phalaü na vindanti\<*<8>*>/, tesam pi āsacchedaka- kammaü tvam eva karosãti vadati, athattakārānãti yuddhabhåmisu purisākāre, âsaü purakkhatvā ti issariyāsaü\<*<9>*>/ purato katvā, bhatturatthā ti sāmino atthāya, atigāëhitā ti paccatthikehi atipãëitā viluttasāpateyyā viddhastavāhanā hutvā, panassantãti\<*<10>*>/ palāyanti, aladdha ki¤canan ti ki¤ci issariyaü \<-------------------------------------------------------------------------- 1 Cks āsā. 2 Cks dehi. 3 Bds -sikāti. 4 Bds panayanti. 5 Bd -tvā. 6 Cks sudhā saü. 7 Ck kena. 8 Cks vindati. 9 Bd -yā āsaü, Bs -ya tāsaü. 10 Bds panayantãti. >/ #<[page 402]># %<402 XXI. Asãtinipāta.>% alabhitvā, iti etesam pi issariyālābhaü tvameva karosãti vadati, saggādhimanā ti saggaü adhigantumanā\<*<1>*>/, låkhan ti nirojaü pa¤catapādikaü kāyakila- mathaü, cirantaran ti cirakālaü, āsāvisaüvādikasammatā ime ti evaü ime sattā saggāsayā\<*<2>*>/ duggatiü gacchanti tasmā tvaü âsā nāma visaüvādikasammatā visaüvādikā ti saükhaü gatā, âse ti taü ālapati. Sāpi tena paņikkhittā tatth' ev' antaradhāyi. Tato Sad- dhāya saddhiü sallapanto g. ā.: @*>/ disaü pati, pucchāmi taü ka¤canavelliviggahe ācikkha me tvaü katamāsi devatā ti. || Ja_XXI:249 ||>@ Ta. daddallamānā ti jalamānā, digha¤¤anāmavhayanan\<*<4>*>/ ti aparā ti ca pacchimā ti ca evaü digha¤¤ena lāmakena nāmena vuccamānaü disam pati daddallamānā tiņņhasi\<*<5>*>/. Tato sā gātham āha: @*>/ devã manujesu påjitā apāpasattåpanisevinã sadā sudhāvivādena tav' antim āgatā, taü maü sudhāya varapa¤¤a bhājayā 'ti. || Ja_XXI:250 ||>@ Ta. Saddhā ti yassa kassaci vacanapattiyāyanā\<*<7>*>/ sā\<*<8>*>/ sāvajjāpi hoti ana- vajjāpi, påjitā ti anavajjakoņņhāsavasena\<*<9>*>/ påjitā, apāpasattåpanisevi- nãti anavajjasaddhāya\<*<10>*>/ ca ekantapattiyāyanasabhāvāya paresu pi pattiyāya- navidahanasamatthāya devatāy' etaü nāmaü. Atha nam Kosiyo "ime sattā tassa tassa\<*<11>*>/ vacanaü saddahitvā taü taü karontā\<*<12>*>/ kattabbato akattabbam eva bahutaraü karonti, taü sabbaü tayā kāritaü nāma hotãti" vatvā evam āha\<*<13>*>/: @@ \<-------------------------------------------------------------------------- 1 all three MSS. -tuümanā. 2 Bds -sāya. 3 Cks dãghaü¤ā-; Bd dissa¤¤e-. 4 Cs jighaü¤ā-, Bd dãgha¤¤e. 5 Bds -ti. 6 so all three MSS. for -ha. 7 Ck -sayanā, Cs -sāyanā, Bd vacanumattiyāyanā. 8 Bd omits sā. 9 Bd -jjākoņņhāsa-, Cks -sevasena. 10 Bd -ddhā. 11 Bd yassa kassaci in the place of tassa tassa. 12 Bd -to. 13 in Bd imesatta-- evam āha come after v.62 and before tattha dānanti. >/ #<[page 403]># %< 3. Sudhābhojanajātaka. (535.) 403>% @< theyyaü musākåņam atho pi pesuõaü\<*<1>*>/ karonti h' eke puna viccutā tayā. || Ja_XXI:251 ||>@ @*>/ pekhavā sãlåpapannāsu patibbatāsu pi vinetvā\<*<3>*>/ chandaü kuladhãtiyāsu\<*<4>*>/ pi karoti\<*<5>*>/ saddhaü pana kumbhadāsiyā. || Ja_XXI:252 ||>@ @*>/, na tādisã arahasi āsanådakaü kuto sudhā, gaccha na mayha ruccasãti. || Ja_XXI:253 ||>@ Ta. dānan\<*<7>*>/ ti savatthukaü pu¤¤acetanaü, daman ti indriyadamaü\<*<8>*>/, cāgan ti deyyapariccāgaü\<*<9>*>/, saüyaman ti sãlaü, ādāya saddhāyā 'ti etāni dānādãni\<*<10>*>/ mahānisaüsāni kātabbānãti vadataü vacanaü saddhāya ādiyitvā karonti ekadā, kåņan ti tulākåņādikaü katvā\<*<11>*>/ gāmakåņādikaü\<*<12>*>/ vā karonti, heke ti eke manussā evaråpesu nāma kālesu imesa¤ ca atthāya theyyādãni kattabbānãti kesa¤ci vacanaü saddahitvā etāni pi karonti, pana viccutā tayā ti pana tayā viyuttā sāvajjadukkhavipākān' etāni na kattabbānãti vadataü vacanaü apattiyāyitvāpi\<*<13>*>/ karonti, iti tava vasena anavajjam pi sāvajjam pi kareyya, tava\<*<14>*>/ sadisãså 'ti jātigottasãlādãhi sadisãsu, pekhavā ti pekhā vuccati taõhā, sataõho\<*<15>*>/ ti a, chandan ti chandarāgaü, saddhan ti kumbhadāsiyāpi vacane saddhaü karonti tassā\<*<16>*>/ ahaü tumhākaü imaü nāma upakāraü karissāmãti vadantiyā\<*<17>*>/ pattiyāyitvā kulitthiyo pi chaķķetvā tam eva nisevanti\<*<18>*>/ asukā nāma tumhesu paņibaddhacittā ti kumbhadāsiyāpi vacane saddhaü katvā ca\<*<19>*>/ paradāraü sevanti, tvam eva Saddhe\<*<20>*>/ paradārasevinãti yasmā taü taü pattiyāyitvā tava vasena paradāraü sevanti pāpaü karonti kusalaü jahanti tasmā tvam eva para- dārasevinã tvaü pāpāni karosi kusalaü ri¤casi\<*<21>*>/, n' atthi tayā samānā lokavi- nāsikā pāpadhammā, gaccha na me ruccasãti\<*<22>*>/. Sā tatth' ev' antaradhāyi. Kosiyo pi uttarato ņhitāya Hiriyā saddhiü sallapanto gāthadvayam āha: @*>/ åhate yā dissati uttamaråpavaõõinã>@ \<-------------------------------------------------------------------------- 1 Ck -naü. 2 Cks sā- 3 so all three MSS. for -tva. 4 Bd kulitthiyāsu. 5 Bd -onti. 6 Bd ni riccasi. 7 Cks jā-. 8 Bd -damanaü. 9 Bd deyyadhamma-. 10 Bd etāya ādānā-. 11 Bd vā. 12 Bd adds kammaü. 13 Bd āp-. 14 Cks teva. 15 Cks omit sataõho. 16 Bd tasmā. 17 Cks -isā. 18 Cs pati-, Bd paņi-. 19 Bd va. 20 Cks -o. 21 Bds niriccasi. 22 Ck -titi. 23 all three MSS. -iü. >/ #<[page 404]># %<404 XXI. Asãtinipāta.>% @< tathåpamā maü paņibhāsi devate, acikkha me tvaü katamāsi accharā. || Ja_XXI:254 ||>@ @*>/ anileritā lohitapattamālinã kā tiņņhasi mandam ivāvalokayaü\<*<2>*>/, bhāsesamānā va\<*<3>*>/ giraü na mu¤casãti. || Ja_XXI:255 ||>@ Ta. digha¤¤arattin ti pacchimarattiü, rattipariyosāne ti a., åhate ti aruõe uggate, yā ti yā puratthimā disā rattasuvaõõatāya uttamaråpadharā hutvā dissati, kālā nidāgherivā 'ti nidāghasamaye kāëavalli viya, aggijātiva\<*<4>*>/ 'ti aggijā\<*<5>*>/ iva sāpi navajjhāmakkhette\<*<6>*>/ paņhamajātā viyā 'ti a., lohitapattamā- linãti lohitavaõõehi patteni parivutā, kā tiņņhasãti yathā sā taruõakālavalli vāteritā vilāsamānā sobhamānā tiņņhati evaü kā nāma tvaü tiņņhasi, bhāse- samān vā\<*<7>*>/ 'ti mayā saddhiü bhāsitukāmā viya hosi\<*<8>*>/ na ca giraü mu¤casi. Tato sā gātham āha: @*>/ devã manujesu påjitā apāpasattåpanisevinã sadā sudhāvivādena tav' antim āgatā, sā taü\<*<10>*>/ na sakkomi sudham pi yācituü, kopãnaråpā viya yācan' itthiyā\<*<11>*>/ ti. || Ja_XXI:256 ||>@ Ta. hirāhan\<*<12>*>/ ti Hiri ahaü, sudhampãti sā ahaü sudhābhojanaü taü yācitum pi na sakkomi, kiükāraõā\<*<13>*>/ ti, kopãnaråpā viya yācanitthiyā\<*<14>*>/ yasmā\<*<15>*>/ itthiyā yācanā nāma kopãnaråpā viya rahassavivaraõasadisā\<*<16>*>/ hoti, nillajjā\<*<17>*>/ viya hotãti a. Taü sutvā tāpaso dve gāthā abhāsi: @*>/ ahan nimantaye, sudhāya yam p' icchasi tam pi dammi te. || Ja_XXI:257 ||>@ \<-------------------------------------------------------------------------- 1 Bd aggijālāriva, Bs -jāriva, Cks -jānica? 2 Bds igā-. 3 Bd bhāsesamānāriva, Cks bhāsemimātāva. 4 Cks agga-, Bd aggijālārivā, Bs -jāriva. 5 Cks agga-, Bd aggijālā, Bs -jāte. 6 Bd nijhāma-. 7 Ck bhāsesimanācā, Cs bhāsesimānāvā, Bd bhāsesamānārivā. 8 Bd ahosi. 9 Cs Bd -haü. 10 Bds haü. 11 Bds -nitthiyā, Cks yācanatthikā. 12 so all three MSS. 13 Cks -õan. 14 Cks -natthiyā, omitting ti. 15 Bd tasmā. 16 Bds rahassaīgavi-. 17 Bds -jja-. 18 Bd nayā-. >/ #<[page 405]># %< 3. Sudhābhojanajātaka. (535.) 405>% @*>/ ti. || Ja_XXI:258 ||>@ Ta. dhammenā 'ti sabhāvena, ¤āyenā 'ti kāraõena, na hi yācanā sudhā ti na hi yācanāya sudhā labbhati, ten' eva kāraõena itarā tisso na labhiüsu, taü tan ti tasmā taü, yamicchasãti na kevalaü nimantemi\<*<2>*>/ yeva ya¤ ca sudhaü icchasi tam pi dammi te, ka¤canavelliviggahe ti ka¤ca- narāsisassirãkasarãre\<*<3>*>/, påjiyā ti na kevalaü sudhāya a¤¤ehi pi sabbarasehi tvaü mayā påjetabbayuttikā\<*<4>*>/ va, asmiye\<*<1>*>/ ti taü\<*<5>*>/ påjetvā sace sudhāya\<*<6>*>/ avasesaü bhavissati aham pi bhu¤jissāmi. Tato aparā abhisambuddhagāthā\<*<7>*>/: @*>/ uda¤¤avantaü\<*<9>*>/ phalam ariyapåjitaü apāpasattåpanisevitaü sadā. || Ja_XXI:259 ||>@ @*>/ bahuk' ettha pupphitā ambā piyālā panasā ca kiüsukā sobha¤janā lodda-m-atho pi padmakā kekā ca bhaīgā tilakā ca pupphitā. || Ja_XXI:260 ||>@ @*>/ uddālakā pāņali sindhuvāritā supu¤¤agandhā\<*<12>*>/ mucalindaketakā. || Ja_XXI:261 ||>@ @*>/ taõķulā. || Ja_XXI:262 ||>@ @*>/. || Ja_XXI:263 ||>@ @*>/ satavaükā ca rohitā āligaggarakākiõõā pāthãnā\<*<16>*>/ kākamacchakā. || Ja_XXI:264 ||>@ \<-------------------------------------------------------------------------- 1 Cks -ise. 2 Bd -esi. 3 Bds -sadise. 4 Cks påji-. 5 Cks tvaü. 6 Cks omit su-. 7 Cks omit tato--. 8 Cks pāvisiya as-, Bd pāvãsiyas-; read: pāvisi ramma assamaü? 9 Bd udakaüvantaü. 10 Ck -ggahānā, Cs -ggahanā, Bd rukkhagahaõā. 11 so Bds; Cks -dhukacetasā. 12 Bds manuõõa-. 13 Bds ca. 14 Bd sādumapp-. 15 Bd siīgupavaīgā vaīkulā. 16 Ck pāņinā, Bd pāņiõā. >/ #<[page 406]># %<406 XXI. Asãtinipāta.>% @@ @@ @*>/ ca gavajā mahisā rohitā rurå eõeyyā varāhā c' eva gaõino nãkasåkarā\<*<2>*>/ kadalimigā bahå c' ettha biëārā sasakaõõikā\<*<3>*>/. || Ja_XXI:267 ||>@ @@ Ta. jutãmatā ti ānubhāvasampannena, pāvisiyassaman ti pāvisi assa- maü, yakāro vya¤janasandhikaro, uda¤¤avantan\<*<4>*>/ ti tesu tesu ņhānesu uda- kasampannaü, phalan ti anekaphalasampannaü, ariya-- ti nãvaraõadosa- rahitehi jhānalābhãhi ariyehi påjitaü pasatthaü, rukkhaggahaõā\<*<5>*>/ ti pup- phåpagaphalåpagarukkhagahaõā\<*<6>*>/, sobha¤janā ti siggurukkhā\<*<7>*>/, loddamatho pi padmakā\<*<8>*>/ ti loddarukkhā ca padmarukkhā\<*<9>*>/ ca, kekā ca bhaīgā cā 'ti evannāmakā rukkhā eva, karerãti\<*<10>*>/ karerirukkhā, uddālakā ti vātaghātakā. mucalindaketakā ti mucalindā ca pa¤cavidhaketakā ca, hareõukā ti apa- raõõajā ti, veëukā ti vaüsacorakā, veõå\<*<11>*>/ ti ara¤¤amāsā timbarurukkhā, cã- nakā ti khuddakarājamāsā, mocā ti aņņhikadali, sāliyo ti nānappakāra- jātassaraü upanissāya jātā nānāsāliyo, pavãhayo ti nānappakārā vihayo, ābhujino ti bhåjapattā, taõķulā ti nikkuõķakathusā saya¤ jātataõķulasãsāni, tassa cā 'ti bhikkhave tassa ca assamassa uttaradisābhāge, pokkharaõãti pa¤cavidhapadumasa¤channajātassarapokkharaõã, akakkasā ti macchapittasevā- lādikakkasarahitā, apabbharā ti acchinnataņā\<*<12>*>/ samatitthā\<*<13>*>/, appaņigan- dhiyā ti appaņikkålagandhena sugandhena udakena samannāgatā, tatthā 'ti tassā pokkharaõiyā, khemino ti\<*<14>*>/ abhayā siīgå ti ādãni tesaü macchānaü nāmāni, kuõālakā ti kokilā, citrā ti citrapattā, sikhaõķãti uņņhitasikhā morā a¤¤e pi vā matthake jātasikhā pakkhino, pānāyamāyantãti pānāya āyanti, palāsādā ti khaggā gavajā, gaõino ti gokaõõā, kaõõikā\<*<15>*>/ ti kaõõikamigā\<*<16>*>/, chamāgirãti\<*<17>*>/ bhåmiyam patthaņā piņņhipāsāõā, puppha -- tā ti vicitrapupphasanthatā, dijābhighuņņhā ti madhurassarehi dijehi abhi- ghuņņhā, evaråpā yattha bhåmipabbatā\<*<18>*>/ ti. Evaü Bh. Kosiyassa assamaü vaõõesi. Idāni\<*<19>*>/ Hirideviyā ta. pavisanādãni dassetuü āha: \<-------------------------------------------------------------------------- 1 Cks palāsājā, Bd palasadā, Bs pallasadā. 2 so Cs; Ck nika-, Bd ni¤ga-. 3 Cks -akā. 4 Bd udakavantan. 5 Cks -nā. 6 Ck pupphāpagarukkhagahānā ti, Cs -gahanā ti. 7 Cks -a, Bd siīgarukkhā. 8 Bd -padukā. 9 Bd paduru. 10 Cks karotãti. 11 Bd keõu. 12 Bd -taëā. 13 Bds supatiņhā. 14 Cks add khemino. 15 Cks -akā. 16 Cks -aka-. 17 Cks ja-. 18 Bd tattha. 19 Cks imāni. >/ #<[page 407]># %< 3. Sudhābhojanajātaka. (535.) 407>% @*>/ āsanaü. || Ja_XXI:269 ||>@ @*>/ navehi pattehi sayaü sahådakaü sudh' ābhihāsi turito mahāmuni. || Ja_XXI:270 ||>@ @*>/ brahme tidivaü\<*<4>*>/ jitāvinã. || Ja_XXI:271 ||>@ @@ @*>/ Sakko pi tadā apåjayi sahindā ca devā suraka¤¤am uttamaü sā pa¤jalã devamanussapåjitā navamhi kocchamhi yadā upāvisãti. || Ja_XXI:273 ||>@ Ta. suttacā ti suchavi, nãladumābhilambitā ti nãlesu dumesu abhi- lambitā hutvā, taü taü\<*<6>*>/ nãladumasākhaü parāmasantãty-attho, mahāmegha- rivā 'ti tena nimantitā mahāmeghavijju viya tassa taü assamaü pāvisi, tassā ti tassā Hiriyā, susambandhasiran ti susambandhasãsaü\<*<7>*>/, kusāmayan ti usãrādimissakakusatiõamayaü, sugandhan ti usãrena c' eva a¤¤ena ca sugandhatiõena missakattā sugandhaü, ajinåpasevitan ti upari atthaņena ajinena upasevitaü, atricchakocchan ti evaråpaü kocchāssanaü paõõasāla- dvāre attharitvā, sukhayidaü āsanan ti sukhaü nisãda idam āsanaü, yan ti yāvadatthaü, icchamānāyā 'ti sudhaü icchantiyā, navehi pattehãti taü khaõaü ¤eva pokkharaõito ābhatehi allapaduminipattehi, sayan\<*<8>*>/ ti sahatthena, \<-------------------------------------------------------------------------- 1 so all three MSS. read sukhedaü. 2 Bds -jutiüdharo. 3 Bd -aü. 4 Cks te-. 5 Bds enaü. 6 Cks ti. 7 Bd suņhusampannasãsaü. 8 Cks sāyan. >/ #<[page 408]># %<408 XXI. {Asãtinipāta}.>% sahådakan ti dakkhiõodakasahitaü, sudhābhihāsãti sudhaü abhihari, turito ti somanassavegena turito, handā 'ti vavassaggatthe\<*<1>*>/ nipāto, jitāvi- nãti jāyappattā hutvā, anumatā ti idāni yathāruciü gacchā 'ti anu¤¤ātā, udã- ritā ti tidasapuraü gantvā Sakkassa santike ayaü sudhā ti udãrayi, sura- ka¤¤an ti devadhãtaraü, uttaman ti pavaraü, sāpa¤j -- tā ti pa¤jalãhi\<*<2>*>/ devehi ca manussehi ca påjitā, yadā ti yadā nisãdanatthāya Sakkena dāpite nave ka¤canapãņhasaükhāte kocche sā upāvisi tadā taü ta. nisinnaü Sakko ca sesadevatā ca paricchattakapupphādãhi påjayiüsu. Evaü Sakko taü påjetvā cintesi: kena nu kho kāraõena Kosiyo sesānaü adatvā imissā va sudhaü adāsãti. So tassa kāraõassa jānanatthāya puna Mātaliü\<*<3>*>/ pesesi. Tam atthaü āvikaronto Satthā: @*>/ eva Mātaliü sahassanetto tidasānam indo: gantvāna vākyaü mama bråhi Kosiyaü [âsāya Saddha-Siriyā ca Kosiyaü] (cfr. v. 89) Hirã sudhaü kena-m-alattha\<*<5>*>/ hetunā ti g. ā. || Ja_XXI:274 ||>@ Ta. saüsãti abhāsi\<*<6>*>/, vākyaü manā 'ti mama vākyaü Kosiyaü bråhi, âsāya Saddhā-Siriyā cā 'ti âsāto ca Saddhāto ca Sirito ca Hiri yeva kena hetunā sudham alattha. So tassa vacanaü sampaņicchitvā Vajayantarathaü āruyha agamāsi. Tam atthaü pakāsento Satthā āha: @*>/ udatārayã rathaü daddallamānaü upakiriyasādisaü jambonadãsaü tapaneyyasannibhaü alaükataü ka¤canacittasantikaü\<*<8>*>/. || Ja_XXI:275 ||>@ @*>/ eõeyyakā laüghamay' ettha pakkhiyo mig' ettha veëuriyamayā\<*<10>*>/ yudhāyutā. || Ja_XXI:276 ||>@ @*>/>@ \<-------------------------------------------------------------------------- 1 Bd upasagg-. 2 Cks a¤j-. 3 Cs -lã, Ck Bd -li. 4 Bd -nad. 5 Bd aladdhā. 6 Ck ahāsi, Ck ahāsi. 7 Bd sulabbhavatthuü. 8 so Cks; Bd -sannibhaü. 9 Bds kiüpurisa in the place of kiki. 10 Cks -yā-. 11 Cks -sā. >/ #<[page 409]># %< 3. Sudhābhojanajātaka. (535.) 409>% @< alaükate ka¤canajāluracchade āveëine saddagame\<*<1>*>/ asaügite. || Ja_XXI:277 ||>@ @@ @@ @@ Ta. taü suplavatthan\<*<2>*>/ ti taü Vejayantaratham sukhena plavanatthaü udatārayãti uttāresi, ukkhipitvā gamanasajjam akāsi, upakiriyasādisan ti upakaraõabhaõķehi sadisaü, yathā tassa aggisikhāsamānavaõõāni\<*<3>*>/ jalanti tatth eva jalitan ti a., jambunadãsan ti jambunadasaükhātarattasuvaõõamayaü ãsaü, ka¤canacittasantikan\<*<4>*>/ ti ka¤canamayena sattaratanacittena aņņha- maīgalena samannāgataü, suvaõõacandetthā 'ti suvaõõamayā candakā ettha rathe, hatthãti suvaõõarajatamaõimayā hatthi\<*<5>*>/, gavādisu pi es' eva nayo, laüghimayettha pakkhiyo\<*<6>*>/ ti ettha rathe laüghamayā nānāratanamayā pakkhiyo\<*<7>*>/ paņipāņiyā ca ņhitā, yudhāyutā ti attano attano yådhena\<*<8>*>/ saddhiü yuttā hutvā dassitā, assarājaharayo\<*<9>*>/ ti harivaõõamanomayāssarājāno, su- sunāgasādise\<*<10>*>/ ti balasampattiyā taruõanāgasadise\<*<9>*>/, ka¤canajāluracchade ti ka¤canajālamayena uracchadālaükārena samannāgate, āveëine ti āveëasaü- khātehi\<*<11>*>/ kaõõālaükārehi yutte, saddagame ti patodappahāraü vinā sadda- matten' eva gamanasãle, asaügite ti nissaīge sãghajave, evaråpe assarāje tattha yojesun ti a., abhinādayitthā 'ti yānasaddena ekaninnādaü akāsi, vanaspatãni cā 'ti vanaspatãni ca vanasaõķe cā 'ti a, pavyathayitthā 'ti kampayittha, ta. ākāsaņņhavimānakampanena nabhakampanaü veditabbaü, pā- vāramekaüsakato ti ekaüsakatapavaradibbavattho, vaddhan ti guõavuddhaü, vinãtavantan ti vinãtena ācāravattena samannāgataü, iccabravãti rathaü ākāse ņhapetvā otaritvā evaü abravi, devabrāhmaõan ti devasamaü\<*<12>*>/ brāhmaõaü. \<-------------------------------------------------------------------------- 1 Cks -hame. 2 Bds -tthun. 3 Bd adds upakaraõāni. 4 Bds -sannibhan. 5 so all three MSS. 6 Bd -ino. 7 Bd pakkhigaõāpi. 8 Cks Bd yu-. 9 Cks rājā-. 10 Bds -sā. 11 Cks -ëi-. 12 Bd seņha. >/ #<[page 410]># %<410 XXI. Asãtinipāta.>% So tassa vacanaü sutvā: @@ Ta. addhā ti sippādisampanne pi asampanne pi bhajanato addhā ti maü paņibhāti, aniccā ti Saddhā pana taü taü p'ettha\<*<1>*>/ vatthuü pahāya a¤¤asmiü a¤¤asmiü\<*<2>*>/ uppajjamānato\<*<3>*>/ hutvā abhāvākārena\<*<4>*>/ aniccā ti maü paņibhāti, visaü-- matā ti âsā pana yasmā dhanatthikā nāvāya samuddaü pakkhanditvā vinaņņhapābhatā\<*<5>*>/ enti tasmā visaüvādikā ti maü paņibhāti, ariyamhi guõe ti Hiri pana hirottappabhāvasaükhāte\<*<6>*>/ parisuddhe ariyaguõe patiņņhitā ti. Idāni tassā guõaü vaõõento āha: @@ @*>/ jãvitaü te sampaņicchanti punā hirãmanā. || Ja_XXI:283 ||>@ @*>/ hir' āyaü hi\<*<9>*>/ pāpajanaü nivāraõã. taü sabbaloke Hirim ariyapåjitaü Indassa taü vedaya devasārathãti. || Ja_XXI:284 ||>@ Ta. jiõõā ti vidhavā, sabhattå 'ti sassāmikā taruõitthiyo, attano ti tā sabbāpi parapurisesu attano chandarāgaü uggataü viditvā ayuttam etaü amhākan ti hiriyā sacittaü nivārenti, hiri pāpakammaü na karoti\<*<10>*>/, patataü palāyinan ti patantāna¤ ca palāyantāna¤ ca antare, jahitvā jãvitan ti ye hirãmanto honti attano jãvitaü cajitvā hiriyā nivattanti, te ti evan nivattā\<*<11>*>/ ca pana te hirimanā puna attano sāmikaü sampaņicchanti amittahatthato mo- cetvā gaõhanti, pāpajanaü nivāraõãti pāpato janaü nivāriõã, ayam eva vā \<-------------------------------------------------------------------------- 1 Bds omit pettha. 2 Bd only one a¤¤-. 3 Bds uppajjanato. 4 Bd -va-, Bs abhātā-. 5 Cks -ņņhā-. 6 Bds -ppasabhāva-. 7 Bd -tvā. 8 Bd -dhārini. 9 so Cks; Bd omits hi; read -ya hã? 10 omits hiri, and reads karonti. 11 Bd te hi evaü nivattā, Cks te ti evan ti vatvā. >/ #<[page 411]># %< 3. Sudhābhojanajātaka. (535.) 411>% pāņho, tan ti taü Hiriü, ariyapåjitan ti ariyehi Buddhādãhi påjitaü. Indassa taü vedayā 'ti yasmā evaü mahāguõā ariyapåjitā c' esā tasmā taü evaü uttamā nām' esā ti Indassa kathehi. Taü sutvā Mātali. @@ Ta. diņņhan\<*<1>*>/, ti Hiri mahāguõā ariyapåjitā ti laddhiü, odahãti hadaye pavesesi, seņņhasammatā ti tava santike sudhāya laddhakālato paņņhāya Indassa santike ka¤canāsanaü labhitvā sabbadevatāhi påjiyamānā uttama- sammatā jāyatha. Evaü tasmiü kathente yeva Kosiyassa taü khaõaü ¤eva cavanadhammo\<*<2>*>/ jāto. Atha naü Mātali "Kosiya āyu- saükhāro te\<*<3>*>/ ossaņņho dānadhammo\<*<4>*>/ pi samatto\<*<5>*>/, kin te ma- nussalokena, devalokaü gacchāmā" 'ti ta. netukāmo hutvā @*>/ rathaü samāruyha mamāyitaü imaü\<*<7>*>/. Indo ca taü Inda-sagotta kaükhati, ajj' eva tvaü Indasahavyataü vajā 'ti g. ā. || Ja_XXI:286 ||>@ Ta. mamāyitan ti piyaü manāpaü, Indasagottan ti purimabhave Indena sagottaü\<*<8>*>/, kaükhatãti tavāgamanaü icchanto kaükhati. Iti tasmiü Kosiyena saddhiü kathente yeva Kosiyo ca- vitvā opapātiko devaputto hutvā āruyha dibbarathe aņņhāsi. Atha naü Mātali Sakkassa santikaü nesi. Sakko taü disvā tuņņhamānaso attano dhãtaraü Hirideviü tassa aggamahesiü katvā adāsi, aparimāõam assa issariyaü ahosi. Taü atthaü viditvā "anomasattānaü kammaü nāma evaü vi- sujjhatãti" S. osānagātham āha: @@ \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bds nassanadham-. 3 Ck no? Bd omits te. 4 Bds cavanadham-. 5 Bd sampatto. 6 Bds apakkama. 7 Bd idaü. 8 Bd samānago-. >/ #<[page 412]># %<412 XXI. Asãtinipāta.>% @< ye keci-m-addakkhu sudhāya bhojanaü sabbe va te Indasahavyataü gatā ti. || Ja_XXI:287 ||>@ Ta. apāpakammino ti apāpakammā\<*<1>*>/ sattā evaü visujjhanti, ye kecim- addakkhun ti ye keci sattā tasmiü Himavantapadese tadā Kosiyena Hiriyā diyyamānaü sudhābhojanaü addasaüsu, sabbevate ti sabbe pi taü dānaü anumoditvā cittaü pasādetvā Indasahavyataü gatā ti. S. i. d. ā. "na bhikkhave idān' eva pubbe p' etaü adānābhirataü thaddhamacchariyaü\<*<2>*>/ samānaü ahaü damesim evā" 'ti vatvā j. s.: "Tadā Hiridevatā Uppalavaõõā ahosi, Kosiyo dānapati bhikkhu, Pa¤casikho Anuruddho, Mātali ânando, Suriyo Kassapo, Cando Moggallāno. Nārado Sāriputto, Sakko aham evā" 'ti. Sudhābho- janajātakaü\<*<3>*>/. $<4. Kuõālajātaka.>$ Evamakkhāyatãti. Idaü S. Kuõāladahe v. anabhiratipãëite pa¤casate bhikkhå ā. k. Tatrāyaü anupubbikathā: Sākiya-Koliyā* kira Kapilavatthunagarassa ca Koliyanagarassa ca antare Rohiõiü nāma nadiü eken eva āvaraõena bandhāpetvā sassāni kārenti. Atha Jeņņhamålamāse sassesu milāyantesu ubhayanagaravāsãnaü\<*<4>*>/ pi kamma- karā\<*<5>*>/ sannipatiüsu. Tattha Ko-vāsino vadiüsu: "idaü udakaü ubhato\<*<6>*>/ nãhariyamānaü\<*<7>*>/ n' eva tumhākaü na amhākaü pahossati\<*<8>*>/, amhākaü pana sassaü ekaudaken' eva nippajjissati, idaü udakaü amhākaü dethā" 'ti Ka-vāsino vadiüsu: "tumhesu koņņhake påretvā ņhitesu mayaü rattasuvaõõanãlamaõikāëakahāpaõe gahetvā na sakkhissāma pacchipasibbakādihatthā tumhākaü gharadvāre vicarituü, amhākam pi sassaü eken' eva udakena nippajjissati, idaü udakaü amhākaü dethā" 'ti. "Na mayaü dassāmā" 'ti. "Mayam pi na dassāmā" ti. Evaü kathaü\<*<9>*>/ vaķķhetvā eko uņņhāya ekassa pahāraü adāsi so pi a¤¤assā 'ti evaü a¤¤ama¤¤aü paharitvā rājakulānaü jātiü ghaņetvā\<*<10>*>/ kalahaü vaķķhesuü\<*<11>*>/ Koliyakammakarā vadanti: "tumhe Ka-vāsike\<*<12>*>/ gahetvā \<-------------------------------------------------------------------------- 1 Bd -a. 2 Bds -ri. 3 Bd -kaü, asãti nipātavaõõanā niņhitā. 4. K. = Kuõāëo, s. = sakuõo. Ka. = Kapilavatthu. Ko. = Koliyanagara Bhi. = bhikkhave. P. = Puõõamukho, ph. = phussakokilo. * cfr. Dhammapada p. 351. Weber's Ind. Studien Bd.5 p.412. Senart's Mahāvastu T.1 p.338. 4 Bd -vāsikānaü. 5 Bd kasikamma-. 6 Bd -yato. 7 Ck niha-, Cs tiha-, Bd har-. 8 Bd pahoti. 9 Bds kalahaü. 10 Bd ghaņņetvā ghaņņetvā. 11 Bd pavatte-. 12 Bd -vāsino sākiyadārake. >/ #<[page 413]># %< 4. Kuõālajātaka. (536.) 413>% gacchatha, ye soõasigālādayo viya attano bhaginãhi saddhiü vasiüsu etesaü hatthiassādayo vā phalakāyudhāni vā amhākaü kiü karissan- tãti". Sākiyakammakarā vadanti: "tumhe dāni kuņņhino dārake gahetvā gacchatha. ye anāthā niggatikā\<*<1>*>/ tiracchānā viya kolarukkhe vasiüsu etesaü hatthiassādayo vā phalakāyudhāni vā amhākaü kiü karissantãti. Te gantvā tasmiü kamme niyuttāmaccānaü kathesuü, amaccā rājakulānaü kathesuü, tato Sākiyā "bhaginãhi saddhiü saü- vāsikānaü\<*<2>*>/ thāma¤ ca bala¤ ca dassessāmā" 'ti yuddhasajjā nikkha- miüsu. Koliyāpi "kolarukkhavāsānaü\<*<3>*>/ thāma¤ ca bala¤ ca dasses- sāmā" 'ti yuddhasajjā nikkhamiüsu. Apare panācariyā: Sākiya- Koliyānaü dāsãsu udakatthāya nadiü gantvā cumbaņāni bhåmiyaü nikkhipitvā sukhakathāya\<*<4>*>/ nisinnāsu ekissā cumbaņaü ekā saka- sa¤¤āya gaõhi, taü nissāya "tava cumbaņaü mama cumbaņan" ti kalahe pavatte kamena ubhayanagaravāsino dāsakammakarā c' eva sevakabhojakāmaccauparājāno\<*<5>*>/ cā 'ti sabbe yuddhasajjā nikkhamiüså 'ti vadanti, imamhā pana nayā purimanayo va bahåsu aņņhakathāsu āgato yuttaråpo cā 'ti sv-eva\<*<6>*>/ gahetabbo. Te pana sāyanhe\<*<7>*>/ yuddha- sajjā nikkhamissantãti. Tasmiü samaye Bh. Sāvatthiyaü\<*<8>*>/ viharanto paccåsasamaye lokaü volokento ime evaü yuddhasajje nikkhamante\<*<9>*>/ addasa, disvā\<*<10>*>/ "mayi gate esa kalaho våpamissati nu kho no" ti upadhārento "aham ettha gantvā kalahavåpasamatthaü tãõi jātakāni kathessāmi, tato kalaho våpasamissati, atha sāmaggidãpanatthāya dve jātakāni kathetvā Attadaõķasuttaü dessessāmi\<*<11>*>/ desanaü sutvā ubhayanagaravāsino aķķhateyyāni aķķhateyyāni kumārasatāni dasses- santi\<*<12>*>/ ahan te pabbajessāmi, mahanto samāgamo bhavissatãti" san- niņņhānaü katvā\<*<13>*>/ sarãrapaņijagganaü katvā Sāvatthiyaü piõķāya caritvā piõķapātapaņikkanto sāyaõhasamaye Gandhakuņito nikkhamitvā kassaci anārocetvā\<*<14>*>/ sayam eva pattacãvaraü ādāya dvinnaü senānaü antare ākāse pallaükaü ābhujitvā\<*<15>*>/ tesaü saüvegajananatthaü disvā andha- kāraü kātuü kesaraüsiyo vissajjento nisãdi, atha tesaü saüvigga- mānasānaü attānaü dassento chabbaõõabuddharasmiyo vissajjesi. Ka-vāsino Bh-taü disvā "amhākaü ¤ātiseņņho S. āgato, diņņho nu kho amhākaü kalahakaraõabhāro\<*<16>*>/" ti cintetvā "na kho pana sakkā S-ri āgate amhehi parassa sarãre satthaü pātetuü. Ko-vāsino amhe \<-------------------------------------------------------------------------- 1 Bd -thā ti niggahitā. 2 Cks vasitakānaü. 3 Bd koliyarukkhanagaravāsinaü 4 Ck sukhatāya 5 Bd sevakagāmabho-. 6 Bd so va. 7 Bd -hasamaye. 8 Cks tthiü. 9 Bd nikkhante. 10 Bd adds ca. 11 Suttanipāta p. 173, Cks dasse-. 12 Cks dassanti. 13 Bds add pātova. 14 Cks -ci-. 15 Bd ābhu¤j-. 16 Cks -haü-. >/ #<[page 414]># %<414 XXI. Asãtinipāta.>% hanantu vā pacantu vā" ti āyudhāni chaķķesuü. Ko-vāsino pi tath' eva akaüsu. Atha Bh. otaritvā ramaõãye padese vālikāpuëine pa¤- ¤attavarabuddhāsane nisãdi anopamāya Buddhasiriyā virocamāno, te pi rājāno\<*<1>*>/ Bh-taü vanditvā nisãdiüsu. Atha ne S.jānanto va "kasmā āgat' attha mahārājā" ti pucchitvā "n' eva bhante nadãdassanatthāya na\<*<2>*>/ kãëanatthāya\<*<3>*>/ imasmiü pana ņhāne saügāmaü paccupaņņhāpetvā āgat' amhā" ti. "Kiü nissāya vo kalaho mahārājā" ti. "Udakaü nissāya\<*<4>*>/ bhante" ti. "Udakaü kiü agghati mahārājā" 'ti. "Appaü\<*<5>*>/ bhante" ti, "Paņhavã nāma kiü agghati m." ti. "Anagghā bh." ti. "Khattiyā kiü agghantãti". "Khattiyā nāma anagghā bh." ti. "Appagghaü udakaü nissāya kasmā mahagghe khattiye nāsetha m. ` ti "kalahasmiü hi assādo nāma n' atthi, kalahavasena hi mahārāja ekāya rukkhadevatāya kāëasãhena saddhiü baddhāghāto\<*<6>*>/ sakalam pi imaü kappaü anuppatto yevā" 'ti vatvā Phandanajātakaü kathesi. Tato "parapattiyena nāma mahārāja na bhavitabbaü, parapattiyā\<*<7>*>/ hutvāpi ekassa sasassa\<*<8>*>/ kathāya tiyojanasahassavitthate Himavante catuppadagaõā\<*<9>*>/ mahāsamuddaü pakkhandino ahesuü, tasmā para- pattiyena na bhavitabban" ti vatvā Daddabhaj. kathesi. Tato "kadāci mahārāja dubbalo pi mahabbalassa randhe\<*<10>*>/ passati, kadāci mahabbalo pi dubbalassa\<*<11>*>/ laņukikāpi sakuõikā hatthināgaü ghātesãti" vatvā Laņukikaj. kathesi. Evaü kalahavåpasamanatthāya tãõi jātakāni kathetvā sāmaggiparidãpanatthāya dve jātakāni kathesi: "samaggānaü hi mahārāja koci otāraü\<*<12>*>/ nāma passituü na sakkotãti" vatvā Rukkha- dhammaj. kathesi. tathā "samaggānaü mahārāja koci vivaraü\<*<13>*>/ passi- tuü nāsakkhi, yadā pana a¤¤āma¤¤aü vivādam akaüsu atha ne eko\<*<14>*>/ nesādaputto jãvitakkhayaü pāpetvā ādāya gato, vivāde assādo nāma n' atthãti" vatvā Vaņņakaj. kathesi. Evaü imāni pa¤ca jātakāni ka- thetvā avasāne Attadaõķasuttaü kathesi. Rājāno pasannā "sace S. nāgamissa mayaü a¤¤ama¤¤aü vadhitvā lohitanadiü pavattayissāma, S-ran nissāya no jãvitaü laddhaü, sace pana S. āgāraü ajjhāvasissa dvãpasahassadvayaparivāraü\<*<15>*>/ catumahādãparajjaü\<*<16>*>/ hatthagataü abha- vissa atirekasahassā\<*<17>*>/ kho pan' assa puttā abhavissaüsu\<*<18>*>/ tato khatti- yaparivāro abhavissa\<*<19>*>/, taü kho pan' esa sampattiü pahāya nikkha- \<-------------------------------------------------------------------------- 1 Cks rājā. 2 Cks omit na. 3 Bds add api ca kho pana. 4 Cks omit ni-. 5 Bds appagghaü. 6 Bd bandhā-. 7 Bds -yo. 8 Bds sasakassa. 9 Bds -õādayo. 10 Bd anatthu. 11 Bd adds anatthaü passati. 12 Bd okāraü. 13 Bd vivādaü. 14 Cks omit ne eko. 15 Bd dãpaparivāraü, Bs dvisahassadãpa parivāraü. 16 Bd adds assa. 17 Bds -aü. 18 Cks abhavissa. 19 Bd -ro ca ācārissa. >/ #<[page 415]># %< 4. Kuõālajātaka. (536.) 415>% mitvā sambodhiü patto, idāni pi khattiyaparivāro va vicaratå" 'ti ubhayanagaravāsino aķķhateyyāni aķķhateyyāni\<*<1>*>/ kumārasatāni adaüsu, Bh. te pabbājetvā mahāvanaü agamāsi, punadivasato paņņhāya tehi parivuto ekadā Kapilapure\<*<2>*>/ ekadā Koliyanagare ti dvãsu nagaresu piõķāya carati, ubhayanagaravāsino mahāsakkāraü kariüsu. Tesaü garugāravena na attano ruciyā pabbajitānaü anabhirati uppajji, purāõadutiyikāyo pi tesam anabhiratijānanatthāya taü taü vatvā sāsanaü pesesi\<*<3>*>/, te atirekataraü ukkaõņhiüsu. Bh. āvajjanto tesaü anabhiratibhāvaü ¤atvā "ime bhikkhå mādisena Buddhena saddhiü ekato vasantā ukkaõņhanti, kathaüråpā nu kho tesaü dhamma- kathā\<*<4>*>/ sappāyā" ti upadhārento Kuõāladhammadesanaü passi. Ath' assa etad ahosi: "ahaü\<*<5>*>/ ime bhikkhå Himavantaü netvā Kuõāla- kathāya tesaü mātugāmadosaü pakāsetvā anabhiratiü haritvā\<*<6>*>/ sotā- pattimaggaü dassāmãti" so pubbaõhasamayaü nivāsetvā pattacãvaraü ādāya Kapilavatthuü piõķāya caritvā pācchābhattaü piõķapātapaņik- kanto bhattakiccavelāyam eva te\<*<7>*>/ pa¤casate bhikkhå āmantetvā "diņņhapubbo vo bhi. ramaõãyo Himavantapadeso" ti pucchi. "No h' idaü\<*<8>*>/ bhante" ti. "Gacchissatha pana Himavantacārikaü" ti\<*<9>*>/. "Bhante aniddhimantā\<*<10>*>/ mayaü, kathaü gamissāmā" 'ti "Sace pana vo koci gahetvā gaccheyya gaccheyyāthā" 'ti. "âma bhante" ti. S. sabbe pi ne attano iddhiyā gahetvā ākāse uppatitvā Himavantaü gantvā gaganatale ņhito va ramaõãye Himavantapadese Ka¤canapabba- taü\<*<11>*>/ Maõip. Hiīgulap. A¤janap. Sānup. Phalikapabbatan ti nānāvidhe pabbate pa¤ca mahānadiyo\<*<12>*>/ Kaõõamuõķakaü Rathakāraü Sãhappa- pātaü Chaddantaü Tiyaggalaü\<*<13>*>/ Anotattaü Kuõāladahan ti sattadahe dassesi, Himavanto nāma mahā\<*<14>*>/ pa¤cayojanasatubbedho tiyojanasa- hassavitthato, tassa imaü ramaõãyaü ekadesaü\<*<15>*>/ attano ānubhāvena dassesi, ta. katanivāsāni\<*<16>*>/ sãhavyagghahatthikulādãni catuppādāni pi ekadesato dassesi\<*<17>*>/, ta. ārāmarāmaõeyyakādãni pupphaphalåpage ruk- khe nānāvidhe sakuõasaüghe jalathalajapupphāni Himavantassa pu- ratthimapasse suvaõõatalaü pacchimapasse hiīgulatalaü dassesi, imesaü rāmaõeyyakādãnaü\<*<18>*>/ diņņhakālato paņņhāya tesaü bhikkhånaü purāõadutiyikāsu chandarāgo pahãno\<*<19>*>/. Atha S. te bhikkhå gahetvā \<-------------------------------------------------------------------------- 1 Cks only one aķ-. 2 Bd -lavatthupure. 3 Cks -suü. 4 Bds dhammi-. 5 Cks omit ahaü. 6 Bds vinodetvā. 7 Cks omit te. 8 Bd hetaü. 9 Bd adds vutte. 10 Bd -to. 11 Bd adds ratanap. 12 Bd adds satta mahāsarā. 13 Bd kiyaīgalaü. 14 Bds add pathavãto. 15 Bd ekaü-. 16 Bd -vāsanāni. 17 Bd -ti. 18 Bd -õiyakānaü. 19 Bd bahino. >/ #<[page 416]># %<416 XXI. Asãtinipāta.>% ākāsato otaritvā Himavantassa pacchimapasse saņņhiyojanike silātale sattayojanikassa kappaņņhikasālarukkhassa heņņhā tiyojanāya\<*<2>*>/ manosi- lāya\<*<3>*>/ tehi bhikkhåhi parivuto chabbaõõabuddharasmiyo vissajjento aõõavakucchiü khobhetvā jalamāno suriyo viya nisãditvā madhurassa- raü nicchārento te bhikkhå āmantesi: "bhi, imasmiü Himavante tum- hehi adiņņhapubbaü pucchathā" ti. Tasmiü khaõe dve citrakokilā ubhosu koņisu daõķakaü mukhena ķasitvā\<*<4>*>/ majjhe attano sāmikaü nisãdāpetvā aņņha cittakokilā purato aņņha pacchato aņņha dakkhiõato aņņha vāmato aņņha heņņhato\<*<5>*>/ aņņha upari chāyaü katvā evaü taü citrakokilaü parivāretvā ādāsenāgacchanti. Te bhikkhå taü sakuõa- saüghaü disvā S-raü pucchiüsu: "ke nām' ete bhante sakuõā" ti. "Bhi. mama esa\<*<6>*>/ porāõako vaüso, mayā ņhapitapaveõi\<*<7>*>/ maü pubbe evaü parivāriüsu\<*<8>*>/, tadā pan' esa sakuõagaõo mahā ahosi, aķķhuķ- ķhāni dijaka¤¤āsahassāni maü\<*<9>*>/ parivāriüsu, anupubbena\<*<10>*>/ parihāyitvā idāni ettako jāto" 'ti. "Kathaüråpe\<*<11>*>/ pana bhante vanasaõķe etā dijaka¤¤ā tumhe paricariüså" 'ti. Atha nesaü S. "tena hi bhi. su- nāthā" 'ti satiü upaņņhapāpetvā atãtam āharitvā dassento āha: Evam akkhāyati evam anusåyati: sabbosadhadharaõidhare nekapupphamalyavitate\<*<12>*>/ gajagavajamahisarurucamarapasada- khaggagokaõõasãhavyagghadãpiacchakokataracchauddārakākada- limigabilārasasakaõõikānucarite\<*<13>*>/ ākiõõanelamaõķalamahāvarā- hanāgakulakaõerusaüghādhivutthe\<*<14>*>/ issammigasākhammigasa- rabhammigaeõimmigavātammigapasadammigapurisallukimpurisa- yakkharakkhasanisevite\<*<15>*>/ amajjama¤jarãdharabrahaņņhapup- phapuphitagganekapādapagaõavitate\<*<16>*>/ kuraracakoravārana- mayåraparabhutajãvajãvakacelāvakabhiükārakaravãkamattavihaī- gasatasampaghuņņhe\<*<17>*>/ a¤janamanosilaharitālahiīgulakahemara- jatakanakadhātusatavinaddhapatimaõķitappadese\<*<18>*>/ -- evaråpe khalu kho ramme vanasaõķe Kuõālo nāma sakuõo paņivasati \<-------------------------------------------------------------------------- 1 Bd mano. 2 Bds -nikāya. 3 Bd -sãlatalāya. 4 Bds gahetvā. 5 Bd heņņhā. 6 Ck eka, Bd esa mama. 7 Cks pameõi. 8 Ck -cār-. 9 Cks mama. 10 Bd adds pana. 11 Bd kathaü evaråpe. 12 Ck -malyā-, Bd -malla-. 13 Bd -cāmari-taracchayo-udārikadali-, Cks kaõõakā-. 14 Bd -nānākulakareõu-vuņhe. 15 Bds -pårisālå-. 16 Bd -pahaņhapupphapussitaggā-vitaņe. 17 Bd -kurura-, Cks -cakura-, Bds -sarabhåta-, Cks -karavãra-, Bd satataüsam-. 18 Bd -kanakānekadhātusata. >/ #<[page 417]># %< 4. Kuõālajātaka. (536.) 417>% ativiya citto ativiya cittapattacchadano, tass' eva khalu bho K-assa s-assa aķķhuķķhāni itthisahassāni paricārikā dijaka¤¤āyo. Atha khalu bho dve dijaka¤¤āyo kaņņhaü mukhena ķasitvā taü K-aü s-aü majjhe nisãdāpetvā uķķenti, "mā naü K-aü s-aü addhānapariyāyapathe kilamatho ubbāhetthā\<*<1>*>/" 'ti. Pa¤- casatadijaka¤¤āyo\<*<2>*>/ heņņhato heņņhato ķenti\<*<3>*>/, "sac' āyaü K. s. āsanā paripatissati\<*<4>*>/ mayan taü pakkhehi paņiggahessāmā" 'ti\<*<5>*>/. Pa¤casatā dijaka¤¤āyo uparåpari\<*<6>*>/ ķenti, "mā naü K-aü s-aü ātapo paritāpãti\<*<7>*>/" Pa¤casatā dijaka¤¤āyo ubhatopasse ķenti\<*<8>*>/ "mā naü K-aü s-aü sãtaü vā uõhaü vā tiõaü vā rajo vā vāto vā ussāvo vā upapphusãti". Pa¤casatā dijaka¤¤āyo purato purato ķenti\<*<9>*>/, "mā naü K-aü s-aü gopālakā vā pasu- pālakā vā tiõahārakā vā kaņņhahārakā vā vanakammikā vā kaņņhena vā kaņhalena\<*<10>*>/ vā pāõinā vā leķķunā vā daõķena vā satthena vā sakkharāhi\<*<11>*>/ vā pahāraü adaüsu\<*<12>*>/, māyaü K. s. gacchehi vā latāhi vā rukkhehi vā\<*<13>*>/ thambhehi vā pāsāõehi vā balavantehi vā pakkhãhi saügāmesãti\<*<14>*>/". Pa¤casatā dijaka¤¤āyo pacchato ķenti\<*<15>*>/ saõhāhi sakhilāhi ma¤jåhi\<*<16>*>/ madhurāhi vā- cāhi samudācarantiyo, "māyaü\<*<17>*>/ K. s. āsane pariyukkaõņhãti". Pa¤casatā dijaka¤¤āyo\<*<18>*>/ disodisaü ķenti\<*<15>*>/ nekarukkhavividha- vikatiphalam āharantiyo, "māyaü K. s. khudāya parikilamitthā" 'ti. Atha khalu bho dijaka¤¤āyo taü K-aü s-aü ārāmen' eva ārāmaü uyyānen' eva uyyānaü nadãtitthen' eva n-aü pabbatasikharen' eva p-aü ambavanen' eva a-aü jambuvanen' eva j-aü labujavanen' eva l-aü nāëikerasa¤jādiyen' eva\<*<19>*>/ n-iü\<*<20>*>/ khippam eva abhisambhonti ratatthāya\<*<21>*>/. Atha khalu bho K. s. tāhi dijaka¤¤āhi divasaü\<*<22>*>/ paribbåëho\<*<23>*>/ evam apa- \<-------------------------------------------------------------------------- 1 Bds -ethā. 2 Bd adds mukhe. 3 Ck naccenti, Bd heņhako ķenti. 4 Cks -ņissati. 5 Bd -mi, omitting ti. 6 Cks evaråpari. 7 so Cks for -tāpayãti? Bd -tāpeti. 8 Cks naccenti, Bd naķenti. 9 Ck naccenti. 10 Bd kathalāya. 11 Cks -āyā. 12 Cks addaüsu. 13 Bd adds sākhehi vā. 14 Cks messasãti. 15 Ck naccenti. 16 Bd ma¤¤āhi. 17 Cks mā saü, Bd yā maü. 18 Cks omit di-. 19 so Cks; Bds -sa¤cāriyeneva. 20 Bds -sa¤cāri. 21 Bd rati-. 22 Cks -se 23 Ck -he. >/ #<[page 418]># %<418 XXI. Asãtinipāta.>% sādeti: "nassatha tumhe vasaliyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahucittiyo katassa appatikārikāyo anilo viya yenakāmaügamāyo" ti. Tatrāyaü atthavaõõanā: bhi. yo vaõõasaõķo evam akkhāyati eva¤ ca anusåyati kin ti kathãyati: sabbosadhadharaõidhare ti vitthāro, ta. sabbosa- dhadharaõidhare ti sabbosadhadharaõimhi målatacapattapupphādisabbosa- dhadharāya\<*<1>*>/ dharaõiyā samannāgato ti a., sabbosadhayutto vā dharaõidharo\<*<2>*>/, so hi padeso sabbosadhadharaõidharo ti evam akkhāyati eva¤ ca anusåyati, tasmiü vanasaõķe ti vuttaü hoti, sesapadayojanāya pi es' eva nayo, neka- pupphamalyavitate ti nekehi\<*<3>*>/ pilandhanatthāya\<*<4>*>/ uppannapupphehi c' eva pilandhanamalyehi ca vitate, rurå 'ti suvaõõavaõõā migā, uddārā ti upadra- migā\<*<5>*>/, bilārā ti mahābilārā nelamaõķalaü vuccati taruõā bhiükacchācamaõķa- laü\<*<6>*>/, mahāvarāhā ti mahāhatthino, ākiõõanelamaõķalamahāvarāhena gocari- kādibhedena dasavidhena nāgakulena c' eva kaõerusaüghena\<*<7>*>/ ca adhivutthe\<*<8>*>/ ti a., issammigā\<*<9>*>/ ti kāëasãhā, vātammigā ti pasatammigā\<*<10>*>/ ti citramigā, purisallå\<*<11>*>/ ti vaëavāmukhayakkhiniyo, kimpurisā ti devakinnaracandakinnara- dumakini aradaõķamānavakakontasakuõakaõõapāpurādibhedā kinnarā, amajja- ma¤jaridharabrahaņņhapupphapupphitagganekapādapagaõavitate ti makuladharehi c' eva ma¤jaridharehi ca supupphitehi ca aggamattapupphehi\<*<12>*>/ c' anekehi pādapagaõehi ca vitate, vāraõā nāma hatthiliīgasakuõā, celāpakā ti\<*<13>*>/ pi eke\<*<14>*>/ sakuõā yeva, hema¤ ca ka¤cana¤ cā 'ti dve suvaõõajātiyo, etehi a¤janādãhi nekadhātusatehi anekehi vaõõadhāturājihi\<*<15>*>/ vinaddhapatimaõķi- tappadese, bho ti dhammālapanamattam etaü, citto ti mukhatuõķake\<*<16>*>/ heņņhā- udarabhāge pi\<*<17>*>/ citro\<*<18>*>/ va, aķķhuķķhānãti\<*<19>*>/ tãõi sahassāni pa¤casatānãti a., addhānapariyāyapathe ti addhānasaükhāte gamanamagge, ubbāhetthā\<*<20>*>/ ti bādhayittha\<*<21>*>/, upapphusãti upagantvā phusi, pahāraü adaüså 'ti ettha mā nan ti padassa sāmivasen' attho veditabbo, saügāmesãti samāgami, saõhā- hãti maņņhāhi\<*<22>*>/, sakhilāhãti\<*<23>*>/ piyāhi, ma¤jåhãti sakhilāhi\<*<24>*>/, madhurā- hãti madhurassarāhi, samudācarantiyo ti gandhakaraõavasena paricarantiyo nekarukkhavividhavikatiphalan ti nekehi rukkhehi vividhavikatiphalaü, ārāmeneva ārāman ti pupphārāmādisu a¤¤atarena ārāmen' eva a¤¤aü ārā- maü nentãti a., uyyānādisu pi es' eva nayo, nāëikãrasa¤jādiyenā\<*<25>*>/ ti nāëi- kãravanen' eva a¤¤aü nāëikãravanaü abhisambhotãti evaü netvā tattha naü \<-------------------------------------------------------------------------- 1 Cks -rā. 2 Cks -re. 3 Bd anek-. 4 Bd phalatthāya. 5 so Cs; Ck upadra¤chā? Bds uddā 6 so Cs; Ck bhiüjakacchāca-, Bd taruõabhigacchāpa-, Bs bhiügacchāja-. 7 Bd kareõu-. 8 Bd -vuņhe. 9 Bds issamigā etc. 10 Bds pasada-. 11 Cks -u, Bd -sālu. 12 Bd -pupphitehi. 13 Cks -phakā ti. 14 Bd ete. 15 Bds -rāsãhi. 16 Bd hi. 17 Bds uparibhogehi. 18 Cks -e. 19 Bd adds aķķhacatutthāni. 20 Bd -ethā. 21 Bd bāhittha. 22 Cks mayāhi, Bd maņhāhi. 23 Cks saddhiülābhãti. 24 Cks saliëāhi. 25 so Cks; Bd -sa¤jāriyenevā. >/ #<[page 419]># %< 4. Kuõālajātaka. (536.) 419>% khippaü ¤eva ratatthāya\<*<1>*>/ pāpuõanti, divasaü\<*<2>*>/ paribbåëho ti sakaladivasaü våëho\<*<3>*>/, apasādetãti tā kira taü evaü divasam pi paricaritvā nivāsarukkhe otāretvā parivāretvā rukkhasākhāsu nisãditvā app-eva nāma madhuravacanaü labheyyāmā 'ti patthayantiyo iminā uyyojitakāle attano vasanaņņhānaü gamis- sāmā 'ti vasanti, Kuõālarājā pana tā uyyojento nassathā 'ti ādi vacanehi apasādeti, ta. \<*<4>*>/ vinassathā 'ti sabbatobhāgena nassatha gehe dhanadha¤¤ādãnaü nāsanena coriyo bahumāyatāya dhuttiyo naņņhasatitāya asatiyo anavaņņhitacitta- tāya lahucittāyo katavināsanena mittadåbhitāya appatikāriyo ti. Eva¤ ca pana vatvā "iti kho bhi. ahaü tiracchānagato pi itthãnam akata¤¤utaü bahumāyataü anācāratam\<*<5>*>/ dussãlata¤ ca jānāmi. tadā p' ahaü\<*<6>*>/ tāsaü vase avattitvā tā yeva attano vase vattemãti" imāya kathāya\<*<7>*>/ tesaü bhikkhånaü anabhiratiü haritvā S. tuõhi ahosi. Tasmiü khaõe dve kālakokilā sāmikaü daõķakena ukkhipitvā heņņhā- bhāgādisu catasso catasso hutvā taü padesaü āgamiüsu, tāpi disvā te S-raü pucchiüsu. S. "pubbe bhi. mama sahāyo Puõõamukho nāma phussakokilo\<*<8>*>/ ahosi, tassāyaü vaüso" ti vatvā purimanayen' eva tehi bhikkhåhi pucchito āha: Tass' eva\<*<9>*>/ khalu bho Himavato pabbatarājassa puratthima- disābhāge susukhumasunipuõagirippabhavā\<*<10>*>/ haritupayantiyo\<*<11>*>/ ti. Ta. suņņhusukhumasaõhasakhilatāya\<*<12>*>/ susukhumasunipuõā\<*<13>*>/ girã\<*<14>*>/ etā- saü pabhavā\<*<15>*>/ ti girippabhavā\<*<16>*>/ Himavantato sandamānā, haritatiõamissa- oghatāya harita-Kuõāladahaü upagamanena upayantiyo ti sukhumasunipuõa- girippabhavā\<*<17>*>/ haritupayantiyo\<*<18>*>/ evaråpā nadiyo yasmiü santãti a. Idāni yaü Kuõāladahaü tā upayanti ta.\<*<19>*>/ pupphāni vaõõento āha: Uppalakumudapadumanaëinasatapattasogandhikamandālaka- sampattiviråëhasucigandhamanu¤¤apāvakappadese\<*<20>*>/ ti. Ta. uppalan ti nãluppalaü, naëinanti setapadumaü, satapattan ti paripuõõasatapattapadumaü, sampattãti etehi sampattiviråëhehi abhinavajātehi sucigandhena c' eva manu¤¤ena ca hadayabandhanasamatthatāya pāvakena\<*<21>*>/ ca padesena samannāgato ti a. Idāni tasmiü dahe rukkhādayo vaõõento āha: \<-------------------------------------------------------------------------- 1 Bd rati. 2 Cks -sa. 3 Bd paribbåëho. 4 Bd adds nassathā ti gacchatha. 5 Cks -ra. 6 Bd pāhaü. 7 Bds gāthāya. 8 Cks Bd pu-. 9 Cks evaü. 10 Ck -ppahāvā, Bd -patava. 11 Ck bhari-, Cs bharitåpasantiyo, Bd tassa susukhumasunipuõā in the place of tatth. 12 Bd -salilatāya. 13 Cks -õo. 14 Cks giri. Bd gãri. 15 Cks pabhāvo, Bd pabhavo. 16 Cks -bhāvā. 17 Ck -bhāvā. 18 Ck haritālayantiyo, Cs haritålapayantiyo. 19 Bd -yantiyo tāni. 20 Cks -dālava-. 21 Bds māva-. >/ #<[page 420]># %<420 XXI. Asãtinipāta.>% Kuravakamucalindaketakacetasavajuëapunnāgavakulatilaka- piyakahasanasālasalaëacampakāsokanāgarukkhatirãņibhåjapatta- loddacandanoghavane kāëāgalupadmakapiyaīgudevadārukacoca- gahane\<*<1>*>/ kakudhakuņajāükolakaccikārakaõõikārakaõaverako- raõķakoviëārakiüsukayodhivanamallikamanaīgaõamanavajja- bhaõķisurucirabhaginimālādimalyadhare jātisumanamadhugan- dhikadhanukārikatālisatālisatagarausãrakoņņhakacchavitate atimuttaka- saükusumitalatāvitatapatimaõķitappadese haüsapilavakādamba- kāraõķavābhinadite vijjādharasiddhasamaõatāpasagaõādhivutthe varadevayakkharakkhasadānavagandhabbakinnaramahoragānu- ciõõappadese\<*<2>*>/ -- Evaråpe khalu bho ramme vanasaõķe Puõõamukho nāma phussakokilo pativasati atiyiya madhuragiro vilasitanayana- mattakkho, tass' eva khalu bho P-assa ph-assa aķķhuķķhāni itthisatāni paricārikā dijaka¤¤āyo. Atha khalu bho dve dija- ka¤¤āyo kaņņhaü mukhena ķasitvā taü P-aü ph-aü majjhe nisãdāpetvā uķķenti, "mā naü P-aü ph-laü addhānapariyāya- pathe kilamatho ubbāhetthā\<*<3>*>/" 'ti. Pa¤¤āsa dijaka¤¤āyo heņņhato ķenti,\<*<4>*>/ "sac' āyaü P. ph. \<*<5>*>/ āsanā paripatissati\<*<6>*>/ mayaü taü pakkhehi paņiggahessāmā" 'ti. Pa¤¤āsa dijaka¤¤āyo uparåpari denti\<*<4>*>/, "mā naü P-aü ph-aü ātāpo paritāpãti". Pa¤¤āsa dijaka¤¤āyo ubhatopasse ķenti\<*<4>*>/, "mā naü P-aü ph-aü sãtaü vā uõhaü vā tiõaü vā rajo vā vāto vā ussāvo vā upapphu- sãti". Pa¤¤āsa dijaka¤¤āyo purato\<*<7>*>/ ķenti\<*<8>*>/, "mā naü P-aü ph-aü gopālakā vā pasupālakā vā tiõahārakā vā kaņņha- hārakā vā vanakammikā vā kaņņhena vā kaņhalena\<*<9>*>/ vā pāõinā vā leķķunā vā daõķena vā satthena vā sakkharāhi vā pahāraü adaüsu, māyaü P. ph gacchehi vā latāhi vā rukkhehi vā thambhehi vā pāsāõehi vā halavantehi vā pakkhãti\<*<10>*>/ saü- gāmesãti". Pa¤¤āsa dijaka¤¤āyo pacchato\<*<11>*>/ ķenti saõhāhi sa- \<-------------------------------------------------------------------------- 1 Bd kurā-katakavidisama¤¤ulapuõõāgabahåla- piyaīkāhasanasaralācampakāasoka- kālagulupaduka-dāruõatecagahaõe. 2 Bd tatthevayakkha-. 3 Bd -ethā. 4 Cks naccenti. 5 Bd adds sakuõo. 6 Cks -paņi-. 7 Cks repeat pu-. 8 Ck naccenti. 9 Ck kalena, Bd kathalāya. 10 Cks -ehi, Bds -ihi. 11 Cks repeat pa-. >/ #<[page 421]># %< 4. Kuõālajātaka. (536.) 421>% khilāhi ma¤jåhi\<*<1>*>/ madhurāhi vācāhi samudācarantiyo, "māyaü P. ph. āsane pariyukkaõņhãti\<*<2>*>/" Pa¤¤āsa dijaka¤¤āyo diso- disaü ķenti nekarukkhavividhavikatiphalaü āharantiyo, "mā- yaü P. ph. khudāya parikilamitthā" 'ti. Atha khalu bho dija- ka¤¤āyo taü P-aü ph-aü ārāmen' eva ārāmaü uyyānen' eva uyyānaü nadãtitthen' eva n-aü pabbatasikharen' eva p-aü ambavanen' eva a-aü jambuvanen' eva j-aü lambujavanen eva l-aü nāëikerasa¤jādiyen' eva\<*<3>*>/ n-iü\<*<4>*>/ khippam eva abhi- sambhonti\<*<5>*>/ ratatthāya\<*<6>*>/. Atha khalu bho P. ph. tāhi dija- ka¤¤āhi divasaü paribbåëho\<*<7>*>/ evaü pasaüsati: "sādhu sādhu bhaginiyo, etaü kho bhaginiyo tumhākaü patiråpaü\<*<3>*>/ kula- dhãtānaü\<*<9>*>/ yaü tumhe bhattāraü paricareyyāthā\<*<10>*>/" 'ti. Atha khalu bho P. ph.yena Kuõālo sņen' upasaükami, addassuü\<*<11>*>/ kho K-assa s-assa paricārikā dijaka¤¤āyo taü P-aü ph-aü, dårato āgacchantaü disvāna yena P. phņen' upasaükamiüsu\<*<12>*>/, upasaükamitvā taü P. aü ph-aü etad avocuü: "ayaü samma P-kha Kuõālo s. ativiya pharuso ativiya pharusavāco, app-eva nāma tavam\<*<13>*>/ pi āgamma piyavācaü labheyyāmā" 'ti. "App- eva nāma bhaginiyo" ti vatvā yena K. sņen' upasaükami, upasaükamitvā K-ena s-ena saddhiü paņisammoditvā eka- mantaü nisinno kho P. ph. taü K-aü s-aü etad avoca; "kissa tvaü samma K-la itthãnaü sujātānaü kuladhãtānaü sammāpaņipannānaü micchāpaņipanno\<*<14>*>/, amanāpabhāõãnam pi kira samma K-la itthãnaü manāpabhāõinā bhavitabbaü ki- maīga pana manāpabhāõinan" ti. Evaü vutte\<*<15>*>/ Kųņaü P-aü ph-aü evaü apasādesi: "nassa tvaü samma jamma vasala, vinassa tvaü samma jamma vasala, ko nu tayā viyatto jāyāyācitenā\<*<16>*>/" 'ti, evaü apasādito va\<*<17>*>/ pana P. ph. tato h' \<-------------------------------------------------------------------------- 1 Bd ma¤¤åhi. 2 Cks pariu-. 3 Ck -jātadiyeneva, Cs -jādiy-, Bds -sa¤cārikeneva. 4 Ck -sa¤jātādi, Bds -sa¤cāraü. 5 Bd -bhenti. 6 Bd rati. 7 Cks divasapari-, Bd divāsaüpari-. 8 Cks -pa. 9 Ck -dhitā. 10 Bd paņi-. 11 Ck addassu, Cs addasāsu, Bd addasāsuü. 12 Bd omits upa-. 13 Bd taü. 14 Bd adds si. 15 Bd -o. 16 so Cks; Bd jāyājinenā. 17 Bd ca. >/ #<[page 422]># %<422 XXI. Asãtinipāta.>% eva\<*<1>*>/ paņinivatti. Atha khalu bho P-assa ph-assa aparena samayena nacirass' eva\<*<2>*>/ kharo ābādho uppajji lohitapakkhan- dikā pabāëhā vedanā vattanti\<*<3>*>/ maraõantikā. Atha khalu bho P-assa kokilassa paricārikānaü dijaka¤¤ānaü etad ahosi: "ābādhiko ayaü P. ph., app-eva nāma imamhā ābādhā\<*<4>*>/ vuņņha- heyyā" 'ti, ekaü adutiyaü ohāya yena K. sņen' upasaü- kamiüsu. Addasā\<*<5>*>/ kho K. s. tā dijaka¤¤āyo dårato va āgac- chantiyo, disvāna tā dijaka¤¤āyo etad avoca: "kahaü pana tumhākaü\<*<6>*>/ vasaliyo bhattā" ti, "ābādhiko samma K-la P. ph., app-eva nāma tamhā ābādhā\<*<7>*>/ vuņņhaheyyā" 'ti\<*<8>*>/, evaü vutte K. sņā dijaka¤¤āyo evaü apasādesi: "nassatha tumhe vasa- liyo, vinassatha tumhe vasaliyo coriyo dhuttiyo asatiyo lahu- cittiyo\<*<9>*>/ katassa appatikārikāyo anilo viya yenakāmaügamāyo" ti vatvā yena P. ph. ten' upasaükami upasaükamitvā taü P-aü ph-aü etad avoca: "haü\<*<10>*>/ samma P-khā" 'ti "haü samma K-lā" 'ti. Atha khalu bho K. s. taü P-aü ph-aü- pakkhehi ca tuõķakena ca pariggahetvā vuņņhāpetvā nānā- bhesajjāni pāyāpesi\<*<11>*>/, atha khalu bho P-assa ph-assa so ābādho paņippassambhãti. Ta. piyakā ti setapupphā, hasanā ti hakāro sandhikaro, asanāyavā\<*<12>*>/, tirãņãti ekarukkhajāti, candanā ti rattasurabhicandanā, oghavane ti ete- saü oghena ghaņāya\<*<13>*>/ samannāgate vane, devadārukacocagahane\<*<14>*>/ ti devadārurukkhehi c' eva kadalãhi ca gahane, kaccikārā ti ekā rukkhajāti, kaõikārā ti mahāpupphā, kaõõikārā ti khuddakapupphā, kiüsukā ti vi- ghātakā\<*<15>*>/, yodhikā ti yudhikā\<*<16>*>/, vanamallikamanaīganamanavajja- bhaõķisurucirabhaginimālamalyadhare ti mallikāna¤ ca anaīgaõānaü anavajjāna¤ ca bhaõķānaü surucirāna¤ ca bhaginãnaü pupphehi malyadhāraya- māne, dhanukārãti dhanupātaëi tālisā ti tālisapattarukkhā, kacchavitate\<*<17>*>/ ti etehi sumanādãhi vitatanadikacchapabbatakacche\<*<17>*>/, saükusumitalatā\<*<18>*>/ ti tesu tesu ņhānesu suņņhukusumitātimuttakehi\<*<19>*>/ c' eva nānāvidhalatāhi ca\<*<20>*>/ vitatapatimaõķitappadese, tāpasasamaõagaõādhivutthe ti etesaü vijjā- dharādãnaü gaõehi adhivutthe, P-mukho ti\<*<21>*>/ mukhaparipuõõatāya P-kho\<*<22>*>/, \<-------------------------------------------------------------------------- 1 Bds yeva. 2 Bd adds accayena. 3 Bd pav-. 4 Bd adds naü, Bs na. 5 Bd -sa. 6 Bd tumhaü. 7 Bds add na. 8 Bd si. 9 Bd -āyo. 10 Cks haü. 11 Ck yāyā-. 12 so Cks for asano yeva? Bd āsanāyeva. 13 Bds satatagha-. 14 Cks -cova-. 15 Bd vātaghaņakā. 16 Ck yutikā, Cs suyåthikā. 17 Bd gaccha-. 18 Cks -late. 19 Bd adhi-. 20 Cks -latā omitting ca. 21 Cks omit p-mukho ti. 22 Cks -khā. >/ #<[page 423]># %< 4. Kuõālajātaka. (536.) 423>% parehi puņņhatāya phussakokilo, vilasitanayano\<*<1>*>/ ti vilasitanetto, mattak- kho ti yathā mattānaü akkhãni rattāni honti evaü rattakkho pamāõayuttanetto vā, bhaginiyo ti ariyavohārena ālapanaü, paricareyyāthā 'ti sakaladivasaü gahetvā vicareyyātha, iti so piyakathaü kathetvā uyyojeti\<*<2>*>/, kadāci pana K. s. saparivāro P-mukhaü dassanāya gacchati kadāci P. K-lassa santikaü gacchati, tenāha: atha khalu bho ti, sammā 'ti vayassa, āgammā 'ti paņicca upanissāya, labheyyāmā 'ti K-assa santikaü piyavacanaü labheyyāma, appevanāmā 'ti api nāma labheyyāma, vakkhāmi nan ti, sujātānan ti samānajātikānaü, nassā 'ti palāya, jammā 'ti lāmaka, vyatto ti ko nu\<*<3>*>/ sadiso a¤¤o vyatto nāma atthi, jāyāyācitenā\<*<4>*>/ 'ti jāyājitena\<*<5>*>/, ayam vā pāņho, evaü itthiparājitena tayā sadiso ko nāma vyatto atthãti, taü puna evaråpassa vacanassa ābhaõanatthāya\<*<6>*>/ apasādeti, tato hevā\<*<7>*>/ 'ti kuddho m. K. ti cintetvā tato yeva paņinivatti, so nivattitvā saparivāro attano vasanaņņhānam eva agamāsi, appeva nāmā 'ti saüsayaparivitakko imamhā ābādhā vuņņhaheyya vā na vā ti evaü cintetvā taü ohāya pakkamiüsu, tumhan\<*<8>*>/ ti tumhākaü, app-eva nāmā 'ti tamhā ābādhā vuņņhaheyya vā na vā, amhākaü āgatakāle mato bhavissati, mayaü hi idān' esa marissatãti ¤atvā tumhākaü pādaparicārikā bhavituü āgatā ti, ten' upasaü- kamãti imā itthiyo sāmikassa matakāle āgatā paëikkålā bhavissāmā 'ti taü pahāya āgātā\<*<9>*>/ gantvā mama sahāyaü pupphaphalādãni nānābhesajjāni saüharitvā āro- gaü\<*<10>*>/ karissāmãti cintetvā nāgabalo M. ādāse\<*<11>*>/ uppatitvā yena so ten' upa- saükami, han ti nipāto, jãvasi sammā 'ti pucchanto evam āha, itaro pi 'ssa jãvāmãti vadanto haü sammā ti āha, pāyāpesiti pāyesi, paņippassambhãti våpasanto. Tāpi dijaka¤¤āyo tasmiü aroge jāte āgatā. K. pi P-khaü katipāhaü phalāphalāni\<*<12>*>/ khādāpetvā tassa balappattakāle "samma tvaü idāni ārogo\<*<10>*>/, attano paricārikāhi saddhiü vasa, aham pi attano vasanaņņhānaü gamissāmãti" ā. Atha naü so "imā\<*<13>*>/ maü bāëhagilānaü pahāya palātā\<*<14>*>/, na me etāhi dhut- tãhi\<*<15>*>/ attho" ti ā. Taü sutvā M. "tena hi te samma itthãnaü pāpabhāvaü ācikkhissāmãti" P-aü gahetvā Himavantapasse manosilātalaü netvā sattayojaniyasālamåle manosilāsane\<*<16>*>/ nisãdi, ekasmiü passe P. saparivāro nisãdi. Sakala-Himavante deva- ghosanācari\<*<17>*>/: "ajja K. sakuõarājā Himavati\<*<18>*>/ manosilāsane nisãditvā Buddhalãhāya dh. desessati, taü suõāhtā" 'ti param- \<-------------------------------------------------------------------------- 1 Bd -nā. 2 Bd -si 3 Bd adds tayā. 4 Bd jāyajinenā. 5 Ck Bd jayā-. 6 Ck āhanatthāya, Cs ābhanat-, Bd abhaõat-, Bs abhaõanat-. 7 Bd yevā. 8 Ck tiyahan, Cs tuyhan. 9 Bd adds ti ahaü, Bs ahaü. 10 Bd a-. 11 Bds -ena. 12 Bd -lena. 13 Bd adds samma. 14 Bds palāyanti. 15 Bd vasalãhi. 16 Bd lātale. 17 Bd devatā-. 18 Bd -vante. >/ #<[page 424]># %<424 XXI. Asãtinipāta.>% parāghosena chakāmāvacarā devā ¤atvā\<*<1>*>/ yebhuyyena\<*<2>*>/ sanni- patiüsu, bahå nāgasupaõõagijjhā aņaviyam pi\<*<3>*>/ devā\<*<4>*>/ taü atthaü ugghosiüsu. Tadā ânando nāma gijjharājā dasasa- hassagijjhaparivāro Gijjhapabbate paņivasati, so pi taü kolā- halaü sutvā "dh. suõissāmãti\<*<5>*>/" saparivāro āhantvā ekamantaü nisãdi. Nārado pi pa¤cābhi¤¤ātāpaso dasasahassatāpasapari- vuto Himavantapadese viharanto taü devaghosanaü sutvā "sahāyo kira me K. itthãnaü aguõaü kathessati\<*<6>*>/, mayāpi taü desanaü sotuü vaņņatãti" tāpasasahassena\<*<7>*>/ saddhiü iddhiyā ta. gantvā ekamantaü nisãdi. Buddhānaü desanāsannipāta- sadiso mahāsamāgamo ahosi. Atha M.jātissara¤¤āõena itthi- dosapaņisaüyuttaü atãtabhave diņņhakāraõaü P-aü\<*<8>*>/ kāya- sakkhiü katvā kathesi. Tam atthaü pakāsento Satthā āha: Atha khalu bho K. s. taü P-aü ph-aü gilānāvuņņhitaü acira- vuņņhitaü gela¤¤ā\<*<9>*>/ etad avoca: "diņņhā mayā samma P-kha Kaõhā\<*<10>*>/ dvepitikā\<*<11>*>/ pa¤capatikā ya\<*<12>*>/ chaņņhe purise cittaü paņibaddhan ti\<*<13>*>/ yā {yadidaü} kavandhe pãņhasappimhãti\<*<14>*>/". Bhavati ca pan' uttar' ettha\<*<15>*>/ vākyaü: @*>/ ca rājā ete patã pa¤ca-m-aticca\<*<17>*>/ nārã akāsi\<*<18>*>/ khujjavāmanena pāpan ti. || Ja_XXI:288 ||>@ "Diņņhā mayā samma P-kha Saccatapāvã nāma samaõã su- sānamajjhe vasantã\<*<19>*>/ catutthabhattaü pariõāmayamānā, sā\<*<20>*>/ tulāputta- kena\<*<21>*>/ pāpam akāsi. Diņņhā mayā s. P-kha Kākāti\<*<22>*>/ nāma devã samuddamajjhe vasantã bhariyā Venateyyassa\<*<23>*>/ Naņakuverena\<*<24>*>/ pāpam akāsi. Diņņhā mayā s. P-kha Kuraīgavã\<*<25>*>/ lomasundarã\<*<26>*>/ Eëa- \<-------------------------------------------------------------------------- 1 Bd sutvā. 2 Bd adds tattha. 3 Bd -õõāvijjādharādãnaü pj, Bs -vijjhātaņavisayampi. 4 Bd devatā. 5 Cks sussāmãti. 6 Bd adds mahasamāgamo bhavissati. 7 Bd -dasasahassena. 8 Bd -khassa. 9 Bds gela¤¤ātaü, Cks gela¤¤aü. 10 Bd adds devã. 11 Bds dvã-. 12 so Cks for yassā? Bd yo, Bs raü. 13 so Cks; Bds -bandhi. 14 Bd pitha-, Cks piņņha-. 15 Cs pha-, Bd ma-. 16 Bd sãha-. 17 Bd paticca. 18 Bd akāri. 19 all three MSS. -i. 20 Cks omit sā. 21 so Cs; Ck tulaüputtaükena, Bd sårāvuttakena, Bs surādhu-. 22 Bd kākavanti; se III p. 90. 23 Bd nevat-. 24 -kupparena. 25 Bds kuruīgadevã. 26 Cks -sudarã. >/ #<[page 425]># %< 4. Kuõālajātaka. (536.) 425>% kamāraü\<*<1>*>/ kāmayamānā Chaëaīgakumāra-dhanantevāsinā\<*<2>*>/ pāpam akāsi, Evaü h' etaü\<*<3>*>/ mayā ¤ātaü: Brahmadattassa mātaraü ohāya Kosalarājā\<*<4>*>/ Pa¤cālacaõķena pāpam akāsi. Etā ca a¤¤ā ca akaüsu pāpaü. tasmāhaü itthãnaü na vissase na-ppasaüse. mahã yathā jagati- samānarattā vasundharā itarãtarāpatiņņhā sabbasahā\<*<5>*>/ aphandanā\<*<6>*>/ akuppā tath' itthiyo\<*<7>*>/, tāyo na vissase naro @*>/ pa¤cahattho\<*<9>*>/ suruddho pasayhakhādã parahiüsane rato tath' itthiyo\<*<10>*>/, tāyo na vissase naro. || Ja_XXI:289 ||>@ Na khalu\<*<11>*>/ s. P-kha vesiyo nāriyo gamaniyo\<*<12>*>/, na h' etā bandha- kiyo\<*<13>*>/ nāma, vadhikāyo nāma etāyo yadidaü vesiyo nāriyo gamaniyo ti, corā viya veõikatā madir' iva diddhā\<*<14>*>/ vāõijā\<*<15>*>/ viya vācāsanthu- tiyo\<*<16>*>/ issāsiīgam iva parivattāyo uraga-m-iva dujjivhāyo sobbham iva paņicchannā pātālam iva duppårā rakkhasã viya duttosā\<*<17>*>/ Yamo v' ekantahāriyo sikhã-r-iva\<*<18>*>/ sabbabhakkhā nadã-r-iva sabbavāhã\<*<19>*>/ anilo viya yenakāmaücarā\<*<20>*>/ Neru viya avisesakārā visarukkho\<*<21>*>/ viya nicca- phalitāyo\<*<22>*>/ ti. Bhavati ca pan' uttar' ettha vākyaü: @*>/ vāõijo va\<*<24>*>/ vikatthanã\<*<25>*>/ issasiīgam ivāvattā\<*<26>*>/ dujjivhaurago yathā\<*<27>*>/. || Ja_XXI:290 ||>@ @*>/. || Ja_XXI:291 ||>@ @*>/ visarukkho viya pa¤cadhā\<*<30>*>/ nāsayanti ghare bhogaü ratanān' antakaritthiyo,\<*<31>*>/ ti. || Ja_XXI:292 ||>@ Ta. gilānāvuņņhitan ti paņhamaü gilānaü pacchāvuņņhitaü\<*<32>*>/, diņņhā mayā ti atãte kira Brahmadatto Kāsirājā sampannabalavāhanatāya Kosalarajjaü gahetvā Kosalarājānaü māretvā tassa aggamahesiü sannisinnagabbhaü gahetvā \<-------------------------------------------------------------------------- 1 Cks eëamārakaü, Bd eëakakumāraü. 2 Cs Bd -raüdha-. 3 Bd eva¤hi-. 4 so Cks; Bds -jaü. 5 Cs sabbāsaha, Ck sabbāsahā. 6 Ck athanānā. 7 Ck tali-, tathi-, Bs dati-. 8 Cs vaëā-. 9 Bd pa¤cāvuddho, Bd -vudho, Ck pa¤cahatthe. 10 Ck ratthitthiyo, Cs tthitthiyo, Bd tattittiyo. 11 Bd adds kho. 12 so all three MSS. 13 Cks na hetāvakavandhakiyo. 14 so Cs; Ck madirā viya visagiddhā, Bd madirā variņņhā. 15 Bd -o. 16 Ck vācāyasatthutiyo. 17 Ck dutto, Cs dhutto. 18 all three MSS. sikhi-. 19 all three MSS. -i. 20 Cks -māvacarā. 21 Bd -ā. 22 Cks -liniyo. 23 Bd riņho. 24 Bd ti. 25 Ck vitatthati, Bd vikattani. 26 Bd isiīgamiva parivattā. 27 Bd dujãvhā. 28 avisesa--- wanting in Cs. 29 so Cs; Ck -samāpakā ti, Bd -samāgatā. 30 so Cs; Ck pa¤cadā, Bds niccaphalo. 31 Ck ratanatthakaritthiyo, Bd ratanānantaritthiyo. 32 Ck pa¤cā-, Bd paccānuvu-. >/ #<[page 426]># %<426 XXI. Asãtinipāta.>% Bārāõasiü gantvā taü attano aggamahesiü akāsi, sā\<*<1>*>/ aparabhāge dhãtaraü vijāyi, ra¤¤o pana\<*<2>*>/ pakatiyā dhãtā vā putto vā n' atthi, so tussitvā: bhadde varaü gaõhā\<*<3>*>/ 'ti ā., sā gahitakaü katvā ņhapesi, tassā pana kumārikāya Kaõhā ti nāmaü kariüsu, ath' assā vayappattāya mātā\<*<4>*>/: amma pitarā te varo dinno, taü ahaü gahetvā ņhapesiü, tava ruccanakaü varaü gaõhā 'ti ā. \<*<5>*>/, sā: mayhaü\<*<6>*>/ avijjamānaü\<*<7>*>/ n' atthi, patiü gahaõatthāya\<*<8>*>/ me sayaüvaraü kārehãti kilesa- bahulatāya hirottappaü bhinditvā mātaraü ā., sā ra¤¤o ārocesi, rājā: yathā- ruciü\<*<9>*>/ patigaõhātå 'ti vatvā sayaüvaraü ghosāpesi. rajaīgaõe sabbālaükāra- patimaõķitā bahupurisā sannipatiüsu, Kaõhā pupphasamuggaü ādāya uttara- sãhapa¤jare ņhitā olokentã ekam pi na rocesi, tadā Paõķurājagottato\<*<10>*>/ Ajjuno Nakulo Bhãmaseno Yudhiņņhilo Sahadevo\<*<11>*>/ ti ime pa¤ca Paõķurājaputtā\<*<12>*>/ Takkasilāya disāpāmokkhassa ācariyassa santike sippaü gahetvā\<*<13>*>/ desacārittaü jānissāmā 'ti vicarantā Rārāõasiü pattā\<*<14>*>/ antonagare kolāhalaü sutvā pucchitvā taü atthaü ¤atvā mayam pi gamissāmā 'ti ka¤canaråpasamānaråpā pa¤ca\<*<15>*>/ pi ta. gantvā paņipāņiyā aņņhaüsu, Kaõhā te disavā pa¤casu ņhitesu paņibaddha- cittā hutvā pa¤cannam pi sãsesu mālācumbaņakāni khipitvā: amma ime pa¤ca jane vāremãti\<*<16>*>/ ā., sā ra¤¤o ārocesi, rājā varassa dinnattā na labhissasãti\<*<17>*>/ avatvā anattamano va kiüjātikā kassa puttā ti pucchitvā Paõķurājaputtabhāvaü\<*<12>*>/ ¤atvā tesaü sakkāraü katvā taü pādaparicārikaü adāsi, sā sattabhåmakapāsāde te\<*<18>*>/ kilesavasena saīgaõhi, eko pan' assā paricāriko khujjo pãņhasappã atthi, sā pa¤ca rājaputte kilesavasena saīgaõhitvā tesaü bahinikkhantakāle okāsaü labhitvā kilesena anuķayhamānā khujjena saddhiü pāpaü karoti, tena ca sad- dhiü kathentã: mayhaü tayā sadiso piyo n' atthi rājaputte māretvā tesaü galalohitena tava pāde makkhāpessāmãti\<*<19>*>/ vadati, itaresu pi jeņņhabhātikena missibhåtakāle: imehi catåhi janehi tvam eva mayhaü piyataro mayā jãvitam pi tav' atthāya pariccattaü mama pitu accayena tuyhaü yeva r. dāpessāmãti\<*<20>*>/ va- dati, itarehi saddhiü missãbhåtakāle pi es' eva nayo, te ayaü\<*<21>*>/ amhe piyāyati issariya¤ ca no etaü nissāya jātan ti tassā ativiya tussanti, sā ekadivasaü ābādhikā ahosi, atha naü te parivāretvā eko sãsaü sambāhanto nisãdi sesā ekekaü hattha¤ ca pāda¤ ca, khujjo pana pādamåle nisãdi, sā sãsaü sambāha- mānassa jeņņhabhātikassa Ajjunakumārassa: mayhaü tayā piyataro n' atthi jãvamānā tuyhaü jãvissāmi pitu accayena tuyhaü r. dāpesāmãti sãsena sa¤¤aü dadamānā taü saügaõhi, itaresam pi hatthapādehi tath' eva sa¤¤aü adāsi, khujjassa pana: tvaü ¤eva mama piyo tav' atthāya ahaü jãvissāmãti jivhāya sa¤¤aü adāsi, te sabbe pi pubbe kathitabhāvena tāya sa¤¤āya tam atthaü jāniüsu, tesu sesā attano dinnasa¤¤āyo\<*<22>*>/ jāniüsu, Ajjunakumāro pana tassā \<-------------------------------------------------------------------------- 1 Bd tā, Cks omit sā. 2 Cks omit pana. 3 Bd -hāhi. 4 Bd adds taü āha. 5 Bd omits āha. 6 Bd adds a¤¤aü. 7 so Cks; Bd adds dhanaü. 8 Bd gaõhana-. 9 Bd -itaü. 10 Ck paõķarājā bhoggano, Cs paõķarāja bho. 11 Bd sãha-. 12 Cks paõķa-. 13 Bd ugga-. 14 Bd patvā. 15 Bd adds paõķurājaputtā. 16 Bds jane va me dehiti. 17 Cks -tãti. 18 Ck -da ti. 19 Bd -māti. 20 Bd pāpessāmiti. 21 Cks te saü. 22 Bd -āyeva. >/ #<[page 427]># %< 4. Kuõālajātaka. (536.) 427>% hatthapādajivhāvikāre disvā: yathā mayhaü evaü sesānam pi imāya sa¤¤āya dinnaü\<*<1>*>/ bhavissati khujjena cāpi saddhiü etissā santhavena\<*<2>*>/ bhavitabban ti cintetvā bhātaro gahetvā bahi nikkhamitvā pucchi: diņņhā vo pa¤capatikā mama sãsavikāraü dassentãti, āma diņņhā ti, kāraõaü jānāthā 'ti, na jānāmā 'ti, idaü nām' ettha kāraõaü: tumhākaü hatthapādehi dinnasa¤¤āya kāraõaü jānāthā 'ti\<*<3>*>/ amhākam pi ten' eva kāraõena adāsãti, khujjassa jivhāvikārena sa¤¤ādānassa kāraõaü jānāthā 'ti, na jānāmā 'ti atha nesaü ācikkhitvā imināpi saddhiü etāya pāpakammaü katan ti\<*<4>*>/, tesu asaddhahantesu khujjaü pakkositvā pucchi, so sabbaü pavattiü kathesi, te tassa vacanaü sutvā tassā vigatachandarāgā: aho mātugāmo nāma pāpo dussãlo, amhādise nāma jātisampanne sobhaggappatte pa- hāya evaråpena jegucchapaņikkålena khujjena saddhiü pāpakammaü karoti, ko nāma paõķitajātiko evaü nillajjāhi pāpadhammāhi itthãhi saddhiü ramissatãti anekapariyāyena mātugāmaü garahitvā alaü no gharāvāsenā 'ti pa¤ca janā Himavantam pavisitvā kasiõaparikammaü katvā āyupariyosāne yathākammaü gatā, K. sakuõarājā Ajjunakumāro ahosi, tasmā\<*<5>*>/ attanā diņņhakāranaü dassento diņņhā mayā ti ādiü ā. Ta. dvepitikā\<*<6>*>/ ti Kosalara¤¤o\<*<7>*>/ Kāsira¤¤o ca vasen' etaü vuttaü, pa¤capatikā yā 'ti pa¤capatikā, yakāro nipātamatto, paņibaddhantiyā\<*<8>*>/ ti paņibaddhamanā\<*<9>*>/, kavandhe\<*<10>*>/ ti\<*<11>*>/ tassa kira gãvāya\<*<12>*>/ onamitva\<*<13>*>/ uraü allãnā tasmā chinnasãso viya khāyati, pa¤camaticcā\<*<14>*>/ 'ti ete pa¤ca atikka- mitvā, khujjavāmanenā 'ti khujjena vāmanakena\<*<15>*>/, aparāni pi diņņhapubbāni dassento puna diņņhā ti ādim āha, ta. paņhamavatthusmiü tāva ayaü vibhāvanā: atãte kira Bārāõasiü nissāya Saccatapāvã\<*<16>*>/ nāma setasamaõã susāne paõõa- sālaü kāretvā ta. vasamānā cattāri\<*<17>*>/ bhattāni atikkamitvā bhu¤jati, sakalana- gare Cando viya Suriyo viya ca pākaņā ahosi, B-sivāsino khipitvāpi\<*<18>*>/ khali- tvāpi namo Saccatapāviyā\<*<19>*>/ ti vadanti, ath' ekasmiü chaõakāle paņhamadivase tāva suvaõõakārā gaõabandhane\<*<20>*>/ ekasmiü padese maõķapaü kāretvā\<*<21>*>/ maccha- maüsasurāgandhamālādãni netvā\<*<22>*>/ surāpānaü ārabhiüsu, ath' eko suvaõõakāro surādhiņņhako\<*<23>*>/ chaķķento: namo Saccatapāviyā\<*<24>*>/ ti vatvā ekena paõķitena: ambho andhabāla calacittāya itthiyā namo karosi aho bālo sãti vutte: samma mā evaü avaca mā nirayasaüvattanikaü kammaü\<*<25>*>/ karãti ā., atha naü so: dubbuddhi tuõhi nohi\<*<26>*>/ sahassena abbhutaü kara\<*<27>*>/ ahan te\<*<28>*>/ Saccatapāviü\<*<29>*>/ ito sattame divase alaükatapaņiyattaü imasmiü ņhāne nisinno suravitthaü\<*<30>*>/ gāhāpetvā suraü \<-------------------------------------------------------------------------- 1 so Bd; Cks -ā. 2 Bd sandhavena. 3 Bds add āma jānāmā ti. 4 Bd adds vatvā. 5 Bd tattha. 6 Bds adds ca. 7 Bds dvi-. 8 so Ck; Bd paņibandhiyā, Cs paņibaddhantibaddhayā. 9 Cks paņibaddhamānā, Bd -bandhamānā. 10 Cks tav-, Bd kaphante. 11 Cks pi. 12 Bds givā. 13 Bd -etvā. 14 Ck pa¤capatimaticcā, Cs pa¤capatãmaticcā, Bd pa¤capaticcā. 15 Bds add idaü vatvā. 16 Ck -pāpi, Cs -pācã, Bd -pāvi. 17 Bd adds divasāni. 18 Cks omit pi. 19 all three MSS. pāpiyā. 20 Bd gaõābandhena. 21 Bd katvā. 22 Bd āharetvā. 23 Cks -vitthako for vittako? 24 Ck -pāciyā? Bd -pāpiyā. 25 Cks omit ka-. 26 Bd adds ti. 27 Bd karoti. 28 Bd taü. 29 Bd -pāpi. 30 so Cks for -vittakaü? Bd -dhiņhakaü. >/ #<[page 428]># %<428 XXI. Asãtinipāta.>% pivissāmi mātugāmo dhuvasãlo n' atthãti ā., so na sakkhissasãti vatvā tena saddhiü sahassena abbhutaü akāsi, so\<*<1>*>/ a¤¤esaü suvaõõakārānaü ārocetvā punadivase pāto va tāpasavesena susānaü pavisitvā tassā vasanaņņhānassa avi- dåre surivaü namassanto aņņhāsi, sā bhikkhāya gacchamānā taü disvā: mahid- dhiko tāpaso bhavissati ahan tāva susānapasse vasāmi ayaü majjhe susānassa bhavitabbam ass' antarena\<*<2>*>/ santadhammena vandissāmi nan ti upasaükamitvā vandi, so n' eva olokesi na pi ālapi, dutiyadivase pi tath' eva akāsi, tatiya- divase pana vanditakāle adhomukho va gacchā 'ti ā., catutthadivase kacci\<*<3>*>/ bhikkhāya na kilamasãti paņisanthāram akāsi, sā paņisanthāro me laddho ti tuņņhā pakkāmi, pa¤camadivase bahutaraü paņisanthāraü labhitvā thokaü nisã- ditvā gatā, dhaņņhadivase pana taü āgantvā vanditvā nisinnaü: bhagini kin nu kho ajja Bārānasiyaü mahāgãtavāditasaddo ti vatā: ayya tumhe na jānātha nagare chaõo ghuņņho ta. kãëantānaü esa ņaddo ti vutte: ettha nām' esa saddo ti ajānanto viya hutvā: bhagini katibhattāni atikkamasãti pucchi, cattāri ayya\<*<4>*>/ tumhe pana kati atikkamethā 'ti, satta bhaginãti, idaü so musā abhāsi\<*<5>*>/, deva- sikaü h' esa\<*<6>*>/ rattiü bhu¤jati, so\<*<7>*>/: kati te\<*<8>*>/ bhagini vassāni pabbajitāyā 'ti pucchitvā tāya dvādassa vassānãti vutte tumhākaü kati hãti vutto\<*<9>*>/ idaü\<*<10>*>/ chaņņhaü vassan ti ā., atha naü: atthi pana te bhagini santadhammādhigamo ti pucchitvā n' atthi ayyā 'ti\<*<11>*>/ tumhākaü pana\<*<12>*>/ atthãti vutte mayam pi n' atthãti vatvā: bhagini mayaü n' eva kāmasukhaü labhāma na nekkhammasukhaü. kiü amhākaü yeva uõho nirayo mahājanassa kiriyaü karoma ahaü gihã\<*<13>*>/ bha- vissāmi atthi me\<*<14>*>/ mātu santakaü\<*<15>*>/ dhanaü na sakkomi dukkhaü anubhavitun ti ā., sā tassa vacanaü sutvā attano calacittatāya\<*<16>*>/ tasmiü paņibaddhacittā hutvā: ayya aham pi ukkaõņhitā sace maü na chaķķetha\<*<17>*>/ aham pi gihinã bhavissā- mãti ā., atha naü so pi: ehi na taü chaķķessāmi bhariyā me bhavissasãti taü nagaraü pavesetvā saüvasitvā surāpānamaõķapaü gantvā tāya surāvittha- kaü\<*<18>*>/ gāhāpetvā suraü pivi, itaro sahassajito\<*<19>*>/, sā taü paņicca puttadhãtāhi vaķķhi, tadā K. putto\<*<20>*>/ ahosi, so taü kāranaü āharitvā dassento diņņhā ti ādiü ā. Dutiyavatthusmiü\<*<21>*>/ atãtakathāya catukkanipāte Kākātijātakavaõõanāya\<*<22>*>/ vitthāritā, tadā pana K. Garuëo ahosi. Tasmā attanā diņņham pakāsento diņņhā mayā ti ādim ā, tatiyavatthusmiü\<*<23>*>/ atãte Brahmadatto Kosalarājānaü vadhitvā r. gahetvā tassa aggamahesiü gabbhiniü\<*<24>*>/ ādāya Bārāõasiü paccāgantvā tassā gabbhinibhāvaü jānanto p' taü aggamahesiü akāsi, sā paripakkagabbhā\<*<25>*>/ su- vaõõaråpakasadisaü puttaü vijāyitvā: vuddhippattaü pi naü Bārāõasirājā esa \<-------------------------------------------------------------------------- 1 Bd adds taü. 2 Cs -tare, Bds -passabbhantare. 3 Bd ki¤ci. 4 Bd ayyāni. 5 Cks bhāsi. 6 Bd so sadā. 7 Bd adds taü 8 Cks omit te. 9 Bd kati vassāni ti vutte. 10 Bd adds me. 11 Cks omit natthi and ti. 12 Bd pi. 13 Cks -i, Bd gãhi. 14 Bd adds na. 15 Cks -ti-. 16 Bd bāla-. 17 Bd -essatha. 18 Cs -citthakaü, Bd -dhiņhakaü. 19 Cs -üjito, Bd -ssena jito. 20 Bds surādhuttako. 21 Bds tatiya-. 22 cfr.III p.90, Bd kākavati-. 23 Bds catukka-. 24 Bds sag-. 25 Bd paripuõõa-. >/ #<[page 429]># %< 4. Kuõālajātaka. (536.) 429>% me paccāmittassa putto kiü iminā ti mārāpessati mā me putto parahatthena maratå 'ti cintetvā: amma imaü mama\<*<1>*>/ dārakaü pilotikaü attharitvā āmakasusāne\<*<2>*>/ nipajjāpetvā ehãti ā., dhāti\<*<3>*>/ tathā {katvā} nahātvā\<*<4>*>/ paccāgami, Kosalarājāpi ma- ritvā puttassa ārakkhadevatā hutvā nibbatti, tassānubhāvena ekassa eëapālassa tasmiü padese eëakā vārentassa\<*<5>*>/ ekā eëikā taü kumāraü disvā sinehaü uppā- detvā khãraü pāyetvā thokaü caritvā puna gantvā dve tayo\<*<6>*>/ cattāro vāre pā- yesi, eëakapālo tassā kiriyaü disvā taü ņhānaü gantvā taü dārakaü disvā puttasinehaü paccupaņņhāpetvā attano bhariyāya adāsi, sā pana aputtikā, ten' assā tha¤¤aü n' atthi, atha naü eëikā khãraü eva pāyesi. tato paņņhāya devasikaü dve tisso eëikā maranti, eëakapālo: imasmiü paņijaggiyamāne sabbā eëikā marissanti kiü no iminā ti taü ekasmiü mattikabhājane nipajjāpetvā aparena pidahitvā māsa- cuõõena mukhaü nibbivaraü limpitvā\<*<7>*>/ nadiyā vissajjesi, tam enaü vuyhamānaü heņņhātitthe rājanivesane jiõõapaņisaükhārako eko caõķālo sapajāpatiko mukhaü\<*<8>*>/ dhovanto disvā vegena gantvā āharitvā tãre ņhapetvā kiü etthā 'ti vivaritvā olokento dārakaü passi, bhariyāpi 'ssa aputtikā, tassā\<*<9>*>/ tasmiü puttasineho nibbatti, atha naü gehaü netvā paņijaggi. taü sattaņņhavassakālato paņņhāya mātāpitaro rājakulaü gacchantā ādāya gacchanti, soëasavassakālato paņņhāya so ca\<*<10>*>/ bahulaü gantvā jiõõapaņisaükhāranaü\<*<11>*>/ karoti, ra¤¤o, ca aggamahesiyā Kuraīgavã\<*<12>*>/ nāma dhãtā ahosi uttamaråpadharā, sā tassa diņņhakālato paņ- ņhāya tasmiü paņibaddhacittā hutvā a¤¤attha anabhiratā tassa kammakaraõaņņhā- nam eva āgacchati, tesaü abhiõhadassanena\<*<13>*>/ a¤¤ama¤¤aü paņibaddhacittānaü antorājakule yeva paticchannokāse ajjhācāro pavatti, gacchante kāle paricāri- kāyo\<*<14>*>/ ra¤¤o ārocesum, rājā kujjhitvā amacce sannipātetvā: iminā caõķāla- puttena imaü\<*<15>*>/ nāma kataü imassa kattabbaü jānāthā 'ti ā., amaccā: mahā- parādho esa nānāvidhā\<*<16>*>/ kammakaraõā\<*<17>*>/ kāretvā pacchā naü māretuü vaņņa- tãti vadiüsu, tasmim khaõe kumārassa pitā ārakkhadevatā tass' eva kumārassa mātu sarãre adhimucci, sā devānubhāvena\<*<18>*>/ rājānaü upasaükamitvā: mahārājā nāyaü kumāro caõķālo esa mama kucchismiü nibbatto Kosalara¤¤o putto ahaü putto me mato ti tumhākaü musā avacaü aham etaü tumhākaü paccāmittassa putto ti dhātiyā\<*<19>*>/ datvā āmakasusāne chaķķāpesiü atha naü eko eëapālako Paņijaggi so attano eëikāsu marantãsu nadiyā pavāhesi atha naü vuyhamānaü amhākaü\<*<20>*>/ gehe jiõõapaņisaükhārako caõķālo disvā posesi sace na saddahatha te sabbe pakkosāpetvā pucchathā 'ti, rājā dhātiü\<*<21>*>/ ādiü katvā sabbe pakkosā- petvā pucchitvā tath' eva taü pavattiü sutvā jātisampanno kumāro ti tuņņho taü nahāpetvā alaükārāpetvā tass' eva dhãtaraü adāsi, tassa pana eëakānaü \<-------------------------------------------------------------------------- 1 Cs Bd omit mama. 2 Bd āgamaka-. 3 Ck ccāti? Cs dhāti, Bd jāti. 4 Bd netvā. 5 Bds -ke cārentassa. 6 Cks tatiye in the place of dve tayo. 7 Bd vili-. 8 Bd makaci. 9 Bd tasmā. 10 Bd sveva. 11 Bd gehajiõõapatisaīkhā. 12 Bds kuruīgadevã. 13 Bd abhinnaüvad-. 14 Bd adds sutvā, Bs ¤atvā. 15 Bd idaü. 16 Bd -a. 17 Bd -õaü. 18 Bd devatā-. 19 Bd -yo. 20 Bds tum-. 21 Ck dhāti, Bd -tiyo. >/ #<[page 430]># %<430 XXI. Asãtinipāta.>% māritattā Eëakamāto\<*<1>*>/ ti nāmaü kariüsu\<*<3>*>/, ath' assa rājā sasenavāthanaü datvā: gaccha attano pitu santakaü r. gaõhā 'ti taü\<*<3>*>/ uyyojesi, so hi Kuraīgaviü\<*<4>*>/ ādāya gantvā rajje patiņņhāsi, ath' assa Bārāõasirājā anuggahitasippo ayan ti sippasikkhāpanatthaü Chalaīgakumāraü nāma ācariyaü\<*<5>*>/ katvā pesesi, so tassa ācariyo me ti senāpatiņņhānaü adāsi, aparabhāge Kuraīgavã\<*<4>*>/ tena saddhiü anā- cāram akāsi, senāpatino pi paricārako\<*<6>*>/ Dhanantevāsã nāma atthi, so tassa hatthe Kuraīgaviyā\<*<7>*>/ vatthālaükārādãni pesesi, sā tenāpi saddhiü pāpam akāsi, K. taü kāraõaü āharitvā dassento diņņhā mayā ti ādim āha. Ta. lomasundarãti romarājiyā maõķitaudarā\<*<8>*>/, Chalaīgakumāra- dhanantevāsinā ti Eëakamārakaü\<*<9>*>/ patthayamānāpi Chaëaīgakumārasenā- patinā\<*<10>*>/ ca tass' eva\<*<11>*>/ paricārikena dhanantevāsinā ca saddhiü pāpaü akāsi, evaü anācārā\<*<12>*>/ itthiyo dussãlā pāpadhammā, tenāhaü tā\<*<13>*>/ na-ppasaüsāmãti, idaü M. atãtaü āharitvā dassesi, so hi tadā Chaëaīgakumāro ahosi, tasmā attanā diņņhakāraõaü āhari. Pa¤camavatthusmiü pi atãte Kosalarājā Bārāõasirajjaü gahetvā B-sira¤¤o aggamahesiü gabbhiniü pi aggamhesiü katvā sakanagaram eva gato, sā apara- bhāge puttaü vijāyi, rājā aputtakattā taü puttasinehena positvā\<*<14>*>/ sabbasippāni sikkhāpetvā vayappattaü attano pitu santakaü r. gaõhā 'ti pesesi, so tattha gantvā r. kāresi, ath' assa mātā puttaü passitukām' amhãti Kosalarājānaü āpucchitvā mahāparivārā Bārāõasiü gacchantã\<*<15>*>/ dvinnaü raņņhānaü antare ekasmiü nigame nivāsaü gaõhi, ta, eko Pa¤cālacaõķo nāma brāhmaõakumāro atthi abhiråpo, so tassā paõõākāraü upanesi\<*<16>*>/, sā taü disvā va paņibaddha- cittā tena saddhiü pāpakammaü\<*<17>*>/ katvā katipāhaü tatth' eva vãtināmetvā B-siü gantvā puttaü disvā khippaü nivattitvā puna tasmiü yeva nigame ni- vāsaü gahetvā katipāhaü tena saddhiü anācāraü caritvā Kosalanagaraü gatā, sā tato paņņhāya nacirass' eva taü taü kāraõaü vatvā puttassa santikaü gac- chissāmãti\<*<18>*>/ rājānaü āpucchitvā gacchantã ca āgacchantã ca tasmiü nigame addhamāsamattaü tena saddhiü anācāraü carãti, sampuõõamukhaitthiyo nāma\<*<19>*>/ dussãlā musāvādiniyo ti, idam pi atãtaü dassento\<*<20>*>/ evaü h' etan ti\<*<21>*>/ ādiü āha. Ta. Brahmadattassa mātaran ti Bārāõasirajjaü kārentassa Brahma- dattassa kumārassa mātaraü, tadā kira K.: Pa¤cālacaõķo ahosi, tasmā taü attanā ¤ātaü kāraõaü dassento evaü ā. Etācā 'ti samma Puõõamukha etā ca pa¤ca itthiyo pāpaü akaüsu, na a¤¤ā ti sa¤¤aü mā kari, atha kho etā ca a¤¤ā ca bahå pāpakammakārikā ti, imasmiü thāne ņhatvā loke aticārinãnaü vatthåni kathetabbāni, jagatãti yathā jagatisaükhātā mahã samānarattā ti paņighābhāvena sabbesu samarattā\<*<22>*>/ hutvā sā vasundharā itarãtarāpatiņņhā \<-------------------------------------------------------------------------- 1 Bds eëakakumāro. 2 Bd akaüsu. 3 Cks omit taü. 4 Bds kuraīgadevã. 5 Ck ācā. 6 Ck Bd -iko. 7 Bd kuruīgadevãyā. 8 Cks -udārā. 9 Bds eëakumārakaü. 10 Cks -kumāraüse-. 11 Bd -sseva. 12 Cks -ra. 13 Cks taü. 14 Bds -etvā. 15 Ck -ati, Bd -anto 16 Bds -nāmesi. 17 Bd pāpaü. 18 Bds gacchāmãti. 19 Bds nāmetā. 20 Bds add mahāsatto. 21 Ck hetanatthi. Cs hetananti. 22 Bds samāna-. >/ #<[page 431]># %< 4. Kuõālajātaka. (536.) 431>% ti\<*<1>*>/ uttamāna¤ ca adhamāna¤ ca patiņņhā hoti tahā\<*<2>*>/ itthiyo pi kilesavasena sabbesam uttamādhamānaü patiņņhā honti, itthiyo hi okāsaü labhamānā\<*<3>*>/ ke- naci\<*<4>*>/ saddhiü pāpaü\<*<5>*>/ karonti nāma, sabbasahā ti yathā ca sā\<*<6>*>/ sabbam eva sahati na phandati\<*<7>*>/ na kuppati\<*<8>*>/ tathā iņņhiyo sabbe pi purise\<*<9>*>/ lokassā- davasena\<*<10>*>/ sahanti, sace tāsaü koci puriso citte patiņņhito va hoti tassa\<*<11>*>/ rak- khanatthaü na phandanti\<*<12>*>/ na kolāhalaü karonti\<*<13>*>/ nāma, yathā ca sā na kuppati na calati evaü itthiyo methunadhammena na kuppanti na calanti na sakkā tena påretuü, vālamigo ti duņņhamigo, pa¤cahattho\<*<14>*>/ ti mukhassa c' eva catunna¤ ca caraõānaü vasen' etaü vuttaü, suruddho ti suluddo su- pharuso, tath' itthiyo ti yathā sãhassa mukha¤ c' eva\<*<15>*>/ cattāro hatthapādā ti pa¤cāvudhāni tathā itthãnaü råpasaddagandharasapoņņhabbāni pa¤cāvudhāni, yathā so attano bhakkhaü gaõhanto tehi pa¤cahi pi gaõhāti tathāpi\<*<16>*>/ kilesa- bhakkhaü gaõhamānā råpādãhi āvudhehi paharitvā gaõhanti, yathā so kakkhaëo pasayha khādati evaü etāpi kakkhaëā pasayha khādikā\<*<17>*>/, tathā h' etā thirasãle pi purise attano balena pasayhakāraü katvā sãlavināsaü pāpenti, yathā so parahiüsane rato evaü tāpi kilesavasena parahiüsane\<*<18>*>/ ratā, tāyo\<*<19>*>/ ti tā evaü aguõasamannāgatā, tāsu\<*<20>*>/ na vissase naro, gamaniyo\<*<21>*>/ ti gaõikāyo, i. v. h.: samma P-kha yān' etāni itthãnaü vesiyo ti ādãni nāmāni na etāni tāsaü sabhāvato vuttāni\<*<22>*>/, na h' etā vesiyo nāma nāriyo nāma na\<*<23>*>/ gamaniyo nāma na vandhakiyo\<*<24>*>/ nāma, sabhāvanāmato pana vadhikāyo\<*<25>*>/ nāma etāyo yā etā vesiyo nāriyo\<*<26>*>/ gamaniyo ti vuccanti\<*<27>*>/, vadhikāyo ti\<*<28>*>/ sāmikaghātikāyo, sv-āyam attho Mahāhaüsajātakena dãpetabbo, vuttaü h' etaü: Māyā c' esā marãcãva soko rogo c' upaddavo (supra p. 367) kharā ca bandhanā c' etā maccupāso\<*<29>*>/ guhāsayo\<*<29>*>/ tāsu yo vissase poso so naresu narādhamo ti, veõikatā ti kataveõiyo, yathā hi moliü bandhitvā aņaviyaü ņhitacoro janaü vilumpati evam etāpi kilesavasaü\<*<30>*>/ netvā dhanaü\<*<31>*>/ vilumpanti, madiriva diddhā\<*<32>*>/ ti visamissasurā viya, yathā sā\<*<33>*>/ vikāraü dasseti evam eva tāpi a¤¤esu purisesu sārattā kiccākiccaü ajānantiyo a¤¤asmiü kattabbe a¤¤am eva karonti vayovikāraü\<*<34>*>/ dassenti, vācāsanthutiyo\<*<35>*>/ ti yathā vāõijo attano bhaõķassa vaõõam eva bhaõati evam etāpi attano aguõaü paņicchādetvā gunam eva pakāsenti, parivattāyo\<*<36>*>/ ti yathā issāmigassa\<*<37>*>/ siīgaü parivattitvā ņhitaü evaü lahucittatāya pi\<*<38>*>/ parivattā yeva honti, uragamivā 'ti urago \<-------------------------------------------------------------------------- 1 Cks omit ti. 2 Bd kathaü. 3 Cks -naü. 4 Cks na kenaci. 5 Cks add na. 6 Cks omit sā. 7 Ck pandati, Bd omits ph-. 8 Bd adds na calati. 9 Bd sabbesu pårisesu. 10 Cks nalok-. 11 Bd tassā, Ck omits tassa. 12 Bds -ati. 13 Bd -oti. 14 Bds pa¤cāvudho. 15 Cks mukhe ceva. 16 Bd tathā tāpi. 17 Bd -itā. 18 Bd -sāya. 19 Cks ta-. 20 Bd omits tā-. 21 so Bd; Ck gamaõi, Cs gamatãyo. 22 Bd sabhāvanāmāni. 23 Cks vess-. 24 Bd ba-. 25 Bd vadhitāyo. 26 Ck adds na. 27 Cks -antãti. 28 Ck omits ti. 29 Bd -ā. 30 Bd -vanaü. 31 Bd janaü. 32 Bds -rāvariņņhā. 33 Bd yathassā. 34 Cs yovi-, Bds viparitākāraü. 35 Cks -satthu-, Bd -saõha-. 36 Bds vipa-. 37 Bd isimi-. 38 Bd vi. >/ #<[page 432]># %<432 XXI. Asãtinipāta.>% viya musāvāditāya dujjivhā nāma, sobbhamivā 'ti yathā paņicchanno\<*<1>*>/ gåtha- kåpo evaü vatthālaükārapaņicchannā hutvā vicaranti, yathā ca\<*<2>*>/ kacavarādi- paņicchanno āvāņo akkanto pādadukkhaü janeti evam etāpi vissāsena upasevi- yamānā, pātālamivā 'ti yathā mahāsamudde pātālaü duppåraü evam etāpi methunena vijāyanena alaükārenā ti tãhi duppårā, ten' evāha: tiõõaü bhi. dhammānaü atitto mātugāmo ti ādi, rakkhasã viyā 'ti yathā rakkhasã nāma maüsagiddhatāya dhanena na sakkā tosetuü bahum pi dhanaü paņikkhipitvā maüsam eva pattheti evam etāpi metunagiddhatāya bahunāpi dhanena na tussanti dhanaü agaõetvā methunam eva patthenti, Yamo vā 'ti yathā Yamo ekantaharo\<*<3>*>/ na ki¤ci pariharati evametāpi jātisampannādãsu na ki¤ci pariharanti sabbaü kilesavasena sãlavināsaü pāpetvā dutiyacittavāre nirayaü upanenti, sikhirivā 'ti yathā sikhã sucim pi asucim pi sabbaü bhakkhayati tath' eva tāpi hãnuttame sabbe sevanti, nadãupamāya pi es' eva nayo, yenakāmaücarā ti bhummatthe karaõavacanaü, yattha etāsaü kāmo hoti tatth' eva dhāvanti, Nerå 'ti Himavati eko suvaõõapabbato taü upagatā\<*<4>*>/ kākāpi suvaõõavaõõāpi\<*<5>*>/ honti, yathā so evaü etāpi nibbisesakarā\<*<6>*>/ attānaü upagataü ekasadisaü katvā passanti, visarukkho ti ambasadiso kimpakkarukkho, so niccam eva phalati vaõõādisampanno ca\<*<7>*>/ hoti, tena taü nirāsaükā paribhu¤jitvā maranti. evaü etāpi\<*<8>*>/ råpādivasena\<*<9>*>/ niccaphalitā\<*<10>*>/ ramaõãyā viya khāyanti, seviyamānā pa- mādaü uppādetvā\<*<11>*>/ apāyesu pātenti, tena vuttaü: âyatiü\<*<12>*>/ dosaü nā¤¤āya\<*<13>*>/ yo kāme paņisevati vipākante hananti naü. kiüpakkam iva bhakkhitan ti yathā vā visarukkho niccaphatto\<*<14>*>/ sadā anattā va\<*<15>*>/ hoti evam etāpi sãlādivi- nāsavasena\<*<16>*>/ yathā visarukkhassa målam pi taco pi pattam pi puppham pi phalam pi visam evā 'ti niccaphalo tath' etāsaü\<*<17>*>/ råpam pi-pe-poņņhabbaü pi visam evā 'ti visarukkho viya niccaphalitāyo ti. punaruttaran\<*<18>*>/ ti gāthābandhanena tam atthaü pākaņataraü\<*<19>*>/ kātuü evam āha ta ratanā nta- karitthiyo\<*<20>*>/ ti sāmikehi dukkhasambhatānaü ratanānaü antarāyakarā itthiyo tāni paresaü datvā anācāraü caranti. Itoparaü nānappakārena attano dhammakathāvilāsaü dassento āha. cattār' imāni samma P-kha yāni kicce jāte anatthacarāni\<*<21>*>/ bha- vanti tāni\<*<22>*>/ parakule na vāsetabbāni: goõaü dhenuü yānaü bhariyaü cattāri etāni paõķito yani gharā vippavāsaye\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bds padarapaņi-. 2 Cks omit ca. 3 Bd -māro. 4 Ck -a. 5 Bd -āva. 6 Bd -kārā. 7 Cks va. 8 Bd ekāpi, omitting evaü. 9 Bds -didassanavasena 10 Bd -latāya. 11 Cks apā-. 12 Ck ayati, Bd āyati. 13 Cks na a¤-. 14 Bds -lattā. 15 Ck anantā va, Cs anatthā vaho, Bd an attā ca. 16 Bd -sanavasena. 17 Bd tathevatāsu. 18 Bds punamaru-. 19 Bd -ņaü 20 Bd -nantika-. 21 Bd anatthakāri. 22 Cks omit kicce jāte anatthakāri tāni. 23 Cks gharāni nippa-. >/ #<[page 433]># %< 4. Kuõālajātaka. (536.) 433>% @*>/ bhariyaü ¤ātikule na vāsaye bhajanti\<*<2>*>/ rathaü ajānakā\<*<3>*>/, ativāhena hananti puīgavaü. || Ja_XXI:293 ||>@ @@ Cha imāni samma P-kha yāni\<*<4>*>/ kicce jāte anatthacarāni bhavanti: aguõaü dhanum ¤ātikule\<*<5>*>/ ca bhariyā cāraü\<*<6>*>/ nāvā\<*<7>*>/ akkhabhagga¤ ca\<*<8>*>/ yānaü dåremitto pāpasahāyako\<*<9>*>/ ca kicce jāte anatthacarāni\<*<10>*>/ bhavantãti. Aņņhahi khalu samma P-kha ņhānehi itthi sāmikaü ava- jānāti\<*<11>*>/: daliddatā āturatā jiõõakatā surasoõķakatā muddhatā\<*<12>*>/ pa- mattatā sabbakiccesu anuvattanatā sabbadhammaü\<*<13>*>/ amuppādanena\<*<14>*>/. imehi khalu s. P-kha aņņhahi ņhānehi itthi sāmikaü avajānāti. Bha- vati ca pan' uttar' ettha\<*<15>*>/ vākyaü: @*>/ rattaü\<*<17>*>/ kiccesu\<*<18>*>/ hāpanaü sabbakāmapadānena\<*<19>*>/ avajānanti sāmikan ti. || Ja_XXI:295 ||>@ Navahi khalu s. P-kha ņhānehi itthi padosaü āharati\<*<20>*>/: ārāmaga- manasãlā ca hoti uyyānasãlā\<*<21>*>/ ca hoti nadãtitthagamanasãlā ca hoti ¤ātikulagamanasãlā ca hoti parakulagamanasãlā ca hoti adāsadussa- maõķanānuyogam\<*<22>*>/ anuyuttasãlā ca hoti majjapāyinã ca hoti nillokanasãlā ca hoti padvāraņņhāyinã\<*<23>*>/ ca hoti, imehi khalu s. P-kha navahi ņhānehi itthi padosam āharatãti. Bhavati ca pan' uttar' ettha\<*<24>*>/ vākyaü: @*>/ uyyānaü\<*<26>*>/ nadã ¤ātiparakulaü\<*<26>*>/ dussamaõķanam\<*<27>*>/ anuyuttā yā c' itthi majjapāyinã\<*<28>*>/. || Ja_XXI:296 ||>@ @*>/ navahi etehi ņhānehi padosam āharat' itthiyo\<*<30>*>/. || Ja_XXI:297 ||>@ Cattālãsāhi khalu s. P-kha ņhānehi itthi purisaü accāvadati\<*<31>*>/ vijam- bhati vinamati vilasati vilajjati nakhena nakhaü ghaņņeti pādena pādaü akkamati\<*<32>*>/ kaņņhena paņhaviü likhati dārakaü ullaügheti \<-------------------------------------------------------------------------- 1 read: gava¤ ca--yāna ca? 2 Bd bhu¤janti, Ck bhajanti for bha¤j-? 3 Bd ayā. 4 Bd adds vatthåni. 5 Cks -lā. 6 so Ck for cārā? Bd vāraü, Cs pāraü 7 Cks nāvaü. 8 Bd arikkha bhaīga¤ca. 9 Cs pāpāsbhācako. 10 Bds -karāni. 11 Bds add bhavati ca manuttarettha vākyaü. 12 Bd muņhatā, Bs muddatā 13 Bds sabbadhane. 14 so Bds; Ck anuppāpadena, Cs anuppapāna. 15 Cks panu-. 16 Bd -ttara¤ca. 17 Ck rathanaü. 18 Bd sabbaki-. 19 so Cks; Bd paõidhānena. 20 Bd -anti. 21 Bds -gamanasãlā. 22 Bd ādāya-. 23 Cs pa¤cadvā-, Bd padvārayini. 24 Bd ma-. 25 Bd add ca hoti. 26 so all three MSS. 27 Bd ādāyadu-, Bs adāsadu-. 28 Bd -na-. 29 Cks -ņņhā-, 30 Bd -rant-. 31 Bd ajjhārati. 32 Bd -mi. >/ #<[page 434]># %<434 XXI. Asãtinipāta.>% olaügheti\<*<1>*>/ kãëati kãëāpeti cumbati cumbāpeti bhu¤jati bhu¤jāpeti\<*<2>*>/ dadāti\<*<3>*>/ āyācati\<*<4>*>/ katam anukaroti uccaü bhāsati nãcaü bhāsati avic- caü bhāsati viviccaü bhāsati naccena gãtena vāditena roditena vilasi- tena vibhåsitena jagghati pekkhati paņicāleti guyhabhaõķakaü sa¤- cāleti åruü vivarati åruü pidahati thanaü dasseti kacchaü dasseti nābhiü dasseti akkhiü nikhanati\<*<5>*>/ bhamukaü ukkhipati oņņhaü pali- khati\<*<6>*>/ jivham palikhati\<*<7>*>/ jivhaü nillāëeti\<*<8>*>/ dussaü mu¤cati dussaü bandhati\<*<9>*>/ sirasaü mu¤cati sirasaü\<*<10>*>/ bandhati, imehi khalu s. P-kha cattālãsāhi\<*<11>*>/ ņhānehi itthi purisaü accāvadati\<*<12>*>/ Pa¤cavãsāhi khalu s. P-kha ņhānehi itthi paduņņhā veditabbā bhavati: sāmikassa pavāsaü vaõõeti pavutthaü\<*<13>*>/ na-ssarati āgataü nābhinandati avaõõaü tassa bhaõati vaõõaü\<*<14>*>/ tassa na bhaõati anatthaü tassa carati atthaü tassa na carati akiccaü tassa karoti kiccaü tassa na karoti parida- hitvā sayati parammukhã nipajjati parivattakajātā\<*<15>*>/ kho pana hoti kuükumiyajātā\<*<16>*>/ dãghaü assasati dukkhaü vediyati uccārapassāvaü abhiühaü gacchati vilomaü ācarati parapurisasaddaü sutvā kaõõa- sotaü vivarati tam odahati\<*<17>*>/ nihatabhogā kho pana hoti paņivissakehi santhavaü karoti nikkhantapādā kho pana hoti visikhānucārinã ati- cārinã kho pana hoti sāmike agāravā paduņņhamanasaükappā\<*<18>*>/ imehi khalu s. P-kha pa¤cavãsāhi\<*<19>*>/ ņhānehi itthi paduņņhā veditabbā bhava- tãti\<*<20>*>/. Bhavati ca pan' uttar' ettha vākyaü: @*>/ vaõõaü na kadāci bhāsati, ete paduņņhāya bhavanti lakkhaõā. || Ja_XXI:298 ||>@ @*>/ caratã\<*<23>*>/ asa¤¤atā, attha¤ ca hāpeti akiccakārinã. paridahitvā sayatã\<*<23>*>/ paraümukhã, ete paduņņhāya bhavanti lakkhaõā. || Ja_XXI:299 ||>@ \<-------------------------------------------------------------------------- 1 Bd ulaüghāpesu. 2 Ck bhojā-, Cs bhujā-. 3 Cks dadati. 4 Bds yā-. 5 Ck -õati, Bd nikkhaõati. 6 Bd upalikkhati. 7 Bd omits jivhaü pa-. 8 Bd nillelati. 9 Bd paņib-. 10 Cks siraüsaü. 11 Bd -sehi. 12 Bd aghācarati. 13 Bds -ņņhaü, Cs pavussaü, Ck pavuccasaü. 14 Ck omit tassa bh. v. 15 Cks parā-. 16 Bd kukupiya-, Bs kukammiya-. 17 Cks omit tita. 18 Bd adds abhiõhaü dvāre tiņhati kacchāni aīgāni thanāni dasseti disodisaü gaütvā pekkhati. 19 Bds -vãsati. 20 Bds -antãti. 21 so all three MSS. 22 so Cks for anatthamassa, Bd anatthaü tasseva. 23 all three MSS. -ti. >/ #<[page 435]># %< 4. Kuõālajātaka. (536.) 435>% @*>/ ca bhavati\<*<2>*>/ kuükumã. dãgha¤ ca assasati dukkha vediti\<*<3>*>/. uccārapassāvaü abhiõha\<*<4>*>/ gacchati. ete etc. || Ja_XXI:300 ||>@ @*>/. saddaü nisāmeti parassa bhāsato. nihatabhogā ca karoti santhavam, ete etc. || Ja_XXI:301 ||>@ @@ @*>/ ete etc. || Ja_XXI:303 ||>@ @*>/ dassayantã. disodisaü pekkhati bhantacittā, ete etc. || Ja_XXI:304 ||>@ @*>/ sabbe kaņņhamayā vanā sabbitthiyo kare pāpaü labhamāne\<*<9>*>/ nivātake. || Ja_XXI:305 ||>@ @*>/ vāpi labhetha tādisaü sabbā ca itthã kareyyuü no\<*<11>*>/ pāpaü a¤¤aü aladdhā\<*<12>*>/ pãņhasappināpi [saddhiü]. || Ja_XXI:306 ||>@ @*>/ pãtikarāpi vesiyā\<*<11>*>/, na vissase, titthasamā hi nāriyo ti. || Ja_XXI:307 ||>@ Ta goõaü dhenun ti liīgavipallāsena vuttaü, ¤ātikule padussatãti ta. sā nibbhayā hutvā taruõakālato paņņhāya vissāsikehi dāsādãhi saddhiü anā- cāraü carati, ¤ātakā ¤atvāpi niggahaü na karonti attano akittiü pariharamānā ajānantā viya honti, anatthacārinãti\<*<15>*>/ anāsiüsitabbātthā\<*<16>*>/, akiccakārinãti\<*<17>*>/ a., aguõan ti jiyārahitaü, pāpasahāyako ti dummitto, daliddatā ti dalidda- tāya, sesapadesu pi es' eva nayo, ta daliddo alaükārādãnaü abhāvato kilesena saügaõhituü na sakkotãti taü avajānātãti\<*<18>*>/, gilāno pi\<*<19>*>/ vatthukāmakilesakāme\<*<20>*>/ saügaõhituü na sakkotãti, jarājiõõo kāyikavācasikakhiķķāratisamattho na hoti, \<-------------------------------------------------------------------------- 1 Ck parāvattaka-, Cs parāvattakā-, Bd parivattaka-. 2 read: hoti. 3 Bds vedayati. 4 read: -ha. 5 Ck Bds atikicca-. 6 Bds apetagā. 7 Cks vi. 8 Ck -ta, Bds -natã. 9 Cks -nā. 10 Cks -kā. 11 so Bd; Cks omit no. 12 Cks alattha. 13 Bds -tthanā. 14 Bds cesiyā. 15 so all three MSS. for anatthacarāni-? 16 so Cs for -atthāni?; Ck -attāni, Bd anācaritabbāni anattāni. 17 so all three MSS. for -karānãti? 18 Bd -nāti. 19 Bd ti. Cks piya. 20 Bd adds hi. >/ #<[page 436]># %<436 XXI. Asãtinipāta.>% surāsoõķo tassā hatthe\<*<1>*>/ pilandhanādãni pi surāgharaü ¤eva paveseti, muddho\<*<2>*>/ andhabālo ratikusalo\<*<3>*>/ na hoti, pamatto dāsisoõķo\<*<4>*>/ hutvā gharadāsãhi\<*<5>*>/ saddhiü saüvasati, bhariyaü pana akkosati patibhāsati tena taü\<*<6>*>/ avajānāti\<*<7>*>/ sabbakiccesu anuvattantaü ayaü nittejo mam eva anuvattatãti taü akkosati paribhāsati, yo pana\<*<8>*>/ sabbadhanaü anuppādeti kuņumbaü paņicchāpeti tassa bhariyā sabbaddhana- sāraü hatthe katvā taü dāsaü viya avajānāti icchamānā ko tayā attho ti gharato pi taü nikkaķķhissati\<*<9>*>/, muddhapattanti muddhabhāvappattaü, rattan ti pamattaü, padosamāharatãti sāmike padosaü āharati dussati pāpakammaü karotãti a., ārāmagamanasãlā ti sāmikaü\<*<10>*>/ anāpucchā va abhiõhaü pupphā- rāmādãsu a¤¤ataraü gantvā ta. anācāraü caritvā ajja mayā ārāmarukkhadeva- tāya\<*<11>*>/ balikammaü katan ti ādãni vatvā bālasāmikaü sa¤¤apeti, paõķito pana addhā esā ta. anācāraü caratãti puna tassā gantuü na deti, evaü sabbattha attho veditabbo, parakulan ti sandiņņhasambhattādãnaü gehaü, taü sā\<*<12>*>/ asukakule me vaķķhi payojitā atthi tāvakālikaü dinnaü\<*<13>*>/ atthi taü sodhe- mãti ādãni vatvā gacchati, nillokanasãlā ti vātapānantarādãhi olokanasãlā\<*<14>*>/, padvā raņņhāyinãti attano aīgapaccaīgāni dassentã padvāre tiņņhati, accāva- datãti\<*<15>*>/ atikkamma carati atikkamma vadati\<*<16>*>/ sāmikassa santike ņhitā ca\<*<17>*>/ a¤¤assa nimittaü dassetãti a., vijambhatãti\<*<18>*>/ ahaü taü disvā vijambhissāmi\<*<18>*>/ tāya sa¤¤āya okāsassa atthitaü vā natthitaü vā\<*<19>*>/ jāneyyāsãti paņhamam eva katasaüketā vā hutvā akatasaüketā vāpi evaü esa mayi bajjhissatãti sāmikassa passe ņhitā va vijambhati\<*<20>*>/ vijambhanaü\<*<20>*>/ dasseti, vinamatãti ki¤cid eva bhåmiyaü pātetvā taü ukkhipantã viya onamitvā piņņhiü dasseti, vilasatãti gamanādãhi iriyāpathehi alaükārena vilāsaü dasseti, vilajjatãti vilajjantã viya vatthena sarãraü chādeti kavāņaü vā bhittaü vā allãyati, nakhenā 'ti pādana- khena pādanakhaü natthanakhena hatthanakhaü\<*<21>*>/ ghaņņheti, kaņņhenā 'ti daõķakena, dārakan ti attano vā puttaü a¤¤assa vā puttaü gahetvā ukkhi- pati vā ukkhipāpeti vā, kãëatãti sayaü kãëati dārakaü kãëāpeti, cumbanādãsu pi es' eva nayo, dadātãti tassa ki¤cid eva phalaü vā pupphaü vā deti, yāca- tãti taü eva paņiyācati, anukarotãti dārakena kataü anukaroti, uccan ti mahāsaddavasena vā thomanavasena\<*<22>*>/ vā uccaü, nãcan ti mandasaddavasena\<*<23>*>/ vā amanāpavacanena vā\<*<24>*>/ paribhavavacanavasena\<*<25>*>/ vā nãcaü, aviccan ti bahujanamajjhe apaņicchanne\<*<26>*>/, viviccan ti raho paņicchannaü, naccenā 'ti etehi naccādãhi nimittaü karoti, ta roditena nimittakaraõena\<*<27>*>/ rattiü deve vas- sante vātapānena hatthiü āropetvā seņņhiputtena nãtāya purohitabrāhmaõiyā vatthuü kathetabbaü, jagghatãti mahāhasitaü hasati\<*<28>*>/, evam pi nimittaü \<-------------------------------------------------------------------------- 1 Bd -a. 2 Ck -e, Bd adds ti. 3 Ck -le. 4 Bd -isu soõķo. 5 Cks aü-. 6 Bd naü. 7 Bd -jānāni. 8 Cks so, omitting pana. 9 Bd naü nikaķhati. 10 Bd adds āpucchā vā. 11 Bds -me-. 12 Bd tassā. 13 Bd dvinnakaü. 14 Bd ullo-. 15 Bd accācaratãti. 16 Bd omits a. vadati. 17 Bd va. 18 Cks vijamh-. 19 Bd atthibhāvam vā in the place of atthitaü--. 20 Ck vijamh-. 21 Bd omits hattha--. 22 Cs thomasavanena. 23 Cs mandasavanavasena. 24 Cks omit amanāpa-- 25 Cks -bhavanavasena, Bs -bhāsavacana-. 26 Bd -aü. 27 Cks -kāraõe. 28 Cks -anti. >/ #<[page 437]># %< 4. Kuõālajātaka. (536.) 437>% karoti, kacchan ti upakacchakaü, palikhatãti\<*<1>*>/ dantehi likhati sirasan ti kesavaņņim eva, kesānaü mocanabandhane pi\<*<2>*>/ parapurisānaü nimittam karoti\<*<3>*>/ aniyāmetvā vā\<*<3>*>/ kocid eva sārajjissatãti pi karoti\<*<4>*>/ yeva\<*<5>*>/, veditabbā bhavatãti\<*<6>*>/ ayaü mayi paduņņhā kuddhā kujjhitvā pana micchā caratãti paõķitena veditabbā bhavati\<*<7>*>/, pavāsan ti asukagāme payuttadhanaü nassati gaccha taü sādhehi vyavahāraü\<*<8>*>/ karohãti ādãni vatvā tasmiü gate anācāraü caritukāmā pavāsaü vaõõeti, anatthan ti avaķķhiü akiccan ti akattabbayuttakaü, paridahitvā ti gāëhaü nivāsetvā, parivattakajātā\<*<9>*>/ ti ito c' ito ca parivattamānā, kuü- kumiyajātā ti kolāhalajātā pādamåle nipanne upaņņhāpeti dãpaü jālāpeti nānappa- kārakaü kolāhalaü karoti tassa kilesaratiü nāseti dukkhaü vedayatãti sãsam me rujjatãti ādãni vadati, vilomamācaratãti āhāraü sãtaü icchantassa uõhaü detãti ādãnaü vasena paccanãkavutti hoti, nihatabhogā ti sāmikena dukkhaü\<*<10>*>/ sambhatānaü bhogānaü surālolatādãhi vināsikā, santhavan\<*<11>*>/ ti kilesavasena santhavaü\<*<11>*>/ karoti, nikkhantapādā ti jārassa upadhāraõatthāya nikkhanta- pādā, sāmike patimhi agāraven' eva ca paduņņhamānasatāya ca aticārinã hoti, sabbitthiyo ti ņhapetvā vipassanāya tanukatakilesā sesā sabbā itthiyo pāpaü kareyyuü, labhamāneti\<*<12>*>/ labhamāne saüvijjamāne ti a., nivātake ti raho mantanake paribhedake khaõaü\<*<13>*>/ vā raho vā ti pāpakaraõatthāya okāsaü vā paņicchannaņņhānaü vā kareyya\<*<14>*>/, no ti ettha no ti nipātamattaü, alatthā\<*<15>*>/ ti aladdhā ayam eva vā pāņho, a¤¤aü sampannapurisaü\<*<16>*>/ alabhitvā pãņhasappi- nāpi tato patikiņņhatarenāpi\<*<17>*>/ pāpakaü kareyy' eva, ārāmakarāså ti\<*<18>*>/ abhi- ratikārikāsu\<*<19>*>/, aniggahāså 'ti niggahena vinetuü asakkuõeyyāsu, tittha- samā ti yathā titthaü uttamādhamesu na ki¤ci\<*<20>*>/ nahāyantaü vāreti tathā etāpi raho va khaõe vā nivātake vā sati na ki¤ci\<*<20>*>/ patikkhipanti. Tathā hi: Atãte pana Bārāõasiyaü Kaõķari\<*<21>*>/ nāma rājā uttama- råpadharo, tassa devasikaü amaccā\<*<22>*>/ gandhakaraõķakasahassaü āha- ranti, ten' assa mivesane paribhaõķaü katvā gandhadaraõķake phāletvā gandhadāråni katvā āhāraü pacanti\<*<23>*>/, bhariyā pan' assa\<*<24>*>/ abhiråpā ahosi nāmena Kinnarā\<*<25>*>/ nāma, purohito pi 'ssa samavayo Pa¤cāla- caõķo nāma buddhisampanno\<*<26>*>/ ahosi. ra¤¤o pana pāsādaü nissāya antopākāre jamburukkho nibbatti. tassa sākhā pākāramatthake olam- banti, tassa chāyāya jeguccho dussaõņhāno pãņhasappã vasati. ath' ekadivasaü Kinnarā devã vātapānena olokentã taü disvā patibaddha- \<-------------------------------------------------------------------------- 1 Bd upalikkh-. 2 Bd hi. 3 Bds omit niyāmetvā vā. 4 Ck piyakaroti. 5 Bds add paduņņhā. 6 Bd -antãti. 7 Bd -anti. 8 Bds voh-. 9 Cks parā-. 10 Cs Bd -a. 11 Bd saõņha-. 12 Ck -no pi, Cs -no ti. 13 Ck mattanakkhataü, Cs mantaõakkhaõa. 14 Bds -yyuü. 15 Bd aladdhā. 16 Cs Bd -nnaü. 17 Bds paņikkålata-. 18 Ck adds ārāmakārāsu, Cs -karāsu. 19 Bds anabhi-. 20 so all three MSS. for ka¤ci? 21 Bd kinnaro. 22 Bd -ccasahassaü. 23 Bds paccati. 24 Bd pissa. 25 Bd -rã. 26 Cks vuddhi-. >/ #<[page 438]># %<438 XXI. Asãtinipāta.>% cittā hutvā rattiü rājānaü ratiyā saügaõhitvā tasmiü niddaü okkante saõikaü uņņhāya nānaggarasabhojanaü suvaõõasarake pakkhipitvā ucchaīge\<*<1>*>/ katvā sātakarajjuyā vātapānena otaritvā jambuü āruyha sākhāya oruyha pãņhasappiü bhojetvā pāpaü katvā āgatamaggen' eva pāsādaü āruyha gandhehi sarãraü ubbaņņetvā ra¤¤ā saddhiü ni- pajji, eten' upāyena nibaddhaü ten' eva saddhiü pāpam karoti, rājāpi na jānāti. So ekadivasaü nagaraü padakkhiõaü katvā nivesanaü pavisanto jambucchāyāya sayitaü paramakāru¤¤appattaü pãthasappiü disvā purohitaü āha: "pass' etaü\<*<2>*>/ manussapetan" ti. "âma devā" 'ti "Api nu kho samma evaråpaü paņikkålaü kāci itthi chandarā- gavasena upagaccheyyā" 'ti. Taü kathaü sutvā pãņhasappã mānaü janetvā "ayaü rājā kiü kathesi, attano deviyā mama santikaü āgamanaü na jānāti ma¤¤e" ti jamburukkhassa a¤jalim paggahetvā "suõa sāmi jamburukkhe nibbattadevate, ņhapetvā taü\<*<3>*>/ a¤¤o etaü kāraõaü na jānātãti" ā. Purohito tassa kiriyaü disvā cintesi: "addhā ra¤¤o aggamahesi jamburukkhenāgantvā\<*<4>*>/ iminā saddhiü pāpaü karo- tãti" so rājānaü pucchi: "mahārāja deviyā te rattibhāge sarãrasam- phasso kãdiso hotãti" "Samma a¤¤aü na passāmi, majjhimayāme pan' assā sarãraü sãtalaü hotãti"\<*<5>*>/. "Tena hi deva tiņņhatu a¤¤ā itthi, aggamahesi te Kinnarā devã iminā saddhiü pāpaü karotãti" "samma kiü vadesi, evaråpā paramavilāsappattā\<*<6>*>/ kiü iminā parama- jegucchena saddhiü abhiramissatãti". "Tena hi naü deva parigaõhā- hãti". So "sādhå" 'ti rattiü bhuttasāyamāso tāya saddhiü nipajjitvā "parigaõhissāmi tan" ti pakatiyā niddåpagamanavelāya niddupagato viya ahosi, sāpi uņņhāya tath' eva akāsi, rājā tassā anupadaü yeva gantvā jambucchāyaü nissāya aņņhāsi. Piņhasappã deviyā kujjhitvā "tvaü\<*<7>*>/ aticirāyitvā āgatā" ti\<*<8>*>/ hatthena kaõõasakkhaliyaü\<*<9>*>/ pahari, atha naü "mā\<*<10>*>/ kujjhi sāmi, ra¤¤o niddåpagamanaü olokesin" ti vatvā tassa gehe pādaparicārikā viya ahosi, tena\<*<11>*>/ pan' assā pahā- rena sãhamukhakuõķalaü kaõõato galitvā ra¤¤o pādamåle pati, rājā "vaņņissati\<*<12>*>/ ettakan" ti taü gahetvā gato, sāpi tena saddhiü ati- caritvā purimaniyāmen' eva gantvā ra¤¤ā saddhiü nipajjituü ārabhi. Rājā paņikkhipitvā punadivase "kinnarā devã mayā dinnaü\<*<13>*>/ sabbā- laükāraü alaükaritvā etå" 'ti āõāpesi, sā "sãhakuõķalaü me suvaõõa- kārassa santike" ti vatvā nāgami, puna pesite pana ekakuõķalā va \<-------------------------------------------------------------------------- 1 all three MSS. ucca-. 2 Bd ekaü. 3 Bd hitaü. 4 Bd -na. 5 Cks hoti. 6 Bd -sasampannā. 7 Bd adds ajja. 8 Bd āgacchati. 9 Bds -saīkhā-. 10 Bd adds maü. 11 Cks te. 12 Bd vatt-. 13 Cks -a. >/ #<[page 439]># %< 4. Kuõālajātaka. (536.) 439>% āgamāsi..rājā pucchi "kahan te kuõķalan" ti "suvaõõakārassa san- tike" ti suvaõõakāraü pakkositvā\<*<1>*>/ "kiükāraõā imassā\<*<2>*>/ kuõķalaü na desãti\<*<3>*>/" ā., "nāhaü gaõhāmi devā" ti, rājā kujjhitvā "pāpe caõķāli\<*<4>*>/ māķisena te suvaõõakārena bhavitabban" ti vatvā "taü kuõķalaü purato khipitvā purohitaü ā.: "samma saccaü tayā vuttaü, gaccha sãsam assā chedāpehãti" so taü rājagehi yeva ekasmiü padese ņha- petvā rājānaü upasaükamitvā "deva mā Kimmarādeviyā\<*<5>*>/ kujjhi\<*<6>*>/, sabbā itthiyo evaråpā yeva, sace pi itthãnaü dussãlabhāvaü passitukāmo\<*<7>*>/ dassessāmi te etāsaü pāpakaü c' eva bahumāyābhāva¤ ca, ehi a¤¤ā- takavesena janapadaü carāmā" 'ti. Rājā "sādhå" 'ti mātaraü r. paticchāpetvā tena saddhiü cārikaü pakkāmi, te saüyojanamaggaü gantvā mahāmagge nisinnānaü eko kuņimbiko puttass' atthāya maī- galaü katvā ekaü kumārikaü paņicchannayāne nisãdāpetvā mahantena parivārena gacchati, taü disvā purohito\<*<8>*>/ ā.: "sace icchasi imaü ku- mārikaü tayā saddhiü pāpaü kāretuü sakkā\<*<9>*>/" ti. "kiü kathesi, mahāparivārā na sakkā sammā" 'ti, purohito "tena hi passa devā" 'ti purato gantvā\<*<10>*>/ maggato avidåre sāõiü\<*<11>*>/ parikkhipitvā rājānaü anto- sāõiyaü katvā sayaü maggapasse rodanto nisãdi, atha naü kuņimbiko disvā "tāta kasmā rodasãti" pucchi, "bhariyā me garubhārā, taü kula- gharaü netuü maggapaņipanno 'smi, tassā antarāmagge yeva gabbho cali, esā antosāõiyaü kilamati, kāci 'ssā itthi santike n' atthi, mayāpi ta. gatuü na sakkā, na jānāmi kiü bhavissatãti", "ekaü itthiü ladhuü vaņņatãti, mā rodi, bahå itthiyo, ekā gamissatãti", "tena hi ayam eva kumārikā gacchatu, etissāpi maīgalam. bhavissatãti", so cintesi: "saccaü vadati, suõisāya pi maīgalam eva iminā nimittena, sā puttadhãtāhi vaķķhissatãti" tam eva pāpesi\<*<12>*>/, sā ta. pavisitvā rājānaü disvā paņibaddhacittā hutvā pāpam akāsi, rājāpi 'ssā aīgulimuddikaü adāsi. atha naü katakiccaü nikkhamitvā āgataü pucchiüsu: "kiü vijātā" ti, "suvaõõavaõõaü puttan" ti, kuņumbiko taü ādāya pāyāsi. purohito pi ra¤¤o santikaü gantvā "ditthā\<*<13>*>/ te deva kumārikāpi evaü pāpā kimaīga pana a¤¤āpi, api pana te ki¤ci dinnan" ti, āmā aīguli- muddikā dinnā" ti, "nāssa taü dassāmãti" vegena gantvā yānakaü gaõhitvā "kim etan" ti vutte "ayaü me\<*<14>*>/ brāhmaõiyā ussãsake ņhapitamuddikaü gahetvā āgatā" ti "dehi amma muddikan" ti, sā taü \<-------------------------------------------------------------------------- 1 Bd -sāpetvā. 2 Bd imissā. 3 Bd detãti. 4 Bd -le. 5 Cks -iü. 6 Bd -ittha. 7 Bds ¤ātukāmo. 8 Bd adds rājānaü. 9 Bd sakkomi. 10 Bd gaütvā, Cks omit gantvā. 11 Ck sāniü, Bd sādhaõa. 12 Bds pesesi. 13 Cks -an. 14 Bd ayameva. >/ #<[page 440]># %<440 XXI. Asãtinipāta.>% dadamānā brāhmaõaü hatthe\<*<1>*>/ nakhena vijjhitvā "gaõha corā" 'ti adāsi. Evaü brāhmaõo nānāvidhehi upāyehi a¤¤ā bahå aticāriniyo ra¤¤o dassetvā "idha tāva ettakaü hoti\<*<2>*>/, a¤¤attha gamissāma devā" 'ti ā. Rājā sakala-Jambudãpe cari, te pi "sabbā itthiyo evaråpā bha- vissanti, kin no etāhi. nivattāmā" 'ti\<*<3>*>/ Bārāõasim eva paccāgantvā "evaü\<*<4>*>/ mahārāja itthiyo nāma, evaü pāpadhammā pakati etāsaü, khama\<*<5>*>/ deva Kinnarādeviyā" ti purohitena yācito khamitvā rājanive- sanato naü\<*<6>*>/ nikkaķķhāpesi, ņhānato pana taü\<*<7>*>/ apanetvā a¤¤aü aggamahesiü akāsi, ta¤ ca pãņhasappiü nikkaķķhāpetvā jambusākhaü\<*<8>*>/ chedāpesi. Tadā K.Pa¤cālacaõķo ahosi, iti attanā diņņhakāraõam eva\<*<9>*>/ āharitvā dassento @*>/ disvā Kaõķari-Kinnarānaü\<*<11>*>/ sabbitthiyo na ramantã agāre taü tādisaü maccaü cajitvā bhariyā\<*<12>*>/ a¤¤aü disvā purisaü pãņhasappin ti g. ā. || Ja_XXI:308 ||>@ T. a.: Yaü ve Kaõķarissa\<*<13>*>/ ra¤¤o Kinnarāya ca deviyā ti imesaü Kaõķari-kinnarānaü virāgakāraõaü ahosi taü disvā jānitabbaü sabbitthiyo attano sāmikānaü na ramanti agāre, tathā hi a¤¤aü pãņhasappipurisaü disvā taü rājānaü tādisaü ratikusalaü maccaü cajitvā\<*<14>*>/ bhariyā tena manussapetena saddhiü pāpaü akāsãti Aparo: atãte Bako nāma Bārāõasirājā dhammena r. kāresi, tadā Bārāõasiyā pācãnadvāravāsino ekassa daliddassa Pa¤capāpā nāma dhãtā ahosi, sā kira pubbe pi ekā daliddadhãtā mattikaü madditvā gehe bhittiü limpati, ath' eko paccekabuddho attano pabbhāraparibhaõķa- karaõatthaü "kahaü mattikaü labhissāmãti" cintetvā "Bārāõasiyaü laddhuü sakkā" ti\<*<15>*>/ pārupitvā pattahattho nagaraü pavisitvā tassā avidåre aņņhāsi, sā kujjhitvā olokentã\<*<16>*>/ "samaõa mattikam pi na labhasãti" vatvā\<*<17>*>/ mahantaü mattikāpiõķaü āharitvā patte ņhapesi, so tāya mattikāya pabbhāre paribhaõķam akāsi\<*<18>*>/, tassā mattikāpiõķa- \<-------------------------------------------------------------------------- 1 Bd -õahatthaü. 2 Bd hotu. 3 Cks nivattitvā. 4 Cs imā, Bd omits evaü. 5 Bd -atha. 6 Cks omit naü. 7 Cks omit taü. 8 Cks add agge. 9 Ck -katheva, Cs -kameva, Bs -karaõameva. 10 Bd ya¤ca. 11 Bd kinnarã-. 12 read: -ttha bharyā. 13 Bd ya¤ca kinnarikassa. 14 so all three MSS. 15 Bd adds cãvaraü. 16 Bds add paduņhena manasā mattikampi bhikkhatãti avoca paccekabuddho niccalo va ahosi atha sā paccekabuddhaü niccalitaü disvā puna cittaü pasādetvā oloketvā. 17 Bd adds sukhumaü. 18 Bds add sā nacirasseva tato cavitvā tasmiü yeva nagare bahidvāragāme duggatitthiyā kucchimhi paņisandhiü gaõhi sā dasamāsaccayena mātukucchito nikkhami. >/ #<[page 441]># %< 4. Kuõālajātaka. (536.) 441>% phalena sarãraü phassasampannaü ahosi, kujjhitvā olokitattā pana hatthapādamukhākkhināsāni pāpāni viråpāni ahesuü, tena naü Pa¤- capāpā t' eva\<*<1>*>/ sa¤jāniüsu. Ath' ekadivasaü Bārāõasirājā rattiü a¤¤ātakavesena nagaraü parigaõhanto taü padesaü gato, sāpi gāma- dārikāhi saddhiü kãëantã ajānitvā va rājānaü hatthe gaõhi, so tassā hatthasamphassena sabhāvena saõņhātuü\<*<2>*>/ nāsakkhi, dibbaphassena\<*<3>*>/ puņņho viya ahosi, so phassarāgaratto tathāråpam\<*<4>*>/ pi taü hatthe ga- hetvā "kassa dhãtāsãti" pucchitvā "dvāravāsino" ti vutte assāmika- bhāvaü pucchitvā "ahan te sāmiko bhavissāmi, gaccha mātāpitaro anujānāpehãti" ā., sā mātāpitaro upagantvā "eko maü puriso iccha- tãti" vatvā "so pi duggato bhavissati\<*<5>*>/ sace tādisam pi icchati, sādhå" 'ti vutte gantvā mātāpitåhi anu¤¤ātabhāvaü ārocesi, so 'tasmiü yeva gehe tāya saddhiü vasitvā pāto va rājanivesanaü pāvisi, tato paņņhāy' eva rājā a¤¤ātakavesena nibaddhaü ta. gacchati a¤¤aü itthiü olo- ketuü na icchati. Ath' ekadivasaü tassā pitu lohitapakkhandikā uppajji, asambhinnakhãrasappimadhusakkharāyutto pāyāso tassa\<*<6>*>/ bhe- sajjaü, taü te daliddatāya uppādetuü na sakkonti, tato Pa¤capāpāya mātā dhãtaraü ā.: "kiü amma tava sāmiko pāyāsaü uppādetuü sakkhissatãti", "amma mama sāmikena amhehi pi duggatatarena bha- vitabbaü, evaü sante pi pucchissāmi naü, mā cintayãti" vatvā tassā- gamanavelāya dummanā\<*<7>*>/ hutvā nisãdi, atha naü rājā āgantvā "kiü dummanāsãti" pucchitvā tam atthaü sutvā "bhadde idaü atiissara- bhesajjaü kuto labhissāmãti" vatvā cintesi: "na sakkā mayā nicca- kālaü evaü carituü, antarāmagge parissayo pi daņņhabbo. sace kho pana etaü antepuraü nessāmi etissā phassasampadaü ajānantā `am- hākaü rājā yakkhiniü gahetvā āgato' ti keliü karissanti, sakala- nagaravāsino etissā samphassaü jānāpetvā garahaü mocessāmãti", atha naü ā.: "bhadde mā cintayi, āharissāmi te pitu pāyāsan" ti vatvā tāya saddhiü abhiramitvā rājanivesanaü gantvā punadivase tādisaü pāyāsaü pacāpetvā paõõāni aggahetvā\<*<8>*>/ dve puņe katvā ekas- miü\<*<9>*>/ pāyāsaü pakkhipitvā ekasmiü cåëāmaõiü ņhapetvā bandhitvā rattibhāge gantvā "bhadde mayaü daliddā, kicchena sampāditaü, tava pitaraü `ajja imambā puņā pāyāsaü bhu¤ja\<*<10>*>/ sve imamhā' ti vadeyyāsãti" ā.: sā tathā akāsi, ath' assā pitā ojasampannattā pāyāsassa thokam eva bhu¤jitvā titto jāto, sesaü mātu datvā sayam \<-------------------------------------------------------------------------- 1 Bd tveva-. 2 Bd sandhāretuü. 3 Bd -samphassena. 4 Bd tathāvirå- 5 Bds -tãti. 6 Bds va etassa. 7 Cks -no. 8 Bds āharāpetvā. 9 Cks omit ek-. 10 Bd -atu. >/ #<[page 442]># %<442 XXI. Asãtinipāta.>% pi bhu¤ji, tayo pi sukhitā ahesuü, cåëāmaõipuņaü punadivasatthāya ņhapesuü, rājā nivesanaü gantvā mukhaü dhovitvā "cåëāmaõiü me āharathā" 'ti vatvā "na passāma devā" 'ti vutte "sakalanagaraü vicinathā" 'ti ā., vicinitvā na passiüsu, "tena hi bahinagare dalidda- gehesu bhattapaõõapuņe upādāya vicinathā" 'ti vicinitvā\<*<1>*>/ tasmiü ghare cåëāmaõiü disvā "tassā mātāpitaro corā\<*<2>*>/" ti bandhitvā na- yiüsu, ath' assā pitā "sāmi na mayaü corā, a¤¤enāyaü maõi ābhato" ti vatvā "kenā" 'ti vutte, jāmatarā me\<*<3>*>/" ti ācikkhitvā "kahaü so" ti pucchite "dhãtā me jānātãti ā., tato tāya saddhiü kathesi; "amma sāmikan\<*<4>*>/ te jānāsãti", "na jānāmãti", "evaü sante amhākaü jãvitaü n' atthãti\<*<5>*>/", "tāta so andhakāre āgantvā\<*<6>*>/ andhakāre yeva yāti, ten' assa råpaü na jānāmi, hatthasamphassena pana naü jānituü sakko- mãti", so rājapurisānaü ārocesi, te pi ra¤¤o ārocesuü, rājā ajānanto viya hutvā "tena hi taü itthiü rājaīgaõe\<*<7>*>/ antosāõiyaü ņhapetvā sāõiyā hatthappamāõaü chiddaü katvā nagaravāsino sannipātetvā hatthasamphassena coraü gaõhathā" 'ti ā. "rājapurisā tathā kātuü tassā santikaü gantvā råpaü disvā va vippaņisārino hutvā āhaüsu\<*<8>*>/: "ayaü\<*<9>*>/ pisācãti\<*<10>*>/" jigucchitvā phusituü\<*<11>*>/ na ussahiüsu, ānetvā pana\<*<12>*>/ rājaīgaõe antosāõiyaü ņhapetvā sakalanagaravāsino sannipāte- suü, sā āgatāgatassa chiddena pasāritaü hatthaü gahetvā va "no eso" vadati, purisā tassā dibbaphassasadise phasse bajjhitvā apa- gantuü na sakkhiüsu, "sac'āyaü daõķārahā daõķaü datvāpi dāsa- kammakarabhāvaü upagantvāpi etaü ghare karissāmā" 'ti cintayiüsu, atha te rājapurisā daõķehi koņņetvā pabbājesuü\<*<13>*>/, uparājaü ādikatvā sabbe ummattakā viya ahesuü. atha\<*<14>*>/ rājā: "ki¤ci\<*<15>*>/ ahaü bha- veyyan" ti hatthaü pasāresi, taü hatthe gahetvā va "coro me gahãto" ti mahāsaddaü kari, rājā te purise pucchi: "tumhe etāya hatthe gahitā kim cintayitthā" 'ti, te yathābhåtaü ārocesuü, atha ne rājā ā.: "ahaü\<*<16>*>/ attano gehaü ānetuü evaü kāresiü\<*<17>*>/, etissā phassaü\<*<18>*>/ ajānantā maü paribhaveyyun\<*<19>*>/" ti vatvā\<*<20>*>/ "tasmā\<*<21>*>/ mayā sabbe tumhe jānāpitā, vadatha\<*<22>*>/ idāni kass' esā gehe bhavituü yuttā" ti, "tumhākaü devā" 'ti. atha naü abhisi¤citvā aggamahesiü a¤¤āsi\<*<23>*>/, \<-------------------------------------------------------------------------- 1 Bd Cs -nantā. 2 Bd -ro. 3 Cks -ro, Bd me jānamātarā. 4 Cks yan. 5 Cks natthi. 6 Ck āga¤jitvā, Cs aga¤chitvā. 7 Ck adds sā, Cs sa. 8 Cks ahaddhi. 9 Bds dhidhi. 10 Ck jisā-, Cs pisāmãti, Bd phisācāti. 11 Cks phusitaü, Bd phassi-. 12 Bds add naü. 13 Bds palāpesuü. 14 Bd adds naü. 15 Cks ka¤ci. 16 Bds add etaü 17 Bds evamakāsi. 18 Cs -ā, Ck omits ph-. 19 Cks -bhā-. 20 Bds cintetvā. 21 Cks tassa. 22 Bd -etha. 23 Bd akāsi. >/ #<[page 443]># %< 4. Kuõālajātaka. (536.) 443>% mātāpitunnaü pi 'ssā issariyaü dāpesi, tato paņņhāya pana\<*<1>*>/ sammatto n' eva vinicchayaü paņņhapesi na a¤¤aü itthiü oloketi, tā tassā\<*<2>*>/ antaraü pariyesiüsu, sā ekadivasaü dvinnaü\<*<3>*>/ aggamahesibhāvassa supiõe nimittaü disvā ra¤¤o ārocesi, rājā supinapāņhake pakko- sāpetvā "evaråpe supine diņņhe kiü hotãti" pucchi, te itarāsaü itthãnaü santikā la¤caü gahetvā "mahārāja deviyā sabbasetahatthino khandhe nisinnabhāvo tumhākaü maraõassa pubbanimittaü hatthik- khandhagatāya candaparāmasanaü tumhākaü paccāmittarājānaya- nassa\<*<4>*>/ pubbanimittan" ti vatvā "idāni kiü kātabban" ti vutte "deva imaü māretuü na sakkā, nāvāya pana naü ņhapetvā nadiyaü vissajjetuü vaņņatãti" vadiüsu, rājā āhāravatthālaükārehi saddhiü rattibhāge\<*<5>*>/ naü nāvāyaü ņhapetvā nadiyaü vissajjāpesi, sā nadiyā vuyhamānā heņņhānadiyā nāvāya udakakãëaü kãëantassa Pā- vāriyara¤¤o abhimukhaü\<*<6>*>/ pattā, tassa senāpati nāvaü disvā "ayaü nāvā mayhan" ti ā., rājā "nāvāya bhaõķaü mayhan" ti vatvā āga- tāya nāvāya taü disvā "kā nāma tvaü pisācisadisā\<*<7>*>/" ti pucchi, sā sitaü katvā Bakassa ra¤¤o aggamahesibhāvaü kathetvā taü\<*<8>*>/ sabbaü pavattiü tassa kathesi, sā pana Pa¤capāpā ti sakala-Jambudãpe pā- kaņā\<*<9>*>/, atha naü rājā hatthe gahetvā ukkhipi, saha gahaõen' eva phassarāgaratto a¤¤āsu itthãsu\<*<10>*>/ itthisa¤¤am pi akatvā taü agga- mahesiņņhāne ņhapesi, sā tassa pāõasamā ahosi, Bako taü pavattiü sutvā "nāhaü tassa aggamahesiü\<*<11>*>/ kātuü dassāmãti" senaü saü- kaķķhitvā\<*<12>*>/ tassa paņititthe\<*<13>*>/ nivesanaü katvā paõõaü pesesi: "bhari- yaü vā me detu yuddhaü vā" ti, so\<*<14>*>/ yuddhasajjo ahosi, ubhinnaü amaccā "mātugāmaü nissāya maraõakiccaü n' atthi, purimasāmikattā esa Bakassa pāpuõāti nāvāya laddhattā Pāvāriyassa\<*<15>*>/, tasmā eke- kassa gehe sattasattadivasāni hotå" 'ti mantetvā dve pi rājāno sa¤¤ā- pesuü, te ubho pi attamanā hutvā titthapaņititthe\<*<16>*>/ nagarāni māpetvā vasiüsu, sā dvinnam pi tesaü mahesittaü\<*<17>*>/ kāresi, dve pi tassā sam- mattā\<*<18>*>/ ahesuü, sā pana ekassa ghare sattāhaü vasitvā nāvāya itarassa gharaü gacchati\<*<19>*>/, nāvaü pājetvā nentena ekena mahallaka- kha¤jakena\<*<20>*>/ vattena saddhiü nadimajjhe pāpaü karoti. Tadā K. \<-------------------------------------------------------------------------- 1 Bds add tāya. 2 Cs tātassaü, Cks tā yassā. 3 Bds add rājånaü. 4 Bd -rājassa. 5 Cks -gāya. 6 Bd -khathānaü. 7 Bd -ca-. 8 Cks omit taü. 9 Cks add ahesuü. 10 Cks omit itthãsu 11 all three MSS. -si. 12 Bds -ķķhi. 13 Bds tassa pana nadãtitthe. 14 Bds add yuddhaü dassāmi na bhariyan ti vatvā 15 Ck -riyayassa, Bds riyassāti. 16 Bds tiņhapatiņhena. 17 Bd aggamahesitaü. 18 Cks samaggā. 19 Bd ghare gacchanti. 20 Cks -ke, Bds -khujjakena. >/ #<[page 444]># %<444 XXI. Asãtinipāta.>% sakuõarājā Bako ahosi, tasmā idaü attanā diņņhakaü\<*<1>*>/ āharitvā dassento ā.: @*>/ Pāvārikassa ra¤¤o accantakāmānugatassa bhariyā avācarã\<*<2>*>/ baddhavasānugassa\<*<3>*>/ kaü vā itthã\<*<4>*>/ nāticare tada¤¤an ti. || Ja_XXI:309 ||>@ Ta. accantakāmānugatassā 'ti accantaü kāmaü anugatassa, avā- carãti\<*<5>*>/ anācāraü cari, baddhavasānugassā\<*<3>*>/ 'ti baddhassa\<*<6>*>/ attano vasānu- gatassa attano pesanakārassa santike ti a., karaõatthe vā\<*<7>*>/ sāmivacanaü. tena saddhiü pāpam akāsãti vuttaü hoti, tada¤¤an ti kataraü\<*<8>*>/ a¤¤aü purisaü nāticareyyā 'ti a. Aparam\<*<9>*>/ pi: atãte Brahmadattassa bhariyā Piīgiyānã\<*<10>*>/ nāma\<*<11>*>/ sãhapa¤jaraü vivaritvā olokentã maīgalassagopakaü disvā ra¤¤o nid- dokkamanakāle\<*<12>*>/ vātapānena oruyha tena saddhiü aticaritvā puna pāsādaü abhiruya gandhehi sarãraü ubbaņņetvā ra¤¤ā saddhiü ni- pajji, ath' ekadivasaü rāja "kin nu kho deviyā aķķharattasamaye niccaü sarãraü sãtalaü hoti, parigaõhissāmi nan" ti ekadivasaü niddå- pagato viya hutvā taü uņņhāya gacchantiü anugantvā assabandhena saddhiü aticarantiü disvā nivattitvā sayanaü abhiråhi\<*<13>*>/ sāpi aticaritvā āgantvā cullasayane\<*<14>*>/ nipajji, punadivase rājāmaccamajjhe yeva taü pakkosāpetvā taü kiccaü āvikaritvā "sabbā va itthiyo pāpadhammā" ti tassā vadhabandhanachejjabhejjārahaü dosaü\<*<15>*>/ khamitvā ņhānā cāvetvā a¤¤aü aggamahesiü akāsi. Tadā Kuõālarājā Brahmadatto ahosi, tena taü attanā diņņhakaü āharitvā dassento pi: @*>/ sabbalokissarassa ra¤¤o piyā Brahmadattassa bhariyā avācarã baddhavasānugassa\<*<17>*>/, taü vāpi sā nājjhaga kāmakāminãti g. ā. || Ja_XXI:310 ||>@ Ta. taü ti sā evaü aticarantã taü va assabandhaü taü vā\<*<18>*>/ aggamahe- siņhānan ti ubhayam pi na ajjhaga\<*<19>*>/ ubhayato bhaņņhā ahosi, kāmakāminãti kāme patthayamānā, evaü pāpadhammā itthiyo ti. \<-------------------------------------------------------------------------- 1 Bd diņhaü. 2 Bds anācāri. 3 Bd paņhavasānugata-. 4 so Cs; Ck kaü vāsi itthi, Bd kaü vāpi itthi, read: kaü vāpi thã? 5 Bds anācārãti. 6 Bd paņhassa. 7 Bds taü. 8 Bd adds taü. 9 Bd -rā. 10 Cs piīgiyāti, Ck pigiyāti, Bd piyaīgayāni. 11 Bd adds aggamahesi. 12 so Cks; Bd niddupagamana-. 13 Bd -råyhi. 14 Ck tulla-, Bd cåëasayanake. 15 Ck -bandhanajje bhejjārahaü¤osaü, Bd -bandhachajjabhajjā-, Cs -raharaü-. 16 Bd piyaīgayāni. 17 Bds anācāri paņha vasānugatassa. 18 Cks omit assa--. 19 Bd nājhagamā. >/ #<[page 445]># %< 4. Kuõālajātaka. (536.) 445>% Atãtavatthumhi itthãnaü dosaü kathetvā aparena pi pariyāyena tāsaü dosam eva kathento āha: @*>/ nādevasatto puriso thãnaü saddhātum arahati. || Ja_XXI:311 ||>@ @*>/ pajānanti kataü na kiccaü na mātaraü pitaraü bhātaraü vā, anariyā samatikkantadhammā sass' eva\<*<3>*>/ cittassa vasaü vajanti. || Ja_XXI:312 ||>@ @*>/ pi piyaü manāpaü anukampakaü\<*<15>*>/ pāõasamam pi santaü\<*<6>*>/ āvāsu\<*<7>*>/ kiccesu ca naü jahanti, tasmāham itthãnaü na vissasāmi. || Ja_XXI:313 ||>@ @*>/ kannappakannaü yathā rukkhachāyā, calācalaü hadayaü itthiyānaü\<*<9>*>/ cakkassa\<*<10>*>/ nemi viya\<*<11>*>/ parivattati. || Ja_XXI:314 ||>@ @*>/ ādeyyaråpaü\<*<13>*>/ purisassa vittaü\<*<14>*>/ saõhāhi vācāhi nayanti-m-etaü\<*<15>*>/ kambojakā jalajeneva assaü. || Ja_XXI:315 ||>@ @*>/ ādeyyaråpaü\<*<16>*>/ purisassa vittaü\<*<14>*>/ samantato naü parivajjayanti tiõõo nadãpāragato va kullaü. || Ja_XXI:316 ||>@ @*>/ sabbabbhakkhā tikkhāmayā\<*<18>*>/ nadi-r-iva\<*<19>*>/ sãghasotā sevanti h' etā piyam appiya¤ ca\<*<20>*>/ nāvā yathā orakålaü para¤ ca. || Ja_XXI:317 ||>@ @*>/ ekassa na dvinnaü āpaõo va\<*<22>*>/ pasārito, yo tā mayhan ti ma¤¤eyya vātaü jālena bādhaye\<*<23>*>/. || Ja_XXI:318 ||>@ \<-------------------------------------------------------------------------- 1 Bd -naü mittadubbhinaü. 2 Cks taü. 3 Cks sassāva. 4 Ck -nnuttam, Bd -vuņhaü. 5 Bd -kammaü. 6 Bd bhattaü, Ck santa, Cs santiü. 7 Cs Bd avāsu. 8 Bd bārāõassa, Bs vāra-. 9 Bd itthinaü. 10 Cks omit ca-. 11 so Bd; Ck nevivara, Cs nemiva. 12 Bds sapekkha-. 13 Cks a-. 14 Cks ci-. 15 Cs Bd enam. 16 Cs a-. 17 read: sikhãva? 18 so Ck; Cs tikkhamayā, Bd tikkhamānā. 19 Cs Bd nadãriva; read: nadãva? 20 so Cs; Ck yamampiya¤ca, Bds yamappiyanti. 21 Bd etā. 22 Cks so. 23 Bds bandhaye. >/ #<[page 446]># %<446 XXI. Asãtinipāta.>% @*>/. || Ja_XXI:319 ||>@ @*>/ omasanti varaü varaü. || Ja_XXI:320 ||>@ @*>/ niccayatto bhajetha, tesaü bhave\<*<14>*>/ dubbidu sabbabhāvo. || Ja_XXI:321 ||>@ @*>/ kantā na dakkhiõā pamadā sevitabbā, na parassa bhariyā na dhanassa hetu et' itthiyo pa¤ca na sevitabbā ti. || Ja_XXI:322 ||>@ Ta. khuddānan\<*<6>*>/ ti khuddānaü\<*<6>*>/, Kaõaverajātake\<*<7>*>/ viya baddhacore pi sārajjanaü sandhāy' etaü vuttaü, lahucittānan ti taü muhuttam eva pari- vattanacittānaü, Culladhanuggahajātaken' etaü kathetabbaü\<*<8>*>/, akatu¤¤utā pana etāsaü Ekanipāte Takkāriyajātakena dãpetabbā, nādevasatto ti na adevasatto devena asatto anāsatto\<*<9>*>/ ayakkhagahitako abhåtāvaņņhito\<*<10>*>/ puriso thãnaü sãla- vantataü\<*<11>*>/ saddhātuü\<*<12>*>/ nārahati\<*<13>*>/ bhåtāvaņņo\<*<14>*>/ pana saddaheyya, katan ti attano kataü upakāraü, kiccan ti attanā kātabbakiccaü, na mātaran ti sabbe pi ¤ātake chaķķetvā yasmiü paņibaddhacittā honti taü ¤eva anubandha- nato ete mātādayo na jānanti\<*<15>*>/ nāma mahāpanthakamātā\<*<16>*>/ viya, anaryā ti nillajjā, sassā 'ti sakassa, avāså\<*<13>*>/ 'ti āpadāsu\<*<17>*>/, kicceså 'ti tesu tesu karaõã- yesu, kannappakannan ti otiõõotiõõaü, yathā hi visame padese rukkhac- chāyā ninnam pi orohati thalam pi abhiråhati\<*<18>*>/ tathā etāsam pi cittaü na ki¤ci uttamādhamaü vajjeti, calācalan ti ekasmim yeva apatiņņhitaü, nemãti sakaņassa gacchato cakkanemi viya. ādeyyaråpan\<*<19>*>/ ti gahetabbajātikaü, vittan ti dhanaü, nayantãti attano vasaü nenti, jalajenā 'ti jalajāta- sevālena, Kambojakaraņņha-vāsino kira yadā aņavito asse gaõhitukāmā honti tadā ekasmiü ņhāne vatiü parikkhipitvā dvāraü yojetvā assānaü udakapānatitthe sevālaü madhunā makkhetvā sevālasambaddhāni\<*<20>*>/ tãre\<*<21>*>/ tiõāni ādiü katvā yāva parikkhepadvārā makkhenti, assā pānãyaü pivitvā rasagedhena madhumakkhitāni tiõāni carantā\<*<22>*>/ anukkamena taü ņhānaü pavisanti, iti te\<*<23>*>/ yathā jalajena \<-------------------------------------------------------------------------- 1 in Bd the second hemistich comes before the first. 2 Cks bahu-. 3 Cks Bd ro, Bs yo. 4 Bds have. 5 Ck bahunā, Bd bahunna. 6 Bds luddā-. 7 Cks -ru-, Bd kajavedā-. 8 Bd dãpetabbaü. 9 so Cks; Bds na devasattoti na devasatto devena anāsatto. 10 so Cs; Ck abhuttāvaņņito, Bd abhåtapavattito. 11 Bds -vantatavādaü. 12 Bd sandhā-. 13 so all three MSS. 14 Ck -e, Bd bhåta vitto. 15 Bds -āti. 16 Cks -patthaka-? Bd -paõhaka. 17 Ck Bd apa-. 18 Bds -råyhati. 19 Cks a-. 20 Ck -savaddhāni, Cs -saüvaddhāni, Bd sambandhāni, Bs -saübandhanā. 21 Bd omits tãre. 22 Bds khādantā. 23 Ck se, Bd yathā te. >/ #<[page 447]># %< 4. Kuõālajātaka. (536.) 447>% palobhetvā asse\<*<1>*>/ vasaü\<*<2>*>/ nenti tathā etāpi dhanaü disvā tassa gahaõatthāya saõhāhi vācāhi purisaü vasaü nentãti a., kullan ti taraõatthāya gahitaü yaü ki¤ci, silesåpamā ti purisānaü cittabandhanena silesasadisā, tikkhāmayā ti tikhiõamayā\<*<3>*>/, sãghasotā nadãrivā 'ti yathā pabbateyyā nadã sãghasotā\<*<4>*>/ ti a., āpaõo ti yathā ca pasāritāpaõo yesaü målaü atthi tesaü yeva upakāro tath' etāpi, yo tā ti yo puriso tā itthiyo, bādhaye\<*<5>*>/ ti yo vātam pi jālena bādheyya\<*<6>*>/, velā tāsaü na vijjatãti yathā etāsaü nadãnaü asukavelāyam ev' ettha gantabban ti velā n' atthi rattim pi divāpi icchiticchitakkhaõe upagantabbā n' eva asuken' evā\<*<7>*>/ 'ti pi mariyādā n' atthi atthikatthikena upagantabbā n' eva (-?) tathā etāpãti a., ghatāsanasamā ti yathā aggi indhanena tappati etāpi kilesaratiyā, kaõha-- ti kodhanatāya upanāhitāya ghoravisatāya dåjivhatāya mittadåbhitāyā ti pa¤cahi kāraõehi kaõhasappasirasadisā, tattha bahularāgatāya ghoravisatā pisuõatāya dåjivhatā\<*<8>*>/ aticāritāya mittadåbhitā veditabbā, gāvo bahitiõassā\<*<9>*>/ 'ti yathā gāvo khāditaņņhānaü chaķķetvā bahimanāpassa\<*<10>*>/ tiõassa varaü varaü omasanti khādanti evam etāpi niddhanaü chaķķetvā a¤¤aü sadhanam eva gacchantãti\<*<11>*>/ a., muddhābhisittan ti rājānaü, pa- madā ca sabbā ti sabbā tā itthiyo, ete\<*<12>*>/ ti ete pa¤ca jane, niccayatto\<*<13>*>/ ti niccaü {sa¤¤ato} upaņņhitasati, appamatto va hutvā ti a., dubbidå 'ti dujjāno, sabbabhāvo ti ajjhāsayo, cirapariciõõo pi hi aggi dahati ciravissāsiko pi ku¤jaro ghāteti ciraparicito pi sappo ķasati ciravissāsiko pi rājā anatthakāro\<*<14>*>/ hoti, evaü cirapariciõõāpi itthiyo vikāraü dassentãti, naccantavaõõā ti abhiråpavatã, na bahåna\<*<15>*>/ kantā ti aķķhakāsigaõikā viya na bahunnaü piyā manāpā, na dakkhiõā ti naccagãtakusalā, tathāråpā hi\<*<16>*>/ bahumittā honti tasmā na sevitabbā, na dhanassa hetå 'ti yā dhanahetu yeva bhajati sā apariggahāpi na sevitabbā, sā hi dhanaü alabhamānā kujjhati. Evaü vutte mahājano M-assa "aho sukathitan" ti sādhu- kāram adāsi, so etehi kāraõehi itthãnaü aguõaü kathetvā tuõhi ahosi. Taü sutvā ânando gijjharājā "samma Kuõālarājā aham pi attano ¤āõabalena itthãnaü aguõaü kathessāmãti" vatvā aguõakathaü ārabhi. Taü dassento Bhagavā\<*<17>*>/ āha: Atha khalu bho A. gijjharājā K-ssa sakuõassa ādimajjhakathāpariyosānaü\<*<18>*>/ viditvā tāyaü velāyaü imā gāthāyo abhāsi: \<-------------------------------------------------------------------------- 1 Ck -ā, Cs -a, Bd -aü. 2 Bd -e. 3 all three MSS. tikkhamāyā ti tikkhiõamāyā. 4 Ck sãghamayā, Bd Cs add evaü sãghamāyā. 5 Bds bandh-. 6 Ck baddh-, Bds bandh-. 7 Cks -kenavā. 8 Cs -tāya. 9 Cks bahu-. 10 Cks -manāpamanāpassa. 11 Bds bhaj-. 12 Cks etā. 13 Cs -yanto, Ck niccaü yatto, Bd -yato. 14 Cs Bd -karo. 15 Ck bahu, Bd bahunnaü. 16 Cs Bd add bahåhi patthitā. 17 Bds satthā. 18 Bd -gāthā pari-. >/ #<[page 448]># %<448 XXI. Asãtinipāta.>% @@ @*>/ kiccesu ca naü jahanti, tasmā hi itthãnaü na vissasāmi. || Ja_XXI:324 ||>@ @@ @*>/ maman ti, na vissase itthi dasanna mātaraü. || Ja_XXI:326 ||>@ @@ @*>/ chindeyyum pi chedayeyyuü\<*<4>*>/ kaõņham\<*<5>*>/ pi chetvā\<*<6>*>/ rudhiraü pipeyyuü\<*<7>*>/, mā dãnakāmāsu\<*<8>*>/ asa¤¤atāsu bhāvaü kare Gaīgatitthåpamāsu. || Ja_XXI:328 ||>@ @*>/ musā, gāvo bahitiõasseva\<*<10>*>/ omasanti varaü varaü. || Ja_XXI:329 ||>@ @*>/ ca atho pi dunnivatthena ma¤junā bhaõitena ca. || Ja_XXI:330 ||>@ @*>/, na tā ki¤ci na jānanti yaü manussesu va¤canaü. || Ja_XXI:331 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Cks apassu. 2 Cks rāja-, Bd rājā sukhā. 3 Cks -uü, Bds -umpi. 4 Bds chindāpeyyumpi. 5 Bds -e. 6 Ck jatvā. 7 Bds piveyyuü. 8 Bds dinna-. 9 Bds yāthā. 10 Cks bahu-. 11 Bd mitena, read: smitena or mhitena. 12 Bs capala. >/ #<[page 449]># %< 4 Kuõālajātaka. (536.) 449>% @@ @*>/ chavaķāhakaü [pupphachaķķakaü] sadhanam anupatanti nāriyo. || Ja_XXI:335 ||>@ @*>/ sadisam api\<*<3>*>/ gacchanti [anupatanti] dhanahetu\<*<4>*>/ nāriyo ti. || Ja_XXI:336 ||>@ Ta. ādimajjhakathāpariyosānan\<*<5>*>/ ti kathāya\<*<6>*>/ ādimajjhapariyosānaü, laddhā khaõan ti okāsaü labhitvā, icchati man ti maü esā icchatãti pi puriso itthãnaü na vissaseyya, sākhapurāõasanthatan ti hiyyo vā pare vā santhataü purāõapaõõasanthataü\<*<7>*>/ na vissase, appoņhetvā\<*<8>*>/ apaccavekkhitvā na paribhu¤jeyya, tatra hi dãghajātiko vā pavisitvā tiņņheyya paccāmito vā satthaü nikkhipeyya, mittapurāõacoran ti panthadåbhanaņņhāne ņhitaü coraü purāõamitto me ti\<*<9>*>/ na vissaseyya, corā\<*<10>*>/ hi ye\<*<11>*>/ saüjānanti te yeva mārenti, sakhā maman ti so hi khippam eva kujjhati, tasmā rājānaü sakhā me ti na vissase, dasannamātaran ti ayaü mahallikā idāni maü na aticarissati attā- naü rakkhissatãti\<*<12>*>/ na vissasitabbā, rāmakarāså 'ti bālānaü ratikarāsu, accantasãlāså 'ti atikkantasãlāsu, accanta -- gatassāpãti sace pi accanta- anugatapemā assa tathāpi naü na vissase, kiükāraõā: titthasamā hi nāriyo ti sambandho, titthaü viya sabbasādhāraõā ti a., haneyyun ti kuddhā vā a¤¤apurisasārattā vā hutvā sabbesaü taü hananādikaü kareyyuü, mā dãna- kāmāså\<*<13>*>/ 'ti hãnajjhāsayāsu\<*<14>*>/ kiliņņhāasayāsu, bhāvan ti evaråpāsu sinehaü mā kari\<*<15>*>/, Gaīgātitthåpamāså 'ti sabbasādhāraõaņņhena Gaīgātitthasadisāsu, musā ti musāvādo tāsaü saccasadiso va, gatenā 'ti ādisu pekkhitena palo- bhanena\<*<16>*>/ Ummadantijātakaü dunnivatthena Naëinijātakaü ma¤junā bhaõitena `tuvaņaü kho ayyaputta āgaccheyyāsãti' Nandattherassa vatthuü kathetabbaü, coriyo ti sambhatassa\<*<17>*>/ vināsanena coriyo, kaņhinā ti thaddhahadayā, vāëā ti duņņhā appaken' eva kujjhanasãlā, lapassakkharā\<*<18>*>/ ti niratthakalapanena sakkharā viya madhurā, asā ti asatiyo lāmikā, sārattā ti sabbasārattā\<*<19>*>/, pa- gabbhā ti kāyapagabbhiyādãhi pagabbhā, yathā ti yathā sikhã sabbaghaso evaü tāpi sabbaghasā, pativellantãti parissajanti upagåhanti veņhenti, latā vā 'ti yathā latā rukkhanissitā rukkhaü veņheti evam etā purisaü parissajantiyo pi dhanaü\<*<20>*>/ parissajanti nāma, hatthibandhādãsu gopuriso ti vuccati gopālako, chavaķāhakan ti chavānaü ķāhakaü susānagopānan\<*<21>*>/ ti vuttaü hoti, puppha- chaķķakan ti vaccaņņhānasodhakaü, sadhanan ti etesu pi sadhanaü anu- \<-------------------------------------------------------------------------- 1 so all three MSS. 2 so Bs; Bd chavakasama, Cks caņaka. 3 read: abhi? 4 add va? 5 Bds -gāthāpari-. 6 Bds gāthāya. 7 Bd sākhā in the place of paõõa. 8 so Cks; Bd -ņetvā. 9 Bds add taü. 10 Bd -o. 11 Cks yene, Bs yeye? 12 Cks -sãti. 13 Ck Bd dina-. 14 Ck lita-, Cs lãna-, Bd hina-. 15 Cks tare. 16 Cks -ne. 17 Bd adds dhanassa. 18 Bds lapanasa-. 19 Cks -dārattā. 20 Bd omits pari--. 21 Bds susānapālan. >/ #<[page 450]># %<450 XXI. Asãtinipāta.>% gacchanti yeva, aki¤canan ti adhanaü, chavakasaman\<*<1>*>/ ti sunakhamaü- sakhādakacaõķālena samaü sadisaü tena nibbisesam pi purisaü bhajanti gac- chanti\<*<2>*>/, kasmā\<*<3>*>/: yasmā anupatanti dhanahetu nāriyo. Evaü attano ¤āõe ņhatvā ânando gijjharājā itthãnaü aguõaü kathetvā tuõhi ahosi. Tassa vacanaü sutvā Nārado pi attano ¤āõe ņhatvā tāsaü {aguõaü} kathesi. Taü dassento Satthā āha: Atha khalu bho Nārado deva- brāhmaõo ânandassa g-assa ādimajjhakathāpariyosānaü\<*<3>*>/ viditvā tāyaü velāyaü imā gāthāyo abhāsi: @*>/ bhāsato: samuddo brāhmaõo rājā itthi cāpi dijampati. || Ja_XXI:337 ||>@ @*>/ tā samuddaü na pårenti, ånattā\<*<7>*>/ hi na pårati. || Ja_XXI:338 ||>@ @*>/ bhiyyo pi sutam iccheyya, ånattā hi na pårati. || Ja_XXI:339 ||>@ @@ @*>/ ca sabbakāmarasāharā, kareyya navame chandaü, ånattā hi na pårati. || Ja_XXI:341 ||>@ @*>/ pasākhā, sabbitthiyo dhanahetå vajanti. || Ja_XXI:342 ||>@ @*>/ paro\<*<12>*>/ parāmase osi¤ciyā\<*<13>*>/ sāgaraü ekapāõinā sakena tālena\<*<14>*>/ haneyya ghosanaü yo sabbabhāvaü pamadāsu ossajeyya\<*<15>*>/. || Ja_XXI:343 ||>@ @@ \<-------------------------------------------------------------------------- 1 Ck caņakasan, Cs vaņakasadisan, Bd chavakasama sadisan. 2 Ck bhaga-, read: abhig-? 3 Cks tasmā. 4 Bds gāthāpariyosāne. 5 Bd suõātha mama. 6 Bd -vissitā. 7 Cks ånantā. 8 Bds -ānaü-, Cks -kkhāma-. 9 Bd -to. 10 Cs kaõņa- 11 Bd jā-; read: jaleneva? 12 Bds naro. 13 Bds -ceyya, Cks -ciyasa. 14 Bds hatthena. 15 Cks bbassajeyya, Bd uyujje; read ossaje. >/ #<[page 451]># %< 4. Kuõālajātaka. (536.) 451>% @@ @@ @@ Ta. dijampatãti dijaseņņhakaü\<*<1>*>/ Kuõālaü ālapati, saritā ti ādi ņha- pitamātikāya bhājanattaü vuttaü, ånattā ti udakapatiņņhānassa hi mahantattā ånā yeva, adhiyāhan ti sajjhāyitvā, vedamakkhānapa¤caman\<*<2>*>/ ti itihāsapa¤camaü vedacatukkaü, ånattā ti so hi ajjhāsayamahantatāya sikkhi- tabbassa na pårati, ratanocitan ti nānāratanehi citaü paripuõõaü, ånattā ti so hi taõhāmahantatāya na pårati, siyā ti siyuü, ayam eva vā pāņho, sabbakāmarasāharā ti sabbesaü kāmarasānaü āharaõakā, navame ti aņņhahi atittibhāvadassanatthaü vuttaü, sā pana dasame pi\<*<3>*>/ tato uttaritare pi chandaü karot' eva, ånattā ti sā hi kāmataõhāmahantatāya na pårati, kaõņakānaü pasākhā ti sambādhamagge\<*<4>*>/ kaõņakasākhāsadisā, yathā hi sākhā laggitvā ākaķ- ķhati evaü etāpi råpādãhi kaķķhanti, yathā sākhā hatthādãsu vijjhitvā dukkhaü uppādeti evaü etāpi puņņhamattā va sarãrasamphassena vijjhitvā mahāvināsaü pā- penti. vajantãti parapurisaü vajanti, parāmase ti gaõheyya, osi¤ciyā ti nahāyituü otiõõo ekena pāõinā sakalasamudde\<*<5>*>/ udakaü osi¤ceyya\<*<6>*>/ gahetvā chaķ- ķeyya, sakenā 'ti ekena attano hatthena tam eva hatthaü hanitvā\<*<7>*>/ ghosaü uppādeyya, sabbabhāvan ti tvaü me\<*<8>*>/ iņņho kanto piyo manāpo ti vucca- māno yo\<*<9>*>/ puriso evam ev' etan ti saddahanto attano ajjhāsayaü pamadāsu ossajjeyya\<*<10>*>/ so jālādãhi vātagahaõādãni kareyyā 'ti a., gatan ti gamanaü, analā ti tãhi dhammehi alan ti vacanarahitā, duppårā ti yathā mahānadã ndakena evaü kãlesaratiyā duppårā, sãdantã naü-- nā ti tattha\<*<11>*>/ nan ti nipātamattaü, itthiyo allãnā catåsu apāyesu sãdantãti viditvā, āvaņņanãti yathā āvaņņanã mahājanassa hadayaü mohetvā attano vase vatteti evam etāpãti\<*<12>*>/ a., vikopanā ti nāsanaņņhena ca garahanaņņhena ca brahmacariyassa kopikā, chandasā vā\<*<13>*>/ ti piyasaüvāsavasena vā, dhanena vā ti dhanahetu vā, saõņhānan ti yathā jātavedo attano ņhānaü yaü yaü padesaü allãyati taü taü\<*<14>*>/ ķahati tathā etāpi yaü yaü purisaü kilesavasena allãyanti taü taü anuķahanti mahāvināsaü pāpenti. Evaü Nāradena itthãnaü aguõe pakāsite puna M. vise- setvā tāsaü aguõaü pakāsesi. \<-------------------------------------------------------------------------- 1 Bd -jeņhakaü. 2 Bd bedamakkhāna-, Cks devakkhāmanap-. 3 Bds add vãsatime pi. 4 Ck sakhādha-, Bd sampāva-. 5 Bd -a. 6 Ck -eyyā, Bd -eyyuü. 7 Bd haritvā. 8 Bd tvam eva. 9 Bd so. 10 Bd uss-. 11 Bds ettha. 12 Cks -pi attho. 13 Ck chandavāsāvā. 14 Cks only one taü. >/ #<[page 452]># %<452 XXI. Asãtinipāto.>% Taü dassetuü Satthā āha: Atha khalu bho K. s. Nāradassa devabrāhmaõassa ādimajjhakathāpariyosānaü viditvā tāyaü velāyaü imā gāthāyo abhāsi: @*>/ pi āside, eko ekapamadaü\<*<2>*>/ hi nālape\<*<3>*>/. || Ja_XXI:348 ||>@ @*>/, bādhayanti anupaņņhitāsatã dãpe rakkhasigaõo va\<*<5>*>/ vāõije. || Ja_XXI:349 ||>@ @@ @*>/. || Ja_XXI:351 ||>@ @*>/ nāriyo chandasā ca\<*<8>*>/ ratiyā dhanena vā jātavedasadisam pi tādisaü rāgadosavatiyo\<*<9>*>/ ķahanti naü. || Ja_XXI:352 ||>@ @*>/ ¤atvā purisaü mahaddhanaü osaranti sadhanaü sah' attanā, rattacittaü ativeņhayanti naü\<*<11>*>/ sāla\<*<12>*>/ māluvalatā kānane. || Ja_XXI:353 ||>@ @*>/ māyakovidā. || Ja_XXI:354 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd -aü ura-. 2 Cks ekaü-, Bds ekāya-. 3 Cks pamadā hi-, Bd ekāya pamudāya nālape, Bs ekāya pamadā hi-. 4 so Cs for -tamhi- or -tasmi-, Ck -haõitamihita udhā, Bd -tapita-. 5 Ck gaõeva? Bd gaõāva. 6 Bd āpagaü, Bs āpagā. 7 Bd upalāpenti. 8 Bds vā. 9 Bd -vadhiyo. 10 Bd uddhaü, read: aķķha ¤atva? 11 Cks nā. 12 Bd -aü. 13 so Ck; Cs e sati? Bd va samtataü. >/ #<[page 453]># %< 4. Kuõālajātaka. (536.) 453>% @< rakkhitā aticaranti sāmikaü dānavaü va hadayantarassitā\<*<1>*>/ || Ja_XXI:355 ||>@ @@ @@ @*>/ hãnam eva\<*<3>*>/ upagatā hi nāriyo tā ramanti kuõape va makkhikā. || Ja_XXI:358 ||>@ @*>/. || Ja_XXI:359 ||>@ @*>/ kusalaü tapoguõaü yo anariyacaritāni-m-ācari\<*<6>*>/ devatāhi nirayaü nimissati chedagāmimaõiyaü va vāõijo. || Ja_XXI:360 ||>@ @*>/ garahito parattha ca dummatã\<*<8>*>/ upagato sakammunā gacchatã aniyato gaëāgaëaü duņņhagadrabharatho va uppathe. || Ja_XXI:361 ||>@ @*>/ āvasitvā [na] tiracchānayoniyaü\<*<10>*>/ petarājavisayaü na mu¤cati\<*<11>*>/. || Ja_XXI:362 ||>@ @*>/ Nandane cakkavatticarita¤ ca mānuse nāsayanti pamadā pamādinaü duggati¤ ca paņipādayanti naü. || Ja_XXI:363 ||>@ \<-------------------------------------------------------------------------- 1 Bds -yantanissitā. 2 all three MSS. -kasā-. 3 read: ev'. 4 Bds -jjeyya sukhattiko, Cs -jje sukhanayo. 5 all three MSS. ossajjitvā. 6 Cks omit yo, Bds have yo anariyesu ca-. 7 read: idhā. 8 Bd dummedho. 9 Bd ayasaü, Bs āyasaü, Ck mānasayaü, Cs māsayaü. 10 Cks -yo. 11 Cks muccati. 12 Cks va >/ #<[page 454]># %<454 XXI. Asãtinipāta.>% @*>/ va\<*<2>*>/ accharā ye caranti pamadāh' anatthikā. || Ja_XXI:364 ||>@ @@ @*>/ na dullabhaü\<*<4>*>/ ye caranti pamadāh' anatthikā ti. || Ja_XXI:366 ||>@ Ta. sallape ti sace mayā saddhiü sallapessasi sãsan te pātessāmãti\<*<5>*>/ vatvā khaggaü ādāya ņhitenāpi\<*<6>*>/ sallapitamatte yeva taü khāditvā jãvitavināsaü pāpessāmãti dosinā hutvā ņhitena pisācenāpi saddhiü sallape, upagataü ķasi- tvā\<*<7>*>/ nāsessāmãti ņhitaü\<*<8>*>/ uggatejaü uragaü\<*<9>*>/ āside va, eko pana hutvā raho ekāya\<*<10>*>/ pamadāya na hi sallape\<*<11>*>/, lokacittamathanā ti lokassa cittaghā- tikā\<*<12>*>/, dãperakkhasigaõo\<*<13>*>/ ti yathā yakkhadãpe rakkhasigaõo\<*<13>*>/ manussena\<*<14>*>/ vesena\<*<15>*>/ vāõije palobhetvā\<*<17>*>/ attano vasagate katvā khādanti evaü imāpi kāma- guõehi attano vase katvā satte mahāvināsaü pāpentãti a., vinayo ti ācāro, saüvaro ti mariyādā, pābhatan ti dukkhasambhatam dhanaü gilanti nāsenti, aniyatā ti aniyatacittā, loõatoyavatiyan ti loõatoyavantaü samuddan\<*<17>*>/ ti a., āpakā\<*<18>*>/ ti āpagā, ayam eva vā pāņho, yathā samuddaü nadiyo osa- ranti evaü pamādinaü pamadā ti a., chandasā ti pemena, ratiyā ti pa¤ca- kāmaguõaratiyā, dhanena vā ti dhanahetu vā, jātavedasadisan ti guõa- sampattiyā aggim iva jalantam\<*<19>*>/ pi, rāgadosavatiyo ti rāgadosehi vadhikā. rājadosagatiyo\<*<20>*>/ ti pi pāņho, osarantãti madhuravacanena taü bandhantiyo upagacchanti, sadhanan\<*<21>*>/ ti sadhanā\<*<22>*>/, ayam eva vā pāņho, vatthālaükāratthāya ki¤ci attano dhanaü datvāpi otarantãti a, sahattanā\<*<23>*>/ 'ti attabhāvena sad- dhiü attano\<*<24>*>/ bhāvam pi tass' eva pariccajantiyo viya honti, ativeņha- yantãti dhanagahaõaņņhāya ativiya veņhenti pãëenti, vividhena chandasā ti nānāvidhena ākārena, citrabimbamukhiyo ti alaükāraõavasena citrasarãrā vicitramukhiyo va hutvā, åhasantãti mahāhasitaü hasanti, pahasantãti mandahasitaü hasanti, Saüvaro vā\<*<24>*>/ 'ti māyākārapuriso viya asurindo viya \<-------------------------------------------------------------------------- 1 Ck -vyamhi-, Bd suvaõõabyamhi-. 2 Bds ca. 3 Cks -ihi, Bd -ibhi, Bs -ãhi. 4 Cks -ā. 5 Bds phāle-, Ck pāthe-. 6 Bd adds sallape. 7 Ck taķayitvā. 8 Bd taü. 9 Cks omit uragaü. 10 Cks ekāya. 11 Cks ālape. 12 Bd lokacittassāghāņakā. 13 Bd -ā. 14 Cks manuü¤ena. 15 Bd veseva, Cks omit vesena. 16 Bds upalāpetvā. 17 Ck vatta-. 18 Bds āpagan, Cks -kan. 19 Bds jalitam. 20 Cks -dosavā. 21 Cks -nā. 22 Cks -naü. 23 Bd Cs atta. 24 Cks cā. >/ #<[page 455]># %< 4. Kuõālajātaka. (536.) 455>% ca\<*<1>*>/, dānavaü va hadayantarassitā\<*<2>*>/ ti yathā kuto nu āgacchatha bho tayo janā ti Karanķakajātake\<*<3>*>/ hadayantarassitā\<*<2>*>/ antoudaragatāpi\<*<4>*>/ dānavaü aticāri evaü aticaranti, arakkhiyo\<*<5>*>/ h' etā ti dãpeti, na bhāsatãti na virocati Hārita- Lomasakassapa-Kusa-rājāno viya, tenā 'ti tato\<*<6>*>/ amittena katavyasanā atirekatara- vyasanan ti a., apekkhavā ti sataõho, kesa-- tajjitā ti ākaķķhitvā låna- kesā\<*<7>*>/ nakhehi chinnagattā\<*<8>*>/ tajjitā pādādãhi ca tāëitā va hutvā yo\<*<9>*>/ keëivasena\<*<10>*>/ ete pi vippakāre karoti\<*<11>*>/ tādisaü hãnam eva upagatā nāriyo ramanti na\<*<12>*>/ ete vippakāre pariharanti madhurasamācāre\<*<13>*>/, kiükāraõā: ramanti kuõape va makkhikā ti yasmā jegucche hatthikuõapādimhi makkhikā viya tā hãne yeva ramantãti a., oķķitan ti na etā itthiyo nāma atha kho imesu ņhānesu Na- mucino Kilesamārassa migapakkhigahaõatthaü luddakehi oķķitaü pāsa¤ ca vā- kara¤ cā 'ti\<*<14>*>/ ma¤¤amāno pa¤¤ācakkhunā ca\<*<15>*>/ cakkhumā\<*<16>*>/ dibbamānusakena\<*<17>*>/ sukhena atthiko parivajjeyya, ossajjitvā ti devamanussesu mahāsampattidā- yakaü tapoguõaü chaķķetvā\<*<18>*>/ yo puriso anariyesu\<*<19>*>/ pa¤casu kāmaguõesu kāmaraticaritāni ācarati, devatāhi nirayaü nimissatãti\<*<20>*>/ so sadevalokena parivattetvā\<*<21>*>/ nirayaü gaõhissati, chedagāmimaõiyaü va vāõijo ti yathā bālavāõijo mahagghabhaõķaü datvā chedagāmilāmakaü maõikaü gaõhati tathā- råpo ayaü hotãti a, so ti so itthãnaü vasaü gato, aniyato ti ettakaü kālaü apāyesu paccissati, gaëāgaëan ti devalokā ca\<*<22>*>/ manussalokā ca\<*<22>*>/ galitvā apā- yam eva gacchatãti\<*<23>*>/ a., yathā kiü: duņņha-- uppathe ti yathā kåņagadra- bhayuttaratho maggā okkamitvā uppathe yeva gacchati tathā, sattisimbali- vanan ti sattisadisehi kaõņakehi yuttam āyasasimbalivanaü, petarājavisayan ti petavisaya¤ ca kālaka¤jakāsuravisaya¤ ca\<*<24>*>/, pamādinan ti pamattānaü, te hi pamadāsu pamattā tāsaü sampattãnaü målabhåtaü kusalaü na karonti, iti tesaü pamadā sabbā tā nāsayanti nāma, paņipādayanti nan ti tathā- vidhaü purisaü tā pamādavasen' eva akusalaü kāretvā duggatiü paņipādenti nāma, sovaõõavyamhanilayā ti suvaõõamayavimānavāsiniyo, pamadā- hanatthikā ti ye\<*<25>*>/ purisā pamadāhi anatthikā hutvā brahmacariyaü caranti, sa- matikkamā ti kāmadhātusamatikkamena ya gati, råpadhātuyā bhāvo ti yo kāmadhātusamatikkamagatisaükhāto råpadhātusambhavo\<*<26>*>/ tesaü na dullabho, vãtarāgavisayåpapattiyā ti yā\<*<27>*>/ vãtarāgavisaye suddhāvāsaloke uppatti sāpi tesaü na dullabhā ti a., accantan ti anatãtaü\<*<28>*>/ avināsadhammakaü\<*<29>*>/ acalitan ti kilesehi akampitaü, nibbutehãti nibbutakilesehi, sucãhãti parisuddhehi evaråpaü nibbānam pi na dullabhaü. \<-------------------------------------------------------------------------- 1 Cks yeva vā. 2 Bd -yantanissitā. 3 = Samugga- Vol.III p.527. 4 Cks attano. 5 Bds -itā. 6 Bd tamhā. 7 Cks -sa. 8 Ck jiõõa-. 9 Cks ye. 10 Bd kilesa-. 11 Cks -onti. 12 so Cks; Bd naü. 13 Bds add ti. 14 Cks vākarajja¤cāti, Bd vāku¤ce. 15 Ck ma, Bd omits pa¤¤ā-. 16 Bd adds puriso. 17 Bd omits dibba. 18 Bd adds yo ti. 19 Bds add aparisuddhesu. 20 Cks -atia. 21 Bds niva-. 22 Bd vā. 23 Bds -issatãti. 24 Bd asurā ca peta¤ca. 25 Cks yo. 26 Bds -tuyā bhāvo. 27 Ck sā, Bd omits yā. 28 Cks antātãtaü. 29 Bd -taü. >/ #<[page 456]># %<456 XXI. Asãtinipāta.>% Evaü M. amatamahānibbānam pāpetvā desanaü niņņha- pesi. Himavante kinnaramahoragādayo ākāse ņhitadevatā ca "aho Buddhalãëhāya kathitan" ti sādhukāram adaüsu. ânando gijjharājā Nārado devabrāhmaõo Puõõamukho ca phussakokilo attano attano parisaü ādāya yathāņhāõam eva gamiüsu. M. sakaņņhānam eva gato. Itare pana antarantarā\<*<1>*>/ āgantvā\<*<2>*>/ Ma- hāsattassa santike ovādaü gahetvā tasmiü ovāde ņhatvā sagga- parāyanā ahesuü. S. i. d. ā. j. samodhānento osānagāthā abhāsi: @@ Te pana bhikkhå gamanakāle Satthu ānubhāvena gantvā āgamana- kāle attano attano ānubhāvena āgatā, tesaü S. mahāvane kammaņņhānaü kathesi, te taü divasam eva arahattaü pāpuõiüsu. Mahā devatā- samāgamo ahosi, atha\<*<3>*>/ Bh. Mahāsamayasuttaü kathesãti. Kuõāla- jātakaü. Asãtinipātaü. \<*<4>*>/ $<5. Mahāsutasomajātaka.>$ Kasmā tuvan ti. Idaü S. J. v. Aīgulimālattheraü ā. k. Tassa uppatti ca pabbajjā ca\<*<5>*>/ Aīgulimālasuttavaõõanāya vutta- nayena vitthārato veditabbā. So pana saccakiriyāya måëhagabbhāya itthiyā sotthibhāvaü katvā tato paņņhāya sulabhapiõķo hutvā vivekam anubråhanto aparabhāge arahattaü patvā abhi¤¤āto asãtimahātherānaü abbhantaro\<*<6>*>/ ahosi. Tasmiü kāle dh. k. s.: "āvuso aho Bhagavatā tathāråpaü luddaü lohitapāõiü mahācoraü Aīgulimālaü adaõķena asatthena dametvā nibbisevanaü karontena dukkaraü kataü, aho Buddhā nāma dukkarakārikā" ti. S. Gandhakuņiyaü nisinno\<*<7>*>/ va dibbasotena kathaü sutvā "ajja mama gamanaü bahåpakāraü bha- vissati, mahādhammadesanā pavattissatãti" ¤atvā anopamāya Buddha- lãëhāya dhammasabhaü\<*<8>*>/ gantvā pa¤¤attāsane nisãditvā "k. n. bh. e. k. s." ti p. "i. n." ti v. "anacchariyaü bhi. idāni paramābhisam- \<-------------------------------------------------------------------------- 1 Bd anantarantā. 2 Bd gaütvā. 3 Bd athassa. 4 Cks omit asãti-. 5. Cfr. Morris, B.& Cariyā-Piņaka p. 100. 5 Bds add upasampadā ca. 6 Bds -re yeva. 7 Bds ņhito. 8 Bd -bhāyaü. >/ #<[page 457]># %< 5. Mahāsutasomajātaka. (537.) 457>% bodhiü pattena mayā etassa vinayanaü, sv-āhaü pubbacariyaü ca- ranto padesa¤āõe ņhito pi etaü damesin" ti vatvā\<*<1>*>/ a. ā.: A. Kururaņņhe Indapattanagare Koravyo nāma rājā dhammena r. kāresi\<*<2>*>/. B. tassa aggamahesiyā kucchismiü nibbatti\<*<3>*>/, sutavittakatāya\<*<4>*>/ pana taü Sutasomo ti sa¤jāniüsu, tam enaü rājā vayappattaü\<*<5>*>/ disāpāmokkhācariyassa santike sippaü gahaõatthāya Takkasilaü pesesi, so ācariyabhāgaü adāya nikkhamitvā maggaü paņipajji. Bārāõasiyaü\<*<6>*>/ Kāsira¤¤o putto Brahmadattakumāro pi tath' eva vatvā pitarā pesito, nik- khamitvā tam eva maggaü paņipajji. Sutasomo\<*<7>*>/ maggaü gantvā nagaradvāre sālāya phalake vissamanatthāya nisãdi. Brahmadattakumāro pi gantvā tena saddhiü ekaphalake nisãdi. Atha naü Sutasomo paņisanthāraü karonto "samma magga- kilanto kuto āgacchasãti" pucchitvā "Bārāõasito" ti vutte "kassa putto" ti\<*<8>*>/ "Brahmadattassā" 'ti\<*<9>*>/ "konāmo"ti\<*<8>*>/ "Brah- madattakumāro nāmā" 'ti\<*<10>*>/ "kena kāraõena āgato sãti" pucchi. So "sippagahaõāya\<*<11>*>/" 'ti vatvā tam pi maggakilanto ti ten' eva nayena itaraü pucchi. So pi sabbaü ācikkhi. Te ubho pi "mayaü khattiyā ekācariyass' eva santike sippagahaõāya\<*<12>*>/ gacchāmā" 'ti a¤¤ama¤¤aü mittabhāvaü katvā nagaraü pavi- sitvā ācariyakulaü gantvā ācariyaü abhivādetvā attano jātiü āvikatvā sippagahaõāya\<*<13>*>/ āgatabhāvaü kathesuü. So "sādhå" 'ti sampaņicchi. Te ācariyabhāgam datvā sippaü paņņha- pesuü, na kevala¤ ca te yeva a¤¤e pi tadā Jambudãpe eka- satamattā rājaputtā tassa santike sippaü gaõhanti\<*<13>*>/. Suta- somo tesaü jeņņhantevāsiko\<*<14>*>/ hutvā sippaü upadisanto nacirass' eva nipphattiü pāpuõi, so a¤¤esaü\<*<15>*>/ santikaü agantvā\<*<16>*>/ "sa- \<-------------------------------------------------------------------------- 1 Bds add tuõhi ahosi tehi yacito. 2 Bds add tadā amhākaü 3 Bds add dasamāse atikkante suvaõõavaõõaü puttaü vijāyi. 4 Bds -vittatāya. 5 Bds add disvā nikkhasahassaü datvā. 6 Bds tadā Bā-. 7 Bds atha Su-. 8 Bd siti. 9 Cks -assa, omitting ti, Bds read : kāsira¤¤o putto ti. 10 Bds nāma, omitting ti. 11 Cks -õayā, Bds sippuggahaõatthāya. 12 Bds sippuggahõatthāya. 13 Bds -tā āgacchanti. 14 Cks jeņņhācariyo. 15 Bds -assa. 16 Cks āg-. >/ #<[page 458]># %<458 XXI. Asãtinipāta.>% hāyo me" ti vatvā Brahmadattakumāram eva gantvā\<*<1>*>/ tassa piņņhiācariyo hutvā khippaü sikkhāpesi, itaresam pi kamena\<*<2>*>/ sippaü niņņhitaü. Te anuyogaü datvā ācariyaü vanditvā Sutasomaü parivāretvā nikkhamiüsu, atha ne Sutasomo mag- gadhure\<*<3>*>/ ņhatvā uyyojento "tumhe attano attano pitunnaü sip- paü dassetvā rajjesu patiņņhahessatha\<*<4>*>/, patiņņhitā pana mam' ovādaü kareyyāthā" 'ti ā. "Kiü ācariyā" 'ti. "Pakkha- divasesu uposathikā hutvā mā ghātaü\<*<5>*>/ kareyyāthā" 'ti. Te "sādhå" ti sampaņicchiüsu. B. hi aīgavijjāpāņhakattā\<*<6>*>/ "anā- gate Bārāõasikumāraü\<*<7>*>/ nissāya mahābhayaü uppajjissatãti" ¤atvā ca te evaü\<*<8>*>/ ovaditvā uyyojesi. Te sabbe pi attano attano janapadaü gantvā pitunnaü sippaü dassetvā rajje patiņņhāya patiņņhitabhāva¤ c' eva ovāde vattanabhāva¤ ca jānāpetuü paõõākārena saddhiü paõõāni pahiõiüsu. M. taü pavattiü ¤atvā "appamattā hothā\<*<9>*>/" 'ti paõõāni pahiõi. Tesu Bārāõasirājā maüsena vinā bhattaü na bhu¤jati, uposatha- divasatthāya pi 'ssa maüsaü gahetvā ņhapenti\<*<10>*>/, ath' ekadiva- saü evaü ņhapitamaüsaü bhattakārakassaü pamādena rāja- gehe koleyyasunakhā khādiüsu, bhattakārako maüsaü adisvā kahāpaõamuņņhiü ādāya caranto maüsaü uppādetuü asak- konto "sace amaüsakabhattaü upanāmessāmi jãvitaü me n' atthi, kin nu kho karissāmãti" cintetvā "atth' eso upāyo" ti vikāle\<*<11>*>/ āmakasusānaü gantvā taümuhuttamatassa\<*<12>*>/ purisassa årumaüsaü āharitvā supakkaü pacitvā bhattaü upanāmesi, ra¤¤o maüsakhaõķaü jivhagge ņhapimattam eva sattarasaharaõi- sahassāni phari, sakalasarãraü khobhetvā aņņhāsi, kiükāranā: pubbe\<*<13>*>/ sevitatāya\<*<14>*>/, so kira atãtānantare attabhāve yakkho hutvā bahuü manussamaüsaü khādi\<*<15>*>/, ten' assa taü piyaü \<-------------------------------------------------------------------------- 1 Cks omit gantvā, Bds read brahmadattassa kumārasseva santikaü gantvā. 2 Bds anukka-. 3 Bds maggantare. 4 Bd paņiņhahissanti. 5 Bd ghāņanaü. 6 Bd -pātakusalattā, Bs -pākaņattā 7 Bds -õasiyaü brahmadattakumāraü 8 so Cks; Bds tesaü in the place of ca te evaü. 9 Cks hontå. 10 Bds -eti. 11 Bd kāle. 12 Cks -mattassa, Bds muhuttaü matassa. 13 Cks -ā. 14 Bd sevanatāya. 15 Bd khāditapubbo. >/ #<[page 459]># %< 5. Mahāsutasomajātaka. (537.) 459>% ahosi, so "sac' āhaü tuõhi yeva paribhu¤jissāmi na me ayaü imaü maüsaü kathessatãti" cintetvā saha kheëena bhåmiyaü pātesi\<*<1>*>/, "niddosaü deva khādāhãti" ca vutte manusse paņikka- māpetvā "aham etassa niddosabhāvaü jānāmi, kiü maüsam etan" ti "purimadivasesu paribhogamaüsam eva devā" 'ti "nanu a¤¤asmiü kāle ayaü raso n' atthãti" "ajja supakkaü devā" 'ti "nanu pubbe pi evam eva pacasãti", atha naü tuõhi- bhåtaü ¤atvā "sabhāvaü vā kathehi\<*<2>*>/ jãvitaü vā te n' atthãti" ā., so abhayaü yācitvā yathābhåtaü kathesi, rājā "mā saddam akāsi, pakatiyā pacanamaüsaü tvaü\<*<3>*>/ khāditvā mayhaü manussa- maüsam eva pacāhãti" ā., "nanu dukkaraü devā" 'ti, "mā bhāyi, na dukkaran" ti, "nibaddhaü\<*<4>*>/ kuto labhissāmãti", "nanu ban- dhanāgāre bahumanussā" ti,. so tato paņņhāya tathā akāsi, apara- bhāge bandhanāgāre manussesu khãõesu "idāni kiü karomãti" ā., "antarāmagge sahassabhaõķikaü khipitvā yo taü gaõhati\<*<5>*>/ taü `coro' ti gahetvā mārehãti", so tathā katvā\<*<6>*>/ aparabhāge sahassabhaõķikaü olokentam pi adisvā "idāni kiü karomãti" ā., "yāmabherivelāya\<*<7>*>/ nagaraü ākulaü hoti, tvaü ekasmiü gharasandhimhi vā\<*<8>*>/ catukke vā ņhatvā manussaü paharitvā\<*<9>*>/ maüsaü gaõhā" 'ti, so tato paņņhāya thålamaüsaü ādāya gacchati, tesu tesu ņhānesu kaëebarāni dissanti, "mama mātā na pa¤¤āyati, pitā na pa¤¤āyati, bhātā bhaginã na pa¤¤āyatãti" manussānaü paridevanasaddo suyyati, nāgarā bhãtatasitā hutvā "ime manusse sãho nu kho khādati vyaggho nu kho yakkho nu kho" ti olokentā pahāramukhaü disvā "eko manusso khā- dati ma¤¤e" ti\<*<10>*>/ mahājano rājaīgaõe sannipatitvā upakkosi\<*<11>*>/, rājā "kiü tātā" ti pucchi, "deva imasmiü nagare manussa- khādako coro atthi, gaõhāpethā" 'ti, "ahaü kathaü jānissāmi, kiü ahaü nagaraü rakkhanto carāmãti", mahājano "rājā \<-------------------------------------------------------------------------- 1 Bd pādesi. 2 Bds add no ce kathesi. 3 Cks taü. 4 Ck khaõķaü, Bd nibandhaü. 5 Bd -hissati. 6 Bds akāsi. 7 Bds paņhamapacchimayāme yadā majhimayāme-. 8 Bds add vãthiyaü vā. 9 Bds -sse māretvā. 10 Bd -tãti pa¤¤anti. 11 Bd -sisu. >/ #<[page 460]># %<460 XXI. Asãtinipāta.>% nagarena anatthiko, Kālahatthisenāpatissa ācikkhissāmā" 'ti vatvā\<*<1>*>/ tassa kathetvā "coraü pariyesituü vaņņatãti" vadiüsu, so "sattāhaü āgametha, pariyesitvā coraü dassāmãti" mahā- janaü uyyojetvā purise āõāpesi "tātā nagare kira manussa- khādako coro atthi, tumhe tesu tesu ņhānesu nilãyitvā taü gaõhathā" 'ti, te "sādhå" 'ti vatvā tato paņņhāya nagaraü parigaõhanti, bhattakārako pi ekasmiü gharasandhimhi paņic- channo hutvā ekaü itthiü māretvā ghanaghanamaüsaü ādāya pacchiü påretuü ārabhi, atha naü te purisā gahetvā pothetvā\<*<2>*>/ pacchābāhaü bandhitvā "gahito manussakhādako coro" ti mahāsaddaü kariüsu, mahājano\<*<3>*>/ parivāresi, atha naü suņņhu vadhitvā\<*<4>*>/ maüsapacchiü gãvāya bandhitvā senāpatissa dasse- suü, senāpati\<*<5>*>/ disvā "kin nu kho esa imaü maüsaü khādati udāhu a¤¤ena maüsena missetvā vikkiõāti udāhu a¤¤assa vacanena māretãti\<*<6>*>/" cintetvā tam atthaü pucchanto\<*<7>*>/ paņha- maü gātham āha: @*>/ itthã purise ca måëho maüsassa hetu adu\<*<9>*>/ dhanassa kāraõā ti. || Ja_XXI:368 ||>@ Ta. rasakā 'ti bhattakārakaü ālapati, itoparaü uttānasambandhāni va- canapaņivacanāni Pālivasen' eva veditabbāni\<*<10>*>/. @*>/ maüsaü bhadante\<*<12>*>/ edisaü\<*<13>*>/. || Ja_XXI:369 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd gaütvā. 2 Cks poņh-. 3 Bd atha naü mahā-. 4 Cks vadi-, Bds bandhi. 5 Bds add taü. 6 Bds -sãti. 7 Bds add sutasomajātake. 8 Ck hanāti, Bd hanasi. 9 Cks ā-. 10 Bds add bhattakārako āha. 11 all three MSS. -ti. 12 Ck bhante, Bd bhaddante. 13 Bds -santi atha naü senāpati āha. >/ #<[page 461]># %< 5. Mahāsutasomajātaka. (537.) 461>% @< pāto va antepuraü pāpuõitvā lapeyyāsi me rājino sammukhe taü\<*<1>*>/. || Ja_XXI:370 ||>@ @*>/ yathā\<*<3>*>/ tuvaü bhāsasi Kālahatthi, pāto va antepuraü pāpuõitvā vakkhāmi te rājino sammukhe tan ti. || Ja_XXI:371 ||>@ Ta. bhagavā ti gāravādivacanam etaü, sace tuvan ti saccaü nu kho bhaõati\<*<4>*>/ udāhu maraõamukhena\<*<5>*>/ musā ti\<*<6>*>/ vãmaüsanto evaü ā., ta. su- dāruõānãti manussaghātakammāni, sammukhetan ti sammukhe ņhatvā evaü vadeyyāsãti so sampaticchanto g. ā. Atha naü senāpati gāëhabandhanam eva sayāpetvā vi- bhātāya rattiyā amaccehi ca saddhiü mantetvā sabbesu eka- vādesu\<*<7>*>/ jātesu sabbaņņhānesu ārakkhaü ņhapetvā nagaram hatthagataü katvā rasakassa pi gãvāya maüsapacchiü ban- dhitvā ādāya rājanivesanaü pāyāsi, sakalanagaraü viravi\<*<8>*>/, rājā hiyyo\<*<9>*>/ bhuttapātarāso sāyamāsam pi alabhitvā "rasako idāni āgacchissati idāni āgacchissatãti" nisinno va rattiü vãti- nāmetvā "ajjāpi rasako nāgacchati\<*<10>*>/, nāgarāna¤ ca mahāsaddo suyyati, kin nu kho etan" ti vātapānena olokento taü tathā- råpaü ānãyamānaü disvā "pākaņaü idaü kāraõaü jātan" ti cintetvā dhitiü\<*<11>*>/ upaņņhapetvā pallaüke nisãdi, Kālahatthi pi naü upasaükamitvā anuyu¤ji, so pi 'ssa kathesi. Tam atthaü pakāsento Satthā āha: @*>/ suriyass' uggamanam pati Kālo rasakam ādāya rājānaü upasaükami. upasaükamitvā rājānaü idaü vacanam abravi\<*<13>*>/: || Ja_XXI:372 ||>@ @*>/ itthã purise tuvaü maüsāni khādasi\<*<15>*>/. || Ja_XXI:373 ||>@ \<-------------------------------------------------------------------------- 1 Bds tanti atha naü rasako āha. 2 Bd bhadd-. 3 Ck yameva, Cs yame. 4 Ck bhaneti, Cs bhati, Bd bhaõasi. 5 Bds -bhayena. 6 Bd musā bhaõasãti. 7 Bds -chandesu. 8 Bd vivari. 9 Bds hiyo. Cs bhiyo. 10 Bd -tãti. 11 Bd sati. 12 Ck rattā-. 13 Bd -viti tattha bhikkhave tato tadā kāle ratyāvivassāne suriyugga- manaü pati kāëo rassakaü ādāya rājānaü upasaīkamitvā idaü vacanaü abravi avoca. 14 Bd hanati. 15 Bd -sãti tattha mahārāja kira rassako tayā pesito saccaü ayaü rassako itthi ca purise ca hanati tvaü maüsāni manussamaüsāni khādasi saccaü kira tato rājā āha. >/ #<[page 462]># %<462 XXI. Asãtinipāta.>% @*>/ tathā Kāëa rasako pesito mayā. mama atthaü karontassa kim etaü paribhāsasãti. || Ja_XXI:374 ||>@ Ta. Kālā 'ti Kāëahatthi, evamevan ti tejavantena senāpatinā anuyutto\<*<2>*>/ musā vattuü asakkonto evam āha, ta. tathā ti idaü purimass' eva vevacanaü, mamatthan ti mama vaķķhim, karontassā 'ti karontaü, kimetan ti kasmā evaü paribhāsasi aho dukkaraü karosi tvaü nāma a¤¤aü coraü agahetvā mamam pesanakārakaü\<*<3>*>/ gaõhāsãti tassa bhayaü janento kathesi\<*<4>*>/. Tam sutvā senāpati "ayaü saken' eva mukhena paņijānāti, aho sāhasiko, ettakaü nāma kāëaü manussā\<*<5>*>/ etena khāditā\<*<6>*>/, vāressāmi nan" ti cintetvā āha: "mahārāja mā evaü kari, mā\<*<7>*>/ manussamaüsaü khādãti\<*<8>*>/". "Kāëahatthi kiü kathesi, nāhaü ito viramituü sakkomãti\<*<9>*>/". "Mahārāja\<*<10>*>/ sace na vira- missasi attāna¤ ca raņņha¤ ca nāsessasãti\<*<11>*>/. "Evaü nassante\<*<12>*>/ pi ahaü n' eva viramituü sakkomãti" Tato senāpati tassa sa¤¤āpanāya\<*<13>*>/ vatthuü āharitvā dassesi\<*<14>*>/: atãtasmiü hi mahā- samudde cha mahāmacchā ahesuü, tesu ânando Timando\<*<15>*>/ Ajjhohāro\<*<16>*>/ ti ime tayo janā\<*<17>*>/ pa¤cayojanasatikā, Tãtimãti\<*<18>*>/ Miīgalo Timirapiīgalo\<*<19>*>/ ti ime\<*<20>*>/ sahassayojanikā\<*<21>*>/, te sabbe pi pāsāõasevālabhakkhā\<*<22>*>/ ahesuü, tesu ânando samuddassa ekapasse vasati, taü\<*<23>*>/ bahå macchā dassanāya upasaü- kamanti, ekadivasaü "sabbesaü dipadacatuppadānaü rājā pa¤¤āyati, amhākaü rājā\<*<24>*>/ n' atthi, mayam p' etaü\<*<25>*>/ rājā- naü karissāmā" 'ti cintetvā sabbe ekacchandā hutvā ânandaü rājānaü kariüsu, macchā tato paņņhāya tassa sāyapātaü\<*<26>*>/ upaņņhānaü gacchanti. Ath' ekadãvasaü ânando ekasmiü pab- bate pāsāõasevālaü khādanto ajānitvā sevālo\<*<27>*>/ ti sa¤¤āya eka- \<-------------------------------------------------------------------------- 1 Bd eva. 2 Cs -e. 3 Cs -õa-. 4 Bd tattha bho kālahatthi evameva tathā rassako me mayā pesito mama atthaü karontassa rassakassa etaü rassakaü kiü paribhāsasi in the place of tattha--kathesi. 5 Bd -ssamaüsaü. 6 Bd -taü. 7 Cks omit mā. 8 Bd khādasiti. 9 Cks -mi. 10 Cks omit ma-. 11 Cks -tãti, Bd nassissasãti. 12 Bd -o. 13 Bds -natthāya. 14 Bds add mahārāja 15 Bds panando. 16 Cs ajjhoro, Ck ajjhāro. 17 Bds macchā. 18 Ck timiti. 19 Bd piīgalo timirapiīgalo mahātimirapiīgalo. 20 Bd adds tayo macchā. 21 Bds add honti. 22 Ck -na-. 23 Cks omit taü. 24 Cks omit rājā. 25 Cks pekaü. 26 Bd sāyaü pāto. 27 Bds -laü. >/ #<[page 463]># %< 5. Mahāsutasomajātaka. (537.) 463>% macchaü\<*<1>*>/ khādi, tassa taü maüsaü chādesi, so\<*<2>*>/ "kin nu kho idaü ativiya madhuran" ti nãharitvā olokento macchakhaõķaü disvā "ettakaü kālaü ajānitvā na khādin\<*<3>*>/" ti cintetvā "sā- yam pi pāto pi macchānaü upaņņhānaü katvā\<*<4>*>/ gamanakāle ekadve\<*<5>*>/ macche khādissāmi, pākaņaü katvā khādiyamānesu hi\<*<6>*>/ eko pi maü na upasaükamissati, sabbe palāyissantãti" paņicchanno hutvā pacchā\<*<7>*>/ osakkitosakkitaü paharitvā\<*<8>*>/ khādi, macchā parikkhayaü gacchantā\<*<9>*>/ cintayiüsu: "kuto nu kho ¤ātãnaü bhayaü uppajjissatãti", ath' eko paõķitamaccho\<*<10>*>/ "mayhaü ânandassa kiriyaü\<*<11>*>/ na ruccati, parigaõhissāmi\<*<12>*>/ nan" ti macchesu upaņņhānaü gatesu ânandassa kaõõapattena paņicchanno aņņhāsi, ânando macche uyyojetvā pacchato gac- chante\<*<13>*>/ khādi, so maccho taü disvā itaresaü ārocesi, te sabbe pi bhãtā\<*<14>*>/ palāyiüsu, ânando tato paņņhāya maccharasa- lobhena\<*<15>*>/ {a¤¤aü} gocaraü na gaõhāti, so jighacchāya\<*<16>*>/ kila- manto\<*<17>*>/ "kahaü nu kho gatā" ti\<*<18>*>/ te macche pariyesanto ekaü pabbataü disvā "mama bhayena imaü pabbataü nissāya vasanti ma¤¤e\<*<19>*>/, pabbataü parikkhipitvā upadhāressāmãti" naīguņņhena sãsena ca ubho passāni\<*<20>*>/ parikkhipitvā gaõhi, "sace idha vasissanti\<*<21>*>/ palāyissantãti" pabbataü parikkhipantaü attano naīguņņhaü disvā "ayaü maccho maü va¤cetvā pabba- taü nissāya vasatãti" kuddho paõõāsayojanamattaü naīguņņhaü gaõhi\<*<22>*>/, a¤¤aü macchan ti\<*<23>*>/ sa¤¤āya\<*<24>*>/ gahetvā murumurā- yanto\<*<25>*>/ khādi, dukkhā\<*<26>*>/ vedanā uppajji, lohitagandhena macchā sannipatitvā lu¤citvā lu¤citvā\<*<27>*>/ khādantā\<*<28>*>/ yāvasãsam {āgamiüsu}, \<-------------------------------------------------------------------------- 1 Bds ekaü-. 2 Bds khādantassa in the place of ch. so. 3 Bd khādāmã. 4 Bd āgantvā. 5 Bd ekaü-. 6 Bd -ne, omitting hi. 7 Bds macchaü. 8 Bds add khādissāmãti tathā katvā. 9 Bds viditvā. 10 Bd -to-. 11 Bd kāraõaü, Bs karaõaü. 12 Cks omit pari. 13 Bd -taü. 14 Bds bãtatasitā. 15 Bd -rassagiddhena. 16 Ck tigacchasāyaü, Cs jigacchāsāyaü. 17 Ck kilento, Cs kilanto. 18 Bd adds jigacchāya piëito. 19 Bd adds ti taü. 20 Bd passesu, Bs ubhosu passesu. 21 Bds vasanti. 22 Bd khaõķaü. 23 Cks maccha, omitting ti. 24 Bd adds daëhaü. 25 Bd muruümurāpento 26 Bd dukkha. 27 Bd omits l. l. 28 Bd adds bhu¤jetvā. >/ #<[page 464]># %<464 XXI. Asãtinipāta.>% mahāsarãratāya nivattituü asakkonto tatth' eva jãvitakkhayaü pāpuõi, pabbatākāro\<*<1>*>/ aņņhirāsi ahosi, ākāsacārino tāpasaparibbā- jikā manussānaü kathayiüsu, sakala-Jambudãpe manussā jāniüsu. Taü vatthuü āharitvā dassento Kālahatthi ā.: @*>/. || Ja_XXI:375 ||>@ @*>/ ¤ātake ca parivattiyā\<*<4>*>/ attānam eva khādati. || Ja_XXI:376 ||>@ @*>/ chando, mā bhakkhasã\<*<6>*>/ rāja manussamaüsaü, mā tvaü imaü kevalaü vārijo va dipadādhipa su¤¤am akāsi raņņhan ti. || Ja_XXI:377 ||>@ Ta. sabbamacchānan ti sabbesaü macchānaü jeņņhako, khāditvā ti so attano parisaü khādi\<*<7>*>/, khādiyā ti pacchā attānaü khāditvā mato, āyatin\<*<8>*>/ ti yadi anāgate uppajjanadukkhaü na jānāti, vidhammā 'ti vidhamitvā nā- setvā, putte cā 'ti puttadhãtaro caji\<*<9>*>/, ¤ātake cā 'ti sesa¤ātake caji, vidhamma putte cajitvā ¤ātake cā 'ti a., parivattiyā ti a¤¤aü alabhanto nivattitvā attānam eva khādati, vihetå 'ti vigacchatu, kevalan ti sakalaraņņhaü, vārijo vā 'ti ânandamaccho viya\<*<10>*>/. \<-------------------------------------------------------------------------- 1 Bds pabbatarāsiviya. 2 Bd khādiyamako. 3 Bd only ca. 4 Ck -vattatiya, Cs -vattiya, Bd -vattaya. 5 Bd vigetu. 6 Bd bhikkhayi, Cks -si. 7 Ck omits khādi. 8 Cks -tã. 9 Ck capi. 10 Bd tattha mahārāja atitasmiü kāle mahāsamudde pa¤casatayojaniko ānando nāma mahāmaccho sabbesaü|| macchānaü rājā mahāsamuddassa ekapasse ņhito, khāditvā ti sakajātikānaü macchānaü rasagiddhimā macche khāditvā parikkhiõā ti macchaparisāya khayaü pattāya attanan ti a¤¤aü gocaraü agahetvā pappataü parikkhãpento paõõāsayojanamattaü attano naīguņhakhaõķaü macchasa¤¤āya khāditvā mato maraõappatto hutvā idāni mahāsamudde pappata matto atthi rāsi ahosi, evaü pamatto ti evampi yathā mahāmaccho ānando evaü tathā tvaü taõhāya rasagiddhito hutvā pamatto pamādabhāvappatto, rasagārave ratto ti manussamaüsaüsassa rasagārave ratto atirattacitto hoti, bālo ti yadi tvaü bālo duppa¤¤o āyati anāgate uppajjanadukkhaü nāvabujhati na jānāti ki attho, vidhamāti vidhamitvā nāsetvā, putte cā ti puttabhariyāyo ca, ¤ātake cā ti sesa¤ātake ca sahāye ca, vidhamā ti vihamitvā aü¤aü āhāraü alabhitvā jighacchāya piëito sakalanagaraü parivattaya manussamaüsaü alabhitvā attānaü khādanto ānando pacchā viya attāna¤¤eva khādati, idante sutvānā ti mahārāja te tuyham mayā ānitaü idaü udātaraõaü sutvāna chando manussamaüsaü khādanachando, vigetå ti vigacchatu viramatu, mā bhakkhayiti mahārāja manussamaüsaü mā bhakkhayi mā khādi, mā tvaü imaü kevalanti mahāsamuddaü su¤¤aü karonto vārijo ānando maccho idha, dvipadādhipā ti bho dhipadādhipa dvipadānaü manussānaü issara mā tvaü kevalaü saccato imaü tvaü kāsikaraņhaü nagaraü su¤¤aü mā akāsiti attho. >/ #<[page 465]># %< 5. Mahāsutasomajātaka. (537.) 465>% Taü sutvā rājā "Kāëahatthi tvam eva upamaü jānāsi aham pi jānāmãti" manussamaüsagiddhatāya porāõakavatthuü āharitvā dassento āha: @*>/ jambupesiü aladdhāna mato so tassa\<*<2>*>/ saükhaye. || Ja_XXI:378 ||>@ @*>/ bhakkhaü rasuttamaü aladdhā mānusaü maüsaü ma¤¤e hassāmi\<*<4>*>/ jãvitan ti. || Ja_XXI:379 ||>@ Ta. tassā 'ti tassa Sujātassa\<*<5>*>/; atãte kira Bārāõasiyaü Sujāto nāma kuņimbiko loõambilasevanatthāya Himavantā\<*<6>*>/ āgatāni pa¤ca isisatāni attano uyyāne vasāpetvā upaņņhahi\<*<7>*>/, ghare niccapa¤¤attā\<*<8>*>/ va bhikkhā ahosi, te pana tāpasā kadāci janapade pi bhikkhāya caranti\<*<9>*>/, mahājambupesã pi āharitvā khā- danti, tesaü jambupesiü āharitvā khādanakāle Sujāto cintesi: ajja bhadantānaü tayo cattāro divasā anāgacchantānaü kahan nu kho gatā ti so puttakaü aīguëiyā\<*<10>*>/ gāhāpetvā tesaü bhattakiccakāle tattha agamāsi, tasmiü samaye mahallakānaü mukhavikkhālanaudakaü\<*<11>*>/ datvā sabbanavako\<*<12>*>/ jambupesiü khādati, Sujāto tāpase vanditvā nisinno: kiü bhante khādathā 'ti pucchi, mahājambupesiü āvuso ti, taü sutvā kumāro pipāsaü uppādesi, ath' assa gaõajeņņhako\<*<13>*>/ thokaü dāpesi, so tam khāditvā vararase bajjhitvā: pesim me detha pesim me dethā 'ti punappuna yāci, kuņimbiko dhammaü suõanto\<*<14>*>/: mā viravi\<*<15>*>/ gehaü gantvā khādissatãti\<*<16>*>/ naü va¤cetvā imaü nissāya bhadantā ukkaõņheyyun ti taü samassāsento taü isigaõaü āpucchitvā\<*<17>*>/ va gehaü gato, gatakālato paņņhāy' eva c' assa putto: pesim me dethā 'ti paridevi, isayo pi\<*<18>*>/ ciraü vutth' amhā\<*<19>*>/ 'ti vatvā Himavan- tam eva gatā, ārāme isayo apassantā\<*<20>*>/ tassa ambajambupanasamocādãnaü pesiyo sakkharācuõõasaüyuttā\<*<21>*>/ adaüsu, tā tassa jivhagge ņhapitamattā halāhalavisasa- disā honti, so sattāhaü nirāhāro hutvā\<*<22>*>/ jãvitakkhayaü pāpuõi; rājā idaü \<-------------------------------------------------------------------------- 1 Bds oraso tassa atrajo. 2 Bds -ā. 3 so Cks; Bd bhuttaü. 4 Bds hissāmi. 5 Bd tattha kāëahatthi kuņumpiko nāmena sujāto nāma tassa atrajo putto oraso jampupesi aladdhā na alabhetvāna, mato ti tassā jampupesiyā saükhayo so kutumpikaputto mato yathā ahaü evameva rasuttamaü a¤¤arasāna¤ca uttamaü manussānaü maüsaü bhutvā bhu¤cetvā aladdhā manussamaüsaü jivitaü hissāmãti ma¤¤e ma¤¤āmi. 6 Bd -tato. 7 Bd upaņhāsi. 8 Bd niccaüpa¤casatamattā. 9 Bd adds kadāci. 10 Bd -yaü. 11 Bd -nakāle u-. 12 Bd saüghana-. 13 Bd adds tāpaso. 14 Bd adds putta. 15 Bd vivari. 16 so all three MSS. for -sãti? 17 Bd anāp-. 18 Bds add idha. 19 Ck vutthāya, Cs vatthumhā, Bd vatthamhā. 20 Bds -o. 21 Bds -e. 22 Cks omit hu-. >/ #<[page 466]># %<466 XXI. Asãtinipāta.>% kāraõaü āharitvā dassento evam āha, tassa saükhaye ti tassa jambupesiyā khaye a¤¤aü āhāraü anāharitvā mato, bhakkhan ti khādaniyaü, rasuttaman ti uttamaü rasaü, hassāmãti jahissāmi, hasāmãti pi pāņho\<*<1>*>/. Tato Kāëahatthi "ayaü rājā ativiya rasagiddho, aparāni\<*<2>*>/ udāharaõāni āharissāmãti" cintetvā "mahārāja viramā\<*<3>*>/" 'ti ā., "na sakkomãti\<*<4>*>/," "sace na viramissasi ¤ātimaõķalato c' eva rajjasirito ca parihāyissasi";-- atãtasmiü pi\<*<5>*>/ idh' eva Bārā- õasiyaü pa¤casãlarakkhakaü sotthiyakulaü\<*<6>*>/ ahosi, tassa ku- lassa eko puttako ahosi, so mātāpitunnaü piyo manāpo paõ- ķito\<*<7>*>/ tiõõaü vedānaü pāragå, so samavayehi taruõehi saddhiü gaõabandhanena vicari, sesagaõabandhā macchamaüsādãni khā- dantā suraü pivanti, māõavo maüsādãni na khādati suram pi na pivati, te cintayiüsu\<*<8>*>/: "ayaü surāya apivanato amhākaü målaü na deti, upāyena naü suraü pāyessāmā" 'ti\<*<9>*>/ te sanni- patitvā "samma chaõaü kãlissāmā" 'ti āhaüsu, "tumhe\<*<10>*>/ su- raü pivatha aham na pivāmi, tumhe va gacchathā" 'ti, "samma tava pānatthāya\<*<11>*>/ khãraü gaõhāpessāmā"\<*<12>*>/ 'ti, so "sādhå" 'ti sampaņicchi, dhuttā uyyānaü gantvā padumini- paõõesu tikkhiõaü suraü bandhāpetvā ņhapayiüsu, atha nesaü pānakāle māõavassa khãraü upanayiüsu\<*<13>*>/, eko dhutto "pok- kharamadhuü bho āharā" 'ti āharāpetvā paduminipatte puņaü heņņhā\<*<14>*>/ chiddaü katvā\<*<15>*>/ mukhe ņhapetvā ākaķķhi, evaü itare pi āharāpetvā piviüsu, māõavo "kim etan" ti pucchi, "pok- kharamadhusa¤¤āya suraü pivi, ath' assa aīgāre pakkamaüsaü adaüsu, tam pi khādi\<*<16>*>/, evam assa punappunaü pivantassa mattakāle "na etaü pokkharamadhu, surā esā" ti vadiüsu, so "ettakaü kālaü\<*<17>*>/ madhurarasaü na jāniü\<*<18>*>/, āharatha bho suran" ti ā., āharitvā\<*<19>*>/ puna pi adaüsu, pipāsā mahatã ahosi, \<-------------------------------------------------------------------------- 1 Ck jahessumi, Cs jahessāmi, tassa samkhaye--- pāņho wanting in Bd. 2 Bds add pissa. 3 Bd -māhi. 4 Bd adds so manussamaüsaü viramituüna. 5 Bd -ü hi. 6 Cks sotti-. 7 Bd adds byatto. 8 Bd mantayisu. 9 Bd adds vatvā. 10 samma tu-. 11 Bds pivana-. 12 Ck -pesahi, Cs -pehã, Bs -pemā. 13 Bds add atha. 14 so Cks; Bd -pattapuņaü gahetvā. 15 Bd adds aīguli, Bs aggaü? 16 Bd -dati. 17 Bds add evaü. 18 Bd jānāmi. 19 Cks omit ā-. >/ #<[page 467]># %< 5. Mahāsutasomajātaka. (537.) 467>% ath' assa puna yācentassa\<*<1>*>/ "khãõā" ti vadiüsu, so "handa taü bho\<*<2>*>/ āharāpethā" 'ti aīgulimuddikaü adāsi, tato\<*<3>*>/ sakala- divasaü tehi saddhiü pivitvā matto rattakkho kampanto\<*<4>*>/ vippalapanto gehaü gantvā nipajji, ath' assa pitā surāya pãtabhāvaü\<*<5>*>/ ¤atvā vigate made\<*<6>*>/ "tāta ayuttan te kataü sotthiyakule jātena suraü pivantena\<*<7>*>/, mā puna evam akāsãti" ā, "tāta ko mayhaü doso" ti, "surāya pãtabhāvo\<*<8>*>/", "tāta kiü kathesi, mayā evaråpaü madhurarasaü ettakaü kālaü aladdha- pubban" ti, brāhmaõo punappuna yāci, so pi "na sakkā\<*<9>*>/ viramitun" ti ā., atha brāhmaõo "evaü sante amhākaü kula- vaüso ca ucchijjissati dhana¤ ca nassissatãti" cintetvā: @@ Ta. abhakkhaü -- ti abhakkhitabbayuttakaü bhakkhituü\<*<10>*>/. Eva¤ ca pana vatvā "tāta virama sace na viramasi ahaü vā\<*<11>*>/ ito gehā nikkhamissāmi tava vā\<*<12>*>/ raņņhā pabbā- janiyakammaü karissāmãti" ā "māõavo "evaü sante pi ahaü suraü jahituü na sakkomãti" vatvā gāthādvayam ā.: @*>/ maü tvaü nivāraye, so 'haü tattha gamissāmi yattha lacchāmi edisaü. || Ja_XXI:381 ||>@ @@ Ta. rasānan ti loõambilatittakaņukakhārikamadhurakasāvānaü\<*<14>*>/ sattan- naü\<*<15>*>/ a¤¤ataraü, uttamarasabhåtam etaü majjan nāma, so vāhan ti so aham eva, nippatissāmãti nikkhamissāmi. Eva¤ ca pana vatvā "nāhaü surāpānā viramissāmi, yan te ruccati taü karohãti" ā., atha brāhmaõo "tayi amhe pariccajante mayam pi taü pariccajissāmā" 'ti vatvā \<-------------------------------------------------------------------------- 1 Bd yāca-. 2 Cks tha, omitting bho. 3 Bds so. 4 Cks -ento. 5 Bd pivita-. 6 Bds matte. 7 Bds add na vaņņati. 8 Bds pivitabhāvenāti. 9 Cs Bd -o. 10 Bds -ayituü. 11 Bd tāta. 12 Bd ta¤ ca. 13 Bds kasmā. 14 Bds -kasāvasaīkhātānaü 15 Bds add rasānaü. >/ #<[page 468]># %<468 XXI. Asãtinipāta.>% @*>/ pi dāyāde putte lacchāma māõava, tva¤ ca jamma vinassasu yattha pattaü na [taü] suõomā 'ti g. ā. || Ja_XXI:383 ||>@ Ta. yattha pattan ti yattha gataü taü\<*<2>*>/ asukaņņhāne nāma vasatãti na suõāma tattha gacchā 'ti a. Atha naü vinicchayaü netvā aputtabhāvaü katvā nãharā- pesi, so aparabhāge nippaccayo kapaõo pilotikaü\<*<3>*>/ nivāsetvā kapālahattho piõķāya caranto a¤¤ataraü kuķķaü nissāya kālam akāsi. -- Idaü kāraõaü āharitvā Kāëahatthi ra¤¤o dassetvā "mahārāja sace tvaü amhākaü vacanaü na karissasi pabbā- janiyakamman te karissantãti" vatvā g. ā.: @*>/ dipadinda suõohi me: pabbājessanti taü raņņhā soõķamāõavakaü yathā ti. || Ja_XXI:384 ||>@ Evaü Kāëahatthinā upamāya ābhatāya pi rājā tato viramituü asakkonto aparam pi udāharaõaü dassetuü ā.: @@ @*>/ ādāya samudde udakaü mine evaü mānusakā kāmā dibbakāmāna santike. || Ja_XXI:386 ||>@ @@ Vatthuü heņņhāvuttanayen' eva. Ta. bhāvitattānan ti bhāvitacittānaü tesaü pa¤cannaü isisatānaü, accharaü kāmayanto ti, so kira\<*<6>*>/ isãnaü mahājambupesikhādanakāle\<*<7>*>/ anāga- manaü viditvā\<*<8>*>/ kena nu kho kāraõena na\<*<9>*>/ āgacchanti sace katthaci gatā jānissāmi noce atha nesaü santike dhammaü suõissāmãti uyyānaü gantvā\<*<10>*>/ gaõajeņņha- kassa santikā dhammaü suõanto\<*<11>*>/ suriye atthaügate uyyojiyamāno pi ajja idh' eva vasissāmãti vatvā isigaõaü vanditvā paõõasālaü pavisitvā nipajji, rattibhāge Sakko devarājā devasaüghaparivuto saddhiü attano paricārikāhi isigaõaü van- dituü āgato, sakalārāmo ekobhāso ahosi, Sujāto kin nu kho etan ti uņņhāya paõõasālacchiddena oloketvā Sakkaü isigaõaü vandituü āgataü devaccharā- \<-------------------------------------------------------------------------- 1 Cks -am. 2 Bd omits taü. 3 Bds jiõõapi-. 4 Bds mahārāja, Cks tuvaü rājā. 5 so Cks for dakaü, Bds kusaggenudakaü. 6 Bds add tesaü. 7 Cs -siü-, Bd -siyā-. 8 Bd disvā. 9 Bds kinnu kāraõam na, Cks omit na. 10 Bds add isayo vanditvā. 11 Bds add nisinno va. >/ #<[page 469]># %< 5. Mahāsutasomajātaka. (537.) 469>% parivutaü disvā accharānaü sahadassanen' eva rāgaratto ahosi. Sakko nisãditvā dhammakathaü sutvā sakaņņhānam eva gato, kuņimbiko punadivase isigaõaü vanditvā pucchi: bhante ko nām' esa rattibhāge tumhākaü vandanatthāya āgato ti, Sakko āvuso ti, taü parivāretvā nisinnā katamā\<*<1>*>/ ti, devaccharā nām' etā ti, so isigaõaü vanditvā gehaü gantvā gatakālato paņņhāya accharam me detha accharam me dethā ti vilapi, ¤ātakā parivāretvā bhåtapaviņņho\<*<2>*>/ nu kho ti accharaü pahariüsu, so nāhaü etaü\<*<3>*>/ accharaü kathemi devaccharaü kathemãti vatvā ayaü accharā ti alaükaritvā ānãtaü bhariyam pi gaõikam pi oloketvā\<*<4>*>/ nāyaü accharā yakkhinã esā ti devaccharam me dethā 'ti vippalapanto nirāhāro\<*<5>*>/ jãvitakkhayaü pāpuõi, tena vuttaü: accharaü kāmayanto va na so bhu¤ji na so pivãti, samudde udakaü mine ti samma Kāëahatthi yo kusaggena udakaü gahetvā ettakaü siyā\<*<6>*>/ samudde udakan ti tena saddhiü upamāya mineyya so kevalaü mineyy' eva kusagge\<*<7>*>/ udakaü pana ativiya parittam eva yathā taü evaü mānusakā kāmā dibbakāmānaü santike, tasmā so Sujāto a¤¤aü itthiü na olokesi, accharam eva patthento mato, evamevā 'ti yathā so dibbakāmaü alabhanto jãvitaü jahi evaü aham pi uttamarasaü manussamaüsaü alabhanto jãvitaü\<*<8>*>/ jahissā- mãti vadati. Taü sutvā Kāëahatthi "ayaü rājā ativiya rasagiddho, sa¤¤āpessāmi nan" 'ti, "sakajātimaüsaü\<*<9>*>/ khāditvā ākāsacara- suvaõõahaüsāpi tāva naņņhā" ti dassetuü gāthādvayam āha: @*>/ avuttiparibhogena\<*<11>*>/ sabbe abbhatthataü gatā || Ja_XXI:388 ||>@ @@ Ta. avuttiparibhogenā\<*<12>*>/ 'ti attano anājãvabhåtena\<*<13>*>/ paribhogena, abbhatthatan ti sabbe maraõaü eva pattā: atãte kira Cittakåņe Suvaõõa- guhāya navutihaüsasahassāni vasanti, te vassike cattāro māse na nikkhamanti, sace nikkhameyyuü udakapuõõehi pakkhehi\<*<14>*>/ āhiõķetuü\<*<15>*>/ asakkontā samudde yeva pateyyuü\<*<16>*>/, tasmā na nikkhamanti, upakaņņhe pana vassakāle jātassarato saya¤jātasāliü āharitvā guhaü\<*<17>*>/ påretvā sāliü khādantā vasanti, tesaü pana guhaü paviņņhakāle guhādvāre eko rathacakkapamāõo uõõanābhimakkaņako\<*<18>*>/ ekekasmiü māse ekekaü jālaü\<*<19>*>/ bandhati\<*<20>*>/, tassa ekekaü suttaü gorajjuppa- māõaü\<*<21>*>/, haüsā naü\<*<22>*>/ jālaü chindissatãti\<*<23>*>/ ekassa taruõahaüsassa dve \<-------------------------------------------------------------------------- 1 Cks nisinno, Bds nisinnā kā nāmetā. 2 Ck bhåtāvaņņho, Bs -āvaņņo. 3 Bd evaü. 4 Bds -ento. 5 Bds add hutvā tattheva. 6 Bds mahā. 7 Bd -ena. 8 Cks omit jã-. 9 Bds -jātikānaü maüsaü. 10 Bd vehāyasaü-. 11 Ck ā-, Bd atutta-, Bs abhutta-. 12 Bds abhutta-. 13 Bds sajātibhå-. 14 Cks sapattehi. 15 Bds uppatituü. 16 Cks pā-. 17 Bds guhāyaü. 18 Bds uõõā-. 19 Bd adds na. 20 Cks vinati for vinamati? 21 Bds add hoti. 22 Bd taü. 23 Bds -ssantãti. >/ #<[page 470]># %<470 XXI. Asãtinipāta.>% koņņhāse denti, so vigate deve purato hutvā\<*<1>*>/ jālaü chindati, ten' eva maggena sesā gacchanti, ath' ekasmiü kāle pa¤ca māse vassāratto\<*<2>*>/ ahosi, haüsā khãõa- gocarā kin nu kho kattabban ti mantetvā\<*<3>*>/ jãvantā aõķāni labhissāmā 'ti paņha- maü aõķāni khādiüsu tato potake tato jiõõahaüse, pa¤camāsaccayena vassaü apagataü, makkaņako pa¤cajālāni vibandhati\<*<4>*>/, haüsā sakajātikānaü maüsaü khāditvā appatthāmā jātā, dviguõakoņņhāsalābhitaruõahaüso\<*<5>*>/ jālaü\<*<6>*>/ paharitvā cattāri bhindi\<*<7>*>/, pa¤camaü bhindituü nāsakkhi, tatth' eva laggi, ath' assa sãsaü chinditvā\<*<8>*>/ makkaņo lohitaü pivi, a¤¤o pi a¤¤o pi āgantvā jālaü pahari, so pi tatth' eva laggo ti evaü sabbesaü makkaņako lohitaü pivi, tadā dhataraņņha- kulaü ucchinnan ti vadanti\<*<9>*>/, tena vuttaü: sabbe abbhatthataü gatā ti, evam- evan\<*<10>*>/ ti yathā te haüsā abhakkhaü sajātimaüsaü khādiüsu tathā tvam pi khādasi sakalanagaraü bhayappattaü virama mahārājā 'ti, tasmā pabbā- jayanti tan ti yasmā abhakkhaü sajātimaüsaü bhakkhesi tasmā\<*<11>*>/ nagara- vāsino taü raņņhā pabbājenti. Rājā aparam pi upamaü vattukāmo ahosi, nāgarā pana uņņhāya "sāmi senāpati kiü karosi\<*<12>*>/, kiü manussamaüsa- khādakacoraü gahetvā carasi\<*<13>*>/, sace na viramati raņņhato naü pabbājehãti\<*<14>*>/" nāssa kathetuü adaüsu, rājā ba- hunnaü kathaü sutvā bhãto pana\<*<15>*>/ vattuü nāsakkhi, puna pi naü senāpati "kiü mahārāja viramituü sakkhissasãti" va- tvā "na sakkomãti" vutte sabbaü\<*<16>*>/ orodhajana¤ ca\<*<17>*>/ putta- dhãtaro ca sabbālaükārapaņimaõķitaü\<*<18>*>/ passe ņhapetvā "ma- hārāja imaü ¤āņimaõķalam eva amaccagaõa¤ ca rajjasiri¤ ca olokehi, mā nassi, virama manussamaüsato" ti ā., rājā "na mayhaü etaü\<*<19>*>/ manussamaüsato piyataran\<*<20>*>/" ti vatvā "tena hi mahārāja imamhā nagarā ca raņņhā ca nikkhamathā" 'ti vutte\<*<21>*>/ "Kāëahatthi, na me rajjen' attho\<*<22>*>/, nikkhamāmi, ekaü pana\<*<23>*>/ khagga¤ ca rasaka¤ ca\<*<24>*>/ dehãti" ā., ath' assa khagga¤ ca manussamaüsapacanabhājana¤ ca pacchi¤ ca ukkhipāpetvā rasaka¤ ca datvā raņņhā pabbājaniyakammaü kariüsu. So\<*<25>*>/ \<-------------------------------------------------------------------------- 1 Bds gantvā. 2 Bs -vuttho, Bd -vuņho. 3 Bds add mayaü. 4 Bs vinandhati, Cks vini. 5 Bd -õaükoņhāsaü. 6 Bds -le. 7 Bd -ati. 8 Bd vijhitvā. 9 Bd omits va-. 10 Cks -etan. 11 Bds add ime. 12 Bds -oma. 13 Bd vicarissasi. 14 Bds add vutte. 15 Cs Bd pu-. 16 Bds sabbesaü. 17 Bds -dhāna¤ca. 18 so Cks; Bd -te, Bs -to. 19 Bds ete. 20 Bd -rā. 21 Bds add rājā āha. 22 Bds add nagarā. 23 Bds add me. 24 Bds add bhājana¤ca. 25 Bds add khagga¤ca. >/ #<[page 471]># %< 5. Mahāsutasomajātaka. (537.) 471>% rasakaü\<*<1>*>/ ādāya nagarā nikkhamitvā ara¤¤aü pavisitvā ekas- miü nigrodhamåle vasanaņņhānaü katvā ta. vasanto aņavimagge ņhatvā manusse māretvā āharitvā rasakassa deti, so pi 'ssa maüsaü pacitvā\<*<2>*>/ upanāmeti, evaü ubho pi jãvanti\<*<3>*>/, "ahaü are\<*<4>*>/ coro porisādo" ti vatvā tasmiü pakkhante koci saka- bhāvena saõņhātuü\<*<5>*>/ na sakkoti, sabbe bhåmiyaü patanti, tesu yaü icchati taü uddhapādaü vā\<*<6>*>/ adhopādaü\<*<7>*>/ vā katvā\<*<8>*>/ rasa- kassa deti, so ekadivasaü ara¤¤e ka¤ci manussaü alabhitvā āgato rasakena "kiü devā" 'ti vutte "uddhane ukkhaliü ārope- hãti" ā., "maüsaü kahaü devā" 'ti, "labhissām' ahaü maü- san" ti, so "n' atthi dāni me jãvitan" ti kampamāno uddhane aggiü katvā ukkhaliü āropesi, atha naü porisādo asinā pa- haritvā māretvā maüsaü pacitvā khādi. Tato paņņhāya ekako jāto sayam eva pacitvā khādi\<*<9>*>/. "Porisādo maggaü paņipanne\<*<10>*>/ hanatãti" sakala-Jambudãpe pākaņaü\<*<11>*>/ ahosi. Tadā eko sam- pannavibhavo brāhmaõo pa¤cahi sakaņasatehi vohāraü karonto pubbantato aparantaü sa¤carati, so cintesi: "porisādo nāma kira coro magge\<*<12>*>/ manusse māreti, dhanaü datvā\<*<13>*>/ aņaviü atikkamissāmãti" so aņavimukhavāsinaü manussānaü\<*<14>*>/ "maü aņaviü\<*<15>*>/ atikkamethā" 'ti sahassaü datvā tehi saddhiü mag- gaü paņipajji, gacchanto ca\<*<16>*>/ sabbasatthaü\<*<17>*>/ purato katvā nahātānulitto sabbālaükārapatimaõķito setagoõayutte sukha- yānake nisinno tehi ativāhikapurisehi parivuto\<*<18>*>/ sabbapacchato agamāsi\<*<19>*>/, porisādo rukkhaü āruyha purise upadhārento "se- samanussesu kim imesu\<*<20>*>/ khāditabbaü atthãti\<*<21>*>/" vigatacchando hutvā brāhmaõadiņņhakālato\<*<22>*>/ paņņhāya taü khāditukāmatāya upagaëitakhelo\<*<23>*>/ ahosi, so tasmiü attano santikaü āgate\<*<24>*>/ \<-------------------------------------------------------------------------- 1 Bds -a¤ca. 2 Bds add rājānaü. 3 Bds add manussagahaõakāle. 4 Ck māre, Bd ara¤¤a, Bs ara¤¤aü. 5 Bd sandhāretuü. 6 Bds omit vā. 7 Bd adhosisaü, Bs -siraü. 8 Bds add āharitvāva. 9 Bds -ati. 10 Cks omit pa-, Bd reads magge maggapaņippanne, Bs maggapanne. 11 Bds -o. 12 Bds antarāmagge. 13 Bd adds taü. 14 Bds add āha tumhe. 15 Bd -ito. 16 Bds add brahmaõo. 17 Bd -sakaņaü. 18 Bds add sayaü. 19 Ck Bd ā-. 20 Bds add mayā. 21 Bds add sabbesu. 22 Cks omit brāhmaõa. 23 Bds paggharita-. 24 Bds add rukkato oruyha. >/ #<[page 472]># %<472 XXI. Asãtinipāta.>% "aham are\<*<1>*>/ coro porisādo" ti nāmaü\<*<2>*>/ sāvetvā khaggaü pari- vattento vālukāya akkhãni pårento viya pakkhandi, eko pi uņņhātuü\<*<3>*>/ samattho nāma nāhosi, sabbe urena bhåmiyaü ni- pajjiüsu, so sukhayānake nisinnaü brāhmaõaü pāde gāhetvā piņņhiyaü adhosãsakaü olambetvā sãsaü gopphakehi paharanto ukkhipitvā pāyāsi\<*<4>*>/, purisā uņņhāya "bho purisa cara\<*<5>*>/, mayaü brāhmaõassa hatthato sahassaü\<*<6>*>/ gaõhimha, ko nāma amhākaü purisākāro\<*<7>*>/ sakkonto vā asakkonto vā, thokaü anubandhāmā" 'ti\<*<8>*>/ anubandhiüsu, porisādo pi nivattitvā olokento ki¤ci adisvā saõikaü pāyāsi, tasmiü khaõe eko sårapuriso vegena taü pā- puõi, so taü disvā ekaü vatiü laüghento\<*<9>*>/ khadirakhānukaü akkamitvā khānuü piņņhipādena nikkhami, so\<*<10>*>/ lohitena gaëan- tena\<*<11>*>/ laüghamāno yāti, atha naü so puriso disvā "kho mayā esa viddho, kevalaü tumhe pacchato etha, gaõhissāmi nan" ti ā., te dubbalabhāvaü ¤atvā taü anubandhiüsu, so tehi anubandhanabhāvaü ¤atvā brāhmaõaü vissajjetvā attānaü sotthim akāsi, ativāhikā\<*<12>*>/ brāhmaõassa laddhakālato paņņhāya "kiü amhākaü corenā" 'ti tato nivattiüsu, porisādo pi attano nigrodhamålaü gantvā pārohantaraü\<*<13>*>/ pavisitvā nipanno "ayyo rukkhadevate, sace me sattāhabbhantare yeva vaõaü phāsukaü kātuü sakkhissasi sakala-Jambudãpe ekasatakhattiyānaü gala- lohitena te khandhaü dhovitvā\<*<14>*>/ antehi parikkhipitvā\<*<15>*>/ pa¤ca- madhuramaüsena balikammaü karissāmãti" āyācanaü akāsi\<*<16>*>/, tassa pana annapānaü alabhantassa sarãraü sukkhi\<*<17>*>/, anto- sattāhe yeva vaõo phāsuko ahosi, devatānubhāvena\<*<18>*>/ tassa phāsukabhāvaü sallakkhesi, so katipāhaü manussamaüsaü khāditvā bale\<*<19>*>/ gahetvā cintesi: "bahåpakārā me devatā, āyā- canā\<*<20>*>/ muccissāmãti\<*<21>*>/" so khaggaü ādāya rukkhamålato \<-------------------------------------------------------------------------- 1 Ck ahaü māre, Cs āmare, Bd ahaü hare. 2 Bds add tikkhāttuü. 3 Bds ņhātuü 4 Bds add tadā. 5 so Bd; Cks bho tissa pussa. 6 Bds kahāpaõa-. 7 so Cks; Bd asappurisakaro. 8 Bds add vatvā. 9 Bds -anto. 10 Cks omit so. 11 Bds paggharantena. 12 Bds -kapurisā. 13 so Cs; Ck pa-, Bd po-. 14 Bds dhovissāmi. 15 Bds -pāpetvā. 16 Bds kari. 17 Bds sussetva. 18 Bd so deva-. 19 Bds -aü. 20 Bds -namassā. 21 Bd mu¤c-. >/ #<[page 473]># %< 5. Mahāsutasomajātaka. (537.) 473>% nikkhamitvā "rājāno ānessāmãti" pāyāsi, atha naü purimabhave yakkhakāle ekato manussamaüsakhādako sahāyako yakkho anuvicaranto taü disvā "ayaü mama atãtabhave sahāyo" ti ¤atvā "samma maü sa¤jānāsãti" pucchi, "na jānāmãti\<*<1>*>/", ath' assa purimabhave katakāraõaü\<*<2>*>/ kathesi, so\<*<3>*>/ sa¤jānitvā paņi- santhāram akāsi, kuhiü\<*<4>*>/ nibbatto sãti" puņņho nibbattaņņhāna¤ ca raņņhato\<*<5>*>/ pabbājitakāraõa¤ ca idāni vasanaņņhāna¤ ca\<*<6>*>/ khānuviddhakārana¤ ca\<*<7>*>/ devatāya āyācanamocanatthaü\<*<8>*>/ ga- manakāraõa¤ ca ārocetvā\<*<9>*>/ "tayāpi |mama taü\<*<10>*>/ kiccaü nittharitabbaü, ubho pi gacchāma sammā" 'ti ā., "samma\<*<11>*>/ gaccheyyāma\<*<12>*>/, ekaü pana me kammaü atthi, ahaü kho pana agghapadalakkhaõaü\<*<13>*>/ nāma mantaü jānāmi, so bala¤ ca java¤ ca tejussatta¤ ca\<*<14>*>/ karoti\<*<15>*>/, taü mantaü gaõhā" 'ti ā., so "sādhå" 'ti sampaņicchi, yakkho pi 'ssa taü datvā pak- kāmi, porisādo mantaü uggahetvā tato paņņhāya vātajavo atisåro ahosi, so sattāhabbhantare yeva ekasatarājāno uyyānā- dãni gacchante disvā vātavegena pakkhanditvā\<*<16>*>/ nāmaü sāvetvā vagganto nadanto bhayappatte katvā pāde gahetvā adhosire\<*<17>*>/ katvā paõhiyā sãsaü paharanto vātavegena netvā hatthatalesu chiddāni katvā rajjuyā\<*<18>*>/ nigrodharukkhe olambesi, aggapādaī- gulãhi bhåmiyaü phusamānāhi\<*<19>*>/ vāte paharante milātekaraõķa- kadāmāni\<*<20>*>/ viya parivattantā\<*<21>*>/ olambiüsu, Sutasomaü pana "piņņhiācariyo me" ti ca"Jambudãpo mā tuccho ahosãti" pi nānesi, so\<*<22>*>/ "balikammaü karissāmãti" aggiü katvā sålaü tacchento\<*<23>*>/ nisãdi, rukkhadevatā\<*<24>*>/ disvā "mayhaü kir' esa balikammaü karoti, vaõo pi 'ssa mayā\<*<25>*>/ phāsukaü kataü n' atthi, idāni \<-------------------------------------------------------------------------- 1 Bd sa¤jā-, Bs mayaü jānāmãti. 2 Bd kataü-. 3 Bds add taü. 4 Bds ka-. 5 Bd raņhā. 6 Ck adds devatāna¤ca. 7 Bds khāõunā-. 8 Bd āyācanā-. 9 Bds add samma. 10 Bds mametaü. 11 Bds add na . 12 Bds -mahaü. 13 Bds Cs anagghaü-. 14 so Cks; Bd tejussadatta¤ca. 15 Bd -hi. 16 Bds add ahaü are porisādo ti 17 Bd -sise 18 Bd adds ānuõetvā, Bs ādhunetvā. 19 Ck Bds -nehi; Bds add te. 20 Bd -kor-. 21 Cks -entā. 22 Bd sutasomo pana mama piņņhi ācariyo hoti sace gaõhissāmi sakalajambudãpe tuccho bhavissatãti taü nānesiti so imehi. 23 Bd såle tacchanto. 24 Bds add taü kiriyaü. 25 Bds add ki¤ci. >/ #<[page 474]># %<474 XXI. Asãtinipāta.>% mahāvināsaü karissati, kin nu kho kattabban" ti cintetvā "ahaü etam vāretuü na sakkhissāmãti" cātummahārājikānam santikaü gantvā\<*<1>*>/ kathetvā "nivāretha nan" ti ā., tehi\<*<2>*>/ "na mayaü\<*<3>*>/ sakkhissāmā" 'ti vutte\<*<4>*>/ Sakkaü upasaükamitvā tam atthaü kathetvā "nivarehi nan" ti ā., so pi "nāhaü sakkomi nivāre- tuü, samatthaü pana ācikkhissāmãti" vatvā "ko nāmā" 'ti vutte "sadevake loke\<*<5>*>/ a¤¤o n' atthi, Kururaņņhe pana Inda- pattanagare Korabyarājaputto Sutasomo nāma, taü nibbiseva- naü damessati rājåna¤ ca jãvitaü dassati, ta¤ ca manussa- maüsā\<*<6>*>/ oramāpessati, sakala-Jambudãpe amataü\<*<7>*>/ abhisi¤- cissati, sace pi rājånaü\<*<8>*>/ jãvitaü dātukāmo Sutasomaü ānetvā balikammaü kātuü vadehãti\<*<9>*>/", so "sādhå" 'ti\<*<10>*>/ khippaü āgantvā pabbajitavesena tassa avidåre pāyāsi, so padasaddena "rājā nu kho koci palāto" ti\<*<11>*>/ olokento taü disvā "pabbajitā nāma khattiyā va, imaü gahetvā ekasataü påretvā balikammaü karissāmãti" uņņhāya asihattho\<*<12>*>/ anubandhi, tiyojanaü anu- bandhitvāpi pāpuõituü nāsakkhi, gattehi\<*<13>*>/ sedā mucciüsu\<*<14>*>/, so cintesi: "ahaü pubbe hatthim pi assam pi ratham pi dhā- vantaü anubandhitvā gaõhāmi. ajj' imaü pabbajitaü sakāya gatiyā\<*<15>*>/ gacchantaü sabbatthāmena dhāvanto pi gaõhitum na sakkomi, kin nu kho kāraõan" ti, tato "pabbajitā\<*<16>*>/ nāma va- canakārakā hontãti\<*<17>*>/ tiņņhā" 'ti naü\<*<18>*>/ vatvā "thitaü gahessā- mãti" cintetvā "tiņņha samaõā" 'ti ā., ahaü tāva ņhito, tvaü pana ņhātum vāyamā 'ti ā. \<*<19>*>/, atha naü "bho pabbajitā\<*<20>*>/ nāma jãvitahetu pi alikaü na bhaõanti\<*<21>*>/, tvaü pana musā kathe- sãti" vatvā g. ā.: \<-------------------------------------------------------------------------- 1 Bds add tamatthaü. 2 Cks te. 3 Bds add porisādassa kammaü nivāretuü 4 Bds add ko sakkhissasãti pucchitvā sakko devarājā ti sutvā. 5 Bds add sadiso. 6 Cks -saü. 7 Bds add viya dhammaü. 8 Cks -ānaü. 9 Bds vaņņatãti vadehãti āha. 10 Bds add sampaņicchitvā. 11 Bds bhavissatãti. 12 Bd āvudha-. 13 Cks gatte. 14 Bd mu¤c-. 15 Bds pakatiyā. 16 Bd so p-to. 17 Bd -karo hoti. 18 Bd -vacanaü. 19 Bd dhāvituü vāyamamakāsati. 20 Bd -to. 21 Bd -ati. >/ #<[page 475]># %< 5. Mahāsutasomajātaka. (537.) 475>% @*>/, aņhito ņhito 'mhãti\<*<2>*>/ lapasi brahmacāri\<*<3>*>/ idaü te samaõa ayuttaü, asi¤ ca me ma¤¤asi kaükapattan ti\<*<4>*>/. || Ja_XXI:390 ||>@ Tattha sammukho ti parammukho. \<*<5>*>/ Tato devatā gāthadvayam āha: @*>/. || Ja_XXI:391 ||>@ @*>/ rāja sutaü gaõhāhi khattiya, tena ya¤¤aü yajitvāna evaü saggaü gamissasãti. || Ja_XXI:392 ||>@ Ta. saddhammeså 'ti sakesu kusalakammapathesu\<*<8>*>/, na nāmagottan ti yathā tvaü pubbe\<*<9>*>/ Brahmadatto hutvā\<*<10>*>/ taü nāmaü jahitvā porisādo hutvā idāni kammāsapādo jāto khattiyakule\<*<11>*>/ jāto\<*<12>*>/ abhakkhaü\<*<13>*>/ bhakkhesi nāhaü tathā nāmagottaü parivattayāmi, cora¤cā 'ti akusalakammapathesu ņhitaü coraü aņhitaü nāma vadanti, ito cutan ti ito cutaü hutvā apāye niraye nibbattamānaü, so hi niraye patanto na patiņņhānaü labhati nāma, sutan ti\<*<14>*>/ bho porisāda musāvādi tayā mayhaü sakala-Jambudãpe rājāno ānetvā bali- kammaü karissāmãti paņissutaü idāni ye vā te vā dubbalarājāno ānesi Jambudã- patale jeņņhakaü Sutasomarājānaü sace tvaü nānessasi vacanan te musā nāma hoti tasmā Sutasomaü gaõhāhãti. Evaü vatvā devatā pabbajitavesaü antaradhāpetvā sakena vaõõena ākāse suriyo viya jalamānā aņņhāsi, so tassā kathaü sutvā råpaü ca oloketvā "kāsi tvan" ti ā., "imasmiü rukkhe nibbattadevatā" ti, so "diņņhā me attano devatā" ti tussitvā "sāmi devarāja, mā Sutasomassa kāraõā cintayi, attano ruk- \<-------------------------------------------------------------------------- 1 Bds pammu-. 2 so Cks; Bd aņhito tvaü ņhito smiti. 3 so Cks; Bd -rini. 4 Cks asi¤ca me vaü¤aüsi-, Bd kaīkha-. 5 Bd tattha samaõa tiņhāhãti tiņhāhi idam vacanaü mayā vutto so tvaü pamukho, paraümukho hutvā gacchasi brahmacarini aņhito tvaü ņhito amhi iti lapasi me asi¤ca kaīkhaü pattaü ma¤¤asi. 6 Bd -o. 7 Bds sace tvaü saddahasi. 8 Bds dasaku-, adding ņhito asmi bhavāmi. 9 Bds add daharakāle. 10 Bd adds pitari kālaīkate bārāõasãrajjaü labhitvā bārāõasãrājā jāto. 11 Cks omit khattiya. 12 Bd adds pi. 13 Bd manussamaüsaü. 14 the wording of the previous passages is quite different in Bds. >/ #<[page 476]># %<476 XXI. Asãtinipāta.>% khaü pavisā" 'ti ā., devatā tassa passantass' eva rukkhaü pāvisi, tasmiü khaõe suriyo atthaügamito cando uggato, pori- sādo vedavedaīgakusalo nakkhattacāraü jānāti, so nabhaü oloketvā "sve Phussanakkhattaü bhavissati, Sutasomo nahā- yituü uyyānaü gamissati, tattha taü gaõhissāmi, ārakkho pana\<*<1>*>/ mahā bhavissati, samantā tiyojanaü sakala-Jambudã- pavāsino rakkhantā carissanti, asaüvihite ārakkhe paņhama- yāme yeva Migāciruyyānaü\<*<2>*>/ gantvā maīgalapokkharaõiü ota- ritvā ņhassāmãti\<*<3>*>/" cintetvā\<*<4>*>/ gantvā pokkharaõiü oruyha paduminipattena\<*<5>*>/ sãsaü paņicchādetvā aņņhāsi, tassa tejena macchakacchapādayo osakkitvā udakapariyante vaggavaggā hutvā vicariüsu, "kuto pan' assāyaü tejo" ti pubbayogato, so hi Kassapadasabalassa kāle khãrasalākabbattaü upaņņhāpesi\<*<6>*>/, tena mahāthāmo ahosi, aggisālaü kāretvā bhikkhusaüghaü sãtavinodanatthaü aggi¤ ca dāråni ca dārucchedanavāsãphara- su¤ ca adāsi, tena tejavā ahosi, evaü tasmiü antouyyānaü\<*<7>*>/ gate yeva balavapaccåse\<*<8>*>/ samantā tiyojane ārakkhaü gaõ- hiüsu, rājāpi pāto va bhuttapātarāso alaükatahatthikkhandha- gato caturaīginiyā senāya\<*<9>*>/ nagarā nikkhami, tasmiü khaõe\<*<10>*>/ Takkasilato Nando nāma brāhmaõo catasso satārahagāthā\<*<11>*>/ ādāya vãsaüyojanasataü\<*<12>*>/ maggaü atikkamma taü nagaraü patvā dvāragāme vasitvā suriye uggate nagaraü pavisanto rājānaü pācãnadvārena nikkhamantaü disvā hatthaü ussā- petvā\<*<12>*>/ jayāpesi, rājā disācakkhuko hutvā gacchanto unna- tappadese ņhitassa brāhmaõassa pasāritahatthaü disvā hatthinā taü\<*<14>*>/ upasaükamitvā evam āha\<*<15>*>/: @@ \<-------------------------------------------------------------------------- 1 Bds panassa. 2 Bds migājinaü-. 3 Bds vasissāmãti. 4 Bd adds tattha. 5 Bd paduma-. 6 Bd paņhapesi. 7 Bd -ne. 8 Bds -sasamaye. 9 Bds add parivuto. 10 Bds tadā in the place of t. kh. 11 Bds -āyo. 12 Bd vãsati-, Bs visaüti-. 13 Bds pasāretvā. 14 Bds hatthināgaü. 15 Bds pucchi, omitting evaü. >/ #<[page 477]># %< 5. Mahāsutasomajātaka. (537.) 477>% @< akkhāhi me brāhmaõa etam atthaü, kim icchasã demi tay-ajja patthitan ti\<*<1>*>/. || Ja_XXI:393 ||>@ Atha naü so\<*<2>*>/ āha: @*>/ sugambhiratthā varasāgaråpamā, tav' eva\<*<4>*>/ atthāya idhāgato 'smi, suõohi gāthā paramatthasaühitā ti\<*<6>*>/. || Ja_XXI:394 ||>@ vatvā\<*<6>*>/ "mahārāja imā Kassapadasabalena desitā catasso satā- rahā gāthā\<*<7>*>/, tumhe sutavittakā ti sutvā tumhākaü desetuü āgato mhãti" āha, rājā tuņņhamānaso hutvā "ācariya suņņhu te kataü\<*<8>*>/, mayā pana nivattituü na sakkā\<*<9>*>/, ajja Phussayogena sãsaü nahāyitudivaso\<*<10>*>/, āgantvā sossāmi, tvaü mā ukkaõ- ņhãti" vatvā "gacchatha brāhmaõassa asuke gehe sayanaü pa¤¤āpetvā ghāsacchādanam saüvidahathā" 'ti amacce āõā- petvā uyyānaü pāvisi, taü aņņhārasahatthena pākārena pa- rikkhittaü ahosi, taü a¤¤ama¤¤aü ghaüsantā\<*<11>*>/ hatthã pa- rikkhipiüsu, tato assā tato rathā tato dhanuggahādayo pattãti khubhitamahāsamuddo\<*<12>*>/ viya uttiõõabalakāyo\<*<13>*>/ ahosi, rājā oëārikāni ābharaõāni mu¤citvā\<*<14>*>/ massukammaü kāretvā ubbaņņi- tasarãro pokkharaõiyā\<*<15>*>/ rājavibhavena nahātvā paccuttaritvā udakagahaõasāņake\<*<16>*>/ nivāsetvā aņņhāsi, ath' assa gandhamālā- laükāre\<*<16>*>/ upahariüsu\<*<17>*>/, so porisādo cintesi: "rājā alaükata- kāle bhāriko bhavissati, sallahukakāle yeva naü gaõhissāmãti" \<-------------------------------------------------------------------------- 1 Bd adds tattha bho brahmaõa tava jātibhåmi kismi raņhe atthi, yena atthena tvaü payojanena hetubhåtena idha imasmim nagare anuppatto bho brahmaõa mayā pucchito so tvaü etamatthaü etaü payojanaü me mayhaü akkhāhi, kathehi tayā paņhitaü vatthuü te tuyhaü. dadāmi kiü vatthuü icchasiti taü bhagavantaü pucchāmi. 2 Bd adds gātham. 3 Bd Cs mahi-. 4 Cks tameva 5 Bds add tattha dharaõã mahissara bhåmipāla kassapadasabalena desitā catusatārahā catasso gāthā kimbhåtā sugambhãrātthavarā sagaråpamā tava eva atthāya idha ņhāne anuppatto asmi bhavāmi suõohãti kassapadasabalena desitā paramatthasaühitā imā satārahā gāthāyo suõohãti attho. 6 Bd adds ca pana. 7 Bd -āyo. 8 Bd āgataü. 9 Bds sakkomi. 10 Bd nhāyituü āgatomhiti ahaü punadivase. 11 Bds saüghaņņantā samantā. 12 Bds saükh-. 13 Bds unnādetvā ba-. 14 Bd om-. 15 Bds add anto. 16 Bd -ena. 17 Bds upanayiüsu. >/ #<[page 478]># %<478 XXI. Asãtinipāta.>% so nadanto vagganto vijju\<*<1>*>/ viya matthakupari khaggaü pari- vattento\<*<2>*>/ "aham are\<*<3>*>/ coro porisādo" ti nāmaü sāvetvā aīguliü nalāņe ņhapetvā udakā nikkhami\<*<4>*>/, tassa saddaü sutvā va hatthārohā hatthãhi assārohā assehi rathikā\<*<5>*>/ rathehi\<*<6>*>/ bhas- siüsu, balakāyo gahitāni\<*<7>*>/ āvudhāni chaķķetvā udarena\<*<8>*>/ nipajji, porisādo Sutasomaü ukkhipitvā gaõhi, sesarājāno pāde ga- hetvā adhosiraü\<*<9>*>/ katvā paõhiyā sãsaü paharanto gacchati, Bodhisattaü pana upagantvā onato ukkhipitvā khandhe nisã- dāpesi\<*<10>*>/, so "dvārena gamanaü papa¤co" ti\<*<11>*>/ sammukhaņņhā- nen' eva\<*<12>*>/ aņņhārasahatthaü pākāraü laüghitvā purato pi gaëitamadamattavāraõakumbhe\<*<13>*>/ okkamitvā\<*<14>*>/ pabbatakåņāni pātento viya vātajavāni\<*<15>*>/ assaratanāni\<*<15>*>/ piņņhe akkamanto pātetvā rathavare\<*<16>*>/ rāthasãse\<*<17>*>/ akkamitvā bhamarikam bha- manto viya nãlaphalakāni\<*<18>*>/ nigrodhapattāni maddanto viya ekavegen' eva\<*<19>*>/ tiyojanamattaü\<*<20>*>/ gantvā "atthi nu kho koci Sutasomass' atthāya pacchato āgacchanto" ti avaloketvā ka¤ci\<*<21>*>/ adisvā saõikaü gacchanto Sutasomassa kesehi uda- bindåni attano upari patantāni\<*<22>*>/ disvā "maraõassa abhāyanto nāma n' atthi, Sutasomo pi maraõabhayena rodati ma¤¤e\<*<23>*>/" ti cintetvā āha: @@ @*>/ uda\<*<25>*>/ puttadāraü dha¤¤aü\<*<25>*>/ dhanaü rajataü jātaråpaü>@ \<-------------------------------------------------------------------------- 1 Cks macchaü. 2 Bd matthake khaggaü paribhamanto. 3 Bd hare. 4 Bds uttari. 5 Bd rathārohā. 6 Bd adds sabbe. 7 Bds gahitagahitāni. 8 Bds urena, adding bhåmiyaü. 9 Bd -sisakaü. 10 Cks -petvā. 11 Bds bhavissatãti. 12 Bd -neyeva. 13 Bd paggalitapāde matta-. 14 Bds ak-. 15 Bds -naü. 16 Bds -dhure. 17 Bd -sesu. 18 Cks -kā. 19 Bd ekaü-. 20 Bd adds maggaü. 21 Bd ki-. 22 Bds ure patitāni. 23 Bd omits ma¤¤e. 24 so all three MSS. for attāna ¤ātã? 25 Bds udāhu. >/ #<[page 479]># %< 5. Mahāsutasomajātaka. (537.) 479>% @< kimo nu\<*<1>*>/ tvaü Sutasomānutappe, Koravyaseņņha vacanaü suõoma te\<*<2>*>/ ti. || Ja_XXI:396 ||>@ Ta. yaü paõķitā ti yaü tumhādisā paõķitā a¤¤esam pi sokanudā bhavanti evaü sokavinodanaü a¤¤esam pi dãpaü samudde bhinnanāvānaü dãpo viya patiņņhā boti tasmā tumhādisā matimantā (add na) rudantãti a., kimo nu tvan ti samma Sutasoma tumhādise maraõabhayena rodante a¤¤e andhabālā kiü karissanti api ca taü pucchāmi imesu puttādisu kimo nu tvaü Sutasomānu- tappe ti kim eva anusocasi kiü cintesãti a. \<*<3>*>/ Sutasomo āha: @*>/ vāham attānam anutthunāmi\<*<5>*>/ na puttadāraü na dhanaü na raņņhaü, sata¤ ca dhammo carito purāõo, taü saügaraü\<*<6>*>/ brāhmaõassāõutappe. || Ja_XXI:397 ||>@ @*>/ (supra p. 24, 15.) saccānurakkhã punar āvajissan ti. || Ja_XXI:398 ||>@ Ta. anutthunāmãti ahaü na\<*<8>*>/ te\<*<9>*>/ rudāmi, imesam pi puttādãnaü atthāya na anutthunāmi na socāmi, api ca kho sataü paõķitānaü carito purāõa- dhammo atthi, saügaraü katvā saddhānuppattaü nām' etaü saügaraü brāh- maõassa aham anusocāmãti a., saccānurakkhãti saccaü anurakkhanto\<*<10>*>/, so brāhmaõo Takkasilato Kassapadasabalena\<*<11>*>/ desitā catasso gāthāyo ādāya āgato, tassāhaü āgantukavattaü kāretvā nahātvā āgato suõissāmi, yāva mamāgamanā āgamehãti saügaraü katvā āgato, tvaü tā gāthā sotuü adatvā va maü gaõhi, sace maü vissajjesi taü dhammaü sutvā saccānurakkhã punar āvajjissan ti vadati. Atha porisādo āha: @*>/ etaü abhisaddahāmi: sukhã naro maccumukhā pamutto amittahatthaü punar āvajeyya\<*<13>*>/, Koravyaseņņha na hi maü upehi. || Ja_XXI:399 ||>@ \<-------------------------------------------------------------------------- 1 Bd kimiva. 2 Bds -metan. 3 so Cks; the comment in Bd is more diffuse and quite different from the above. 4 Bd nevā-, Ck tāvā-. 5 Bds anuttarāmi. 6 Bds saükaraü. 7 Bd -õaü sampadāya. 8 Cs tā va. 9 Cs ne. 10 The comment in Bd is quite different. 11 Bs -lassa. 12 Bd nevā-. 13 Ck -deyya. >/ #<[page 480]># %<480 XXI. Asãtinipāta.>% @@ Ta. sukhãti sukhappatto hutvā, maccumukhā pamutto ti mādisassa corassa hatthato mutthatāya maraõamukhā pamutto nāma hutvā, na hi maü upehãti\<*<1>*>/ na hi maü upagamissasi, mandiran ti rājadhānigehaü gantvā, kāmakāmãti ālapanam etaü, kāmaü kāmayamāno ti a, kuto ti kena nāma kāraõena\<*<2>*>/. Taü sutvā Mahāsatto sãho viya asambhãto āha: @*>/ parisuddhasãlo na\<*<4>*>/ jãvitaü garahito pāpadhammo, na hi taü naraü tāyate duggatãhi\<*<5>*>/ yassāpi hetå alikaü bhaõeyya. || Ja_XXI:401 ||>@ @@ Ta. nataü vareyyā 'ti maraõaü iccheyya, icchatu\<*<6>*>/ patthetå 'ti a., na hi jãvitan ti pāpadhammo pana garahito jãvitaü na vareyya mā icchatu, jãvitaü hi tassa anāyatabhadrakattā\<*<7>*>/ dujjãvitaü nāma, yassā 'ti yassa attādino atthāya dussãlo alikaü bhaõeyya etaü attādivatthuü na taü purisaü duggatãhi na tāyate\<*<8>*>/ na rakkhati, girimāvaheyyā 'ti samma porisāda mayā saddhiü ekācariyakule sikkhito evaråpo sahāyako hutvā ayaü\<*<9>*>/ jãvitahetu musā na ka- thetãti\<*<10>*>/, kim pana na saddahasi: sace hi puratthimādibhedo vāto uņņhāya ma- hantaü pabbataü tulapicu viya ākāse āvaheyya taü saddhātabbaü ahaü ca musā na bhaõeyyan ti idaü pana na tv-eva saddhātabbaü\<*<11>*>/ Evaü vutte pi so na saddhahi yeva, atha\<*<12>*>/ Bodhisatto "ayaü mayhaü na saddahati\<*<13>*>/, sapathena\<*<14>*>/ pi naü saddahā- pessāmãti" cintetvā "samma porisāda, khandhato tāvā maü otārehi, sapatham pi katvā taü saddahāpessāmãti" vutte tena\<*<15>*>/ otāretvā bhåmiyaü ņhapito sapathaü karonto āha: \<-------------------------------------------------------------------------- 1 Cks upesãti. 2 The comment in Bd very different. 3 Ck -yyaü. 4 Cks add hi. 5 Bd -tibhi. 6 Cks icchetu. 7 Cs -ti-. 8 Ck nānārayate, Cs natārayate. 9 Bd ahaü. 10 Bd emãti. 11 The comment quite different in Bd. 12 Bds add kho. 13 Bd -hi. 14 Cks -the. 15 Bd adds taü. >/ #<[page 481]># %< 5. Mahāsutasomajātaka. (537.) 481>% @*>/ bhavitvā saccānurakkhã punar āvajissan ti. || Ja_XXI:403 ||>@ Tass' attho: sace icchasi evaråpehi āvudhehi susaüvihitārakkhe khatti- yakule nibbatti nāma mā hotå 'ti asiü vā sattiü vā parāmasāmi a¤¤aü vā yaü icchasi taü sapatham pi te samma ahaü karomi yathā ahaü tayā mutto gantvā brāhmaõassa anaõo hutvā saccam anurakkhanto punāgamissan\<*<2>*>/ ti. Tato porisādo "ayaü Sutasomo khattiyehi akattabbaü sapathaü karoti. kim me iminā, etamhā\<*<3>*>/ aham pi khattiya- rājā, mam' eva bāhulohitaü\<*<4>*>/ gahetvā devatāya balikammaü karissāmi, ayaü ativiya kilamatãti" cintetvā āha: @*>/ te kato saīgaro\<*<6>*>/ brāhmaõena raņņhe sake issariye ņhitena taü saügaraü\<*<6>*>/ brāhmaõassa-ppadāya\<*<7>*>/ saccānurakkhã punar āvajasså 'ti g. ā. || Ja_XXI:404 ||>@ Ta. punarāvajasså 'ti puna āgaccheyyāsi. Atha naü Mahāsatto "samma mā cintayi, catasso satā- rahā gāthā sutvā dhammakathikassa påjaü katvā pāto vāga- missan\<*<2>*>/" ti vatvā g. ā.: @*>/ me kato saīgaro\<*<6>*>/ brāhmaõena raņņhe sake issariye ņhitena taü saīgaraü brāhmaõassa-ppadāya saccānurakkhã punar āvajissan ti. || Ja_XXI:405 ||>@ Atha naü porisādo "mahārāja tumhe\<*<9>*>/ khattiyehi akattab- baü sapathaü karittha, taü\<*<10>*>/ anusareyyāthā" 'ti vatvā "samma porisāda, tvaü maü daharakālato paņņhāya jānāsi\<*<11>*>/, hassena\<*<12>*>/ pi me musā na kathitapubbaü, sv-āhaü\<*<13>*>/ idāni rajje ņhito\<*<14>*>/ dhammādhammaü jānanto kiü musā kathessāmi, saddaha \<-------------------------------------------------------------------------- 1 all three MSS. an-. 2 Bd -ssāmi. 3 so Cks; Bd esa etu gāmā, Bs esa etu vā mā vā. 4 so Cks; Bd bahu-. 5 Ck so. 6 Bd saīka-. 7 Bd -naü sap-. 8 Cs so. 9 Cks tvaü. 10 Cks -ritvā tvaü. 11 Ck Bd ja-. 12 Bds hāsena. 13 Ck suvāhaü, Bd sohaü. 14 Bds pati-. >/ #<[page 482]># %<482 XXI. Asãtinipāta.>% mayhaü, ahaü te balikammaü pāpuõissāmãti" saddahāpito "tena hi gaccha mahārāja, tumhesu anāgatesu balikammaü na bhavissati, devatāpi tumhehi vinā na sampaņicchati, mā me balikammassa |antarāyaü karitthā" 'ti M-aü uyyojesi, so Rāhumukhā pamuttacando viya nāgabalo thāmasampanno khippam eva nagaraü pāpuõi, senāpi 'ssa "Sutasomarājā paõķito madhuradhammakathiko ekadvekathā kathetuü labhanto pori- sādaü dametvā sãhamukhā muttamattavāraõo\<*<1>*>/ viya āgamissa- tãti" ca\<*<2>*>/ "rājānaü porisādassa datvā āgatā ti no\<*<3>*>/ garahissatãti" ca cintetvā bahinagare yeva niviņņhā\<*<4>*>/ naü\<*<5>*>/ dårato va āgacchan- taü disvā paccuggantvā vanditvā "ki¤cittha\<*<6>*>/ mahārāja pori- sādena na kilamitthā\<*<7>*>/" 'ti paņisanthāraü katvā "porisādena mayhaü mātāpitåhi pi dukkarataraü kataü, tathārupo nāma caõķo sāhasiko mama dhammakathaü sutvā maü vissajjesãti" vutte rājānaü alaükaritvā hatthikkandhaü āropetvā pari- vāretvā\<*<8>*>/ nagaraü pavisiüsu\<*<9>*>/, taü disvā sabbe nāgarā tus- siüsu, so pi dhammasoõķatāya mātāpitaro adisvā va "pacchāpi ne\<*<10>*>/ passissāmãti" rājanivesanaü pavisitvā rājāsane nisajja\<*<11>*>/ brāhmaõaü pakkosāpetvā massukammāni 'ssa āõāpetvā taü kappitakesamassuü nahātānulittaü vatthālaükārapatimaõķitaü katvā ānetvā dassitakāle\<*<12>*>/ sayaü pacchā nahātvā tassa attano bhojanaü dāpetvā tasmiü bhutte sayaü bhu¤jitvā taü mahā- rahe pallaüke nisãdāpetvā dhammagarukatāy' assa\<*<13>*>/ gandha- mālādãhi påjaü katvā sayaü nãcāsane\<*<14>*>/ nisãditvā "tumhehi mayhaü ābhatā gāthā suõāma\<*<15>*>/ ācariyā" 'ti yāci. Tam atthaü dãpento Satthā āha: @*>/:>@ \<-------------------------------------------------------------------------- 1 Bd -pattaü vā-. 2 Bds ime. 3 Bds mahājano. 4 Bds yeva khandhavāraü katvā aņņhāsi. 5 Bds taü. 6 so Cks; Bd ki¤ci. 7 Bd -ito. 8 Bd omits pari-. 9 Bd pāvãsi. 10 Bds nesaü. 11 Bd nisãditvā. 12 so Ck; Cs assita-, Bs desita-. 13 Bd -gurutā. 14 Bd nivesane. 15 Bd suõo-. 16 so all three MSS. for et' avoca? >/ #<[page 483]># %< 5. Mahāsutasomajātaka. (537.) 483>% @< suõoma gāthāyo satārahāyo yā me sutā assu hitāya brahme ti. || Ja_XXI:406 ||>@ Ta. etadavocā 'ti etaü avoca. Brāhmaõo Bodhisattena yācitakāle gandhehi hatthe ub- baņņetvā pasibbakā manoramaü potthakaü nãharitvā ubhohi hatthehi gahetvā "tena hi mahārāja Kassapadasabalena desitā rāgamadādinimmadanā\<*<1>*>/ ālayasamugghātavaņņupacchedataõhak- khayatthāya\<*<2>*>/ virāganirodhāmatamahānibbānasampāpikā\<*<3>*>/ ca- tasso satārahā gāthā suõāhãti\<*<4>*>/" vatvā potthakaü olokento āha: @*>/ Sutasoma sabbhi hotu\<*<6>*>/ samāgamo, sā naü\<*<7>*>/ saügati pāleti nāsabbhi bahusaügamo. || Ja_XXI:407 ||>@ @@ @@ @*>/ ca dåre paņhavã ca dåre, pāraü samuddassa tad āhu dåre, tato have dårataraü vadanti sata¤ ca dhammaü\<*<9>*>/ asata¤ ca rājā 'ti. || Ja_XXI:410 ||>@ Ta. sakidevā\<*<5>*>/ 'ti ekavāram: eva, sabbhãti sappurisehi, sā nan ti sā sabbhi saügati samāgamo ekavāraü\<*<10>*>/ pavatto\<*<11>*>/ pi taü puggalaü pāleti rak- khati, nāsabbhãti asappurisehi pana bahuü\<*<12>*>/ suciram pi kato saügamo ekaņņhāne nivāso\<*<13>*>/ na pāleti, na thāvaro hotãti a., samāsethā 'ti saddhiü nisãdeyya, sabbe pi iriyāpathe paõķiten' eva saddhiü pavatteyyā 'ti a., san- thavan ti mittasanthavaü, sataü saddhamman ti paõķitānaü Buddhā- dãnaü sattatiüsabodhapakkhiyadhammasaükhātaü saddhammaü seyyo hoti\<*<14>*>/, etaü dhammaü ¤atvā vaķķhi yeva hotãti, hāni nāma n' atthãti a., rājarathā \<-------------------------------------------------------------------------- 1 so Ck Bs; Cs -nimadanā, Bd -nippidanā. 2 Cs omits tthāya. 3 ālaya-- nirodha wanting in Bd. 4 Bd -õo-. 5 Bds sakiü deva. 6 Bds -ti. 7 Ck sa taü. 8 Bds -aü. 9 Bd -o 10 Ck -ra. 11 Bds pavattento. 12 Ck -u. 13 Bd -e. 14 Bd ti. >/ #<[page 484]># %<484 XXI. Asãtinipāta.>% ti rājånaü ārohaniyarathā, sucittā ti\<*<1>*>/ suparikammakatā, sabbhi pave- dayāntãti Buddhādayo santo sabbhãti saükhaü gataü sobhanaü uttamaü nibbānaü pavedenti\<*<2>*>/, so nibbānasaükhāto santadhammo\<*<3>*>/ jaraü na upeti na jãtati, nabhā\<*<4>*>/ ti ākāso, dåre ti paņhavã hi sappatiņņhā\<*<5>*>/ saīgahaõā\<*<6>*>/ ākāso nirālambo appatiņņho, iti ubho ete ekā baddhāpi\<*<7>*>/ visaüyogaņņhena anupalittaņ- ņhena ca\<*<8>*>/ dåre nāma honti, pāran ti orimatãrato paratãraü, tadāhå ti taü āhu. Iti brāhmaõo catasso satārahā gāthā Kassapadasabalena desitaniyāmena desetvā tuõhi ahosi, tā\<*<9>*>/ sutvā M. "saphalaü me āgamanan" ti tuņņhacitto "imā gāthā n' eva sāvaka- bhāsitā na isibhāsitā na |kavikatā\<*<10>*>/, sabba¤¤unā va bhāsitā, kin nu kho agghantãti\<*<11>*>/" cintetvā "imāsaü sakalam pi cakka- vāëaü yāva Brahmalokā sattaratanapuõõaü katvā dadamāno n' eva anucchavikaü kātuü sakkoti, ahaü kho pan' assa tiyo- janasate Kururaņņhe sattayojanike Indapattanagare rajjam dātuü pahomi, atthi\<*<12>*>/ khv-assa rajjaü kāretum bhāgyan" ti aīgavijjānubhāvena olokento nāddasa, tato senāpatiņņhānādãni\<*<13>*>/ cintetvā\<*<14>*>/ ekagāmabhojanam pi tassa\<*<15>*>/ bhāgyaü adisvā dhana- lābhassa olokento koņidhanto paņņhāya oloketvā catunnaü kahāpaõasahassānaü bhāgyaü disvā "ettakena naü påjessā- mãti" catasso sahassatthavikā dāpetvā "ācariya tumhe a¤¤e- saü khattiyānaü imā gāthā desetvā kiü\<*<16>*>/ labhathā" 'ti pucchi, "ekekāya\<*<17>*>/ sataü sataü mahārāja, ten' eva\<*<18>*>/ satārahā nāma jātā" ti āha, atha naü Mahāsatto "ācariya tvaü attanā\<*<19>*>/ ga- hetvā vicaraõabhaõķassa\<*<20>*>/ anagghaü\<*<21>*>/ na jānāsi, ito paņņhāya tā\<*<22>*>/ sahassārahā nāma hontå" 'ti vatvā gātham āha: @*>/. || Ja_XXI:411 ||>@ Ath' assa ekaü sukhayānakaü datvā "brāhmaõaü sotthinā \<-------------------------------------------------------------------------- 1 Cks omit ti. 2 Bd adds thomenti. 3 Bds sataüdh-. 4 Bds -an. 5 Bd sampa-. 6 so Bds; Ck yagaganaü, Cs yagahaõaü. 7 Bd bandh-. 8 Cks vi. 9 Bd taü. 10 Bd na kenaci bhāsitā. 11 Bd agghanti, Cks agghatãti. 12 Bds add nu. 13 Ck -dinaü. 14 Bds olokento. 15 Bd -bhojanassāpi. 16 Bd kittakaü dhanaü. 17 Bd adds gāthāya. 18 Bd add tā. 19 so Cks; Bd -no dhanaü 20 so Cks; Bd vikiõitabh-. 21 so Cks; Bd agghaü. 22 Bd ekekā gāthā. 23 Bds add an explanation of this verse. >/ #<[page 485]># %< 5. Mahāsutasomajātaka. (537.) 485>% gehaü pavesethā\<*<1>*>/" 'ti purise āõāpetvā taü uyyojesi, tasmiü khaõe Sutasomena ra¤¤ā satārahā yathā sahassārahā katvā påjitā\<*<2>*>/, sādhå sādhå 'ti mahāsādhukārasaddo ahosi, tassa mātāpitaro taü saddaü sutvā "kiüsaddo nām' eso" ti puc- chitvā yathābhåtaü sutvā\<*<3>*>/ dhanalolatāya\<*<4>*>/ Mahāsattassa\<*<5>*>/ kuj- jhiüsu, so pi brāhmaõaü uyyojetvā tesaü santikaü gantvā vanditvā aņņhāsi, ath' assa pitā\<*<6>*>/ "tāta evaråpassa sāhasika- corassa hatthato mutto sãti" paņisanthāram pi akatvā attano dhanalolatāya\<*<4>*>/ "saccaü kira tāta tayo catasso gāthā sutvā cattāri sahassāni dinnānãti" pucchitvā "saccan" ti vutte @*>/ navutiyā ca gāthā, satārahā cāpi bhaveyyu\<*<8>*>/ gāthā, paccattam eva Suttasoma jānāhi sahassiyo nāma kuth' atthi\<*<9>*>/ gāthā ti āha. || Ja_XXI:412 ||>@ Ta. paccattamevā 'ti attanā jānāhi, kudhatthãti kuhiü atthi\<*<10>*>/ Atha naü Mahāsatto "nāhaü tāta dhanena vaddhiü icchāmi sutena icchāmãti" sa¤¤āpento āha: @@ @*>/ evam pi te paõķitā rājaseņņha sutvā na tappanti subhāsitena || Ja_XXI:414 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd sampādethā, Bs sampāpethā. 2 Bds add ti nagaravāsino. 3 Bd adds attano. 4 Bd -lobhatāya. 5 Ck mahāsaddantassa. 6 Bd adds kathaü. 7 Cks add vā. 8 Cks -uü, Bd -yya. 9 Ck kuthātthi, Bds kā atthi. 10 Ck hatthi; Bd tattha tāta sutasoma gāthā asitārahā navutārahā satārahā cāpi gāthā bhaveyya, tāta sutasoma paccattameva attanā va jānāhi, sahassārāhā nāma gāthā kā kassa puggalassa santike atthãti. 11 Ck nadihi, Bd nadibhi. >/ #<[page 486]># %<486 XXI. Asãtinipāta.>% @< tam eva sakkacca nisāmayāmi, na hi tāta dhammesu mam' atthi tittãti. || Ja_XXI:415 ||>@ Ta. vo ti nipātamattaü, santo ti ete ca maü bhajeyyun ti icchāmi, savantãhãti nadãhi, sakassā 'ti tiņņhatu Nandabrāhmano yadā ahaü attano dāsassāpi\<*<1>*>/ suõomi\<*<2>*>/ Eva¤ ca pana vatvā "mā maü tāva\<*<3>*>/ dhanahetu pari- bhāsi\<*<4>*>/, ahaü `dhammam sutvā āgamissāmãti' sapathaü katvā āgato, idān' āhaü porisādassa santikaü gamissāmi\<*<5>*>/. idaü vo rajjaü gaõhathā" 'ti niyyādento @*>/ ti g. ā. || Ja_XXI:416 ||>@ Ta. kante\<*<6>*>/ ti santike. Tasmiü samaye pitu ra¤¤o hadayaü uõham ahosi, so "tāta Sutasoma kin nām' etaü kathesi, caturaīginiyā senāya coraü gahessāmãti" vatvā g. āha: @@ Ta. hanāmā 'ti sace evaü payojitā\<*<7>*>/ senā taü gahetuü na sakkonti atha naü sakalaraņņhavāsino gahetvā gantvā hanāma sattuü mārema\<*<8>*>/ taü attano\<*<9>*>/ paccāmittan ti a Atha naü mātāpitaro assupuõõamukhā "tāta mā\<*<10>*>/ gan- tuü\<*<11>*>/ labbhā" ti yāciüsu, soëasasahassā nāņakitthiyo pi sesa- parijano pi "amhe anāthe katvā kuhiü gacchasi devā" 'ti parideviüsu, sakalanagare koci sakabhāvena saõņhātuü\<*<12>*>/ asakkonto "porisādassa kira\<*<13>*>/ paņi¤¤aü datvā āgato, idāni \<-------------------------------------------------------------------------- 1 Bds add santike. 2 Bd add tāta dhammesu mama titti na hi atthiti. 3 Bd tāta. 4 Bds -sasi. 5 Ck -iti. 6 so Cks for ¤atte? cfr. p.26.6; Bd unte, Bs ante? 7 Ck -kaü, Cs -kā. 8 Bd hanema. 9 Bds amhākaü. 10 Bd adds gaccha. 11 Bds add na. 12 Bds sandhāretuü. 13 Bd pana kira ahaü. >/ #<[page 487]># %< 5. Mahāsutasomajātaka. (537.) 487>% catasso satārahā\<*<1>*>/ gāthā sutvā dhammakathikassa sakkāraü katvā mātāpitaro vanditvā puna kira corassa santikaü ga- missatãti" sakalanagaraü ekakolāhalaü ahosi, so mātāpitunnaü vacanaü sutvā @@ Ta. jãvaü gahetvānā 'ti jãvagāhaü\<*<2>*>/ gahetvā, taü tādisan ti taü tena kataü tathāråpaü\<*<3>*>/ pubbakiccan ti purimaupakāraü, janindā 'ti pitaraü ālapati. So mātāpitaro assāsetvā\<*<4>*>/ "amma tāta tumhe mayhaü mā cintayittha, katakalyāõo ahaü, chakāmaggissariyaü\<*<5>*>/ na dulla- bhan" ti mātāpitaro vanditvā sesajanaü anusāsetvā pakkāmi. Tam atthaü pakāsento Satthā gātham āha: @*>/ so pitaraü mātara¤ ca anusāsetvā negama¤ [ca] bala¤ ca saccavādã saccānurakkhamāno\<*<7>*>/ agamāsi so yena\<*<8>*>/ so porisādo ti. || Ja_XXI:419 ||>@ Ta. saccānurakkhamāno ti saccaü anurakkhamāno, agamāsãti taü rattiü nivesane yeva sayitvā\<*<9>*>/ punadivase aruõuggamanavelāya mātāpitaro vanditvā sesajanaü anusāsetvā assumukhena nānappakāraü paridevantena itthā- gārādijanena anugato nagarā nikkhamma taü janaü nivattetuü asakkonto mahāmagge daõķakena tiriyaü lekhaü katvā "imaü\<*<10>*>/ mayi sasnehā\<*<11>*>/ mā\<*<12>*>/ atikkamiüså" 'ti āha, mahājano tejavato sãlavantassa āõaü atikkamituü asak- konto mahāsaddena paridevamāno taü sãhavijambhitena gacchantaü olokento\<*<13>*>/ ņhatvā tasmiü dassanåpacāraü atikkamante ekarāvaü ravanto nagaraü pāvisi, so pi āgatamaggen' eva tassa santikaü gato, tena vuttaü: agamāsi so yattha so porisādo ti. Tato porisādo cintesi\<*<14>*>/: "sace mama sahāyo Sutasomo āgantukāmo āgacchatu vā mā vā\<*<15>*>/ rukkhadevatā me yaü\<*<16>*>/ \<-------------------------------------------------------------------------- 1 Bd sahassārahā. 2 Bd jãvamānaü. 3 Cks tathānurå-. 4 Bds anusāsetvā. 5 Bd -masaggissariyaü. 6 so all three MSS. 7 read: saccānurakkhamāno saccavādã? 8 Bds yattha. 9 Bds vasitvā. 10 Bd adds sace. 11 Bd sineho atthi. 12 Ck maü. 13 Bds -etvā. 14 Cks gacchanto pana in the place of tato porisādo cintesi. 15 Bd omits vā mā vā. 16 Bd yaü mayhaü. >/ #<[page 488]># %<488 XXI. Asãtinipāta.>% icchatu taü karotu, ime rājāno māretvā pa¤ca madhuramaüsena balikammaü karissāmãti" citakaü katvā aggiü jāletvā "aü- gāraü tāva hotå" 'ti tassa sålaü tacchantassa nisinnakāle\<*<1>*>/ āgato\<*<2>*>/, atha naü porisādo disvā tuņņhacitto "samma gantvā kattabbakiccaü te katan" ti pucchi, Mahāsatto "āma mahārāja Kassapadasabalena desitā me gāthā sutā\<*<3>*>/, dhammakathikassa sakkāro ca kato, tasmā gantvā kattabbakiccaü nāma hotãti" dassetuü gātham āha: @*>/ saccānurakkhã punar āgato 'smi, yajassu ya¤¤aü hantvāna mama maüsaü\<*<5>*>/ khādāhi vā maü samma porisādā\<*<6>*>/ 'ti. || Ja_XXI:420 ||>@ Ta. yajasså 'ti maü māretvā devatāya vā ya¤¤aü yajassu maüsaü vā me khādāhãti a. Taü sutvā porisādo "ayaü rājā na bhāyati, vigatama- raõabhayo hutvā katheti, kissa nu kho esa ānubhāvo" ti cintetvā "a¤¤aü n' atthi: ayaü `Kassapadasabalena desitā me gāthā sutā' ti vadati, tāsaü etenānubhāvena bhavitabbaü, aham p' etaü kathāpetvā tā gāthā sossāmi, evaü aham pi nibbhayo bhavissāmãti" sanniņņhānaü katvā gātham āha: @*>/ mayhaü pacchā, citakā ayaü tāva sadhåmikā va\<*<8>*>/, niddhåmake pacitaü sādhu pakkaü, suõāma\<*<9>*>/ gāthāyo satārahāyo ti. || Ja_XXI:421 ||>@ Ta. khāditun\<*<10>*>/ ti khādanaü, tava khādanaü\<*<11>*>/ mayhaü pacchā vā pure vā na parihāyati, pacchāpi\<*<12>*>/ hi tvaü mayā khāditabbo va, pacitan ti nidhåmake nijjāle aggimhi pakkamaüsaü sādhupakkaü nāma hoti. \<-------------------------------------------------------------------------- 1 Bds add sutasomo. 2 Cks gato. 3 Bd sutvā. 4 Bd -õasampadāya. 5 so Bds; Cks omit hantvāna mama maüsaü; read: hantvāna me maüsaü yajassu ya¤¤aü? 6 Cks khāda maü porisādā. 7 Bd -taü. 8 Bd ca. 9 Bd -õo. 10 Bd -tan. 11 Bd tāva khādeyyaü. 12 Ck paccāya pi. >/ #<[page 489]># %< 5. Mahāsutasomajātaka. (537.) 489>% Taü sutvā Mahāsatto "ayaü porisādo pāpadhammo, imaü thokaü niggahetvā lajjāpetvā kathessāmãti" cintetvā āha: @@ @*>/, kiü sutena karissasãti. || Ja_XXI:423 ||>@ Ta. dhamma¤cā 'ti imā ca gāthā navalokuttaradhammaü abhivadanti, kuhiü sametãti kattha samāgacchati\<*<2>*>/, dhammo hi sugatiü vā agatiü\<*<3>*>/ vā pāpeti adhammo duggatiü, kuto dhamman\<*<1>*>/ ti vacãsaccamattam\<*<4>*>/ pi n' atthi kuto dhammo, kiü sutenā 'ti tvaü etena sutena kiü karissasi, mattikābhā- janaü viya sãhavasāya abhājanaü tvaü dhammassa. So evaü kathite n' eva kujjhi, kasmā: Mahāsattassa mettānubhāvena\<*<5>*>/ mahantena, atha naü "kiü puna samma Sutasoma aham eva adhammiko" ti vatvā gātham āha: @*>/ purisaü attahetu ubho pi te pecca samā bhavanti, kasmā no adhammikaü bråsi\<*<7>*>/ maü tvan ti. || Ja_XXI:424 ||>@ Ta. kasmā no ti ye Jambudãpatale rājāno alaükatapaņiyattā mahābala- parivārā rathavaragatā migavaü carantā tikhiõehi sarehi mige vijjhitvā mārenti te avatvā kasmā tvaü maü yeva adhammikaü vadesi\<*<8>*>/, yadi te niddosā aham pi niddoso yevā 'ti dãpeti. Taü sutvā Mahāsatto laddhiü bhindanto gātham āha: @*>/ bhakkhā khattiyena pajānatā, abhakkhaü rāja bhakkhesi, tasmā adhammiko tuvan ti. || Ja_XXI:425 ||>@ Tass' attho: samma porisāda\<*<10>*>/ khattiyadhammaü jānantena pa¤ca pa¤ca 'ti hatthiādayo das' eva sattā maüsamayena\<*<11>*>/ na kho\<*<12>*>/ bhakkhā na kho\<*<12>*>/ khāditabbayuttakā, na kho t' eva vā pāņho, aparo nayo: khattiyena khattiya- dhammaü jānantena pa¤canakhesu sattesu sasako sallako godho\<*<13>*>/ sāmi\<*<14>*>/ kummo \<-------------------------------------------------------------------------- 1 Bd -o. 2 Cks -si. 3 Bds nibbānaü. 4 Ck -saccaü tampi. 5 Bds mettābhāvanāya. 6 Bd gāhane. 7 Cks bråhi. 8 Bd -asi. 9 so all three MSS. 10 Bds add khattiyena nāma. 11 so Cks; Bd maüsavasena. 12 Bd omits kho. 13 Cks -ā. 14 so Cks; Bds sāci. >/ #<[page 490]># %<490 XXI.Asãtinipāta.>% ti ime pa¤c' eva sattā bhakkhitabbayuttakā na a¤¤e, tvaü pana abbakkhaü purisamaüsaü bhakkhesi, tenāpi adhammiko ti. Iti so niggahaü patvā a¤¤aü nissaraõaü adisvā attano pāpaü paņicchādento gātham āha: @@ Ta. nakkhattadhamme ti tvaü nakkhatthadhammasaükhāte nãti- satthe\<*<1>*>/ na kusalo si\<*<2>*>/, attano atthānatthaü na jānāsi, akāraõen' eva te loke paõķito ti kitti patthaņā\<*<3>*>/, ahaü pana te paõķitabhāvaü na passāmi\<*<4>*>/, atibālo sãti vadati. Atha naü Mahāsatto "samma khattadhamme kusalena nāma mādisen' eva bhavitabbaü, ahaü taü jānāmi, na puna tathattāya\<*<5>*>/ paņipajjāmãti" vatvā gātham āha: @*>/ te nerayikā bhavanti, tasmā ahaü khattadhammaü pahāya saccānurakkhã punar āgato 'smi, yajassu ya¤¤aü khāda maü porisādā\<*<7>*>/ 'ti. || Ja_XXI:427 ||>@ Ta. kusalā ti tathattāya paņipajjanakusalā, pāyenā 'ti yebhuyyena nera- yikā, ye pana tattha na nibbattanti te sesāpāyesu nibbattanti. Porisādo āha: @*>/ kāmitthiyo kāsikacandana¤ ca sabbaü tahiü labbhati sāmitāya\<*<9>*>/, saccena kiü passasi ānisaüsan ti. || Ja_XXI:428 ||>@ Ta. pāsādavāsā ti samma Sutasoma tava tiõõaü utånaü anucchavikā dibbavimānakappā tayo nivāsapāsādā, paņhavigavāssan\<*<10>*>/ ti paņhavã ca gāvo ca assā ca bahå, kāmitthiyo ti kāmavatthubhåtā itthiyo, kāsikacandana¤ \<-------------------------------------------------------------------------- 1 Bd natti-. 2 Bds yo. 3 Cks -patthavā, Bd patthaņo. 4 Bd adds na jānāmi. 5 Cks only tāya. 6 Cks pāse. 7 read: maü khāda posāda yajassu ya¤¤aü? 8 Bds -ā. 9 Bd labhasi sāmikāya. 10 Bd -ssā. >/ #<[page 491]># %< 5. Mahāsutasomajātaka.(537.) 491>% cā 'ti kāsikavattha¤ ca lohitacandana¤ ca. sabbaü tahin ti eta¤\<*<1>*>/ ca a¤¤a¤ ca upabhogaparibhogaü sabbaü tahiü\<*<2>*>/ attano nagare sāmitāya labhasi, sāmi hutvā yathā icchasi tathā paribhu¤jituü labhasi, so tvaü sabbaü etaü pahāya saccānurakkhã idhāgacchanto saccena kim ānisaüsaü\<*<3>*>/ passasi. Bodhisatto āha: @@ Ta. sādhutaran ti yasmā sabbe pi rasā sattānaü saccakāle yeva paõãtā honti tasmā saccaü tesaü sādhutaraü\<*<4>*>/, yasmā vā viratisaccavacãsacce ņhitā jātimaraõasaükhātassa tebhåmakavaņņassa pāraü amatamahānibbānaü taranti pāpuõanti tasmā taü sādhutaran ti. Evam assa Mahāsatto sacce ānisaüsaü kathesi, tato porisādo vikasitapadumapuõõacandasassirãkam ev' assa mu- khaü oloketvā "ayaü Sutasomo\<*<5>*>/ aīgāracitakaü maü sasålaü\<*<6>*>/ tacchantaü passati, cittutrāsamattam pi 'ssa n' atthi, kin nu kho esa\<*<7>*>/ satārahānaü gāthānaü ānubhāvo udāhu saccassa a¤¤ass' eva vā kassacãti" cintetvā "pucchissāmi tāva nan" ti pucchanto gātham āha: @*>/ nåna te maraõabhayaü janinda, alinacitto c' asi\<*<9>*>/ saccavādãti. || Ja_XXI:430 ||>@ Mahāsatto pi 'ssa ācikkhanto āha: @*>/ ye vipulā pasatthā, visodhito paralokassa maggo, dhamme ņhito ko maraõassa bhāye. || Ja_XXI:431 ||>@ @@ \<-------------------------------------------------------------------------- 1 Cks eva¤. 2 Ck taõhi, Bd hi. 3 Cks -anusaüsaü. 4 Bds add rasānaü. 5 Cks omit oloketvā ayaü sutasomo. 6 Bd maüsasulaü. 7 Bd assa. 8 Bd hi. 9 Bd asi. 10 Bd diņhā. >/ #<[page 492]># %<492 XXI. {Asãtinipāta}.>% @< anānutappaü paralokaü\<*<1>*>/ gamissaü, yajassu ya¤¤aü khāda maü porisāda. || Ja_XXI:432 ||>@ @@ @@ @*>/, dhammena me issariyaü pasatthaü --pe--. || Ja_XXI:435 ||>@ @*>/, dhammena me issariyaü pasatthaü, anānutappaü --pe--. || Ja_XXI:436 ||>@ @@ @@ Ta. kalyāõā ti kalyāõakammā, anekaråpā ti dānādivasena\<*<3>*>/ neka- vidhā, ya¤¤ā ti dasavidhadānavatthupariccāgavasena ativipulā paõķitapasatthā ya¤¤āpi yiņņhā pavattitā, dhamme ņhito ti evaü dhamme patiņņhito mādiso ko nāma maraõassa bhāyeyya, anānutappan ti ananutappamāno, dhammena me issariyaü pasatthan ti dasavidharājadhammaü akopetvā dhammen' eva mayā rajjaü pasaüsitaü\<*<4>*>/, kārā\<*<5>*>/ ti ¤ātisu ¤ātikiccāni nittesu ca mittakiccāni, dānan ti savatthukacetanā, bahudhā ti bahåhi ākārehi, bahunnan ti na pa¤cannaü ma dasannaü satassa pi sahassassa pi\<*<6>*>/ dinnam eva, santappitā ti gahitagahitabhājanāni påretvā suņņhu tappitā\<*<7>*>/. \<-------------------------------------------------------------------------- 1 so all three MSS. 2 Bds katåpakārā. 3 Bd annādi-. 4 Bds pasāsi-. 5 Bds katåpakārā, Cs karo. 6 Cks sahassam pi, Bd adds satasahassassa pi. 7 Bd santa-. >/ #<[page 493]># %< 5. {Mahāsutasomajātaka}. (537.) 493>% Taü sutvā porisādo "ayaü Sutasomarājā sappuriso ¤āõa- sampanno\<*<1>*>/, sac' āhaü\<*<2>*>/ etaü khādeyyaü muddhā me sattadhā phaleyya paņhavi vā pana me vivaraü dadeyyā" 'ti bhãtatasito "samma na tvaü mayā khāditabbayuttaråpo" ti vatvā gā- tham āha: @@ Ta. visan ti tatth' eva māraõasamatthaü\<*<3>*>/ halāhalavisaü, jalitan ti attano visatejen' eva jalitaü tena uggatejaü aggikkhandhaü viya vicarantaü āsãvisaü vā pana so gãvāya gaõheyya. Iti so Mahāsattaü "halāhalavisasadiso me tvaü, ko taü khādissatãti" vatvā tā gāthāyo sotukāmo taü yācitvā tena dhammagāravajananatthaü "evaråpānaü anavajjadhammānaü\<*<4>*>/ gāthānaü tvaü abhājanan" ti paņikkhitto pi "sakala-Jambudãpe iminā sadiso paõķito n' atthi, ayaü nāma mama hatthā mu¤- citvā gantvā tā gāthā sutvā dhammakathikassa sakkāraü katvā nalāņena maccuü ādāya punāgato, ativiya sādhuråpā gāthā bhavissantãti" suņņhutaraü sa¤jātasavanādaro hutvā yācanto gātham āha: @*>/ vijānanti narā kalyāõapāpakaü, api gāthā suõitvāna dhamme me ramatã mano ti. || Ja_XXI:440 ||>@ Tass' attho: samma sutasoma narā nāma dhammaü sutvā kalyāõam pi pāpam pi jānanti, app-eva\<*<6>*>/ tā gāthā sutvā mama pi kusalapathadhamme\<*<7>*>/ mano rameyyā 'ti. Atha Mahāsatto "sotukāmo dāni porisādo, kathessāmi 'ssa nan" ti cintetvā "tena hi samma sādhukaü suõāhãti" taü ohitasotaü katvā Nandabrāhmaõena kathitaniyāmen' eva gāthānaü thutiü katvā chakāmāvacaradevesu\<*<8>*>/ ekakolāhalaü \<-------------------------------------------------------------------------- 1 Bds add madhuradhammakathiko. 2 Cks svāhaü. 3 Cks Bd ma-. 4 Bd omits dhammānaü. 5 Cks -a. 6 Bds add nāma. 7 Bd kusalakammapatha. 8 Bd chasu--vesu. >/ #<[page 494]># %<494 XXI. Asãtinipāta>% katvā devatāsu sādhukāraü dadamanāsu\<*<1>*>/ Mahāsatto porisā- dassa dhammaü kathesi: @*>/ samāgamo, sā naü saügati pāleti nāsabbhi bahusaügamo. || Ja_XXI:441 ||>@ @@ @@ @*>/ ca dåre paņhavã ca dåre, pāraü samuddassa tad āhu dåre, tato have\<*<4>*>/ dårataraü vadanti sata¤ ca dhammaü asata¤ ca rājā 'ti. || Ja_XXI:444 ||>@ Tassa tena sukathitattā c' eva attano paõķitabhāvena ca "gāthā sabba¤¤åbuddhakathitā viyā" 'ti cintentassa sakala- sarãraü pa¤cavaõõāya pãtiyā phari\<*<5>*>/, Bodhisatte muducittaü ahosi, setacchattadāyakaü pitaram viya naü ama¤¤i, so "ahaü Sutasomassa\<*<6>*>/ dātabbahira¤¤asuvaõõe\<*<7>*>/ na passāmi, ekekāya pan' assa\<*<8>*>/ gāthāya ekekaü\<*<9>*>/ varaü dassāmãti" cintetvā gātham āha: @*>/ sumano patãto, cattāri te samma vare dadāmãti. || Ja_XXI:445 ||>@ Ta. ānandãti ānandajāto\<*<11>*>/, sesāni tass' eva vevacanāni, cattāro pi h' ete tuņņhākārā yeva. Atha naü Mahāsatto "kiü nāma tvaü varaü dassasãti" apasādento āha: \<-------------------------------------------------------------------------- 1 Cs Bd -deve. 2 Bds hoti. 3 Bds -aü. 4 Cks bhave. 5 Cs påri, Bds paripåri. 6 Cks sutasomo massa. 7 Bds dātabbaü ki¤ci hivaõõaü. 8 Bd pana. 9 Cks -kā. 10 Bd ānantivitto, Cks ānandacitto. 11 Cks -di-. >/ #<[page 495]># %< 5. Mahāsutasomajātaka.(537.) 495>% @*>/ varaü passasi pāpadhamma\<*<2>*>/. || Ja_XXI:446 ||>@ @@ Ta. yo ti yo tvaü maraõadhammo aham asmãti attano maraõaü na jānāsi\<*<3>*>/ na bujjhasi\<*<4>*>/ pāpadhammam eva karosi, hitāhitan ti idaü me kam- maü hitaü idaü ahitaü idaü vinipātaü nessati\<*<5>*>/ idaü saggan ti na jānāsi, rase ti manussamaüsarase, vajjan ti vadeyyaü\<*<6>*>/, avākareyyā 'ti vācāya datvā dehi me varan ti vuccamāno\<*<7>*>/ avākareyyāsi na dadeyyāsi\<*<8>*>/, upabba- jeyyā 'ti ko imaü kalahaü paõķito upagaccheyya. Tato porisādo "nāyaü mayhaü saddahati, saddahāpessāmi nan" ti gātham āha: @@ Ta. avikampamāno ti anolãyamāno Atha Mahāsatto "ayaü ativiya såro hutvā kathesi\<*<9>*>/, ka- rissati me vacanaü gaõhissāmi\<*<10>*>/, sace pana `manussamaüsaü na khāditabban' ti paņhamam eva varaü varissaü\<*<11>*>/ ativiya kilamissati, paņhamaü a¤¤e tayo vare gahetvā pacchā etaü gaõhissāmãti" cintetvā āha: @*>/ pa¤¤assa pa¤¤āõavatā\<*<13>*>/ sameti, passeyya taü vassasataü arogaü, etaü varānaü paņhamaü varāmãti. || Ja_XXI:449 ||>@ \<-------------------------------------------------------------------------- 1 Bd taü. 2 Bd -o, Bs -e. 3 Ck omits na, Bd omits jānāsi. 4 Bd adds na jānā. 5 Bd omits nessati. 6 Bds add na. 7 Bd adds na. 8 Bd omits na da- 9 Bd -eti. 10 Bd -miti. 11 Bds vārayissaü. 12 Bd sakhi. 13 Cks -navatā. >/ #<[page 496]># %<496 XXI.Asãtinipāta.>% Ta. ariyassā 'ti ācārāriyassa, sakkhãti\<*<1>*>/ sakkhiķhammo ti\<*<2>*>/ mitta- dhammo, pa¤¤āõavatā\<*<3>*>/ ti ¤āõasampannena\<*<3>*>/, sametãti Gaīgodakaü viya Yamunodakena saüsandati dhātuso\<*<4>*>/ hi sattā saüsandanti, passeyya tan ti porisādassa ciraü jãvitaü icchanto\<*<5>*>/ paņhamaü attano jãvitavaraü yācati paõķi- tassa hi pana\<*<6>*>/ mama jãvitaü dehãti vattuü ayuttaü api ca so mayham eva\<*<7>*>/ ārogyaü icchatãti cintetvā tussissatãti\<*<8>*>/ pi evam āha. So taü sutvā va "ayaü issariya dhaüsetvā\<*<9>*>/ idāni maü- saü khāditukāmassa evaü mahāanatthakārassa mahācorassa mayham eva jãvitaü icchati, aho mama hitakāmo" ti tuņņha- mānaso taü\<*<10>*>/ va¤cetvā varassa gahitabhāvaü ajānitvā va taü varaü dadamāno gātham āha: @*>/ pa¤¤assa pa¤¤āõavatā sameti, passe pi\<*<12>*>/ maü vassasataü arogaü\<*<13>*>/, etaü varānaü paņhamaü dadāmãti. || Ja_XXI:450 ||>@ Ta. varānan ti catunnaü varānaü paņhamaü. Tato Bodhisatto āha: @*>/ idha bhåmipālā muddhābhisittā katanāmadheyyā na tādise bhåmipatã adesi, etaü varānaü dutiyaü varāmãti. || Ja_XXI:451 ||>@ Ta. katanāmadheyyā ti muddhani abhisittattā\<*<15>*>/ va muddhābhisittā katanāmadheyyā ti, na tādise ti tādise khattiye na adesi mā khādãti. Iti so dutiyaü varaü gaõhanto parosatānaü khattiyānaü jãvitavaraü gaõhi, porisādo pi 'ssa dadamāno āha: @*>/ idha bhåmipālā muddhābisittā katanāmadheyyā na tādise bhåmipatã ademi\<*<17>*>/, etaü varānaü dutiyaü dadāmãti. || Ja_XXI:452 ||>@ \<-------------------------------------------------------------------------- 1 Bd sakhiti. 2 Bds omit ti. 3 Bd ¤āna-. 4 Bd -yo. 5 Bd adds viya. 6 Ck pi, Bd omits pana. 7 Bds add esa. 8 Cks -sãti. 9 Bds -yaü ņhapetvā. 10 Cks omit taü. 11 Bd sakkhi. 12 Bd passapi. 13 Bd ārogyaü. 14 Bd se. 15 Cks -ttatā. 16 Bds se. 17 Cks adesi. >/ #<[page 497]># %< 5. Mahāsutasomajātaka.(537.) 497>% Kiü pana te tesaü saddaü suõanti na\<*<1>*>/ suõantãti na\<*<2>*>/ sabbaü suõanti, porisādena hi rukkhassa dhåmajālupaddava- bhayena\<*<3>*>/ paņikkamitvā aggi kato, aggino ca rukkhassa ca antare nisãditvā Mahāsatto tena saddhiü kathesi, tasmā sab- baü {asutvā} upaķķhupaķķham suõiüsu, te "idāni Sutasomo porisādaü damessati, mā bhāyathā" 'ti a¤¤ama¤¤aü samassā- sesuü, tasmiü khaõe Mahāsatto imaü gātham āha: @*>/ raņņhe paņipādayāhi, etaü varānaü tatiyaü varāmãti. || Ja_XXI:453 ||>@ Ta, parosatan ti atirekasataü, te gahitā ti tayā gahitā, talāvutā ti hatthatalesu āvutā. Iti Mahāsatto tatiyaü\<*<5>*>/ varaü gaõhanto tesaü khatti- yānaü sakaraņņhaü\<*<6>*>/ niyyātanavaraü gaõhi, kiükāraõā: so akhādanto pi verabhayena\<*<7>*>/ sabbe te dāse {katvā} ara¤¤e yeva vāsāpeyya\<*<8>*>/ māretvā vā chaķķeyya paccantaü vā netvā vikki- neyya, tasmā tesaü sakaraņņhaniyyātanavaraü gaõhi, itaro pi 'ssa\<*<9>*>/ dadamāno imaü\<*<10>*>/ gātham āha: @*>/ raņņhe paņipādayāmi, etaü varānaü tatiyaü dadāmãti. || Ja_XXI:454 ||>@ Catutthaü pana gaõhanto Bodhisatto imaü gātham āha: @*>/ bhayāhi, puthå narā lenam anuppaviņņhā, manussamaüsaü viramehi rāja\<*<12>*>/, etaü varānaü catutthaü varāmãti. || Ja_XXI:455 ||>@ \<-------------------------------------------------------------------------- 1 Ck omits suõanti na. 2 Ck taü. 3 Cks -lā-. 4 Cks na. 5 Bd -ya. 6 Bd -e. 7 Bd veri-. 8 Bd vāseyya. 9 Cks omit ssa. 10 Cks idaü. 11 Cs vya-, Bd byādhikāya. 12 Ck Bd -jā. >/ #<[page 498]># %<498 XXI.Asãtinipāta.>% Ta. chiddan ti na\<*<1>*>/ ghanāvāsaü\<*<2>*>/, tattha gāmādãnaü uņņhitattā savivaraü, vyādhitaü\<*<3>*>/ bhayāhãti porisādo idāni āgamissatãti tava bhayena kampamānā\<*<4>*>/, lenamanuppaviņņhā ti dārake hatthesu gahetvā tiõagahanādinilãyanaņņhānaü\<*<5>*>/ paviņņhā, manussamaüsan ti duggandhajegucchapaņikkålaü manussamaüsaü pajaha nissakkatthe\<*<6>*>/ vā upayogaü, manussamaüsato viramāhãti attho. Evaü vutte porisādo pāõiü paharitvā hasanto "samma Sutasoma, kin nām' etaü kathesi, kath'āhaü tuyhaü\<*<7>*>/ etaü varaü dadeyyāmi\<*<8>*>/, sace pi gaõhitukāmo a¤¤aü gaõhā" 'ti vatvā\<*<9>*>/ gātham āha: @*>/ vanaü paviņņho, so 'haü kathaü etto upārameyyaü, a¤¤aü varānaü catutthaü varasså 'ti. || Ja_XXI:456 ||>@ Ta. vanan ti rajjaü pahāya imaü vanaü paviņņho. Atha naü Mahāsatto "tvaü manussamaüsassa piyattā\<*<11>*>/ `tato viramituü. na sakkomãti' vadasi, yo hi piyaü nissāya pāpaü karoti ayaü bālo" ti vatvā gātham āha: @*>/ me ti janinda tādiso (III 280|3) attaü\<*<13>*>/ niraükatvā piyāni sevati, attā va seyyo paramā va seyyo, labbhā piyā ocitatthena pacchā ti. || Ja_XXI:457 ||>@ Ta. tādiso ti janinda tādiso yuvā abhiråpo mahāyaso idaü nāma me piyan ti piyavatthåh' ālaggo\<*<14>*>/ attānaü niraükatvā sabbasugatãhi c' eva sukha- visesehi ca nuditvā\<*<15>*>/ niraye pātetvā na ve piyāni sevati, paramā va seyyo ti purisassa hi paramhā\<*<16>*>/ piyavatthumhā attā va varataro\<*<17>*>/, labbhā piyā ti piyā nāma visayavasena\<*<18>*>/ c' eva pu¤¤ena ca ocitatthena vaķķhitatthena diņņha- dhamme c' eva parattha ca devamanussasampattiü patvā sakkā laddhuü. Evaü vutte porisādo bhayappatto hutvā "ahaü\<*<19>*>/ Suta- somena gahitavaraü vissajjāpetum pi manussamaüsato vira- \<-------------------------------------------------------------------------- 1 Bds omit na. 2 Bds gharā-. 3 Bd byādhitā, Cks vyadhitaü. 4 Bd kampitā. 5 all three MSS. gahaõā-. 6 Cks nissakkanatthe. 7 Bd tumhākaü. 8 Bds dassāmi. 9 Ck pavatvā, Bd gaõhāhi ti vatvā. 10 Bds hetumhi. 11 Bds piyatarattā. 12 Ck navesiyaü. 13 Bds attānaü. 14 Cs -åhi laggo, Bd -vatthulo tena tattha. 15 Bd cavetvā. 16 Bd omits pa-. 17 Bds add kiükāraõā. 18 Cks visayāyasena. 19 Cs Bd add hi. >/ #<[page 499]># %< 5. Mahāsutasomajātaka.(537.) 499>% mitum pi na sakkomi, kin nu kho karissāmãti" assupuõõehi nettehi gātham āha: @*>/, n' amhi sakko nivāretuü a¤¤aü tuvaü\<*<2>*>/ samma varaü varasså 'ti. || Ja_XXI:458 ||>@ Ta. vijānāhãti tvam pi jānāhi\<*<3>*>/ Tato Bodhisatto āha: @*>/ attaü niraükatvā piyāni sevati soõķo va pãtvāna visassa\<*<5>*>/ thālaü ten' eva so hoti dukkhã parattha. || Ja_XXI:459 ||>@ @*>/ sevati ariyadhammaü dukkhito va pãtvāna yathosadhāni ten' eva so hoti sukhã paratthā 'ti. || Ja_XXI:460 ||>@ Ta. yo ve ti samma porisāda yo idam me piyan ti pāpakiriyāya attānaü niraükatvā yāni vatthåni sevati so surāpemena visamissaü suraü pãtvā\<*<7>*>/ soõķo viya tena pāpakammena parattha nirayādãsu dukkhã hoti, saükhāyā 'ti jānitvā tuletvā piyāni hitvāpi\<*<8>*>/ adhammapaņisaüyuttāni piyāni chaķķetvā. Evaü vutte porisādo kapaõaü paridevanto\<*<9>*>/ gātham āha: @@ Ta. etassā 'ti manussamaüsaü dasseti\<*<10>*>/, kintimahan ti kiü katvā\<*<11>*>/ ahaü taü varaü demi. Tato Mahāsatto imaü gātham āha: @*>/ āhu vākyaü, saccappaņi¤¤ā ca\<*<13>*>/ bhavanti santo,>@ \<-------------------------------------------------------------------------- 1 Bd -nāhi. 2 Cks tvaü. 3 Cks jānāsi. 4 Bds -nurakkhã. 5 Bds visamissa. 6 so all three MSS. 7 Ck pitvā, Bs pivitvā. 8 Bds hitvāti. 9 Bd kalunaü. 10 Ck dasse, Bd manussamaüsassa. 11 Bd kinti vatvā. 12 Bd dvi-. 13 Cks -¤¤āya. >/ #<[page 500]># %<500 XXI.Asãtinipāta.>% @< varassu samma iti maü avoca, icc-abravã tvaü na hi te sametãti. || Ja_XXI:462 ||>@ Ta. diguõan\<*<1>*>/ ti samma porisāda paõķitā nāma ekaü vatvā puna taü visaüvādento dutiyaü vacanaü na vadanti\<*<2>*>/, iti maü avocā 'ti samma Suta- soma varassu varan ti evaü maü avocā 'ti\<*<3>*>/, iccabravãti tasmā\<*<4>*>/ yaü tvaü iti abravi te idāni na sameti. Puna so rodanto yeva gātham āha: @*>/ upāgā, tan te varaü kin ti-m-ahaü dadeyyan ti. || Ja_XXI:463 ||>@ Ta. pāpan ti kammapathaü apattaü\<*<6>*>/, duccaritan ti kammapathap- pattaü, kilesan ti dukkhaü, manussamaüsassa kate\<*<5>*>/ ti manussamaü- sassa hetu, upāgā ti upagato 'mhi, tan te ti taü tuyhaü, kath'āhaü varaü demi, mā maü mārayi, anukampaü kāru¤¤aü mayi karohi, a¤¤aü varaü gaõhā 'ti āha. Atha Mahāsatto āha: @*>/ pi dassam evā 'ti. || Ja_XXI:464 ||>@ Evaü tena paņhamaü vuttagāthaü āharitvā dassetvā vara- dāne ussāhaü janento\<*<8>*>/ gātham āha: @*>/, saccappaņi¤¤ā ca\<*<10>*>/ bhavanti santo, datvā varaü khippam avākarohi\<*<11>*>/ etena sampajja surājaseņņha. || Ja_XXI:465 ||>@ @*>/ aīgaü caje jãvitaü rakkhamāno,>@ \<-------------------------------------------------------------------------- 1 Bd dvi-. 2 Bd kathenti. 3 Bd abhāsi, Bs abhāsasi. 4 Bd kasmā. 5 Bds bhavo. 6 so Cks; Bd appattaü. 7 Cks jahe-, Bds cajitvāna. 8 Bd ussāhento. 9 Cks sata nesa dhammo. 10 Bd va. 11 Bd khippamevāk-. 12 Bd dhanaü aīgavarassa hotu, Cs omits yo pana. >/ #<[page 501]># %< 5. Mahāsutasomajātaka.(537.) 501>% @< aīgadhanaü\<*<1>*>/ jãvitaü cāpi sabbaü caje naro dhammam anussaranto ti. || Ja_XXI:466 ||>@ Ta. pāõan ti jãvitaü, santo ta¤ ca\<*<2>*>/ api jãvitaü cajanti, na dhammaü khippamavākarohãti idha khippaü mayhaü dehãti attho, etenā 'ti etena dhammena c' eva saccena ca sampajja sampanno upapanno hohi, surāja- seņņhā 'ti taü saügaõhanto\<*<3>*>/ ālapati, caje dhanan ti samma porisāda paõ- ķito puriso hatthapādādimhi aīge chejjamāne\<*<4>*>/ tassa rakkhanatthāya\<*<5>*>/ bahum pi dhanaü cajeyya, dhammamanussaranto ti aīgadhanajãvitaü pariccajanto pi satam dhammaü na vãtikkamissāmãti evaü dhammaü anussaranto. Evaü Mahāsatto imehi kāraõehi taü sacce patiņņhāpento idāni attano garubhāvaü dassetuü @*>/ dhammaü puriso vija¤¤ā ye c' assa kaükhaü vinayanti santo taü hi 'ssa dãpa¤ ca parāyana¤ ca na tena mittiü jarayetha\<*<7>*>/ pa¤¤o ti gātham āha. || Ja_XXI:467 ||>@ Ta. yassā 'ti yamhā purisā, dhamman ti kusalākusalajotakaü kāraõaü, vija¤¤ā ti jāneyya\<*<8>*>/, taü hissā 'ti taü ācariyakulaü etassa puggalassa patiņņhānaņņhena\<*<9>*>/ dãpaü uppanne bhaye gantabbaņhānaņņhena\<*<10>*>/ parāyana¤ ca, na tena mittin ti tena ācariyapuggalena saha\<*<11>*>/ paõķito kenaci kāraõena mettiü na jarayetha\<*<12>*>/ na vināseyya. Eva¤ ca pana vatvā "samma porisāda guõavantassa ācariyassa vacanaü nāma bhindituü na vaņņati, aha¤ ca ta- ruõakāle pi tava piņņhiācariyo hutvā bahuü\<*<13>*>/ sikkhāpesiü, idāni Buddhalãëhāya satārahā gāthā kathesiü, tena me va- canaü kātuü arahasãti" āha, taü sutvā porisādo\<*<14>*>/ "Sutasomo mayhaü ācariyo c' eva paõķito ca\<*<15>*>/, varo c' assa mayā dinno, kiü sakkā kātuü, ekasmiü attabhāve maraõaü nāma dhuvaü, manussamaüsaü na khādissāmi, dassāmi 'ssa varan" ti assu- dhārāhi pavattamānāhi uņņhāya Sutasomanarindassa pādesu patitvā varaü dadamāno imaü gātham āha: \<-------------------------------------------------------------------------- 1 Ck aham dhanaü. 2 Bds nāma in the place of ta¤ca. 3 Bd paggaõhanto. 4 Bd chijj- 5 Ck -õatthāya. 6 Cks yassāhi. 7 Bds ji-. 8 Bd vijā-. 9 Cks -ņņhaņņhena. 10 Cks gantabbaņņhena, Bd gandhappaņhāna-. 11 Ck sahāsaha, Bds sahaso. 12 Bd jiyaretha, Bs jãrayetha. 13 Bd adds sikkhā, Bs sikkhaü. 14 Bd adds ayaü. 15 Cks omit paõķito ca. >/ #<[page 502]># %<502 XXI.Asãtinipāta.>% @*>/ maü yācasi etam atthaü etam pi te samma varaü dadāmãti. || Ja_XXI:468 ||>@ Atha naü Mahāsatto "evam atthu\<*<2>*>/ samma, sãle patiņņhi- tassa maraõam pi nāma varaü, gaõhāmi mahārāja tayā din- naü varaü, ajja\<*<3>*>/ paņņhāya ācariyapathe\<*<4>*>/ patiņņhito 'si, evaü sante pi taü yācāmi: sace te mayi sineho atthi pa¤casãlāni gaõha mahārājā" 'ti āha, "sādhu samma dehi me sãlānãti", "gaõha mahārājā" 'ti, so Mahāsattaü pa¤capatiņņhitena van- ditvā ekamantaü nisãdi, Mahāsatto pi taü sãle\<*<5>*>/ patiņņhāpesi, tasmiü khaõe tattha sannipatitā bhummadevā "Mahāsatte pãtiü janento\<*<6>*>/ Avãcito yāva bhavaggā a¤¤o porisādaü ma- nussamaüsato nivāretuü samattho nāma n' atthi, aho Suta- somena dukkaraü\<*<7>*>/ katan" ti mahantena saddena vanaghaņaü unnādento sādhukāram adaüsu, tesaü saddaü sutvā cātumma- hārājikā ti evaü yāva Brahmalokā ekakolāhalaü ahosi, rukkhe laggitarājāno pi taü devatānaü sādhukārasaddaü suõiüsu, rukkhadevatāpi vimāne\<*<8>*>/ ņhitā va sādhåkāraü adāsi, iti deva- tānaü saddo såyati råpaü na dissati, devatānaü sādhukāra- saddaü sutvā rājāno cintayiüsu: "Sutasomaü nissāya\<*<9>*>/ jãvi- taü laddhaü, dukkaraü kataü Sutasomena porisādaü da- mento" ti Bodhisattassa thutiü kariüsu, porisādo Mahāsat- tassa pāde vanditvā ekamantaü aņņhāsi, atha naü Mahāsatto "samma khattiye mocehãti" āha, so cintesi: "ahaü etesaü paccāmitto, ete mayā mocitā `gaõhatha no paccāmittan' ti maü hiüseyyum pi, mayā jãvitaü cajantenāpi na sakkā Su- tasomassa hatthato gahitaü sãlaü bhindituü iminā saddhiü yeva gantvā mocessāmi, evaü me abhayaü bhavissatãti", atha Bodhisattaü vanditvā "Sutasoma ubho pi gantvā khattiye mocessāmā" ti\<*<10>*>/ gātham āha: \<-------------------------------------------------------------------------- 1 Bd Cs ca. 2 Bds āha. 3 Bd ajjato. 4 Bd bhariya. 5 Bd naü sãlesu. 6 Bd -etvā. 7 Bds -rataraü. 8 Bd sakavi-. 9 Bds add no. 10 Bd adds vatvā. >/ #<[page 503]># %< 5. Mahāsutasomajātaka.(537.) 503>% @*>/ pi me samma karohi vākyaü, ubho pi gantvāna pamocayāmā 'ti. || Ja_XXI:469 ||>@ Ta. satthā ti saggamaggassa desitattā satthā, taruõakālato paņņhāya sakhā\<*<2>*>/ ca. Atha naü Bodhisatto @*>/ vatvā || Ja_XXI:470 ||>@ te upasaükamitvā āha: @*>/ talāvutā assumukhā rudantā, na jātu dubbhetha imassa ra¤¤o, saccappaņi¤¤aü me paņissuõāthā 'ti. || Ja_XXI:471 ||>@ Ta. kammāsapādenā 'ti idaü Mahāsatto ubho pi gantvāna pamoca- yāmā sampaņicchitvā khattiyā nāma mānatthaddhā honti muttamattā iminā viheņhit' amhā 'ti porisādaü potheyyum pi haneyyum pi na kho pan' esa tesu dubbhissati aham ekako va gantvā paņi¤¤aü tāva nesaü gaõhāmãti cintetvā tattha gantvā te hatthatale āvuõitvā aggapādaīgulãhi\<*<5>*>/ bhåmiyaü\<*<6>*>/ phusamānāsu rukkhasākhāsu olambite\<*<7>*>/ vātappahāraõakāle nāgadantesu\<*<8>*>/ olambitakaraõķakadu- māni\<*<9>*>/ viya samparivattante addasa, te pi taü disvā idāni 'mha arogā ti ekappa- hāren' eva mahāravaü raviüsu, atha te Mahāsatto mā bhāyathā\<*<10>*>/ ti assāsetvā mayā porisādato\<*<11>*>/ tumhākaü abhayaü gahitaü tumhe pana me vacanaü karothā 'ti vatvā evam āha, tattha na\<*<12>*>/ jātå 'ti ekaüsen' eva na dubbhetha. Tato te āhaüsu: @*>/ 'ti. || Ja_XXI:472 ||>@ \<-------------------------------------------------------------------------- 1 all three MSS. tvaü. 2 Cks -āya. 3 Bds add evaü. 4 so Cks form viheņhit' attha? Bd vihedhitamhā, Bs viheņhayitthamha. 5 Bd -lisu. 6 Bd bhåmi. 7 Cks -tesu, Bd olaggite. 8 Bd -dante. 9 Bd olaggitakor-. 10 Bd -yitthā. 11 Bd -do damito. 12 Ck pana. 13 Bd paņisuõomā. >/ #<[page 504]># %<504 XXI. Asãtinipāta.>% Ta. paņissuõāmā\<*<1>*>/ 'ti evaü paņi¤¤aü adhivāsema sampaņicchāma api ca kho pana mayaü kilantā kathetuü na sakkoma tumhe sabbasattānaü sara- õaü tumhe va kathetha mayaü vo vacanaü sutvā paņi¤¤aü dassāmā 'ti. Atha naü\<*<2>*>/ Bodhisatto "tena hi me\<*<3>*>/ paņi¤¤aü dethā" 'ti vatvā\<*<4>*>/ @*>/ hotu aya¤ ca rājā, tumhe ca vo hotha yath' eva puttā\<*<6>*>/ ti. || Ja_XXI:473 ||>@ Te pi sampaņicchamānā imaü gātham āhaüsu: @@ Ta. tumhe ca vo ti vokāro nipātamattaü. Iti Mahāsatto tesaü paņi¤¤aü gahetvā porisādaü pakko- sitvā "ehi\<*<7>*>/, khattiye mocehãti" āha, so khaggaü gahetvā ekassa ra¤¤o bandhanaü chindi, rājā sattāhaü nirāhāro vedanāmatto\<*<8>*>/ sahabandhanacchedā mucchito bhåmiyaü pati, taü disvā Ma- hāsatto kāru¤¤aü katvā "samma porisāda, mā evaü chindãti" ekaü rājānaü ubhohi hatthehi daëhaü gahetvā ure katvā "idāni bandhanaü chindā" 'ti āha, atha porisādo khaggena chindi, Mahāsatto pi thāmasampannatāya taü ure nipajjāpetvā orasaputtaü viya muducittena otāretvā bhåmiyaü nipajjāpesi, evaü sabbe pi te bhåmiyaü nipajjāpetvā vaõe dhovitvā dāra- kānaü kaõõato suttaü viya saõikaü rajjuyo nikkaķķhitvā pubbalohitaü dhovitvā vaõe niddose katvā "samma porisāda, ekaü rukkhatacaü pāsāõe ghaüsitvā āharā" 'ti āharāpetvā saccakiriyaü katvā tesaü hatthatalāni makkhesi, taü khaõaü yeva vaõo phāsukaü\<*<9>*>/ ahosi, porisādo taõķule\<*<10>*>/ gahetvā vāra- \<-------------------------------------------------------------------------- 1 Bd paņisuõomā. 2 Bd ne. 3 Bd omits me. 4 Bd adds gāthamāha. 5 Bd no. 6 Bd mayaü pi hessāma yatheyateva puttā in the place of tumhe - - 7 Bds add samma. 8 Bds -patto. 9 so all three MSS. 10 Bds -laü. >/ #<[page 505]># %< 5. Mahāsutasomajātaka. (537.) 505>% õaü\<*<1>*>/ paci, ubho janā parosataü khattiye vāraõaü\<*<1>*>/ pāyesuü\<*<2>*>/, iti te sabbe santappitā, suriyo pi atthaügato, punadivase pi pāto ca majjhantike ca sāya¤ ca vāraõam\<*<1>*>/ eva pāyetvā tatiyadivase sasitthakaü yāguü pāyesuü, tāvatā\<*<3>*>/ arogā\<*<4>*>/ ahesuü, atha te Mahāsatto "gantuü sakkhissathā" 'ti pucchitvā "gacchāmā" 'ti vutte "ehi samma porisāda, sakaraņņhaü gacchāmā" 'ti āha, so rodamāno tassa pādesu patitvā "tvaü samma rājāno gahetvā gaccha, ahaü idh' eva målaphalāni khādanto vasissā- mãti" āha, "samma idha kiü karissasi, ramaõãyan te raņņhaü, Bārāõasiyaü rajjaü karohãti\<*<5>*>/", "samma kiü kathesi na sakkā mayā tattha gantuü, sakalanagaravāsino pi\<*<6>*>/ me verikā\<*<7>*>/, te `mayhaü iminā mātā khāditā mayhaü pitā' ti maü paribhā- sissanti, `gaõhath' imaü coran' ti ekaleķķunā\<*<8>*>/ va\<*<9>*>/ maü jãvitā voropessanti, aha¤ ca tumhākaü santike sãle patiņņhito, jãvita- hetum pi na sakkā mayā paraü māretuü, nāhaü gacchāmi, ahaü manussamaüsato viratattā\<*<10>*>/ kittakaü jãvissāmi, idāni mama tumhākaü dassanaü n' atthãti" roditvā "gacchatha tumhe" ti āha, ath' assa Mahāsatto piņņhiü parimajjitvā\<*<11>*>/ "samma\<*<12>*>/ Sutasomo nāmāhaü, mayā hi tādiso kakkhaëo\<*<13>*>/ vi- nãto, Bārāõasivāsikesu kiü vattabbaü\<*<14>*>/ atthi, ahaü taü tattha patiņņhāpessāmã\<*<15>*>/, attano rajjaü dvidhā bhinditvā dassāmãti", "tumhākam pi nagare mama verino atthi yevā" 'ti vutte "iminā mama vacanaü karontena dukkaraü kataü, yena ten' upāyena porāõakayase patiņņhāpetabbo esa mayā" ti cintetvā tassa palo- bhanatthāya nagarasampattiü vaõõento āha: @*>/ hitvā kath' eko ramasã ara¤¤e. || Ja_XXI:475 ||>@ \<-------------------------------------------------------------------------- 1 Cks taraõaü. 2 so Cks; Bd pāhesuü. 3 Bd yāvatā. 4 Ck -ā. 5 Ck kare-, Bd kāre-. 6 Bds hi. 7 Bds verino. 8 Bds ekeka-. 9 Cs Bd vā. 10 Bd -maüsassa viramitattā. 11 Ck -manditvā, Cs -madditvā. 12 Bd adds porisāda mā cintayi. 13 Bds add pharuso. 14 Cks omit vattabbaü. 15 Bds add sace. 16 Ck -sāna, Bs -yāni. >/ #<[page 506]># %<506 XXI. Asãtinipāta.>% @*>/ alaükatā samparivārayitvā Indaü va devesu pamodayiüsu hitvā kath' eko ramasã ara¤¤e. || Ja_XXI:476 ||>@ @*>/ bahugoõakamhi sucimhi\<*<3>*>/ sabbasayanamhi sa¤¤ate\<*<4>*>/ sayanassa majjhamhi sukhaü sayitvā hitvā kath' eko ramasã ara¤¤e. || Ja_XXI:477 ||>@ @*>/ nippurisam hi turiyaü bahuü sugãta¤ ca suvādita¤ ca hitvā kath' eko ramasã ara¤¤e. || Ja_XXI:478 ||>@ @*>/ pahåtamalyaü\<*<7>*>/ migāciråpetapuraü\<*<8>*>/ surammaü hayehi nāgehi ratheh' upetaü hitvā kath' eko ramasã ara¤¤e. || Ja_XXI:479 ||>@ Ta. sukatan ti nānappakārehi suņņhukataü, suniņņhitan ti sambhāra- yojanena\<*<9>*>/ taü\<*<10>*>/ suņņhuyojitaü, katheko ti kathaü eko, ramasãti måla- phalāni khādanto kathaü ramissasi, ehi mahārāja gamissāmā 'ti, vellivilāka- majjhā\<*<11>*>/ ti ettha vellãti\<*<11>*>/ rāsi\<*<12>*>/ vilākamajjhā ti vilaggamajjhā uttattaghana- suvaõõarāsippabhā c' eva\<*<13>*>/ tanudãghamajjhā ca\<*<14>*>/ 'ti dasseti, devesu 'ti devaloke accharā Indaü va ramaõãye Bārāõasinagare pubbe taü pamodayiüsu 'ti, tā hitvā idha kiü karissasi, ehi samma gacchāmā 'ti, tambupadhāne\<*<15>*>/ ti rattupadhāne sabbasayanamhãti sabbattharaõatthate sayane, sa¤¤ate\<*<16>*>/ ti anekabhåmike\<*<17>*>/ dassetvā attharattālaükatayutte\<*<18>*>/ tuvaü\<*<19>*>/ pubbe sayãti attho, sukhan ti tādisassa sayanassa majjhamhi sukhaü sayitvā idāni kathaü ara¤¤e ramissasi, ehi gacchāma sammā 'ti, nisãthe ti rattibhāge\<*<20>*>/, hitvā ti eva- råpaü sampattiü chaķķetvā, uyyānasampannaü pahåtamalyan\<*<21>*>/ ti mahārājā tava uyyānasampannaü nānāvidhapupphaü\<*<22>*>/, migāciråpetapuran\<*<8>*>/ \<-------------------------------------------------------------------------- 1 Bd veli-. 2 Bd kambupadāne. 3 Bd subhamhi. 4 Bd saügo. 5 Bd atho nisive, Bs nisipe. 6 Cks -nna. 7 Ck pahuta-, Cs bahåta-, Bd bahuta-. 8 Bds Bds migājinåpetaü-. 9 Bds nānāsambh-. 10 Bds omit taü. 11 Bd veli-. 12 so Bd; Cks raüsi. 13 Cks -bhāvova, Bd -suvaõõarāsãvaõõarāsãpabhā ceva. 14 Cks vā. 15 Bd kampu-. 16 Bd saīge. 17 Cks -kā. 18 so Bs; Cs atthathattāaükayutte, Ck attharantāaükayutte, Bd addharatālaīkata-. 19 Bds tatthatuvaü. 20 Bds add nisãde ti pi pāņho. 21 Bd bahuta-, Bs uyyānaü- 22 Cks nānāvidhehi pupphaü. >/ #<[page 507]># %< 5. Mahāsutasomajātaka (537) 507>% suramman ti taü uyyānaü Migāciran\<*<1>*>/ nāma nāmena upetaü puram pi te suņņhu rammaü hitvā ti evaråpaü manoramaü chaķķetvā. Iti Mahāsatto "app-eva nāma esa pubbe upabhuttaupa- bhogarasaü\<*<2>*>/ saritvā gantukāmo bhaveyyā" 'ti paņhamaü bho- janena palobhesi dutiyaü kilesena\<*<3>*>/ tatiyaü sayanena catutthaü naccagãtavāditena pa¤camaü uyyānena c' eva nagarena cā 'ti imehi ettakehi palobhetvā "ehi mahārāja, ahaü taü ādāya gantvā Bārāõasiyaü patiņņhāpetvā pacchā sakaraņņhaü gac- chāmi\<*<4>*>/, sace Bārāõasirajjaü na labhissāma\<*<5>*>/ kupaķķharajjan te dassāmi, kiü te ara¤¤avāsena, mama vacanaü karohãti" āha, so tassa kathaü\<*<6>*>/ sutvā gantukāmo hutvā "Sutasomo\<*<7>*>/ mayhaü atthakāmo anukampako paņhamaü kalyāõe patiņņhāpetvā `idāni porāõakayase\<*<8>*>/ patiņņhāpessāmãti' vadati, sakkhissati c' esa patiņņhāpetuü, iminā saddhiü yeva gantuü vaņņati, kim me ara¤¤enā\<*<9>*>/" 'ti cintetvā tuņņhacitto tassa guõaü nissāya va¤¤aü kathetukāmo "samma Sutasoma kalyāõamittasaüsaggato sādhu- taraü pāpamittasaüsaggato ca pāpataram nāma n' atthãti" vatvā āha: @@ @*>/ sådakaü\<*<11>*>/ purisādhamaü\<*<12>*>/ akāsiü pāpakaü kammaü yena gacchāmi duggatiü. || Ja_XXI:481 ||>@ @@ @*>/ kāhāmi kusalaü kammaü yena gacchāmi suggatiü. || Ja_XXI:483 ||>@ @*>/ anaddhaneyyaü aciraņņhitãkaü\<*<15>*>/>@ \<-------------------------------------------------------------------------- 1 Bds migājinaü. 2 Bd -paribhoga-. 3 Bd -savasena 4 Bds gamissāmi. 5 Bd labhissasi. 6 Bd vacanaü. 7 Ck -ma. 8 Bds add ca. 9 Bds -avāsenā. 10 Ck yathā bhārasmā gamma, Bd yathā harassakam-. 11 Bd suddhaükā. 12 Ck purisāda-. 13 Bd pajānāhi. 14 Bds vuņņhaü. 15 Ck Bd -itikaü, Cs -ãtãkaü. >/ #<[page 508]># %<508 XXI. Asãtinipāta.>% @< evam pi ce hoti asataü samāgamo anaddhaneyyo udakaü thale va. || Ja_XXI:484 ||>@ @*>/ ciraņņhitãkaü\<*<2>*>/ naraviriyaseņņha evam pi ce hoti sataü samāgamo ciraņņhitãko udakaü sare va. || Ja_XXI:485 ||>@ @@ Ta. suve suve ti divase divase, anaddhaneyyan ti na addhānakkamaü, sare ti samudde, naraviriyaseņņhā 'ti naresu viriyena seņņha, udakaü sare vā 'ti samudde vaņņaudakaü viya, avyāyiko ti avigacchanako, yāvam pi tiņņheyyā 'ti yattakaü kālaü jãvitaü tiņņheyya tattakaü kālaü tath' eva hoti, na jãrati sappurisehi mittabhāvo. Iti so porisādo sattahi gāthāhi Mahāsattass' eva vaõõaü kathesi, so porisāda¤ ca te rājāno ca gahetvā paccanta- gāmaü agamāsi, paccantavāsino Mahāsattaü disvā nagaraü gantvā\<*<3>*>/ ācikkhiüsu, amaccā balakāyaü ādāya gantvā parivāra- yiüsu, Mahāsatto tena parivārena Bārāõasirajjaü agamāsi, antarāmagge janapadavāsino\<*<4>*>/ paõõākāraü datvā anugamaüsu\<*<5>*>/, mahanto parivāro ahosi, tena saddhiü Bārāõasiü sampāpuõi, tadā porisādassa putto rājā hoti, senāpati Kāëahatthi yeva, nāgarā ra¤¤o ārocayiüsu: "mahārāja Sutasomo kira porisādaü dametvā ādāya idhāgacchati, nagaram assa\<*<6>*>/ pavisituü na dassāmā" 'ti sãghaü nagaradvārāni pidahitvā āvudhahatthā aņņhaüsu, Mahāsatto dvārapidahitabhāvaü ¤atvā porisāda¤ ca parosata¤ ca rājāno ohāya katãhi ca amaccehi saddhim āgantvā "ahaü Sutasomo\<*<7>*>/ rājā, dvāraü vivarathā" 'ti āha, purisā gantvā ra¤¤o ārocesuü, so "khippaü vivarathā" 'ti vivarā- pesi, Mahāsatto nagaraü pāvisi, rājā ca Kāëahatthi ca\<*<8>*>/ paccug- \<-------------------------------------------------------------------------- 1 Bds vuņņhaü. 2 Ck Bd -ikaü 3 Bds add amaccānaü. 4 Bd adds bodhisattassa. 5 Cs -miüsu, Bd gacchiüsu. 6 Cks nagarassa. 7 Bd -ma. 8 Bd cassa. >/ #<[page 509]># %< 5. Mahāsutasomajātaka. (537) 509>% gamanaü katvā ādāya pāsādam āropayiüsu, so rājāsane nisã- ditvā porisādassa aggamahesi¤ ca sesāmacce ca pakkosāpetvā Kāëahaņņhim āha: "Kāëahatthi kasmā ra¤¤o nagaraü pavisituü na dethā" 'ti, "so rajjaü karonto imasmiü nagare bahumanusse khādi, khattiyehi akattabbaü kari, sakala-Jambudãpaü chiddam akāsi evaråpo pāpadhammo, tena kāraõenā 'ti, idāni so eva- råpaü karissatãti", "mā cintayittha, ahaü taü dametvā sãlesu patiņņhāpesiü, jãvitahetu pi ka¤ci\<*<1>*>/ na viheņņhessati, n' atthi vo tato bhayaü, evaü mā karittha, puttehi nāma mātāpitaro paņijaggitabbā, mātāpitiposakā\<*<2>*>/ hi saggaü gacchanti, itare nirayaü", evaü, so nãcāsane nisinnassa puttarājassa ovādaü datvā "Kāëahatthi tvaü ra¤¤o sahāyo c' eva sevako ca, ra¤- ¤āsi\<*<3>*>/ mahante issariye patiņņhāpito, tayāpi ra¤¤o attha¤ cari- tuü vaņņatãti" senāpatim pi anusāsitvā "devi tuvam pi kula- gehā āgantvā tassa santikā\<*<4>*>/ mahesiņņhānaü\<*<5>*>/ patvā puttadhãtāhi vuddhippattā, tayāpi tassa atthaü carituü vaņņatãti" deviyā ovādaü datvā tam eva vatthuü matthakaü pāpetuü dham- maü desento āha: @*>/ yo ajeyyaü jināti, na so sakhā yo sakhāraü\<*<7>*>/ jināti, na sā bhariyā\<*<8>*>/ yā patino vibheti\<*<9>*>/, na te puttā\<*<10>*>/ ye na bharanti jiõõaü. || Ja_XXI:487 ||>@ @*>/ ye na bhaõanti dhammaü, rāga¤ ca dosa¤ ca pahāya mohaü dhammaü bhaõantā va bhavanti santo. || Ja_XXI:488 ||>@ @*>/ jānanti missaü bālehi paõķitaü, bhāsamāna¤ ca jānanti desentaü amataü padaü. || Ja_XXI:489 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bd ki¤ci. 2 Bd -tuposakā. 3 Bds ra¤¤āpi. 4 Bd -ke. 5 Bds aggama-. 6 read: rājā na so? 7 Bd sakhāna. 8 read: bharyā na sā? 9 Bs viroti, Cks pihoti. 10 read: puttā na te? 11 read: santo na te? 12 Cks nabh-. >/ #<[page 510]># %<510 XXI. Asãtinipāta>% Ta. ajeyyan ti ajeyyā nāma mātāpitaro, te jinanto rājā nāma na hoti. sace tvaü pitu santakaü rajjaü labhitvā tassa paņisattu hosi\<*<1>*>/ akiccakāri nāma bhavissasi, sakhāraü\<*<2>*>/ jinātãti kuņaņņena jināti, sace tvaü Kāëahatthi ra¤¤ā saddhiü mittadhammaü na påresi adhamme hutvā niraye nibbattissasi, na vibhetãti\<*<3>*>/ na bhāyati\<*<4>*>/, sace tvaü ra¤¤o na bhāyasi ariyadhamme\<*<5>*>/ ņhitā nāma na hosi\<*<6>*>/, jiõõan ti mahallakaü, tasmiü kāle abharantā\<*<7>*>/ puttā nāma na honti, santo ti paõķitā, ye na bhaõanti dhamman ti ye pucchitā sabhā- vaü na vadanti na te paõķitā nāma, dhammaü bhaõantā ti ete rāgādayo pahāya parassa hitānukampakā hutvā sabhāvaü bhaõantā paõķitā nāma honti, nābhāsamānan\<*<7>*>/ ti na abhāsamānaü, amataü padan ti amatamahā- nibbānaü desentaü paõķitan ti jānanti, ten' eva porisādo maü ¤atvā pasanno\<*<8>*>/ cattāro vare datvā pa¤casu sãlesu patiņņhito, bhāsaye ti paõķito puriso dham- maü bhāseyya joteyya\<*<9>*>/, Buddhādayo hi isayo, yasmā dhammo tesaü dhajo subhāsitadhajā nāma, subhāsitaü gaõhanti\<*<10>*>/, bālā pana subhāsitaü gaõhantā nāma n' atthãti. Imassa dhammakathaü sutvā rājā ca senāpati ca tuņņhā "gacchāma mahārājānaü\<*<11>*>/ ānessāmā\<*<12>*>/" 'ti\<*<13>*>/ nagare bheri¤ cārāpetvā nāgare sannipātetvā "tumhe mā bhāyathā\<*<14>*>/, rājā kira dhamme patiņņhito, etha\<*<15>*>/ naü ānemā" 'ti mahājanaü ādāya Mahāsattaü purakkhatvā\<*<16>*>/ ra¤¤o santikam gantvā van- ditvā kappake upaņņhāpetvā kappitakesamassuü nahātapasā- dhitaü\<*<17>*>/ rājānaü ratanarāsimhi patiņņhāpetvā abhisi¤citvā na- garaü pavesesuü, porisādarājā parosatānaü khattiyānaü Ma- hāsattassa ca mahāsakkāraü kāresi "Sutasomanarindena kira porisādo\<*<18>*>/ dametvā rajje patiņņhāpito" ti sakale-Jambudãpe mahākolāhalaü udapādi, Indapattanagaravāsino "rājāno āgac- chantå\<*<19>*>/" 'ti dåtaü pahiõiüsu, so tattha māsamattaü vasitvā "samma gacchāma mayaü, tvaü appamatto hohi\<*<20>*>/, nagara- dvāre\<*<21>*>/ ca nivesanadvāre\<*<22>*>/ cā 'ti pa¤ca dānasālā\<*<23>*>/ kārehi\<*<24>*>/, dasarājadhamme\<*<25>*>/ akopetvā agatigamanaü pariharā" 'ti pori- sādam ovadi, parosatāhi rājadhānãhi balakāyo yebhuyyena \<-------------------------------------------------------------------------- 1 Bd ahosi. 2 Bd nakhānaü. 3 Cks viheti. 4 Cks bhāsati. 5 Cks bhari-. 6 Bd hoti, adding akiccakāri nāma bhavissati. 7 Ck arahantā, Cs aharantā. 8 Bds -acitto. 9 Bd katheyya. 10 Bd paggaõhanti. 11 Bds -ja, omitting naü. 12 Bds ānemā. 13 Bd adds vatvā. 14 Bd -ittha. 15 Bd atha. 16 Bd purato katvā. 17 Ck -ditaü, Bd nhātānulittā pasobhitaü. 18 Bd -daü. 19 Bds -atå. 20 Bd hohiti. 21 Bd -resu. 22 Ck nivāsana-. 23 Bd -lāyo. 24 Cks -esi. 25 Bd -esu. >/ #<[page 511]># %< 5. Mahāsutasomajātaka. (537.) 511>% sannipati, so tena balakāyena parivuto Bārāõasito nikkhami, porisādo pi nikkhamitvā upaķķhapathā nivatti, Mahāsatto avā- hanānaü rājånaü vāhanāni datvā sabbe uyyojesi, te pi\<*<1>*>/ tena saddhiü sammoditvā yathārahaü\<*<2>*>/ vandanāliīganādãni katvā attano attano janapadaü\<*<3>*>/ gamiüsu, Mahāsatto pi nagaraü patvā mahantena issariyena Indapattavāsãhi devanagaraü viya alaükatanagaram pavisitvā mātāpitaro vanditvā paņisanthāraü\<*<4>*>/ katvā mahātalaü abhiråhi\<*<5>*>/, so dhammena rajjaü karento\<*<6>*>/ cintesi: "rukkhadevatā mayhaü bahåpakārā, balikammalābham assā\<*<7>*>/ karissāmãti" so tassa nigrodhassa avidåre mahantaü taëā- kaü kāretvā bahåni kulāni pesetvā gāmaü nivesesi, gāmo mahā ahosi asãtimattāapaõasahassapatimaõķito, tam pi rukkhamålaü sākhantatato paņņhāya samatalaü kāretvā parikkhittaü vedikaü toraõadvārayuttaü akāsi, devatā pasãdi\<*<8>*>/, kammāsapādassa da- mitaņņhāne niviņņhattā pana so gāmo Kammāsadammanigamo\<*<9>*>/ nāma jāto, sabbe pi rājāno Mahāsattassa ovāde ņhatvā dānādãni pu¤¤āni katvā saggapadaü\<*<10>*>/ pårayiüsu. Satthā imaü dhammadesanaü āharitvā "nāhaü bhikkhave idān' eva Aīgulimālaü damemi, pubbe p' esa mayā damito yevā" 'ti vatvā jātakaü samodhānesi: "Tadā porisādarājā Aīgulimālo ahosi, Kāëahatthi Sāriputto, Nandabrāhmaõo ânando, rukkhadevatā Kassapo, Sakko Anuruddho, sesarājāno Buddhaparisā, mātāpitaro mahārājakulāni, Suta- somarājā kira aham evā" 'ti. Mahāsutasomajātakaü\<*<11>*>/. Asã- tinipātavaõõanā niņņhitā\<*<12>*>/. \<-------------------------------------------------------------------------- 1 Bd adds rājāno. 2 Bds mahāsattaü. 3 Bds -de. 4 Bds madhurapa-. 5 Bd -råyhi. 6 Bd karonto. 7 Cks assa. 8 Bds abhippasãdati. 9 Ck -dhamma-. 10 Bd saggapåraü. 11 Bd omits mahā and adds niņhitaü. 12 Cs adds paņisandhimānusãho bhogavāsanāpiņakattaye dānasãlamayā pu¤¤ā mama hotu bhavābhave, iminā pu¤¤akammena yāva Buddho bhavāmahaü mahosadho va ¤āõena jotisetthãva bhoginā vessantaro va dānena hotu mayhaü bhāvabhave. Bd adds an idex of all the Jātakas contained in Vãsatinipāta -- Asãtinipāta.>/