Jataka: X. Dasanipata; XI. Ekadasanipata; XII. Dvadasanipata;
XIII. Terasanipata; XIV. Pakinnakanipata; XV. Visatinipata.
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. IV,
London : Pali Text Society 1887.
(Reprinted 1963)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 16.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Jātaka with Commentary Vol. IV

[page 001]
1
X. DASANIPĀTA.

                      1. Catudvārajātaka.
     Catudvāramidaṃ nagaran ti. Idaṃ S. J. v. ekaṃ dubbacaṃ ā. k. Paccuppannavatthuṃ Navanipātassa paṭhamajātake vitthāritam eva, idha pana S. taṃ bhikkhuṃ "saccaṃ kira tvaṃ dubbaco" ti pucchitvā "saccaṃ bhante" ti vutte "pubbe pi tvaṃ bhikkhu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā khuracakkaṃ āsādesīti" vatvā atītaṃ āhari:
     Atīte Kassapadasabalassakāle Bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto Mittavindako nāma ahosi.
Tassa mātāpitaro sotāpannā ahesuṃ, so pana dussīlo assaddho.
Atha naṃ aparabhāge pitari kālakate mātā kuṭumbaṃ vicārentī āha: "tāta tayā dullabhamanussattaṃ laddhaṃ, dānaṃ dehi, sīlaṃ rakkha, uposathakammaṃ kara, dhammaṃ suṇāhīti". "Amma na mayhaṃ dānādīhi attho. mā maṃ kiñci avaca, ahaṃ yathākammaṃ gamissāmīti" evaṃ vadantam pi naṃ ekadivasaṃ puṇṇamuposathadivase mātā āha: "tāta, ajja abhilakkhito mahāuposathadivaso, ajja uposathaṃ samādiyitvā vihāraṃ gantvā sabbarattiṃ dhammaṃ sutvā ehi, ahaṃ te sahassaṃ dassāmīti". So "sādhū" 'ti dhanalobhena uposathaṃ samādiyitvā bhuttapātarāso vihāraṃ gantvā divasaṃ vītināmetvā rattiṃ yathā ekam pi dhammapadaṃ kaṇṇaṃ na paharati tathā ekasmiṃ padese nipajjitvā niddaṃ okkamitvā punadivase pāto va mukhaṃ dhovitvā gehaṃ gantvā nisīdi.


[page 002]
2 X. Danasipāta.
[... content straddling page break has been moved to the page above ...] Mātā pan'; assa "ajja me putto dhammaṃ sutvā pāto va dhammakathikatheraṃ ādāya āgamissatīti" yāguṃ khādaniyaṃ bhojaniyaṃ paṭiyādetvā āsanaṃ paññāpetvā tassāgamanaṃ patimānentī taṃ ekakaṃ āgataṃ disvā "tāta dhammakathiko kena nānīto" ti vatvā "na mayhaṃ dhammakathiken'; attho" ti vutte "tena hi yāguṃ pivā" 'ti āha. So "tumhehi mayhaṃ sahassaṃ paṭisutaṃ, taṃ tāva me detha, pacchā pivissāmīti" āha. "Piva tāta, pacchā gaṇhissasīti". "Gahetvā va pivissāmīti". Ath'; assa mātā sahassabhaṇḍikaṃ purato ṭhapesi. So yāguṃ pivitvā sahassabhaṇḍikaṃ gahetvā vohāraṃ karonto nacirass'; eva vīsaṃ satasahassaṃ uppādesi. Ath'; assa etad ahosi: "nāvaṃ upaṭṭhapetvā vohāraṃ karissāmīti". So nāvaṃ upaṭṭhapetvā "amma ahaṃ nāvāya vohāraṃ karissāmīti" āha. Atha naṃ mātā "tvaṃ tāta ekaputtako, imasmiṃ ghare dhanam pi bahuṃ, samuddo anekādīnavo, mā gamīti" vāresi. So "ahaṃ gamissām'; eva, na sakkā maṃ vāretun" ti vatvā "ahaṃ tāta vāressāmīti" mātarā hatthe gahito hatthaṃ vissajjāpetvā mātaraṃ paharitvā pātetvā antaraṃ katvā gantvā nāvāya samuddaṃ pakkhandi. Nāvā sattame divase Mittavindakaṃ nissāya samuddapiṭṭhe niccalā aṭṭhāsi. Kālakaṇṇisalākā vāriyamānā Mittavindakass'; eva hatthe tikkhattuṃ pati. Ath'; assa uḷumpaṃ datvā "imaṃ ekaṃ nissāya bahū mā vinassantū" 'ti taṃ samudde khipiṃsu, tāvad eva nāvā javena samuddaṃ pakkhandi. So pi uḷumpe nipajjitvā ekaṃ dīpaṃ pāpuṇi.
Tattha phaḷikavimāne catasso petiyo addasa. Tā sattāhaṃ dukkhaṃ anubhavanti sattāhaṃ sukhaṃ.


[page 003]
1. Catudvārajātaka. (439) 3
[... content straddling page break has been moved to the page above ...] So tāhi saddhiṃ dibbasampattiṃ anubhavi. Atha naṃ tā dukkhānubhavanatthāya gacchamānā "sāmi, mayaṃ sattame divase āgamissāma, yāva mayaṃ āgacchāma tāva anukkaṇṭhamāno idh'; eva vasā" 'ti vatvā agamaṃsu. So taṇhāvasiko hutvā tasmiṃ yeva phalake nipajjitvā puna samuddapiṭṭhena gacchanto aparam pi dīpaṃ patvā tattha rajatavimāne aṭṭha petiyo disvā eten'; eva upāyena aparasmiṃ dīpake maṇivimāne soḷasa aparasmiṃ kanakavimāne dvattiṃsa petiyo disvā tāhi saddhiṃ dibbasampattiṃ anubhavitvā tāsam pi dukkhaṃ anubhavituṃ gatakāle puna samuddapiṭṭhena gacchanto ekaṃ pākāraparikkhittaṃ catudvāraṃ nagaraṃ addasa, ussadanirayo kira so bahunnaṃ nerayikasattānaṃ kammakaraṇānubhavanaṭṭhānaṃ, Mittavindakassa pana alaṃkatapaṭiyattaṃ nagaraṃ viya hutvā upaṭṭhāsi. So "imaṃ nagaraṃ pavisitvā rājā bhavissāmīti" cintetvā pavisitvā khuracakkaṃ ukkhipitvā paccamānaṃ nerayikasattaṃ addasa, ath'; assa taṃ tassa sīse khuracakkaṃ padumaṃ hutvā upaṭṭhāsi, ure pañcaṅgikabandhanaṃ uracchadapasādhanaṃ hutvā sarīrato galantaṃ lohitaṃ lohitacandanavilepanaṃ hutvā paridevanasaddo madhuragītasaddo hutvā upaṭṭhāsi. So tassa santikaṃ gantvā "bho purisa ciraṃ tayā padumaṃ dhāritaṃ, dehi me etan" ti āha. "Samma, na-y-idaṃ padumaṃ, khuracakkaṃ etan" ti. "Tvaṃ mayhaṃ adātukāmatāya evaṃ vadasīti". Nerayikasatto cintesi: "mayhaṃ kammaṃ khīṇaṃ bhavissati, imināpi mayā viya mātaraṃ paharitvā āgatena bhavitabbaṃ, dassāmi 'ssa khuracakkan" ti. Atha naṃ "ehi bho, gaṇha imaṃ paduman" ti vatva khuracakkaṃ tassa sīse khipi.
taṃ tassa matthakam piṃsamānaṃ bhassi. Tasmiṃ khaṇe Mittavindako tassa khuracakkabhāvaṃ ñatvā "tava khuracakkaṃ gaṇha,


[page 004]
4 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] tava khuracakkaṃ ganhā" 'ti vedanāmatto paridevi.
Itaro antaradhāyi. Tadā Bodhisatto mahantena parivārena ussadacārikam caramāno taṃ ṭhānaṃ pāpuṇi. Mittavindako taṃ ulloketvā "sāmi devarāja, idaṃ maṃ cakkaṃ saṇhakara ṇī viya tilāni piṃsamānaṃ otarati, kin nu kho mayā pāpaṃ katan" ti pucchanto dve gāthā abhāsi:

  Ja_X.1(=439).1: Catudvāram idaṃ nagaraṃ āyasaṃ daḷhapākāraṃ,
                    oruddhapatiruddho 'smi kiṃ pāpaṃ pakatam mayā. || Ja_X:1 ||


  Ja_X.1(=439).2: Sabbe apihitā dvārā, oruddho 'smi yathā dvijo,
                    kimādhikaraṇaṃ yakkha cakkābhinihato ahan ti. || Ja_X:2 ||


     Tattha daḷhapākāran ti thirapākāraṃ, daḷhatoraṇan ti pi pāṭho, thiradvāran ti attho, oruddhapatiruddhosmīti anto katvā samantā pākārena ruddho, palāyanaṭṭhānaṃ na paññāyati, kiṃ pāpaṃ pakatan ti kin nu kho mayā pāpakammaṃ kataṃ, apihitā ti thakitā, yathā dvijo ti pañjare pakkhitto sakuṇo viya, kimādhikaraṇan ti kiṃ kāraṇaṃ, cakkābhinihato ti cakkena abhinihato.
     Ath'; assa devarājā kāraṇaṃ kathetuṃ cha gātha abhāsi:

  Ja_X.1(=439).3: Laddhā satasahassāni atirekāni vīsati
                    anukampakānaṃ ñātīnaṃ vacanaṃ samma nākari. || Ja_X:3 ||


  Ja_X.1(=439).4: Laṃghī samuddaṃ pakkhandi sāgaraṃ appasiddhikaṃ,
                    catūhi aṭṭh'; ajjhagamā aṭṭhāhi pi ca soḷasa (=III p. 207.) || Ja_X:4 ||


  Ja_X.1(=439).5: Soḷasāhi ca battiṃsa, atriccho cakkam āsado,
                    icchāhatassa posassa cakkaṃ bhamati matthake. || Ja_X:5 ||


  Ja_X.1(=439).6: Uparivisālaṃ duppūraṃ icchāvisaṭagāminiṃ
                    ye va taṃ anugijjhanti te honti cakkadhārino. || Ja_X:6 ||


  Ja_X.1(=439).7: Bahuṃ bhaṇḍaṃ apahāya maggaṃ appaṭivekkhiya
                    yesaṃ c'; etaṃ asaṃkhātaṃ te honti cakkadhārino. || Ja_X:7 ||



[page 005]
1. Catudvārajātaka. (439.) 5

  Ja_X.1(=439).8: Kammaṃ samekkhe vipulañ ca bhogaṃ,
                    icchaṃ na seveyya anatthasaṃhitaṃ,
                    kareyya vākyaṃ anukampakānaṃ,
                    taṃ tādisaṃ nātivatteyya cakkan ti. || Ja_X:8 ||


     Tattha laddhā satasahassāni atirekāni visatīti tvaṃ uposathaṃ katvā mātu santikā sahassaṃ gahetvā vohāraṃ karonto satasahassañ ca atirekāni vāsati labhitvā, nākarīti tena dhanena atuṭṭho nāvāya samuddaṃ pavisanto samudde āḍīnavaṃ kathetvā mātarā vāriyāmāno pi anukampakānaṃ ñātīnaṃ samma vacanaṃ nākari, sotāpannaṃ mātaraṃ paharitvā antaraṃ katvā nikkhanto yevāsīti dīpeti, laṃghīti nāvaṃ ullaṃghanasamatthaṃ (?), pakkhandīti pakkhanto si, appasiddhikan ti mandasiddhiṃ vināsabahulam catūhi aṭṭhā 'ti atha naṃ nissāya ṭhitāya nāvāya phalakaṃ datvā samudde khitto pi tvaṃ mātaraṃ nissāya ekadivasaṃ katassa uposathakammassa nissandena phalikavimāne catasso itthiyo labhitvā tato rajatavimāne aṭṭha maṇivimāne soḷasa kanakavimāne dvattiṃsa adhigato si, atriccho cakkamāsado ti atha tvaṃ yathā laddhena asantuṭṭho atra uttaritaraṃ labhissāmīti evaṃ laddhaṃ laddhaṃ atikkamanalobhasaṃkhātāya atricchāya samannāgatattā atriccho pāpapuggalo tassa uposathakammassa khīṇattā dvattiṃsa itthiyo atikkamitvā imaṃ petanagaraṃ āgantvā tassa mātupahāradānākusalassa nissandena idaṃ cakkaṃ sampatto si, atricchan ti pi pāṭho, atra atra icchamāno ti attho, atricchā ti pi pāṭho, atricchāyā 'ti attho, bhamatīti tassa te icchāhatassa posassa idaṃ cakkaṃ matthakaṃ nipiṃsamānaṃ idāni kumbhakārakacakkaṃ viya matthake bhamatīti attho, ye va taṃ anugijjhantīti taṇhā nām'; esā gacchantī uparūpari visālā hoti samuddo viya ca duppūrā rūpādisu tassa tassa icchanaicchāya visaṭagāminī, taṃ evarūpaṃ taṇhaṃ ye anugijjhanti giddhā gathitā hutvā punappuna allīyanti, te honti cakkadhārino ti te evaṃ paccantā khuracakkaṃ dhārenti, bahuṃ bhaṇḍan ti mātāpitunnaṃ santakaṃ bahuṃ dhanaṃ ohāya, maggan ti gantabbaṃ appasiddhikaṃ samuddamaggaṃ apaccavekkhitvā, yathā tvaṃ paṭipanno evam evaṃ aññesam pi yesaṃ c'; etaṃ asaṃkhātaṃ avīmaṃsitaṃ te yathā tvaṃ tath'; eva taṇhāvasikā hutvā dhanaṃ pahāya gamanamaggaṃ anavekkhitvā paṭipaṇṇā cakkadhārino honti, kammam samekkhe ti tasmā paṇḍito puriso attano kattabbakammaṃ sadosaṃ nu kho niddosan ti samekkheyya paccavekkheyya, vipulañca bhogan ti attano dhammaladdhaṃ dhanarāsim pi avekkheyya,


[page 006]
6 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] nātivatteyyā 'ti taṃ tādisaṃ puggalaṃ idaṃ cakkaṃ na ativatteyya nāvatthareyya, nātivattetīti pi pāṭho, nāvattharatīti attho.
     Taṃ sutvā Mittavindako "iminā devaputtena mayā katakammaṃ tatvato ñātaṃ, ayaṃ mayhaṃ paccanapamānaṃ pi jānissati, pucchāmi nan" ti cintetvā navamaṃ gāham āha:

  Ja_X.1(=439).9: Kīva ciraṃ nu me yakkha cakkaṃ sirasi ṭhassati,
                    kati vassasahassāni, tam me akkhāhi pucchito ti. || Ja_X:9 ||


     Ath'; assa kathento Mahāsatto dasamaṃ gātham āha:

  Ja_X.1(=439).10: Atisaro accasaro Mittavinda, suṇohi me:
                    cakkaṃ te sirasi-m- āviddhaṃ, na taṃ jīvaṃ pamokkhasīti. || Ja_X:10 ||


     Tattha atisarīti pi atisaro, atisarissatīti pi atisaro, accasaro ti tass'; eva vevacanaṃ, idaṃ vuttaṃ hoti: ambho Mittavindaka suṇāhi mama vacanaṃ, tvaṃ hi atidāruṇassa kammassa katattā atisaro, tassa pana na sakkā vassagaṇanāya vipāko paññāpetun ti aparimāṇaṃ atimahantaṃ vipākadukkhaṃ sarissasi paṭipajjissasīti pi atisaro, tena te ettakāni vassasahassānīti vattuṃ na sakkomīti, sirasimāviddhan ti yaṃ pana te idaṃ cakkaṃ sirasi āviddhaṃ kumbhakāracakkam iva bhamati, na taṃ jīvaṃ pamokkhasīti taṃ tvaṃ yāva te kammavipāko na khīyati tāva jīvamāno na mokkhasi, kammavipāke pana khīṇe idaṃ cakkaṃ pahāya yathākammaṃ gamissasīti.
     Idaṃ vatvā devaputto attano ṭhānaṃ eva gato, itaro pi mahādukkhaṃ paṭipajji.
     S. i. d. ā. j. s.: "Tadā Mittavindako dubbacabhikkhu ahosi, devarājā aham evā" 'ti. Catudvārajātakaṃ.

                      2. Kaṇhajātaka.
     Kaṇho vatāyaṃ puriso ti. Idaṃ S. Kapilavatthuṃ nissāya Nigrodhārāme viharanto sitapātukammaṃ ā. k. Tadā kira S.


[page 007]
2. Kaṇhajātaka. (440.) 7
sāyaṇhasamaye Nigrodhārāme bhikkhusaṃghaparivuto jaṃghāvihāraṃ anucaṃkamanto aññatarasmiṃ padese sitaṃ pātvākāsi. Ānandathero "ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya, na ahetu Tathāgatā sitaṃ pātukaronti, puchissāmi tāvā" 'ti añjalim paggayha sitakaraṇaṃ pucchi. Ath'; assa S. "bhūtapubbaṃ Ānanda Kaṇho nāma isi ahosi, so imasmiṃ bhūmippadese vihāsi jhāyī jhānarato, tassa sīlatejena Sakkabhavanaṃ kampīti" sitakāraṇaṃ vatvā tassa vatthuno apākaṭattā therena yācito a. ā.:
     A. B. Br. r. k. Bārāṇasiyaṃ asītikoṭivibhavena aputtakena brāhmaṇena sīlaṃ samādiyitvā putte patthite Bodhisatto tassa brāhmaṇiyā kucchismiṃ nibbatti, kāḷavaṇṇattā pan'; assa nāmagahaṇadivase Kaṇhakumāro ti nāmaṃ akaṃsu. So soḷasavassakāle maṇipaṭimā viya sobhaggappatto hutvā pitarā sippuggahaṇatthāya pesito Takkasilāya sabbasippāni uggahetvā paccāgañchi. Atha naṃ pitā anurūpena dārena saṃyojesi. So aparabhāge mātāpitunnaṃ sabbaissariyaṃ paṭipajji.
Ath'; ekadivasaṃ ratanakoṭṭhāgārāni viloketvā varapallaṃkamajjhagato suvaṇṇapaṭṭaṃ āharāpetvā "ettakaṃ dhanaṃ asukena uppāditaṃ ettakaṃ asukenā" 'ti pubbañātīhi suvaṇṇapaṭṭe likhitāni akkharāni disvā cintesi: "yehi imaṃ dhanaṃ uppāditaṃ te na paññāyanti, dhanam eva paññāyati, eko pi idaṃ gahetvā gato n'; atthi, na kho pana sakkā dhanaṃ bhaṇḍikaṃ bandhitvā paralokaṃ netuṃ, pañcasādhāraṇabhāvena hi asārassa dhanassa dānaṃ sāro, bahurogasādhāraṇabhāvena asārassa kāyassa sīlavantesu abhivādanādikammaṃ sāro, aniccatābhibhūtassa asārassa jīvitassa aniccādivasena vipassanāyogo sāro, tasmā asārehi bhogehi sāragahaṇatthaṃ dānaṃ dassāmīti" so āsanā uṭṭhāya rañño santikaṃ gantvā rājānaṃ āpucchitvā mahādānaṃ pavattesi. Yāva sattamā divasā dhanaṃ aparikkhīyamānaṃ disvā


[page 008]
8 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] "kiṃ me dhanena, yāva maṃ jarā nābhibhavati tāvad eva pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano bhavissāmīti" cintetvā gehe {sabbadvārāni} vivarāpetvā "dinnaṃ ñeva harantū" 'ti asucī viya jigucchanto vatthukāme pahāya mahājanassa rodantassa paridevantassa nagarā nikkhamitvā Himavantapadesaṃ pavisitvā isipabbajjaṃ pabbajitvā attano vasanatthāya ramaṇīyaṃ bhūmibhāgaṃ olokento imaṃ ṭhānaṃ patvā "idha vasissāmīti" ekaṃ indavāruṇikarukkhaṃ gocaragāmaṃ katvā adhiṭṭhāya tass'; eva rukkhassa mūle vihāsi, gāmantasenāsanaṃ pahāya āraññako ahosi, paṇṇasālaṃ akatvā rukkhamūliko ahosi abbhokāsiko nesajjiko, sace nipajjitukāmo bhūmiyaṃ yeva nipajjati, dantamusaliko hutvā anaggipakkam eva khādati, thusaparikkhittaṃ kiñci na khādati, ekadivase ekavāram eva khādati, ekāsaniko ahosi. Khamāya paṭhaviāpatejavāyusamo hutvā ete ettake dhutaguṇe samādāya vatti. Imasmiṃ kira jātake Bodhisatto paramappiccho ahosi. So nacirass'; eva abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷikaṃ kīḷanto tatth'; eva vasati, phalāphalattham pi aññattha na gacchati, rukkhassa phalitakāle phalaṃ khādati, pupphitakāle pupphaṃ khādati, sapattakāle pattāni khādati, nippattakāle papaṭikaṃ khādati. Evaṃ paramasantuṭṭho hutvā imasmiṃ ṭhāne ciraṃ vasi. So ekadivasam pi pubbaṇhasamaye tassa rukkhassa pakkāni gaṇhanto pana loluppacārena uṭṭhāya aññasmiṃ padese na gaṇhāti.
Yathānisinno va hatthaṃ pasāretvā hatthappamāṇe ṭhāne ṭhitāni phalāni saṃharati, tesu pi manāpāmanāpaṃ avicinitvā sampattasampattam eva gaṇhi. Evaṃ paramasantuṭṭhassa tassa sīlatejena Sakkassa Paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Taṃ kira Sakkassa āyukkhayena vā uṇhaṃ hoti puññakkhayena vā aññasmiṃ vā mahānubhāvasatte taṃ ṭhānaṃ patthente dhammikānaṃ vā mahiddhiyasamaṇabrāhmaṇānaṃ sīlatejena uṇhaṃ ahosi.


[page 009]
2. Kaṇhajātaka. (440.) 9
[... content straddling page break has been moved to the page above ...] Sakko "ko nu kho maṃ cāvetukāmo" ti āvajjitvā imasmiṃ padese vane vasantaṃ Kaṇhaṃ isiṃ rukkhaphalāni uccinantaṃ disvā cintesi: "ayaṃ isi ghoratapo parimāritindriyo, imaṃ dhammakathāya sīhanādaṃ nadāpetvā sukhakāraṇaṃ sutvā varena santappetvā imassa rukkhaṃ dhuvaphalaṃ katvā āgamissāmīti" so mahantenānubhāvena sīghaṃ otaritvā tasmiṃ rukkhamūle tassa piṭṭhipasse ṭhatvā "attano avaṇṇe kathite kujjhissati nu kho no" ti vīmaṃsanto paṭhamaṃ gātham āha:

  Ja_X.2(=440).1: Kaṇho vatāyaṃ puriso, kaṇhaṃ bhuñjati bhojanaṃ
                    kaṇhe bhūmipadesasmiṃ, na mayhaṃ manaso piyo ti. || Ja_X:11 ||


     Tattha kaṇhan ti kāḷavaṇṇaṃ, rukkhaphalabhojanatāya kaṇho.
     Kaṇho tassa vacanaṃ sutvā "ko mu kho mayā saddhiṃ kathetīti" dibbacakkhunā upadhārento "Sakko" ti ñatvā anivattitvā anoloketvā va dutiyaṃ gātham āha:

  Ja_X.2(=440).2: Na kaṇho tacasā hoti, antosāro hi brāhmaṇo,
                    yasmiṃ pāpāni kammāni sa ve kaṇho Sujampatīti. || Ja_X:12 ||


     Tattha tacasā ti tacena kaṇho nāma na hotīti attho, antosāro ti abbhantare sīlasamādhipaññāvimuttiñāṇadassanasārehi samannāgato, evarūpo hi bāhitapāpattā brāhmaṇo nāma hoti, sa ve ti yasmiṃ pana pāpāni kammāni so yattha katthaci kule jāto yena kenaci sarīravaṇṇena samannāgato pi kāḷako va.
     Evañ ca pana vatvā imesaṃ sattānaṃ kaṇhabhāvakarāni pāpakammāni ekavidhādīhi bhedehi vitthāretvā sabbāni pi tāni garahitvā sīlādayo guṇe pasaṃsitvā ākāse candaṃ uṭṭhāpento viya Sakkassa dhammaṃ desesi.


[page 010]
10 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Sakko tassa dhammakathaṃ sutvā pamudito somanassajāto Mahāsattaṃ varena nimantento tatiyaṃ gātham āha:

  Ja_X.2(=440).3: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ brāhmaṇa te dammi yaṃ kiñci manas'; icchasīti. || Ja_X:13 ||


     Tattha etasmin ti yaṃ idaṃ tayā sabbaññū-Buddhena viya sulapitaṃ tasmiṃ sulapite tumhākam eva ca anucchavikattā patirūpe subhāsite, yaṃ kiñcīti yaṃ yaṃ kiñci manasā icchasi sabbaṃ te taṃ varaṃ taṃ icchitaṃ patthitaṃ dammīti attho.
     Taṃ sutvā Mahāsatto cintesi: "ayaṃ ‘kin nu kho attano avaṇṇe kathite kujjhissati no'; ti maṃ vīmaṃsanto mayhaṃ chavivaṇṇañ ca bhojanañ ca vasanaṭṭhānañ ca garahitvā idāni mayhaṃ akuddhabhāvaṃ ñatvā pasannacitto varaṃ deti, maṃ kho pan'; esa ‘Sakkissariya-Brahmissariyānaṃ atthāya brahmacariyaṃ caratīti'; pi maññeyya, tatr'; assa nikkaṃkhābhāvatthaṃ ‘mayham paresu kodho vā doso vā mā uppajjatu parasampattiyaṃ lobho vā paresu sineho vā mā uppajjatu majjhatto va bhaveyyan'; ti ime mayā cattāro vare gahetuṃ vaṭṭatīti" so tassa nikkaṃkhābhāvatthāya cattāro vare gaṇhanto catutthaṃ gātham āha:

  Ja_X.2(=440).4: Varañ ce me ado Sakka sabbabhūtānam issara
                    sunikkodhaṃ suniddosaṃ nillobhaṃ vattiṃ attano
                    nisneham abhikaṃkhāmi, ete me caturo vare ti. || Ja_X:14 ||


     Tattha varañce me ado ti sace tvaṃ mayhaṃ varaṃ adāsi, sunikkodhan ti akujjhanavasena suṭṭhunikkodhaṃ, suniddosan ti adussanavasena suṭṭhuniddosaṃ, nillobhan ti parasampattisu suṭṭhunillobhaṃ, vattimattano ti evarūpaṃ attano pavattiṃ, nisnehan ti puttadhītādīsu saviññāṇakesu dhanadhaññādīsu vā aviññāṇakesu attano santakesu pi nisnehaṃ apagatalobhaṃ, abhikaṃkhāmīti evarūpaṃ imehi catuaṅgehi samannāgataṃ attano vuttiṃ abhikaṃkhāmi, ete me caturo vare ti ete nikkodhādike caturo mayhaṃ vare dehīti vadati, kim pan'; esa na jānāti yathā na sakkā Sakkassa santikā varaṃ gahetvā va 'me kodhādayo haritun ti: no na jānāti, Sakke pana varaṃ dadante na gaṇhāmīti vacanaṃ na yuttan ti ca tassa ca nikkaṃkhābhāvatthāya gaṇhi.


[page 011]
2. Kaṇhajātaka. (440.) 11
[... content straddling page break has been moved to the page above ...]
     Tato Sakko cintesi: "Kaṇhapaṇḍito varaṃ ganhanto ativiya anavajjavare gaṇhi, etesu varesu guṇadosaṃ etam eva pucchissāmīti". Atha naṃ pucchanto pañcamaṃ gātham āha:

  Ja_X.2(=440).5: Kin nu kodhe va dose vā lobhe snehe va brāhmaṇa
                    ādīnavaṃ sampassasi, tam me akkhāhi pucchito ti. || Ja_X:15 ||


     Tass'; attho: brāhmaṇa kiṃ nu tvaṃ kodhe vā dose vā lobhe vā snehe vā ādīnavaṃ passasi, taṃ tāva me pucchito akkhāhi, na hi mayaṃ tattha ādīnavaṃ pajānāmā 'ti.
     Atha naṃ Mahāsatto "tena hi suṇāhīti" vatvā catasso gāthā abhāsi:

  Ja_X.2(=440).6: Appo hutvā bahu hoti vaḍḍhat'; eso akhantijo,
                    āsaṅgi bahupāyāso, tasmā kodhaṃ na rocaye. || Ja_X:16 ||


  Ja_X.2(=440).7: Duṭṭhassa paṭhamā vācā parāmāso anantarā
                    tato pāṇi tato daṇḍo satthassa paramā gati,
                    doso kodhasamuṭṭhāno, tasmā dosaṃ na rocaye. || Ja_X:17 ||


  Ja_X.2(=440).8: Ālopasahasākārā nikatī vañcanāni ca
                    dissanti lobhadhammesu, tasmā lobhaṃ na rocaye. || Ja_X:18 ||


  Ja_X.2(=440).9: Snehasaṃgathitā ganthā senti manomayā puthu,
                    te bhusaṃ upatāpenti, tasmā snehaṃ na rocaye ti. || Ja_X:19 ||


     Tattha akhantijo ti yo anadhivāsikajātikassa akkhantito jāto kodho paṭhamaṃ paritto hutvā bahu hoti aparāparaṃ vaḍḍhati tassa vaḍḍhanabhāvo Khantivādijātakena c'; eva Culladhammapālajātakena ca vaṇṇetabbo, api ca Tissamaccassa p'; ettha bhariyaṃ ādiṃ katvā sabbaṃ sajanasaparijanaṃ māretvā pacchā attano māritavatthuṃ kathetabbaṃ, āsaṃgīti āsaṃgakaraṇo, yassa uppajjati taṃ āsattaṃ lagitaṃ karoti taṃ vatthuṃ vissajjetvā gantuṃ na deti nivattitvā nivattitvā akkosanādīni kāreti, bahupāyāso ti bahunā kāyikacetasikadukkhasaṃkhātena upāyāsena kilamathena samannāgato, kodhaṃ nissāya hi kodhavasena ariyādīsu katavītikkamā diṭṭhadhamme c'; eva samparāye ca vadhabandhanavippaṭisārādīni


[page 012]
12 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] {c'eva} pañcavinibandhanakammakaraṇādīni ca bahūni dukkhāni anubhavantīti kodho bahupāyāso nāma, tasmā ti yasmā esa evaṃ anekādīnavo tasmā kodhaṃ na rocemi, duṭṭhassā 'ti kodhanalakkhaṇena kodhena kujjhitvā aparabhāge dussanalakkhaṇena dosena duṭṭhassa paṭhamaṃ tāva are dāsa pessā 'ti pharusavācā niccharati, vācāya antarā ākaḍḍhanavikaḍḍhanavasena hatthaparāmāso tato anantarā upakkamanavasena pāṇi pavattati, tato daṇḍo, daṇḍappahāre atikkamitvā pana ekatodhāraubhatodhārassa satthassa paramā gati sabbapariyantā satthanipphatti hoti yadā hi satthena paraṃ jīvitā voropetvā pacchā ten'; eva satthena attānaṃ jīvitā voropeti tadā doso matthakaṃ patto hoti, doso kodhasamuṭṭhāno ti yathā anambilaṃ takkaṃ vā kañjikaṃ vā pariṇāmavasena parivattitvā ambilaṃ hoti tam ekajātikam pi samānaṃ ambilaṃ anambilan ti nānā vuccati tathā pubbakāle kodho pariṇamitvā aparabhāge doso hoti, so akusalamūlattena ekajātiko pi samāno kodho doso ti nānā vuccati, yathā ca anambilato ambilaṃ evaṃ so pi kodhato samuṭṭhātīti kodhasamuṭṭhāno, tasmā ti yasmā evaṃ anekādīnavo doso tasmā dosam pi na rocemi, ālopasahasākārā ti divādivass'; eva gāmaṃ paharitvā vilumpanāni ca āvudhaṃ sarīre ṭhapetvā idaṃ nāma me dehīti sahasākārā ca, nikati vañcanāni cā 'ti patirūpakaṃ dassetvā parassa haraṇaṃ nikati nāma, sā asuvaṇṇam eva suvaṇṇan ti kūṭakahāpaṇañ ca kahāpaṇo ti datvā parasantakagahaṇe daṭṭhabbā, paṭibhānavasena pana upāyakusalatāya parasantakagahaṇaṃ vañcanaṃ nāma, tass'; evaṃ pavatti daṭṭhabbā: eko kira ujujātiko gāmikapuriso araññato sasakaṃ ānetvā nadītīre ṭhapetvā nahāyituṃ otari, ath'; eko dhutto taṃ sasakaṃ sīse katvā nahāyituṃ otiṇṇo, itaro uttaritvā sasakaṃ apassanto ito c'; ito ca vilokesi, tam enaṃ dhutto kiṃ vilokesīti vatvā imasmiṃ me ṭhāne sasako ṭhapito taṃ na passāmīti vutte andhabāla na tvaṃ jānāsi sasakā nāma nadītīre ṭhapitā palāyanti passa ahaṃ attano sasakaṃ sīse ṭhapetvā va nahāyāmīti, so appaṭibhānatāya evaṃ bhavissatīti pakkāmi, ekakahāpaṇena migapotakaṃ gahetvā puna taṃ datvā dvikahāpaṇakagghanakassa migassa gahitavatthuṃ p'; ettha kathetabbaṃ, dissanti lobhadhammesū 'ti Sakka ime alobhādayo pāpadhammā lobhasabhāvesu lobhābhibhūtesu sattesu dissanti, na hi aluddhā evarūpāni kammāni karonti, evaṃ lobho anekādīnavo, tasmā lobham pi na rocemi, snehasaṃgathitā ganthā ti ārammaṇesu allīyanalakkhaṇena snehena saṃgathitā punappuna uppādavasena ghāṭitā suttena pupphāni viya baddhā nānappakāresu ārammaṇesu pavattamānā abhijjhākāyaganthā,


[page 013]
2. Kaṇhajātaka. (440.) 13
[... content straddling page break has been moved to the page above ...] senti manomayā puthū ti te puthusu ārammaṇesu uppannā suvaṇṇādīhi nibbattāni suvaṇṇādimeyāni ābharaṇādīni viya manena nibbattattā manomayā abhijjhākāyaganthā tesu ārammaṇesu senti anusenti, te bhusaṃ upatāpentīti te evaṃ anusayitā balavatāpaṃ janentā bhusaṃ upatāpenti atikilamenti, tesaṃ pana bhusaṃ upatāpane ‘sallaviddho va ruppatitī'; gāthāya vatthuṃ ‘piyajātikā kho gahapati sokaparidevadukkhadomanassupāyāsā piyappabhutikā'; ‘piyato jāyate pemato jāyate soko'; ti ādīni suttāni ca āharitabbāni, api ca Maṅgalabodhisattassa dārake datvā balavasokena hadayaṃ phali, Vessantarabodhisattassa mahantaṃ domanassaṃ udapādi, evaṃ pūritapāramīnaṃ mahāsattānaṃ p'; ete opatāpaṃ karonti yeva, ayaṃ snehe ādīnavo, tasmā sneham pi na rocemīti.
     Sakko pañhavissajjanaṃ sutvā "Kaṇhapaṇḍita, tayā ime pañhā Buddhalīhāya sādhukaṃ kathitā, ativiya tuṭṭho 'smi te, aparam pi varaṃ gaṇhāhīti" vatvā dasamaṃ gātham āha:

  Ja_X.2(=440).10: Etasmin te sulapite patirūpe subhāsite
                    varaṃ brāhmaṇa te dammi yaṃ kiñci manas'; icchasīti. || Ja_X:20 ||


     Tato Bodhisatto anantaraṃ gātham āha:

  Ja_X.2(=440).11: Varaṃ ce ma ado Sakka sabbabhūtānam issara
                    araññe me viharato niccaṃ ekavihārino
                    ābādhā na uppajjeyyuṃ antarāyakarā bhusā ti. || Ja_X:21 ||


     Tattha antarāyakarā ti imassa tapokammassa antarāyakārakā.
     Taṃ sutvā Sakko "Kaṇhapaṇḍito varaṃ gaṇhanto na āmisasannissitaṃ gaṇhāti, tapokammanissitam eva gaṇhātīti" cintetvā bhiyyosomattāya pasanno aparam pi varaṃ dadamāno itaraṃ gātham āha:

  Ja_X.2(=440).12: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ brāhmaṇa te dammi yaṃ kiñci manas'; icchasīti. || Ja_X:22 ||


     B. pi varagahaṇāpadesena dhammaṃ desento osānagātham āha:


[page 014]
14 X. Dasanipāta.

  Ja_X.2(=440).13: Varaṃ ce me ado Sakkasabbabhūtānam issara (Milindap. p. 384.)
                    na mano vā sarīraṃ vā maṃkate Sakka kassaci
                    kadāci upahaññetha, etaṃ Sakka varaṃ vare ti. || Ja_X:23 ||


     Tattha mano vā ti manodvāraṃ vā, sarīraṃ vā ti kāyadvāraṃ vā, vacīdvāram pi etesaṃ gahaṇena gahitam evā 'ti veditabbaṃ, maṃkate ti mama kāraṇā, upahaññethā 'ti upaghātaṃ āpajjeyya, aparisuddhaṃ assa, idaṃ vuttaṃ hoti: Sakka devarāja, mama kāraṇā maṃ nissāya mama anatthakāmatāya kassaci sattassa kismici kāle idaṃ tividham pi kammadvāraṃ na upahaññetha, pāṇātipātādīhi dasahi akusalakammapathehi vimuttaṃ parisuddham eva bhaveyyā 'ti.
     Iti M. Chasu pi ṭhānesu varaṃ gaṇhanto nekkhammanissitam eva gaṇhi, jānāti c'; esa sarīraṃ nāma vyāhidhammaṃ, na taṃ sakkā Sakkena avyādhidhammaṃ kātuṃ, sattānaṃ hi tīsu dvāresu parisuddhabhāvo na sakkāyatto va, evaṃ sante pi tassa dhammadesanatthaṃ ime vare gaṇhi. Sakko pi taṃ rukkhaṃ dhuvaphalaṃ katvā Mahāsattaṃ vanditvā sirasi añjaliṃ patiṭṭhapetvā "ārogā idh'; eva vasathā" 'ti vatvā sakaṭṭhānam gato. B. pi aparihīnajjhāno brahmalokūpago ahosi.
     S. i. d. ā. "Ananda pubbe mayā nivutthabhūmippadeso v'; eso" ti vatvā j. s.: "Tadā Sakko Anuruddho ahosi, Kaṇhapaṇḍito aham evā" 'ti. Kaṇhajātakaṃ.

                      3. Catuposathikajātaka.
     Yo kopaneyyo ti. Idaṃ Catuposathikajātakaṃ Puṇṇakajātake āvibhavissatīti. Catuposathikajātakaṃ.


[page 015]
4. Saṃkhajātaka. (442.) 15

                      4. Saṃkhajātaka.
     Bahussuto ti. Idaṃ S. J. v. sabbaparikkhāradānaṃ ā. k. Sāvatthiyaṃ kir'; eko upāsako Tathāgatassa dhammadesanaṃ sutvā pasannacitto svātanāya nimantetvā attano gharadvāre maṇḍapaṃ kāretvā alaṃkaritvā punadivase kālaṃ ārocāpesi. S. pañcasatabhikkhuparivāro tattha gantvā paññattavarāsane nisīdi. Upāsako Buddhapamukkhassa bhikkhusaṃghassa mahādānam datvā "puna svātanāyā" 'ti evaṃ sattāhaṃ nimantetvā mahādānaṃ pavattetvā sattame divase sabbaparikkhāradānaṃ adāsi. Taṃ pana dadamāno upāhanadānaṃ ussannaṃ katvā adāsi. Dasabalassa dinno upāhanasaṃghāṭo sahassagghanako ahosi, dvinnaṃ aggasāvakānaṃ pañcasataggha nakā, sesānaṃ pañcannaṃ bhikkhusatānaṃ satagghanakā ti. Iti so sabbaparikkhā radānaṃ datvā attano parisāya saddhiṃ Bhagavato santike nisīdi. Ath'; assa S. madhurena sarena {anumodanaṃ} karonto "upāsaka, uḷārante sabbaparikkhāradānaṃ, attamano hohi, pubbe anuppanne Buddhe paccekabuddhassa ekaṃ upāhanasaṃghāṭaṃ datvā nāvāya bhinnāya appatiṭṭhe samudde upāhanadānanissandena patiṭṭhaṃ labhiṃsu, tvaṃ pana Buddha-pamukhassa saṃghassa sabbaparikkhāradānaṃ adāsi, tassa te upāhanadānaṃ kasmā patiṭṭhā na bhavissatīti" vatvā tena yācito a. ā.:
     A. ayaṃ Bārāṇasī Molinī nāma ahosi. Molinīnagare Brahmadatte rajjaṃ kārente Saṃkho nāma brāhmaṇo aḍḍho mahaddhano catusu nagaradvāresu nagaramajjhe nivesanadvāre ti chasu ṭhānesu dānasālā kāretvā devasikaṃ cha satasahassāni vissajjento kapaṇiddhikānaṃ mahādānaṃ pavattesi. So ekadivasaṃ cintesi: "ahaṃ gehe dhane khīṇe dānaṃ dātuṃ na sakkhissāmi, aparikkhīṇe yeva dhane nāvāya Suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmīti" so nāvaṃ bandhāpetvā bhaṇḍassa pūretvā puttadāraṃ āmantetvā "yāvāhaṃ āgacchāmi tāva me dānaṃ anupacchindantā pavatteyyāthā"


[page 016]
16 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] 'ti vatvā dāsakammakaraparivuto chattaṃ ādāya upāhanaṃ āruyha majjhantikasamaye paṭṭanagāmābhimukho pāyāsi. Tasmiṃ khaṇe Gandhamādane eko paccekabuddho āvajjitvā dhanāharaṇatthāya gacchantaṃ disvā "mahāpuriso dhanaṃ āharituṃ gacchati, bhavissati nu kho assa samudde antarāya no" ti āvajjitvā "bhavissatīti" ñatvā "esa maṃ disvā chattañ ca upāhanañ ca mayhaṃ datvā upāhanadānanissandena samudde bhinnāya nāvāya patiṭṭhaṃ labhissati, karissāmi 'ssa anuggahan" ti ākāsenāgantvā tassāvidūre otaritvā caṇḍavātātape aṅgārasantharasadisaṃ uṇhavālukaṃ maddanto tassābhimukho āgañchi. So taṃ disvā va "puññakkhettaṃ me āgataṃ, ajja mayā ettha bījaṃ ropetuṃ vaṭṭatīti" tuṭṭhacitto vegena taṃ upasaṃkamitvā vanditvā "bhante mayhaṃ anuggahatthāya thokaṃ maggā okkamma imaṃ rukkhamūlaṃ upagacchathā" 'ti vatvā tasmiṃ rukkhamūlaṃ upasaṃkamante rukkhamūle vālukaṃ ussāpetvā uttarāsaṃgaṃ paññapetvā paccekabuddhaṃ nisīdāpetvā vāsitaparissāvitena udakena pāde dhovitvā gandhatelena makkhetvā attano upāhanā omuñcitvā puñchitvā gandhatelena makkhetvā tassa paṭimuñcitvā bhante imā upāhanā āruyha chattaṃ matthake katvā gacchathā" 'ti chattupāhanaṃ adāsi. So tassānuggahatthāya taṃ gahetvā pasādasaṃvaddhanatthaṃ passantass'; ev'; assa uppatitvā Gandhamādanam evāgamāsi. B. pi taṃ disvā ativiya pasannacitto paṭṭanaṃ gantvā nāvaṃ abhirūhi. Ath'; assa mahāsamuddaṃ paṭipannassa sattame divase nāvā vivaram adāsi, udakaṃ ussiñcituṃ nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatā namassitvā mahāviravaṃ viravi. M. ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ teḷena makkhetvā sappinā saddhiṃ sakkharacuṇṇaṃ yāvadatthaṃ khāditvā tam pi khādāpetvā tena saddhiṃ kūpakayaṭṭhimatthakaṃ āruyha


[page 017]
4. Saṃkhajātaka. (442.) 17
[... content straddling page break has been moved to the page above ...] "imāya disāya amhākaṃ nagaran" ti disaṃ vavatthapetvā macchakacchapaparipanthato attānaṃ mocento tena saddhiṃ usabhamattaṃ atikkamitvā pati. Mahājano vināsaṃ pāpuṇi. M. pana upaṭṭhākena saddhiṃ samuddaṃ tarituṃ ārabhi. Tassa tarantass'; eva satta divasā gatā. So tasmim pi kāle loṇodakena mukhaṃ vikkhāletvā uposathiko ahosi yeva. Tadā pana catūhi lokapālehi Maṇimekhalā nāma devatā "sace nāvāya bhinnāya tisaraṇagatā vā sīlasampannā vā mātāpitidevatā vā manussā dukkhappattā honti te rakkheyyāsīti" samudde ārakkhatthāya ṭhapitā hoti. Sā attano issariyena sattāhaṃ pamajjitvā sattame divase samuddaṃ olokentī sīlācārayuttaṃ Saṃkhabrāhmaṇaṃ disvā "imassa sattamo divaso samudde patitassa, sace amarissa ativiya gārayhā abhavissan" ti saṃviggamānasā ekaṃ suvaṇṇapātiṃ nānaggarasassa dibbabhojanassa pūretvā vātavegena tattha gantvā tassa purato ākāse ṭhatvā "brāhmaṇa tvaṃ sattāhaṃ nirāhāro, imaṃ dibbabhojanaṃ bhuñ jā" 'ti āha. So taṃ oloketvā "apanehi tava bhattaṃ, ahaṃ uposathiko" ti. Ath'; assa upaṭṭhāko pacchato āgacchanto devataṃ adisvā saddam eva sutvā "ayam brāhmaṇo pakatisukhumālo sattāhaṃ nirāhāratāya dukkhito maraṇabhayena vilapati maññe, assāsissāmi nan" ti cintetvā paṭhamaṃ gātham āha:

  Ja_X.4(=442).1: Bahussuto sutadhammo si Saṃkha,
                    diṭṭhā tayā samaṇabrāhmaṇā ca,



[page 018]
18 X. Desanipāta.
                    ath'; akkhaṇe dassayase vilāpaṃ,
                    añño nu ko te paṭimantako mayā ti. || Ja_X:24 ||


     Tattha sutadhammo ti dhammo pi tayā dhammikasamaṇabrāhmaṇānaṃ santike suto, diṭṭhā ti tesaṃ paccaye dadantena veyyāvaccaṃ karontena dhammikasamaṇabrāhmaṇā tayā diṭṭhā, evaṃ akaronto hi passanto pi te na passati yeva, athakkhaṇe ti atha akkhaṇe sallapantassa kassaci abhāvena vacanassa anokāse, dassayase ti ahaṃ uposathiko ti vadanto vilāpaṃ dassesi, paṭimantako ti mayā añño ko tava paṭimantako paṭivacanadāyako, kiṃkāraṇā evaṃ vippalapasīti.
     So tassa vacanaṃ sutvā "imassa sā devatā na paññāyati maññe" ti cintetvā "samma nāhaṃ maraṇassa bhāyāmi, atthi pana me añño paṭimantako" ti vatvā dutiyaṃ gātham āha:

  Ja_X.4(=442).2: Subbhu subhā suppaṭimuttakambu
                    paggayha sovaṇṇamayāya pātiyā
                    bhuñjassu bhattaṃ iti maṃ vadeti,
                    saddhā cittā tam ahaṃ no ti brūmīti. || Ja_X:25 ||


     Tattha subbhū 'ti subhamukhā, subhā ti pāsādikā uttamarūpadharā, suppaṭimuttakambū 'ti paṭimuttasuvaṇṇālaṃkārā, paggayhā 'ti suvaṇṇapātiyā bhattaṃ gahetvā ukkhipitvā, saddhā cittā ti saddhā c'; eva tuṭṭhacittā ca, saddhaṃ cittan ti pi pāṭho, tass'; attho: saddhan ti saddahantaṃ, cittan ti tuṭṭhacittaṃ tamahaṃ no tīti tam ahaṃ devataṃ uposathikattā paṭikkhipanto no ti brūmi, na vippalāmi sammā 'ti.
     Ath'; assa so tatiyaṃ gātham āha:

  Ja_X.4(=442).3: Etādisaṃ brāhmaṇa disva yakkhaṃ
                    puccheyya poso sukham āsasāno,
                    uṭṭhehi, naṃ pañjalik'; ābhipuccha:
                    devī nu si tvaṃ uda mānusī nū 'ti. || Ja_X:26 ||


     Tattha sukhamāsasāno ti etādisaṃ yakkhaṃ disvā attano sukhaṃ āsiṃsanto paṇḍito puriso amhākaṃ sukhaṃ bhavissati na bhavissatīti puccheyya, uṭṭhehīti udakato uṭṭhānākāraṃ dassento uṭṭhaha, pañjalikābhipucchā 'ti pañjaliko hutvā abhipuccha,


[page 019]
4. Saṃkhajātaka. (442.) 19
[... content straddling page break has been moved to the page above ...] uda mānusī nū 'ti udāhu mahiddhikā siddhatapā mānusī tvan ti.
     B. "yuttaṃ kathesīti" taṃ pucchanto catutthaṃ gātham āha:

  Ja_X.4(=442).4: Yaṃ tvaṃ sukhenābhisamekkhase maṃ
                    bhuñjassu bhattaṃ iti maṃ vadesi
                    pucchāmi taṃ nāri mahānubhāve:
                    devī nu si tvaṃ uda mānusī nū 'ti. || Ja_X:27 ||


     Tattha yaṃ tvan ti yasmā tvaṃ sukhena maṃ abhisamekkhase piyacakkhūhi olokesi, pucchāmi tan ti tena kāraṇena taṃ pucchāmi.
     Tato devatā dve gāthā abhāsi:

  Ja_X.4(=442).5: Devī ahaṃ Saṃkha mahānubhāvā
                    idhāgatā sāgaravārimajjhe
                    anukampikā no ca paduṭṭhacittā,
                    tav'; eva atthāya idhāgatāsmi. || Ja_X:28 ||


  Ja_X.4(=442).6: Idh'; annapānaṃ sayanāsanañ ca
                    yānāni nānā vividhāni Saṃkha
                    sabbassa ty-āhaṃ paṭipādayāmi
                    yaṃ kiñci tuyhaṃ manasābhipatthitan ti. || Ja_X:29 ||


     Tattha idhā 'ti imasmiṃ samudde, nānā vividhānīti bahūni ca anekappakārāni ca hatthiyānāssayānādīni atthi, sabbassa tyāhan ti tass'; annapānādino sabbassa sāmikaṃ katvā taṃ te annapānādiṃ paṭipādayāmi dadāmi, yaṃ kiñcīti aññam pi yaṃ kiñci tava manasā icchitaṃ sabbaṃ te dammīti.
     Taṃ sutvā M. "ayaṃ devatā samuddapiṭṭhe mayhaṃ ‘idañ c'; idañ ca dammīti'; vadati, kin nu kho esā mayā katena puññakammena dātukāmā udāhu attano balena, pucchissāmi tāva nan" ti cintetvā pucchanto sattamaṃ gātham āha:

  Ja_X.4(=442).7: Yaṃ kiñci yiṭṭhaṃ va hutaṃ va mayhaṃ
                    sabbassa no issarā tvaṃ sugatte,
                    sussoṇi subbhuru vilākamajjhe
                    kissa me kammassa ayaṃ vipāko ti. || Ja_X:30 ||



[page 020]
20 X. Dasanipāta.
     Tattha yiṭṭhan ti dānavasena yajitaṃ, hutan ti āhunapāhunavasena dinnaṃ, sabbassa no issarā tvan ti tassa amhākaṃ puññakammassa sabbassa tvaṃ issarā, imassa ayaṃ vipāko imassa ayan ti jānituṃ samatthā ti attho, sussoṇīti sundaraūrulakkhaṇe, subbhurū 'ti sundarabhamuke, suvilākamajjhe ti suṭṭhuvilaggitatanumajjhe, kissa me ti mayā katakammesu katarakammassāyaṃ vipāko yenāhaṃ appatiṭṭhe samudde patiṭṭhaṃ labhāmīti.
     Taṃ sutvā devatā "ayaṃ brāhmaṇo yaṃ kusalakammaṃ kataṃ taṃ maṃ ‘na jānātīti'; saññāya pucchati maññe, kathessāmi dāni 'ssā" 'ti kathentī aṭṭhamaṃ gātham āha:

  Ja_X.4(=442).8: Ghamme pathe brāhmaṇa ekabhikkhuṃ
                    ugghaṭṭhapādaṃ tasitam kilantaṃ
                    paṭipādayi Saṃkha upāhanāhi,
                    sā dakkhiṇā kāmaduhā tav'; ajjā 'ti. || Ja_X:31 ||


     Tattha ekabhikkhun ti taṃ paccekabuddhaṃ sandhāyāha, ugghaṭṭhapādan ti uṇhavālukāya ghaṭṭhapādaṃ, tasitan ti pipāsitaṃ, paṭipādayīti paṭipādesi yojesi, kāmaduhā ti sabbakāmadāyikā.
     M. etaṃ sutvā "evarūpe pi nāma appatiṭṭhe mahāsamudde mayā dinnaṃ upāhanadānaṃ mama sabbakāmadadaṃ jātaṃ, aho sudinnaṃ me paccekabuddhassa dānan" ti tuṭṭhacitto navamaṃ gātham āha:

  Ja_X.4(=442).9: Sā hotu nāvā phalakūpapannā
                    anavassutā erakavātayuttā,
                    aññassa yānassa na h'; atthi bhūmi,
                    ajj'; eva maṃ Moliniṃ pāpayassū 'ti. || Ja_X:32 ||


     Tass'; attho: devate evaṃ sante mayhaṃ ekaṃ nāvaṃ māpehi, khuddikaṃ pana ekadoṇikaṃ nāvaṃ mā māpehi, yaṃ pana māpesi sā hotu nāvā bahūhi susibbitehi phalakehi upapannā udakapavesanābhāvena anavassutā erakena sammā gahetvā gacchantena vātena yuttā,


[page 021]
4. Saṃkhajātaka. (442.) 21
[... content straddling page break has been moved to the page above ...] ṭhapetvā hi nāvaṃ aññassa yānassa ettha bhūmi n'; atthi, tāya pana nāvāya maṃ ajj'; eva Molinīnagaraṃ pāpayā 'ti.
     Devatā tassa vacanaṃ sutvā tuṭṭhacittā sattaratanamayaṃ nāvaṃ māpesi, sā dīghato aṭṭhausabhā ahosi, vitthārato catuusabhā, gambhīrato vīsatiyaṭṭhikā, tassā indanīlamayā tato kūpakā, sovaṇṇamayāni yottāni, rajatamayāni sītāni, sovaṇṇamayān'; eva phiyārittāni ahesum. Devatā taṃ nāvaṃ sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ āliṅgitvā alaṃkatanāvāya āropesi, upaṭṭhākaṃ pan'; assa na olokesi, brāhmaṇo attanā katakalyāṇato tassa pattiṃ adāsi, so anumodi, tadā devatā tam pi āliṅgitvā nāvāya patiṭṭhāpesi. Atha naṃ nāvaṃ Molinīnagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānam eva agamāsi.
     Satthā abhisambuddho hutvā

  Ja_X.4(=442).10: Sā tattha vittā sumanā patītā
                    nāvaṃ sucittaṃ abhinimminitvā
                    ādāya Saṃkhaṃ purisena saddhiṃ
                    upānayī nagaraṃ sādhuramman ti || Ja_X:33 ||


imaṃ osānagātham abhāsi.
     Tattha sā ti bhikkhave sā devatā tattha samuddamajjhe tassa vacanaṃ sutvā vittisaṃkhātāya pītiyā samannāgatattā vittā, sumanā ti sundaramanā pāmujjena patītacittā hutvā citraṃ nāvaṃ nimminitvā taṃ brāhmaṇaṃ paricārakena saddhiṃ ādāya sādhurammaṃ atiramaṇīyaṃ nagaraṃ upānayi.
     Brāhmaṇo ti yāvajīvaṃ aparimitadhanaṃ gehaṃ ajjhāvasanto dānaṃ datvā sīlaṃ rakkhitvā āyupariyosāne sapariso devanagaraṃ pūresi


[page 022]
22 X. Dasanipāta.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi): "Tadā devatā Uppalavaṇṇā ahosi, puriso Ānando, Saṃkhabrāhmaṇo aham evā" 'ti. Saṃkhajātakaṃ.

                      5. Cullabodhijātaka.
     Yo te imaṃ visālakkhin ti. Idaṃ S. J. v. ekaṃ kodhanaṃ ā. k. So kira bhikkhu niyyānikasāsane pabbajitvāpi kodhaṃ niggahetuṃ nāsakkhi, kodhano ahosi upāyāsabahulo, appam pi vutto samāno abhisajji kuppi vyāpajji patitthīyi. S. tassa kodhanabhāvaṃ sutvā pakkosāpetvā "saccaṃ kira tvaṃ kodhano" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu, kodho nāma vāretabbo, evarūpo hi idhaloke ca paraloke ca anatthakārako nāma n'; atthi, tvaṃ nikkodhassa Sambuddhassa sāsane pabbajitvā kasmā kujjhasi, porāṇakapaṇḍitā bāhirāasane pabbajitvāpi kodhaṃ na kariṃsū" 'ti vatvā a. ā.:
     A. B. Br. r. k. aññatarasmiṃ Kāsinigame eko brāhmaṇo aḍḍho mahaddhano mahābhogo aputtako ahosi, tassa brāhmaṇī puttaṃ patthesi. Tadā Bodhisatto Brahmalokā cavitvā tassa brāhmaṇiyā kucchiyaṃ nibbatti, tassa nāmagahaṇadivase Bodhikumāro ti nāmaṃ kariṃsu. Tassa vayappattakāle Takkasilaṃ gantvā sabbasippāni uggahetvā paccāgatassa anicchamānass'; eva mātāpitaro samajātikakulā kumārikaṃ ānesuṃ.
Sāpi Brahmalokā cutā va uttamarūpadharā devaccharapaṭibhāgā.
Tesaṃ anicchamānānaṃ ñeva aññamaññaṃ āvāhavivāhaṃ kariṃsu.
Ubhinnam pi pana tesaṃ kilesasamudācāro nāma na bhūtapubbo, saṃrāgavasena aññamaññassa olokanaṃ nāma nāhosi, supinena pi nehi methunadhammo nāma na diṭṭhapubbo, evaṃ parisuddhasīlā ahesuṃ. Athāparabhāge M. mātāpitūsu kālakatesu tesaṃ sarīrakiccaṃ katvā taṃ pakkositvā "bhadde tvaṃ imaṃ asītikoṭidhanaṃ gahetvā sukhena jīvāhīti" āha.


[page 023]
5. Cullabodhijātaka. (443.) 23
[... content straddling page break has been moved to the page above ...] "Tvaṃ pana ayyaputtā" 'ti. "Mayhaṃ dhanena kiccaṃ n'; atthi, Himavantapadesaṃ pavisitvā pabbajitvā attano patiṭṭhaṃ karissāmīti".
"Kiṃ pana ayyaputta pabbajjā nāma purisānaṃ yeva vaṭṭatīti" "Itthīnam pi vaṭṭati bhadde" ti. "Tena hi ahaṃ tayā chaḍḍitakheḷapiṇḍaṃ na gaṇhissāmi, mayham pi dhanena kiccaṃ n'; atthi, aham pi pabbajissāmīti". "Sādhu bhadde" ti. Ubho pi mahādānaṃ datvā nikkhamitvā ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā uñchāphalāphalehi yāpento tattha dasamattāni saṃvaccharāni vasiṃsu, jhānaṃ pana nesaṃ na tāva uppajjati. Te tattha pabbajjāsukhen'; eva dasasaṃvaccharaṃ vasitvā loṇambilasevanatthāya janapadacārikaṃ carantā anupubbena Bārāṇasiṃ patvā rājuyyāne vasiṃsu. Ath'; ekadivasaṃ rājā uyyānapālaṃ paṇṇākāraṃ ādāya āgataṃ disvā "uyyānakīḷikaṃ kīḷissāma, uyyānaṃ sodhehīti" vatvā tena sodhitasajjitaṃ uyyānaṃ mahantena parivārena agamāsi. Tasmiṃ khaṇe te ubho pi janā uyyānassa ekasmiṃ passe pabbajjāsukhena vītināmentā nisinnā honti. Atha rājā uyyāne vicaranto te ubho nisinnake disvā paramapāsādikaṃ uttamarūpadharaṃ paribbājikaṃ olokento paṭibaddhacitto ahosi. So kilesavasena kampanto "pucchissāmi tāva" ayaṃ paribbājikā imassa kiṃ hotīti"'; Bodhisattaṃ upasaṃkamitvā "pabbajita ayaṃ te paribbājikā kiṃ hotīti" pucchi. "Mahārāja, kiñci na hoti, kevalaṃ ekapabbajjāya pabbajitā, api kho pana me gihikāle pādaparicārikā ahosīti". Taṃ sutvā rājā "ayaṃ kir'; etassa kiñci na hoti, api kho pana gihikāle pādaparicārikā kir'; assa ahosi, sace panāhaṃ imaṃ issariyabalena gahetvā gaccheyyaṃ kin nu kho esa karissati, parigaṇhāmi tāva nan" ti cintetvā upasaṃkamitvā paṭhamaṃ gātham āha:


[page 024]
24 X. Dasanipata.

  Ja_X.5(=443).1: Yo te imaṃ visālakkhiṃ piyaṃ sammillabhāsiniṃ
                    ādāya balā gaccheyya kin nu kayirāsi brāhmaṇā 'ti. || Ja_X:34 ||


     Tattha sammillabhāsinin ti mandahasitabhāsiniṃ, balā gaccheyyā 'ti balakkārena ādāya gaccheyya, kinnu kayirāsīti tassa tvaṃ brāhmaṇa kiṃ kareyyāsīti.
     Ath'; assa kathaṃ sutvā M. dutiyaṃ gātham aha:

  Ja_X.5(=443).2: Uppajja me na mucceyya na me mucceyya jīvato
                    rajaṃ va vipulā vuṭṭhi khippam eva nivāraye ti. || Ja_X:35 ||


     Tass'; attho: mahārāja sace imaṃ gahetvā gacchante kismici mama abbhantare kopo uppajjeyya so me anto uppajjitvā na mucceyya yāvāhaṃ jīvāmi tāva me na mucceyya, nāssa anto ghanasannivesena patiṭṭhātuṃ dassāni, atha kho yathā uppannaṃ rajaṃ vipulā meghavuṭṭhi khippaṃ nivārayati tathā khippam eva taṃ mettābhāvanāya niggahetvā vāressāmīti.
     Evaṃ M. sīhanādaṃ nadi. Rājā pan'; assa kathaṃ sutvāpi andhabālatāya paṭibaddhaṃ attano cittaṃ nivāretuṃ asakkonto aññataraṃ amaccaṃ āṇāpesi: "imaṃ paribbājikaṃ rājanivesanaṃ nehīti". So "sādhū" 'ti paṭisuṇitvā "adhammo loke vattati, ayuttan" ti ādīni vatvā paridevamānaṃ ñeva naṃ ādāya pāyāsi.
B. tassā paridevanasaddaṃ sutvā ekavāraṃ oloketvā puna na olokesi. Taṃ rodantiṃ paridevantiṃ rājanivesanam eva nayiṃsu.
So pi Bārāṇasirājā uyyāne papañcaṃ akatvā va sīghaṃ gharaṃ gantvā taṃ paribbājikaṃ pakkosāpetvā mahantena yasena nimantesi. Sā yasassāguṇaṃ pabbajjāy'; eva ca guṇaṃ kathesi. Rājā kenaci pariyāyena tassā manaṃ alabhanto taṃ ekasmiṃ gabbhe karitvā cintesi: "ayaṃ paribbajikā evarūpaṃ yasaṃ na icchati, so pi tāpaso evarūpaṃ mātugāmam gahetvā gacchante kujjhitvā olokitamattam pi na akāsi, pabbajitā kho pana bahumāyā honti, kiñci payojetvā anattham pi me kareyya, gacchāmi tāva,


[page 025]
5. Cullabodhijātaka. (443.) 25
[... content straddling page break has been moved to the page above ...] jānami ‘kiṃ karonto nisinno"'; ti saṇṭhātum asakkonto uyyānaṃ agamāsi. B. pi cīvaraṃ sibbento nisīdi. Rājā mandaparivāro va padasaddaṃ akaronto saṇikaṃ upasaṃkami. B.
rājānaṃ anoloketvā cīvaram eva sibbi. Rājā "ayaṃ kujjhitvā mayā saddhiṃ na kathetīti" maññamāno "ayaṃ kūṭatāpaso ‘kopassa uppajjituṃ na dassāmi, uppanne pi naṃ khippam eva niggahessāmīti'; paṭhamam eva gajjitvā idāni kodhen'; eva thaddho hutvā mayā saddhiṃ na sallapatīti" saññāya tatiyaṃ gātham āha:

  Ja_X.5(=443).3: Yan nu pubbe vikatthittho balamhi va apassito
                    sv-ājja tuṇhikkhako dāni saṃghāṭiṃ sibbam acchasīti. || Ja_X:36 ||


     Tattha balamhiva apassito ti balanissito viya butvā tuṇhikkhako ti kiñci avadanto, sibbamacchasīti sibbanto acchasi.
     Taṃ sutvā M. "ayaṃ rajā ‘kodhavasena maṃ nālapatīti'; maññati, kathessāmi dāni 'ssa uppannassa kodhassa vasaṃ agatabhāvan" ti cintetvā catutthaṃ gātham āha:

  Ja_X.5(=443).4: Uppajji me, na muccittha, na me mucceyya jīvato,
                    rajaṃ va vipulā vuṭṭhi khippaṃ eva nivārayin ti. || Ja_X:37 ||


     Tass'; attho: mahārāja uppajji me, na na uppajji, na pana me muccittha, nāssa patthayitvā hadaye thātuṃ adāsiṃ, iti so mama jīvato na muccitth'; eva, rajaṃ va vipulā vuṭṭhi viya khippam eva naṃ nivārayin ti.
     Taṃ sutvā rājā "kin nu kho esa kopam eva sandhāya vadati udāhu aññaṃ kiñci sippaṃ sandhāya kathesīti, pucchissami tāva nan" ti cintetvā pucchanto pañcamaṃ gātham āha:

  Ja_X.5(=443).5: Kin te uppajji no mucci, kin te no mucci jīvato,
                    rajaṃ va vipulā vuṭṭhi katamaṃ tvaṃ nivārayīti. || Ja_X:38 ||



[page 026]
26 X. Dasanipāta.
     Tattha kin te uppajji no muccīti kiṃ tava uppajji c'; eva na ca mucci.
     Taṃ sutvā B. "mahārāja, evaṃ kodho anekādīnavo mahāvināsadāyako, eko mama uppajji uppannañ ca taṃ mettābhāvanāya nivāresin" ti kodhe ādīnavaṃ kathento

  Ja_X.5(=443).6: Yamhi jāte na passati ajāte sādhu passati
                    so me uppajji no mucci kodho dummedhagocaro. || Ja_X:39 ||


  Ja_X.5(=443).7: Yena jātena nandanti amittā dukkhamesino
                    so me uppajji no mucci kodho dummedhagocaro. || Ja_X:40 ||


  Ja_X.5(=443).8: Yasmiñ ca jāyamānasmiṃ sadatthaṃ nāvabujjhati
                    so me uppajji no mucci kodho dummedhagocaro. || Ja_X:41 ||


  Ja_X.5(=443).9: Yenābhibhūto kusalaṃ jahāti
                    parakkare vipulañ cāpi atthaṃ
                    sa bhīmaseno balavā pamaddī
                    kodho mahārāja na me amuccatha. || Ja_X:42 ||


  Ja_X.5(=443).10: Kaṭṭhasmiṃ manthamānasmiṃ pāvako nāma jāyati,
                    tam eva kaṭṭhaṃ ḍahati yasmā so jāyate gini. || Ja_X:43 ||


  Ja_X.5(=443).11: Evaṃ mandassa posassa bālassa-m-avijānato
                    sārambhā jāyate kodho, so pi ten'; eva ḍayhati. [S. P. p. 299.) || Ja_X:44 ||


  Ja_X.5(=443).12: Aggīva tiṇakaṭṭhasmiṃ kodho yassa pavaḍḍhati (Grimblot, 7)
                    nihīyati tassa yaso kāḷapakkhe va candimā. || Ja_X:45 ||


  Ja_X.5(=443).13: Anedho dhūmaketu va kodho yass'; upassammati
                    āpūrati tassa yaso sukkapakkhe va candimā ti || Ja_X:46 ||


ime gāthā āha.
     Tattha na passatīti attattham pi na passati pag eva parattaṃ, sādhu passatīti attatthaparatthaṃ ubhayatthaṃ sādhu passati, dummedhagocaro ti nippaññānaṃ āharabhūto, dukkhamesino ti dukkhaṃ icchantā, sadatthan ti attano atthabhūtaṃ atthato c'; eva dhammato ca vaḍḍhiṃ, parakkare ti vipulam pi atthaṃ uppannaṃ parato kāreti, apanetha na me iminā attho ti vadati, sa bhīmaseno ti so bhīmāya bhayajananiyā mahatiyā kilesasenāya samannāgato,


[page 027]
6. {Kaṇhadīpāyanajātaka}. (444.) 27
[... content straddling page break has been moved to the page above ...] pammaddīti attano balavabhāvena uḷāre pi satte gahetvā attano vase karaṇena maddanasamattho, na me amuccathā 'ti mama santikā mokkhaṃ na labhi, hadaye vā pana me khīraṃ viya muhuttaṃ dadhibhāvena na patitthiyyatthā 'ti attho, kaṭṭhasmiṃ manthamānasmin ti araṇisahite mathiyamāne, matthamānasmin ti pi pāṭho, yasmā ti yato kaṭṭhā jāyati tam eva dahati, ginīti aggi, bālassamavijānato ti bālassa avijānantassa, sārambhā jāyate ti ahaṃ tvan ti ākaḍḍhanavikaḍḍhanaṃ karontassa kāraṇuttariyalakkhaṇasārambhā araṇimatthanāya viya pāvako kodho jāyati, so pi tenevā 'ti so pi bālo ten'; eva kodhena kaṭṭhaṃ viya agginā ḍayhati, anedho dhūmaketu vā 'ti anindhano aggi viya, tassā 'ti tassa adhivāsanakhantiyā samannāgatassa puggalassa sukkapakkhe cando viya laddho yaso aparāparaṃ āpūrati.
     Rājā M-ssa dhammakathaṃ sutvā tuṭṭho ekaṃ amaccaṃ āṇāpetvā paribbājikaṃ ānāpetvā "bhante nikkodhatāpasa, ubho pi tumhe pabbajjāsukhena vītināmentā idh'; eva uyyāne vasatha, ahaṃ vo dhammikaṃ rakkhāvaraṇaguttiṃ karissāmīti" vatvā khamāpetvā vanditvā pakkāmi. Te ubho pi tattheva vasiṃsu. Aparabhāge paribbājikā kālam akāsi. B. tassā kālakatāya Himavantaṃ pavisitvā abhiññā ca samāpattiyo ca nibbattetvā brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi): "Tadā paribbājikā Rāhulamātā ahosi, rājā Ānando, paribbājako aham evā" 'ti. Cullabodhijātakaṃ.

                      6. Kaṇhadīpāyanajātaka.
     Sattāhamevāhan ti. Idaṃ S. J. v. ekaṃ ukkaṇṭhitabhikkhuṃ ā. k. Vatthuṃ Kusajātake āvibhavissati. S. taṃ bhikkhuṃ "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccan"


[page 028]
28 X. Dasanipāta
ti vutte "bhikkhu porāṇakapaṇḍitā anuppanne Buddhe bāhirakapabbajjaṃ pabbajitvā. atirekapaññāsavassāni anabhiratā brahmacariyaṃ carantā hirottappabhedabhayena attano ukkaṇṭhitabhāvaṃ kassaci na kathesuṃ, tvaṃ kasmā evarūpe niyyānikasāsane pabbajitvā mādisassa garuno Buddhassa sammukhe ṭhatvā catuparisamajjhe ukkaṇṭhitabhāvaṃ āvikarosi, kimatthaṃ attano hirottappaṃ na rakkhasīti" vatvā a. ā.:
     A. Vaṃsaraṭṭhe Kosambiyaṃ Kosambiko nāma rājā rajjaṃ kāresi. Tadā aññatarasmiṃ nigame dve brāhmaṇā asītikoṭidhanavibhavā aññamaññaṃ piyasahāyakā kāmesu dosaṃ disvā mahādānaṃ pavattetvā ubho pi kāme pahāya mahājanassa rodantassa paridevantassa nikkhamitvā Himavantapadese assamapadaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāphalena yāpentā paṇṇāsavassaṃ vasiṃsu, jhānaṃ uppādetuṃ nāsakkhiṃsu. Te paññāsavassaccayena loṇambilasevanatthāya janapadaṃ carantā Kāsiraṭṭhaṃ pāpuṇiṃsu.
Tatr'; ekasmiṃ nigamagāme Dīpāyanatāpasassa gihisahāyo maṇḍavyo nāma atthi. Te ubho pi tassa santikaṃ agamaṃsu. So te disvā va attamano paṇṇasālaṃ kāretvā ubho pi catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā Bārāṇasiṃ patvā Atimuttakasusāne vasiṃsu. Tattha Dīpāyano yathābhirantaṃ viharitvā puna tass'; eva sahāyakassa santikaṃ gato. Maṇḍavyatāpaso tatth'; eva vasi. Ath'; ekadivasaṃ eko coro antonagare corikaṃ katvā dhanarāsiṃ ādāya nikkhamanto "coro" ti ñatvā paṭibuddhehi gharasāmikehi c'; eva ārakkhamanussehi ca anubaddho niddhamanena nikkhamitvā vegena susānam pavisitvā tāpasassa paṇṇasāladvāre bhaṇḍikaṃ chaḍḍetvā palāyi. Dhanasīmikā bhaṇḍikaṃ disvā "are duṭṭhajaṭila tvaṃ rattiṃ corikaṃ katva divā tāpasarūpena carasīti"


[page 029]
6. Kaṇhadīpāyanajātaka. (444.) 29
[... content straddling page break has been moved to the page above ...] tajjetvā pothetvā taṃ ādāya netvā rañño dassayiṃsu. Rājā anupaparikkhitvā va "gacchatha, naṃ sūle uttāsetha" 'ti āha. Taṃ susānaṃ netvā khadirasūlaṃ āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu, tam pi na pavisati. Ayasūlaṃ āhariṃsu, tam pi na pavisati. Tāpaso "kin nu kho me pubbakamman" ti olokesi. Ath'; assa jātissarañāṇaṃ uppajji, tena pubbakammaṃ olokento addasa. Kiṃ pan'; assa pubbakamman ti:
Koviḷārasūle makkhikāvedhanaṃ. So kira purimabhave vaḍḍhakiputto hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ makkhikaṃ gahetvā koviḷārasakalikāya sūle viya vijjhi. Tam enaṃ pāpaṃ imaṃ ṭhānaṃ patvā gaṇhi. So "na sakkā ito pāpā muccitun" ti ñatvā rājapurise āha: "sace maṃ sūle uttasetukām'; attha koviḷārasūlaṃ āharathā" 'ti. Te tathā katvā taṃ sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu. Ārakkhikā paṭicchannā hutvā tassa santikaṃ āgacchante olokenti.
Tadā Dīpāyano ciradiṭṭho me sahāyo" ti Maṇḍavyassa santikaṃ āgacchanto "sūle uttāsito" ti taṃ divasaṃ ñeva antarāmagge sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito "kiṃ samma kārako sīti" pucchitvā "akārako 'mhīti" vutte "attano manopadosaṃ rakkhituṃ sakkhi na sakkhīti" pucchi. "Samma yehi ahaṃ gahito n'; eva tesaṃ na rañño upari mayhaṃ manopadoso atthīti". "Evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā" ti vatvā Dīpāyano sūlaṃ nissāya nisīdi. Ath'; assa sarīre Maṇḍavyassa sarīrato lohitabindūni patiṃsu, tāni suvaṇṇavaṇṇasarīre patitapatitāni sukkhitvā kāḷakāni sampajjiṃsu, tato paṭṭhāya ca so Kaṇhadīpāyano nāma ahosi. So sabbarattiṃ tatth'; eva nisīdi. Punadivase ārakkhapurisā gantvā taṃ pavattiṃ rañño ārocesuṃ. Rājā "anisāmetvā va me katan" ti vegena tattha gantvā


[page 030]
30 X. Dasanipāta
[... content straddling page break has been moved to the page above ...] "pabbajita kasmā sūlaṃ nissāya nisinno sīti" Dīpāyanaṃ pucchi. "Mahārāja imaṃ tāpasaṃ rakkhanto nisinno 'smi, kiṃ pana tvaṃ imassa kārakabhāvaṃ vā akārakabhāvaṃ vā ñatvā evaṃ karosīti." So kammassa asodhitabhāvaṃ ācikkhi.
Ath'; assa so "mahārāja raññā nāma nisammakārinā bhavittabbaṃ, ‘alaso gihī bhogakāmo na sādhū"'; 'ti ādīni vatvā dhammaṃ desesi. Rājā Maṇḍavyassa niddosabhāvaṃ ñatvā "sūlaṃ harathā" 'ti āṇāpesi. Sūlaṃ harantā harituṃ na sakkhiṃsu.
Maṇḍavyo āha: "mahārāja, ahaṃ pubbe katakammadosena evarūpaṃ ayasam patto, mama sarīrato sūlaṃ harituṃ na sakkā, sace pi mayhaṃ jīvitaṃ dātukāmo kakacaṃ āharāpetvā imaṃ sūlaṃ cammasamaṃ chindāpehīti". Rājā tathā kāresi. Antosarīre sūlo anto yeva ahosi. Tadā kira so sukhumaṃ sakalikahīraṃ gahetvā makkhikāya vaccamagaṃ pavesesi, taṃ tassā antosarīre yeva ahosi, sā tena kāraṇena amaritvā attano āyukkhayen'; eva mari, tasmā ayam pi na mato ti. Rājā tāpase vanditvā khamāpetvā ubho pi uyyāne vasāpento paṭijaggi. Tato paṭṭhāya Maṇḍavyo Aṇimaṇḍavyo nāma jāto. So rājānaṃ upanissāya tatth'; eva vasi. Dīpāyano pana tassa vaṇaṃ phāsukaṃ katvā attano gihisahāya-Maṇḍavyassa santikam eva gato. Taṃ paṇṇasālaṃ pavisantaṃ disvā sahāyassa ārocesuṃ. So sutvā tuṭṭhacitto saputtadāro bahuṃ gandhamālatelaphāṇitādiṃ ādāya taṃ paṇṇasālaṃ gantvā Dīpāyanaṃ vanditvā pāde dhovitvā makkhetvā pānakaṃ pāyetvā Āṇimaṇḍavyassa pavattiṃ suṇanto nisīdi. Ath'; assa putto Yaññadattakumāro nāma caṃkamanakoṭiyaṃ bheṇḍukena kīḷi. Tatra c'; ekasmiṃ vammike āsīviso vasati. Kumārassa bhūmiyaṃ pahaṭabheṇḍuko gantvā vammīkabile āsīvisassa matthake pati. So ajānanto bile hatthaṃ pavesesi. Atha naṃ kuddho āsīviso hatthe ḍasi, so visavegamucchito tatth'; eva pati. Ath'; assa mātāpitaro sappena daṭṭhabhāvaṃ ñatvā kumāraṃ ukkhipitvā tāpasassa santikaṃ ānetvā pādamūle nipajjāpetvā


[page 031]
6. Kaṇhadīpāyanajātaka. (444.) 31
[... content straddling page break has been moved to the page above ...] "bhante, pabbajitvā nāma osadhaṃ vā parittaṃ vā jānanti, puttakaṃ no nīrogaṃ karothā" 'ti āhaṃsu. "Ahaṃ osadhaṃ na jānāmi, nāhaṃ vejjakammaṃ karissāmīti". "Pabbajito ti tena hi bhante imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā" 'ti.
Tāpaso "sādhu saccakiriyam karissāmīti" vatvā Yaññadattassa sīse hatthaṃ ṭhapetvā paṭhamam gātham āha:

  Ja_X.6(=444).1: Sattāham evāhaṃ pasannacitto (= Morris, Cariyāp. p. 100)
                    puññatthiko acariṃ brahmacariyaṃ,
                    athāparaṃ yaṃ caritaṃ mamā-y-idaṃ
                    vassāni paññāsa samādhikāni
                    akāmako vā hi ahaṃ carāmi,
                    etena saccena suvatthi hotu,
                    hataṃ visaṃ, jīvatu Yaññadatto ti. || Ja_X:47 ||


     Tattha athāparaṃ yaṃ caritan ti atha tasmā sattāhā uttari yaṃ brahmacariyacaraṇaṃ, akāmako vā hīti pabbajjaṃ anicchanto yeva, etena saccena suvatthi hotū 'ti sace atirekapaññāsa vassāni anabhirativāsaṃ vasantena mayā kassaci ajānāpitabhāvo saccaṃ etena saccena Yaññadattakumārassa sotthi hotu jīvitaṃ paṭilabhatū 'ti.
     Saha saccakiriyāya Yaññadattassa thanappadesato uddhaṃ visaṃ bhassitvā paṭhaviṃ pāvisi. Kumāro akkhīni ummīletvā mātāpitaro oloketvā "ammā" 'ti vatvā parivattitvā nipajji. Ath'; assa pitaraṃ Kaṇhadīpāyano āha: "mayā tāva mama balaṃ kataṃ, tvam pi attano balaṃ karohīti". So "aham pi saccaṃ karissāmīti" puttassā ure hatthaṃ ṭhapetvā dutiyaṃ gātham āha:

  Ja_X.6(=444).2: Yasmā dānaṃ n'; abhinandiṃ kadāci
                    disvānāhaṃ atithiṃ vāsakāle



[page 032]
32 X. Dasanipāta.
                    na cāpi me appiyataṃ aveduṃ
                    bahussutā samaṇabrāhmaṇā ca
                    akāmako vā hi ahaṃ dadāmi,
                    etena saccena suvatthi hotu,
                    hataṃ visaṃ, jīvatu Yaññadatto ti. || Ja_X:48 ||


     Tattha vāsakāle ti vasanatthāya gehaṃ āgatakāle, na cāpi me appiyataṃ avedun ti bahussutāpi pana samaṇabrāhmaṇā ayaṃ n'; eva dānaṃ abhinandati na amhe ti imaṃ mama appiyabhāvaṃ n'; eva jāniṃsu, ahaṃ hi te piyacakkhūhi yeva olokemīti dīpeti, etena saccenā 'ti sace ahaṃ dānaṃ dadamāno pi vipākaṃ asaddahitvā attano anicchāya dammi anicchanabhāvañ ca mama pare na jānanti etena saccena suvatthi hotū 'ti attho.
     Evaṃ tena saccakiriyāya katāya kaṭito uddhaṃ visaṃ bhassitvā paṭhaviṃ pāvisi. Kumāro uṭṭhāya nisīdi, ṭhātuṃ pana na sakkoti. Ath'; assa pitā mātaraṃ aha: "bhadde mayā attano balaṃ kataṃ, tvaṃ dāni saccakiriyaṃ katvā puttassa uṭṭhāya gamanabhāvaṃ karohīti". Sā "atthi mayhaṃ ekaṃ saccaṃ, tava pana santike kathetuṃ na sakkomīti". "Bhadde yathātathā me puttaṃ ārogaṃ karohīti". Sā "sādhū" 'ti sampaṭicchitvā saccaṃ karontī tatiyaṃ gātham āha:

  Ja_X.6(=444).3: Āsīviso tāta pahūtatejo
                    yo taṃ aḍatthi patarā udicca,
                    tasmiñ ca me appiyatāya ajja
                    pitari ca te n'; atthi koci viseso,
                    etena --pe-- Yaññadatto ti. || Ja_X:49 ||


     Tattha tātā 'ti puttaṃ ālapati, pahūtatejo ti balaviseso, patarā ti padarā, ayam eva vā pāṭho, udiccā 'ti uddhaṃ ñatvā vammīkabilato uṭṭhito ti attho, pitari ca te ti te pitari, aṭṭhakathāyaṃ pana ayam eva vā pāṭho, idaṃ vuttaṃ hoti: tāta Yaññadatta asmiñ ca āsīvise tava ca pitari appiyabhāvena mayhaṃ koci viseso n'; atthi,


[page 033]
6. Kaṇhadīpāyanajātaka. (444.) 33
[... content straddling page break has been moved to the page above ...] tañ ca pana appiyabhāvaṃ ṭhapetvā ajja mayā koci jānāpitapubbo nāma n'; atthi, sace etaṃ saccaṃ etena saccena tava sotthi hotu.
     Saha saccakiriyāya sabbaṃ visaṃ bhassitvā paṭhaviṃ pāvisi, Yaññadatto nibbisena sarīrena uṭṭhāya kīḷituṃ āraddho. Evaṃ putte uṭṭhite Maṇḍavyo Dīpāyanassa ajjhāsayaṃ pucchanto catutthaṃ gātham āha:

  Ja_X.6(=444).4: Santā dantā yeva paribbajanti
                    aññatra Kaṇhā anakāmarūpā,
                    Dīpāyana kissa jigucchamāno
                    akāmako carasi brahmacariyan ti. || Ja_X:50 ||


     Tass'; attho: ye keci khattiyādayo kāme pahāya idhaloke pabbajanti te aññatra Kaṇhā bhavantaṃ kaṇhaṃ ṭhapetvā aññe akāmarūpā nāma n'; atthi, sabbe jhānabhāvanāya kilesānaṃ samitattā santā tīṇi dvārāni yathā nibbisevanāni honti tathā tesaṃ damitattā dantā hutvā abhiratā va brahmacariyaṃ caranti, tvaṃ pana bhante Dīpāyana kiṃkāraṇā tapaṃ jigucchamāno akāmako hutvā brahmacariyaṃ carasi, kasmā puna agāram eva na ajjhāvasīti.
     Ath'; assa so kāraṇaṃ kathento pañcamaṃ gātham āha:

  Ja_X.6(=444).5: ‘Saddhāya nikkhamma punaṃ nivatto,
                    so elamūgo va bālo vatāyaṃ',
                    etassa vādassa jigucchamāno
                    akāmako carāmi brahmacariyaṃ
                    viññūpasatthañ ca satañ ca ṭhānaṃ,
                    evaṃ p'; ahaṃ puññakaro bhavāmīti. || Ja_X:51 ||


     Tass'; attho: kaṇho kammañ ca phalañ ca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārā nikkhamitvā yaṃ pajahi puna tadattham eva nivatto, so ayaṃ lālamukho vata gāmadārako viya bālo vatā 'ti imaṃ vādaṃ jigucchamāno ahaṃ attano hirottappabhedabhayena anicchamāno pi brahmacariyaṃ carāmi, kiñca bhiyyo: pabbajjāpuññañ ca nām'; etaṃ viññūhi Buddhādīhi pasatthaṃ tesaṃ ñeva ca sataṃ nivāsanaṭṭhānaṃ, evaṃ imināpi kāraṇena ahaṃ puññakaro bhavāmi, assumukho pi rudamāno brahmacariyaṃ carāmi yevā 'ti.


[page 034]
34 X. Dasanipāta.
     Evaṃ so attano ajjhāsayaṃ kathetvā puna Maṇḍavyaṃ pucchanto chaṭṭhaṃ gātham āha:

  Ja_X.6(=444).6: Samaṇe tuvaṃ brāhmaṇe addhike ca
                    santappayāsi annapānena bhikkhuṃ,
                    opānabhūtaṃ va gharaṃ tavā-y-idaṃ
                    annena pānena upetarūpaṃ,
                    atha kissa vādassa jigucchamāno
                    akāmako dānam imaṃ dadāsīti. || Ja_X:52 ||


     Tattha bhikkhun ti bhikkhaṃ carantānaṃ bhikkhañ ca sampādetvā dadāsi (-?), opānabhūtaṃ vā 'ti catumahāpathe katasādhāraṇā pokkharaṇī viya.
     Tato ca Maṇḍavyo attano ajjhāsayaṃ kathento sattamaṃ gātham āha:

  Ja_X.6(=444).7: Pitaro ca me āsu pitāmahā ca
                    saddhā, ahū dānapatī vadaññū,
                    taṃ kullavattaṃ anuvattamāno
                    ‘māhaṃ kule antimagandhino ahuṃ
                    etassa vādassa jigucchamāno
                    akāmako dānam imaṃ dadāmīti. || Ja_X:53 ||


     Tattha āsū 'ti padassa saddhā ti iminā sambandho, saddhā ahesun ti attho, ahū ti saddhā hutvā uttari dānajeṭṭhakā c'; eva dethā karothā ti vuttavacanassa atthajānanakā ca ahesuṃ, taṃ kullavattan ti taṃ kulavattaṃ, aṭṭhakathayā pana ayam eva vā pāṭho, māhaṃ kule antimagandhino ahun ti ahaṃ attano kule sabbapacchimako c'; eva kulapalāpo ca mā assan ti sallakkhetvā etaṃ kulantimo kulapalāpo ti vādaṃ jigucchamāno ahaṃ anicchamāno pi idaṃ dānaṃ dadāmīti dīpeti.
     Evañ ca pana vatvā Maṇḍavyo attano bhariyaṃ pucchanto aṭṭhamaṃ gāthaṃ āha:


[page 035]
6. Kaṇhadīpāyanajātaka. (444.) 35

  Ja_X.6(=444).8: Dahariṃ kumāriṃ asamatthapaññaṃ
                    yan t'; ānayiṃ ñātikulā sugatte
                    na vāpi me appiyataṃ avedi
                    aññatra kāmā paricārayantī,
                    atha kena vaṇṇena mayā te bhoti
                    saṃvāsadhammo ahu evarūpo ti. || Ja_X:54 ||


     Tattha asamatthapaññan ti kuṭumbaṃ vicāretuṃ appaṭibalapaññaṃ atitaruṇiṃ ñeva samānaṃ, yantānayin ti yan taṃ ānayiṃ, yaṃ ahaṃ daharam eva samānaṃ taṃ ñātikulato ānesin ti vuttaṃ hoti, aññatra kāmā paricārayantīti ettakaṃ kālaṃ vinā kāmena anicchāya maṃ paricārayantāpi attano appiyabhāvam pi maṃ na jānāpesi, sampiyāyamānarūpā va maṃ paricāri, kena vaṇṇenā 'ti kena kāraṇena, bhotīti taṃ ālapati, evarūpo ti āsīvisasamānapaṭikūlabhāvena mayā saddhiṃ tava {saṃvāsadhammo} evārūpo piyasaṃvāso viya kathaṃ jāto ti.
     Ath'; assa sā kathentī navamaṃ gātham āha:

  Ja_X.6(=444).9: Ārā dūre na idha kadāci atthi
                    paramparā nāma kule imasmiṃ,
                    taṃ kullavattaṃ anuvattamānā
                    ‘māhaṃ kule antimagandhinī ahuṃ'
                    etassa vādassa jigucchamānā
                    akāmikā baddha carāmi tuyhan ti. || Ja_X:55 ||


     Tattha ārā dūre ti aññamaññavevacanaṃ, atidūre ti vā dassentī evam āha, idhā 'ti nipātamattaṃ, na kadācīti attho, paramparā ti purisaparamparā, idaṃ vuttaṃ hoti: sāmi, imasmiṃ amhākaṃ ñātikule dūrato paṭṭhāya yāva sattamā kulaparivaṭṭā purisaparamparā nāma n'; atthi, ekitthiyāpi sāmikaṃ chaḍḍetvā añño puriso gahitapubbo nāma n'; atthīti, taṃ kullavattan ti aham pi taṃ kulavattaṃ kulapameṇiṃ anuvattamānā attano kule pacchimikā pālāpabhūtā mā assan ti sallakkhetvā etaṃ kulantimā kulagandhinīti vādaṃ jigucchamānā akāmikāpi tuyhaṃ baddha carāmi, veyyāvaccakārikā padacārikā jāt'; amhīti.


[page 036]
36 X. Dasanipāta.
     Evañ ca pana vatvā "mayā sāmikassa santike abhāsitapubbaṃ guyhaṃ bhāsitaṃ, kujjheyya pi me ayaṃ, amhākaṃ kulūpakatāpasassa sammukhā yeva naṃ khamāpessāmīti" cintetvā khamāpentī dasamaṃ gātham āha:

  Ja_X.6(=444).10: Maṇḍavya bhāsissaṃ abhāsaneyyaṃ,
                    taṃ khamyataṃ puttahetu mam'; ajja,
                    puttapemā na idha par'; atthi kiñci,
                    so no ayaṃ jīvati Yaññadatto ti. || Ja_X:56 ||


     Tattha taṃ khamyatan ti taṃ khamyatu, puttahetu mamajjā 'ti mama bhāsitaṃ ajja imassa puttassa hetu khamīyatu, so no ayan ti yassa puttassa kāraṇā mayā etaṃ bhāsitaṃ so no putto jīvati, imassa jīvitalābhen'; eva me khama sāmi, ajja paṭṭhāya tava vasavattinīnaṃ bhavissāmīti.
     Atha maṃ Maṇḍavyo "uṭṭhehi bhadde, khamāmi te, ito pana paṭṭhāya mā pharusacittā ahosi, ahaṃ te appiyaṃ na karissāmīti" āha. B. pi Maṇḍavyaṃ āha: "āvuso tayā dussaṃgharaṃ dhanaṃ saṃgharitvā kammañ ca phalañ ca asaddahitvā dānaṃ dentena ayuttaṃ kataṃ, ito paṭṭhāya dānāni saddahitvā dadeyyāsīti". So "sādhū" 'ti sampaṭicchitvā B-aṃ āha:
"bhante tayā amhākaṃ dakkhiṇeyyabhāve ṭhatvā anabhiratena brahmacariyaṃ carantena ayuttaṃ kataṃ, ito paṭṭhāya dāni yathā tayi katā kārā mahapphalā honti evaṃ cittaṃ pasādetvā suddhacitto jhānābhirato hutvā brāhmacariyaṃ carā" 'ti. Te M-aṃ vanditvā uṭṭhāya agamaṃsu. Tato paṭṭhāya bhariyā sāmike sasnehā ahosi, Maṇḍavyo pasannacitto saddhāya dānaṃ adāsi, B. anabhiratiṃ vinodetvājhānābhiññaṃ uppādetvā Brahmaloka-parāyano ahosi.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭahi): "Tadā Maṇḍavyo Ānando ahosi,


[page 037]
7. Nigrodhajātaka. (445.) 37
bhariyā Visākhā, putto Rāhulo, Āṇimaṇḍavyo Sāriputto, Kaṇhadīpāyano aham evā" 'ti. Kaṇhadīpāyanajātakaṃ.

                      7. Nigrodhajātaka.
     Navāhametaṃ jānāmīti. Idaṃ S. Veḷuvane v. Devadattaṃ ā. k. Ekadivasaṃ hi tena "āvuso Devadatta, S. tava bahūpakāro, tvaṃ hi Satthāraṃ nissāya pabbajjaṃ labhi, upasampadaṃ labhi, Tepiṭakaṃ Buddhavacanaṃ uggaṇhi, jhānaṃ uppādesi, lābhasakkāro pi te Dasabalass'; eva santako" ti bhikkhūhi vuttena tiṇasalākaṃ ukkhipitvā "ettakam pi samaṇena Gotamena mayhaṃ kataguṇaṃ na passāmīti" vutte dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Devadatto akataññū mittadūbhī yevā" 'ti vatvā a. ā.:
     Atīte Rājagahe Magadhamahārājānāma rajjaṃ kāresi.
Tadā Rājagahaseṭṭhi attano puttassa janapadaseṭṭhino dhītaraṃ ānesi. Sā vaṃjhā ahosi. Ath'; assā aparabhāge sakkāro parihāyi. "Amhākaṃ puttassa gehe vaṃjhitthiyā vasantiyā kathaṃ kulavaṃso vaḍḍhissatīti" yathā sā suṇāti evam pi kathaṃ samuṭṭhāpenti. Sā taṃ sutvā "hotu, gabbhinīālayaṃ katvā ete vañcessāmīti" cintetvā attano atthacārikaṃ dhātiṃ "amma gabbhiniyo nāma kiñca kiñca karontīti" gabbhiniparihāraṃ pucchitvā sutvā utukālaṃ paṭicchādetvā ambilādirucikā hutvā hatthapādānaṃ uddhumāyanakāle hatthapādapiṭṭhiyo koṭṭhāpetvā bahalā kāresi, divase divase pi pilotikāveṭhanena udaravaḍḍhanaṃ vaḍḍhesi, thanamukhāni kāḷāni kāresi, sarīrakiccaṃ karontī pi aññatra tassā dhātiyā aññesaṃ sammukhe na karoti. Sāmiko pi 'ssā gabbhaparihāraṃ adāsi.
Evaṃ nava māse vasitvā "idāni janapade pitu gharaṃ gantvā vijāyissāmīti" sassusasure āpucchitvā rathaṃ abhiruyha mahantena parivārena Rājagahā nikkhamitvā maggaṃ paṭipajji.


[page 038]
38 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Tassā pana purato purato eko sattho gacchati, satthena vasitvā gataṭṭhānaṃ esā pātarāsakāle pāpuṇāti. Ath'; ekadivasaṃ tasmiṃ satthe ekā duggatitthi rattiṃ ekasmiṃ nigrodharukkhamūle puttaṃ vijāyitvā pāto satthe gacchante "ahaṃ vinā satthena gantuṃ na sakkhissāmi, sakkā kho pana jīvantiyā puttaṃ labhitun" ti nigrodhamūle jalābuñ c'; eva gabbhamalañ ca attharitvā puttaṃ chaḍḍetvā agamāsi. Dārakassāpi devatā rakkhaṃ gaṇhiṃsu, so hi na yo vā so vā, B. yeva pana tadā tādisaṃ paṭisandhiṃ gaṇhi. Itarā pātarāsakāle taṃ ṭhānaṃ patvā "sarīrakiccaṃ karissāmīti" tāya dhātiyā saddhiṃ nigrodhamūlaṃ gatā suvaṇṇavaṇṇaṃ dārakaṃ disvā "amma nipphannaṃ no kiccan" ti pilotikā apanetvā ucchaṅgapadesaṃ lohitena ca gabbhamalena ca makkhetvā attano gabbhavuṭṭhānabhāvaṃ ārocesi. Tāvad eva naṃ sāṇiyā parikkhipitvā haṭṭhatuṭṭho parijano Rājagaham paṇṇaṃ pesesi. Ath'; assā sassusasurā "vijātakālato paṭṭhāya pitu kule kiṃ karissati, idh'; eva āgacchatū" 'ti pesayiṃsu. Sā paṭinivattitvā Rājagaham eva pāvisi. Tatra naṃ sampaṭicchitvā dārakassa nāmaṃ karontā nigrodhamūle jātattā Nigrodhakumāro ti nāmaṃ kariṃsu.
Taṃ divasaṃ ñeva seṭṭhisuṇisāpi vijāyanatthāya kulagharaṃ āgacchantī antarāmagge ekissā rukkhasākhāya heṭṭhā puttaṃ vijāyi, tassa Sākhakumāro ti nāmaṃ kariṃsu. Taṃ divasaṃ ñeva seṭṭhiṃ nissāya vasantassa tunnakārassa bhariyāpi pilotikantare puttaṃ vijāyi, tassa Pottiko ti nāmaṃ kariṃsu.
Mahāseṭṭhi ubho pi te dārake "Nigrodhakumārassa jātadivase jātā" ti ānāpetvā ten'; eva saddhiṃ saṃvaḍḍhesi. Te ekato vaḍḍhitvā vayappattā Takkasilaṃ gantvā sippaṃ uggaṇhiṃsu. Ubho pi seṭṭhiputtā ācariyassa dve sahassāni adaṃsu.


[page 039]
7. Nigrodhajātaka. (445.) 39
Nigrodhakumāro Pottikassa attano santike sippaṃ paṭṭhapesi.
Te nipphannasippā ācariyaṃ āpucchitvā nikkhantā "janapadacārittaṃ jānissāmā" 'ti anupubbena Bārāṇasiṃ patvā ekasmiṃ devakule nipajjiṃsu. Tadā Bārāṇasirañño kālakatassa sattamo divaso. "Sve phussarathaṃ yojessāmā" 'ti nagare bheriñ carāpesuṃ. Tesu pi sahāyesu rukkhamūle nipajjitvā niddāyantesu Pottiko paccūsakāle uṭṭhāya Nigrodhakumārassa pāde parimajjanto nisīdi. Tasmiṃ rukkhe vutthakukkuṭesu uparikukkuṭo heṭṭhākukkuṭassa sārīre vaccaṃ pātesi. Atha naṃ so "ken'; etaṃ pātitan" ti āha. "Samma, mā kujjhi, mayā ajānantena pātitan" ti. "Are tvaṃ mama sarīraṃ attano vaccaṭṭhanaṃ maññasi, mama pamāṇaṃ na jānāsīti". Atha naṃ itaro: "are tvaṃ" ajānantena me katan'; ti vutte pi kujjhasi yeva, kiṃ pana te pamāṇan" ti āha. "Yo maṃ māretvā maṃsaṃ khādati so pāto va sahassaṃ labhati, kasmā ahaṃ mānaṃ na karissāmīti". Atha naṃ itaro āha:
"are ettakamattena tvaṃ mānaṃ karosi, maṃ pana māretvā yo thūlamaṃsaṃ khādati so pāto va rājā hoti, yo majjhimamaṃsaṃ khādati so senāpati hoti, yo aṭṭhinissitaṃ khādati so bhaṇḍāgāriko hotīti" āha. Pottiko tesaṃ kathaṃ sutvā "kin no sahassena, rajjam eva varan" ti saṇikaṃ rukkhaṃ abhirūhitvā uparisayitakukkuṭaṃ gahetvā māretvā aṅgārakesu pacitvā ṭhūlamaṃsaṃ Nigrodhassa adāsi majjhimamaṃsaṃ Sākhassa aṭṭhimaṃsaṃ attanā khādi, khāditvā ca pana "samma Nigrodha tvaṃ ajja rājā bhavissasi, samma Sākha tvaṃ senāpati bhavissasi, ahaṃ pana bhaṇḍāgāriko" ti vatvā "kathaṃ jānāsīti" puṭṭho taṃ pavattiṃ ārocesi. Te tato pi pātarāsavelāya Bārāṇasiṃ pavisitvā ekassa brāhmaṇassa gehe sappisakkharāyuttaṃ pāyāsaṃ bhuñjitvā nagarā nikkhamitvā uyyānaṃ pavisiṃsu.


[page 040]
40 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Nigrodhakumāro silāpaṭṭe nipajji, itare dve bahi nipajjiṃsu. Tasmiṃ samaye pañca rājakakudhabhaṇḍāni anto ṭhapetvā phussarathaṃ vissajjesum. Tassa vitthārakathā Mahājanakajātaka āvibhavissati. Phussaratho uyyānaṃ gantvā nivattitvā ārohanasajjo hutvā aṭṭhāsi. Purohito "uyyāne puññavatā sattena bhavitabban" ti uyyānaṃ pavisitvā kumāraṃ disvā pādato sāṭakaṃ apanetvā pādesu lakkhaṇānī upadhāretvā ‘tiṭṭhatu Bārāṇasīrajjaṃ, sakala-Jambudīpassa pi rājā bhavituṃ yutto" ti sabbatālāvacare paggaṇhāpesi.
Nigrodhakumāro pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā parivattitvā nipanno thokaṃ vītināmetvā silāpaṭṭe pallaṃkena nisīdi. Atha naṃ purohito jānunā patiṭṭhāya "rajjaṃ te deva pāpuṇātīti" vatvā "sādhū" 'ti vutte tatth'; eva ratanarāsimhi ṭhapetvā abhisiñci. So rajjaṃ patvā Sākhassa senāpatiṭṭhānaṃ datvā mahantena sakkārena nagaraṃ pāvisi. Pottiyo pi tehi saddhiṃ ñeva agamāsi. Tato paṭṭhāya M. Bārāṇasiyaṃ dhammena rajjaṃ kāresi. So ekadivasaṃ mātāpitunnaṃ saritvā Sākhaṃ āha: "samma, na sakkā mātāpitūhi vinā vattituṃ, mahantena parivārena gantvā mātāpitaro no ānehīti". Sākho "na me tattha kammaṃ atthīti" paṭikkhipi. Tato Pottikaṃ āṇāpesi. So "sādhū" 'ti tattha gantvā Nigrodhassa mātāpitaro "putto vo rajje patiṭṭhito, etha gacchāmā" 'ti āha. Te "atthi no tāta vibhavamattā, alaṃ tattha gamanenā" 'ti paṭikkhipiṃsu. Sākhassāpi mātāpitaro avoca, te pi na icchiṃsu, attano mātapitaro avoca, "mayaṃ tunnakammena jīvissāma, alan" ti paṭikkhipiṃsu.
So tesaṃ manaṃ alabhitvā Bārāṇasim eva paccāgantvā "senāpatissa ghare maggakilamathaṃ vinodetvā pacchā Nigrodhaṃ passissāmīti" cintetvā tassa nivesanadvāraṃ gantvā "‘sahāyo kira te Pottiyo nāma āgato'; ti senāpatissa ārocethā" 'ti dovārikaṃ āha.


[page 041]
7. Nigrodhajātaka. (445.) 41
[... content straddling page break has been moved to the page above ...] So tathā akāsi. Sākho pana "ayaṃ mayhaṃ rajjaṃ adatvā sahāyassa Nigrodhassa adāsīti" tasmiṃ veraṃ bandhi, so taṃ kathaṃ sutvā va kuddho āgantvā "ko imassa sahāyo, ummattako dāsiputto, gaṇhatha tan" ti vatvā hatthapādajānukapparehi koṭṭhāpetvā gīvāya gāhāpetvā nīharāpesi.
So cintesi: "Sākho mama santikā senāpatiṭṭhānaṃ labhitvā akataññū mittadūbhī maṃ koṭṭetvā nīharāpesi, Nigrodho pana paṇḍito kataññū sappuriso, tass'; eva santikaṃ gamissāmīti" so rājadvāraṃ gantvā "Pottiyo kira nāma te sahāyo dvāre ṭhito" ti rañño ārocāpesi. Rājā pakkosāpetvā taṃ āgacchantaṃ disvā āsanā vuṭṭhāya paccuggantvā paṭisanthāraṃ katvā massukammādīni kārāpetvā sābbābharaṇapatimaṇḍitena paribhuttanānaggarasabhojanena tena saddhiṃ sukhanisinno mātāpitunnaṃ pavattiṃ pucchitvā anāgamanabhāvaṃ suṇi. Sākho pi "Pottiyo maṃ rañño santike paribhindeyyā 'ti, mayi pana gate kiñci vattuṃ na sakkhissatīti" tatth'; eva agāmasi. Pottiyo tassa santike yeva rājānaṃ āmantetvā "deva ahaṃ maggakilanto ‘Sākhassa gehaṃ gantvā vissamitvā idhāgamissāmīti'; āgamiṃ, atha maṃ Sākho ‘nāhaṃ jānāmīti'; vatvā koṭṭhāpetvā gīvāya gāhāpetvā nīharāpesīti saddaheyyāsi tvaṃ etan" ti vatvā tisso gāthā abhāsi:

  Ja_X.7(=445).1: Na vāham etaṃ jānāmi ko vāyaṃ kassa vā ti vā
                    yathā Sākho vadī evaṃ Nigrodha kin ti maññasi. || Ja_X:57 ||


  Ja_X.7(=445).2: Tato galavinītena purisā niddhāpayiṃsu maṃ
                    datvā mukhapahārāni Sākhassa vacanaṃkarā. || Ja_X:58 ||


  Ja_X.7(=445).3: Etādisaṃ dummatinā akataññuna dubbhinā
                    kataṃ anariyaṃ Sākhena sakhinā te janādhipā 'ti. || Ja_X:59 ||



[page 042]
42 X. Dasanipāta.
     Tattha kinti maññasīti yathā maṃ Sākho avadi kiṃ tvam pi evam eva maññasi udāhu aññathā maññasi, maṃ Sākho evaṃ vadeyyā 'ti saddahasi, taṃ na saddahasīti, galavinītenā 'ti galaggahena, dubbhinā ti mittadubbhinā.
     Taṃ sutvā Nigrodho catasso gāthā abhāsi:

  Ja_X.7(=445).4: Na vāham etaṃ jānāmi na pi me koci saṃsati
                    yam me tvaṃ samma akkhāsi Sākhena katanaṃ kataṃ. || Ja_X:60 ||


  Ja_X.7(=445).5: Sakhīnaṃ sājīvakaro mama Sākhassa c'; ūbhayaṃ,
                    tvaṃ no 's'; issariyaṃ dātā manussesu mahantataṃ,
                    tay'; amhā labbhitā iddhi, ettha me n'; atthi saṃsayo. || Ja_X:61 ||


  Ja_X.7(=445).6: Yathāpi bījaṃ aggismiṃ ḍayhati na virūhati
                    evaṃ kataṃ asappurise nassati na virūhati. || Ja_X:62 ||


  Ja_X.7(=445).7: Kataññumhi ca posamhi sīlavante ariyavuttine
                    sukhette viya bījāni kataṃ tamhi na nassatīti. || Ja_X:63 ||


     Tattha saṃsatīti ācikkhati, katanaṃ katan ti ākaḍḍhanavikaḍḍhanapothanakoṭṭanasaṃkhātaṃ katanaṃ katan ti attho, sakhīnaṃ sājīvakaro ti samma Pottiya tvaṃ sahāyakānaṃ sāajīvakaro jīvikāya uppādetā, mama Sākhassa cūbhayan ti mayhañ ca Sākhassa ca ubhinnam pi sakhīnan ti attho, tvaṃ no sissariyan ti tvaṃ no āsi issariyaṃ dātā, tava santikā amhehi imaṃ laddhaṃ, mahantatan ti mahantabhāvaṃ.
     Evaṃ pana ettakaṃ kathente Nigrodhe Sākho tatth'; eva aṭṭhāsi. Atha naṃ rājā "Sākha imaṃ Pottikaṃ sañjānāsīti" pucchi. So tuṇhī ahosi. Ath'; assa rājāṇaṃ āṇāpento aṭṭhamaṃ gātham āha:

  Ja_X.7(=445).8: Imañ ca jammaṃ nekatikaṃ asappurisacintakaṃ
                    hanantu Sākhaṃ sattīhi, nāssa icchāmi jīvitan ti. || Ja_X:64 ||


     Tattha jamman ti lāmakaṃ, nekatikan ti vañcakaṃ.
     Taṃ sutvā Pottiko "mā esa bālo maṃ nissāya nassatū" 'ti cintetvā navamaṃ gātham āha:


[page 043]
8. Takkaḷajātaka. (446.) 43

  Ja_X.7(=445).9: Khamyat'; assa mahārāja, pāṇā duppaṭiānayā,
                    khama deva asappurisassa, nāssa icchām'; ahaṃ vadhan ti. || Ja_X:65 ||


     Tattha khamyatassā 'ti khamyataṃ assa, etassa asappurisassa khamathā 'ti attho, duppaṭiānayā ti matassa nāma pāṇaṃ paṭiānetuṃ na sakkā.
     Rājā tassa vacanaṃ sutvā Sākhassa khami, senāpatiṭṭhānam pi Pottiyassa dātukāmo āsi, so pana na icchi. Ath'; assa sabbaseṇīnaṃ vicāraṇārahaṃ bhaṇḍāgārikaṭhānaṃ nāma adāsi. Pubbe kir'; etaṃ ṭhānantaraṃ nāhosi, tato paṭṭhāya jātaṃ. Aparabhāge Pottikabhaṇḍāgāriko puttadhītāhi vaḍḍhamāno attano puttadhītānaṃ ovādavasena osānagātham āha:

  Ja_X.7(=445).10: Nigrodham eva seveyya,
                    na Sākham upasaṃvase, (J. I. p. 152. Māhavastu I. p. 366. Dhp. p. 329.)
                    Nigrodhasmiṃ mataṃ seyyo
                    {yañce} Sākhasmi jīvitan ti. || Ja_X:66 ||


     S. i. d. ā, "evaṃ bhikkhave Devadatto pubbe pi akataññū yevā" 'ti vatvā j. s.: "Tadā Sākho Devadatto ahosi, Pottiko Ānando Nigrodho aham evā" 'ti. Nigrodhajātakaṃ.


                      8. Takkaḷajātaka.
     Na takkaḷā santi na āḷupānīti. Idaṃ S. J. v. ekaṃ pituposakaṃ upāsakaṃ ā. k. So kira ekasmiṃ daḷiddakule paccājāto mātari kālakatāya pāto va uṭṭhāya dantakaṭṭhamukhodakādīni karonto bhatiṃ vā kasiṃ vā katvā laddhavibhavānurūpena yāgubhattādīni sampādetvā pitaraṃ posesi. Atha naṃ pitā āha:
"tāta tvaṃ ekako va anto ca bahi ca kattabbaṃ karosi, ekaṃ te kuladārikaṃ ānessāma, sā te gehe kattabbaṃ karissatīti". "Tāta itthiyo nāma gharaṃ āgatā n'; eva mayhaṃ na tumhākaṃ cittasukhaṃ karissanti, mā evarūpaṃ cintayittha, ahaṃ yāvajīvaṃ tumhe posetvā tumhākaṃ accayena jānissāmīti".


[page 044]
44 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Ath'; assa pitā anicchamānakassa ekaṃ kumārikaṃ ānesi, sā sasurassa ca sāmikassa ca upakārikā ahosi nīcavutti. Sāmiko pi 'ssā "mama pitu upakārikā" ti tussitvā laddhaṃ laddhaṃ manāpaṃ manāpaṃ āharitvā deti, sāpi taṃ sasurass'; eva upanāmeti. Sā aparābhāge cintesi: "mayhaṃ sāmiko laddhaṃ laddhaṃ pitu adatvā mayham eva deti, addhā pitari nisneho jāto, imaṃ mahallakaṃ eken'; upāyena mama sāmikassa paṭikkūlaṃ katvā gehā nīharāpessāmīti" sā tato paṭṭhāya udakaṃ atisītaṃ vā accuṇhaṃ vā atiloṇaṃ vā aloṇaṃ vā bhattaṃ uttaṇḍulaṃ vā atikilinnaṃ vā ti evamādīni tassa kodhuppattikāraṇāni katvā tasmiṃ kujjhante "ko imaṃ mahallakaṃ upaṭṭhātuṃ sakkhissatīti" pharusāni vatvā kalahaṃ vaḍḍheti. Tattha tattha kheḷapiṇḍādīni chaḍḍetvāpi sāmikaṃ ujjhāpesi, "passa pitu kammaṃ, ‘idañ c'; idañ ca mā karīti'; vutto kujjhati, imasmiṃ gehe pitaraṃ vā vāsehi maṃ vā" ti. Atha naṃ so "bhadde, tvaṃ daharā, yattha katthaci jīvituṃ sakkhissasi, mayhaṃ pitā mahallako, tvaṃ tassa asahantī imamhā gehā nikkhamā" 'ti āha. Sā bhītā "ito paṭṭhāya evaṃ na karissāmīti" sasurassa pādesu patitvā khamāpetvā pakatiniyāmen'; eva paṭijaggituṃ ārabhi.
Atha so upāsako purimadivasesu tāya ubbāḷho Satthu santikaṃ dhammasavanāya agantvā tassā pakatiyaṃ ṭhitakāle agamāsi. Atha naṃ S. "kiṃ upāsaka sattaṭṭhadivasāni dhammasavanāya nāgato sīti" pucchi. So taṃ kāraṇaṃ kathesi. "Idāni tāva tassā kathaṃ agahetvā pitaraṃ na nīharāpesi, pubbe pana etissā kathaṃ gahetvā pitaraṃ āmakasusānaṃ netvā āvāṭe nikhaṇi, maraṇakāle ahaṃ sattavassiko hutvā mātāpitunnaṃ guṇaṃ kathetvā pitughātakammaṃ nivāresiṃ, tadā tvaṃ mama kathaṃ sutvā tava pitaraṃ yāvajīvaṃ paṭijaggitvā saggaparāyano jāto, sv-āyaṃ mayā dinnaovādo bhavantaragatam pi taṃ na vijahīti iminā kāraṇena tassā kathaṃ gahetvā idāni tayā pitā na nīhaṭo" ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. aññatarasmiṃ Kāsigāme ekassa kulassa ekaputto ahosi nāmena Vasiṭṭhako nāma. So mātāpitaro patijagganto aparabhāge mātari kālakatāya pitaraṃ posesīti sabbaṃ paccuppannavatthuniyāmen'; eva kathetabbaṃ.


[page 045]
8. Takkaḷajātaka. (446.) 45
[... content straddling page break has been moved to the page above ...] Ayaṃ pan'; ettha viseso: Tadā sā itthi "passa pitu kammaṃ, ‘idañ'; c'; idañ ca mā karīti'; vutto kujjhatīti" vatvā "sāmi pitā te caṇḍo pharuso niccaṃ kalahaṃkaro, jarājiṇṇo vyādhipīḷito nacirass'; eva marissati, ahaṃ etena saddhiṃ ekagehe vasituṃ na sakkomi, sayam p'esa katipāhen'; eva marissat'; eva, tvaṃ etaṃ āmakasusānaṃ netvā āvāṭaṃ khaṇitvā tattha naṃ pakkhipitvā kuddālena sīsaṃ chinditvā jīvitakkhayaṃ pāpetvā upari paṃsunā chādetvā āgacchā" 'ti āha. So punappuna vuccamāno "bhadde purisamāraṇaṃ nāma bhāriyaṃ, kathaṃ nam māressāmīti" āha. "Ahaṃ te upāyaṃ ācikkhissāmīti".
"Acikkha tāvā" 'ti. "Sāmi, tvaṃ paccūsakāle pitu nipannaṭṭhānaṃ gantvā yathā sabbe suṇanti evaṃ mahāsaddaṃ katvā ‘tāta asukagāme tumhākakaṃ dhāraṇako atthi, mayi gate na deti, tumhākaṃ accayena na dassat'; eva, sve yānake nisīditvā pāto va gacchissāmā'; 'ti vatvā tena vuttavelāyam eva vuṭṭhāya yānakaṃ yojetvā tattha naṃ nisīdāpetvā āmakasusānaṃ netvā āvāṭe nikhaṇitvā corehi acchinnasaddaṃ katvā sīsaṃ nahāyitvā āgacchā" 'ti. Vasiṭṭhako "atth'; esa upāyo" ti tassā vacanaṃ sampaṭicchitvā yānakaṃ gamanasajjakaṃ akāsi. Tassa pan'; eko sattavassiko putto atthi paṇḍito vyatto, so mātu vacanaṃ sutvā "mayhaṃ mātā pāpadhammā, pitaraṃ me pitighātakammaṃ kāreti, ahaṃ imassa pitighātakammaṃ kātuṃ na dassāmīti" saṇikaṃ gantvā ayyakena saddhiṃ nipajji. Vasiṭṭhako pi itarāvuttavelāya yānakaṃ yojetvā "ehi tāta uddhāraṃ sodhessāmā" 'ti pitaraṃ yānake nisīdāpesi. Kumārako pi paṭhamataraṃ yānakaṃ abhirūhi. Vasiṭṭhako taṃ nivāretuṃ asakkonto ten'; eva saddhiṃ āmakasusānaṃ gantvā pitarañ ca puttañ ca yānakena saddhiṃ ekamante ṭhapetvā sayaṃ otaritvā kuddālapiṭakaṃ ādāya ekasmiṃ paṭicchannaṭṭhāne caturassāavāṭaṃ khaṇituṃ ārabhi.


[page 046]
46 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Kumāro otaritvā tassa santikaṃ gantvā ajānanto viya kathaṃ samuṭṭhāpetvā paṭhamaṃ gātham āha:

  Ja_X.8(=446).1: Na takkaḷā santi na ālupāni
                    na biḷāliyo na kalambāni tāta,
                    eko araññamhi susānamajjhe
                    kimatthiko tāta khaṇāsi kāsun ti. || Ja_X:67 ||


     Tattha na takkaḷā ti piṇḍālukandā na santi, ālupānīti ālukakandā, biḷāliyo ti biḷārivallīkandā, kalambānīti tālakandā.
     Ath'; assa pitā dutiyaṃ gātham āha:

  Ja_X.8(=446).2: Pitāmaho tāta sudubbalo te
                    anekavyādhīhi dukhena phuṭṭho,
                    tam ajj'; ahaṃ nikhaṇissāmi sobbhe,
                    na hi 'ssa taṃ jīvitaṃ rocayāmīti. || Ja_X:68 ||


     Tattha anekavyādhīhīti anekehi vyādhīhi uppannena dukkhena phuṭṭho, na hissa tan ti ahaṃ hi assa tava pitāmahassa taṃ dujjīvitaṃ na icchāmi, evarūpā jīvitā maraṇam ev'; assa varan ti maññamāno taṃ sobbhe nikhaṇissāmīti.
     Taṃ sutvā kumāro upaḍḍhagātham āha:

  Ja_X.8(=446).3a: Saṃkappam etaṃ paṭiladdha pāpaṃ
                    accāhitaṃ kamma karosi luddan ti. || Ja_X:69a ||


     Tass'; attho: tāta tvaṃ pitaraṃ dukkhā mocessamīti maraṇadukkhena yojento etaṃ pāpakaṃ saṃkappaṃ paṭiladdhā tassa ca saṃkappassa vasena hitaṃ atikkamma ṭhitattā accāhitaṃ kamma karosi luddan ti.
     Evañ ca pana vatvā pitu hatthato kuddālaṃ gahetvā avidūre aññaṃ āvāṭaṃ khaṇituṃ ārabhi. Atha naṃ pitā upasaṃkamitvā


[page 047]
8. Takkaḷajātaka. (446.) 47
[... content straddling page break has been moved to the page above ...] "kasmā tāta āvāṭaṃ khaṇasīti" pucchi. So tassa kathento tatiyaṃ gāthaṃ pūresi:

  Ja_X.8(=446).3b: Mayāpi tāta paṭilacchase tuvaṃ
                    etādisaṃ kamma jarūpanīto,
                    taṃ kullavattaṃ anuvattamāno
                    aham pi taṃ nikhaṇissāmi sobbhe ti. || Ja_X:69b ||


     Tass'; attho: tāta aham pi etasmiṃ sobbhe taṃ mahallakakāle nikhaṇissāmi, iti kho tāta mayāpi kate imasmiṃ sobbhe tuvaṃ jarūpanīto etādisaṃ kammaṃ paṭilacchase, yaṃ etaṃ tayā pavattitaṃ kulavattaṃ anuvattamāno vayappatto bhariyāya saddhiṃ vasanto aham pi taṃ nikhaṇissāmi sobbhe ti.
     Ath'; assa pitā catutthaṃ gātham āha:

  Ja_X.8(=446).4: Pharusāhi vācāhi pakubbamāno
                    āsajja maṃ tvaṃ vadase kumārā,
                    putto mama orasako samāno
                    ahitānukampi me tvaṃ si puttā 'ti. || Ja_X:70 ||


     Tattha pakubbamāno ti abhibhavanto, āsajjā 'ti ghaṭṭetvā.
     Evaṃ vutte paṇḍitakumārako ekaṃ paṭivacanagāthaṃ dve udānagāthā ti tisso gāthā abhāsi:

  Ja_X.8(=446).5: Na t'; āhaṃ tāta ahitānukampi
                    hitānukampi te aham pi tāta,
                    pāpañ ca taṃ kamma pakubbamānaṃ
                    arahāmi no vārayituṃ tato hi. || Ja_X:71 ||


  Ja_X.8(=446).6: Yo mātaraṃ pitaraṃ vā Vasiṭṭha
                    adūsake hiṃsati pāpadhammo
                    kāyassa bhedā abhisamparāyaṃ
                    asaṃsayaṃ so nirayaṃ pareti. || Ja_X:72 ||


  Ja_X.8(=446).7: Yo mātaraṃ pitaraṃ vā Vasiṭṭha
                    annena pānena upaṭṭhahāti



[page 048]
48 X. Dasanipāta.
                    kāyassa bhedā abhisamparāyaṃ
                    asaṃsayaṃ so sugatiṃ paretīti. || Ja_X:73 ||


     Imaṃ pana puttassa dhammakathaṃ sutvā pitā aṭṭhamaṃ gātham āha:

  Ja_X.8(=446).8: Na me tvaṃ putta ahitānukampī
                    hitānukampi me tvaṃ si putta,
                    ahañ ca taṃmātarā vuccamāno
                    etādisaṃ kamma karomi luddan ti. || Ja_X:74 ||


     Tattha ahañca taṃmātarā ti ahañ ca te mātarā, ayam eva vā pāṭho.
     Taṃ sutvā kumārako "tāta, itthiyo nāma uppanne dose aniggayhamāna punappuna pāpaṃ karonti, mama mātā yathā puna evarūpaṃ na karoti tathā naṃ paṇāmetuṃ vaṭṭatīti" navamaṃ gātham āha:

  Ja_X.8(=446).9: Yā te sā bhariyā anariyārūpā
                    mātā mam'; esā sakiyā janettī
                    {niddhāpaye} taṃ sakā agārā, (cfr. 41|26, III 99|8)
                    aññam pi te sā dukkham āvaheyyā 'ti. || Ja_X:75 ||


     Vasiṭṭhako paṇḍitaputtassa kathaṃ sutvā somanassajāto hutvā "gacchāma tātā" 'ti saddhiṃ puttena ca pitarā ca yānake nisīditvā pāyāsi. Sāpi kho anācārā "nikkhantā no gehā kāḷakaṇṇīti" haṭṭhatuṭṭhā allagomayena puñchitvā pāyāsaṃ pacitvā āgamanamaggaṃ olokentī te āgacchānte disvā "nikkhantaṃ kāḷakaṇṇiṃ puna gahetvā āgato" ti kujjhitvā "are niggatika nikkhantaṃ kāḷakaṇṇiṃ puna ādāya āgato sīti" paribhāsi.
Vasiṭṭhako kiñci avatvā yānakaṃ mocetvā "anācāre kiṃ vadesīti" taṃ sukoṭṭhitaṃ koṭṭhetvā "ito paṭṭhāya imaṃ gehaṃ mā pāvisīti" pāde gahetvā nikkaḍḍhi. Tato pitarañ ca puttañ ca nahāpetvā sayam pi nahāyitvā tayo pi pāyāsaṃ paribhuñjiṃsu.


[page 049]
8. Takkaḷajātaka. (446.) 49
[... content straddling page break has been moved to the page above ...] Sāpi pāpadhammā katipāhaṃ aññasmiṃ gehe vasi. Tasmiṃ kāle putto pitaraṃ āha:
"tāta mama mātā ettakena na bujjhati, tumhe mama mātu maṃkubhāvakaraṇatthaṃ ‘asukagāme mama mātuladhītā atthi, sā mayhaṃ pitarañ ca puttañ ca mañ ca paṭijaggissati, taṃ ānessāmīti'; vatvā mālāgandhādīni ādāya yānakena nikkhamitvā khettaṃ anuvicaritvā sāyaṃ āgacchathā" 'ti. So tathā akāsi. Paṭivissakakule itthiyo "sāmiko kira te aññaṃ bhariyaṃ ānetuṃ asukagāmaṃ nāma gato" ti tassā acikkhiṃsu. Sā "idāni 'mhi naṭṭhā, n'; atthi me puna okāso" ti bhītatasitā hutvā "puttam eva yācissāmīti" saṇikaṃ puttassa santikaṃ gantvā tassa pādesu patitvā "taṃ ṭhapetvā añño mama paṭisaranaṃ n'; atthi, ito paṭṭhāya tava pitarañ ca pitāmahañ ca alaṃkatacetiyaṃ viya paṭijaggissāmi, puna mayhaṃ imasmiṃ ghare pavesaṃ karohīti" āha. So "sādhu amma, sace puna evarūpaṃ na karissatha karissāmi, appamattā hothā" 'ti vatvā pitu āgamanakāle dasamaṃ gātham āha:

  Ja_X.8(=446).10: Yā te sā bhariyā anariyarūpā
                    mātā mam'; esā sakiyā janettī
                    dantā kaṇerū va vasūpanītā
                    sā pāpadhammā punar'; āvajātū 'ti. || Ja_X:76 ||


     Tattha kaṇeru vā 'ti idāni sā ānañjakāraṇaṃ kāritā hatthinī viya dantā vasaṃ upanītā nibbisevanā, punarāvajātū 'ti puna imaṃ gehaṃ āgacchatū 'ti.
     Evaṃ so pitu kathetvā gantvā mātaraṃ ānesi. Sā sāmikañ ca sasurañ ca khamāpetvā tato paṭṭhāya dantā dhammena samannāgatā hutvā sāmikañ ca sasurañ ca puttañ ca paṭijaggi, ubho pi ca puttassa ovāde ṭhatvā dānādīni puññāni karitvā saggaparāyanā ahesuṃ.


[page 050]
50 X. Dasanipāta.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne pituposako sotāpattiphale patiṭṭhahi): "Tadā pitā ca putto ca suṇisā ca ete yeva ahesuṃ, paṇḍitakumārako pana aham evā" 'ti. Takkaḷajātakaṃ.

                      9. Mahādhammapālajātaka.
     Kinte vatan ti. Idaṃ S. paṭhamagamanena Kapilapuraṃ gantvā Nigrodhārāme v. pitu nivesane rañño asaddahanaṃ ā.
k. Tadā hi Suddhodana-mahārājā vīsatisahassabhikkhuparivārassa Bhagavato attano nivesane yāgukhajjakaṃ datvā antarābhatte sammodanīyaṃ karonto "bhante tumhākaṃ padhānakāle devatā āgantvā ākāse ṭhatvā ‘putto te Siddhatthakumāro apāhāratāya mato'; ti mayhaṃ ārocesun" ti āha, Satthārā ca "saddahi mahārājā" ti vutte "na saddahiṃ bhante, ākāse ṭhatvā kathentiyo pi pana devatā ‘mama puttassa bodhitale buddhattaṃ apatvā parinibbānaṃ nāma n'; atthīti'; paṭikkhipin" ti āha. "Mahārāja pubbe tvaṃ Mahādhammapālakāle pi ‘putto te mato, imāni 'ssa aṭṭhīnīti'; dassetvā vadantassa pi disāpāmokkhācariyassa ‘amhākaṃ kule taruṇakāle kālakiriyā nāma n'; atthīti'; na saddahi, idāni pana kasmā saddahissatīti" vatvā tena yācito a. ā.:
     A. B. Br. r. k. Kāsiraṭṭhe Dhammapālagāmo nāma ahosi, so Dhammapālakulassa vasanatāya etaṃ nāmaṃ labhi, tattha dasannaṃ kusalakammapathadhammānaṃ pālanato Dhammapālo tv-eva paññāto brāhmaṇo paṭivasati. Tassa kule antamaso dāsakammakarāpi dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti. Tadā B. tasmiṃ kule nibbatti, Dhammapālakumāro tv-ev'; assa nāmaṃ kariṃsu. Atha naṃ vayappattaṃ pitā sahassaṃ datvā sippuggahaṇatthāya Takkasilaṃ pesesi. So tattha gantvā disāpāmokkhācariyassa santike sippaṃ uggaṇhi, pañcannaṃ māṇavakasatānaṃ jeṭṭhantevāsiko ahosi.
Tadā ācariyassa jeṭṭhaputto kālam akāsi. Acariyo māṇavaparivuto ñātigaṇena saddhiṃ rodanto susāne tassa sarīrakiccaṃ kāreti,


[page 051]
9. Mahādhammapālajātaka. (447.) 51
[... content straddling page break has been moved to the page above ...] tattha ācariyo ca ñātivaggo c'; assa antevāsikā ca rodanti paridevanti, Dhammapālo c'; eko na rodati na paridevati, api ca kho pana tesu pañcasatesu māṇavesu susānā āgamma ācariyassa santike nisīditvā "aho evarūpo nāma ācārasampanno taruṇamāṇavo taruṇakāle yeva mātāpitūhi vippayutto maraṇaṃ patto" ti vadantesu "sammā tumhe ‘taruno'; ti bhaṇatha, atha kasmā taruṇakāle yeva mato "ayuttaṃ taruṇakāle maritun" ti aha. Atha naṃ te āhaṃsu: "kiṃ pana samma tvaṃ imesaṃ sattānaṃ maraṇasabhāvaṃ na jānāsīti".
"Jānāmi, taruṇakāle pana na maranti, mahallakakāle yeva marantīti". "Nanu aniccā sabbe saṃkhārā hutvā abhāvino" ti. "Saccaṃ aniccā, daharakāle pana sattā na maranti, mahallakakāle aniccataṃ pāpuṇantīti". "Kiṃ pana samma Dhammapāla tumhākaṃ gehe na keci marantīti". "Daharakāle pana na maranti, mahallakakāle yeva marantīti. Kiṃ pan'; esā tumhākaṃ kule paveṇīti". "Āma kule paveṇīti".
Māṇavā taṃ tassa kathaṃ ācariyassa ārocesum. Atha naṃ so pakkosāpetvā pucchi: "saccaṃ kira tāta Dhammapāla tumhākaṃ kule daharakāle na mīyantīti". "Saccaṃ ācariyā" 'ti.
So tassa vacanaṃ sutvā cintesi: "ayaṃ ativiya acchariyaṃ vadati, imassa pitu santikaṃ gantvā pucchitvā sace etaṃ saccaṃ aham pi tam eva dhammaṃ paripūressāmīti". So puttassa kattabbakiccaṃ katvā sattaṭṭhadivasaccayena Dhammapālaṃ pakkosāpetvā "tāta ahaṃ vippavasissāmi, tvaṃ yāva mamāgamanā ime māṇave sippaṃ vācehīti" vatvā ekass'; eḷekassa aṭṭhīni gahetvā dhovitvā vāsetvā pasibbake katvā ekaṃ cullupaṭṭhākaṃ ādāya Takkasilato nikkhamitvā anupubbena taṃ gāmaṃ patvā "kataraṃ Mahādhammapālassa gehan" ti pucchitvā gantvā dvāre aṭṭhāsi.


[page 052]
52 X. Dasanipāta
[... content straddling page break has been moved to the page above ...] Brāmaṇassa dāsamanussesu yo yo paṭhamaṃ addasa so so ācariyassa hatthato chattaṃ gaṇhi, upāhanaṃ gaṇhi upaṭṭhākassāpi hatthato pasibbakaṃ gaṇhi, "‘puttassa vo Dhammapālakumārassa ācariyo dvāre ṭhito'; ti kumārassa pitu ārocethā" 'ti ca vuttā te "sādhū" 'ti vatvā ārocayiṃsu. So vegena dvāramūlaṃ gantvā "ito ethā" 'ti taṃ gharaṃ ānetvā pallaṃke nisīdāpetvā sabbaṃ pādadhovanādikiccaṃ akāsi. Ācariyo bhuttabhojano sukhakathāya nisinnakāle "brāhmaṇa putto te Dhammapālakumāro paññavā tiṇṇaṃ vedānaṃ aṭṭhārasannañ ca sippānaṃ nipphattiṃ patto, api kho pan'; ekena aphāsukena jīvitakkhayaṃ patto, sabbe saṃkhārā aniccā, mā socitthā" 'ti āha. Brāhmaṇo pāṇiṃ paharitvā mahāhasitaṃ hasi, "kin nu brāhmaṇa hasasīti" ca vutte "mayhaṃ putto na marati, añño koci mato bhavissatīti" āha.
"Brāhmaṇa, putto yeva mato, aṭṭhīni disvā saddahā" 'ti aṭṭhīni nīharitvā "imāni te puttassa aṭṭhīnīti" āha. "Etāni eḷakassa vā sunakhassa vā bhavissanti, mayhaṃ pana putto na marati, amhākaṃ kule yāva sattamā kulaparivaṭṭā taruṇakāle matapubbā nāma n'; atthi, tvaṃ musā bhaṇasīti". Tasmiṃ khaṇe sabbe pi pāṇiṃ paharitvā mahāhasitaṃ hasiṃsu.
Acariyo taṃ acchariyaṃ disvā somanassappatto hutvā, brāhmaṇa, tumhākaṃ kulapaveṇiyaṃ daharānaṃ amaraṇena na sakkā ahetukena bhavituṃ, kena vo kāraṇena daharā na mīyantīti" pucchanto paṭhamaṃ gātham āha:

  Ja_X.9(=447).1: Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,
                    kissa suciṇṇassa ayaṃ vipāko,
                    akkhāhi me brāhmaṇa etam atthaṃ,
                    kasmā hi tuyhaṃ daharā na mīyare ti. || Ja_X:77 ||



[page 053]
9. Mahādhammapālajātaka. (447.) 53
     Tattha vatan ti vatasamādānaṃ, brahmacariyan ti seṭṭhacariyam, kissa suciṇṇassā 'ti tumhākaṃ kule daharānaṃ amaraṇaṃ nāma katarasucaritassa vipāko.
     Taṃ sutvā brāhmaṇo yesaṃ guṇānaṃ ānubhāvena tasmiṃ kule daharā na mīyanti te vaṇṇayanto

  Ja_X.9(=447).2: Dhammaṃ carāma, na musā bhaṇāma,
                    pāpāni kammāni vivajjayāma,
                    anariyaṃ parivajjemu sabbaṃ,
                    tasmā ti amhaṃ daharā na mīyare. || Ja_X:78 ||


  Ja_X.9(=447).3: Suṇoma dhammaṃ asataṃ satañ ca,
                    na cāpi dhammaṃ asataṃ rocayāma,
                    hitvā asante na jahāma sante,
                    tasmā --pe--. || Ja_X:79 ||


  Ja_X.9(=447).4: Pubbe va dānā sumanā bhavāma, (J. III p. 300.)
                    dadam pi ce attamanā bhavāma,
                    datvāpi ce nānutappāma pacchā --pe--. || Ja_X:80 ||


  Ja_X.9(=447).5: Samaṇe mayaṃ brāhmaṇe addhike ca
                    vanibbake yācanake dalidde
                    annena pānen'; abhitappayāma --pe--. || Ja_X:81 ||


  Ja_X.9(=447).6: Mayañ ca bhariyaṃ nātikkamāma,
                    amhe ca bhariyā nātikkamanti,
                    aññatra tāhi brahmacariyaṃ carāma --pe--. || Ja_X:82 ||


  Ja_X.9(=447).7: Etāsu ve jāyare suggavāsu
                    medhāvino honti pahūtapaññā
                    bahussutā vedaguno ca honti --pe--. || Ja_X:83 ||


  Ja_X.9(=447).8: Mātā pitā ca bhaginī bhātaro ca
                    puttā ca dārā ca mayañ ca sabbe
                    dhammaṃ carāma paralokahetu --pe--. || Ja_X:84 ||


  Ja_X.9(=447).9: Dāsā ca dasso anujīvino ca
                    paricārikā kammakarā ca sabbe



[page 054]
54 X. Dasanipatā.
                    dhammaṃ caranti paralokahetu
                    tasmā ti amhaṃ daharā na mīyare ti || Ja_X:85 ||


imā gāthā āha.
     Tattha dhammaṃ carāmā 'ti dasakusalakammapathadhammaṃ carāma, attano jīvitahotu kunthakipillakam pi jīvitā na voropema, parabhaṇḍaṃ lobhacittena na olokemā 'ti sabbaṃ vitthāretabbaṃ musāvādo c'; ettha musāvādissa akaraṇapāpaṃ nāma n'; atthīti ussadavasena puna vutto, te kira hassādhippāyena pi musā na bhaṇanti, pāpānīti sabbāni pi nirayagāmīni lāmakakammāni, anariyan ti ariyagarahitaṃ sabbaṃ asundaraṃ aparisuddhaṃ kammaṃ parivajjayāma, tasmā ti amhan ti ettha tikāro nipātamatto, tena kāraṇena amhākaṃ daharā na mīyanti, antarā akālamaraṇaṃ nāma no n'; atthīti attho, tasmā hi amhan ti pi pāṭho, suṇomā 'ti mayaṃ kiriyavādā nāma sappurisānaṃ kusaladīpanam pi asappurisānaṃ akusaladīpanam pi dhammaṃ suṇāma, so pana no sutamattako va hoti, taṃ na rocayāma, tehi pana no saddhiṃ viggaho vā vivādo vā mā hotū 'ti, dhammaṃ suṇoma, sutvāpi hitvā asante sante vattāma, ekam pi khaṇaṃ na jahāma sante, pāpamitte pahāya kalyāṇamitte sevino va homā 'ti, samaṇe mayaṃ brāhmaṇe ti brāhmaṇa mayaṃ samitapāpabāhitapāpe paccekabuddhasamaṇabrāhmaṇe pi avasesadhammikasamaṇabrāhmaṇe pi addhikādayo sesajane pi annapānena abhitappemā 'ti attho, pāḷiyaṃ pana ayaṃ gāthā pubbe va dānā ti gāthāya pacchato āgacchati, nātikkamāmā 'ti attano bhariyaṃ atikkamitvā bahi aññaṃ micchācāraṃ na karoma, {aññatra} tāhīti tā attano bhariyā ṭhapetvā sesaitthīsu brahmacariyaṃ carāma, amhākaṃ bhariyāpi sesapurisesu evam eva pavattanti, jāyare ti jāyanti, suggavāsū 'ti susīlāsu uttamitthīsu, idaṃ vuttaṃ hoti: ye etāsu sampannasīlāsu uttamitthīsu amhākaṃ puttā jāyanti te medhāvino ti evaṃpakārā honti, kuto tesaṃ antarā maraṇaṃ, tasmāpi amhākaṃ kule daharā na marantīti, dhammaṃ carāmā 'ti paralokatthāya tividhasucaritadhammaṃ carāma, dasso ti dāsiyo.
     Avasāne

  Ja_X.9(=447).10: Dhammo have rakkhati dhammacāriṃ,
                    dhammo suciṇṇo sukham āvahāti,
                    esānisaṃso dhamme suciṇṇe:
                    na duggatiṃ gacchati dhammacārī. || Ja_X:86 ||


(Dhp. p. 126, Jāt. vol. I. p. 31, Theragāthā by Oldenberg p. 35.)


[page 055]
10. Kukkuṭajātaka. (448.) 55

  Ja_X.9(=447).11: Dhammo have rakkhati dhammacāriṃ
                    chattaṃ mahantaṃ viya vassakāle,
                    dhammena gutto mama Dhammapālo,
                    aññassa aṭṭhīni, sukhī kumāro ti || Ja_X:87 ||


imāni dvīhi gāthāhi dhammacārīnam guṇaṃ kathesi.
     Tattha rakkhatīti dhammo nām'; esa rakkhito attano rakkhakaṃ paṭirakkhati, sukhamāvahātīti devamanussasukhañ c'; eva nibbānasukhañ ca āharati, na duggatin ti nirayādibhedaṃ duggatiṃ na gacchati, evaṃ brāhmaṇa mayaṃ dhammaṃ rakkhāma, dhammo pi amhe rakkhatīti dasseti, dham mena gutto ti mahāchattasadisena attano gopitadhammena gutto, aññassa aṭṭhīnīti tayā ānītāni pan'; aṭṭhīni aññassa eḷakassa vā sunakhassa vā bhavissanti, chaḍḍeh'; etāni, mama putto sukhī kumāro ti.
     Taṃ sutvā ācariyo āha: "mayhaṃ āgamanaṃ suāgamanaṃ saphalaṃ no nipphalan" ti sañjātasomanasso Dhammapālassa pitaraṃ khamāpetvā "mayā āgacchantena tumhākaṃ vīmaṃsanatthāya imāni eḷakaṭṭhīni ābhatāni, putto te ārogo yeva, tumhākaṃ rakkhaṇadhammaṃ mayham pi dethā" 'ti paṇṇe likhitvā katipāhaṃ tattha vasitvā Takkasilaṃ gantvā Dhammapālaṃ sabbasippāni sikkhāpetvā mahantena parivārena pesesi.
     S. Suddhodanamahārājassa imaṃ dhammadesanaṃ ā. saccāni pakāsetvā j. s. (Saccapariyosāne rājā anāgāmiphale patiṭṭhahi): "Tadā mātāpitaro mahārājakulāni ahesuṃ, ācariyo Sāriputto, parisā Buddhaparisā, Dhammapālakumāro pana aham evā" 'ti. Mahādhammapālajātakaṃ.

                      10. Kukkuṭajātaka.
     Nāsmase katapāpamhīti. Idaṃ S. Veḷuvane v. vadhāya parisakkanam ā. k. Dhammasabhāyaṃ bhikkhū Devadattassa aguṇakathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto dhanuggahādipayojanena Dasabalassa vadhattham eva upāyaṃ karotīti".


[page 056]
56 X. Dasanipāta.
S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; eva pubbe p'; esa mayhaṃ vadhāya parisakki yevā" 'ti vatvā a. ā.:
     A. Kosambiyaṃ Kosambako nāma rājā rajjaṃ kāresi.
Tadā B. ekasmiṃ veḷuvane kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati. Tassāvidūre eko seno vasati, so upāyena ekaṃ kukkuṭaṃ gahetvā khādanto ṭhapetvā B-aṃ sese khādi, B. ekako va ahosi. So appamatto velāya gocaraṃ gahetvā veṇugahanaṃ pavisitvā vasati. Seno taṃ gaṇhituṃ asakkonto "ekena naṃ upāyena upalāpetvā gaṇhissāmīti" cintetvā tassāvidūre sākhāya nilīyitvā "samma kukkuṭarāja, tvaṃ mayhaṃ kasmā bhāyasi, ahaṃ tayā saddhiṃ vissāsaṃ kattukāmo, asuko nāma padeso sampannagocaro, tattha ubho pi gocaraṃ gahetvā aññamaññaṃ piyasaṃvāsaṃ vasissāmā" 'ti āha. Atha naṃ B. āha: "samma mayhaṃ tayā saddhiṃ vissāso nāma n'; atthi, gaccha tvan" ti. "Samma, tvaṃ mayā pubbe katapāpatāya na saddahasi, ito paṭṭhāya evarūpaṃ na karissāmīti". "Na mayhaṃ tādisena sahāyen'; attho, gacch'; eva tvan" ti. Iti naṃ yāva tatiyaṃ paṭikkhipitvā "ettakehi aṅgehi samannāgatena puggalena saddhiṃ vissāso nāma kātuṃ na vaṭṭatīti" vanaghaṭaṃ unnādento devatāsu sādhukāraṃ dadamānāsu dhammakathaṃ paṭṭhapento

  Ja_X.10(=448).1: Nāsmase katapāpamhi, nāsmase alikavādine,
                    nāsmas'; attaṭṭhapaññamhi, atisante pi nāsmase. || Ja_X:88 ||


  Ja_X.10(=448).2: Bhavanti h'; eke purisā gopipāsakajātikā,
                    ghaṃsanti maññe mittāni vācāya na ca kammanā. || Ja_X:89 ||


  Ja_X.10(=448).3: Sukkhañjalīpaggahītā vācāya paliguṇṭhitā
                    manussapheggū -- nāsīde yasmiṃ n'; atthi kataññutā. || Ja_X:90 ||



[page 057]
10. {Kukkuṭajātaka}. (448.) 57

  Ja_X.10(=448).4: Na hi aññasacittānaṃ itthīnaṃ purisānaṃ vā-
                    nānā va katvā saṃsaggaṃ tādisam pi {na asmase}. || Ja_X:91 ||


  Ja_X.10(=448).5: Anariyakammaṃ okkantaṃ atthetaṃ sabbaghātinaṃ
                    nisitaṃ va paṭicchannaṃ tādisam pi nāsmase. || Ja_X:92 ||


  Ja_X.10(=448).6: Mittarūpen'; idh'; ekacce sākhallena acetasā
                    vividehi upāyehi -- tādisam pi nāsmase. || Ja_X:93 ||


  Ja_X.10(=448).7: Āmisaṃ vā dhanaṃ vāpi yatha passati tādiso
                    dūphiṃ karoti dummedho tañ ca jhatvāna gacchatīti || Ja_X:94 ||


imā gāthā āha.
     Tattha nāsmase ti nāssase, ayam eva vā pāṭho, na vissase ti vuttaṃ hoti, katapāpamhīti paṭhamakatapāpe puggale, alikavādine ti musāvādimhi pi na vissase, tassa hi akattabbaṃ nāma papaṃ n'; atthi, nāsmasattaṭṭhapaññamhīti attano atthāya eva yassa paññā snehavasena na bhajati dhanatthiko va bhajati tasmiṃ attaṭṭhapaññe pi na vissase, atisante ti anto upasame avijjamāne yeva bahi upasamadassanena atisante viya paṭicchannakammante bilapaṭicchannāasīvisasadise kuhakapuggale, go pipāsakajātikā ti gunnaṃ pipāsakajātikā, pipāsitagosadisā ti vuttaṃ hoti, yathā pipāsitagāvo titthaṃ otaritvā mukhapūraṃ udakaṃ pivanti na pana udakassa kattabbayuttakaṃ karonti evam evaṃ ekacce idañ c'; idañ ca karissāmā 'ti madhuravacanena mittāni ghaṃsanti piyavacanānucchavikaṃ pana na karonti, tādisesu vissāso mahato anatthāya hotīti dīpeti, sukkhañjalīpaggahītā ti paggahitatucchaañjalino, vācāya paliguṇṭhitā ti idaṃ dassāma karissāmā 'ti vacanena paṭicchāditā, manussapheggū ti evarūpā asārakā manussapheggū nāma, nāsīde ti nāsīde evarūpe na upagaccheyya, yasmiṃ natthīti yasmiñ ca puggale kataññutā n'; atthi tam pi nāsīde ti attho, aññasacittānan ti aññen'; aññena cittena samannāgatānaṃ, lahucittānan ti attho, evarūpānaṃ itthīnaṃ vā purisānaṃ vā na vissase ti dīpeti, nānā va katvā saṃsaggan ti yo pi na sakkā anupagantvā etassa antarāyaṃ kātun ti antarāyakaraṇatthaṃ nānākaraṇehi saṃsaggaṃ katvā daḷhaṃ karitvā pacchā antarāyaṃ karoti tādisamhi puggale nāsmase na vissaseyyā 'ti dasseti, anariyakammaṃ okkantan ti anariyānaṃ dussīlānaṃ kammaṃ otaritvā ṭhitaṃ, atthetan ti athiraṃ appatiṭṭhitavacanaṃ, sabbaghātinan ti okāsaṃ labhitvā sabbesaṃ upaghātakaraṃ,


[page 058]
58 X. Dasanipāta.
nisitaṃ va paṭicchannan ti kosiyā vā pilotikāya vā paṭicchannaṃ nisitakhaggam iva, tādisampīti evarūpam pi amittaṃ mittapatirūpakaṃ na vissaseyya. sākhallenā ti maṭṭhavacanena, acetasā ti acittakena, vacanam eva hi nesaṃ maṭṭhaṃ cittaṃ pana thaddhaṃ pharusaṃ, vividhehīti vividhehi upāyehi otārāpekhā upagacchanti, tādisampīti yo tehi amittehi mittapatirūpakehi sadiso hoti tam pi na vissase ti attho, āmisan ti khādaniyabhojaniyaṃ, dhanan ti mañcapaṭipādakaṃ ādiṃ katvā avasesaṃ, yattha passatīti sahāyassa gehe yasmiṃ ṭhāne passati, dūbhiṃ karotīti dūbhicittaṃ uppādeti taṃ dhanaṃ harati tañ ca jhatvānā ti tañ ca sahāyakaṃ hantvāpi gacchati.
Iti imā satta gāthā kukkuṭarājā kathesi.

  Ja_X.10(=448).8: Mittarūpena bahavo channā sevanti sattavo,
                    jahe kāpurise h'; ete kukkuṭo viya senakaṃ. || Ja_X:95 ||


  Ja_X.10(=448).9: Yo ca uppatitaṃ atthaṃ na khippam anubujjhati (III. p. 438.)
                    amittavasam anveti pacchā ca-m-anutappati. || Ja_X:96 ||


  Ja_X.10(=448).10: Yo ca uppatitaṃ atthaṃ khippam eva nibodhati
                    muccate sattusambādhā kukkuṭo viya senakā. || Ja_X:97 ||


  Ja_X.10(=448).11: Taṃ tādisaṃ kūṭam iv'; oḍḍitaṃ vane
                    adhammikaṃ niccavidhaṃsakārinaṃ
                    ārā vivajjeyya naro vicakkhaṇo
                    senaṃ yathā kukkuṭo vaṃsakānane ti || Ja_X:98 ||


imā catasso dhammarājena bhāsitā abhisambuddhagāthā.
     Tattha jahe kāpurise hete ti bhikkhave ete kāpurise paṇḍito jaheyya, hakāro pan'; ettha nipātamattaṃ, pacchā ca manutappatīti pacchā ca anutappati, kūṭamivoḍḍitan ti vane migānaṃ bandhanatthāya kūṭapāsaṃ viya oḍḍitaṃ, niccaṃ viddhaṃsakārinan ti niccaṃ viddhaṃsanakaraṃ, vaṃsakānane ti yathā vaṃsavane kukkuṭo senaṃ vivajjesi evaṃ vicakkhaṇo pāpamitte vivajjeyya.
     So pi tā gāthā vatvā senaṃ āmantetvā "sace imasmiṃ ṭhāne vasissasi jānissāmi te kattabban" ti tajjesi. Seno tato palāyitvā aññattha gato.


[page 059]
11. Maṭṭakuṇḍalijātaka. (449.) 59
     S. i. d. ā. "evaṃ bhikkhave Devadatto pubbe pi mayhaṃ vadhāya parisakkīti" vatvā j. s.: "Tadā senako Dvadatto ahosi, kukkuṭo aham evā" 'ti. Kukkuṭajātakaṃ.


                      11. Maṭṭakuṇḍalijātaka.
     Alaṃkato maṭṭakuṇḍalīti. Idaṃ S. J. v. mataputta{kuṭumbikaṃ} ā. k. Sāvatthiyaṃ kir'; ekassa buddhupaṭṭhākassa {kuṭumbikassa} piyaputto kālam akāsi. So puttasokasamappito na nahāyati na bhuñjati na kammante vicāreti na Buddhupaṭṭhānaṃ gacchati, kevalaṃ "piyaputtaka maṃ ohāya paṭhamataraṃ gato sīti" ādīni vatvā vilapati. S. paccūsasamaye lokaṃ volokento tassa sotāpattiphalūpanissayaṃ disvā punadivase bhikkhusaṃghaparivuto Sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā Ānandattherena pacchāsamaṇena tassa gharaṭṭhānaṃ agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa ārocesuṃ. Ath'; assa gehajano āsanaṃ paññāpetvā Satthāraṃ nisīdāpetvā kuṭumbikaṃ pariggahetvā Satthu santikaṃ ānesi. Taṃ vanditvā ekamantaṃ nisinnaṃ S. karuṇāsītalena vacanena āmantetvā "kiṃ upāsaka ekaputtakaṃ anusocasīti" pucchitvā "āma bhante" ti vutte "upāsaka porāṇakapaṇḍitā putte kālakate sokasamappitā vicarantā paṇḍitānaṃ kathaṃ sutvā alabhanīyaṭṭhānan ti tattato ñatvā appam pi sokaṃ na kariṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. ekassa mahāvibhavassa brāhmaṇassa putto pañcadasasoḷasavassakāle ekena vyādhinā phuṭṭho kālaṃ katvā devaloke nibbatti. Brāhmaṇo tassa kālakiriyato paṭṭhāya susānaṃ gantvā chārikapuñjaṃ āvijjhanto paridevati, sabbakammante pacchinditvā sokasamappito vicarati. Devaputto anuvicaranto taṃ disvā "ekaṃ upāyaṃ katvā sokaṃ harissāmīti" tassa susānaṃ gantvā paridevanakāle tass'; eva puttavaṇṇī hutvā sabbābharaṇapatimaṇḍito ekasmiṃ passe ṭhatvā ubho hatthe sīse ṭhapetvā mahāsaddena paridevi.


[page 060]
60 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Brāhmaṇo saddaṃ sutvā taṃ oloketvā puttapemaṃ paṭilabhitvā tassa santike ṭhatvā "tāta māṇava imasmiṃ susānamajjhe kasmā paridevasīti" pucchanto paṭhamaṃ gātham āha:

  Ja_X.11(=449).1: Alaṃkato maṭṭakuṇḍalī (Dhp. p. 95.)
                    mālabhārī haricandanussado
                    bāhā paggayha kandasi,
                    vanamajjhe kiṃ dukkhito tuvan ti. || Ja_X:99 ||


     Tattha alaṃkato nānābharaṇabhūsito, maṭṭakuṇḍalīti karaṇapariniṭṭhitehi kuṇḍalehi samannāgato, mālābhārīti vicitrakusumamāladharo, haricandanussado ti suvaṇṇavaṇṇena candanena anulitto, vanamajjhe ti susānamajjhe, kiṃ dukkhito tuvan ti kiṃkāraṇā dukkhito tvaṃ ācikkha, ahaṃ te yaṃ icchasi taṃ dassāmīti āha.
     Ath'; assa kathento māṇavo dutiyaṃ gātham āha:

  Ja_X.11(=449).2: Sovaṇṇamayo pabhassaro
                    uppanno rathapañjaro mama,
                    tassa cakkayugaṃ na vindami,
                    tena dukkhena jahāmi jīvitan ti. || Ja_X:100 ||


     Brāhmaṇo sampaṭicchanto

  Ja_X.11(=449).3: Sovaṇṇamayaṃ maṇīmayaṃ
                    lohamayaṃ atha rūpiyāmayaṃ
                    [atha] pāvada, rathaṃ kārayāmi te,
                    cakkayugaṃ paṭipādayāmi tan ti || Ja_X:101 ||


tatiyaṃ gātham aha.
     Tattha pāvadā 'ti yādisena te attho yādisañ ca rocesi tādisaṃ vada ahan te rathaṃ kārayāmi, paṭipādayāmīti pañjarānurūpaṃ cakkayugaṃ taṃ adhigacchāpemi.
     Taṃ sutvā māṇavena kathitāya gāthāya

  Ja_X.11(=449).4a: So māṇavo tassa pāvadīti || Ja_X:102a ||

paṭhamapadaṃ S. abhisambuddho hutvā kathesi,


[page 061]
11. Maṭṭakuṇḍalijātaka. (449.) 61

  Ja_X.11(=449).4b: Candasuriyā ubhay'; ettha bhātaro,
                    sovaṇṇamayo ratho mama
                    tena cakkayugena sobhatīti || Ja_X:102b ||


sesaṃ māṇavo. Tadanantaraṃ

  Ja_X.11(=449).5: Bālo kho tvaṃ si māṇava
                    yo tvaṃ patthayase apatthiyaṃ,
                    maññāmi tuvaṃ marissasi
                    na hi tuvaṃ lacchasi candasūriye ti || Ja_X:103 ||


     brāhmaṇena vuttagāthāya apatthiyan ti apatthetabbaṃ.
     Tato

  Ja_X.11(=449).6: Gamanāgamanam pi dissati vaṇṇadhātū ubhay'; ettha vīthiyo,
                    peto pana n'; eva dissati, ko nu kho kandataṃ balyataro ti || Ja_X:104 ||


     māṇavena vuttagāthāya gamanāgamanan ti uggamanañ ca atthagamanañ ca, vaṇṇo yeva vaṇṇadhātu, ubhayettha vīthiyo ti ettha ākāse ayaṃ candassa vīthi ayaṃ suriyassā 'ti evaṃ ubhayāgatabhūmiyo pi paññāyanti, peto panā 'ti paralokaṃ gatasatto pana na dissat'; eva, ko nu kho ti evaṃ sante amhākaṃ dvinnaṃ kandantānaṃ ko nu kho balyataro.
     Evaṃ māṇave kathente brāhmaṇo sallakkhetvā

  Ja_X.11(=449).7: Saccaṃ kho vadesi māṇava,
                    aham eva kandataṃ balyataro,
                    candaṃ viya dārako rudaṃ
                    petaṃ kālakat'; ābhipatthaye ti || Ja_X:105 ||


gātham āha.
     Tattha candaṃ viya dārako ti yathā daharo gāmadārako candaṃ dethā 'ti candass'; atthāya rodeyya evaṃ aham pi petaṃ kālakataṃ abhipatthemīti.
     Iti brāhmaṇo māṇavassa kathāya nissoko hutvā tassa thutiṃ karonto sesagāthā abhāsi:

  Ja_X.11(=449).8: Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
                    vārinā viya osiñci, sabbaṃ nibbāpaye daraṃ. || Ja_X:106 ||



[page 062]
62 X. Dasanipāta.

  Ja_X.11(=449).9: Abbahi vata me sallaṃ yam āsi hadayanissitaṃ
                    yo me sokaparetassa puttasokaṃ apānudi. || Ja_X:107 ||



  Ja_X.11(=449).10: So 'haṃ abbūḷhasallo 'smi vītasoko anāvilo, (III. 390,215.)
                    na socāmi na rodāmi tava sutvāna māṇavā 'ti. || Ja_X:108 ||


     Atha nam māṇavo "brāhmaṇa yass'; atthāya tvaṃ rodasi ahan te putto, ahaṃ devaloke nibbatto, ito paṭṭhaya mā maṃ anusoci, dānaṃ dehi sīlaṃ rakkha uposathakammaṃ karohīti" ovaditvā sakaṭṭhānam eva gato. Brāhmaṇo pi tass'; ovāde ṭhatvā dānādīni puññāni katvā kālakato devaloke nibbatti.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi): "Tadā dhammadesakadevaputto aham eva ahosin" ti. Maṭṭakuṇḍalijātakaṃ.

                      12. Biḷārikosiyajātaka.
     Apacanto pīti. Idaṃ S. J. v. ekaṃ dānavataṃ bhikkhuṃ ā. k. So kira Bhagavato dhammadesanaṃ sutvā sāsane pabbajitakālato paṭṭhāya dānavato ahosi dānajjhāsayo, pattapariyāpannaṃ aññassa adatvā na bhuñji, antamaso pānīyam pi labhitvā aññassa adatvā na pivati, evaṃ dānābhirato ahosi. Ath'; assa dhammasabhāyaṃ guṇakathaṃ kathesuṃ. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ dānavato dānajjhāsayo" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhave ayaṃ pubbe assaddho ahosi appasanno, tiṇaggena telabindum pi uddharitvā kassaci na adāsi, atha naṃ ahaṃ dametvā nibbisevanaṃ katvā dānaphalaṃ ñāpesiṃ, taṃ enaṃ dānaninnaṃ cittaṃ bhavantare pi na vijahatīti" vatvā a. ā.:
     A. B. Br. r. k. Bodhisatto seṭṭhikule nibbattitvā vayappatto kuṭumbaṃ saṇṭhāpetvā pitu accayena seṭṭhiṭṭhānaṃ patvā ekadivasaṃ dhanavilokanaṃ katvā "dhanaṃ paññāyati, etassa uppādakā na paññāyanti,


[page 063]
12. Biḷārikosiyajātaka. (450.) 63
[... content straddling page break has been moved to the page above ...] imaṃ dhanaṃ vissajjetvā mayā dānaṃ dātuṃ vaṭṭatīti" dānasālaṃ kāretvā yāvajīvaṃ mahādānaṃ pavattetvā āyupariyosāne "idaṃ dānavaṭṭaṃ mā upacchindīti" puttassa ovādaṃ datvā Tāvatiṃsabhavane Sakko hutvā nibbatti.
Putto pi 'ssa tath'; eva dānaṃ datvā puttaṃ ovaditvā āyupariyosāne Cando devaputto hutvā nibbatti. {Tassa} putto Suriyo hutvā tassāpi putto Mātalisaṃgāhako hutvā tassa putto Pañcasikho gandhabbaputtako hutvā nibbati. Chaṭṭho pana assaddho ahosi thaddhacitto nisneho maccharī, so dānasālaṃ viddhaṃsetvā jhāpetvā yācake pothetvā nīharāpesi, kassaci tiṇaggena uddharitvā telabidum pi na deti. Tadā Sakko devarājā attano pubbakammaṃ oloketvā "pavattati nu kho me dānavaṃso udāhu no" ti upadhārento "putto me dānaṃ pavattetvā Cando hutvā nibbatti, tassa putto Suriyo tassa putto Mātali tassa putto Pañcasikho hutvā nibbatti, chaṭṭho pana taṃ vaṃsaṃ upacchindīti" passi. Ath'; assa etad ahosi: "imaṃ pāpadhammaṃ dametvā dānaphalaṃ jānāpetvā āgamissāmīti" so Canda-Suriya-Mātali-Pañcasikhe pakkosāpetvā "sammā amhākaṃ vaṃse chaṭṭho kulavaṃsaṃ samucchinditvā dānasālaṃ jhāpetvā yācanake nīharāpesi, na kassaci kiñci deti, etha naṃ damayissāmā" 'ti tehi saddhiṃ Bārāṇasiṃ agamāsi Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ katvā āgantvā sattame dvārakoṭṭhake antaravīthiṃ olokento caṃkamati. Sakko "tumhe mama paviṭṭhakāle pacchato paṭipāṭiyā āgacchathā" 'ti vatvā gantvā seṭṭhissa santike ṭhatvā "bho seṭṭhi bhojanaṃ me dehīti" āha. "Brāhmaṇa n'; atthi tava idha bhattaṃ, aññattha gacchā" 'ti. "Bho mahāseṭṭhi brāhmaṇehi bhatte yācite na dātuṃ na labbhatīti".


[page 064]
64 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] "Brāhmaṇa, mama gehe pakkam pi pacitabbam pi bhattaṃ n'; atthi, apagacchā" 'ti āha. "Mahāseṭṭhi, ekaṃ te silokaṃ kathessāmi, suṇāhīti".
"N'; atthi mayhaṃ tava silokenāttho, gaccha mā idha tiṭṭhā" 'ti. Sakko tassa kathaṃ asuṇanto viya dve gāthā abhāsi:

  Ja_X.12(=450).1: Apacantāpi dicchanti santo laddhāna bhojanaṃ,
                    kim eva tvaṃ pacamāno yaṃ na dajjā na taṃ samaṃ. || Ja_X:109 ||


  Ja_X.12(=450).2: Maccherā ca pamādā ca evaṃ dānaṃ na diyyati, (cfr. Feer, Saṃyutta- I p. 18 sq.)
                    puññaṃ ākaṃkhamānena deyyaṃ hoti vijānatā ti. || Ja_X:110 ||


     Tāsaṃ attho: mahāseṭṭhi apacantāpi santo sappurisā bhikkhācariyāya laddham pi bhojanaṃ dātuṃ icchanti, na ekakā paribhuñjanti, kim eva tvaṃ pacamāno yaṃ na dadeyyāsi na taṃ saman taṃ tava anurūpaṃ anucchavikaṃ na hoti, dānaṃ hi maccherena ca pamādena cā 'ti dvīhi dosesi na diyyati, puññaṃ pana ākaṃkhamānena vijānatā paṇḍitamanussena dātabbam eva hotīti.
     So tassa vacanaṃ sutvā "tena hi gehaṃ pavisitvā nisīda, thokaṃ lacchasīti" āha. Sakko pavisitvā te siloke sajjhāyanto nisīdi. Atha Cando āgantvā bhattaṃ yāci, "n'; atthi te bhattaṃ, gacchā" 'ti ca vutto "mahāseṭṭhi, anto eko brāhmaṇo nisinno, brāhmaṇavācanakaṃ maññe bhavissati, aham pi pavisissāmīti" vatvā "n'; atthi brāhmaṇavācanakaṃ, nikkhamā" 'ti vuccamāno pi "mahāseṭṭhi iṃgha tāva silokaṃ suṇāhīti dve gāthā abhāsi:

  Ja_X.12(=450).3: [Yass'; eva bhīto na dadāti maccharī tad eva adadato bhayaṃ]
                    dighacchā ca pipāsā ca yassa bhāyati maccharī
                    tam eva bālaṃ phusati asmiṃ loke paramhi ca. || Ja_X:111 ||


  Ja_X.12(=450).4: Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū,
                    puññāni paralokasmiṃ patiṭṭhā honti pāṇinan ti. || Ja_X:112 ||


     Tattha yassa bhāyatīti ahaṃ aññesaṃ datvā sayaṃ jighacchito ca pipāsito ca bhavissāmīti yassa jighacchāya ca pipāsāya ca bhāyati, tamevā 'ti taṃ yeva jighacchāpipāsāsaṃkhātabhayaṃ etaṃ bālaṃ nibbattanibbattaṭṭhāne idhaloke ca paraloke ca phusati pīḷeti,


[page 065]
12. Biḷārikosiyajātaka. (450.) 65
[... content straddling page break has been moved to the page above ...] accantadāliddiyaṃ pāpuṇāti, malābhibhū ti macchariyamalaṃ abhibhavanto.
     Tassāpi vacanaṃ sutvā "tena hi pavisa, thokaṃ labhissasīti" āha. So pavisitvā Sakkassa santike nisīdi. Tato thokaṃ vītināmetvā Suriyo āgantvā bhattaṃ yācitvā dve gāthā abhāsi:

  Ja_X.12(=450).5: Duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ
                    asanto nānukubbanti, sataṃ dhammo durannayo. || Ja_X:113 ||


  Ja_X.12(=450).6: Tasmā satañ ca asatañ ca nānā hoti itogati: (II 86 | 1.)
                    asanto nirayaṃ yanti, santo saggaparāyanā ti. || Ja_X:114 ||


     Tattha duddadan ti dānaṃ nāma duddadaṃ maccheraṃ abhibhavitvā dātabbato taṃ dadamānānaṃ, dukkaran ti tad eva dānakammaṃ dukkaraṃ yuddhasadisaṃ taṃ kubbataṃ, nānukubbantīti asappurisā dānaphalaṃ ajānantā tesaṃ gatamaggaṃ nānugacchanti, sataṃ dhammo ti sappurisānaṃ Bodhisattānaṃ dhammo aññehi duranugamo, asanto ti macchariyavasena dānaṃ adatvā asappurisā nirayaṃ yanti.
     Seṭṭhi gahetabbagahaṇaṃ apassanto "tena hi pavisitvā brāhmaṇānaṃ santike nisīda, thokaṃ lacchasīti" āha. Tato thokaṃ vītināmetvā Mātali āgantvā bhattaṃ yācitvā "n'; atthīti" vacanasamakālam eva sattamaṃ gātham āha:

  Ja_X.12(=450).7: Appasm'; eke pavecchanti, bahunā eke na dicchare,
                    appasmā dakkhiṇā dinnā sahassena samaṃ mitā ti. || Ja_X:115 ||


     Tattha appasmeke pavecchantīti mahāseṭṭhi ekacce paṇḍitapurisā appe pi deyyadhamme pavecchanti dadanti yevā'; ti attho, bahunāpi deyyadhammena samannāgatā eke hīnasattā, na dicchare ti na dadanti, dakkhiṇā ti kammañ ca phalañ ca saddahitvā dinnaṃ dānaṃ, sahassena samaṃ mitā ti evaṃ dinnā kaṭacchubhattamattāpi dakkhiṇā sahassadānena saddhiṃ mitā, mahāphalattā sahassadānasadisī yeva hotīti attho.


[page 066]
66 X. Dasanipāta.
     Tam pi so "tena hi pavisitvā nisīdā" 'ti āha. Tato thokaṃ vītināmetvā Pañcasikho āgantvā bhattaṃ yācitvā "n'; atthi, gacchā" 'ti vutte "ahaṃ kahaṃ gatapubbo, imasmiṃ gehe brāhmaṇavācanakaṃ bhavissati maññe" ti tassa dhammakathaṃ ārabhanto aṭṭhamaṃ gātham āha:

  Ja_X.12(=450).8: Dhammaṃ care yo pi samuñchakaṃ care
                    dārañ ca posaṃ dadaṃ appakasmi pi,
                    sataṃ sahassānaṃ sahassayāginaṃ
                    kalaṃ pi nāgghanti tathāvidhassa te ti. || Ja_X:116 ||


     Tattha dhamman ti tividhasucaritadhammaṃ, samuñchakan ti gāme vā āmapakkabhikkhācariyaṃ araññe vā phalāphalaharaṇasaṃkhātaṃ uñchaṃ yo careyya so pi dhammam eva care, dārañca posan ti attano ca puttadāraṃ posento yeva, dadaṃ appakasmin ti paritte pi ca deyyadhamme dhammikasamaṇabrāhmaṇānaṃ dadamāno va dhammaṃ care ti attho, sataṃ sahassanaṃ sahassayāginan ti paraṃ heṭhetvā viheṭhetvā sahassena sahassena yāgaṃ yajantānaṃ sahassayāginaṃ issarānaṃ satasahassam pi, kalam pi nāgghanti tathāvidhassa te ti tesaṃ satasahassasaṃkhātānaṃ sahassayāginaṃ yāgā tathāvidhassa dhammena samena deyyadhammaṃ uppādetvā dadantassa duggatamanussassa soḷasiṃ kalaṃ nāgghantīti.
     Seṭṭhi Pañcasikhassa kathaṃ sutvā sallakkhesi. Atha naṃ anagghakāraṇaṃ pucchanto navamaṃ gātham āha:

  Ja_X.12(=450).9: Ken'; esa yañño vipulo mahagghato
                    samena dinnassa na aggham eti,
                    kathaṃ sahassānaṃ sahassayāginaṃ
                    kalam pi nāgghanti tathāvidhassa te ti. || Ja_X:117 ||


     Tattha yañño ti dānayogo satasahassapariccāgavasena vipulo vipulattā ca mahagghato, samena dinnassā 'ti dhammena dinnassa kena kāraṇena agghaṃ na upeti, kathaṃsahassānan ti brāhmaṇa kathaṃ sahassayāginaṃ purisānaṃ bahunnaṃ sahassānaṃ satasahassasaṃkhātā issarā tathāvidhassa dhammena uppādetvā dāyakassa ekassa duggatamanussassa kalaṃ nāgghantīti.


[page 067]
12. Biḷārikosiyajātaka. (450.) 67
[... content straddling page break has been moved to the page above ...]
     Ath'; assa kathento Pañcasikho osānagātham āha:

  Ja_X.12(=450).10: Dadanti h'; eke visame niviṭṭhā
                    jhatvā vadhitvā atha socayitvā,
                    sā dakkhiṇā assumukhā sadaṇḍā
                    samena dinnassa na aggham eti,
                    evaṃ sahassānaṃ sahassayāginaṃ
                    kalam pi nāgghanti tathāvidhassa te ti. || Ja_X:118 ||


     Tattha visame ti visame kāyakammādimhi niviṭṭhā, jhatvā ti kilametvā, vadhitvā ti māretvā, socayitvā ti sasoke katvā.
     So Pañcasikhassa dhammaṃ sutvā "tena hi gaccha, gehaṃ pavisitvā nisīda, thokaṃ lacchasīti" āha. So pi gantvā tesaṃ santike nisīdi. Tato Biḷārikosiyaseṭṭhi dāsiṃ āmantetvā "etesaṃ brāhmaṇānaṃ palāpavīhīnaṃ nāḷiṃ nāḷiṃ dehīti" āha.
Sā vīhī gahetvā brāhmaṇe upasaṃkamitvā "ime ādāya yattha katthaci pacāpetvā bhuñjathā" 'ti āha. "Na mayaṃ vīhi āmasāmā" 'ti. "Ayya vīhī kira na āmasantīti". "Tena hi nesaṃ taṇḍule dehīti". Sā taṇḍule ādāya gantvā brāhmaṇe "taṇḍule gaṇhathā" 'ti āha. Mayaṃ āmakaṃ na patigaṇhāmā" 'ti. "Ayya āmakaṃ kira na gaṇhantīti". "Tena hi nesaṃ karoṭiyaṃ vaḍḍhetvā gobhattaṃ dehīti". Sā tesaṃ karoṭiyaṃ vaḍḍhetvā mahāgoṇānaṃ pakkabhattaṃ āharitvā adāsi. Pañca pi janā kabale vaḍḍhetvā mukhe pakkhipitvā gale laggāpetvā akkhīni parivattetvā vissaṭṭhasaññā matā viya nipajjiṃsu. Dāsī te disvā "matā bhavissantīti" bhītā gantvā seṭṭhino ārocesi: "ayya te brāhmaṇā gobhattaṃ gilituṃ asakkontā matā" ti.


[page 068]
68 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] So cintesi: "idāni ‘ayaṃ pāpadhammo sukhumālabrāhmaṇānaṃ gobhattaṃ dāpesi, te taṃ gilituṃ asakkontā matā'; ti maṃ garahissantīti". Tato dāsiṃ āha:
"khippaṃ gantvā etesaṃ karoṭikesu bhattaṃ haritvā nānaggarasaṃ sālibhattaṃ vaḍḍhehīti". Sā tathā akāsi. Seṭṭhi antaravīthipaṭipanne manusse pakkosāpetvā "ahaṃ mama bhuñjananiyāmena etesaṃ brāhmaṇānaṃ bhattaṃ dāpesiṃ, ete lobhena mahante piṇḍe katvā bhuñjamānā gale laggāpetvā matā, mama niddosabhāvaṃ jānāthā" 'ti vatvā parisaṃ sannipātāpesi.
Mahājāne sannipatite brāhmaṇā uṭṭhāya mahājanaṃ oloketvā "passath'; imassa seṭṭhissa musāvāditaṃ, amhākaṃ attano bhuñjanabhattaṃ dāpesin ti vadati, paṭhamaṃ amhākaṃ gobhattaṃ dento amhesu matakesu viya nipannesu imaṃ bhattaṃ vaḍḍhāpesīti" vatvā attano mukhehi gahitabhattaṃ bhūmiyaṃ pātetvā dassesuṃ. Mahājano seṭṭhiṃ garahitvā "andhabāla attano kulavaṃsaṃ nāsesi, dānasālaṃ jhāpesi, yācanake gīvāya gahetvā nīharāpesi, idāni imesaṃ sukhumālabrāhmaṇānaṃ bhattaṃ dento gobhattaṃ dāpesi, paralokaṃ gacchanto tava gharavibhavaṃ gīvāya bandhitvā gamissasi maññe" ti. Tasmiṃ khaṇe sakko mahājanaṃ pucchi: "jānātha tumhe imasmiṃ gehe dhanaṃ kassa santakan" ti. "Na jānāmā" 'ti.
"‘Imasmiṃ nagare asukakāle Bārāṇasimahāseṭṭhi nāma dānasālā kāretvā mahādānaṃ pavattayīti'; sutapubbaṃ tumhehīti".
"Āma suṇāmā" 'ti. "Ahaṃ so seṭṭhi, taṃ dānaṃ datvā Sakko devarājā hutvā nibbatto, putto pi me taṃ vaṃsaṃ anāsetvā Cando devaputto hutvā nibbatto, tassa putto Suriyo tassa putto Mātali tassa putto Pañcasikho hutvā nibbatto, tesu ayaṃ Cando ayaṃ Suriyo ayaṃ Mātali saṃgāhako ayaṃ imassa pāpadhammassa pitā Pañcasikho gandhabbaputto,


[page 069]
12. Biḷārikosiyajātaka. (450.) 69
[... content straddling page break has been moved to the page above ...] evaṃ bahuguṇaṃ dānaṃ nāma kattabbam eva kusalaṃ paṇḍitehīti" kathentā mahājanassa kaṃkhacchedanatthaṃ ākāse uppatitvā mahantenānubhāvena mahantena parivārena jalamānasarīrā aṭṭhaṃsu, sakalanagaraṃ pajjalitaṃ viya ahosi. Sakko mahājanaṃ āmantetvā "mayaṃ attano dibbasampattiṃ pahāya āgacchantā imaṃ kulapacchimakaṃ kulagaraṃ pāpadhammaṃ Biḷārikosikaṃ nissāya āgatā, ‘ayaṃ papadhammo attano kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācanake gīvāya gahetvā nīharāpetvā amhākaṃ vaṃsaṃ samucchindi, ayaṃ adānasīlo hutvā niraye nibbatteyyā'; 'ti imassa anukampāya āgat'; amhā" 'ti vatvā dānaguṇaṃ pakāsentā mahājanassa dhammaṃ desesi. Biḷarikosiyo añjaliṃ patiṭṭhāpetvā "deva ahaṃ ito paṭṭhāya porāṇakulavaṃsaṃ anāsetvā dānaṃ pavattessāmi, ajja ādiṃ katvā va antamaso udakadantapoṇaṃ upādāya attanā laddhāhāraṃ parassa adatvā na khādissamīti" paṭiññaṃ adāsi. Sakko taṃ dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā cattāro devaputte ādāya sakaṭṭhānam eva gato. So pi seṭṭhi yāvajīvaṃ dānaṃ datvā Tāvatiṃsabhavane nibbatti.
     S. i. d. ā. "evaṃ bhikkhave ayaṃ bhikkhu pubbe assaddho ahosi kassaci {kiñci} adātā, ahaṃ pana naṃ dametvā dānaphalam jānāpesiṃ, tam eva cittaṃ bhavantaragatam pi na jahātīti" vatvā j.
s.: "Tadā seṭṭhi ayaṃ dānapatikabhikkhu ahosi, Cando Sāriputto, Suriyo Moggallāno, Mātali Kassapo, Pañcasikho Ānando, Sakko pana aham evā" 'ti. Biḷārikosiyajātakaṃ.


[page 070]
70 X. Dasanipāta.

                      13. Cakkavākajātakaṃ.
     Vaṇṇavā abhirūpo sīti. Idaṃ S. J. v. ekaṃ lolabhikkhuṃ ā. k. So kira cīvaradīhi atitto "kahaṃ saṃghabhattaṃ kahaṃ nimantaṇan" ti pariyesanto vicarati, āmisakathāyam evābhiramati.
Ath'; aññe pesalā bhikkhū tassānuggahena Satthu ārocesuṃ, S. taṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu lolo" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu, kasmā evarūpe niyyānikasāsane pabbajitvā lolo ahosi, lolabhāvo nāma pāpako, pubbe pi tvaṃ lolabhāvaṃ nissāya Bārāṇasiyaṃ hatthikuṇapādīhi atitto mahāaraññaṃ paviṭṭho" ti vatvā a. ā.:
     A. B. Br. r. k. eko lolakāko Bārāṇasiyaṃ hatthikuṇapādīhi atitto "araññaṃ nu kho kīdisan" ti araññaṃ gantvā tattha pi phalāphalehi asantuṭṭho Gaṅgātīraṃ gantvā vicaranto jayaṃpatike cakkavāke disvā "ime sakuṇā ativiya sobhanti, ime imasmiṃ Gaṅgātīre bahuṃ maṃsaṃ khādanti maññe, ime paṭipucchitvā mayāpi imesaṃ gocaraṃ khāditvā vaṇṇavantena bhavituṃ vaṭṭatīti" tesaṃ avidūre nisīditvā cakkavākaṃ pucchanto dve gāthā abhāsi:

  Ja_X.13(=451).1: Vaṇṇavā abhirūpo si ghano sañjātarohito
                    cakkavāka surūpo si vippasannamukhindriyo. || Ja_X:119 ||


  Ja_X.13(=451).2: Pāṭhīnaṃ pāvusaṃ macchaṃ vālajaṃ muñjarohitaṃ
                    Gaṅgātīresu nisinno evaṃ bhuñjasi bhojanan ti. || Ja_X:120 ||


     Tattha ghano ti ghanasarīro, sañjātarohito ti uttattasuvaṇṇaṃ viya uṭṭhujātarohitavaṇṇo pāṭhīnan ti pāṭhīnanāmakaṃ pāsānamacchaṃ pāvusan ti mahāmukhamacchaṃ, pāgusan ti pi pāṭho, vālajan, vālajamacchaṃ muñjarohitan ti muñjamacchañ ca rohitamacchañ ca, evaṃ bhuñjasīti evarūpaṃ bhojanaṃ maññe bhuñjasīti pucchi
     Cakkavāko tassa vacanaṃ paṭikkhipanto tatiyaṃ gātham āha:


[page 071]
13. Cakkavākajātaka. (451). 71

  Ja_X.13(=451).3: Na vāham etaṃ bhuñjāmi jaṅgalān'; odakāni vā
                    aññatra sevālapaṇakā, etam me samma bhojanan ti. || Ja_X:121 ||


     Tass'; attho: ahaṃ aññatra sevālā ca paṇakā ca sesāni jaṅgalāni vā odakāni vā maṃsāni ādāya etaṃ bhojanaṃ na bhuñjāmi, yaṃ pan'; etaṃ sevālapaṇakaṃ etaṃ me samma bhojanan ti.
     Tato kāko dve gāthā abhāsi:

  Ja_X.13(=451).4: Na vāhaṃ etaṃ saddahāmi cakkavākassa bhojanaṃ,
                    ahaṃ hi samma bhuñjāmi gāme loṇiyateliyaṃ, || Ja_X:122 ||


  Ja_X.13(=451).5: Manussesu kataṃ bhattaṃ suciṃ maṃsūpasecanaṃ,
                    na ca me tādiso vaṇṇo cakkavāka yathā tavan ti. || Ja_X:123 ||


     Tattha yathā tavan ti yathā tava sobhaggappatto sarīravaṇṇo tādiso mayhaṃ vaṇṇo n'; atthi, etena kāraṇena nāhaṃ tava sevālapaṇakaṃ mama bhojanan ti vadantassa vacanaṃ na saddahāmīti.
     Ath'; assa cakkavāko dubbaṇṇakāraṇaṃ kathetvā dhammaṃ desento sesagāthā abhāsi:

  Ja_X.13(=451).6: Sampassaṃ attani veraṃ hiṃsāya mānusiṃ pajaṃ
                    utrasto ghasasī bhīto, tena vaṇṇo te ediso. || Ja_X:124 ||


  Ja_X.13(=451).7: Sabbalokaviraddho si dhaṃka pāpena kammanā, (cfr. III 313|10-11)
                    laddho piṇḍo na pīṇeti, tena vaṇṇo te ediso. || Ja_X:125 ||


  Ja_X.13(=451).8: Aham pi samma bhuñjāmi ahiṃsā sabbapāṇinaṃ
                    appossukko nirāsaṃkī asoko akutobhayo. || Ja_X:126 ||


  Ja_X.13(=451).9: So karassu ānubhāvaṃ, vītivattassu sīliyaṃ,
                    ahiṃsāya cara loke, piyo hohisi mammiva. || Ja_X:127 ||


  Ja_X.13(=451).10: Yo na hanti na ghāteti na jināti na jāpaye (cfr. Milindap. p.402)
                    mettaṃso sabbabhūtesu veraṃ tassa na kenacīti. || Ja_X:128 ||


     Tattha sampassan ti samma kāka tvaṃ paresu uppannaṃ attani veracittaṃ sampassamāno mānusiṃ pajan hiṃsanto viheṭhento utrasto bhīto ghasasī bhuñ jasi, tena te edis'; obībhacchavaṇṇo ti, dhaṃkā 'ti kākaṃ ālapati, piṇḍo ti bhojanaṃ, ahiṃsā sabbapāṇīnan ti ahaṃ pana sabbasatte ahiṃsanto bhuñjāmīti vadati,


[page 072]
72 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] so karassu ānubhāvan ti so tvaṃ pi viriyaṃ karohi, attano sīliyasaṃkhātaṃ, dussīlabhāvaṃ vītivattassu, ahiṃsāyā 'ti ahiṃsāya samannāgato hutvā loke vicara, piyo hohisi mammivā ti evaṃ sante mayā sadiso va lokassa piyo hohisi, na jinātīti dhanajāniṃ na karoti, na jāpaye ti aññena pi na kāreti, mettaṃso ti mettakoṭṭhāso mettacitto, na kenacīti kenaci ekasattena pi saddhiṃ tassa veraṃ nāma n'; atthīti.
     "Tasmā sace lokassa piyo bhavituṃ icchasi sabbaverehi viramāhīti" evaṃ cakkavāko kākassa dhammaṃ desesi. Kāko "tumhe attano gocaraṃ mayhaṃ na kathethā" 'ti kā kā ti vassanto uppatitvā Bārānasiyaṃ ukkārabhūmiyaṃ ñeva otari.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne lolabhikkhu anāgamiphale patiṭṭhahi): "Tadā kāko lolabhikkhu ahosi, cakkavākī Rāhulamātā cakkavāko aham evā" 'ti. Cakkavākajātakaṃ.
                      14. Bhūripañhājataka.
     Saccaṃ kirā 'ti. Idaṃ Bhūripañhajātakaṃ Ummaggajātake āvibhavissati. Bhūripañhajātakaṃ.

                      15. Mahāmaṅgalajātakaṃ.
     Kiṃ su naro ti. Idaṃ S. J. v. Mahāmaṅgalasuttaṃ ā. k. Rājagahanagarasmiṃ hi kenacid eva karaṇīyena santhāgāre sannipatitassa mahājanassa majjhe eko puriso "ajja me maṅgalakiriyā atthīti" uṭṭhāya agamāsi. Aparo tassa vacanaṃ sutvā "ayaṃ ‘maṅgalan'; ti vatvā gato, kiṃ etaṃ maṅgalaṃ nāmā" 'ti āha. Tam añño "abhimaṅgalarūpadassanaṃ maṅgalaṃ nāma, ekacco hi kālass'; eva uṭṭhāya sabbasetaṃ vā usabhaṃ passati gabbhinitthiṃ vā rohitamacchaṃ vā puṇṇaghaṭaṃ vā navavilīnagosappiṃ vā ahatavatthaṃ vā pāyāsaṃ vā passati, ito uttariṃ maṅgalaṃ nāma n'; atthīti" āha. Ekacce tena kathiyaṃ "sukathitan" ti abhinandiṃsu. Aparo "na etaṃ maṅgalaṃ,


[page 073]
15. Mahāmaṅgalajātaka. (453.) 73
[... content straddling page break has been moved to the page above ...] sutaṃ nāma maṅgalaṃ, ekacco hi puṇṇā ti vandantānaṃ suṇāti, tathā vaḍḍhā ti vaḍḍhamānā ti suṇāti, bhuñjā 'ti khādā 'ti vadantānaṃ suṇāti, ito uttariṃ maṅgalaṃ nāma n'; atthīti" āha. Tena kathitam pi ekacce "sukathitan" ti abhinandiṃsu.
Aparo "na etaṃ maṅgalaṃ, mutaṃ nāma maṅgalaṃ, ekacco hi kālass'; eva uṭṭhāya paṭhaviṃ āmasati, haritaṃ tiṇaṃ allagomayaṃ parisuddhasāṭakaṃ rohitamacchaṃ suvaṇṇarajataṃ bhojanaṃ āmasati, ito uttari maṅgalaṃ nāma n'; atthīti" āha. Tena kathitam pi ekacce "sukathitan" ti abhinandiṃsu. Evaṃ diṭṭhamaṅgalikā sutamaṅgalikā mutamaṅgalikā ti tisso parisā hutvā aññamaññaṃ saññāpetuṃ nāsakkhiṃsu. Bhummadevatā ādiṃ katvā yāva Brahmalokā "idaṃ maṅgalan" ti tatvato najāniṃsu. Sakko cintesi: "imaṃ maṅgalapañhaṃ sadevake loke aññatra bhagavatā añño kathetuṃ samattho nāma n'; atthi, Bhagavantaṃ upasaṃkamitvā pañhaṃ pucchissāmīti" so rattibhāge Satthāraṃ upasaṃkamitvā vanditvā añjaliṃ paggayha "bahū devā manussā cā" 'ti pañhaṃ pucchi. Ath'; assa S. dvādasahi gāthāhi aṭṭhatiṃsa mahāmaṅgalāni kathesi. Maṅgalasutte vinivaṭṭente vinivaṭṭente koṭisahassamattā devatā arahattaṃ pāpuṇiṃsu, sotapannādīnaṃ gaṇanapatho n'; atthi. Sakko maṅgalaṃ sutvā sakaṭṭhānam eva gato. Satthārā maṅgale kathite sadevako loko "sukathitan" ti abhinandi. Tadā dhammasabhāyaṃ Tathāgatassa guṇakathaṃ samuṭṭhāpesuṃ: "āvuso S. aññesaṃ avisayaṃ maṅgalapañhaṃ sadevakassa lokassa cittaṃ gahetvā kukkuccaṃ chinditvā gaganatale candaṃ uṭṭhāpento viya kathesi, evaṃ mahāpañño āvuso Tathāgato" ti. S.
āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave idāni sambodhipattassa mama maṅgalapañhakathanaṃ, sv-āham Bodhisattacariyaṃ caranto pi devamanussānaṃ kaṃkhā chinditvā maṅgalapañhaṃ kathesin" ti vatvā a. ā.:


[page 074]
74 X. Dasanipāta.
     A. Bo. ekasmiṃ nigame vibhavasampannassa brāhmaṇassa kule nibbatti, Rakkhitakumāro ti 'ssa nāmaṃ kariṃsu.
So vayappatto Takkasilāya uggahitasippo katadārapariggaho mātāpitunnaṃ accayena ratanavilokanaṃ katvā saṃviggamānaso mahādānaṃ pavattetvā kāme pahāya Himavantapadese pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro ekasmiṃ padese vāsaṃ kappesi. Anupubben'; assa parivāro mahā ahosi pañca antevāsikasatāni. Ath'; ekadivasaṃ te tāpasā B-aṃ upasaṃkamitvā "ācariya vassārattasamaye Himavantato otaritvā loṇambilasevanatthāya janapadacārikaṃ gacchāma, evaṃ no sarīrañ ca thiraṃ bhavissati jaṃghāvihāro ca kato bhavissatīti" āhaṃsu. Te "tena hi tumhe gacchatha, ahaṃ idh'; eva vasissāmīti" vuttā taṃ vanditvā Himavantā otaritvā cārikañ caramānā Bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tesaṃ mahāsakkārasammāno ahosi. Ath'; ekadivasaṃ Bārānasiyaṃ santhāgāre sannipatite mahājanakāye maṅgalapañho samuṭṭhahi Sabbaṃ paccuppannanayen'; ena veditabbaṃ. Tadā pana manussānaṃ kaṃkhaṃ chinditvā maṅgalapañhaṃ kathetuṃ samatthaṃ apassanto mahājano uyyānaṃ gantvā isigaṇaṃ maṅgalapañhaṃ pucchi. Isayo rājānaṃ āmantetvā "mahārāja, mayaṃ etaṃ kathetuṃ na sakkhissāma, amhākaṃ pana ācariyo Rakkhitatāpaso nāma mahāpañño Himavante vasati, so sadevakassa lokassa cittaṃ gahetvā etaṃ maṅgalapañhaṃ kathessatīti" vadiṃsu. Rājā "bhante Himavanto nāma dūre duggamo ca, na sakkhissāma mayaṃ gantuṃ, sādhu vata tumhe yeva ācariyassa santikaṃ gantvā pañhaṃ pucchitvā uggaṇhitvā puna āgantvā amhākaṃ kathethā" 'ti āha. Te "sadhū" 'ti sampaṭicchitvā ācariyassa santikaṃ gantvā katapaṭisanthārā ācariyena rañño dhammikabhāve janapadacāritte ca pucchite taṃ diṭṭhamaṅgalādīnaṃ uppattiṃ ādito paṭṭhāya kathetvā rañño yācanāya ca attano pañhasavanatthaṃ āgatabhāvaṃ pakāsetvā


[page 075]
15. Mahāmaṅgalajātaka. (453.) 75
[... content straddling page break has been moved to the page above ...] "sādhu no bhante maṅgalapañhaṃ pākaṭaṃ katvā kathethā" 'ti yāciṃsu. Tato jeṭṭhantevāsiko ācariyaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_X.15(=453).1: Kiṃ su naro jappam adhicca kāle
                    kaṃ vā vijjaṃ katamaṃ vā sutānaṃ
                    so macco asmiṃ va paramhi loke
                    kathaṃkaro sotthānena gutto ti. || Ja_X:129 ||


     Tattha kāle ti maṅgalapatthanakāle, vijjan ti vedaṃ, sutānan ti sikkhitabbayuttakapariyattīnaṃ, asmiṃ va ti ettha vā ti nipātamattaṃ, sotthānenā 'ti sotthibhāvāvahena maṅgalena, idaṃ vuttaṃ hoti: ācariya puriso maṅgalaṃ icchanto maṅgalakāle kiṃ su nāma jappanto tīsu vedesu kataraṃ vā vedaṃ katamaṃ vā sutānaṃ antare sutapariyattiṃ adhīyitvā so macco imasmiṃ loke paramhi ca kathaṃkaro etesu jappādīsu kiṃ kīdisena kena kena niyāmena karonto sotthānena niraparādhamaṅgalena gutto rakkhito hoti, ubhayalokahitaṃ gahetvā ṭhitamaṅgalaṃ amhākaṃ kathehīti.
     Evaṃ jeṭṭhantevāsinā maṅgalapañhaṃ puṭṭho M. devamanussānaṃ kaṃkhā chindanto "idañ c'; idañ ca maṅgalan" ti Buddhalīḷhāya maṅgalaṃ kathento

  Ja_X.15(=453).2: Yassa devā pitaro ca sabbe
                    siriṃsapā sabbabhūtāni cāpi
                    mettāya niccaṃ apacitāni honti
                    bhūtesu ve sotthānaṃ tad āhū 'ti āha. || Ja_X:130 ||


     Tattha yassa devā ti bhummadeve ādiṃ katvā sabbe pi kāmāvacaradevatā, pitaro cā 'ti tatuttariṃ rūpāvacarārūpāvacarabrahmāno, siriṃsapā ti dīghajātikā. sabbabhutāni cāpīti vuttāvasesāni ca sabbāni pi bhūtāni, mettāya niccaṃ apacitāni hontīti ete sabbe sattā dasa disā pharaṇavasena pavattāya appanappattāya mettāya apacitā honti mānitā, bhūtesu ve ti taṃ tassa puggalassa sabbasattesu sotthānam niraparādhamaṅgalaṃ āhu,

[page 076]
76 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] mettāvīhārī hi sabbesaṃ piyo hoti parūpakkamena avidhiko piyo hoti, iti so iminā maṅgalena rakkhito gopito hotīti.
     Iti M. paṭhamamaṅgalaṃ kathetvā dutiyādīni kathento

  Ja_X.15(=453).3: Yo sabbalokassa nivātavutti
                    itthīpumānaṃ sahadārakānaṃ
                    khantā duruttānaṃ apaṭikkūlavādī --
                    adhivāsanaṃ sotthānaṃ tad āhu. || Ja_X:131 ||


  Ja_X.15(=453).4: Yo nāvajānāti sahāyamatte
                    sippena kulyābhi dhanena jaccā
                    rucipañño atthakāle mutīmā --
                    sahāyesu ve sotthānaṃ tad āhu. || Ja_X:132 ||


  Ja_X.15(=453).5: Mittāni ve yassa bhavanti santo
                    saṃvissatthā avisaṃvādakassa
                    na mittadūbhī saṃvibhāgī dhanena --
                    mittesu ve sotthānaṃ tad āhu. || Ja_X:133 ||


  Ja_X.15(=453).6: Yassa bhariyā tulyavayā samaggā
                    anubbatā dhammakāmā pajātā
                    koliniyā sīlavatī patibbatā --
                    dāresu ve sotthānaṃ tad āhu. || Ja_X:134 ||


  Ja_X.15(=453).7: Yassa rājā bhūtapatī yasassī
                    jānāti soceyyaṃ parakkamañ ca
                    advejjhatā suhad ayaṃ maman ti --
                    rājūsu ve sotthānaṃ tad āhu. || Ja_X:135 ||


  Ja_X.15(=453).8: Annañ ca pānañ ca dadāti saddho
                    mālañ ca gandhañ ca vilepanañ ca
                    pasannacitto anumodamāno --
                    saggesu ve sotthānaṃ tad āhu. || Ja_X:136 ||


  Ja_X.15(=453).9: Yam ariyadhammena punanti vaddhā
                    ārādhitā samacariyāya santo



[page 077]
15. Mahāmaṅgalajātaka. (453.) 77
                    bahussutā isayo sīlavanto
                    arahantamajjhe sotthānaṃ tad āhū 'ti imā gāthā āha. || Ja_X:137 ||


     Tattha nivātavuttīti muducittatāya sabbalokassa nīcavutti hoti, khantā duruttānan ti parehi vuttānaṃ duṭṭhavacanānaṃ adhivāsako hoti, appaṭikkūlavādīti ‘akkocchi maṃ avadhi man'; ti yugaggāhaṃ akaronto anukūlam eva vadati, adhivāsanan ti idaṃ adhivāsanaṃ tassa narassa sotthānaṃ niraparādhamaṅgalaṃ paṇḍitā vadanti, sahāyamatte ti sahāye ca sahāyamatte ca, tattha sahapaṃsukīḷitā sahāyā nāma, dasadvādasa vassāni ekato vutthā sahāyamattā nāma, te sabbe pi ‘ahaṃ sippavā ime nisippā'; ti evaṃ sippena vā ‘ahaṃ kulīno ime nikkulīnā'; ti evaṃ kulasampattisaṃkhātāhi kulyābhi vā ‘ahaṃ aḍḍho ime duggatā'; ti evaṃ dhanena vā ‘ahaṃ jātisampanno ime dujjāta'; ti evaṃ jaccā vā nāvajānāti, rucipañño ti sādhupañño sundarapañño, atthakāle ti kassacid eva atthassa kāraṇassa uppannakāle, mutīmā ti taṃ atthaṃ paricchinditvā vicāraṇasamatthatāya mutimā hutvā te sahāye nāvajānāti, sahāyesū 'ti taṃ tassa anavajānanaṃ sahāyesu sotthānaṃ nāmā 'ti porāṇakapaṇḍitā āhu, tena hi so niraparādhamaṅgalena idhaloke ca paraloke ca gutto hoti, tattha paṇḍite sahāye nissāya sotthibhāvo Kusanāḷijātakena kathetabbo, santo ti paṇḍitā sappurisā va yassa mittāni bhavanti, saṃvissatthā ti gharaṃ pavisitvā icchiticchitassa gahaṇavasena vissāsam āpannā, avisaṃvādakassā 'ti avisaṃvādasīlassa, na mittadūbhīti yo ca mittadūbhī na hoti, saṃvibhāgī dhanenā 'ti attano dhanena mittānaṃ saṃvibhāgaṃ karoti, mittesū 'ti mitte nissāya laddhabbaṃ tassa taṃ mittesu sotthānaṃ nāma hoti, so hi evarūpehi mittehi rakkhito sotthiṃ pāpuṇāti, tattha mitte nissāya sotthibhāvo Mahāukkusajātakādīhi kathetabbo, tulyavayā ti samānavayā, samaggā ti samaggavāsā, anubbatā ti anuvattikā, dhammakāmā ti tividhasucaritadhammaṃ roceti, pajātā ti vijāyanī na vaṃjhā, dāresū 'ti etehi guṇehi samannāgate mātugāme gehe vasante sāmikassa sotthi hotīti paṇḍitā kathenti, tattha sīlavantaṃ matugāmaṃ nissāya sotthibhāvo Maṇicorajātaka-Sambulajātaka-Khaṇḍahālajatakehi kathetabbo, soceyyan ti sucibhāvaṃ, advejjhatā ti advejjhatāya, ‘na esa mayā saddhiṃ bhijjitvā dvidhā bhavissatīti'; evaṃ advejjhabhāvena yaṃ jānāti, suhadayaṃ maman ti suhado ayaṃ maman ti ca yaṃ jānāti, rājūsu ve ti evaṃ rājūsu sevakānaṃ sotthānaṃ nāmā 'ti paṇḍitā kathenti,


[page 078]
78 X. Dasanipāta.
dadāti saddho ti kammañ ca phalañ ca saddahitvā dadāti, saggesu ve ti evaṃ sagge devaloke sotthānaṃ niraparādhamaṅgalan ti paṇḍitā kathenti, taṃ Petavatthu-Vimānavatthūhi vitthāretvā kathetabbaṃ, punanti vaddhā ti yaṃ puggalaṃ ñāṇavaddhā ariyadhammena sundaradhammena punanti parisodhenti, samacariyāyā 'ti sammāpaṭipattiyā, bahussutā ti paṭivedhabahussutā, isayo ti isigaṇā, sīlavanto ti ariyasīlena samannāgatā, arahantamajjhe ti arahantānaṃ majjhe paṭilabhitabban ti sotthānaṃ paṇḍitā kathenti, arahanto hi attanā paṭividdhamaggaṃ ācikkhitvā paṭipādentā ārādhakaṃ puggalaṃ ariyadhammena punanti, so pi arahā va hoti.
     Evaṃ M. arahattena desanāya kūṭaṃ gaṇhanto aṭṭhahi gāthāhi maṅgalāni kathetvā tesaṃ yeva maṅgalānaṃ thutiṃ karonto osānagātham āha:

  Ja_X.15(=453).10: Etāni kho sotthānāni loke
                    viññūpasatthāni sukhindriyāni,
                    tānīdha sevetha naro sapañño,
                    na hi maṅgale kiñcanam atthi saccan ti. || Ja_X:138 ||


     Tattha na hi maṅgale ti tasmiṃ pana diṭṭhasutamuttappabhede maṅgale kiñcanaṃ ekamaṅgalam pi saccaṃ nāma n'; atthi, nibbānam eva pan'; ekaṃ paramasaccan ti.
     Isayo tāni maṅgalāni sutvā sattaṭṭhadivasaccayena ācariyaṃ āpucchitvā tatth'; eva agamaṃsu. Rājā tesaṃ santikaṃ gantvā pucchi. Te tassa ācariyena kathitaniyāmen'; eva maṅgalapañhaṃ kathetvā Himavantam eva agamaṃsu. Tato paṭṭhāya loke maṅgalaṃ pākaṭaṃ ahosi. Maṅgalesu vattitvā matamatā saggapathaṃ pūresuṃ. B. brahmavihāre bhāvetvā isigaṇaṃ ādāya Brahmaloke nibbatti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; āhaṃ maṅgalapañhaṃ kathesin" ti vatvā j. s.: "Tadā isigaṇo Buddhaparisā ahosi,


[page 079]
16. Ghatajātaka. (454.) 79
[... content straddling page break has been moved to the page above ...] maṅgalapañhapucchako jeṭṭhantevāsī Sāriputto, ācariyo aham evā" 'ti. Mahāmaṅgalajātakaṃ.

                      16. Ghatajātaka.
     Uṭṭhehi Kaṇhā 'ti. Idaṃ S. J. v. mataputtaṃ ā. k. Vatthuṃ Maṭṭhakuṇḍalivatthusadisam eva. Idha pana S. taṃ upāsakaṃ "kiṃ upāsaka socasīti" vatvā "āma bhante" ti vutte "upāsaka porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsū" 'ti vatvā tena yācito a. ā.:
     A. Uttarāpathe Kaṃsabhoge Asitañjananagare Makākaṃso nāma r. kāresi. Tassa Kaṃso ca Upakaṃso cā 'ti dve puttā ahesuṃ, Devagabbhā nāma ekā dhitā. Tassā jātadivase nemittikabrāhmaṇā "etissā kucchiyaṃ nibbattaputto Kaṃsabhogaṃ Kaṃsavaṃsaṃ nāsessatīti" vyākariṃsu. Rājā balasinehena dhītaraṃ nāsetuṃ nāsakkhi, "bhātaro jānissantīti" yāvatāyukaṃ ṭhatvā kālam akāsi. Tasmiṃ kālakate Kaṃso rājā ahosi, Upakaṃso uparājā, te cintayiṃsu: "sace mayaṃ bhaginiṃ nāsessāma gārayhā bhavissāma, etaṃ kassaci adatvā nissāmikaṃ katvā paṭijaggissāmā" 'ti te ekathūṇakaṃ pāsādaṃ kāretvā taṃ tattha vasāpesuṃ. Nandagopā nām'; assā paricārikā ahosi, Andhakaveṇhu nāma dāso tassā sāmiko ārakkham akāsi. Tadā Uttaramadhurāyaṃ Mahāsāgaro nāma rajjaṃ kāreti, tassa Sāgaro ca Upasāgaro cā 'ti dve puttā ahesuṃ. Tesu pitu accayena Sāgaro rājā ahosi, Upasāgaro uparājā. So Upakaṃsassa sahāyako ekācariyakule ekato uggahitasippo, so bhātu antepure dubbhitvā gayhamāno palāyitvā Kaṃsabhoge Upakaṃsassa santikaṃ agamāsi. Upakaṃso Kaṃsarañño dassesi, rājā tassa mahantaṃ yasaṃ adāsi.


[page 080]
80 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] So rājupaṭṭhānaṃ gacchanto Devagabbhāya nivāsaṃ ekatthūṇakapāsādaṃ disvā "kass'; eso nivāso" ti pucchitvā taṃ kāraṇaṃ sutvā Devagabbhāya paṭibuddhacitto ahosi. Devagabbhāpi ekadivasaṃ taṃ Upakaṃsena saddhiṃ rājupaṭṭhānaṃ gacchantaṃ disvā "ko eso" ti pucchitvā "Mahāsāgarassa putto Upasāgaro nāmā" 'ti Nandagopāya santikā sutvā tasmiṃ paṭibaddhacittā ahosi. Upasāgaro Nandagopāya lañcaṃ datvā "bhagini sakkhissasi me Devagabbhaṃ dassetun" ti āha. Sā "na etaṃ sāmi garukan" ti vatvā taṃ kāraṇaṃ Devagabbhāya ārocesi. Sā pakatiyā va tasmiṃ paṭibaddhacittā taṃ vacanaṃ sutvā "sādhū" 'ti sampaṭicchi.
Nandagopā Upasāgarassa saññaṃ datvā rattibhāge taṃ pāsādaṃ āropesi. So Devagabbhāya saddhiṃ saṃvāsaṃ kappesi. Atha nesaṃ punappunasaṃvāsena Devagabbhā gabbhaṃ paṭilabhi.
Aparabhāge tassā gabbhapatiṭṭhānaṃ pākaṭaṃ ahosi. Bhātaro Nandagopaṃ pucchiṃsu. Sā abhayaṃ yācitvā taṃ antaraṃ kathesi. Te sutvā "bhaginiṃ nāsetuṃ na sakkā, sace dhītaraṃ vijāyissati tam pi na nāsessāma, sace pana putto bhavissati nāssesāmā" 'ti cintetvā Devagabbhaṃ Upasāgarass'; eva adaṃsu. Sā paripuṇṇagabbhā dhītaraṃ vijāyi. Bhātaro sutvā haṭṭhatuṭṭhā tassā Añjanadevīti nāmaṃ kariṃsu. Tesaṃ Govaḍḍhamānaṃ nāma bhogagāmaṃ adaṃsu. Upasāgaro Devagabbhaṃ gahetvā Govaḍḍhamānagāme vasi. Devagabbhāya puna pi gabbho patiṭṭhāsi. Nandagopāpi taṃ divasam eva gabbhaṃ paṭilabhi. Tāsu pariṇatagabbhāsu ekadivasam eva Devagabbhā puttaṃ vijāyi Nandagopā dhītaraṃ. Devagabbhā puttassa nāsanabhayena puttaṃ Nandagopāya rahassena pesetvā tassā dhītaraṃ ānāpesi. Tassā vijātabhāvaṃ bhātikānaṃ ārocesuṃ. Te "puttaṃ vijātā dhītaran" ti pucchitvā


[page 081]
16. Ghatajātaka. (454.) 81
"dhītaran" ti vutte "tena hi posethā" 'ti āhaṃsu. Eten upāyena Devagabbhā dasa putte vijāyi, Nandagopā dasa dhītaro.
Puttā Nandagopāya santike vaḍḍhanti dhītaro Devagabbhāya, taṃ antaraṃ koci na jānāti. Devagabbhāya jeṭṭhaputto Vāsudevo nāma ahosi dutiyo Baladevo nāma tatiyo Candadevo nāma catuttho Suriyadevo pañcamo Aggidevo chaṭṭho Varuṇadevo sattamo Ajjuno aṭṭhamo Pajjuno navamo Ghatapaṇḍito dasamo Aṃkuro nāma ahosi. Te "Andhakaveṇhudāsaputtā dasa bhātikā ceṭakā" ti pākaṭā ahesuṃ. Te aparabhāge vuddhim anvāya thāmabalasampannā kakkhalapharusā hutvā vilopaṃ karontā caranti, rañño gacchantaṃ paṇṇākāraṃ vilumpant'; eva Manussā sannipatitvā "Andhakaveṇhudāsaputtā dasa bhātikā raṭṭhaṃ vilumpantīti" rājaṅgaṇe upakkosiṃsu. Rājā Andhakaveṇhuṃ pakkosāpetvā "kasmā puttehi vilopaṃ kārāpesīti" tajjesi. Evaṃ dutiyam pi tatiyam pi manussehi upakkose kate rājā taṃ santajjesi. So maraṇabhayabhīto rājānaṃ varaṃ yācitvā "deva ete na mayhaṃ puttā, Upasāgarassa puttā" ti taṃ antaraṃ ārocesi. Rājā bhīto "kena ne upāyena gaṇhāmā" 'ti amacce pucchitvā "ete deva mallayuddhakā, nagare yuddhaṃ kāretvā tattha ne yuddhamaṇḍalaṃ āgate gāhāpetvā māressāmā" 'ti vutte Cānurañ ca Muṭṭhikañ cā 'ti dve malle pesetvā "ito sattame divase yuddhaṃ bhavissatīti" nagare bheriñ carāpetvā rājadvāre yuddhamaṇḍalaṃ sajjāpetvā akkhavāṭaṃ kāretvā yuddhamaṇḍalaṃ alaṃkārāpetvā jayapaṭākā bandhāpesuṃ.
Sakalanagaraṃ saṃkhubhi, cakkāticakkaṃ mañcātimañcaṃ bandhiṃsu. Cānura-Muṭṭhikā yuddhamaṇḍalaṃ āgantvā vaggantā gajjantā appoṭhentā vicariṃsu. Dasa bhātikāpi āgantvā rajakavīthiṃ vilumpitvā vaṇṇasāṭake nivāsetvā gandhāpaṇesu gandhe mālākārāpaṇesu mālaṃ vilumpitvā vilittagattā mālabhārino katakaṇṇapūrā vaggantā gajjantā appoṭhentā yuddhamaṇḍalaṃ pavisiṃsu.


[page 082]
82 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Tasmiṃ khaṇe Cānuro appoṭhento vicarati. Baladevo taṃ disvā "na naṃ hatthena chupissāmīti" hatthisālato mahantaṃ hatthiyottaṃ āharitvā vaggitvā gajjitvā yottaṃ khipitvā Cānuraṃ udare veṭhetvā dve yottakoṭiyo ekato katvā veṭhetvā ukkhipitvā sīsamatthake bhametvā bhūmiyaṃ pothetvā bahi akkhavāṭe khipi. Cānure mate rājā Muṭṭhikamallaṃ āṇāpesi. So uṭṭhāya vaggitvā gajjitvā appoṭhesi.
Baladevo taṃ pothetvā aṭṭhīni sañcuṇṇetvā "amallo 'mhi amallo 'mhīti" vadantam eva "nāhaṃ tava mallabhāvaṃ vā amallabhāvaṃ vā jānāmīti" hatthe gahetvā bhūmiyaṃ pothetvā jīvitakkhayaṃ pāpetvā bahi akkhavāṭe khipi. Muṭṭhiko maranto "yakkho hutvā taṃ khādituṃ labhissāmīti" patthanaṃ ṭhapesi, so Kāḷamattiyāṭaviyaṃ nāma yakkho hutvā nibbatti. Rājā "gaṇhatha dasa bhātikaceṭake" ti uṭṭhahi.
Tasmiṃ khaṇe Vāsudevo cakkaṃ khipi, taṃ dvinnam pi bhātikānaṃ sīsāni pātesi. Mahājano bhītatasito "avassayo no hothā" 'ti tesaṃ pādesu patitvā nipajji. Te dve mātule māretvā Asitañjananagare rajjaṃ gahetvā mātāpitaro tattha katvā dasa pi janā "sakala-Jambudīpe rajjaṃ gaṇhissāmā" 'ti nikkhamitvā anupubbena Kāḷasenarañño nivāsaṃ Ayojjhanagaraṃ gantvā nagaraṃ parikkhipitvā ṭhitarukkhagahanaṃ viddhaṃsetvā pākāraṃ bhinditvā rājānaṃ gahetvā taṃ rajjaṃ attano hatthagataṃ katvā Dvāravatiṃ saṃpāpuṇiṃsu. Tassa pana nagarassa ekato samuddo ekato pabbato. Amanussapariggahītaṃ kira taṃ ahosi, tassa ārakkhaṃ katvā ṭhitayakkho paccāmitte disvā gadrabhavesena gadrabharavaṃ ravati, tasmiṃ khaṇe yakkhānubhāvena sakalanagaraṃ uppatitvā samuddamajjhe ekasmiṃ dīpake tiṭṭhati,


[page 083]
16. Ghatajātaka. (454.) 83
[... content straddling page break has been moved to the page above ...] paccāmittesu gatesu punāgantvā sakaṭṭhāne yeva patiṭṭhāti. Tadāpi so gadrabho tesaṃ dasannaṃ bhātikānaṃ āgamaṇaṃ ñatvā gadrabharavaṃ ravi, nagaraṃ uppatitvā dīpake patiṭṭhāya tesu nagaraṃ adisvā nivattesu punāgantvā sakaṭṭhāne patiṭṭhahi. Te puna nivattiṃsu, puna gadrabho tath'; eva akāsi. Te Dvāravatīnagare rajjaṃ gaṇhituṃ asakkontā Kaṇhadīpāyanassa santikaṃ gantvā vanditvā "bhante mayaṃ Dvāravatīrajjaṃ gahetuṃ na sakkoma, ekaṃ no upāyaṃ kathethā" 'ti pucchitvā "parikhāpiṭṭhe asukasmiṃ nāma ṭhāne eko gadrabho carati, so amitte disvā viravati, tasmiṃ khaṇe nagaraṃ uppatitvā gacchati, tumhe tassa pāde gaṇhatha, ayaṃ vo nipphajjanupāyo" ti vutte tāpasaṃ vanditvā dasa pi janā gadrabhassa pādesu patitvā "sāmi ṭhapetvā tumhe añño amhākaṃ nissayo n'; atthi, amhākaṃ nagaraṃ gaṇhanakāle mā ravitthā" ti yāciṃsu.
Gadrabho "na sakkā mayā na viravituṃ, tumhe pana paṭhamataraṃ āgantvā cattāro janā mahantāni ayanaṅgalāni ādāya catūsu nagaradvāresu mahante ayakhāṇuke bhūmiyaṃ koṭṭetvā nagarassa uppatanakāle naṅgalāni gahetvā naṅgalābaddhaṃ ayasaṃkhalikaṃ ayakhāṇuke bandheyyātha, nagaraṃ uppatituṃ na sakkhissatīti" āha. Te "sādhū" 'ti vatvā tasmiṃ aviravante yeva naṅgalāni ādāya catūsu nagaradvāresu khāṇuke bhūmiyaṃ ākoṭetvā aṭṭhaṃsu. Tasmiṃ khaṇe gadrabho ravi, nagaraṃ uppatituṃ ārabhi, catūsu dvāresu ṭhitā catūhi ayanaṅgalehi gahetvā naṅgalābaddhā ayasaṃkhalikā khāṇuke bandhiṃsu, nagaraṃ uppatituṃ nāsakkhi. Dasa bhātikā tato nagaraṃ pavisitvā rājānaṃ māretvā rajjaṃ gaṇhiṃsu. Evaṃ te sakala-Jambudīpe tesaṭṭhiyā nagarasahassesu sabbe rājāno cakkena jīvitakkhayaṃ pāpetvā Dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse katvā vibhajiṃsu.


[page 084]
84 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] Bhaginiṃ pana Añjanadeviṃ na sariṃsu. Tato puna "ekādasa koṭṭhāse karomā" 'ti vutte Aṃkuro "mama koṭṭhāsaṃ tassā detha, ahaṃ vohāraṃ katvā jīvissāmi, kevalaṃ tumhe attano attano janapade mayhaṃ suṃkaṃ vissajjethā" 'ti āha. Te "sādhū" 'ti sampaṭicchitvā tassa koṭṭhāsaṃ bhaginiyā datvā saddhiṃ tāya nava rājāno Dvāravatiyaṃ vasiṃsu, Aṃkuro pana vāṇijjaṃ akāsi. Evaṃ tesu aparāparaṃ puttadhītāhi vaḍḍhamānesu addhāne gate mātāpitaro kālam akaṃsu. Tadā kira manussānaṃ vīsativassasahassāyukālo hoti. Tadā Vāsudevamahārājassa eko piyaputtako kālam akāsi. Rājā sokapareṭo sabbakiccāni pahāya mañcassa aṭaniṃ pariggahetvā vilapanto nipajji. Tasmiṃ kāle Ghatapaṇḍito cintesi: "ṭhapetvā maṃ añño mama bhātu sokaṃ harituṃ samattho nāma n'; atthi, upāyen'; assa sokaṃ harissāmīti" so ummattakavesaṃ gahetvā "sasaṃ me detha sasaṃ me dethā" 'ti ākāsaṃ ullokento sakalanagaraṃ vicari. "Ghatapaṇḍito ummattako jāto" ti sakalanagaraṃ saṃkhubhi. Tasmiṃ kāle Rohiṇeyyo nāma amacco Vāsudevarañño santikaṃ gantvā tena saddhiṃ kathaṃ samuṭṭhāpento paṭhamaṃ gātham āha:

  Ja_X.16(=454).1: Uṭṭhehi Kaṇha, kiṃ sesi, ko attho supinena te,
                    yo pi t'; āyaṃ sako bhātā hadayaṃ cakkhuṃ va dakkhiṇaṃ
                    tassa vātā balīyanti, Ghato jappati Kesavā 'ti. || Ja_X:139 ||


     Tattha Kaṇhā 'ti gottenālapati, Kaṇhāyanagotto kir 'esa, ko attho ti katarā nāma vaḍḍhi, hadayaṃ cakkhuṃ va dakkhiṇan ti hadayena c'; eva dakkhiṇacakkhunā ca samāno ti attho, tassa vātā balīyantīti tassa hadayaṃ apasmāravātāvattharantīti attho, jappatīti sasaṃ me dethā ti vippalapati, kesavā 'ti so kira kesasobhanatāya kesavo ti paññāyittha, tena taṃ nāmena ālapati.


[page 085]
16. Ghatajātaka. (454.) 85
     Evaṃ amaccena vutte tassa vuṭṭhitabhāvaṃ ñatvā S. abhisambuddho hutvā dutiyaṃ gātham āha:

  Ja_X.16(=454).2: Tassa taṃ vacanaṃ sutvā Rohiṇeyyassa Kesavo
                    taramānarūpo vuṭṭhāsi bhātu sokena aṭṭito ti. || Ja_X:140 ||


     Rājā uṭṭhāya sīghaṃ pāsādā otaritvā Ghatapaṇḍitassa santikaṃ gatvā, ubhosu hatthesu daḷhaṃ gahetvā tena saddhiṃ sallapanto tatiyaṃ gātham āha:

  Ja_X.16(=454).3: Kin nu ummattarūpo va kevalaṃ Dvārakaṃ imaṃ
                    saso saso ti lapasi, ko nu te sasam āharīti. || Ja_X:141 ||


     Tattha kevalaṃ dvārakaṃ iman ti kasmā ummattako viya hutvā sakalaṃ imaṃ Dvāravatīnagaraṃ vicaranto saso saso ti lapasi, ko tava sasaṃ hari, kena te saso gahito ti pucchati.
     So raññā evaṃ vutte pi punappuna tad eva vacanaṃ vadati. Rājā puna dve gāthā abhāsi:

  Ja_X.16(=454).4: Sovaṇṇamayaṃ maṇīmayaṃ (cfr. supra p. 60.)
                    lohamayaṃ atha rūpiyāmayaṃ
                    saṃkhasilāpavāḷamayaṃ
                    kārayissāmi te sasaṃ. || Ja_X:142 ||


  Ja_X.16(=454).5: Santi aññe pi sasakā araññe vanagocarā,
                    te pi te ānayissāmi, kīdisaṃ sasam icchasīti. || Ja_X:143 ||


     Tatrāyaṃ saṃkhepattho: etesu suvaṇṇamayādīsu yaṃ icchasi taṃ vada, ahaṃ te kāretvā dassāmi, atha pi te na rocesi aññe pi araññe vanagocarā sasakā atthi, te pi te ānayissāmi, vada bhadramukha kīdisaṃ sasaṃ icchasīti.
     Rañño kathaṃ sutvā paṇḍito chaṭṭhaṃ gātham āha:

  Ja_X.16(=454).6: Na vāham etaṃ icchāmi ye sasā paṭhaviṃ sitā,
                    candato sasam icchāmi, tam me ohara Kesavā 'ti. || Ja_X:144 ||


     Tattha oharā ti otārehi.
     Rājā tassa kathaṃ sutvā "nissaṃsayaṃ me bhātā ummattako jāto" ti domanassappatto sattamaṃ gātham āha:


[page 086]
86 X. Dasanipāta.

  Ja_X.16(=454).7: So nūna madhuraṃ ñāti jīvitaṃ vijahissasi
                    apatthiyaṃ yo patthayasi candato sasam icchasīti. || Ja_X:145 ||


     Tattha ñātīti kaniṭṭhaṃ ālapanto āha, idaṃ vuttaṃ hoti: tāta mayhaṃ piyañāti so tvaṃ nūna atimadhuraṃ attano jīvitaṃ jahissasi yo apatthetabbaṃ patthesīti.
     Ghatapaṇḍito rañño vacanaṃ sutvā niccalo ṭhatvā "bhātika tvaṃ candato sasakaṃ patthentassa taṃ alabhitvā jīvitakkhayabhāvaṃ jānanto kiṃkāraṇā mataputtaṃ {anusocasīti}" vatvā aṭṭhamaṃ gātham āha:

  Ja_X.16(=454).8: Evaṃ ce Kaṇha jānāsi yad'; aññam anusāsasi
                    kasmā pure mataṃ puttaṃ ajjāpi-m-anusocasīti. || Ja_X:146 ||


     Tattha evan ti idaṃ alabbhaneyyaṭhānaṃ nāma na patthetabban ti yadi evaṃ jānāsi, yadaññan ti evaṃ jānanto ca, yadi aññaṃ anusāsasīti attho, pure ti atha kasmā catutthamāsamatthake mataṃ puttaṃ ajjāpi anusocasīti vadati.
     Iti so antaravīthiyaṃ ṭhitako va "bhātika ahaṃ tāva paññāyamānaṃ patthemi, tvaṃ pana apaññāyamānassa socasīti" vatvā tassa dhammaṃ desento puna dve gāthā abhāsi:

  Ja_X.16(=454).9: Yaṃ na labbhā manussena amanussena vā puna
                    jāto me mā marī putto kuto labbhā alabbhiyaṃ. || Ja_X:147 ||


  Ja_X.16(=454).10: Na mantā mūlabhesajjā osadhehi dhanena vā
                    sakkā ānayituṃ Kaṇha yaṃ petam anusocasīti. || Ja_X:148 ||


     Tattha yan ti bhātika yaṃ etaṃ jāto me putto mā marīti manussena vā devena vā puna na labbhā na sakkā laddhuṃ taṃ tvaṃ patthesi, taṃ pan'; etaṃ kuto labbhā kena kāraṇena sakkā laddhuṃ, na sakkā ti dīpeti, kasmā:
yasmā alabbhiyaṃ alabbhaneyyaṭṭhānaṃ hi nām'; etan ti attho, mantā ti mantappayogena, mūlabhesajjāti mūlabhesajjena, osadhehīti nānāvidhosadhehi, dhanena vā ti koṭisatasaṃkhenāpi dhanena vā, idaṃ vuttaṃ hoti: yaṃ tvaṃ petam anusocasi etehi mantappayogādīhi pi ānetuṃ na sakkā ti.
     Rājā taṃ sutvā "yuttaṃ tāta sallakkhitaṃ, mama sokaharaṇatthāya tayā idaṃ katan" ti Ghatapaṇḍitaṃ vaṇṇento catasso gāthā abhāsi:


[page 087]
16. Ghatajātaka. (454.) 87

  Ja_X.16(=454).11: Yassa etādisā assu amaccā purisapaṇḍitā
                    yathā nijjhāpaye ajja Ghato purisapaṇḍito --. || Ja_X:149 ||


  Ja_X.16(=454).12: Ādittaṃ vata maṃ santaṃ --pe-- (cfr. supra p. 61.) || Ja_X:150 ||

  Ja_X.16(=454).13: Abbahi vata me sallaṃ --pe-- || Ja_X:151 ||

  Ja_X.16(=454).14: So 'haṃ abbūḷhasallo 'smi vītasoko anāvilo
                    na socāmi na rodāmi tava sutvāna māṇavā 'ti || Ja_X:152 ||


     Tattha paṭhamagāthāya ayaṃ saṃkhepattho: yathā yenākārena ajja maṃ puttasokaparetaṃ Ghato purisapaṇḍito sokaharaṇatthāya nijjhāpaye nijjhāpesi bodhesi yassa aññassāpi etādisā purisapaṇḍitā amaccā assu tassa kuto soko ti, sesagāthā vuttatthā yeva.
     Avasāne

  Ja_X.16(=454).15: Evaṃ karonti sappaññā ye honti anukampakā
                    vinivattayanti sokamhā Ghato jeṭṭhaṃ va bhātaran ti || Ja_X:153 ||


ayaṃ abhisambuddhagāthā.
     Evaṃ Ghatakumārena visoke kate Vāsudeve rajjam anusāsente dīghassa addhuno accayena dasabhātikaputtā kumārā cintayiṃsu: "Kaṇhadīpāyanaṃ ‘dibbacakkhuko'; ti vadanti, vīmaṃsissāma tāva nan" ti ete ekaṃ daharakumāraṃ alaṃkaritvā gabbhiniākārena dassetvā udare masūrakaṃ bandhitvā tassa santikaṃ netvā "bhante ayaṃ kumārikā kiṃ vijāyissatīti" pucchiṃsu. Tāpaso "dasabhātikarājūnaṃ vināsakālo patto, mayhaṃ nu kho āyusaṃkhāro kīdiso" ti olokento "ajj'; eva me maraṇaṃ bhavissatīti" ñatvā "kumārā iminā tumhākaṃ ko attho" ti vatvā "katheth'; eva no" ti nibaddho "ayaṃ ito sattame divase khadiraghaṭikaṃ vijāyissati, tāya Vāsudevakulaṃ nassissati, api kho pana tumhe khadiraghaṭikaṃ gahetvā jhāpetvā chārikaṃ nadiyaṃ pakkhipeyyāthā" 'ti āha. Atha naṃ te "kūṭajaṭila puriso vijāyanako nāma n'; atthīti" vatvā tantarajjukaṃ nāma kāraṇaṃ katvā tatth'; eva jīvitakkhayaṃ pāpayiṃsu. Rājāno kumāre pakkosāpetvā "kiṃkāraṇā tāpasaṃ mārayitthā"


[page 088]
88 X. Dasanipāta.
[... content straddling page break has been moved to the page above ...] 'ti pucchitvā sabbaṃ sutvā bhītā tassa ārakkhaṃ datvā sattame divase tassa kucchito nikkhantaṃ khadiraghaṭikaṃ jhāpetvā chārikaṃ nadiyā pakkhipiṃsu. Sā nadiyā vuyhamānā mukhadvāre ekapasse laggi, tato erakaṃ nibbatti.
Ath'; ekadivasaṃ te rājāno "samuddakīḷikaṃ kīḷissāmā" 'ti mukhadvāraṃ gantvā mahāmaṇḍapaṃ kāretvā alaṃkatamaṇḍape khādantā pivantā keḷivasen'; eva pavattahatthapādaparāmāsā dvidhā bhijjitvā mahākalahaṃ kariṃsu. Ath'; eko aññaṃ muggaraṃ alabhanto erakavanato ekaṃ erakapattaṃ gaṇhi, taṃ gahitamattam eva khadiramusalaṃ ahosi, so tena mahājanaṃ potheti. Ath'; aññehi sabbehi gahitagahitaṃ musalam eva ahosi, te aññamaññaṃ paharitvā vināsaṃ pāpuṇiṃsu. Tesu vinassantesu Vāsudevo Baladevo bhaginī Añjanadevī purohito ti cattāro janā rathaṃ abhirūhitvā palāyiṃsu, sesā sabbe pi vinaṭṭhā.
Te pi cattāro rathena palāyantā kāḷamattikāṭaviṃ pāpuṇiṃsu.
Muṭṭhikamallo patthanaṃ katvā yakkho hutvā tattha nibbatto Baladevassa āgatabhāvaṃ ñatvā tattha gāmaṃ māpetvā mallavesaṃ gahetvā "ko yujjhitukāmo" ti vagganto gajjanto appoṭhento vicari. Baladevo taṃ disvā va "bhātika ahaṃ iminā saddhiṃ yujjhissāmīti" vatvā Vāsudeve vārente vārente yeva rathā oruyha tassa santikaṃ gantvā appoṭhesi. Atha naṃ so pasāritahatthe yeva gahetvā mūlakakandaṃ viya khādi. Vāsudevo tassa matabhāvaṃ ñatvā bhaginiñ ca purohitañ ca ādāya sabbarattiṃ gantvā suriyodaye ekaṃ paccantagāmaṃ patvā "āhāraṃ pacitvā āharathā" 'ti bhaginiñ ca purohitañ ca gāmaṃ pahiṇitvā sayaṃ ekasmiṃ gacchantare paṭicchanno nipajji. Atha naṃ Jarā nāma eko luddo gacchaṃ calantaṃ disvā "sūkaro ettha bhavissatīti" saññāya sattiṃ khipitvā pāde vijjhitvā "ko maṃ vijjhītī" vutte manussassa viddhabhāvaṃ ñatvā bhīto palāyituṃ ārabhi.


[page 089]
16. Ghatajātaka. (454.) 89
[... content straddling page break has been moved to the page above ...] {Rājā satiṃ} paccupaṭṭhapetvā uṭṭhāya "mātula mā bhāyi, ehīti" pakkositvā āgataṃ "ko si nāma tvan" ti pucchitvā "ahaṃ sāmi Jarā nāmā" 'ti "‘Jarāya viddho marissatīti'; kira maṃ porāṇā vyākariṃsu, nissaṃsayaṃ ajja mayā maritabban" ti ñatvā "mātula, mā bhāyi, ehi, pahāram me bandhā" 'ti tena pahāramukhaṃ bandhāpetvā taṃ uyyojesi, balavavedanā pavattiṃsu, itarehi ābhataṃ āhāraṃ paribhuñjituṃ nāsakkhi. Atha te āmantetvā "ajja ahaṃ marissāmi, tumhe pana sukhumālā aññaṃ kammaṃ katvā jīvituṃ na sakkhissattha, imaṃ vijjaṃ sikkhathā" 'ti ekaṃ vijjaṃ sikkhāpetvā te uyyojetvā tatth'; eva jīvitakkhayaṃ pāpuṇi. Evaṃ Añjanadeviṃ ṭhapetvā sabbe va vināsaṃ pāpuṇiṃsū 'ti.
     S. i. d. ā. "upāsaka, evaṃ porāṇakapaṇḍitānaṃ kathaṃ sutvā attano puttasokaṃ hariṃsu, mā cintayīti" vatvā saccāni pakāsetvā j. s. (Upāsako saccapariyosāne sotāpattiphale patiṭṭhahi): "Tadā Rohiṇeyyo Ānando ahosi, Vāsudevo Sāriputto, avasesā Buddhaparisā, Ghatapaṇḍito pana aham evā" 'ti. Ghatajātakaṃ. Dasanipātavaṇṇanā niṭṭhitā.


[page 090]
90
XI. EKĀDASANIPĀTA.

                      1. Mātiposakajātaka.
     Tassa nāgassa vippavāsenā 'ti. Idaṃ S. J. v. mātuposakatheraṃ ā. k. Paccuppannavatthuṃ Sāmajātakavatthu-sadisaṃ.
S. pana bhikkhū āmantetvā "mā bhikkhave etaṃ ujjhāyittha, porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi mātarā viyuttā sattāhaṃ nirāhāratāya sussamānā rājārahaṃ bhojanaṃ labhitvāpi ‘mātaraṃ vina na bhuñjissāmā'; 'ti mātaraṃ disvā va gocaraṃ gaṇhiṃsū" 'ti vatvā ā. a.:
     A. B. Br. r. k. Bo. Himavantapadese hatthiyoniyaṃ nibbattitvā sabbaseto ahosi abhirūpo asītihatthisahassaparivāro, mātā pan'; assa andhā. So madhuramadhurāni phalāphalāni hatthīnaṃ datvā mātu peseti, hatthī tassā adatvā attanā va khādanti. so parigaṇhanto taṃ pavattiṃ ñatvā "yūthaṃ chaḍḍetvā mātaram me posessāmīti" rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā Caṇḍoraṇapabbatapādaṃ gantvā ekaṃ naḷiniṃ upanissāya ṭhitāya pabbataguhāya mātaraṃ ṭhapetvā posesi. Ath'; eko Bārāṇasi-vāsī vanacarako maggamūḷho disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi.


[page 091]
1. Mātiposajātaka. (455.) 91
[... content straddling page break has been moved to the page above ...] B. tassa saddaṃ sutvā "ayaṃ puriso anātho, na kho pana me taṃ patirūpaṃ yaṃ esa mayi ṭhite idha vinasseyyā" 'ti tassa santikaṃ gantvā taṃ bhayena palāyantaṃ disvā "ambho purisa, n'; atthi te maṃ nissāya bhayaṃ, mā palāyi, kasmā tvaṃ paridevanto vicarasīti" pucchitvā "sāmi ahaṃ maggamūḷho, ajja me sattamo divaso" ti vutte "bho purisa, mā bhāyi, ahan taṃ manussapathe ṭhapessāmīti" taṃ attano piṭṭhiyaṃ nisīdāpetvā araññā nīharitvā nivatti. So pi pāpo "nagaraṃ gantvā rañño ārocessāmīti" rukkhasaññaṃ pabbatasaññaṃ karonto va nikkhamitvā Bārāṇasiṃ agamāsi. Tasmiṃ kāle rañño maṅgalahatthi kālam akāsi. Rājā "sace kenaci katthaci opavayhaṃ kātuṃ yuttarūpo hatthi diṭṭho atthi so ācikkhatū" 'ti bheriñ carāpesi.
So puriso rājānaṃ upasaṃkamitvā "mayā deva tumhākaṃ opavayho bhavituṃ yuttarūpo sabbaseto sīlavā hatthirājā diṭṭho, ahaṃ maggaṃ desessāmi, mayā saddhiṃ hatthācariye pesetvā taṃ gaṇhāpethā" 'ti āha. Rājā "sādhū" 'ti vanacarakena saddhiṃ mahantena parivārena hatthācariyaṃ pesesi.
So tena saddhiṃ gantvā B-aṃ naḷiniṃ pavisitvā gocaraṃ gaṇhantaṃ passi. B. pi hatthācariyaṃ disvā "idaṃ bhayaṃ na aññato uppannaṃ, tassa purisassa santikā uppannaṃ bhavissati, ahaṃ kho pana mahābalo hatthisahassam pi viddhaṃsetuṃ samattho, pahomi kujjhitvā raṭṭhakaṃ senāvāhanaṃ nāsetuṃ, sace pana kujjhissāmi sīlaṃ me bhijjissati, tasmā ajja sattīhi koṭṭiyamāno pi na kujjhissāmīti" adhiṭṭhāya sīsaṃ nāmetvā niccalo aṭṭhāsi. Hatthācariyo padumasaraṃ otaritvā tassa lakkhaṇasampattiṃ disvā "ehi puttā" 'ti rajatadāmasadisāya soṇḍāya gahetvā sattame divase Bārāṇasiṃ pāpuṇi.
Bodhisattamātā putte anāgacchante "putto me rājamahāmattehi nīto bhavissati,


[page 092]
92 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] idāni tassa vippavāsena ayaṃ vanasaṇḍo vaḍḍhissatīti" paridevamānā dve gāthā abhāsi:

  Ja_XI.1(=455).1: Tassa nāgassa vippavāsena
                    virūḷhā sallakī ca kuṭajā ca
                    kuruvindakaravīrā bhisasāmā ca
                    nivāte pupphitā kaṇikārā. || Ja_XI:1 ||


  Ja_XI.1(=455).2: Kocid eva suvaṇṇakāyūrā
                    nāgarājaṃ bharanti piṇḍena
                    yattha rājā rājakumāro vā
                    kavacam abhihessati asambhīto ti. || Ja_XI:2 ||


     Tattha virūḷhā ti vaḍḍhitā nāma, n'; atth'; ettha saṃsayo ti āsaṃsāvasen'; evam āha, sallakī ca kuṭajā cā 'ti indasālarukkhā kūṭajarukkhā ca, kuruvin dakaravīrā bhisasāmā cā 'ti kuruvindarukkhā ca karavīranāmakāni mahātiṇāni ca bhisāni ca sāmākā cā 'ti attho, ete ca sabbe idāni vaḍḍhissantīti paridevati, nivāte ti pabbatapāde, pupphitā ti mama puttena sākhā bhañjitvā akhādiyamānā kaṇikārāpi pupphitā bhavissantīti vuttaṃ hoti, kocidevā 'ti katthacid eva gāme vā nagare vā, suvaṇṇakāyūrā ti suvaṇṇābharaṇā rājarājāmahāmattā, bharanti piṇḍenā 'ti ajja mātiposakaṃ nāgarājānaṃ rājārahassa bhojanassa suvaḍḍhitena piṇḍena posenti, yatthā 'ti yasmiṃ nāgarāje rājā nisīditvā, kavacamabhihessatīti saṅgāmaṃ pavisitvā paccāmittānaṃ kavacaṃ abhihanissati bhindissati, idaṃ vuttaṃ hoti: yattha mama putte nisinno rājā vā rājakumāro vā asambhīto hutvā paccāmittānaṃ kavacaṃ hanissati taṃ maññe nāgarājānaṃ suvaṇṇābharaṇā ajja piṇḍena bharantīti.
     Hatthācariyo pi antarāmagge va rañño sāsanaṃ pesesi.
Rājā nagaraṃ alaṃkārāpesi. Hatthācariyo B-aṃ katagandhaparibhaṇḍaṃ alaṃkatapaṭiyattaṃ hatthisālaṃ netvā citrasāṇiyā parikkhipāpetvā rañño ārocesi. Rājā nānaggarasabhojanaṃ ādāya gantvā B-assa dāpesi. So "mātaraṃ vinā gocaraṃ na gaṇhissāmīti" piṇḍaṃ na gaṇhi. Atha naṃ yācanto rājā tatiyaṃ gātham āha:


[page 093]
1. Mātiposakajātaka. (455.) 93

  Ja_XI.1(=455).3: Gaṇhāhi nāga kabalaṃ, mā nāga kisako bhava,
                    bahūni rājakiccāni yāni nāga karissasīti. || Ja_XI:3 ||


     Taṃ sutvā B. catutthaṃ gātham āha:

  Ja_XI.1(=455).4: Sā nūna sā kapaṇiyā andhā aparināyikā
                    khāṇuṃ pādena ghaṭṭeti giriṃ Caṇḍoraṇam patīti. || Ja_XI:4 ||


     Tattha sā nūna sā ti mahārāja nūna sā esā, kapaṇiyā ti puttaviyogena kapaṇā, khāṇun ti tattha tattha patitaṃ rukkhakaliṃgaraṃ, ghaṭṭetīti paridevamānā tattha tattha pādena pothentī nūna pādena hanati caṇḍoraṇam patīti caṇḍoraṇapabbatābhimukhī pabbatapāde pariphandamānā ti attho.
     Atha naṃ pucchanto rājā

  Ja_XI.1(=455).5: Kā nu te sā mahānāga andhā aparināyikā
                    khāṇuṃ pādena ghaṭṭeti giriṃ Caṇḍoraṇam patīti || Ja_XI:5 ||


pañcamaṃ gāthaṃ vatvā

  Ja_XI.1(=455).6: Mātā me sā mahārāja andhā aparināyikā
                    khāṇuṃ pādena ghaṭṭeti giriṃ Caṇḍoraṇam patīti || Ja_XI:6 ||


chaṭṭhagāthāya tam atthaṃ sutvā muñcāpento sattamaṃ gātham āha:
  Ja_XI.1(=455).7: Muñcath'; etaṃ mahānāgaṃ yo 'yaṃ bharati mātaraṃ,
                    sametu mātarā nāgo saha sabbehi ñātibhīti. || Ja_XI:7 ||


     Tattha yoyaṃ bharatīti ayaṃ nāgo ‘ahaṃ mahārāja andhamātaraṃ posemi, mayā vinā mayhaṃ mātā jīvitakkhayaṃ pāpuṇissati, tāya vinā mayhaṃ issariyena attho n'; atthi, ajja me mātu gocaraṃ agaṇhantiyā sattamo divaso'; ti vadati, tasmā yo ayaṃ mātaraṃ bharati etaṃ mahānāgaṃ khippaṃ muñcatha, sabbehi ñātīhi saddhiṃ esa mātarā sametu samāgacchatū 'ti.
     Aṭṭhamanavamā abhisambuddhagāthā honti:

  Ja_XI.1(=455).8: Mutto ca bandhanā nāgo mutto dāmāto kuñjaro
                    muhuttaṃ assasitvāna agamā yena pabbato. || Ja_XI:8 ||



[page 094]
94 XI. Ekādasanipāta.

  Ja_XI.1(=455).9: Tato so naḷiniṃ gantvā sītaṃ kuñjarasevitaṃ
                    soṇḍāya udakam āhatvā mātaraṃ abhisiñcathā 'ti. || Ja_XI:9 ||


     So kira nāgo bandhanā mutto thokaṃ vissamitvā rañño dasarājadhammagāthāya dhammaṃ desetvā ‘appamatto hohi mahārājā'; 'ti ovādaṃ datvā mahājanena gandhamālādīhi pūjiyamāno nagarā nikkhamitvā tadahe va taṃ padumasaraṃ patvā ‘mama mātaraṃ gocaraṃ gāhāpetvā va sayaṃ gaṇhissāmīti'; bahuṃ bhisamuḷālaṃ ādāya soṇḍapūraṃ udakaṃ gahetvā guhālenato nikkhamitvā guhādvāre nisinnāya mātu santikaṃ gantvā sattāhaṃ nirāhāratāya mātu sarīraṃ phassapaṭilābhatthaṃ upari udakaṃ siñci. Tam atthaṃ āvikaronto S. dve gāthā abhāsi.
     Bodhisattamātāpi "devo vassatīti" saññāya taṃ akkosantī dasamaṃ gātham āha:

  Ja_XI.1(=455).10: Ko 'yaṃ anariyo devo akālen ativassati,
                    gato me atrajo putto yo mayhaṃ paricārako ti. || Ja_XI:10 ||


     Tattha atrajo ti attano jāto.
     Atha naṃ samassāsento B. ekādasamaṃ gātham āha:

  Ja_XI.1(=455).11: Uṭṭhehi amma, kiṃ sesi, āgato ty-āham atrajo,
                    mutto 'mhi Kāsirājena Vedehena yasassinā ti. || Ja_XI:11 ||


     Tattha āgato tyāhan ti āgato te ahaṃ, vedehenā 'ti ñāṇasampannena, yasassinā ti mahāparivārena, tena raññā maṅgalahatthibhāvāya gahito pi ahaṃ mutto idāni tava santikaṃ āgato, uṭṭhehi gocaraṃ gaṇhāhīti.
     Sā rañño anumodanaṃ karontī osānagātham āha:

  Ja_XI.1(=455).12: Ciraṃ jīvatu so rājā Kāsīnaṃ raṭṭhavaddhano
                    yo me puttaṃ amocesi sadā vaddhāpacāyikan ti. || Ja_XI:12 ||


     Rājā B-assa guṇe pasīditvā naḷiniyā avidūre gāmaṃ māpetvā B-assa ca mātu c'; assa nibaddhavattaṃ paṭṭhapesi. Aparabhāge B. mātari kālakatāya tassā sarīraparihāraṃ katvā Karaṇḍakaṃ assamapadaṃ nāma gato.


[page 095]
2. Juṇhajātaka. (456.) 95
[... content straddling page break has been moved to the page above ...] Tasmiṃ pana ṭhāne Himavantato otaritvā pañcasatā isayo vasiṃsu, taṃ vattaṃ tesaṃ adāsi. Rājā B-assa samānarūpaṃ silāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi. Jambudīpa-vāsino anusaṃvaccharaṃ sannipatitvā hatthimahaṃ nāma kariṃsu.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne mātiposakabhikkhu sotāpattiphale patiṭṭhahi): "Tadā rājā Ānando ahosi, hatthinī Mahāmāyā devī, mātiposakanāgo pana aham evā" 'ti.
Mātiposakajātakaṃ.

                      2. Juṇhajātaka.
     Suṇohi mayhaṃ vacanaṃ janindā 'ti. Idaṃ S. J. {v.} Ānandatherena laddhavare ā. k. Paṭhamabodhiyaṃ hi vīsativassāni Bhagavato anibaddhaupaṭṭhākā ahesuṃ, ekadā thero Nāgasamālo {ekadā} Nāgito Upavāṇo Sunakkhatto Cundo Sāgalo ekadā Meghiyo Bhagavantaṃ upaṭṭhahi- Ath'; ekadivasaṃ Bhagavā bhikkhū āmantesi: "bhikkhave idāni 'mhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā'; 'ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, nibaddhaupaṭṭhākam me ekaṃ bhikkhuṃ jānāthā" 'ti. "Bhante ahaṃ upaṭṭhahissāmi ahaṃ upaṭṭhahissāmīti" sirasi añjaliṃ katvā uṭṭhite Sāriputtatherādayo "tumhākaṃ patthanā mattakaṃ pattā, alan" ti paṭikkhipi. Tato bhikkhū Ānandattheraṃ "tvaṃ āvuso upaṭṭhākaṭṭhānaṃ yācā" 'ti āhaṃsu. Thero "sace me Bhagavā attanā laddhaṃ cīvaraṃ na dassati piṇḍapātaṃ na dassati ekagandhakuṭiyaṃ vasituṃ na dassati maṃ gahetvā nimantanaṃ na gamissati, sace pana Bhagavā mayā gahitaṃ nimantanam gamissati sac'; āhaṃ tiroraṭṭhā tirojanapadā Bhagavantaṃ daṭṭhuṃ āgataparisaṃ āgatakkhaṇe yeva dassetuṃ labhissāmi yadā me kaṃkhā uppajjati tasmiṃ khaṇe Bhagavantaṃ upasaṃkamituṃ labhissāmi sace yaṃ Bhagavā mama parammukkhā dhammaṃ katheti taṃ āgantvā mayhaṃ kathessati ev'āhaṃ Bhagavantaṃ upaṭṭhahissāmīti"


[page 096]
96 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] ime cattāro paṭikkhepe catasso ca āyācanā ti aṭṭha vare yāci. Bhagavāpi 'ssa adāsi. So tato paṭṭhāya pañcavīsativassāni nibaddhaupaṭṭhāko ahosi. So pañcasu ṭhānesu etadagge ṭhapanaṃ patvā āgamasampadā adhigamasampadā pubbahetusampadā attatthaparipucchāsampadā titthavāsasampadā yonisomanasikārasampadā Buddhūpanissayasampadā ti imāhi sattahi sampadāhi samannāgato Buddhassa santike aṭṭha vare dāyajjaṃ labhitvā Buddhasāsane paññāto gaganamajjhe cando viya pākaṭo ahosi. Ath'; ekadivasaṃ dhammasabhāyaṃ katham samuṭṭhāpesuṃ: "āvuso Tathāgato Ānandattheraṃ varadānena santappesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; āhaṃ Anandaṃ varena santappesiṃ, pubbe p'; āhaṃ yaṃ yaṃ esa yāci taṃ taṃ adāsim evā" 'ti vatvā a. ā.:
     A. B. Br. r. k. tassa putto Juṇhakumāro nāma Takkasilāyaṃ sippaṃ uggahetvā ācariyassa anuyogaṃ datvā rattibhāge andhakāre ācariyagharā nikkhamitvā attano nivāsanaṭṭhānaṃ vegena gacchanto aññataraṃ brāhmaṇaṃ bhikkhaṃ caritvā attano nivāsanaṭṭhānaṃ gacchantaṃ apassanto bāhunā paharitvā tassa bhattapātiṃ bhindi. Brāhmaṇo patitvā viravi. Kumāro kāruññena nivattitvā taṃ hatthe gahetvā uṭṭhāpesi.
Brāhmaṇo "tayā tāta mama bhikkhābhājanaṃ bhinnaṃ, bhattamūlaṃ me dehīti" āha. Kumāro "brāhmaṇa, idān'; āhaṃ tava bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana Kāsirañño putto Juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsīti" vatvā niṭṭhitasippo ācariyaṃ vanditvā Bārāṇasiṃ gantvā pitu sippaṃ dassesi. Pitā "jīvantena me putto diṭṭho, rājabhūtaṃ pi naṃ passissāmīti" rajje abhisiñci.


[page 097]
2. Juṇhajātaka. (456.) 97
So Juṇharājā nāma hutvā dhammena rajjaṃ kāresi. Brāhmaṇo taṃ pavattiṃ sutvā "idāni mama bhattamūlaṃ āharissāmīti" Bārāṇasiṃ gantvā rājānaṃ alaṃkatanagaraṃ padakkhiṇaṃ karontam eva disvā ekasmiṃ unnatapadese ṭhito hatthaṃ pasāretvā jayāpesi. Rājā anoloketvā va atikkami. Brāhmaṇo tena adiṭṭhabhāvaṃ ñatvā kathaṃ samuṭṭhapento paṭhamaṃ gātham āha:

  Ja_XI.2(=456).1: Suṇohi mayhaṃ vacanam janinda,
                    atthena Juṇh'; amhi idhānupatto,
                    na brāhmaṇe addhike tiṭṭhamāne
                    gantabbam āhu dipadāna seṭṭhā 'ti. || Ja_XI:13 ||


     Tattha Juṇhamhīti mahārāja tayi Juṇhamhi ahaṃ eken'; atthena idhānupatto, na nikkāraṇā idhāgato 'mhīti dīpeti, addhike ti addhānaṃ āgate.
gantabban ti taṃ addhikaṃ addhānam āgataṃ yācamānaṃ brāhmaṇaṃ anoloketvā va gantabban ti paṇḍitā na āhu na kathentīti.
     Rājā tassa vacanaṃ sutvā hatthiṃ vajiraṃkusena niggahetvā dutiyaṃ gātham āha:

  Ja_XI.2(=456).2: Suṇomi tiṭṭhāmi, vadehi brahme
                    yenāsi atthena idhānupatto,
                    kaṃ vā tvam atthaṃ mayi patthayāno
                    idhāgamo brahme tad iṃgha brūhīti. || Ja_XI:14 ||


     Tattha iṃghā 'ti codanatthe nipāto.
     Tatoparaṃ brāhmaṇassa ca rañño ca vacanapaṭivacanavasena sesagāthā kathitā:

  Ja_XI.2(=456).3: Dadāhi me gāmavarāni pañca
                    dāsīsataṃ satta gavaṃ satāni
                    parosahassañ ca suvaṇṇanikkhe
                    bhariyā ca me sādisī dve dadāhi. || Ja_XI:15 ||



[page 098]
98 XI. Ekādasanipāta.

  Ja_XI.2(=456).4: Tapo nu te brāhmaṇa bhiṃsarūpo,
                    mantā nu te brāhmaṇa cittarūpā,
                    yakkhā va te assavā santi keci,
                    atthaṃ vā me abhijānāsi kattaṃ. || Ja_XI:16 ||


  Ja_XI.2(=456).5: Na me tapo atthi na cāpi mantā,
                    yakkhā ca me assavā n'; atthi keci,
                    attham pi te nābhijānāmi kattaṃ,
                    pubbe ca kho saṅgati mattam āsi. || Ja_XI:17 ||


  Ja_XI.2(=456).6: Paṭhamaṃ imaṃ dassanaṃ jānato me,
                    na t'; ābhijānāmi ito puratthā,
                    akkhāhi me pucchito etam atthaṃ,
                    kadā kuhiṃ vā ahu saṅgamo no. || Ja_XI:18 ||


  Ja_XI.2(=456).7: Gandhārarājassa puramhi ramme
                    avasimhase Takkasilāya deva,
                    tatth'; andhakāramhi timīsikāyaṃ
                    aṃsena aṃsaṃ samaghaṭṭayimha. || Ja_XI:19 ||


  Ja_XI.2(=456).8: Te tattha ṭhatvāna ubho janinda
                    sārāṇiyaṃ vītisārimha tattha,
                    sā yeva no saṅgati mattam āsi
                    tato na pacchā na pure kadāci. || Ja_XI:20 ||


  Ja_XI.2(=456).9: Yadā kadāci manujesu brahme
                    samāgamo sappurisena hoti
                    na paṇḍitā saṅgatisanthavāni
                    pubbe kataṃ vāpi vināsayanti. || Ja_XI:21 ||


  Ja_XI.2(=456).10: Bālā ca kho saṅgatisanthavāni
                    pubbe kataṃ vāpi vināsayanti,
                    bahum pi bālesu kataṃ vinassati,
                    tathā hi bālā akataññurūpā. || Ja_XI:22 ||


  Ja_XI.2(=456).11: Dhīrā ca kho saṅgatisanthavāni
                    pubbe kataṃ vāpi na nāsayanti,



[page 099]
2. Juṇhajātaka. (456.) 99
                    appam pi dhīresu kataṃ na nassati,
                    tathā hi dhīrā sukataññurūpā. || Ja_XI:23 ||


  Ja_XI.2(=456).12: Dadāmi te gāmavarāni pañca
                    dāsīsataṃ satta gavaṃ satāni,
                    parosahassañ ca suvaṇṇanikkhe
                    bhariyā ca te sādisī dve dadāmi. || Ja_XI:24 ||


  Ja_XI.2(=456).13: Evaṃ sataṃ hoti samecca rāja,
                    nakkhattarājā-r-iva tārakānaṃ
                    āpūratī Kāsipatī yathā ahaṃ,
                    tayā hi me saṅgamo ajja laddho ti. || Ja_XI:25 ||


     Tattha sādisīti rūpavaṇṇajātikulapadesena mayā sādisiyo dve mahāyasā bhariyā ca me dehīti attho, bhiṃsarūpo ti kin nu te brāhmaṇa balavarūpasīlācāraguṇasaṃkhātaṃ tapokammaṃ atthīti pucchati, mantā nu te ti udāhu vicitrarūpā sabbatthasādhakā mantā te atthi, assavā ti vacanakārakā icchiticchitadāyakā vā te keci santi, kattan ti kataṃ, udāhu tayā kataṃ, kiñci mama atthaṃ abhijānāsīti pucchati, saṅgatimattan ti samāgamamattaṃ tayā saddhiṃ pubbe mama āsīti vadati, jānato me ti jānantassa mama imaṃ paṭhamaṃ kataṃ tava dassanaṃ, na tābhijānāmīti na taṃ abhijānāmi, timīsikāyan ti bahalatimirāya rattiyaṃ, te tattha ṭhatvānā 'ti te mayaṃ tasmiṃ aṃsena aṃsaṃ ghaṭṭitaṭṭhāne ṭhatvā, vītisārimha tatthā 'ti tasmiṃ yeva ṭhāne sāritabbayuttakaṃ kathaṃ sārayimha, ahaṃ ‘bhikkhābhājanaṃ me tayā bhinnaṃ, bhattamūlaṃ me dehīti, avacaṃ, tvaṃ ‘idān'; āhaṃ tava bhattamūlaṃ dātuṃ na sakkomi, ahaṃ kho pana Kāsirañño putto Juṇhakumāro nāma, mayi rajje patiṭṭhite āgantvā maṃ dhanaṃ yāceyyāsīti'; avacā 'ti imaṃ sārāṇīyaṃ kathaṃ kariṃhā 'ti āha, sā yeva no saṅgati mattamāsīti deva amhākaṃ sā yeva aññamaññaṃ saṅgati mattam āsi ekamuhuttaṃ ahosīti dīpeti, tato ti tato pana muhuttikamittadhammato pacchā vā pure vā kadāci amhākaṃ saṅgati nāma na bhūtapubbā, na paṇḍitā ti brāhmaṇa paṇḍitā nāma taṃ muhuttikasaṅgatiṃ vā cirakālasanthavāni vā yaṃ kiñci pubbe kataguṇaṃ vā na nāsenti, bahum pīti bahukam pi, akataññurūpā ti yasmā bālā akataññusabhāvā tasmā tesu bahum pi kataṃ nassatīti attho, sukataññurūpā ti suṭṭhukataññusabhāvā, etthāpi tathā hīti hikāro kāraṇattho va, dadāmi te ti brāhmaṇena yācitayācitaṃ dadanto evam āha, evaṃ satan ti brāhmaṇo rañño anumodanaṃ karonto vadati,


[page 100]
100 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] sataṃ sappurisānaṃ ekavāram pi samecca saṅgati nāma evaṃ hoti, rivā 'ti ettha rakāro nipātamattaṃ, tārakānan ti tārakagaṇamajjhe, Kāsipatīti rājānaṃ ālapati, idaṃ vuttaṃ hoti: deva Kāsiraṭṭhādhipati yathā cando tārakāmajjhe ṭhito tārāgaṇaparivuto pāṭipadato paṭṭhāya yāva puṇṇamā āpūrati tathā aham pi ajja tayā dinnehi gāmavarādīhi āpūrāmīti, tayā hi me ti mayā pubbe tayā saddhiṃ laddho pi saṃgamo aladdho, ajja pana mama manorathassa nipphannattā mayā tayā saha saṅgamo laddho nāmā 'ti, nipphannaṃ me tayā saddhiṃ mettaphalan ti vadati.
     Bodhisatto tassa mahantaṃ yasaṃ adāsi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; āhaṃ Ānandaṃ varena santappemi yevā" 'ti vatvā j. s.: "Tadā brāhmano Ānando ahosi, rājā aham evā" 'ti. Juṇhajātakaṃ.

                      3. Dhammajātakaṃ.
     Yasokaro puññakaro hamasmīti. Idaṃ S. J. v. Devadattassa paṭhavipavesannaṃ ā. k. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto Tathāgatena saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭho" ti. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā" 'ti vutte "idāni tāv'; esa bhikkhave mama Jina-cakke pahāraṃ datvā paṭhaviṃ paviṭṭho, pubbe pana dhammacakke pahāraṃ datvā paṭhaviṃ pavisitvā Avīci-parāyano jāto" ti vatvā a. ā.:
     A. B. Br. r. k. Bo. kāmāvacaraloke Dhammo nāma devaputto hutvā nibbatti, Devadatto Adhammo nāma. Tesu Dhammo dibbālaṃkārapatimaṇḍito dibbaṃ rathavaram abhiruyha accharāgaṇaparivuto manussesu sāyamāsaṃ bhuñjitvā attano attano gharadvāre sukhakathāya nisinnesu puṇṇamuposathadivase gāmanigamarājadhānīsu ākāse ṭhatvā "pāṇātipātādīhi dasahi akusalakammapathehi viramitvā mātupaṭṭhānaddhammaṃ pitupaṭṭhānadhammaṃ tividhasucaritadhammaṃ pūretha,


[page 101]
3. Dhammajātaka. (457.) 101
[... content straddling page break has been moved to the page above ...] evaṃ saggaparāyanā hutvā mahantaṃ yasaṃ anubhavissathā" 'ti manusse dasakusalakammapathe samādapento Jambudīpaṃ padakkhiṇaṃ karoti, Adhammo "pāṇaṃ hanathā" 'ti ādinā nayena akusalakammapathe samādapento Jambudīpaṃ vāmaṃ karoti. Atha tesaṃ ākāse rathā sammukhā ahesuṃ, atha nesaṃ parisā "tumhe kassa tumhe kassā" 'ti pucchitvā "mayaṃ Dhammassa, mayaṃ Adhammassā" 'ti vatvā maggā ukkamitvā dvidhā jātā. Dhammo pi Adhammaṃ āmantetvā "samma tvaṃ Adhammo ahaṃ Dhammo, maggo mayhaṃ anucchaviko, tava rathaṃ okkāmetvā mayhaṃ maggaṃ dehīti" paṭhamaṃ gātham āha:

  Ja_XI.3(=457).1: Yasokaro puññakaro 'ham asmi
                    sadatthuto samaṇabrāhmaṇānaṃ,
                    maggāraho devamanussapūjito
                    Dhammo ahaṃ, dehi Adhamma maggan ti. || Ja_XI:26 ||


     Tattha yasokaro ti ahaṃ devamanussānaṃ yasodāyako, dutiyapade pi es'; eva nayo, sadatthuto ti sadā thuto niccapasattho.
     Tatoparā;

  Ja_XI.3(=457).2: Adhammayānaṃ daḷham āruhitvā
                    asantasanto balavāham asmi,
                    sa kissa hetumhi tav'; ajja dajjaṃ
                    maggaṃ ahaṃ Dhamma adinnapubbaṃ. || Ja_XI:27 ||


  Ja_XI.3(=457).3: Dhammo have pātur ahosi pubbe, (III,29|4.)
                    pacchā Adhammo udapādi loke,
                    jeṭṭho ca seṭṭho ca sanantano ca,
                    uyyāhi jeṭṭhassa kaniṭṭha maggā. || Ja_XI:28 ||


  Ja_XI.3(=457).4: Na yācanāya na pi pātirūpā
                    na arahati vo 'haṃ dadeyya maggaṃ,



[page 102]
102 XI. Ekādasanipāta.
                    yuddhañ ca no hotu ubhinnam ajja,
                    yuddhasmi yo jessati tassa maggo. || Ja_XI:29 ||


  Ja_XI.3(=457).5: Sabbā disā anuvisaṭo 'ham asmi
                    mahabbalo amitayaso atullo,
                    guṇehi sabbehi upetarūpo
                    Dhammo, Adhamma tvaṃ kathaṃ vijessasi. || Ja_XI:30 ||


  Ja_XI.3(=457).6: Lohena ve haññati jātarūpaṃ,
                    na jātarūpena hananti lohaṃ,
                    sace Adhammo hañchati Dhammam ajja
                    ayo suvaṇṇaṃ viya dassaneyyaṃ. || Ja_XI:31 ||


  Ja_XI.3(=457).7: Sace tuvaṃ yuddhabalo s'; Adhamma
                    na tuyha vaddhā ca garū ca atthi,
                    maggañ ca te dammi piyāppiyena
                    vācāduruttāni pi te khamāmīti || Ja_XI:32 ||


imā cha gāthā tesaṃ yeva vacanapaṭivacanavasena ṭhitā.
     Tattha sa kissa hetumhi tavajjā 'ti so 'mhi ahaṃ Adhammo, Adhammayānaṃ rathaṃ ārūḷho abhīto balavā kiṃkāraṇā ajja bho Dhamma kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammīti, pubbe ti paṭhamakappikakāle imasmiṃ loke dasakusalakammapathadhammo ca pubbe pātur ahosi pacchā adhammo, jeṭṭho cā 'ti pure nibbattabhāvena ahaṃ jeṭṭho ca seṭṭho ca porāṇako ca, tvaṃ pana kaniṭṭho, tasmā maggā uyyāhīti vadati, na pipātirūpā ti ahaṃ hi vo n'; eva yācanāya na patirūpavacanena maggārahatāya maggaṃ dadeyyaṃ, anuvisaṭo ti ahaṃ catasso disā catasso anudisā ti sabbadisā attano guṇena patthaṭo paññāto, lohenā 'ti ayamuṭṭhikena, hañchatīti hanissati, yuddhabalo sadhammā 'ti sace tvaṃ yuddhabalo si Adhamma, vaddhā ca garū cā 'ti yadi tuyhaṃ ime vuddhā ime garupaṇḍitā evaṃ n'; atthi, piyāppiyenā 'ti piyena pi appiyenāpi dadanto piyena viya te maggaṃ dadāmīti attho.


[page 103]
3. Dhammajātaka. (457.) 103
     Bodhisattena pana imāya gāthāya kathitakhaṇe yeva Adhammo rathe ṭhātuṃ asakkonto avaṃsiro paṭhaviyaṃ patitvā paṭhaviyā vivare dinne gantvā Avīcimhi yeva nibbatti.
     Etam athaṃ viditvā Bhagavā abhisambuddho hutvā sesagāthā abhāsi:

  Ja_XI.3(=457).8: Idañ ca sutvā vacanaṃ Adhammo
                    avaṃsiro patito uddhapādo:
                    yuddhatthiko ce na labhāmi yuddhaṃ,
                    ettāvatā hoti hato Adhammo. || Ja_XI:33 ||


  Ja_XI.3(=457).9: Khantībalo yuddhabalaṃ vijetvā
                    hantvā Adhammaṃ nihanitva bhumyā
                    pāyāsi vitto abhiruyha sandanaṃ
                    maggen'; eva atibalo saccanikkamo. || Ja_XI:34 ||


  Ja_XI.3(=457).10: Mātāpitā samaṇabrāhmaṇā ca
                    asammānitā yassa sake agāre
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā nirayaṃ vajanti
                    yathā Adhammo patito avaṃsiro. || Ja_XI:35 ||


  Ja_XI.3(=457).11: Mātāpitā samaṇabrāhmaṇā ca
                    susammānitā yassa sake agāre
                    idh'; eva nikkhippa sarīradehaṃ
                    kāyassa bhedā sugatiṃ vajanti
                    yathāpi Dhammo abhiruyha sandanan ti. || Ja_XI:36 ||


     Tattha yuddhatthiko ce ti ayaṃ tassa vilāpo, so kir'; evaṃ vilapanto yeva {patitvā} paṭhaviṃ paviṭṭho, ettāvatā ti bhikkhave yāvatā paṭhaviṃ paviṭṭho tāvatā Adhammo hato nāma hoti, khantībalo ti bhikhave evaṃ Adhammo paṭhaviṃ paviṭṭho, adhivāsanakhantibalo taṃ yuddhabalaṃ vijetvā vadhitvā bhūmiyaṃ nihanitvā pātetvā vittijātatāya vitto attano rathaṃ āruyha maggen'; eva saccanikkamo tathaparakkamo Dhammadevaputto pāyāsi, asammānitā ti asakkatā, sarīradehan ti imasmiṃ yeva loke sarīrasaṃkhātaṃ dehaṃ nikkhipitvā, nirayaṃ vajantīti yassa pāpapuggalassa ete sakkārārahā gehe asakkatā tathārūpā, yathā Adhammo patito avaṃsiro evaṃ avaṃsirā nirayaṃ vajantīti attho,


[page 104]
104 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] sugatiṃ vajantīti yassa pan'; ete sakkatā tādisā paṇḍitā yathāpi Dhammo sandanaṃ abhiruyha devalokaṃ gato evaṃ sugatiṃ vajanti.
     S. evaṃ dhammaṃ desetvā "na bhikkhave idān'; eva pubbe pi Devadatto mayā saddhiṃ paṭivirujjhitvā paṭhaviṃ paviṭṭho" ti vatvā j.
s.: "Tadā Adhammo Devadatto ahosi, parisāpi 'ssa Devadattaparisā va, Dhammo pana ahaṃ, parisā Buddhaparisā yevā" 'ti, Dhammajātakaṃ.

                      4. Udayajātaka.
     Ekā nisinnā ti. Idaṃ S. J. v. ukkaṇṭhita {bhikkhuṃ} ā.
k. Vatthuṃ Kusajātake āvibhavissati. S. pana taṃ bhikkhuṃ āmantetvā "saccaṃ kira tvaṃ bhikkhu {ukkaṇṭhito}" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane ukkaṇṭhasi, porānakapaṇḍitā samiddhe dvādasayojanike Surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā saddhiṃ satta vassasatāni ekagabbhe vasantā indriyāni bhinditvā lobhavasena na olokesun" ti vatvā a. ā.:
     A. Kāsiraṭṭhe Surundhananagare Kāsirājā r. kāresi, tassa n'; eva putto na dhītā ahosi. So attano deviyo "putte patthethā" 'ti āha. Tadā Bo. Brahmalokā cavitvā tassa aggamahesiyā kucchimhi nibbatti. Ath'; assa mahājanassa hadayaṃ vaḍḍhetvā jātabhāvena Udayabhaddo ti nāmaṃ kariṃsu. Kumārassa pādacāraṃ caraṇakāle añño pi satto Brahmalokā cavitvā tass'; eva rañño aññatarāya deviyā kucchimhi kumārikā hutvā nibbatti, tassāpi Udayabhaddā ti nāmaṃ kariṃsu. Kumāro vayappatto sabbasippe nipphattiṃ pāpuṇi,


[page 105]
4. Udayajātaka. (458). 105
[... content straddling page break has been moved to the page above ...] jātibrahmacārī pana ahosi, supinantenāpi methunadhammaṃ na jānāti, nāssa kilesesu cittaṃ allīyi. Rājā puttaṃ rajje abhisiñcitvā "nāṭakāni 'ssa paccupaṭṭhāpessāmīti" sāsanaṃ pesesi. Bo. "na mayhaṃ rajjen'; attho, kilesesu cittam me na allīyatīti" paṭikkhipitvā punappuna vuccamāno rattajambunadamayaṃ itthirūpaṃ kāretvā "evarūpaṃ itthiṃ labhamāno rajjaṃ paṭicchissāmīti" mātāpitunnaṃ pesesi. Te taṃ suvaṇṇarūpakaṃ sakala-Jambudīpaṃ pariharāpetvā tathārūpaṃ itthiṃ alabhantā Udayabhaddaṃ alaṃkaritvā tassa santike ṭhapesuṃ sā taṃ suvaṇṇarūpaṃ abhibhavitvā aṭṭhāsi.
Atha tesaṃ anicchamānānaṃ ñeva vamātikabhaginiṃ Udayabhaddhakumāriṃ aggamahesiṃ katvā B-aṃ rajje abhisiñciṃsu.
Te pana dve pi brahmacariyavāsam eva vasiṃsu. Aparabhāge mātāpitunnaṃ accayena B. rajjaṃ kāresi. Ubho ekagabbhe vasamanāpi lobhavasena indriyāni bhinditvā aññamaññaṃ na olokesuṃ, api kho pana "yo amhesu paṭhamataraṃ kālaṃ karoti so nibbattaṭṭhānato āgantvā ‘asukaṭṭhāne nibbatto 'smīti'; ārocetū" 'ti saṅgaram akaṃsu. Atha kho B. abhisekato sattavassasataccayena kālam akāsi. Añño rājā nāhosi, Udayabhaddāya eva āṇā pavatti, amaccā rajjaṃ anusāsiṃsu. B.
pi Tāvatiṃsabhavane Sakkattaṃ patvā yasamahantatāya sattāhaṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya sattavassasataccayena āvajjitvā "Udayabhaddharājadhītaraṃ dhanena vīmaṃsitvā sīhanādaṃ nadāpetvā dhammaṃ desetvā saṅgaraṃ mocetvā āgamissāmīti" cintesi. Tadā kira manussānaṃ dasavassasahassāyukālo ahosi. Rājadhītā taṃ divasaṃ rattibhāge supihitesu dvāresu ṭhapite ārakkhe sattabhūmakapāsādavaratale alaṃkatasirigabbhe ekikā niccalā attano sīlaṃ āvajjamānā nisīdi.


[page 106]
106 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] Atha Sakko suvaṇṇamāsakapūraṃ ekaṃ suvaṇṇapātiṃ ādāya āgantvā sayanagabbhe yeva pātu bhavitvā ekamantaṃ ṭhito tāya saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_XI.4(=458).1: Ekā nisinnā suci saññatūrū
                    pāsādam āruyha aninditaṅgī,
                    yācāmi taṃ kinnaranettacakkhu:
                    im'; ekarattiṃ ubhayo vasemā 'ti. || Ja_XI:37 ||


     Tattha sucīti sucivatthanivatthā, saññatūrū ti suṭṭhuṭhapitaūrū iriyāpathaṃ saṇṭhapetvā sucivatthā ekikā va nisinnāsīti vuttaṃ hoti, aninditaṅgīti pādantato yāva kesantā aninditasarīrā paramasobhaggappattasarīrā ti, kinnaranettacakkhū 'ti tīhi maṇḍalehi pañcahi ca pasādehi upasobhitattā kinnarānaṃ nettasadisehi cakkhūhi samannāgate, imekarattin ti imaṃ ekarattiṃ ajja īmasmiṃ alaṃkatasayanagabbhe ekato vaseyyāmā 'ti yācati.
     Tato rājadhītā dvā gāthā abhāsi:

  Ja_XI.4(=458).2: Ukkiṇṇantaraparikhaṃ daḷhamaṭṭālakoṭṭhakaṃ
                    rakkhitaṃ khaggahatthehi duppavesam idaṃ puraṃ. || Ja_XI:38 ||

  Ja_XI.4(=458).3: Daharassa yuvino cāpi āgamo ca na vijjati,
                    atha kena nu vaṇṇena saṅgamaṃ icchase mayā ti. || Ja_XI:39 ||


     Tattha ukkiṇṇantaraparikhan ti idaṃ dvādasayojanikaṃ Surundhanapuraṃ antarantarā udakaparikhānaṃ kaddamaparikhānaṃ sukkhaparikhānañ ca ukkiṇṇattā ukkiṇṇantaraparikhaṃ, daḷhamaṭṭālakoṭṭhakan ti thirehi aṭṭālakehi dvārakoṭṭhakehi ca samannāgataṃ, khaggahatthehīti āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ, duppavesam idaṃ puran ti idaṃ sakalapuram pi tassa anto māpitaṃ mayhaṃ nivāsapuram pi ubhayaṃ kassaci pavisituṃ na sakkā, āgamo cā 'ti idha imāya velāya taruṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa vā mahantam pi paṇṇākāraṃ gahetvā āgacchantassa āgamo nāma n'; atthi, saṅgaman ti atha tvaṃ kena kāranena imāya velāya mayā saha samāgamaṃ icchasi.
     Atha Sakko catutthaṃ gātham āha:


[page 107]
4. Udayajātaka. (458). 107

  Ja_XI.4(=458).4: Yakkho 'ham asmi kalyāṇi, āgato 'smi tamantikaṃ,
                    tvaṃ maṃ nandaya bhaddan te, puṇṇakaṃsaṃ dadāmi te. || Ja_XI:40 ||


     Tass'; attho: kalyāṇi sundaradassane, aham ev'; eko devaputto devānubhāvena idhāgato, tvaṃ ajja maṃ nandaya tosehi, ahaṃ te imaṃ suvaṇṇamāsakapuṇṇaṃ suvaṇṇapātiṃ dadāmīti.
     Taṃ sutvā rājadhītā pañcamaṃ gātham āha:

  Ja_XI.4(=458).5: Devaṃ va yakkhaṃ atha vā manussaṃ
                    na patthaye Udayam aticca-m-aññaṃ,
                    gacch'; eva tvaṃ yakkha mahānubhāva,
                    mā c'; assu gantvā punar āvajitthā 'ti. || Ja_XI:41 ||


     Tass'; attho: ahaṃ devarāja devaṃ vā yakkhaṃ vā Udayaṃ atikkamitvā aññaṃ na patthemi, so tvaṃ gacch'; eva, mā idha aṭṭhāsi, na me tayā ābhatena paṇṇākārena attho, gantvā ca māssu imaṃ ṭhānaṃ punar āvajitthā 'ti.
     So tassā sīhanādaṃ sutvā aṭhatvā gatasadiso hutvā tatth'; ev'; antarahito aṭṭhāsi. So punadivase tāyam {eva} velāya suvaṇṇamāsakapūraṃ rajatapātiṃ ādāya tāya saddhiṃ sallapanto chaṭṭhaṃ gātham āha:

  Ja_XI.4(=458).6: Yā sā ratī uttamā kāmabhoginaṃ
                    yaṃhetu sattā visamaṃ caranti
                    mā taṃ ratiṃ jīyi tuvaṃ sucimhite,
                    dadāmi te rūpiyaṃ kaṃsapūran ti. || Ja_XI:42 ||


     Tass'; attho: bhadde rājadhīte yā esā kāmabhogisattānaṃ rati sumethunaṃ kāmarati nāma uttamarati yassā ratiyā kāraṇā sattā kāyaduccaritādivisamaṃ caranti taṃ ratiṃ tvaṃ bhadde sucimhite manāpahasite mā jīyi, aham pi āgaccahanto na tucchahattho āgato, hiyyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ āhariṃ ajja rūpiyapātiṃ, imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ dadāmīti.
     Rājadhītā cintesi: "ayaṃ kathāsallāpaṃ labhanto punappunāgamissati, na dāni tena saddhiṃ kathessāmīti" sā kiñci na kathesi.


[page 108]
108 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] Sakko tassā akathanabhāvaṃ ñatvā tatth'; ev'; antarahito ṭhatvā punadivase tāyam eva velāya lohapātiṃ kahāpaṇapūraṃ ādāya "bhadde maṃ kāmaratiyā santappehi, imaṃ te kahāpaṇapūraṃ lohapātiṃ dassāmīti" āha. Taṃ disvā rājadhītā sattamaṃ gātham āha:

  Ja_XI.4(=458).7: Nārī naro nijjhapayaṃ dhanena
                    ukkaṃsatī yattha karoti chandaṃ,
                    vipaccanīko tava devadhammo
                    paccakkhato thodatarena esīti. || Ja_XI:43 ||


     Tass'; attho: bho purisa tvaṃ jaḷo, naro hi nāma nāriṃ kilesaratikāraṇā dhanena nijjhāpento saññapento yattha nāriyā chandaṃ karoti taṃ ukkaṃsati vaṇṇetvā thometvā bahutarena dhanena palobheti, tuyhaṃ pan'; eso devasabhāvo vipaccanīko, tvaṃ hi mayā paccakkhato thokatarena esi paṭhamadivase suvaṇṇapūraṃ suvaṇṇapātiṃ āharitvā dutiyadivase rūpiyapātiṃ tatiyadivase kahāpaṇapūraṃ lohapātiṃ āharasīti.
     Taṃ sutvā M. "bhadde rājakumāri, ahaṃ chekavāṇijo, na niratthakena atthaṃ nāsemi, sace tvaṃ āyunā vā vaṇṇena vā vaḍḍheyyāsi ahaṃ te paṇṇākāraṃ vaḍḍhetvā āhareyyaṃ, tvaṃ pana parihāyas'; eva, tenāham pi dhanaṃ parihāpemīti" vatvā tisso gāthā abhāsi:

  Ja_XI.4(=458).8: Āyuñ ca vaṇṇañ ca manussaloke
                    nihiyyati manujānaṃ sugatte,
                    ten'; eva vaṇṇena dhanam pi tuyhaṃ
                    nihiyyati, jiṇṇatarāsi ajja. || Ja_XI:44 ||


  Ja_XI.4(=458).9: Evaṃ me pekkhamānassa rājaputti yasassini
                    hāyat'; eva tato vaṇṇo ahorattānam accaye. || Ja_XI:45 ||


  Ja_XI.4(=458).10: Iminā ca tvaṃ vayasā rājaputti sumedhase
                    brahmacariyaṃ careyyāsi, bhiyyo vaṇṇavatī siyā ti. || Ja_XI:46 ||


     Tattha nihiyyatīti parissāvane āsittaudakaṃ viya parihāyati, manussalokasmiṃ hi sattā jīvitena vaṇṇena cakkhupasādādīhīti dine dine parihāyant'; eva,


[page 109]
4. Udayajātaka. (458.) 109
{jiṇṇatarāsīti} mama paṭhamaṃ āgatadivase pavattaṃ hi te āyuṃ hiyyodivasaṃ na pāpuṇi, kuṭhāriyā chinnaṃ viya tatth'; eva nirujjhi, hiyyo pavattaṃ ajjadivasaṃ na pāpuṇi, hiyyo kuṭhāriyā chinnaṃ viya nirujjhi, tasmā ajja jiṇṇatarāsi jātā, evaṃ me ti tiṭṭhatu hiyyo ca paramaho ca, ajj'; eva pana mayhaṃ evaṃ pekkhamānassa pekkhamānass'; eva, hāyat'; eva tato vaṇṇo ahorattānam accaye ti ito paṭṭhāya pana rattiṃdivesu vītivattesu ahorattānam accayena apaṇṇattikabhāvam eva gamissasīti dasseti, iminā cā 'ti tasmā bhadde sace tvaṃ iminā va vayena imasmiṃ suvaṇṇavaṇṇe sarīre jarāya avilutte yeva seṭṭhacariyaṃ careyyāsi pabbajitvā samaṇadhammaṃ kareyyāsi bhiyyo vaṇṇavatī siyā atirekataravaṇṇā bhaveyyāsīti.
     Tato rājadhītā itaraṃ gātham āha:

  Ja_XI.4(=458).11: Devā na jīranti yathā manussā,
                    gattesu tesaṃ valiyo na honti,
                    pucchāmi taṃ yakkhā mahānubhāva:
                    kathaṃ na devānaṃ sarūradeho ti. || Ja_XI:47 ||


     Tattha sarīradeho ti sarīrasaṃkhāto deho devānaṃ sarīraṃ kathaṃ na jīrati, idan taṃ ahaṃ pucchāmīti vadati.
     Ath'; assā kathento Sakko itaraṃ gātham āha:

  Ja_XI.4(=458).12: Devā na jīranti yathā manussā,
                    gattesu tesaṃ valiyo na honti,
                    suve suve bhiyyataro va tesaṃ
                    dibbo ca vaṇṇo vipulā ca bhogā ti. || Ja_XI:48 ||


     Tattha yathā manussā ti yathā manussā jīrantā rūpena vaṇṇena bhogena cakkhupasādādīhi ca jīranti na evaṃ devā, tesaṃ gattesu valiyo pi na santi, maṭṭakañcanapaṭṭam eva vaṇṇasarīram hoti, suve suve ti divase divase, bhiyyataro vā 'ti atirekataro va tesaṃ dibbo ca vaṇṇo vipulā ca bhogā honti, manussesu hi rūpaparihāni cirajātabhāvassa sakkhi, devesu atirekarūpasampatti atirekaparivārasampatti ca, evaṃ aparihānadhammo nāma devaloka,


[page 110]
110 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] tasmā tvaṃ jaraṃ apatvā va nikkhamitvā pabbaja, evaṃ parihāniyasabhāvā manussalokā muccitvā aparihāniyasabhāvaṃ evarūpaṃ develokaṃ gamissasīti.
     Sā devalokassa vaṇṇaṃ sutvā gamanamaggaṃ pucchantī itaraṃ gātham āha:

  Ja_XI.4(=458).13: Kiṃ sū 'dha bhītā janatā anekā,
                    maggo ca nekāyatanaṃ pavutto,
                    pucchāmi taṃ yakkha mahānubhāva:
                    katthaṭṭhito paralokaṃ na bhāye ti. || Ja_XI:49 ||


     Tattha kiṃ sū dha bhītā ti devarāja ayaṃ khattiyādibhedā anekā janatā kiṃbhītā kassa bhayena parihāniyasabhāvā manussalokā devalokaṃ na gacchatīti pucchati, maggo ti devalokagāmimaggo, idha pana in ti āharitvā ko ti pucchā kātabbā, ayam h ettha attho: nekatitthāyatanavasena paṇḍitehi pavutto devalokamaggo ko kataro ti vuttaṃ hoti, katthaṭṭhito ti paralokaṃ gacchanto katarasmiṃ magge ṭhito na bhāyatīti.
     Ath'; assā kathento Sakko itaraṃ gātham āha:

  Ja_XI.4(=458).14: Vācaṃ manañ ca paṇidhāya sammā
                    kāyena pāpāni akubbamāno
                    bavhannapānaṃ gharam āvasanto
                    saddho mudū saṃvibhāgī vadaññū
                    saṅgāhako sakhilo saṇhavāco (III. 262|21)
                    etthaṭṭhito paralokaṃ na bhāye ti. || Ja_XI:50 ||


     Tass'; attho: bhadde Udaye vācaṃ manañ ca sammā ṭhapetvā kāyena pi pāpāni akaronto ime dasakusalakammapathe samādāya vattanto bahū annapāne bahū vā deyyadhamme ghare vasanto ‘dānassa vipāko atthīti'; saddhāya samannāgato muducitto dānasaṃvibhāgatāya saṃvibhagī, pabbajitā bhikkhāya caramāna vadanti nāma paccayadānena tesaṃ tassa vādassa jānanato vadaññū, catūhi saṅgahavatthūhi saṅgāhako, piyavāditāya sakhilo, maṭṭavacanatāya saṇhavāco, ettha etthake guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti.


[page 111]
4. Udayajātaka. (458.) 111
     Tato rājadhītā tassa vacanaṃ sutvā thutiṃ karontī itaraṃ gātham āha:

  Ja_XI.4(=458).15: Anusāsasi maṃ yakkha yathā mātā yathā pitā,
                    uḷāravaṇṇa pucchāmi: ko nu tvam asi subrahā ti. || Ja_XI:51 ||


     Tass'; attho: yathā mātāpitaro puttake anusāsanti tathā maṃ anusāsasi, uḷāravaṇṇa sobhaggappattarūpa ko nu si tvan ti accuggatasarīro ti.
     Tato B. itaraṃ gātham āha:

  Ja_XI.4(=458).16: Udayo 'ham asmi kālyāṇi saṅgaratthā idhāgato,
                    āmanta kho taṃ gacchāmi, mutto 'smi tava saṅgarā ti. || Ja_XI:52 ||


     Tass'; attho: kalyāṇadassane ahaṃ purimabhave tava sāmiko Udayo nāma Tāvatiṃsabhavane Sakko hutvā nibbatto, idhāgacchanto na kilesavasenāgato, taṃ vīmaṃsitvā pana saṃgaraṃ mocessamīti saṃgaratthāya pubbe saṃgaressa katattā āgato 'smi, idāni taṃ āmantevā gacchāmi, mutto 'smi tava saṃgarā ti.
     Rājadhītā assasitvā "sāmi, tvaṃ Udayabhaddarājā" ti assudhārāya pavattamānāya "ahaṃ tumhe vinā vasituṃ na sakkomi, yathā tumhākaṃ santike vasāmi tathā maṃ anusāsathā" 'ti vatvā itaraṃ gātham āha:

  Ja_XI.4(=458).17: Sace kho tvaṃ Udayo si saṃgaratthā idhāgato
                    anusāsa maṃ rājaputta yathāssu puna saṅgamo ti. || Ja_XI:53 ||


     Atha naṃ anusāsanto catasso gāthā abhāsi

  Ja_XI.4(=458).18: Adhipatatī vayo khaṇo tath'; eva,
                    ṭhānaṃ n'; atthi dhuvaṃ, cavanti sattā,
                    parijīyati addhuvaṃ sarīraṃ,
                    Udaye mā pamāda, carassu dhammaṃ. || Ja_XI:54 ||


  Ja_XI.4(=458).19: Kasiṇā paṭhavī dhanassa pūrā
                    ekass'; eva siyā anaññadheyyā,
                    tañ cāpi jahāti avītarāgo,
                    Udaye mā pamāda, carassu dhammaṃ. || Ja_XI:55 ||



[page 112]
112 XI. Ekādasanipāta.

  Ja_XI.4(=458).20: Mātā ca pitā ca bhātaro ca
                    bhariyā yāpi dhanena hoti kītā
                    te cāpi jahanti aññamaññaṃ,
                    Udaye mā pamāda, carassu dhammaṃ. || Ja_XI:56 ||


  Ja_XI.4(=458).21: Kāyo parabhojanan ti ñatvā
                    saṃsāre sugatī ca duggatī ca
                    ittaravāso ti jāniyā,
                    Udaye mā pamāda, carassu dhamman ti. || Ja_XI:57 ||


     Tattha adhipatatīti ativiya patati sīghaṃ atikkamati, vayo ti paṭhamavayādi tividho pi, khaṇo tathevā 'ti uppādaṭṭhitibhaṅgakhaṇo pi tath'; eva adhipatati, ubhayenāpi bhadde imesaṃ sattānaṃ āyusaṃkhāro nāma sīghasotanadī viya anivattanto sīghaṃ atikkamatīti dasseti, ṭhānaṃ natthīti uppannasaṃkhārā abijjitvā tiṭṭhantū 'ti patthanāya pi tesaṃ ṭhānaṃ nāma n'; atthi, evaṃ ekaṃsen eva Buddhaṃ Bhagavantaṃ ādiṃ katvā sabbe pi sattā cavanti, dhuvaṃ maraṇaṃ, addhuvaṃ jīvitan ti evaṃ maraṇasatiṃ bhāvehīti dīpeti, parijīyatīti idaṃ suvaṇṇavaṇṇaṃ sarīraṃ jīrat'; eva, evaṃ jānāhi, māpamādā 'ti tasmā tvaṃ Udayabhadde mā pamādaṃ āpajji, appamattā hutvā dasakusalakammapathadhammaṃ carāhīti, kasiṇā ti sakalā, ekass'; evā ti yadi ekass'; eva rañño va tasmiṃ ekasmiṃ ñeva anaññādhīnā assa, taṃ cāpi jahāti avītarāgo ti taṇhāvasiko puggalo ettakena pi yasena atitto maraṇakāle avītarāgo va taṃ vijahati, evaṃ taṇhāya apūraṇīyabhāvaṃ jānāhīti dīpeti, te vāpīti mātā puttaṃ putto mātaraṃ pitā puttaṃ putto pitaraṃ bhātā bhaginiṃ bhaginī bhātaraṃ bhariyā sāmikaṃ sāmiko bhariyan ti ete aññamaññaṃ jahanti, nānā honti, evaṃ sattānaṃ vinābhāvaṃ jānāhīti dipeti, parabhojanan ti vividhānaṃ kākādīnaṃ parasattānaṃ bhojanaṃ, ittaravāso ti yā esā imasmiṃ saṃsāre manussabhūtā sugati ca tiracchānabhūtā duggati ca etaṃ ubhayam pi ittaravāso ti jānitvā mā pamāda, carassu dhammaṃ, imesaṃ sattānaṃ nānāṭhānato āgantvā {ekaṭṭhāne} samāgamo paritto, ime sattā appakam eva kālaṃ ekato vasanti, tasmā appamattā hohīti.
     Evaṃ M. tassā ovādam adāsi. Sāpi tassa dhammakathāya pasīditvā thutiṃ karontī osānagātham āha:


[page 113]
5. Pānīyajātaka. (459.) 113

  Ja_XI.4(=458).22: Sādhu bhāsat'; ayaṃ yakkho: appaṃ maccāna jīvitaṃ,
                    kasirañ ca parittañ ca tañ ca dukkhena saṃyutaṃ,
                    sāhaṃ ekā pabbajissāmi hitvā Kāsiṃ Surundhanan ti. || Ja_XI:58 ||


     Tattha sādhū 'ti appaṃ maccāna jīvitan ti bhāsamāno ayaṃ devarājā sādhu bhāsati, kiṃkāraṇā: idaṃ hi kasirañ ca dukkhaṃ assādarahitaṃ parittañ ca na bahukaṃ ittarakālaṃ, sace hi kasiram pi samānaṃ dīghakālaṃ pavatteyya parittakam pi samānaṃ sukhaṃ bhaveyya vaṭṭeyya, idaṃ pana kasirañ c'; eva parittañ ca sakalena vaṭṭadukkhena saṃyutaṃ sannītaṃ, sāhan ti sā ahaṃ Surundhanan ti Surundhananagarañ ca Kāsiraṭṭhaṅ ca chaḍḍetvā ekikā pabbajissāmīti āha.
     B. tassa ovādaṃ datvā sakaṭṭhānam eva gato. Sāpi punadivase amacce rajjaṃ paṭicchāpetvā attano nagare yeva ramaṇīye uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne Tāvatiṃsabhavane B-assa pādaparicārikā hutvā nibbatti.
     S, i. dhammadesanaṃ ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi): "Tadā rājadhītā Rāhulamātā ahosi, Sakko pana aham evā" 'ti. Udayajātakaṃ.

                      5. Pānīyajātaka.
     Mitto mittassā 'ti. Idaṃ S. J. v. kilesaniggahaṃ ā.
k. Ekasmiṃ hi samaye Sāvatthi-vāsino pañcasatā gihī sahāyakā Tathāgatassa dhammadesanaṃ sutvā pabbajitvā upasampannā antokoṭisanthāre vasantā aḍḍharattasamaye kāmavitakkaṃ vitakkesuṃ, sabbaṃ heṭṭhāvuttanayen'; eva vitthāretabbaṃ. Bhagavato āṇattiyā panāyasmatā Ānandena bhikkhusaṃghe sannipatite S. paññattāsane nisīditvā anodissakaṃ katvā "kāmavitakkaṃ vitakkayitthā" 'ti avatvā sabbasaṅgāhikavasen'; eva "bhikkhave kileso khuddako nāma n'; atthi, bhikkhunā nāma uppannuppannā kilesā niggahetabbā va, porāṇakapaṇḍitā anuppanne Buddhe kilese niggahetvā paccekabodhiñāṇaṃ pattā" ti vatvā a. ā.:


[page 114]
114 XI. Ekādasanipāta.
     A. B. Br. r. k. Kāsiraṭṭhe ekasmiṃ gāmake dve sahāyakā pānīyatumbāni ādāya khettaṃ gantvā ekamante ṭhapetvā khettaṃ koṭṭetvā pipāsitakāle āgantvā pānīyaṃ pivanti. Tesu eko pānīyatthāya āgantvā attano pānīyaṃ rakkhanto itarassa tumbato pivitvā sāyaṃ araññā nikkhamitvā nahāyitvā ṭhito "atthi nu kho me kāyadvārādīhi ajja kiñci pāpaṃ katan" ti upadhārento thenetvā pānīyassa pītabhāvaṃ disvā saṃvegappatto hutvā "ayaṃ taṇhā vaḍḍhamānā maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmīti" pānīyassa thenetvā pītabhāvaṃ ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā paṭiladdhañāṇaṃ āvajjanto aṭṭhāsi. Atha naṃ itaro nahāyitvā uṭṭhito "ehi samma gharaṃ gacchāmā" 'ti āha. "Gaccha tvaṃ, mama gharena kiccaṃ n'; atthi, paccekabuddhā nāma mayan" ti. "Paccekabuddhā nāma tumhādisā hontīti". "Atha kidisā hontīti".
"Dvaṅgulakesā kāsāyavatthavasanā Uttarahimavante Nandamūlakapabbhāre vasantīti". So sīsaṃ parāmasi, taṃ khaṇaṃ yev'; assa gihiliṅgaṃ antaradhāyi, surattadupaṭṭaṃ nivattham eva, vijjullatāya sadisaṃ kāyabandhanaṃ baddham eva, alattakapāṭalavaṇṇaṃ uttarāsaṅgacīvaraṃ ekaṃsakatam eva, meghavaṇṇaṃ paṃsukūlacīvaraṃ aṃse ṭhapitam eva, bhamaravaṇṇo mattikāpatto vāmaṃsakūṭe laggito va ahosi, so ākāse ṭhatvā dhammaṃ desetvā uppatitvā Nandamūlakapabbhāre yeva otari. Aparo pi Kāsigāme yeva kuṭumbiko āpaṇe nisinno ekaṃ purisaṃ attano bhariyaṃ ādāya gacchantaṃ disvā taṃ uttamarūpadharaṃ itthiṃ indriyāni bhinditvā oloketvā puna cintesi: "ayaṃ me lobho vaḍḍhamāno apāyesu khipissatīti" saṃviggamānaso vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā Nandamūlakapabbhāram eva gato.


[page 115]
4. Pānīyajātaka. (455.) 115
[... content straddling page break has been moved to the page above ...] Kāsigāmavāsino yeva dve pitāputtā ekato maggaṃ paṭipajjiṃsu, aṭavimukhe va corā ṭhitā honti, te pitāputte labhitvā puttaṃ gahetvā "dhanaṃ āharitvā tava puttaṃ gaṇhā" pitaraṃ vissajjenti, dve bhātaro labhitvā kaniṭṭhaṃ gahetvā jeṭṭhaṃ vissajjenti, ācariyantevāsike labhitvā ācariyaṃ gahetvā antevāsikaṃ vissajjenti, antevāsiko sippalabhena dhanaṃ āharitvā ācariyaṃ gaṇhitvā gacchati. Atha te pitāputtā tattha corānaṃ ṭhitabhāvaṃ ñatvā "tvaṃ maṃ ‘pitā'; ti mā vadi, aham pi taṃ ‘putto'; ti na vakkhāmīti" katikaṃ katvā corehi gahitakāle "tumhe aññamaññaṃ kiṃ hothā" 'ti puṭṭhā "na kiñci homā" 'ti sampajānamusāvādaṃ kariṃsu. Tesu aṭavito nikkhamitvā sāyaṃ nahāyitvā ṭhitesu putto attano sīlaṃ sodhento taṃ musāvādaṃ disvā "idaṃ pāpaṃ vaḍḍhamānaṃ maṃ apāyesu khipissati, imaṃ kilesaṃ niggaṇhissāmīti" vipassanam vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito pitu dhammaṃ desetvā Nandamūlakapabbhāram eva gato.
Kāsigāmake yeva pana eko gāmabhojako māghātaṃ kārāpesi, atha naṃ balikammakāle mahājano sannipatitvā āha: "sāmi mayaṃ migasūkarādayo māretvā yakkhānaṃ balikammaṃ karissāma, balikammakālo eso" ti. "Tumhākaṃ pubbekaraṇaniyāmen'; eva karothā" 'ti. Manussā bahuṃ pāṇātipātam akaṃsu. So bahuṃ macchamaṃsaṃ disvā "ime manussā ettake pāṇe mārentā mam'; ekassa vacanena mārayiṃsū" 'ti kukkuccaṃ katvā vātapānaṃ nissāya ṭhitako va vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā ākāse ṭhito dhammaṃ desetvā Nandamūlakapabbhāram eva gato. Aparo pi Kāsiraṭṭhe yeva gāmabhojako majjavikkayaṃ vāretvā "sāmi, pubbe imasmiṃ kāle surāchaṇo nāma hoti, kiṃ karomā" 'ti mahājanena vutte ‘tumhākaṃ porāṇakaniyāmen'; karothā" 'ti āha.


[page 116]
116 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] Manussā chaṇaṃ katvā suraṃ pivitvā kalahaṃ karontā hatthapāde bhinditvā sīsaṃ bhinditvā kaṇṇe chinditvā bahudaṇḍe bajjhiṃsu. Gāmabhojako te disvā cintesi: "mayi ananujānante ime etaṃ dukkhaṃ na vindeyyun" ti so ettakena kukkuccaṃ katvā vipassanaṃ vaḍḍhetvā paccekaboddhiñāṇaṃ nibbattetvā "appamattā hothā" 'ti ākāse ṭhatvā dhammaṃ desetvā Nandamūlakapabbhāram eva gato.
Aparabhāge pañca paccekabuddhā bhikkhācāratthāya Bārāṇasidvāre otaritvā sunivatthā supārutā pāsādikehi abhikkamādīhi piṇḍāya carantā rājadvāraṃ pāpuṇiṃsu. Rājā te disvā va pasannacitto rājanivesanaṃ pavesāpetvā pāde dhovitvā gandhatelena makkhetvā paṇītena khādaniyena bhojaniyena parivisitvā ekamantaṃ nisīditvā "bhante tumhākaṃ paṭhamavaye pabbajjā sobhati, imasmiṃ vaye pabbajjantā kāmesu ādīnavaṃ passittha, kiṃ vo ārammaṇaṃ ahosīti" pucchi. Te tassa kathentā

  Ja_XI.5(=459).1: Mitto mittassa pānīyaṃ adinnaṃ paribhuñjisaṃ,
                    tena pacchā vijigucchiṃ taṃ pāpaṃ pakatam mayā,
                    mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. || Ja_XI:59 ||


  Ja_XI.5(=459).2: Paradārañ ca disvāna chando me udapajjatha,
                    tena pacchā vijigucchiṃ taṃ pāpaṃ pakatam mayā,
                    mā puna akaraṃ pāpaṃ tasmā pabbajito ahaṃ. || Ja_XI:60 ||


  Ja_XI.5(=459).3: Pitaraṃ me mahārāja corā agaṇhuṃ kānane,
                    tes'; āhaṃ pucchito jānaṃ aññathā naṃ viyākariṃ,
                    tena pacchā --pe--. || Ja_XI:61 ||


  Ja_XI.5(=459).4: Pāṇātipātam akaruṃ somayāge upaṭṭhite,
                    tes'; āhaṃ samanuññāsiṃ,
                    tena pacchā vijigucchiṃ --pe--. || Ja_XI:62 ||


  Ja_XI.5(=459).5: Surāmerayamadhukā ye janā paṭham'; āsu no
                    bahunnaṃ te anatthāya majjapānam akappayuṃ,



[page 117]
5. Pānīyajātaka. (459.) 117
                    tes'; āhaṃ samanuññāsiṃ,
                    tena pacchā vijigucchiṃ taṃ pāpaṃ pakatam mayā,
                    mā puna akaraṃ pāpaṃ tasmā pabbajito ahan ti || Ja_XI:63 ||


imā paṭipāṭiyā pañca gāthā abhāsiṃsu.
     Rājāpi ekamekassa vyākaraṇaṃ sutvā "bhante ayaṃ pabbajjā tumhākam eva anucchavikā" ti thutiṃ akāsi.
     Tattha mitto mittassā 'ti mahārāja ahaṃ ekassa mitto hutvā tassa mittassa santakaṃ pānīyaṃ iminā nāma niyāmena paribhuñjiṃ, tasmā ti yasmā puthujjanā nāma pāpaṃ karonti tasmā aham pi, mā puna akaraṃ pāpan ti taṃ pāpaṃ ārammaṇaṃ katvā pabbajito 'mhīti, chando ti mahārāja iminā nāma niyāmena mama paradāraṃ disvā kāme chando uppajji, {agaṇhun} ti gaṇhiṃsu, jānan ti tesaṃ corānaṃ ahaṃ kin te ayaṃ hotīti pucchite jānanto yeva na kiñci hotīti aññathā vyākāsi somayāge ti navachande uṭṭhite somayāgaṃ nāma yakkhabaliṃ kariṃsu, tasmiṃ upaṭṭhite, samanuññāsim ti samanuñño āsiṃ, surāmerayamadhukā ti piṭṭhasurādiṃ surañ ca pupphāsavādimerayañ ca pakkamadhu viya madhuraṃ maññamānā, ye janā paṭhamāsuno ti ye no gāme janā paṭhamaṃ evarūpā āsuṃ ahesuṃ, bahunnaṃ te ti te ekadivasaṃ ekasmiṃ chaṇe patte bahunnaṃ anatthāya majjapānaṃ kappayiṃsu
     Rājā tesaṃ dhammaṃ sutvā pasannacitto cīvarasāṭake ca bhesajjāni ca datvā paccekabuddhe uyyojesi. Te pi tassa anumodanaṃ katvā tatth'; eva agamaṃsu. Tato paṭṭhāya rājā vatthukāmesu viratto anapekho hutvā nānaggarasabhojanaṃ bhuñjitvā itthiyo anālapitvā anoloketvā virattacitto uṭṭhāya sirigabbhaṃ pavisitvā nisinno setabhittiyaṃ kasiṇaparikammaṃ katvā jhānaṃ nibbattesi. So jhānappatto kāme garahanto

  Ja_XI.5(=459).6: Dhi-r-atthu subahū kāme duggandhe bahukaṇṭake
                    ye aham patisevanto na labhiṃ tādisaṃ sukham ti || Ja_XI:64 ||


gātham āha.
     Tattha bahukaṇṭake ti bahupaccāmitte, ye han ti ye ahaṃ, ayam eva vā pāṭho, tādisan ti etādisaṃ kilesarahitajhānasukhaṃ.


[page 118]
118 XI. Ekādasanipāta.
     Ath'; assa aggamahesī "ayaṃ rājā paccekabuddhānaṃ dhammakathaṃ sutvā ukkaṇṭhitarūpo amhehi saddhiṃ akathetvā sirigabbhaṃ paviṭṭho, parigaṇhissāmi tāva nan" ti cintetvā sirigabbhadvāraṃ gantvā dvāre ṭhitā rañño kāme garahantassa udānaṃ sutvā "mahārāja, tvaṃ kāme garahasi, kāmasukhasadisaṃ nāma sukhaṃ n'; atthīti" kāme vaṇṇentī itaraṃ gātham āha:

  Ja_XI.5(=459).7: Mahassādā sukhā kāmā, n'; atthi kāmaparaṃ sukhaṃ,
                    ye kāme patisevanti saggan te upapajjare ti. || Ja_XI:65 ||


     Tattha mahassādā ti mahārāja ete kāmā nāma mahāassādā, ito uttariṃ aññaṃ sukhaṃ n'; atthi, kāmasevino hi apāye anupagamma sagge nibbattantīti attho.
     Taṃ sutvā B. tassā "nassa vasali, kiṃ kathesi, kāmesu sukhaṃ nāma kuto, vipariṇāmadukkhā hi ete" ti garahanto sesagathā abhāsi:

  Ja_XI.5(=459).8: Appassādā dukkhā kāmā, n'; atthi kāmaparaṃ dukhaṃ,
                    ye kāme patisevanti nirayan te upapajjare. || Ja_XI:66 ||


  Ja_XI.5(=459).9: Asi yathā sunisito nettiṃso va supāyiko
                    sattīva urasī khitto -- kāmā dukkhatarā tato. || Ja_XI:67 ||


  Ja_XI.5(=459).10: Aṅgārānaṃ va jalitaṃ kāsuṃ sādhikaporisaṃ
                    phālaṃ va divasaṃtattaṃ -- kāmā dukkhatarā tato. || Ja_XI:68 ||


  Ja_XI.5(=459).11: Visaṃ yathā halāhalaṃ telam ukkaṭṭhitaṃ yathā
                    tambalohavilīnaṃ va -- kāmā dukkhatarā tato ti. || Ja_XI:69 ||


     Tattha nettiṃso ti nikkaruṇo, idam pi ekassa khaggassa nāmaṃ, dukkhatarā ti evaṃ jalitaṅgārakāsuṃ vā divasantattaṃ phālaṃ vā paṭicca yaṃ dukkhaṃ uppajjati tato pi kāmā yeva dakkhatarā ti attho, anantaragāthāya:
yathā etāni visādīni dukkhāvahanato dukkhāni evaṃ kāmāpi dukkhā, taṃ pana kāmadukkhaṃ itarehi dukkhehi dukkhataran ti attho.


[page 119]
5. Pānīyajātaka. (459.) 119
     Evaṃ M. deviyā dhammaṃ desetvā amacce sannipātetvā "bho amaccā tumhe rajjaṃ paṭipajjatha, ahaṃ pabbajissāmīti" vatvā mahājanassa rodantassa paridevantassa uṭṭhāya ākāse ṭhatvā ovādaṃ datvā anilapathen'; eva Uttarahimavantaṃ gantvā ramaṇīye padese assamaṃ māpetvā isipabbajjaṃ pabbajitvā āyupariyosāne Brahmaloka-parāyano ahosi.
     S. i. d. ā. "bhikkhave, kileso khuddako nāma n'; atthi, appamattako pi paṇḍitena niggahetabbo yevā" 'ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu):
"Tadā paccekabuddhā parinibbāyiṃsu, devī Rāhulamātā ahosi, rājā pana aham evā" 'ti. Pānīyajātakaṃ.

                      6. Yuvañjayajātaka.
     Mittāmaccaparibbūḷhan ti. Idaṃ S. J. v. mahābhinikkhamanaṃ ā. k. Ekadivasaṃ hi dhammasabhāyaṃ sannipatitā bhikkhū "āvuso sace Dasabalo agāraṃ ajjhāvasissa sakalacakkavāḷagabbhe cakkavattirājā abhavissa sattaratanasamannāgato catuiddhīhi samiddho parosahassaputtaparivāro, so evarūpaṃ sirivibhavaṃ pahāya kāmesu dosaṃ disvā aḍḍharattasamaye Channasahāyo Kanthakam āruyha nikkhamitvā Anomanadītīre pabbajitvā chavassāni dukkarakārikaṃ katvā sammāsambodhiṃ patto" ti Satthu guṇakathaṃ kathayiṃsu. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Tathāgato mahābhinikkhamanaṃ nikkhanto, pubbe pi dvādasayojanike Bārāṇasinagare rajjaṃ pahāya nikkhanto yevā" 'ti vatvā a. ā.:
     A. Rammanagare Sabbadatto nāma rājā ahosi.
Ayaṃ hi Bārāṇasī Udayajātake Surundhananagaraṃ 'āma jātaṃ Cullasutasomajātake Sudassanaṃ nāma Soṇanandajātake Brahmavaddhanaṃ nāma Khaṇḍahālajātake Pupphavatī nāma,


[page 120]
120 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] imasmiṃ pana Yuvañjayajātake Rammanagaraṃ nāma ahosi, evam assā kadāci kadāci nāmaṃ parivattati.
Tattha Sabbadattarañño puttasahassaṃ ahosi. Yuvañjayassa nāma jeṭṭhaputtassa uparajjaṃ adāsi. So ekadivasaṃ pāto va rathavaram āruyha mahantena sirivibhavena uyyānakīlaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākāre nalagge ussāvabinduṃ disvā "samma sārathi kin nām'; etan" ti pucchitvā "etaṃ deva himasamaye patanaussāvabindū nāmā" 'ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyaṇhakāle paccāgacchanto te adisvā "samma sārathi, kahaṃ te ussāvabindū, na te idāni passāmīti" pucchi. "Deva te suriye uggacchante sabbe va chijjitvā paṭhaviyaṃ pavisantīti".
Taṃ sutvā saṃvegappatto hutvā "imesaṃ sattānaṃ jīvitasaṃkhārāpi tiṇagge ussāvabindusadisā, mayā vyādhijarāmaraṇehi apīḷiten'; eva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatīti" ussāvabindum eva ārammaṇaṃ katvā āditte viya tayo bhave passanto attano gehaṃ agantvā alaṃkatapaṭiyattayā vinicchayasālāya nisinnassa pitu santikam eva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito pabbajjaṃ yācanto
  Ja_XI.6(=460).1: Mittāmaccaparibbūḷhaṃ ahaṃ vande rathesabhaṃ,
                    pabbajissaṃ mahārāja, taṃ devo anumaññatū 'ti || Ja_XI:70 ||


paṭhamaṃ gātham āha.
     Tattha paribbūḷhan ti parivāritaṃ, taṃ devoti mama pabbajjaṃ devo anujānātū 'ti attho.
     Atha naṃ rājā vārento dutiyaṃ gātham āha:

  Ja_XI.6(=460).2: Sace te ūnaṃ kāmehi ahaṃ paripūrayāmi te
                    yo taṃ hiṃsati vāremi, mā pabbaji Yuvañjayā 'ti || Ja_XI:71 ||



[page 121]
6. Yuvañjayajātaka. (460.) 121
     Taṃ sutvā kumāro tatiyaṃ gātham āha:

  Ja_XI.6(=460).3: Na m'; atthi ūnaṃ kāmehi, hiṃsitā me na vijjati,
                    dīpañ ca kātum icchāmi yaṃ jarā nābhikīratīti. || Ja_XI:72 ||


     Tattha dīpañcā 'ti tāta n'; eva mayahaṃ kāmehi ūnaṃ atthi na maṃ hiṃsitā koci vijjati, ahaṃ pana paralokagamanāya attano patiṭṭhaṃ kātuṃ icchāmīti, kīdisaṃ: yaṃ jarā nābhikīrati na viddhaṃseti tam ahaṃ kātum icchāmi, amatamahānibbānaṃ gavesissāmi, na me kāmehi attho, anujāna maṃ mahārājā 'ti vadati. Iti punappuna kumāro pabbajjaṃ yāci rājā mā pabbajā 'ti vāresi
     Taṃ atthaṃ āvikaronto S. upaḍḍhagātham āha:

  Ja_XI.6(=460).4a: Putto vā pitaraṃ yāce pitā vā puttam orasan ti. || Ja_XI:73a ||

     Tattha vākāro sampiṇḍanattho, idaṃ vuttaṃ hoti: evaṃ bhikkhave putto ca pitaraṃ yācati pitā ca orasaṃ puttaṃ yācatīti.
     Sesaṃ upaḍḍhagāthaṃ rājā āha:

  Ja_XI.6(=460).4b: Negamo yācate tāta: mā pabbaja Yuvañjayā 'ti. || Ja_XI:73b ||

     Tass'; attho: ayaṃ te tāta nigamavāsī mahājano yācati, nagarajano pi: mā tvaṃ pabbajīti.
Kumāro puna pi

  Ja_XI.6(=460).5: Mā maṃ deva nivāresi pabbajantaṃ rathesabha,
                    māhaṃ kāmehi sammatto jarāya vasam anvagū ti || Ja_XI:74 ||


imaṃ gātham āha.
     Tattha vasamantagū ti māhaṃ kāmehi sammatto pamatto jarāya vasagāmī nāma homi, vaṭṭadukkhaṃ pana khepetvā yathā sabbaññūtañāṇapaṭivijjhanako homi tathā maṃ olokehīti adhippāyo.
     Evaṃ vutte rājā appaṭibhāno ahosi, mātā pan'; assa "putto te devi pitaraṃ pabbajjaṃ anujānāpetīti" sutvā "kiṃ tumhe kathethā" 'ti nirussāsena mukhena sovaṇṇasivikāya nisīditvā sīghaṃ vinicchayaṭṭhānaṃ gantvā yācamānā chaṭṭhaṃ gātham āha:

  Ja_XI.6(=460).6: Ahaṃ taṃ tāta yācāmi, ahaṃ putta nivāraye,
                    ciran taṃ daṭṭhum icchāmi, mā pabbaji Yuvañjayā 'ti. || Ja_XI:75 ||



[page 122]
122 XI. Ekādasanipāta.
     Taṃ sutvā kumāro sattamaṃ gātham āha:

  Ja_XI.6(=460).7: Ussāvo va tiṇaggamhi suriyass'; uggamanam pati
                    evam āyu manussānaṃ, mā maṃ amma nivāraye ti. || Ja_XI:76 ||


     Tass'; attho: amma yathā tiṇagge ussāvabindu suriyass'; uggamanam {patiṭhātuṃ} asakkoti paṭhaviṃ patati evaṃ imesañ ca sattānaṃ jīvitaṃ parittaṃ tāvakālikaṃ aciraṭṭhitikaṃ, evarūpe lokasannivāse kathaṃ su tvaṃ ciraṃ maṃ passissasi, mā maṃ nivārehīti.
     Evaṃ vutte pi sā punappuna yāci yeva. Tato M. pitaraṃ āmantetvā aṭṭhamaṃ gātham āha:

  Ja_XI.6(=460).8: Taramānā imaṃ yānaṃ āropentu rathesabha,
                    mā me mātā tarantassa antarāyakarā ahū ti. || Ja_XI:77 ||


     Tass'; attho: tāta rathesabha imaṃ mama mātaraṃ taramānā purisā sovaṇṇasivikāyānaṃ āropentu, mā me jātijarāvyādhimaraṇakantāraṃ tarantassa atikkamantassa mātā antarāyakarā ahū ti.
     Rājā puttassa vacanaṃ sutvā "gaccha bhadde tava sivikāya nisīditvā Rativaddhanapāsādaṃ yeva abhirūhā" 'ti āha. Sā tassa vacanaṃ sutvā thātuṃ asakkontī nārīgaṇaparivutā gantvā pāsādaṃ āruyha "kā nu kho puttassa pavattīti" vinicchayadvāraṃ olokentī aṭṭhāsi. B. pi mātu gatakāle puna pitaraṃ yāci. Rājā taṃ paṭibāhituṃ asakkonto "tena hi tāta tava manaṃ matthakaṃ pāpehi, pabbajāhīti" anujāni. Anuññātakāle B-assa kaniṭṭho Yudhiṭṭhilakumāro nāma pitaraṃ vanditvā "tāta mayham pi pabbajjaṃ anujānāthā" 'ti anujānāpesi. Ubho pi bhātaro pitaraṃ vanditvā kāme pahāya mahājanaparivutā vinicchayato nikkhamiṃsu. Devī M-am oloketvā "mama putte pabbajite Rammanagaraṃ tucchaṃ bhavissatīti" paridevamānā gāthadvayam āha:

  Ja_XI.6(=460).9: Abhidhāvatha, bhaddan te, suññaṃ hessati Rammakaṃ
                    Yuvañjayo anuññāto Sabbadattena rājinā. || Ja_XI:78 ||



[page 123]
6. Yuvañjayajātaka. (460.) 123

  Ja_XI.6(=460).10: Y'; āhu seṭṭho sahassassa yuvā kañcanasannibho
                    so 'yaṃ kumāro pabbajito kāsāyavasano balīti. || Ja_XI:79 ||


     Tattha abhidhāvathā 'ti parivāretvā ṭhitanāriyo sabbā vegena dhāvathā 'ti āṇāpeti, bhaddante ti etaṃ gantvā bhaddaṃ tava hotū 'ti vadatha, Rammakan ti Rammanagaraṃ sandhāyāha, yāhu seṭṭho ti yo rañño puttasahassassa seṭṭho ahosi so, pabbajito ti pabbajjāya gacchantaṃ sandhāy'; evam āha.
     B. pi na tāva pabbajati so hi mātāpitaro vanditvā kaniṭṭhaṃ Yudhiṭṭhilakumāraṃ gahetvā nagarā nikkhamma mahājanaṃ nivattetvā ubho pi Himavantaṃ pavisitvā manoramaṭṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalādīhi yāvajīvaṃ yāpentā Brahmaloka-parāyanā ahesuṃ.
     Tam atthaṃ osāne abhisambuddhagāthā dīpeti:

  Ja_XI.6(=460).11: Ubho kumārā pabbajitā Yuvañjayo ca Yudhiṭṭhilo
                    pahāya mātāpitaro saṅgaṃ chetvāna maccuno ti. || Ja_XI:80 ||


     Tattha maccuno ti Mārassa, idaṃ vuttaṃ hoti: bhikkhave Yuvañjayo Yudhiṭṭhilo ti te ubho pi komārā mātāpitaro pahāro Mārassa santakaṃ rāgadosamohasaṅgaṃ bhinditvā pabbajitā ti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Tathāgato rajjaṃ chaḍḍetvā pabbajito yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuṃ, Yudhiṭṭhilakumāro Ānando. Yuvañjayo aham evā" 'ti. Yuvañjayajātakaṃ



                      7. Dasarathajātaka.
     Etha {Lakkhaṇa} Sītā cā 'ti. Idaṃ S. J. v. ekaṃ matapitikaṃ kuṭumbikaṃ ā. k. So hi pitari kālakate sokābhibhūto sabbakiccāni pahāya sokānuvattako ahosi. S. paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā punadivase Sāvatthiyaṃ piṇḍāya caritvā katabhattakicco bhikkhū uyyojetvā ekaṃ pacchāsamaṇaṃ gahetvā tassa gehaṃ gantvā vanditvā nisinnaṃ madhuravacanena ālapanto


[page 124]
124 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] "socasi upāsakā" 'ti vatvā "āma bhante pitusoko maṃ bādhatīti" vutte "upāsaka porāṇakapaṇḍitā aṭṭha lokadhamme tatvato jānantā pitari kālakate appamattakam pi sokaṃ na kariṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Dasaratha-mahārājā nāma agatigamanaṃ pahāya dhammena rajjaṃ kāresi. Tassa soḷasannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī dve putte ekañ ca dhītaraṃ vijāyi, jeṭṭhaputto Rāmapaṇḍito nāma ahosi, dutiyo Lakkhaṇakumāro nāma, dhītā Sītā devī nāma. Aparabhāge aggamahesī kālam akāsi. Rājā tassā kālakatāya ciraṃ sokavasaṃ gantvā amaccehi saññāpito tassā kattabbaparihāraṃ katvā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sā rañño piyā ahosi manāpā. Sāpi aparabhāge gabbhaṃ gaṇhitvā laddhagabbhaparihārā puttaṃ vijāyi, Bharatakumāro ti 'ssa nāmaṃ kariṃsu. Rājā puttasinehena "bhadde, varaṃ te dammi, gaṇhāhīti" āha. Sā gahitakaṃ katvā ṭhapetvā kumārassa saṭṭhavassakāle rājānaṃ upasaṃkamitvā "deva tumhehi mayhaṃ puttassa varo dinno, idāni 'ssa naṃ dethā" 'ti āha. "Gaṇha bhadde" ti. "Deva puttassa me rajjaṃ dethā" 'ti. Rājā accharaṃ paharitvā "nassa vasali, mayhaṃ dve puttā aggikkhandhā viya jalanti, te mārāpetvā tava puttassa rajjaṃ yācasīti" tajjesi. Sā bhītā sirigabbhaṃ pavisitvā aññesu divasesu rājānaṃ punappuna rajjam eva yāci. Rājā tassā taṃ varaṃ adatvā va cintesi: "mātugāmo nāma akataññū mittadūbhī, ayaṃ me kūṭapaṇṇaṃ vā kūṭalañcaṃ vā katvā putte ghātāpeyyā" 'ti so putte pakkosāpetvā tam atthaṃ ārocetvā: "tāta tumhākaṃ idha vasantānaṃ antarāyo pi bhaveyya, tumhe sāmantarajjaṃ vā araññaṃ vā gantvā mama dhūmakāle āgantvā kulasantakaṃ rajjaṃ gaṇheyyāthā" 'ti vatvā puna nemittake pakkosāpetvā attano āyuparicchedaṃ pucchitvā "aññāni dvādasa vassāni pavattissatīti"


[page 125]
7. Dasarathajātaka. (461.) 125
[... content straddling page break has been moved to the page above ...] sutvā "tāta ito dvādasavassaccayena āgantvā chattaṃ ussāpeyyāthā" 'ti āha. Te "sādhū" 'ti vatvā pitaraṃ vanditvā rodantā pāsādā otariṃsu. Sītā devī "aham pi bhātikehi saddhiṃ gamissāmīti" pitaraṃ vanditvā rodantī nikkhami. Te tayo pi mahājanaparivārā nikkhamitvā mahājanaṃ nivattetvā anupubbena Himavantaṃ pavisitvā sampannodake sulabhaphalāphale padese assamaṃ māpetvā phalāphalena yāpentā vasiṃsu. Lakkhaṇapaṇḍito pana Sītā ca Rāmāpaṇḍitaṃ yācitvā "tumhe amhākaṃ pituṭṭhāne ṭhitā, tasmā assame yeva hotha, mayaṃ phalāphalaṃ āharitvā tumhe posessāmā" 'ti paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya Rāmapaṇḍito tatth'; eva hoti, itare phalāphalaṃ āharitvā taṃ paṭijaggiṃsu. Evaṃ tesaṃ phalāphalena yāpetvā vasantānaṃ Dasarathamahārājā puttasokena navame saṃvacchare kālam akāsi. Tassa sarīrakiccaṃ kāretvā devī attano puttassa Bharatakumārassa "chattaṃ ussāpethā" 'ti āha. Amaccā pana "chattasāmikā araññe vasantīti" na adaṃsu. Bharatakumāro "mama bhātaraṃ Rāmapaṇḍitaṃ araññā ānetvā chattaṃ ussāpessāmīti" pañca rājakakudhabhaṇḍāni gahetvā caturaṅginiyā senāya tassa vasanaṭṭhānaṃ patvā avidūre khandhāvāraṃ nivāsetvā katipayehi amaccehi saddhiṃ Lakkhaṇapaṇḍitassa ca Sītāya ca araññaṃ gatakāle assamapadaṃ pavisitvā assamapadadvāre suṭṭhuṭhapitakañcanarūpakaṃ viya Rāmapaṇḍiṭaṃ nirāsaṃkaṃ sukhanisinnaṃ upasaṃkamitvā vanditvā ekamantaṃ ṭhito rañño pavattiṃ ārocetvā saddhiṃ amaccehi pādesu patitvā rodi. Rāmāpaṇḍito n'; eva soci na rodi, indriyavikāramattam pi 'ssa nāhosi.
Bharatassa pana roditvā nisinnakāle sāyaṇhasamaye itare dve phalāphalaṃ ādāya āgamiṃsu. Rāmapaṇḍito cintesi: "ime daharā, mayhaṃ viya parigaṇhanapaññā etesaṃ n'; atthi,


[page 126]
126 XI. Ekādasanipāta.
sahasā pitā vo mato'; ti vutte sokaṃ dhāretuṃ asakkontānaṃ hadayaṃ pi tesaṃ phaleyya, upāyena te udakaṃ otāretvā etaṃ pavattiṃ sāvessāmīti". Atha nesaṃ purato ekaṃ udakaṭṭhānaṃ dassetvā "tumhe aticirena āgatā, idaṃ vo daṇḍakammaṃ hotu:
imaṃ udakaṃ otaritvā tiṭṭhathā" 'ti upaḍḍhagāthaṃ tāva āha:

  Ja_XI.7(=461).1a: Etha Lakkhaṇa Sītā ca ubho otarathodakan ti. || Ja_XI:81a ||

     Tass'; attho: etha Lakkhaṇa Sītā ca, āgacchantu, ubho pi otaratha imaṃ udakan ti.
     Te ekavacanena otaritvā aṭṭhaṃsu. Atha nesaṃ taṃ pavattiṃ ārocento sesaṃ upaḍḍhagātham āha:

  Ja_XI.7(=461).1b: Evāyaṃ Bharato āha: rājā Dasaratho mato ti. || Ja_XI:81b ||

     Te pitu matasāsanaṃ sutvā va visaññā ahesuṃ. Puna pi nesaṃ kathesi, puna visiññā ahesun ti evaṃ yāvatatiyaṃ visaññitaṃ patte te amaccā ukkhipitvā udakā nīharitvā thale nisīdāpetvā laddhassāsesu tesu sabbelaññamaññaṃ roditvā paridevitvā nisīdiṃsu. Tadā Bharatakumāro cintesi: "mayhaṃ bhātā Lakkhaṇakumāro bhaginī ca Sītā devī pitu matasāsanaṃ sutvā va sokaṃ sandhāretuṃ na sakkonti, Rāmapaṇḍito pana na socati na paridevati, kin nu kho tassa asocanakāraṇaṃ, pucchissāmi nan" ti so taṃ pucchanto dutiyaṃ gātham āha:

  Ja_XI.7(=461).2: Kena Rāma ppabhāvena socitabbaṃ na socasi,
                    pitaraṃ kālakataṃ sutvā na taṃ pasahate dukhan ti. || Ja_XI:82 ||


     Tattha pabhāvenā 'ti ānubhāvena, na taṃ pasahate ti evarūpaṃ dukkhaṃ kena kāraṇena taṃ na pīḷeti, kiṃ te asocanakāraṇaṃ, kathehi tāva nan ti.
     Ath'; assa Rāmapaṇḍito attano asocanakāraṇaṃ kathento

  Ja_XI.7(=461).3: Yaṃ na sakkā pāletuṃ posena lapataṃ bahuṃ
                    sa kissa viññū medhāvī attānam upatāpaye. || Ja_XI:83 ||



[page 127]
7. Dasarathajātaka. (461.) 127

  Ja_XI.7(=461).4: Daharā ca hi vuddhā ca ye bālā ye ca paṇḍitā
                    aḍḍhā c'; eva daliddā ca sabbe maccuparāyanā. || Ja_XI:84 ||


  Ja_XI.7(=461).5: Phalānam iva pakkānaṃ niccaṃ papatanā bhayaṃ
                    evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ. || Ja_XI:85 ||


  Ja_XI.7(=461).6: Sāyam eke na dissanti pāto diṭṭhā bahujjanā,
                    pāto eke na dissanti sāyaṃ diṭṭhā bahujjanā. || Ja_XI:86 ||


  Ja_XI.7(=461).7: Paridevayamāno ce kañcid atthaṃ udabbahe
                    sammūḷho hiṃsam attānaṃ kayira c'; enaṃ vicakkhaṇo. || Ja_XI:87 ||


  Ja_XI.7(=461).8: Kiso vivaṇṇo bhavati hiṃsam attānam attano,
                    na tena petā pālenti, niratthā paridevanā. || Ja_XI:88 ||


  Ja_XI.7(=461).9: Yathā saranam ādittam vārinā parinibbaye
                    evam pi dhīro sutavā medhavī paṇḍito naro
                    khippam uppatitaṃ sokaṃ vāto tūlaṃ va dhaṃsaye. || Ja_XI:89 ||


  Ja_XI.7(=461).10: Eko va macco acceti, eko va jāyate kule,
                    saññogaparamā tv-eva sambhogā sabbapāṇinaṃ. || Ja_XI:90 ||


  Ja_XI.7(=461).11: Tasmā hi dhīrassa bahussutassa
                    sampassato lokam imaṃ parañ ca
                    aññāya dhammaṃ hadayaṃ manañ ca
                    sokā mahantāpi na tāpayanti. || Ja_XI:91 ||


  Ja_XI.7(=461).12: So 'haṃ dassañ ca bhokkhañ ca bharissāmi ca ñātake,
                    sesaṃ sampālayissāmi, kiccam evaṃ vijānato ti. || Ja_XI:92 ||


imāhi gāthāhi aniccataṃ pakāsesi.
     Tattha pāletun ti rakkhituṃ, lapatan ti lapantānaṃ, idaṃ vuttaṃ hoti: tāta Bharata yaṃ sattānaṃ jīvitaṃ bahum pi vippalappantānaṃ purisānaṃ ekenāpi mā upacchijjīti na sakkā rakkhituṃ so dāni mādiso aṭṭha lokadhamme tatvato jānanto viññū medhāvī paṇḍito maraṇapariyosānajīvitesu sattesu kissa attānamupatāpaye, kiṃkāraṇā anupakārena sokadukkhena attānaṃ santāpeyyā 'ti, daharā cā 'ti gāthā ‘maccu nām'; esa tāta Bharata n'; eva suvaṇṇarūpakasadisānaṃ daharānaṃ khattiyakumārakādīnaṃ na vuddhippattānaṃ mahāyodhānaṃ na bālānaṃ puthujjanasattānaṃ na buddhādīnam paṇḍitānaṃ na cakkavattiādīnaṃ issarānaṃ na nirasanavasanānaṃ daliddānaṃ lajjati,


[page 128]
128 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] sabbe p'; ime sattā maccuparāyanā maraṇamukhe sambhaggā bhavanti yeva'; 'ti dassanatthaṃ vuttā, papatanā ti papatanato, idaṃ vuttaṃ hoti:
yathā tāta Bharata pakkānaṃ phalānaṃ pakkakālato paṭṭhāya idāni vaṇṭā chijjitvā patissanti idāni patissantīti patanato bhayaṃ niccaṃ dhuvaṃ ekaṃsikam eva bhavati evaṃ āsaṃkaniyabhāvato evaṃjātānaṃ maccānam pi ekaṃsikaṃ yevā maraṇato bhayaṃ, na h'; atthi so khaṇo vā layo vā yattha tesaṃ maraṇaṃ na āsaṃkitabbaṃ bhaveyyā 'ti, sāyan ti vikāle, iminā rattibhāge diṭṭhānaṃ divasabhāge divasabhāge ca diṭṭhānaṃ rattibhāge adassanaṃ dīpeti, kañcidatthan ti pitā me putto me ti ādīhi paridevayamānoce poso {sammūḷho} attānaṃ hiṃsanto kilamanto appamattakam pi atthaṃ āhareyya, kayira cetaṃ viccakkhaṇo ti atha paṇḍito puriso paridevaṃ kareyya, yasmā pana paridevanto mataṃ vā ānetuṃ aññaṃ vā tassa vaḍḍhiṃ kātuṃ na sakkoti tasmā niratthakattā paridevitassa paṇḍitā na paridevanti, attānamattano ti attano attabhāvaṃ sokaparidevadukkhena hiṃsanto, na tenā 'ti tena paridevena paralokaṃ gatā sattā na pālenti na yāpenti, niratthā ti tasmā tesaṃ matasattānaṃ ayaṃ paridevanā niratthakā, saraṇan ti nivāsagehaṃ, idaṃ vuttaṃ hoti: yathā paṇḍito puriso attano vasanāgāre āditte muhuttaṃ pi vosānaṃ anāpajjitvā ghaṭasatena ghaṭasahassena vārinā naṃ nibbāpayat'; eva evaṃ dhiro uppatitaṃ sokaṃ khippaṃ nibbāpaye, tūlaṃ viya ca vāto yathā ṭhātuṃ na sakkoti evaṃ dhaṃsaye viddhaṃsayeyyā 'ti attho, eko va macco ti ettha tātā Bharata ime sattā kammassakā nāma, tathā hi ito paralokaṃ gacchanto satto eko va acceti atikkamati, khattiyādikule jāyamāno pi eko va gantvā jāyati, tattha tattha pana ñātimittasaṃyogavasena ayaṃ me pitā ayaṃ mātā ayaṃ mitto ti saṃyogaparamā tv-eva sambhogā sabbapāṇinaṃ, paramatthena pana tīsu bhavesu kammassakā ve te sattā ti attho, tasmā ti yasmā tesaṃ sattānaṃ ñātimittasaṃyogaṃ ñātimittaparibhogaṃ ṭhapetvā ito paraṃ aññaṃ n'; atthi tasmā sampassato imañ ca parañ ca lokaṃ nānābhāvavinābhāvam eva sammā passato, aññāya dhamman ti aṭṭhavidhalokadhammaṃ jānitvā, hadayaṃ manañ cā 'ti idaṃ ubhayam pi cittass'; eva nāmaṃ,


[page 129]
7. Dasarathajātaka. (461.) 129
[... content straddling page break has been moved to the page above ...] idaṃ vuttaṃ hoti:
               Lābho alābho ayaso yaso ca (vol. III, 98, Cfr. Alwis, Sidath S. CVI.)
               nindā pasaṃsā ca sukhañ ca dukkhaṃ,
               ete aniccā manujesu dhammā,
               mā soca, kiṃ socasi Poṭṭhapādā 'ti
imesaṃ aṭṭhannaṃ lokadhammānaṃ yena tena cittena ñāyanti (-- ?) tassa ca aniccataṃ ñatvā ṭhitassa dhīrassa pitiputtamaraṇādivatthukāpi mahantā sokā hadayam na tāpayantīti, etaṃ vā aṭṭhavidhaṃ lokadhammaṃ ñatvā ṭhitassa hadayavatthuñ ca manañ ca mahantāpi sokā na tāpayantīti evam ettha attho daṭṭhabbo, sohaṃ dassañca bhokkhañcā 'ti gāthāya: tāta Bharata andhabālasattānaṃ viya mama rodanaṃ paridevanaṃ nāma nānucchavikaṃ, ahaṃ pana pitu accayena tassa ṭhāne ṭhatvā kapaṇādīnaṃ dānaṃ ṭhānantarārahānaṃ ṭhānantaraṃ yasārahānaṃ yasaṃ dassāmīti, pitarā me paribhuttanayena issariyaṃ bhuñjissāmi, ñātake posessāmi, avasesañ ca attano parijanādikaṃ janaṃ pālayissāmi, dhammikasamaṇabrāhmaṇānaṃ dhammikarakkhāvaraṇaguttiṃ karissāmīti, evaṃ hi vijānato paṇḍitapurisassa anurūpakiccan ti attho.
     Parisā imaṃ Rāmāpaṇḍitassa aniccatāpakāsaniṃ dhammadesanaṃ sutvā nissokā ahosi. Tato Bharatakumāro Rāmapaṇḍitaṃ vanditvā "{Bārāṇasirajjaṃ} paṭicchathā" 'ti āha.
"Tāta Lakkhaṇañ ca Sītadeviñ ca gahetvā gantvā rajjaṃ anusāsathā" 'ti. "Tumhe pana devā" 'ti. "Tātā, mama pitā ‘dvādasavassaccayenāgantvā rajjaṃ kareyyāsīti'; maṃ avoca ahaṃ idān'; eva gacchanto tassa vacanakaro nāma na homi, aññāni pana tīṇi vassāni atikkamitvā āgamissāmīti". "Ettakaṃ kālam ko rajjaṃ kāressatīti". "Tumhe karothā" 'ti.
"Na mayaṃ kāressāmā" 'ti. "Tena hi yāva mama āgamanā imā pādukā kāressantīti" attano tiṇapādukā omuñcitvā adāsi.
Te tayo pi janā pādukā gahetvā paṇḍitaṃ vanditvā mahājanaparivutā Bārāṇasiṃ agamaṃsu. Tīṇi saṃvaccharāni pādukā rajjaṃ kāresuṃ. Amaccā tiṇapādukā rājapallaṃke ṭhapetvā aṭṭaṃ vinicchinanti, sace dubbinicchito hoti pādukā aññamaññaṃ paṭihaññanti,


[page 130]
130 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] tāya saññāya puna vinicchinanti, sammāvinicchitakāle pādukā nissaddā sannisīdanti. Paṇḍito tiṇṇaṃ saṃvaccharānaṃ accayena araññā nikkhamitvā Bāraṇasinagaraṃ patvā uyyānaṃ pāvisi. Tassāgatabhāvaṃ ñatvā kumārā amaccaparivutā uyyānaṃ gantvā Sītaṃ aggamahesiṃ katvā ubhinnam pi abhisekaṃ kariṃsu. Evaṃ abhisekappatto M. alaṃkatarathe ṭhatvā mahantena parivārena nagaraṃ pavisitvā padakkhiṇaṃ katvā Sucandakapāsādavarassa mahātalaṃ abhiruyha tato paṭṭhāya soḷasa vassasahassāni dhammena rajjaṃ kāretvā saggapadaṃ pūresi.

  Ja_XI.7(=461).13: Dasa vassasahassāni saṭṭhi vassasatāni ca
                    kambugīvo mahābāhu Rāmo rajjam akārayīti || Ja_XI:93 ||


ayaṃ abhisambuddhāgāthā tam atthaṃ dīpeti.
     Tattha kambugīvo ti suvaṇṇaliṅgasadisagīvo, suvaṇṇaṃ hi kambun ti vuccati.
     S. i. d. ā. j. s. (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi): "Tadā Dasarathamahārājā Suddhodanamahārājā ahosi, mātā Mahāmāyā, Sītā Rāhulamātā, Bharato Ānando, Lakkhaṇo Sāriputto, parisā Buddhaparisā, Rāmapaṇḍito aham evā" 'ti. Dasarathajātakaṃ.

                      8. Saṃvarajātaka.
     Jānanto no mahārājā 'ti. Idaṃ S. J. v. ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ ā. k. So kira Sāvatthivāsikulaputto Satthu dhammadesanaṃ sutvā pabbajitvā ācariyupajjhāyavattaṃ pūrento ubhayāni pātimokkhāni paguṇāni katvā paripuṇṇapañcavasso "kammaṭṭhānaṃ gahetvā araññe vasissāmīti" ācariyupajjhāye āpucchitvā Kosalaraṭṭhe ekaṃ paccantagāmaṃ gantvā tattha iriyāpathe pasannehi manussehi paṇṇasālaṃ katvā upaṭṭhiyamāno vassaṃ upagantvā yuñjanto ghaṭanto vāyamanto accāraddhena viriyena temāsaṃ kammaṭṭhānaṃ bhāvetvā obhāsamattam pi uppādetuṃ asakkonto cintesi:


[page 131]
8. Samvarajātaka. (462.) 131
[... content straddling page break has been moved to the page above ...] "addhā-m-ahaṃ Satthārā desitesu catūsu puggalesu padaparamo, kim me araññavasenā'; 'ti Jetavanaṃ gantvā "Tathāgatassa rūpasiriṃ passanto madhuraṃ dhammadesanaṃ suṇanto vītināmessāmīti" so viriyaṃ ossajitvā tato nikkhamanto anupubbena Jetavanaṃ gantvā ācariyupajjhāyehi c'; eva sandiṭṭhasambhattehi ca āgamanakāraṇaṃ puṭṭho tam atthaṃ kathetvā tehi "kasmā evam akāsīti" garahitvā Satthu santikaṃ netvā "kiṃ bhikkhave anicchamānaṃ bhikkhuṃ ānayitthā" 'ti vutte "ayaṃ bhante viriyaṃ ossajitvā āgato" ti ārocite S. "saccaṃ kirā" 'ti pucchitvā "saccaṃ bhante" ti vutte "kasmā bhikkhu viriyaṃ ossaji, imasmiṃ hi sāsane nibbiriyassa kusītapuggalassa aggaphalaṃ arahattaṃ nāma n'; atthi, āraddhaviriyā c'; imaṃ dhammaṃ ārādhenti, tvaṃ kho pana pubbe viriyavā ovādakkhamo ten'; eva kāraṇena Bārāṇasirañño puttasatassa sabbakaniṭṭho pi hutvā paṇḍitānaṃ ovāde ṭhatvā setacchattaṃ patto sīti" vatvā a. ā.:
     A. B. Br. r. k. Saṃvarakumāro nāma puttasatassa kaniṭṭho ahosi. Rājā "ekekaṃ puttaṃ sikkhitabbayuttakaṃ sikkhāpethā" 'ti ekekassa amaccassa adāsi. Saṃvarakumārassa ācariyo amacco Bodhisatto ahosi paṇḍito vyatto rājaputtassa pitiṭṭhāne ṭhito. Amaccā sikkhitasikkhite rājaputte rañño dassesuṃ. Rājā tesaṃ janapadaṃ datvā uyyojesi. Saṃvarakumāro sabbasippe nipphattiṃ patvā Bodhisattaṃ pucchi:
tāta sace maṃ pitā janapadaṃ peseti kiṃ karomīti". "Tāta, tvaṃ janapade diyyamāne taṃ agahetvā ‘deva aham sabbakaniṭṭho, mayi pi gate tumhākaṃ pādamūlaṃ tucchaṃ hessati, ahaṃ pādamūle yeva vasissāmīti'; vadeyyāsīti". Ath'; ekadivasaṃ Saṃvarakumāraṃ vanditvā ekamantaṃ ṭhitaṃ rājā pucchi: "kiṃ tāta sippaṃ te niṭṭhitan" ti. "Āma devā" 'ti. "Tuyhaṃ janapadaṃ vārehīti. "Deva tumhākaṃ pādamūlaṃ tucchaṃ bhavissati,


[page 132]
132 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] pādamūle yeva vasissāmīti". Rājā tussitvā "sādhū" 'ti sampaṭicchi. Tato paṭṭhāya rañño pādamūle yeva hutvā Bodhisattaṃ pucchi: "tāta aññaṃ kiṃ karomīti". "Rājānaṃ ekaṃ purāṇauyyānaṃ yācāhīti". So "sādhū" 'ti uyyānaṃ yācitvā tattha jātakehi pupphaphalehi nagare issarajanaṃ saṃgaṇhitvā puna "kiṃ karomīti" pucchi.
"Tāta rājānaṃ āpucchitvā antonagare bhattavetanaṃ tvaṃ eva dehīti". So tathā katvā antonagare kassaci kiñci ahāpetvā bhattavetanaṃ datvā puna Bodhisattaṃ pucchitvā rājānaṃ viññāpetvā antonivesane dāsaporisānam pi assānam pi balakāyassāpi vaṭṭaṃ aparihāpetvā adāsi, tirojanapadehi āgatānaṃ dūtānaṃ nivesanaṭṭhānādīni vāṇijānaṃ suṃkāni sabbakaraṇīyāni attanā va akāsi. Evaṃ so M-assa ovāde ṭhatvā sabbaṃ antojanañ ca bahijanañ ca nagare ca raṭṭhavāsino ca āgantuke ca {ayapaṭṭen'; eva} (cfr. V 359|4) tena tena saṃgahavatthunā ābandhitvā saṃgaṇhi, sabbesaṃ piyo ahosi manāpo.
Aparabhāge rājānaṃ maraṇamañcake nipannaṃ amaccā pucchiṃsu: "deva tumhākaṃ accayena setacchattaṃ kassa dassāmā" 'ti. "Tāta mama puttā sabbe pi setacchattassa sāmino va, yo pana tumhākaṃ manaṃ gaṇhāti tass'; eva dadeyyāthā" 'ti. Te tasmiṃ kālakate tassa sarīraparihāraṃ katvā sattame divase sannipatitvā "raññā ‘yo tumhākaṃ manaṃ gaṇhāti tassa chattaṃ ussāpeyyāthā'; 'ti vuttaṃ, amhākañ ca ayaṃ Saṃvarakumāro manaṃ gaṇhātīti" ñātakehi parivāritaṃ tassa kañcanamālasetacchattaṃ ussāpayiṃsu. Saṃvaramahārājā B-assa ovāde ṭhatvā dhammena rajjaṃ kāresi. Itare ekūnasatakumārā "pitā kira no kālakato, Saṃvarassa kira chattaṃ ussāpesuṃ,


[page 133]
8. Saṃvarajātaka. (462.) 133
[... content straddling page break has been moved to the page above ...] so sabbakaniṭṭho, tassa chattaṃ na pāpuṇāti, sabbajeṭṭhakassa chattaṃ ussāpessāmā" 'ti sabbe va ekato āgantvā "chattaṃ vā no detu yuddhaṃ vā" ti Saṃvaramahārājassa paṇṇaṃ pesetvā nagaraṃ uparundhiṃsu. Rājā B-assa taṃ pavattiṃ ārocetvā "idāni kiṃ karomā" ti pucchi.
"Mahārāja, tava bhātīhi saddhiṃ yujjhanakiccaṃ n'; atthi, tvaṃ pitu santakadhanaṃ satakoṭṭhāse kāretvā ekūnasataṃ bhātīnaṃ pesetvā ‘imaṃ tumhākaṃ pitu santakaṃ koṭṭhāsaṃ gaṇhatha, nāhaṃ tumhehi saddhiṃ yujjhissāmīti'; sāsanaṃ pahiṇathā" 'ti. So tathā akāsi. Ath'; assa sabbajeṭṭhabhātiko Uposathakumāro nāma sese āmantetvā "tāta, rājānaṃ nāma abhibhavituṃ samattho nāma n'; atthi, ayañ ca no kaniṭṭhabhātiko paṭisattu pi hutvā na tiṭṭhati, amhākaṃ pitu santakaṃ pesetvā ‘nāhaṃ tumhehi saddhiṃ yujjhāmīti'; pesesi, na kho pana mayaṃ sabbe ekakkhaṇe chattaṃ ussāpessāma, ekass'; eva chattaṃ ussāpessāma, ayam eva rājā hotu, etha taṃ passitvā rājakuṭumbaṃ paṭicchāpetvā amhākaṃ janapadam eva gacchāmā" 'ti āha. Atha te sabbe pi kumārā nagaraṃ vivarāpetvā paṭisattuno ahutvā nagaraṃ pavisiṃsu. Rājāpi tesaṃ amaccehi sakkāraṃ gāhāpetvā paṭimaggaṃ pesesi. Kumārā mahantena parivārena pattikā va āgantvā rājanivesanaṃ abhirūhitvā Saṃvaramahārājassa nipaccākāraṃ dassetvā nīcāsane nisīdiṃsu. Saṃvaramahārājā setacchattassa heṭṭhā sīhāsane nisīdi, mahanto yaso mahantaṃ sirisobhaggaṃ ahosi, olokitolokitaṭṭhānaṃ kampati. Uposathakumāro Saṃvaramahārājassa siribhavaṃ oloketvā "amhākaṃ pitā attano accayena Saṃvarakumārassa rājabhāvaṃ ñatvā maññe amhākaṃ janapade datvā imassa na adāsīti" cintetvā tena saddhiṃ sallapanto tisso gāthā abhāsi:


[page 134]
134 XI. Ekādasanipāta.

  Ja_XI.8(=462).1: Jānanto no mahārāja tava sīlaṃ janādhipo
                    ime kumāre pujento na taṃ kenaci maññatha. || Ja_XI:94 ||


  Ja_XI.8(=462).2: Tiṭṭhante no mahārāje ādu deve divaṃ gate
                    ñātī taṃ samanumaññiṃsu sampassaṃ attham attano. || Ja_XI:95 ||


  Ja_XI.8(=462).3: Kena Saṃvara vattena sañjāte adhitiṭṭhasi,
                    kena taṃ nātivattanti ñātisaṃghā samāgatā ti. || Ja_XI:96 ||


     Tattha jānanto no ti jānanto nu, janādhipo ti amhākaṃ pitā narindo, ime ti ime ekūnasate kumāre, Pālipotthakesu pana aññe kumāre ti likhitaṃ, pūjento ti tena tena janapadena mānento, na taṃ kenacīti khuddakena pi kenadi janapadena taṃ pūjetabbaṃ na maññittha, ayaṃ mama accayena rājā bhavissatīti ñatvā va maññe attano pādamūle vāsesīti, tiṭṭhante no ti tiṭṭhante nu, dharamāne yeva nū 'ti pucchati, ādu deve ti udāhu amhākaṃ pitari deve divaṃ gate attano atthaṃ vaḍḍhiṃ passantā saddhiṃ rājakārakehi negamajanapadehi ñātayo taṃ rājā hotū 'ti samanumaññiṃsū 'ti, vattenā 'ti sīlācarena, sañjāte adhitiṭṭhasīti samānajātike ekūnasatabhātaro abhibhavitvā tiṭṭhasi, nātivattantīti nābhibhavanti.
     Taṃ sutvā Saṃvaramahārājā attano guṇaṃ kathento cha gāthā abhāsi:

  Ja_XI.8(=462).4: Na rājaputta usuyyāmi samaṇānaṃ mahesinaṃ,
                    sakkaccaṃ te namassāmi, pāde vandāmi tādinaṃ. || Ja_XI:97 ||


  Ja_XI.8(=462).5: Te maṃ dhammaguṇe yuttaṃ sussūsam anusuyyakaṃ
                    samaṇā anusāsanti isī dhammaguṇe ratā. || Ja_XI:98 ||


  Ja_XI.8(=462).6: Tes'; āhaṃ vacanaṃ sutvā samaṇānaṃ mahesinaṃ
                    na kiñci atimaññāmi, dhamme me nirato mano. || Ja_XI:99 ||


  Ja_XI.8(=462).7: Hatthārūhā anīkaṭṭhā rathikā pattikārikā
                    tesu na-ppaṭibandhāmi nibaddhaṃ bhattavetanaṃ. || Ja_XI:100 ||


  Ja_XI.8(=462).8: Mahāmattā ca me atthi mantino paricārakā,
                    Bārāṇasiṃ voharanti bahumaṃsasurodakaṃ. || Ja_XI:101 ||



[page 135]
8. Saṃvarajātaka. (462.) 135

  Ja_XI.8(=462).9: Atho pi vāṇijā phītā nānāraṭṭhāto āgatā,
                    tesu me vihitā rakkhā, evaṃ jānāh'; Uposathā 'ti. || Ja_XI:102 ||


     Tattha na rājaputtā 'ti ahaṃ rājaputta kañci sattaṃ ayaṃ nāma sampatti imassa mā hotū 'ti na usuyyāmi, tādinan ti tādilakkhaṇayuttāṇaṃ samitapāpatāya samaṇānaṃ mahantānaṃ sīlakkhandhādīnaṃ guṇānaṃ esitatāya mahesīnaṃ dhammikasamaṇabrāhmaṇānaṃ pañcapatiṭṭhitena pāde vandāmi, dānaṃ dadanto dhammikañ ca nesaṃ rakkhāvaraṇaguttiṃ paccupaṭṭhapento sakkaccaṃ te namassāmi, manena sampiyāyanto va vūjemīti attho, te man ti te samaṇā ayaṃ dhammakoṭṭhāse yuttapayutto sussūsaṃ anusuyyako ti tatvato ñatvā maṃ dhammaguṇe yuttaṃ sussūsaṃ anusuyyakaṃ anusāsanti, idaṃ kuru idaṃ mā karīti ovadantīti attho, tesāhan ti tesaṃ ahaṃ, hatthāruhā ti hatthī āruyha yujjhanayodhā, anīkaṭṭhā ti hatthānīkādīsu ṭhitā, rathikā ti rathayodhā, pattikārikā ti pattino va, nibaddhan ti yaṃ tehi sajjitaṃ bhattañ ca vetanañ ca taṃ na paṭibandhāmi, aparihāpetvā dadāmīti attho, mahāmattā ti bhātika mayhaṃ mahāpaññā mantesu kusalā mahāamaccā c'; eva avasesamantino ca paricārikā atthi, iminā idaṃ dasseti: tumhe mantasampanne paṇḍite ācariye na labhittha amhākaṃ pana ācariyā paṇḍitā upāyakusalā, te no setacchattena yojesuṃ, Bārāṇasin ti bhātika mama chattaṃ ussāpitakālato paṭṭhāya amhākaṃ rājā dhammiko anvaddhamāsaṃ devo vassati tena sassāni sampajjantīti Bārāṇasiyaṃ bahuṃ khāditabbayuttakaṃ maṃsamacchaṃ pātabbayuttakaṃ surodakañ ca jātan ti, evaṃ raṭṭhavāsino bahumaṃsasurodakaṃ katvā Bārāṇasiṃ voharanti, phītā ti hatthiratanāssaratanamuttaratanādīni āharitvā nirupaddavā vohāraṃ karontā phītā samiddhā, evaṃ jānāhīti bhātika Uposatha ahaṃ imehi ettakehi kāraṇehi sabbakaniṭṭho pi hutvā mama bhātike abhibhavitvā setacchattaṃ patto, evaṃ maṃ jānāhīti.
     Ath'; assa guṇaṃ sutvā Uposathakumāro dve gāthā abhāsi:

  Ja_XI.8(=462).10: Dhammena kira ñātīnaṃ rajjaṃ kārehi Saṃvara
                    medhāvī paṇḍito cāpi atho pi ñātinaṃ hito. || Ja_XI:103 ||


  Ja_XI.8(=462).11: Taṃ taṃ ñātiparibbūḷhaṃ nānāratanamocitaṃ
                    amittā na-ppasahanti Indaṃ va asurādhipo ti. || Ja_XI:104 ||



[page 136]
136 XI. Ekādasanipāta.
     Tattha dhammena kirā 'ti tāta Saṃvaramahārāja dhammena kira tvaṃ ekūnasatānaṃ ñātīnaṃ attano jeṭṭhabhātikānaṃ anubhāvaṃ abhibhavasi, ito paṭṭhāya ca tvam eva rajjaṃ kārehi, tvaṃ hi medhāvī c'; eva paṇḍito ca ñātīnañ ca hito ti attho, taṃ tan ti taṃ evaṃ vividhaguṇasampannaṃ taṃ. ñātiparibbūḷhan ti amhehi ekūnasatehi ñātakehi parivāritaṃ, nānāratanamocitan ti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ, asurādhipo ti yathā tāvatiṃsehi parivutaṃ Indaṃ asurarājā na tapati evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ tiyojanasatike Kāsiraṭṭhe dvādasayojanikāyā Bārāṇasiyā rājjaṃ kārentaṃ amittā na tapissantīti dīpeti.
     Saṃvaramahārājā sabbesam pi bhātikānaṃ mahantaṃ yasaṃ adāsi. Te tassa santike māsaddhamāsaṃ vasitvā "mahārāja, janapadesu coresu uṭṭhahantesu mayaṃ jānissāma, tvaṃ rajjasukhaṃ anubhavā" 'ti vatvā attano attano janapadaṃ gatā. Rājāpi B-assa ovāde ṭhatvā āyupariyosāne devanagaraṃ pūrento agamāsi.
     S. i. d. ā. "bhikkhu evaṃ tvaṃ pubbe ovādakkhamo idāni kasmā viriyaṃ na akāsīti" vatvā saccāni pakāsetvā j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi): "Tadā Saṃvaramahārājā ayaṃ bhikkhu ahosi, Uposathakumāro Sāriputto, Sesabhātikā therānutherā, parisā Buddhaparisā, ovādadāyako amacco aham evā" 'ti.
Saṃvarajātakaṃ.

                      9. Suppārakajātaka.
     Ummujjanti nimujjantīti. Idaṃ S. J. v. paññāpāramiṃ ā. k. Ekadivasaṃ hi sāyaṇhasamaye Tathāgatassa dhammaṃ desetuṃ nikkhamanaṃ āgamayamānā bhikkhū dhammasabhāyaṃ nisīditvā "āvuso aho S. mahāpañño puthupañño hāsupañño javanapañño tikkhapañño nibbedhikapañño tatra tatra upāyapaññāya samannāgato vipulāya paṭhavisamāya mahāsamuddo viya gambhīrāya ākāso viya vitthiṇṇāya, sakala-Jambudīpasmiṃ hi uṭṭhitapañño Dasabalaṃ atikkamitvā gantuṃ samattho nāma n'; atthi yathā mahāsamudde uṭṭhitaūmi velaṃ nātikkamati velaṃ patvā va bhijjati.


[page 137]
9. Suppārakajātaka. (463.) 137
evaṃ na koci paññāya Dasabalaṃ atikkamati Satthu pādamūlaṃ patvā bhijjat'; evā" 'ti Dasabalassa mahāpaññāpāramiṃ vaṇṇesuṃ.
S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Tathāgato paññavā pubbe pi aparipakke ñāṇe paññavā va, andho hutvā mahāsamudde udakasaññāya ‘imasmiṃ samudde idaṃ nāma idam nāma ratanan'; ti aññāsīti" vatvā a. ā.
     A. Bharuraṭṭhe Bharurājā nāma r. kāresi. Bharukacchaṃ nāma paṭṭanagāmo ahosi. Tadā Bo. Bharukacche niyyāmajeṭṭhassa putto hutvā nibbatti pāsādiko suvaṇṇavaṇṇo.
Suppārakakumāro ti 'ssa nāmaṃ kariṃsu. So mahantena parivārena vaḍḍhanto soḷasavassakāle yeva niyyāmakasippe nipphattiṃ patvā aparabhāge pitu accayena niyyāmakajeṭṭhako hutvā niyyāmakakammaṃ akāsi, paṇḍito ñāṇasampanno ahosi, tena ārūḷhanāvāya vyāpatti nāma n'; atthi. Tassa aparabhāge loṇajalapahaṭāni dve pi cakkhūni nassiṃsu. So tato paṭṭhāya niyyāmakajeṭṭhako hutvāpi niyyāmakakammaṃ akatvā rājānaṃ nissāya jīvissāmīti" rājānaṃ upasaṃkami.
Atha naṃ rājā agghāpaniyakamme ṭhapesi. Tato paṭṭhāya rañño hatthiratanaṃ assaratanaṃ muttasāramaṇisārādīni agghāpeti. Ath'; ekadivasaṃ "rañño maṅgalahatthī bhavissatīti" kāḷapāsāṇakūṭavaṇṇaṃ ekaṃ vāraṇaṃ ānesuṃ. Taṃ disvā rājā "paṇḍitassa dassethā" 'ti āha. Atha naṃ tassa santikaṃ nayiṃsu. So hatthena tassa sarīraṃ parimadditvā "nāyaṃ maṅgalahatthī bhavituṃ anucchaviko, pacchāvāmanakadhātuko esa, etaṃ hi mātā vijāyamānā aṃsena paṭicchituṃ nāsakkhi, tasmā bhūmiyaṃ patitvā pacchimapādehi vāmanakadhātuko jāto" ti āha. Hatthiṃ gahetvā āgate pucchiṃsu. Te "saccaṃ paṇḍito kathetīti" vadiṃsu. Taṃ kāraṇam rājā sutvā tuṭṭho tassa aṭṭha kahāpaṇe dāpesi.


[page 138]
138 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] Pun'; ekadivasaṃ "rañño maṅgalasso bhavissatīti" ekaṃ assaṃ ānayiṃsu. Tam pi rājā paṇḍitassa santikaṃ pesesi. So hatthena parāmasitvā "ayaṃ maṅgalasso bhavituṃ na yutto, etassa hi jātadivase yeva mātā mari, tasmā mātu khīraṃ alabhanto na sammā vaḍḍhito" ti āha. Sāpi 'ssa kathā saccā va ahosi. Tam pi sutvā rājā tussitvā aṭṭh'; eva kahāpaṇe dāpesi. Ath'; ekadivasaṃ "maṅgalaratho bhavissatīti" rathaṃ āhariṃsu, tam pi rājā tassa santikaṃ pesesi. So taṃ hatthena parāmasitvā "ayaṃ ratho susirarukkhena kato, tasmā rañño nānucchaviko" ti āha. Sāpi 'ssa kathā saccā va ahosi.
Rājā tam pi sutvā aṭṭh'; eva kahāpaṇe dāpesi. Ath'; assa kambalaratanaṃ mahagghaṃ ānayiṃsu. Tam pi tass'; eva pesesi. So hatthena parāmasitvā "imassa mūsikacchinnaṃ ekaṃ ṭhānaṃ atthīti" āha. Sodhentā taṃ disvā rañño ārocesuṃ. Rājā tussitvā aṭṭh'; eva kahāpaṇe dāpesi. So cintesi: "ayaṃ rājā evarūpāni pi acchariyāni disvā aṭṭh'; eva kahāpaṇe dāpesi, imassa dāyo nahāpitadāyo, nahāpitassajātako bhavissati, kim me evarūpena rājupaṭṭhānena, attano vasanaṭṭhānam eva gamissāmīti" so Bharukacchapaṭṭanaṃ eva paccāgami. Tasmiṃ tattha vasante vāṇijā nāvaṃ sajjetvā "kaṃ niyyāmakaṃ karissāmā" 'ti mantentā "Suppārakapaṇḍitena ārūḷhanāvā na vyāpajjati, esa paṇḍito upāyakusalo, andho samāno pi Suppārakapaṇḍito va uttamo" ti taṃ upasaṃkamitvā "niyyāmako no hohīti" vatvā "tāta, ahaṃ andho, kathaṃ niyyāmakakammaṃ karissāmīti" vutte "sāmi andhāpi tumhe yeva amhākaṃ uttamo" ti. Punappuna yāciyamāno "sādhu tātā, tumhehi ārocitasaññāya niyyāmako bhavissāmīti" tesaṃ nāvaṃ abhirūhi.


[page 139]
9. Suppārakajātaka. (463.) 139
[... content straddling page break has been moved to the page above ...] Te nāvāya mahāsamuddaṃ pakkhandiṃsu. Nāvā satta divasāni nirupaddavā agamāsi, tato akālavātaṃ uppātitaṃ uppajji, nāvā cattāro māse pakatisamuddapiṭṭhe vicaritvā Khuramālasamuddaṃ nāma pattā, tattha macchā manussasamānasarīrā khuranāsā udake ummujjanimujjaṃ karonti. Vāṇijā te disvā M-aṃ tassa samuddassa nāmaṃ pucchantā paṭhamaṃ gātham āhaṃsu:

  Ja_XI.9(=463).1: Ummujjanti nimujjanti manussā khuranāsikā,
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti. || Ja_XI:105 ||


     Evaṃ tehi puṭṭho M. attano niyyāmakasuttena saṃsandetvā dutiyaṃ gātham āha:

  Ja_XI.9(=463).2: Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Khuramālīti vuccatīti. || Ja_XI:106 ||


     Tattha payātānan ti Bharukacchapaṭṭanā nikkhamitvā gacchantānaṃ, dhanesinan ti tumhākaṃ vāṇijānaṃ dhanaṃ pariyesantānaṃ, vippanaṭṭhāyā 'ti tātā tumhākaṃ imāya videsaṃ pakkhantāya nāvāya kammakārakā pakatisamuddaṃ atikkamitvā sampatto ayaṃ samuddo Khuramālīti vuccati, evaṃ etaṃ paṇḍitā kathentīti.
     Tasmiṃ pana samudde vajiraṃ uppajjati. M. "sac'; āhaṃ ‘ayaṃ vajirasamuddo'; ti evaṃ etesaṃ kathessāmi lobhena bahuṃ vajiraṃ gaṇhitvā nāvaṃ osīdāpessantīti" tesaṃ anācikkhitvā va nāvaṃ laggāpetvā upāyen'; ekaṃ yottaṃ gahetvā macchagahaṇaniyāmena jālaṃ khipāpetvā vajirasāraṃ uddharitvā nāvāya pakkhipitvā aññaṃ appagghabhaṇḍaṃ chaḍḍāpesi. Nāvā taṃ samuddaṃ atikkamitvā parato Aggimālaṃ nāma gatā. So pajjalitāggikkhandho viya majjhantikasuriyo viya ca obhāsaṃ muñcanto aṭṭhāsi. Vāṇijā

  Ja_XI.9(=463).3: Yathā aggīva suriyo va samuddo patidissati,
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:107 ||


gāthāya taṃ pucchiṃsu. M. pi tesaṃ anantaragāthāyā kathesi:


[page 140]
140 XI. Ekādasanipāta.

  Ja_XI.9(=463).4: Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Aggimālīti vuccatīti. || Ja_XI:108 ||


     Tasmiṃ pana samudde suvaṇṇaṃ ussannaṃ ahosi. M.
purimanayen'; eva tato pi suvaṇṇaṃ gāhāpetvā nāvāya pakkhipi. Nāvā tam pi samuddaṃ atikkamitvā khīraṃ viya dadhiṃ viya ca obhāsantaṃ Dadhimālaṃ nāma samuddaṃ pāpuṇi Vāṇijā

  Ja_XI.9(=463).5: Yathā dadhiṃ va khīraṃ va samuddo patidissati,
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:109 ||


gāthāya tassa nāmaṃ pucchiṃsu. M. anantaragāthāya ācikkhi:

  Ja_XI.9(=463).6: Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Dadhimālīti vuccatīti. || Ja_XI:110 ||


     Tasmiṃ pana samudde rajataṃ ussannaṃ. So tam pi upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvā tam pi samuddaṃ atikkamitvā nīlakusatiṇaṃ viya sampannasassam iva ca obhāsamānaṃ Nīlavaṇṇakusamālaṃ nāma sammuddaṃ pāpuṇi. Vānijā

  Ja_XI.9(=463).7: Yathā kuso va sasso va samuddo patidissati,
                    Suppārakan taṃ pucchāma, samuddo katamo ayan ti || Ja_XI:111 ||


gāthāya tassa pi nāmaṃ pucchiṃsu. So anantaragāthāya ācikkhi:

  Ja_XI.9(=463).8: Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
                    nāvāya vippanaṭṭhāya Kusamālīti vuccatīti. || Ja_XI:112 ||


     Tasmiṃ pana samudde nīlamaṇiratanaṃ ussannaṃ ahosi.
So tam pi upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvā tam pi samuddaṃ atikkamitvā nalavanaṃ viya ca veḷuvanaṃ viya ca khāyamānaṃ Nalamālaṃ nāma samuddaṃ pāpuṇi. Vaṇijā


[page 141]
9. Suppārakajātaka. (463.) 141

  Ja_XI.9(=463).9: Yathā nalo va veḷuṃ va samuddo {patidissati,}
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:113 ||


gāthāya tassa pi nāmaṃ pucchiṃsu. M. anantarāgāthāya kathesi:

  Ja_XI.9(=463).10: Bharukacchā payātānaṃ vāṇijānaṃ dhanesinaṃ
                    navāya vippanaṭṭhaya Nalamālīti vuccatīti. || Ja_XI:114 ||


     Tasmiṃ pana samudde vaṃsarāgaveḷuriyaṃ ussannaṃ. So tam pi gāhāpetvā nāvāya pakkhipāpesi.
     Aparo nayo: nalo ti vicchikanalo kakkaṭakanalo pi so rattavaṇṇo hoti, veḷū 'ti pavāḷass'; etaṃ nāmaṃ, so samuddo pavāḷussanno rattobhāso ahosi, tasmā yathā nalo va veḷu vā ti pucchiṃsu. M. tato pavāḷaṃ gāhāpesi.
     Vāṇijā Nalamāliṃ atikkamantā Vaḷabhāmukhasamuddaṃ nāma passiṃsu, tattha udakaṃ kaḍḍhitvā kaḍḍhitvā sabbatobhāgena uggacchati, tasmiṃ sabbatobhāgena uggatoḍakaṃ sabbatobhāgena chinnataṭamahāsobbho viya paññāyati, ūmiyā uggatāya ekato papātasadisaṃ hoti, bhayajanano saddo uppajjati sotāni bhindanto viya hadayaṃ phālento viya, taṃ disvā vāṇijā bhītatasitā

  Ja_XI.9(=463).11: Mahābhayo bhiṃsanako samuddo suyyat'; amānuso,
                    yathā sobbho papāto ca samuddo patidissati,
                    Suppārakan taṃ pucchāma: samuddo katamo ayan ti || Ja_XI:115 ||


gāthāya tassa nāmaṃ pucchiṃsu.
     Tattha suyyatamānuso ti suyyati amānuso mahāsamuddo.

  Ja_XI.9(=463).12: Bharukacchā payātānaṃ --pe-- Vaḷabhāmukhīti vuccatīti || Ja_XI:116 ||

Bo. anantaragāthāya tassa nāmaṃ ācikkhitvā "tātā imaṃ Vaḷabhāmukhaṃ samuddaṃ pattā nivattituṃ samatthā nāvā nāma n'; atthi,


[page 142]
142 XI. Ekādasanipāta.
[... content straddling page break has been moved to the page above ...] ayaṃ sampattanāvaṃ nimujjāpetvā vināsaṃ pāpetīti" āha. Tañ ca nāvaṃ satta manussasatāni abhirūhiṃsu, te sabbe maraṇabhayabhītā ekappahāren'; eva Avīcimhi paccamānā sattā viya atikaruṇasaraṃ muñciṃsu. M. "ṭhapetvā maṃ añño etesaṃ sotthibhāvaṃ kātuṃ samattho nāma n'; atthi, saccakiriyāya tesaṃ sotthiṃ karissāmīti" cintetvā te āmantetvā "tātā maṃ khippaṃ gandhodakena nahāpetvā ahatavatthāni nivāsāpetvā puṇṇapātiṃ sajjetvā nāvāya dhure ṭhapethā" 'ti. Te vegena tathā kariṃsu. M. ubhohi hatthehi puṇṇapātiṃ gahetvā nāvāya dhure ṭhito saccakiriyaṃ karonto osānagātham āha:

  Ja_XI.9(=463).13: Yato sarāmi attānaṃ yato patto 'smi viññutaṃ
                    nābhijānāmi saṃcicca ekapāṇam pi hiṃsitaṃ,
                    etena saccavajjena sotthiṃ nāvā nivattatū 'ti. || Ja_XI:117 ||


     Tattha yato ti yato paṭṭhāya ahaṃ attānaṃ sarāmi yato paṭṭhāya c'; amhi viññūtaṃ patto ti attho, ekapāṇam pi hiṃsitan ti etthantare saṃcicca ekaṃ kunthakipillakapāṇam pi vihiṃsitaṃ nābhijānāmi, desanāmattam ev'; etaṃ, Bo. pana tiṇasalākam pi upādāya mayā parasantakaṃ na gahitapubbaṃ lobhena paradāraṃ na olokitapubbaṃ musā na bhāsitapubbaṃ tiṇaggena pi majjaṃ na pītapubban ti evaṃ pañcasīlavasena saccakiriyaṃ akāsi, katvā ca pana puṇṇapātiyā udakaṃ nāvāya dhure āsiñci
     Cattāro mase videsaṃ pakkhantā nāvā nivattitvā iddhimā viya iddhānubhāvena ekadivasen'; eva Bharukacchapaṭṭanaṃ agamāsi, gantvā ca pana thale pi aṭṭhūsabhamattaṃ ṭhānaṃ pakkhanditvā nāvikassa gharadvāre aṭṭhasi. M. tesaṃ vāṇijānaṃ suvaṇṇarajatamaṇippavāḷavajirāni bhājetvā adāsi, "ettakehi vo ratanehi alaṃ,


[page 143]
9. Suppārakajātaka. (463.) 143
[... content straddling page break has been moved to the page above ...] mā puna samuddaṃ pavisitthā" 'ti ca tesaṃ ovādaṃ datvā yāvajīvaṃ dānādīni puññāni katvā devapuraṃ pūresi.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi Tathāgato mahāpañño yevā" 'ti vatvā j. s.: "Tadā parisā Buddhaparisā, Suppārakapaṇḍito pana aham evā" 'ti. Suppārakajātakaṃ. Ekādasanipātavaṇṇanā niṭṭhitā.


[page 144]
144
XII. DVĀDASANIPĀTA.

                      1. Cullakuṇālajātaka.
     Khuddānaṃ lahucittānan ti. Idaṃ jātakaṃ Kuṇālajātake āvibhavissati. Cullakuṇālajātakaṃ.

                      2. Bhaddasālajātaka.
     Kā tvaṃ suddhehi vatthehīti. Idaṃ S. J. v. ñātatthacariyaṃ ā. k. Sāvatthiyaṃ hi Anāthapiṇḍikassa nivesane pañcannaṃ bhikkhusatānaṃ nibaddhabhojanaṃ pavattati, tathā Visākhāya ca Kosalarañño ca. Tattha pana kiñcāpi nānaggarasabhojanaṃ dīyati bhikkhūnam pan'; ettha koci vissāsiko n'; atthi, tasmā bhikkhū rājanivesane na bhuñjanti, bhattaṃ gahetvā Anāthapiṇḍikassa vā Visākhāya vā aññesaṃ vā vissāsikānaṃ gharaṃ gantvā bhuñjanti.
Rājā ekadivasaṃ "paṇṇākāraṃ āhaṭaṃ, bhikkhūnaṃ dethā" 'ti bhattaggaṃ pesetvā "bhattagge bhikkhū n'; atthīti" vutte "kahaṃ gatā" ti pucchitvā "attano vissāsikagehesu nisīditvā bhuñjantīti" sutvā bhuttapātarāso Satthu santikaṃ gantvā "bhante bhojanaṃ nāma kiṃparaman" ti pucchi. "Vissāsaparamaṃ mahārāja, kañjikamattaṃ pi hi vissāsikena dinnaṃ madhuraṃ hotīti". "Bhante kena pana saddhiṃ bhikkhūnaṃ vissāso hotīti". "Ñātīhi vā Sakyakulehi vā māhārājā" 'ti. Tato rājā cintesi: "ekaṃ Sakyadhītaraṃ ānetvā aggamahesiṃ karissāmīti, evaṃ mayā saddhiṃ bhikkhūnaṃ ñātiko viya vissāso bhavissatīti"


[page 145]
2 Bhaddasālajātaka. (465.) 145
[... content straddling page break has been moved to the page above ...] so uṭṭhāyāsanā attano nivesanaṃ gantvā Kapilavatthuṃ dūtaṃ pesesi: "dhītaraṃ kira me dentu, ahaṃ tumhehi saddhiṃ ñātibhāvaṃ icchāmīti". Sākiyā dūtavacanaṃ sutvā sannipatitvā mantayiṃsu: "mayaṃ Kosalarañño āṇāpavattiṭṭhāne vasāma, sace dārikaṃ na dassāma mahantaṃ veraṃ bhavissati, sace dassāma kulavaṃso no bhijjissati, kin nu kho kattabban" ti. Atha ne Mahānāmo āha: "mā cintayittha, mama dhīta Vāsabhakhattiyā nāma nāgamuṇḍāya nāma dāsiyā kucchismiṃ nibbattā soḷasavassapadesikā uttamarūpadharā sobhaggappattā pitivaṃsena khattiyajātikā, tam assa "khattiyakaññā" ti pesessāma". Sākiyā "sādhū" 'ti sampaṭicchitvā dūte pakkosāpetvā "sādhu, dārikaṃ dassāma, idān'; eva taṃ gahetvā gacchathā" 'ti āhaṃsu. Dūtā cintesuṃ: "ime Sakyā nāma jātiṃ nissāya atimānino, "sadisī no'; ti vatvā asadisim pi dadeyyuṃ, etehi saddhiṃ ekato bhuñjamānam eva gaṇhissāmā" 'ti te evam āhaṃsu: "mayam gahetvā gacchantā yā tumhehi saddhiṃ ekato bhuñjati taṃ gahetvā gamissāmā" 'ti. Sākiyā tesaṃ nivāsanaṭṭhānaṃ dāpetvā "kiṃ karissāma" 'ti cintayiṃsu. Mahānāmo āha: "tumhe mā cintayittha, ahaṃ upāyaṃ karissāmi, tumhe mama bhojanakāle Vāsabhakhattiyaṃ alaṃkaritvā ānetvā mayā ekasmiṃ kabale gahitamatte ‘deva, asuko rājā nāma paṇṇaṃ pahiṇi, imaṃ tāva sāsanaṃ suṇāthā'; 'ti paṇṇaṃ dasseyyāthā" 'ti. Te "sādhū" 'ti sampaṭicchitvā tasmiṃ bhuñjamāne kumārikaṃ alaṃkariṃsu.
Mahānāmo dhītaraṃ me ānetha, mayā saddhiṃ bhuñjatū" 'ti āha.
Atha naṃ "alaṃkaritvā tāvad evā" 'ti thokaṃ papañcaṃ katvā ānayiṃsu. Sā "pitarā saddhiṃ bhuñjissāmā" 'ti ekapātiyā hatthaṃ otāresi. Mahānāmo tāya saddhiṃ ekaṃ piṇḍaṃ gahetvā mukhe ṭhapesi, dutiyapiṇḍassa hatthe pasāritamatte "deva, asukaraññā nāma paṇṇaṃ pahitaṃ, imaṃ tāva sāsanaṃ suṇāthā" 'ti paṇṇaṃ upanāmesuṃ. Mahānāmo "amma tvaṃ bhuñjā" 'ti dakkhiṇahatthaṃ pātiyā yeva katvā vāmahatthena paṇṇaṃ gahetvā paṇṇaṃ olokesi.


[page 146]
146 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] Tassa taṃ sāsanaṃ upadhārentass'; eva itarā bhuñji. So tassā bhuttakāle hatthaṃ dhovitvā mukhaṃ vikkhālesi. Dūtā nicchayen'; eva "sā etassa dhītā" ti niṭṭhaṃ agamaṃsu, na taṃ antaraṃ jānituṃ sakkhiṃsu. Mahānāmo mahantena parivārena dhītaraṃ pesesi. Dūtāpi taṃ Sāvatthiṃ netvā "ayaṃ kumārikā jātisampannā Mahānāmassa dhītā" ti vadiṃsu. Rājā tussitvā sakalanagaraṃ alaṃkārāpetvā taṃ ratanarāsimhi ṭhapetvā aggamahesiṭṭhāne abhisiñcāpesi. Sā rañño piyā ahosi manāpā. Ath'; assā nacirass'; eva gabbho patiṭṭhahi, rājā gabbhaparihāraṃ dāpesi, sā dasamāsaccayena suvaṇṇavaṇṇaṃ puttaṃ vijāyi. Ath'; assa nāmagahaṇadivase rājā attano ayyakāya santikaṃ pesesi: "Sakyarājadhītā Vāsabhakhattiyā puttaṃ vijāyi, kim assa nāmaṃ karontū" 'ti.
Taṃ pana sāsanaṃ gahetvā gato amacco thokaṃ badhiradhātuko, so gantvā rañño ayyakāya ārocesi. Sā taṃ sutvā "Vāsabhakhattiyā puttaṃ avijāyitvāpi sabbaṃ janaṃ abhibhavi, idāni pana ativiya rañño vallabhā bhavissatīti" āha. Badhirāmacco "vallabhā" ti vacanaṃ dussutaṃ sutvā viḍūḍabho" ti sallakkhetvā rājānaṃ upagantvā "deva kumārassa kira ‘Viḍūḍabho'; ti nāmaṃ karothā" 'ti āha.
Rājā "porāṇakaṃ no kuladattikaṃ nāmaṃ bhavissatīti" cintetvā "Viḍūḍabho" ti nāmam akāsi. Tato paṭṭhāya kumāro kumāraparihārena vaḍḍhanto sattavassikakāle aññesaṃ kumārānaṃ mātāmahakulato hatthirūpakāssarūpakādīni āhariyamānāni disvā mātaraṃ pucchi:
"amma, aññesaṃ mātāmahakulato paṇṇākāro āhariyyati, mayhaṃ koci kiñci na peseti, kiṃ tvaṃ nimmātāpitikā" ti. Atha naṃ sā "tāta, tava Sakyarājāno mātāmahā, dūre pana vasanti, tena te kiñci na pesentīti" vatvā vañcesi. Puna soḷasavassakāle "amma mātāmahakulaṃ passitukāmo 'mhīti". "Alaṃ tāta, kiṃ tattha bhavaṃ karissatīti" vāriyamāno pi punappunaṃ yāci. Ath'; assa mātā "tena hi gacchāhīti" sampaṭicchi.


[page 147]
2. Bhaddasālajātaka. (465.) 147
[... content straddling page break has been moved to the page above ...] So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraṃ paṇṇaṃ pesesi: "ahaṃ idha sukhaṃ vasāmi, sāmino māssa kiñci antaraṃ dassayiṃsū" 'ti. Sākiyā Viḍūḍabhassa āgamanaṃ ñatvā "vandituṃ na sakkā" ti tassa daharadaharakumārake janapadaṃ pahiṇiṃsu. Kumāre Kapilavatthuṃ sampatte Sākiyā santhāgāre sannipatiṃsu. Kumāro santhāgāraṃ gantvā aṭṭhāsi. Atha naṃ "ayan te tāta mātāmaho, ayaṃ mātulo" ti vadiṃsu. So sabbe vandamāno vicari. So yāva piṭṭhiyā rujanappamāṇaṃ vanditvā ekam pi attānaṃ vandantaṃ adisvā "kin nu kho maṃ vandantā n'; atthīti" pucchi. Sākiyā "tāta kaniṭṭhakumārā janapadaṃ gatā" ti vatvā tassa mahantaṃ sakkāraṃ kariṃsu. So katipāhaṃ vasitvā mahantena parivārena nikkhami. Ath'; ekā dāsī tena santhāgāre nisinnaphalakaṃ "idaṃ Vāsabhakhattiyādāsiyā puttassa nisinnaphalakan" ti akkositvā khīrodakena dhovi.
Eko puriso attano āvudhaṃ pamussitvā nivatto taṃ gaṇhanto Viḍūḍabhakumārassa akkosanasaddaṃ sutvā taṃ antaraṃ pucchitvā "Vāsabhakhattiyā dāsiyā kucchismiṃ Mahānāmasakkassa jātā" ti ñatvā gantvā balakāyassa kathesi. "Vāsabhakhattiyā kira dāsiya dhītā" ti mahākolāhalaṃ ahosi. Kumāro taṃ sutvā "ete tāva mama nisinnaphalakaṃ khīrodakena dhovantu, ahaṃ pana rajje patiṭṭhitakāle etesaṃ galalohitaṃ gahetvā mama nisinnaphalakaṃ dhovissāmīti" cittaṃ ṭhapesi. Tasmiṃ Sāvatthiṃ gate amaccā sabbaṃ pavattiṃ rañño ārocesuṃ. Rājā "mayhaṃ dāsidhītaraṃ adaṃsū" 'ti Sākiyānaṃ kujjhitvā Vāsabhakhattiyāya ca puttassa ca dinnaparihāraṃ pacchinditvā dāsadāsīhi laddhabbamattakam eva dāpesi. Tato katipāhaccayena Satthā rājanivesanaṃ gantvā nisīdi. Rājā āgantvā vanditvā "bhante tumhākaṃ kira ñātakehi dāsidhītā mayhaṃ dinnā, ten'; assā ahaṃ saputtāya parihāraṃ acchinditvā dāsadāsīhi laddhabbamattakam eva dāpesin" ti āha. Satthā "ayuttaṃ mahārāja Sākiyehi kataṃ,


[page 148]
148 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] dadantehi nāma samajātikā dātabbā, assa taṃ pana mahārāja vadāmi: Vāsabhakhattiyā rājadhītā khattiyarañño gehe abhisekaṃ labhi, Viḍūḍabho ti khattiyarājānam eva paṭicca jāto, ‘mātigottaṃ nāma kiṃ karissati, pitigottaṃ eva pamāṇan'; ti porāṇakapaṇḍitā daḷidditthiyā kaṭṭhahārikāya aggamahesiṭṭhānaṃ adaṃsu, tassā ca kucchismiṃ jātakumāro dvādasayojanikāya Bārāṇasiyā rajjaṃ patvā Kaṭṭhavāhanarājā nāma jāto" ti vatvā Kaṭṭhahārijātakaṃ kathesi. Rājā dhammakathaṃ sutvā ‘pitigottaṃ eva kira pamāṇan'; ti tussitvā mātāputtānam pakatiparihāram eva dāpesi.
Rañño pana Bandhulo nāma senāpati Mallikaṃ nāma attano bhariyaṃ vaṃjhaṃ "tava kulagharam eva gacchā" 'ti Kusināram eva pesesi. Sā "Satthāraṃ disvā gacchissāmīti" Jetavanaṃ pavisitvā Tathāgataṃ vanditvā ekamante ṭhitā "kahaṃ gacchasīti" ca puṭṭhā "sāmiko me bhante kulagharaṃ pesesīti" vatvā "kasmā" ti vutte "vaṃjhā aputtikā ti bhante" ti vatvā Satthārā "yadi evaṃ gamanakiccaṃ n'; atthi, nivattā" ti vuttā tuṭṭhā Satthāraṃ vanditvā nivesanam eva agamāsi, "kasmā nivattāsīti" ca puṭṭhā Dasabalena nivattit'; amhi sāmīti" āha. Senāpati "diṭṭhaṃ bhavissati Tathāgatena kāraṇan" ti āha. Sā nacirass'; eva gabbhaṃ labhitvā uppannadohaḷā "dohaḷo me uppanno" ti ārocesi. "Kiṃdohaḷo" ti. "Vesālinagare gaṇarājakulānaṃ abhisekamaṅgalapokkharaṇiṃ otaritvā nahātvā pānīyaṃ pātukām'; amhi sāmīti". Senāpati "sādhū" 'ti vatvā sahassatthāmaṃ dhanuṃ gahetvā taṃ rathaṃ āropetvā Sāvatthito nikkhamitvā rathaṃ vāhento Vesāliṃ pāvisi.
Tasmiṃ ca kāle Kosalarañño Bandhulasenāpatinā saddhiṃ ekācariyakule uggahitasippo Mahāli nāma Licchavi andho Licchavīnaṃ atthaṃ dhammañ ca anusāsanto dvārasamīpe yeva vasati, so rathassa ummāre paṭighātaṃ sutvā, Bandhulamallassa rathavāhanasaddo,


[page 149]
2. Bhaddasālajātaka. (465.) 149
[... content straddling page break has been moved to the page above ...] ajja Licchavīnaṃ bhayaṃ uppajjissatīti" āha. Pokkharaṇiyā anto ca bahi ca ārakkho balavā, upari lohajālaṃ patthaṭaṃ, sakuṇānam pi okāso n'; atthi. Senāpati pana rathā otaritvā ārakkhike khaggena paharanto palāpetvā lohajālaṃ chinditvā antopokkharaṇiyaṃ bhariyaṃ nahāpetvā pāyetvā sayam pi nahātvā Mallikaṃ rathaṃ āropetvā nagarā nikkhamitvā āgatamaggen'; eva pāyāsi. Ārakkhikā gantvā Licchavīnaṃ ārocesuṃ. Licchavirājāno kujjhitvā pañcasatā pañca rathasatāni āruyha "Bandhulamallaṃ gaṇhissāmā" 'ti nikkhamiṃsu. Taṃ pavattiṃ Mahālissa ārocesuṃ. Mahāli "mā gamittha, so hi vo sabbe ghātessatīti" āha. Te pi "mayaṃ gamissāmi yevā" 'ti vadiṃsu. "Tena hi cakkassa yāva nābhito paviṭṭhaṭṭhānaṃ disvā nivatteyyātha, tato anivattantā purato asanisaddaṃ viya suṇissatha, tamhā ṭhānā nivatteyyātha, tato anivattantā tumhākaṃ rathadhure chiddaṃ passissatha, tamhā ṭhānā nivatteyyāth'; eva, parato mā gamitthā" 'ti. Te tassa vacanena anivattitvā anubandhiṃsu yeva.
Mallikā disvā "rathā sāmi paññāyantīti" āha. "Tena hi ekasseva rathassa paññāyanakāle āroceyyāsīti". Sā yadā sabbe eko viya hutvā paññāyiṃsu tadā "ekam eva sāmi rathasīsaṃ paññāyatīti" āha. Bandhulo "tena hi imā rasmiyo gaṇhā" 'ti tassā rasmiyo datvā rathe ṭhito dhanuṃ āropesi. Rathacakkaṃ yāva nābhito paṭhaviṃ pāvisi, Licchavī gantvā taṃ ṭhānaṃ disvāpi na nivattiṃsu. Itaro thokaṃ gantvā jiyaṃ poṭhesi, asanisaddo viya ahosi, tato pi na nivattiṃsu, anubandhantā gacchant'; eva. Bandhulo rathe ṭhitako va ekaṃ saraṃ khipi, so pañcannaṃ rathasatānaṃ rathasīsaṃ chiddaṃ katvā pañca rājasatāni parikarabandhaṭṭhāne vinivijjhitvā paṭhaviṃ pāvisi. Te attano viddhabhāvaṃ ajānitvā "tiṭṭha re tiṭṭha re" ti vadantā anubandhiṃsu yeva. Bandhulo rathaṃ ṭhapetvā "tumhe matakā, matakehi saddhiṃ mayhaṃ yuddhaṃ nāma n'; atthīti" āha. "Matakā nāma amhādisā hontīti". "Tena hi sabbapurimassa parikaraṃ mocethā" 'ti.


[page 150]
150 XII. Dvādasanipāta.
Te mocayiṃsu. So muttamatte yeva maritvā patito. Atha ne "sabbe pi tumhe evarūpā, attano gharāni gantvā saṃvidhātabbaṃ saṃvidahitvā puttadāraṃ anusāsitvā sannāhaṃ mocethā" 'ti āha. Te tathā katvā sabbe jīvitakkhayaṃ pattā. Bandhulo pi Mallikaṃ Sāvatthiṃ ānesi. Sā soḷasakkhattuṃ yamake putte vijāyi, sabbe pi sūrā thāmasampannā ahesuṃ, sabbasippe nipphattiṃ pāpuṇiṃsu, ekekassa purisasahassaparivāro ahosi, pitarā saddhiṃ rājanivesanaṃ gacchantehi teh'; eva rājaṅgaṇaṃ paripūri. Ath'; ekadivasaṃ vinicchaye kūṭaṭṭaparājitā manussā Bandhulaṃ āgacchantaṃ disvā mahāviravaṃ viravantā vinicchayāmaccānaṃ kūṭaṭṭakāraṇaṃ tassa ārocesuṃ.
So vinicchayaṃ gantvā aṭṭaṃ tīretvā sāmikam eva sāmikaṃ akāsi. Mahājano mahāsaddena sādhukāraṃ pavattesi. Rājā "kiṃ idan" ti pucchitvā tam atthaṃ sutvā tussitvā sabbe pi te amacce hāretvā Bandhulass'; eva vinicchayaṃ niyyādesi, so tato paṭṭhāya sammā vinicchini. Tato porāṇakavinicchayikā lañcaṃ alabhantā appalābhā hutvā Bandhulaṃ "rajjaṃ patthetīti" rajakule paribhindiṃsu. Rājā tesaṃ kathaṃ gahetvā cittaṃ niggahetuṃ nāsakkhi.
"Imasmiṃ idh'; eva ghātiyamāne garahā uppajjissatīti" puna cintetvā payuttapurisehi paccantaṃ paharāpetvā Bandhulaṃ pakkosāpetvā "paccanto kira kupito, tava puttehi saddhiṃ gantvā core gaṇhā" ti pahiṇitvā "etth'; ev'; assa dvattiṃsāya puttehi saddhiṃ sīsaṃ chinditvā āharathā" 'ti tena saddhiṃ aññe pi samatthe mahāyodhe pesesi. Tasmiṃ paccantaṃ gacchante yeva "senāpati kira āgacchatīti" payuttakacorā palāyiṃsu. So taṃ padesaṃ āvāsāpetvā janapadaṃ santappetvā nivatti. Ath'; assa nagarato avidūraṭṭhāne te yodhā saddhiṃ puttehi sīsaṃ chindiṃsu. Taṃ divasaṃ Mallikāya pañcahi bhikkhusatehi saddhiṃ dve aggasāvakā nimantitā honti. Ath'; assā pubbaṇhe yeva "sāmikassa te saddhiṃ puttehi sīsaṃ chinnaṃ" ti paṇṇaṃ āharitvā adaṃsu. Sā taṃ pavattiṃ ñatvā kassaci kiñci avatvā paṇṇaṃ ucchaṅge katvā bhikkhusaṃgham eva paricari.


[page 151]
2. Bhaddasālajātaka. (465.) 151
[... content straddling page break has been moved to the page above ...] Ath'; assā paricārikā bhikkhūnaṃ bhattaṃ datvā sappicāṭiṃ āharantā therānaṃ purato cāṭiṃ bhindiṃsu. Dhammasenāpati "bhedanadhammaṃ bhinnaṃ, na cintetabban" ti āha. Sā ucchaṅgato paṇṇaṃ nīharitvā "‘dvattiṃsāya puttehi saddhiṃ pitu sīsaṃ chinnan'; ti me imaṃ paṇṇaṃ āhariṃsu, ahaṃ idaṃ sutvāpi na cintemi, sappicāṭiyā bhiṇṇāya kiṃ cintessāmi bhante" ti āha. Dhammasenāpati "animittam anaññātan" ti ādīni vatvā uṭṭhāyāsanā dhammaṃ desetvā vihāraṃ agamāsi. Sāpi dvattiṃsu suṇisāyo pakkosāpetvā "tumhākaṃ sāmikā niraparādhā attano purimakammaphalaṃ labhiṃsu, tumhe mā socittha, rañño pi upari manopadosaṃ mā karitthā" 'ti ovadi. Rañño carapurisā naṃ katham sutvā gantvā tesaṃ niddosabhāvaṃ rañño kathesuṃ. Rājā saṃvegappatto tassā nivesanaṃ gantvā Mallikañ ca suṇisāyo c'; assā khamāpetvā Mallikāya varaṃ adāsi. Sā "gahito me hotū" 'ti vatvā tasmiṃ gate matakabhattaṃ datvā nahātvā rājānaṃ upasaṃkamitvā "deva tumhehi me varo dinno, mayhañ ca aññen'; attho n'; atthi, dvattiṃsāya ca me suṇisānaṃ mamañ ca kulagharagamanaṃ anujānāthā" 'ti āha. Rājā sampaṭicchi. Sā dvattiṃsa suṇisāyo sakasakakulaṃ pesetvā sayaṃ Kusināranagare attano kulagharam agamāsi. Rājāpi Bandhulasenāpatino bhāgineyyassa Dīghakārāyanassa nāma senāpatiṭṭhānaṃ adāsi.
So pana "mātulo iminā mārito" ti rañño otāraṃ gavesako carati.
Rājā niraparādhassa Bandhulassa māritakālato paṭṭhāya vippaṭisārī hutvā cittassādaṃ na labhati, rajjasukhaṃ nānubhoti. Tadā Satthā Sakyānaṃ Uḷumpaṃ nāma nigamaṃ upanissāya viharati. Rājā tattha gantvā ārāmato avidūre khandhāvāraṃ nivesetvā mandena parivārena "Satthāraṃ vandissāmīti" vihāraṃ gantvā pañca rājakakudhabhaṇḍāni Kārāyanassa datvā ekako va gandhakuṭiṃ pāvisi.
Sabbaṃ Dhammacetiyasutta-niyāmen'; eva veditabbaṃ. Tasmiṃ gandhakuṭiṃ paviṭṭhe Kārāyano tāni rājakakudhabhaṇḍāni gahetvā Viḍūḍabhaṃ rājānaṃ katvā rañño ekaṃ assaṃ ekañ c'; upaṭṭhānakārikaṃ mātugāmaṃ nivattetvā Sāvatthiṃ agamāsi.


[page 152]
152 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] Rājā Satthārā saddhiṃ piyakathaṃ kathetvā nikkhamanto sena adisvā taṃ mātugāmaṃ pucchitvā taṃ pavattiṃ sutvā bhāgineyyaṃ ādāya gantvā "Viḍūḍabhaṃ gahessāmīti" Rajagahanagaraṃ gacchanto vikāle dvāresu pihitesu nagaraṃ patvā ekissā sālāya nipajjitvā vātātapakilanto rattibhāge tatth'; eva kālam akāsi. Vibhātāya rattiyā "deva Kosalanarindo anātho jāto" ti vilapantiyā tassā itthiyā saddaṃ sutvā rañño ārocesuṃ. So mātulassa mahantena sakkārena sarīrakiccaṃ kāresi. viḍūḍabho pi rajjaṃ labhitvā taṃ veraṃ saritvā "sabbe pi Sākiye māressāmīti" mahatiyā senāya nikkhami. Taṃ divasaṃ S. paccūsakāle lokaṃ olokento ñātisaṃghassa vināsaṃ disvā "ñātisaṃgahaṃ. kātuṃ vaṭṭatīti" cintetvā pubbaṇhasamaye piṇḍāya caritvā piṇḍapātapaṭikkanto gandhakuṭiyaṃ sīhaseyyaṃ kappetvā sāyaṇhasamaye ākāsena gantvā Kapilavatthusāmante ekasmiṃ kabaracchāye rukkhamūle nisīdi. Tato avidūre Viḍūḍabhassa rajjasīmāya mahanto sandacchāyo nigrodharukkho atthi. Viḍūḍabho Satthāraṃ disvā upasaṃkamitvā vanditvā "bhante kiṃkāraṇā evarūpāya uṇhavelāya imasmiṃ kabaracchāye rukkhamūle nisīdittha etasmiṃ sandacchāye nigrodhamūle nisīdatha bhante" ti vatvā "hotu mahārāja, ñātakānaṃ chāyā nāma sītalā" ti vutte "ñātakānaṃ rakkhaṇatthāya S. āgato bhavissatīti" cintetvā Satthāraṃ vanditvā nivattitvā Sāvatthim eva paccāgami. Satthāpi uppatitvā Jetavanam eva gato.
Rājā Sākiyānaṃ dosaṃ saritvā dutiyam pi nikkhamitvā tatth'; eva Satthāraṃ passitvā puna nivatti, tatiyavāre nikkhamitvā tatth'; eva Satthāraṃ passitvā nivatti" catutthavāre pana tasmiṃ nikkhante S. Sākiyānaṃ pubbakammaṃ oloketvā tesaṃ nadiyaṃ visapakkhepanapāpakammassa appaṭibāhiyabhāvaṃ ñatvā catutthavāraṃ na agamāsi. Viḍūḍabharājā khīrapāyake dārake ādiṃ katvā sabbe Sākiye ghātetvā galalohitena phalakaṃ dhovitvā paccāgamāsi.
Satthari pana tatiyavāre gamanato paccāgantvā punadivase piṇḍāya caritvā niṭṭhāpitabhattakicce gandhakuṭiyaṃ vissamante disāhi sannipatitā bhikkhū dhammasabhāyaṃ nisīditvā


[page 153]
2. Bhaddasālajātaka. (465.) 153
[... content straddling page break has been moved to the page above ...] "āvuso S. attānaṃ dassetvā rājānaṃ nivattetvā ñātake maraṇabhayā mocesi, evam ñātakānaṃ atthacarako S." ti Bhagavato guṇakathaṃ kathesuṃ. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Tathāgato idān'; eva ñātakānaṃ atthaṃ carati, pubbe pi cari yevā" 'ti vatvā a. ā.:
     A. B. Brahmadatto dasarājadhamme akopetvā dhammena rajjaṃ kārento ekadivasaṃ cintesi: "Jambudīpatale rājāno bahutthambhesu pāsādesu vasanti, tasmā bahūhi thambhehi pāsādakaraṇaṃ nāma anacchariyaṃ, yan nūnāhaṃ ekatthambhakaṃ pāsādaṃ kareyyaṃ, sabbarājūnaṃ aggarājā bhavissāmīti" so vaddhakī pakkosāpetvā "mayhaṃ sobhaggappattaṃ ekatthambhakaṃ pāsādaṃ karothā" 'ti āha.
Te "sādhū" 'ti sampaṭicchitvā araññaṃ pavisitvā ujū mahante ekatthambhakapāsādārahe bahurukkhe disvā "ime rukkhā santi, maggo pana visamo, na sakkā otāretuṃ, rañño ācikkhissāmā" 'ti cintetvā tathā akaṃsu. Rājā "yena kenaci upāyena saṇikaṃ otārethā" 'ti vatvā "deva kenaci pi upāyena na sakkā" ti vutte "tena hi mama uyyāne ekaṃ rukkhaṃ upadhārethā" ti āha. Vaḍḍhakī uyyānaṃ gantvā ekaṃ sujātaṃ ujukaṃ gāmanigamapūjitaṃ rājakulato pi laddhabalikammaṃ maṅgalasālarukkhaṃ disvā rañño santikaṃ gantvā tam atthaṃ ārocesuṃ. Rājā "uyyāne rukkho nāma mama paṭiladdho, gacchatha, naṃ chindathā" 'ti āha. Te "sādhū" 'ti sampaṭicchitvā gandhamālādihatthā uyyānaṃ gantvā rukkhe gandhapañcaṅgulaṃ datvā suttena parikkhipitvā pupphakaṇṇikaṃ bandhitvā dīpaṃ jāletvā balikammaṃ katvā "ito sattame divase āgantvā rukkhaṃ chindissāma,


[page 154]
154 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] rājā chedāpeti, imasmiṃ rukkhe nibbattadevatā aññattha gacchantu, amhākaṃ doso n'; atthīti" sāvesuṃ. Atha tasmiṃ nibbatto devaputto taṃ vacanaṃ sutvā "nissaṃsayaṃ ime vaḍḍhakī imaṃ rukkhaṃ chindissanti, vimānaṃ me nāsessanti, vimānapariyantikam eva kho pana mayhaṃ jīvitaṃ, imañ ca rukkhaṃ parivāretvāpi ṭhitesu taruṇasālarukkhesu nibbattānaṃ mama ñātidevatānam pi bahūni vimānāni nassissanti, na kho pana maṃ tathā attano vināso bādhati yathā ñātīnaṃ, tasmā tesaṃ mayā jīvitadānaṃ dātuṃ vaṭṭatīti" cintetvā aḍḍharattasamaye dibbālaṃkārapatimaṇḍito rañño sirigabbhaṃ pavisitvā sakalagabbhaṃ ekobhāsaṃ katvā ussīsakapasse rodamāno aṭṭhāsi. Rājā taṃ disvā bhītatasito tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_XII.2(=465).1: Kā tvaṃ uddhehi vatthehi aghe vehāsayaṇ ṭhitā,
                    kena ty-assūni vattanti kuto taṃ bhayam āgatan ti. || Ja_XII:1 ||


     Tattha kā ti yakkhanāgasupaṇṇasakkādisu kā nāma tvan ti pucchati, vatthehīti vacanamattam etaṃ, sabbe pi pana dibbālaṃkāre sandhāy'; evam āha, aghe ti appaṭighe ākāse, vehāsayan ti tass'; eva vevacanam, kena tyassūnīti kena kāraṇena tava assūni pavattanti, kuto ti ñātiviyogadhanavināsādim kiṃ nissāya tava bhayam āgatan ti pucchati.
     Taṃ sutvā devarājā dve gāthā abhāsi:

  Ja_XII.2(=465).2: Tav'; eva deva vijite Bhaddasālo ti maṃ vidū
                    saṭṭhiṃ vassasahassāni tiṭṭhato pūjitassa me || Ja_XII:2 ||


  Ja_XII.2(=465).3: Kārayantā nagarāni agāre ca disampati
                    vividhe cāpi pāsāde na man te accamaññisuṃ,
                    yath'; eva man te pūjesuṃ tath'; eva tvam pi pūjayā 'ti. || Ja_XII:3 ||



[page 155]
2. Bhaddasālajātaka. (465.) 155
     Tattha tiṭṭhato ti sakala-Bārāṇasi-nagarena c'; eva gāmanigamehi ca tayā ca pūjitassa niccaṃ balikammañ ca sakkārañ ca labhantassa mayhaṃ imasmiṃ uyyāne tiṭṭhantassa ettako kālo gato ti dasseti, nagarānīti nagarapaṭisaṃkhārakammāni, agāre ti bhūmigehāni, disampatīti disānaṃ pati mahārāja, na mante ti te nagarapaṭisaṃkhārakaraṇādīni karontā imasmiṃ nagare porāṇakarājāno maṃ nātimaññiṃsu nātikkamiṃsu na viheṭhayiṃsu, mama nivāsarukkhaṃ chinditvā attano kammāni na kariṃsu, mayhaṃ pana sakkāram eva kariṃsū 'ti avaca, yathevā 'ti tasmā yath'; eva ne porāṇakarājāno maṃ pūjayiṃsu eko pi imaṃ rukkhaṃ na chindāpesi, tvañ cāpi maṃ tath'; eva pūjaya mā me rukkhaṃ chedayīti.
     Tato rājā dve gāthā abhāsi:

  Ja_XII.2(=465).4: Tañ ca ahaṃ na passāmi thullam kāyena te dumaṃ,
                    ārohapariṇāhena abhirūpo si jātiyā. || Ja_XII:4 ||


  Ja_XII.2(=465).5: Pāsādaṃ kārayissāmi ekatthambhaṃ manoramaṃ,
                    tattha taṃ upanessāmi, ciran te yakkha jīvitan ti. || Ja_XII:5 ||


     Tattha kāyenā 'ti pamāṇena, idaṃ vuttaṃ hoti: tava pamāṇena taṃ viya thūlaṃ mahantaṃ ahaṃ aññaṃ dumaṃ na passāmi, tvañ ñeva pana ārohapariṇāhena sujātasaṃkhātatāya susaṇṭhānaujubhāvappakārāya jātiyā ca abhirūpo sobhaggappatto ekatthambhapāsādāraho ti, pāsādan ti tasmā taṃ chedāpetvā ahaṃ pāsādaṃ kārāpessām'; eva, tattha tan ti taṃ panāhaṃ samma devarāja tattha pāsāde upanessāmi vasāpessāmi, so tvaṃ mayā saddhiṃ ekato vasanto aggagandhamālādīni labhanto sakkārappatto sukhaṃ jīvissasīti nivāsanaṭṭhānābhāvena me vināso bhavissatīti mā cintesi, ciran te yakkha jīvitaṃ bhavissatīti.
     Taṃ sutvā devarājā dve gāthā abhāsi:

  Ja_XII.2(=465).6: Evaṃ h'; etaṃ udapādi sarīrena vinābhāvo
                    puthuso maṃ vikantetvā khaṇḍaso avakantatha. || Ja_XII:6 ||



[page 156]
156 XII. Dvādasanipāta.

  Ja_XII.2(=465).7: Agge ca chetvā majjhe ca pacchā mūlaṃ vichindatha,
                    evaṃ me chijjamānassa na dukkhaṃ maraṇaṃ siyā ti. || Ja_XII:7 ||


     Tattha evaṃ hetaṃ udapādīti yadi evaṃ etaṃ cittaṃ tava uppannaṃ, sarīrena vinābhāvo ti yadi te mama sarīrena bhaddasālarukkhena saddhiṃ mama vinābhāvo patthito, puthuso ti atha naṃ bahudhā vikantitvā ti chinditvā, khaṇḍaso ti khaṇḍākhaṇḍaṃ katvā avakantatha, agge cā 'ti avakantantā pana paṭhamaṃ agge tato majjhe chinditvā sabbapacchā mūle chindatha, evaṃ hi me chijjamānassa na dukkhaṃ maraṇaṃ bhaveyyā 'ti yācati.
     Tato rājā dve gāthā abhāsi:

  Ja_XII.2(=465).8: Hatthapādaṃ yathā chinde kaṇṇanāsañ ca jīvite
                    tato pacchā siro chinde, taṃ dukkhaṃ maraṇaṃ siyā. || Ja_XII:8 ||


  Ja_XII.2(=465).9: Sukhaṃ nu khaṇḍaso chinnam bhaddasāla vanaspati,
                    kiṃ hetu kaṃ upādāya khaṇḍaso chinnam icchasīti. || Ja_XII:9 ||


     Tattha hatthapādan ti hatthe ca pāde ca, taṃ dukkhan ti taṃ evaṃ paṭipāṭiyā chijjantassa corassa maraṇaṃ dukkhaṃ siyā, sukhaṃ no ti samma Bhaddasāla vajjhapattā corā sukhena maritukāmā sīsacchedaṃ yācanti na khaṇḍaso chedanaṃ, tvaṃ pana etaṃ yācasi, tena taṃ pucchāmi: sukhan nu khaṇḍaso chinnan ti, kiṃ hetū 'ti khaṇḍaso chinnaṃ nāma na sukhaṃ, kāraṇena pan'; ettha bhavitabban ti taṃ pucchanto evam āha.
     Ath'; assa ācikkhanto Bhaddasālo dvā gāthā abhāsi:

  Ja_XII.2(=465).10: Yañ ca hetuṃ upādāya hetuṃ dhammūpasaṃhitaṃ
                    khaṇḍaso chinnam icchāmi mahārāja suṇohi me: || Ja_XII:10 ||


  Ja_XII.2(=465).11: Nāti me sukhasaṃvaddhā mama passe nivātajā
                    te pi 'haṃ upahiṃseyyaṃ, paresaṃ assa dumocitan ti. || Ja_XII:11 ||




[page 157]
2. Bhaddasālajātaka. (465.) 157
     Tattha hetuṃ dhammūpasaṃhitan ti mahārāja yaṃ hetusabhāvaṃ yuttam eva na hetupatirūpakaṃ hetuṃ upādāya ārabbha sandhāyāha khaṇḍaso chinnaṃ icchāmi taṃ ohitasoto suṇāhīti attho, ñāti me ti mama Bhaddasālarukkhassa chāyāya sukhasaṃvaddhā mama passe taruṇasālarukkhesu nibbattā mayā katavātaparittāṇattā nivātajā mama ñātakā devasaṃghā atthi te ahaṃ visālasākhaviṭapo mūle chinditvā patanto upahiṃseyyaṃ, sambhaggavimāne karonto vināseyyan ti attho, paresaṃ assa dumocitan ti evaṃ sante mayā tesaṃ paresaṃ ñātidevasaṃghānaṃ assa dukkhaṃ ocitaṃ vaḍḍhitaṃ, na cāhaṃ tesaṃ dukkhakāmo, tasmā bhaddasālaṃ khaṇḍaso chinnam icchāmīti ayam ettha adhippāyo.
     Taṃ sutvā rajā "dhammiko vatāyaṃ devaputto, attano vimānavināsato pi ñātīnaṃ vimānavināsaṃ na icchati, ñātīnam atthacariyam carati, abhayam assa dassāmīti" tussitvā osānagātham āha:

  Ja_XII.2(=465).12: Cetabbarūpaṃ cetasi bhaddasāla vanaspati,
                    hitakāmo so ñātīnaṃ, abhayaṃ samma dadāmi te ti. || Ja_XII:12 ||


     Tattha cetabbarūpaṃ cetasīti ñātīsu muducittatāya cintento cintetabbayuttakam eva cintesi samma bhaddasālā 'ti, chedassa rūpaṃ chedasīti pi pāṭho, tass'; attho: khaṇḍaso chinnam icchanto chedetabbayuttakam eva chedesīti, abhayan ti etasmin te sabbaguṇe pasīditvā abhayaṃ dadāmi, na me pāsāden'; attho, nāhan taṃ chedāpessāmi, gaccha ñātisaṃghaparivuto sakkatagarukato sukhaṃ jīvā 'ti āha.
     Devarājā rañño dhammaṃ desetvā agamāsi. Rājā tass'; ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi.
     So i. d. ā. "evaṃ bhikkhave pubbe pi Tathāgato ñātatthacariyaṃ caratīti" vatvā j. s.: "Tadā rājā Ānando ahosi, taruṇasālesu nibbattadevatā Buddhaparisā, Bhaddasāladevarājā aham evā" 'ti. Bhaddasālajātakaṃ.


[page 158]
158 XII. Dvādasanipāta.

                      3. Samuddavāṇijajātaka.
     Kasanti vapanti te janā ti. Idaṃ S. J. v. Devadattassa pañcakulasatāni gahetvā niraye paviṭṭhabhāvaṃ ā. k. So hi aggasāvakesu parisaṃ gahetvā pakkantesu sokaṃ sandhāretuṃ asakkonto uṇhalohite mukhato nikkhante balavarogapīḷito Tathāgatassa guṇaṃ anussaritvā "aham eva navamāse Tathāgatassa anatthaṃ cintesi, Satthu pana mayi pāpacittaṃ nāma n'; atthi, asītimahātherānam pi mayi āghāto nāma n'; atthi, mayā katakammena aham eva idāni anātho jāto, Satthārāpi 'mhi vissaṭṭho mahātherehi pi ñātiseṭṭhena Rāhulatherena Sakyarājakulehi pi, gantvā Satthāraṃ khamāpessāmīti" parisāya saññaṃ datvā attānaṃ mañcakena gāhāpetvā rattiṃ rattiṃ gacchanto Kosalanagaraṃ sampāpuṇi. Anandatthero Satthu ārocesi "Devadatto kira bhante tumhākaṃ khamāpetuṃ āgacchatīti". "Ānanda Devadatto mama dassanaṃ na labhissatīti". Atha tasmiṃ Sāvatthinagaraṃ sampatte puna thero ārocesi. Bhagavāpi tath'; eva avaca. Tassa Jetavanadvāre Jetavanapokkharaṇisamīpaṃ āgatassa pāpaṃ matthakaṃ pāpuṇi: sarīre ḍāho uppajji, nahātvā pānīyaṃ pivitukāmo hutvā "mañcakaṃ āvuso otāretha, pānīyaṃ pivissāmīti" āha. Tassa otaritvā bhūmiyaṃ ṭhapitamattassa cittassāde aladdhe yeva mahāpaṭhavī vivaraṃ adāsi tāvad eva taṃ Avīcito jālā vuṭṭhāya{} parikkhipi. So "pāpakammaṃ me matthakaṃ pattan" ti T-assa guṇaṃ anussaritvā
            "imehi aṭṭhīhi tam aggapuggalaṃ (Dhp. p. 148.)
            devātidevaṃ naradammasārathiṃ
            samantacakkhuṃ satapuññalakkhaṇaṃ
            pāṇehi Buddhaṃ saraṇaṃ upemīti"
imāya gāthāya saraṇe patiṭṭhahanto va avīciparāyano ahosi. Tassa pana pañca upaṭṭhākakulasatāni ahesuṃ, tāni kulāni pi tappakkhikāni hutvā Dasabalaṃ akkositvā paribhāsitvā Avīcimhi yeva nibbattiṃsu. Evaṃ so pañca kulasatāni gaṇhitvā Avīcimhi patiṭṭhito.
Ath'; ekadivasaṃ dh. k. s.: "āvuso Devadatto pāpo lābhagiddhatāya Sammāsambuddhe aṭṭhāne kopaṃ bandhetvā anāgatabhayaṃ anoloketvā pañcahi kulasatehi saddhiṃ avīciparāyano jāto" ti.


[page 159]
3. Samuddavāṇijajātaka. (466.) 159
[... content straddling page break has been moved to the page above ...] S.
āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave Devadatto lābhasakkāragiddho hutvā anāgatabhayaṃ na olokesi, pubbe pi anāgatabhayam na oloketvā paccuppannasukhagedhena saddhiṃ parisāya mahāvināsaṃ patto" ti vatvā a. ā.:
     A. B. Br. r. k. Bārāṇasito avidūre kulasahassanivāso mahāvaḍḍhakīgāmo ahosi. Tattha vaḍḍhakī "tumhākaṃ mañcaṃ karissāma, pīṭhaṃ karissāma, geham karissāmā" 'ti manussānaṃ hatthato bahuṃ iṇaṃ gaṇhitvā kinti kātuṃ na sakkhiṃsu. Manussā diṭṭhadiṭṭhavaḍḍhakī codenti palibuddhanti. Te iṇāyikehi upaddutā vasituṃ asakkontā "videsaṃ gantvā yatthakatthaci vasissāmā" 'ti araññaṃ pavisitvā rukkhe chinditvā mahatiṃ nāvaṃ bandhitvā nadiṃ otāretvā āharitvā gāmato gāvutaḍḍhayojanamatte ṭhāne ṭhapetvā aḍḍharattasamaye gāmaṃ āgantvā puttadāraṃ ādāya nāvaṭṭhānaṃ gantvā taṃ nāvaṃ abhiruyha anukkamena mahāsamuddaṃ pavisitvā vātavasena vicarantā samuddamajjhe ekaṃ dīpakaṃ pāpuṇiṃsu. Tasmiṃ pana dīpake sayaṃjātāni sāliucchukadaliambajambupanasanālikerādīni vividhāni phalāphalāni atthi. Aññataro pi bhinnanāvo puriso paṭhamataraṃ taṃ dīpakaṃ patvā sālibhattaṃ bhuñjamāno ucchuādīni khādamāno tasmiṃ paṭivasati thullasarīro naggo parūḷhakesamassu. Vaḍḍhakī cintayiṃsu: "sace ayaṃ dīpo rakkhasapariggahīto bhavissati sabbe vināsaṃ pāpuṇissāma, parigaṇhissāma tāva nan" ti. Atha satta purisā sūrā balavanto sannaddhapañcāvudhā hutvā otaritvā dīpakaṃ parigaṇhiṃsu.


[page 160]
160 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] Tasmiṃ khaṇe so puriso bhuttapātarāso ucchurasaṃ pivitvā sukhappatto ramaṇīye padese rajatapaṭṭasadise vālukatale sītalāya chāyāya uttānako nipajjitvā "Jambudīpavāsino kasantā vapantā evarūpaṃ sukhaṃ na labhanti, Jambudīpato mayhaṃ ayam eva dīpo varan" ti gāyamāno udānam udānesi.
     S. bhikkhū āmantetvā "so bhikkhave puriso udānaṃ udānesīti" dassento paṭhamaṃ gātham āha:

  Ja_XII.3(=466).1: Kasanti vapanti te janā
                    manujā kammaphalūpajīvino,
                    na-y-imassa raṭṭhassa bhāgino,
                    Jambudīpā idam eva no varan ti. || Ja_XII:13 ||


     Tattha te ti Jambudīpavāsino janā, kammaphalūpajīvino ti nānākammānaṃ phalūpajīvino sattā.
     Atha te dīpakam parigaṇhamānā purisā tassa gītasaddaṃ sutvā "manussassaddo viya suyyati, jānissāma nan" ti saddānusārena gantvā taṃ purisaṃ disvā "yakkho bhavissatīti" bhītā sare sannahiṃsu. So pi te disvā attano vadhabhayena "nāhaṃ sāmi yakkho, puriso 'mhi, jīvitadānaṃ me dethā" 'ti yācanto "purisā nāma tumhādisā naggabhoggā hontīti" vutto punappuna yācitvā manussabhāvaṃ ñāpesi. Te taṃ upasaṃkamitvā sammodanīyaṃ kathaṃ katvā tassa tattha āgataniyāmaṃ pucchiṃsu. So pi tesaṃ saccaṃ kathetvā "tumhe attano puññasampattiyā idhāgatā, ayaṃ eko uttamadīpo, na h'; ettha sahatthena kammaṃ katvā jīvanti, sayaṃjātasālīnaṃ c'; eva ucchuādīnaṃ c'; ettha anto n'; atthīti anukkaṇṭhantā vasatha" 'ti āha. "Idha pana vasantānaṃ amhākaṃ añño paripantho n'; atthīti".


[page 161]
3. Samuddavāṇijajātaka. (466.) 161
[... content straddling page break has been moved to the page above ...] "Aññaṃ bhayaṃ ettha n'; atthi:
ayaṃ pana amanussapariggahīto, amanussā tumhākaṃ uccārāpassāvaṃ disvā kujjheyyuṃ, tasmā taṃ karontā vālukaṃ viyūhitvā vālukāya paṭicchādeyyātha, ettakaṃ idha bhayaṃ, aññaṃ n'; atthi, niccaṃ appamattā bhaveyyāthā" 'ti. Te tattha vāsaṃ upagañchiṃsu. Tasmiṃ pana; kulasahasse pañcannaṃ pañcannaṃ kulasatānaṃ jeṭṭhakā dve vaḍḍhakī ahesuṃ, tesu eko bālo ahosi rasagiddho, eko paṇḍito rasesu anallīno.
Aparabhāge sabbe pi te tattha sukhaṃ vasantā thūlasarīrā hutvā cintayiṃsu: "ciraṃ pi te no sūrā ucchurasena merayaṃ katvā pivissāmā" 'ti te merayaṃ kāretvā pivitvā madavasena gāyantā naccantā kīḷantā pamattā tattha tattha uccārapassāvaṃ katvā apaṭicchādetvā dīpakaṃ jegucchaṃ paṭikkūlaṃ kariṃsu. Devatā "ime amhākaṃ kīḷāmaṇḍalaṃ paṭikkūlaṃ karontīti" kujjhitvā "samuddaṃ uttarāpetvā dīpadhovanaṃ karissāmā" 'ti mantetvā "ayaṃ kāḷapakkho, ajj'; amhākaṃ samāgamo ca bhinno, ito dāni pannarasame divase puṇṇamuposathe candassa uggatavelāya samuddaṃ {ubbattetvā} sabbe p'; ime ghātessāmā" 'ti divasaṃ ṭhapayiṃsu. Atha tesaṃ antare eko dhammiko devaputto "mā ime mama passantassa nassiṃsū" 'ti anukampāya tesu sāyamāsaṃ bhuñjitvā gharadvāre sukhakathāya nisinnesu sabbābharaṇapatimaṇḍito sakaladīpaṃ ekobhāsaṃ katvā uttarādisāyaṃ ākāse ṭhatvā "ambho vaḍḍhakī, devatā tumhākaṃ kuddhā, imasmiṃ ṭhāne mā vasittha, ito addhamāsaccayena hi devatā samuddaṃ ubbattetvā sabbe va tumhe ghātessanti,


[page 162]
162 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] ito nikkhamitvā palāyathā" 'ti dutiyaṃ gāthaṃ āha:

  Ja_XII.3(=466).2: Tipañcarattūpagamamhi cando,
                    vego mahā hohiti sāgarassa
                    uplāpayaṃ dīpam imaṃ uḷāraṃ,
                    mā vo vadhī, gacchatha lenam aññan ti. || Ja_XII:14 ||


     Tattha uplāpayan ti imaṃ dīpaṃ ajjhottharanto abhibhavissati, mā vo vadhīti so sāgaravego tumhe mā vadhī.
     Iti so tesaṃ ovādaṃ datvā attano ṭhānam eva gato. Tasmiṃ gate aparo sahāyiko kakkhaḷo devaputto "imassa vacanaṃ gahetvā palāyeyyum pi, ahaṃ tesaṃ gamanaṃ vāretvā sabbe p'; ime mahāvināsaṃ pāpessāmīti" cintetvā dibbālaṃkārapatimaṇḍito sakalagāmaṃ ekobhāsaṃ karonto āgantvā dakkhiṇādisāya ākāse ṭhatvā "eko devaputto idhāgato no" 'ti pucchitvā "āgato" ti vutte "so vo kiṃ kathesīti" vatvā "imaṃ nāma sāmīti" vutte "so tumhākaṃ idhanivāsaṃ na icchati, rosena katheti, tumhe aññattha agantvā idh'; eva vasathā" 'ti vatvā dve gāthā abhāsi:

  Ja_XII.3(=466).3: Na jāt'; ayaṃ sāgaravārivego
                    uppāṭaye dīpam imaṃ uḷāraṃ,
                    taṃ me nimittehi bahūhi diṭṭhaṃ,
                    mā bhetha, kiṃ socatha, modathavho. || Ja_XII:15 ||


  Ja_XII.3(=466).4: Pahūtabhakkhaṃ bahuannapānaṃ
                    patattha āvāsam imaṃ uḷāraṃ,
                    na vo bhayaṃ paṭipassāmi kiñci,
                    āputtaputtehi pamodathavho ti. || Ja_XII:16 ||



[page 163]
3. Samuddavāṇijajātaka. (466.) 163
     Tattha na jātayan ti na jātu ayaṃ, mā bhethā 'ti mā bhāyittha, pamodathavho ti pamuditā pītisomanassajātā hotha, āputtaputtehīti yāva puttānam pi puttehi modatha, n'; atthi vo imasmiṃ ṭhāne bhayan ti.
     Evaṃ so imāhi dvīhi gāthāhi te assāsetvā pakkāmi. Tassa pakkantakāle dhammikadevaputtassa vacanaṃ anādiyitvā bālavaḍḍhakī "suṇantu me bhonto vacanan" ti sesavaḍḍhakī āmantetvā pañcamaṃ gātham āha:

  Ja_XII.3(=466).5: Yo tv-ev'; ayaṃ dakkhiṇāyaṃ disāyaṃ
                    khemaṃ paṭikkosati tassa saccaṃ,
                    na uttaro vedi bhayābhayassa,
                    mā bhetha, kiṃ socatha {modathavho} ti. || Ja_XII:17 ||


     Tattha dakkhiṇāyan ti dakkhiṇāya, ayam eva vā pāṭho.
     Taṃ sutvā rasagiddhā pañcasatā vaḍḍhakī tassa bālassa vacanaṃ ādiyiṃsu. Itaro pana paṇḍitavaḍḍhakī taṃ vacanaṃ anādāya te vaḍḍhakī āmantetvā catasso gāthā abhāsi:

  Ja_XII.3(=466).6: Yathā ime vippavadanti yakkhā
                    eko bhayam saṃsati khemam eko,
                    tad iṃgha mayhaṃ vacanaṃ suṇātha:
                    khippaṃ lahuṃ mā vinasimha sabbe. || Ja_XII:18 ||


  Ja_XII.3(=466).7: Sabbe samāgamma karoma nāvaṃ
                    doṇiṃ daḷhaṃ sabbayantūpapannaṃ,
                    sace ayaṃ dakkhiṇo saccam āha
                    moghaṃ paṭikkosati uttar'; āyaṃ. || Ja_XII:19 ||


  Ja_XII.3(=466).8: Sā c'; eva no hohiti āpadatthā
                    imañ ca dīpaṃ na pariccajema,
                    sace va kho uttaro saccam āha
                    moghaṃ paṭikkosati dakkhiṇ'; āyaṃ,



[page 164]
164 XII. Dvādasanipāta.
                    tam eva nāvaṃ abhiruyha sabbe
                    evaṃ mayaṃ sotthi taremu pāraṃ. || Ja_XII:20 ||


  Ja_XII.3(=466).9: Na ve sugaṇhaṃ paṭhamena seṭṭhaṃ
                    kaniṭṭham, āpāthagataṃ gahetvā
                    yo c'; īdha majjhaṃ paviceyya gaṇhati
                    sa ve naro seṭṭham upeti ṭhānan ti. || Ja_XII:21 ||


     Tattha vippavandantīti aññamaññaṃ vadanti, lahun ti purimassa atthadīpanaṃ, doṇin ti gambhīraṃ mahānāvaṃ, sabbayantūpapannan ti sabbehi piyārittādīhi yantehi upapannaṃ sā ceva no hohiti āpadatthā ti sā ca no nāvā pacchāpi uppannāya āpadāya āpadatthā bhavissati imañ ca dīpaṃ na pariccajissāma, taremū 'ti tarissāma, na ve sugaṇhan ti na ve sukhena gaṇhitabbaṃ, seṭṭhan ti uttamaṃ tathaṃ saccaṃ, kaniṭṭhan ti paṭhamaṃ vacanaṃ upādāya pacchimaṃ vacanaṃ kaniṭṭhaṃ nāma, idhāpi na ve sugaṇhan ti anuvattane va, idaṃ vuttaṃ hoti: ambho vaḍḍhakī yena kenaci paṭhamena vuttaṃ vacanaṃ idam eva seṭṭhaṃ tathaṃ saccan ti na sukhaṃ gaṇhitabbam eva yathā taṃ evaṃ kaniṭṭhaṃ pacchāvuttavacanaṃ pi idam eva tathan ti na gaṇhitabbaṃ, yaṃ pana sotavisayaṃ āpāthaṃ gataṃ hoti taṃ āpāthagataṃ gahetvā yo idha paṇḍitapuriso purimañ ca pacchimavacanañ ca paviceyya vicinitvā tīretvā upaparikkhitvā majjhaṃ gaṇhati yaṃ tattha saccaṃ sabhāvabhūtaṃ tad eva paccakkhaṃ katvā gaṇhati sa ve naro seṭṭham upeti ṭhānaṃ so puriso uttamaṭṭhānaṃ upeti adhigacchati vindati paṭilabhatīti.
     So evañ ca pana vatvā āha: "ambho mayaṃ dvinnam pi devaputtānaṃ vacanaṃ karissāma, nāvaṃ tāva sajjeyyāma, tato sace paṭhamassa vacanaṃ saccaṃ bhavissati taṃ nāvaṃ abhirūhitvā palāyissāma, atha itarassa vacanaṃ saccaṃ bhavissati nāvaṃ ekamante ṭhapetvā idh'; eva vasissāmā" 'ti evaṃ vutte bālavaḍḍhakī "ambho tvaṃ udakapātiyaṃ suṃsumāraṃ passasi,


[page 165]
3. Samuddavāṇijajātaka. (466.) 165
[... content straddling page break has been moved to the page above ...] atidīghasutto si, paṭhamadevaputto amhesu rosena kathesi pacchimo sinehena, imaṃ evarūpaṃ pavaradīpaṃ pahāya kuhiṃ gamissāma, sace pana tvaṃ gantukāmo tava parisaṃ gaṇhitvā nāvaṃ karohi, amhākaṃ nāvāya kiccaṃ n'; atthīti" āha. Paṇḍito attano parisaṃ gahetvā nāvaṃ sajjetvā sabbūpakaraṇāni āropetvā sapariso nāvāya aṭṭhāsi. Tato puṇṇamadivase canduggamanavelāya samuddato ūmi uttaritvā jaṇṇukapamāṇā hutvā dīpakaṃ dhovitvā gatā. Paṇḍito samuddassa uttaraṇabhāvaṃ ñatvā nāvaṃ vissajjesi. Bālavaḍḍhakīpakkhikāni pañcakulasatāni "samuddato ūmī dīpaṃ dhovanatthāya āgatā, ettakam eva etan" ti kathentā nisīdiṃsu. Tato kaṭippamāṇā purisappamāṇā tālappamāṇā sattatālappamāṇā sāgaraūmi dīpakam pi vahamānā āgañchi. Paṇḍito upāyakusalatāya rase alaggo sotthinā gato, bālavaḍḍhakī rasalobhena anāgatabhayaṃ anoloketvā pañcahi kulasatehi saddhiṃ vināsaṃ patto.
     Itoparā sānusāsanī tam atthaṃ dīpayamānā tisso abhisambuddhagāthā honti:

  Ja_XII.3(=466).10: Yathāpi te sāgaravārimajjhe
                    sakammanā sotthi vahiṃsu vāṇijā
                    anāgatatthaṃ paṭivijjhiyānaṃ
                    appam pi nācceti sa bhūripañño. || Ja_XII:22 ||


  Ja_XII.3(=466).11: Bālā ca mohena rasānugiddhā
                    anāgataṃ appaṭivijjhiy'; atthaṃ
                    paccuppanne sīdanti atthe jāte
                    samuddamajjhe yathā te manussā. || Ja_XII:23 ||



[page 166]
166 XII. Dvādasanipāta.

  Ja_XII.3(=466).12: Anāgataṃ paṭikayirātha kiccaṃ: (cfr. Milindap. p. 422)
                    mā maṃ kiccaṃ kiccakāle vyadhesi,
                    taṃ tādisaṃ paṭikatakiccakāriṃ
                    na taṃ kiccaṃ kiccakāle vyadhetīti. || Ja_XII:24 ||


     Tattha sakammanā ti anāgatabhayaṃ disvā puretaraṃ katena attano kammena, sotthiṃ vahiṃsū 'ti khemena gamiṃsu, vāṇijā ti samudde vicaraṇabhāvena vaḍḍhakī vuttā, paṭivijjhiyānan ti evaṃ bhikkhave paṭhamataraṃ kattabbaṃ anāgataṃ atthaṃ paṭivijjhitvā idhaloke bhūripañño kulaputto appamattakam pi attano atthaṃ na acceti nātivattati na hāpetīti attho, appaṭivijjhiyatthan ti appaṭivijjhitvā atthaṃ, paṭhamam eva kattabbaṃ akatvā ti attho paccuppanne ti yadā taṃ anāgataṃ atthajātaṃ uppajjati tadā tasmiṃ paccuppanne sīdanti, atthe jāte attano patiṭṭhaṃ na labhanti, samudde te bālavaḍḍhakī manussā viya vināsaṃ pāpuṇanti anāgatan ti bhikkhave paṇḍitapuriso anāgataṃ paṭhamataraṃ kattabhakiccaṃ samparāyikaṃ vā hotu diṭṭhadhammikaṃ vā paṭikayirātha puretaraṃ kareyya, kiṃkāraṇā: mā maṃ kiccaṃ kiccakāle vyādhesi, pure kattabbaṃ hi pure akariyamānaṃ pacchā paccuppannabhāvapattaṃ attano kiccakāle kāyacittābādhena vyādheti, taṃ maṃ mā vyādhesīti, paṭhamam evā naṃ paṇḍito kareyya, taṃ tādisan ti yathā paṇḍitaṃ purisaṃ, paṭikatakiccakārin ti paṭigacc'; eva kattabbakiccakārinaṃ, taṃ kiccan ti kiccakāle paccuppannakāle tādisaṃ purisaṃ na vyādheti na bādhetīti, kasmā: pure yeva katattā ti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto paccuppannasukhe laggo anāgataṃ anoloketvā sapariso vināsaṃ patto" ti vatvā j. s.: "Tadā bālavaḍḍhakī Devadatto ahosi, dakkhiṇāya disāya ṭhito adhammiko devaputto Kokāliko, uttaradisāya ṭhito devaputto Sāriputto, paṇḍitavaḍḍhakī aham evā" 'ti. Samuddavāṇijajātakaṃ.


[page 167]
4. Kāmajātaka. (467.) 167

                      4. Kāmajātaka.
     Kāmaṃ Kāmayamānassā 'ti. Idaṃ S. J. v. aññataraṃ brāhmaṇaṃ ā. k. Eko kira Sāvatthivāsi-brāhmaṇo Aciravatītīre khettakāraṇatthāya araññaṃ koṭṭesi. S. tassa upanissayaṃ disvā Sāvatthiṃ piṇḍāya pavisanto maggā okkamma tena saddhiṃ paṭisanthāraṃ katvā "kiṃ karosi brāhmaṇā" 'ti vatvā "khettaṭṭhānaṃ koṭṭāpemi bho Gotamā" 'ti vutte "sādhu brāhmaṇa kammaṃ karohīti" vatvā agamāsi. Eten'; ev'; upāyena chinnarukkhe hāretvā khettassa sodhanakāle kasanakāle kedārabandhanakāle cā ti punappuna gantvā tena saddhiṃ paṭisanthāram akāsi. Vapanadivase pana brāhmaṇo "ajja bho Gotama mayhaṃ vappamaṅgalaṃ, ahaṃ imasmiṃ sasse nippanne Buddha-pamukhassa saṃghassa mahādānaṃ dassāmīti" āha. S. adhivāsetvā pakkāmi. Pun'; ekadivasaṃ brāhmaṇaṃ sassaṃ olokentaṃ gantvā "kiṃ karosi brāhmaṇā" 'ti pucchitvā "sassaṃ olokemi bho Gotamā" 'ti vutte "sādhu brāhmaṇā" 'ti vatvā pakkāmi. Tadā brāhmaṇo cintesi: "samaṇo Gotamo abhiṇhaṃ āgacchati, nissaṃsayaṃ bhattena atthiko, dassāmi 'ssa bhattan" ti tass'; evaṃ cintetvā gehaṃ gatadivase Satthāpi tattha agamāsi. Atha brāhmaṇassa ativiya vissāso uppajji.
Aparabhāge pariṇate sasse "sve khettaṃ lāyissāmā" 'ti sanniṭṭhānaṃ katvā nipanne brāhmaṇe Aciravatiyā upari sabbarattiṃ karakavassaṃ vassi, mahogho āgantvā ekanālamattam pi asesetvā sabbaṃ sassaṃ samuddaṃ pavesesi. Brāhmaṇo oghamhi otarite sassavināsaṃ oloketvā sakabhāvena saṇṭhātuṃ na sakkhi, balavasokābhibhūto hatthena uraṃ sandhāretvā paridevamāno gehaṃ gantvā vippalapanto nipajji. S. paccūsasamaye sokābhibhūtaṃ brāhmaṇaṃ disvā "brāhmaṇassa avassayo bhavissāmīti" punadivase Sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhū vihāraṃ pesetvā pacchāsamaṇena saddhiṃ tassa gehadvāraṃ agamāsi. Brāhmaṇo āgatabhāvaṃ sutvā


[page 168]
168 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] "paṭisanthāratthāya me sahāyo āgato bhavissatīti" laddhassāso āsanaṃ paññāpesi. S. pavisitvā paññattāsane nisīditvā "brāhmaṇa kasmā dummano si, kin te aphāsukan" ti pucchi. "Bho Gotama Aciravatītīre mayā rukkhe chedanato paṭṭhāya katakammaṃ tumhe jānātha, ahaṃ imasmiṃ sasse nippanne tumhākaṃ dānaṃ dassāmīti vicarāmi, idāni me sabbaṃ taṃ sassaṃ mahoghena samuddam eva pavesitaṃ, kiñci avasiṭṭhaṃ n'; atthi, sakaṭasatamattaṃ dhaññaṃ vinaṭṭhaṃ, tena me mahāsoko uppanno" ti. "Kiṃ pana brāhmaṇa socantassa naṭṭhaṃ punāgacchatīti". "No h'; etaṃ bho Gotamā" 'ti.
"Evaṃ sante kasmā socasi, imesaṃ sattānaṃ dhanadhaññaṃ nāma uppajjanakāle uppajjati nassanakāle nassati, kiñci saṃkhāragataṃ anassanadhammaṃ nāma n'; atthi, mā cintayīti". Iti naṃ S. samassāsetvā tassa sappāyadhammaṃ desento Kāmasuttaṃ kathesi. Suttapariyosāne socanto brāhmaṇo sotāpattiphale patiṭṭhahi. S.
naṃ nissokaṃ katvā uṭṭhāyāsanā vihāraṃ agamāsi. "S. asukaṃ nāma brāhmaṇaṃ sokasallasamappitaṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesīti" sakalanagaraṃ aññāsi. Bhikkhū dh. hi k. s.:
"āvuso Dasabalo brāhmaṇena saddhiṃ mettiṃ katvā vissāsiko hutvā upāyen'; eva tassa sokasallasamappitassa dhammaṃ desetvā taṃ nissokaṃ katvā sotāpattiphale patiṭṭhāpesīti". S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; āhaṃ etaṃ nissokam akāsin" ti vatvā a. ā.:
     A. B. Brahmadattassa rañño dve puttā ahesuṃ. So jeṭṭhassa uparajjaṃ adāsi, kaniṭṭhassa senāpatiṭṭhānaṃ.
Aparabhāge Brahmadatte kālakate amaccā jeṭṭhassa abhisekaṃ paṭṭhapesuṃ. So "na mayhaṃ rajjen'; attho, kaniṭṭhassa me dethā" 'ti vatvā punappuna yāciyamāno pi paṭikkhipitvā kaniṭṭhassa abhiseke kate "na me issariyen'; attho" ti uparajjādīni pi na icchi, "tena hi sādūni bhojanāni bhuñjanto idh'; eva vasāhīti" vutte pi "na me imasmiṃ nagare kiccaṃ atthīti"


[page 169]
4. Kāmajātaka. (467.) 169
Bārāṇasito nikkhamitvā paccantaṃ gantvā ekaṃ seṭṭhikulaṃ nissāya sahatthena kammaṃ karonto vasi. Te aparabhāge tassa rājakumārabhāvaṃ ñatvā kammaṃ kātuṃ na adaṃsu, kumāraparihāren'; eva taṃ parihariṃsu. Aparabhāge rājakammikā khettappamāṇagahaṇatthāya taṃ gāmaṃ agamiṃsu.
Seṭṭhi rājakumāraṃ upasaṃkamitvā "sāmi mayaṃ tumhe posema, kaniṭṭhabhātikassa paṇṇaṃ pesetvā amhākaṃ baliṃ hārethā" 'ti. So "sādhū" 'ti sampaṭicchitvā "ahaṃ asukaseṭṭhikulaṃ nāma upanissāya vasāmi, maṃ nissāya etesaṃ baliṃ vissajjehīti" paṇṇam pesesi. Rājā "sādhū" 'ti vatvā tathā kāresi. Atha naṃ sakalagāmavāsino pi janapadavāsino pi upasaṃkamitvā "mayaṃ tumhākaṃ ñeva baliṃ dassāma, amhākaṃ vissajjāpehīti" āhaṃsu. So tesam pi atthāya paṇṇaṃ pesetvā vissajjāpesi. Tato paṭṭhāya te tass'; eva baliṃ adaṃsu. Ath'; assa mahālābhasakkāro nibbatti, tena saddhiṃ ñev'; assa taṇhāpi mahatī jātā. So aparabhāge sabbam pi taṃ janapadaṃ yāci, uparajjaṃ yāci, kaniṭṭho pi tassa adāsi yeva. So taṇhāya vaḍḍhamānāya uparajjena pi asantuṭṭho "rajjaṃ gaṇhissāmīti" janapadaparivuto gantvā bahinagare ṭhatvā "rajjaṃ vā me detu yuddhaṃ vā" ti kaniṭṭhassa paṇṇaṃ pahiṇi. Kaniṭṭho cintesi: "ayaṃ bālo pubbe rajjam pi uparajjādīni pi paṭikkhipitvā idāni "yuddhena gaṇhāmīti'; vadati, sace kho panāhaṃ imaṃ yuddhena māressāmi garahā me bhavissati, kiṃ me rajjenā" 'ti. Ath'; assa "alaṃ yuddhena, gaṇhāhīti" pesesi. So rajjaṃ gahetvā kaniṭṭhassa uparajjaṃ datvā tato paṭṭhāya rajjaṃ kārento taṇhāvasiko hutvā ekena rajjena asantuṭṭho dve tīṇi rajjāni patthetvā taṇhāya koṭiṃ nāddasa.


[page 170]
170 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] Tadā Sakko devarājā "ke nu kho loke mātāpitaro upaṭṭhahanti, ke dānādīni puññāni karonti, ke taṇhāvasikā" ti olokento tassa taṇhāvasikabhāvaṃ ñatvā "ayaṃ bālo Bārāṇasirajjena pi na tussati, sikkhāpessāmi nan" ti māṇavakavesena rājadvāre ṭhatvā "eko upāyakusalo māṇavo dvāre ṭhito" ti ārocāpetvā "pavisatū" 'ti vutte pavisitvā rājānaṃ jayāpetvā "kiṃkāraṇā āgato sīti" vutte "mahārāja, tumhakaṃ kiñci vattabbaṃ atthi, raho paccāsiṃsāmīti" āha. Sakkānubhāvena tāvad eva manussā paṭikkamiṃsu.
Atha naṃ māṇavo "ahaṃ mahārāja phītāni ākiṇṇamanussāni sampannabalavāhanāni tīṇi nagarāni passāmi, ahaṃ te attano ānubhāvena tesu rajjaṃ gahetvā dassāmi, papañcaṃ akatvā sīghaṃ gantum vaṭṭatīti" āha. So lobhavasiko rājā "sādhū" 'ti sampaṭicchitvā Sakkānubhāvena pana taṃ "ko va tvaṃ kuto vā āgato kiṃ vā te laddhuṃ vaṭṭatīti" na pucchi.
So pi ettakaṃ vatvā Tāvatiṃsabhavanam eva agamāsi. Rājā amacce pakkosāpetvā "eko māṇavo amhākaṃ tīṇi rajjāni gahetvā ‘dammīti'; āha, taṃ pakkosatha, nagare bheriñ carāpetvā balakāyaṃ sannipātetha, papañcaṃ akatvā tīṇi rajjāni gaṇhissāmīti" vatvā "kiṃ pana te mahārāja tassa māṇavassa sakkāro vā kato nivāsanaṭṭhānaṃ vā pucchitan" ti vutte "n'; eva sakkāraṃ akāsiṃ na nivāsanaṭṭhānaṃ pucchiṃ, gacchatha naṃ upadhārethā" 'ti āha. Upadhārentā naṃ adisvā "mahārāja sakalanagare māṇavaṃ na passāmā" 'ti ārocayiṃsu. Taṃ sutvā rājā domanassajāto "tīsu nagaresu rajjaṃ naṭṭhaṃ, mahanten'; amhi yasena parihīno, ‘n'; eva me paribbayaṃ adāsi na nivāsanaṭṭhānan'; ti mayhaṃ kujjhitvā māṇavo gato bhavissatīti" punappuna cintesi.


[page 171]
4. Kāmajātaka. (467.) 171
[... content straddling page break has been moved to the page above ...] Ath'; assa taṇhāvasikassa kāye ḍāho uppajji, sarīre pariḍayhante udaraṃ khobhetvā lohitapakkhandikā udapādi, ekaṃ bhojanaṃ pavisati ekaṃ nikkhamati, vejjā tikicchituṃ na sakkonti, rājā kilamati. Ath'; assa vyādhitabhāvo sakalanagare pākaṭo ahosi.
Tadā Bo. Takkasilato sabbasippāni uggaṇhitvā Bārāṇasinagare mātāpitunnaṃ santikaṃ āgato. Taṃ rañño pavattiṃ sutvā "ahaṃ tikicchissāmīti" rājadvāraṃ gantvā "eko kira māṇavo tumhe tikicchituṃ āgato" ti ārocāpesi. Rājā "mahantamahantā disāpāmokkhavejjāpi maṃ tikicchituṃ na sakkonti, taruṇamāṇavo kiṃ sakkhissati, paribbayaṃ datvā vissajjetha nan" ti āha. Taṃ sutvā māṇavo "mayhaṃ vejjavetanena kammaṃ n'; atthi, ahaṃ tikicchissāmi, kevalaṃ bhesajjamūlamattaṃ detū" 'ti āha. Taṃ sutvā rājā "sādhū" 'ti pakkosāpesi. Māṇavo rājānaṃ vanditvā "mā bhāyi mahārāja, ahaṃ te tikicchāmīti, api ca kho pana me rogassa samuṭṭhānaṃ ācikkhā" 'ti. Rājā harāyamāno "kin te samuṭṭhānena, bhesajjam eva karohīti" āha. "Mahārāja vejjā nāma ‘ayaṃ vyādhi imaṃ nissāya samuṭṭhito'; ti ñatvā tadanucchavikaṃ bhesajjaṃ karontīti". Rājā "sādhu tātā" 'ti samuṭṭhānaṃ kathento tena māṇavena āgantvā "tīsu nagaresu rajjaṃ gahetvā dassāmīti" ādiṃ katvā sabbaṃ kathetvā "iti me tāta taṇhaṃ nissāya vyādhi uppanno, sace tikicchituṃ sakkosi tikicchāhīti" āha. "Kiṃ pana mahārāja socanāya tāni nagarāni sakkā laddhun" ti. "Na sakkā tātā" 'ti.
"Evaṃ sante kasmā socasi mahārāja, sabbam eva hi saviññāṇakāviññāṇakavatthuṃ attano sarīraṃ ādiṃ katvā pahāya gamanīyaṃ,


[page 172]
172 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] catūsu nagaresu rajjaṃ gahetvāpi tvaṃ ekappahāren eva na catasso bhattapātiyo paribhuñjissasi, na catūsu sayanesu sayissasi, na cattāri vatthayugāni acchādessasi, taṇhāvasikena nāma bhavituṃ na vaṭṭati, ayaṃ hi taṇhā nāma vaḍḍhamānā catūhi apāyehi muñcituṃ na detīti". Iti naṃ M. ovaditvā ath'; assa dhammaṃ desento

  Ja_XII.4(=467).1: Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati
                    addhā pītimano hoti laddhā macco yad icchati. || Ja_XII:25 ||


  Ja_XII.4(=467).2: Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati
                    tato naṃ aparaṃ kāme ghamme taṇhaṃ va vindati. || Ja_XII:26 ||


  Ja_XII.4(=467).3: Gavaṃ va siṅgino siṅgaṃ vaḍḍhamānassa vaḍḍhati
                    evaṃ mandassa posassa bālassa avijānato
                    bhiyyo taṇhā pipāsā ca vaḍḍhamānassa vaḍḍhati. || Ja_XII:27 ||


  Ja_XII.4(=467).4: Pathavyā sāliyavakaṃ gavāssaṃ dāsaporisaṃ
                    datvā vā nālam ekassa, iti vidvā samañ care. || Ja_XII:28 ||


  Ja_XII.4(=467).5: Rājā pasayha paṭhaviṃ vijetvā
                    sasāgarantaṃ mahim āvasanto
                    oraṃ samuddassa atittarūpo
                    pāraṃ samuddassāpi patthayetha. || Ja_XII:29 ||


  Ja_XII.4(=467).6: Yāva anussaraṃ kāme manasā titti nājjhagā
                    tato nivattā paṭikkamma disvā
                    te ve tittā ye paññāya tittā. || Ja_XII:30 ||


  Ja_XII.4(=467).7: Paññāya tittinaṃ seṭṭhaṃ, na so kāmehi tappati,
                    paññāya tittaṃ purisaṃ taṇhā na kurute vasaṃ. || Ja_XII:31 ||


  Ja_XII.4(=467).8: Apacineth'; eva kāmāni, appicch'; assa alolupo,
                    samuddamatto puriso na so kāmehi tappati
                    rathakāro va cammassa parikantaṃ upāhanaṃ. || Ja_XII:32 ||



[page 173]
4. Kāmajātaka. (467.) 173

  Ja_XII.4(=467).9: Yaṃ yaṃ cajati kāmānaṃ taṃ taṃ sampajjate sukhaṃ,
                    sabbañ ce sukham iccheyya sabbe kāme pariccaje ti || Ja_XII:33 ||


imā gāthā āha.
     Tattha kāman ti vatthukāmam pi kilesakāmam pi, kāmayamānassā 'ti patthayamānassa, tassa ca taṃ samijjhatīti tassa puggalassa taṃ kāmitaṃ vatthuṃ samijjhati ce va, nippajjati ce ti attho, tato naṃ aparaṃ kāme ti ettha nan ti nipātamattaṃ, aparan ti parabhāgadīpanaṃ, kāme ti upayogabahuvacanaṃ, idaṃ vuttaṃ hoti: sace kāmaṃ kāmayamānassa taṃ kāmitaṃ vatthuṃ samijjhati tasmiṃ samiddhe tatoparaṃ so puggalo yathā nāma ghamme gimhakāle vātātapena kilanto taṇhaṃ vindati pānīyapipāsaṃ paṭilabhati evaṃ bhiyyo bhiyyo kāmataṇhāsaṃkhāte kāme vindati paṭilabhati, rūpataṇhādikāmataṇhā v'; assa vaḍḍhanti yevā 'ti, gavaṃ vā 'ti gorūpassa viya, siṅgino ti matthakaṃ padāletvā uṭṭhitasiṅgassa, mandassā 'ti mandapaññassa, bālassā 'ti bāladhamme yuttassa, idaṃ vuttaṃ hoti: yathā vacchakassa vaḍḍhantassa sarīren'; eva saddhiṃ siṅgaṃ vaḍḍhati evaṃ andhabālassāpi appattakāmataṇhā ca pattakāmapipāsā ca aparāparaṃ vaḍḍhatīti, sāliyavakan ti sālikkhettaṃ yavakhettaṃ, etena sāliyavādikaṃ sabbaṃ dhaññaṃ dasseti, dutiyapadena sabbaṃ dipadacatuppadaṃ dasseti, paṭhamapadena vā sabbaṃ aviññāṇakaṃ itarena saviññāṇakaṃ, datvā ti datvāpi, idaṃ vuttaṃ hoti: tiṭṭhantu tīṇi rajjāni, sace so māṇavo añño vā sakalam pi paṭhaviṃ saviññāṇakaṃ aviññāṇakaṃ vā pana kassaci datvā gaccheyya idam pi ettakaṃ vatthuṃ ekass'; eva apariyantaṃ, evaṃ duppūrā esā taṇhā nāma, iti vidvā samañcare ti evaṃ jānanto puriso taṇhāvasiko ahutvā kāyasamācārādīni pūrento samaṃ careyyā 'ti, oran ti orimakoṭṭhāsaṃ patvā tena atittarūpo puna samuddassa pāram pi pattheyya, evaṃ taṇhāvasikasattā nāma duppūrā ti dasseti, yāvā 'ti aniyāmitaparicchedo, anussaran ti anussaranto, nājjhagā ti na vindati, idaṃ vuttaṃ hoti: mahārāja puriso apariyante pi kāme manasā anussaranto tittiṃ na vindati pattukāmo va hoti,


[page 174]
174 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] evaṃ kāmesu sattānaṃ taṇhā vaḍḍhat'; eva, tato nivattitvā ti tato pana vatthukāmakilesakāmato nivattitvā kāyena paṭikkamma ñāṇena ādīnavam disvā ye paññāya tittā paripuṇṇā te va tittā nāma, paññāya tittinaṃ seṭṭhan ti paññāya ayaṃ tittinaṃ paripūritaṃ seṭṭhaṃ, ayam eva vā pāṭho, na so kāmehi tappatīti, na hīti pi pāṭho, yasmā paññāya titto puriso kāmehi na pariḍayhatīti attho, na kurute vasan ti tādisaṃ hi purisaṃ taṇhāvasaṃ kātuṃ vase vattetuṃ na sakkoti, sv-eva pana taṇhāya ādīnavaṃ disvā Gaṅgamālo viya Aḍḍhamāsakarājā viya ca taṇhāvase na pavattatīti attho, apacinethevā 'ti viddhaṃseyyath'; eva, samuddamatto ti mahatiyā paññāya samannāgatattā samuddappamāṇo, so mahantena aggināpi samuddo viya kilesakāmehi na tappati na ḍayhati, rathakāro ti cammakāro, parikantan ti parikantanto, idaṃ vuttaṃ hoti: yathā cammakāro upāhanaṃ parikantanto yaṃ yaṃ cammassa agayhūpakaṭṭhānaṃ hoti taṃ taṃ cajitvā upāhanaṃ katvā upāhanamūlaṃ labhitvā sukhito hoti evam eva paṇḍito cammakārasatthasadisāya paññāya kantanto yaṃ yaṃ odhiṃ kāmānaṃ cajati tena ten assa kāmodhinā rahitaṃ taṃ taṃ kāyakammaṃ vacīkammaṃ manokammañ ca sukhaṃ sampajjati vigatadarathaṃ, sace pana sabbam pi kāyakammādisukhaṃ vigataparilāham eva iccheyya kasiṇaṃ bhāvetvā jhānaṃ nibbattetvā sabbe kāme pariccaje ti
     Bodhisattassa pana imaṃ gāthaṃ kathentassa rañño setacchattaṃ ārammaṇaṃ katvā odātakasiṇajjhānaṃ udapādi.
Rājāpi arogo ahosi, so tuṭṭho sayanā vuṭṭhāya "ettakā vejjā maṃ tikicchituṃ nāsakkhiṃsu, paṇḍitamāṇavo pana attano ñāṇosadhena maṃ nīrogaṃ akāsīti" tena saddhiṃ sallapanto dasamaṃ gātham āha:


[page 175]
4. Kāmajātaka. (467.) 175

  Ja_XII.4(=467).10: Aṭṭha te bhāsitā gāthā, sabbā honti sahassiyo,
                    patigaṇha mahābrahme sādh'; etaṃ tava bhāsitan ti. || Ja_XII:34 ||


     Tattha aṭṭhā 'ti dutiyaṃ gāthaṃ adiṃ katvā kāmādīnavapaṭisaññuttā aṭṭha, sahassiyo ti sahassārahā, paṭigaṇhā 'ti aṭṭha sahassāni gaṇha, sādhetaṃ tava bhāsitan ti sādhu etaṃ tava vacanaṃ.
     Taṃ sutvā M. ekādasamaṃ gātham āha:

  Ja_XII.4(=467).11: Na me attho sahassehi satehi nahutehi vā,
                    pacchimaṃ bhāsato gāthaṃ kāme me na rato mano ti. || Ja_XII:35 ||


     Tattha pacchiman ti rathakāro va cammassā 'ti gāthaṃ, kāme me na rato mano ti imaṃ gāthaṃ bhāsamānass'; eva mama vatthukāme pi kilesakāme pi mano nābhirami, ahaṃ hi imaṃ gāthaṃ bhāsamāno attano va dhammadesanāya jhānaṃ nibbattesiṃ mahārājā 'ti.
     Rājā bhiyyosomattāya tussitvā M-aṃ vaṇṇento osānagāthaṃ āha:

  Ja_XII.4(=467).12: Bhaddako vat'; ayaṃ māṇavako sabbalokavidū muni
                    yo imaṃ taṇhaṃ dukkhajananiṃ parijānāti paṇḍito ti. || Ja_XII:36 ||


     Tattha dukkhajananin ti sakalavaṭṭadukkhajananiṃ, parijānātīti parijāni paricchindi luñcitvā nīharīti B-aṃ vaṇṇento evam āha.
     B. pi "mahārāja appamatto hutvā dhammaṃ carā" 'ti rājānaṃ ovaditvā ākāsena Himavantaṃ gantvā isipabbajjaṃ pabbajitvā yāvatāyukaṃ brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi hi etaṃ brāhmaṇaṃ nissokaṃ akāsin" ti vatvā j. s.: "Tadā rājā esa brāhmaṇo ahosi, paṇḍitamāṇavo aham evā" 'ti. Kāmajātakaṃ.


[page 176]
176 XII. Dvādasanipāta.

                      5. Janasandhajātakaṃ.
     Dasa khalū 'ti. Idaṃ S. J. v. Kosalarañño ovādatthāya kathesi. Ekasmiṃ hi kāle rājā issariyamadamatto kilesasukhanissito vinicchayam pi na paṭṭhapesi, Buddhupaṭṭhāne pamajji. So ekadivasaṃ Dasabalaṃ anussaritvā "vandissāmīti" bhuttapātarāso rathavaram āruyha vihāraṃ gantvā Satthāraṃ vanditvā nisīdi. Atha naṃ S. "kiṃ mahārāja ciraṃ na paññāyasīti" vatvā "bahukiccatāya no bhante Buddhupaṭṭhānassa okāso na jāto" ti vutte "mahārāja, mādise nāma ovādadāyake sabbaññūbuddhe dhuravihāre vasante ayuttaṃ tava pamajjituṃ, raññā nāma rājakiccesu appamattena raṭṭhavāsīnaṃ mātāpitusamena agatigamanam pahāya dasarājadhamme akopentena rajjaṃ kāretuṃ vaṭṭati, raññe hi dhammikabhāve sati parisā pi 'ssa dhammikā hoti, anacchariyaṃ kho pan'; etaṃ yaṃ mayi anusāsante tvaṃ dhammena rajjaṃ kareyyāsi, porāṇakapaṇḍitā anusāsakāacariye avijjamāne pi attano matiyā va tividhasucaritadhamme patiṭṭhāya mahājanassa dhammaṃ desetvā saparisā saggapadaṃ pūrayamāna agamiṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. Bo. tassa aggamahesiyā kucchimhi nibbatti. Janasandhakumāro ti 'ssa nāmaṃ kariṃsu.
Ath'; assa vayappattassa Takkasilato sabbasippāni uggahetvā āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaṃ adāsi. So aparabhāge pitu accayena rajje patiṭṭhāya catūsu nagaradvāresu nagaramajjhe rājadvāre ti cha dānasālāyo kāretvā divase divase cha satasahassāni pariccajitvā sakalaJambudīpaṃ khobhetvā mahādānaṃ pavattento bandhanāgārāni niccaṃ vivaṭāni kāretvā dhammagaṇḍikaṃ bhedāpetvā catūhi saṃgahavatthūhi lokaṃ saṃgaṇhanto pañca sīlāni rakkhanto uposathavāsaṃ vasanto dhammena rajjaṃ kāresi,


[page 177]
5. Janasandhajātaka. (468.) 177
[... content straddling page break has been moved to the page above ...] antarantarā ca raṭṭhavāsino sannipātetvā "dānaṃ detha, sīlaṃ samādiyatha, dhammena kammante ca vohāre ca payojetha, daharakāle yeva sippāni uggaṇhatha, dhanaṃ uppādetha, gāmakūṭakammaṃ {vā pisuṇakammaṃ vā mā} karittha, caṇḍā pharusā mā ahuvattha, mātupaṭṭhānaṃ pitupaṭṭhānaṃ pūretha, kule jeṭṭhāpacāyino bhavathā" 'ti dhammaṃ desetvā mahājanaṃ sucaritadhamme patiṭṭhāpesi. So ekadivasaṃ paṇṇarasiuposathadivase samādinnuposatho "mahājanassa bhiyyo bhiyyo hitasukhatthāya appamādavihāratthāya dhammaṃ desessāmīti" cintetvā bheriñ carāpetvā attano orodhe ādiṃ katvā sabbaṃ nagarajanaṃ sannipātāpetvā rājaṅgaṇe alaṃkataratanamaṇḍapamajjhe paññattavarapallaṃke nisīditvā "ambho nagaravāsino, tumhākaṃ tapanīye ca atapanīye ca dhamme desessāmi, appamattā hutvā ohitasotā sakkaccaṃ suṇothā" 'ti vatvā dhammaṃ desesi.
     S. saccaparibhāvitaṃ mukharatanaṃ vivaritvā taṃ desanaṃ madhurena sarena Kosalarañño āvikaronto

  Ja_XII.5(=468).1: Dasa khalu imāni ṭhānāni yāni pubbe akaritvā
                    sa pacchā-m-anutappati, icc-āha rājā Janasandho. || Ja_XII:37 ||


  Ja_XII.5(=468).2: Aladdhā cittaṃ tapati pubbe asamudānitaṃ,
                    ‘na pubbe dhanam esissaṃ'; iti pacchānutappati. || Ja_XII:38 ||

  Ja_XII.5(=468).3: ‘Sakyarūpaṃ pure santaṃ mayā sippaṃ na sikkhitaṃ,
                    kicchā vutti asippassa'; iti pacchānutappati. || Ja_XII:39 ||


  Ja_XII.5(=468).4: ‘Kūṭavedī pure āsiṃ pisuṇo piṭṭhimaṃsiko,
                    caṇḍo pharuso cāsiṃ'; iti pacchānutappati. || Ja_XII:40 ||



[page 178]
178 XII. Dvādasanipāta.

  Ja_XII.5(=468).5: ‘Pāṇātipātī pure āsiṃ, luddo cāsiṃ anāriyo,
                    bhūtānaṃ nāvadāyissaṃ'; iti pacchānutappati. || Ja_XII:41 ||



  Ja_XII.5(=468).6: ‘Bahūsu vata santāsu anāpādāsu itthisu
                    paradāraṃ asevissaṃ'; iti pacchānutappati. || Ja_XII:42 ||


  Ja_XII.5(=468).7: ‘Bahumhi vata santamhi annapāne upaṭṭhite
                    na pubbe adadaṃ dānaṃ'; iti pacchānutappati. || Ja_XII:43 ||


  Ja_XII.5(=468).8: ‘Mātaraṃ pitarañ cāpi jiṇṇake gatayobbane
                    pahu santo na posissaṃ'; iti pacchānutappati. || Ja_XII:44 ||


  Ja_XII.5(=468).9: ‘Ācariyam anusatthāraṃ sabbakāmarasāharaṃ
                    pitaraṃ accamaññissaṃ'; iti pacchānutappati. || Ja_XII:45 ||


  Ja_XII.5(=468).10: ‘Samaṇe brāhmaṇe cāpi sīlavante bahussute
                    na pubbe payirupāsissaṃ'; iti pacchānutappati. || Ja_XII:46 ||


  Ja_XII.5(=468).11: ‘Sādhu hoti tapo ciṇṇo santo ca payirupāsito,
                    na ca pubbe tapo ciṇṇo'; iti pacchānutappati. || Ja_XII:47 ||


  Ja_XII.5(=468).12: Yo ca etāni ṭhānāni yoniso paṭipajjati
                    karaṃ purisakiccāni sa pacchā nānutappatīti || Ja_XII:48 ||


imā gāthā āha.
     Tattha ṭhānānīti kāraṇāni, pubbe ti paṭhamam eva akaritvā, sa pacchāmanutappatīti so paṭhamaṃ kattabbānaṃ akārako puggalo pacchā idhaloke pi paraloke pi tappati kilamati, pacchā tappatīti pi pāṭho, iccāhā 'ti evaṃ rājā janasandho avoca, iccassuhā 'ti pi pāṭho, tattha sukāro ti nipātamattaṃ, icc'; assu āhā 'ti padacchedo; idāni tāni dasa tapanīyakāraṇāni pakāsetuṃ B-assa dhammakathā hoti, tattha pubbe ti paṭhamam eva taruṇakāle parakammaṃ katvā asamudānitaṃ asambhataṃ dhanaṃ, mahallakakāle alabhitvā tappati socati, pare ca sukhite disvā sayaṃ dukkhaṃ jīvanto pubbe dhanaṃ na pariyesissan ti evaṃ pacchā anutappati, tasmā mahallakakāle sukhaṃ jīvitukāmā daharakāle yeva dhammikāni kasikammādīni katvā dhanaṃ pariyesathā'; ti dasseti, pure santan ti pure daharakāle ācariye payirupāsitvā mayā kātuṃ sakyarūpaṃ samānaṃ hatthisippādikaṃ kiñci sippaṃ na sikkhitaṃ,


[page 179]
5. Janasandhajātaka. (468.) 179
[... content straddling page break has been moved to the page above ...] pacchā mahallakakāle asippassa dukkhā jīvitavutti, n'; eva sakkā tadā sippaṃ sikkhituṃ, tasmā mahallakakāle sukhaṃ jīvitukāmā taruṇakāle yeva sippāni sikkhethā 'ti dasseti, kūṭavedīti kūṭajānanako gāmakūṭo vā lokassa anatthakārako vā tulākūṭādikārako vā kūṭaṭṭakārako vā ti attho, āsin ti evarūpo ahaṃ pubbe ahosiṃ, pisuṇo ti pesuññakārako, piṭṭhimaṃsiko ti lañcaṃ gahetvā asāmike sāmike karonto paresaṃ piṭṭhimaṃsakhādako iti, pacchā ti evaṃ maraṇamañce nipanno anutappati, tasmā sace niraye na vasitukām'; attha mā evaṃ pāpakammaṃ karitthā 'ti ovadati, luddo ti dāruṇo, anariyo ti na ariyo nīcasamācāro, nāvadāyissan ti khantimettānuddayavasena na nīcavuttiko ahosiṃ, sesaṃ purimanayen'; eva yojetabbaṃ, anāpādāsū 'ti apādānam āpādo pariggaho ti attho, n'; atthi yāsaṃ apādo na anāpadā, aññehi akatapariggahāsū 'ti attho, upaṭṭhite ti paccupaṭṭhite, na pubbe ti ito pubbe dānaṃ na adadaṃ, pahu santo ti dhanabalena pi kāyabalena pi posituṃ samattho paṭibalo samāno, ācariyan ti ācāre; sikkhāpanato pitā ācariyo ti adhippeto, anusatthāran ti anusāsakaṃ, sabbakāmarasāharan ti sabbe vatthukāmarase āharitvā positāraṃ, accamaññissan ti tassa ovāde agaṇhanto atikkamitvā maññissaṃ, na pubbe ti ito pubbe dhammikasamaṇabrāhmaṇe hi gilānāgilāne pi cīvarādīni datvā apaṭijagganena payirupāsissan ti, tapo ti sucaritatapo, santo ti kāyādīhi dvārehi upasanto sīlavā, idaṃ vuttaṃ hoti: tividhasusucaritasaṃkhāto tapo ca ciṇṇo evarūpo ca upasanto payirupāsito nāma sādhu sundaro, na pubbe ti mayā daharakāle evarūpo tapo na ciṇṇo, iti pacchā jarājiṇṇo maraṇabhayatajjito anutappati socati, sace tumhe evaṃ na socitukāmā tapokammam karothā 'ti vadati, yo ca etānīti yo pana etāni dasakāraṇāni paṭhamam eva upāyena paṭipajjati samādāya vattati purisehi kattabbāni dhammikakiccāni karonto appamādavihāripuriso pacchā nānutappati somanassappatto va hotīti.


[page 180]
180 XII. Dvādasanipāta.
     Iti M. anvaddhamāsaṃ iminā va niyāmena mahājanassa dhammaṃ desesi. Mahājano pi 'ssa ovāde ṭhatvā tāni dasa ṭhānāni pūretvā saggaparāyano ahosi.
     S. i. d. ā. "evaṃ mahārāja porāṇakapaṇḍitā anācariyakā attano va matiyā dhammaṃ desetvā mahājanaṃ saggapade patiṭṭhāpesun" ti vatvā j. s.: "Tadā parisā Buddhaparisā ahosi, Janasandharājā aham evā" 'ti. Janasandhajātakaṃ.

                      6. Mahākaṇhajātaka.
     Kaṇho kaṇho cā 'ti. Idaṃ S. J. v. lokatthacariyaṃ ā. k. Ekadivasam hi bhikkhū dhammasabhāyaṃ nisīditvā "āvuso S.
bahujanahitāya paṭipanno attano phāsuvihāraṃ pahāya lokass'; eva atthaṃ carati, paramābhisambodhiṃ patvā sayaṃ pattacīvaram ādāya aṭṭhārasayojanamaggaṃ gantvā pañcavaggiyatherānaṃ dhammacakkaṃ pavattetvā pañcamiyā pakkhassa Anattalakkhaṇasuttaṃ kathetvā sabbesaṃ arahattaṃ adāsi, Uruveḷaṃ gantvā jaṭilānaṃ aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā pabbājetvā Gayāsīse Ādittapariyāyaṃ kathetvā jaṭilasahassassa arahattaṃ adāsi, Mahākassapassa tīṇi gāvutāni paccuggamanam gantvā tīhi ovādehi upasampadaṃ adāsi, eko pacchābhatte pañcacattālīsayojanamaggaṃ gantvā Pukkusātikulaputtaṃ anāgāmiphale patiṭṭhāpesi, Mahākappinassa vīsaṃ yojanasataṃ paccuggamanaṃ katvā arahataṃ adāsi, eko pacchābhatte tiṃsayojanamaggaṃ gantvā tāva kakkhalaṃ pharussaṃ Aṅgulimālaṃ arahatte patiṭṭhāpesi, tiṃsayojanam eva maggaṃ gantvā Āḷavakaṃ sotāpattiphale patiṭṭhāpetvā kumārassa sotthiṃ akāsi, Tāvatiṃsabhavane temāsaṃ vasanto asītiyā va devatākoṭīnaṃ dhammābhisamayaṃ sampādesi, Brahmalokaṃ gantvā Bakabrahmuno diṭṭhiṃ bhinditvā dasannaṃ Brahmasahassānaṃ arahattaṃ adāsi, anusaṃvaccharaṃ tīsu maṇḍalesu cārikaṃ caramāno upanissayasampannānaṃ manussānaṃ saraṇāni c'; eva sīlāni ca maggaphalāni ca deti,


[page 181]
6. Mahākaṇhajātaka. (469.) 181
nāgasupaṇṇādīnaṃ pi nānappakārakaṃ atthaṃ caratīti" Dasabalassa lokatthacariyaguṇavaṇṇaṃ vaṇṇayiṃsu. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave, yv-āhaṃ idāni abhisambodhiṃ patvā lokassa atthaṃ careyyaṃ so pubbe sarāgakāle pi lokatthacariyam eva carin" 'ti vatvā a. ā.:
     A. B. Kassapasammāsambuddhakāle Usīnaro nāma rājā r. kāresi. Kassapasammāsambuddhe catusaccadesanāya māhājanaṃ bandhanā mocetvā nibbānanagaraṃ pūretvā parinibbute dīghassa addhuno accayena sāsanaṃ osakki: bhikkhū ekavīsatiyā anesanāhi jīvikaṃ kappenti bhikkhunīsaṃsaggaṃ karonti puttadhītāhi vaḍḍhanti, bhikkhū bhikkhudhammaṃ bhikkhuniyo bhikkhunidhammaṃ upāsakā upāsakadhammaṃ upāsikā upāsikadhammaṃ brāhmaṇā brāhmaṇadhammaṃ vissajjesuṃ, yebhuyyena manussā dasākusalakammapathe samādāya pavattiṃsu, matamatā apāyesu pūriṃsu. Tadā Sakko devarājā nave devaputte apassanto manussalokaṃ oloketvā manussānaṃ apāyesu nibbattiṃ ñatvā Satthu sāsanaṃ osakkitaṃ disvā "kin nu karissāmīti" cintento "atth'; eko upāyo" ti "mahājanaṃ bhāyetvā tāsetvā bhītabhāvaṃ ñatvā assāsetvā dhammaṃ desetvā osakkitasāsanaṃ paggayha aparaṃ vassasahassaṃ pavattanakāraṇaṃ karissāmīti" sanniṭṭhānaṃ katvā Mātalidevaputtaṃ mocappamāṇadāṭhaṃ catūhi dāṭhehi viniccharantar asmi bhayānakaṃ gabbhinīnaṃ dassanen'; eva gabbhapātanappakāraṃ ghorarūpaṃ ajāneyyappamāṇaṃ kāḷavaṇṇaṃ Mahākaṇhasunakhaṃ katvā pañcaṅgikabandhanena bandhitvā rattamālassa pilandhetvā rajjukoṭiyaṃ ādāya sayaṃ dve kāsāyāni nivāsetvā pacchāmukhe kese bandhitvā rattamālaṃ pilandhetvā āropitapavāḷavaṇṇajiyaṃ mahādhanuṃ gahetvā vajiragganārācaṃ nakhamukhe parivattento vanacarakavesaṃ gahetvā nagarato yojanamatte ṭhāne otaritvā


[page 182]
182 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] "nassati loko, nassati loko" ti tikkhatuṃ saddaṃ anusāvetvā manusse utrāsetvā nagarūpacāraṃ patvā puna saddam akāsi. Manussā sunakhaṃ disvā utrastā nagaraṃ pavisitvā taṃ pavattiṃ rañño ārocayiṃsu. Rājā sīghaṃ nagaradvārāni pidhāpesi. Sakko pi aṭṭhārasahatthaṃ pākāraṃ laṃghetvā sunakhena saddhiṃ antonagare patiṭṭhahi. Manussā bhītatasitā palāyitvā gehāni pavisitvā dvārāni pidahiṃsu Mahākaṇho pi diṭṭhadiṭṭhamanusse upadhāvitvā santāsento rājanivesanaṃ agamāsi.
Rājaṅgaṇe manussā bhayena palāyitvā rajanivesanaṃ pavisitvā dvāraṃ pidahiṃsu. Usīnararājāpi orodhe gahetvā pāsādaṃ abhirūhi. Mahākaṇho purimapāde ukkhipitvā kavāṭe ṭhapetvā mahābhusitaṃ bhusi. Tassa bhusitasaddo heṭṭhā avīciṃ upari bhavaggaṃ gaṇhi, sakalacakkavāḷaṃ ekaninnādaṃ ahosi. Puṇṇakajātake Puṇṇakarañño Bhūridattajātake Sudassananāgarañño imasmiṃ Mahākaṇhajātake ayaṃ saddo ti ime tayo saddā Jambudīpe mahāsaddā nāma ahesuṃ.
Nagaravāsino bhītatasitā hutvā ekapuriso pi Sakkena saddhiṃ kathetuṃ nāsakkhi. Rājā yeva pana dhitiṃ upaṭṭhapetvā vātapānaṃ nissāya Sakkaṃ āmantetvā "ambho ludda kasmā te sunakho bhūsīti" āha.


[page 183]
6. Mahākaṇhajātaka. (469.) 183
[... content straddling page break has been moved to the page above ...] "Chātabhāvenā" 'ti. "Tena hi 'ssa bhattaṃ dāpemīti" antojanassa ca attano ca pakkabhattaṃ sabbaṃ dāpesi. Taṃ sabbaṃ sunakho ekaṃ kabalaṃ viya katvā puna saddam akāsi. Puna rājā pucchitvā idāni "me sunakho chāto yevā" 'ti sutvā hatthiassādīnaṃ pakkabhattaṃ sabbaṃ āharāpetvā dāpesi. Tasmiṃ pi ekappahāren'; eva niṭṭhāpite sakalanagarassa pakkabhattaṃ dāpesi.
Tam pi so tath'; eva bhuñjitvā puna saddam akāsi. Rājā "na esa sunakho, nissaṃsayaṃ yakkho esa, āgamanakāraṇaṃ pucchissāmīti" bhītatasito hutvā pucchanto paṭhamaṃ gātham āha:

  Ja_XII.6(=469).1: Kaṇho kaṇho ca ghoro ca sukkadāṭho patāpavā
                    baddho pañcahi rajjūhi kiṃ dhīra sunakho tavā 'ti. || Ja_XII:49 ||


     Tattha Kaṇho kaṇho ti bhayavasena daḷhakammavasena vā āmeṇḍitaṃ, ghoro ti passantānaṃ bhayajananako, patāpavā ti dāṭhehi nikkhamantena raṃsipatāpena patāpavā, kiṃ dhīrā 'ti dhīra viriyavanta tav'; esa evarūpo kakkhalo sunakho kiṃ karoti, kiṃ mige gaṇhāti udāhu te amitte, kin te iminā, vissajjehi nan ti adhippāyen'; evam āha.
     Taṃ sutvā Sakko dutiyaṃ gātham āha:

  Ja_XII.6(=469).2: Nāyaṃ migānaṃ atthāya Usīnara bhavissati,
                    manussānaṃ anayo hutvā tadā Kaṇho pamokkhatīti. || Ja_XII:50 ||


     Tass'; attho: ayaṃ hi migamaṃsaṃ khādissāmīti idha nāgato, tasmā migānam attho na bhavissati, manussamaṃsaṃ pana khādituṃ āgato, tasmā nesaṃ anayo mahāvināsakārako hutvā yadā nena manussā vināsaṃ pāpitā bhavissanti tadā ayaṃ kaṇho pamokkhati mama hatthato muccissatīti.
     Atha naṃ rājā "kiṃ pana te bho luddaka sunakho sabbesaṃ yeva manussānaṃ maṃsaṃ khādissati udāhu tava amittānaṃ yevā"


[page 184]
184 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] 'ti puchitvā "amittānaṃ yeva maharājā" 'ti vutte "ke pana te idha amittā" ti pucchitvā "adhammābhiratā asamacārino mahārājā" 'ti vutte "kathehi tāva ne amhākan" ti pucchi. Ath'; assa kathento devarājā dasa gāthā abhāsi:

  Ja_XII.6(=469).3: Pattahatthā samaṇakā muṇḍā saṃghāṭipārutā
                    naṅgalehi kasissanti tadā Kaṇho pamokkhati. || Ja_XII:51 ||


  Ja_XII.6(=469).4: Tapassiniyo pabbajitā muṇḍā saṃghāṭipārutā
                    yadā loke gamissanti --pe--. || Ja_XII:52 ||


  Ja_XII.6(=469).5: Dīghuttaroṭṭhā jaṭilā paṃkadantā rajassirā
                    iṇaṃ vodāya gacchanti tadā --pe--. || Ja_XII:53 ||


  Ja_XII.6(=469).6: Adhicca vede sāvittiṃ yaññatantrañ ca brāhmaṇā
                    bhatikāya yajissanti tadā --pe--. || Ja_XII:54 ||


  Ja_XII.6(=469).7: Mātaraṃ pitaraṃ cāpi jiṇṇake gatayobbane
                    pahu santo na bharanti tadā --pe--. (Suttanip. v. 98,124.) || Ja_XII:55 ||


  Ja_XII.6(=469).8: Mātaraṃ pitaraṃ cāpi jiṇṇake gatayobhane
                    ‘bālā tumhe'; ti vakkhanti tadā --pe--. || Ja_XII:56 ||


  Ja_XII.6(=469).9: Ācariyabhariyaṃ sakhābhariyaṃ mātulānīpitucchasaṃ
                    yadā loke gamissanti --pe--. || Ja_XII:57 ||


  Ja_XII.6(=469).10: Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā
                    panthaghātaṃ karissanti tadā --pe--. || Ja_XII:58 ||


  Ja_XII.6(=469).11: Sukkacchavī vedhavetrā thullabāhū apāṭubhā
                    mithubhedaṃ karissanti tadā --pe--. || Ja_XII:59 ||


  Ja_XII.6(=469).12: Māyāvino nekatikā asappurisacintakā
                    yadā loke gamissanti tadā Kaṇho pamokkhatīti. || Ja_XII:60 ||



[page 185]
6. Mahākaṇhajātaka. (469.) 185
     Tattha samaṇakā ti mayaṃ samaṇ'; amhā 'ti paṭiññātā, yadā hi lokavohāren'; evam āha, kasissantīti te kadāpi kasanti yeva, ayaṃ pana ajānanto viya evam āha, ayaṃ hi 'ssa adhippāyo: ete dussīlā mama amittā, yadā mama sunakho ete māretvā maṃsaṃ khādituṃ bhavissati tadā esa Kaṇho ito pañcarajjubandhanā mokkhatīti, iminā upāyena sabbagāthāsu adhippāyo ca yojanā ca veditabbā, pabbajitā ti Buddhasāsane pabbajitā, gamissantīti agāramajjhe pañca kāmaguṇe paribhuñjantiyo vicarissantīti, dīghuttaroṭṭhā ti dāṭhikānaṃ vaḍḍhitattā dīghuttaroṭṭhā, paṃkadantā ti paṃkena malema samannāgatadantā, iṇaṃ vodāyā 'ti bhikkhācariyāya dhanaṃ saṃgharitvā vaḍḍhiyā iṇaṃ payojetvā taṃ codetvā tato laddhena jīvikaṃ kappentā yadā gacchantīti attho, sāvittin ti sāvittiñ ca adhīyitvā, yaññatantrañcā 'ti yaññavidhāyakaṃ tantraṃ, yaññasuttaṃ adhīyitvā ti attho, bhatikāyā ti te te rājarājamahāmatte upasaṃkamitvā tumhākaṃ yaññaṃ yajissāma dhanaṃ dethā 'ti evaṃ bhatiatthāya yadā yaññaṃ yajissanti, pahu santo ti bharituṃ posituṃ samatthā samānā, bālā tumhe ti tumhe bālā na kiñci jānāthā 'ti yadā vakkhanti, gamissantīti lokadhammasevanavasena gamissanti, panthaghātan ti panthe ṭhatvā manusse māretvā tesaṃ bhaṇḍakagahaṇaṃ, sukhacchavīti kāsāvacuṇṇādighaṃsanena samuṭṭhāpitā sukhacchavivaṇṇā, vedhaverā ti vidhavā apatikā, tehi vidhavā sarantīti tividhaverā ca vedhaverā, thullabāhū ti pādaparimaddanādīhi samuṭṭhāpitamaṃsatāya mahābāhū, apāṭubhā ti apāṭubhāvā dhanuppādavirahitā ti attho, mithubhedan ti mittabhedaṃ, ayam eva vā pāṭho, idaṃ vuttam hoti:
yadā evarūpā itthidhuttā imā amhe na jahissantīti sahiraññavidhavā upagantvā saṃvāsaṃ kappetvā tāsaṃ santakaṃ khāditvā tāhi saddhiṃ mittabhedaṃ karissanti vissāsaṃ bhinditvā aññesaṃ hiraññakoṭṭhaṃ gamissanti tadā esa te core sabbe va khāditvā muccissatīti,


[page 186]
186 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] asappurisacintakā ti asappurisacittaṃ paradukkhacittaṃ cintanasīlā, tadā ti tadā sabbe p'; ime ghātetvā khāditamaṃso Kaṇho pamokkhatīti.
     Evañ ca pana vatvā "ime mayhaṃ mahārāja amittā" ti te te amittakārake pakkhanditvā khāditukāmataṃ viya katvā dasseti. Tato mahājanassa utrastakāle sunakhaṃ rajjuyā ākaḍḍhitvā ṭhapitaṃ viya katvā luddakavesaṃ vijahitvā attano ānubhāvena ākāse jalamāno viya ṭhatvā "mahārāja ahaṃ Sakko devarājā ‘ayaṃ loko vinassatīti'; āgato, sampati hi matamatā adhamme vattitvā apāye pūrenti, devaloko tuccho viya jāto, ito paṭṭhāya adhammikesu kattabbaṃ ahaṃ jānissāmi, tvaṃ appamatto hohīti" catūhi satārahagāthāhi dhammaṃ desetvā manusse dānasīlesu patiṭṭhāpetvā osakkitasāsanaṃ aparaṃ vassasahassaṃ pavattanasamatthaṃ katvā Mātaliṃ ādāya sakaṭṭhānam eva gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe p'; ahaṃ lokassa attham eva carāmīti" vatvā j. s.: "Tadā Mātali Ānando ahosi, Sakko aham evā" 'ti. Mahākaṇhajātakaṃ.

                      7. Kosiyajātaka.
     Kosiyajātakaṃ Sudhābhojanajātake āvibhavissati. Kosiyajātakaṃ.

                      8. Meṇḍakajātaka.
     Meṇḍakapañhaṃ Ummaggajātake āvibhavissati. Meṇḍakapañhajātakaṃ.


[page 187]
9. Mahāpadumajātaka. (472.) 187

                      9. Mahāpadumajātaka.
     Nādaṭṭhā parato dosan ti. Idaṃ S. J. v. Ciñcamāṇavikaṃ ā. k. Paṭhamabodhiyaṃ hi Dasabalassa puthubhūtesu sāvakesu aparimāṇesu devamanussesu ariyabhūmiṃ okkantesu patthaṭe guṇasamudaye mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā ahesuṃ, hatalābhasakkārā te antaravīthiyaṃ ṭhatvā "kiṃ samaṇo Gotamo va Buddho, mayam pi Buddhā, kiṃ tass'; eva dinnaṃ mahapphalaṃ amhākaṃ pi dinnaṃ mahapphalam eva, amhākam pi detha karothā" 'ti evaṃ manusse viññāpentāpi lābhasakkāraṃ alabhitvā raho sannipatitvā "kena nu kho upāyena samaṇassa Gotamassa manussānaṃ antare avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā" 'ti mantayiṃsu. Tadā Sāvatthiyaṃ Ciñcamāṇavikā nām'; ekā paribbājikā uttamarūpadharā sobhagappattā devaccharā viya, tassā sarīrato raṃsiyo niccharanti. Ath'; eko kharamantī evam āha: "Ciñcamāṇavikaṃ paṭicca samaṇassa Gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsessāmā" 'ti. Te "atth'; eso upāyo" ti sampaṭicchiṃsu. Atha sā Titthiyārāmaṃ āgantvā vanditvā aṭṭhāsi. Titthiyā tāya saddhiṃ na kathesuṃ. Sā "ko nu kho me doso ti, yāvatatiyaṃ vandāmi ayyā" ti vatvā "ayya ko nu kho me doso ti, kiṃ mayā saddhiṃ na kathethā" 'ti āha.
"Bhagini samaṇaṃ Gotamaṃ amhe viheṭhentaṃ hatalābhasakkāre katvā vicarantaṃ na jānāsīti". "Na jānāmi ayyā, kiṃ pan'; ettha mayā katabban" ti. "Sace tvaṃ bhagini amhākaṃ sukhaṃ icchasi attānaṃ paticca samaṇassa Gotamassa avaṇṇaṃ uppādetvā lābhasakkāraṃ nāsehīti". Sā "Sādhu ayyā, mayh'; eso bhāro, mā cintayitthā" 'ti vatvā pakkamitvā itthimāyākusalatāya tato paṭṭhāya Sāvatthivāsīnaṃ dhammakathaṃ sutvā Jetavanā nikkhamaṇasamaye indagopakavaṇṇaṃ paṭaṃ pārupitvā gandhamālādihatthā jetavanābhimukhī gacchati


[page 188]
188 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] "imāya velāya kuhiṃ gacchasīti" ca vutte "kiṃ tumhākaṃ mama gamanaṭṭhānenā" 'ti vatvā Jetavanasamīpe Titthiyārāme vasitvā pāto va "aggavandanaṃ vandissāmā" 'ti nagarā nikkhamante upāsakajane Jetavane vutthā viya hutvā nagaraṃ pavisantī "kuhiṃ vutthāsīti" vutte "kiṃ tumhākaṃ mama vutthaṭṭhānenā" 'ti vatvā māsaddhamāsaccayena pucchiyamānā "Jetavane samaṇena Gotamena saddhiṃ ekagandhakuṭiyā vutth'; amhīti" puthujjanānaṃ "saccaṃ nu kho etaṃ no" ti kaṃkhaṃ uppādetvā temāsacatumāsaccayena pilotikāhi udaraṃ veṭhetvā gabbhinivaṇṇaṃ dassetvā upari rattapaṭaṃ pārupitvā "samaṇaṃ Gotamaṃ paṭicca gabbho laddho" ti andhabāle gahetvā aṭṭhanavamāsaccayena udare dārumaṇḍalaṃ bandhitvā upari rattapaṭaṃ pārupitvā hatthapādapitthiyo gohanukena koṭṭhāpetvā ussade dassetvā kilantindriyā ti hutvā sāyaṇhasamaye Tathāgate alaṃkatadhammāsane nisīditvā dhammaṃ desente dhammasabhaṃ gantvā Tathāgatassa purato ṭhatvā "mahāsamaṇa mahājanassa tāva dhammaṃ desesi, madhuro te saddo suphassitaṃ dantāvaraṇaṃ, ahaṃ pana taṃ paṭicca gabbhaṃ labhitvā paripuṇṇagabbhā jātā, n'; eva me sūtigharaṃ jānāsi na sappitelādīni, sayaṃ akaronto upaṭṭhāyakānam pi aññataraṃ Kosalarājānaṃ vā Anāthapiṇḍikaṃ vā Visākhaṃ mahāupāsikaṃ vā ‘imissā māṇavikāya kattabbayuttakaṃ karohīti'; na vadasi, abhiramituṃ yeva jānāsi gabbhaparihāraṃ na jānāsīti" gūthapiṇḍaṃ gahetvā candamaṇḍalaṃ dūsetuṃ vāyamantī viya parisamajjhe Tathāgataṃ akkosi. Tathāgato dhammakathaṃ ṭhapetvā sīho viya abhinadanto "bhagini tayā kathitassa tathabhāvaṃ vā vitathabhāvaṃ vā ahañ c'; eva tvañ ca jānāmā" 'ti āha. "Āma samaṇa tayā ca mayā ca ñātabhāven'; ev'; etaṃ jātan" ti. Tasmiṃ khaṇe Sakkassa āsanaṃ uṇhākāraṃ dassesi, so āvajjamāno "Ciñcamāṇavikā Tathāgataṃ abhūtena akkosatīti" ñatvā "idaṃ vatthuṃ sodhessāmīti" catūhi devaputtehi saddhiṃ āgami. Devaputtā mūsikapotikā hutvā dārumaṇḍalakassa bandhanarajjukāni ekappahāren'; eva chindiṃsu,


[page 189]
9. Mahāpadunajātaka. (472.) 189
[... content straddling page break has been moved to the page above ...] pārutapaṭaṃ vāto ukkhipi, dārumaṇḍalakaṃ patamānaṃ tassā pādapiṭṭhiyaṃ pati, ubho aggapādā ucchindiṃsu. Manussā "kālakaṇṇi Sammāsambuddhaṃ akkosasīti" sīse khelaṃ pātetvā leḍḍudaṇḍahatthā Jetavanā nīhariṃsu. Ath'; assā Tathāgatassa cakkhupathaṃ atikkantakāle mahāpaṭhavi bhijjitvā vivaram adāsi, Avīcito jālā uṭṭhahi, sā kuladattiyakambalaṃ pārupamānā viya gantvā Avīcimhi nibbatti. Aññatitthiyānaṃ lābhasakkāro parihāyi, Dasabalassa bhiyyosomattāya vaḍḍhi. Punadivase dh. k. s.: "āvuso Ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ Sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na {bhikkhave} idān'; eva pubbe p'; esā maṃ abhūtena akkositvā vināsaṃ pattā yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. tassa aggamahesiyā kucchismiṃ nibbatti, phullapadumasassirīkamukhattā pan'; assa Padumakumāro tv-ev'; assa nāmaṃ kariṃsu. So vayappatto sabbasippāni uggaṇhi. Ath'; assa mātā kālam akāsi. Rājā aññaṃ aggamahesiṃ katvā puttassa uparajjaṃ adāsi. Aparabhāge rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto aggamahesiṃ "bhadde idh'; eva vasa, ahaṃ paccantaṃ vūpasametuṃ gacchāmīti" vatvā "nāhaṃ deva nivattissāmi, aham pi āgamissāmīti" vutte yuddhabhūmiyaṃ ādīnavaṃ dassetvā "yāva mamāgamanā anukkaṇṭhamāna vasa, ahaṃ Padumakumāraṃ yathā tava kattabbakiccesu appamatto hoti evaṃ āṇāpetvā gamissāmīti" vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaṃ santappetvā paccāgantvā bahinagare khandhāvāraṃ nivāsesi. Bo. pitu āgatabhāvaṃ ñatvā nagaraṃ alaṃkārāpetvā rājagehaṃ paṭijaggāpento ekako va tassa santikaṃ agamāsi.


[page 190]
190 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] Sā tassa rūpasobhaṃ disvā paṭibaddhacittā ahosi. Bo. taṃ vanditvā "amma tumhākaṃ kiṃ kattabban" ti pucchi. Atha naṃ "ammā 'ti maṃ vadasīti" uṭṭhāya hatthe gahetvā "sayanaṃ abhirūhā" 'ti āha.
"Kiṃkāraṇā" ti. "Yāva rājā āgacchati tāva ubho pi kilesaratiyā ramissāmā" 'ti. "Amma tvaṃ mama mātā ca sassāmikā ca, mayā sapariggahamātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo pi, kathaṃ tayā saddhiṃ evarūpaṃ kiliṭṭhakammaṃ karissāmīti". Sā dve tayo vāre kathetvā tasmiṃ anicchamāne "mama vacanaṃ na karosīti" āha. "Āma na karomīti". "Tena hi rañño kathetvā sīsaṃ te chindāpessāmīti". M. "tava ruciṃ karohīti" taṃ lajjāpetvā pakkāmi. Sā bhītatasitā cintesi: "sac'; āyaṃ paṭhamataraṃ pitu ārocessati jīvitaṃ me n'; atthi, aham eva puretaraṃ kathessāmīti" bhattaṃ abhuñjitvā kiliṭṭhalomavatthaṃ nivāsetvā sarīre nakharājiyo dassetvā "‘kuhiṃ devīti'; raññā pucchitakāle ‘gilānā'; ti katheyyāthā" 'ti paricārikānaṃ saññaṃ datvā gilānālayaṃ katvā nipajji. Rājāpi nagaraṃ padakkhiṇaṃ katvā nivesanaṃ āruyha taṃ apassanto "kuhiṃ devīti" pucchitvā "gilānā" ti sutvā sirigabbhaṃ pavisitvā "kiṃ te devi aphāsukan" ti pucchi. Sā tassa vacanaṃ asuṇantī viya hutvā dve tayo vāre pucchitā "mahārāja, kasmā kathesi, tuṇhī hohi, sassāmikaitthiyo nāma mādisā hontīti" vatvā "kena viheṭhitā, sīghaṃ me kathehi,


[page 191]
9. Mahāpadumajātaka. (472.) 191
[... content straddling page break has been moved to the page above ...] sīsam assa chindissāmīti" vutte "kaṃ si tvaṃ mahārāja nagare ṭhapetvā gato" ti "Padumakumāran" ti "so mayhaṃ vasanaṭṭhānaṃ āgantvā ‘tāta mā evaṃ kārohi, ahaṃ tava mātā'; ti vuccamāno pi ‘ṭhapetvā maṃ añño rājā nāma atthi, ahan taṃ gehe karitvā kilesaratiyā ramissāmīti'; maṃ kesesu gahetvā aparāparaṃ luñcitvā attano vacanaṃ akarontiṃ vadhitvā koṭṭetvā gato" ti āha. Rāja anupaparikkhitvā āsīviso viya kuddho purise āṇāpesi: "gacchatha, Padumakumāraṃ bandhitvā ānethā" 'ti. Te nagaraṃ avattharantā viya tassa gehaṃ gantvā taṃ bandhitvā paharitvā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā rattakaṇaveramālaṃ gīvāya paṭimuñcitvā vajjhaṃ katvā paharantā ānayiṃsu. So "deviyā idaṃ kamman" ti ñatvā "bho purisā, nāhaṃ rañño dosakārako, niraparādho 'ham asmīti" vilapanto āgacchati. Sakalanagaraṃ saṃkhubhitvā "rājā kira mātugāmassa vacanaṃ gahetvā Mahāpadumakumāraṃ ghātāpetīti" sannipatitvā kumārassa pādamūle patitvā "na te idaṃ sāmi anucchavikan" ti mahāsaddena paridevi. Atha naṃ netvā rañño dassesuṃ. Rājā disvā va cittaṃ niggaṇhituṃ asakkonto "ayaṃ arājā va rājalīḷhaṃ karoti, mama putto hutvā aggamahesiyā aparajjhi, gacchatha naṃ corapapāte pātetvā vināsaṃ pāpethā" 'ti āha. M. "na mayhaṃ tāta evarūpo aparādho atthi, mā mātugāmassa kathaṃ gahetvā maṃ nāsehīti" pitaraṃ yāci. So tassa kathaṃ na gaṇhi. Tato soḷasasahassā antepurikā "tāta Mahāpadumakumāra attano ananucchavikaṃ idaṃ laddhan" ti mahāviravaṃ viraviṃsu.


[page 192]
192 XII. Dvādasanipāta.
Sabbe khattiyamahāsālādayo pi amaccaparijano pi "deva, kumāro sīlācāraguṇasampanno vaṃsānurakkhako rajjadāyādo, mā naṃ mātugāmassa vacanaṃ gahetvā anupaparikkhitvā vināsesi, raññā nāma nisammakārinā bhavitabban" ti vatvā satta gāthā abhāsiṃsu:

  Ja_XII.9(=472).1: Nādaṭṭhā parato dosaṃ anuṃthūlāni sabbaso (Dhp. p. 341)
                    issaro panaye daṇḍaṃ sāmaṃ appaṭivekkhiya. || Ja_XII:61 ||


  Ja_XII.9(=472).2: Yo ca appaṭivekkhitvā daṇḍaṃ kubbati khattiyo
                    sakaṇṭakaṃ so gilati jaccandho va samakkhikaṃ. || Ja_XII:62 ||


  Ja_XII.9(=472).3: Adaṇḍiyaṃ daṇḍiyati daṇḍiyañ ca adaṇḍiyaṃ
                    andho va visamaṃ maggaṃ na jānāti samāsamaṃ. || Ja_XII:63 ||


  Ja_XII.9(=472).4: Yo ca etāni ṭhānāni anuṃthūlāni sabbaso
                    suddiṭṭhaṃ anusāseyya sa ve vohātum arahati. || Ja_XII:64 ||


  Ja_XII.9(=472).5: N'; ekantamudunā sakkā ekantatikhiṇena vā
                    attaṃ mahante ṭhāpetuṃ, tasmā ubhayam ācare. || Ja_XII:65 ||


  Ja_XII.9(=472).6: Paribhūto mudu hoti atitikkho ca veravā,
                    etañ ca ubhayaṃ ñatvā anumajjhaṃ samācare. || Ja_XII:66 ||


  Ja_XII.9(=472).7: Bahum pi ratto bhāseyya duṭṭho pi bahu bhāsati,
                    na itthikāraṇā rāja puttaṃ ghātetum arahasīti. || Ja_XII:67 ||


     Tattha nādaṭṭhā ti na adisvā, parato ti parassa, sabbaso ti sabbāni aṇuṃthūlāni khuddakamahantāni vajjāni, sāmaṃ appaṭivekkhiyā 'ti paravacanaṃ pahāya attano paccakkhaṃ akatvā paṭhavissaro rājā daṇḍaṃ na panaye na paṭṭhapeyya, Mahāsammatarājakulasmiṃ hi satato uttaridaṇḍo nāma n'; atthi, tāḷanagarahanapabbājanato uddhaṃ hatthapādacchedanaghātanaṃ nāma n'; atthi, pacchā kakkhaḷarājūnaṃ kāle etaṃ uppannaṃ, taṃ sandhāya te amaccā ekanten'; eva parassa dosaṃ sāmaṃ adisvā kātuṃ na yuttan ti kathentā evam āhaṃsu, yo ca {appaṭivekkhitvā} ti mahārāja evaṃ paṭivekkhitvā dosānucchaviko daṇḍo panetabbo, yo rājā agatigamme ṭhito taṃ dosaṃ appaṭivekkhitvā hatthacchedādidaṇḍaṃ karoti so attano dukkhakāraṇaṃ karonto sakaṇṭakabhojanaṃ gilati nāma jaccandho viya ca samakkhikaṃ bhuñjati nāma,


[page 193]
9. Mahāpadumajātaka. (472.) 193
[... content straddling page break has been moved to the page above ...] adaṇḍiyan ti yo adaṇḍetabbaṃ daṇḍeti daṇḍetabbañ ca daṇḍiyaṃ adaṇḍetvā attano rucim eva karoti so andho va visamaṃ maggaṃ paṭipanno na jānātīti, samāsamaṃ tato pāsāṇādisu pakkhalanto andho viya catūsu apāyesu mahādukkhaṃ pāpuṇātīti attho, etānīti etāni daṇḍiyādaṇḍiyakāraṇāni c'; eva daṇḍiyakāraṇesu pi aṇuṃthūlāni ca sabbāni sudiṭṭhaṃ disvā anusāseyya, sa ve rājā vohātuṃ voharituṃ rajjam anusāsitum arahatīti attho, attaṃ mahante ṭhāpetun ti evarūpo anuppanne bhoge uppādetvā uppanne thāvare katvā attānaṃ mahante uḷāre issariye ṭhapetuṃ na sakkotīti attho, mudū 'ti mudurājā raṭṭhavāsikānaṃ paribhūto hoti avaññāto so, rajjaṃ niccoraṃ kātuṃ na sakkoti, veravā ti atitikkhassa pana sabbe pi raṭṭhavāsino verino hontīti saveravā nāma hoti, anumajjhanti anubhūtaṃ mudutikhiṇabhāvānaṃ majjhaṃ samācāre, amudu anatitikkho hutvā rajjaṃ kāraye ti attho, na itthikāraṇā ti pāpaṃ lāmakaṃ mātugāmaṃ nissāya vaṃsānurakkhakaṃ chattadāyādaṃ puttaṃ ghāṭetuṃ nārahasi mahārājā 'ti.
     Evaṃ nānākāraṇehi kathentāpi amaccā attano kathaṃ gāhāpetuṃ nāsakkhiṃsu. B. pi yācanto attano pi kathaṃ gāhāpetuṃ nāsakkhi, andhabālo pana so rājā "gacchatha naṃ corapapāte khipathā" 'ti āṇāpento aṭṭhamaṃ gātham āha:

  Ja_XII.9(=472).8: Sabbo ca loko ekanto itthī ca ayam ekikā,
                    tenāhaṃ paṭipajjissaṃ, gaccha pakkhipath'; eva nan ti. || Ja_XII:68 ||


     Tattha tenāhan ti yena kāraṇena sabbo loko ekanto kumārass'; eva pakkho hutvā ṭhito ayañ ca itthi ekikā va tena kāraṇenāhaṃ imissā vacanaṃ paṭipajjissaṃ, gacchatha naṃ pabbataṃ āropetvā papāte khipath'; evā 'ti.
     Evaṃ vutte soḷasasahassāsu rājitthīsu ekāpi sakabhāvena saṇṭhātuṃ nāsakkhi, sakalanagaravāsino bāhā paggayha kese parikiriya vilapiṃsu. Rājā "ime imassa papāte khipanaṃ paṭibāheyyuṃ pīti"


[page 194]
194 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] saparivāro mahājanassa paridevantass'; eva taṃ uddhapādaṃ adhosiraṃ katvā gāhāpetvā papāte khipāpesi. Ath'; assa mettābhāvanānubhāvena pabbate adhivatthā devatā "mā bhāyi Mahāpadumā" 'ti taṃ samassāsentī ubhohi hatthehi gahetvā hadaye ṭhapetvā dibbaphassaṃ pharāpetvā otaritvā pabbatapāde pabbataṭṭhakanāgabhavane nāgarājassa phaṇagabbhe ṭhapesi. Nāgarājā B-aṃ nāgabhavanaṃ netvā attano yasaṃ majjhe bhinditvā adāsi. So tattha ekasaṃvaccharaṃ vasitvā "manussapathaṃ gamissāmīti" vatvā "kataraṭṭhānan" ti vutte "Himavantaṃ gantvā pabbajissāmīti" āha. Nāgarājā "sādhū" 'ti taṃ gahetvā manussapathe patiṭṭhāpetvā pabbajitaparikkhāre datvā sakaṭṭhānaṃ eva gato.
So pi Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro tattha paṭivasi.
Ath'; eko Bārāṇasivāsivanacarako taṃ ṭhānaṃ patto M-aṃ sañjānitvā "nanu tvaṃ deva Mahāpadumakumāro" ti vatvā "āma sammā" 'ti vutte taṃ vanditvā katipāhaṃ tattha vasitvā Bārāṇasiṃ gantvā rañño ārocesi: "deva putto te Himavantapadese isipabbajjaṃ pabbajito paṇṇasālāyaṃ vasati, ahaṃ tassa santike vasitvā āgato" ti. "Paccakkhan te diṭṭho" ti. "Āma devā" 'ti. Rājā mahābalakāya parivuto tattha gantvā vanapariyante khandhāvāraṃ bandhitvā amaccaparivuto paṇṇasālaṃ kañcanarūpasiriyā paṇṇasāladvāre nisinnaṃ M-aṃ vanditvā ekamantaṃ nisīdi, amaccāpi vanditvā paṭisanthāraṃ katvā nisīdiṃsu. B. pi rājānaṃ phalāphalena paṭipucchitvā paṭisanthāraṃ akāsi. Atha naṃ rājā "tāta mayā tvaṃ gambhīre papāte khipāpito,


[page 195]
9. Mahāpadumajātaka. (472.) 195
[... content straddling page break has been moved to the page above ...] kathaṃ sañjīvito sīti" pucchanto navamaṃ gātham āha:

  Ja_XII.9(=472).9: Anekatāle narake gambhīre suduruttare
                    pātito giriduggasmiṃ kena tvaṃ tattha nāmarīti. || Ja_XII:69 ||


     Tattha anekatāle ti anekatālappamāṇe, nāmarīti na mari.
Tatoparā:

  Ja_XII.9(=472).10: Nāgo jātabalo tattha thāmavā girisānujo
                    paccaggahī maṃ bhogehi tenāhaṃ tattha nāmariṃ. || Ja_XII:70 ||


  Ja_XII.9(=472).11: Ehi taṃ paṭinessāmi rājaputta sakaṃ gharaṃ,
                    rajjaṃ kārehi, bhaddan te, kiṃ araññe karissasi. || Ja_XII:71 ||


  Ja_XII.9(=472).12: Yathā gilitvā balisaṃ uddhareyya salohitaṃ
                    uddharitvā sukhī assa sukhaṃ passāmi attani. || Ja_XII:72 ||


  Ja_XII.9(=472).13: Kin nu tvaṃ balisaṃ brūsi, kiṃ tvaṃ brūsi salohitaṃ,
                    kin nu tvaṃ ubbhataṃ brūsi, tam me akkhāhi pucchito. || Ja_XII:73 ||


  Ja_XII.9(=472).14: Kām'; āhaṃ balisaṃ brūmi, hatthiassaṃ salohitaṃ,
                    catt'; āhaṃ ubbhataṃ brūmi, evaṃ jānāhi khattiyā 'ti. || Ja_XII:74 ||


imāsu pañcasu ekantarikā tisso gāthā B-assa dve rañño.
     Tattha paccaggahīti pabbatapatanakāle devatāya pariggahetvā dibbaphassena samassāsetvā upanītaṃ maṃ paṭigaṇhi gahetvā pana nāgabhavanaṃ netvā mahantaṃ yasaṃ datvā manussapathaṃ maṃ nehīti vutto maṃ manussapathaṃ ānesi sv-āhaṃ idhāgantvā pabbajito iti tena devatāya ca nāgarājassa cānubhāvenāhaṃ tattha na marin ti sabbaṃ ārocesi, ehīti rājā tassa vacanaṃ sutvā somanassappatto hutvā tāta ahaṃ bālabhāvena itthiyā vacanaṃ gahetvā evaṃ ācāraguṇena taṃ aparajjhiṃ khamāhi me ti pādesu patitvā uṭṭhehi mahārāja khamāmi te itoparaṃ puna mā evaṃ anisammakārī bhaveyyāsīti vutto tāta tvaṃ attano kulasantakaṃ setacchattaṃ ussāpetvā rajjaṃ anusāsanto mayhaṃ khamasi nāmā 'ti evam āha, uddharitvā ti hadayavakkādīni asampattam eva taṃ uddharitvā,


[page 196]
196 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] sukhaṃ passāmi attanīti attānaṃ mahārāja evam aham pi puna sotthibhāvappattaṃ gilitabalisapurisam iva attānaṃ passāmīti, kiṃ nu tvan ti idaṃ rājā taṃ atthaṃ vitthārato sotuṃ pucchati, kāmāhan ti pañcakāmaguṇe ahaṃ, hatthi assaṃ salohitan ti evaṃ hatthiassarathavāhanaṃ sattaratanādibhedaṃ vibhavaṃ salohitan ti brūmi, cattāhan cattaṃ ahaṃ yadā taṃ sabbam pi cattaṃ hoti pariccattaṃ taṃ dānaṃ ahaṃ ubbhatan ti brūmi.
     "Iti kho mahārāja mayhaṃ rajjena kiccaṃ n'; atthi, tvaṃ pana dasa rājadhamme akopetvā agatigamanaṃ pahāya dhammena rajjaṃ kārehīti" M. pitu ovādaṃ adāsi. So roditvā kanditvā nagaraṃ gacchanto antarāmagge amacce pucchi:
"ahaṃ kaṃ nissāya evarūpena ācārasampannena puttena viyogaṃ patto" ti. "Aggamahesiṃ devā" 'ti. Rājā taṃ uddhapādaṃ gāhāpetvā corapapāte khipāpetvā nagaraṃ pavisitvā dhammena rajjaṃ kāresi.
     S. i. d. ā. "evaṃ bhikkhave pubbe p'; esā maṃ akkositvā mahāvināsaṃ pattā" ti vatvā

  Ja_XII.9(=472).15: Ciñcamāṇavikā mātā Devadatto ca me pitā
                    Ānando paṇḍito nāgo Sāriputto ca devatā
                    ahaṃ tadā rājaputto, evaṃ dhāretha jātakan ti || Ja_XII:75 ||


osānagāthāya j. samodhānesi. Mahāpadumajātakaṃ.

                      10. Mittāmittajātaka.
     Kāni kammāni kubbānīti. Idaṃ S. J. v. Kosalarañño atthacaraṃ amaccaṃ ā. k. So kira rañño bahūpakāro āhosi.
Ath'; assa rājā atirekasammānaṃ kāresi. Avasesā naṃ asahamānā "deva asuko amacco tumhākaṃ anatthakārako" ti paribhindiṃsu.
Rājā taṃ parigaṇhanto kiñci dosaṃ adisvā "ahaṃ massa kiñci dosaṃ na passāmi, kathaṃ nu kho sakkā mayā imassa mittabhāvaṃ vā amittabhāvaṃ vā jānitun" ti cintetvā "imaṃ pañhaṃ ṭhapetvā Tathāgataṃ añño jānituṃ na sakkhissati,


[page 197]
10. Mittāmittajātaka. (473.) 197
[... content straddling page break has been moved to the page above ...] gantvā pucchissāmīti" so bhuttapātarāso S-raṃ upasaṃkamitvā "bhante kathaṃ nu kho sakkā purisena attano mittabhāvaṃ vā amittabhāvaṃ vā jānitun" ti pucchi.
Atha naṃ S. "pubbe pi mahārāja paṇḍitā imaṃ pañhaṃ cintetvā paṇḍite pucchitvā tehi kathitavasena ñatvā amitte vajjetvā mitte seviṃsū" 'ti vatvā tena yācito a. ā.:
     A. B. Br. r. k. Bo. tassa atthadhammānusāsako amacco ahosi. Tadā Bārāṇasirañño ekaṃ atthacarakaṃ amaccaṃ sesā paribhindiṃsu. Rājā tassa dosaṃ apassanto "kathaṃ nu kho sakkā amittaṃ vā mittaṃ vā ñātun" ti M-aṃ pucchanto paṭhamaṃ gātham āha:

  Ja_XII.10(=473).1: Kāni kammāni kubbānaṃ kathaṃ viññū parakkame
                    amittaṃ jāneyya medhāvī disvā sutvā va paṇḍito ti. || Ja_XII:76 ||


     Tass'; attho: kāni kammāni karontaṃ medhāvī paṇḍito puriso cakkhunā disvā sotena vā sutvā ayaṃ mayhaṃ amitto ti jāneyya tassa jānanatthāya kathaṃ viññū parakkameyyā 'ti.
     Ath'; assa amittalakkhaṇaṃ kathento

  Ja_XII.10(=473).2: Na naṃ umhayate disvā na ca naṃ paṭinandati (vol.III 31|22)
                    cakkhūni c'; assa na dadāti paṭilomañ ca vattati. || Ja_XII:77 ||


  Ja_XII.10(=473).3: Amitte tassa bhajati mitte tassa na sevati
                    vaṇṇakāme nivāreti akkosante pasaṃsati. || Ja_XII:78 ||


  Ja_XII.10(=473).4: Guyhañ ca tassa n'; akkhāti tassa guyhaṃ na gūhati
                    kammaṃ tassa na vaṇṇeti paññ'; assa na-ppasaṃsati. || Ja_XII:79 ||



  Ja_XII.10(=473).5: Abhave nandati tassa bhave tassa na nandati
                    acchariyaṃ bhojanaṃ laddhā tassa n'; uppajjate sati, || Ja_XII:80 ||


     tato naṃ nānukampati, aho so pi labheyy'; ito.

  Ja_XII.10(=473).6: Icc-ete soḷasākārā amittasmiṃ patiṭṭhitā (vol. II 131|24)
                    yehi amittaṃ jāneyya disvā sutvā va paṇḍito ti || Ja_XII:81 ||


M. imā pañca gāthā vatvā puna


[page 198]
198 XII. Dvādasanipāta.

  Ja_XII.10(=473).7: Kāni kammāni kubbānaṃ kathaṃ viññū parakkame
                    mittaṃ jāneyya medhāvī disvā sutvā va paṇḍito ti || Ja_XII:82 ||


imāya gāthāya mittalakkhaṇaṃ puṭṭho sesagāthā abhāsi:

  Ja_XII.10(=473).8: Pavutthaṃ taṃ taṃ sarati āgataṃ abhinandati
                    tato kelāyito hoti vācāya paṭinandati. || Ja_XII:83 ||


  Ja_XII.10(=473).9: Mitte tass'; eva bhajati amitte tassa na sevati
                    akkosante nivāreti vaṇṇakāme pasaṃsati. || Ja_XII:84 ||


  Ja_XII.10(=473).10: Guyhañ ca tassa akkhāti tassa guyhañ ca gūhati
                    kammañ ca tassa vaṇṇeti paññaṃ tassa pasaṃsati. || Ja_XII:85 ||


  Ja_XII.11(=473).10: Bhave ca nandati tassa abhave tassa na nandati,
                    acchariyaṃ bhojanaṃ laddhā tassa uppajjate sati,
                    tato naṃ anukampati, aho so pi labheyy'; ito. || Ja_XII:86 ||


  Ja_XII.12(=473).10: Icc-ete soḷasākārā mittasmiṃ suppatiṭṭhitā
                    yehi mittaṃ su jāneyya disvā sutvā va paṇḍito ti. || Ja_XII:87 ||


     Tattha na naṃ umhayate ti taṃ mittaṃ mittapatirūpako sitam na karoti pahaṭṭhākāraṃ na dasseti, na ca naṃ paṭinandatīti tassa kathaṃ paggaṇhanto na paṭinandati na tussati, cakkhūni tassa na dadātīti olokentaṃ na oloketi, paṭilomañcā 'ti tassa kathaṃ patippharati paṭisattu hoti, vaṇṇakāme ti tassa vaṇṇaṃ bhaṇante, nākkhātīti attano guyhaṃ tassa nācikkhati, kammaṃ tassā 'ti tena katakammaṃ na vaṇṇayati, paññassā 'ti tassa paññaṃ na-ppasaṃsati ñāṇasampadaṃ na sahati, abhave ti avaḍḍhiyā, tassa nuppajjate ti tassa mittapaṭirūpakassa mama mittassa pi ito dassāmīti sati na uppajjati, nānukampatīti muducittena na cintesi, labheyyito ti labheyya ito, ākārā ti kāraṇāni, pavutthan ti videsagataṃ, kelāyito ti kelāyati mamāyati pattheti piheti icchatīti attho, vācāya 'ti madhuravacanena taṃ samudācaranto nandati tussati, sesaṃ vuttapaṭipakkhanayen'; eva veditabbaṃ.


[page 199]
10. Mittāmittajātaka (473.) 199
     Rājā M-assa kathāya attamano hutvā tassa mahantaṃ yasaṃ adāsi.
     S. i. d. ā. "evaṃ mahārāja pubbe p'; esa pañho samuṭṭhahi, paṇḍitā vacanaṃ kathayiṃsu, imehi dvattiṃsāyākārehi amitto ca mitto ca jānitabbo" ti vatvā j. s.: "Tadā rājā Ānando ahosi, paṇḍitāmacco aham evā" 'ti. Mittāmittajātakaṃ. Dvādasanipāta vaṇṇanā niṭṭhitā.


[page 200]
200
XIII. TERASANIPĀTA.

                      1. Ambajātaka.
     Ahāsi me ambaphalāni pubbe ti. Idaṃ S. J. v. Devadattaṃ ā. k. Devadatto pi "ahaṃ Buddho bhavissāmi, mayhaṃ samaṇo Gotamo n'; evācariyyo na upajjhāyo" ti ācariyaṃ paccakkhāyya jhānaparihīno saṃghaṃ bhinditvā anupubbena Sāvatthiṃ āgacchanto bahi-Jetavane paṭhaviyā vivare dinne Avīciṃ pāvisi. Tadā dh. kṣ.:
"āvuso Devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto Avīcimahāniraye nibatto" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k.
s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. tassa purohitakulaṃ ahivātakarogena vinassi. Eko va putto bhittiṃ bhinditvā palāto, so Takkasilaṃ gantvā disāpāmokkhassa ācariyassa sāntikā vede ca sesasippāni ca uggaṇhitvā ācariyaṃ vanditvā nikkhanto, "desacārittaṃ carissāmīti" vicaranto ekaṃ paccantanagaraṃ pāpuṇi. Taṃ nissāya mahācaṇḍālagāmako ahosi. Tadā Bo.
tasmiṃ gāme paṭivasati paṇḍito vyatto, akāle phalaṃ gaṇhāpanamantaṃ jānāti, so pāto va kācaṃ ādāya tato gāmā nikkhamitvā araññe ekaṃ ambarukkhaṃ upasaṃkamitvā sattapadamatthake ṭhito taṃ mantaṃ parivattetvā ambarukkhaṃ ekena udakapasatena paharati,


[page 201]
1. Ambajātaka. (474.) 201
[... content straddling page break has been moved to the page above ...] rukkhato taṃ khaṇaṃ ñeva purāṇapaṇṇāni patanti navāni uṭṭhahanti, pupphāni pupphitvā patanti, ambaphalāni uṭṭhāya muhutten'; eva paccitvā madhurāni ojavantani dibbaphalasadisāni hutvā rukkhato patanti.
M. tāni uccinitvā yāvadatthaṃ khāditvā kācaṃ pūretvā gehaṃ gantvā tāni vikkiṇitvā puttadāraṃ posesi. So brāhmaṇakumāro M-aṃ akāle ambapakkāni āharitvā vikkiṇantaṃ disvā "nissaṃsayena tehi mantabalena uppannehi bhavitabbaṃ, imaṃ purisaṃ nissāya etaṃ anagghamantaṃ labhissāmīti" cintetvā M-assa ambāni āharaṇaniyāmaṃ pariggaṇhanto tatvato ñatvā tasmiṃ araññato anāgate va tassa gehaṃ gantvā ajānanto viya hutvā tassa bhariyaṃ "kuhiṃ ācariyo" ti pucchitvā "araññaṃ gato" ti vutte taṃ āgamayamāno ṭhatvā āgacchantaṃ disvā paccuggantvā hatthato kācaṃ gahetvā āharitvā gehe ṭhapesi. M. taṃ oloketvā bhariyaṃ āha: "bhadde ayaṃ māṇavako mantatthāya āgato, na pan'; assa hatthe manto ṭhassati, asappuriso eso" ti. Māṇavo pi "ahaṃ imaṃ mantaṃ ācariyassa upakārako hutvā labhissāmīti" cintetvā tato paṭṭhāya tassa gehe kattabbakiccāni karoti: dārūni āharati vīhiṃ koṭṭeti pacati mukhadhovanādīni deti pāde dhovati.
Ekadivasaṃ M-ena "tāta māṇava mañcaṃ pādānaṃ me upadhānaṃ dehīti" vutte aññaṃ apassitvā sabbarattaṃ ūrumhi ṭhapetvā nisīdi. Aparabhāge M-assa bhariyā puttaṃ vijāyi, tassā pasūtikāparikammaṃ sabbaṃ akāsi. Sā ekadivasaṃ M-aṃ āha: "sāmi, ayaṃ māṇavo jātisampanno hutvāpi mantatthāya amhākaṃ veyyāvaccaṃ karoti, etassa hatthe manto tiṭṭhatu vā mā vā deth'; assa mantan" ti. So "sādhū" 'ti sampaṭicchitvā tassa mantaṃ datvā taṃ evam āha:


[page 202]
202 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] "tāta, anaggho manto, tava imaṃ nissāya mahālābhasakkāro bhavissati, raññā vā rājamahāmattena vā ‘ko te ācariyo'; ti puṭṭhakāle maṃ mā nigūhittho, sace hi ‘caṇḍālassa me santikā manto gahito'; ti lajjanto ‘brāhmaṇamahāsalo me ācariyo'; ti kathessasi imassa mantassa phalaṃ na labhissasīti". So "kiṃkāraṇā nigūhissāmi, kenaci puṭṭhakāle tumhe yeva kathessāmīti" vatvā vanditvā caṇḍālagāmato nikkhamitvā mantaṃ vīmaṃsitvā anupubbena Bārāṇasiṃ patvā ambāni vikkiṇitvā bahuṃ dhanaṃ labhi. Ath'; ekadivasaṃ uyyānapālo tassa hatthato ambaṃ pi kiṇitvā rañño adāsi. Ḍājā taṃ paribhuñjitvā "kuto tayā evarūpaṃ ambaṃ laddhan" ti pucchi. "Deva eko māṇavo akālāmbaphalāni ānetvā vikkiṇāti, tato me gahitan" ti.
"Ito paṭṭhāya idh'; eva ambāni āharatū 'ti taṃ vadehīti". So tathā akā si. Māṇavo pi tato paṭṭhāya ambāni rājakulaṃ harati raññā ca "maṃ upaṭṭhahā" 'ti vutte rājānaṃ upaṭṭhahanto bahuṃ dhanaṃ labhitvā kamena vissāsiko jāto. Atha naṃ ekadivasaṃ rājā pucchi: "māṇava, kuto akāle evaṃ vaṇṇagandharasasampannāni ambāni labhasi "kin te nāgo vā supaṇṇo vā devo vā koci deti udāhu mantabalaṃ etan" ti.
"Na me mahārāja koci deti, anaggho pana me manto atthi, tass'; etaṃ balan" ti. "Tena hi mayam pi ekadivasaṃ mantabalaṃ daṭṭhukāmā" ti. "Sādhu deva, dassessāmīti".
Rājā punadivase tena saddhiṃ uyyāmaṃ gantvā "dassehīti" āha. So "sādhū" 'ti ambarukkhaṃ upagantvā sattapadamatthake ṭhito mantaṃ parivattetvā rukkhaṃ udakena pahari, taṃ khaṇaṃ ñeva ambarukkho heṭṭhāvuttaniyāmena phalaṃ gahetvā mahāmegho viya ambavassaṃ vassi,


[page 203]
1. Ambajātaka. (474) 203
[... content straddling page break has been moved to the page above ...] mahājano sādhukāraṃ adāsi, celukkhepā pavattiṃsu, rājā phalāni khāditvā tassa bahuṃ dhanaṃ datvā "māṇava, evarūpo te acchariyamanto kassa santike gahito" ti pucchi. Māṇavo "sac'; āhaṃ ‘caṇḍālassa santike'; ti vakkhāmi lajjitabbakaṃ bhavissati mañ ca garahissanti, manto kho pana me paguṇo idāni na nassissati, disāpāmokkhācariyaṃ apadisāmīti" cintetvā musāvādaṃ katvā "Takkasilāya disāpāmokkhācariyassa santike gahito me" ti vadanto ācariyaṃ paccakkhāsi, taṃ khaṇaṃ ñeva manto antaradhāyyi. Rājā somanassajāto taṃ ādāya nagaraṃ pavisitvā pun'; ekadivasaṃ "ambāni khādissāmīti" uyyānaṃ gantvā maṅgalasilāpaṭṭe nisinno "māṇava ambāni āharā" 'ti āha. So "sādhū" 'ti ambaṃ upagantvā sattapadamatthake ṭhito "mantaṃ parivattessāmīti ‘mante anupaṭṭhahante antarahitabhāvaṃ ñatvā lajjito aṭṭhāsi. Rājā "ayaṃ pubbe parisamajjhe yeva ambāni āharitvā amhākaṃ deti, ghanameghavassaṃ viya ambaṃ vassāpeti, idāni thaddho viya ṭhito, kin nu kho kāraṇan" ti cintetvā taṃ pucchanto paṭhamaṃ gātham āha:

  Ja_XIII.1(=474).1: Ahāsi me ambaphalāni pubbe
                    aṇūni thūlāni ca brahmacārī,
                    teh'; eva mantehi na dāni tuyhaṃ
                    dumaphalā pātubhavanti brahme ti. || Ja_XIII:1 ||


     Tattha ahāsīti āhari, dumapphalānīti rukkhaphalānīti.
     Taṃ sutvā māṇavo "sace ‘ajja ambaphalaṃ na gaṇhāmīti'; vakkhāmi rājā me kujjhissati, musāvādena vañcessāmīti" dutiyaṃ gātham āha:

  Ja_XIII.1(=474).2: Nakkhattayogaṃ; patimānayāmi,
                    khaṇaṃ muhuttaṃ na maṃ tosayanti,



[page 204]
204 XIII. Terasanipāta.
                    nakkattayogañ ca khaṇañ ca laddhā
                    athāhariss'; ambaphalaṃ pahūtan ti. || Ja_XIII:2 ||


     Tattha athāharissambaphalan ti atha ambaphalaṃ āharissāmi.
     Rājā "ayaṃ aññadā nakkhattayogaṃ na vadati, kin nu kho etan" ti pucchanto dve gāthā abhāsi:

  Ja_XIII.1(=474).3: Nakkhattayogaṃ na pure abhāṇi,
                    khaṇaṃ muhuttaṃ na pure asaṃsi,
                    athāhari ambaphalaṃ pahūtaṃ
                    vaṇṇena gandhena rasen'; upetaṃ. || Ja_XIII:3 ||


  Ja_XIII.1(=474).4: Mantābhijappena pur'; assa tuyhaṃ
                    dumapphalā pātubhavanti brahme,
                    sv-ājja na pārese japam pi mante
                    ayaṃ so ko nāma tav'; ajja dhammo ti. || Ja_XIII:4 ||


     Tattha na pāresīti na sakkosi, japampīti jappanto pi parivattento pi, ayaṃ so ti ayam eva so tava sabhāvo ajja ko nāma jāto ti.
     Taṃ sutvā māṇavo "na sakkā rājānaṃ musāvādena vañcetuṃ, sace pi me sabhāve kathite āṇaṃ karoti karotu, sabhāvam eva kathessāmīti" cintetvā dve gāthā abhāsi:

  Ja_XIII.1(=474).5: Caṇḍālaputto mama sampadāsi,
                    dhammena mante pakatiñ ca saṃsi:
                    mā c'; assu 'me pucchito nāma gottaṃ
                    guyhittho mā taṃ vijaheyya manto. || Ja_XIII:5 ||


  Ja_XIII.1(=474).6: So 'haṃ janindena janam pi puṭṭho
                    makkhābhibhūto alikaṃ abhāṇiṃ,
                    mantā ime brāhmaṇassā 'ti micchā
                    pahīnamanto kapaṇaṃ rudāmīti. || Ja_XIII:6 ||


     Tattha dhammenā 'ti samena kāraṇena appaṭicchādetvā va adāsi, pakatiñca saṃsīti mā 'me pucchito nāma gottaṃ guyhittho sace guyham pi mantā te nassissantīti tesaṃ nassanapakatiñ ca mayhaṃ saṃsi,


[page 205]
1. Ambajātaka. (474) 205
[... content straddling page break has been moved to the page above ...] brāhmaṇassā 'ti micchā ti brāhmaṇassa santike mayā ime mantā gahitā ti micchā abhāṇiṃ, tena me te mantā naṭṭhā, sv-ahaṃ pahīnamanto idāni kapaṇaṃ rodāmi.
     Taṃ sutvā rājā "ayaṃ pāpadhammo evarūpaṃ ratanaṃ na olokesi, evarūpasmiṃ hi uttamaratane laddhe jāti kiṃ karissatīti" kujjhitvā

  Ja_XIII.1(=474).7: Eraṇḍā pucimandā vā atha vā pālibhaddakā
                    madhuṃ madhutthiko vinde, so hi tassa dumuttamo. || Ja_XIII:7 ||


  Ja_XIII.1(=474).8: Khattiyā brāhmaṇā vessā suddā caṇḍāla pukkusā
                    yasmā dhammaṃ vijāneyya so hi tassa naruttamo. || Ja_XIII:8 ||


  Ja_XIII.1(=474).9: Imassa daṇḍañ ca vadhañ ca datvā
                    gale gahetvā khalayātha jammaṃ
                    yo uttamatthaṃ kasirena laddhaṃ
                    mānātimānena vināsayitthā 'ti || Ja_XIII:9 ||


imā gāthā āha.
     Tattha madhutthiko ti madhuatthiko puriso araññe madhuṃ olokento etesaṃ rukkhānaṃ yato madhuṃ labhati so hi dumo tassa dumuttamo nāma, tato c'; eva khattiyādīsu yamhā purisā dhammaṃ kāraṇaṃ y'; uttamatthaṃ vijāneyya so tassa uttamanaro, imassa daṇḍañ cā 'ti imassa pāpadhammassa sabbappaharaṇadaṇḍañ ca veḷupesīhi piṭṭhicammaṃ uppāṭentā vadhañ ca datvā imañ ca jammaṃ gale gahetvā khalayātha khalīkāraṃ pāpetvā niddhamatha kiṃ iminā idha vasantenā 'ti.
     Rājapurisā tathā katvā "tavācariyassa santikaṃ gantvā taṃ ārādhetvā sace puna mante labhasi idhāgaccheyyāsi, no ce imaṃ disaṃ mā olokeyyāsīti" taṃ nibbisayam akaṃsu.
So anātho hutvā "ṭhapetva ācariyaṃ na me aññaṃ paṭisaraṇaṃ atthi, tass'; eva santikaṃ gantvā taṃ ārādhetvā puna mantaṃ yācissāmīti" rodanto taṃ gāmaṃ agamāsi.


[page 206]
206 XIII. Terasanipāta.
Atha naṃ āgacchantaṃ disvā M. bhariyaṃ āmantetvā "bhadde passa taṃ pāpadhammaṃ parihīnamantaṃ puna āgacchantan" ti āha. So M-aṃ upasaṃkamitvā vanditvā ekamantaṃ nisinno "kiṃkāraṇā āgato sīti" puṭṭho "ācariya musāvādaṃ katvā ācariyaṃ paccakkhitvā mahāvināsaṃ patto 'mhīti" vatvā accayaṃ desetvā puna mante yācanto

  Ja_XIII.1(=474).10: Yathā samaṃ maññamāno pateyya
                    sobbhaṃ guhaṃ narakaṃ pūtipādaṃ
                    rajjū 'ti vā akkame kaṇhasappaṃ
                    andho yathā jotim adhiṭṭhaheyya
                    evam pi maṃ tvaṃ khalitaṃ sapaññā
                    pahīnamantassa puna-ppasīdā 'ti || Ja_XIII:10 ||


gātham āha.
     Tattha yathā saman ti yathā puriso idaṃ samaṭṭhānan ti maññamāno sobbhaṃ vā guhaṃ vā bhūmiyā phalitaṭṭhānasaṃkhātaṃ narakaṃ vā pūtipādaṃ vā pateyya, pūtipāde ti Himavantapadese mahārukkhesu sukkhitvā matesu samūlesu pūtikesu jātesu tasmiṃ ṭhāne mahā āvaṭo hoti tassa nāmaṃ, jotimadhiṭṭhaheyyā 'ti aggiṃ akkameyya, evam pīti evaṃ aham pi paññācakkhuno abhāvā andho tumhākaṃ visesaṃ ajānanto tumhesu khalito tvaṃ maṃ khalitam viditvā sapaññā. ñāṇasampannā pahīnamantassa mama puna pasīdatha.
     Atha naṃ ācariyo "tāta, tvaṃ kiṃ kathesi, andho hi dinnāya saññāya sobbhādīni pariharati, mayā paṭhamaṃ eva kathitaṃ, idāni kimatthaṃ mama santikaṃ āgato sīti" vatvā

  Ja_XIII.1(=474).11: Dhammena mante tava sampadāsiṃ,
                    tvam pi dhammena paṭiggahese,
                    pakatim pi te attamano asaṃsiṃ:
                    dhamme ṭhitaṃ taṃ na jaheyya manto. || Ja_XIII:11 ||



[page 207]
2. Phandanajātaka. (475.) 207

  Ja_XIII.1(=474).12: Yo bāla mantaṃ kasirena laddhaṃ
                    yaṃ dullabhaṃ ajja manussaloke
                    kicchāpi laddhā jīvikam appañña
                    vināsayī alikaṃ bhāsamāno || Ja_XIII:12 ||


  Ja_XIII.1(=474).13: Bālassa mūḷhassa akataññuno ca
                    musā bhaṇantassa asaññatassa
                    mante mayaṃ tādisake na dema,
                    kuto mantā, gaccha na mayha ruccasīti || Ja_XIII:13 ||


imā gāthā āha.
     Tattha dhammenā 'ti aham pi tava ācariyabhāgaṃ hiraññaṃ vā suvaṇṇaṃ vā agahetvā dhammen'; eva mante sampadāsiṃ, tvam pi kiñci adatvā dhammena samen'; eva paṭiggahesi. dhamme ṭhitan ti ācariyapūjake dhamme ṭhitaṃ, tādisake ti tathārūpe akāle phalagaṇhāpake mante na deme, gaccha na me ruccasīti.
     So evaṃ ācariyena uyyojito "kiṃ mayhaṃ jīvitenā" 'ti araññaṃ pavisitvā anāthamaraṇaṃ mari.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Devadatto ācariyaṃ paccakkhāya mahāvināsaṃ patto" ti vatvāj. s. "Tadā akataññū māṇavo Devadatto ahosi, rājā Ānando, caṇḍālaputto aham evā" 'ti.
Ambajātakaṃ.

                      2. Phandanajātaka.
     Kuṭhārihattho puriso ti. Idaṃ S. Rohiṇīnadītīre ñātakānaṃ kalahaṃ ā. k. Vatthuṃ Kuṇālajātake āvibhavissati.
Tadā pana S. ñātake āmantetvā mahārāja
     A. B. Br. r. k. bahinagare vaḍḍhakīgāmo ahosi. Tatth'; eko brāhmaṇavaḍḍhakī araññā dārūni āharitvā rathaṃ katvā jīvikaṃ kappesi. Tadā Himavantapadese mahāphandanurukkho ahosi.


[page 208]
208 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] Eko kāḷasīho gocaraṃ pariyesitvā āgantvā tassa mūle nipajji. Ath'; assa ekadivasaṃ vāte paharante eko sukkhadaṇḍako patitvā khandhe avatthāsi. So thokaṃ khandhena rujantena bhītatasito uṭṭhāya pakkhanditvā puna nivatto āgatamaggaṃ olokento keñci adisvā "añño me sīho vā vyaggho vā anubandhanto n'; atthi, imasmiṃ pana rukkhe nibbattadevatā maṃ ettha nipajjantaṃ na sahati maññe, hotu jānissāmīti" aṭṭhāne kopaṃ bandhitvā rukkhaṃ paharitvā "n'; eva tava rukkhe pattaṃ khādāmi na sākhaṃ bhañjāmi, aññe mige idha vasante sahasi maṃ na sahasi, ko mayhaṃ doso atthi, katipāhaṃ āgamehi, samūlan te rukkhaṃ uppāṭāpetvā khaṇḍākhaṇḍikaṃ chedāpessāmīti" rukkhadevataṃ tajjetvā ekaṃ purisaṃ upadhārento vicari. Tadā so brāhmaṇavaḍḍhakī dve tayo manusse ādāya rathadārūnaṃ atthāya yānakena taṃ padesaṃ gantvā ekasmiṃ ṭhāne yānakaṃ ṭhapetvā vāsipharasuhattho rukkhe upadhārento phandanarukkhasamīpaṃ agamāsi. Kāḷasīho taṃ disvā "ajja mayā paccāmittassa piṭṭhiṃ daṭṭhuṃ vaṭṭatīti" gantvā rukkhamūle aṭṭhāsi, vaḍḍhakī ca ito c'; ito ca olokento phandanasamīpena pāyāsi. So "yāva eso nātikkamati tāvad ev'; assa kathessāmīti" cintetvā paṭhamaṃ gātham āha:

  Ja_XIII.2(=475).1: Kuṭhārihattho puriso vanam ogayha tiṭṭhasi,
                    puṭṭho me samma akkhāhi, kiṃ dāruṃ chetum icchasīti. || Ja_XIII:14 ||


     Tattha puriso ti tvaṃ kuṭhārihattho eko puriso, imaṃ vanaṃ ogayha tiṭṭhasīti.
     So tassa vacanaṃ sutvā "acchariyaṃ bho, na vata me ito pubbe migo mānusiṃ vācaṃ bhāsanto diṭṭhapubbo, esa rathānucchavikaṃ dāruṃ jānissati,


[page 209]
2. Phandanajātaka. (475.) 209
[... content straddling page break has been moved to the page above ...] pucchāmi tan" ti cintetvā dutiyaṃ gātham āha:

  Ja_XIII.2(=475).2: Iso vanāni carasi samāni visamāni ca,
                    puṭṭho me samma akkhāhi, kiṃ dāruṃ nemiyā daḷhan ti. || Ja_XIII:15 ||


     Tattha īso ti tvam pi eko kāḷasīho vanāni carasi, tvaṃ rathānucchavikaṃ dāruṃ jānissasi.
     Taṃ sutvā "ito dani me manoratho matthakaṃ pāpuṇissatīti" cintetvā tatiyaṃ gātham āha:

  Ja_XIII.2(=475).3: N'; eva sālo na khadiro n'; assakaṇṇo kuto dhavo,
                    rukkho va phandano nāma, taṃ dāruṃ nemiyā daḷhan ti. || Ja_XIII:16 ||


     So taṃ sutvā somanassajāto "sudivasena vat'; amhi ajja araññaṃ paviṭṭho, tiracchānagato me rathānucchavikaṃ dāruṃ acikkhati, aho sādhū" 'ti pucchanto catutthaṃ gātham āha:

  Ja_XIII.2(=475).4: Kīdisāni 'ssa pattāni, khandho vā pana kīdiso,
                    puṭṭho me samma akkhāhi, yathā jānemu phandanan ti. || Ja_XIII:17 ||


     Ath'; assa ācikkhanto dve gāthā abhāsi:

  Ja_XIII.2(=475).5: Yassa sākhā palambanti namanti na ca bhañjare
                    so rukkho phandano nāma yassa mūle ahaṃ ṭhito. || Ja_XIII:18 ||


  Ja_XIII.2(=475).6: Arānaṃ cakkanābhīnaṃ īsanemirathassa ca
                    sabbassa te kammaniyo ayaṃ hessati phandano ti. || Ja_XIII:19 ||


     Tattha arānan ti idaṃ so kadāc'; esa imaṃ rukkhaṃ na gaṇheyya guṇaṃ assa kathessāmīti cintetvā evam āha, tattha īsānemirathassa cā 'ti rathaīsāya ca nemiyā ca sesassa ca rathassa sabbassa te esa kammaniyo kammakkhamo bhavissatīti.
     So evaṃ ācikkhitvā tuṭṭhamānaso ekamante cari. Vaḍḍhakī pi rukkhaṃ chindituṃ ārabhi. Rukkhadevatā cintesi:
"mayā etassa upari na kiñci pātitaṃ, ayaṃ aṭṭhāne āghātaṃ bandhitvā mama vimānaṃ nāseti, ahañ ca nassissāmi, eken'; upāyena imañ ca īsaṃ nāsessāmīti"


[page 210]
210 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] sā vanakammikapuriso viya hutvā tassa santikaṃ āgantvā pucchi: "bho purisa, manāpo te rukkho laddho, imaṃ chinditvā kiṃ karissasīti".
"Rathe nemiṃ karissāmīti". "Iminā rukkhena ratho bhavissatīti kena te akkhātan" ti. "Ekena kāḷasīhenā" 'ti.
"Sādhu, suṭṭhu tena akkhātaṃ: iminā rukkhena ratho sundaro bhavissatīti, kālasīhassa pana galacammaṃ uppāṭetvā caturaṅgulamatte ṭhāne ayapaṭṭena viya nemimaṇḍale parikkhitte nemi ca thirā bhavissati, bahuṃ dhanaṃ labhissasīti".
"Kāḷasīhacammaṃ kuto lacchāmīti". "Kiṃ lālako si, ayaṃ tava rukkho vane ṭhito na palāyati, tvaṃ yena ṭe rukkho akkhāto tassa santikaṃ gantvā ‘sami tayā dassitarukkhaṃ kataraṭṭhāne chindāmīti'; vañcetvā ānehi, atha naṃ nirāsaṃkaṃ ‘idha ca ettha ca chindā'; 'ti tuṇḍaṃ pasāretvā ācikkhantaṃ tikhiṇena mahāpharasunā koṭṭetvā jīvitakkhayaṃ pāpetvā cammaṃ ādāya varamaṃsaṃ khāditva rukkhaṃ chindā" 'ti veraṃ appesi.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIII.2(=475).7: Iti phandanarukkho pi tāvade ajjhabhāsatha:
                    mayham pi vacanaṃ atthi, Bhāradvāja suṇohi me. || Ja_XIII:20 ||


  Ja_XIII.2(=475).8: Issassa upakhandhamhā okkacca caturaṅgulaṃ
                    tena nemiṃ pariharesi, evaṃ daḷhataraṃ siyā. || Ja_XIII:21 ||


  Ja_XIII.2(=475).9: Iti phandanarukkho pi veraṃ appesi tāvade
                    jātānañ ca ajātānaṃ īsānaṃ dukkham āvahīti. || Ja_XIII:22 ||


     Tattha Bhāradvājā 'ti taṃ gottenālapati, upakhandhamhā ti khandhato, okaccā 'ti okkantitvā.
     Vaḍḍhakī rukkhadevatāya vācanaṃ sutvā "aho ajja mayhaṃ maṅgaladivaso" ti kāḷasīhaṃ ghātetvā rukkhaṃ chinditvā pakkāmi.


[page 211]
3. Javanahaṃsajātaka. (476.) 211
     Tam atthaṃ pakāsento S.

  Ja_XIII.2(=475).10: Icc-eva phandano īsaṃ īso ca pana phandanaṃ
                    aññamaññaṃ vivādena aññamaññaṃ aghātayuṃ. || Ja_XIII:23 ||


  Ja_XIII.2(=475).11: Evam eva manussesu vivādo yattha jāyati
                    mayūranaccaṃ naccanti yathā ne īsaphandanā. || Ja_XIII:24 ||


  Ja_XIII.2(=475).12: Taṃ vo vadāmi, bhaddaṃ vo, yāvant'; ettha samāgatā:
                    sammodatha mā vivadittha, mā hotha īsaphandanā. || Ja_XIII:25 ||


  Ja_XIII.2(=475).13: Sāmaggim eva sikkhetha, buddheh'; etaṃ pasaṃsitaṃ,
                    sāmaggirato dhammaṭṭho yogakkhemā na dhaṃsatīti āha. || Ja_XIII:26 ||


     Tattha aghātayun ti ghātāpesuṃ, mayūranaccaṃ naccantīti mahārāja yattha hi manussānaṃ vivādo hoti tattha yathā nāma mayūrā naccantā paṭicchādetabbaṃ rahassaṅgaṃ pākaṭaṃ karonti evaṃ te manussā aññamaññassa randhaṃ pakāsentā mayūranaccaṃ; naccanti nāma, yathā te īsaphandanā aññamaññassa randhaṃ pakāsentā nacciṃsu nāma, taṃ vo ti tena kāraṇena tumhe vadāmi, bhaddaṃ vo ti bhaddaṃ tumhākaṃ hotu, yāvantetthā 'ti yāvānto ettha īsaphandanasadisā mā ahuvattha, sāmaggimevā 'ti samaggabhāvam eva tumhe sikkheyyātha, idaṃ paññāvuddhehi paṇḍitehi pasaṃsitaṃ, dhammaṭṭho ti sucaritadhamme ṭhito, yogakkhemā ti yogehi khemā nibbānā na dhaṃsati na parihāyatīti nibbānena desanāya kūṭaṃ gaṇhi.
     Rājāno dhammakathaṃ sutvā samaggā jātā.
     S. i. d. ā. j. s.: "Tadā taṃ kāranaṃ disvā tasmiṃ vanasaṇḍe devatā ahan" ti. Phandanajātakaṃ.

                      3. Javanahaṃsajātakaṃ.
     Idheva haṃsa nipatā 'ti. Idaṃ S. J. v. Daḷhadhammasuttantadesanaṃ ā. k. Bhagavatā hi "seyyathāpi bhikkhave cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā katūpāsanā catuddisā ṭhitā assu atha puriso āgaccheyya ‘ahaṃ imesam catunnaṃ daḷhadhammānaṃ dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānaṃ catuddisā kaṇḍe khitte appatiṭṭhite puthaviyaṃ gahetvā āgamissāmīti'; taṃ kiṃ maññatha bhikkhave


[page 212]
212 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] ‘javano puriso paramena javena samannāgato'; ti alaṃ vacanāyā 'ti evaṃ bhante, yathā ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaṃ javo tato sīghataro yathā ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaṃ javo yathā ca yāva devatā va candimasuriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo tato sīghataro yathā ca bhikkhave tassa purisassa --pe-- tāsaṃ devatānaṃ javo tato sīghataraṃ āyusaṃkhārā khīyanti tasmā ti ha bhikkhave evaṃ sikkhitabbaṃ ‘appamattā bhavissāmā'; ti evaṃ hi vo bhikkhave sikkhitabban" ti (-- ?).
Imassa suttassa kathitadivasato dutiyadivase dh. k. s.: "āvuso S.
attano Buddhavisaye ṭhatvā imesaṃ sattānaṃ āyusaṃkhāre ittare dubbale katvā paridīpento puthujjanabhikkhū ativiya santāsaṃ pāpesi, aho Buddhabalaṃ nāmā" 'ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s. 'ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave, sv-āhaṃ idāni sabbaññutaṃ patto, āyusaṃkhārānaṃ ittarabhāvaṃ dassetvā bhikkhū saṃvejetvā dhammaṃ desemi, mayā hi pubbe ahetukaṃ haṃsayoniyaṃ nibbattenāpi āyusaṃkhārānaṃ ittarabhāvaṃ dassetvā Bārāṇasirājānaṃ ādiṃ katvā sakalarājaparisaṃ saṃvejetvā dhammo desito" ti vatvā a. ā.:
     A. B. Br. r. k. M. javanahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto Cittakūṭe paṭivasati. So ekadivasaṃ Jambudīpatale ekasmiṃ sare saparivāro sayaṃjātasāliṃ khāditvā ākāse suvaṇṇakilañjaṃ pattharanto viya mahantena parivārena Bārāṇasinagarassa matthakamatthakena mandamandāya vilāsagatiyā Citrakūṭaṃ gacchati. Atha naṃ Bārāṇasirājā disvā "imināpi mādisena raññā bhavitabban" ti amaccānaṃ vatvā tasmiṃ sinehaṃ uppādetvā mālāgandhavilepanaṃ gahetvā M-aṃ olokento sabbaturiyāni paggaṇhāpesi.
M. taṃ attano sakkāraṃ karontaṃ disvā haṃse pucchi:


[page 213]
3. Javanahaṃsajātaka. (476.) 213
"rājā mama evarūpaṃ sakkāraṃ karonto kiṃ paccāsiṃsatīti".
"Tumhehi saddhiṃ mittabhāvaṃ devā" 'ti. "Tena hi rañño amhehi saddhiṃ mittabhāvo hotū" 'ti raññā saddhiṃ mittabhāvaṃ katvā pakkāmi. Ath'; ekadivasaṃ raññā uyyānaṃ gatakāle Anotattadahaṃ gantvā ekena pakkhena udakaṃ ekena candanacuṇṇaṃ ādāya gantvā rājānaṃ tena udakena nahāpetvā candanacuṇṇena okiritvā mahājanassa passantass'; eva saparivāro Cittakūṭaṃ agamāsi. Tato paṭṭhāya rājā M-aṃ daṭṭhukāmo hutvā "sahāyo me ajja āgamissatīti" āgamanamaggaṃ olokento va acchati. Tadā M-assa kaniṭṭhā dve haṃsapotakā "suriyena saddhiṃ javissāmā" 'ti mantetvā M-assārocesuṃ: "mayaṃ suriyena saddhiṃ javissāmā" 'ti. "Tāta suriyavego nāma sīgho, suriyena saddhiṃ javituṃ na sakkhissatha, antarā va vinassissatha, mā gamitthā" 'ti. Te dutiyam pi tatiyam pi yāciṃsu. B. te yāva tatiyaṃ vāresi yeva. Te mānatthaddhā attano balaṃ ajānantā M-assa anācikkhitvā va "suriyena saddhiṃ javissāmā" 'ti suriye anuggate yeva gantvā Yugandharamatthake nisīdiṃsu. M. te adisvā "kahan nu kho gatā" ti pucchitvā taṃ pavattiṃ sutvā cintesi:
"te suriyena saddhiṃ javituṃ na sakkhissanti, antarā va vinassissanti, jīvitaṃ tesaṃ dassāmīti" so pi gantvā Yugandharamatthake yeva nisīdi. Ath'; uggate suriyamaṇḍale haṃsapotakā uppatitvā suriyena saddhiṃ pakkhandiṃsu. M. pi tehi saddhiṃ pakkhandi. Kaniṭṭhabhātiko yāva pubbaṇhasamayā javitvā kilami, pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. So B-assa saññaṃ adāsi: "bhātika na sakkomīti".
Atha naṃ M. "mā bhāyi, jīvitaṃ te dassāmīti" pakkhapañjarena parikkhipitvā assāsetvā Cittakūṭapabbataṃ netvā haṃsānaṃ majjhe ṭhapetvā puna pakkhanditvā suriyaṃ patvā itarena saddhiṃ pāyāsi. So pi yāva upakaṭṭhamajjhantikā suriyena saddhiṃ javitvā kilami,


[page 214]
214 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] pakkhasandhīsu aggiuṭṭhānakālo viya ahosi. Tato B-assa saññaṃ adāsi: "bhātika na sakkomīti". Tam pi M. tath'; eva samassāsetvā pakkhapañjarenādāya Cittakūṭam eva agamāsi. Tasmiṃ khaṇe suriyo nabhamajjhaṃ pāpuṇi. Atha M. "ajja mama sarīrabalaṃ vīmaṃsissāmīti" cintetvā ekavegena pakkhanditvā Yugandharamatthake nisīditvā tato uppatitvā ekavegen'; eva suriyaṃ pāpuṇitvā kālena purato kālena pacchato javitvā cintesi: "mayhaṃ suriyena saddhiṃ javanaṃ nāma niratthakaṃ ayonisomanasikārasambhūtaṃ, kiṃ me iminā, Bārāṇasiṃ gantvā mama sahāyassa rañño atthadhammayuttaṃ kathaṃ kathessāmīti" so nivattitvā suriye nabhamajjhaṃ anatikkante yeva sakalacakkavāḷaṃ antantena anusaṃyāyitvā vegaṃ parihāpento sakala-Jambudīpaṃ antantena anusaṃyāyitvā Bārāṇasiṃ pāpuṇi. Dvādasayojanikaṃ sakalanagaraṃ haṃsacchannaṃ viya ahosi, chiddaṃ nāma na paññāyati, anukkamena vege parihāyante ākāse chiddāni paññāyiṃsu. M. vegaṃ parihāpetvā ākāsā otaritvā sīhapañjarassa abhimukhaṭṭhāne aṭṭhāsi. Rājā "āgato me sahāyo" ti somanassappatto tassa nisīdanatthāya kañcanapīṭhaṃ paññāpetvā "samma pavisa, idha nisīdā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_XIII.3(=476).1: Idh'; eva haṃsa nipata, piyaṃ me tava dassanaṃ,
                    issaro si anuppatto: yaṃ idh'; atthi pavedayā 'ti. || Ja_XIII:27 ||


     Tattha idhā 'ti kañcanapīṭhaṃ sandhāyāha, nipatā 'ti nisīda, issaro sīti tvaṃ imassa ṭhānassa issaro sāmī hutvā āgato ti vadati, yaṃ idhatthīti yaṃ imasmiṃ nivesane atthi taṃ aparisaṃkanto amhākaṃ kathehi.
     M. kañcanapīṭhe nisīdi. Rājā satapākasahassapākehi telehi tassa pakkhantarāni makkhetvā kañcanataṭṭade madhulāje ca sakkharodakañ ca dāpetvā madhurapaṭisanthāraṃ katvā


[page 215]
3. Javanahaṃsajātaka. (476.) 215
[... content straddling page break has been moved to the page above ...] "samma tvaṃ ekako va āgato si, kuhiṃ āgamitthā" 'ti. So taṃ pavattiṃ vitthārena kathesi. Atha naṃ rājā āha: "samma mama pi suriyena saddhiṃ javitavegaṃ dassehīti". "Mahārāja na sakkā so vego dassetun" ti. "Tena hi sarikkhakamattaṃ dassehīti". "Sādhu mahārāja, sarikkhakamattaṃ dassessāmi, akkhaṇavedhidhanuggahe sannipātehīti".
Rājā sannipātesi. M. cattāro gahetvā rājanivesanā oruyha rājaṅgaṇe silāthambhaṃ nikhaṇāpetvā attano gīvāya ghaṇṭaṃ bandhāpetvā silāthambhamatthake nisīditvā cattāro dhanuggahe silāthambhaṃ nissāya cātuddisābhimukhe ṭhapetvā "mahārāja ime cattāro janā ekappahāren'; eva cātuddisābhimukhā cattāri kaṇḍāni khipantu, tān'; āhaṃ paṭhaviṃ appattān'; evāharitvā etesaṃ pādamūle pātessami, mama kaṇḍatthā gatabhāvaṃ ghaṇṭāsaddasaññāya jāneyyāsi, ahaṃ pana na paññāyissāmīti" vatvā tehi ekappahāren'; eva khittakaṇḍāni āharitvā tesaṃ pādamūle pātetvā silāthambhake nisinnam eva attānaṃ dassetvā "diṭṭho te mahārājā mayhaṃ vego" ti vatvā "mahārāja, ayaṃ vego mayhaṃ n'; eva uttamo na majjhimo, paritto lāmakavego esa, evaṃsīgho mahārāja amhākaṃ vego" ti āha. Atha naṃ rājā pucchi: "samma atthi pana tumhākaṃ vegato añño sīghataro vego" ti. "Āma samma amhākaṃ uttamavegato pi sataguṇena sahassaguṇena satasahassaguṇena imesaṃ sattānaṃ āyusaṃkhārā khīyanti bhijjanti khayaṃ gacchantīti" khaṇikanirodhavasena rūpadhammānaṃ bhedaṃ dassesi. Rājā M-assa kathaṃ sutvā maraṇabhayabhīto satiṃ paccupaṭṭhāpetuṃ asakkonto bhūmiyaṃ papati.
Mahājano utrāsa-ppatto ahosi, rañño mukhaṃ udakena siñcitvā satiṃ paṭilabhāpesuṃ. Atha naṃ M. "mahārāja, mā bhāyi,


[page 216]
216 XIII. Terasanipāta.
maraṇasatiṃ bhāvehi, dhammaṃ cara, dānādīni puññāni karohi, appamatto hohīti" ovadi. Taṃ rājā "sāmi mayaṃ tumhādisena ñāṇasampannenācariyena vinā vasituṃ na sakkhissāmi, Cittakūṭapabbataṃ āgantvā mayhaṃ dhammaṃ desento mayhaṃ ovādācariyo hutvā idh'; eva vasā" 'ti yācanto dve gāthā abhāsi:

  Ja_XIII.3(=476).2: Savanena c'; ekassa piyā bhavanti,
                    disvā pan'; ekassa viheti chando,
                    disvā ca sutvā ca piyā bhavanti,
                    kaccin nu me piyyasi dassanena. || Ja_XIII:28 ||


  Ja_XIII.3(=476).3: Savanena piyo me si bhiyyo cāgamma dassanaṃ,
                    evaṃ piyadassano samāno vasa haṃsa mama santike ti. || Ja_XIII:29 ||


     Tāsaṃ attho: samma haṃsarāja savanen'; eva ekassa ekacce piyā honti, evaṃguṇā nāmā ti sutvā savanena piyāyati, ekassa pan'; ekacce disvā chando vigacchati pemaṃ antarādhāyati khādituṃ āgātā yakkhā viya upaṭṭhahanti, ekassa ekacce disvā ca sutvā cā 'ti ubhayatthāpi piyā honti, tena taṃ pucchāmi: kaccin nu me piyyase dassanena, kaccin nu tvaṃ maṃ piyāyasi, mayhaṃ pana tvaṃ savanena piyo dassanaṃ panāgamma atipiyo va, evaṃ mama piyadassano samāno Citrakūṭaṃ āgantvā idha mam'; eva santike vasā 'ti.
B. āha:

  Ja_XIII.3(=476).4: Vaseyyāma tavāgāre niccaṃ sakkatapūjitā,
                    matto va ekadā vajjā ‘haṃsarājaṃ pacantu me'. || Ja_XIII:30 ||


     Tattha matto va ekadā ti mahārāja mayaṃ tavāgāre niccaṃ pūjitā vaseyyāma, tvaṃ pana kadāci surāmadamatto maṃsakhādanatthaṃ haṃsarājaṃ pacantu me ti vadeyyāsi, atha tavānujīvino maṃ māretvā pacceyyuṃ, tadāhaṃ kiṃ karissāmīti.


[page 217]
3. Javanahaṃsajātaka. (476.) 217
     Ath'; assa rājā "tena hi majjam eva na pivissāmīti" patiññaṃ dātuṃ

  Ja_XIII.3(=476).5: Dhi-r-atthu taṃ annapānaṃ yaṃ me piyataraṃ tayā,
                    na cāpi majjaṃ pāyāmi yāva me vacchasī ghare ti || Ja_XIII:31 ||


gātham āha. Tatoparaṃ B. cha gāthā abhāsi:

  Ja_XIII.3(=476).6: Suvijānaṃ sigālānaṃ sakuntānañ ca vassitaṃ,
                    manussavassitaṃ rāja dubbijānataraṃ tato. || Ja_XIII:32 ||



  Ja_XIII.3(=476).7: Api ce maññatī poso ‘ñātimitto'; ‘sakhā'; ti vā
                    yo pubbe sumano hutvā pacchā sampajjate diso. || Ja_XIII:33 ||


  Ja_XIII.3(=476).8: Yasmiṃ mano nivisati avidūre sahāpi so,
                    santike hi pi so dūre yasmā vivasate mano. || Ja_XIII:34 ||


  Ja_XIII.3(=476).9: Anto pi yo hoti pasannacitto
                    pāraṃ samuddassa pasannacitto,
                    anto pi yo hoti paduṭṭhacitto
                    pāraṃ samuddassa paduṭṭhacitto. || Ja_XIII:35 ||


  Ja_XIII.3(=476).10: Saṃvasanto vivasanti ye disā te rathesabha,
                    ārā santo saṃvasanti manasā raṭṭhavaḍḍhana. || Ja_XIII:36 ||


  Ja_XIII.3(=476).11: Aticiraṃnivāsena piyo bhavati appiyo,
                    āmanta kho taṃ gacchāma pura te homa appiyā ti. || Ja_XIII:37 ||


     Tattha vassitan ti mahārāja tiracchānagatā hi ujuhadayā, tena tesaṃ vassitaṃ suvijānaṃ, manussā pana kakkhalā, tasmā tessaṃ vacanaṃ dubbijānataran ti attho, yo pubbe ti yo puggalo paṭhamam eva attamano hutvā tvaṃ mayhaṃ ñātako mitto pāṇasamo sakhā ti api evaṃ maññati sv-eva pacchā diso verī sampajjati, evaṃ durājānāni manussahadayāni, nivisatīti mahārāja yasmiṃ puggale pemavasena mano nivisati so dūre vasanto pi avidūrena so vasati yeva nāma, yasmā pana puggalā mano vivasati apeti so santike vasanto pi dūre yeva, anto pi yo hotīti mahārāja yo sahāyo pasannacitto so cittena allīnattā pāraṃ samuddassa vasanto pi anto yeva hoti,


[page 218]
218 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] yo pana duṭṭhacitto so cittena anallīnattā anto vasanto pi pāraṃ samuddassa hoti nāma, ye disā te ti ye va verino paccatthikā ekato vasantāpi te dūre vasanti yeva, santo pana paṇḍitā ārā ṭhitāpi mettābhāvitena manasā āvajjantā saṃvasanti yeva, purā te homā 'ti yāvā appiyā na homa tāvad eva taṃ āmantetvā gacchāmā 'ti vadati.
     Atha naṃ rājā āha:

  Ja_XIII.3(=476).12: Evaṃ ce yācamānānaṃ añjaliṃ nāvabujjhasi
                    paricārakānaṃ sattānaṃ vacanaṃ na karosi no
                    evaṃ taṃ abhiyācāma: puna kayirāsi pariyāyan ti. || Ja_XIII:38 ||


     Tattha evaṃ ce ti sace haṃsarāja evaṃ añjalim paggayha yācamānānaṃ amhākaṃ imaṃ añjaliṃ nāvabujjhasi tava paricārakānaṃ samānānaṃ vacanaṃ na karosi atha naṃ evaṃ yācāma, puna kayirāsi pariyāyan ti kālānukāle idha gamanāya vāraṃ kareyyāsīti attho.
     Tato B. āha:

  Ja_XIII.3(=476).13: Evaṃ ce no viharataṃ antarāyo na hessati
                    tuyhaṃ vāpi mahārāja mayhaṃ vā raṭṭhavaddhana
                    app-eva nāma passema ahorattānaṃ accaye ti. || Ja_XIII:39 ||


     Tattha evaṃ ce no ti mahārāja mā cintayi, sace amhākaṃ evaṃ viharantānaṃ jīvitantarāyo na bhavissati app-eva nāma ubho aññamaññaṃ passissāma, api ca tvaṃ mayā dinnaṃ ovādam eva mama ṭhāne ṭhapetvā evaṃ ittarajīvite lokasannivāse appamatto hutvā dānādīni punnāni karonto dasarājadhamme akopetvā dhammena rajjaṃ kāresi, evaṃ hi me ovādaṃ karonto maṃ passissasi yevā 'ti.
     Evaṃ M. rājānaṃ ovaditvā Cittakūṭam eva gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe tiracchānayoniyaṃ nibbattenāpi mayā āyusaṃkhārānaṃ dubbalabhāvaṃ dassetvā dhammo desito" ti vatvā j. s.: "Tadā rājā Ānando ahosi, Kaniṭṭho Moggallāno, majjhimo Sāriputto, sesahaṃsagaṇo Buddhaparisā, javanahaṃso pana aham evā" 'ti. Javanahaṃsajātakaṃ.


[page 219]
4. Cullanāradajātaka. (477.) 219

                      4. Cullanāradajātaka.
     Na te kaṭṭhāni bhinnānīti. Idaṃ S. J. v. thullakumārikapalobhanaṃ ā. k. Sāvatthivāsino kir'; ekassa kulassa soḷasavassikā dhītā ahosi sobhaggappattā, na pana taṃ koci vāresi.
Ath'; assā mātā cintesi: "mama dhītā vayappattā na ca naṃ koci vāreti, āmisena macchaṃ viya etāya ekaṃ Sākiyabhikkhuṃ palobhetvā uppabbājetvā taṃ nissāya jīvissāmā" 'ti. Tadā ca Sāvatthivāsī eko kulaputto sāsane uraṃ datvā pabbajitvā upasampannakālato paṭṭhāya sikkhākāmataṃ pahāya ālasiyo sarīramaṇḍanānuyutto vihāsi.
Mahāupāsikā gehe yāgukhādaniyabhojaniyāni sampādetvā dvāre ṭhatvā antarāvīthiyā gacchantesu bhikkhūsu rasataṇhāya bandhitvā gahetuṃ sakkuṇeyyarūpaṃ ekaṃ upadhārentī Tepiṭakābhidhammikavinayadharānaṃ mahantena parivārena gacchantānaṃ antare kañci gayhūpakaṃ adisvā tesaṃ pacchato gacchantānaṃ madhuradhammakathikānaṃ chinnavalāhakasadisānaṃ piṇḍapātikānaṃ pi antare kañci adisvā va ekaṃ yāva bahiapaṅgā akkhīni añjetvā kese osaṇhetvā dukūlantaravāsakaṃ nivāsetvā ghaṭṭitamaṭṭacīvaraṃ pārupitvā maṇivaṇṇapattaṃ ādāya manoramaṃ chattaṃ dhārayamānaṃ vissaṭṭhindriyaṃ kāyadaḍḍhibahulaṃ puggalaṃ āgacchantaṃ disvā "imaṃ sakkā gaṇhitun" ti vatvā vanditvā pattaṃ gahetvā "etha bhante" ti gharaṃ atinetvā nisīdāpetvā yāguādihi parivisitvā katabhattakiccaṃ "bhante ito paṭṭhāya idh'; evāgaccheyyāthā" 'ti āha. So pi tato paṭṭhāya tatth'; eva gantvā aparabhāge vissāsiko ahosi. Ath'; ekadivasaṃ mahāupāsikā tassa savanapathe ṭhatvā "imasmiṃ gehe upabhogamattā atthi, tathārūpo pana me putto vā jāmāto vā gehaṃ vicāretuṃ samattho n'; atthīti" āha. So tassā vacanaṃ sutvā "kimatthaṃ nu kho kathetīti" thokaṃ hadayaviddho viya ahosi. Sā dhītaraṃ āha: "imaṃ palobhetvā tava vase vattāpehīti". Sā tato paṭṭhāya maṇḍitapasādhitā itthikuttavilāsehi taṃ palobhesi. Thullakumārikā ti na ca thullasarīrā ti daṭṭhabbā,


[page 220]
220 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] thūlā vā hotu kisā vā pañcakāmaguṇikarāgena thūlatāya thullakumārikā ti vuccati. So daharako kilesavasiko hutvā "na dān'; āhaṃ Buddhasāsane patiṭṭhātuṃ sakkhissāmīti" cintetvā vihāraṃ gantvā pattacīvaraṃ niyyādetvā "ukkaṇṭhito smīti" ācariyupajjhāye āha. Te taṃ ādāya Satthu santikaṃ netvā "bhante ayaṃ bhikkhu ukkaṇṭhito" ti ārocesuṃ.
S. "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito sīti" pucchitvā "saccaṃ bhante" ti "kena ukkaṇṭhāpito sīti" "thullakumārikāya bhante" ti vutte "bhikkhu pubbe p'; esā tava araññe vasantassa brahmacariyantarāyaṃ katvā mahantaṃ anattham akāsi, puna tvaṃ etam eva nissāya kasmā ukkaṇṭhito sīti" vatvā bhikkhūhi yācito a. ā.:
     A. B. Br. r. k. Bo. Kāsiraṭṭhe mahābhoge brāhmaṇakule nibbattitvā uggahitasippo kuṭumbaṃ saṇṭhapesi. Ath'; assa bhariyā ekaṃ puttaṃ vijāyitvā kālam akāsi. So "yath'; eva me piyabhariyāyā evaṃ mayi pi maraṇaṃ na lajjissati, kiṃ me gharāvāsena, pabbajjissāmīti" cintetvā kāme pahāya puttaṃ ādāya Himavantaṃ pavisitvā tena saddhiṃ isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro araññe vihāsi. Tadā paccantavāsino corā janapadaṃ pavisitvā gāmaṃ paharitvā karamare gahetvā bhaṇḍikā ukkhipāpetvā puna paccantam pāyesuṃ. Tesaṃ antare ekā abhirūpā kumārikā kerāṭikapaññāya samannāgatā cintesi: "ime amhe netvā dāsibhogena bhuñjissanti, ekena upāyena palāyituṃ vaṭṭatīti" sā "sāmi sarīrakiccaṃ kātukām'; amhi, thokaṃ paṭikkamitvā ṭhitā" ti vatvā core vañcetvā palāyitvā araññe vicarantī B-assa puttaṃ assame katvā phalāphalatthāya gatakāle pubbaṇhasamaye taṃ assamaṃ pāpuṇitvā taṃ tāpasakumāraṃ kāmaratiyā palobhetvā sīlam assa bhinditvā attano vase vattetvā


[page 221]
4. Cullanāradajātaka. (477). 221
[... content straddling page break has been moved to the page above ...] "kin te araññe vāsena, ehi gāmavāsaṃ gacchāma, tatra hi rūpādayo kāmaguṇā sulabhā" ti āha. So "sādhū" 'ti sampaṭicchitvā "pitā tāva me araññato phalāphalaṃ āharituṃ gato, taṃ disvā ubho pi ekato va gamissāmā" 'ti āha. Sā cintesi: "ayaṃ taruṇadārako kiñci na jānāti, pitarā pan'; assa mahallakakāle pabbajitena bhavitabbaṃ, so āgantvā ‘tvaṃ idha kiṃ karosīti'; maṃ pothetvā pāde gahetvā kaḍḍhetvā araññe khipissati, tasmim anāgate yeva palāyissāmīti" atha naṃ "ahaṃ purato gacchāmi, tvaṃ pacchā āgaccheyyāsīti" vatvā maggasaññaṃ ācikkhitvā pakkāmi. So tassā gatakālato paṭṭhāya uppannadomanasso yathā pure kiñci vattaṃ akatvā sasīsaṃ pārupitvā antopaṇṇasālāya pajjhāyanto nipajji. M. phalāphalaṃ ādāya āgantvā tassā pādavalañchaṃ disvā "ayaṃ mātugāmassa pādavalañcho, puttassa me sīlaṃ bhinnaṃ bhavissatīti" cintento paṇṇasālaṃ pavisitvā phalāphalaṃ otāretvā puttaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_XIII.4(=477).1: Na te kaṭṭhāni bhinnāni, na te udakam ābhataṃ,
                    aggī pi te na hāpito, kin nu mando va jhāyasīti. || Ja_XIII:40 ||


     Tattha aggī pi te na hāpito ti aggī pi te na jalito, mando vā 'ti nippañño andho bālo viya.
     So pitu kathaṃ sutvā uṭṭhāya pitaraṃ vanditvā gāraven'; eva araññavāse anussāhaṃ pavedento gāthadvayam āha:

  Ja_XIII.4(=477).2: Na ussahe vane vatthuṃ, Kassapāmantayāmi taṃ,
                    dukkho vāso araññasmiṃ, raṭṭhaṃ icchāmi gantave. || Ja_XIII:41 ||


  Ja_XIII.4(=477).3: Yathā ahaṃ ito gantvā yasmiṃ janapade vasaṃ
                    ācāraṃbrahme sikkheyyaṃ taṃ dhammaṃ anusāsa manti. || Ja_XIII:42 ||



[page 222]
222 XIII. Terasanipāta.
     Tattha Kassapāmantayāmitan ti Kassapa āmantayāmi taṃ, gantave ti gantuṃ, ācāran ti yasmiṃ janapade vasāmi tatra vasanto yathā ācāraṃ janapadacārittaṃ sikkheyyaṃ jāneyyaṃ taṃ dhammaṃ anusāsa ovadā 'ti vadati.
     M. "sādhu tāta, desacārittaṃ te kathessāmīti" vatvā gāthadvayaṃ āha:

  Ja_XIII.4(=477).4: Sace araññaṃ hitvāna vanamūlaphalāni ca
                    raṭṭhe rocayase vāsaṃ taṃ dhammaṃ nisāmehi me: || Ja_XIII:43 ||


  Ja_XIII.4(=477).5: Visaṃ mā patisevittho, papātaṃ parivajjaya,
                    paṃke ca mā visīdittho yatto cāsīvise care ti. || Ja_XIII:44 ||


     Tattha dhamman ti sace raṭṭhe vāsaṃ rocesi tena hi tvaṃ janapadacārittaṃdhammaṃ nisāmehi, yatto cāsīvise ti āsīvisassa santike yattapaṭiyatto careyyāsi, sakkonto āsīvisaṃ parivajjeyyāsīti attho.
     Tāpasakumāro saṃkhittena bhāsitassa atthaṃ ajānanto pucchi:

  Ja_XIII.4(=477).6: Kin nu visaṃ papāto vā paṃko vā brahmacārinaṃ,
                    kaṃ tvaṃ āsīvisaṃ brūhi, taṃ me akkhāhi pucchito ti. || Ja_XIII:45 ||


     Itaro pi 'ssa vyākāsi:

  Ja_XIII.4(=477).7: Āsavo tāta lokasmiṃ surā nāma pavuccati
                    manuññā surabhī vaggū sādukhuddarasūpāmā,
                    visaṃ tad āhu ariyāse brahmacariyassa Nārada. || Ja_XIII:46 ||


  Ja_XIII.4(=477).8: Itthiyo tāta lokasmiṃ pamattaṃ pamathenti tā
                    haranti yuvino cittaṃ tūlaṃ bhaṭṭhaṃ va māluto,
                    papāto eso akkhāto brahmacariyassa Nārada. || Ja_XIII:47 ||


  Ja_XIII.4(=477).9: Lābho siloko sakkāro pūjā parakulesu ca
                    paṃko eso va akkhāto brahmacariyassa Nārada. || Ja_XIII:48 ||


  Ja_XIII.4(=477).10: Sasatthā tāta rājāno āvasanti mahiṃ imaṃ,
                    te tādise manussinde mahante tāta Nārada. || Ja_XIII:49 ||



[page 223]
4. Cullanāradajātaka. (477.) 223

  Ja_XIII.4(=477).11: Issarānaṃ adhipatīnaṃ na tesaṃ pādato care,
                    āsīviso so akkhāto brahmacariyassa Nārada. || Ja_XIII:50 ||


  Ja_XIII.4(=477).12: Bhattattho bhattakāle yaṃ yaṃ gehaṃ upasaṃkame
                    yad'; ettha kusalaṃ jaññā tattha ghāsesanaṃ care. || Ja_XIII:51 ||


  Ja_XIII.4(=477).13: Pavisitvā parakulaṃ pānattho bhojanāya vā
                    mitaṃ khāde mitaṃ bhuñje na ca rūpe manaṃ kare. || Ja_XIII:52 ||


  Ja_XIII.4(=477).14: Goṭṭhaṃ majjaṃ kirāsaṃ vā sabhāni kiraṇāni ca
                    ārakā parivajjehi yān iva visamaṃ pathan ti. || Ja_XIII:53 ||


     Tattha āsavo ti pupphāsavādivisaṃ, tadāhū 'ti taṃ āsavasaṃkhātaṃ suraṃ ariyā brahmacariyassa visan ti vadanti, pamattan ti muṭṭhassatiṃ, tūlaṃ bhaṭṭhaṃ vā 'ti rukkhato bhassitvā patitatūlaṃ viya, akkhāto ti Buddhādīhi kathito, siloko ti kittivaṇṇo, sakkāro ti añjalikammādi, pū jā ti gandhamālādīhi pūjā, paṃko ti esa osīdāpanaṭṭhena paṃko ti akkhāto, mahante ti mahantabhāvappatte, na tesaṃ pādato care ti tesaṃ santike na care, rājakulūpako na siyā ti attho, rājāno hi āsīvisā viya muhutten'; eva kujjhitvā anayavyasanaṃ pāpenti api ca antopurappavesane vuttādīnavavasena p'; ettha attho veditabbo, bhattattho ti bhattena atthiko hutvā, yadettha kusalan ti yaṃ tesu upasaṃkamitabbabhogesu kusalaṃ anavajjaṃ pañcāgocararahitaṃ jāneyyāsi tattha ghāsesanaṃ careyyāsīti attho, na ca rūpe manaṃ kare ti parakule mattaññū hutvā bhojanaṃ bhuñjanto pi tattha itthirūpe manaṃ mā kareyyāsi, cakkhuṃ ummīletvā itthirūpe nimittaṃ mā gaṇheyyāsīti vadati, guṭṭhimacchaṃ gharāsavā ti ayaṃ potthakesu pāṭho aṭṭhakathāyaṃ pana goṭṭhimajjakirāsavā ti vatvā goṭṭhin ti gunnaṃ ṭhitaṭṭhānaṃ majjan ti pānāgāraṃ kirāsan ti dhuttakerāṭikajanan ti vuttaṃ, sabhāni kiraṇāni cā 'ti sabhāyo ca hiraññasuvaṇṇānaṃ karanaṭṭhānāni ca, ārakā ti etāni sabbāni dūrato parivajjeyyāsi, yānivā 'ti sappitelayānena gacchanto visamaṃ maggaṃ viya.
     Māṇavo pitu kathentassa kathentass'; eva satiṃ paṭilabhitvā "tāta alaṃ me manussapathenā" 'ti āha. Ath'; assa pitā mettādibhāvanaṃ ācikkhi.


[page 224]
224 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] So tass'; ovāde ṭhatvā nacirass'; eva jhānābhiññaṃ nibbattesi. Ubho pi pitāputtā aparihīnajjhānā Brahmaloke nibbattiṃsu.
     S. i. d. ā. j. s.: "Tadā sā dārikā ayaṃ thullakumārikā ahosi, tāpasakumāro ukkaṇṭhitabhikkhu, pitā aham eva" 'ti. Cullanāradajātakaṃ.

                      5. Dūtajātaka.
     Dūte te brahme pāhesin ti. Idaṃ S. J. v. {attano} paññāpasaṃsanaṃ ā. k. Dh. kṣ.: "passathavuso Dasabalassa upāyakosallaṃ, Nandassa kulaputtassa accharāgaṇaṃ dassetvā arahattaṃ adāsi, cullapanthakassa pilotikaṃ datvā saha paṭisambhidāhi arahattaṃ adāsi, kammāraputtassa padumaṃ dassetvā arahattaṃ adāsi, evaṃ nānāupāyehi satte vinetīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Tathāgato idān'; eva ‘iminā idaṃ hotīti'; upāyajānano upāyakusalo, pubbe pi upāyakusalo yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. janapado ahirañño ahosi. So hi janapadaṃ pīḷetvā dhanam eva saṃkaddhi. Tadā B. Kāsigāme brāhmaṇakule nibbattitvā vayappatto Takkasilaṃ gantvā "pacchā dhammena bhikkhaṃ caritvā ācariyadhanaṃ āharissāmīti" vatvā sippaṃ paṭṭhapetvā niṭṭhitasippo anuyogaṃ datvā "ācariya tumhākaṃ ācariyadhanaṃ āharissāmīti" āpucchitvā nikkhamma janapade caranto dhammena samena pariyesitvā satta nikkhe labhitvā "ācariyassa dassāmīti" gacchanto antarāmagge Gaṅgaṃ tarituṃ nāvaṃ abhirūhi. Tassa tattha nāvāya viparivattamānāya taṃ suvaṇṇaṃ udake pati. So cintesi:
"dullabhahirañño janapado, puna ācariyadhane pariyesiyamāne papañco bhavissati,


[page 225]
5. Dūtajātaka. (478.) 225
[... content straddling page break has been moved to the page above ...] yan nūnāhaṃ Gaṅgātīre yeva nirāhāro nisīdeyyaṃ, tassa me nisinnabhāvaṃ anupubbena rājā jānissati, tato amacce pesessati, ahaṃ tehi saddhiṃ na mantessāmi, tato rājā sayaṃ āgamissati, iminā upāyena tassa santikā ācariyadhanaṃ labhissāmīti" so Gaṅgātīre uttarisāṭakaṃ pārupitvā yaññasuttaṃ bahi ṭhapetvā rajatapaṭṭavaṇṇe vālukātale suvaṇṇapaṭimā viya nisīdi. Taṃ nirāhāraṃ nisinnaṃ disvā mahājano "kasmā nisinno sīti" pucchati. Kassaci na kathesi. Punadivase dvāragāmavāsino tassa tattha nisinnabhāvaṃ sutvā āgantvā pucchiṃsu, tesam pi na kathesi, te tassa kilamathaṃ disvā paridevantā pakkamiṃsu. Tatiyadivase nagaravāsino āgamiṃsu, catutthadivase nagarato issarajano, pañcamadivase rājaparisā, chaṭṭhe divase rājā amacce pesesi, tehi pi saddhiṃ na kathesi. Sattame divase rājā bhayappatto hutvā tassa santikaṃ gantvā pucchanto paṭhamaṃ gātham āha:

  Ja_XIII.5(=478).1: Dūte te brahme pāhesiṃ Gaṅgātīrasmiṃ jhāyato,
                    tesaṃ puṭṭho na vyāhāsi, dukkhaṃ guyha mataṃ nu te. || Ja_XIII:54 ||


     Tattha guyha mataṃ nu te ti kin nu kho brāhmana yaṃ tava dukkhaṃ uppannaṃ taṃ te guyhan ti mataṃ na aññassa ācikkhitabban ti.
     Taṃ sutvā M. "mahārāja dukkhaṃ nāma harituṃ samatthass'; evācikkhitabbaṃ, na aññassā" 'ti vatvā satta gāthā āha:

  Ja_XIII.5(=478).2: Sace te dukkhaṃ uppajji Kāsīnaṃ raṭṭhavaddhana
                    mā kho no tassa akkhāhi yo taṃ dukkhā na mocaye. || Ja_XIII:55 ||


  Ja_XIII.5(=478).3: Yo ca tathā dukkhajātassa ekantam api bhāsato
                    vippamoceyya dhammena kāmaṃ tassa pavedaya. || Ja_XIII:56 ||


  Ja_XIII.5(=478).4: Suvijānaṃ sigālānaṃ sakuntānaṅ ca vassitaṃ (= supra 217|6)
                    manussavassitaṃ rāja dubbijānataraṃ tato. || Ja_XIII:57 ||



[page 226]
226 XIII. Terasanipāta.

  Ja_XIII.5(=478).5: Api ce maññatī poso ‘ñātimitto'; ‘sakhā'; ti vā (= supra 217|8)
                    yo pubbe sumano hutvā pacchā sampajjate diso. || Ja_XIII:58 ||


  Ja_XIII.5(=478).6: Yo attano dukkham anānupuṭṭho
                    pavedaye jantu akālarūpe
                    ānandino tassa bhavant'; amittā
                    hitesino tassa dukhī bhavanti. || Ja_XIII:59 ||


  Ja_XIII.5(=478).7: Kālañ ca ñatvāna tathāvidhassa
                    medhāvinaṃ ekamanaṃ viditvā
                    akkheyya tippāni parassa dhīro,
                    saṇhaṃ giraṃ atthavatiṃ pamuñce. || Ja_XIII:60 ||


  Ja_XIII.5(=478).8: Sace ca jaññā avisayhaṃ attano
                    ‘nāyaṃ nīti mayha sukhāgamāya'
                    eko va tippāni sahetha dhīro
                    saccaṃ hirottappam apekkhamāno ti. || Ja_XIII:61 ||


     Tattha uppajjatīti sace tava uppajjeyya, mā akkhāhī ti mā kathayi, dubbijānataraṃ tato ti tiracchānagatavassitato dubbijānataraṃ, tasmā tatvato ajānitvā harituṃ asamatthassa attano dukkhaṃ na kathetabbaṃ devā 'ti, api ce ti gāthāya kathitattā, anānuputtho ti punappuna puṭṭho, pavedaye ti katheti, akālarūpe akāle, kālan ti attano guyhassa kathanakālaṃ, tathāvidhassā 'ti paṇḍitapurisassa attanā saddhiṃ ekamanaṃ viditvā tathāvidhassa ācikkheyya, tippānīti kharāni, sace ti yadi attano dukkhaṃ avisayhaṃ attano vā parassa vā purisakārena atikicchaṃ jāneyyā 'ti, nītīti lokapaveṇi, aṭṭhalokadhammā ti attho, idaṃ vuttaṃ hoti: atha ayaṃ lokapaveṇi na mayhaṃ eva sukhagamāya uppannā.
aṭṭhahi lokadhammehi parimutto nāma n'; atthi, evaṃ sante sukham eva patthentena parassa dukkhāropanaṃ ayuttaṃ, n'; etaṃ hirottappasampannena kattabbaṃ, atthi ca me hirottappan ti saccaṃ saṃvijjamānaṃ attani hirottappaṃ apekkhamāno va aññassa anārocetvā eko va tippāni sahetha dhīro ti.


[page 227]
5. Dūtajātaka. (478) 227
     Evaṃ M. sattahi gāthāhi rañño dhammaṃ desetvā attano ācariyadhanassa pariyesitabhāvaṃ dassento catasso gāthā abhāsi:

  Ja_XIII.5(=478).9: Ahaṃ raṭṭhāni vicaranto nigame rājadhāniyo
                    bhikkhamāno mahārāja ācariyassa dhanatthiko || Ja_XIII:62 ||


  Ja_XIII.5(=478).10: Gahapatī rājapurise mahāsāle ca brāhmaṇe
                    alatthaṃ satta nikkhāni suvaṇṇassa janādhipa,
                    te me naṭṭhā mahārāja, tasmā socām'; ahaṃ bhusaṃ. || Ja_XIII:63 ||


  Ja_XIII.5(=478).11: Purisā te mahārāja manasānuvicintitā
                    nālaṃ dukkhā pamocetuṃ, tasmā tesaṃ na vyāhariṃ. || Ja_XIII:64 ||


  Ja_XIII.5(=478).12: Tvañ ca kho me mahārāja manasānuvicintito
                    alaṃ dukkhā pamocetuṃ, tasmā tuyhaṃ pavedayin ti. || Ja_XIII:65 ||


     Tattha bhikkhamāno ti ete gahapatiādayo yācamāno, te me ti satta nikkhā mama Gaṅgaṃ tarantassa naṭṭhā, Gaṅgāya patitā, purisā te ti mahārāja tava dūtapurisā manasā anucintitā ti nālaṃ ime maṃ dukkhā mocetun ti mayā ñātā, tasmā ti tena kāraṇena tesaṃ attano dukkhaṃ nācikkhiṃ, pavedayin ti kathesiṃ.
     Rājā tassa dhammakathaṃ sutvā "mā cintayi brāhmaṇa, ahaṃ te ācariyadhanaṃ dassāmīti" diguṇaṃ adāsi.
     Tam atthaṃ pakāsento S. osānagātham āha:

  Ja_XIII.5(=478).13: Tassādāsi pasannatto Kāsīnaṃ raṭṭhavaddhano
                    jātarūpamaye nikkhe suvaṇṇassa catuddasā 'ti. || Ja_XIII:66 ||


     Tattha jātarūpamaye ti te suvaṇṇassa cuddasa nikkhe pi jātarūpamaye yeva adāsi, na yassa vā tassa vā suvaṇṇassā 'ti attho.
     M. rañño ovādaṃ datvā ācariyassa dhanaṃ datvā dānādīni puññāni katvā rājāpi tass'; ovāde ṭhito dhammena rajjaṃ kāretvā ubho pi yathākammaṃ gatā.


[page 228]
228 XIII. Terasanipāta.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi T. upāyakusalo yevā" 'ti vatvā j. s.: Tadā rājā Ānando ahosi, ācariyo Sāriputto, māṇavo aham evā" 'ti. Dūtajātakaṃ.

                      6. Kāliṅgabodhijātaka.
     Rājā Kāliṅgo cakkavattīti. Idaṃ S. J. v. Anandattherena kataṃ mahābodhipūjaṃ ā. k. Veneyyasaṃgahatthāya hi T-te janapadacārikaṃ pakkante Sāvatthivāsino gandhamālādihatthā Jetavanaṃ gantvā aññaṃ pūjanīyaṭṭhānaṃ alabhitvā gandhakuṭidvāre pātetvā gacchanti. Tena uḷārapāmojjā honti. Taṃ kāraṇaṃ ñatvā Anāthapiṇḍiko T-assa Jetavanaṃ āgatakāle Ānandattherassa santikaṃ gantvā "bhante ayaṃ vihāro T-te cārikaṃ pakkante nippaccayo hoti, manussānaṃ gandhamālādīhi pūjanīyaṭṭhānaṃ na hoti, sādhu bhante T-assa imam atthaṃ ārocetvā ekassa pūjanīyaṭṭhānassa sakkuṇeyyabhāvaṃ vā asakkuṇeyyabhāvaṃ vā jānāthā" 'ti. So "sādhū" 'ti sampaṭicchitvā T-aṃ pucchi: "kati nu kho bhante cetiyānīti". "Tīṇi Ānandā" 'ti. "Katamāni bhante". "Sārīrikaṃ pāribhogikaṃ uddesikan" ti. "Sakkā pana bhante tumhesu dharantesu yeva cetiyaṃ kātun" ti. "Ānanda, sāririkaṃ na sakkā, taṃ hi Buddhānaṃ parinibbutakāle hoti, uddesikaṃ avatthukaṃ manamattakena hoti, Buddhehi pana paribhutto Mahābodhi dharantesu pi parinibbutesu pi cetiyam evā" 'ti. "Bhante tumhesu cārikaṃ pakkantesu Jetavanamahāvihāro appatisaraṇo hoti, manussā pūjanīyaṭṭhānaṃ na labhanti "Mahābodhito bījaṃ āharitvā Jetavanādvāre ropemi bhante" ti. "Sādhu Ānanda, ropehi, evaṃ sante Jetavane mama nibaddhavāso viya bhavissatīti". Thero Anāthapiṇḍikassa ca Visākhāya ca rañño ca ārocetvā Jetavanadvāre bodhiropanaṭṭhāne āvāṭaṃ sodhāpetvā Mahāmoggallānatheraṃ āha: "bhante ahaṃ Jetavanadvāre bodhiṃ ropessāmi "Mahābodhito me pakkaṃ āharathā" 'ti. Thero "sādhū" 'ti sampaṭicchitvā ākāsena Bodhimaṇḍaṃ gantvā vaṇṭato parigalantuṃ pakkaṃ bhūmiṃ appattam eva cīvarena paṭicchitvā āharitvā adāsi.


[page 229]
6. Kaliṅgabodhijātaka. (479.) 229
[... content straddling page break has been moved to the page above ...] Ānandatthero "ajja bodhiṃ ropessāmīti" Kosalarājānaṃ ārocesi. Rājā sāyaṇhasamaye mahantena parivārena sabbūpakaraṇāni gāhāpetvā āgami, tathā Anāthapiṇḍiko Visākhā ca añño ca saddho jano. Thero mahābodhiropanaṭṭhāne mahantaṃ suvaṇṇakaṭāhaṃ ṭhapetvā heṭṭhā chiddaṃ kāretvā gandhakalalassa pūrāpetvā "idaṃ bodhipakkaṃ ropehi mahārājā" 'ti rañño adāsi. So cintesi: "rajjaṃ nāma na sabbakālaṃ amhākaṃ hatthe tiṭṭhati, idaṃ mayā Anāthapiṇḍikena ropāpetuṃ vaṭṭatīti" so taṃ pakkaṃ mahāseṭṭhissa hatthe ṭhapesi. Atha naṃ Anāthapiṇḍiko gandhakalalaṃ viyūhitvā tattha pātesi, tasmiṃ tassa hatthato muttamatte sabbesaṃ passantānaṃ ñeva naṅgalasīsappamāṇo bodhirukkho paṇṇāsahatthubbedho uṭṭhahi, catūsu disāsu uddhañ cā 'ti pañca mahāsākhā paṇṇāsahatthā vā nikkhamiṃsu, iti so taṃ khaṇaṃ ñeva vanaspatijeṭṭhako hutvā aṭṭhāsi, mahantaṃ pāṭihāriyam ahosi. Rājā aṭṭhasatamatte suvaṇṇarajataghaṭe gandhodakapūre nīluppalahatthakādipatimaṇḍite mahābodhiṃ parikkhipitvā puṇṇaghaṭapantiṃ nāma ṭhapāpesi, sattaratanamayaṃ vedikaṃ kāresi, suvaṇṇamissikaṃ vālukaṃ okiri, pākāraparikkhepaṃ kāresi, sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi. Sakkāro mahā ahosi. Thero T-aṃ upasaṃkamitvā "bhante tumhehi Mahābodhimūle samāpannasamāpattiṃ mayā ropitabodhimūle nisīditvā mahājanassa hitatthāya samāpajjathā" 'ti.
"Ānanda, kiṃ kathesi, mayi Mahābodhimaṇḍe samāpannasamāpattiṃ samāpajjitvā nisīdante añño padeso dhāretuṃ na sakkotīti". "Bhante mahājanassa hitatthāya imassa bhūmippadesassa vahananiyāmena samāpattisukhena taṃ bodhimūlaṃ paribhuñjathā" 'ti. S. ekarattiṃ samāpattisukhena taṃ paribhuñji. Thero Kosalarājādīnaṃ kathetvā bodhimahaṃ nāma kāresi. So pi kho Ānandattherena ropitattā "Ānandabodhi" yevā 'ti paññāyittha. Tadā dh. k. s.: "āvuso āyasmā Ānando dharante yevā T-te bodhiṃ ropāpetvā mahāpūjaṃ kāresi,


[page 230]
230 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] aho mahāguṇo thero" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Ānando saparivāresu catūsu mahādīpesu manusse gahetvā bahugandhamālaṃ āharāpetvā Mahābodhimaṇḍe bodhimahaṃ kāresi yevā" 'ti vatvā a. ā.:
     Atīte Kāliṅgaraṭṭhe Dantapuranagare Kāliṅgo rajjaṃ kāresi. Tassa Mahākāliṅgo Cullakāliṅgo ti dve puttā ahesuṃ Tesu nemittā jeṭṭhaputtaṃ "pitu accayena rajjaṃ kāressatīti" vyākariṃsu, kaniṭṭhaṃ pana "ayaṃ isipabbajjaṃ pabbajitvā bhikkhaṃ carissati, putto pan'; assa cakkavattī bhavissatīti" vyākariṃsu. Aparabhāge jeṭṭhaputto pitu accayena rājā ahosi, kaniṭṭho uparājā. So "putto kira me cakkavattī bhavissatīti" puttaṃ nissāya mānaṃ akāsi. Rājā asahanto "Cūlakāliṅgaṃ gaṇhā" 'ti ekaṃ atthacarakaṃ āṇāpesi.
So gantvā, kumāra, rājā taṃ gaṇhāpetukāmo, tava jīvitaṃ rakkhā" 'ti āha. So attano lañchanamuddikañ ca sukhumakambalañ ca khaggañ cā 'ti imāni tīṇi atthacarakāmaccassa dassetvā "imāya saññāya mama puttassa rajjaṃ dadeyyāthā" 'ti vatvā araññaṃ pavisitvā ramaṇīye bhūmibhāge assamaṃ katvā isipabbajjaṃ pabbajitvā nadītīre vāsaṃ kappesi. Maddaraṭṭhe pi Sāgalanagare Maddarañño dhītā jāyi, taṃ pi nemittikā "ayaṃ bhikkhaṃ caritvā jīvissati, putto pan'; assā cakkavattī bhavissatīti" vyākariṃsu. Sakala-jambudīpe rājāno taṃ pavattiṃ sutvā ekappahāren'; eva āgantvā nagaraṃ rundhiṃsu. Maddarājā cintesi: "sac'; āhaṃ imaṃ ekassa dassāmi sesarājāno kujjhissanti, mama dhītaraṃ rakkhissāmīti" dhītarañ ca bhariyañ ca gahetvā aññātakavesena palāyitvā araññaṃ pavisitvā Kāliṅgakumārassa assamato Uparigaṅge assamaṃ katvā pabbajitvā uñchācariyāya jīvikaṃ kappento tattha paṭivasi.


[page 231]
6. Kāliṅgabodhijātaka. (479.) 231
[... content straddling page break has been moved to the page above ...] Mātāpitaro "dhītaraṃ rakkhissāmā" 'ti taṃ assamapade katvā phalāphalatthāya gacchanti. Sā tesaṃ gatakāle nānāpupphāni gahetvā pupphacumbaṭakaṃ katvā-Gaṅgātīre ṭhapitasopānapantī viya jāto supupphito ambarukkho atthitaṃ abhirūhitvā kīḷitvā pupphacumbaṭakaṃ udake khipati. Taṃ ekadivasaṃ gantvā Gaṅgāya nahāyato Kāliṅgakumārassa sīse laggi. So taṃ oloketvā "idaṃ ekāya itthiyā kataṃ, no ca kho mahallikāya taruṇakumārikāya katakammaṃ, taṃ vīmaṃsissāmi tāva nan" ti kilesavasena Uparigaṅgaṃ gantvā tassā ambarukkhe nisīditvā madhurena sarena gāyantiyā saddaṃ sutvā rukkhamūlaṃ gantvā taṃ disvā "bhadde tvaṃ kā nāmā" ti āha. "Mānusī aham asmi sāmīti". "Tena hi otarāhīti".
"Na sakkā sāmi, ahaṃ khattiyā" ti. "Bhadde, aham pi khattiyo, otarāhīti". "Na sakkā sāmi, na vacanamatten'; eva khattiyo hoti, yadi si khattiyo khattiyamāyaṃ kathethā" 'ti. Te ubho pi aññamaññaṃ khattiyamāyaṃ kathayiṃsu.
Rājādhītā otarati. Te aññamaññaṃ ajjhācariṃsu. Sā mātāpitūsu āgatesu tassa Kāliṅgarājaputtabhāvaṃ c'; eva araññaṃ paviṭṭhakāraṇañ ca vitthārena tesaṃ kathesi. Te "sādhū" 'ti sampaṭicchitvā taṃ tassa adaṃsu. Tesaṃ piyasaṃvāsena vasantānaṃ rājadhītā gabbhaṃ labhitvā dasamāsaccayena dhaññapuññalakkhaṇaṃ puttaṃ vijāyi, Kāliṅgo ti 'ssa nāmam akaṃsu. So vayappatto pitu c'; eva ayyakassa ca santike sabbasippe nipphattiṃ pāpuni. Ath'; assa pitā nakkhattayogavasena bhātu matabhāvaṃ ñatvā "tāta mā tvaṃ araññe vasa, peteyyo te Mahākāliṅgo kālakato, tvaṃ Dantapuraṃ gantvā kulasantakaṃ rajjaṃ gaṇhā" 'ti vatvā attanā ānītañ muddikañ ca kambalañ ca khaggañ ca datvā "tāta,


[page 232]
232 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] Dantapuranagare asukavīthiyaṃ amhākaṃ atthacarako amacco atthi, tassa gehe sayanamajjhe otaritvā imāni tīṇi tassa dassetvā mama puttabhāvaṃ ācikkha, so taṃ rajje patiṭṭhāpessatīti" uyyojesi. So mātāpitaro ca ayyake ca vanditvā puññamayiddhiyā ākāsena gantvā amaccassa sayanapiṭṭhe yeva otaritvā "ko si tvan" ti puṭṭho "Cullakāliṅgassa putto 'mhīti" ācikkhitvā tāni ratanāni dassesi. Amacco rājaparisāya ārocesi, amaccā nagaraṃ alaṃkārāpetvā tassa chattaṃ ussāpayiṃsu. Ath'; assa Kāliṅgabhāradvājo nāmā purohito dasa cakkavattivattāni ācikkhi, so taṃ vattaṃ pūresi.
Ath'; assa paṇṇarasauposathadivase Cakkadahato cakkaratanaṃ Uposathakulato hatthiratanaṃ Valāhassarājakulato assaratanaṃ Vepullato maṇiratanaṃ āgami, itthigahapatiparināyakaratanāni pātubhaviṃsu. So sakalacakkavālagabbhe rajjaṃ gaṇhitvā ekadivasaṃ chattiṃsayojanāyāmaparisāya parivuto sabbasetaṃ Kelāsakūṭa-paṭibhāgaṃ hatthiṃ abhiruyha mahantena sirivilāsena mātāpitunnaṃ santikaṃ payāsi. Ath'; assa sabbabuddhānaṃ jayapallaṅkassa puthavinābhibhūtassa Mahābodhimaṇḍassa uparibhāgena gantuṃ nāgo nāsakkhi, rājā punappuna codesi, so nāsakkhi yeva.
     Tam atthaṃ pakāsento S. paṭhamaṃ gātham āha:

  Ja_XIII.6(=479).1: Rājā Kāliṅgo cakkavattī
                    dhammena paṭhavim anusāsaṃ
                    agamā Bodhisamīpam
                    nāgena mahānubhāvenā 'ti. || Ja_XIII:67 ||


     Atha rañño purohito raññā saddhiṃ gacchanto "ākāse āvaraṇaṃ nāma n'; atthi, kin nu kho rājā hatthiṃ pesetuṃ na sakkoti,


[page 233]
6. Kāliṅgabodhijātaka. (479.) 233
[... content straddling page break has been moved to the page above ...] vīmaṃsissāmīti" ākāsā oruyha sabbabuddhānaṃ jayapallaṃkaṃ puthavinābhiṃ Mahābodhimaṇḍaṃ passi.
Tadā kira tattha rājakarīsamattaṭṭhāne sasakamassumattam pi tiṇaṃ nāma n'; atthi, rajatapaṭṭavaṇṇavālukā vippakiṇṇā va hoti, samantā tiṇalatāvanaspatiyo Bodhimaṇḍaṃ padakkhiṇaṃ katvā āvattitvā bodhimaṇḍābhimukhā va aṭṭhaṃsu. Brāhmaṇo taṃ bhūmibhāgaṃ {oloketvā} "idaṃ sabbabuddhānaṃ sabbakilesaviddhaṃsanaṭṭhānaṃ, imassa uparibhāgena Sakkādīhi pi na sakkā gantun" ti cintetvā Kāliṅgarañño santikaṃ gantvā Bodhimaṇḍassa vaṇṇaṃ kathetvā rājānaṃ "otarā" 'ti āha.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIII.6(=479).2: Kāliṅgabhāradvājo rājānaṃ Kāliṅgaṃ samaṇakolaññaṃ
                    cakkaṃ vattayato pariṇetvā pañjalī idam avoca: || Ja_XIII:68 ||



  Ja_XIII.6(=479).3: Paccoroha mahārāja, bhūmibhāgo yathā samanugīto,
                    idha anadhivarā Buddhā abhisambuddhā virocanti. || Ja_XIII:69 ||


  Ja_XIII.6(=479).4: Padakkhiṇato āvattā tiṇalatā asmiṃ bhūmibhāgasmiṃ,
                    puthaviyāyaṃ maṇḍo, iti no sutaṃ mahārāja. || Ja_XIII:70 ||


  Ja_XIII.6(=479).5: Sāgarapariyantāya mediniyā sabbabhūtadharaṇiyā
                    puthaviyāyaṃ maṇḍo, orohitvā namo karohi. || Ja_XIII:71 ||


  Ja_XIII.6(=479).6: Ye te bhavanti nāgā abhijātā mātito ca pitito ca
                    ettāvatā padesaṃ te nāgā n'; eva-m-upayanti. || Ja_XIII:72 ||


  Ja_XIII.6(=479).7: Abhijāto te nāgo, kāmaṃ pesehi kuñjaraṃ dantiṃ
                    ettāvatā padeso sakkā nāgena-m-upagantuṃ. || Ja_XIII:73 ||


  Ja_XIII.6(=479).8: Taṃ sutvā rājā Kāliṅgo veyyañjaniyavaco nisāmetvā
                    sampesesi nāgaṃ, ñassāma mayaṃ yathā idaṃ vacanaṃ. || Ja_XIII:74 ||


  Ja_XIII.6(=479).9: Sampesito va rañña ñāgo koñco va ānaditvā
                    paṭisakkitvā nisīdi garubhāram asahamāno ti. || Ja_XIII:75 ||



[page 234]
234 XIII. Terasanipāta.
     Tattha samaṇakolaññan ti tāpasānaṃ puttaṃ, cakkaṃ vattayato ti cakkaṃ vattayamānaṃ, cakkavattin ti attho, pariṇetvā 'ti bhūmibhāgaṃ vīmaṃsitvā, anugīto ti sabbabuddhehi vaṇṇito, anadhivarā ti atulā appameyyā, virocantīti vigatasabbakilesandhakārā taruṇasuriyo viya idha nisinnā virocanti, tiṇalatā ti tiṇāni ca latāni ca, maṇḍo ti catunahutādhikadviyojanasatasahassabahalāya puthaviyā maṇḍo sāro nābhibhūto acalaṭṭhānaṃ, kappe saṇṭhahante paṭhamaṃ saṇṭhahati vinassante pacchā vinassati, iti no sutan ti evaṃ amhehi lakkhaṇamantavasena sutaṃ, orohitvā ti ākāsā otaritvā, imassa sabbabuddhānaṃ kilesapañjaraviddhaṃsanaṭṭhānassa namakkāraṃ karohi, pūjasakkāram anuvidhehi, ye te ti ye te cakkavattirañño hatthiratanasaṃkhātā uposathakule nibbattā nāgā, ettāvatā ti sabbe pi te ettakaṃ padesaṃ n'; eva-mupayanti, koṭṭhiyamānāpi na upagacchanti yeva, abhijāto ti gocariyādīni aṭṭhahatthikulāni abhibhavitvā atikkamitvā uposathakule jāto, kuñjaran ti uttamaṃ, ettāvatā ti ettako padeso sakkā etena nāgena upagantuṃ, ito uttariṃ na sakkā, ākaṃkhanto vajiraṃkusena saññaṃ datvā pesehīti, veyyañjaniyakavaco nisāmetvā ti bhikkhave so rājā tassa lakkhaṇapāṭhassa veyyañjanikassa Kaliṅga-Bhāradvājassa vaco nisāmetvā upadhāretvā ñassāma mayaṃ yathā imassa vacanaṃ yadi vā saccaṃ yadi vā alikan ti vīmaṃsanto nāgaṃ pesesīti attho, koñco va ānaditvānā 'ti bhikkhave so nāgo tena raññā vajiraṃkusena codetvā pesito koñcasakuṇo viya naditvā paṭiosakkitvā soṇḍaṃ ukkhipitvā gīvaṃ unnāmetvā garubhāvaṃ vahituṃ asakkonto viya ākāse yeva nisīdi.
     So tena punappuna vijjhiyamāno vedanaṃ sahituṃ asakkonto kālam akāsi. Rājā pan'; assa matabhāvaṃ ajānanto tathā nisinno va ahosi. Kāliṅgabhāradvājo "mahārāja tava nāgo niruddho, aññaṃ hatthiṃ saṃkamā" 'ti avoca.
     Tam atthaṃ pakāsento S. dasamaṃ gātham āha:

  Ja_XIII.6(=479).10: Kāliṅgabhāradvājo nāgaṃ khīṇāyukaṃ viditvā
                    rājānaṃ Kāliṅgaṃ taramāno ajjhabhāsittha:
                    aññaṃ saṃkama nāgaṃ, nāgo khīṇāyuko mahārājā ti. || Ja_XIII:76 ||



[page 235]
6. Kāliṅgabodhijātaka. (479.) 235
     Tattha nāgo khīṇāyuko ti nāgo te jīvitakkhayaṃ patto, yaṃ kiñci karontena pi na sakkā hatthipiṭṭhe nisinnena bodhimaṇḍamatthakena gantuṃ, aññaṃ nāgaṃ saṃkamā 'ti.
     Rañño puññiddhibalena añño nāgo uposathakulato āgantvā piṭṭhiṃ upanāmesi. Rājā tassa piṭṭhiyaṃ nisīdi. Tasmiṃ khaṇe matahatthi bhūmiyaṃ pati.
     Tam atthaṃ pakāsento S. itaraṃ gātham āha:

  Ja_XIII.6(=479).11: Taṃ sutvā Kāliṅgo taramāno
                    saṃkami nāgaṃ, saṃkante ca rañño
                    nāgo tatth'; eva pati bhumyā,
                    veyyañjaniyavaco yathā tathā ahu nāgo ti. || Ja_XIII:77 ||


     Atha rājā ākāsā oruyha Bodhimaṇḍaṃ oloketvā pāṭihariyaṃ disvā Bhāradvājassa thutiṃ karonto

  Ja_XIII.6(=479).12: Kāliṅgabhāradvājaṃ Kāliṅgo brāhmaṇaṃ idam avoca:
                    tvam evāsi sambuddho sabbaññū sabbadassāvīti. || Ja_XIII:78 ||


     Brāhmaṇo taṃ anadhivāsento attānaṃ nīcaṭṭhāne ṭhapetvā buddhe yeva ukkhipitvā vaṇṇesi.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIII.6(=479).13: Taṃ vacanaṃ anadhivāsento Kāliṅgabrāhmaṇo idam avoca:
                    veyyañjaniyā mayaṃ, buddhā sabbaññuno va mahārāja. || Ja_XIII:79 ||


  Ja_XIII.6(=479).14: Sabbaññū sabbavidū ca buddhā lakkhaṇe na jānanti,
                    āgamapurisā mayaṃ, buddhā sabbaṃ pajānantīti. || Ja_XIII:80 ||


     Tattha veyyañjanikā ti mahārāja mayaṃ vyañjanaṃ disvā vyākaraṇasamatthā sutabuddhā nāma, buddhā pana sabbaññū sabbavidū, buddhā hi atītādibhedaṃ sabbaṃ jānanti c'; eva vadanti ca, sabbaññūtañāṇen'; ete sabbaṃ jānanti na lakkhaṇena, mayaṃ pana āgamapurisā attano sippabalen'; eva jānāma, taṃ ekadesam eva, buddhā pana sabbaṃ pajānanti.
     Rājā Buddhaguṇe sutva somanassappatto hutvā sakalacakkavāḷavāsikehi bahuṃ gandhamālaṃ āharāpetvā Mahābodhimaṇḍe sattāhaṃ bodhipūjaṃ kāresi.


[page 236]
236 XIII. Terasanipāta.
     Taṃ atthaṃ pakāsento S. imaṃ gāthadvayam āha:

  Ja_XIII.6(=479).15: Mahāyitvāna sambodhiṃ nānāturiyehi vajjamānehi
                    mālāgandhavilepanaṃ āharitvā pākāraparikkhepaṃ
                    kāresi, atha rājā pāyāsi. || Ja_XIII:81 ||


  Ja_XIII.6(=479).16: Saṭṭhivāhasahassānaṃ pupphānaṃ sannipātayi
                    pūjesi rājā Kāliṅgo Bodhimaṇḍam anuttaran ti. || Ja_XIII:82 ||


     Tattha pāyāsīti mātāpitunnaṃ santikaṃ agamāsi, so Mahābodhimaṇḍe aṭṭhārasahatthaṃ suvaṇṇatthambhaṃ ussāpesi, tassa sattaratanamayaṃ vedikaṃ kāresi, ratanamissakaṃ vālukaṃ okiritvā pākāraparikkhepaṃ kāresi, sattaratanamayaṃ dvārakoṭṭhakaṃ kāresi, devasikaṃ pupphānaṃ saṭṭhivāhasahassāni sannipātayi, evaṃ Bodhimaṇḍaṃ pūjesi. Pāḷiyaṃ pana saṭṭhivāhasahassānaṃ pupphānan ti ettakam eva vuttaṃ.
     Evaṃ Mahābodhipūjaṃ katvā gantvā mātāpitaro ādāya Dantapuram eva āgantvā dānādīni puññāni katvā Tāvatiṃsabhavane nibbatti.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; Ānando Bodhipūjaṃ akāsi yevā" 'ti vatvā j. s. "Tadā Kāliṅgo Anando ahosi, Kāliṅgabhāradvājo pana aham evā" 'ti. Kāliṅgabodhijātakaṃ.

                      7. Akittijātakaṃ.
     Akittiṃ disvāna sammatan ti. Idaṃ S. J. v. ekaṃ Sāvatthivāsiṃ dānapatiṃ ā. k. So kira S-raṃ nimantetvā sattāhaṃ Buddhapamukhassa saṃghassa mahādānaṃ datvā pariyosānadivase ariyasaṃghassa sabbaparikkhāre adasi. Ath'; assa S. parisamajjhe anumodanaṃ karonto "upāsaka, mahā te pariccāgo. atidukkaraṃ tayā kataṃ, ayaṃ hi dānavaṃso nāma porāṇakapaṇḍitānaṃ vaṃso, dānaṃ nāma gihināpi pabbajitenāpi dātabbam eva, porāṇakapaṇḍitā pabbajitvā araññe vasantā aloṇadhūpanaṃ udakamattasittaṃ kārapaṇṇaṃ khādamānāpi sampattayācakānaṃ yāvadatthaṃ datvā sayaṃ pītisukhena yāpayiṃsū"


[page 237]
7. Akittijātaka. (480.) 237
[... content straddling page break has been moved to the page above ...] 'ti vatvā "bhante idaṃ tāva sabbaparikkhāradānaṃ mahājanassa pākaṭaṃ tumhehi vuttaṃ apākaṭaṃ, taṃ no kathethā" 'ti tena yācito a. ā.:
     A. B. Br. r. k. Bo. asītikoṭivibhavassa brāhmaṇamahāsālassa kule nibbatti. Akittīti 'ssa nāmaṃ kariṃsu. Tassa padasāgamanakāle bhaginī jāyi. Yasavatīti tassā nāmaṃ kariṃsu. M. soḷasavassakāle Takkasilaṃ gantvā sabbasippāni uggaṇhitvā paccāgamāsi. Ath'; assa mātāpitaro kālam akaṃsu.
So tesaṃ petakiccāni kāretvā ratanavolokanaṃ karonto "asuko nāma ettakaṃ dhanaṃ saṇṭhapetvā atīto, asuko ettakan" ti vacanaṃ sutvā saṃviggamānaso hutvā "idaṃ dhanam eva paññāyati na dhanassa saṃhārakā, sabbe imaṃ dhanaṃ pahāy'; eva gatā, ahaṃ pana taṃ ādāya gamissāmīti" bhaginiṃ pakkosāpetvā "tvaṃ imaṃ dhanaṃ paṭipajjā" ti. "Tuyhaṃ pana ko ajjhāsayo" ti. "Pabbajitukāmo 'mhīti".
"Tāta, ahaṃ tumhehi chaḍḍitakhelaṃ sirena na paṭicchissāmīti "na me iminā attho, aham pi pabbajissāmīti". So rājānaṃ āpucchitvā bheriñ carāpesi: "dhanen'; atthikā paṇḍitassa gehaṃ gacchantū" 'ti. So sattāhaṃ mahādānaṃ pavattetvā dhane akkhīyamāne cintesi: "mayhaṃ āyusaṃkhārā khīyanti, kim me dhanakīḷāya, atthikā gaṇhissantīti" nivesanadvāraṃ vivaritvā "dinnañ ñeva harantū" 'ti sahiraññasuvaṇṇaṃ gehaṃ pahāya ñātimaṇḍalassa paridevantassa bhaginiṃ gahetvā Bārāṇasito yena dvārena nikkhami taṃ Akittidvāraṃ nāma jātaṃ yena titthena nadiṃ otiṇṇo tam pi Akittititthaṃ nāma jātaṃ. So dve tīṇi yojanāni gantvā ramaṇīye ṭhāne paṇṇasālaṃ katvā bhaginiyā saddhiṃ pabbaji, tassa pabbajitakālato paṭṭhāya bahugāmanigamarājadhānivāsino pi pabbajiṃsu,


[page 238]
238 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] mahāparivāro ahosi, mahālābhasakkāro nibbatti, Buddhuppādo viya pavatti. Atha M. "ayaṃ mahālābhasakkāro, atimahāparivāro pi mahanto, mayā ekaken'; eva viharituṃ vaṭṭatīti" cintetvā avelāya antamaso bhaginim pi ajānāpetvā ekako va nikkhamitvā anupubbena Damiḷaraṭṭhaṃ patvā Kāvīrapaṭṭanasamīpe uyyāne viharanto jhānābhiññaṃ nibbattesi, tatrāpi 'ssa mahālābhasakkāro uppajji. So taṃ jigucchanto chaḍḍetvā ākāsena gantvā Nāgadīpasamīpe Kāradīpe otari. Tadā Kāradīpo Ahidīpo nāma hoti. So tattha mahantaṃ kārarukkhaṃ upanissāya paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tassa tattha vasanabhāvaṃ. na koci jānāti. Ath'; assa bhaginī bhātaraṃ gavesamānā anupubbena Damiḷaraṭṭhaṃ patvā taṃ adisvā tena vasitaṭṭhāne yeva vasi, jhānaṃ pana nibbattetuṃ nāsakkhi. M. appicchatāya katthaci agantvā tassa rukkhassa phalakāle phalāni khādati pattakāle pattāni udakasittāni khādati. Tassa sīlatejena Sakkassa Paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko "ko nu kho maṃ ṭhānā cāvetukāmo" ti āvajjanto paṇḍitaṃ disvā "kimatthaṃ nu kho esa tāpaso sīlaṃ rakkhati, Sakkattaṃ nu kho pattheti udāhu aññaṃ, vīmaṃsissāmi naṃ, ayaṃ hi dukkhena jīvikaṃ kappeti, udakasittāni kārapattāni khādati, sace Sakkattaṃ pattheti attano sittāni pattāni mayhaṃ dassati no ce na dassatīti" brāhmaṇavaṇṇena tassa santikaṃ āgami. B. pi kārapattāni sedetvā otāretvā "sītalabhūtāni khādissāmīti" paṇṇasāladvāre nisīdi. Ath'; assa purato Sakko bhikkhatthāya aṭṭhāsi. M. taṃ disvā somanassappatto hutvā "lābhā vata me, yācakaṃ passāmi, ajja mama manorathaṃ matthakaṃ pāpetvā dānaṃ dassāmīti"


[page 239]
7. Akittijātaka. (480.) 239
[... content straddling page break has been moved to the page above ...] pakkabhājanen'; evādāya gantvā "idaṃ me dānaṃ, sabbaṇṇūtañāṇassa paccayo hotū" 'ti attano asesetvā vā tassa bhikkhāya bhājane pakkhipi.
Brāhmaṇo dānaṃ gahetvā thokaṃ gantvā antaradhāyi. M. pi tassa datvā puna apacitvā pītisukhen'; eva vītināmetvā punadivase pi pacitvā tatth'; eva paṇṇasāladvāre nisīdi. Sakko puna brāhmaṇavesena āgami, puna pi tassa datvā M. tath'; eva vītināmesi. Tatiyadivase pi tath'; eva datvā "aho me lābhā, kārapattāni nissāya mahantaṃ puññaṃ pasavāmīti" somanassappatto tayo divase anāhāratāya dubbalo pi samāno majjhantikasamaye paṇṇasālato nikkhamitvā dānaṃ āvajjanto paṇṇasāladvāre nisīdi. Sakko pi cintesi: "ayaṃ brāhmaṇo tayo divase nirāhāro hutvā evaṃ dubbalo pi dānaṃ dento tuṭṭhacitto va deti, cittassa aññathattamattaṃ n'; atthi, ahaṃ imaṃ ‘idaṃ nāma patthetvā dānaṃ detīti'; na jānāmi, pucchitvā ajjhāsayam assa sutvā dānakāraṇaṃ jānissāmīti" so majjhantike vītivattento mahantena sirisobhaggena taruṇasuriyo viya jalamāno āgantvā M-assa purato ṭhatvā "ambho tāpasa evaṃ uṇhavāte paharante evarūpe loṇajalaparikkhitte araññe kimatthaṃ tapokammaṃ karosīti" pucchi.
     Tam atthaṃ pakāsento S. paṭhamaṃ gātham āha:

  Ja_XIII.7(=480).1: Akittiṃ disvā sammantaṃ Sakko bhūtapati bravi:
                    Kimatthiyaṃ mahābrahme eko sammasi ghammanīti. || Ja_XIII:83 ||


     Tattha kimatthiyan ti kiṃ manussasampattiṃ patthento udāhu Sakkasampattiādīnaṃ aññataran ti.
     M. taṃ sutvā Sakkabhāvañ c'; assa ñatvā "nāhaṃ etā sampattiyo patthemi, sabbaññūtaṃ pana patthento tapokammaṃ karomīti" pakāsetuṃ dutiyaṃ gātham āha:


[page 240]
240 XIII. Terasanipāta.

  Ja_XIII.7(=480).2: Dukkho punabbhavo Sakka sarīrassa ca bhedanaṃ,
                    sammohamaraṇaṃ dukkhaṃ, tasmā sammāmi Vāsavā 'ti. || Ja_XIII:84 ||


     Tattha tasmā ti yasmā punappuna jāti punappuna khandhānaṃ bhedanaṃ sammohamaraṇañ ca dukkhaṃ tasmā yatth'; etāni n'; atthi taṃ nibbānaṃ patthento idha sammāmīti evaṃ attano nibbānajjhāsayataṃ dīpesi.
     Taṃ sutvā Sakko tuṭṭhamānaso "sabbabhavesu kirāyaṃ ukkaṇṭhito nibbānatthāya araññe viharati, varam assa dassāmīti" varena taṃ nimantento tatiyaṃ gātham āha:

  Ja_XIII.7(=480).3: Etasmiṃ te sulapite patirūpe subhāsite (p. 10,4 etc.)
                    varaṃ; Kassapa te dammi yaṃ kiñci manas'; icchasīti. || Ja_XIII:85 ||


     Tattha manasicchasīti yaṃ kiñci manasā icchasi taṃ dammi, varaṃ gaṇhāhīti.
     M. varaṃ gaṇhanto catutthaṃ gātham āha:

  Ja_XIII.7(=480).4: Varaṃ ce me ado Sakka sabbabhūtānam issara
                    yena putte ca dāre ca dhanadhaññaṃ piyāni ca
                    laddhā narā na tappanti so lobho na mayī vase ti. || Ja_XIII:86 ||


     Tattha varaṃ ce me ado ti sace mayhaṃ varaṃ desi, piyāni cā 'ti aññani ca yāni piyabhaṇḍāni, na tappantīti punappuna puttādayo patthenti yeva, na tittiṃ upagacchanti, na mayī vase ti mayi mā vasatu mā uppajjatu.
     Ath'; assa Sakko tussitvā uttarim pi varaṃ dento Mahāsatto ca gaṇhanto imā gāthā abhāsiṃsu:

  Ja_XIII.7(=480).5: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ Kassapa te dammi yaṃ kiñci manas'; icchasi. || Ja_XIII:87 ||


  Ja_XIII.7(=480).6: Varaṃ ce me ādo Sakka sabbabhūtānaṃ issara
                    khettaṃ vatthuṃ hiraññañ ca gavāssaṃ dāsaporisaṃ
                    yena jātena jīyanti so doso na mayī vase ti. || Ja_XIII:88 ||


  Ja_XIII.7(=480).7: Etasmiṃ te sulapite --pe--. || Ja_XIII:89 ||

  Ja_XIII.7(=480).8: Varaṃ ce me ado Sakka sabbabhūtānaṃ issara
                    bālaṃ na passe na suṇe na ca bālena saṃvase,
                    bālen'; allāpasallāpaṃ na kare na ca rocaye. || Ja_XIII:90 ||



[page 241]
7. Akittijātaka. (480.) 241

  Ja_XIII.7(=480).9: Kin nu te akaraṃ bālo, vada Kassapa kāraṇaṃ!
                    kena Kassapa bālassa dassanaṃ nābhikaṃkhasi. || Ja_XIII:91 ||


  Ja_XIII.7(=480).10: Anayaṃ nayati dummedho adhurāyaṃ niyuñjati,
                    dunnayo seyyaso hoti, sammā vutto pakuppati,
                    vinayaṃ so na jānāti, sādhu tassa adassanaṃ. || Ja_XIII:92 ||


  Ja_XIII.7(=480).11: Etasmiṃ te sulapite --pe--. || Ja_XIII:93 ||

  Ja_XIII.7(=480).12: Varaṃ ce me ado Sakka sabbabhūtānam issara
                    dhīraṃ passe suṇe dhīraṃ dhīrena saha saṃvase,
                    dhīren'; allāpasallāpaṃ taṃ kare tañ ca rocaye. || Ja_XIII:94 ||


  Ja_XIII.7(=480).13: Kin nu te akaraṃ dhīro, vada Kassapa kāraṇaṃ
                    kena Kassapa dhīrassa dassanaṃ abhikaṃkhasi. || Ja_XIII:95 ||


  Ja_XIII.7(=480).14: Nayaṃ nayati medhāvī adhurāyaṃ na yuñjati,
                    sunayo seyyaso hoti, sammā vutto na kuppati,
                    vinayaṃ so pajānāti, sādhu tena samāgamo. || Ja_XIII:96 ||


  Ja_XIII.7(=480).15: Etasmiṃ te sulapite --pe--. || Ja_XIII:97 ||

  Ja_XIII.7(=480).16: Varaṃ ce me ado Sakka sabbabhūtānam issara
                    tato ratyā vivasane suriyass'; uggamanam pati
                    dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. || Ja_XIII:98 ||


  Ja_XIII.7(=480).17: Dadato ca me na khīyetha, datvā nānutapeyy'; ahaṃ,
                    dadaṃ cittaṃ pasādeyyaṃ, etaṃ Sakka varaṃ vare. || Ja_XIII:99 ||


  Ja_XIII.7(=480).18: Etasmiṃ te sulapite patirūpe subhāsite
                    varaṃ Kassapa te dammi yaṃ kiñci manas'; icchasi. || Ja_XIII:100 ||



  Ja_XIII.7(=480).19: Varaṃ ce me ado Sakka sabbabhūtānaṃ issara
                    na maṃ puna upeyyāsi, etaṃ Sakka varaṃ vare. || Ja_XIII:101 ||


  Ja_XIII.7(=480).20: Bahūhi vatacariyāhi narā ca atha nāriyo
                    dassanaṃ m'; ābhikaṃkhanti, kin nu me dassane bhayaṃ. || Ja_XIII:102 ||


  Ja_XIII.7(=480).21: Taṃ tādisaṃ devavaṇṇiṃ sabbakāmasamiddhinaṃ
                    disvā tapo pamajjeyyaṃ, etaṃ te dassane bhayan ti. || Ja_XIII:103 ||


     Tattha yena jātenā 'ti yena cittena jātena kuddhā sattā pāṇavadhādīnaṃ vā katattā rājadaṇḍavasena visaṃ khādanādīhi vā attano maraṇavasena etāni khettādīni jīyanti so doso mayi na vaseyyā 'ti yācati,


[page 242]
242 XII. Dvādasanipāta.
[... content straddling page break has been moved to the page above ...] na suṇe ti asukaṭṭhāne nāma vasatīti pi imehi kaṇṇehi na suṇeyyaṃ, kinnu te akaran ti tava bālena mātā māritā udāhu pitā aññaṃ vā pana te kin nāma bālo anatthaṃ akariṃ, anayaṃ nayatīti akāraṇaṃ kāraṇan ti ganhāti, pāṇātipātādīni katvā jīvikaṃ kappessāmīti evarūpāni anatthakammāni cinteti, adhurāyan ti saddhādhurasīladhurapaññādhuresu ayojetvā ayoge niyuñjati, dunnayo seyyaso hotīti dunnayo va tassa seyyo hoti, pañca dussīlakammāni samādāya vattanam eva seyyo ti gaṇhāti, hitapaṭipattiyā vā dunnayo hoti netuṃ asakkuṇeyyo, sammā vutto ti hetunā kāraṇena vutto pi kuppati, vinayan ti evaṃ abhikkamitabban ti ādikaṃ ācāravinayaṃ na jānāti, ovādaṃ na sampaṭicchati, sādhu tassā 'ti etehi kāraṇehi tassa adassanam eva sādhu, suriyassuggamanaṃ patīti suriyass'; uggamanavelāya, dibbā bhakkhā ti dibbabhojanaṃ, yācakā ti tassa dibbabhojanassa paṭiggāhakā, vatacariyāhīti dānasīlauposathakammehi, dassanaṃ mābhikaṃkhantīti dassanaṃ mama abhikaṃkhanti, taṃ tādisan ti āyasmantaṃ evarūpaṃ dibbālaṃkāravibhūsitaṃ, pamajjeyyan ti pamādam āpajjeyyaṃ, tava sirisampattiṃ pattheyyaṃ evaṃ nibbānatthāya pavattite tapokamme Sakkaṭṭhānaṃ patthento pamatto nāma bhaveyyaṃ, etaṃ tava dassane mayhaṃ bhayan ti.
     Sakko "sādhu bhante, na te ito paṭṭhāya santikaṃ āgamissāmīti" taṃ abhivādetvā khamāpetvā pakkāmi. M. yāvajīvaṃ tatth'; eva vasanto brahmavihāre bhāvetvā Brahmaloke nibbatti.
     S. i. d. ā. j. s.: "Tadā Sakko Anuruddho ahosi, Akittipaṇḍito aham evā" 'ti. Akittijātakaṃ.

                      8. Takkāriyajātaka.
     Ahameva dubbhāsitaṃ bhāsiṃ bālo ti. Idaṃ S. J. v.
Kokālikaṃ ā. k. Ekasmiṃ hi antovasse dve aggasāvakā gaṇaṃ vihāya vivittakāvāsaṃ vasitukāmā S-raṃ āpucchitvā Kokālikaraṭṭhe Kokālikassa vasanaṭṭhānaṃ gantvā evam āhaṃsu: "āvuso Kokālika taṃ nissāya amhākaṃ amhe ca nissāya tav'!


[page 243]
8. Takkāriyajātaka. (481.) 243
[... content straddling page break has been moved to the page above ...] eva phāsuvihāre sati imaṃ temāsaṃ idha vaseyyāmā" 'ti. "Ko panāvuso maṃ nissāya tumhākaṃ phāsuvihāro" ti. "Sace tvaṃ āvuso ‘dve aggasāvakā idha viharantīti'; kassaci na āroceyyāsi mayaṃ sukhaṃ vihareyyāma, ayaṃ taṃ nissāya amhākaṃ phāsuvihāro" ti. "Atha tumhe nissāya mayhaṃ ko phāsuvihāro" ti. "Mayaṃ tuyham antotemāse dhammaṃ vācessāma dhammakathaṃ kathessāma, esa tuyhaṃ amhe nissāya phāsuvihāro" ti. "Vasatha āvuso yathājjhāsayenā" 'ti so tesaṃ paṇītasenāsanaṃ adāsi. Te phalasamāpattisukhena sukhaṃ vasiṃsu, na koci tesaṃ tattha vasanabhāvaṃ jānāti. Te vutthavassā pavāretvā "āvuso, taṃ nissāya vutth'; amha, S-raṃ vandituṃ gacchāmā" 'ti taṃ āpucchiṃsu. So "sādhū" 'ti sampaṭicchitvā te ādāya dhuragāmaṃ piṇḍāya cari. Therā katabhattakiccā gāmato nikkhamiṃsu.
Kokāliko te uyyojetvā nivattitvā manussānaṃ ārocesi: "upāsakā, tumhe tiracchānasadisā, dve aggasāvake temāsaṃ dhuravihāre vasante na jānittha, idāni te gatā" ti. Manussā "kasmā pana bhante amhākaṃ na ārocayitthā" 'ti vatvā bahuṃ sappitelādibhesajjañ c'; eva vatthacchādanañ ca gahetvā there upasaṃkamitvā vanditvā "khamatha no bhante, mayaṃ tumhākaṃ aggasāvakabhāvaṃ na jānāma, ajja no Kokālikabhadantassa vacanena ñātā, amhākaṃ anukampāya imāni bhesajjavatthacchādanāni gaṇhathā" 'ti. Kokāliko "therā appicchā santuṭṭhā, imāni vatthāni attanā agahetvā mayhaṃ dassantīti" cintetvā upāsakehi saddhiṃ yevā therānaṃ santikaṃ gato. Therā bhikkhuparipācitattā tato kiñci n'; eva attanā gaṇhiṃsu na Kokālikassa dāpesuṃ. Upāsakā "bhante idāni agaṇhantā puna amhākaṃ anuggahatthāya idhāgaccheyyāthā" 'ti yāciṃsu. Therā adhivāsetvā Satthu santikaṃ agamiṃsu. Kokāliko "ime therā attanā na gaṇhantā mayham pi na dāpesun" ti āghātaṃ bandhi. Therāpi Satthu santike thokaṃ vasitvā attano parivāre pañcasate bhikkhū ādāya bhikkhusahassena saddhiṃ cārikaṃ caramānā Kokālikaraṭṭhaṃ pattā. Te upāsakā paccuggamanaṃ katvā there ādāya tam eva vihāraṃ netvā devasikaṃ mahāsakkāraṃ kariṃsu. Pahūtabhesajjavatthacchādanaṃ uppajjati.


[page 244]
244 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] Therehi saddhiṃ gatabhikkhū cīvarāni vicarentā saddhiṃ āgatabhikkhūnañ ñeva denti Kokālikassa na denti, therāpi tassa na dāpenti. Kokāliko cīvaraṃ na labhitvā "pāpicchā Sāriputta-Moggallānā, pubbe diyyamānalābhaṃ agahetvā idāni gaṇhanti, pūretuṃ na sakkā, aññaṃ na olokentīti" there akkosati paribhāsati.
Therā "ayaṃ amhe nissāya akusalaṃ pasavatīti" saparivārā nikkhamitvā "aññaṃ bhante katipāhaṃ vasathā" 'ti manussehi yāciyamānāpi nivattituṃ na icchiṃsu. Ath'; eko daharabikkhu āha: "upāsakā, kathaṃ therā vasissanti, tumhākaṃ kulūpakathero imesaṃ vāsaṃ na sahatīti". Te tassa santikaṃ gantvā "bhante, tumhe kira therānaṃ idha vāsaṃ na sahatha, gacchatha, ne khamāpetvā vā nivattetha palāyitvā vā aññattha vasathā" 'ti. So upāsakānaṃ bhayena gantvā there yāci. Therā "gacchāvuso, na mayaṃ nivattāmā" 'ti pakkamiṃsu. So nivattetuṃ asakkonto vihāram eva paccāgato. Atha naṃ upāsakā pucchiṃsu: "nivattitā te bhante therā" ti. "Nivattetuṃ nāsakkhiṃ". "Kiṃ āvuso" ti. Atha naṃ "imasmiṃ pāpadhamme idha vasante pesalā bhikkhū na vasissanti, nikkaḍḍhāma nan" ti cintetvā "bhante, mā tvaṃ idha vasi, amhe nissāya tuyhaṃ kiñci n'; atthīti" āhaṃsu. So tehi abahumānakato pattacīvaram ādāya Jetavanaṃ gantvā S-raṃ upasaṃkamitvā "pāpicchā bhante SāriputtaMoggallānā pāpakānaṃ icchānaṃ vasaṃ gatā" ti āha. Atha naṃ S. "mā h'; evaṃ Kokālika, pasādehi Kokālika SāriputtaMoggallānesu cittaṃ, ‘pesalā, bhikkhū'; 'ti dhārehi". Kokāliko "tumhe bhante tumhākaṃ aggasāvakānaṃ saddahatha, ahaṃ paccakkhato addasaṃ, pāpicchā ete paṭicchannakammantā dussīlā" ti vatvā yāvatatiyaṃ S-rā vārito pi tath'; eva vatvā uṭṭhāyāsanā pakkāmi. Tassa pakkantamattass'; eva sakalasarīre sāsapamattā piḷakā uṭṭhahitvā anupubbena vaḍḍhitvā beluvapakkamattā hutvā bhijjitvā pubbalohitaṃ pagghariṃsu. So nitthananto vedanāmatto Jetavanadvārakoṭṭhake nipajji. "Kokālikena dve aggasāvakā akkuṭṭhā" ti yāva Brahmalokā ekakolāhalam ahosi. Ath'; assa upajjhāyo Tudu nāma Brahmā taṃ kāraṇaṃ ñatvā gantvā


[page 245]
8. Takkāriyajātaka. (481.) 245
[... content straddling page break has been moved to the page above ...] "there khamāpessāmīti" āgantvā ākāse ṭhatvā "Kokālika, pharusaṃ te kammaṃ kataṃ, aggasāvake pasādehīti" āha. "Ko pana tvaṃ āvuso" ti. "Tudu Brahmā nām'; ahan" ti. "Nanu tvaṃ āvuso Bhagavatā anāgāmīti vyākato, anāgāmī anāvattidhammo tasmā lokā ti vuttaṃ, tvaṃ saṃkāraṭṭhāne yakkho bhavissasīti" Mahābrahmānaṃ apasādesi. So taṃ attano vacanaṃ gāhāpetuṃ asakkonto "tava vācāya tvam eva paccassū" 'ti suddhavāsam eva gato. Kokāliko pi kālaṃ katvā Padumaniraye uppajji. Tassa tattha nibbattabhāvaṃ ñatvā Sahampati Mahābrahmā Tathāgatassa ārocesi. S. bhikkhūnaṃ ārocesi. Bhikkhū tassa aguṇaṃ kathentā dh. k. s.: "āvuso Kokāliko kira SāriputtaMoggallāne akkositvā attano mukhaṃ nissāya Padumaniraye uppanno" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Kokāliko idān'; eva vacanena hato attano mukhaṃ nissāya dukkhaṃ anubhoti, pubbe p'; esa mukhaṃ nissāya dukkhaṃ anubhavi yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. tassa purohito Piṅgalo nikkhantadāṭho ahosi. Tassa brāhmaṇī aññena brāhmaṇena saddhiṃ aticari.
So pi tādiso va purohito brāhmaṇiṃ punappuna vārento pi vāretuṃ asakkonto cintesi: "imaṃ mama veriṃ sahatthā māretuṃ na sakkā, upāyena naṃ māressāmīti" so rājānaṃ upasaṃkamitvā āha: "mahārāja, tava nagaraṃ sakala-Jambudīpe agganagaraṃ, tvaṃ aggarājā, evaṃ aggarañño nāma tava dakkhiṇadvāraṃ duyuttaṃ amaṅgalan" ti. "Ācariya idāni kiṃ kātabban" ti. "Maṅgalaṃ katvā yojetabban" ti. "Kiṃ laddhuṃ vaṭṭatīti". "Purāṇadvāraṃ hāretvā maṅgalayuttāni dārūni gahetvā nagarapariggāhakāhaṃ bhūtānaṃ baliṃ datvā maṅgalanakkhattena patiṭṭhāpetuṃ vaṭṭatīti". "Tena hi evaṃ karothā" 'ti. Tadā B. Takkāriyo nāma māṇavo hutvā tassa santike sippaṃ uggaṇhāti.


[page 246]
246 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] Purohito purāṇadvāraṃ hāretvā navaṃ niṭṭhāpetvā rājānaṃ āha: "niṭṭhitaṃ deva dvāraṃ, sve bhaddanakkhattaṃ, taṃ anatikkamitvā baliṃ katvā dvāraṃ patiṭṭhāpetuṃ vaṭṭatīti". "Ācariya balikammatthāya kiṃ laddhuṃ vaṭṭatīti". "Deva mahesakkhaṃ dvāraṃ mahesakkhadevatāhi adhiggahītaṃ, ekaṃ piṅgalaṃ nikkhantadāṭhaṃ ubhato visuddhaṃ brāhmaṇaṃ māretvā tassa maṃsalohitena baliṃ katvā sarīraṃ heṭṭhā khipitvā dvāraṃ patiṭṭhāpetabbaṃ, evaṃ tumhākañ ca nagarassa ca sotthiṃ bhavissatīti". "Sādhu ācariya, evarūpaṃ brāhmaṇaṃ māretvā dvāraṃ patiṭṭhāpehīti". So tuṭṭhamānaso "sve paccāmittassa piṭṭhiṃ passissāmīti" ussāhajāto attano gehaṃ gantvā mukhaṃ rakkhituṃ asakkonto turitaturito bhariyaṃ āha:
"pāpacaṇḍāli, ito paṭṭhāya kena saddhiṃ abhiramissasi, sve te jāraṃ māretvā balikammaṃ karissāmīti". "Niraparādhaṃ kiṃkāraṇā māressasīti". "Rājā ‘kaḷārapiṅgalassa brāhmaṇassa maṃsalohitena baliṃ katvā nagaradvāraṃ patiṭṭhāpehīti'; āha, jāro te kaḷārapiṅgalo, taṃ māretvā baliṃ karissāmīti". Sā jārassa santikaṃ pāhesi: "rājā kira kaḷārapiṅgalaṃ brāhmaṇaṃ māretvā baliṃ kātukāmo, sace jīvitukāmo aññe pi tayā sadise brāhmaṇe gahetvā sve kālass'; eva palāyassū" 'ti. So tathā akāsi. Taṃ nagare pākaṭaṃ ahosi.
Sakalanagarato sabbe kaḷārapiṅgalā palāyiṃsu. Purohito amittassa palātabhāvaṃ ajānitvā pāto va rājānaṃ upasaṃkamitvā "deva asukaṭṭhāne kaḷārapiṅgalo brāhmaṇo atthi, taṃ gaṇhāpethā" 'ti āha. Rājā manusse pesesi, te apassantā āgantvā "palāto kira" 'ti ārocesuṃ. "Aññattha upadhārethā"


[page 247]
8. Takkāriyajātaka. (481.) 247
'ti. Sakalanagare upadhārentāpi na passiṃsu. Tato "saṇikaṃ upadhārethā" 'ti vutte "deva ṭhapetvā purohitaṃ añño evarūpo n'; atthīti" vadiṃsu. Purohitaṃ na sakkā māretun" ti. "Deva kiṃ vadetha, purohitassa kāraṇā ajja dvāre apatiṭṭhāpite nagaraṃ aguttaṃ bhavissati, ācariyo kathento ‘ajja atikkametvā ito saṃvaccharaccayena nakkhattaṃ labhissatīti'; kathesi, saṃvaccharaṃ nagare advārake paccatthikānaṃ okāso bhavissati, yaṃ kañci māretvā aññena vyattena brāhmaṇena balikammaṃ kāretvā dvāraṃ patiṭṭhāpessāmā" 'ti. "Atthi pana añño ācariyasadiso paṇḍito brāhmaṇo" ti. "Atthi deva tass'; eva antevāsī Takkāriyamāṇavo nāma, tassa purohitaṭṭhānaṃ datvā dvāre maṅgalaṃ karothā" 'ti. Rājā taṃ pakkosāpetvā sammānaṃ kāretvā purohitaṭṭhānaṃ datvā tathā kātuṃ āṇāpesi. So mahantena parivārena nagaradvāraṃ agamāsi. Purohitaṃ rājānubhāvena bandhitvā ānayiṃsu. M.
dvāraṃ patiṭṭhāpanaṭṭhāne āvāṭaṃ khaṇāpetvā sāṇiṃ parikkhipāpetvā ācariyena saddhiṃ antosāṇiyaṃ aṭṭhāsi. Ācariyo āvāṭaṃ oloketvā attano patiṭṭhaṃ alabhanto "attho tāva me nipphādito ahosi, bālatāya pana mukhaṃ rakkhituṃ asakkonto vegena pāpitthiyā kathesin ti attanā va me attano vadho ābhato" ti M-aṃ ālapanto paṭhamaṃ gātham āha:

  Ja_XIII.8(=481).1: Aham eva dubbhāsitaṃ bhāsi bālo
                    bheko v'; araññe ahim avhayāno,
                    Takkāriye sobbham imaṃ patāmi,
                    na kir'; eva sādhu ativelabhāṇīti. || Ja_XIII:104 ||



[page 248]
248 XIII. Terasanipāta.
     Tattha dubbhāsitaṃ bhāsīti dubbhāsitaṃ bhāsiṃ, bheko vā 'ti yathā araññe maṇḍuko vassanto attano khādakaṃ ahiṃ avhayamāno dubbhāsitaṃ bhāsati nāma evaṃ aham eva dubbhāsitaṃ bhāsiṃ, Takkāriye ti tassa Takkāriyā ti itthiliṅgaṃ nāma.
     Ten'; etaṃ ālapanto gātham āha:

  Ja_XIII.8(=481).2: Pappoti macco ativelabhāṇī
                    evaṃ vadhaṃ sokapariddavañ ca,
                    attānaṃ yeva garahāsi ettha
                    ācera yan taṃ nikhaṇanti sobbhe ti. || Ja_XIII:105 ||


     Tattha ativelabhāṇīti velātikkantaṃ pamāṇātikkantaṃ katvā kathanaṃ nāma na sādhu kira, ativelabhāṇī puriso na sādhū 'ti pi attho, sokapariddavañ cā 'ti ācariya evam eva ativelabhāṇī puriso vadhabandhanañ ca sokañ ca mahantena saddena paridevañ ca pappoti, garahasīti paraṃ agarahitvā attānaṃ yeva garaheyyāsi, etthā 'ti etasmiṃ kāraṇe, ācera yantan ti ācariya yena kāraṇena taṃ nikhaṇanti sobbhe taṃ tayā va kataṃ, tasmā attānaṃ eva garaheyyāsīti vadati.
     Evañ ca naṃ vatvā "ācariya vācaṃ arakkhitvā na kevalaṃ tvam eva dukkhappatto aññe pi pattā yevā" 'ti vatvā atītaṃ āharitvā dassesi.
     Pubbe kira Bārāṇasiyaṃ Kālī nāma gaṇikā ahosi, tassā Tuṇḍilo nāma bhātā. Kālī ekadivasaṃ sahassaṃ gaṇhāti.
Tuṇḍilo pana itthidhutto surādhutto akkhadhutto va, sā tassa dhanaṃ deti, so laddhaṃ laddhaṃ vināseti. Sā taṃ vārentī vāretuṃ nāsakkhi. So ekadivasaṃ dūtaparājito nivatthavatthāni datvā kaṭasāṭakakhaṇḍaṃ nivāsetvā tassā gehaṃ āgami. Tāya va dāsiyo āṇattā honti: "Tuṇḍilassa āgatakāle kiñci adatvā gīvāya naṃ gahetvā nīhareyyāthā" 'ti.


[page 249]
8. Takkāriyajātaka. (481.) 249
[... content straddling page break has been moved to the page above ...] Tā tathā kariṃsu. So dvāramūle rodanto aṭṭhāsi. Ath'; eko seṭṭhiputto niccakālaṃ Kāliyā sahassaṃ āharanto taṃ divasaṃ taṃ disvā "kasmā Tuṇḍila rodasīti" pucchi. "Sāmi, jūte parājito mama bhaginiyā santikaṃ āgato 'mhi, taṃ maṃ dāsiyo gīvāya gahetvā nīhariṃsū" 'ti. "Tena hi tiṭṭha, bhaginiyā te kathessāmīti" so gantvā "bhātā te kaṭasāṭakakhaṇḍaṃ nivāsetvā ṭhito, vatthāni 'ssa kimatthaṃ na desīti" āha.
"Ahaṃ tāva na demi, sace pana te sineho atthi tvaṃ dehīti". Tasmiṃ pana gaṇikāghare idaṃ cārittaṃ: ābhataṃ sahassato, pañca satāni gaṇikāya honti, pañca satāni vatthagandhamālāmūlaṃ honti, āgatapurisā tasmiṃ ghare laddhavatthāni nivāsetvā rattiṃ vasitvā punadivase gacchantā nivāsetvā ābhatavatthān'; eva nivāsetvā gacchanti. Tasmā so seṭṭhiputto tāya dinnaṃ vatthaṃ nivāsetvā attano sāṭake Tuṇḍilassa dāpesi. So nivāsetvā nadanto gantvā surāgehaṃ pāvisi. Kālī pi dāsiyo āṇāpesi: "sve etassa gamanakāle vatthāni acchindeyyāthā" 'ti. Tā tassa nikkhamanakāle ito c'; ito ca upadhāvitvā vilumpamānā viy'; assa sāṭake gahetvā "idāni yāhi kumārā" 'ti naggaṃ katvā vissajjesuṃ. So naggo va nikkhami, jano parihāsaṃ karoti, so lajjitvā "mayā v'; etaṃ kataṃ, aham eva attano mukhaṃ rakkhituṃ nāsakkhin" ti paridevi. Idaṃ tāva dassetuṃ tatiyaṃ gātham āha:

  Ja_XIII.8(=481).3: Kim ev'; ahaṃ Tuṇḍilam ānupuccheyyaṃ
                    Kareyya saṃ bhātaraṃ Kālikā yaṃ,
                    naggo v'; ahaṃ vatthayugañ ca jīno,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:106 ||



[page 250]
250 XIII. Terasanipāta.
     Tattha bahu tādiso vā 'ti seṭṭhiputto pi hi attanā katen'; eva dukkhaṃ patto, tvam pi tasmā ayam pi tuyhaṃ dukkhuppattīti attho bahūhi kāraṇehi tādiso va.
     Aparo pi: Bārāṇasiyaṃ ajapālānaṃ pamādena gocarabhūmiyaṃ dvīsu meṇḍesu yujjhantesu eko kuliṅgasakuṇo "ime idāni bhinnehi sīsehi marissanti, vāressāmi vata no" ti "mātula mā yujjhathā" 'ti vāretvā tesaṃ kathaṃ agahetvā yujjhantānaṃ yeva piṭṭhiyam pi sīse pi nisīditvā yācitvā vāretuṃ asakkonto "tena hi maṃ māretvā yujjhathā" 'ti ubhinnaṃ sīsamantaraṃ pāvisi. Te aññamaññaṃ pahariṃsu yeva. So saṇhakaraṇiyaṃ piṃsito viya attanā katen'; eva vināsaṃ patto. Idaṃ aparaṃ kāraṇaṃ dassento cattuthaṃ gātham āha:

  Ja_XIII.8(=481).4: Yo yujjhamānānaṃ ayujjhamāno
                    meṇḍantaraṃ accupatī kuliṃko
                    so piṃsito meṇḍasirehi tattha,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:107 ||


     Tattha meṇḍantaran ti meṇḍānaṃ antaraṃ, accupatīti atigantvā uppati, ākāse sīsānaṃ vemajjhe aṭṭhāsīti attho, piṃsito ti pīḷito.
     Aparo pi: Bārāṇasivāsino va gopālakapālitaṃ tālarukkhaṃ disvā ekaṃ phalatthāya rukkhaṃ āropesuṃ, tasmiṃ phalāni pātente eko kaṇhasappo vammīkā nikkhamitvā tālaṃ abhirūhi, heṭṭhā ṭhitā daṇḍādīhi paharantāpi taṃ vāretuṃ nāsakkhiṃsu. Te "sappo tālaṃ abhirūhatīti" itarassa ācikkhiṃsu, so bhīto mahāviravaṃ viravi, heṭṭhā ṭhitā ekaṃ thirasāṭakaṃ catūsu kaṇṇesu gahetvā "imasmiṃ sāṭake patā" 'ti taṃ āhaṃsu. So parigalitvā catunnam pi antare sāṭakamajjhe pati, tassa vātavegena sandhāretuṃ asakkontā aññamaññaṃ sīsehi paharitvā bhinnehi sīsehi jīvitakkhayaṃ pattā.


[page 251]
8. Takkāriyajātaka. (481.) 251
[... content straddling page break has been moved to the page above ...] Idaṃ kāraṇaṃ dassento pañcamaṃ gātham āha:

  Ja_XIII.8(=481).5: Caturo janā potthakaṃ aggahesuṃ,
                    ekañ ca posaṃ anurakkhamānā
                    sabbe va te bhinnasirā sayiṃsu,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:108 ||


     Tattha potthakan ti ghanasāṭakaṃ, sabbeva te ti te pi cattāro janā attanā katen'; eva bhinnasīsā sayiṃsu.
     Apare: Bārāṇasivāsino eḷakacorā rattiṃ ekaṃ ajaṃ thenetvā "araññe khādissāmā" 'ti tassā avassanatthāya mukhaṃ bandhitvā veḷugumbe ṭhapesuṃ. Punadivase taṃ khādituṃ gacchantā āvudhaṃ pammussitvā agamaṃsu. Te "ajaṃ māretvā maṃsaṃ pacitvā khādissāma, āharathāvudhan" ti ekassāpi hatthe āvudhaṃ adisvā "vinā āvudhena etaṃ māretvāpi maṃsaṃ gahetuṃ na sakkā" ti "vissajjetha naṃ, puññam assa atthīti" vissajjesuṃ. Tadā eko veḷukāro veḷuṃ gahetvā "puna pi āgantvā gahessāmīti" nalakārasatthiṃ veḷupattantare ṭhapetvā pakkāmi. Ajā "mutt'; amhīti" tussitvā veḷumūle kīḷamānā pacchimapādehi paharitvā taṃ satthiṃ pātesi. Corā satthisaddaṃ sutvā upadhāretvā taṃ disvā tuṭṭhamānasā ajaṃ māretvā maṃsaṃ khādiṃsu. Iti sāpi ajā attanā katen'; eva matā ti idaṃ dassetuṃ chaṭṭhamaṃ gātham āha:

  Ja_XIII.8(=481).6: Ajā yathā veḷugumbasmiṃ baddhā
                    avekkhipantī asik'; ajjhagañchi
                    ten'; eva tassā galak'; āvakantaṃ,
                    ayam pi attho bahu tādiso vā 'ti. || Ja_XIII:109 ||


     Tattha avekkhipantīti kīḷamānā pacchimapāde khipantī.


[page 252]
252 XIII. Terasanipāta.
     Evañ ca pana vatvā "attano vacanaṃ rakkhitvā mitabhāṇino nāma maraṇadukkhā muccantīti" dassetvā kinnaravatthuṃ āhari:
     Bārāṇasivāsī kir'; eko luddaputto Himavantaṃ gantvā eken'; upāyena jayampatike dve kinnare gahetvā ānetvā rañño adāsi.
Rājā adiṭṭhapubbe kinnare disvā "ludda imesaṃ ko guṇo" ti pucchi. "Deva, ete madhurena sarena gāyanti, manuññaṃ naccanti, manussā evaṃ gāyituñ ca naccituñ ca na jānantīti".
Rājā luddassa bahuṃ dhanaṃ datvā kinnare "gāyatha naccathā" 'ti āha. "Sace mayaṃ gāyantā vyañjanaṃ paripuṇṇaṃ kātuṃ na sakkissāma duggītaṃ hoti, amhe garahissanti vadhissanti, bahuṃ kathentānañ ca pana |musāvādo hotīti" musāvādabhayena rañño punappuna vuttāpi na bhāsiṃsu na nacciṃsu.
Rājā kujjhitvā "ime māretvā maṃsaṃ pacitvā āharathā" 'ti āṇāpento sattamaṃ gātham āha:

  Ja_XIII.8(=481).7: Na-y-ime devā na pi gandhabbaputtā,
                    migā ime atthavasābhatā ime,
                    ekañ ca naṃ sāyamāse pacantu
                    ekañ ca naṃ pātarāse pacantū 'ti. || Ja_XIII:110 ||


     Tattha migā ime ti sace devā vā gandhabbā vā bhaveyyuṃ nacceyyuṃ c'; eva gāyeyyuṃ ca, ime pana migā tiracchānagatā, atthavasābhatā ime ti atthaṃ paccāsiṃsantena luddenānītattā atthavasena mama ābhatā, etesu ekaṃ sāyamāse ekaṃ pātarāse paccantū 'ti.
     Kinnarī cintesi: "rājā kuddho, nissaṃsayaṃ māressati, idāni kathetuṃ kālo" ti anantaraṃ gātham āha:

  Ja_XIII.8(=481).8: Sataṃ sahassaṃ dubbhāsitānaṃ
                    kalam pi nāgghanti subhāsitassa,
                    dubbhāsitaṃ saṃkamāno kileso,
                    tasmā tuṇhī kimpurisā, na balyā ti. || Ja_XIII:111 ||



[page 253]
8. Takkāriyajātaka. (481.) 253
     Tattha saṃkamāno kileso ti kadāci ahaṃ bhāsamāno dubbhāsitaṃ bhāseyyan ti evaṃ dubbhāsitaṃ saṃkamāno kilissati kilamati, tasmā ti tena kāraṇena tumhākaṃ nāgāyiṃ na bālabhāvenā 'ti.
     Rājā kinnariyā tussitvā anantaraṃ gātham āha:

  Ja_XIII.8(=481).9: Yā mesā vyāhāsi pamuñcath'; etaṃ,
                    giriñ ca naṃ Himavantaṃ nayantu,
                    imañ ca kho dentu mahānasāya
                    pāto ca naṃ pātarāse pacantū 'ti. || Ja_XIII:112 ||


     Tattha yā mesā ti yā me esā, dentū 'ti mahānasatthāya dentu.
     Kinnaro rañño vacanaṃ sutvā "ayaṃ maṃ akathentaṃ avassaṃ māressati, idāni kathetuṃ vaṭṭatīti" itaraṃ gātham āha:

  Ja_XIII.8(=481).10: Pajjunnanāthā pasavo, pasunāthā ayaṃ pajā,
                    tvaṃnātho 'smi mahārāja, nātho 'haṃ bhariyāya ca,
                    dvinnam aññataraṃ ñatvā mutto gaccheyya pabbatan ti. || Ja_XIII:113 ||


     Tattha pajjunnanāthā ti tiṇabhakkhā pasavo meghanāthā nāma, pasunāthā ti ayaṃ pana manussapajā pañcagorasena upajīvantā pasunāthā pasupatiṭṭhā, tvaṃnātho smīti ahaṃ pana tvaṃnātho, tvaṃ mama patiṭṭhā, nātho han ti mama pana bhariyāya ahaṃ nātho, aham assā patiṭṭhā, dvinnamaññataraṃ ñatvā mutto gaccheyya pabbatan ti amhākaṃ dvinnaṃ antare eko ekaṃ mataṃ ñatvā sayaṃ maraṇato mutto pacchā Himavantaṃ gaccheyya, jīvamāna pana mayaṃ aññamaññaṃ na jahāma, tasmā sace si imaṃ Himavantaṃ pesetukāmo paṭhamaṃ maṃ māretvā pacchā pesehīti.
     Evañ ca pana vatvā "mahārāja, na mayaṃ tava vacanaṃ akātukāmatāya tuṇhī ahosimha, kathāya pana dosaṃ disvā na kathayimhā" 'ti dīpento imaṃ gāthadvayam āha:

  Ja_XIII.8(=481).11: Na ve nindā suparivajjayā ce
                    nānā janā sevitabbā janinda,



[page 254]
254 XIII. Terasanipāta.
                    yen'; eva eko labhate pasaṃsaṃ
                    ten'; eva añño labhate ninditāraṃ. || Ja_XIII:114 ||


  Ja_XIII.8(=481).12: Sabbo loko paracitto acitto,
                    sabbo loko cittavasamhi citto,
                    paccekacittā puthu sabbasattā,
                    kass'; īdha cittassa vase na vatte ti. || Ja_XIII:115 ||


     Tattha suparivajjayā ce ti mahārāja nindā nāma sukhena parivajjetuṃ na sakkā, nānā janā ti nānā chandajanā, yenevā 'ti yena sīlādiguṇen'; eko pasaṃsaṃ labhati ten'; eva añño ninditāraṃ labhati, amhākaṃ kinnarānaṃ antare akathanena pasaṃsaṃ labhati, manussānaṃ antare nindaṃ, iti nindā nāma dupparivajjayā, sv-āhaṃ kathaṃ tava santikā pasaṃsaṃ labhissāmi sabbo loko paracitto acitto ti mahārāja asappuriso hi pāṇātipātādicittena sappuriso pāṇātipātā veramaṇīādicittena acitto ti, evaṃ sabbo loko paracittena acitto ti attho, cittavasamhi citto ti sabbo pana attano hīnena vā paṇītena vā cittena cittaṃ jānāti, evaṃ paccekacittā ti pāṭiyekacittā puthuppabhedā sabbe sattā, tesu kass'; ekassa tava vā aññassa vā citte na mādiso vā añño vā vatteyya, tasmā ayaṃ mama cittavasena na vattatīti mā mayhaṃ kujjhi, sabbasattā hi attano cittavase na gacchanti devā 'ti kimpuriso rañño dhammaṃ desesi.
     Rājā "sabhāvam eva katheti, paṇḍito kinnaro" ti somanassappatto hutvā osānagātham āha:

  Ja_XIII.8(=481).13: Tuṇhī ahū kimpuriso sabhariyo,
                    yo dāni vyāhāsi bhayassa bhīto
                    so dāni mutto sukhito arogo,
                    vācā kir'; ev'; atthavatī narānan ti. || Ja_XIII:116 ||


     Tattha vācā kirevatthavatī narānan ti vācā kir'; eva imesaṃ sattānaṃ atthavatī hitāvahā hotīti attho.
     Rājā kinnare suvaṇṇapañjare nisīdāpetvā tam eva luddaṃ pakkositvā "gacch'; ime gahitaṭṭhāne yeva vissajjehīti" vissajjāpesi.


[page 255]
9. Rurujātaka. (482.) 255
     M. pi "passācariya, evaṃ kinnarā vācaṃ rakkhitvā pattakāle kathitena sabhāsiten'; eva muttā, tvaṃ pana dukkathitena mahādukkhaṃ patto" ti idaṃ udāharaṇaṃ dassetvā "ācariya, mā bhāyi, jīvitan te dassāmīti" assāsesi, "api kho pana tumhe maṃ rakkheyyāthā" 'ti vutte "na tāva nakkhattayogo labbhatīti" divasaṃ vītināmetvā majjhimayāmasamanantare mataṃ eḷakaṃ āharāpetvā "brāhmaṇa yattha katthaci gantvā jīvāhīti" kiñci ajānāpento uyyojetvā eḷakamaṃsena baliṃ katvā dvāraṃ patiṭṭhāpesi.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Kokāliko vācāhato yevā" 'ti vatvā j. s.: "Tadā kaḷārapiṅgalo Kokāliko ahosi, Takkāriyapaṇḍito aham evā" 'ti. Takkāriyajātakaṃ.

                      9. Rurujātaka.
     Kassa gāmavaraṃ dammīti. Idaṃ S. Veḷuvane v.
Devadattaṃ ā. k. So kira bhikkhu "bahūpakāro te āvuso Devadatta S., tvaṃ Tathāgataṃ nissāya pabbajjaṃ labhi, tīṇi piṭakāni uggaṇhi, lābhasakkāraṃ pāpuṇīti" vutto "āvuso S-ra mama tiṇaggamatto pi upakāro na kato, ahaṃ sayam eva pabbajiṃ sayaṃ tīṇi piṭakāni uggaṇhiṃ sayaṃ lābhasakkāraṃ pāpuṇin" ti kathesi. Bhikkhū dh. k. s.: "akataññū āvuso Devadatto akatavedīti". S. āgantvā "kāya nu 'ttha bhikkhave e. kṣ." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva akataññū pubbe pi akataññū yeva, pubbe p'; esa mayā jīvite dinne pi mama guṇamattaṃ na jānātīti" vatvā a. ā.:
     A. B.Br.r.k. eko asītikoṭivibhavo seṭṭhi puttaṃ labhitvā Mahādhanako ti 'ssa nāmaṃ katvā "sippaṃ uggaṇhanto me putto kilamissatīti" kiñci sippaṃ na uggahāpesi. So gītanaccakhādanabhojanato uddhaṃ na kiñci aññāsi. Taṃ vayappattaṃ paṭirūpena dārena saṃyojetvā mātāpitaro kālam akaṃsu. So tesaṃ accayena itthidhuttasurādhuttākkhadhuttādīhi parivuto nānāvyasanamukhehi sabbaṃ dhanaṃ viddhaṃsetvā iṇaṃ ādāya taṃ dātuṃ asakkonto iṇāyikehi codiyamāno cintesi:


[page 256]
256 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] "kiṃ mayhaṃ jīvitena, ten'; ev'; amhi attabhāvena añño viya jāto, mataṃ seyyo" ti so iṇāyike āha: "tumhākaṃ iṇapaṇṇāni gahetvā āgacchatha, Gaṅgātīre me nihitaṃ kulasantakaṃ dhanaṃ atthi, taṃ vo dassāmīti". Te tena saddhiṃ agamaṃsu. So "idha dhanaṃ idha dhanan" ti nidhiṭṭhānaṃ ācikkhanto viya "Gaṅgāya patitvā marissāmīti" palāyitva Gaṅgāya pati. So caṇḍasotena vuyhanto kāruññaravaṃ viravi. Tadā M. rurumigayoniyaṃ nibbattitvā parivāraṃ chaḍḍetvā ekako va Gaṅganivattane ramaṇīye sālamissake supupphitambavane vasati, tassa sarīracchavi sumajjitakañcanapaṭṭavaṇṇo ahosi, hatthapādalākhā parikammakatā viya, naṅguṭṭhaṃ camarinaṅguṭṭhaṃ viya, siṅgāni rajatadāmavaṇṇāni, akkhīni sumajjitamaṇigulikā viya, mukhaṃ odahitvā ṭhapitarattakambalabheṇḍukā viya. So aḍḍharattasamaye tassa karuṇasaddaṃ sutvā "manussasaddo sūyati, mā mayi dharante maratu, jīvitam assa dassāmīti" cintetvā sayanagumbā uṭṭhāya nadītīraṃ gantvā "ambho purisa, mā bhāyi, jīvitaṃ te dassāmīti" assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ āropetvā tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā palāphalāni datvā dvīhatīhaccayena "bho purisa, ahaṃ taṃ ito araññā nīharitvā Bārānāsimagge ṭhapessāmi, tvaṃ sotthinā gamissasi, api kho pana ‘asukaṭṭhāne nāma kañcanamigo vasatīti'; dhanakāraṇā maṃ rañño vā rājamahāmattassa vā mā ācikkhā" 'ti āha. So "sādhu sāmīti" sampaṭicchi. M. tassa paṭiññaṃ gahetvā taṃ attano piṭṭhe āropetvā Bārāṇasimagge otāretvā nivatti. Tassa Bārāṇasiṃ pavisanadivase yeva Khemā nāma rañño aggamahesī paccūsakāle supinantena suvaṇṇavaṇṇaṃ migaṃ attano dhammaṃ desentaṃ disvā cintesi:


[page 257]
9. Rurujātaka. (482.) 257
[... content straddling page break has been moved to the page above ...] "sace evarūpo migo na bhaveyya nāhaṃ supinena passeyyaṃ, addhā bhavissati, rañño ārocessāmīti" sā rājānaṃ upasaṃkamitvā "mahārāja, ahaṃ suvaṇṇavaṇṇassa migassa dhammaṃ sotukāmā, labhissāmi ce jīvissāmi, no ce n'; atthi me jīvitan" ti āha. Rājā naṃ assāsetvā "sace manussaloke atthi labhissasīti" vatvā brāhmaṇe pakkosāpetvā "suvaṇṇavaṇṇamigā nāmā hontīti" pucchitvā "āma deva hontīti" sutvā alaṃkatahatthikkhandhe suvaṇṇacaṅgoṭake sahassatthavikaṃ ṭhapetvā yo suvaṇṇamigaṃ ācikkhissati tassa saddhiṃ sahassatthavikasuvaṇṇacaṅgoṭakehi tañ ca hatthiṃ tato va uttariṃ dātukāmo hutvā suvaṇṇapaṭṭe gāthaṃ likhāpetvā ekaṃ amaccaṃ pakkositvā "ehi tvaṃ tāta, mama vacanena imaṃ gāthaṃ nagaravāsīnaṃ kathehīti" imasmiṃ jātake paṭhamaṃ gātham āha:

  Ja_XIII.9(=482).1: Kassa gāmavaraṃ dammi nāriyo ca alaṃkatā,
                    ko me taṃ migaṃ akkhāti migānaṃ migam uttaman ti. || Ja_XIII:117 ||


Amacco suvaṇṇapaṭṭaṃ gahetvā sakalanagare vācāpesi. Atha so seṭṭhiputto Bārāṇasiṃ pavisanto va taṃ kathaṃ sutvā amaccassa santikaṃ gantvā "ahaṃ rañño evarūpam migaṃ ācikkhissāmi, maṃ rañño dassehīti" āha. Amacco hatthito otaritvā taṃ rañño santikaṃ netvā "ayaṃ kira deva taṃ migaṃ ācikkhissatīti" dassesi. Rājā "saccaṃ bho purisā" 'ti pucchi.
So "saccaṃ mahārāja, tvaṃ etaṃ yasaṃ mayhaṃ dassasīti" vadanto dutiyaṃ gātham āha:

  Ja_XIII.9(=482).2: Mayhaṃ gāmavaraṃ dehi nāriyo ca alaṃkatā,
                    ahaṃ te migam akkhissaṃ migānaṃ migam uttaman ti. || Ja_XIII:118 ||


Taṃ sutvā rājā tassa mittadūbhissa tussitvā "ambho kuhiṃ so migo vasatīti" pucchitvā "asukaṭṭhāne nāma devā" 'ti vutte tam eva maggadesakaṃ katvā mahantena parivārena taṃ ṭhānaṃ agamāsi. Atha naṃ so mittadūbhī "senaṃ deva sannisīdāpehīti"


[page 258]
258 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] vatvā sannisinnāya senāya "eso so deva suvaṇṇamigo etasmiṃ ṭhāṇe vasatīti" hatthaṃ pasāretvā ācikkhanto tatiyaṃ gātham āha:

  Ja_XIII.9(=482).3: Etasmiṃ vanasaṇḍasmiṃ ambā sālā ca pupphitā
                    indagopakasañchannā, etth'; eso tiṭṭhati migo ti. || Ja_XIII:119 ||


     Tattha indagopakasañchannā ti etassa vanasaṇḍassa bhūmi indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannā tivassikasasakassa kucchi viya mudukā, ettha evaṃ ramaṇīye vanasaṇḍe so tiṭṭhatīti dassesi.
     Rājā tassa vacanaṃ sutvā amacce āṇāpesi: "tassa migassa palāyituṃ adentā khippaṃ āvudhahatthehi purisehi saddhiṃ vanasaṇḍaṃ parivārethā" 'ti. Te tathā katvā unnadiṃsu. Rājā katīhi pi janehi saddhiṃ ekamante aṭṭhāsi.
So pi 'ssa puriso avidūre aṭṭhāsi. M. taṃ saddaṃ sutvā cintesi: "mahato balakāyassa saddo, tamhā me purisā bhayena uppannena bhavitabban" ti so uṭṭhāya sakalaparisaṃ oloketvā rañño ṭhitaṭṭhānaṃ disvā "rañño ṭhitaṭṭhāne yeva me sotthiṃ bhavissati, etth'; eva mayā gantuṃ vaṭṭatīti" cintetvā rājābhimukho pāyāsi. Rājā taṃ āgacchantaṃ disvā "nāgabalo migo avattharanto āgaccheyya, saraṃ sannahitvā imaṃ migaṃ santāsetvā sace palāyati vijjhitvā dubbalaṃ katvā gaṇhissāmīti" dhanuṃ āropetvā bodhisattābhimukho va ahosi:
     Taṃ atthaṃ dassento S. gāthadvayam āha:

  Ja_XIII.9(=482).4: Dhanuṃ adejjhaṃ katvāna usuṃ sandhāy'; upāgami, (III274 |12)
                    migo ca disvā rājānaṃ dūrato ajjhabhāsatha: || Ja_XIII:120 ||


  Ja_XIII.9(=482).5: Āgamehi mahārāja, mā me vijjhi rathesabha,
                    ko nu te idham akkhāsi: etth'; eso tiṭṭhatī migo ti. || Ja_XIII:121 ||



[page 259]
9. Rurujātaka. (482.) 259
     Tattha adejjhan ti jiyāya ca sarena ca saddhiṃ ekam eva katvā, sandhāyā 'ti sandahitvā, āgamehīti tiṭṭha mahārāja mā maṃ vijjhi jīvagāham eva maṃ gaṇhā 'ti madhurāya manussavācāya abhāsi.
     Rājā tassa madhurakathāya bajjhitvā dhanuṃ otāretvā gāravena aṭṭhāsi. M. pi rājānaṃ upasaṃkamitvā madhurapatisanthāraṃ katvā ekamantaṃ aṭṭhāsi. Mahājano pi sabbāvudhāni chaḍḍetvā āgantvā rājānaṃ parivāresi. Tasmiṃ khaṇe M. suvaṇṇakiṃkiṇikaṃ cālento viya madhurassarena rājānaṃ pucchi: "ko nu te idham akkhāsi: etth'; eso tiṭṭhati migo" ti. Tasmiṃ khaṇe so pāpapuriso thokaṃ paṭikkamitvā sotapathe aṭṭhāsi. Rājā "iminā me tvaṃ dassito" ti kathento chaṭṭhaṃ gātham āha:

  Ja_XIII.9(=482).6: Esa pāpacaro poso samma tiṭṭhati ārakā,
                    so hi me idham akkhāsi: etth'; eso tiṭṭhate migo ti. || Ja_XIII:122 ||


     Tattha pāpacaro ti visaṭṭhācāro.
     Taṃ sutvā M. taṃ mittadūbhiṃ garahitvā raññā saddhiṃ sallapanto sattamaṃ gātham āha:

  Ja_XIII.9(=482).7: Saccaṃ kir'; evam āhaṃsu: narā ekacciyā idha, (I,326)
                    kaṭṭhaṃ viplāvitaṃ seyyo na tv-ev'; ekacciyo naro ti. || Ja_XIII:123 ||


     Tattha viplāvitan ti uttāritaṃ, ekacciyo ti ekacco pana mittadūbhī pāpapuggalo udake patanto pi uttārito na tv-eva seyyo, kaṭṭhaṃ hi nānappakārena upakārāya saṃvattati, mittadūbhī pana vināsāya, tasmā tato kaṭṭhaṃ eva varataran ti porāṇakapaṇḍitā kathayiṃsu, mayā pana na tesaṃ vacanaṃ katan ti.
     Taṃ sutvā rājā itaraṃ gātham āha:

  Ja_XIII.9(=482).8: Kin nu rurū garahasī migānaṃ
                    kiṃ pakkhinaṃ kiṃ pana mānusānaṃ,



[page 260]
260 XIII. Terasanipāta.
                    bhayaṃ hi maṃ vindati napparūpaṃ
                    sutvāna taṃ mānusiṃ bhāsamānan. || Ja_XIII:124 ||


     Tattha migānan ti migānaṃ aññataraṃ garahasi udāhu pakkhīnaṃ ādu manussānan ti pucchi, bhayaṃ maṃ vindatīti bhayaṃ maṃ paṭilabhati, ahaṃ attani anissaro bhayasantako viya homi, anapparūpan ti mahantaṃ.
     Tato M. "mahārāja, na migaṃ na pakkhiṃ garahāmi, manussaṃ pana garahāmīti" dassento navamaṃ gātham āha:

  Ja_XIII.9(=482).9: Yam uddhariṃ vahane vuyhamānaṃ
                    mahodake salile sīghasote
                    tatonidānaṃ bhayam āgataṃ mama.
                    dukkho have rāja asabbhi saṅgamo ti. || Ja_XIII:125 ||


     Tattha vahane ti patitapatite vahituṃ samatthe Gaṅgāvahe, mahodake salile ti mahāudake mahāsalile ti attho, ubhayenāpi Gaṅgāvahass'; eva bahūdakataṃ dasseti, tatonidānan ti mahārāja yo mayhaṃ tayā dassito puriso mayā Gaṅgāya vuyhamāno aḍḍharattasamaye karuṇaṃ viravanto uttārito tatonidānaṃ me va idaṃ ajja bhayaṃ āgataṃ, asappurisehi samāgamo nāma dukkho mahārājā 'ti.
     Taṃ sutvā rājā tassa kujjhitvā "evaṃ bahūpakārassa nāma guṇaṃ na jāni, vijjhitvā naṃ jīvitakkhayaṃ pāpessāmīti" dasamaṃ gātham āha:

  Ja_XIII.9(=482).10: So 'haṃ catuppattam idaṃ vihaṅgamaṃ
                    tanucchidaṃ hadaye ossajāmi,
                    hanāmi mittadduṃ akiccakāriṃ
                    yo tādisaṃ kammakataṃ na jānātīti. || Ja_XIII:126 ||


     Tattha catuppattan ti 'catūhi vājapattehi samannāgataṃ, vihaṅgaman ti ākāsagāmiṃ, tanucchidan ti sarīrachindanaṃ, ossajāmīti etassa hadaye vissajjemi.
     Tato M. "mā esa maṃ nissāya nassatū" 'ti cintetvā ekādasamaṃ gātham āha:


[page 261]
9. Rurujātaka. (482.) 261

  Ja_XIII.9(=482).11: Dhī-r-assa bālassa have janinda,
                    santo vadhaṃ na-ppasaṃsanti jātu,
                    kāmaṃ gharaṃ gacchatu pāpadhammo,
                    yañ c'; assa bhaṭṭhaṃ tad etassa dehi,
                    ahañ ca te kāmakaro bhavāmīti. || Ja_XIII:127 ||


     Tattha kāman ti kāmena yathāruciyā attano gharaṃ gacchatu, yañcassa bhaṭṭhaṃ tadetassa dehīti yañ c'; assa idaṃ nāma te dassāmīti tayā kathitaṃ tassa dehi, kāmakaro ti icchākaro, yaṃ icchasi taṃ karohi maṃsaṃ vā me khāda kīḷāmigaṃ vā karohi, sabbattha te anukūlavattanī bhavissāmīti attho.
     Taṃ sutvā rājā tuṭṭhamānaso M-assa thutiṃ karonto anantaraṃ gātham āha:

  Ja_XIII.9(=482).12: Addhā rurū aññataro sataṃ so
                    yo dūbhato mānusassa na dubbhi,
                    kāmaṃ gharaṃ gacchatu pāpadhammo,
                    yañ c'; assa bhaṭṭhaṃ tad etassa dammi,
                    ahañ ca te kāmacāraṃ dadāmīti. || Ja_XIII:128 ||


     Tattha sataṃ so ti addhā tvaṃ sataṃ paṇḍitānaṃ aññataro, kāmacāran ti ahaṃ tava dhammakathāya pasīditvā tuyhaṃ kāmācāraṃ abhayaṃ dadāmi, ito paṭṭhāya tumhe nibbhayā yathāruciyā viharathā 'ti M-assa varaṃ adāsi.
     Atha naṃ M. "mahārāja, manussā nāma aññaṃ mukhena bhaṇanti aññaṃ karontīti" parigaṇhanto dve gāthā abhāsi:

  Ja_XIII.9(=482).13: Suvijānaṃ sigālānaṃ sakuntānañ ca vassitaṃ, (supra 225|27)
                    manussavassitaṃ rāja dubbijānataraṃ tato. || Ja_XIII:129 ||



  Ja_XIII.9(=482).14: Api ce maññatī poso ‘ñātimitto'; ‘sakhā'; ti vā (supra 226|1)
                    yo pubbe sumano hutvā pacchā sampajjate diso ti. || Ja_XIII:130 ||


     Taṃ sutvā rājā "migarāja, mā maṃ evaṃ maññi, ahaṃ hi rajjaṃ jahanto pi tuyhaṃ dinnavaraṃ na vijahissaṃ, saddaha mayhan" ti varaṃ adāsi.


[page 262]
262 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] M. tassa santikā varaṃ gaṇhanto attānaṃ ādiṃ katvā sabbasattānaṃ abhayadānaṃ varaṃ gaṇhi.
Rājāpi taṃ varaṃ datvā B-aṃ nagaraṃ netvā nagarañ ca M-añ ca alaṃkārāpetvā deviyā dhammaṃ desāpesi. M. deviṃ ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussabhāsāya dhammaṃ desetvā rājānaṃ dasahi rājadhammehi ovaditvā mahājanaṃ anusāsetvā araññaṃ pavisitvā migagaṇaparivuto vāsaṃ kappesi. Rājā "sabbasattānaṃ abhayaṃ dammīti" nagare bheriñ carāpesi. Tato paṭṭhāya migapakkhīnaṃ koci hatthaṃ pasāretuṃ samattho nāma na hosi. Migagaṇo manussānaṃ sassāni khādati, koci vāretuṃ na sakkoti.
Mahājano rājaṅgaṇaṃ gantvā upakkosi.
     Tam atthaṃ pakāsento S. imaṃ gātham āha:

  Ja_XIII.9(=482).15: Samāgatā jānapadā negamā ca samāgatā:
                    migā dhaññāni khādanti, taṃ devo paṭisedhatū 'ti. || Ja_XIII:131 ||


     Tattha taṃ devo ti taṃ migagaṇaṃ devo paṭisedhetu.
     Taṃ sutvā rājā gāthadvayam āha:

  Ja_XIII.9(=482).16: Kāmaṃ janapado māsi, raṭṭhañ cāpi vinassatu,
                    na tv-evāhaṃ ruruṃ dubbhe datvā abhayadakkhiṇaṃ. || Ja_XIII:132 ||


  Ja_XIII.9(=482).17: Mā me janapado āsi, raṭṭhañ cāpi vinassatu,
                    na tv-evāhaṃ migarājassa varaṃ datvā musā bhaṇe ti. || Ja_XIII:133 ||


     Tattha māsīti kāmaṃ mayham janapado mā mā hotu, rurun ti na tv-eva ahaṃ suvaṇṇavaṇṇassa rurumigarājassa abhayaṃ datvā dubbhissāmi.
     Mahājano rañño vacanaṃ sutvā kiñci vattuṃ avisahanto paṭikkami. Sā kathā vitthārikā ahosi. Taṃ sutvā M.
migagaṇaṃ sannipātetvā "ito paṭṭhāya manussānaṃ sassaṃ mā khāditthā" 'ti ovaditvā "attano khettesu paṇṇasaññaṃ bandhantū" 'ti;


[page 263]
10. Sarabhamigajātaka. (483.) 263
[... content straddling page break has been moved to the page above ...] manussānaṃ pesesi. Manussā tathā kariṃsu.
Tāya saññāya migā yāvaṃ ajjakālā sassaṃ na khādanti.
     S. i. d. ā. "na bhikkhave idān'; eva Devadatto akataññū yevā" 'ti vatvā j. s.: "Tadā seṭṭhiputto Devadatto ahosi, rājā Ānando, rurumigo aham evā" 'ti. Rurumigajātakaṃ.

                      10. Sarabhamigajātaka.
     Āsiṃsetheva puriso ti. Idaṃ S. J. v. attanā saṃkhittena pucchitassa pañhassa dhammasenāpatino vitthārena vyākaraṇaṃ ā. k. Tadā pana S. theraṃ saṃkhittena pañhaṃ pucchi.
Devorohaṇe tatrāyaṃ saṃkhepato anupubbikathā: Rājagahe seṭṭhino hi santike candanappatte āyasmatā Piṇḍola-Bhāradvājena iddhiyā gahite S. bhikkhūnaṃ iddhipāṭihāriyakāraṇaṃ paṭikkhipi. Tadā titthiyā "paṭikkhittaṃ samaṇena Gotamena iddhipāṭihāriyakāraṇaṃ, idāni sayam pi na karissatīti" cintetvā maṃkubhūtehi attano sāvakehi "kiṃ bhante iddhiyā pattaṃ na gaṇhitthā" ti vuccamānā "n'; etaṃ āvuso amhākaṃ dukkaraṃ, chavassa pana dāruppattass'; atthāya attano saṇhasukhumaguṇaṃ ko gihīnaṃ pakāsessatīti na gaṇhimha, samaṇā pana Sakyaputtiyā lolabālatāya iddhiṃ dassetvā gaṇhiṃsu, mā ‘amhākaṃ iddhikaraṇaṃ bhāro'; ti cintayittha, mayaṃ hi, tiṭṭhantu samaṇassa Gotamassa sāvakā, ākaṃkhamānā pana samaṇena Gotamen'; eva saddhiṃ iddhim pi dasseyyāma, sace hi samaṇo G. ekaṃ pāṭihāriyaṃ karissati mayaṃ diguṇaṃ karissāmā" 'ti kathayiṃsu. Taṃ sutvā bhikkhū Bhagavato ārocesuṃ:
"bhante titthiyā kira pāṭihāriyaṃ karissantīti". Satthā "bhikkhave, karontu, aham pi karissāmīti". Taṃ sutvā Bimbisāro āgantvā Bhagavantaṃ pucchi: "bhante pātihāriyaṃ karissathā" 'ti.
"Āma mahārājā" 'ti. "Nanu bhante sikkhāpadaṃ paññattan" ti. "Mahārāja, taṃ mayā sāvakānaṃ paññattaṃ, Buddhānaṃ pana sikkhāpadaṃ nāma n'; atthi,


[page 264]
264 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] yathā hi mahārāja tava uyyāne pupphaphalaṃ aññesaṃ cāritaṃ na tava evaṃ sampadaṃ idaṃ daṭṭhabban" ti. "Kahaṃ pana bhante pāṭihāriyaṃ karissathā" 'ti. "Sāvatthinagare gaṇḍambarukkhamūle" ti. "Āmhehi tattha kiṃ kattabban" ti. "Na kiñci mahārājā" 'ti. Punadivase S. katabhattakicco cārikaṃ pakkāmi.
Manussā "kuhiṃ bhante S. gacchatīti" pucchanti. "Sāvatthināgaradvāre gaṇḍambarukkhamūle titthiyamaddanaṃ yamakapāṭihāriyaṃ kātun" ti tesaṃ bhikkhū kathayanti. Mahājano "acchariyarūpaṃ kira pāṭihāriyaṃ bhavissati, passissāma nan" ti gharadvārāni chaḍḍetvā Satthārā saddhiṃ ñeva agamāsi. Aññatitthiyā "mayam pi samaṇassa G-assa pāṭihāriyakaraṇaṭṭhāne pāṭihāriyaṃ karissāmā" 'ti upaṭṭhākehi saddhiṃ S-aṃ eva anubandhiṃsu. S. anupubbena pana Sāvatthiṃ gantvā raññā "pāṭihāriyaṃ kira bhante karissathā" 'ti pucchito "karissāmīti" vatvā "kadā bhante" ti vutte "ito sattame divase, āsāḷhipuṇṇamāsiyan" ti āha. "Maṇḍapaṃ karomi bhante" ti. "Alaṃ mahārāja, mama pāṭihāriyakaraṇaṭṭhāne Sakko dvādasayojanikaṃ ratanamaṇḍapaṃ karissatīti". "Etaṃ kāraṇaṃ nagare ugghosāpemi bhante" ti. "Ugghosāpehi mahārājā" 'ti. Rājā dhammaghosakaṃ alaṃkatahatthipiṭṭhiṃ āropetvā "S. kira Sāvatthidvāre gaṇḍambarukkhamūle titthiyamaddanaṃ pāṭihāriyaṃ karissati ito sattame divase" ti devasikaṃ ghosanaṃ kāreti. Titthiyā "gaṇḍambarukkhamūle kira karissatīti" sāmikānaṃ dhanaṃ datvā Sāvatthisāmante ambarukkhe chindāpayiṃsu. Dhammaghosako puṇṇamadivase "pāto va ajja pāṭihāriyaṃ bhavissatīti" ugghosesi. Devatānubhāvena sakala-Jambudīpe dvāre ṭhatvā ugghositaṃ viya ahosi, ye ye gantuṃ cittaṃ uppādenti te te Sāvatthiṃ pattaṃ eva attānaṃ passiṃsu, dvādasayojanikā parisā ahosi. S. pāto va Sāvatthiṃ piṇḍāya pavisituṃ nikkhami. Gaṇḍo nāma rājuyyānapālo piṇḍipakkam eva kumbhappamāṇaṃ mahantaṃ ambapakkaṃ rañño haranto S-raṃ nagaradvāre disvā "idaṃ T-ass'; eva anucchavikan" ti adāsi. S. paṭiggahetvā tatth'; eva ekamante nisinno paribhuñjitvā "Ānanda, imaṃ aṭṭhiṃ uyyānapālassa imasmiṃ ṭhine ropanatthāya dehi, esa gaṇḍambo nāma bhavissatīti" āha.


[page 265]
10. Sarabhamigajātaka. (483.) 265
[... content straddling page break has been moved to the page above ...] Thero tathā akāsi. Uyyānapālo paṃsuṃ viyūhitvā ropesi. Taṃ khaṇaṃ ñeva aṭṭhiṃ bhijjitvā mūlāni otariṃsu, naṅgalīsappamāṇo rattaṃkuro uṭṭhahi, mahājanassa olokentass'; eva paṇṇāsahatthakkhandho paṇṇāsahatthasākhā ubbedhena ca hatthasatiko ambarukkho sampajji, tāvad ev'; assa pupphāni ca phalāni ca uṭṭhahiṃsu, so madhukaraparivuto suvaṇṇavaṇṇaphalabharito nabhaṃ pūretvā aṭṭhāsi, vātappaharaṇakāle madhukarapakkāni patiṃsu, pacchā āgacchantā bhikkhū paribhuñjitvā va āgamiṃsu. Sāyaṇhasamaye devarājā āvajjanto "sattaratanamaṇḍapakaraṇaṃ amhākaṃ bhāro kato" ti ñatvā Vissakammaṃ pesetvā dvādasayojanikaṃ nīluppalasañchannaṃ sattaratanamaṇḍapaṃ kāresi. Evaṃ dasasahassacakkavāladevatā sannipatiṃsu. S. titthiyamaddanaṃ asādhāraṇaṃ sāvakehi yamakapāṭihāriyaṃ katvā bahuno janassa pasannabhāvaṃ ñatvā oruyha Buddhāsane nisinno dhammaṃ desesi. Vīsatipāṇakoṭiyo amatapānaṃ piviṃsu. Tato "purimabuddhā pana pāṭihāriyaṃ katvā kattha gacchantīti" āvajjanto "Tāvatiṃsabhavanaṃ" ti ñatvā Buddhāsanā uṭṭhāya dakkhiṇapādaṃ Yugandharamuddhani ṭhapetvā vāmapādena Sinerumatthakaṃ akkamitvā Pāricchattakamūle Paṇḍukambalasilāya vassaṃ upagantvā antotemāsaṃ devānaṃ Abhidhammakathaṃ katheti. Parisā Satthu gataṭṭhānaṃ ajānantī disvā va "gamissāmā" 'ti tatth'; eva temāsaṃ vasi. Upakaṭṭhāya pavāraṇāya Mahāmoggallānatthero gantvā Bhagavato ārocesi. Atha naṃ S. pucchi: "kahaṃ pana etarahi Sāriputto" ti. "Esa bhante pāṭihāriye pasīditvā pabbajitehi pañcahi bhikkhusatehi saddhiṃ Saṃkassanagare vasatīti". "Moggallāna, ahaṃ ito sattame divase Saṃkassanagaradvāre otarissāmi, T-aṃ daṭṭhukāmā Saṃkassanagare sannipatantū" 'ti. Thero "sādhū" 'ti paṭisuṇitvā āgantvā parisāya ārocetvā sakalaparisaṃ Sāvatthito tiṃsayojanaṃ Saṃkassanagaraṃ ekamuhutten'; eva pāpesi. S. vutthavasso pavāretvā "mahārāja manussalokaṃ gamissāmīti" Sakkassa ārocesi. Sakko Vissakammaṃ āmantetvā "Dasabalassa manussalokagamanaṭṭhāya sopānaṃ karohīti" āha. So Sinerumatthake sopānasīsaṃ Saṃkassanagaradvāre dhurasopānaṃ katvā majjhe maṇimayaṃ ekasmiṃ passe rajatamayaṃ ekasmiṃ passe sovaṇṇamayan ti tīṇi sopānāni māpesi,


[page 266]
266 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] sattaratanamayā vedikāparikkhepā ti. S. lokavivaraṇaṃ pāṭihāriyaṃ katvā majjhe maṇimayena sopānena otari. Sakko pattacīvaraṃ aggahesi, Suyāmo vālavījaniṃ. Sahampati Brahmā chattaṃ dhāresi, dasasahassacakkavāladevatā dibbagandhamālādīhi pūjayiṃsu. S-raṃ dhurasopāne patiṭṭhitaṃ paṭhamam eva Sāriputtatthero vandi, pacchā sesaparisā. Tasmiṃ samāgame S.
cintesi: "Moggallāno iddhimā ti pākaṭo, Upāli vinayadharo ti, Sāriputtassa pana mahāpaññāguṇo na pākaṭo, ṭhapetvā maṃ añño etena sadiso samapañño nāma n'; atthi, paññāguṇaṃ assa pākaṭaṃ karissāmīti" paṭhamaṃ tāva puthujjanapañhaṃ pucchi, taṃ puthujjanā va kathayiṃsu. Tato sotāpannānaṃ visaye pañhaṃ pucchi, tam pi sotāpannā va kathayiṃsu, puthujjanā na jāniṃsu. Evaṃ sakadāgāmivisaye anāgāmivisaye khīṇāsavavisaye mahāsāvakavisaye ca pañhaṃ pucchi, tam pi heṭṭhimā heṭṭhimā na jāniṃsu, uparimā uparimā kathayiṃsu, aggasāvakavisaye puṭṭhapañham pi aggasāvakā va kathayiṃsu, aññe na jāniṃsu. Tato Sāriputtattherassa visaye pañhaṃ pucchi, taṃ thero va kathesi, aññe na jāniṃsu. Manussā "ko nāma esa thero S-rā saddhiṃ kathesīti" pucchitvā "dhammasenāpati Sāriputto nāmā" 'ti sutvā "aho mahāpañño" ti vadiṃsu.
Tato paṭṭhāya devamanussānaṃ antare therassa mahāpaññāguṇo pākaṭo jāto. Atha naṃ S.
          Ye ca saṃkhatadhammāse ye ca sekhā puthū idha
          tesaṃ {me} nipako iriyaṃ puṭṭho pabrūhi mārisā 'ti
Buddhavisaye pañhaṃ pucchitvā "imassa nu kho Sāriputta saṃkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti āha. Thero pañhaṃ oloketvā "S. maṃ sekhāsekhānaṃ bhikkhūnaṃ āgamanapaṭipadaṃ pucchatīti" pañhe nikkaṃkho hutvā "āgamanapaṭipadaṃ nāma khandhādivasena bahūhi mukhehi sakkā kathetuṃ, katarākārena nu kho kathento Satthu ajjhāsayaṃ gaṇhituṃ sakkhissāmīti" ajjhāsaye kaṃkhi. S. "Sāriputto pañhe nikkaṃkho, ajjhāsaye pana me kaṃkhati, mayā naye adinne kathetuṃ na sakkhissati, nayam assa dassāmīti"


[page 267]
10. Sarabhamigajātaka. (483.) 267
[... content straddling page break has been moved to the page above ...] nayaṃ dassento "bhūtam idan ti, Sāriputta samanupassā" 'ti āha. Evaṃ kir'; assa ahosi. "Sāriputto mam'; ajjhāsayaṃ gahetvā kathento khandhavasena kathessatīti" therassa saha nayadānena so pañho nayasatena nayasahassena upaṭṭhāsi, so S-rā dinnanaye ṭhatvā Buddhavisaye pañhaṃ kathesi. S. dvādasayojanikāya parisāya dhammaṃ desesi, tiṃsapāṇakoṭiyo amatapānaṃ piviṃsu.
S. parisaṃ uyyojetvā cārikaṃ caranto anupubbena Sāvatthiṃ gantvā punadivase Sāvatthiyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto bhikkhūhi vatte dassite gandhakuṭiṃ pāvisi. Sāyaṇhasamaye bhikkhū therassa guṇakatham kathentā dhammasabhāyaṃ nisīdiṃsu: "mahāpañño āvuso Sāriputto puthupañño javanapañño tikkhapañño nibbedhikapañño, Dasabalena saṃkhittena pucchitapañhaṃ vitthārena kathesīti". S.
āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa saṃkhittena bhāsitassa vitthāren'; atthaṃ katheti yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. sarabhamigayoniyaṃ nibbattitvā araññe paṭivasati. Rājā migavittako ahosi thāmasampanno, aññaṃ manussaṃ manusso ti pi na gaṇeti. So ekadivasaṃ migavaṃ gantvā amacce āha: "yassa passena migo palāyati ten'; eva so daṇḍo dātabbo" ti. Te cintayiṃsu: "kadāci gehamajjhe ṭhitāpi koṭṭhakaṃ virajjhanti, uṭṭhitamigaṃ yena kenaci upāyena rañño ṭhitaṭṭhānam eva āropessāmā" 'ti cintetvā ca pana katikaṃ katvā rañño dhuramaggaṃ adaṃsu.
Te mahantaṃ gumbaṃ parikkhipitvā muggarādīhi bhūmiṃ hanāpesuṃ. Paṭhamam eva sarabhamigo uṭṭhāya tikkhattuṃ gumbaṃ anuparigantvā palāyanokāsaṃ olokento sesadisāsu manusse bāhāya bāhaṃ dhanunā dhanuṃ āhacca nirantare ṭhite disvā rañño ṭhitaṭṭhāne yeva okāsaṃ addasa. So ummīlitesu akkhīsu vālukaṃ khipamāno viya rājānaṃ abhimukho agamāsi.


[page 268]
268 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] Rājā taṃ lahusampattaṃ disvā saraṃ khipitvā virajjhi. Sarabhamigā nāma saraṃ vañcetuṃ chekā honti: sare abhimukhaṃ āgacchante vegaṃ gāhāpetvā tiṭṭhanti, pacchato āgacchante vegena purato va javanti, uparibhāgenāgacchante piṭṭhiṃ nāmenti, passenāgacchante thokaṃ apagacchanti, kucchimajjhaṃ sandhāyāgacchante parivattitvā patanti, sare atikkante vātacchinnavalāhakavegena palāyanti. So pi rājā tasmiṃ parivattitvā patite "sarabho me viddho" ti nādaṃ muñci. Sarabho uṭṭhāya vātavegena palāyi balamaṇḍalaṃ bhijjitvā, ubhosu passesu ṭhitā amaccā sarabhaṃ palāyamānaṃ disvā ekato hutvā pucchiṃsu:
"migo kassa ṭhitaṭṭhānaṃ abhirūhīti". "Rañño ṭhitaṭṭhānan" ti. "Rājā ‘viddho me'; ti vadati, ko nena viddho ti, nibbirajjho bho amhākaṃ rājā, bhūmi nena viddho" ti iti tenānappakārena raññā saddhiṃ keliṃ kariṃsu. Rājā cintesi:
"ime maṃ parihāsanti, mama pamāṇaṃ na jānantīti" gāḷhaṃ nivāsetvā pattiko va khaggaṃ ādāya "sarabhaṃ gaṇhissāmīti" vegena pakkhandi. Atha naṃ disvā tīṇi yojanāni anubandhi.
Sarabho araññaṃ pāvisi, rājāpi pāvisi yeva. Tattha sarabhamigassa gamanamagge saṭṭhihatthamatto mahāpūtipādanarakāvāṭo atthi, so tiṃsahatthamattaṃ udakena puṇṇo tiṇehi paṭicchanno. Sarabho udakagandhaṃ ghāyitvā va āvāṭabhāvaṃ ñatvā thokaṃ osakkitvā gato. Rājā pana ujukaṃ eva āgacchanto tasmiṃ papati. Sarabho tassa padasaddaṃ asuṇanto nivattitvā taṃ apassanto "narakāvāṭe patito bhavissatīti" ñatvā āgantvā olokento naṃ gambhīraudake appatiṭṭhaṃ kilamantaṃ disvā tena kataṃ aparādhaṃ hadaye akatvā sañjātakāruñño


[page 269]
10. Sarabhamigajātaka. (483.) 269
[... content straddling page break has been moved to the page above ...] "mā mayi passante va rājā nassatu, imamhā naṃ dukkhā mocessāmīti" āvāṭatīre ṭhito "mā bhāyi mahārāja, ahaṃ taṃ dukkhā mocessāmīti" vatvā attano piyaputtaṃ uddharituṃ ussāhaṃ karonto viya tass'; uddharaṇatthāya silāya yoggaṃ katvā va, "vijjhissāmīti" āgataṃ rājānaṃ saṭṭhihatthā narakā uddharitvā assāsetvā piṭṭhiṃ āropetvā araññā nīharitvā senāya avidūre otāretvā ovādam assa datvā pañcasu sīlesu patiṭṭhāpesi. Rājā M-aṃ vihāya gantuṃ asakkonto āha: "sāmi sarabharāja, mayā saddhiṃ Bārāṇasiṃ ehi, dvādasayojanikāya te Barāṇasiyā rajjaṃ dammi, taṃ karohīti".
"Mahārāja, mayaṃ tiracchānagatā, na no rajjen'; attho, sace te mayi sineho atthi mayā dinnāni sīlāni rakkhanto raṭṭhavāsino pi sīlaṃ rakkhāpehīti" taṃ ovaditvā araññam eva pāvisi. So assupuṇṇehi nettehi tassa guṇe saranto va senaṃ sampāpuṇitvā senaṅgaparivuto nagaraṃ gantvā "ito paṭṭhāya sakalaraṭṭhavāsino pañcasīlāni rakkhantū" 'ti dhammabheriñ carāpesi. M-ena pana attano kataguṇaṃ kassaci akathetvā sāyaṃ nānaggarasabhojanaṃ bhuñjitvā alaṃkatasayane sayitvā paccūsakāle M-assa guṇaṃ saritvā uṭṭhāya sayanapiṭṭhe pallaṃkena nisīditvā pītipuṇṇena hadayena chahi gāthāhi udānaṃ udānesi:

  Ja_XIII.10(=483).1: Āsiṃseth'; eva puriso, na nibbindeyya paṇḍito, (J. I. p. 267.)
                    passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahu. || Ja_XIII:134 ||


  Ja_XIII.10(=483).2: Āsiṃseth'; eva puriso, na nibbindeyya paṇḍito,
                    passāmi vo 'haṃ attānaṃ udakā thalam ubbhataṃ. || Ja_XIII:135 ||


  Ja_XIII.10(=483).3: Vāyameth'; eva puriso, na nibbindeyya paṇḍito, (J. I. p. 450.)
                    passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahu. || Ja_XIII:136 ||


  Ja_XIII.10(=483).4: Vāyameth'; eva puriso, na nibbindeyya paṇḍito, (J. I. p. 268.)
                    passāmi vo 'haṃ attānam udakā thalam ubbhataṃ. || Ja_XIII:137 ||


  Ja_XIII.10(=483).5: Dukkhūpanīto pi naro sapañño
                    āsaṃ na chindeyya sukhāgamāya,



[page 270]
270 XIII. Terasanipāta.
                    bahū hi phassā ahitā hitā ca,
                    avitakkitā maccum upabbajanti. || Ja_XIII:138 ||


  Ja_XIII.10(=483).6: Acintitam pi bhavati, cintitam pi vinassati,
                    na hi cintāmayā bhogā itthiyā purisassa vā ti. || Ja_XIII:139 ||


     Āsiṃsethevā 'ti āsacchedakakammaṃ akatvā attano kamme āsaṃ karoth'; eva, na ukkaṇṭheyya, yathā icchin ti ahaṃ hi saṭṭhihatthā narakā uṭṭhānaṃ icchiṃ, so 'mhi tath'; eva jāto, tato uṭṭhito yevā 'ti dīpeti, ahitā hitā cā 'ti dukkhaphassā ca sukhaphassā ca maraṇaphassā ca jīvitaphassā cā 'ti pi attho, sattānaṃ hi maraṇaphasso ahito jīvitaphasso hito, tesaṃ avitakkito aciṇṭito pi maraṇaphasso va āgacchatīti dasseti, acintitampīti mayā āvāṭe patissāmīti na cintitaṃ, sarabhaṃ māressāmīti cintitaṃ, idāni pana me cintitaṃ naṭṭhaṃ, acintitam eva jātaṃ, bhogā ti yasaparivārā, ete cintāmayā na honti, tasmā ñāṇavatā viriyam eva kātabbaṃ, viriyavato hi acintitam pi hoti yeva.
     Tass'; evaṃ udānentass'; eva aruṇaṃ uṭṭhahi. Purohito pāto va sukhaseyyapucchanatthaṃ āgantvā dvāre ṭhito tassa udānagītasaddaṃ sutvā cintesi: "rājā hīyo migavaṃ agamāsi, tattha sarabhamigaṃ viraddho bhavissati, tato amaccehi avahasiyamāno "māretvā taṃ ānessāmīti" khattiyamānen" eva taṃ anubandhanto saṭṭhihatthe narake patito bhavissati, dayālunā sarabharājena rañño dosaṃ acintetvā rājā uddhaṭo bhavissati, tena maññe udānaṃ udānetīti". Evaṃ brāhmaṇassa rañño paripuṇṇavyañjanaṃ udānaṃ sutvā sumajjite ādāse mukhaṃ olokentassa chāyā viya raññā ca sarabhena ca katakāraṇaṃ pākataṃ ahosi. So nakhaggena dvāraṃ koṭṭhesi. Rājā "ko eso" ti pucchi. "Ahaṃ deva purohito" ti.
Ath'; assa dvāraṃ vivaritvā "ito eh'; ācariyā" 'ti āha. So pavisitvā rājānaṃ jayāpetvā ekamantaṃ ṭhito "ahaṃ mahārāja tayā araññe katakāraṇaṃ jānāmi, tvaṃ ekaṃ sarabhamigaṃ anubandhanto narake patito, atha naṃ so sarabho silāya yoggaṃ katvā narakato uddhari,


[page 271]
10. Sarabhamigajātaka. (483.) 271
[... content straddling page break has been moved to the page above ...] so tvaṃ tassa guṇaṃ saritvā udānaṃ udānesīti" vatvā dve gathā abhāsi:

  Ja_XIII.10(=483).7: Sarabhaṃ giriduggasmiṃ yaṃ tvaṃ anusarī pure
                    alīnacittassa tuvaṃ vikkantam anujīvasi. || Ja_XIII:140 ||


  Ja_XIII.10(=483).8: Yo taṃ viduggā narakā samuddhari
                    silāya yoggaṃ sarabho karitvā
                    dukkhūpanītaṃ maccumukhā pamocayi
                    alīnacittaṃ ta migaṃ vadesīti. || Ja_XIII:141 ||


     Tattha anusarīti anubandhi, vikkantan ti uddharaṇatthāya kataparikammaṃ, anujīvasīti upajāvasi, tassānubhāvena tayā jīvitaṃ laddhan ti attho, samuddharīti uddhari, ta migaṃ vadesīti taṃ suvaṇṇasarabhamigaṃ idha sirisayane nisinno vaṇṇesi.
     Taṃ sutvā rājā "ayaṃ mayā saddhiṃ na migavaṃ āgato sabbaṃ pavattiṃ jānāti, kathaṃ nu kho jānāti, pucchissāmi nan" ti cintetvā navamaṃ gātham āha:

  Ja_XIII.10(=483).9: Tvaṃ nu tatth'; eva tadā ahosi
                    udāhu te koci naṃ etad akkhā,
                    vivattacchaddo nu si sabbadassī,
                    ñāṇaṃ nu te brāhmaṇa bhiṃsarūpan ti. || Ja_XIII:142 ||


     Tattha bhiṃsarūpan ti kin nu te ñāṇaṃ balavajātikaṃ, ten'; etaṃ jānāsīti.
     Brāhmaṇo "nāhaṃ sabbaññū Buddho, vyañjanaṃ amakkhetvā tayā kathitagāthānaṃ pana mayhaṃ attho upaṭṭhātīti" dīpento dasamaṃ gātham āha:

  Ja_XIII.10(=483).10: Na c'; ev'; ahaṃ tattha tadā ahosiṃ,
                    na cāpi me koci naṃ etad akkhā,



[page 272]
272 XIII. Terasanipāta.
                    gāthāpadānañ ca subhāsitānaṃ
                    atthaṃ tad ānenti janinda dhīrā ti. || Ja_XIII:143 ||


     Tattha subhāsitānan ti vyañjanaṃ amakkhetvā suṭṭhu bhāsitānaṃ.
atthaṃ tadānentīti so tesaṃ attho, taṃ ānenti upadhārentīti.
     Rājā tassa tussitvā bahuṃ dhanaṃ adāsi. Tato paṭṭhāya ca dānādipuññābhirato ahosi, manussāpi puññābhiratā hutvā matamatā saggapadam eva pūrayiṃsu. Ath'; ekadivasaṃ rājā "lakkhaṃ vijjhissāmīti" purohitaṃ ādāya uyyānaṃ gato. Tadā Sakko devarājā bahū nave deve ca devakaññāyo ca disvā "kin nu kāraṇan" ti āvajjanto sarabhamigena narakā uddharitvā rañño sīlesu patiṭṭhāpitabhāvaṃ ñatvā "rañño ānubhāvena mahājano puññāni karoti, tena devaloko paripūrati, idāni kho pana rājā lakkhaṃ vijjhituṃ uyyāhaṃ gato" ti vīmaṃsitvā "sīhanādaṃ nadāpetvā sarabhamigassa guṇaṃ kathāpetvā attano ca Sakkabhāvaṃ jānāpetvā ākāse ṭhito dhammaṃ desetvā mettāya c'; eva pañcannañ ca sīlānaṃ guṇaṃ kathāpetvā āgamissāmīti" cintetvā uyyānaṃ agamāsi. Rājāpi "lakkhaṃ vijjhissāmīti" dhanuṃ āropetvā saraṃ sandahi. Tasmiṃ khaṇe Sakko rañño ca lakkhassa ca antare attano ānubhāvena sarabhaṃ dassesi. Rājā taṃ disvā saraṃ na muñci. Atha naṃ Sakko purohitassa sarīre adhimuccitvā gāthāya ajjhabhāsi:

  Ja_XIII.10(=483).11: Ādāya pattiṃ paraviriyaghātiṃ
                    cāpe saraṃ kiṃ vicikicchase tuvaṃ,
                    nunno saro sarabhaṃ hantu khippaṃ,
                    annaṃ hi etaṃ varapañña rañño ti. || Ja_XIII:144 ||


     Tattha pattin ti vājapattehi samannāgataṃ, paraviriyaghātin ti paresaṃ viriyaghātakaṃ, cāpe saran ti etaṃ pattisaṃkhātaṃ saraṃ cāpe ādāya sannahitvā idāni tvaṃ vicikicchasi, hantū 'ti tayā vissaṭṭho hutvā esa saro khippaṃ imaṃ sarabhaṃ hantu,


[page 273]
10. Sarabhamigajātaka. (483.) 273
[... content straddling page break has been moved to the page above ...] annaṃ hi etan ti varapañña mahārāja sarabho nāma rañño āhāro bhakkho ti attho.
     Tato rājā gātham āha:

  Ja_XIII.10(=483).12: Addhā pajānāmi aham pi etaṃ:
                    annaṃ migo brāhmaṇa khattiyassa,
                    pubbe katañ ca apacāyamāno,
                    tasmā migaṃ sarabhaṃ no hanāmīti. || Ja_XIII:145 ||


     Tattha pubbekatañcā 'ti brāhmaṇa aham etaṃ ekaṃsena jānāmi yathā migo khattiyassa annaṃ, pubbe pana iminā mayhaṃ kataguṇaṃ pūjemi, tasmā na hanāmīti.
     Tato Sakko gāthadvayam āha:

  Ja_XIII.10(=483).13: N'; eso migo mahārāja, asur'; eso disampati,
                    etaṃ hantvā manussinda bhavassu amarādhipo. || Ja_XIII:146 ||


  Ja_XIII.10(=483).14: Sace ca rāja vicikicchase tuvaṃ
                    hantuṃ migaṃ sarabhaṃ ‘sahāyakaṃ me'
                    saputtadāro nara viriyaseṭṭha
                    gantā tuvaṃ Vetaraṇiṃ Yamassā 'ti. || Ja_XIII:147 ||


     Tattha asureso ti asuro esa asurajeṭṭhako Sakko eso ti adhippāyena vadati, amarādhipo ti tvaṃ etaṃ Sakkaṃ māretvā sayaṃ Sakko devarājā hohīti vadati, Vetaraniṃ Yamassā ti sace etaṃ sahāyo me ti cintetvā na hanissasi saputtadāro Yamassa Vetaraṇiṃ nirayaṃ gato bhavissasīti taṃ tāsesīti.
     Tato rājā dve gāthā abhāsi:

  Ja_XIII.10(=483).15: Kāmaṃ ahaṃ jānapadā ca sabbe
                    puttā ca dārā ca sahāyasaṃghā
                    gacchemu taṃ Vetaraṇiṃ Yamassa
                    na tv-eva hañño yo mama pānad'; assa. || Ja_XIII:148 ||



[page 274]
274 XIII. Terasanipāta.

  Ja_XIII.10(=483).16: Ayaṃ migo kicchagatassa mayhaṃ
                    ekassa kattā vivanasmiṃ ghore,
                    taṃ tādisaṃ pubbakiccaṃ saranto
                    jānaṃ mahābrahme kathaṃ haneyyan ti. || Ja_XIII:149 ||


     Tattha yo mama pāṇadassā 'ti brāhmaṇa yo mama pāṇaḍo assa yena me piyaṃ jīvitaṃ dinnaṃ narakaṃ pavisantenāpi mayā so na tv-eva hañño na hantabbo, avajjho eso ti vadati, ekassa kattā vivanasmiṃ ghore ti dāruṇe araññe paccatthikassa sato ekassa asahāyassa mama kattā kārako jīvitassa dāyako, sv-āhaṃ taṃ iminā kataṃ tādisaṃ pubbekiccaṃ saranto taṃ guṇaṃ jānanto yeva kathaṃ haneyyaṃ.
     Atha Sakko purohitassa sarīrato apagantvā Sakkattabhāvaṃ māpetvā ākāse ṭhatvā rañño guṇaṃ pakāsento

  Ja_XIII.10(=483).17: Mittābhirādhī ciram eva jīva,
                    rajjaṃ imaṃ dhammaguṇe pasāsa,
                    nārīgaṇehi paricārayanto
                    modassu raṭṭhe tidive Vāsavo. || Ja_XIII:150 ||


  Ja_XIII.10(=483).18: Akkodhano niccapasannacitto
                    sabbātithīyācayogo [ca] bhavitvā
                    datvā ca bhutvā ca yathānubhāvaṃ
                    anindito saggam upehi ṭhānan ti || Ja_XIII:151 ||


gāthadvayam āha.
     Tattha mittābhirādhīti mitte ārādhento tosento tesu adubbhamāno, sabbātithīti sabbe dhammikasamaṇabrāhmaṇe atithipāhunake yeva katvā pariharanto yācitabbayuttako hutvā, anindito ti dānādīni puññāni karaṇena pamudito devalokena abhinandito hutvā saggaṭṭhānaṃ upehīti.

[page 275]
10. Sarabhamigajātaka. (483.) 275
     Evaṃ vatvā Sakko devarājā "ahaṃ mahārāja taṃ parigaṇhituṃ āgato, tvaṃ attānaṃ parigaṇhituṃ nādāsi, appamatto hohīti" taṃ ovaditvā sakaṭṭhānam eva gato.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Sāriputto saṃkhittena bhāsitassa vitthārena atthaṃ jānāti yevā" 'ti vatvā j. s.:
"Tadā rājā Ānando ahosi, purohito Sāriputto, sarabho aham evā" 'ti.
Sarabhamigajātakaṃ. Terasanipātavaṇṇanā niṭṭhitā.


[page 276]
276
XIV. PAKIṆṆAKANIPĀTA.

                      1. Sālikedārajātaka.
     Sampannaṃ sālikedāran ti. Idaṃ S. J. v. mātiposakabhikkhuṃ ā. k. Vatthuṃ Sāmajātake āvibhavissati. S. pana taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu gihī posesīti" pucchitvā "saccaṃ bhante" ti vutte "kin te hontīti" "mātāpitaro bhante" ti vutte "sādhu bhikkhu porāṇakapaṇḍitā tiracchānā hutvā suvayoniyaṃ nibbattitvāpi jiṇṇake mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posesun" 'ti vatvā a. ā.:
     A. Rājagahe Magadharājā nāma rajjaṃ kāreti. Tadā nagarato pubbuttarāya disāya Sālindiyo nāma brāhmaṇagāmo ahosi. Tassa pubbuttaradisāya Magadhakhettaṃ.
Tattha Kosiyagotto nāma Sālindiyavāsī brāhmaṇo sahassakarīsamattaṃ khettaṃ gahetvā sāliṃ vapāpesi. Uṭṭhite sasse vatiṃ thiraṃ kāretvā kassaci paṇṇāsakarīsamattaṃ kassaci saṭṭhikarīsamattan ti evaṃ pañcakarīsasatamattaṃ kattikhettaṃ attano purisānañ ñeva ārakkhatthāya datvā sesaṃ pañcakarīsasatamattaṃ bhatiṃ katvā ekassa bhatakassa adāsi so tattha kuṭiṃ katvā rattiṃdivaṃ vasati.


[page 277]
1. Sālikedārajātaka. (484.) 277
[... content straddling page break has been moved to the page above ...] Khettassa pana pubbuttarabhāge ekasmiṃ sānupabbate mahantaṃ simbalivanaṃ, tattha anekāni suvasatāni vasanti. Tadā B.
tasmiṃ suvasaṃghe suvarañño putto hutvā nibbatti, so vayappatto abhirūpo thāmavā, sakaṭanābhippamāṇo sarīro ahosi.
Ath'; assa pitā mahallakakāle "ahaṃ idāni dūraṃ gantuṃ na sakkomi, tvaṃ imaṃ gaṇaṃ pariharā" 'ti rajjaṃ niyyādesi.
So punadivasato paṭṭhāya mātāpitunnaṃ gocaratthāya gantuṃ nādāsi "suvagaṇaparivuto Himavantaṃ gantvā sayaṃjātasālivanesu yāvadatthaṃ sāliṃ khāditvā āgamanakāle mātāpitunnaṃ pahonakaṃ gocaraṃ ādāya gantvā mātāpitaro poseti. Ath'; assa ekadivasaṃ suvā ārocesuṃ: "pubbe imasmiṃ kāle Magadhakhette sāli paccati, idāni kin nu kho jātan ti tena hi jānāthā" 'ti dve suve pahiṇiṃsu. Suvā gantvā Magadhakhette otarantā tassa bhatiyā rakkhaṇakapurisassa khette otaritvā sāliṃ khāditvā ekaṃ sālisīsaṃ ādāya simbalivanaṃ gantvā sālisīsaṃ M-assa pādamūle pātetvā "evarūpā tattha sālīti" vadiṃsu. So punadivase suvagaṇaparivuto tattha gantvā tasmiṃ khette otari. So puriso suve sāliṃ khādante ito c'; ito ca dhāvitvā vārento pi vāretuṃ na sakkoti. Sesā suvā sāliṃ khāditvā tucchamukhā va gacchanti, suvarājā pana bahūni sālisīsāni ekato katvā haritvā mātāpitunnaṃ deti. Suvā punadivasato paṭṭhāya tatth'; eva sāliṃ khādiṃsu. Atha so puriso "sace ime aññaṃ katipāhaṃ evaṃ khādissanti kiñci na bhavissati,


[page 278]
278 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] brāhmaṇo sāliṃ agghāpetvā mayhaṃ iṇaṃ karissati, gantvā tassa ārocemīti" so sālimuṭṭhinā saddhiṃ tathārūpaṃ paṇṇākāraṃ gahetvā brāhmaṇaṃ passitva vanditvā ekamantaṃ ṭhito "kiṃ bho purisa sampannaṃ sālikhettan" ti puṭṭho "āma brāhmaṇa sampannan" ti vatvā dve gāthā abhāsi:

  Ja_XIV.1(=484).1: Sampannaṃ sālikedāraṃ, suvā bhuñjanti Kosiya,
                    paṭivedemi te brahme: na naṃ vāretum ussahe. || Ja_XIV:1 ||


  Ja_XIV.1(=484).2: Eko va tattha sakuṇo, so tesaṃ sabbasundaro
                    bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchatīti. || Ja_XIV:2 ||


     Tattha sampannan ti paripuṇṇaṃ avikalaṃ, kedāran ti khettaṃ, sabbasundaro ti sabbehi koṭṭhāsehi sundaro rattatuṇḍo jiñjukasannibhakkhi rattapādo tīhi rājīhi parikkhittagīvo mahāmayūrappamāṇo so yāvadatthaṃ sāliṃ khāditvā aññaṃ tuṇḍena gahetvā gacchati.
     Brāhmaṇo tassa kathaṃ sutvā suvarāje sinehaṃ uppādetvā khettapālaṃ pucchi: "ambho purisa pāsaṃ oḍḍetuṃ jānāsīti".
"Āma jānāmīti". Atha naṃ gāthāya ajjhabhāsi:

  Ja_XIV.1(=484).3: Oḍḍentu vālapāsāni yathā bajjhetha so dijo,
                    jivañ ca naṃ gahetvāna ānayetha mam'; antike ti. || Ja_XIV:3 ||


     Tattha oḍḍentū 'ti oḍḍayantu, vālapāsānīti assavālādirajjumayā pāsā, jīvañca nan ti jīvantaṃ ñeva ca.
     Taṃ sutvā khettapālo sāliṃ agghāpetvā iṇassa akatabhāvena tuṭṭho gantvā assavāle vaṭṭetvā "ajja imasmiṃ ṭhāne otarissatīti" sutvā suvarañño otaraṇaṭṭhānaṃ sallakkhetvā punadivase pāto na cātippamāṇaṃ pañjaraṃ katvā pāsaṃ oḍḍetvā suvānaṃ āgamanaṃ olokento kuṭiyaṃ nisīdi. Suvarājāpi suvagaṇaparivuto āgantvā aloluppacāratāya hiyyo khāditaṭṭhāne oḍḍitapāse pādaṃ pavesento va otari.


[page 279]
1. Sālikedārajātaka. (484.) 279
[... content straddling page break has been moved to the page above ...] So attano baddhabhāvaṃ ñatvā cintesi: "sac'; āhaṃ idān'; eva baddharāvaṃ ravissāmi ñātakā bhayatajjitā gocaraṃ agahetvā va palāyissanti, yāva etesaṃ gocaragahaṇaṃ adhivāsessāmīti" so tesaṃ suhitabhāvaṃ ñatvā maraṇabhayatajjito hutvā tikkhattuṃ baddharāvaṃ ravi. Sabbe palāyiṃsu. Suvarājā "ettakesu me ñātīsu nivattitvā olokento pi n'; atthi, kin nu kho mayā pāpaṃ katan" ti vilapanto

  Ja_XIV.1(=484).4: Ete bhutvā ca pītvā ca pakkamanti vihaṅgamā,
                    eko baddho 'smi pāsena, kiṃ pāpaṃ pakatam mayā ti || Ja_XIV:4 ||


gātham āha. Khettapālo suvarājassa baddharāvaṃ suvānañ ca ākāse pakkhandanasaddaṃ sutvā "kin nu kho" ti kuṭito oruyha pāsaṭṭhānaṃ gantvā suvarājānaṃ disvā "yass'; eva me pāso oḍḍito so eva baddho" ti tuṭṭhamānaso suvarājānaṃ pāsato mocetvā dve pāde ekato bandhitvā Sālindiyagāmaṃ gantvā suvapotaṃ brāhmaṇassa adāsi. Brāhmaṇo balavasinehena M-aṃ ubhohi hatthehi daḷhaṃ gahetvā aṃke nisīdāpetvā tena saddhiṃ sallapanto dve gāthā abhāsi:

  Ja_XIV.1(=484).5: Udaraṃ nūna aññesaṃ suva accodaraṃ tava,
                    bhutvā sāliṃ yathākāmaṃ tuṇḍenādāya gacchasi. || Ja_XIV:5 ||


  Ja_XIV.1(=484).6: Koṭṭhan nu tattha pūresi, suva veran nu te mayā,
                    puṭṭho me samma akkhāhi: kuhiṃ sāliṃ nidhīyasīti. || Ja_XIV:6 ||


     Tattha udaraṃ nūnā 'ti aññesaṃ udaraṃ udaram eva maññe tava udaraṃ pana atiudaraṃ, tatthā 'ti tasmiṃ simbalivane, pūresīti vassārattatthāya pūresi, nidhīyasīti nidhesi.
     Taṃ sutvā suvarājā madhurāya manussabhāsāya sattamaṃ gātham āha:


[page 280]
280 XIV. Pakiṇṇakanipāta.

  Ja_XIV.1(=484).7: Na me veraṃ tayā saddhiṃ, koṭṭho mayhaṃ na vijjati,
                    inaṃ muñcām'; iṇaṃ dammi sampatto koṭisimbaliṃ,
                    nidhim pi tattha nidahāmi, evaṃ jānāhi Kosiyā 'ti. || Ja_XIV:7 ||


     Tattha iṇaṃ muñcāmiṇaṃ dammīti tava sīliṃ haritvā iṇaṃ muñcāmi c'; eva dadāmi ca 'ti vadati, nidhimpīti ekaṃ tattha simbalivane anugāmikanidhim pi nidahāmi.
     Atha naṃ brāhmaṇo pucchi:

  Ja_XIV.1(=484).8: Kīdisan te iṇadānaṃ, iṇamokkho te kīdiso,
                    nidhiṃnidhānaṃ akkhāhi atha pāsā pamokkhasīti. || Ja_XIV:8 ||


     Tattha iṇadānan ti iṇassa dānaṃ, nidhiṃ nidhānan ti nidhino nidhānaṃ.
     Evaṃ brāhmaṇena puṭṭho suvarājā tassa vyākaronto catasso gāthā abhāsi:

  Ja_XIV.1(=484).9: Ajātapakkhā taruṇā puttakā mayha Kosiya,
                    te maṃ tathā bharissanti, tasmā tesaṃ iṇaṃ dade. || Ja_XIV:9 ||


  Ja_XIV.1(=484).10: Mātāpitā ca me vuddhā jiṇṇakā gatayobbanā,
                    tesaṃ tuṇḍena hātūna muñce pubbakataṃ iṇaṃ. || Ja_XIV:10 ||


  Ja_XIV.1(=484).11: Aññe pi tattha sakuṇā khīṇapakkhā sudubbalā,
                    tesaṃ puññatthiko dammi, taṃ nidhiṃ āhu paṇḍitā. || Ja_XIV:11 ||


  Ja_XIV.1(=484).12: Edisam me iṇadānaṃ, iṇamokkho me ediso,
                    nidhiṃnidhānaṃ akkhātaṃ, evaṃ jānāhi Kosiyā 'ti. || Ja_XIV:12 ||


     Tattha hātūnā 'ti haritvā, taṃ nidhin ti taṃ puññakammaṃ paṇḍitā anugāmikanidhiṃ nāma kathenti, nidhiṃnidhānan ti nidhino nidhānaṃ, nidhānanidhin ti pi pāṭho, ayam eva attho.
     Brāhmaṇo M-assa dhammakathaṃ sutvā pasannacitto dve gāthā abhāsi:

  Ja_XIV.1(=484).13: Bhaddako vat'; ayaṃ pakkhī dijo paramadhammiko,
                    ekaccesu manussesu ayaṃ dhammo na vijjati. || Ja_XIV:13 ||



[page 281]
1. Sālikedārajātaka. (484.) 281

  Ja_XIV.1(=484).14: Bhuñja sāliṃ yathākāmaṃ saha sabbehi ñātibhi
                    puna pi suva passemu, piyaṃ me tava dassanan ti. || Ja_XIV:14 ||


     Tattha bhuñja sālin ti ito paṭṭhāya nibbhayo hutvā bhuñjā 'ti karīsasahassam pi tass'; eva niyyādento evam āha, passemū 'ti attano ruciyā āgataṃ aññesu divasesu taṃ passeyyāmā 'ti.
     Evaṃ M-aṃ yācitvā piyaputtaṃ viya muducittena olokento pādato bandhanaṃ mocetvā satapākatelena pāde makkhetvā bhaddapīṭhe nisīdāpetvā kañcanataṭṭake madhulāje khādāpetvā sakkharodakaṃ pāyesi. Ath'; assa suvarājā "appamatto hohi brāhmaṇā" 'ti vatvā ovadanto

  Ja_XIV.1(=484).15: Bhuttañ ca pītañ ca tav'; assamamhi
                    ratī ca no Kosiya te sakāse,
                    nikkhittadaṇḍesu dadāhi dānaṃ,
                    jiṇṇe ca mātāpitaro bharassū 'ti gātham āha. || Ja_XIV:15 ||


     Tattha tavassamamhīti tava nivesane, ratīti abhirati.
     Taṃ sutvā brāhmaṇo tuṭṭhahadayo udānaṃ udānento

  Ja_XIV.1(=484).16: Lakkhī vata me udapādi ajja
                    yo addasāsiṃ pavaraṃ dijānaṃ,
                    suvassa sutvāna subhāsitāni
                    kāhāmi puññāni anappakānīti gātham āha. || Ja_XIV:16 ||


     Tattha lakkhīti sirī pi puññam pi paññāpi.
     M. brāhmaṇena attano dinnaṃ karīsasahassaṃ paṭikkhipitvā aṭṭhakarīsmattam eva gaṇhi. Brāhmaṇo thambhe nikhaṇitvā tassa taṃ khettaṃ niyyādetvā añjalim paggayha "gaccha sāmi, assumukhe matāpitaro assāsehīti" vatvā taṃ uyyojesi. So tuṭṭhamānaso sālisīsaṃ ādāya gantvā mātāpitunnaṃ purato nikkhipitvā "amma tāta uṭṭhethā" 'ti āha.
Te assumukhā va bhāsamānā uṭṭhahiṃsu. Tāvad eva suvagaṇā sannipatitvā "kathaṃ mutto si devā" 'ti pucchiṃsu.


[page 282]
282 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] So nesaṃ sabbaṃ vitthārato kathesi. Kosiyo pi suvarañño ovādaṃ datvā tato paṭṭhāya dhammikasamaṇabrāhmaṇānaṃ mahādānaṃ paṭṭhapesi.
     Taṃ atthaṃ pakāsento S. osānagātham āha:

  Ja_XIV.1(=484).17: So Kosiyo attamano udaggo
                    annañ ca pānañ ca bhisaṃ karitvā
                    annena pānena pasannacitto
                    santappayī samaṇe brāhmaṇe cā 'ti. || Ja_XIV:17 ||


     Tattha santappayīti gahitāni bhājanāni pūrento santappesi.
     S. i. d. ā. "evaṃ bhikkhu mātāpitiposanaṃ nāma paṇḍitānaṃ vaṃso" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi): "Tadā suvagaṇo Buddhaparisā ahosi, mātāpitaro mahārājakulāni, khettapālo Channo, brāhmaṇo Ānando, suvarājā aham evā" 'ti. Sālikedārajātakaṃ.

                      2. Candakinnarajātaka.
     Upanīyatīdaṃ maññe ti. Idaṃ S. kapilapuraṃ nissāya nigrodhārāme viharanto rājanivesane Rāhulamātaraṃ ā. k. Idaṃ pana jātakaṃ Dūrenidānato paṭṭhāya kathetabbaṃ. Sā pan'; esā Nidānakathā yāva Laṭṭhivane Uruvelakassapassa sīhanādā Apaṇṇakajātake kathitā, tatoparaṃ yāva Kapilavatthugamanā Vessantarajātake āvibhavissati. S. pana pitu nivesane nisīditvā antarabhattasamaye Mahādhammapālajātakaṃ kathetvā katabhattakicco "Rāhulamātu vasanaṭṭhāne nisāditvā tassā guṇaṃ vaṇṇento Candakinnarajātakaṃ kathessāmīti" rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ Rāhulamātu vasanaṭṭhānaṃ pāyāsi. Tadā tassā pamukhe cattālīsasahassā nāṭakitthiyo vasanti, tāsu khattiyakaññānañ ñeva navutiadhikasahassaṃ. Sā T-assa āgamanaṃ ñatvā "sabbā kāsāvān'; eva nivāsentū" 'ti tāsaṃ ārocāpesi, tā tathā kariṃsu. S. āgantvā paññattāsane nisīdi.


[page 283]
2. Candakinnarajātaka. (485.) 283
[... content straddling page break has been moved to the page above ...] Atha tā sabbāpi ekappahāren'; eva viraviṃsu, mahā paridevasaddo ahosi. Rāhulamātā paridevitvā sokaṃ vinodetvā S-raṃ vanditvā rājagatena bahumānena sagāravena nisīdi. Rājā tassā guṇakathaṃ ārabhi: "bhante mama suṇhā ‘tumhehi kāsāvāni nivatthānīti'; sutvā kāsāvān'; eva nivāsesi, ‘mālādīni pariccattānīti'; sutvā mālādīni pariccajitvā bhūmisayanā va jātā tumhākaṃ pabbajitakāle vidhavā hutvā aññehi rājūhi pesitaṃ paṇṇākāraṃ na gaṇhi, evaṃ tumhesu asaṃhīracittā esā" ti nānppakārehi tassā guṇakathaṃ kathesi. S.
"anacchariyaṃ mahārāja yaṃ esā idāni mama pacchime attabhāve mayi sasnehā asaṃhīracittā anaññaneyyā bhaveyya, sā tiracchānayoniyaṃ nibbattāpi mayi asaṃhīracittā anaññaneyyā ahosīti" vatvā tena yācito a. ā.:
     A. B. Br. r. k. M. Himavantapadese kinnara yoniyaṃ nibbatti. Candā nām'; assa bhariyā. Te ubho pi Candanāmake rajatapabbate vasiṃsu. Tadā Bārāṇasirājā amaccānaṃ rajjaṃ niyyādetvā dve kāsāyāni nivāsetvā sannaddhapañcāvudho ekako va Himavantaṃ pāvisi. So migamaṃsaṃ khādanto ekaṃ khuddakanadiṃ anussaranto uddhaṃ abhirūhi.
Candapabbatavāsino kinnarā vassārattasamaye anotaritvā pabbate yeva vasanti nidāghe otaranti. Tadā so Candakinnaro attano bhariyāya saddhiṃ otaritvā tesu tesu ṭhānesu gandhe vilimpanto pupphareṇuṃ khādanto pupphapaṭe nivāsento pārumpanto latādolāhi kīḷanto madhurassarena gāyanto taṃ khuddakanadiṃ patvā ekasmim nivattaṭṭhāne otaritvā udake pupphāni vikiritvā udakakīḷaṃ kīḷitvā pupphapaṭe nivāsetvā pārupitvā rajatapaṭṭavaṇṇāya vālukāya pupphasayanaṃ paññāpetvā ekaṃ veṇudaṇḍaṃ gahetvā sayane nisīdiṃsu.


[page 284]
284 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Tato Candakinnaro veṇuṃ vādento madhurasaddena gāyi, Candakinnarī muduke hatthe nāmetvā tassāvidūre ṭhitā nacc'; eva gāyi ca. So rājā tesaṃ saddaṃ sutvā padasaddaṃ asāvento saṇikaṃ āgantvā paṭicchanne ṭhatvā te kinnare disvā kinnariyā paṭibaddhacitto hutvā "taṃ kinnaraṃ vijjhitvā jīvitakkhayaṃ pāpetvā imāya saddhiṃ saṃvāsaṃ kappessāmīti" cintetvā Candakinnaraṃ vijjhi. So vedanāmatto paridevamāno catasso gāthā āha.

  Ja_XIV.2(=485).1: Upanīyatīdaṃ maññe, Cande lohitamadena majjāmi,
                    vijahāmi jīvitaṃ, pāṇā me Cande nirujjhanti. || Ja_XIV:18 ||


  Ja_XIV.2(=485).2: Osadhi me, dukkhaṃ me, hadayaṃ me dayhate, nitammāmi
                    tava Candiyā socantiyā na naṃ aññehi sokehi. || Ja_XIV:19 ||


  Ja_XIV.2(=485).3: Tiṇam iva vanam iva miyyāmi nadī aparipuṇṇiyā va sussāmi
                    tava Candiyā socantiyā na naṃ aññehi sokehi. || Ja_XIV:20 ||


  Ja_XIV.2(=485).4: Vassaṃ va sare pabbatapāde imāni assūni vattare mayhaṃ
                    tava Candiyā socantiyā na naṃ aññehi sokehīti. || Ja_XIV:21 ||


     Tattha upanīyatīti santativicchedaṃ upanīyati, idan ti jīvitaṃ, pāṇā me ti bhadde Cande mama jīvitapāṇā nirujjhanti, osadhi me ti jīvitaṃ me osīdati, nitammāmīti atikilamāmi, tava Candiyā ti idaṃ mama dukkhaṃ, na naṃ aññehi sokehīti atha kho tava Candiyā socantiyā sokahetu, yasmā tvaṃ mama viyogena socissasi tasmā ti attho, tiṇamiva vanamivā 'ti tattha pāsāṇe khittatiṇam iva mūle chinnavanam iva ca milāyāmīti vadati, sare pabbatapāde ti yathā nāma pabbatapāde patitaṃ vassaṃ saritvā acchinnadhāraṃ vattati.
     M. imāhi catūhi gāthāhi paridevitvā pupphasayane nipanno va satiṃ vissajjetvā parivattitvā sayi, rājā patiṭṭhito va, itarā Mahāsatte paridevante pi attano ratiyā mattā hutvā tassa viddhabhāvaṃ na jānāti,


[page 285]
2. Candakinnarajātaka. (485.) 285
[... content straddling page break has been moved to the page above ...] visaññaṃ pana naṃ parivattitvā nipannaṃ disvā "kin nu kho me sāmikassa dukkhan" ti upadhārentī pahāramukhato paggharantaṃ lohitaṃ disvā piyasāmike uppannaṃ balavasokaṃ sandhāretuṃ asakkontī mahāsaddena paridevi. Rājā "kinnaro mato bhavissatīti" nikkhamitvā attānaṃ dassesi. Candā taṃ disvā "iminā me corena piyasāmiko viddho bhavissatīti" kampamānā palāyitvā pabbatamatthake ṭhatvā rājānaṃ {paribhāsentī} pañca gāthā āha:

  Ja_XIV.2(=485).5: Pāpo kho rājaputto yo me icchitapatiṃ varākiyā
                    vijjhi vanamūlasmiṃ, so 'yaṃ viddho chamā seti. || Ja_XIV:22 ||


  Ja_XIV.2(=485).6: Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu rājaputta tava mātā
                    yo mayhaṃ hadayasoko kimpurisaṃ apekkhamānāya. || Ja_XIV:23 ||


  Ja_XIV.2(=485).7: Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu rājaputta tava jāyā
                    yo mayhaṃ hadayasoko kimpurisaṃ apekkhamānāya. || Ja_XIV:24 ||


  Ja_XIV.2(=485).8: Mā ca putte mā ca patiṃ addakkhi rājaputta tava mātā
                    yo kimpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhi. || Ja_XIV:25 ||


  Ja_XIV.2(=485).9: Mā ca putte mā ca patiṃ addakkhi rājaputta tava jāyā
                    yo kimpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti. || Ja_XIV:26 ||


     Tattha varākiyā ti kapaṇāya, paṭimuñcatū 'ti paṭilabhatu phusatu pāpuṇātu, mayhaṃ kāmāhīti mayhaṃ kāmena.
     Rājā naṃ pañcahi gāthāhi paridevitvā pabbatamatthake ṭhitaṃ yeva assāsento

  Ja_XIV.2(=485).10: Mā tuvaṃ Caude rodi, mā soci vanatimiramattakkhi,
                    mama tvaṃ hohisi bhariyā rājakule pūjitā nārīti || Ja_XIV:27 ||


gāthaṃ āha.


[page 286]
286 XIV. Pakiṇṇakanipāta.
     Tattha Cande ti M-assa paridevanakāle nām'; assā sutattā evam āha, vanatimiramattakkhīti vanatimirapupphasamānakkhi, pūjitā ti soḷasannaṃ itthisahassānaṃ jeṭṭhikā aggamahesī hessasi.
     Candā tassa vacanaṃ sutvā "tvaṃ kiṃ maṃ vadesīti" sīhanādaṃ nadantī anantaraṃ gātham āha:

  Ja_XIV.2(=485).11: Api nūnāhaṃ marissaṃ na ca panāhaṃ rājaputta tava hessaṃ
                    yo kimpurisaṃ avadhi adūsakaṃ mayhaṃ kāmāhīti. || Ja_XIV:28 ||


     Tattha api nūnāhan ti api ekaṃsen'; eva ahaṃ marissaṃ.
     So tassā vacanaṃ sutvā nicchandarāgo hutvā itaraṃ gātham āha:

  Ja_XIV.2(=485).12: Api bhīruke api jīvitukāmike kimpurisi gaccha Himavantaṃ,
                    tālissatagarabhojane araññe taṃ migā ramissantīti. || Ja_XIV:29 ||


     Tattha api bhīruke ti bhīrujātike, tālissatagarabhojane ti tvaṃ tālissapattatagarabhojanā migī, tasmā araññe taṃ migā va ramissanti, na tvaṃ rājakulārahā, gacchā 'ti naṃ avaca.
     Vatvā ca pana nirapekkho hutvā pakkāmi. Sā tassa gatabhāvaṃ ñatvā oruyha M-aṃ āliṅgitvā pabbatamatthakaṃ āropetvā pabbatatale nipajjāpetvā sīsam assa attano ūruso katvā balavaparidevaṃ paridevamānā dvādasa gāthā abhāsi:

  Ja_XIV.2(=485).13: Te pabbatā tā ca kandarā tā ca giriguhāyo,
                    tattha taṃ apassantī kimpurisa kathaṃ ahaṃ kāsaṃ. || Ja_XIV:30 ||


  Ja_XIV.2(=485).14: Te paṇṇasanthatā ramaṇīyā vāḷamigehi anuciṇṇā,
                    tattha taṃ apassantī kimpurisa kathaṃ ahaṃ kāsaṃ. || Ja_XIV:31 ||


  Ja_XIV.2(=485).15: Te pupphasanthatā ramaṇīyā vāḷamigehi anuciṇṇā,
                    tattha taṃ --pe--. || Ja_XIV:32 ||



[page 287]
2. Candakinnarajātaka. (485.) 287

  Ja_XIV.2(=485).16: Acchā savanti giricaranadiyo kusumābhikiṇṇasotāyo,
                    tattha --pe--. || Ja_XIV:33 ||


  Ja_XIV.2(=485).17: Nīlāni Himavato pabbatassa kūṭāni dassaneyyāni,
                    tattha --pe--. || Ja_XIV:34 ||


  Ja_XIV.2(=485).18: Pītāni Himavato pabbatassa kūṭāni dassaneyyāni,
                    tattha --pe--. || Ja_XIV:35 ||


  Ja_XIV.2(=485).19: Tambāni Himavato pabbatassa kūṭāni dassaneyyāni --pe--. || Ja_XIV:36 ||

  Ja_XIV.2(=485).20: Tuṅgāni Himavato pabbatassa kūṭāni dassaneyyāni --pe--. || Ja_XIV:37 ||

  Ja_XIV.2(=485).21: Setāni Himavato pabbatassa kūṭāni dassaneyyāni --pe--,
                    tattha --pe--. || Ja_XIV:38 ||


  Ja_XIV.2(=485).22: Citrāni Himavato --pe--. || Ja_XIV:39 ||

  Ja_XIV.2(=485).23: Yakkhagaṇasevite Gandhamādane osadhehi sañchanne,
                    tattha taṃ apassantī kimpurisa kathaṃ ahaṃ kāsaṃ. || Ja_XIV:40 ||


  Ja_XIV.2(=485).24: Kimpurisasevite Gandhamādane osadhehi sañchanne,
                    tattha taṃ apassantī kimpurisa kathaṃ ahaṃ kāsan ti. || Ja_XIV:41 ||


     Tattha te pabbatā ti yesu mayaṃ ekato abhiramimhā ime te pabbatā tā ca kandarā tā ca giriguhāyo, tatth'; eva ṭhitā tesu ahaṃ idāni taṃ apassantī, kathaṃ kāsan ti kiṃ karissāmi, tesu pupphaphalapallavādisobhaṃ taṃ apassantī kathaṃ adhivāsetuṃ sakkhissāmīti paridevati, paṇṇasanthatā ti tālīsa attādigandhapaṇṇasantharā, acchā ti pasannodikā, nīlānīti maṇimayāni, pītānīti sovaṇṇamayāni, tambānīti manosilāmayāni, tuṅgānīti uccāni tikkhiṇaggāni, setānīti rajatamayāni, citrānīti sattaratanamissakāni, yakkhagaṇasevite ti bhummadevatāsevite.
     Iti sā dvādasahi gāthāhi paridevitvā M-assa ure hatthaṃ ṭhapetvā santāpabhāvaṃ ñatvā "Cando jīvati yeva, tāvad eva ujjhānakammaṃ katvā jīvitam assa dassāmīti" cintetvā "kin nu kho lokapālā nāma n'; atthi, udāhu vippavutthā ādu matā me piyasāmikaṃ na rakkhantīti"


[page 288]
288 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] devujjhānakammaṃ akāsi. Tassā sokavegena Sakkassāsanaṃ uṇhaṃ ahosi. So āvajjanto taṃ kāraṇaṃ ñatvā brāhmaṇavaṇṇenāgantvā kuṇḍikato udakaṃ gahetvā M-aṃ siñci. Tāvad eva visaṃ antaradhāyi, vaṇṇo rūhi, "imasmiṃ ṭhāne viddho" ti pi na paññāyi, M. sukhito uṭṭhāsi. Candā arogaṃ piyasāmikaṃ disvā somanassappattā Sakkassa pāde vandantī anantaraṃ gātham āha:

  Ja_XIV.2(=485).25: Vande te ayirabrahme yo me icchitapatiṃ varākiyā
                    amatena abhisiñci samāgatasmiṃ piyatamenā 'ti. || Ja_XIV:42 ||

     Tattha amatenā 'ti udakaṃ amataṃ maññamānā evam āha, piyatamenā 'ti piyatarena, ayam eva vā pāṭho.
     Sakko tesaṃ ovādam adāsi: "ito paṭṭhāya Candapabbatato oruyha manussapathaṃ mā gamittha, idh'; eva vasathā" 'ti evañ ca pana ovaditvā sakaṭṭhānam eva gato. Candāpi "kin no sāmi iminā paripanthaṭṭhānena, ehi Candapabbatam eva gacchāmā" 'ti vatvā osānagātham āha:

  Ja_XIV.2(=485).26: Vicarāma dāni girivaranadiyo kusumābhikiṇṇasotāyo
                    nānādumasavanāyo piyaṃvadā aññamaññassā 'ti. || Ja_XIV:43 ||


     S. i. d. ā. "na idān'; eva pubbe p'; esā mayi asaṃhīracittā anaññaneyyā yevā" 'ti vatvā j. s. "Tadā rājā Anuruddho ahosi, Candā Rāhulāmātā, kinnaro aham evā" 'ti. Candakinnarajātakaṃ.

                      3. Mahāukkusajātaka.
     Ukkā milācā bandhantīti. Idaṃ S. J. v. Mittagandhakaupāsakaṃ ā. k. So kira Sāvatthiyaṃ parijiṇṇakulassa putto sahāyaṃ pesetvā aññataraṃ kuladhītaraṃ vārāpetvā


[page 289]
3. Mahāukkusajātaka. (486.) 289
[... content straddling page break has been moved to the page above ...] "atthi pan'; assa uppannakiccaṃ nittharaṇasamattho mitto vā sahāyo vā" ti "n'; atthīti" "tena hi mitte tāva ganthetū" 'ti vutte tasmiṃ ovāde ṭhatvā paṭhamaṃ tāva catūhi dovārikehi saddhiṃ mettiṃ akāsi.
Athānupubbena nagaraguttikagaṇakamahāmattādīhi saddhiṃ mettiṃ katvā senāpatināpi uparājenāpi saddhiṃ, tehi pana saddhiṃ ekato hutvā raññā saddhiṃ akāsi, tato asītiyā mahātherehi Ānandattherena saddhiṃ ekato hutvā T-ena saddhiṃ mettiṃ akāsi. Atha naṃ S.
saraṇesu ca sīlesu ca patiṭṭhāpesi, rājāpi 'ssa issariyam adāsi, so Mittagandhako yevā 'ti pākaṭo jāto. Ath'; assa rājā mahantaṃ gehaṃ datvā āvāhamaṅgalaṃ kāresi, rājānaṃ ādiṃ katvā mahājano paṇṇākāre pahiṇi. Ath'; assa bhariyā raññā pahitaṃ paṇṇākāraṃ uparājassa uparajena pahitaṃ senāpatissā 'ti eten'; upāyena sakalanagaravāsino ābandhitvā gaṇhi. Sattame divase mahāsakkāraṃ katvā Dasabalaṃ nimantetvā pañcasatasaṃkhātassa Buddhapamukhassa saṃghassa mahādānaṃ datvā bhattakiccāvasāne S-rā katānumodanaṃ sutvā ubho pi jayampatikā sotāpattiphale patiṭṭhahiṃsu. Dh. k. s.: "āvuso Mittagandhakaupāsako attano bhariyaṃ nissāya tassā vacanaṃ sutvā sabbehi mettiṃ katvā rañño santikā makāsakkāraṃ labhi, S-rā saddhiṃ pana mettiṃ katvā ubho pi jayampatikā sotāpattiphale patiṭṭhitā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa etaṃ mātugāmaṃ nissāya mahantaṃ yasaṃ patto, pubbe tiracchānayoniyaṃ nibbatto pi pan'; esa etissā vacanena bahūhi saddhiṃ mettiṃ katvā puttasokato mutto" ti vatvā a. ā.:
     A. B. Br. r. k. eke paccantavāsino yattha yattha bahuṃ maṃsaṃ labhanti tattha tattha gāmaṃ nivesetvā araññe vicaritvā migādayo māretvā maṃsaṃ āharitvā puttadāraṃ posenti.


[page 290]
290 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Tesaṃ gāmato avidūre mahājātassaro, tassa dakkhiṇapassa eko senasakuṇo pacchimapasse ekā senasakuṇī uttarapasse sīho migarājā pācīnapasse ukkusasakuṇarājā vasati, jātassaramajjhe pana unnataṭṭhāne kacchapo vasati.
Tadā so seno seniṃ "bhariyā me hohīti" vāresi. Atha naṃ sā āha: "atthi pana te koci mitto" ti. "N'; atthi bhadde" ti.
"Amhākaṃ uppannabhayaṃ vā dukkhaṃ vā haraṇasamatthaṃ sahāyakaṃ laddhuṃ vaṭṭati, mitte tāva gaṇhāhīti". "Kena saddhiṃ mettiṃ karomi bhadde" ti. "Pācīnapasse vasantena ukkusarājena uttarapasse sīhena jātassaramajjhe kacchapena saddhiṃ karohīti". So tassā vacanaṃ sampaṭicchitvā tathā akāsi. Tadā te ubho saṃvāsaṃ kappetvā-tasmiṃ yeva sare ekasmiṃ dīpake kalambarukkho atthi samantā udakena parikhitto tasmiṃ-kulāvakaṃ katvā paṭivasiṃsu. Tesaṃ aparabhāge dve potakā jāyiṃsu, tesaṃ pakkhesu asaṃjātesu yeva ekadivasaṃ te jānapadā divasaṃ araññe carantā kiñci alabhitvā "na sakkā tucchahatthehi gharaṃ gantuṃ, macche vā kacchape vā gaṇhissāmā 'ti" saraṃ otarivā taṃ dīpakaṃ gantvā tassa kalambassa mūle nipajjitvā makasādīhi khajjamānā tesaṃ palāpanatthāya araṇiṃ manthetvā aggiṃ nibbattetvā dhūmaṃ kariṃsu. Dhūmo uggantvā sakuṇe pahari, sakuṇapotakā viraviṃsu. Jānapadā taṃ sutvā "ambho sakuṇapotakānaṃ saddo, uṭṭhetha ukkā bandhatha, chātā sayituṃ na sakkoma, sakuṇamaṃsaṃ khāditvā va sayissāmā" 'ti vatvā aggiṃ jāletvā ukkā bandhiṃsu. Sakuṇikā tesaṃ saddaṃsutvā "ime amhākaṃ potake khāditukāmā, mayaṃ evarūpassa bhayassa haraṇatthāya mitte gaṇhimha, sāmikaṃ ukkusarājassa santikaṃ pesessāmīti" cintetvā "gaccha sāmi,


[page 291]
3. Mahāukkusajātaka. (486.) 291
[... content straddling page break has been moved to the page above ...] puttānaṃ no uppannabhayaṃ ukkusarājassa ārocehīti" paṭhamaṃ gātham āha:

  Ja_XIV.3(=486).1: Ukkā milācā bandhanti dīpe,
                    pajā mamaṃ khādituṃ patthayanti,
                    mittaṃ sahāyañ ca vadehi senaka,
                    ācikkha ñātivyasanaṃ dijānan ti. || Ja_XIV:44 ||


     Tattha milācā ti jānapadā, dīpe ti dīpakamhi, pajā mamaṃ ti mama puttake, senakā 'ti senakasakuṇaṃ nāmenālapati, ñātivyasanan ti puttassa vyasanaṃ, dijānan ti amhākaṃ ñātīnaṃ dijānaṃ, idaṃ vyasanaṃ ukkusarājassa santikaṃ gantvā ācikkhāhīti vadati.
     So vegena tassa vasanaṭṭhānaṃ gantvā vassitvā attano āgatabhāvaṃ jānāpetvā kotokāso upasaṃkamitvā vanditvā "kiṃkāraṇā āgato sīti" puṭṭho dutiyaṃ gātham āha:

  Ja_XIV.3(=486).2: Dijo dijānaṃ pavaro si pakkhi,
                    ukkusarāja saraṇan taṃ upemi,
                    pajā mamaṃ khādituṃ patthayanti
                    luddā milācā, bhava me sukhāyā 'ti. || Ja_XIV:45 ||


     Tattha dijo ti tvaṃ dijo c'; eva dijo pavaro ca.
     Ukkusarājā senakaṃ "mā bhāyīti" assāsetvā tatiyaṃ gātham āha:

  Ja_XIV.3(=486).3: Mittaṃ sahāyañ ca karonti paṇḍitā
                    kāle akāle sukham āsayānā,
                    karomi te senaka etam atthaṃ,
                    ariyo hi ariyassa karoti kiccan ti. || Ja_XIV:46 ||


     Tattha kāle akāle ti divā ca rattiñ ca, ariyo ti idha ācārāriyo adhippeto, ācārasampanno hi ācārasampannassa kiccaṃ karotv-eva, kim ettha ācariyan ti vadati.


[page 292]
292 XIV. Pakiṇṇakanipāta.
     Atha naṃ pucchi: "kiṃ samma rukkhaṃ ārūḷhā milācā" ti. "Na tāva abhirūhanti, ukkā yeva bandhantīti". "Tena hi tvaṃ sīghaṃ gantvā mama sahāyikaṃ assāsetvā mama āgamanabhāvaṃ ācikkhā" 'ti. So tathā akāsi. Ukkusarājāpi gantvā kalambassāvidūre milācānaṃ abhirūhanaṃ olokento ekasmiṃ rukkhagge nisīditvā ekassa milācassa abhirūhanakāle tasmiṃ kulāvakassa avidūraṃ abhirūḷhe sare nimujjitvā pakkhehi ca mukhehi ca udakaṃ āharitvā ukkāya upari āsiñci, sā nibbāyi.
Milācā "imañ ca senakassakuṇaṃ potake c'; assa khādissāmā" 'ti otaritvā puna ukkaṃ jalāpetvā abhirūhiṃsu, puna ukkuso vijjhāpesi. Eten'; upāyena baddhabaddhaṃ vijjhāpentass'; ev'; assa aḍḍharatto jāto. So ativiya kilami, heṭṭhā udare kilomakaṃ tanuttagataṃ, akkhīni rattāni jātāni. Taṃ disvā sakuṇikā sāmikaṃ āha: "sāmi atikilanto ukkusarājā, etassa thokaṃ vissamanatthāya gantvā kacchaparājassa kathehīti".
So tassā vacanaṃ sutvā ukkusaṃ upasaṃkamitvā gāthāya ajjhabhāsi:

  Ja_XIV.3(=486).4: Yaṃ hoti kiccaṃ anukampakena
                    ariyassa ariyena kataṃ tava-y-idaṃ,
                    attānurakkhī bhava mā aḍayha,
                    lacchāma putte tayi jīvamāne ti. || Ja_XIV:47 ||


     Tattha kataṃ tavayidan ti tayā idaṃ, ayam eva vā pāṭho.
     So tassa vacanaṃ sutvā sīhanādaṃ nadanto pañcamaṃ gātham āha:

  Ja_XIV.3(=486).5: Tav'; eva rakkhāvaraṇaṃ karonto
                    sarīrabhedāpi na santasāmi,
                    karonti h'; ete sakhinaṃ sakhāro:
                    pāṇaṃ cajanti, satān'; esa dhammo ti. || Ja_XIV:48 ||



[page 293]
3. Mahāukkusajātaka. (486.) 293
     Caṭṭhaṃ pana S. abhisambuddho hutvā tassa guṇaṃ vaṇṇento āha:

  Ja_XIV.3(=486).6: Sudukkaraṃ kammam akā aṇḍaj'; āyaṃ vihaṅgamo
                    atthāya kuraro putte aḍḍharatte anāgate ti. || Ja_XIV:49 ||


     Tattha kuraro ti ukkusarājā, putte ti senassa putte rakkhanto tesaṃ atthāya aḍḍharatte anāgate yāva diyaḍḍhayāmaṃ vāyāmaṃ karonto dukkaraṃ akāsi.
     Seno pi "ukkusa thokaṃ vissamāhi sammā" 'ti vatvā kacchapassa santikaṃ gantvā taṃ uṭṭhāpetvā "kiṃ samma āgato sīti" vutte "evarūpaṃ nāma bhayaṃ uppannaṃ "ukkusarājā paṭhamayāmato paṭṭhāya vāyamanto kilami, ten'; amhi tava santikaṃ āgato" ti vatvā sattamaṃ gātham āha:

  Ja_XIV.3(=486).7: Cutāpi eke khalita-ssakammunā
                    mittānukampāya patiṭṭhahanti,
                    puttā mam'; aṭṭā, gatiṃ āgato 'smi,
                    atthaṃ caretha mama vārichannā 'ti. || Ja_XIV:50 ||


     Tass'; attho: sāmi ekaccehi yasato vā dhanato vā cutāpi sakammanā khalitāpi mittānaṃ anukampāya patiṭṭhahanti, mamañ ca puttā aṭṭā āturā, tenāhaṃ taṃ gatiṃ paṭisaraṇaṃ katvā āgato, puttānaṃ jīvitadānaṃ dadanto atthaṃ me carāhīti.
     Taṃ sutvā kacchapo itaraṃ gātham āha:

  Ja_XIV.3(=486).8: Dhanena dhaññena ca attanā va
                    mittaṃ sahāyañ ca karonti paṇḍitā,
                    karomi te senaka etam atthaṃ,
                    ariyo hi ariyassa karoti kiccan ti. || Ja_XIV:51 ||


     Ath'; assa putto avidūre nipanno pitu vacanaṃ sutvā "mā me pitā kilamatu, ahaṃ pitu kiccaṃ karissāmīti" cintetvā navamaṃ gātham āha:

  Ja_XIV.3(=486).9: Appossukko tāta tuvaṃ nisīda,
                    putto pitu caratī atthacariyaṃ,



[page 294]
294 XIV. Pakiṇṇakanipāta.
                    ahaṃ carissāmi tav'; etam atthaṃ
                    senassa putte paritāyamāno ti. || Ja_XIV:52 ||


     Atha naṃ pitā gāthāya ajhabhāsi:

  Ja_XIV.3(=486).10: Addhā hi tāta satān'; esa dhammo
                    putto pitu yaṃ caretha atthacariyaṃ,
                    app-eva maṃ disvā pavaddhakāyaṃ
                    senassa puttā na viheṭhayeyyun ti. || Ja_XIV:53 ||


     Tattha satānesa dhammo ti paṇḍitāna esa dhammo, puttā na 'ti senassa putte milācā na heṭhayeyyuṃ.
     Evaṃ vatvā mahākacchapo "samma mā bhāyi, tvaṃ purato gaccha, idān'; ahaṃ āgamissāmīti" taṃ uyyojetvā udake patitvā kalalañ ca saṃkaḍḍhitvā ādāya dīpakaṃ gantvā aggiṃ pajjhāpetvā nipajji. Milācā "kiṃ no senapotehi, imaṃ kāṇakacchapaṃ parivattetvā māressāma, ayaṃ no sabbesaṃ pahossatīti" valliyo uddharitvā jiyā gahetvā nivatthapilotikāpi mocetvā tesu ṭhānesu bandhitvā kacchapaṃ parivattetuṃ na sakkonti. Kacchapo te ākaḍḍhanto gantvā gambhīraṭṭhāne udake pati. Te pi kacchapalobhena tena saddhiṃ yeva patitvā udakapuṇṇāya kucchiyā kilantā nikkhamitvā "bho ekena no ukkusena yāva aḍḍharattā ukkā vijjhāpitā, idāni iminā kachapena udake pātetvā udakaṃ pāyetvā mahodarā kat'; amhā, puna aggiṃ karitvā aruṇe uggate pi ime senapotake khādissāmā" 'ti aggiṃ kātuṃ ārabhiṃsu.
Sakuṇikā tesaṃ saddaṃ sutvā "sāmi, ime yāya kāyaci velāya amhākaṃ puttake khāditvā gamissanti, sahāyassa no sīhassa santikaṃ gacchā" 'ti āha. So taṃ khaṇaṃ ñeva tassa santikaṃ gantvā


[page 295]
3. Mahāukkurajātaka. (486.) 295
[... content straddling page break has been moved to the page above ...] "kiṃ avelāya āgato sīti" vutte ādito paṭṭhāya taṃ pavattiṃ ārocetvā ekādasamaṃ gātham āha:

  Ja_XIV.3(=486).11: Pasū manussā mīgaviriyaseṭṭha
                    bhayadditā seṭṭham upabbajanti,
                    puttā mam'; aṭṭā, gatim āgato 'smi,
                    tvan no si rājā, bhave me sukhāyā 'ti. || Ja_XIV:54 ||


     Tattha pasū ti sabbatiracchāne āha, idaṃ vuttaṃ hoti: sāmi migesu viriyena seṭṭha, lokasmiṃ hi sabbatiracchānāpi manussāpi bhayatajjitā hutvā seṭṭhaṃ upagacchanti, mama ca puttā aṭṭā, sv-āhan taṃ va gatiṃ katvā āgato 'mhi, tvaṃ amhākaṃ rājā, sukhāya me bhavā 'ti.
     Taṃ sutvā sīho gātham āha:

  Ja_XIV.3(=486).12: Karomi te senaka etam atthaṃ,
                    āyāma te taṃ disataṃ vadhāya,
                    kathaṃ hi viññū bahu sampajāno
                    na vāyame attajanassa guttiyā ti. || Ja_XIV:55 ||


     Tattha taṃ disatan ti taṃ disasamūhaṃ, taṃ tava paccatthikaṃ gaṇan ti attho, bahū ti amitte hantuṃ samattho, sampajāno ti mittassa bhayappattaṃ jānanto, attajanassā 'ti attasamassa aṅgasamassa mittassā 'ti attho.
     Evañ ca pana vatvā "gaccha tvaṃ, putte samassāsehīti" taṃ uyyojetvā maṇivaṇṇaṃ udakaṃ maddamāno pāyāsi. Milācā taṃ āgacchantaṃ disvā "kurarena tāva amhākaṃ ukkā vijjhāpitā, kacchapena amhākam nivatthapilotikānam pi assāmikā katā, idāni pana naṭṭh'; amhā, sīho no jīvitakkhayam eva pāpessatīti" maraṇabhayatajjitā yena vā tena vā pālayiṃsu. Sīho āgantvā rukkhamūle na kiñci addassa. Atha naṃ kuraro ca kacchapo ca sena ca upasaṃkamitvā vandiṃsu.


[page 296]
296 XIII. Terasanipāta.
[... content straddling page break has been moved to the page above ...] So tesaṃ mittānisaṃsaṃ kathetvā "ito paṭṭhāya mittadhammaṃ abhinditvā appamattā hothā" 'ti ovaditvā pakkāmi. Te pi sakaṭṭhānāni gatā. Senasakuṇikā attano putte oloketvā "mitte nissāya amhehi dārakā laddhā" ti sukhasamaye senena saddhiṃ sallapantī mittadhammaṃ pakāsamānā cha gāthā abhāsi:

  Ja_XIV.3(=486).13: Mittañ ca kayirātha sakhāgharañ ca,
                    ayirañ ca kayirātha sukhehi ayiro,
                    nivatthakojo va sare 'bhihantvā
                    modāma puttehi samaṅgibhūtā. || Ja_XIV:56 ||


  Ja_XIV.3(=486).14: Sakamittassa kammena sahāyassāpalāyino
                    kūjantaṃ upakūjanti lomasā hadayaṅgamaṃ. || Ja_XIV:57 ||


  Ja_XIV.3(=486).15: Mittaṃ sahāyaṃ adhigamma paṇḍito
                    so bhuñjatī puttapasuṃ dhanaṃ vā,
                    ahañ ca puttā ca patī ca mayhaṃ
                    mittānukampāya samaṅgibhūtā. || Ja_XIV:58 ||


  Ja_XIV.3(=486).16: Rājāvatā sūravatā ca attho,
                    sampannasakkhissa bhavanti h'; ete,
                    yo mittavā yasavā uggatatto
                    asmiñ ca loke modati kāmakāmi. || Ja_XIV:59 ||


  Ja_XIV.3(=486).17: Karaṇīyāni mittāni daliddenāpi senaka,
                    passa mittānukampāya samagg'; amhā sa ñātake. || Ja_XIV:60 ||


  Ja_XIV.3(=486).18: Sūrena balavantena yo mettiṃ kurute dijo
                    evaṃ so sukhito hoti yathāham tvaṃ ca senakā 'ti. || Ja_XIV:61 ||


     Tattha mittañcā 'ti yaṃ kañci attano mittañ ca suhajjañ ca suhadayasahāyañ ca sāmiṭṭhānikaṃ ayirañ ca karoth'; eva, nivatthakojo va sarebhihantvā ti etha kojo ti kavacaṃ, yathā nāma paṭimukkaṃ kavacaṃ sare abhihanti nivāreti evaṃ mayaṃ mittabalena paccatthike abhihantvā puttehi saddhiṃ modāmā 'ti vadati,


[page 297]
4. Uddālakajātaka. (487.) 297
[... content straddling page break has been moved to the page above ...] sakamittassa kammenā 'ti sakassa mittassa parakkamena, sahāyassāpalāyino ti sahāyassa apalāyino migarājassa, lomasā ti pakkhino, amhākaṃ puttakā mañ ca tañ ca kūjantaṃ hadayaṅgamaṃ madhurassaraṃ niccharetvā upakūjanti, samaṅgibhūtā ti ekaṭṭhāne ṭhitā, rājāvatā sūravatā ca attho ti yassa sīhasadiso rājā ukkusakacchapasadisā ca sūrā mittā ca honti tena rājavatā sūravatā ca attho sakā papuṇituṃ, bhavanti hete ti yo ca sampannasakhī paripuṇṇamittadhammo tassa te sahāyā bhavanti, uggatatto ti sirisobhaggena uggatabhāvo, asmiñca loke ti idhalokasaṃkhāte asmiñ ca loke modati, kāmakāmīti sāmikaṃ ālapati, so hi kāme kāmanato kāmakāmī nāma "samaggamhā ti samaggā jāt'; amhā, sañātake ti ñātakehi puttakehi saddhiṃ
     Evaṃ sā chahi gāthāhi mittadhammassa guṇaṃ kathesi.
Te sabbe pi sahāyake mittadhammaṃ abhinditvā va yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.
     S. i. d. ā. "na bhikkhave idān'; eva sa bhariyaṃ nissāya sukhappatto pubbe pi sukhappatto yevā" 'ti vatvā j. s.: "Tadā seno ca senī ca jayampatikā ahesuṃ, puttakacchapo Rāhulo, pitā Moggallāno, ukkuso Sāriputto, sīho pana aham evā" 'ti. Mahāukkusajātakaṃ.

                      4. Uddālakajātaka.
     Kharājinā jaṭilā paṃkadantā ti. Idaṃ S. J. v. ekaṃ kuhakaṃ ā. k. So hi niyyānikasāsane pabbajitvāpi catupaccayatthaṃ tividhaṃ kuhakavatthuṃ pūresi. Ath'; assa aguṇaṃ pakāsentā bhikkhū dh. k. s.: "āvuso asuko nāma bhikkhu evarūpe niyyānike Buddhasāsane pabbajitvā kuhanaṃ nissāya jīvikaṃ kappetīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa kuhako yevā" 'ti vatvā a. ā.:


[page 298]
298 XIV. Pakiṇṇakanipāta.
     A. B. Br. r. k. Bo. tassa purohito ahosi paṇḍito vyatto.
So ekadivasaṃ uyyānakīḷaṃ gato ekaṃ abhirūpaṃ gaṇikaṃ disvā paṭibaddhacitto tāya saddhiṃ saṃvāsaṃ kappesi. Sā taṃ paṭicca gabbhaṃ paṭilabhi, paṭiladdhabhāvaṃ ñatvā taṃ āha: "sāmi gabbho me patiṭṭhito, jātakāle nāmaṃ karontī ayyakassa nāmaṃ karomīti". So "vaṇṇadāsiyā kucchismiṃ nibbattassa na sakkā kulanāmaṃ kātun" ti cintetvā "bhadde, ayaṃ vātaghātarukkho Uddālo nāma, idha paṭiladdhattā Uddālako'; ti 'ssa nāmaṃ kareyyāsīti" vatvā aṅgulimuddikaṃ adāsi: "sace dhītā hotu imāya naṃ poseyyāsi, sace putto atha naṃ vayappattaṃ mayhaṃ dasseyyāsīti". Sā aparabhāge puttaṃ vijāyitvā Uddālako ti 'ssa nāmaṃ akāsi. So vayappatto mātaraṃ pucchi: "amma ko me pitā" ti. "Purohito tātā" 'ti. "Yadi evaṃ vede uggaṇhissāmīti" mātu hatthato muddikañ ca ācariyabhāgañ ca gahetvā Takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhanto ekaṃ tāpasagaṇaṃ disvā "imesaṃ santike varasippaṃ bhavissati, taṃ uggaṇhissāmīti" sippalobhena pabbajitvā tesaṃ vattapaṭivattaṃ katvā "ācariyā maṃ tumhākaṃ jānanasippaṃ sikkhāpethā" 'ti āha. Te attano jānananiyāmena taṃ sikkhāpesuṃ.
Pañcannaṃ tāpasasatānaṃ eko pi etena atirekapañño nāhosi, so yeva tesaṃ paññāya aggo, ath'; assa te sannipatitvā ācariyaṭṭhānaṃ adaṃsu. Atha ne so āha: "mārisā tumhe niccaṃ vanamūlaphalāhārā araññe yeva vasatha, manussapathaṃ kasmā na gacchathā" 'ti. "Mārisa, manussā nāma dānaṃ datvā anumodanaṃ kārāpenti dhammakathaṃ kathāpenti pañhaṃ pucchani, mayaṃ tena bhayena tattha na gacchāma".
"Mārisā sace pi cakkavattirājā bhavissati maṃ gahetvā kathanaṃ nāma mayhaṃ bhāro, tumhe mā bhāyathā" 'ti vatvā tehi saddhiṃ cārikaṃ caramāno anupubbena Bārāṇasiyaṃ patvā rājuyyāne vasitvā punadivase sabbehi saddhiṃ dvāragāme bhikkhāya cari.


[page 299]
4. Uddālakajātaka. (487.) 299
[... content straddling page break has been moved to the page above ...] Manussā mahādānaṃ adaṃsu. Tāpasā punadivase nagaraṃ pavisiṃsu. Manussā mahādānaṃ adaṃsu.
Uddālakatāpaso anumodanaṃ karoti maṅgalaṃ vadati pañhaṃ vissajjeti. Manussā pasīditvā bahupaccaye adaṃsu. Sakalanagaraṃ "paṇḍito gaṇasatthā dhammikatāpaso āgato" ti saṃkhubhi. Taṃ rañño pi kathayiṃsu. Rājā "kuhiṃ vasantīti" pucchitvā "uyyāne" ti sutvā "sādhu ajja nesaṃ dassanāya gamissāmīti" āha. Eko gantvā "rājā kira vo passituṃ āgacchatīti" Uddālakassa kathesi. So isigaṇaṃ āmantetvā "mārisā, rājā āgamissati, issare ca nāma ekadivasaṃ ārādhetvā yāvajīvaṃ alaṃ hotīti". "Kiṃ pana kātabbaṃ ācāriyā" 'ti. So evam āha: "tumhesu ekacce vaggulivataṃ carantu ekacce ukkuṭikappadhānam anuyuñjantu ekacce kaṇṭakapassayikā bhavantu ekacce pañcatapaṃ tapantu ekacce udakorohanakammaṃ karontu ekacce tattha tattha mante sajjhāyantū" 'ti. Te tathā kariṃsu. Sayaṃ pana aṭṭha vā dasa vā paṇḍite vādine gahetvā manohare ādhārake ramaṇīyaṃ potthakaṃ ṭhapetvā antevāsikaparivuto paññatte sāpassaye āsane nisīdi. Tasmiṃ khaṇe rājā purohitaṃ ādāya mahantena parivārena uyyānaṃ āgantvā te micchātapaṃ carante disvā "apāyabhayehi muttā" ti pasīditvā Uddālakassa santikaṃ gantvā paṭisanthāraṃ katvā ekamante nisinno tuṭṭhamānaso purohitena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_XIV.4(=487).1: Kharājinā jaṭilā paṃkadantā (Jāt. III. p. 236-37.)
                    dummukharūpā ye 'me japanti
                    kacciṃ nu te mānusake payoge
                    idaṃ vidū parimuttā apāyā ti. || Ja_XIV:62 ||



[page 300]
300 XIV. Pakiṇṇakanipāta.
     Tattha kharājinā ti kharehi ajinacammehi samannāgatā, paṃkadantā ti dantakaṭṭhassa akhādanena malaggahitadantā, dummukharūpā ti anañjitakkhā amaṇḍitarūpā lūkhasaṃghāṭidharā, mānusake payoge ti manussehi kattabbakiriye, idaṃ vidū ti idaṃ tapakaraṇañ ca mantajjhānañ ca jānantā, apāyā ti kacci ācariya ime catūhi apāyehi muttā ti pucchati.
     Taṃ {sutvā} purohito "ayaṃ rājā aṭṭhāne pasanno, tuṇhī bhavituṃ na vaṭṭatīti" cintetvā dutiyaṃ gātham āha:

  Ja_XIV.4(=487).2: Pāpāni kammāni karotha rāja
                    bahussuto ce na careyya dhammaṃ,
                    sahassavedo pi na taṃ paṭicca
                    dukkhā pamuñce caraṇaṃ apatvā ti. || Ja_XIV:63 ||


     Tattha bahussuto ce ti sace mahārāja bahussuto paguṇātivedo dasakusalakammaṃ na careyya tīhi dvārehi pāpān'; eva kareyya, tiṭṭhantu tayo vedā sahassavedo pi samāno taṃ bāhusaccaṃ paṭicca aṭṭhasamāpattisaṃkhātaṃ caraṇam apatvā apāyadukkhato na muñceyyā 'ti.
     Tassa vacanaṃ sutvā Uddālako cintesi: "rājā yathā vā tathā vā isigaṇassa pasīdi, ayaṃ pana brāhmaṇo aticarantaṃ goṇaṃ tuṇḍe paharati, vaḍḍhitabhatte kacavaraṃ nipatati, kathessāmi tena saddhiṃ" ti so tena saddhiṃ kathento tatiyaṃ gātham āha:

  Ja_XIV.4(=487).3: Sahassavedo pi na taṃ paṭicca
                    dukkhā pamuñce caraṇaṃ apatvā,
                    maññāmi: vedā aphalā bhavanti,
                    sasaṃyamaṃ caraṇaṃ ñeva saccan ti. || Ja_XIV:64 ||


     Tattha aphalā ti tava vedā ca sesasippāni ca aphalāni āpajjanti, tāni kasmā uggaṇhanti, sīlasaṃyamena saddhiṃ caraṇaṃ ñeva ekaṃ saccaṃ āpajjatīti.


[page 301]
4. Uddālakajātaka. (487.) 301
     Tato purohito catutthaṃ gātham āha:

  Ja_XIV.4(=487).4: Na h'; eva vedā aphalā bhavanti,
                    sasaṃyamaṃ caraṇaṃ ñeva saccaṃ,
                    kittiṃ hi pappoti adhicca vede,
                    santiṃ pun'; eti caraṇena danto ti. || Ja_XIV:65 ||


     Tattha na hevā 'ti nāhaṃ vedā aphalā ti vadāmi, api kho pana sasaṃyamaṃ caraṇaṃ saccam eva sabhāvabhūtaṃ uttamaṃ, tena hi sakkā dukkhā muccituṃ, santiṃ punetīti samāpattisaṃkhātena caraṇena danto hadayasantikaraṃ nibbānaṃ pāpuṇāti.
     Taṃ sutvā Uddālako "na sakkā iminā saddhiṃ paṭipakkhavasena ṭhātuṃ, ‘putto tavā'; ti vutte sinehaṃ akaronto nāma n'; atthi, puttabhāvam assa kathessāmīti" cintetvā pañcamaṃ gātham āha:

  Ja_XIV.4(=487).5: Bhaccā mātāpitā bandhū,
                    yena jāto sa yeva so,
                    Uddālako ahaṃ bhoto
                    sotthiyākulavaṃsako ti. || Ja_XIV:66 ||


     Tattha bhaccā ti mātāpitā ca sesabandhū ca bharitabbā nāma, yena pana jāto so yeva so hoti, attā yeva hi attano jāyati, ahañ ca tayā va Uddālarukkhamūle jāto, tayā vuttam eva nāmaṃ kataṃ, Uddālako ahaṃ bho ti.
     So "ekaṃsena tvaṃ Uddālako" ti vutte "āmā" 'ti vatvā "mayā te mātu saññānaṃ dinnaṃ, taṃ kuhin" ti "idaṃ brāhmaṇā" 'ti muddikaṃ tassa hatthe ṭhapesi. Brāhmaṇo muddikaṃ sañjānitvā "nicchayena tvaṃ brāhmaṇo, brāhmaṇadhamme pana jānāsīti" vatvā brāhmaṇadhamme pucchanto chaṭṭhaṃ gātham āha:


[page 302]
302 XIV. Pakiṇṇakanipāta.

  Ja_XIV.4(=487).6: Kathaṃ bho brāhmaṇo hoti, katham bhavati kevalī,
                    kathañ ca parinibbānaṃ dhammaṭṭho kin ti vuccatīti. || Ja_XIV:67 ||


     Uddālako pi tassa ācikkhanto sattamaṃ gātham āha:

  Ja_XIV.4(=487).7: Niraṃkatvā aggim ādāya brāhmaṇo
                    āpo sijaṃ yajaṃ usseti yūpaṃ,
                    evaṃkaro brāhmaṇo hoti khemī,
                    dhamme ṭhitaṃ tena amāpayiṃsū 'ti. || Ja_XIV:68 ||


     Tattha niraṃkatvā aggimādāyā ti nirantaraṃ katvā aggiṃ gahetvā paricarati, āpo sijaṃ yajaṃ usseti yūpan ti abhisecanakammaṃ karonto sammāpāsaṃ vājapeyyaṃ vā niraggalaṃ vā yajanto suvaṇṇayūpaṃ ussāpeti, khemīti khemappatto, amāpayiṃsū 'ti ten'; eva ca naṃ kāraṇena dhamme ṭhitaṃ kathenti.
     Taṃ sutvā purohito tena kathitaṃ brāhmaṇadhammaṃ garahanto aṭṭhamaṃ gātham āha:

  Ja_XIV.4(=487).8: Na suddhī secanen'; atthi na pi kevali brāhmaṇo
                    na khanti na pi soraccaṃ, na pi so parinibbuto ti. || Ja_XIV:69 ||


     Tattha secanenā 'ti tena vuttesu brāhmaṇadhammesu ekaṃ dassetvā sabbaṃ paṭikkhipati, idaṃ vuttaṃ hoti: aggiparicaraṇena vā udakasecanena vā pasughātayaññena vā suddhī nāma n'; atthi, na pi ettakena brāhmaṇo kevalaparipuṇṇo hoti, na adhivāsanakhantī na sīlasoraccaṃ na pi kilesaparinibbānena parinibbuto nāma hotīti.
     Tato naṃ Uddālako "yadi evaṃ brāhmaṇo na hoti atha kathaṃ hotīti" pucchanto navamaṃ gāthaṃ āha:
  Ja_XIV.4(=487).9: Kathaṃ so brāhmaṇo hoti, kathaṃ bhavati kevalī,
                    kathañ ca parinibbānaṃ dhammaṭṭho kin ti vuccatīti. || Ja_XIV:70 ||



[page 303]
4. Uddālakajātaka. (487.) 303
     Purohito tassa kathento itaraṃ gātham āha:

  Ja_XIV.4(=487).10: Akhettabandhū amamo nirāso
                    nillobhapāpo bhavalobhakhīṇo
                    evaṃkaro brāhmaṇo hoti khemī,
                    dhamme ṭhitaṃ tena amāpayiṃsū 'ti. || Ja_XIV:71 ||


     Tattha akhettabandhū ti akhetto abandhū khettavatthugāmanigamapariggahena c'; eva ñātibandhavagottabandhavamittabandhavasahāyabandhavasippabandhavapariggahena ca rahito, amamo ti sattasaṃkhāresu taṇhādiṭṭhimamāyanārahito, nirāso ti lābhadhanaputtajīvitāsāvirahito, nillobhapāpo ti pāpalobhena visamalobhena rahito, bhavalobhakhīṇo ti khīṇabhavarāgo.
     Tato Uddālako gātham āha:

  Ja_XIV.4(=487).11: Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
                    sabbe va soratā dantā sabbe va parinibbutā,
                    sabbesaṃ sītibhūtānaṃ atthi seyyo va pāpiyo ti. || Ja_XIV:72 ||


     Tattha atthi seyyo va pāpiyo ti ete khattiyādayo sabbe pi hi soraccādīhi samannāgatā honti, evambhūtānaṃ pana tesaṃ ayaṃ seyyo ayaṃ pāpiyo ti evaṃ hīnukkaṭṭhatā atthi n'; atthīti pucchati.
     Ath'; assa "arahattapattito paṭṭhāya hīnukkaṭṭhatā nāma n'; atthīti" dassetuṃ brāhmaṇo gātham āha:

  Ja_XIV.4(=487).12: Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
                    sabbe va soratā dantā sabbe va parinibbutā,
                    sabbesaṃ sītibhūtānaṃ n'; atthi seyyo va pāpiyo ti. || Ja_XIV:73 ||


     Atha naṃ garahanto Uddālako gāthadvayam āha:

  Ja_XIV.4(=487).13: Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
                    sabbe va soratā dantā sabbe va parinibbutā,
                    sabbesaṃ sītibhūtānaṃ n'; atthi seyyo va pāpiyo.
                    panaṭṭhaṃ carasi brāhmaññaṃ sotthiyākulavaṃsatan
                    ti. || Ja_XIV:74 ||



[page 304]
304 XIV. Pakiṇṇakanipāta.
     Tass'; attho: yadi etehi guṇehi samannāgatānaṃ viseso n'; atthi eko va vaṇṇo hoti, evaṃ sante taṃ ubhatosujātabhāvaṃ nāsento panaṭṭhaṃ carasi brāhmaññaṃ caṇḍālasamo hosi sotthiyakulavaṃsaṃ nāsesīti.
     Atha naṃ purohito upamāya saññāpento gāthadvayam aha:

  Ja_XIV.4(=487).14: Nānārattehi vatthehi vimānam bhavati chāditaṃ,
                    na tesaṃ chāyā vatthānaṃ, so rāgo anupajjatha. || Ja_XIV:75 ||


  Ja_XIV.4(=487).15: Evamevaṃ manussesu sadā sujjhanti mānavā,
                    na tesaṃ jātiṃ pucchanti dhammam aññāya subbatā ti. || Ja_XIV:76 ||


     Tattha vimānan ti gehaṃ vā maṇḍapaṃ vā, chāyā ti tesaṃ vatthānaṃ chāyā, so nānāvidho rāgo na hoti, sabbachāyā ekavaṇṇā va hoti, evamevan ti manussesu pi evamevaṃ ekacce aññāṇā brāhmaṇā akāraṇen'; eva cātuvaṇṇe suddhiṃ paññāpenti, esā atthīti mā gaṇhi, yadā pana ariyamaggena mānavā sujjhanti tadā tehi paviṭṭhaṃ nibbānadhammaṃ jānitvā subbatā sīlavanto paṇḍitapurisā tesaṃ jātiṃ me pucchanti, nibbānappattito paṭṭhāya jāti nāma niratthakā ti.
     Uddālako pana paccāharituṃ na sakkonto appaṭibhāno nisīdi. Atha brāhmaṇo rājānam āha: "sabbe ete mahārāja kuhakā, sakala-Jambudīpaṃ kohaññen'; eva nāsessanti, Uddālakaṃ uppabbajāpetvā upapurohitaṃ karotha, sese uppabbājetvā phalakāvudhāni datvā sevake karothā" 'ti. "Sādhu ācariyā" 'ti rājā tathā kāresi. Te rājānaṃ upaṭṭhahantā va gatā.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe p'; esa kuhako yevā" 'ti j. s.: "Tadā Uddālako kuhakabhikkhu ahosi, rājā Ānando, purohito aham evā" 'ti. Uddālakajātakaṃ.

                      5. Bhisajātakaṃ.
     Assaṃ gavaṃ rajataṃ jātarūpan ti. Idaṃ S. J. v. ukkaṇṭhitabhikkhuṃ ā. k. Vatthuṃ Kusajātake āvibhavissati.


[page 305]
5. Bhisajātaka. (488.) 305
Tadā pana S. "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti vutte "kiṃ paṭiccā" 'ti "kilesaṃ bhante" ti vutte "bhikkhu evarūpe niyyānikasāsane pabbajitvā kasmā kilesaṃ paṭicca ukkaṇṭhasi, porāṇakapaṇḍitā anuppanne Buddhe bāhirapabbajjaṃ pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasaññaṃ sapathaṃ katvā hariṃsū" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti, Mahākañcanakumāro ti 'ssa nāmaṃ kariṃsu. Ath'; assa padasāpi caraṇakāle aparo pi putto jāyi, Upakañcanakamāro ti 'ssa nāmam akaṃsu. Evaṃ paṭipāṭiyā satta puttā ahesuṃ. Sabbakaniṭṭhā pan'; ekā dhītā, tassā Kañcanadevīti nāmaṃ kariṃsu. Mahākañcanakumāro vayappatto Takkasilato sabbasippāni uggahetvā āgañchi. Atha naṃ mātāpitaro gharāvāsena bandhitukāmā "attanā samānajātiyakulato te dārikaṃ ānema, gharāvāsaṃ saṇṭhapehīti" vadiṃsu. "Amma tāta na mayhaṃ gharāvāsen'; attho, mayhaṃ hi tayo bhavā ādittā viya sappaṭibhayā bandhanāgāraṃ viya palibuddhā ukkārabhūmi viya jegucchā hutvā upaṭṭhahanti, mayā supinena pi methunadhammo na diṭṭhapubbo, aññe vo puttā atthi, te gharāvāsena nimantethā" 'ti vatvā punappuna yācito pi sahāye pesetvā tehi yācito pi na icchi. Atha naṃ sahāyā "samma kiṃ pana tvaṃ patthento kāme paribhuñjituṃ na icchasīti" pucchiṃsu. So tesaṃ nekkhammajjhāsayataṃ ārocesi. Taṃ sutvāssa mātāpitaro sesaputte nimantesuṃ, te pi na icchiṃsu. Kañcanadevī pi na icchi yeva. Aparabhāge mātāpitaro kālam akaṃsu. Mahākañcanapaṇḍito mātāpitunnaṃ kattabbakiccaṃ katvā asītikoṭidhanena kapaṇiddhikānaṃ mahādānaṃ datvā cha bhātaro bhaginiṃ ekaṃ dāsaṃ ekaṃ dāsiṃ ekaṃ sahāyañ ca ādāya mahābhinikkhamanaṃ nikkhamitvā Himavantaṃ pāvisi.


[page 306]
306 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Te tattha padumasaraṃ nissāya ramaṇīye bhūmibhāge assamaṃ katvā pabbajitvā vanamūlaphalāhārehi yāpayiṃsu. Te araññaṃ gacchantā ekato va gantvā yatth'; eko phalaṃ vā pattaṃ vā passati tattha itare pi pakkositvā diṭṭhasutāni kathentā uccinanti, gāmassa kammantaṭṭhānaṃ viya hoti. Athācariyo Mahākañcanatāpaso cintesi: "amhākaṃ asītikoṭidhanaṃ chaḍḍetvā pabbajitānaṃ evaṃ loluppavasena phalāphalass'; atthāya vicaraṇan nāma appatirūpaṃ, ito paṭṭhāya aham eva phalāphalaṃ āharissāmīti" so assamaṃ patvā sabbe pi te sāyaṇhasamaye sannipātetvā tam atthaṃ ārocetvā "tumhe idh'; eva samaṇadhammaṃ karontā acchatha, ahaṃ phalāphalaṃ āharissāmīti" āha. Atha naṃ Upakañcanādayo "mayaṃ ācariya tumhe nissāya pabbajitā, tumhe idh'; eva samaṇadhammaṃ karotha, bhaginī pi no idh'; eva hotu, dāsī pi tassā santike acchatu, mayaṃ aṭṭha janā vārena phalāphalaṃ āharissāma, tumhe pana tayo vāramuttakā hothā" 'ti vatvā paṭiññaṃ gaṇhiṃsu. Tato paṭṭhāya aṭṭhasu janesu ekeko vārena phalāphalaṃ āharati, sesā attano attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā attano paṇṇasālāyam eva honti, akāraṇena ekato bhavituṃ na labhanti. Vārappatto phalāphalaṃ āharitvā - eko mālako atthi {tattha} - pāsāṇaphalake ekādasakoṭṭhāse katvā gaṇḍisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisati, sesā gaṇḍisaññāya nikkhamitvā ullolaṃ akatvā gāravaparihārena gantvā attano attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti. Te aparabbāge bhisāni āharitvā khādantā tattatapā ghoratapā parimāritindriyā kasiṇaparikammaṃ karontā vihariṃsu. Atha tesaṃ sīlatejena Sakkabhavanaṃ kampi. Sakko pi "kāmā vimuttā nu kho ime isayo no" ti saññaṃ karoti yeva,


[page 307]
5. Bhisajātaka. (488.) 307
[... content straddling page break has been moved to the page above ...] so "ime tāva isayo pariggaṇhissāmīti" cintetvā attano ānubhāvena M-assa koṭṭhāsaṃ tayo divase antaradhāpesi. So paṭhamadivase koṭṭhāsaṃ adisvā "mama koṭṭhāso pammuṭṭho bhavissatīti" cintesi, dutiyadivase "mama dosena bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na paṭṭhapesi, maññe" ti cintesi, tatiyadivase "kena nu kho kāraṇena mayhaṃ koṭṭhāsaṃ na paṭṭhapenti, sace me doso bhavissati khamāpessāmīti" sāyaṇhasamaye gaṇḍikasaññaṃ adāsi. Sabbe sannipatitvā "kena gaṇḍisaññā dinnā" ti āhaṃsu. "Mayā tātā" ti. "Kena kāraṇena ācariyā" 'ti. "Tātā tatiyadivase kena phalāphalaṃ ābhatan" ti. Eko uṭṭhāya "mayā ācariyā" 'ti vanditvā aṭṭhāsi. "Koṭṭhāse karontena te mayhaṃ koṭṭhāso kato" ti. "Āma ācariyā, jeṭṭhakoṭṭhāso me kato" ti. "Hiyyo kenābhatan" ti. Aparo uṭṭhāya "mayā" ti vanditvā aṭṭhāsi.
"Maṃ anussarīti". "Tumhākaṃ me jeṭṭhakoṭṭhāso ṭhapito" ti. "Ajja kenābhatan" 'ti. Aparo uṭṭhāya vanditvā aṭṭhāsi.
"Koṭṭhāsaṃ karonto maṃ anussarīti". "Tumhākaṃ jeṭṭhakoṭṭhāso kato" ti. "Tātā, ajja mayhaṃ koṭṭhāsaṃ alabhantassa tatiyo divaso, paṭhamadivase koṭṭhāsaṃ adisvā "koṭṭhāsaṃ karonto maṃ pammuṭṭho bhavissatīti" cintesiṃ, dutiyadivase "mama koci doso bhavissatīti" cintesiṃ, ajja pana "sace me doso atthi khamāpessāmīti" cintetvā gaṇḍikasaññāya tumhe sannipātesiṃ, ‘ete bhisakoṭṭhāse tumhe karimhā'; 'ti vadatha, ahaṃ na labhāmi, etesaṃ thenetvā khādakaṃ ñātuṃ yaṭṭati, kāme pahāya pabbajitānaṃ bhisamattaṃ thenaṃ nāma appatirūpan" ti. Te tassa kathaṃ sutvā "aho sāhasikakamman" ti sabbe va ubbegappattā ahesuṃ.


[page 308]
308 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Tasmiṃ assamapade vanajeṭṭhakarukkhe nibbattadevatāpi otaritvā āgantvā tesañ ñeva santike nisīdi. Anañjakāraṇaṃ kāriyamāno dukkhaṃ adhivāsetuṃ asakkonto ālānaṃ bhinditvā palāyitvā araññaṃ paviṭṭho eko vāraṇo kālena kālaṃ isigaṇaṃ vandati, so pi āgantvā ekamantaṃ aṭṭhāsi. Sappakīḷāpanako eko vānaro ahikuṇḍikassa hatthato muñcitvā araññaṃ pavisitvā tatth'; eva assame vasati, so pi taṃ divasaṃ isigaṇaṃ vanditvā ekamantaṃ nisīdi. Sakko "isigaṇaṃ parigaṇhissāmīti" tesaṃ santike adissamānakāyo aṭṭhāsi. Tasmiṃ khaṇe B-assa kaniṭṭho Upakañcanatāpaso uṭṭhāyāsanā B-aṃ vanditvā sesānaṃ apacitiṃ dassetvā "ācariya ahaṃ aññe apaṭṭhapetvā attānañ ñeva sodhetuṃ labhāmīti" pucchi. "Āma labhasīti".
So isigaṇamajjhe ṭhatvā "sace te mayā bhisāni khāditāni evarūpo nāma homīti" sapathaṃ karonto paṭhamaṃ gātham āha:

  Ja_XIV.5(=488).1: Assaṃ gavaṃ rajataṃ jātarūpaṃ
                    bhariyañ ca so idha labhataṃ manāpaṃ
                    puttehi dārehi samaṅgi hotu
                    bhisāni te brāhmaṇa yo ahāsīti. || Ja_XIV:77 ||


     Tattha assaṃ gavan ti idaṃ so yattakāni piyavatthūni honti tehi vippayoge tattakāni sokadukkhāni uppajjantīti vatthukāme garahanto āhā 'ti veditabbaṃ.
     Taṃ sutvā isigaṇo "mārisa mā evaṃ kathetha, atibhāriyo te sapatho" ti kaṇṇe pidahi. Bo. pi naṃ "tāta, atibhāriyo te sapatho, na tvaṃ khādasi, tava pattāsane nisīdā" 'ti āha. Tasmiṃ sapathaṃ katvā nisinne dutiyo pi bhātā uṭṭhāya M-aṃ vanditvā sapathena attānaṃ sodhento dutiyaṃ gātham āha:


[page 309]
5. Bhisajātaka. (488.) 309

  Ja_XIV.5(=488).2: Mālañ ca so kāsiyaṃ candanañ ca
                    dhāretu putt'; assa bahū bhavanti
                    kāmesu tibbaṃ kurutaṃ apekkhaṃ
                    bhisāni te brāhmaṇa yo ahāsīti. || Ja_XIV:78 ||


     Tattha tibban ti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotū 'ti idaṃ so yass'; etesu tibbā apekkhā hoti so tehi vippayoge mahantaṃ dukkhaṃ pāpuṇātīti dukkhapaṭikkhepavasen'; evam āha.
     Tasmiṃ nisinne sesāpi attano attano ajjhāsayānurūpena taṃ taṃ gāthaṃ abhāsiṃsu:

  Ja_XIV.5(=488).3: Pahūtadhañño kasimā yasassī
                    putte gihī dhanimā sabbakāme
                    vayaṃ apassaṃ gharam āvasātu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:79 ||


  Ja_XIV.5(=488).4: So khattiyo hotu pasayhakārī
                    rājābhirājā balavā yasassī
                    sa cāturantaṃ mahim āvasātu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:80 ||


  Ja_XIV.5(=488).5: So brāhmaṇo hotu avītarāgo
                    muhuttanakkhattapathesu yutto
                    pūjetu naṃ raṭṭhapatī yasassī
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:81 ||


  Ja_XIV.5(=488).6: Ajjhāyakaṃ sabbasamattavedanaṃ{}
                    tapassinaṃ maññatu sabbaloko
                    pūjetu naṃ jānapadā samecca
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:82 ||


  Ja_XIV.5(=488).7: Catussadaṃ gāmavaraṃ samiddhaṃ
                    dinnaṃ hi so bhuñjatu Vāsavena
                    avītarāgo maraṇaṃ upetu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:83 ||



[page 310]
310 XIV. Pakiṇṇakanipāta.

  Ja_XIV.5(=488).8: So gāmaṇī hotu sahāyamajjhe
                    naccehi gītehi pamodamāno
                    mā rājato vyasanam alattha kiñci
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:84 ||


  Ja_XIV.5(=488).9: Yaṃ ekarājā paṭhaviṃ vijetvā
                    itthīsahassassa ṭhapetu aggaṃ
                    sīmantinīnaṃ pavarā bhavātu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:85 ||


  Ja_XIV.5(=488).10: Dāsīnaṃ hi sā sabbasamāgatānaṃ
                    bhuñjeyya sāduṃ avikampamānā
                    carātu lābhena vikatthamānā
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:86 ||


  Ja_XIV.5(=488).11: Āvāsiko hotu mahāvihāre
                    navakammiko hotu Kajaṅgalāyaṃ
                    ālokasandhiṃ divasā karotu
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:87 ||


  Ja_XIV.5(=488).12: So bajjhatū pāsasatehi chambhī
                    rammā vanā niyyatu rājadhāniṃ
                    tuttehi so haññatu pācanehi
                    bhisāni te brāhmaṇa yo ahāsi. || Ja_XIV:88 ||


  Ja_XIV.5(=488).13: Alakkamālī tipukaṇṇaviddho
                    laṭṭhīhato sappamukhaṃ upetu
                    sakkacca baddho visikhaṃ carātu
                    bhisāni te brāhmaṇa yo ahāsīti. || Ja_XIV:89 ||


     Tattha tatiyena vuttagāthāya kasimā ti sampannakasikammo, putte gihī dhanimā sabbakāme ti putte labhatu gihī hotu sattavidhena ratanadhanena dhanimā hotu rūpādibhede sabbakāme labhatu, vayaṃ apassan ti mahallakakāle pabbajjānurūpam pi attano vayaṃ apassanto pañcakāmaguṇaṃ samiddhagharam eva āvasatū 'ti, idaṃ so pañcakāmaguṇagiddhā kāmaguṇavippayogena mahāvināsaṃ pāpuṇantīti dassetuṃ kathesi, catutthena vuttagāthāya rājābhirājā ti rājūnaṃ antare atirājā ti,


[page 311]
5. Bhisajātaka. (488.) 311
[... content straddling page break has been moved to the page above ...] idaṃ so issarānaṃ nāma issariye parigalite mahantaṃ dukkhaṃ uppajjatīti rajje dosaṃ dassento kathesi, pañcamena vuttagāthāya avītarāgo ti purohitaṭṭhānataṇhāya sataṇho, idaṃ so purohitassa purohitaṭṭhāne parigalite mahantaṃ domanassaṃ uppajjatīti dassetuṃ kathesi, chaṭṭhena vuttagāthāya tapassinan ti tapasīlasampanno ti naṃ maññatu, idaṃ so lābhasakkārāpagame mahantaṃ domanassaṃ uppajjatīti lābhasakkāragarahāvasena kathesi, sahāyatāpasena vuttagāthāya catussadan ti ākiṇṇamanussatāya manussehi pahūtadhaññatāya dhaññena sulabhadārutāya dārūhi sampannodakatāya udakenā 'ti catūhi ussannaṃ catussadasamannāgatan ti attho, Vāsavenā 'ti Vāsavena dinnaṃ viya acalaṃ Vāsavato laddhavarānubhāven'; ekaṃ rājānaṃ ārādhetvā tena dinnan ti pi attho, avītarāgo ti kaddame sūkaro viya kāmapaṃke nimuggo va hutvā, iti so pi kāmānaṃ ādīnavam eva kathento evam āha, dāsena vuttagāthāya gāmaṇīti gāmajeṭṭhako, ayam pi kāme garahanto yeva evam āha, Kañcanadeviyā vuttagāthāya yan ti yaṃ itthiṃ ti attho, ekarājā ti aggarājā, itthisahassassā 'ti vacanamattatāya vuttaṃ, soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetū 'ti attho, sīmantinīnan ti sīmantadharānaṃ itthīnan ti attho, iti sā itthibhāve ṭhatvāpi duggandhaṃ gūtharāsiṃ viya kāme garahantī yeva evam āha, dāsiyā vuttagāthāya sabbasamāgatānan ti sabbesaṃ sannipatitānaṃ majjhe nisīditvā akampamānā anosakkamānā sādurasaṃ bhuñjatū 'ti attho, dāsīnaṃ kira sāmikassa santike nisīditvā bhuñjanaṃ nāma appiyaṃ, iti sā attano appiyattā va evam āha, caratu lābhena vikatthamānā ti lābhahetu kuhanakammaṃ karontī lābhasakkāraṃ uppādentī caratū 'ti attho, iminā sā dāsibhāve ṭhitāpi kilesavatthum eva garahati, devatāya vuttagāthāya āvāsiko ti āvāsajagganako, Kajaṅgalāyan ti evaṃnāmake nagare, tattha kira dabbasambhārā sulabhā, ālokasandhiṃ divasā ti ekadivasen'; ekam eva vātapānaṃ karotu, so kira devaputto Kassapabuddhakāle Kajaṅgalanagaraṃ nissāya yojanike jiṇṇamahāvihāre āvāsikasaṃghatthero hutvā jiṇṇavihāre navakammaṃ karonto va mahādukkhaṃ anubhavi, tasmā tad eva dukkhaṃ ārabbha evam āha, hatthinā vuttagāthāya pāsasatehīti bahūhi pāsehi, chambhīti catusu pādesu gīvāya kaṭibhāge cā 'ti chasu ṭhānesu, tuttehīti dvikaṇṭakehi dīghalaṭṭhīhi, pācanehīti dasapācanehi aṃkusakehi vā, so kira attanā anubhūtadukkhaṃ ñeva ārabbha evam āha, vānarena vuttagāthāya alakkamālīti ahiguṇṭhikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya samannāgato, tipukaṇṇaviddho ti tipupilandhanena pilandhakaṇṇo, laṭṭhihato ti sappakīlaṃ sikkhāpiyamāno laṭṭhiyāpi hato hutvā eso pi ahiguṇṭhikahatthe attanā anubhūtadukkhaṃ sandhāy'; evam āha:


[page 312]
312 XIV. Pakiṇṇakanipāta.
     Evaṃ tehi terasahi janehi sapathe kate M. cintesi: "kadāci ime ‘ayaṃ anaṭṭham eva naṭṭhan ti kathetīti'; mayi āsaṃkaṃ kareyyuṃ, aham pi sapathaṃ karomīti". Atha naṃ karonto cuddasamaṃ gātham āha:

  Ja_XIV.5(=488).14: Yo ve anaṭṭhaṃ naṭṭhan ti cāha
                    kāme va so labhataṃ bhuñjatañ ca
                    agāramajjhe maraṇaṃ upetu
                    yo vā bhonto saṃkati kañcid evā 'ti. || Ja_XIV:90 ||


     Tattha bhonto ti ālapanaṃ, idaṃ vuttaṃ hoti: bhonto yo anaṭṭhakoṭṭhāsaṃ naṭṭhaṃ me ti vadati yo vā tumhesu kañci āsaṃkati so pañcakāmaguṇe labhatu c'; eva bhuñjatu ca ramaṇīyaṃ pabbajjaṃ alabhitvā agāramajjhe yeva maratū 'ti.
     Isīhi pana sapathe kate Sakko "mā bhāyittha, ahaṃ ime vīmaṃsanto bhisāni antaradhāpesiṃ, ime ca chaḍḍitakhelapiṇḍaṃ viya kāme garahantā sapathaṃ karonti, kāmagarahanakāraṇaṃ te pucchissāmīti" cintetvā dissamānarūpo B-aṃ vanditvā pucchamāno anantaragātham āha:

  Ja_XIV.5(=488).15: Yad esamānā vicaranti loke
                    iṭṭhañ ca kantañ ca bahunnam etaṃ
                    piyaṃ manuññaṃ idha jīvaloke,
                    kasmā isayo na-ppasaṃsanti kāme ti. || Ja_XIV:91 ||


     Tattha yadesamānā ti yaṃ vatthukāmaṃ kilesakāmañ ca kasigorakkhādīhi samavisamakammehi pariyesamānā sattā loke vicaranti etaṃ bahunnaṃ devamanussānaṃ iṭṭhañ ca kantañ ca piyañ ca manuññañ ca, kasmā isayo nappasaṃsantīti attho, kāme ti iminā taṃ vatthuṃ sarūpato dasseti.
     Ath'; assa pañhaṃ vissajjento M. dve gāthā abhāsi:

  Ja_XIV.5(=488).16: Kāmesu ve haññare bajjhare ca,
                    kāmesu dukkhañ ca bhayañ ca jātaṃ,
                    kāmesu bhūtādhipātī pamattā
                    pāpāni kammāni karonti mohā. || Ja_XIV:92 ||


  Ja_XIV.5(=488).17: Te pāpadhammā pasavetva pāpaṃ
                    kāyassa bhedā nirayaṃ vajanti,



[page 313]
5. Bhisajātaka. (488.) 313
                    ādīnavaṃ kāmaguṇesu disvā (Suttanipāta v. 50.)
                    tasmā isayo na-ppasaṃsanti kāme ti. || Ja_XIV:93 ||


     Tattha kāmesū 'ti kāmahetu kāme nissāya kāyaduccaritādīni karontīti attho, haññare ti daṇḍādīhi haññanti, bajjhare ti rajjubhadhādīhi bajjhanti, dukkhan ti kāyikacetasikaṃ asātaṃ, bhayan ti attānuvādādikaṃ sabbam pi bhayaṃ, bhūtādhipatīti Sakkaṃ ālapati, ādīnavan ti evarūpaṃ dosaṃ, so pan'; esa ādīnavo Dukkhakkhandhādīhi suttehi dīpetabbo.
     Sakko M-assa kathaṃ sutvā saṃviggamānaso anantaraṃ gātham āha:

  Ja_XIV.5(=488).18: Vīmaṃsamāno isino bhisāni
                    tīre gahetvāna thale nidhesiṃ,
                    suddhā apāpā isayo vasanti,
                    etāni te brahmacārī bhisānīti. || Ja_XIV:94 ||


     Tattha vīmaṃsamāno ti bhante ahaṃ ime isayo kāmādhimuttā vā no vā ti vīmaṃsanto, isino ti tava mahesino santakāni bhisāni, tīre gahetvānā 'ti tīre nikkhittāni gahetvā thale ekamante nidhesiṃ, suddhā ti idāni mayā tumhākaṃ sapathakiriyāya ñātaṃ: ime isayo suddhā apāpā hutvā vasantīti.
     Taṃ sutvā Bo. gātham āha:

  Ja_XIV.5(=488).19: Na te naṭā no pana kīḷaneyyā
                    na bandhavā no pana te sahāyā,
                    kismiṃ paratthambha sahassanetta
                    isīhi tvaṃ kīḷasi devarājā 'ti. || Ja_XIV:95 ||


     Tattha na te naṭā ti devarāja mayaṃ tava naṭā vā kīḷitabbayuttakā vā kenaci na homa na pi tava ñātakā na sahāyā, atha tvaṃ kismiṃ paratthambhaṃ kiṃ upatthambhaṃ katvā kiṃ nissāya isīhi saddhiṃ kīḷasīti attho.
     Atha naṃ Sakko khāmapento vīsatimaṃ gātham āha:

  Ja_XIV.5(=488).20: Ācariyo me si pitā va mayhaṃ,
                    esā patiṭṭhā khalitassa brahme,
                    ekāparādhaṃ khama bhūripañña,
                    na paṇḍitā kodhabalā bhavantīti. || Ja_XIV:96 ||


     Tattha esā patiṭṭhā ti esā tava paṭiccayā ajja mama khalitassa aparādhassa patiṭṭhā hotu, kodhabalā ti paṇḍitā nāma khantibalā bhavanti na kodhabalā ti.


[page 314]
314 XIV. Pakiṇṇakanipāta.
     M. ca Sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento itaraṃ gātham āha:

  Ja_XIV.5(=488).21: Suvositaṃ isinaṃ ekarattaṃ
                    yaṃ Vāsavaṃ bhūtapat'; addasāma,
                    sabbe va bhonto sumanā bhavantu
                    yaṃ brāhmaṇo paccapādi bhisānīti. || Ja_XIV:97 ||


     Tattha suvositaṃ isinaṃ ekarattan ti āyasmantānaṃ isinaṃ ekarattaṃ pi imasmiṃ araññe vasitaṃ suvasitam eva, kiṃkaraṇā: yaṃ Vāsavaṃ bhūtapatiṃ addasāma, sace hi mayaṃ nagare avasimhā na imaṃ addasāma.
bhonto ti bhavanto sabbe pi sumanā bhavantu tussantu Sakkassa devarañño khamantu, kiṃkāraṇā: yaṃ brāhmaṇo paccapādi bhisānīti yasmā tumhākaṃ ācariyo bhisāni paṭilabhīti.
     Sakko isigaṇaṃ vanditvā devalokam eva gato. Isigaṇo pi jhānābhiññaṃ nibbattetvā Brahmalokūpago ahosi.
     S. i. d. ā. "evaṃ bhikkhū porāṇakapaṇḍitā sapathaṃ katvā kilese jahiṃsū" 'ti vatvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Jātakaṃ samodhānento tisso gāthā abhāsi:

  Ja_XIV.5(=488).22: Ahañ ca Sāriputto ca Moggallāno ca Kassapo
                    Anuruddho Puṇṇo Ānando tadāsuṃ satta bhātaro. || Ja_XIV:98 ||


  Ja_XIV.5(=488).23: Bhaginī Uppalavaṇṇa, dāsī Khujjuttarā tadā,
                    Citto gahapati dāso, yakkho Sātāgiro tadā. || Ja_XIV:99 ||


  Ja_XIV.5(=488).24: Pārileyyo tadā nāgo, Madhuvāseṭṭhavānaro,
                    Kāḷudāyi tadā Sakko, evaṃ dhāretha jātakan ti || Ja_XIV:100 ||


Bhisajātakaṃ.

                      6. Surucijātaka.
     Mahesi Rucino bhariyā ti. Idaṃ S. Sāvatthiṃ upanissāya Migāramātu pāsāde viharanto Visākhāya mahāupāsikāya laddhe aṭṭha vare ā. k. Sā hi ekadivasaṃ Jetavane dhammakathaṃ sutvā Bhagavantaṃ saddhiṃ bhikkhusaṃghena svātanāya nimantetvā pakkāmi. Tassā pana rattiyā accayena cātuddīpako mahāmegho vassi.


[page 315]
6. Surucijātaka. (489.) 315
[... content straddling page break has been moved to the page above ...] Bhagavā bhikkhū āmantetvā "yathā bhikkhave Jetavane vassati evaṃ catūsu dīpesu vassati, ovassāpetha bhikkhave kāyaṃ, ayaṃ pacchimako me cātuddīpako mahāmegho" ti vatvā ovassāpitakāyehi bhikkhūhi saddhiṃ iddhibalena Jetavane antarahito Visākhāya koṭṭhake pātur ahosi. Upāsikā "acchariyaṃ vata bho, abbhutaṃ vata bho, T-assa mahiddhikatā mahānubhāvatā yatra hi nāma jaṇṇukamattakesu pi oghesu vattamānesu kaṭimattesu pi oghesu vattamānesu na hi nāma ekabhikkhussa pi pādā vā cīvarāni vā allāni bhavissantīti" haṭṭhā udaggā Buddha-pamukhaṃ bhikkhusaṃghaṃ parivisitvā katabhattakiccaṃ Bhagavantaṃ etad avoca: "addhāhaṃ bhante Bhagavantaṃ varāni yācāmīti". "Atikkantavarā kho Visākhe Tathāgatā" ti. "Yāni ca bhante kappanti yāni ca anavajjānīti". "Vadehi Visākhe" ti. "Icchām'; ahaṃ bhante bhikkhusaṃghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ āgantukabhattaṃ dātuṃ gamikabhattaṃ dātuṃ gilānabhattaṃ dātuṃ gilānupaṭṭhākabhattaṃ dātuṃ gilānabhesajjaṃ dātuṃ dhuvayāguṃ dātuṃ bhikkhunisaṃghassa yāvajīvaṃ udakasāṭikaṃ dātun" ti. S. "kaṃ pana tvaṃ Visākhe atthavasaṃ sampassamānā T-aṃ aṭṭha varāni yācasīti" pucchitvā tāya varānisaṃse kathite "sādhu sādhu Visākhe, sādhu kho tvaṃ Visākhe imaṃ ānisaṃsaṃ sampassamānā T-aṃ aṭṭha varāni yācasīti" vatvā "anujānāmi Visākhe aṭṭha varānīti" aṭṭha vare datvā anumodanaṃ katvā pakkāmi. Ath'; ekadivasaṃ Satthari pubbārāme viharante dh. k. s.: "āvuso Visākhā mahāupāsikā mātugāmabhāve ṭhatvā Dasabalassa santikā aṭṭha vare labhi, aho mahāguṇā" ti. S.
āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Visākhā idān'; eva mama santikā vare labhi, pubbe pi labhi yevā" 'ti vatvā a. ā.:
     Atīte Mithilāyaṃ Suruci nāma rājā rajjaṃ kārento puttaṃ paṭilabhitvā tassa Surucikumāro t-eva nāmaṃ akāsi.
So vayappatto "Takkasilāya sippaṃ uggaṇhissāmīti" gantvā nagaradvāre sālāyaṃ nisīdi. Bārāṇasirañño pi putto Brahmadattakumāro nāma tath'; eva gantvā Surucikumārassa nisinnaphalake yeva nisīdi.


[page 316]
316 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Te aññamaññaṃ pucchitvā vissāsikā hutvā ekato va ācariyassa santikaṃ gantvā ācariyabhāgaṃ datvā sippaṃ paṭṭhapetvā nacirass'; eva niṭṭhāpitasippā ācariyaṃ āpucchitvā thokaṃ maggaṃ ekato va gantvā dvedhāpathe ṭhitā aññamaññaṃ āliṅgitvā mittadhammānurakkhanatthaṃ katikaṃ akaṃsu: "sace mama putto jāyati tava dhītā tava putto mama dhītā tesaṃ āvāhavivāhaṃ karissāmā" 'ti.
Tesu rajjaṃ kārentesu Surucimahārājassa putto jāyi, Surucikumāro t'; ev'; assa nāmaṃ kariṃsu. Brahmadattassa dhītā jāyi, Sumedhā ti 'ssā nāmaṃ kariṃsu. Surucikumāro vayappatto Takkasilaṃ gantvā sippaṃ uggahetvā āgañchi.
Atha naṃ pitā rajje abhisiñcitukāmo "sahāyassa kira me Bārāṇasirañño dhītā atthi, tam ev'; assa aggamahesiṃ karissāmīti" tassā atthāya bahuṃ paṇṇākāraṃ datvā amacce pesesi.
Tesaṃ anāgatakāle yeva Bārāṇasirājā deviṃ pucchi: "bhadde mātugāmassa nāma kiṃ atirekadukkhan" ti. "Sapattirosadukkhaṃ devā" 'ti. "Tena hi bhadde amhākam ekadhītaraṃ Sumedhādeviṃ tamhā dukkhā mocetvā yo etaṃ ekikaṃ eva gaṇhissati tassa dassāmā" 'ti āha. So tehi amaccehi āgantvā tassā nāme gahite "tātā kāmaṃ mayā pubbe va mayhaṃ sahāyassa patiññātā dārikā, imaṃ pana mayaṃ na itthighaṭāya antare khipitukāmā, yo etaṃ ekikam eva gaṇhāti tassa dātukām'; amhā" 'ti āha. Te rañño santikaṃ pahiṇiṃsu.
Rājā "amhākaṃ mahantaṃ rajjaṃ sattayojanikaṃ Mithilanagaraṃ tīṇi yojanasatāni rajjaparicchedo, heṭṭhimantena soḷasa itthisahassāni laddhuṃ vaṭṭaṭīti" vatvā na rocesi. Surucikumāro pana Sumedhāya rūpasampadaṃ sutvā savanasaṃsaggena bajjhitvā


[page 317]
6. Surucijātaka. (489.) 317
[... content straddling page break has been moved to the page above ...] "ahan taṃ ekikam eva gaṇhissāmi, na mayhaṃ itthighaṭāya attho, taṃ yeva ānentū" 'ti mātāpitunnaṃ pesesi. Te tassa manaṃ abhinditvā bahuṃ dhanaṃ pesetvā mahantena parivārena taṃ ānāpetvā kumārassa aggamahesiṃ katvā ekato va abhisiñciṃsu. So Surucimahārājā nāma hutvā dhammena rajjaṃ kārento tāya saddhiṃ piyasaṃvāsaṃ vasi. Sā pana dasavassasahassāni tassa gehe vasantī n'; eva puttaṃ na dhītaraṃ alattha. Ath nāgarā sannipatitvā rājaṅgaṇe upakkositvā "kiṃ etan" ti vutte "añño doso n'; atthi vaṃsānupālako vo putto n'; atthi, tumhākaṃ ekā va devī, rājakulaṃ nāma heṭṭhimantena soḷasahi itthisahassehi bhavitabbam, iṭṭhighaṭaṃ gaṇha deva, ekā puññavatī puttaṃ labhissatīti" vatvā "tātā, kiṃ kathetha, ‘ahaṃ aññaṃ na gaṇhissāmīti'; paṭiññaṃ datvā mayā esā ānītā,{} na sakkā musāvādaṃ kātuṃ, na mayhaṃ itthighaṭāya attho" ti raññā paṭikkhittā pakkamiṃsu. Sumedhā taṃ kathaṃ sutvā "rājā tāva saccavāditāya aññā itthiyo na āneti, aham eva pan'; assa ānessāmīti" rañño mātu samabhariyāya ṭhāne ṭhatvā attano ruciyā khattiyakaññānaṃ sahassaṃ amaccakaññānaṃ sahassaṃ gahapatikaññānaṃ sahassaṃ sabbasamayanāṭakitthīnaṃ sahassan ti cattāri itthisahassāni ānesi. Tāpi dasavassasahassāni rājakule vasitvā n'; eva puttaṃ na dhītaraṃ labhiṃsu. Eten'; ev'; upāyena aparāni tikkhattuṃ cattāri cattāri sahassāni ānesi. Tāpi n'; eva puttaṃ na dhītaraṃ labhiṃsu.
Ettāvatā soḷasa itthisahassāni ānesuṃ. Cattālīsa vassahassāni atikkamiṃsu, tāni tāya ekikāya vutthehi dasahi saddhiṃ paññāsa vassasahassāni honti. Atha nāgarā sannipatitvā puna upakkositvā "kiṃ nām'; etan" ti vutte "deva tumhākaṃ itthiyo puttaṃ patthetuṃ āṇāpethā" 'ti vadiṃsu.


[page 318]
318 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Rājā "sādhū" 'ti sampaṭicchitvā "bhadde puttaṃ patthethā" 'ti āha. Tā tato paṭṭhāya puttaṃ patthayamānā nānā devatā namassanti nānā vatāni caranti, putto n'; uppajjat'; eva. Atha rājā Sumedhaṃ āha: "bhadde puttaṃ patthehīti". Sā "sādhū" 'ti pannarasuposathe aṭṭhaṅgasamannāgataṃ uposathaṃ samādāya sirigabbhe sīlāni āvajjamānā kappiyamañcake nisīdi. Sesā ajavatagovatā hutvā uyyānaṃ agamaṃsu. Sumedhāya sīlatejena Sakkabhavanaṃ kampi. Sakko āvajjitvā "Sumedhā puttaṃ pattheti, puttam assā dassāma, na kho pana sakkā yaṃ vā taṃ vā dātuṃ, anucchavikam assā puttaṃ upadhāressāmīti" upadhārento Naḷakāradevaputtaṃ passi. So hi puññasampanno satto purimattabhāve Bārāṇasiyaṃ vasanto vappakāle khettaṃ gacchanto ekaṃ paccekabuddhaṃ disvā dāsakammakare "vapathā" 'ti pahiṇitvā sayaṃ nivattitvā paccekabuddhaṃ gehaṃ netvā bhojetvā puna Gaṅgātīraṃ netvā puttena saddhiṃ ekato hutvā udumbarabhittipāḍaṃ naḷabhittikaṃ paṇṇasālaṃ katvā dvāraṃ yojetvā caṃkamaṃ katvā paccekabuddhaṃ tattha temāsaṃ vasāpetvā vutthavassaṃ dve pi pitāputtā ticīvarena acchādetvā uyyojayiṃsu. Eten'; eva niyāmena satta paccekabuddhe tāya paṇṇasālāya vasāpetvā ticīvarāni akaṃsu. Dve pi pitāputtā naḷakārā hutvā Gaṅgātīre veḷuṃ upadhārentā paccekabuddhaṃ disvā evam akaṃsū 'ti pi vadanti yeva. Te kālaṃ katvā Tāvatiṃsabhavane nibbattitvā chasu kāmasaggesu anulomapaṭilomena mahantaṃ devissariyaṃ anubhavantā vicaranti. Te tadā cavitvā uparidevaloke nibbattitukāmā. Sakko Tathāgatabhāvaṃ ñatvā tesu ekassa vimānadvāraṃ gantvā taṃ āgantvā vanditvā ṭhitaṃ āha:


[page 319]
6. Surucijātaka. (489.) 319
[... content straddling page break has been moved to the page above ...] "mārisa tayā manussalokaṃ gantuṃ vaṭṭatīti". "Mahārāja, manussaloko nāma jeguccho paṭikkūlo, tattha ṭhitā dānādīni puññāni katvā devalokaṃ patthenti, tatra gantvā kiṃ karissāmīti". "Mārisa devaloke paribhuñjitabbaṃ sampattiṃ manussaloke paribhuñjissasi pañcavīsatiyojanubbedhe ratanapāsāde vasissasi, adhivāsehīti". So adhivāsesi. Sakko tassa paṭiññaṃ gahetvā isivesena rājuyyānaṃ gantvā tāsaṃ itthīnaṃ upari ākāse caṃkamanto attānaṃ dassetvā "kassā puttavaraṃ demi, kā puttavaraṃ gaṇhatīti" āha. "Bhante, mayhaṃ dehi, mayhaṃ dehīti" hatthasahassāni ukkhipiṃsu. Tato āha:
"ahaṃ sīlavatīnaṃ puttaṃ dammi, tumhākaṃ kiṃ sīlaṃ ko ācāro" ti. Tā ukkhittahatthe sammiñjetvā "sace sīlavatiyā dātukāmo Sumedhāya santikaṃ gacchā" 'ti vadiṃsu. So ākāse yeva gantvā tassā vāsāgāre sīhapañjare aṭṭhāsi. Ath'; assā ārocayiṃsu: "etha devī, eko devarājā ‘tumhākaṃ puttavaraṃ dassāmīti'; ākāsenāgantvā sīhapañjare ṭhito" ti. Sā garuparihārenāgantvā sīhapañjaraṃ ugghāṭetvā "saccaṃ kira bhante tumhe sīlavatiyā puttavaraṃ dethā" 'ti āha. "Āma demīti".
"Tena hi, mayhaṃ dethā" 'ti. "Kiṃ pana te sīlaṃ, kathehi, sace me ruccissati dassāmi te varan" ti. Sā tassa vacanaṃ sutvā "tena hi suṇāhīti" vatvā attano sīlagunaṃ kathentī pannarasa gāthā abhāsi:

  Ja_XIV.6(=489).1: Mahesī Rucino bhariyā ānītā paṭhamaṃ ahaṃ,
                    dasavassasahassāni yaṃ maṃ Suruci-m-ānayi. || Ja_XIV:101 ||


  Ja_XIV.6(=489).2: Sāhaṃ brāhmaṇa rājānaṃ Vedehaṃ Mithilaggahaṃ
                    nābhijānāmi kāyena vācāya uda cetasā,
                    Suruciṃ atimaññittha āviṃ vā yadi vā raho. || Ja_XIV:102 ||



[page 320]
320 XIV. Pakiṇṇakanipāta.

  Ja_XIV.6(=489).3: Etena saccavajjena putto uppajjataṃ ise,
                    musā me bhaṇamānāya muddhā phalatu sattadhā. || Ja_XIV:103 ||


  Ja_XIV.6(=489).4: Bhattu manāpassa pitā mātā cāpi suvāmino
                    te maṃ brahma vinetāro yāva aṭṭhaṃsu jīvite. || Ja_XIV:104 ||


  Ja_XIV.6(=489).5: Sāhaṃ ahiṃsāratinī kāmasā dhammacārinī
                    sakkaccaṃ te upaṭṭhāsiṃ rattindivam atanditā. || Ja_XIV:105 ||


  Ja_XIV.6(=489).6: Etena saccavajjena --pe--. || Ja_XIV:106 ||

  Ja_XIV.6(=489).7: Loḷasitthisahassāni sahabhariyāni brāhmaṇa
                    tāsu issā vā kodho vā nāhu mayhaṃ kudācanaṃ. || Ja_XIV:107 ||


  Ja_XIV.6(=489).8: Hitena tāsaṃ nandāmi, na ca me kāci appiyā,
                    attānaṃ vānukampāmi sadā sabbā sapattiyo. || Ja_XIV:108 ||


  Ja_XIV.6(=489).9: Etena saccavajjena --pe--. || Ja_XIV:109 ||

  Ja_XIV.6(=489).10: Dāse kammakare pesse ye c'; aññe anujīvino
                    posemi saha dhammena sadā pamuditindriyā. || Ja_XIV:110 ||


  Ja_XIV.6(=489).11: Etena saccavajjena --pe--. || Ja_XIV:111 ||

  Ja_XIV.6(=489).12: Samaṇe brāhmaṇe cāpi aññe cāpi vanibbake
                    tappemi annapānena sadā payatapāṇinī. || Ja_XIV:112 ||


  Ja_XIV.6(=489).13: Etena saccavajjena --pe--. || Ja_XIV:113 ||

  Ja_XIV.6(=489).14: Cātuddasiṃ pannarasiṃ yāva pakkhassa aṭṭhamiṃ*
                    pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāhitaṃ
                    uposathaṃ upavasāmi sadā sīlesu saṃvutā. || Ja_XIV:114 ||


  Ja_XIV.6(=489).15: Etena saccavajjena putto uppajjataṃ ise,
                    musā me bhaṇamānāya muddhā phalatu sattadhā ti. || Ja_XIV:115 ||


     Tattha mahesīti aggamahesī, Rucino ti Surucirañño, paṭhaman ti soḷasannaṃ itthisahassānaṃ sabbapaṭhamaṃ, yaṃ man ti yasmiṃ kāle maṃ Surucī ānayi tato paṭṭhāyāhaṃ dasavassasahassāni ekikā va imasmiṃ gehe vasiṃ, atimaññitthā 'ti muhuttam pi sammukhā vā parammukhā vā atimaññin ti idaṃ atikkamitvā maññamānaṃ na jānāmi na sarāmi, ise ti taṃ ālapati, te man ti sasuro ca sassu cā 'ti te ubho maṃ, vinetāro ti tehi vinīt'; amhi.


[page 321]
6. Surucijātaka. (489.) 321
te me yāva jīviṃsu tāva ovādam adaṃsu, ahiṃsāratinīti ahiṃsāsaṃkhātāya ratiyā samannāgatā, mayā hi kunthakipilliko pi na hiṃsitapubbo, kāmasā ti ekanten'; eva, dhammacārinīti dasakusalakammapathe pūremi, upaṭṭhāsin ti pādaparikammādīni kiccāni karontī upaṭṭhahiṃ, sahabhariyānīti mayā saha ekasāmikassa bhariyābhūtāni, nāhū 'ti kilesaṃ nissāya issādhammo vā kodhadhammo vā mayhaṃ na bhūtapubbo, hitenā 'ti yaṃ tāsaṃ hitaṃ ten'; eva nandāmi, ure vutthā dhītaro viya tā disvā tussāmi, kācīti tāsu ekāpi mayhaṃ appiyā nāma n'; atthi, sabbā piyavāditāy'; eva anukampāmīti muducittena sabbā soḷasasahassāpi tā attānaṃ viya anukampāmi, saha dhammenā 'ti nayena kāraṇena, yo yaṃ kātuṃ sakkoti taṃ tasmiṃ kamme yojemīti attho, pamuditindriyā ti pesentī ca niccaṃ pamuditindriyā va hutvā pesemi, are diṭṭhadāsa idan nāma karohīti evaṃ kujjhitvā na me koci katthaci pesitapubbo, payatapāṇinīti dhotahatthā pasāritahatthā va hutvā, pāṭihārikapakkhañcā 'ti aṭṭhamīcātuddasīpannarasīnaṃ paccuggamanānuggamanavasena cattāro divase, sadā ti niccakāle pañcasu sīlesu saṃvutā tehi pihitagopitattabhāvā va homīti.
     Evaṃ tassā gāthāsatena pi sahassena pi vaṇṇiyamānānaṃ guṇānaṃ pamāṇan nāma n'; atthi, tāya pana paṇṇarasahi gāthāhi attano guṇānaṃ vaṇṇitakāle yeva Sakko attano bahukaraṇīyatāya tassā kathaṃ avicchinditvā "pahūtā abbhutā yeva te guṇā" ti taṃ pasaṃsanto gāthadvayam āha:

  Ja_XIV.6(=489).16: Sabbe va te dhammaguṇā rājaputti yasassini
                    saṃvijjanti tayi bhadde ye tvaṃ kittesi attani. || Ja_XIV:116 ||


  Ja_XIV.6(=489).17: Khattiyo jātisampanno abhijāto yasassimā
                    dhammarājā Videhānaṃ putto uppajjate tavan ti. || Ja_XIV:117 ||


     Tattha dhammaguṇā ti sabhāvaguṇā bhūtaguṇā, saṃvijjantīti ye tayā vuttā te sabbe va tayi upalabbhanti, abhijāto ti atijāto yasassimā ti yasasampannena parivārena samannāgato, uppajjatīti evarūpo tava putto uppajjissati, mā cintayīti.
     Sā tassa vacanaṃ sutvā somanassajātā taṃ pucchantī dve gāthā abhāsi:


[page 322]
322 XIV. Pakiṇṇakanipāta.

  Ja_XIV.6(=489).18: Rummī rajojalladharo aghe vehāsayaṇ ṭhito
                    manuññaṃ bhāsasī vācaṃ yaṃ mayhaṃ hadayaṃgamaṃ. || Ja_XIV:118 ||


  Ja_XIV.6(=489).19: Devatā nu si saggamhā isi vāsi mahiddhiko,
                    ko vāsi tvaṃ anuppatto, attānam me pavedayā 'ti. || Ja_XIV:119 ||


     Tattha rummīti anañjitāmaṇḍito, Sakko āgacchanto ramaṇīyena tāpasavesenāgato, pabbajitavesenāgatattā pana sā evam āha, aghe ti appaṭighe ṭhāne, yaṃ mayhan ti yaṃ etaṃ mayhaṃ manuññavācaṃ bhāsasi taṃ bhāsamāno tvaṃ devatā nu si saggamhā idhāgato isi vāsi mahiddhiko ti yakkhādisu ko vā tvam asi idhānuppatto attānam me pavedaya yathābhūtaṃ kathehīti vadati.
     So tassā kathento cha gāthā āha:

  Ja_XIV.6(=489).20: Yaṃ devasaṃghā vadanti Sudhammāyaṃ samāgatā
                    so 'haṃ Sakko sahassakkho āgato 'smi tav'; antike. || Ja_XIV:120 ||


  Ja_XIV.6(=489).21: Itthi yā jīvalokasmiṃ yā hoti samacārinī
                    medhāvinī sīlavatī sassudevāpatibbatā. || Ja_XIV:121 ||


  Ja_XIV.6(=489).22: Tādisāya sumedhāya sucikammāya nāriyā
                    devā dassanam āyanti mānusiyā amānusā. || Ja_XIV:122 ||


  Ja_XIV.6(=489).23: Tvaṃ bhadde suciṇṇena pubbesucaritena ca
                    idha rājakule jātā sabbakāmasamiddhinī. || Ja_XIV:123 ||


  Ja_XIV.6(=489).24: Ayañ ca te rājaputti ubhayattha kaṭaggaho
                    devalokūpapattī ca kittī ca idha jīvite. || Ja_XIV:124 ||


  Ja_XIV.6(=489).25: Ciraṃ sumedhe sukhinī dhammam attani pālaya,
                    esāhaṃ Tidivaṃ yāmi, piyam me tava dassanan ti. || Ja_XIV:125 ||


     Tattha sahassakkho ti atthasahassassa taṃ muhuttaṃ dassanavasena sahassakkho, itthi yā ti itthī, samacārinīti tīhi dvārehi samacariyāya samannāgātā, tādisāyā 'ti yathārūpāya, sumedhāyā 'ti supaññāya, ubhayatthakaṭaggaho ti ayaṃ tava imasmiñ ca attabhāve anāgate ca jayaggāho, tesu anāgatesu devalokūpapatti idha jīvite pavattamāne kitti cā 'ti ayaṃ ubhayattha kaṭaggāho nāma, dhamman ti evaṃ sabhāvaguṇaṃ ciraṃ attani pālaya, esāhan ti eso ahaṃ, piyamme ti mayhaṃ tava dassanaṃ piyaṃ.


[page 323]
6. Surucijātaka. (489.) 323
     "Devaloke pana me kiccakaraṇīyaṃ atthi, tasmā gacchāmi, tvaṃ appamattā hohīti" tassā ovādaṃ datvā pakkāmi. Naḷakāradevo paccūsakāle cavitvā tassā kucchimhi paṭisandhiṃ gaṇhi. Sā ñatvā rañño ārocesi. Rājā gabbhaparihāraṃ adāsi. Sā dasamāsaccayena puttaṃ vijāyi, Mahāpanādo ti 'ssa nāmaṃ kariṃsu. Ubhayaraṭṭhavāsino "sāmi puttassa no khīramūlan" ti ekekaṃ kahāpaṇaṃ rājaṅgaṇe khipiṃsu, mahārāsi ahosi. Raññā paṭikkhittāpi ca "sāmi puttassa vaḍḍhitakāle paribbayo bhavissatīti" agahetvā va pakkamiṃsu.
Kumāro mahāparivārena vaḍḍhitvā vayappatto soḷasavassakāle yeva sabbasippe nipphattiṃ pāpuṇi. Rājā puttassa vayaṃ oloketvā deviṃ āha: "bhadde puttassa me rajjābhisekakāle ramaṇīyaṃ assa pāsādaṃ kāretvā abhisekaṃ kāressāmā" 'ti. Sā "sādhu deva" 'ti sampaṭicchi. Rājā vatthuvijjācariye pakkosāpetvā "tātā vaḍḍhakiṃ gahetvā amhākaṃ nivesanato avidūre puttassa me pāsādaṃ māpetha, rajjena naṃ abhisiñcissāmā" 'ti āha. Te "sādhū" 'ti bhūmippadesaṃ vīmaṃsanti. Tasmiṃ khaṇe Sakkassāsanaṃ uṇhākāraṃ dassesi. So taṃ kāraṇaṃ ñatvā Vissakammaṃ āmantetvā "gaccha tāta Mahāpanādakumārassa āyāmavitthārato aḍḍhayojanikaṃ abbedhena pañcavīsatiyojanaṃ ratanapāsādaṃ māpehīti" pesesi. So vaḍḍhakivesena vaḍḍhakīnaṃ santikaṃ āgantvā "tumhe pātarāsaṃ bhuñjitvā ethā" 'ti te pesetvā daṇḍakena bhūmiyaṃ pahari, tāvad eva vuttappakāro sattabhūmiko pāsādo uṭṭhahi. Mahāpanādassa pāsādamaṅgalaṃ chattamaṅgalaṃ āvāhamaṅgalan ti tīṇi maṅgalāni ekato va ahesuṃ. Maṅgalaṭṭhāne ubhayaraṭṭhavāsino sannipatitvā maṅgalacchaṇena sattavassāni vītināmesuṃ, n'; eva ne rājā uyyojeti, tesaṃ vatthālaṃkārakhādaniyabhojaniyādiṃ sabbaṃ rājakulasantakaṃ ñeva ahosi.


[page 324]
324 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Te sattasaṃvaccharaccayena upakkositvā Surucimahārājena "kim etan" ti puṭṭhā "mahārāja amhākaṃ maṅgalaṃ bhuñjantānaṃ sattavassāni gatāni, kadā maṅgalassa osānaṃ bhavissatīti" āhaṃsu. Tato rājā "tātā puttena me ettakaṃ kālaṃ na hasitapubbaṃ, yadā so hasissati tadā gamissathā" 'ti.
Atha mahājano bheriñ carāpetā naṭe sannipātesi. Naṭasahassāni sannipatitvā satta koṭṭhāsā hutvā naccantā rājānaṃ hasāpetuṃ nāsakkhiṃsu. Tassa hi dibbanāṭakānaṃ diṭṭhattā tesaṃ naccaṃ amanuññaṃ ahosi. Tadā BhaṇḍukaṇṇaPaṇḍukaṇṇā nāma dve nāṭakā chekā "mayaṃ rājānaṃ hasāpessāmā" 'ti. Bhaṇḍukaṇṇo nāma rājadvāre mahantaṃ Atulaṃ nāma ambaṃ māpetvā suttaguḷaṃ khipitvā tassa sākhāya laggāpetvā suttena Atulambaṃ abhirūhi. Atulambo pi kira Vessavaṇāmbo. Ath'; tam pi Vessavaṇassa dāsā gahetvā aṅgapaccaṅgāni chinditvā pātesuṃ. Sesanaṭā tāni samodhānetvā udakena siñciṃsu. So pupphapaṭaṃ nivāsetvā ca pārupitvā ca naccanto va uṭṭhahi. Mahāpanādo tam pi disvā n'; eva hasi. Paṇḍukaṇṇanaṭo rājaṅgaṇe dārucitakaṃ kāretvā attano parisāya saddhiṃ aggiṃ pāvisi.
Tasmiṃ nibbute citakaṃ udakena siñciṃsu. So sapariso pupphapaṭaṃ nivāsetvā ca pārupitvā na naccanto va uṭṭhahi.
Tam pi disvā rājā n'; eva hasi. Iti ta hasāpetuṃ asakkontā manussā upaddutā ahesuṃ. Sakko taṃ kāraṇaṃ ñatvā "gaccha tāta, Mahāpanādaṃ hasāpetvā ehīti" devanaṭakaṃ pesesi. So āgantvā rājaṅgaṇe ākāse ṭhatvā upaḍḍharaṅgaṃ nāma dassesi,


[page 325]
7. Pañcūposathajātaka. (490.) 325
[... content straddling page break has been moved to the page above ...] eko va hattho eko va pādo ekaṃ akkhiṃ ekā dāṭhā naccati calati phandati, sesaṃ niccalaṃ ahosi. Taṃ disvā Mahāpanādo thokaṃ sitaṃ akāsi. Mahājano pana hasanto hasanto hassaṃ dhāretuṃ satiṃ paccupaṭṭhāpetuṃ asakkonto aṅgāni vissajjetvā rājaṅgaṇe yeva papati. Tasmiṃ kāle maṅgalaṃ niṭṭhitaṃ. Sesam ettha
          panādo nāma so rājā
          yassa yūpo suvaṇṇayo (II,334, Therag. p. 22)
ti Mahāpanādajātakena vaṇṇetabbaṃ. Rājā Mahāpanādo dānādīni puññāni katvā ayupariyosāne devalokam eva gato.
     S. i. d. ā. "evaṃ bhikkhave Visākhā pubbe pi mama santikā varaṃ labhi yevā" 'ti vatvā j. s.: "Tadā Mahāpanādo Bhaddaji ahosi, Sumedhā devī Visākhā, Vissakammo Ānando, Sakko aham evā" 'ti. Surucijātakaṃ.

                      7. Pañcūposathajātaka.
     Appossukko dāni tvaṃ kapoṭā 'ti. Idaṃ S. j. v. uposathike pañcasate upāsake ā. k. Tadā hi S. dhammasabhāyaṃ catuparisamajjhe alaṃkatabuddhāsane nisīditvā muducittena parisaṃ oloketvā "ajja upāsakānaṃ kathaṃ paṭicca desanā samuṭṭhahissatīti" ñatvā upāsake āmāntetvā "uposathik'; attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu vo kataṃ, uposatho nām'; esa porāṇakapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi rāgādikilese niggahatthaṃ uposathavāsaṃ vasiṃsū" 'ti vatvā tehi yācito a. ā.:
     Atīte Magadharaṭṭhādīnaṃ tiṇṇaṃ raṭṭhānaṃ antare aṭavi ahosi. Bo. Magadharaṭṭhe brāhmaṇamahāsālakule nibbattitvā vayappatto kāme pahāya nikkhamitvā taṃ aṭaviṃ pavisitvā assamaṃ katvā vāsaṃ kappesi. Tassa pana assamassa avidūre ekasmiṃ veṇugahane attano bhariyāya saddhiṃ kapoṭasakuṇo vasati,


[page 326]
326 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] ekasmiṃ vammike ahi, ekasmiṃ vanagumbe sigālo, ekasmiṃ vanagumbe accho. Te cattāro pi kālena kālaṃ isiṃ upasaṃkamitvā dhammaṃ suṇanti. Ath'; ekadivasaṃ kapoṭo bhariyāya saddhiṃ kulāvakā nikkhamitvā gocarāya pakkāmi. Tassa pacchato gacchantiṃ kapoṭiṃ eko seno gahetvā palāyi. Tassā viravasaddaṃ sutvā kapoṭo nivattitvā olokento taṃ tena hariyamamānaṃ passi. Seno pi taṃ viravantiṃ yeva māretvā khādi. Kapoṭo tāya viyogena rāgapariḷāhena pariḍayhamāno cintesi: "ayaṃ rāgo maṃ ativiya kilameti, na dāni imaṃ aniggahetvā gocarāya pakkamissāmīti" so gocarapathaṃ pacchinditvā tāpasassa santikaṃ gantvā rāganiggahāya uposathaṃ samādiyitvā ekamante nipajji. Sappo pi "gocaraṃ pariyesissāmīti" vasanaṭṭhānā nikkhamitvā paccantagāme gāvīnaṃ caraṇaṭṭhāne gocaraṃ pariyesati. Tadā gāmabhojakassa sabbaseto maṅgalausabho gocaraṃ gahetvā ekasmiṃ vammīkapāde jaṇṇunā patiṭṭhāya siṅgehi mattikaṃ gaṇhanto kīḷati. Sappo gāvīnaṃ padasaddena bhīto taṃ vammīkaṃ pavisituṃ pakkhanto. Atha naṃ usabho pādena akkami, so taṃ kujjhitvā ḍasi, usabho tatth'; eva jīvitakkhayaṃ patto. Gāmavāsino "usabho kira mato" ti sutvā sabbe ekato va āgantvā kanditvā taṃ gandhamālādīhi pūjetvā āvāṭe nikhaṇitvā pakkamiṃsu. Sappo tesaṃ gatakāle nikkhamitvā "ahaṃ kodhaṃ nissāya imaṃ jīvitā voropetvā mahājanassa hadaye sokaṃ pavesesiṃ, na dāni imaṃ kodhaṃ aniggahetvā gocarāya pakkamissāmīti" nivattitvā assamaṃ gantvā kodhaniggahāya uposathaṃ saṃādiyitvā ekamante nipajji. Sigālo pi gocaraṃ pariyesanto ekaṃ matahatthiṃ disvā "mahā me gocaro laddho" ti tuṭṭho gantvā soṇḍāya ḍasi, thambhe daṭṭhakālo viya ahosi, tattha assādaṃ alabhitvā dante ḍasi, pāsāṇe daṭṭhakālo viya ahosi, kucchiyaṃ ḍasi, kusūle ḍaṭṭhakālo viya ahosi, naṅguṭṭhe ḍasi,


[page 327]
7. Pañcūposathajātaka. (490.) 327
ayathāle daṭṭhakālo viya ahosi, vaccamagge ḍasi, ghatapūve daṭṭhakālo viya ahosi. So lobhavasena khādanto antokucchiyaṃ pāvisi, tattha chātakāle maṃsaṃ khādati pipāsitakāle lohitaṃ pivati nipajjanakāle antāni ca papphāsañ ca avattharitvā nipajjati. So "idh'; eva me annapānañ ca sayanañ ca nipphannaṃ, aññattha kiṃ karissāmīti" cintetvā tatth'; eva abhirato bahi anikkhamitvā antokucchiyaṃ yeva vasi. Aparabhāge vātātapena hatthikuṇape sukkhante karīsamaggo pihito.
Sigālo antokucchiyaṃ upapacciyamāno appamaṃsalohito paṇḍusarīro hutvā nikkhamanamaggaṃ na passi. Ath'; ekadivasaṃ akālamegho vassi karīsamaggo temiyamāno mudu hutvā vivaraṃ dassesi. Sigīlo chiddaṃ disvā "aticiraṃ kilanto iminā chiddena palāyissāmīti" karīsamaggaṃ sīsena pahari. Tassā sambādhaṭṭhānena vegena nikkhantassa siṇṇasarīrassa sabbāni lomāni karīsamagge laggāni, tālakkhandho viya nillomasarīro hutvā nikkhami. So "lobhaṃ nissāya mayā idaṃ dukkhaṃ anubhūtaṃ, idāni imaṃ aniggahetvā gocaraṃ na gaṇhissāmīti" cintetvā taṃ assamaṃ gantvā lobhaniggahāya uposathaṅgaṃ samādiyitvā ekamante nipajji.
Accho pi araññā nikkhamitvā atricchābhibhūto Malaraṭṭhe paccantagāmaṃ gato. Gāmavāsino "accho kirāgato" ti dhanudaṇḍādihatthā nikkhamitvā tena paviṭṭhaṃ gumbaṃ parivāresuṃ. So mahājanena parivāritabhāvaṃ ñatvā nikkhamitvā palāyi, palāyantam eva na naṃ dhanūhi c'; eva daṇḍena ca pothesuṃ. So bhinnena sīsena lohitena galantena attano vasanaṭṭhānaṃ gantvā "idaṃ dukkhaṃ mama atricchālobhavasena uppannaṃ, na dāni naṃ aniggahetvā gocaraṃ gaṇhissāmīti" taṃ assamaṃ gantvā atricchāniggahāya uposathaṃ samādiyitvā ekamante nipajji.


[page 328]
328 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] Tāpaso pi attano jātiṃ nissāya mānavasiko hutvā jhānaṃ uppādetuṃ na sakkoti. Ath'; eko paccekabuddho tassa mānanissitabhāvaṃ ñatvā "ayaṃ na lāmakasatto, Buddhaṃkuro esa, imasmiṃ yeva kappe sabbaññūtaṃ pāpuṇissati, imassa mānaniggahaṃ katvā samāpattinibbattanākāraṃ karissāmīti" tasmiṃ paṇṇasālāya nisinne yeva Uttarahimavantato āgantvā tassa pāsāṇaphalake nisīdi.
So nikkhamitvā taṃ attano āsane nisinnaṃ disvā mānanissitabhāvena anattamano hutvā taṃ upasaṃkamitvā accharaṃ paharitvā "nassa vasala kālakaṇṇi muṇḍa samaṇaka, kimatthaṃ mama nisīdanaphalake nisinno sīti" āha. Atha naṃ so "sappurisa kasmā mānanissito si, ahaṃ paṭividdhapaccekabodhiñāṇo, tvaṃ imasmiṃ yeva kappe sabbaññubuddho bhavissasi, Buddhaṃkuro is, pāramitā pūretvā āgato aññaṃ ettakaṃ nāma kālaṃ atikkamitvā Buddho bhavissasi, Buddhattabhāve Siddhattho nāma bhavissasīti" nāmañ ca gottañ ca kulañ ca aggasāvakādayo ca sabbe ācikkhitvā "kimatthaṃ mānanissito hutvā pharuso hosi, na-y-idaṃ tavānucchavikan" ti ovādam adāsi. So tena evaṃ vutte pi n'; eva naṃ vandi n'; eva "kadā ahaṃ Buddho bhavissāmīti" ādīni pucchi. Atha naṃ paccekabuddho "tava jātiyā mama guṇānaṃ mahantabhāvaṃ jāna, sace sakkosi ahaṃ viya ākāse vicarāhīti" vatvā ākāse uppatitvā attano pādapaṃsuṃ tassa jaṭāmaṇḍale vikiranto Uttarahimavantam eva gato. Tāpaso tassa gatakāle saṃvegappatto hutvā "ayaṃ samaṇo evaṃgarusarīro vātamukhe khittatūlapicu viya ākāse pakkhanto, ahaṃ jātimānena evarūpassa paccekabuddhassa n'; eva pāde vandiṃ n'; eva ‘kadā Buddho bhavissāmīti'; pucchiṃ, jāti nām'; esā kiṃ karissati, imasmiṃ loke sīlacaraṇam eva mahantaṃ, ayaṃ kho pana me māno vaḍḍhanto nirayaṃ upanessati,


[page 329]
7. Pañcūposathajātaka. (490.) 329
[... content straddling page break has been moved to the page above ...] na dāni imaṃ mānaṃ aniggahetvā phalāphalatthāya gamissāmīti" paṇṇasālam pavisitvā mānaniggahāya uposathaṃ samādāya kaṭṭhattharikāya nisinno mahāñāṇo kulaputto mānaṃ niggahetvā kasiṇaṃ bhāvetvā abhiññāsamāpattiyo nibbattetvā nikkhamitvā caṃkamanakoṭiyaṃ pāsāṇaphalake nisīdi. Atha naṃ kapoṭādayo upasaṃkamitvā vanditvā ekamantaṃ nisīdiṃsu. M. kapoṭaṃ pucchi "tvaṃ aññesu divasesu na imāya velāya āgacchasi, gocaraṃ pariyesasi, kin nu ajja uposathiko jāto sīti". "Āma bhante" ti. Atha naṃ "kena kāraṇenā" 'ti pucchanto paṭhamaṃ gātham āha:

  Ja_XIV.7(=490).1: Appossukko dāni tuvaṃ kapoṭa,
                    vihaṅgama na tava bhojanattho,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko kapoṭo ti. || Ja_XIV:126 ||


     Tattha appossukko ti nārālayo, bhojanattho ti kiṃ ajja tava bhojanena attho n'; atthi.
     Taṃ sutvā kapoṭo dve gāthā abhāsi:

  Ja_XIV.7(=490).2: Ahaṃ pure giddhigato kapoṭiyā
                    asmiṃ pakesasmiṃ ubho ramāma,
                    ath'; aggahī sākuṇiko kapoṭiṃ,
                    akāmako tāya vinā ahosiṃ. || Ja_XIV:127 ||


  Ja_XIV.7(=490).3: Nānābhavā vippayogena tassā
                    manomayaṃ vedanaṃ vediyāmi,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    rāgo mamaṃ mā punar āgamāsīti. || Ja_XIV:128 ||


     Tattha ramāmā 'ti imasmiṃ bhūmibhāge kāmaratiyā vamāma, sākuṇiko ti senasakuṇo.


[page 330]
330 XIV. Pakiṇṇakanipāta.
     Kapoṭena attano uposathakamme vaṇṇite M. sappādisu ekamekaṃ pucchi. Te pi yathābhūtaṃ vyākariṃsu:

  Ja_XIV.7(=490).4: Anujjugāmi uraga-ddujivha
                    dāṭhāvudho ghoraviso si sappa,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko nu dīgho. || Ja_XIV:129 ||


  Ja_XIV.7(=490).5: Usabho ahū balavā gāmikassa
                    calakkakū vaṇṇabalūpapanno,
                    [so] maṃ akkamī, taṃ kupito aḍassiṃ,
                    dukkhābhitunno maraṇaṃ upāgami. || Ja_XIV:130 ||


  Ja_XIV.7(=490).6: Tato janā nikkhamitvāna gāmā
                    kanditvā roditva upakkamiṃsu,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    kodho mamaṃ mā punar āgamāsi. || Ja_XIV:131 ||


  Ja_XIV.7(=490).7: Matāna maṃsāni bahū susāne,
                    manuññarūpaṃ tava bhojan'; etaṃ,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko sigālo. || Ja_XIV:132 ||


  Ja_XIV.7(=490).8: Pavissaṃ kucchiṃ mahato gajassa
                    kuṇape rato hatthimaṃse pagiddho,
                    uṇho ca vāto tikhiṇā ca rasmiyo
                    te sosayuṃ tassa karīsamaggaṃ. || Ja_XIV:133 ||


  Ja_XIV.7(=490).9: Kiso ca paṇḍū ca ahaṃ bhadante,
                    na me ahuṃ nikkhamanāya maggo,
                    mahā ca megho sahasā pavassi,
                    so temayi tassa karīsamaggaṃ. || Ja_XIV:134 ||


  Ja_XIV.7(=490).10: Tato ahaṃ nikkhamissaṃ bhadante
                    Cando yathā Rāhumukhā pamutto,



[page 331]
7. Pañcūposathajātaka. (490.) 331
                    tasmā ahaṃ posathaṃ pālayāmi,
                    lobho mamaṃ mā punar āgamāsi. || Ja_XIV:135 ||


  Ja_XIV.7(=490).11: Vammīkathūpasmiṃ kipillikāni
                    nippothayanto tuvaṃ pure carāsi,
                    khudaṃ pipāsaṃ adhivāsayanto
                    kasmā bhavaṃ posathiko nu accho. || Ja_XIV:136 ||


  Ja_XIV.7(=490).12: Sakan niketaṃ atihīḷayano
                    atricchatāya malataṃ agañchiṃ,
                    tato janā nikkhamitvāna gāmā
                    kodaṇḍakena paripothayiṃsu maṃ. || Ja_XIV:137 ||


  Ja_XIV.7(=490).13: So bhinnasīso ruhirakkhitaṅgo
                    paccāgamāsiṃ sakaṃ niketaṃ,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    atricchatā mā punar āgamāsīti. || Ja_XIV:138 ||


     Tattha anujjugāmīti ādīhi taṃ ālapati, calakkakū ti calamānakakudho, dukkhābhitunno ti so usabho dukkhena abhitunno āturo hutvā, bahū ti bahūni, pavissan ti pāvisiṃ, rasmiyo ti suriyarasmiyo, nikkhamissan ti nikkhamiṃ, kipillikānīti upacikāyo, nippothayanto ti khādamāno, atihīḷayāno ti atimaññanto garahanto, kodaṇḍakenā 'ti dhanudaṇḍehi c'; eva muggarehi ca.
     Evaṃ te cattāro pi attano uposathakammaṃ vaṇṇetvā uṭṭhāya M-aṃ vanditvā "bhante tumhe aññesu divasesu imāya velāya phalāphalatthāya gacchatha, ajja agantvā kasmā uposathik'; atthā" 'ti pucchantā gātham āhaṃsu:

  Ja_XIV.7(=490).14: Yan no apucchittha tuvaṃ bhadante
                    sabbe va vyākarimhā yathāpajānaṃ,
                    mayam pi pucchāma tuvaṃ bhadante:
                    kasmā bhavaṃ posathiko va brahme ti. || Ja_XIV:139 ||



[page 332]
332 XIV. Pakiṇṇakanipāta.
     So ti nesaṃ vyākāsi:

  Ja_XIV.7(=490).15: Anūpalitto mama assamamhi
                    paccekabuddho muhuttaṃ nisīdi,
                    so maṃ avedī gatiṃ āgatiñ ca
                    nāmañ ca gottañ caraṇañ ca sabbaṃ. || Ja_XIV:140 ||


  Ja_XIV.7(=490).16: Evam p'; ahaṃ na-ggahe tassa pāde,
                    na cāpi naṃ mānagatena pucchiṃ,
                    tasmā ahaṃ posathaṃ pālayāmi,
                    māno mamaṃ mā punar āgamāsīti. || Ja_XIV:141 ||


     Tattha yanno ti yam atthaṃ tvaṃ amhe pucchi, yathāpajānan ti attano pajānananiyāmena taṃ mayaṃ vyākarimha, anupalitto ti sabbakilesehi alitto, so maṃ avedīti so mama idāni gantabbaṭṭhānañ ca gataṭṭhānañ ca anāgate tvaṃ evaṃnāmo nāma Buddho bhavissasi evaṃgotto evarūpaṃ te sīlacaraṇaṃ bhavissatīti evaṃ nāmañ ca gottañ ca caraṇañ ca sabbaṃ maṃ avedi jānāpesi kathesi me ti attho, evaṃ pahaṃ naggahe ti evaṃ kathentassāpi tassāhaṃ attano mānaṃ nissāya pāde na vandiṃ.
     Evaṃ M. attano uposathakaraṇaṃ kathetvā te ovaditvā uyyojetvā paṇṇasālaṃ pāvisi, itare pi yathāṭhānāni gamiṃsu.
M. aparihīnajjhāno Brahmalokaparāyano ahosi, itare ca tass'; ovāde ṭhatvā saggaparāyanā ahesuṃ.
     S. i. d. ā. "evaṃ upāsakā uposatho nām'; esa porāṇakapaṇḍitānaṃ vaṃso, vasitabbo posathavāso" ti j. s.: "Tadā kapoṭo Anuruddho ahosi, accho Kassapo, sigālo Moggallāno, sappo Sāriputto, tāpaso aham evā" 'ti. Pañcūposathajātakaṃ.

                      8. Mahāmorajātaka.
     Sace hi tyāhaṃ dhanahetu gahito ti. Idaṃ S. J. v. ekaṃ ukkaṇṭhitabhikkhuṃ ā. k. Taṃ hi bhikkhuṃ S. "saccaṃ kira tvaṃ ukkaṇṭhito"


[page 333]
8. Mahāmorajātaka. (491.) 333
[... content straddling page break has been moved to the page above ...] ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu, ayaṃ nandirāgo tādisaṃ kiṃ nāma nāloḷissati, na hi Sineru-uppāṭanakavāto sāmante purāṇapaṇṇassa lajjati, pubbe sattavassasatāni antokilesasamudācāraṃ vāretvā viharante visuddhasatte p'; esa āloḷesi yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Bo. paccantapadese morasakuṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Gabbhe paripākagate mātā gocarabhūmiyaṃ aṇḍaṃ pātetvā pakkāmi, aṇḍañ ca nāma mātu ārogabhāve sati aññasmiṃ dīghajātikādiparipanthe avijjamāne na nassati, tasmā taṃ aṇḍaṃ kaṇikāramakulaṃ viya suvaṇṇavaṇṇaṃ hutvā pariṇatakāle attano dhammatāya bhijji, suvaṇṇavaṇṇo moracchāpo nikkhami, tassa dve akkhīni jiñjukaphalasadisāni tuṇḍaṃ pavāḷavaṇṇaṃ, tisso rattarājiyo gīyaṃ parikkhipitvā piṭṭhimajjhena agamaṃsu. So vayappatto bhaṇḍasakaṭamattasarīro abhirūpo ahosi, taṃ sabbe nīlamorā sannipatitvā rājānaṃ katvā parivārayiṃsu. So ekadivasaṃ udakasoṇḍiyaṃ pānīyaṃ pivanto attano rūpasampattiṃ disvā cintesi:
"ahaṃ sabbamorehi atirekarūpasobho, sac'; āhaṃ imehi saddhiṃ manussapathe vasissāmi paripantho me uppajjissati, Himavantaṃ gantvā ekako va phāsukaṭṭhāne vasissāmīti" so rattibhāge moresu patisallīnesu kañci ajānāpetvā Himavantaṃ pavisitvā tisso pabbatarājiyo atikkamma catutthāya -ekasmiṃ araññe padumasañchanno mahājātassaro, tassāvidūre ekaṃ pabbataṃ nissāya ṭhito mahānigrodharukkho atthi, tassa sākhāya-nilīyi. Tassa pana pabbatassa vemajjhe manāpā guhā atthi, so tattha vasitukāmo hutvā tassā pamukhe pabbatatale nilīyi. Taṃ pana ṭhānaṃ n'; eva heṭṭhābhāgena abhirūhituṃ na uparibhāgena otarituṃ sakkā, pakkhibiḷāladīghajātikamanussabhayehi vimuttaṃ.


[page 334]
334 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] So "idaṃ me phāsukaṭṭhānan" ti taṃ divasaṃ tatth'; eva vasitvā punadivase pabbataguhato uṭṭhāya pabbatamatthake puratthābhimukho nisinno udentaṃ suriyamaṇḍalaṃ disvā attano divārakkhāvaraṇatthāya "udet'; ayaṃ cakkhumā ekarājā" ti parittaṃ katvā gocarabhūmiṃ otaritvā gocaraṃ gahetvā sāyaṃ āgantvā pabbatamatthake pacchābhimukho nisinno atthamentaṃ suriyamaṇḍalaṃ disvā rattirakkhāvaraṇatthāya "apet'; ayaṃ cakkhumā ekarājā" ti parittaṃ katvā eten'; upāyena vasati. Atha naṃ ekadivasaṃ eko luddaputto araññe vicaranto pabbatamatthake nisinnaṃ disvā attano nivesanaṃ āgantvā maraṇakāle puttaṃ āha: "tāta catutthāya pabbatarājiyā araññe suvaṇṇavaṇṇo moro atthi, sace rājā pucchati ācikkheyyāsīti".
Ath'; ekasmiṃ divase Bārāṇasirañño Khemā nāma aggamahesī paccūsakāle supinaṃ passi, evarūpo supino ahosi: suvaṇṇavaṇṇo moro dhammaṃ desesi, sā sādhukāraṃ datvā dhammaṃ suṇāti, moro dhammaṃ desetvā uṭṭhāya pakkāmi, sā "morarājā gacchati, gaṇhatha nan" ti vadantī yeva pabujjhi, pabujjhitvā pana supinabhāvaṃ ñātvā "supino ti vutte rājā na ādaraṃ karissati, dohaḷo me ti vutte karissatīti" cintetvā dohaḷinī viya hutvā nipajji. Atha naṃ rājā upasaṃkamitvā pucchi: "bhadde kin te aphāsukan" ti. "Dohaḷo me uppanno" ti. "Kiṃ icchasi bhadde" ti. "Suvaṇṇavaṇṇassa morassa dhammaṃ sotuṃ devā" 'ti. Bhadde kuto tādisaṃ moraṃ lacchāmā" 'ti. "Deva sace na labhāmi jīvitaṃ me n'; atthīti".
"Bhadde, mā cintayi, sace katthaci atthi labhissasīti" rājā naṃ assāsetvā gantvā rājāsane nisinno amacce pucchi:
"ambho, devī suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmā,


[page 335]
8. Mahāmorajātaka. (491.) 335
morā nāma suvaṇṇavaṇṇā hontīti". "Brāhmaṇā jānissanti devā" 'ti. Rājā brāhmaṇe pucchi. Brāhmaṇā evam āhaṃsu:
"mahārāja, ‘jalajesu macchā kacchapā kakkaṭakā, thalajesu migā haṃsā morā tittirā, ete tiracchānagatā manussā ca suvaṇṇavaṇṇā hontīti'; amhākaṃ lakkhaṇamantesu āgatan" ti.
Rājā attano vijite luddaputte sannipātāpetvā "suvaṇṇavaṇṇo moro vo diṭṭhapubbo" ti pucchi. Sesā "na diṭṭhapubbo" ti āhaṃsu. Yassa pana pitarā ācikkhitaṃ so āha: "mayāpi na diṭṭhapubbo, pitā ca pana me" ‘asukaṭṭhāne nāma suvaṇṇavaṇṇo moro atthīti'; kathesi". Atha nam rājā "samma mayhaṃ ca deviyā ca jīvitaṃ dinnaṃ bhavissati, gantvā taṃ bandhitvā ānehīti" bahuṃ dhanaṃ datvā uyyojesi. So puttadārassa dhanaṃ datvā tattha gantvā M-aṃ disvā pāse oḍḍetvā "ajja bajjhissati, ajja bajjhissatīti" abandhitvā va mato. Devī patthanaṃ alabhantī matā. Rājā "taṃ me moraṃ nissāya piyabhariyā matā" ti kujjhitvā veravasiko hutvā "Himavante catutthāya Labbatarājiyā suvaṇṇavaṇṇo moro carati, tassa maṃsaṃ khāditvā ajarāmarā hontīti" suvaṇṇapaṭṭe likhāpetvā paṭṭaṃ sāramañjūsāyaṃ ṭhapetvā kālam akāsi. Ath'; añño rājā ahosi, so paṭṭe akkharāni disvā "ajarāmaro bhavissamīti" tassa gahaṇatthāya ekaṃ luddaṃ pesesi, so pi tatth'; eva mato. Evaṃ cha rājaparivaṭṭā gatā, cha luddaputtā Himavante eva matā. Sattamena pana raññā pesito sattamo luddo "ajja ajj'; evā" 'ti satta saṃvaccharāni bandhituṃ asakkonto cintesi: "kin nu kho imassa mararājassa pāde pāsassa asañcaraṇakāraṇan" ti. Atha maṃ parigaṇhanto sāyaṃpātaṃ parittaṃ karontaṃ disvā "imasmiṃ ṭhāne añño moro n'; atthi, iminā brahmacārinā bhavitabbaṃ, brahmacariyānubhāvena c'; eva parittānubhāvena c'; assa pādo pāse na bajjhatīti"


[page 336]
336 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] nayato pariggahetvā paccantajanapadaṃ gantvā ekaṃ moriṃ bandhitvā yathā sā accharāya pahaṭāya vassati pāṇimhi pahaṭe naccati evaṃ sikkhāpetvā ādāya gantvā B-assa parittakaraṇato puretaram eva pāsaṃ oḍḍetvā accharaṃ paharitvā moriṃ vassāpesi. Moro tassā saddaṃ suṇi, tāvad ev'; assa satta vassasatāni sannisinnakileso phaṇaṃ katvā pahaṭāsīviso viya uṭṭhahi, so kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā yegena tassā santikaṃ gantvā pāde pāsaṃ pavesento yeva ākāsā otari, satta vassasatāni asañcaraṇapāso taṃ khaṇaṃ yeva sañcaritvā pādaṃ bandhi. Atha naṃ luddaputto laṭṭhiagge olambantaṃ disvā cintesi: "imaṃ morarājānaṃ cha luddā bandhituṃ na sakkhiṃsu, aham pi sattavassāni nāsakkhiṃ, ajja pan'; esa imaṃ moriṃ nissāya; kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā āgamma pāse baddho heṭṭhāsīsako olambati, ovarūpo me sīlavā kilamito, evarūpaṃ aññassa paṇṇākāratthāya netuṃ ayuttaṃ, kim me raññā dinnena sakkārena, vissajjessāmi nan" ti. Puna cintesi: "ayaṃ nāgabalo thāmasampanno, mayi upasaṃkamante ‘esa maṃ māretuṃ āgacchatīti'; maraṇabhayatajjito hutvā phandamāno pādaṃ vā pakkhaṃ vā bhindeyya, anupagantvā va naṃ paṭicchanno ṭhatvā khurappen'; assa pāsaṃ chindissāmi, tato sayam eva yathāruciyā gamissatīti" so paṭicchanno ṭhatvā dhanuṃ āropetvā khurappaṃ sandahitvā kaḍḍhi. Moro pi "ayaṃ luddo maṃ kilesāturaṃ katvā baddhabhāvam me ñatvā na nirussukko acchissati, kahaṃ nu kho so" ti cintetvā ito c'; ito ca oloketvā dhanuṃ āropetvā ṭhitaṃ disvā "maṃ māretvā ādāya gantukāmo bhavissatīti"


[page 337]
9. Mahāmorajātaka. (491.) 337
[... content straddling page break has been moved to the page above ...] maññamāno maraṇabhayatajjito hutvā jīvitaṃ yācanto paṭhamaṃ gātham āha:

  Ja_XIV.8(=491).1: Sace hi ty-āhaṃ dhanahetu gāhito
                    mā maṃ vadhī, jīvagāhaṃ gahetvā
                    rañño va maṃ samma upanti nehi,
                    maññe dhanaṃ lacchasi napparūpan ti. || Ja_XIV:142 ||


     Tattha sace hi tyāhan ti sace hi te ahaṃ, upantinehīti upantikaṃ nehi, lacchasi napparūpan ti lacchasi anapparūpaṃ.
     Taṃ sutvā luddaputto cintesi: "morarājā ayaṃ ‘maṃ vijjhitukāmatāya khurappaṃ sandahīti'; maññeti, assāsessāmi nan" ti so assāsento dutiyaṃ gātham āha:

  Ja_XIV.8(=491).2: Na me ayaṃ tuyha vadhāya ajja
                    samāhito cāpavare khurappo,
                    pāsañ ca ty-āhaṃ adhipātayissaṃ,
                    yathāsukhaṃ gacchatu morarājā 'ti. || Ja_XIV:143 ||


     Tattha adhipātayissan ti chindayissaṃ.
     Tato moro dve gāthā abhāsi:

  Ja_XIV.8(=491).3: Yaṃ sattavassāni mam ānubandhi
                    rattiṃdivaṃ khuppipāsaṃ sahanto
                    atha kissa maṃ pāsavas'; ūpanītaṃ
                    pamuttave icchasi bandhanasmā. || Ja_XIV:144 ||


  Ja_XIV.8(=491).4: Pāṇātipātā virato nu s'; ajja,
                    abhayan nu te sabbabhūtesu dinnaṃ,
                    yaṃ maṃ tuvaṃ pāsavas'; ūpanītaṃ
                    pamuttave icchasi bandhanasmā ti. || Ja_XIV:145 ||


     Tattha yan ti yasmā maṃ ettakaṃ kālaṃ tvaṃ anubandhi tasmā tvaṃ pucchāmi: atha kissa maṃ pāsavasaṃ upanītaṃ bandhanasmā pamocetuṃ icchasīti attho, virato nu sajjā 'ti virato nu si ajja, sabbabhūtesū 'ti sabbasattānaṃ.


[page 338]
338 XIV. Pakiṇṇakanipāta.
     Itoparaṃ:

  Ja_XIV.8(=491).5: Pāṇātipātā viratassa brūhi
                    abhayañ ca yo sabbabhūtesu deti:
                    -pucchāmi taṃ morarāja tam attham-
                    ito cuto kiṃ labhate sukhaṃ so. || Ja_XIV:146 ||


  Ja_XIV.8(=491).6: Pāṇātipātā viratassa brūmi
                    abhayañ ca yo sabbabhūtesu deti:
                    diṭṭhe va dhamme labhate pasaṃsaṃ
                    saggañ ca so yāti sarīrabhedā. || Ja_XIV:147 ||


  Ja_XIV.8(=491).7: Na santi devā icc-āhu eke,
                    idh'; eva jīvo vibhavaṃ upeti,
                    tathā phalaṃ sukatadukkatānaṃ,
                    dattupaññattañ ca vadanti dānaṃ,
                    tesaṃ vaco arahataṃ saddahāno
                    tasmā ahaṃ sakuṇe bādhayāmīti. || Ja_XIV:148 ||


     Imā uttānasambandhā gāthā pāḷinayen'; eva veditabbā, tattha iccāhu eke ti ekacce samaṇabrāhmaṇā evaṃ kathenti, tesaṃ vaco arahataṃ saddahāno ti tassa kira kulūpakā ucchedavādino naggasamaṇakā, te taṃ paccekabodhiñāṇassa upanissayasampannam pi sattaṃ ucchedavādaṃ gaṇhāpesuṃ, so tesaṃ saṃsaggena kusalākusalaṃ n'; atthīti gahetvā sakuṇe māreti, evaṃ mahāsāvajjā esā asappurisasevanā nāma, te yeva cāyaṃ arahanto ti maññamāno evam āha.
     Taṃ sutvā M. "tass'; eva paralokassa atthibhāvaṃ kathessamīti" pāsalaṭṭhiyaṃ adhosiro olambāno va

  Ja_XIV.8(=491).8: Cando ca suriyo ca ubho sudassanā
                    gacchanti obhāsayam antalikkhe,
                    imassa lokassa parassa vā te,
                    kathaṃ nu te āhu manussaloke ti gātham āha. || Ja_XIV:149 ||



[page 339]
8. Mahāmorajātaka. (491.) 339
     Tattha imassā 'ti kin nu te imassa lokassa santakā udāhu paralokassā 'ti bhummatthe vā sāmivacanaṃ, kathannu te ti tesu vimānesu candasuriyadevaputte kathan nu kathenti, kiṃ atthīti udāhu n'; atthīti kiṃ vā devā ti udāhu manussā ti vā.
     Luddaputto gāthaṃ āha:

  Ja_XIV.8(=491).9: Cando ca suriyo ca ubho sudassanā
                    gacchanti obhāsayam antalikkhe,
                    parassa lokassa na te imassa,
                    devā ti te āhu manussaloke. || Ja_XIV:150 ||


     Atha naṃ M. āha:

  Ja_XIV.8(=491).10: Etth'; eva te nihatā hīnavādā
                    ahetukā ye na vadanti kammaṃ
                    tathā phalaṃ sukatadukkatānaṃ
                    dattupaññattaṃ ye ca vadanti dānan ti. || Ja_XIV:151 ||


     Tattha ettheva te nihatā ti sace candasuriyā devaloke ṭhitā na manussaloke sace ca te devā na manussā etth'; eva etthake vyākaraṇe te tava kulūpakā hīnavādā nihatā honti, ahetukā ti visuddhiyā vā saṃkilesassa vā hetubhūtakammaṃ n'; atthīti evaṃvādā, dattupaññattan ti ye ca dānaṃ lālakehi paññattan ti vadanti.
     So M-tte kathente sallakkhetvā gāthadvayam āha:

  Ja_XIV.8(=491).11: Addhā hi saccaṃ vacanaṃ tav'; etaṃ,
                    kathaṃ hi dānaṃ aphalaṃ vadeyya,
                    tathā phalaṃ sukatadukkatānaṃ,
                    dattupaññattañ ca kathaṃ bhaveyya. || Ja_XIV:152 ||


  Ja_XIV.8(=491).12: Kathaṃkaro kintikaro kim ācaraṃ
                    kiṃ sevamāno kena tapoguṇena,
                    akkhāhi me morarāja tam atthaṃ
                    yathā ahaṃ no nirayaṃ pateyyan ti. || Ja_XIV:153 ||



[page 340]
340 XIV. Pakiṇṇakanipāta.
     Tattha dattupaññattañcā 'ti dānañ ca dattupaññattaṃ nāma kathaṃ bhaveyyā 'ti attho, kathaṃkaro ti kataraṃ kammaṃ karonto ahaṃ nirayaṃ na gaccheyyaṃ, itarāni tass'; eva vevacanāni.
     Taṃ sutvā M. "sac'; āhaṃ imaṃ pañhaṃ kathessāmi manussaloko tuccho viya kato bhavissati, tatth'; ev'; dhammikānaṃ samaṇabrāhmaṇānaṃ atthibhāvaṃ kathessāmīti" cintetvā dve gāthā abhāsi:

  Ja_XIV.8(=491).13: Ye keci atthi samaṇā pathavyā
                    kāsāvavatthā anagāriyā te,
                    pāto va piṇḍāya caranti kāle,
                    vikālacariyāviratā hi santo. || Ja_XIV:154 ||


  Ja_XIV.8(=491).14: Te tattha kālen'; upasaṃkamitvā
                    pucchehi sante manaso pi yaṃ siyā,
                    te te pavakkhanti yathāpajānaṃ
                    imassa lokassa parassa c'; atthan ti. || Ja_XIV:155 ||


     Tattha santo ti santapādā paṇḍitā paccekabuddhā, yathāpajānan ti te tuyhaṃ attano jānananiyāmena vakkhanti, kaṃkhaṃ te chinditvā kathessanti, parassa catthan ti iminā nāma kammena manussaloke nibbattanti iminā devaloke iminnā nirayādīsu 'ti evaṃ imassa ca parassa ca lokassa atthaṃ ācikkhissanti, te pucchā 'ti.
     Evañ ca pana vatvā nirayabhayena tajjesi. So pana pūritapāramīpaccekabodhisatto suriyarasmisaṃphassaṃ oloketvā ṭhitaṃ pariṇatapadumaṃ viya paripākagatañāṇo vicarati.
So tassa dhammakathaṃ suṇanto ṭhitapaden'; eva ṭhito saṃkhāre parigaṇhitvā tilakkhaṇaṃ sammasanto paccekabodhiñāṇaṃ paṭivijjhi. Tassa paṭivedho ca M-assa pāsato mokkho ca ekakkhaṇe yeva ahosi. Paccekabuddho sabbakilese padāletvā bhavapariyante ṭhito udānaṃ udānento.


[page 341]
8. Mahāmorajātaka. (491.) 341

  Ja_XIV.8(=491).15: Tacaṃ va jiṇṇaṃ urago purānaṃ
                    paṇḍūpalāsaṃ harito dumo va
                    esa-ppahīno mama luddabhāvo,
                    pajahām'; ahaṃ luddakabhāvam ajjā 'ti || Ja_XIV:156 ||


gātham āha.
     Tass'; attho: yathā jiṇṇaṃ purāṇaṃ tacaṃ urago jahāti yathā ca harito sampajjamāno nīlapatto dumo katthaci katthaci ṭhitaṃ paṇḍūpalāsaṃ jahāti evaṃ aham pi ajja luddabhāvaṃ dāruṇabhāvaṃ pajahitvā ṭhito, so dāni esa pahīno mama luddabhāvo, sādhu vata pajahām'; ahaṃ luddakabhāvam ajjā 'ti, pajahāmahan ti pajahiṃ ahan ti attho.
     So imaṃ udānaṃ udānetvā "ahaṃ tāva sabbakilesabandhanehi mutto, nivesane pana bandhitvā me ṭhapitā bahū sakuṇā atthi, te kathaṃ mocessāmīti" cintetvā M-aṃ pucchi: morarāja, nivesane me bahū sakuṇā baddhā atthi, te kathaṃ mocessāmā" 'ti. Paccekabuddhato pi sabbaññūBodhisattānaṃ ñeva upāyapariggahañāṇaṃ mahantataraṃ hoti, tena taṃ āha: "yaṃ vo maggena kilese khaṇḍetvā paccekabodhiñāṇaṃ paṭividdhaṃ taṃ ārabbha saccakiriyaṃ karotha, sakala-Jambudīpe bandhanagato satto nāma na bhavissatīti".
So B-ttena dinnanayadvāre ṭhatvā saccakiriyaṃ karonto

  Ja_XIV.8(=491).16: Ye cāpi me sakuṇā atthi baddhā
                    satāni nekāni nivesanasmiṃ
                    tesam p'; ahaṃ jīvitaṃ ajja dammi
                    mokkhañ ca, te pattā sakaṃ niketan ti || Ja_XIV:157 ||


gātham āha.
     Tattha mokkhañca ne patto ti sv-āhaṃ mokkhaṃ patto paccekabodhiñāṇaṃ paṭivijjhitvā ṭhito te satte jīvitadānena anukampāmi, etena saccena sakaṃ niketan ti sabbe pi te sattā attano vasanaṭṭhānaṃ gacchantū 'ti vadati


[page 342]
342 XIV. Pakiṇṇakanipāta.
     Ath'; assa saccakiriyāya akālam eva sabbe bandhanā muccitvā tuṭṭharāvaṃ ravantā sakaṭṭhānam eva gamiṃsu.
Tasmiṃ pana khaṇe tesaṃ tesaṃ gehesu biḷāle ādiṃ katvā sakala-Jambudīpe bandhanagato satto nāma nāhosi. Paccekabuddho hatthaṃ ukkhipitvā sīsaṃ parāmasi, tāvad eva gihiliṅgaṃ antaradhāyi, pabbajitaliṅgaṃ pātur ahosi. So saṭṭhivassathero viya ākappasampanno aṭṭhaparikkhāradharo hutvā "tvaṃ me mahatī patiṭṭhā ahosīti" morarājassa añjalim paggayha padakkhiṇaṃ katvā ākāse uppatitvā nandamūlakapabbhāraṃ agamāsi. Morarājāpi laṭṭhiaggato uppatitvā gocaraṃ gahetvā attano vasanaṭṭhānam eva gato.
     Idāni luddassa sattavassāni pāsahatthassa caritvāpi morarājānaṃ nissāya dukkhā muttabhāvaṃ pakāsento S. osānagātham āha:

  Ja_XIV.8(=491).17: Luddo carī pāsahattho araññe
                    bādhetuṃ morādhipatiṃ yasassiṃ,
                    bandhitva morādhipatiṃ yasasiṃ
                    dukkhā pamuñcī yathāhaṃ pamutto ti. || Ja_XIV:158 ||


     Tattha bādhetun ti haretuṃ, ayam eva vā pāṭho, bandhitvā ti tassa dhammakathaṃ sutvā paṭiladdhasaṃvego hutvā ti attho, yathāhan ti yathā ahaṃ sayambhūñāṇena mutto evam eva so pi mutto ti.
     S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi): "Tadā morarājā aham eva ahosin" ti.
Mahāmorajātakaṃ.

                      9. Tacchasūkarajātaka.
     Yadesamānā vicariṃhā 'ti. Idaṃ S. J. v. dve mahallakatthere ā. k. Mahākosalo kira Bimbisārassa dhītaraṃ dento dhītu nahānīyamūlatthāya Kāsigāmaṃ adāsi. Pasenadirājā Ajātasattunā pitari mārite taṃ gāmaṃ acchindi.


[page 343]
9. Tacchasūkarajātaka. (492.) 343
[... content straddling page break has been moved to the page above ...] Tesu tass'; atthāya yujjhantesu paṭhamaṃ Ajātasattussa jayo ahosi. Kosalarājā parājayappatto amacce pucchi: "kena nu kho upāyena Ajātasattuṃ gaṇheyyāmā" 'ti. "Mahārāja, bhikkhū nāma mantakusalā honti, carapurise pesetvā vihāre bhikkhūnaṃ kathaṃ parigaṇhituṃ vaṭṭatīti".
Rājā "sādhū" 'ti paṭisuṇitvā "etha, tumhe vihāraṃ gantvā paṭicchannā hutvā bhadantānaṃ kathaṃ parigaṇhathā" 'ti purise payojesi.
Jetavane pi bahū rājapurisā pabbajitā honti, tesu dve mahallakatherā vihārapaccante paṇṇasālāya vasanti, eko Dhanuggahatissatthero nāma, eko Mantidattatthero nāma. Te sabbarattiṃ supitvā paccūsakāle pabujjhiṃsu. Tesu Dhamuggahatissatthero aggiṃ jāletvā āha: "bhante Dattattherā" 'ti. "Kiṃ bhante" ti. "Niddāyatha tumhe" ti. "Na niddāyāmi, kiṃ kātabban" ti. "Bhante lālako vatāyaṃ Kosalarājā, cāṭimattaṃ bhojanam eva bhuñjituṃ jānātīti". "Atha kiṃ bhante" ti. "Attano kucchimhi pāṇakamattena Ajātasattunā parājito" ti.
"Kiṃ pana bhante kātuṃ vaṭṭatīti". "Bhante Dattatthera, yuddhaṃ nāma sakaṭabyūhacakkabyūhapadumabyūhavasena tividhaṃ, tesu Ajātasattuṃ gaṇhantena sakaṭabyūhaṃ katvā gaṇhituṃ vaṭṭatīti, asukasmiṃ nāma pabbatakhaṇḍamhi dvīsu passesu sūrapurise ṭhapetvā purato balaṃ dassetvā antopaviṭṭhabhāvaṃ ñatvā naditvā vaggitvā kumine paviṭṭhamacchaṃ viya antomuṭṭhiyaṃ katvā va naṃ gahetuṃ sakkā" ti. Payojitapurisā taṃ kathaṃ sutvā rañño ārocesuṃ. Rājā mahatiyā senāya gantvā tathā katvā Ajātasattuṃ gahetvā saṃkhalikabandhanena bandhitvā katipāhaṃ nimmadaṃ katvā "puna evarūpaṃ mā karīti" assāsetvā mocetvā dhītaraṃ Vajirakumārikaṃ nāma tassa datvā mahantena parivārena vissajjesi.
"Kosalaraññā Dhanuggahatissattherassa saṃvidhānena Ajātasattu gahito" ti bhikkhūnaṃ antare kathā samuṭṭhahi, dhammasabhāyam pi tath'; eva kathaṃ samuṭṭhāpesuṃ. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Dhanuggahatisso yuddhasaṃvidhāne cheko yevā" 'ti vatvā a. ā.:


[page 344]
344 XIV. Pakiṇṇakanipāta.
     Atīte Bārāṇasiyaṃ nagarassa dvāragāmavāsī eko vaḍḍhakī dāruatthāya araññaṃ gantvā āvāṭe patitaṃ ekaṃ sūkarapotakaṃ disvā ānetvā tacchasūkaro ti 'ssa nāmaṃ katvā posesi. So tassa upakārako ahosi: tuṇḍena rukkhe parivattetvā deti, dāṭhāya veṭhetvā kāḷasuttaṃ kaḍḍhati, mukhena ḍasitvā vāsinikhādanamuggare āharati. So vuddhippatto mahābalo mahāsarīro ahosi. Vaddhakī tasmiṃ puttapemaṃ paccupaṭṭhāpetvā "imaṃ idha vasantaṃ kocid eva hiṃseyyā" 'ti araññe vissajjesi. So cintesi: "ahaṃ imasmiṃ araññe ekako vasituṃ na sakkhissāmi, ñātake pariyesitvā tehi parivuto vasissāmīti" so vanaghaṭāya sūkare pariyesanto bahusūkare disvā tussitvā tisso gāthā abhāsi:

  Ja_XIV.9(=492).1: Yad esamānā vicarimha pabbatāni vanāni ca
                    anvesaṃ vicariṃ ñātī te 'me adhigatā mayā. || Ja_XIV:159 ||


  Ja_XIV.9(=492).2: Bahum idaṃ mūlaphalaṃ, bhakkho cāyaṃ anappako,
                    rammā c'; imā girinadiyo, phāsu vāso bhavissati. || Ja_XIV:160 ||


  Ja_XIV.9(=492).3: Idh'; evāhaṃ vasissāmi saha sabbehi ñātibhi
                    appossukko nirāsaṃkī asoko akutobhayo ti. (= p. 71 |21.) || Ja_XIV:161 ||


     Tattha yadesamānā ti yaṃ ñātigaṇaṃ pariyesantā mayaṃ vicarimha, anvesan ti ciraṃ vata anvesanto vicariṃ, te me ti te ime, bhakko ti sv-eva vanamūlaphalasaṃkhāto bhakkho, appossukko ti anussusuko hutvā.
     Sūkarā tassa kathaṃ sutvā catutthaṃ gātham āhaṃsu:

  Ja_XIV.9(=492).4: Aññaṃ hi lenaṃ pariyesa, sattu no idha vijjati,
                    so taccha sūkare hanti idhāgantvā varaṃ varan ti. || Ja_XIV:162 ||


     Tattha tacchā 'ti taṃ nāmanālapatī, varaṃ varan ti hananto ca thūlamaṃsaṃ varaṃ varaṃ ñeva hanti, itoparaṃ uttānasambandhagāthā Pāḷinayen'; eva veditabbā.

  Ja_XIV.9(=492).5: Ko n'; amhākaṃ idha sattu, ko ñātī susamāgate
                    appadhaṃse padhaṃseti, tam me akkhātha pucchitā. || Ja_XIV:163 ||



[page 345]
9. Tacchasūkarajātaka. (492.) 345

  Ja_XIV.9(=492).6: Uddhaggarāji migarājā balī dāṭhāvudho migo,
                    so taccha sūkaraṃ hanti idhāgantvā varaṃ varaṃ. || Ja_XIV:164 ||


  Ja_XIV.9(=492).7: Na no dāṭhā na vijjanti, balaṃ kāye samūhataṃ,
                    sabbe samaggā hutvāna vasaṃ kāhāma ekakaṃ. || Ja_XIV:165 ||


  Ja_XIV.9(=492).8: Hadayaṃgamaṃ kaṇṇasukhaṃ vācaṃ bhāsasi tacchaka,
                    yo pi yuddhe palāyetha tam pi pacchā hanāmase ti. || Ja_XIV:166 ||


     Tattha ko namhākan ti aham tumhe disvā va ime sūkarā appamaṃsalohitā bhayena tesaṃ bhavitabban ti cintesiṃ, tasmā no ācikkhatha:
ko nu amhākaṃ idha sattu, uddhaggarājīti uddhaggāhi sarīrarājīhi samannāgato, vyagghaṃ sandhāy'; evam āhaṃsu, yo pīyi yo amhākaṃ antare eko pi palāyissati tam pi mayaṃ pacchā hanissāmā 'ti.
     Tacchasūkaro sabbe sūkare ekacitte katvā pucchi: "kāya velāya vyaggho āgamissatīti". "Ajja pāto va ekaṃ gahetvā gato, sve pāto va āgamissatīti". So yuddhakusalo "imasmiṃ ṭhāne ṭhitena sakkā jetun" ti bhūmisīsaṃ jānāti, tasmā ekaṃ padesaṃ sallakkhetvā rattim eva sūkare gocaraṃ gāhāpetvā balavapaccūsato paṭṭhāya "yuddhaṃ nāma sakaṭavyuhādivasena tividhaṃ hotīti" vatvā padumavyūhaṃ saṃvidahi: majjhaṭṭhāne khīrapāke sūkarapotake ṭhapesi, te parivāretvā tesaṃ mātaro, tā parivāretvā vaṃjhasūkariyo, tāsaṃ anantarā sūkarapotake, tesaṃ anantarā makuladāṭhe taruṇasūkare, tesaṃ anantarā mahādāṭhe, tesaṃ anantarā jarāsūkare. Tato tattha tattha dasavaggaṃ vīsativaggaṃ tiṃsavaggañ ca katvā balagumbaṃ ṭhapesi. Attano atthāya ekaṃ āvāṭaṃ vyagghassa patanatthāya ekaṃ suppasaṇṭhānaṃ pabbhāraṃ katvā khanāpesi, dvinnaṃ āvāṭānaṃ antare attano ṭhānatthāya pīṭhakaṃ kāresi. So thāmasampanne yodhasūkare gahetvā tasmiṃ tasmiṃ ṭhāne sūkare assāsento vicari.


[page 346]
346 XIV. Pakiṇṇakanipāta.
Tass'; evaṃ karontass'; eva suriyo uggañchi. Atha vyaggharājā kūṭajaṭilassa assamapadā nikkhamitvā pabbatatale aṭṭhāsi.
Taṃ disvā sūkarā "āgato no bhante verīti" vadiṃsu. "Mā bhāyatha, yaṃ esa karoti taṃ sabbaṃ paṭipakkhaṃ hutvā karothā" 'ti. Vyaggho sarīraṃ vidhūnitvā osakkanto viya passāvam akāsi, sūkarāpi tath'; eva kariṃsu, vyaggho sūkare olokento mahānādaṃ nadi, te pi tath'; eva kariṃsu. So tesaṃ kiriyaṃ disvā cintesi: "na ime pubbasadisā, ajja mayhaṃ paṭisattuno hutvā vaggavaggā ṭhitā, saṃvidahako tesaṃ senānāyako pi atthi, ajja mayā etesaṃ santikaṃ gantuṃ na vaṭṭatīti" maraṇabhayabhīto va nivattitvā kūṭajaṭilassa santikaṃ gato. Atha naṃ so tucchahatthaṃ disvā navamaṃ gātham āha:

  Ja_XIV.9(=492).9: Pāṇātipātā virato nu ajja,
                    abhayan nu te sabbabhūtesu dinnaṃ,
                    dāṭhā nu te miga viriyaṃ na santi
                    yo saṃghapatto kapaṇo va jhāyasīti. || Ja_XIV:167 ||


     Tattha saṃghapatto ti yo tvaṃ sūkarasaṃghaṃ patto hutvā kiñci gocaraṃ alabhitvā kapaṇo viya jhāyasi.
     Atha vyaggho tisso gāthā abhāsi:

  Ja_XIV.9(=492).10: Na me dāṭhā na vijjhanti, balaṃ kāye samūhataṃ
                    ñātī ca disvāna samaṅgi ekato
                    tasmā jhāyāmi vanamhi ekako. || Ja_XIV:168 ||


  Ja_XIV.9(=492).11: Im'; assudaṃ yanti disodisaṃ pure (= II407 |12)
                    bhayadditā lenagavesino puthu,
                    te dāni saṃgamma rasanti ekato,
                    yatthaṭṭhitā duppasah'; ajja te mayā. || Ja_XIV:169 ||



[page 347]
9. Tacchasūkarajātaka. (492.) 347

  Ja_XIV.9(=492).12: Pariṇāyakasampannā sahitā ekavādino
                    te maṃ samaggā hiṃseyyuṃ, tasmā nesaṃ apatthave ti. || Ja_XIV:170 ||


     Tattha samaṅgi ekato ti sahite hutvā ekato ṭhite, imassudan ti ime sudaṃ mayā akkhīni ummīletvā olokitamattā va pubbe disā gacchanti, puthū 'ti visuṃ visuṃ, yatthaṭṭhitā ti yasmiṃ bhūmibhāge ṭhitā, pariṇāyakasampannā ti senānāyakena sampannā, tasmā nesaṃ apatthave ti tena kāraṇena etesaṃ na patthemi.
     Taṃ sutvā kūṭajaṭilo

  Ja_XIV.9(=492).13: Eko va Indo asure jināti,
                    eko va seno hanti dije pasayha,
                    eko va vyaggho migasaṃghapatto
                    varaṃ varaṃ hanti, balaṃ hi tādisan ti || Ja_XIV:171 ||


gātham āha.
     Tattha migasaṃghapatto ti migagaṇaṃ patto hutvā varam varaṃ migaṃ hanti, balaṃ hi tādisan ti tādisaṃ hi tassa balaṃ.
     Atha vyaggho

  Ja_XIV.9(=492).14: Na h'; eva Indo na seno na pi vyaggho migādhipo
                    samagge sahite ñātī vyagghe ca kurute vase ti || Ja_XIV:172 ||


gātham āha.
     Tattha vyagghe cā 'ti vyaggasadise hutvā sarīravidhūnanādīni katvā ṭhite vase na kurute, attano vasena vattāpetuṃ na sakkotīti attho.
     Puna jaṭilo taṃ ussāhento dve gāthā abhāsi:

  Ja_XIV.9(=492).15: Kumbhīlakā sakuṇakā saṃghino gaṇacārino
                    sammodamānā ekajjham uppatanti dayanti ca. || Ja_XIV:173 ||


  Ja_XIV.9(=492).16: Tesañ ca ḍayamānānaṃ ek'; ettha apavattati
                    taṃ seno nitāḷeti, veyyagghi yeva sā gatīti. || Ja_XIV:174 ||



[page 348]
348 XIV. Pakiṇṇakanipāta.
     Tattha kumbhīlakā ti evaṃnāmakā khuddakasakuṇā, uppatantīti gocare carantā uppatanti, dayanti cā 'ti gocaraṃ gahetvā ākāsena gacchanti, ekettha apavattatīti eko etesu osakkitvā ekapassena visuṃ gacchati, nitāḷetīti paharitvā gaṇhati veyyagghi yeva sā gatīti vyagghānaṃ esā ti veyyagghi, samaggānaṃ gacchantānam pi esā, evārūpā gati vyagghānaṃ gati yeva nāma hoti, na hi sakkā sabbehi ekato gantuṃ, tasmā yo evaṃ tattha eko gacchati taṃ gaṇhāti.
     Evañ ca pana vatvā "vyaggharāja, tvaṃ attano balaṃ na jānāsi, mā bhāyi, kevalaṃ tvaṃ naditvā pakkhanda, dve ekato gacchantā nāma na bhavissantīti" ussāhesi. So tathā akāsi.
     Tam atthaṃ pakāsento S.

  Ja_XIV.9(=492).17: Ussāhito jaṭilena luddenāmisacakkhunā
                    dāṭhī dāṭhisu pakkhandi maññamāno yathā pure ti || Ja_XIV:175 ||


gātham āha.
     Tattha dāṭhīti sayaṃ dāṭhāvudho itaresu dāṭhāvudhesu pakkhandi, yathā pure ti yathā pubbe maññeti tath'; eva maññamāno.
     So kirāgantvā pabbatatale tāva aṭṭhāsi. Sūkarā "punāgato sāmi coro" ti tacchakassa ārocesuṃ. So "mā bhāyitthā" 'ti te assāsetvā uṭṭhāya dvinnaṃ āvāṭānaṃ antare pīṭhikāya aṭṭhāsi. Vyaggho vegaṃ janetvā tacchasūkaraṃ sandhāya pakkhandi. Tacchasūkaro parivattitvā pacchāmukho purimaāvāṭe pati. Vyaggho vegaṃ sandhāretuṃ asakkonto gantvā suppapabbhāre āvāṭe patitvā puñjakito aṭṭhāsi. Tacchasūkaro vegen'; uṭṭhāya tassa antarasatthimhi dāṭhaṃ otāretvā yāva hadayā phālento gantvā maṃsaṃ khāditvā mukhena ḍasitvā bahiāvāṭe pātetvā "gaṇhath'; imaṃ dāsan'; ti āha. Paṭhamāgatā ekavāram eva tuṇḍotāraṇamattam eva labhiṃsu,


[page 349]
9. Tacchasūkarajātaka. (492.) 349
[... content straddling page break has been moved to the page above ...] pacchā āgatā "vyagghamaṃsaṃ nāma kīdisan" ti vadiṃsu. Tacchasūkaro āvāṭā uttaritvā sūkare oloketvā "kin nu kho na suṭṭhu tussathā" 'ti āha. "Sāmi, eko tāva vyaggho gahito, añño pan'; eko dasavyagghanāyako atthīti". "Ko nām'; eso" ti. Vyagghena ābhatābhatamaṃsakhādako kūṭajaṭilo" ti.
"Tena hi etha, gaṇhissāma nan" ti tehi saddhiṃ vegena pakkhandi. Jaṭilo "vyaggho cirāyatīti" tassa āgamanamaggaṃ olokento sūkare āgacchante disvā "ime vyaggahaṃ māretvā mam māraṇatthāya āgacchanti maññe" ti palāyitvā ekaṃ udumbaraṃ abhirūhi. Sūkarā "ekaṃ rukkhaṃ ārūḷho" ti vadiṃsu. "Kiṃ rukkhaṃ" ti. "Udumbararukkhan" 'ti. "Tena hi mā cintayittha, idāni naṃ gahessāmā" 'ti taruṇasūkare pakkositvā rukkhamūlato paṃsuṃ apabyūhāpesi, sūkarīhi mukhapūraṃ udakaṃ āharāpesi, ekaṃ ujukaṃ otiṇṇamulaṃ eva aṭṭhāsi. Tato sesasūkare "tumhe apethā" 'ti ussāretvā jaṇṇukehi patiṭṭhahitvā dāṭhāya mūlaṃ pahari, pharasunā pahaṭaṃ viya chinditvā gataṃ, rukkho parivattitvā pati, kūṭajaṭilaṃ patantam eva paṭicchinditvā maṃsaṃ bhakkhesuṃ. Taṃ acchariyaṃ disvā rukkhadevatā

  Ja_XIV.9(=492).18: Sādhu sambahulā ñātī api rukkhā araññajā
                    sūkarehi samaggehi vyaggho ekāyane hato ti || Ja_XIV:176 ||


gātham āha.
     Tattha ekāyane hato ti ekagamanasmiṃ yeva hato.
     Ubhinnam pi pana tesaṃ hatabhāvaṃ pakāsento S. itaraṃ gātham āha:

  Ja_XIV.9(=492).19: Brāhmaṇañ c'; eva vyagghañ ca ubho hantvāna sūkarā
                    ānandino pamuditā mahānādam anādisun ti. || Ja_XIV:177 ||



[page 350]
350 XIV. Pakiṇṇakanipāta.
     Puna tacchasūkaro pucchi: "añño pi vo amitto atthīti".
Sūkarā "n'; atthi sāmīti" vatvā "taṃ abhisiñcitvā rājānaṃ karissāmā" 'ti udakaṃ pariyesantā jaṭilassa pānīyasaṃkhaṃ disvā taṃ dakkhiṇāvattasaṃkharatanaṃ pūretvā udakaṃ āharitvā tacchakaṃ udumbararukkhamūle yeva abhisiñciṃsu, abhisekaudakaṃ āsittaṃ, sūkariṃ yev'; assa aggamahesiṃ kariṃsu. Tato paṭṭhāya udumbarabhaddapīṭhake nisīdāpetvā dakkhiṇāvaṭṭasaṃkhena abhisekakaraṇaṃ pavattaṃ.
     Tam pi atthaṃ pakāsento S. osānagātham āha:

  Ja_XIV.9(=492).20: Te su udumbaramūlasmiṃ sūkarā susamāgatā
                    tacchakaṃ abhisiñciṃsu: tvan no rājāsi issaro ti. || Ja_XIV:178 ||


     Tattha te su udumbaramūlasmin ti te sūkarā, sukāro nipātamattaṃ.
udumbaramūlasmin ti udumbarassa mūle.
     S. i. d. ā. "na bhikkhave idān'; eva pubbe pi Dhanuggahatisso yuddhasaṃvidahanaccheko yevā" 'ti vatvā j. s.: "Tadā kūṭajaṭilo Devadatto ahosi, tacchasūkaro Dhanuggahatisso, rukkhadevatā aham evā" 'ti. Tacchasūkarajātakaṃ.


                      10. Mahāvāṇijajātaka.
     Vāṇijā samitiṃ katvā ti. Idaṃ S. J. v. Sāvatthivāsino vāṇije ā. k. Te kira vohāratthāya gacchantā Satthu mahādānaṃ datvā saraṇesu ca sīlesu ca patiṭṭhāya "bhante sace ārogā āgamissāma puna tumhākaṃ pādā vandissāmā" 'ti vatvā pañcamattehi sakaṭasatehi nikkhamitvā kantāraṃ patvā maggaṃ asallakkhetvā maggamūḷhā nirūdake nirāhāre araññe vicarantā ekaṃ nāgapariggahītaṃ nigrodharukkhaṃ disvā sakaṭāni mocetvā rukkhamūle nisīdiṃsu.
Te tassa udakatintāni viya siniddhāni pattāni udakapuṇṇāni viya ca sākhāni disvā cintayiṃsu: "imasmiṃ rukkhe udakaṃ sañcarantaṃ viya paññāyati, imassa puratthimasākhaṃ chindāma, pānīyaṃ no dassatīti".


[page 351]
10. Mahāvāṇijajātaka. (493.) 351
Ath'; eko rukkhaṃ abhirūhitvā sākhaṃ chindi, tālakkhandhappamāṇā udakadhārā pavatti taṃ nahāyitvā ca pivitvā ca dakkhiṇasākhaṃ chindiṃsu, tato nānaggarasabhojanaṃ nikkhami, taṃ bhuñjitvā pacchimasākhaṃ chindiṃsu, tato alaṃkataitthiyo nikkhamiṃsu, tāhi saddhiṃ abhiramitvā uttarasākhaṃ chindiṃsu, tato satta ratanāni nikkhamiṃsu, tāni gahetvā pañca sakaṭasatāni pūretvā Sāvatthiṃ paccāgantvā dhanaṃ saṃgopetvā gandhamālādihatthā Jetavanaṃ gantvā S-raṃ vanditvā pūjetvā ekamantaṃ nisinnā dhammakathaṃ sitvā punadivase mahādānaṃ datvā "bhante imasmiṃ dāne amhākaṃ dhanadāyikāya rukkhadevatāya pattiṃ demā" 'ti pattiṃ adaṃsu. S. niṭṭhitabhattakicco "katararukkhadevatāya pattiṃ dethā" 'ti pucchi.
Vāṇijā nigrodharukkhe dhanassa laddhākāraṃ T-tassa ārocayiṃsu.
S. "tumhe tāva mattaññutāya taṇhāvasikā ahutvā dhanaṃ labhittha.
pubbe pana amattaññū taṇhāvasikā dhanañ ca jīvitañ ca jīyiṃsū" 'ti vatvā tehi yācito a. ā.:
     A. Bārāṇasinagaraṃ (add: nissāya? ) tam eva pana kantāraṃ sv-eva nigrodho. Vāṇijā maggamūḷhā hutvā tam eva nigrodhaṃ passiṃsu.
     Tam atthaṃ S. abhisambuddho hutvā kathento

  Ja_XIV.10(=493).1: Vāṇijā samitiṃ katvā nānāraṭṭhāto āgatā
                    dhanahārāya pakkamiṃsu ekaṃ katvāna gāmaṇiṃ. || Ja_XIV:179 ||



  Ja_XIV.10(=493).2: Te taṃ kantāram āgamma appabhakkhaṃ anodakaṃ
                    mahānigrodham addakkhuṃ sītacchāyaṃ manoramaṃ. || Ja_XIV:180 ||


  Ja_XIV.10(=493).3: Te ca tattha nisīditvā tassa rukkhassa chādiyā
                    vāṇijā samacintesuṃ bālā mohena pārutā: || Ja_XIV:181 ||


  Ja_XIV.10(=493).4: Addāyate ayaṃ rukkho api vāri ca sandati,
                    iṃgh'; assa purimaṃ sākhaṃ mayaṃ chindāma vāṇijā. || Ja_XIV:182 ||


  Ja_XIV.10(=493).5: Sā ca chinnā va pagghari acchaṃ vāriṃ anāvilaṃ,
                    te tattha nahātvā ca pivitvā ca yāvat'; icchiṃsu vāṇijā || Ja_XIV:183 ||


  Ja_XIV.10(=493).6: Dutiyaṃ samacintesuṃ bālā mohena pārutā:
                    iṃgh'; assa dakkhiṇaṃ sākhaṃ mayaṃ chindāma vānijā. || Ja_XIV:184 ||



[page 352]
352 XIV. Pakiṇṇakanipāta.

  Ja_XIV.10(=493).7: Sā ca chinnā va pagghari sālimaṃsodanaṃ bahuṃ
                    appodavaṇṇe kummāse singiṃ bidalasūpiyo. || Ja_XIV:185 ||


  Ja_XIV.10(=493).8: Te tattha bhutvā ca pivitvā ca yāvat'; icchiṃsu vāṇijā
                    tatiyaṃ samacintesuṃ bālā mohena pārutā: || Ja_XIV:186 ||


  Ja_XIV.10(=493).9: Iṃgh'; assa pacchimaṃ sākhaṃ mayaṃ chindāma vāṇijā.
                    sā ca chinnā va pagghari nāriyo samalaṃkatā || Ja_XIV:187 ||


  Ja_XIV.10(=493).10: Vicitravatthābharaṇā āmuttamaṇikuṇḍalā
                    api su vāṇijā ekā nāriyo paṇṇavīsati. || Ja_XIV:188 ||


  Ja_XIV.10(=493).11: Samantā parikariṃsu tassa rukkhassa chādiyā;
                    te tāhi parivāretvā yāvat'; icchiṃsu vāṇijā || Ja_XIV:189 ||


  Ja_XIV.10(=493).12: Catutthaṃ samacintesuṃ bālā mohena pārutā:
                    iṃgh'; assa uttaraṃ sākhaṃ mayaṃ chindāma vāṇijā. || Ja_XIV:190 ||


  Ja_XIV.10(=493).13: Sā ca chinnā va pagghari muttā veḷuriyā bahū
                    rajataṃ jātarūpañ ca kuttiyo paṭiyāni ca || Ja_XIV:191 ||


  Ja_XIV.10(=493).14: Kāsikāni ca vatthāni uddiyāne ca kambale;
                    te tattha bhāre bandhitvā yāvat'; icchiṃsu vāṇijā || Ja_XIV:192 ||


  Ja_XIV.10(=493).15: pañcamaṃ samacintesuṃ bālā mohena pārutā:
                    iṃgh'; assa mūlaṃ chindāma, api bhiyyo labhāmase. || Ja_XIV:193 ||


  Ja_XIV.10(=493).16: Ath'; uṭṭhahi satthavāho yācamāno katañjalī:
                    nigrodho kiṃ aparajjhati vāṇijā, bhaddam atthu te. || Ja_XIV:194 ||


  Ja_XIV.10(=493).17: Vāridā purimā sākhā, annapānañ ca dakkhiṇā,
                    nāridā pacchimā sākhā, sabbakāme ca uttarā,
                    nigrodho kiṃ aparajjhati vāṇijā, bhaddam atthu te. || Ja_XIV:195 ||


  Ja_XIV.10(=493).18: Yassa rukkhassa chāyāya nisīdeyya sayeyya vā
                    na tassa sākhaṃ bhañjeyya, mittadūbho hi pāpako. || Ja_XIV:196 ||


  Ja_XIV.10(=493).19: Te ca tassa anādiyitvā ekassa vacanaṃ bahū
                    nisitāhi kuṭhārīhi mūlato taṃ upakkamun ti. || Ja_XIV:197 ||


imā gāthā āha.
     Tattha samitiṃ katvā ti Bārāṇasiyaṃ samāgamaṃ katvā, bahū ekato hutvā ti attho, pakkamiṃsū 'ti pañcahi sakaṭasatehi Bārāṇaseyyakaṃ bhaṇḍaṃ ādāya pakkamiṃsu, gāmaṇin ti ekaṃ paññavantataraṃ satthavāhaṃ katvā chādiyā ti chāyāya,


[page 353]
10. Mahāvāṇijajātaka. (493.) 353
[... content straddling page break has been moved to the page above ...] addāyate ti udakabharito viya addo hutvā paññāyati, chinnā va paggharīti eko rukkhārohanakusalo abhirūhitvā taṃ chindi, sā chinnamattā va paggharīti dasseti, parato pi es'; eva nayo, appodavaṇṇe kummāse ti appodakapāyāsasadise kummāse, siṅgin ti siṅgiverādikaṃ uttaribhaṅgaṃ, bidalasūpiyo ti muggasūpādayo, vāṇijā ekā ti ekekassa vāṇijakassa, yattakā vā tattha vāṇijā tesu ekekassa ekakā va, satthavāhassa pana santike pañcavīsati ṭhitā ti pi attho, parikariṃsū 'ti parivāresuṃ, tāhi pana saddhiṃ ñeva nāgānubhāvena sāṇivitānasayanādīni pagghariṃsu, kuttiyo ti hatthattharādayo, paṭiyānīti uṇṇāmayapaccattharaṇāni setakambalāni pi vadanti yeva, uddiyāneca kambale ti uddiyā; nāma kambalā atthi, te tattha bhāre bandhitvā ti yāvatakaṃ icchiṃsu tāvatakaṃ gahetvā pañcasakaṭasatāni pūretvā ti attho, vāṇijā bhaddamatthu te ti ekekaṃ vānijaṃ ālapanto bhaddan te atthū 'ti āha, annapānañcā 'ti annañ ca pānañ ca adāsi, sabbakāme cā 'ti sabbakāme ca adāsi, mittadūbho hīti mittānaṃ dūbhanapuriso hi pāpako lāmako nāma, anādiyitvā ti agahetvā, upakkamun ti chindituṃ ārabhiṃsu.
     Atha ne chindanatthāya rukkhamūlam upagate disvā nāgarājā cintesi: "ahaṃ etesaṃ pipāsitānaṃ pānīyaṃ dāpesiṃ, tato dibbabhojanaṃ, atho sayanāpi c'; eva paricārikā ca nāriyo, tato pañcasakaṭasatapūraṃ ratanaṃ, idāni pana me rukkhaṃ mūlato chindissāmā 'ti vadanti, ativiya luddhā, ṭhapetvā satthavāhaṃ sese māretuṃ vaṭṭatīti" so "ettakā sannaddhayodhā nikkhamantu, ettakā va dhanuggahā, ettakā vammino" ti senaṃ vicāresi.
     Tam atthaṃ pakāsento S.

  Ja_XIV.10(=493).20: Tato nāgā nikkhamiṃsu sannaddhā paṇṇavīsati
                    dhanuggahānaṃ tisatā cha sahassā ca vammino ti || Ja_XIV:198 ||


gātham āha.
     Tattha sannaddhā ti suvaṇṇarajatādivammakavacikā, dhanuggahānaṃ tisatā ti meṇḍavisāṇadhanudharānaṃ tīṇi satāni, vammino ti keṭakaphalakahatthā chasahassā.


[page 354]
354 XIV. Pakiṇṇakanipāta.

  Ja_XIV.10(=493).21: Ete hanatha bandhatha, mā vo muccittha jīvitaṃ,
                    ṭhapetvā satthavāhaṃ sabbe bhasmaṃ karotha ne ti || Ja_XIV:199 ||


ayaṃ nāgarājena vuttagāthā.
     Tattha mā vo muccittha jīvitan ti kassaci ekassa pi jīvitam mā muccittha.
     Nāgā tathā katvā uttarattharaṇādīni pañcasu sakaṭasatesu āropetvā satthavāhaṃ gahetvā sayaṃ tāni sakaṭāni pāpentā Bārāṇasiṃ gantvā sabbadhanaṃ tassa gehe paṭisāmetvā taṃ āpucchitvā attano nāgabhavanam eva gatā.
     Tam atthaṃ viditvā S. ovādavasena gāthadvayam āha:

  Ja_XIV.10(=493).22: Tasmā hi paṇḍito poso sampassaṃ attham attano
                    lobhassa na vasaṃ gacche haneyyārisakaṃ manaṃ. || Ja_XIV:200 ||


  Ja_XIV.10(=493).23: Etam ādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ
                    vītataṇho anādāno sato bhikkhu paribbaje. || Ja_XIV:201 ||


     Tattha tasmā ti yasmā lobhavasagā mahāvināsaṃ pattā satthavāho uttamasampattiṃ tasmā haneyyārisakaṃ manan ti anto uppajjamānāmaṃ nānāvidhānaṃ lobhasattūnaṃ santakaṃ manaṃ lobhasampayuttacittaṃ haneyyā 'ti attho, etamādīnavan ti evaṃ lobhe ādīnavaṃ jānitvā, taṇhā dukkhassa sambhavan ti jātiādidukkhassa ca taṇhā sambhavo tato etaṃ dukkhaṃ nibbattati evaṃ taṇhā va dukkhassa sambhavaṃ ñatvā vītataṇho anādānena anādāno maggena āgatāya satiyā sato hutvā bhikkhu paribbaje iriyetha vattethā 'ti arahattena kūṭaṃ gaṇhi.
     Imañ ca pana dhammadesanaṃ āharitvā "evaṃ upāsakā pubbe lobhavasikā vāṇijā mahāvināsaṃ pattā, tasmā lobhavasikena na bhavitabban" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne te vāṇijā sotāpattiphale patiṭṭhitā): "Tadā nāgarājā Sāriputto ahosī, satthavāho aham evā" 'ti. Mahāvāṇijajātakaṃ.


[page 355]
11. Sādhīnajātaka. (494.) 355

                      11. Sādhīnajātaka.
     Abbhuto vato lokasmin ti. Idaṃ S. J. v. uposathike upāsake ā. k. Tadā hi S. "upāsakā porāṇakapaṇḍitā attano uposathakammaṃ nissāya manussasarīren'; eva devalokaṃ gantvā ciraṃ vasiṃsū" 'ti vatvā tehi yācito a. ā.
     A. Mithilāyaṃ Sādhīno nāma rājā dhammena r. kāresi.
So catūsu dvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kāretvā sakala-Jambudīpaṃ unnaṅgalaṃ katvā mahādānaṃ pavattesi. Devasikaṃ cha satasahassāni vayakaraṇaṃ gacchanti, pañca sīlāni rakkhati uposathaṃ upavasati, raṭṭhavāsino pi tassa ovāde ṭhatvā dānādīni puññāni katvā matamatā va devanagare yeva nibbattanti. Sudhammadevasabhaṃ pūretvā nisinnā devarañño sīlācārādiguṇam eva vaṇṇayanti.
Taṃ sutvā sesadevāpi rājānaṃ daṭṭhukāmā ahesuṃ. Sakko devarājā tesaṃ manaṃ viditvā āha: "Sādhīnarājānaṃ daṭṭhukam'; atthā" 'ti. "Āma devā" 'ti. So Mātaliṃ āṇāpesi:
"gaccha Vejayantaṃ rathaṃ yojetvā Sādhīnaṃ ānehīti". So "sādhū" 'ti paṭisuṇitvā rathaṃ yojetvā Videharaṭṭhaṃ agamāsi. Tadā puṇṇamadivaso hoti. Mātali manussānaṃ sāyamāsaṃ bhuñjitvā dvāresu sukhakathāya nisinnakāle candamaṇḍalena saddhiṃ rathaṃ pesesi. Manussā "dve candā uṭṭhitā" ti vadantā candamaṇḍalaṃ pahāya rathaṃ āgacchantaṃ disvā "nāyaṃ cando, ratho esa, devaputto paññāyati, kass'; etaṃ manomayasindhavayuttaṃ dibbarathaṃ āneti, na aññassa amhākaṃ rañño bhavissati, rājā hi no dhammiko dhammarājā" ti somanassajātā hutvā añjaliṃ paggayha ṭhitā paṭhamaṃ gātham āhaṃsu:

  Ja_XIV.11(=494).1: Abbhuto vata lokasmiṃ uppajji lomahaṃsano:
                    dibbo ratho pātur ahu Vedehassa yasassino ti. || Ja_XIV:202 ||



[page 356]
356 XIV. Pakiṇṇakanipāta.
     Tass'; attho: abbhuto vata tesaṃ amhākaṃ jāto lokasmiṃ lomahaṃsano uppajji yassa dibbo ratho pātur ahosi Vedehassa yasassino ti.
     Mātali pi rathaṃ ānetvā manussesu gandhamālādīhi pūjentesu tikkhattuṃ nagaraṃ padakkhiṇaṃ katvā rañño nivesanadvāraṃ gantvā rathaṃ nivattetvā pacchābhāge sīhapañjarummāre ṭhapetvā ārohaṇasajjaṃ katvā aṭṭhāsi. Taṃ divasaṃ rājāpi dānasālā oloketvā "iminā niyāmena dānaṃ dethā" 'ti āṇāpetvā uposathaṃ samādāya divasaṃ vītināmetvā amaccagaṇaparivuto alaṃkatamahātale pācīnasīhapañjarābhimukho dhammayuttakaṃ kathento nisinno hoti. Atha naṃ Mātali rathābhirūhanatthaṃ nimantesi, nimantetvā ādāya agamāsi.
     Tam atthaṃ pakāsento S. imā gāthā āha:

  Ja_XIV.11(=494).2: Devaputto mahiddhiko Mātali devasārathi
                    nimantayittha rājānaṃ Vedehaṃ Mithilaggahaṃ: || Ja_XIV:203 ||


  Ja_XIV.11(=494).3: Eh'; imaṃ ratham āruyha rājaseṭṭha disampati,
                    devā dassanakāmā te tāvatiṃsā saindakā,
                    saramānā hi te devā Sudhammāyaṃ samacchare. || Ja_XIV:204 ||


  Ja_XIV.11(=494).4: Tato ca rājā Sādhīno pamukho ratham āruhi,
                    sahassayuttaṃ āruyha agā devāna sanike. || Ja_XIV:205 ||


  Ja_XIV.11(=494).5: Taṃ devā paṭinandiṃsu disvā rājānam āgataṃ:
                    svāgatan te mahārāja atho te adurāgataṃ,
                    nisīda dāni rājisi devarājassa santike. || Ja_XIV:206 ||


  Ja_XIV.11(=494).6: Sakko pi paṭinandittha Vedehaṃ Mithilaggahaṃ,
                    nimantayī ca kāmehi āsanena ca Vāsavo. || Ja_XIV:207 ||


  Ja_XIV.11(=494).7: Sādhu kho si anuppatto āvāsaṃ vasavattinaṃ,
                    vasa devesu rājisi sabbakāmasamiddhisu,
                    tāvatiṃsesu devesu bhuñja kāme amānuse ti. || Ja_XIV:208 ||


     Tattha samacchare ti acchanti, agā devāna santike ti devānaṃ santikaṃ agamāsi. Tasmiṃ hi rathaṃ abhirūhitvā ṭhite ratho ākāsaṃ pakkhandi, so mahājanassa olokentass'; eva antaradhāyi, Mātali rājānaṃ devalokaṃ nesi,


[page 357]
11. Sādhīnajātaka. (494.) 357
[... content straddling page break has been moved to the page above ...] taṃ disvā devatā ca Sakko ca haṭṭhatuṭṭhā paccuggamanaṃ katvā paṭisanthāraṃ kariṃsu. Tam atthaṃ dassetuṃ taṃ devā ti ādi vuttaṃ. Tattha paṭinandiṃsū 'ti punappuna nandiṃsu, āsanena cā 'ti rājānaṃ āliṅgitvā idha nisīdā 'ti attano Paṇḍukambalāsanena ca kāmehi ca nimantesi, upaḍḍharajjaṃ katvā ekāsane nisīdāpesīti attho.
     Tassa Sakkena devaraññā dasayojanasahassaṃ devanagaraṃ aḍḍhatiyā ca accharākoṭiyo Vejayantapāsādañ ca majjhe bhinditvā dinnaṃ sampattiṃ anubhavantassa manussagaṇanāya sattavassasatāni atikkantāni, ten'; attabhāvena devaloke va sakaṃ puññaṃ khīṇaṃ, anabhirati uppannā, tasmā Sakkena saddhiṃ sallapanto

  Ja_XIV.11(=494).8: Ahaṃ pure saggagato ramāmi
                    naccehi gītehi ca vāditehi,
                    so dāni ajja na ramāmi sagge,
                    āyun nu khīṇo, maraṇan nu santike
                    udāhu mūḷho 'smi janindaseṭṭhā 'ti gātham āha. || Ja_XIV:209 ||


     Tattha āyunnu khīṇo ti kin nu mama sarasena jīvitindriyaṃ khīṇaṃ udāhu upacchedakakammavasena maraṇaṃ santike jātan ti pucchati, janindaseṭṭhā 'ti janindānaṃ devānaṃ seṭṭhā 'ti.
     Atha naṃ Sakko āha:

  Ja_XIV.11(=494).9: Na cāyu khīṇaṃ, maraṇan te dūre,
                    na cāpi mūḷho naraviriyaseṭṭha,
                    tavañ ca puññāni parittakāni
                    sesaṃ vipākaṃ idha {vedayittho}. || Ja_XIV:210 ||


  Ja_XIV.11(=494).10: Vasa devānubhāvena rājaseṭṭha disampati,
                    tāvatiṃsesu devesu bhuñja kāme amānuse ti. || Ja_XIV:211 ||


     Tattha parittakānīti idaṃ ten'; attabhāvena devaloke vipākadayakāni puññāni sandhāya vuttaṃ, itarāni pi tassa rañño puññāni paṭhaviyaṃ paṃsu viya appamāṇāni, vasa devānubhāvenā 'ti ahaṃ te attano puññāni majjhe bhinditvā dassāmi mamānubhāvena vasā 'ti naṃ samassāsento āha.


[page 358]
358 XIV. Pakiṇṇakanipāta.
     Atha naṃ patikkhipanto M. āha:

  Ja_XIV.11(=494).11: Yathā yācitakaṃ yānaṃ yathā yācitakaṃ dhanaṃ
                    evaṃsampadam ev'; etaṃ yam parato dānapaccayā. || Ja_XIV:212 ||


  Ja_XIV.11(=494).12: Na cāham etaṃ icchāmi yam parato dānapaccayā,
                    sayaṃkatāni puññāni tam me āveṇiyaṃ dhanaṃ. || Ja_XIV:213 ||



  Ja_XIV.11(=494).13: So 'haṃ gantvā manussesu kāhāmi kusalaṃ bahuṃ
                    dānena samacariyāya saṃyamena damena ca
                    yaṃ katvā sukhito hoti na ca pacchānutappatīti. || Ja_XIV:214 ||


     Tattha yam parato dānapaccayā ti yaṃ parena dinnattā labhati taṃ yācitasadisam eva hoti, yācitakaṃ hi tuṭṭhakāle denti ruṭṭhakāle acchinditvā gaṇhantīti vadati, samacariyāyā 'ti kāyādīhi pāpassa akaraṇena, saṃyamenā 'ti sīlasaṃyamena, damenā 'ti indriyadamanena, yaṃ katvā ti yaṃ karitvā sukhito c'; eva hoti na ca pacchā anutappati, tathārūpam eva kammaṃ karissāmīti.
     Ath'; assa vacanaṃ sutvā Sakko Mātaliṃ āṇāpesi: "gaccha Sādhīnarājānaṃ Mithilaṃ netvā uyyāne otārethīti". So tathā akāsi. Rājā uyyāne caṃkamati, uyyānapālo disvā pucchitvā gantvā Nāradarañño ārocesi. So rañño āgatabhāvaṃ sutvā "tvaṃ purato gantvā tassa ca mayhañ ca dve āsanāni paññāpehīti" uyyānapālaṃ uyyojesi. So tathā akāsi. Atha naṃ rājā pucchi: "kassa dve āsanāni paññāpesīti". Ekaṃ tumhākaṃ, ekaṃ amhākaṃ rañño" ti. Atha rājā "ko añño satto mama santike āsane nisīdissatīti" vatvā ekasmiṃ nisīditvā ekasmiṃ pāde ṭhapesi. Nāradarājā āgantvā tassa pāde vanditvā ekamantaṃ nisīdi, so kir'; assa sattamo pana nattā tadā kira vassasatāyukakālo va hoti. M. pana attano puññabalena ettakaṃ kālaṃ vītināmeti. So Nāradaṃ hatthe gahetvā uyyāne vicaranto tisso gāthā abhāsi:

  Ja_XIV.11(=494).14: Imāni tāni khettāni imaṃ nikkhaṃ sukuṇḍalaṃ
                    imā tā haritānopā imā najjo savantiyo || Ja_XIV:215 ||



[page 359]
11. Sādhīnajātaka. (494.) 359

  Ja_XIV.11(=494).15: Imā [tā] pokkharaṇiyo rammā cakkavākūpakūjitā
                    mandālakehi sañchannā padumuppalakehi ca --
                    y'; ass'; imāni mamāyiṃsu kin nu te disataṃ gatā. || Ja_XIV:216 ||


  Ja_XIV.11(=494).16: Tānīdha khettāni so bhūmibhāgo
                    te ārāmā te vana 'me pacārā --
                    tam eva mayhaṃ janataṃ apassato
                    suññaṃ va me Nārada khāyate disā ti. || Ja_XIV:217 ||


     Tattha khettānīti bhūmibhāge sandhāyāha, imaṃ nikkhan ti imaṃ tādisam eva udakaniddhamanaṃ, sukuṇḍalan ti sobhanena musalapavesanakuṇḍalena samannāgataṃ, haritānopā ti udakaniddhamanassa ubhosu passesu haritatiṇasañchannā anupabhūmiyo, yassimāni mamāyiṃsu 'ti tāta Nārada ye mama upaṭṭhākā ca oradhā ca imasmiṃ uyyāne mahantena yasena mayā saddhiṃ vicarantā imāni ṭhānāni mamāyiṃsu piyāyiṃsu kataran nu te disataṃ gatā kattha te pesitā, tānīdha khettānīti imasmiṃ uyyāne tāva etāni uparopakavirūhaṇaṭṭhānāni, te vana me pacārā ti ime te yeva vanapacārā, vane vihārabhūmiyo ti attho.
     Atha naṃ Nārado āha: "deva tumhākaṃ devalokaṃ gatānaṃ idāni sattavassasatāni, ahaṃ vo sattamo nattā, tumhākaṃ upaṭṭhākā sabbe maraṇamukhaṃ pattā, idaṃ vo attano santakaṃ rajjaṃ, anubhavatha nan" ti. Rājā "tāta Nārada, nāhaṃ idhāgacchanto rajjatthāya āgato, puññakaraṇāthāy'; amhi āgato, ahaṃ puññam eva karissāmīti" vatvā

  Ja_XIV.11(=494).17: Diṭṭhā mayā vimānā obhāsentā catuddisā
                    sammukhā devarājassa tidasānañ ca sammukhā. || Ja_XIV:218 ||


  Ja_XIV.11(=494).18: Vuttham me bhavanaṃ dibbaṃ bhuttā kāmā amānusā
                    tavatiṃsesu devesu sabbakāmasamiddhisu. || Ja_XIV:219 ||


  Ja_XIV.11(=494).19: So 'haṃ etadisaṃ disvā puññāy'; amhi idhāgato,
                    dhammam eva carissāmi, nāhaṃ rajjena atthiko. || Ja_XIV:220 ||



[page 360]
360 XIV. Pakiṇṇakanipāta.

  Ja_XIV.11(=494).20: Adaṇḍāvacaraṃ maggaṃ Sammāsambuddha-desitaṃ
                    taṃ maggaṃ paṭipajjissaṃ yena gacchantisubbatā ti āha. || Ja_XIV:221 ||


     Tattha vuttham me bhavanaṃ dibban ti Vejayantaṃ sandhāyāha.
sohaṃ etādisan ti tāta Nārada so ahaṃ Buddhañāṇena aparicchindanīyaṃ evarūpaṃ kāmaguṇasampattiṃ pahāya puññakaranatthāya idhāgato, adaṇḍāvacaran ti adaṇḍehi nikkhittadaṇḍasatthehi avacaritabbaṃ sammādiṭṭhipurekkhāraṃ aṭṭhaṅgikamaggaṃ, subbatā ti yena maggena subbatā sabbaññū Buddhā gacchanti abam pi agatapubbaṃ disaṃ gantuṃ bodhitale nisīditvā tam eva maggaṃ paṭipajjissāmīti.
     Evaṃ M. imā gāthā sabbaññutañāṇena saṃkhipivā kathesi. Atha naṃ Nārado puna pi āha: "rajjaṃ deva anusāsā" 'ti. "Tātā na me rajjen'; attho, satta vassasatāni niṭṭhitadānaṃ pana sattāhen'; eva dātukām'; amhīti". Nārado "sādhū" 'ti tassa vacanaṃ sampaṭicchitvā mahādānaṃ paṭiyādesi. Rājā 'sattāhaṃ dānaṃ datvā sattame divase kālaṃ katvā Tāvatiṃsabhavane nabbati.
     S. i. dhammadesanaṃ ā. "evaṃ vasitabbayuttakaṃ uposathakammaṃ nāmā" 'ti dassetvā saccāni pakāsetvā j. s. [Saccapariyosāne upāsakesu keci sotāpattiphale keci sakadāgāmiphale patiṭṭhahiṃsu]:
"Tadā Nāradarājā Ānando ahosi, Sakko Anuruddho, Sādhīnarājā aham evā" 'ti. Sādhīnajātakaṃ

                      12. Dasabrāhmaṇajātaka.
     Rājā avoca Vidhūran ti. Idaṃ S.J.v. asadisadānaṃ ā. k. Taṃ Aṭṭhanipāte Sucirajātake vitthāritam eva. Rājā kira taṃ dānaṃ dadanto S-raṃ jeṭṭhakaṃ katvā pañca bhikkhusatāni vicinitvā gaṇhitvā mahākhīṇāsavānaṃ ñeva adāsi. Ath'; assa guṇaṃ kathentā "āvuso rājā asadisadānaṃ dento vicinitvā mahāphalaṭṭhāne adāsīti" dh. k. s. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave yaṃ Kosalarājā mādisassa Buddhassa upaṭṭhāko hutvā viceyyadānaṃ deti,


[page 361]
12. Dasabrāhmaṇajātaka. [495.] 361
[... content straddling page break has been moved to the page above ...] porāṇakapaṇḍitā anuppanne Buddhe pi viceyyadānaṃ dadaṃsū" 'ti vatvā a. ā.:
     A. Kururaṭṭhe Indapattanagare Yuddhiṭṭhilagotto Koravyarājā r. kāresi. Tassa Vidhūro nāma amacca atthañ ca dhammaṃ ca anusāsi. Rājā sakala-Jambudīpaṃ khobhento mahādānaṃ deti, taṃ gahetvā bhuñjantesu eko pi pañcasīlamattaṃ rakkhanto nāma n'; atthi, sabbe dussīla va, dānaṃ rājānaṃ na toseti. Rājā "viceyyadānaṃ mahapphalan" ti silavantanaṃ dātukāmo hutvā cintesi: "Vidhūrapaṇḍitena saddhiṃ mantayissāmīti" so taṃ upaṭṭānaṃ āgataṃ āsane nisīdāpetvā pañhaṃ pucchi
     Tam atthaṃ pakāsento S. upaḍḍhagātham āha. Parato rañño ca Vidhūrassa ca vacanapaṭivacanaṃ hoti.

  Ja_XIV.12(=495).1: Rājā avoca Vidhūraṃ dhammakāmo Yudhiṭṭhilo: [III,401.]
                    brāhmaṇe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:222 ||


  Ja_XIV.12(=495).2: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:223 ||


  Ja_XIV.12(=495).3: Dullabhā brāhmaṇā deva sīlavanto bahussutā
                    viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. || Ja_XIV:224 ||


  Ja_XIV.12(=495).4: Dasa khalu mahārāja yā tā brāhmaṇajātiyo,
                    tesaṃ vibhaṅgaṃ vicayaṃ vitthārena suṇohi me. || Ja_XIV:225 ||


  Ja_XIV.12(=495).5: Pasibbake gahetvāna puṇṇe mūlassa saṃvute
                    osadhikāyo ganthenti nahāyanti japanti ca || Ja_XIV:226 ||


  Ja_XIV.12(=495).6: Tikicchakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:227 ||



[page 362]
362 XIV. Pakiṇṇakanipāta.

  Ja_XIV.12(=495).7: Apetā te brāhmañña, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:228 ||


  Ja_XIV.12(=495).8: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. || Ja_XIV:229 ||


  Ja_XIV.12(=495).9: Kiṃkaṇikāyo gahetvāna ghosenti purato pi te,
                    pesanāni te gacchanti, rathacariyāsu sikkhare, || Ja_XIV:230 ||


  Ja_XIV.12(=495).10: Paricārakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:231 ||


  Ja_XIV.12(=495).11: Apetā tā brāhmaññā [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:232 ||


  Ja_XIV.12(=495).12: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. || Ja_XIV:233 ||


  Ja_XIV.12(=495).13: Kamaṇḍaluṃ gahetvāna vaṃkadaṇḍañ ca brāhmaṇā
                    paccupessanti rājāno gāmesu nigamesu ca, || Ja_XIV:234 ||


  Ja_XIV.12(=495).14: ‘Nādinne vuṭṭhahissāma gāmamhi ca vanamhi ca',
                    niggāhakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:235 ||


  Ja_XIV.12(=495).15: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:236 ||


  Ja_XIV.12(=495).16: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma yattha dinnaṃ mahapphalaṃ. || Ja_XIV:237 ||


  Ja_XIV.12(=495).17: Parūḷhakacchanakhalomā paṃkadantā rajassirā
                    okiṇṇā rajaraṇūhi yācakā vicaranti te, || Ja_XIV:238 ||


  Ja_XIV.12(=495).18: Khāṇughātasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:239 ||



[page 363]
12. Dasabrāhmaṇajātaka. (495.) 363

  Ja_XIV.12(=495).19: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:240 ||


  Ja_XIV.12(=495).20: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:241 ||


  Ja_XIV.12(=495).21: Harīṭakaṃ āmalakaṃ ambajambuvibhīṭakaṃ
                    labujaṃ dantapoṇāni beluvā padarāni ca || Ja_XIV:242 ||


  Ja_XIV.12(=495).22: Rājāyatanaṃ ucchupuṭaṃ dhūmanettaṃ madhuañjanaṃ
                    uccāvacāni paṇiyāni vipaṇenti janādhipa, || Ja_XIV:243 ||


  Ja_XIV.12(=495).23: Vāṇijakasamā rāja, te pi vuccanti trāhmaṇā,
                    akkhātā te mahārāja, tādise nipatānase. || Ja_XIV:244 ||


  Ja_XIV.12(=495).24: Apetā te bāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:245 ||


  Ja_XIV.12(=495).25: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:246 ||


  Ja_XIV.12(=495).26: Kasiṃ vāṇijjaṃ kārenti, posayanti ajaḷake,
                    kumāriyo pavecchanti, vivāhant'; āvahanti ca, || Ja_XIV:247 ||


  Ja_XIV.12(=495).27: Samā Ambaṭṭhavessehi, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:248 ||


  Ja_XIV.12(=495).28: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:249 ||


  Ja_XIV.12(=495).29: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:250 ||



[page 364]
364 XIV. Pakiṇṇakanipāta.

  Ja_XIV.12(=495).30: Nikkhantabhikkhaṃ bhuñjanti gāmesv-eke purohitā,
                    bahū te paṭipucchanti aṇḍacchedā tilañchakā, || Ja_XIV:251 ||


  Ja_XIV.12(=495).31: Pasū pi tattha haññanti mahisā sūkarā ajā,
                    goghātakasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:252 ||


  Ja_XIV.12(=495).32: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:253 ||


  Ja_XIV.12(=495).33: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:254 ||


  Ja_XIV.12(=495).34: Asicammaṃ gahetvāna khaggaṃ paggayha brāhmaṇā
                    vessapathesu tiṭṭhanti, satthaṃ abbāhayanti pi, || Ja_XIV:255 ||


  Ja_XIV.12(=495).35: Samā gopanisādehi, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:256 ||


  Ja_XIV.12(=495).36: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:257 ||


  Ja_XIV.12(=495).37: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:258 ||


  Ja_XIV.12(=495).38: Araññe kuṭikaṃ katvā kuṭāni kārayanti te,
                    sasabiḷāre bādhenti {āgodhā} macchakacchapaṃ, || Ja_XIV:259 ||


  Ja_XIV.12(=495).39: Luddakā te mahārāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:260 ||


  Ja_XIV.12(=495).40: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:261 ||



[page 365]
12. Dasabrāhmaṇajātaka. (495.) 365

  Ja_XIV.12(=495).41: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalaṃ. || Ja_XIV:262 ||


  Ja_XIV.12(=495).42: Aññe dhanassa kāmāhi heṭṭhā mañce pasakkhitā,
                    rājāno upari nahāyanti somayāge upaṭṭhite, || Ja_XIV:263 ||


  Ja_XIV.12(=495).43: Malamajjanasamā rāja, te pi vuccanti brāhmaṇā,
                    akkhātā te mahārāja, tādise nipatāmase. || Ja_XIV:264 ||


  Ja_XIV.12(=495).44: Apetā te brāhmaññā, [iti rājā Koravyo]
                    na te vuccanti brāhmaṇā,
                    aññe Vidhūra pariyesa sīlavante bahussute || Ja_XIV:265 ||


  Ja_XIV.12(=495).45: Virate methunā dhammā ye me bhuñjeyyu bhojanaṃ,
                    dakkhiṇaṃ samma dassāma
                    yattha dinnaṃ mahapphalan ti. || Ja_XIV:266 ||


     Tattha sīlavante ti maggenāgatasīle, bahussute ti paṭivedhabahussute, dakkhiṇan ti dānaṃ, ye te ti ye dhammikā samaṇabrāhmaṇā tava dānaṃ bhuñjeyyuṃ te dullabhā brāhmaṇajātiyo ti brāhmaṇakulāni, tesaṃ vibhaṅgaṃ vicayan ti tesaṃ brāhmaṇānaṃ vibhāgaṃ mama paññāya vicitabhāvaṃ vitthārena suṇohi, saṃvute ti baddhamukhe, osadhikāyo ganthentīti idaṃ imassa rogassa bhesajjaṃ idaṃ imassā 'ti evaṃ pilotike bandhitvā manussānaṃ denti, nahāyantīti nahāpanaṃ nāma karonti, japanti cā 'ti bhūtavijjaṃ parivattenti, tikicchakasamā ti vejjasadisā, te pi vuccantīti te pi brāhmaṇā vā mayaṃ abrāhmaṇā vā ti ajānitvā va vejjakammena jīvikaṃ kappentā vohārena brāhmaṇā ti vuccanti, akkhātā te ti ime te mayā vejjabrāhmaṇā nāma akkhātā, nipatāmase ti vadehi dāni, kiṃ tādise brāhmaṇe nipatāma nimantanatthāya upasaṃkamāma, atthi te etehi attho ti pucchati, brāhmaññā ti brāhmaṇadhammato, na te vuccantīti te bāhitapāpatāya brāhmaṇā nāma na vuccanti, kiṃkaṇikāyo ti mahārāja apare brāhmaṇā attano brāhmaṇadhammaṃ chaḍḍetvā jīvikatthāya rājarājamahāmattānam purato kaṃsatāle gahetvā vādentā gāyantā gacchanti, pesanāni pīti dāsakammakarā viya pesanāni pi gacchanti, rathacariyāsū 'ti rathasippaṃ sikkhanti, paricārakasamā ti dāsakammakarasadisā, daṇḍan ti vaṃkadaṇḍakaṭṭhaṃ,


[page 366]
366 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] paccupessanti rājāno ti rājarājamahāmatte paṭicca āgamma sandhāya paccupessanti, gāmesu nigamesu cā ti tesaṃ nivesanadvāre nisīdanti, niggāhakasamā ti niggāhakakārakehi balisādhakarājapurisehi samā yathā te purisā agahetvā na gamissāmā 'ti niggahaṃ katvā gaṇhanti yeva tathā gāme vā vane vā aladdhā marantāpi na vuṭṭhahissāmā 'ti upavasanti, te pīti te pi balisādhakasadisā pāpadhammā, rajareṇūhīti rajena ca paṃsūhi ca okiṇṇā, yācakā ti dhanayācakā, khāṇughātasamā ti malinasarīratāya jhāmakhettakhāṇughātehi bhūmiṃ khaṇitvā jhāmakhāṇukauddharaṇakamanussehi samānā agahetvā na gamissāmā 'ti niccalabhāvena ṭhitattā nikhaṇitvā ṭhapitavatikhāṇu viyā 'ti pi attho, te pīti te pi tathā laddhaṃ dhanaṃ vaḍḍhiyā payojetvā puna tath'; eva ṭhitattā dussīlabrāhmaṇā, ucchupuṭan ti ucchuṃ c'; eva phāṇitapuṭañ ca, madhuañjanan ti madhuñ ca añjanañ ca, uccāvacānīti mahagghasamagghāni paṇiyānīti bhaṇḍāni, vipaṇentīti vikkiṇanti, te pīti te pi imāni ettakāni vikkiṇitvā jīvikakappakavāṇijakabrāhmaṇā, posentīti gorasavikkayena jīvikakappanatthaṃ posenti, pavecchantīti attano dhītaro hiraññasuvaṇṇaṃ gahetvā paresaṃ denti, te evaṃ paresaṃ dadamānā vivāhanti attano puttānaṃ atthāya gaṇhamānā āvahanti nāma ambaṭṭhavessehīti kuṭumbikehi c'; eva gahapatīhi ca samānā te pi vohāravasena brāhmaṇā ti vuccanti, nikkhanta bhikkhan ti gāmapurohitā hutvā attano atthāya nibaddhabhikkhaṃ, bahū te ti bahujanā te gāmapurohite nakkhattamuhuttamaṅgalāni pucchanti, aṇḍacchedātilañchakā ti bhatiṃ gahetvā balivaddādīnaṃ aṇḍacchedakā c'; eva tisūlādiaṃkakaraṇena lañchakā ca lakkhaṇakārakā ti attho, tatthā 'ti tesaṃ gāmapurohitānaṃ gehesu maṃsavikkiṇanatthaṃ ete pasuādayo pi haññanti, te pīti te pi goghātakasamā brāhmaṇā ti vuccanti asicamman ti asilaṭṭhiñ c'; eva kaṇḍavāraṇañ ca, vessapathesū 'ti vāṇijānaṃ gamanamaggesu, satthaṃ abbāhayantīti satthavāhānaṃ hatthato sataṃ pi sahassam pi gahetvā satthe corāṭaviṃ atibāhenti, gopanisādehīti gopālakehi c'; eva nisādehi ca gāmaghātakacorehi samā ti vuttaṃ, te pīti evarūpā brāhmaṇā ti vuccanti, kuṭāni kārayanti te ti kuṭapāsādāni ropenti, sasabiḷāre ti sase ca biḷāre ca, etena thalacare mige dasseti, ā godhā macchakacchapan ti thalajesu tāva {āgodhato} mahante ca khuddake ca pāṇyo bādhenti mārenti jalajesu macchakacchape, te pīti te pi luddakasamā brāhmaṇā ti vuccanti,


[page 367]
12. Dasabrāhmaṇajātaka. (495.) 367
[... content straddling page break has been moved to the page above ...] aññe dhanassa kāmāhīti apare brāhmaṇā dhanaṃ patthentā, heṭṭhāmañce pasakkhitā ti kalim pavāhakammaṃ kāressāmā 'ti ratanamayaṃ mañcaṃ kāretvā tassa heṭṭhā nipannā acchanti, atha tesaṃ somayāge uṭṭhite rājāno upari nahāyanti, te kira yāge niṭṭhite āgantvā tasmiṃ mañce nisīdanti, atha ne aññe brāhmaṇā kaliṃ pavāhessāmā 'ti nahāpenti, ratanamañco c'; eva rañño rājālaṃkāro ca sabbo heṭṭhā nipannass'; eva hoti, te pīti te pi malamajjanehi nahāpitehi sadisā brāhmaṇā ti vuccanti.
     Evañ c'; ime vohāramattabrāhmaṇe dassetvā idāni paramatthabrāhmaṇe dassento dve gāthā abhāsi:

  Ja_XIV.12(=495).46: Atthi kho brāhmaṇā deva sīlavanto bahussutā
                    viratā methunā dhammā ye te bhuñjeyyu bhojanaṃ. || Ja_XIV:267 ||


  Ja_XIV.12(=495).47: Ekañ ca bhattaṃ bhuñjanti na ca majjaṃ pivanti te.
                    akkhātā te mahāraja, tādise nipatāmase ti. || Ja_XIV:268 ||


     Tattha sīlavanto ti ariyasīlena samannāgatā, bahussutā ti paṭivedhabāhusaccena samannāgatā, tādise ti evarūpe bāhitapāpe paccekabuddhabrāhmaṇe nimantanatthāya upasaṃkamāmā 'ti.
     Rājā tassa kathaṃ sutvā pucchi: "samma Vidhūra evarūpā aggadakkhiṇeyyā brāhmaṇā kahaṃ vasantīti". "Uttara-Himavante Nandamūlakapabbhāre mahārājā" 'ti. "Tena hi paṇḍita tava balena mayhaṃ te brāhmaṇe pariyesā" 'ti tuṭṭhamānaso

  Ja_XIV.12(=495).48: Ete [kho] brāhmaṇā Vidhūrā sīlavanto bahussutā,
                    ete Vidhūra pariyesa, khippañ ca te nimantayā 'ti || Ja_XIV:269 ||


gātham āha. M. "sādhū" 'ti tassa vacanaṃ sampaṭicchitvā "tena hi mahārāja ‘nagaraṃ alaṃkārāpetvā sabbe nagaravāsino dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā hontū'; 'ti bheriñ carāpetvā tumhe pi saddhiṃ parijanena uposathaṃ samādiyathā" 'ti vatvā sayaṃ pāto va bhuñjitvā uposathaṃ samādāya sāyaṇhasamaye jātipupphavaṇṇaṃ samuggaṃ āharāpetvā raññā saddhiṃ pañcapatiṭṭhitaṃ patiṭṭhahitvā paccekabuddhānaṃ guṇe anussaritvā vanditvā "Uttara-Himavante Nandamūlakapabbhāre vāsino pañca paccekabuddhasatāni sve amhākaṃ bhikkhaṃ gaṇhantū"

[page 368]
368 XIV. Pakiṇṇakanipāta.
[... content straddling page break has been moved to the page above ...] 'ti nimantetvā ākāse aṭṭha pupphamuṭṭhiyo vissajjesi. Tadā tattha pañcasatā paccekabuddhā vasanti, pupphāni gantvā tesaṃ upari patiṃsu, te āvajjantā naṃ kāraṇaṃ ñatvā "mārisā Vidhūrapaṇḍitena nimantit'; amhā, na kho pan'; esa ittarasatto, Buddhaṃkuro esa, imasmiṃ ñeva kappe Buddho bhavissati, karissāma assa saṅgahan" ti nimantanaṃ adhivāsayiṃsu. M. pupphānaṃ anāgamanasaññāya adhivāsitabhāvaṃ ñatvā "mahārāja sve paccekabuddhā āgamissanti, sakkārasammānaṃ karohīti" āha. Rājā punadivase mahāsakkāraṃ katvā mahātale mahārahāni āsanāni paññāpesi.
Paccekabuddhā Anotattadahe katasarīrapaṭijagganāvelaṃ sallakkhetvā ākāsenāgantvā rājaṅgaṇe otariṃsu. Rājā ca B. ca pasannamānasā tesaṃ hatthato pattāni gahetvā pāsādaṃ āropetvā nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādaniyabhojaniyena parivisiṃsu. Bhattakiccapariyosāne ca punadivasatthāyā 'ti evaṃ satta divase nimantetvā mahādānaṃ datvā sattame divase sabbaparikkhāre adaṃsu. Te anumodanaṃ katvā ākāsena tatth'; eva gatā, parikkhārāpi tehi saddhiṃ yeva gamiṃsu.
     S. i. dhammadesanaṃ ā. "anacchariyaṃ bhikkhave Kosalarañño mama upaṭṭhākassa sato viceyyadānaṃ dātuṃ, porāṇakapaṇḍitā anuppanne pi Buddhe adaṃsu yevā" 'ti vatvā j. s.: "Tadā rājā Anando ahosi, Vidhūrapaṇḍito aham evā" 'ti. Dasabrāhmaṇajātakaṃ.


[page 369]
13. Bhikkhāparamparajātaka. (496.) 369

                      13. Bhikkhāparamparajātaka.
     Sukhumālarūpaṃ disvā ti. Idaṃ S. J. v. aññataraṃ kuṭumbikaṃ ā. k. So kira saddho ahosi pasanno, T-tassa c'; eva saṃghassa ca nibaddhaṃ mahāsakkāraṃ karoti. Ath'; ekadivasaṃ cintesi:
"ahaṃ Buddharatanassa c'; eva saṃgharatanassa ca paṇītabhojanāni c'; eva sukhumavatthāni ca dento niccaṃ mahāsakkāraṃ karomi, idāni dhammaratanassāpi karissāmi, kin nu kho tassa sakkāraṃ karontena kattabban" ti. So bahuṃ gandhamālādiṃ ādāya Jetavanaṃ gantvā S-raṃ vanditvā pucchi: "ahaṃ bhante dhammaratanassa sakkāraṃ kātukāmo, kin nu kho tassa sakkāraṃ karontena kattabban" ti.
Atha naṃ S. "sace dhammaratanassa sakkāraṃ kātukāmo dhammabhaṇḍāgārikassa Ānandassa sakkāraṃ karohīti" āha. So "sādhū" 'ti paṭisuṇitvā theraṃ nimantetvā punadivase theraṃ mahantena sakkārena attano gehaṃ netvā mahārahāsane nisīdāpetvā gandhamālādīhi pūjetvā nānaggarasabhojanaṃ datvā mahagghe ticīvarapahonake sāṭake adāsi. Thero pi "ayaṃ sakkāro dhammaratanassa kato na mayhaṃ anucchaviko, aggassa dhammasenāpatissa anucchaviko" ti cintetvā piṇḍapātañ ca vatthāni ca vihāraṃ haritvā Sāriputtattherassa adāsi.
So pi "ayaṃ sakkāro dhammaratanassa kato ekantena dhammasāmiSammāsambuddhass'; eva anucchaviko" ti cintetvā Dasabalassa adāsi.
S. attano uttaritaraṃ adisvā piṇḍapātaṃ paribhuñji, cīvarasāṭake aggahesi. Bhikkhū dh. k. s.: "āvuso asuko nāma kuṭumbiko ‘dhammaratanassa sakkāraṃ karomīti'; dhammabhaṇḍāgārika-Ānandattherassa dānaṃ adāsi, thero ‘na mayhaṃ anucchaviko'; ti dhammasenāpatino adāsi, so pi ‘nāyaṃ mayhaṃ anucchaviko'; ti T-tassa adāsi, T. aññaṃ uttaritaraṃ apassanto attano dhammasāmitāya ‘mayhaṃ ev'; eso anucchaviko'; ti taṃ piṇḍapātaṃ paribhuñji, cīvarasāṭake gaṇhi, evaṃ so piṇḍapāto yathānucchavikatāya sāmino va pādamūlaṃ gato" ti.
S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva piṇḍapāto paramparāyathānucchavikaṃ gacchati, pubbe anuppanne Buddhe agamāsi yevā" 'ti vatvā a. ā.:


[page 370]
370 XIV. Pakiṇṇakanipāta.
     A. B. Brahmadatto agatigamanam pahāya dasa rājadhamme akopento dhammena r. kāresi. Evaṃ sante pi 'ssa vinicchayo suñño viya ahosi. Rājā attano aguṇagavesako hutvā antonivesanādīni parigaṇhanto antopure ca antonagare ca dvāragāmesu ca attano aguṇaṃ kathentaṃ adisvā "janapade gavesissāmīti" amaccānaṃ rajjaṃ niyyādetvā purohitena saddhiṃ aññātakavesena Kāsiraṭṭhe caranto kañci aguṇaṃ kathentaṃ adisvā paccante ekaṃ nigamaṃ patvā bahidvārasālāya nisīdi.
Tasmiṃ khaṇe nigamavāsī asītikoṭivibhavo kuṭumbiko mahantena parivārena nahānatitthaṃ gacchanto sālāya nisinnaṃ suvaṇṇavaṇṇaṃ sukhumālasarīraṃ rājānaṃ disvā uppannasineho sālaṃ pavisitvā "idh'; eva hothā" 'ti vatvā gehaṃ gantvā nānaggarasabhojanaṃ sampādāpetvā mahantena parivārena bhattabhājanāni gāhāpetvā agamāsi. Tasmiṃ khaṇe Himavantavāsī pañcābhiññātāpaso āgantvā tatth'; eva nisīdi.
Nandamūlakapabbhārato paccekabuddho pi āgantvā tatth'; eva nisīdi. Kuṭumbiko rañño hatthadhovanaṃ datvā nānaggarasehi sūpavyañjanehi bhattapātiṃ sajjetvā rañño upanesi. Rājā taṃ gahetvā purohitabrāhmaṇassa adāsi. Brāhmaṇo gahetvā tāpasassa adāsi. Tāpaso paccekabuddhassa santikaṃ gantvā vāmahatthena bhattapātiṃ dakkhiṇahatthena kamaṇḍaluṃ gahetvā dakkhiṇodakaṃ datvā patte bhattaṃ pakkhipi. So kañci animantetvā anāpucchitvā paribhuñji. Tassa bhattakiccapariyosāne kuṭumbiko cintesi: "mayā rañño bhattaṃ dinnaṃ raññā {brāhmaṇassa} brāhmaṇena tāpasassa tāpasena paccekabuddhassa, paccekabuddho kañci anāpucchitvā va bhuñji, kin nu kho imesaṃ ettakaṃ dānakāraṇaṃ, kiṃ imassa kañci anāpucchitvā va bhuñjanakāraṇaṃ,


[page 371]
13. Bhikkhāparamparajātaka. (496.) 371
[... content straddling page break has been moved to the page above ...] anupubbena pucchissāmīti" so ekekaṃ upasaṃkamitvā vanditvā pucchi, te pi 'ssa kathesuṃ:

  Ja_XIV.13(=496).1: Sukhumālarūpaṃ disvāna raṭṭhā vivanaṃ āgataṃ
                    kūṭāgāravarūpetaṃ mahāsayanam upocitaṃ.
Ja_XIV.13(=496).2: Tassa te pemakenāhaṃ adāsiṃ baddham odanaṃ
                    sālīnaṃ vicitaṃ bhattaṃ suciṃ maṃsūpasecanaṃ, || Ja_XIV:270 ||


  Ja_XIV.13(=496).3: Taṃ tvaṃ bhattaṃ patiggayha brāhmaṇassa adāpayi
                    attanā anasitvāna, ko 'yaṃ dhammo, nam'; atthu te. || Ja_XIV:271 ||


  Ja_XIV.13(=496).4: Ācariyo brāhmaṇo mayhaṃ kiccākiccesu vyāvaṭo
                    garu ca āmantaṇīyo ca, dātum arahāmi bhojanaṃ. || Ja_XIV:272 ||


  Ja_XIV.13(=496).5: Brāhmaṇaṃ dāni pucchāmi Gotamaṃ rājapūjitaṃ:
                    rājā te bhattaṃ pādāsi sūciṃ maṃsūpasecanaṃ, || Ja_XIV:273 ||


  Ja_XIV.13(=496).6: Taṃ tvaṃ bhattaṃ patiggayha isissa bhojanaṃ adā,
                    akhettaññū si dānassa, ko 'yaṃ dhammo, nam'; atthu te. || Ja_XIV:274 ||


  Ja_XIV.13(=496).7: Bharāmi putte dāre ca gharesu gathito ahaṃ,
                    bhuñja mānusake kāme anusāsāmi rājino. || Ja_XIV:275 ||


  Ja_XIV.13(=496).8: Āraññakassa isino cirarattaṃ tapassino
                    vaddhassa bhāvitattassa dātum arahāmi bhojanaṃ. || Ja_XIV:276 ||


  Ja_XIV.13(=496).9: Isiñ ca dāni pucchāmi kisaṃ dhamanisanthatam
                    parūḷhakacchanakhalomaṃ paṃkadantaṃ rajassiraṃ: (cfr. 362|25) || Ja_XIV:277 ||


  Ja_XIV.13(=496).10: Eko araññe viharasi, nāvakaṃkhasi jīvitaṃ,
                    bhikkhu kena tayā seyyo yassa tvaṃ bhojanaṃ adā. || Ja_XIV:278 ||


  Ja_XIV.13(=496).11: Khaṇant'; ālukalambāni biḷālitakkaḷāni ca
                    dhunaṃ sāmākanīvāraṃ saṃghāriyaṃ pasāriyaṃ || Ja_XIV:279 ||


  Ja_XIV.13(=496).12: Sākaṃ bhisaṃ madhuṃ maṃsaṃ badarāmalakāni ca
                    tāni ābhatva bhuñjāmi, atthi me so pariggaho. || Ja_XIV:280 ||



[page 372]
372 XIV. Pakiṇṇakanipāta.

  Ja_XIV.13(=496).13: Pacanto apacantassa amamassa sakiñcano
                    anādānassa sādāno dātum arahāmi bhojanaṃ. || Ja_XIV:281 ||


  Ja_XIV.13(=496).14: Bhikkhuñ ca dāni pucchāmi tuṇhīm āsīna subbataṃ:
                    isi te bhattaṃ pādāsi suciṃ maṃsūpasecanaṃ, || Ja_XIV:282 ||


  Ja_XIV.13(=496).15: Taṃ tvaṃ bhattaṃ patiggayha tuṇhī bhuñjasi ekako,
                    nāññaṃ kañci nimantesi, ko 'yam dhammo, nam'; atthu te. || Ja_XIV:283 ||


  Ja_XIV.13(=496).16: Na pacāmi na pācemi na chindāmi na chedaye,
                    taṃ maṃ akiñcanaṃ ñatvā sabbapāpehi ārataṃ || Ja_XIV:284 ||


  Ja_XIV.13(=496).17: Vāmena bhikkham ādāya dakkhiṇena kamaṇḍaluṃ
                    isi me bhattaṃ pādāsi suciṃ maṃsūpasecanaṃ. || Ja_XIV:285 ||


  Ja_XIV.13(=496).18: Ete hi dātum arahanti samamā sapariggahā,
                    paccanīkam ahaṃ maññe yo dātāraṃ nimantaye ti. || Ja_XIV:286 ||


     Tattha vivanan ti nirūdakasadisaṃ imaṃ paccantaṃ āgataṃ, kūṭāgāravarūpetan ti kūṭāgāravare upagataṃ, ekaṃ varakūṭāgāravāsinan ti attho, mahāsayanamupocitan ti tatth'; eva supaññattaṃ sirisayanaṃ upocitaṃ, tassa te ti evarūpaṃ taṃ disvā ahaṃ pemam akāsiṃ, tassa tava pemakena baddhamodanan ti uttamam odanaṃ, vicitan ti apagatakhaṇḍakālakehi vicittataṇḍulehi kataṃ, adāpayīti adāsi, attānan ti attanā, ayam eva vā pāṭho, anasitvānā 'ti abhuñjitvā, ko yaṃ dhammo ti mahārāja ko esa tumhākaṃ sabhāvo, namatthu te ti namo tava atthu yo tvaṃ attanā abhuñjitvā parassa adāsi, ācariyo ti kuṭumbiya esa mayhaṃ ācārasikkhāpako ācariyo, vyāvaṭo ti uyyutto, āmantaṇiko ti āmantetabbayuttako, mayā dinnaṃ gahetuṃ anurūpo, dātumarahāmīti tasmā ahaṃ evarūpassa ācariyassa bhojanaṃ dātuṃ arahāmīti rājā brāhmaṇassa guṇaṃ vaṇṇesi, akhettaṃñūsīti nāhaṃ taṃ dānassa khettaṃ mayi dinnaṃ mahapphalaṃ na hotīti evaṃ attānaṃ dānassa akhettaṃ jānāsi maññe ti, anusāsāmīti attano atthaṃ pahāya rañño atthañ ca dhammañ ca anusāsāmi, evaṃ attano aguṇaṃ kathetvā āraññakassā 'ti isino guṇaṃ kathesi, isino ti sīlādiguṇapariyesakassa, tapassino ti tapanissitakassa, vaddhassā 'ti paṇḍitassa guṇavaddhassa,


[page 373]
13. Bhikkhāparamparajātaka. (496.) 373
[... content straddling page break has been moved to the page above ...] nāvakaṃkhasīti sayaṃ dullabhabhojano hutvā evarūpaṃ bhojanaṃ aññassa desi, kiṃ attano jīvitaṃ na kaṃkhasi, bhikkhu kenā 'ti ayaṃ bhikkhu katarena gunena tayā seṭṭhataro, khaṇaṃtālukalambānīti khaṇanto ālukalambāni ālūni c'; eva tālakandāni ca, biḷālatakkalāni cā 'ti biḷālikandatakkalakandāni ca, dhunan ti sāmākañ ca nīvārañ ca dhunitvā, saṃghāriyaṃ pasāriyan ti ete sāmākanīvāre dhunanto saṃsāretvā puna sukkhāpite pasāretvā suppena pappoṭetvā koṭṭetvā taṇḍule ādāya pacitvā bhuñjāmīti vadati, sākan ti yaṃ kiñci sūpeyyapaṇṇaṃ, maṃsan ti sīhavighāsādimaṃsaṃ, tāni āharitvā ti tāni sākādīni āharitvā, amamassā 'ti taṇhādiṭṭhimamattarahitassa, sakiñcano ti sapalibodho, anādānassā 'ti niggahaṇassa, dātumarāhāmīti evarūpassa paccekabuddhassa attanā laddhabhojanaṃ dātum arahāmi, tunhīmāsīnan ti kiñci avatvā nisinnaṃ, akiñcanan ti rāgakiñcanādīhi rahitaṃ, āratan ti virataṃ sabbapāpāni pahāya ṭhitaṃ, kamaṇḍalun ti kamaṇḍaluṃ, ete hīti ete rājādayo tayo janā ti hatthaṃ pasāretvā te niddisanto evam āha, dātumarahantīti mādisassa dātuṃ arahanti, paccanīkan ti paccanīkapaṭipadaṃ dāyakassa nimantaṇaṃ, ekavīsatiyā anesanāsu aññatarāya piṇḍapaṭipiṇḍapariyesanāya jīvikakappanasaṃkhātā micchājīvapaṭipatti nāma hoti.
     Tassa vacanaṃ sutvā kuṭumbiko attamano dve osānagāthā abhāsi:

  Ja_XIV.13(=496).19: Atthāya vata me ajja idhāgacchi rathesabho,
                    ito pubbe na jānāmi yattha dinnaṃ mahapphalaṃ. || Ja_XIV:287 ||


  Ja_XIV.13(=496).20: Raṭṭhesu giddhā rājāno, kiccākiccesu brāhmaṇā,
                    isī mūlaphale giddhā, vippamuttā ca bhikkhavo ti. || Ja_XIV:288 ||


     Tattha rathesabho ti rājānaṃ sandhāyāha, kiccākiccesū 'ti rañño kiccakaraṇīye, bhikkhavo ti paccekabuddhā, bhikkhavo pana sabbabhavehi vippamuttā.
     Paccekabuddho tassa dhammam desetvā sakaṭṭhānam eva gato, tathā tāpaso. Rājā pana katipāhaṃ tassa santike vasitvā Bārāṇasim eva gato.


[page 374]
374 XIV. Pakiṇṇakanipāta.
     S. i. dhammadesanaṃ ā. "na bhikkhave idān'; eva piṇḍapāto yathānucchavikaṃ gacchati, pubbe pi gato yavā" 'ti vatvā j. s.:
"Tadā kuṭumbiko dhammaratanassa sakkārakuṭumbiko ahosi, rājā Ānando, purohito Sāriputto, hemavatako tāpaso aham evā" 'ti.
Bhikkhāparamparajātakaṃ. Pakiṇṇakavaggavaṇṇanā niṭṭhitā.


[page 375]
375
XV. VĪSATINIPĀTA.

                      1. Mātaṅgajātaka.
     Kuto nu āgacchasi rummavāsīti. Idaṃ S. J. v. Udenavaṃsarājānaṃ sandhāya kathesi. Tasmiṃ hi kāle āyasmā Piṇḍolabhāradvājo Jetavanato ākāsena gantvā yebhuyyena Kosambiyaṃ Udenassa rañño uyyānaṃ divāvihārāya gacchati. Thero kira purimabhave rajjaṃ karonto dīgham addhānaṃ tasmiṃ uyyāne mahāparivāro sampattiṃ anubhavi. So tena pubbāciṇṇena yebhuyyena tatth'; eva divāvihāraṃ nisīditvā phalasamāpattisukhena vītināmeti. Tasmiṃ ekadivasaṃ tattha gantvā supupphitasāllamūle nisinne Udeno sattāhaṃ mahāpānaṃ pivitvā "uyyānakīḷaṃ kīḷissāmīti" mahantena parivārena uyyānam gantvā maṅgalasilāpaṭṭe aññatarāya itthiyā aṃke nipanno surāmadamattatāya niddaṃ okkami. Gāyantā nisinnitthiyo turiyāni chaḍḍetvā uyyānaṃ pavisitvā pupphaphalādīni vicinantiyo theraṃ disvā gantvā vanditvā nisīdiṃsu. Thero dhammakathaṃ kathento nisīdi.
Itarāpi itthi aṃkaṃ cāletvā rājānaṃ pabodhetvā "kuhiṃ tā vasaliyo gatā" ti vutte "ekaṃ samaṇaṃ parivāretvā nisinnā" ti āha. So kuddho gantvā theraṃ akkositvā paribhāsitvā "handa ca taṃ samaṇaṃ tambakipillakehi khādāpessāmīti" kodhavasena therassa sarīre tambakipillakapuṭaṃ bhindāpesi. Thero ākāse ṭhatvā tass'; ovādaṃ datvā Jetavane gandhakuṭidvāre yeva otaritvā Tathāgatena "kuto āgato sīti" puṭṭho tam atthaṃ ārocesi. S. "na kho Bhāradvāja Udeno idān'; eva pabbajite viheṭheti, pubbe pi viheṭhay'; evā" 'ti vatvā tena yācito a. ā.:


[page 376]
376 X.V. Vīsatinipāta.
     A. B. Br. r. k. M. bahinagare caṇḍālayoniyaṃ nibbatti, Mātaṅgo ti 'ssa nāmaṃ kariṃsu. Aparabhāge viññūtaṃ patto Mātaṅgapaṇḍito ti pākaṭo ahosi. Tadā Bārāṇasiseṭṭhino dhītā Diṭṭhamaṅgalikā nāma ekamāsadvemāsavārena mahāparivārā uyyānakīḷikaṃ gacchati. Ath'; ekadivasaṃ M. kenaci kammena nagaraṃ parisanto antaradvāre Diṭṭhamaṅgalikaṃ disvā ekamantaṃ apagantvā allīyitvā aṭṭhāsi. Diṭṭhamaṅgalikā sāṇiantarena olokentī taṃ disvā "ko eso" ti pucchitvā "caṇḍālo ayye" ti vutte "adiṭṭhapubbayuttakaṃ vata passāmā" 'ti gandhodakena akkhīni dhovitvā tato nivatti. Tayā saddhiṃ nikkhantajano "are duṭṭha caṇḍāla, ajja taṃ nissāya amhākaṃ amūlakaṃ surābhattaṃ naṭṭhan" ti kodhābhibhūto Mātaṅgapaṇḍitaṃ hatthehi ca pādehi ca pothetvā asaññaṃ katvā pakkāmi. So muhuttaṃ vītināmetvā paṭiladdhasañño cintesi:
"Diṭṭhamaṅgalikāya parijano maṃ niddosaṃ akāraṇena pothesi, Diṭṭhamaṅgalikaṃ labhitvā va uṭṭhahissāmi no alabhitā" ti adhiṭṭhāya gantvā tassā pitu nivesanadvārena nipajji. So "kena kāraṇena nipanno sīti" vutte "aññaṃ kāraṇaṃ n'; atthi:
Diṭṭhamaṅgalikāya me attho" ti āha. Eko divaso atīto, tathā dutiyo tatiyo catuttho pañcamo chaṭṭho ca. Bodhisattānaṃ adhiṭṭhānaṃ nāma samijjhati, tasmā sattame divase Diṭṭhamaṅgalikaṃ nīharitvā tassa adaṃsu. Atha naṃ sā "uṭṭhehi sāmi, tumhākaṃ gehaṃ gacchāmā" 'ti āha. "Bhadde tava parijanen'; amhi supothito, dubbalo, maṃ ukkhipitvā piṭṭhiṃ āropetvā ādāya gacchā" 'ti. Sā tathā katvā nagaravāsīnaṃ passantānaṃ ñeva nagarā nikkhamitvā caṇḍālagāmaṃ gatā.
Atha naṃ M. jātisambhedavītikkamaṃ akatvā va katipāhaṃ gehe vasāpetvā cintesi: "aham eva taṃ lābhaggayasaggappattaṃ karonto pabbajitvā va kātuṃ sakkhissāmi na itarathā" ti.


[page 377]
1. Mātaṅgajātaka. (497.) 377
[... content straddling page break has been moved to the page above ...] Atha naṃ āmantetvā "bhadde mayi araññato kiñci anāharante amhākaṃ jīvikā na-ppavattati, yāva mamāgamanā mā ukkaṇṭhi, ahaṃ araññaṃ gamissāmīti" vatvā gehavāsino pi "imaṃ mā pamajjitthā" 'ti ovaditvā araññaṃ gantvā samaṇakapabbajjaṃ pabbajitvā appamatto sattame divase aṭṭha samāpattiyo pañca abhiññā uppādetvā "idāni Diṭṭhamaṅgalikāya avassayo bhavituṃ sakkhissāmīti" iddhiyā gantvā caṇḍālagāmadvāre otaritvā Diṭṭhamaṅgalikāya gehadvāraṃ agamāsi.
Tassāgamanaṃ sutvā nikkhamitvā "sāmi kasmā maṃ anāthaṃ katvā pabbajito sīti" paridevi. Atha naṃ "bhadde, mā cintayi, tava porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi, api kho pana ‘na mayhaṃ Mātaṅgo sāmiko, Mahābrahmā me sāmiko'; ti ettakaṃ parisamajjhe vattuṃ sakkhissasīti".
"Āma sāmi sakkhissāmīti". "Tena hi ‘idāni te sāmiko kuhin'; ti puṭṭhā ‘Brahmalokaṃ gato'; ti vatvā ‘kadā āgamissatīti'; vutte ‘ito sattame divase puṇṇamāya candaṃ bhinditvā āgamissatīti'; vadeyyāsīti" naṃ vatvā Himavantam eva gato.
Diṭṭhamaṅgalikāpi Bārāṇasiyaṃ mahājanamajjhe tesu tesu ṭhānesu tathā kathesi. Mahājano "aho Mahābrahmā samāno Diṭṭhamaṅgalikaṃ na gacchati, evam etaṃ bhavissatīti" saddahi. B. pi puṇṇamadivase candassa gamanamajjhe ṭhitakāle Brahmattabhāvaṃ māpetvā sakalaṃ Kāsiraṭṭhaṃ dvādasayojanikaṃ Bārāṇasinagarañ ca ekobhāsaṃ katvā candaṃ bhinditvā otaritvā Bārāṇasiyā uparupari tikkhattuṃ paribbhamitvā mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmābhimukho ahosi. Brahmabhattā sannipatitvā caṇḍālagāmakaṃ gantvā Diṭṭhamaṅgalikāya gehaṃ suddhavatthehi chādetvā bhūmiñ ca catujātiyagandhehi opuñchetvā pupphāni vikiritvā dhūmaṃ datvā celavitānaṃ pasāretvā mahāsayanaṃ paññāpetvā gandhatelehi dīpaṃ jāletvā dvāre rajatapaṭṭavaṇṇavālukaṃ okiritvā pupphāni vikiritvā dhaje bandhiṃsu.


[page 378]
378 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] Evaṃ alaṃkate gehe M. otaritvā anto pavisitvā thokaṃ sayanapiṭṭhe nisīdi.
Tadā Diṭṭhamaṅgalikā utunī hoti, ath'; assā aṅguṭṭhakena nābhiṃ parāmasi, kucchiyaṃ gabbho patiṭṭhāsi. Atha naṃ M.
āmantetvā "bhadde gabbho te patiṭṭhito, tvaṃ puttaṃ vijāyissasi, tvam pi putto pi te lābhaggayasaggappattā bhavissatha, tava pādadhovanaudakaṃ sakala-Jambudīpe rājūnaṃ abhisekaudakaṃ bhavissati, nahānodakaṃ pana te amatosadhaṃ bhavissati, ye naṃ sīse āsiñcissanti te sabbadā rogehi muccissanti Kāḷakaṇṇiṃ parivajjessanti, tava pādapīṭhe sīsaṃ ṭhapetvā vandantā sahassaṃ dassanti, tathā savanaṭṭhāne ṭhatvā vandantā sataṃ dassanti, cakkhupathe ṭhatvā vandantā ekaṃ kahāpaṇaṃ datvā vandissanti, appamattā hohīti" naṃ ovaditvā gehā nikkhamitvā mahājanassa passantass'; eva uppatitvā candamaṇḍalaṃ pāvisi. Brahmabhattā sannipatitvā ṭhitakā va rattiṃ vītināmetvā pāto va Diṭṭhamaṅgalikaṃ suvaṇṇasivikaṃ āropetvā sīsen'; ukkhipitvā nagaraṃ pavisiṃsu. Mahābrahmabhariyā ti naṃ upasaṃkamitvā mahājano gandhamālādīhi pūjesi, pādapīṭhe sīsaṃ ṭhapetvā vandituṃ labhantā sahassatthavikaṃ denti, sotapathe ṭhatvā vandituṃ labhantā sataṃ denti, cakkhupathe vandituṃ labhantā ekaṃ kahāpaṇaṃ denti, evaṃ dvādadasojanikaṃ Bārāṇasiṃ gahetvā vicarantā aṭṭhārasakoṭidhanaṃ labhiṃsu. Atha naṃ nagaraṃ pariharitvā ānetvā nagaramajjhe mahāmaṇḍapaṃ katvā sāṇiṃ parikkhipitvā mahantena sirisobhaggena tattha vasāpesuṃ. Maṇḍapasantike yeva sattadvārakoṭṭhakaṃ sattabhūmakapāsādaṃ kātuṃ ārabhiṃsu, mahantaṃ navakammaṃ ahosi. Diṭṭhamaṅgalikā maṇḍape yeva puttaṃ viyāyi. Ath'; assa nāmagahaṇadivase brāhmaṇā sannipatitvā maṇḍape jātattā Maṇḍavyakumāro ti nāmaṃ kariṃsu.


[page 379]
1. Mātaṅgajātaka. (497.) 379
[... content straddling page break has been moved to the page above ...] Pāsādo pana dasahi māsehi niṭṭhito. Tato paṭṭhāya mahantena yasena tasmiṃ vasati. Maṇḍavyakumāro pi mahantena parivārena vaḍḍhati, tassa sattaṭṭhavassakāle yeva Jambudīpatale uttamācariyā sannipatiṃsu, te taṃ tayo vede uggaṇhāpesuṃ, soḷasavassakālato paṭṭhāya brāhmaṇānaṃ bhattaṃ paṭṭhapesi, nibaddhaṃ soḷasa brāhmaṇasahassāni ca bhuñjanti, catutthe dvārakoṭṭhake brāhmaṇānaṃ dānaṃ dīyati.
Ath'; ekasmiṃ mahāmahadivase gehe bahuṃ pāyāsaṃ paṭiyādesuṃ, soḷasa brāhmaṇasahassāni catutthe dvārakoṭṭhake nisīditvā suvaṇṇarasavaṇṇena navasappinā pakkamadhukhaṇḍasakkharāhi ca abhisaṃkhataṃ pāyāsaṃ paribhuñjanti, kumāro pi sabbālaṃkārapatimaṇḍito suvaṇṇapādukā āruyha hatthena kañcanakadaṇḍaṃ gahetvā "idha sappiṃ detha, idha madhun" ti vicārento carati. Tasmiṃ khaṇe Mātaṅgapaṇḍito Himavante assamapade nisinno "ko nu kho Diṭṭhamaṅgalikāya puttassa pavattīti" olokento tassa atitthena pakkhantabhāvaṃ disvā "ajj'; eva gantvā māṇavaṃ dametvā yattha dinnaṃ mahapphalaṃ hoti tattha dānaṃ dāpetvā āgamissāmīti" cintetvā ākāsena Anotattadahaṃ gantvā mukhadhovanādīni katvā manosilātale ṭhito rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlasaṃghāṭiṃ pārupitvā mattikāpattaṃ ādāya ākāsena gantvā catutthe dvārakoṭṭhake dānagge yeva otaritvā ekamantaṃ aṭṭhāsi. Maṇḍavyo ito c'; ito ca olokento taṃ disvā "evaṃvirūpo saṃkārayakkhasadiso ayaṃ pabbajito imaṃ ṭhānam āgacchanto kuto āgacchasīti" tena saddhiṃ sallapanto paṭhamaṃ gātham āha:


[page 380]
380 XV. Vīsatinipāta.

  Ja_XV.1(=497).1: Kuto nu āgacchasi rummavāsi
                    otallako paṃsupisācako va
                    saṃkāracolaṃ paṭimucca kaṇṭhe,
                    ko re tuvaṃ hohisi adakkhiṇeyyo ti. || Ja_XV:1 ||


     Tattha rummavāsīti anañjitāmaṇḍitaghaṭṭitasaṃghāṭitapilotikavasano, otallako ti lāmako olambavilambanantakadharo vā, paṃsupisācako vā 'ti saṃkāraṭṭhāne pisāco viya, saṃkāracolan ti saṃkāraṭṭhāne laddhapilotikaṃ, paṭimuccā 'ti paṭimuñcitvā, adakkhiṇeyyo ti tvaṃ adakkhiṇeyyo imesaṃ paramadakkhiṇeyyānaṃ nisinnaṭṭhānaṃ eko hutvā āgato.
     Taṃ sutvā M. muducitten'; eva tena saddhiṃ sallapanto dutiyaṃ gātham āha:

  Ja_XV.1(=497).2: Annaṃ tava idaṃ pakataṃ yasassi,
                    taṃ khajjare bhuñjare piyyare ca,
                    jānāsi tvaṃ paradattūpajīviṃ,
                    uttiṭṭha, piṇḍaṃ labhataṃ sapāko ti. || Ja_XV:2 ||


     Tattha pakatan ti paṭiyattaṃ, yasassīti parivārasampanna, taṃ khajjare ti taṃ khajjanti c'; eva bhuñjanti ca, piyyare ti pivanti ca, kiṃkāraṇā mayhaṃ kujjhasi, uttiṭṭha piṇḍan ti upatiṭṭhitvā labhitabbaṃ piṇḍaṃ uṭṭhāya ṭhitehi vā diyyamānaṃ heṭṭhā ṭhatvā labhitabbaṃ piṇḍaṃ labhataṃ, sapāko ti sapākacaṇḍālo pi labhatu, jātisampannā hi yattha katthaci labhanti, sapākacaṇḍālassa pana ko deti, dullabhapiṇḍo ahaṃ, tasmā me jīvitapavattanatthaṃ bhojanaṃ dāpehi kumārā 'ti.
     Tato Maṇḍavyo gātham āha:

  Ja_XV.1(=497).3: Annaṃ mama idaṃ pakataṃ brāhmaṇānaṃ
                    attatthāya saddahato mama idaṃ,
                    apehi ettho, kim idhaṭṭhito si,
                    na mādisā tuyhaṃ dadanti jammā 'ti. || Ja_XV:3 ||



[page 381]
1. Mātaṅgajātaka. (497.) 381
     Tattha attatthāyā ti attano vaḍḍhiatthāya, apehi ettho ti imamhā ṭhānā apagaccha, na mādisā ti mādisā jātisampannānaṃ udiccabrāhmaṇānaṃ denti na tuyhaṃ caṇḍālassa, gaccha jammā 'ti.
     Tato M. gātham āha:

  Ja_XV.1(=497).4: Thale ca ninne ca vapanti bījaṃ
                    anūpakhette phalam āsasāna,
                    etāya saddhāya dadāhi dānaṃ,
                    app-eva ārādhaye dakkhiṇeyye ti. || Ja_XV:4 ||


     Tass'; attho: kumāra sassaphalaṃ āsiṃsamānā tīsu pi khettesu bījaṃ vapanti, tattha ativuṭṭhikāle thale sassaṃ sampajjati ninne pūtikaṃ hoti ātape nadiñ ca taḷākañ ca nissāya kataṃ oghena vuyhati, mandavuṭṭhikāle thale khette vipajjati ninne thokaṃ sampajjati anūpe sampajjat'; eva samavuṭṭhikāle thale khette thokaṃ sampajjati itaresu sampajjat'; eva, tasmā yathā phalaṃ āsiṃsamānā tīsu pi khettesu vapanti tathā tvam pi etāya phalasaddhāya āgatāgatānaṃ sabbesaṃ ñeva dānaṃ dehi, app-eva nāma evaṃ dadanto dakkhiṇeyye ārādheyyāsi labheyyāsīti.
     Tato Maṇḍavyo gātham āha:

  Ja_XV.1(=497).5: Khettāni mayhaṃ viditāni loke
                    yes'; āhaṃ bījāni patiṭṭhapemi,
                    ye brāhmaṇā jātimantūpapannā
                    tānīdha khettāni supesalānīti. || Ja_XV:5 ||


     Tattha yesāhan ti yesu ahaṃ, jātimantūpapannā ti jātiyā ca mantehi ca upapannā.
     Tato M. dve gāthā abhāsi:

  Ja_XV.1(=497).6: Jātīmado ca atimānitā ca
                    lobho ca doso ca mado ca moho
                    ete aguṇā yesu va santi sabbe
                    tānīdha khettāni apesalāni. || Ja_XV:6 ||


  Ja_XV.1(=497).7: Jātīmado ca atimanitā ca
                    lobho ca doso ca mado ca moho



[page 382]
382 XV. Vīsatinipāta.
                    ete aguṇā yesu na santi sabbe
                    tānīdha khettāni supesalānīti. || Ja_XV:7 ||


     Tattha jātimado ti aham asmi jātisampanno ti evaṃ uppannamado, atimānitā cā 'ti añño mayā saddhiṃ jātiādīhi sadiso n'; atthīti atikkamma pavattamāno, atilobhādayo lubbhanadussanamajjanamuyhanamattā ca, apesalānīti evarūpā hi puggalā āsīvisabharitā viya vammīkā appiyasīlā honti, evarūpānaṃ dinnadānaṃ na mahapphalaṃ hoti, tasmā mā etesaṃ pesalakhettabhāvaṃ maññittho, na hi jātimantā saggadāyakā, ye pana jātimānādirahitā ariyā tāni khettāni supesalāni tesu dinnaṃ mahapphalaṃ te saggadāyakā hontīti.
     Iti so M-tte punappuna kathente kujjhitvā "ayaṃ ativiya bahuṃ vippalapati, kuhiṃ gatā ime dovārikā, na imaṃ caṇḍālaṃ nīharantīti" gātham āha:

  Ja_XV.1(=497).8: Katth'; eva bhaṭṭhā Upajotiyo ca
                    Upajjhāyo athavā Bhaṇḍakucchi,
                    imassa daṇḍañ ca vadhañ ca datvā (= supra p. 205.)
                    gale gahetvā khalayātha jamman ti. || Ja_XV:8 ||


     Tattha kattheva bhaṭṭhā ti imesu tīsu dvāresu ṭhapitā Upajotiyo ca Upajjhāyo ca Bhaṇḍakucchi cā 'ti tayo dovārikā kva gatā ti attho.
     Te pi tassa vacanaṃ sutvā vegenāgantvā vanditvā "kiṃ karoma devā" 'ti āhaṃsu. "Ayaṃ vo jammo caṇḍālo diṭṭho" ti. "Na passāma deva, kutoci āgatabhāvaṃ na jānāmā" 'ti.
"Ko p'; esa māyākāro vā vijjādharo vā bhavissatīti". "Idāni kiṃ tiṭṭhathā" 'ti. "Kiṃ karoma devā" 'ti. "Imassa mukham eva pothetvā bhindantā daṇḍaveḷupesikāhi piṭṭhiṃ uppāṭentā vadhañ ca datvā gale gahetvā etaṃ jammaṃ khalayātha, ito nīharathā" 'ti. M. tesu attano santikaṃ anāgatesv-eva uppatitvā ākāse ṭhito gātham āha:


[page 383]
1. Mātaṅgajātaka. (497.) 383

  Ja_XV.1(=497).9: Girin nakhena khaṇasi ayo dantena khādasi
                    jātavedaṃ padahasi yo isiṃ paribhāsasīti. || Ja_XV:9 ||


     Tattha jātavedaṃ padahasīti aggiṃ gilituṃ vāyamasi.
     Imañ ca pana gāthaṃ vatvā M. passantass'; eva māṇavassa ca brāhmaṇānañ ca ākāse pakkhandi.
     Tam atthaṃ pakāsento S. gātham āha:

  Ja_XV.1(=497).10: Idaṃ vatvāna Mātaṅgo isi saccaparakkamo
                    antalikkhasmiṃ pakkāmi brāhmaṇānaṃ udikkhatan ti. || Ja_XV:10 ||


     Tattha saccaparakkamo ti sabhāvaparakkamo.
     So pācīnadisābhimukho gantvā ekāya vīthiyā otaritvā "padavalañjaṃ paññāyatū" 'ti adhiṭṭhāya pācīnadvārasamīpe piṇḍāya caranto missakabhattaṃ saṃkaḍḍhitvā ekissā sālāya nisīditvā missakabhattaṃ paribhuñji. Nagaradevatā "ayaṃ amhākaṃ ayyaṃ viheṭhetvā kathetīti" asahamānā āgamiṃsu.
Ath'; assa jeṭṭhakayakkho gīvaṃ gahetvā parivattesi, sesadevatā sesabrāhmaṇānaṃ gīvaṃ gaṇhitvā parivattesuṃ. B-tte muducittatāya pana "tassa putto" ti taṃ na mārenti kevalaṃ kilamenti yeva. Maṇḍavyassa sīsaṃ parivattitvā piṭṭhipassābhimukhaṃ jātaṃ, hatthapādā ujukā thaddhā va aṭṭhaṃsu, akkhīni kālakatasseva viparivattiṃsu, so thaddhasarīro va nipajji. Sesabrāhmaṇā mukhena kheḷaṃ vamantā aparāparaṃ parivattanti. "Ayye puttassa te kiñci jātan" ti Diṭṭhamaṅgalikāya ārocayiṃsu. Sā vegenāgantvā puttaṃ disvā āha "kiṃ etan" ti vatvā gātham āha:

  Ja_XV.1(=497).11: Āveṭhitaṃ piṭṭhito uttamaṅgaṃ,
                    bāhaṃ pasāreti akammaneyyaṃ,
                    setāni akkhīni yathā matassa,
                    ko me imaṃ puttam akāsi evan ti. || Ja_XV:11 ||



[page 384]
384 XV. Vīsatinipāta.
     Tattha āveṭhitan ti parivattitaṃ.
     Ath'; assā tasmiṃ ṭhāne ṭhitajano ārocetuṃ gātham āha:

  Ja_XV.1(=497).12: Idhāgamā samaṇo rummavāsī
                    otallako paṃsupisācako va
                    saṃkāracolaṃ paṭimucca kaṇṭhe,
                    so te imaṃ puttam akāsi evan ti. || Ja_XV:12 ||


     Sā taṃ sutvā cintesi: "aññass'; etaṃ balaṃ n'; atthi, nissaṃsayaṃ Mātaṅgapaṇḍito bhavissati, sampannamettābhāvano kho pana dhīro na ettakaṃ janaṃ kilametvā gamissati, kataran nu kho disaṃ gato bhavissatīti" tato pucchantī gātham āha:

  Ja_XV.1(=497).13: Katamaṃ disaṃ agamā bhūripañño,
                    akkhātha me māṇavā etam atthaṃ,
                    gantvāna taṃ paṭikaremu accayaṃ,
                    app-eva naṃ puttaṃ labhemu jīvitan ti. || Ja_XV:13 ||


     Tattha gantvānā 'ti tassa santikaṃ gantvā, taṃ paṭikaremu accayan ti accayaṃ paṭikarissāma desessāma khamāpessāma nan ti, puttaṃ labhemu jīvitan ti app-eva nāma puttassa jīvitaṃ labheyyāma.
     Ath'; assā tattha ṭhitā māṇavā evam āhaṃsu:
  Ja_XV.1(=497).14: Vehāsayaṃ agamā bhūripañño
                    pathaddhuno pannarase va cando,
                    api cāpi so purimaṃ disaṃ agañchi
                    saccappaṭiñño isi sādhurūpo ti. || Ja_XV:14 ||


     Tattha pathaddhuno ti ākāsapathasaṃkhātassa addhuno majjhe ṭhito pannarase cando viya, api cāpi so ti api ca kho pana so puratthimaṃ disaṃ gato.
     Sā tesaṃ vacanaṃ sutvā "mama sāmiṃ upadhāressāmīti" suvaṇṇakalasasuvaṇṇasarakāni gāhāpetvā dāsigaṇaparivutā tena padavalañjassa adhiṭṭhitaṭṭhānaṃ patvā tenānusārena gacchantī tasmiṃ pīṭhikāya nisīditvā bhuñjamāne tassa santikaṃ gantvā vanditvā aṭṭhāsi.


[page 385]
1. Mātaṅgajātaka. (497.) 385
[... content straddling page break has been moved to the page above ...] So taṃ disvā thokaṃ odanaṃ patte ṭhapesi. Diṭṭhamaṅgalikā suvaṇṇakalasena tassa udakaṃ adāsi.
So tatth'; eva hatthaṃ dhovitvā mukhaṃ vikkhālesi. Atha naṃ sā "kena me puttassa vo vippakāro kato" ti pucchantī gātham āha:

  Ja_XV.1(=497).15: Āveṭhitaṃ piṭṭhito uttamaṅgaṃ,
                    bāhaṃ pasāreti akammaneyyaṃ,
                    setāni akkhīni yathā matassa,
                    ko me imaṃ puttam akāsi evan ti. || Ja_XV:15 ||


     Tatoparā tesaṃ vacanapaṭivacanagāthā honti:

  Ja_XV.1(=497).16: Yakkhā have santi mahānubhāvā
                    anvāgatā isayo sādhurūpā,
                    te duṭṭhacittaṃ kupitaṃ viditvā
                    yakkhā hi te puttam akaṃsu evaṃ. || Ja_XV:16 ||


  Ja_XV.1(=497).17: Yakkhā ca me puttam akaṃsu evaṃ,
                    tvaṃ ñeva me mā kuddho brahmacāri,
                    tumhe va pāde saraṇaṃ gatāsmi
                    anvāgatā puttasokena bhikkhu. || Ja_XV:17 ||


  Ja_XV.1(=497).18: Tad eva hī etarahī ca mayhaṃ
                    manopadoso mama n'; atthi koci,
                    putto ca te vedamadena matto
                    atthaṃ na jānāti adhicca vede. || Ja_XV:18 ||


  Ja_XV.1(=497).19: Addhā have bhikkhu muhuttakena
                    sammuyhat'; eva purisassa saññā,
                    ekāparādhaṃ khama bhūripañña, (supra p. 313.)
                    na paṇḍitā kodhabalā bhavantīti. || Ja_XV:19 ||


     Tattha yakkhā ti nagarapariggahakā yakkhā, anvāgatā ti anugatā isayo sādhurūpā guṇasampannā ti evaṃ jānamānā ti attho, te ti te isīnaṃ gunaṃ ñatvā puttaṃ duṭṭhacittaṃ kupitacittaṃ disvā, tvaṃ ñeva me ti sace yakkhā kupitā evam akaṃsu karontu,


[page 386]
386 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] devatā nāma pānīyauḷuṃkamattena santappetuṃ sakkā, tasmāhaṃ tesaṃ na bhāyāmi, kevalaṃ tvaṃ ñeva me puttassa mā kujjhi, anvāgatā ti āgatā sāmi, bhikkhū 'ti M-aṃ ālapantī puttassa jīvitadānaṃ yācati, tadeva hīti Diṭṭhamaṅgalike tadā tava puttassa maṃ akkosanakāle ca mayhaṃ manopadoso n'; atthi etarahi ca tayi yācamānāya pi mama tasmiṃ manopadoso n'; atthi yeva, vedamadenā 'ti tayo me vedā uggahitā ti madena, adhiccā 'ti te vede uggahetvāpi atthānatthaṃ na jānāti, muhuttakenā 'ti yaṃ kiñci uggahetvā muhutten'; eva.
     Evaṃ tāya khamāpiyamāno M. "tena hi tesaṃ yakkhānaṃ palāyanatthāya amatosadhaṃ dassāmīti" vatvā gātham āha:

  Ja_XV.1(=497).20: Idañ ca mayhaṃ uttiṭṭhapiṇḍaṃ
                    Maṇḍavyo bhuñjatu appapañño,
                    yakkhā ca te naṃ na viheṭhayeyyuṃ,
                    putto ca te hohiti so arogo ti. || Ja_XV:20 ||


     Tattha uttiṭṭhapiṇḍaṃ ti ucchiṭṭhakaṃ piṇḍan ti pi pāṭho.
     Sā M-assa vacanaṃ sutvā "detha sāmi amatosadhan" ti suvaṇṇasarakaṃ upanāmesi. M. ucchiṭṭhakañjikaṃ tattha āsiñcitvā "paṭhamaṃ ñeva ito upaḍḍhaṃ tava puttassa mukhe opitvā sesaṃ cāṭiyaṃ udakena missetvā sesabrāhmaṇānaṃ mukhe opehi, sabbe pi nirogā bhavissantīti" vatvā uppatitivā Himavantam eva gato. Sāpi taṃ sarakaṃ sīsenādāya "amatosadhaṃ me laddhan" ti vadantī nivesanaṃ gantvā paṭhamaṃ puttassa mukhe kañjiṃ opi. Yakkho palāyi, itaro paṃsuṃ puñchanto uṭṭhāya "amma kim etan" ti āha.
"Tayā kataṃ tvam eva jānissasi, ehi tāta dakkhiṇeyyānaṃ te vippakāraṃ passā" 'ti. So te disvā vippaṭisārī ahosi.


[page 387]
1. Mātaṅgajātaka. (497.) 387
Atha naṃ mātā "tāta Maṇḍavya, tvaṃ bālo, dānassa mahapphalaṭṭhānaṃ na jānāsi, dakkhiṇeyyā nāma evarūpā na honti, Mātaṅgapaṇḍita-sadisā va honti, ito paṭṭhāya mā etesaṃ dussīlānaṃ dānam adāsi, sīlavantānaṃ dehīti" vatvā

  Ja_XV.1(=497).21: Maṇḍavya bālo si parittapañño
                    yo puññakhettānaṃ akovido si,
                    mahakkasāvesu dadāsi dānaṃ
                    kiliṭṭhakammesu asaññatesu. || Ja_XV:21 ||


  Ja_XV.1(=497).22: Jaṭā ca kesā ajināni vatthā
                    jarūdapānaṃ va mukhaṃ parūḷhaṃ,
                    pajaṃ imaṃ passatha rummarūpiṃ,
                    na jaṭājinan tāyati appapaññaṃ. || Ja_XV:22 ||


  Ja_XV.1(=497).23: Yesaṃ rāgo ca doso ca avijjā ca virājitā
                    khīṇāsavā arahanto tesu dinnaṃ mahapphalan || Ja_XV:23 ||


ti āha.
     Tattha mahakkasāvesū 'ti mahākasāvesu mahantehi rāgakasāvādīhi samannāgatesu, jaṭā ca kesā ti tāta Maṇḍavya dakkhiṇeyyesu ekaccānaṃ kesā jaṭā katvā baddhā, ajinānivatthā ti sakhurāni cammāni vatthāni, jarūdapānaṃ vā 'ti tiṇagahaṇena jiṇṇakūpe viya mukhaṃ dīghamassutāya parūḷhaṃ, pajaṃ iman ti imaṃ evarūpaṃ anañjitāmaṇḍitaṃ lūkhavesaṃ pajaṃ passatha, na jaṭājinan ti etaṃ jaṭājinaṃ imaṃ appapaññaṃ pajan tāyituṃ na sakkoti, silañāṇena tapokammān'; eva imesaṃ sattānaṃ patiṭṭhā honti, yesan ti tasmā yesaṃ ete rañjanadussanamuyhanasabhāvā rāgādayo aṭṭhavatthukā ca avijjā virājitā vigatā vigatattā yeva ca etesaṃ kilesānaṃ ye khīṇāsavā arahanto tesu dinnaṃ mahapphalaṃ.
     "Tasmā tvaṃ tāta ito paṭṭhāya evarūpānaṃ dussīlānaṃ adatvā loke aṭṭhasamāpattilābhino pañcābhiññādhammikasamaṇabrāhmaṇā ca paccekabuddhā ca (add: ye?) santi tesaṃ dānaṃ dehi, ehi tāta tava kulūpake amatosadhaṃ pāyetvā aroge karissāmīti"


[page 388]
388 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] vacanaṃ vatvā ucchiṭṭhakañjikaṃ gāhāpetvā udakacāṭiyaṃ pakkhipitvā soḷasannaṃ brāhmaṇasahassānaṃ mukhesu āsiñcāpesi. Ekeko paṃsuṃ puñchanto va uṭṭhahi.
Atha te brāhmaṇā "imehi caṇḍālucchiṭṭhakaṃ pītan" ti abrāhmaṇe kariṃsu. Te lajjitā Bārāṇasito nikkhamitvā Mejjharaṭṭhaṃ gantvā Mejjharañño santike vasiṃsu. Maṇḍavyo pana tatth'; eva vasi. Tadā Vettavatīnagaraṃ upanissāya Vettavatīnadītīre Jātimanto nām'; eko brāhmaṇo pabbajito jātiṃ nissāya mahantaṃ mānam akāsi. M. "etassa mānaṃ bhindissāmīti" taṃ ṭhānaṃ āgantvā tassāsanne uparisote vāsaṃ kappesi.
So ekadivasaṃ dantakaṭṭhaṃ khāditvā imaṃ dantakaṭṭhaṃ "Jātimantassa jaṭāsu laggatū" 'ti adhiṭṭhāya nadiyaṃ pātesi, taṃ tassa udakaṃ ācamantassa jaṭāsu laggi. So taṃ disvā va "nassa vasalā" 'ti vatvā "kuto ayaṃ kāḷakaṇṇī āgatā, upadhāressāmi nan" ti uddhasotaṃ gacchanto M-aṃ disvā "kiṃjātiko sīti" pucchi. "Caṇḍālo 'smīti". "Tayā nadiyā dantakaṭṭhaṃ pātitan" ti. "Āma mayā" ti. "Nassa vasala caṇḍāla kāḷakaṇṇi, mā idha vasi, heṭṭhāsote vasā" ti vatvā heṭṭhāsote vasantenāpi tena pātite dantakaṭṭhe paṭisotaṃ āgantvā jaṭāsu laggante so "nassa vasala, sace idha vasissasi sattame divase sattadhā muddhaṃ phalissatīti" āha.
M. "sac'; āhaṃ etassa kujjhissāmi sīlaṃ me arakkhitaṃ bhavissati, upāyen'; ev'; assa mānaṃ bhindissāmīti" sattame divase suriyuggamanaṃ nivāresi. Manussā ubbāḷhā Jātimantaṃ tāpasaṃ upasaṃkamitvā "bhante tumhe suriyuggamanaṃ na dethā" 'ti pucchiṃsu. So āha: "na me taṃ kammaṃ, nadītīre pan'; eko caṇḍālo vasati, tass'; etaṃ kammaṃ bhavissatīti".
Manussā M-aṃ upasaṃkamitvā "tumhe bhante suriyass'; uggantuṃ na dethā" 'ti pucchiṃsu.


[page 389]
1. Mātaṅgajātaka. (497.) 389
[... content straddling page break has been moved to the page above ...] "Āmāvuso" ti. "Kiṃkāraṇā". "Tumhākaṃ kulūpakatāpaso maṃ niraparādhaṃ abhisapi, tasmiṃ āgantvā khamāpanatthāya mama pādesu patite suriyaṃ vissajjessāmīti". Te gantvā taṃ kaḍḍhantā ānetvā M-assa pādamūle nipajjāpetvā khamāpetvā āhaṃsu: "suriyaṃ vissajjetha bhante" ti. "Na sakkā vissajjetuṃ, sac'; āhaṃ vissajjessāmi imassa sattadhā muddhā phalissatīti". Atha "bhante kiṃ karomā" 'ti. So "mattikāpiṇḍaṃ āharathā" 'ti āharāpetvā "imaṃ tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā udake ṭhapethā" 'ti ṭhapāpetvā suriyaṃ vissajjesi. Suriyasmiṃ hi pahaṭamatte mattikāpiṇḍo sattadhā bhijji, tāpaso udake nimujji. M. taṃ dametvā "kahan nu kho soḷasa brāhmaṇasahassāni vasantīti" upadhārento "Mejjharañño santike" ti ñatvā "te damessāmīti" iddhiyā gantvā nagarasāmante otaritvā pattam ādāya nagare piṇḍāya cari. Brāhmaṇā taṃ disvā "ayaṃ idha ekadvedivase vasanto pi amhe appatiṭṭhe karissatīti" vegena gantvā "mahārāja māyākāro eko vijjādharo āgato, gaṇhāpetha nan" ti rañño ārocesuṃ. Rājā "sādhū" 'ti sampaṭicchi. M. pi missakabhattaṃ ādāya aññataraṃ kuḍḍaṃ nissāya pīṭhikāya nisinno bhuñjati. Atha naṃ aññavihitakaṃ āhāraṃ paribhuñjamānam eva raññā pahitapurisā asinā paharitvā jīvitakkhayaṃ pāpesum. so kālaṃ katvā Brahmaloke nibbatti. Imasmiṃ kira jātake B. koṇḍadamako ahosi, so ten'; eva paratantiyuttabhāvena jīvitakkhayaṃ pāpuṇi. Devatā kujjhitvā sakalam eva Mejjharaṭṭhaṃ uṇhakallavassaṃ vassāpetvā raṭṭhaṃ araṭṭham akaṃsu. Tena vuttaṃ:

  Ja_XV.1(=497).24: Upahaññamāne Mejjhā Mātaṅgasmiṃ yasassine
                    sapārisajjo ucchinno Mejjharaññaṃ tadā ahū ti. || Ja_XV:24 ||



[page 390]
390 XV. Vīsatinipāta.
     S. i. d. ā. "na idān'; eva pubbe pi Udeno pabbajite viheṭheti yevā" 'ti vatvā j. s.: "Tadā Maṇḍavyo Udeno ahosi, Mātaṅgapaṇḍito aham evā" 'ti. Mātaṅgajātakaṃ.

                      2. Citta-Sambhūta-jātaka.
     Sabbaṃ narānam saphalaṃ suciṇṇan ti. Idaṃ S. J. v.
āyasmato Mahākassapassa piyasaṃvāse dve saddhivihārake ā. k. Te kira aññamaññam appaṭivibhattabhogā paramavissāsikā ahesuṃ, piṇḍāya carantāpi ekato va gacchanti ekato va āgacchanti, vinābhavituṃ na sakkonti. Dhammasabhāyaṃ bhikkhū tesaṃ yeva vissāsaṃ vaṇṇayamānā nisīdiṃsu. S. āgantvā "kāya {nu} 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave imesaṃ ekasmiṃ attabhāve vissāsikattaṃ, porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi mittabhāvaṃ na vijahiṃsu yevā" 'ti vatvā a. ā.:
     A. Avantiraṭṭhe Ujjeniyaṃ Avantimahārājā nāma r. kāresi. Tadā Ujjeniyā bahi caṇḍālagāmako hoti. M.
tattha nibbatti. Aparo pi satto tass'; eva mātucchāputto hutvā nibbatti. Tesu eko Citto nāma ahosi, eko Sambhūto nāma.
Te ubho pi vayappattā caṇḍālavaṃsadhopanaṃ nāma sippaṃ uggaṇhitvā ekadivasaṃ "Ujjeninagaradvāre sippaṃ dassessāmā" 'ti eko uttaradvāre sippaṃ dassesi eko pācīnadvāre.
Tasmiñ ca nagare dve diṭṭhamaṅgalikāyo ahesuṃ ekā setthidhītā ekā purohitadhītā. Tā bahukhādaniyabhojaniyamālāgandhādīni gāhāpetvā "uyyānakīḷikaṃ kīḷissāmā" 'ti ekā uttaradvārena nikkhami ekā pācīnadvārena. Tā te caṇḍālaputte sippaṃ dassente disvā "ke ete" ti pucchitvā "caṇḍālaputtā" ti sutvā "apassitabbayuttakaṃ vata passimhā" 'ti


[page 391]
2. Citta-Sambhūta-jātaka. (498.) 391
gandhodakena akkhīni dhovitvā nivattiṃsu. Mahājano "are duṭṭhacaṇḍāla, tumhe nissāya mayaṃ amūlakāni surābhattādīni na labhimhā" 'ti te ubho pi bhātike pothetvā anayavyasanaṃ pāpesi. Te paṭiladdhasaññā uṭṭhāya aññamaññassa santikaṃ gacchantā ekasmiṃ ṭhāne samāgantvā aññamaññassa taṃ dukkhuppattiṃ ārocetvā roditvā paridevitvā "kin ti karissāmā" 'ti cintetvā "imaṃ amhākaṃ jātiṃ nissāya dukkhaṃ uppannaṃ, caṇḍālakammaṃ kātuṃ na sakkhissāma, jātiṃ paṭicchādetvā brāhmaṇamāṇavavaṇṇena Takkasilaṃ gantvā sippaṃ uggaṇhissāmā" 'ti sanniṭṭhānaṃ katvā tattha gantvā dhammantevāsikā disāpāmokkhācariyassa santike sippaṃ paṭṭhapesuṃ. jambudīpatale dve kira caṇḍālā jātiṃ paṭicchādetvā sippaṃ uggaṇhantīti sūyittha. Tesu Cittapaṇḍitassa sippaṃ niṭṭhitaṃ, Sambhūtassa na tāva niṭṭhāti. Ath'; ekadivasaṃ eko gāmavāsī "brāhmaṇavācanakaṃ karissāmīti" ācariyaṃ nimantesi. Tam eva rattiṃ devo vassitvā magge kandarādīni pūresi. Ācariyo pāto va Cittapaṇḍitaṃ pakkosāpetvā "tāta ahaṃ gantuṃ na sakkhissāmi, tvaṃ māṇavehi saddhiṃ gantvā maṅgalaṃ vatvā tumhehi laddhiṃ bhuñjitvā amhehi laddhaṃ āharā" 'ti pesesi. So "sādhū" 'ti māṇavake gahetvā gato. Yāva māṇavā nahāyanti c'; eva mukhāni ca dhovanti tāva manussā pāyāsaṃ vaḍḍhetvā "nibbātū" 'ti ṭhapesuṃ. Māṇavā tasmiṃ anibbute yeva āgantvā nisīdiṃsu.
Manussā dakkhiṇodakaṃ datvā tesaṃ purato pātiyo ṭhapesuṃ.
Sambhūto muddhādhātuko viya hutvā sītalo ti saññāya pāyāsapiṇḍaṃ ukkhipitvā mukhe ṭhapesi, so tassa ādittāyogulo viya mukhaṃ ḍahi, so kampamāno satiṃ anupaṭṭhāpetvā Cittapaṇḍitaṃ oloketvā caṇḍālabhāsāya "evaṃ khaḷā" ti


[page 392]
392 XV. Vīsatinipāta.
āha. So pi tath'; eva satiṃ anupaṭṭhāpetvā caṇḍālabhāsāya "niggala niggalā" ti āha. Māṇavā aññamaññaṃ oloketvā "kiṃbhāsā nām'; esā" ti vadiṃsu. Cittapaṇḍito maṅgalaṃ abhāsi. Māṇavā nikkhamitvā vaggavaggā hutvā tattha tattha nisīditvā bhāsaṃ sodhentā "caṇḍālabhāsā" ti ñatvā "are duṭṭhacaṇḍālā, ettakaṃ kālaṃ ‘brāhmaṇā v'; amhā'; ti vatvā vañcayitthā" 'ti ubho pi ne pothayiṃsu. Ath'; eko sappuriso "apethā" 'ti vāretvā "ayaṃ tumhākaṃ jātiyā doso, gacchatha, katthacid eva pabbajitvā jīvathā" 'ti te uyyojesi. Māṇavā tesaṃ caṇḍālabhāvaṃ ācariyassa ārocesuṃ. Te pi araññaṃ pavisitvā isipabbajjaṃ pabbajitvā nacirass'; eva tato cavitvā Nerañjarāya tīre migiyā kucchismiṃ nibbattiṃsu. Te mātukucchito nikkhantakālato paṭṭhāya ekato vicaranti, vinābhavituṃ na sakkonti. Te ekadivasaṃ gocaraṃ gahetvā ekasmiṃ rukkhamūle sīsena sīsaṃ siṅgena siṅgaṃ tuṇḍena tuṇḍaṃ alliyāpetvā romanthayamāne ṭhite disvā eko luddo sattiṃ khipitvā ekappahāren'; eva jīvitā voropesi. Tato cavitvā Nammadātīre ukkusayoniyaṃ nibbattiṃsu. Tatrāpi te vuddhippatte gocaraṃ gahetvā sīsena sīsaṃ tuṇḍena tuṇḍaṃ alliyāpetvā ṭhite disvā eko yaṭṭhiluddako ekappahāren'; eva bandhitvā vadhi. Tato pana cavitvā Cittapaṇḍito Kosambiyaṃ purohitassa putto hutvā nibbatti. Sambhūtapaṇḍito Uttarapañcālarañño putto hutvā nibbatti. Te nāmagahaṇadivasato paṭṭhāya attano jātiṃ sariṃsu. Tesu Sambhūtapaṇḍito nirantaraṃ sarituṃ asakkonto catutthaṃ caṇḍālajātim eva anussarati, Cittapaṇḍito paṭipāṭiyā catasso pi, (add: so? ) soḷasavassakāle nikkhamitvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā jhānasukhena vītināmento vasi.


[page 393]
2. Citta-Sambhūta-jātaka. (498.) 393
[... content straddling page break has been moved to the page above ...] Sambhūtapaṇḍito pitu accayena chattaṃ ussāpetvā chattamaṅgaladivase yeva mahājanamajjhe maṅgalagītaṃ katvā udānavasena dve gāthā abhāsi. Taṃ sutvā "amhākaṃ rañño maṅgalagītan" ti orodhāpi gandhabbāpi tam eva gītaṃ gāyanti, anukkamena "rañño piyagītan" ti sabbe pi nagaravāsino tam eva gāyanti. Cittapaṇḍito Himavantapadese vasanto yeva "kin nu kho mama bhātikena Sambhūtena chattaṃ laddhaṃ udāhu na tāvā" ti upadhārento laddhabhāvaṃ ñatvā "navarajjaṃ tāva idāni bodhetuṃ na sakkhissāmi, mahallakakāle naṃ upasaṃkamitvā dhammaṃ kathetvā pabbājessāmīti" cintetvā paṇṇāsa vassāni agantvā rañño puttadhītāhi vaḍḍhitakāle iddhiyā gantvā uyyāne otaritvā maṅgalasilāpaṭṭe suvaṇṇapaṭimā viya nisīdi. Tasmiṃ khaṇe eko dārako taṃ gītaṃ gāyanto dārūni uddharati. Cittapaṇḍito taṃ pakkosi. So āgantvā vanditvā aṭṭhāsi. Atha naṃ āha:
"tvaṃ pāto paṭṭhāya imam eva gītaṃ gāyasi, kiṃ aññaṃ na jānāsīti". "Bhante aññāni pi bahūni jānāmi, imāni pana me rañño piyagītāni, tasmā imān'; eva gāyāmīti". "Atthi pana rañño gītassa paṭigītaṃ gāyanto" ti. "N'; atthi bhante" ti.
"Sakkhissasi pana tvaṃ paṭigītaṃ gāyitun" ti. "Jānanto sakkhissāmīti". "Tena hi tvaṃ raññā dvīsu gītesu gāyitesu idaṃ tayena katvā gāyassū" 'ti gītaṃ datvā "gantvā rañño santike gāyi, rājā te pasīditvā mahantaṃ issariyaṃ dassatīti" uyyojesi. So sīghaṃ mātu santikaṃ gantvā attānaṃ alaṃkārāpetvā rājadvāraṃ gantvā "eko kira dārako tumhehi saddhiṃ paṭigītaṃ gāyissatīti" rañño ārocāpetvā "āgacchatū" 'ti vutte gantvā vanditvā "tvaṃ kira tāta paṭigītaṃ gāyissasīti" puṭṭho "āma deva,


[page 394]
394 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] sabbaṃ rājaparisaṃ sannipātāpetha" 'ti sannipatitāya parisāya rājānaṃ āha: "tumhe tāva deva tumhākaṃ gītaṃ gāyatha, athāhaṃ paṭigītaṃ gāyissāmīti".
Rājā

  Ja_XV.2(=498).1: Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
                    na kammanā kiñcana mogham atthi,
                    passāmi Sambhūtaṃ mahānubhāvaṃ
                    sakammanā puññaphalūpapannaṃ. || Ja_XV:25 ||


  Ja_XV.2(=498).2: Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
                    na kammanā kiñcana moghaṃ atthi,
                    kaccin nu Cittassa pi evam eva
                    iddho mano tassa yathāpi mayhan ti || Ja_XV:26 ||


gāthadvayam āha.
     Tattha na kammanā kiñcana moghamatthīti sukatadukkatesu kammesu kiñcana ekakammam pi moghaṃ nāma n'; atthi nipphalaṃ na hoti, vipākaṃ datvā va nassatīti aparāpariyavedaniyakammaṃ sandhāyāha, Sambhūtan ti passām'; ahaṃ āyasmantam Sambhūtaṃ sakena kammanā puññaphalūpapannaṃ, sakammaṃ nissāya puññaphalena upapannaṃ taṃ passāmīti attho, kaccinnu Cittassa pīti mayaṃ hi dve janā ekato hutvā naciraṃ sīlaṃ rakkhimha, ahaṃ tāva tassa phalena mahantaṃ yasaṃ patto, kacci nu kho me bhātikassa Cittassāpi evam eva mano iddho samiddhoti.
     Tassa gītāvasāne dārako gāyanto tatiyaṃ gātham āha:

  Ja_XV.2(=498).3: Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ,
                    na kammanā kiñcana mogham atthi,
                    Cittaṃ vijānāhi tath'; eva deva,
                    iddho mano tassa yathāpi tuyhan ti. || Ja_XV:27 ||


     Taṃ sutvā rājā catutthaṃ gātham āha:

  Ja_XV.2(=498).4: Bhavan nu Citto, sutam aññato te,
                    udāhu te koci naṃ etad akkhā,
                    gāthā sugītā, na mam'; atthi kaṃkhā,
                    dadāmi te gāmavaraṃ satañ cā 'ti. || Ja_XV:28 ||



[page 395]
2. Citta-Sambhūta-jātaka. (498.) 395
     Tattha sutamaññato ti ahaṃ Sambhūtassa bhātā Citto nāmā 'ti vadantassa Cittass'; eva nu te santikā sutan ti attho, koci nan ti udāhu mayā Sambhūtarañño bhātā Citto diṭṭho ti koci te etam atthaṃ ācikkhi, sugītā ti sabbathāpi ayaṃ gāthā sugītā, n'; atth'; ettha mama kaṃkhā, gāmavaraṃ satañca 'ti gāmavarānaṃ te sataṃ dadāmīti vadati.
     Tato dārako pañcamaṃ gātham āha:

  Ja_XV.2(=498).5: Na cāhaṃ Citto, sutaṃ aññato me,
                    isī ca me etam atthaṃ asaṃsi,
                    gantvāna rañño paṭigāhi gāthaṃ,
                    api te varaṃ attamano dadeyyā 'ti. || Ja_XV:29 ||


     Tattha etamatthan ti tumhākaṃ uyyāne nisinno eko isi mayhaṃ etam atthaṃ ācikkhi.
     Taṃ sutvā rājā "so mama bhātā Citto bhavissati, idān'; eva naṃ gantvā passissāmīti" purise āṇāpento gāthadvayam āha:

  Ja_XV.2(=498).6: Yojentu ve rājarathe sukate cittasibbane,
                    kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha. || Ja_XV:30 ||


  Ja_XV.2(=498).7: Āhaññaruṃ bherimudiṅgasaṃkhe,
                    sīghāni yānāni ca yojayantu,
                    ajj'; ev'; ahaṃ assamaṃ taṃ gamissaṃ
                    yatth'; eva dakkhissaṃ isiṃ nisinnan ti. || Ja_XV:31 ||


     Tattha āhaññarun ti āhaññantu, assamaṃ tan ti taṃ assamaṃ.
     So evaṃ vatvā vararathaṃ abhiruyha sīghaṃ gantvā uyyānadvāre rathaṃ ṭhapetvā Cittapaṇḍitaṃ upasaṃkamitvā vanditvā ekamantaṃ nisinno tuṭṭhamānaso aṭṭhamaṃ gātham āha:

  Ja_XV.2(=498).8: Suladdhalābhā vata me ahosi
                    gāthā sugītā parisāya majjhe,
                    so 'haṃ isiṃ sīlavatūpapannaṃ
                    disvā patīto sumano 'ham asmīti. || Ja_XV:32 ||



[page 396]
396 XV. Vīsatinipāta.
     Tass'; attho: suladdhalābho vata mayhaṃ chattamaṅgaladivase parisāya majjhe, gītagāthā sugītā vata ahosi, sv-āhaṃ ajja sīlavatasampannaṃ isiṃ disvā pītisomanassappatto jāto ti
     So Cittapaṇḍitassa diṭṭhakālato paṭṭhāya somanassappatto "bhātikassa me pallaṃkaṃ attharathā" 'ti ādīni āṇāpento navamaṃ gātham āha:

  Ja_XV.2(=498).9: Āsanaṃ udakaṃ pajjaṃ patigaṇhātu no bhavaṃ,
                    agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavan ti. || Ja_XV:33 ||


     Tattha agghe ti atithino dātabbayuttakasmiṃ agghe bhavantaṃ āpucchāma, kurutu no ti imaṃ no agghaṃ bhavaṃ patigaṇhātu.
     Evaṃ madhurapaṭisanthāraṃ katvā rajjaṃ majjhe bhinditvā dento itaraṃ gātham āha:

  Ja_XV.2(=498).10: Rammañ ca te āvasathaṃ karontu,
                    nārīgaṇehi paricārayassu,
                    karohi okāsam anuggahāya,
                    ubho p'; imaṃ issariyaṃ karomā 'ti. || Ja_XV:34 ||


     Tattha issariyan ti Kampillaraṭṭhe Uttarapañcālanagare rajjaṃ majjhe bhinditvā dve pi janā karoma anubhavāma.
     Tassa taṃ vacanaṃ sutvā Cittapaṇḍito dhammaṃ desento cha gāthā abhāsi:

  Ja_XV.2(=498).11: Disvā phalaṃ duccaritassa rāja
                    atho suciṇṇassa mahāvipākaṃ
                    attānam eva paṭisaññamissaṃ,
                    na patthaye puttaṃ pasuṃ dhanaṃ vā. || Ja_XV:35 ||


  Ja_XV.2(=498).12: Das'; ev'; imā vassadasā maccānaṃ idha jīvitaṃ,
                    appattaṃ ñeva taṃ odhiṃ nalo chinno va sussati. || Ja_XV:36 ||


  Ja_XV.2(=498).13: Tattha kā nandikā khiḍḍā kā rati kā dhanesanā,
                    kim me puttehi dārehi, rāja mutto 'smi bandhanā. || Ja_XV:37 ||


  Ja_XV.2(=498).14: So ahaṃ su-ppajānāmi, maccu me na-ppamajjati,
                    antakenādhipannassa kā rati kā dhanesanā. || Ja_XV:38 ||



[page 397]
2. Citta-Sambhūta-jātaka. (498.) 397

  Ja_XV.2(=498).15: Jātī narānaṃ adhamā janinda
                    caṇḍālayonī dipadākaniṭṭhā,
                    sakehi kammehi supāpakehi
                    caṇḍālagabbhe avasimha pubbe. || Ja_XV:39 ||


  Ja_XV.2(=498).16: Caṇḍālāhumha Avantīsu migā Nerañjaraṃ pati
                    ukkusā Nammadātīre, ty-ajja brāhmaṇakhattiyā. || Ja_XV:40 ||


     Tattha duccaritassā 'ti mahārāja tvaṃ sucaritass'; eva phalaṃ jānāsi, ahaṃ pana duccaritassāpi phalaṃ passāmi yeva, mayaṃ ubho duccaritaphalena ito catutthe attabhāve caṇḍālayoniyaṃ nibbattā, tattha naciraṃ sīlaṃ rakkhitvā tassa phalena tvaṃ khattiyakule nibbatto ahaṃ brāhmaṇakule, ev'; āhaṃ duccaritassa phalaṃ sociṇṇassa ca mahāvipākaṃ disvā attānam eva sīlasaññamena paṭisaññamissaṃ, puttaṃ vā pasuṃ vā dhanaṃ vā na patthemi, dasevimā vassadasā ti mahārāja mandadasakaṃ khiḍḍādasakaṃ vaṇṇadasakaṃ baladasakaṃ paññādasakaṃ hānidasakaṃ pabbhāradasakaṃ vaṃkadasakaṃ momūhadasakaṃ sayanadasakan ti imesaṃ hi dasannaṃ dasakānaṃ vasena das'; eva vassadasā imesaṃ maccānaṃ idha manussaloke jīvitaṃ, tayidan niyamena sabbā ekādasā pāpuṇāti, atha kho appattaṃ ñeva taṃ odhiṃ naḷo chinno va sussati, ye pi sakalaṃ vassasataṃ jīvanti tesam pi mandadasake pavattarūpā rūpadhammā chinditvā ātape khittanalo viya tatth eva sussanti antaradhāyanti, taṃ odhiṃ atikkamitvā khiḍḍādasakaṃ na pāpuṇāti, tathā khiḍḍādasakādīsu pavattā vaṇṇadasakādīni, tatthā 'ti tasmiṃ evaṃ sussamāne jīvite kāmañ ca kāmaguṇe nissāya abhinandanā kā kāyakīḷāvasena khiḍḍā kā somanassavasena rati kā dhanesanā, kim me puttehi kiṃ dārehi, mutto 'smi etamhā puttadārabandhanā ti attho, antakenādhipanassā 'ti jīvitantakarena maccunā abhibhūtassa, dipadā kaniṭṭhā ti dipadānaṃ antare lāmakā, avasimhā 'ti dve pi mayaṃ vasimha, caṇḍālāhumhā 'ti mahārāja ito pubbe catutthajāti Avantiraṭṭhe Ujjeninagare caṇḍālāahumhā Tato cavitvā Nerañjaraṃ pati Nerañjarātīre ubho migā ahumhā, tattha dve pi amhe ekasmiṃ rukkhamūle aññamaññaṃ nissāya ṭhite eko luddako eken'; eva sattippahārena jīvitā voropesi Tato cavitvā Nammadānaditīre kurarā ahumha, tatrāpi no nissāya ṭhite eko nesādo ekappahāren'; eva bandhitvā jīvitakkhayaṃ pāpesi. Tato cavitvā tyajja brāhmaṇakhattiyā ti te mayaṃ ajja brāhmaṇakhattiyā jātā,


[page 398]
398 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] ahaṃ Kosambiyaṃ brāhmaṇakule nibbatto, tvaṃ idha rājā jāto ti.
     Evam assa atīte lāmakajātiyo pakāsetvā idāni imissāpi jātiyā āyusaṃkhāraparittataṃ dassetvā puññassa ussāhaṃ janento catasso gāthā abhāsi:

  Ja_XV.2(=498).17: Upanīyatī jīvitaṃ appamāyu, (cfr. Saṃyutta- I p.2)
                    jarūpanītassa na santi tāṇā,
                    karohi Pañcāla mam'; eta vākyaṃ,
                    mā kāsi kammāni dukkhudrayāni. || Ja_XV:41 ||


  Ja_XV.2(=498).18: Upanīyatī jīvitam appamāyu,
                    jarūpanītassa na santi tāṇā,
                    karohi Pañcāla mam'; ete vākyaṃ,
                    mā kāsi kammāni dukkhapphalāni. || Ja_XV:42 ||


  Ja_XV.2(=498).19: Upanīyatī jīvitam appamāyu,
                    jarūpanītassa na santi tāṇā,
                    karohi Pañcāla mam'; eta vākyaṃ,
                    mā kāsi kammāni rajassirāni. || Ja_XV:43 ||


  Ja_XV.2(=498).20: Upanīyatī jīvitam appamāyu,
                    vaṇṇaṃ jarā hanti narassa jīyato
                    karohi Pañcāla mam'; eta vākyaṃ,
                    mā kāsi kammaṃ nirayūpapattiyā ti. || Ja_XV:44 ||


     Tattha upanīyatīti mahārāja idaṃ jīvitaṃ maraṇaṃ upagacchati, idaṃ hi imesaṃ sattānaṃ appamāyuṃ saṃkhāraparittatāya pi ṭhitiparittatāya pi parittaṃ suriyuggamane tiṇagge ussāvabindusadisaṃ, na santi tāṇā ti na hi jarāmaraṇaṃ upanītassa puttādayo tāṇā nāma honti, mameta vākyan ti mama etaṃ vacanaṃ, mā kāsīti mā rūpādikāmaguṇe hetu pamādaṃ āpajjitvā nirayādisu dukkhavaḍḍhanāni kammāni kari, dukkhapphalānīti dukkhavipākāni, rajassirānīti kilesarajena okiṇṇasīsāni, vaṇṇan ti jiramānassa narassa sarīravaṇṇaṃ jarā hanti, nirayūpapattiyā ti nirassāde niraye uppajjanatthāya.

[page 399]
2. Citta-Sambhūta-jātaka. (498.) 399
     M-tte kathente rājā tussitvā tisso gāthā abhāsi:

  Ja_XV.2(=498).21: Addhā hi saccaṃ vacanaṃ tav'; etaṃ,
                    yathā isī bhāsasi evam etaṃ,
                    kāmā ca me santi anapparūpā,
                    te duccajā mādisakena bhikkhu. || Ja_XV:45 ||


  Ja_XV.2(=498).22: Nāgo yathā paṃkamajjhe vyasanno
                    passaṃ thalaṃ nābhisambhoti gantuṃ
                    evam p'; ahaṃ kāmapaṃke vyasanno
                    na bhikkhuno maggam anubbajāmi. || Ja_XV:46 ||


  Ja_XV.2(=498).23: Yathāpi mātā ca pitā ca puttam
                    anusāsare kinti sukhī bhaveyya
                    evam pi maṃ tvaṃ anusāsa bhante
                    yam ācaraṃ pecca sukhī bhaveyyan ti. || Ja_XV:47 ||


     Tattha anapparūpā ti aparittajātikā bahū aparimitā, te duccajā mādisakenā 'ti bhātika tvaṃ kilese pahāya ṭhito, aham pana kāmapaṃke nimuggo, tasmā mādisakena te kāmā duccajā, nāgo yathā ti iminā attano kāmapaṃke nimuggabhāvassa upamaṃ dasseti, tattha vyasanno ti visanno anupaviṭṭho, ayam eva vā pāṭho, maggan ti tumhākaṃ ovādānusāsanimaggaṃ nānubbajāmi pabbajituṃ na sakkomi, idh'; eva pana me ṭhitassa ovādaṃ dethā 'ti, anusāsare ti anusāsanti.
     Atha naṃ M. āha:

  Ja_XV.2(=498).24: No ce tuvaṃ ussahase janinda
                    kāme ime mānusake pahātuṃ
                    dhammaṃ baliṃ paṭṭhapayassu rāja
                    adhammakāro ca te mā hu raṭṭhe. || Ja_XV:48 ||


  Ja_XV.2(=498).25: Dūtā vidhāvantu disā catasso
                    nimantakā samaṇabrāhmaṇānaṃ,
                    te annapānena upaṭṭhahassu
                    vatthena senāsanapaccayena ca. || Ja_XV:49 ||



[page 400]
400 XV. Vīsatinipāta

  Ja_XV.2(=498).26: Annena pānena pasannacitto
                    santappaya samaṇabrāhmaṇe ca,
                    datvā ca bhutvā ca yathānubhāvaṃ
                    anindito saggam upeti ṭhānaṃ. || Ja_XV:50 ||


  Ja_XV.2(=498).27: Sace ca taṃ rāja mado saheyya
                    nārīgaṇehi paricārayantaṃ
                    imam eva gāthaṃ manasīkarohi
                    bhāsehi c'; enaṃ parisāya majjhe: || Ja_XV:51 ||


  Ja_XV.2(=498).28: Abbhokāsasayo jantu vajantyā khīrapāyito
                    parikiṇṇo supānehi sv-ājja rājā ti vuccatīti. || Ja_XV:52 ||


     Tattha dhammaṃ balin ti dhammena samena anatirittabaliṃ gaṇhā 'ti attho, adhammakāro ti porāṇakarājūhi ṭhapitaṃ vinicchayadhammaṃ bhinditvā pavattā adhammakiriyā, nimantakā ti dhammikasamaṇabrāhmaṇe nimantetvā pakkosakā, yathānubhāvan ti yathābalaṃ yathāsattiṃ, imameva gāthan ti idāni vattabbaṃ sandhāyāha, tatrāyam adhippāyo: mahārāja sace taṃ mado abhibhaveyya sace te nārigaṇaparivutassa rūpādayo vā kāmaguṇe rajjasukhaṃ vā ārabbha māno uppajjeyya ath'; evaṃ cinteyyāsi: ahaṃ pure caṇḍālayoniyaṃ nibbatto channassa tiṇakuṭimattassa abhāvā abbhokāsasayo ahosiṃ, tadā hi me mātā caṇḍālī araññaṃ dārupaṇṇādīnaṃ atthāya gacchantī maṃ kukkuragaṇassa majjhe abbhokāse nipajjāpetvā attano khīraṃ pāyetvā gacchati, so 'haṃ kukkurehi parivārito tehi yeva saddhiṃ sunakhiyā khīraṃ pivitvā vaḍḍhito, evaṃ nīcajacco hutvā ajja rājā nāma jāto ti. Iti kho tvaṃ mahārāja iminā atthena attānaṃ ovadanto yo pubbe abbhokāsasayo jantu araññaṃ vajantiyā caṇḍāliyā ito c'; ito ca anusaṃcarantiyā sunakhiyā ca khīraṃ pāyito supānehi parikiṇṇo vaḍḍhito so ajja rājā ti vuccatīti imaṃ gāthaṃ bhāseyyāsīti.
     Evaṃ M. tass'; ovādaṃ datvā "dinno te mayā ovādo, idāni tvaṃ pabbaja vā mā vā attanā va attano kammassa vipākaṃ paṭisevissāmīti" vatvā ākāse uppatitvā tassa matthake pādarajaṃ pātento Himavantam eva gato. Rājāpi taṃ disvā uppannasaṃvego jeṭṭhaputtassa rajjaṃ datvā balakāyaṃ nimantetvā Himavantābhimukho pāyāsi.


[page 401]
3. Sivijātaka. (499) 401
[... content straddling page break has been moved to the page above ...] M. tassa gamanaṃ ñatvā isigaṇaparivuto āgantvā taṃ ādāya gantvā pabbājetvā kasiṇaparikammaṃ ācikkhi. So jhānābhiññaṃ nibbattesi. Iti te ubho pi Brahmalokūpagā ahesuṃ.
     S. i. d. ā. "evaṃ bhikkhave porāṇakapaṇḍitā tīṇi cattāri bhavantarāni gacchantāpi daḷhavissāsā va ahesun" ti vatvā j. s.: "Tadā Sambhūtapaṇḍito Ānando ahosi, Cittapaṇḍito aham evā" 'ti. CittaSambhūta-jātakaṃ.

                      3. Sivijātaka.
     Dūre apassan thero ti. Idaṃ S. J. v. asadisadānaṃ ā. k.
Taṃ Aṭṭhanipāte Sovīrajātake vitthāritam eva. Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaṃ yāci. S. akatvā va pakkāmi. Rājā bhuttapātarāso vihāraṃ gantvā "kasmā bhante anumodanaṃ akatthā" ti āha. S. "asuddhā mahārāja parisā" ti vatvā "na ve kadariyā devalokaṃ vajantīti" gāthāya dhammaṃ desesi.
Rājā pasīditvā sahassagghanakena sīveyyakena uttarāsaṃghena T-taṃ pūjetvā nagaraṃ pāvisi. Punadivase dh. k. s.: "āvuso Kosalarājā asadisadānaṃ datvā tādisenāpi dānena atitto Dasabalena dhamme desite puna satasahassagghanakaṃ sīveyyakavatthaṃ adāsi, yāvā atitto vatāvuso dānena rājā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave bāhirabhaṇḍaṃ nāma sudinnaṃ, porāṇakapaṇḍitā sakala-Jambudīpaṃ unnaṃgalaṃ katvā devasikaṃ chasatasahassapariccāgena dānaṃ dadamānā bāhiradānena atittā ‘piyassa dātā piyaṃ labhatīti'; sampattānaṃ yācakānaṃ akkhīni uppāṭetvā adaṃsū" 'ti vatvā a. ā.:
     A. Siviraṭṭhe Ariṭṭhapuranagare Sivimahārāje r.
kārente M. tassa putto hutvā nibbatti. Sivikumāro ti 'ssa nāmaṃ kariṃsu. So vayappatto Takkasilaṃ gantvā uggahita sippo āgantvā pitu sippaṃ dassetvā uparajjaṃ labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaṃ pahāya dasarājadhamme akopetvā dhammena r. kārento catūsu dvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kāretvā devasikaṃ chasatasahassapariccāgena mahādānaṃ pavattesi,


[page 402]
402 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] aṭṭhamicātuddasapannarasesu niccaṃ dānasālaṃ gantvā dānaṃ olokesi. So ekadā puṇṇamadivase pāto va samussitasetachatte rājapallaṃke nisinno attanā dinnadānaṃ āvajjanto bāhiravatthuṃ attanā adinnaṃ nāma adisvā "mayā bāhiravatthuṃ adinnaṃ nāma n'; atthi, na maṃ bāhiradānaṃ toseti, aham ajjhattikadānaṃ dātukāmo, aho vat'; ajja mama dānasālagatakāle kocid'; eva yācako bāhiravatthuṃ ayācitvā ajjhattikassa nāmaṃ gaṇheyya, sace me koci hadayamaṃsassa nāmaṃ gaṇheyya kaṇayena uraṃ paharitvā pasannaudakato sanālaṃ padumaṃ uddharanto viya lohitabindūni paggharantaṃ hadayaṃ nīharitvā dassāmi, sace sarīramaṃsassa nāmaṃ gaṇheyya avalekhanasatthena lekhento viya sarīramaṃsaṃ otāretvā dassāmi, sace me koci lohitassa nāmaṃ gaṇheyy'; antamukhe pakkhipitvā upanītabhājanaṃ pūretvā lohitaṃ dassāmi, sace vā pana koci ‘gehe me kammaṃ na-ppavattati, gehe me dāsakammaṃ karohīti'; vadeyya rājavesaṃ apanetvā bahi ṭhatvā attānaṃ sāvetvā dāsakammaṃ karissāmi, sace me koci akkhīnaṃ nāmaṃ gaṇheyya tālamiñjaṃ nīharanto viya akkhīni uppāṭetvā dassāmīti" cintesi. Iti so
          Yaṃ kiñci mānusaṃ dānaṃ adinnaṃ me na vijjati
          yo pi yāceyya maṃ cakkhuṃ dadeyyaṃ avikampito ti
cintevā soḷasahi gandhodakaghaṭehi nahātvā sabbālaṃkārapaṭimaṇḍito nānaggarasabhojanaṃ bhuñjitvā alaṃkatahatthikkhandhavaragato dānaggaṃ agamāsi.


[page 403]
3. Sivijātaka. (499) 403
[... content straddling page break has been moved to the page above ...] Sakko tassa ajjhāsayaṃ viditvā "Sivirājā ‘ajja sampattayācakānaṃ cakkhūni uppāṭetvā dassāmīti'; cintesi, sakkhissasi nu kho dātuṃ udāhu no" ti tassa vīmaṃsanatthāya jarāpatto andhabrāhmaṇo viya hutvā rañño dānaggaṃ gamanakāle ekasmiṃ unnatapadese hatthaṃ pasāretvā rājānaṃ jayāpetvā aṭṭhāsi, Rājā tadabhimukhaṃ vāraṇaṃ pesetvā "brāhmana kiṃ vadesīti" pucchi. Atha naṃ Sakko "mahārāja tava dānajjhāsayaṃ nissāya samuggagatena kittighosena sakalalokasannivāso nirantaro, ahañ ca andho, tvaṃ dvicakkhū" 'ti vatvā cakkhuṃ yācanto paṭhamaṃ gātham āha:

  Ja_XV.3(=499).1: Dūre apassan thero va cakkhuṃ yācitum āgato,
                    ekanettā bhavissāma, cakkhum me dehi yācito to. || Ja_XV:53 ||


     Tattha dūre ti ito dūre vasanto, thero ti jarājiṇṇo thero, ekanettā ti ekaṃ nettaṃ mayhaṃ dehi, evaṃ dve pi ekanettā bhavissāma.
     Taṃ sutvā M. "idān'; evāhaṃ pāsāde nisinno cintetvā āgato, aho me lābhā, ajja vata me manoratho matthakaṃ pāpuṇissati, adinnapubbadānaṃ dassāmīti" tuṭṭhamānaso dutiyaṃ gātham āha:

  Ja_XV.3(=499).2: Kenānusiṭṭho idha-m-āgato si
                    vanibbaka cakkhupathāni yācituṃ,
                    suduccajaṃ yācasi uttamaṅgaṃ
                    yam āhu nettaṃ purisena duccajan ti. || Ja_XV:54 ||


     Tattha vanibbakā 'ti taṃ ālapati, cakkhupathānīti cakkhūnaṃ etaṃ nāmaṃ, yamāhū 'ti yaṃ paṇḍitā duccajan ti kathanti. Itoparaṃ uttānasambandhā gāthā Pālinayen'; eva veditabbā.

  Ja_XV.3(=499).3: Yaṃ āhu devesu Sujampatīti
                    Maghavā ti naṃ āhu manussaloke,



[page 404]
404 XV. Vīsatinipāta.
                    tenānūsiṭṭho idha-m-āgato 'smi
                    vanibbako cakkhupathāni yācituṃ. || Ja_XV:55 ||


  Ja_XV.3(=499).4: Vanibbako mayha vaṇiṃ anuttaraṃ:
                    dadāhi me cakkhupathāni yācito,
                    dadāhi me cakkhupathaṃ anuttaraṃ
                    yam āhu nettaṃ purisena duccayaṃ. || Ja_XV:56 ||


  Ja_XV.3(=499).5: Yena atthena āgañchi yam attham abhipatthayaṃ
                    te te ijjhantu saṃkappā: labha cakkhūni brāhmaṇa. || Ja_XV:57 ||


  Ja_XV.3(=499).6: Ekan te yācamānassa ubhayāni dadām'; ahaṃ,
                    sa cakkhumā gaccha janassa pekkhato,
                    yad icchase tvaṃ tan te samijjhatū 'ti. || Ja_XV:58 ||


     Tattha vanibbako ti yācan, tassa vaṇin ti yācanaṃ, te te ti te tava tassa atthassa saṃkappā, sa cakkhumā ti so tvaṃ mama cakkhūhi cakkumā hutvā, yadicchase tvaṃ tan te samijjhatū 'ti yaṃ tvaṃ mama santikā icchasi taṃ te samijjhatu.
     Rājā ettakaṃ kathetvā "idh'; eva mayā akkhīni uppāṭetvā dātuṃ asāruppan" ti cintetvā brāhmaṇaṃ ādāya antepuraṃ gantvā rājāsane nisīditvā Sīvakaṃ nāma vejjaṃ pakkosāpetvā "akkhim me sodhehīti" āha. "Amhākaṃ kira rājā akkhīni uppāṭetvā brāhmaṇassa dātukāmo" ti sakalanagare ekakolāhalam ahosi. Atha senāpatiādayo rājavallabhā ca nāgarā ca orodhā ca sabbe sannipatitvā rājānaṃ vārentā tisso gāthā avocuṃ:

  Ja_XV.3(=499).7: Mā no deva adā cakkhuṃ, mā no sabbe parākari,
                    dhanaṃ dehi mahārāja muttā veḷuriyā bahū. || Ja_XV:59 ||


  Ja_XV.3(=499).8: Yutte deva rathe dehi ājānīye c'; alaṃkate,
                    nāge dehi mahārāja hemakappanavāsase. || Ja_XV:60 ||



[page 405]
3. Sivijātaka. (499.) 405

  Ja_XV.3(=499).9: Yathā taṃ Sivayo sabbe sayoggā sarathā sadā
                    samantā parikareyyuṃ evaṃ dehi rathesabhā 'ti. || Ja_XV:61 ||


     Tattha parākirīti pariccaji, akkhīsu hi dinnesu tvaṃ r. na kāressasi, añño rājā bhavissati, evaṃ tayā mayaṃ paricattā nāma bhavissāmā 'ti adhippāyen'; evam āhaṃsu, parikareyyun ti parivāreyyuṃ, evaṃ dehīti yathā taṃ avikalacakkhuṃ Sivayo parivāreyyuṃ evaṃ bāhiradhanaṃ ev'; assa dehi mā akkhīni, akkhīsu dinnesu na taṃ Sivayo parivāressantīti.
     Atha rājā tisso gāthā abhāsi:

  Ja_XV.3(=499).10: Yo ve dassan ti vatvāna adāne kurute mano
                    bhumyā so patitaṃ pāsaṃ gīvāya paṭimuñcati. || Ja_XV:62 ||


  Ja_XV.3(=499).11: Yo ve dassan ti vatvāna adāne kurute mano
                    pāpā pāpataro hoti sampatto Yamasādanaṃ. || Ja_XV:63 ||


  Ja_XV.3(=499).12: Yaṃ hi yāce taṃ hi dade, yaṃ na yāce na taṃ dade,
                    sv-āhaṃ tam eva dassāmi yaṃ maṃ yācati brāhmaṇo ti. || Ja_XV:64 ||


     Tattha paṭimuñcatīti paveseti, pāpā pāpataro ti lāmakāpi lāmakataro nāma hoti, sampatto Yamasādanan ti Yamassa āṇāpavattiṭṭhānaṃ, Ussadanirayaṃ esa-ppatto yeva nāma hoti, yaṃ hi yāce ti yaṃ yācako yāceyya dāyako pi tam eva dadeyya na ayācitaṃ, ayañ ca brāhmaṇo maṃ cakkhuṃ yācati na muttādikaṃ dhanaṃ, tad ev'; assāhaṃ dassāmīti vadati.
     Atha naṃ amaccā "kiṃ patthetvā cakkhūni desīti" pucchantā

  Ja_XV.3(=499).13: Āyun nu vaṇṇan nu sukhaṃ balan nu
                    kiṃ patthayāno nu janinda desi,
                    kathaṃ hi rājā Sivinaṃ anuttaro
                    cakkhūni dajjā parolokahetū 'ti gātham āhaṃsu. || Ja_XV:65 ||


     Tattha paralokahetū 'ti mahārāja kathaṃ nāma tumhādiso paṇḍitapuriso sandiṭṭhikaṃ issariyaṃ pahāya paralokaketu cakkhūni dadeyyā 'ti.


[page 406]
406 XV. Vīsatinipāta
     Atha nesaṃ kathento rājā gātham āha:

  Ja_XV.3(=499).14: Na v'; āham etaṃ yasasā dadāmi,
                    na puttam icche na dhanaṃ na raṭṭhaṃ,
                    satañ ca dhammo carito purāṇo,
                    icc-eva dāne ramate mano maman ti. || Ja_XV:66 ||


     Tattha na vāhan ti na ve ahaṃ, yasasā ti dibbassa vā mānusassa vā yasassa kāraṇā, na puttamicche ti imassa cakkhudānassa phalena n'; evāhaṃ puttam icchāmi na dhanaṃ na raṭṭhaṃ, api ca sataṃ paṇḍitānaṃ sabbaññubodhisattānaṃ esa āciṇṇo samāciṇṇo porāṇakamaggo yadidaṃ pāramīpūraṇaṃ nāma, na hi pāramiyo pūretvā bodhitale sabaññutaṃ pāpuṇituṃ samattho nāma n'; atthi, ahañ ca pāramiyo pūretvā Buddho bhavitukāmo, icc-evaṃ dāne ramate mano maman ti iminā kāraṇena mama mano dāne yeva nirato ti vadati.
     Sammāsambuddho pi dhammasenāpati-Sāripattatherassa pana Cariyāpiṭakaṃ desento "mayhaṃ dvīhi akkhīhi pi sabbaññūtañāṇam eva piyataran" ti dīpetuṃ
     Na me dessā ubho cakkhū, attānaṃ me na dessiyaṃ, (Cariyāp. p. 78. 16)
     sabbaññūtaṃ piyaṃ mayhaṃ, tasmā cakkhuṃ adās'; ahan ti āha.
     Mahāsattassa pana kathaṃ sutvā amaccesu appaṭibhānes M. Sīvakavejjaṃ gāthāya ajjhabhāsi:

  Ja_XV.3(=499).15: Sakhā ca mitto ca mamāsi Sīvaka
                    susikkhito, sādhukarohi me vaco,
                    laddhatvañ cakkhūni mamaṃ jigiṃsato
                    hatthesu ṭhapehi vanibbakassā 'ti. || Ja_XV:67 ||


     Tass'; attho: samma Sīvaka tvaṃ mayhaṃ sahāyo ca mitto ca vejjasippe cāsi susikkhito, sādhu me vacanaṃ karohi, mama jigiṃsato upadhārentassa olokentass'; eva tālamiñjam viya me akkhīni uddharitvā imassa yācakassa hatthesu ṭhapehīti.
     Atha naṃ Sīvako āha: "cakkudānaṃ nāma bhāriyaṃ, upadhārehi devā" 'ti. "Sīvaka, upadhāritaṃ mayā, tvaṃ mā papañcaṃ karohi,


[page 407]
3. Sivijātaka. (499.) 407
[... content straddling page break has been moved to the page above ...] mā mayā saddhiṃ bahuṃ bahuṃ kathehīti". So cintesi: "ayuttaṃ māddisassa susikkhitavejjassa rañño akkhīsu satthapātanan" ti so nānābhesajjāni ghaṃsitvā bhesajjacuṇṇena niluppale paribhāvetvā dakkhiṇākkhim upasiṃghāpesi" akkhi parivatti, dukkhā vedanā uppajji. "Sallakkhehi mahārāja, paripākakaraṇaṃ mayhaṃ bhāro" ti. "Apehi tāta, mā papañcaṃ karīti". So paribhāvetvā puna upasiṃghāpesi, akkhi akkhikūpato muñci, balavatarā vedanā udapādi. "Sallakkhehi mahārāja, sakkom'; ahaṃ paṭipākatikaṃ kātun" ti. "Mā papañcaṃ karīti". So tatiyavāre kharataraṃ paribhāvetvā upanāmesi, akkhi osadhabalena paribbhamitvā akkhikūpato nikkhamitvā nahārusuttena olambamānaṃ aṭṭhāsi. "Sallakkhehi narinda, punapākatikakaraṇaṃ mayhaṃ balan ti, "Mā papañcaṃ karīti". Adhimattā vedanā udapādi, lohitaṃ pagghari, nivatthasāṭakā lohitena temiṃsu. Orodhā ca amaccā ca rañño pādamūle patitvā "deva akkhīni mā dehīti" mahāparidevaṃ parideviṃsu. Rājā vedanaṃ adhivāsetvā "tāta mā papañcaṃ karīti" āha. So "sādhu devā" 'ti vāmahatthena akkhiṃ dhāretvā dakkhiṇahatthena satthakaṃ ādāya akkhisuttakaṃ chinditvā akkhiṃ gahetvā M-assa hatthe ṭhapesi.
So vāmakkhinā dakkhiṇakkhiṃ oloketvā vedanaṃ adhivāsetvā "ehi brāhmaṇā" 'ti brāhmaṇaṃ pakkositvā "mama ito akkhito sataguṇena sahassaguṇena sabbaññūtañāṇakkhim eva piyaṃ, tassa me idaṃ paccayo hoti" 'ti brāhmaṇassa adāsi.
So taṃ ukkhipitvā attano akkhimhi ṭhapesi, taṃ tassānubhāvena vikasitanīluppalaṃ viya hutvā patiṭṭhāsi. M. vāmākkhinā tassa taṃ akkhiṃ disvā "aho sudinnaṃ mayā akkhidānan" ti antosamuggatāya pītiyā nirantaraṃ puṭṭho hutvā itaram pi akkhiṃ adāsi.


[page 408]
408 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] Sakko tam pi attano akkhimhi ṭhapetvā rājanivesanā nikkhamitvā mahājanassa olokentass'; eva nagarā nikkhamitvā devalokam eva gato.
     Taṃ atthaṃ pakāsento S. diyaḍḍhaṃ gātham āha:

  Ja_XV.3(=499).16: Codito Sivirājena Sivako vacanaṃkaro
                    rañño cakkhūni uddhatvā brāhmaṇass'; upanāmaye,
                    sacakkhu brāhmaṇo āsi, andho rājā upāvisīti. || Ja_XV:68 ||


     Rañño nacirass'; eva akkhīni rūhiṃsu, ruyhamānāni ca āvāṭabhāvaṃ appatvā kambalageṇḍukena viya uggatena maṃsapiṇḍena pūretvā cittakammarūpakassa viya akkhīni ahesuṃ, vedanā pacchijji. Atha M. katipāhaṃ pāsāde vasitvā "kiṃ andhassa rajjenā 'ti, amaccānaṃ rajjaṃ niyyādetvā uyyānaṃ gantvā pabbajitvā samaṇadhammaṃ karissāmīti" cintetvā amacce pakkosāpetvā tesaṃ tam atthaṃ ārocetvā "eko mukhadhovanādidāyako kappiyakārako ca mayhaṃ santike bhavissati, sarīrakiccaṭṭhānesu pi me rajjukaṃ bandhathā" 'ti vatvā sārathiṃ āmantetvā "rathaṃ yojehīti" āha. Amaccā pan'; assa rathena gantuṃ adatvā suvaṇṇasivikāya naṃ netvā pokkharaṇītīre nisīdāpetvā ārakkhaṃ saṃvidhāya paṭikkamiṃsu.
Rājā pallaṃkena nisinno attano dānaṃ āvajjesi. Tasmiṃ khaṇe Sakkassa āsanaṃ uṇhaṃ ahosi, so āvajjanto taṃ kāraṇaṃ disvā "mahārājassa varaṃ datvā cakkhu paṭipākatikaṃ karissāmīti" cintetvā tattha gantvā M-assa avidūre aparāparaṃ caṃkami.
     Tam atthaṃ pakāsento S.

  Ja_XV.3(=499).17: Tato so katipāhassa uparūḷhesu cakkhusu
                    sūtaṃ āmantayi rājā Sivīnaṃ raṭṭhavaddhano: || Ja_XV:69 ||



[page 409]
3. Sivijātaka. (499.) 409

  Ja_XV.3(=499).18: Yojehi sārathi yānaṃ, yuttañ ca paṭivedaya,
                    uyyānabhūmiṃ gacchāma pokkharaññe vanāni ca. || Ja_XV:70 ||


  Ja_XV.3(=499).19: So ca pokkharaṇiyā tīre pallaṃkena upāvisi,
                    tassa Sakko pātur ahu devarājā Sujampatīti || Ja_XV:71 ||


imā gāthā āha.
     Sakko pi M-ttena padasaddaṃ sutvā "ko eso" ti vutte

  Ja_XV.3(=499).20: Sakko 'ham asmi devindo, āgato 'smi tav'; antike,
                    varaṃ varassu rājīsi yaṃ kiñci manas'; icchasūti || Ja_XV:72 ||


gātham āha.
     Evaṃ vutte rājā gātham āha:

  Ja_XV.3(=499).21: Pahūtam me dhanaṃ Sakka balaṃ koso c'; anappako,
                    andhassa me sato dāni maraṇaṃ ñeva ruccatīti. || Ja_XV:73 ||


     Tattha maraṇaññeva ruccatīti devarāja idāni mayhaṃ andhabbhāvena maraṇam eva ruccati, tam me dehīti.
     Atha naṃ Sakko āha: "Sivirāya kiṃ pana tvaṃ maritukāmo hutvā maraṇaṃ rocesi udāhu andhabhāvenā" 'ti.
"Andhabhāvena devā" ti. "Mabārāja dānaṃ nāma na kevalaṃ, samparāyattham eva dīyati, diṭṭhadhammatthāya pi paccayo hoti, tvaṃ ca ekaṃ cakkhuṃ yācito dve adāsi, tena saccakiriyaṃ karohīti" gāthaṃ samuṭṭhāpetvā

  Ja_XV.3(=499).22: Yāni saccāni dipadinda tāni bhāsassu khattiya,
                    saccan te bhaṇamānassa puna cakkhuṃ bhavissatīti āha. || Ja_XV:74 ||


     Taṃ sutvā M. "Sakka, sace si mama cakkhuṃ dātukāmo aññaṃ upāyaṃ mā kari, mama dānanissanden'; eva me cakkhuṃ uppajjatū" 'ti vatvā Sakkena "mahārāja, aham Sakko aham devarājā ti na paresaṃ cakkhuṃ dātuṃ sakkomi, tayā dinnassa dānassa phalen'; eva te cakkhuṃ uppajjissatīti" vutte "tena hi mayā dānaṃ sudinnan" ti vatvā saccakiriyaṃ karonto


[page 410]
410 XV. Vīsatinipāta.

  Ja_XV.3(=499).23: Ye maṃ yācitum āyanti nānāgottā vanibbakā
                    yo pi maṃ yācate tattha so pi me manaso piyo,
                    etena saccavajjena cakkhuṃ me upapajjathā 'ti || Ja_XV:75 ||


gātham āha.
     Tattha so pi me ti ye maṃ yācituṃ āgacchanti yo pi so pi tesu āgatesu maṃ yācati so pi me manaso piyo, etenā 'ti sace mama sabbe pi yācakā piya saccam ev'; etaṃ mayā vuttaṃ etena me saccavacanena ekaṃ cakkhuṃ upapajjetha upapajjatū 'ti āha.
     Ath'; assa vacanānantaram eva paṭhamaṃ cakkhuṃ udapādi. Tato dutiyassa uppajjanatthāya

  Ja_XV.3(=499).24: Yaṃ maṃ so yācituṃ āgā dehi cakkhun ti brāhmaṇo
                    tassa cakkhūni pādāsiṃ brāhmaṇassa vanibbino. || Ja_XV:76 ||


  Ja_XV.3(=499).25: Bhiyyo maṃ āvisi pīti somanassañ c'; anappakaṃ,
                    etena saccavajjena dutiyaṃ me upapajjathā 'ti || Ja_XV:77 ||


gāthadvayam āha.
     Tattha yañ man ti yo maṃ, so ti so cakkhuvikalabrāhmaṇo dehi me cakkhun ti yācituṃ āgato, vanibbino ti yācantassa, bhiyyo maṃ āvisīti brāhmaṇessa cakkhūni datvā andhakālato tasmiṃ andhakāle tathārūpaṃ vedanaṃ agaṇetvā aho sudinnaṃ me dānan ti paccavekkhantaṃ maṃ bhiyyo atirekatarā pīti āvisi mama hadayaṃ paviṭṭhā, somanassañ ca me anantaṃ aparimāṇaṃ uppajji, etenā 'ti sace mama tadā anappakaṃ pītisomanassaṃ uppannaṃ saccaṃ ev'; etaṃ mayā vuttaṃ etena me saccavacanena dutiyam pi cakkhuṃ uppajjatū 'ti āha.
     Taṃ khaṇaṃ ñeva dutiyam pi cakkhuṃ udapādi, tāni pan'; assa cakkhūni n'; eva pākatikāni na dibbāni, Sakkabrāhmaṇassa hi dinnacakkhuṃ puna pākatikaṃ kātuṃ na sakkā, upahatavatthuno ca dibbacakkhuṃ nāma na uppajjati, tāni pan'; assa saccapāramitācakkhūnīti vuttāni,

[page 411]
3. Sivijātakā. (499.) 411
[... content straddling page break has been moved to the page above ...] tesaṃ uppattisamakālam eva Sakkānubhāvena sabbā rājaparisā sannipatitā va ahosi.
Ath'; assa Sakko mahājanamajjhe yeva thutiṃ karonto

  Ja_XV.3(=499).26: Dhammena bhāsitā gāthā Sivīnaṃ raṭṭhavaddhana,
                    etāni tava nettāni dibbāni paṭidiyyare. || Ja_XV:78 ||


  Ja_XV.3(=499).27: Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ
                    samantā yojanasataṃ dassanaṃ anubhontu te ti || Ja_XV:79 ||


gāthadvayam āha.
     Tattha dhammena bhāsitā ti mahārāja imā te gāthā dhammena sabhāven'; eva bhāsitā, dibbānīti dibbānubhāvayuttāni, paṭidiyyare ti paṭidiyyanti, tirokuḍḍan ti mahārāja imāni te cakkhūni devatānaṃ cakkhūni viya parakuḍḍaṃ paraselaṃ yaṃ kiñci pabbataṃ samatiggayha atikkhamitvā samantā dasadisā yojanasataṃ rūpadassanaṃ anubhontu sādhentū 'ti attho
     Iti so ākāse ṭhatvā mahājanamajjhe imā gāthā bhāsitvā "appamatto hohīti" M-aṃ ovaditvā devalokam eva gato. M.
pi mahājanaparivuto mahantena sakkārena nagaraṃ pavisitvā Candakaṃ pāsādaṃ abhirūhi. Tena cakkhūnaṃ paṭiladdhabhāvo sakala-Siviraṭṭhe pākaṭo jāto. Ath'; assa dassanatthaṃ raṭṭhavāsino bahuṃ paṇṇākāraṃ gahetvā āgamiṃsu. M.
"imasmiṃ mahājanasannipāte mama dānaṃ vaṇṇessāmīti" rājadvāre mahāmaṇḍapaṃ kāretvā samussitasetacchatte rājāpallaṃke nisinno nagare bheriñ carāpetvā sabbaseniyo sannipātetvā "ambho Siviraṭṭhavāsino, imāni me dibbacakkhūni disvā ito paṭṭhāya adatvā mā bhuñjitthā" 'ti vatvā dhammaṃ desento catasso gāthā abhāsi:

  Ja_XV.3(=499).28: Ko n'; īdha vittaṃ na dadeyya yācito
                    api visiṭṭhaṃ supiyam pi attano.
                    tad iṃgha sabbe Sivayo samāgatā
                    dibbāni nettāni mam'; ajja passatha. || Ja_XV:80 ||



[page 412]
412 XV Vīsatinipāta.

  Ja_XV.3(=499).29: Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ
                    samantā yojanasataṃ dassanaṃ anubhonti me. || Ja_XV:81 ||


  Ja_XV.3(=499).30: Na cāgamattā param atthi kiñci
                    maccānaṃ idha jīvite,
                    datvāna mānusaṃ cakkhuṃ
                    laddham [me] cakkhuṃ amānusaṃ. || Ja_XV:82 ||


  Ja_XV.3(=499).31: Etam pi disvā Sivayo detha dānāni bhuñjatha,
                    datvā ca bhutvā ca yathānubhāvaṃ
                    aninditā saggam upetha ṭhānan ti. || Ja_XV:83 ||


     Tattha ko nīdhā 'ti ko nu idha, api visiṭṭhan ti uttamam pi samānaṃ, cāgamattā ti cāgapamāṇato aññaṃ varaṃ nāma n'; atthi, idha jīvite ti imasmiṃ jīvaloke, idha jīvitan ti pi pāṭho, imasmiṃ jīvaloke jīvamānānan ti attho, amānusan ti dibbacakkhuṃ mayā laddhaṃ, iminā kāraṇena veditabbam etam: cāgato uttamaṃ nāma n'; atthīti, etampi disvā ti etaṃ mayā laddhaṃ dibbacakkhuṃ disvāpi.
     Itīmāhi catūhi gāthāhi dhammaṃ desetvā tato paṭṭhāya anvaddhamāsaṃ pannarasuposathe mahājanaṃ sannipātāpetvā niccaṃ imāh'; eva gāthāhi dhammaṃ desesi. Taṃ sutvā mahājano dānādīni puññāni katvā devalokaṃ pūrento vā agamāsi.
     S. i. d. ā. "evaṃ bhikkhave porāṇikapaṇḍitā bāhiradānenā asantuṭṭhasampattayācakānaṃ attano cakkhūni uppāṭetvā adaṃsū" 'ti vatvā j. s. Tadā sīvakavejjo Anando ahosi, Sakko Anuruddho, sesaparisā Buddhaparisā, Sivirājā pana aham evā" 'ti. Sivijātakaṃ.

                      4. Sirimandajātaka.
     Paññāyupetaṃ siriyā vihīnan ti. Ayaṃ Sirimandapañho Mahāummagge āvibhavissati. Sirimandajātakaṃ.

[page 413]
5. Rohantamigajātaka. (501.) 413

                      5. Rohantamigajātaka.
     Ete yūthā patīyantīti. Idaṃ S. Veḷuvane v. āyasmato Anandassa {jīvitapariccāgaṃ} ā. k. So pan'; assa jīvitapariccāgo Asītinipāte Cullahaṃsajātake Dhanapāladamane āvibhavissati. Evaṃ tenāyasmatā Satthu atthāya jīvite pariccatte dh. k. s.: "āvuso āyasmā Ānando sekhapaṭisambhidappatto hutvā D-assātthāya jīvitaṃ pariccajīti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya ṇāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa mam'; atthāya jīvitaṃ pariccaji yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Khemā nām'; assa aggamahesī ahosi. Tadā B. Himavantapadese migayoniyaṃ nibbattitvā suvaṇṇavaṇṇo ahosi sobhaggappatto, kaniṭṭho pi 'ssa Cittamigo nāma suvaṇṇavaṇṇo va ahosi, kaniṭṭhabhaginī pi Sutanā nāma suvaṇṇavaṇṇā va ahosi. M. pana Rohanto nāma migarājā ahosi.
So Himavante dve pabbatarājiyo atikkamitvā tatiyāya antare Rohantaṃ nāma saraṃ nissāya asītimigasahassaparivāro vāsaṃ kappesi. So andhe jiṇṇe mātāpitaro posesi. Ath'; eko Bārāṇasito avidūre nesādagāmavāsī nesādaputto Himavantaṃ paviṭṭho M-aṃ disvā attano gāmaṃ āgantvā aparabhāge kālaṃ karonto puttassa ārocesi: "tāta amhākaṃ kammabhūmiyaṃ asukasmiṃ nāma ṭhāne suvaṇṇavaṇṇo migo vasati, sace rājā puccheyya katheyyāsīti". Ath'; ekadivasaṃ Khemā nāma devī paccūsakāle supinaṃ addasa, evarūpo supino hoti: suvaṇṇavaṇṇo migo kañcanapīṭhe nisīditvā suvaṇṇakiṃkiṇikaṃ koṭṭento viya madhurena sarena deviyā dhammaṃ deseti, sā sādhukāraṃ datvā dhammaṃ suṇāti, migo dhammakathāya aniṭṭhitāya eva uṭṭhāya gacchati, sā "migaṃ gaṇhathā" 'ti vadantī yeva pabujjhi. Paricārikāyo tassā saddaṃ sutvā "supihitadvāravātapānaṃ gehaṃ, vātassa pi okāso n'; atthi, ayyā imāya velāya migaṃ gaṇhāpetīti" avahasiṃsu. Sā tasmiṃ khaṇe "supino ayan" ti ñatvā cintesi:

[page 414]
414 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] "supino ti vutte rājā anādaro bhavissati, dohaḷo ti vutte pana ādarena pariyesissatīti suvaṇṇavaṇṇamigassa dhammakathaṃ suṇissāmīti" sā gilānālayaṃ katva nipajji. Rājā agantvā "bhadde kin te aphāsukan" ti pucchi. "Deva aññaṃ n'; atthi: dohaḷo pana me uppanno" ti. "Kiṃ icchasīti". "Suvaṇṇavaṇṇassa dhammikamigassa dhammaṃ sotuṃ devā" 'ti. "Bhadde, yaṃ n'; atthi tattha te dohaḷo uppanno, suvaṇṇavaṇṇo nāma migo yeva n'; atthīti". Sā "sace na labhāmi idh'; eva me maraṇan" ti rañño piṭṭhiṃ datvā nipajji. Rājā "sace atthi labhissasīti" parisamajjhe nisīditvā Morajātake vuttanayen'; eva amacce brāhmaṇe ca pucchitvā "suvaṇṇavaṇṇā migā nāmā hontīti" sutvā luddake sannipātāpetvā "ken'; evarūpo migo diṭṭho, kena suto" ti pucchitvā tena nesādaputtena pitu santikā sutaniyāmena kathite "samma, tassa te migassa ānītakāle mahantaṃ sakkāraṃ karissāmi, gaccha ānehi nan" ti vatvā paribbayaṃ datvā taṃ pesesi. So pi "sac'; āhaṃ deva taṃ ānetuṃ na sakkhissāmi cammam assa anessāmi taṃ ānetuṃ asakkonto lomāni pi 'ssa ānessāmi, tumhe mā cintayitthā" 'ti vatvā nivesanaṃ gantvā puttadārassā puribbayaṃ datvā tattha gantvā taṃ migarājānaṃ disvā "kismiṃ nu kho ṭhāne pāsaṃ oḍḍetvā imaṃ gaṇhituṃ sakkhissāmīti" vīmaṃsanto pānīyatitthe okāsaṃ passi, so daḷhaṃ cammayottaṃ vaṭṭetvā M-assa pānīyapivanaṭṭhāne yaṭṭhiyā pāsaṃ oḍḍesi. Punadivase M.
asītiyā migasahassehi saddhiṃ gocare caritvā "pakatititthe yeva pānīyaṃ pivissāmīti" tattha gantvā otaranto yeva pāse bajjhi. So "sac'; āhaṃ idan'; eva baddharāvaṃ ravissāmi ñātigano pānīyaṃ apivitvā vā bhīto palāyissatīti" cintetvā yaṭṭhiyaṃ allīyitvā attano vase vattetvā pānīyaṃ pivanto viya ahosi.

[page 415]
5. Rohantamigajātaka. (501.) 415
[... content straddling page break has been moved to the page above ...] Atha asītiyā migasahassānaṃ pānīyaṃ pivitvā uttaritvā ṭhitakāle "pāsaṃ chindissāmīti" tikkhattuṃ ākaḍḍhi, paṭhamavāre cammaṃ chijji, dutiye maṃsaṃ, tatiye nahāruṃ chinditvā pāso aṭṭhiṃ āhacca aṭṭhāsi. So chindituṃ asakkonto baddharāvaṃ ravi, migagaṇo bhāyitvā tīhi ghaṭāhi palāyi.
Cittamigo tiṇṇam pi ghaṭānaṃ antare M-aṃ adisvā "idaṃ bhayam uppajjamānaṃ mama bhātu uppannaṃ bhavissatīti" cintetvā tassa santikaṃ gantvā taṃ baddhaṃ passi. Atha naṃ M. disvā "bhātika mā idha tiṭṭha, sāsaṃkaṃ idaṃ ṭhānan" ti vatvā uyyojento paṭhamaṃ gātham āha:

  Ja_XV.5(=501).1: Ete yūthā patīyanti bhītā maraṇā Cittaka,
                    gaccha tuvam pi, mā,kaṃkhi. jīvissanti tayā sahā 'ti. || Ja_XV:84 ||


     Tattha ete ti cakkhupathaṃ atikkamitvā dūragate sandhāyāha, patīyantīti paṭigacchanti palāyantīti attho, Cittakā 'ti taṃ ālapati, tayā sahā 'ti tvaṃ etesaṃ mama ṭhāne ṭhatvā rājā hohīti ete tayā saddhiṃ jīvissantīti.
     Tato ubhinnam pi tisso ekantarikagāthā honti:

  Ja_XV.5(=501).2: Nāhaṃ Rohanta gacchāmi, hadayam me avakaḍḍhati,
                    na taṃ aham jahissāmi, idha hessāmi jīvitaṃ. || Ja_XV:85 ||


  Ja_XV.5(=501).3: Te hi nūna marissanti andhā aparināyikā,
                    gaccha tuvam pi, mā kaṃkhi, jīvissanti tayā saha. || Ja_XV:86 ||


  Ja_XV.5(=501).4: Nāhaṃ Rohanta gacchāmi, hadayam me avakaḍḍhati,
                    na taṃ baddhaṃ jahissāmi, idha hessāmi jīvitan ti. || Ja_XV:87 ||


     Tattha Rohantā 'ti M-aṃ nāmenālapati, avakaḍḍhatīti gaḷati, sokena avakaḍḍhīyati, te hi nūnā 'ti te amhākaṃ mātāpitaro ekaṃsen'; eva dvīsu pi amhesu idha matesu aparināyikā hutvā apaṭijaggiyamānā sussitvā marissanti, tasmā bhātika Citta gaccha tvaṃ, tayā saha te jīvissantīti attho, idha hessāmīti imasmiṃ yeva ṭhāne jīvitaṃ jahissāmīti vatvā

[page 416]
416 XV. Vīsatinipāta
     B-assa dakkhiṇapassaṃ nissāya taṃ sandhāretvā assāsento aṭṭhāsi. Sutanāpi nāma migapotikā palāyitvā migānaṃ antare ubho bhātike apassantī "idaṃ bhayaṃ mama bhātikānaṃ uppannaṃ bhavissatīti" nivattitvā tesaṃ santikaṃ āgatā, naṃ āgacchantiṃ disvā M. pañcamaṃ gātham āha:

  Ja_XV.5(=501).5: Gaccha bhīru palāyassu, kūṭe baddho 'smi āyase,
                    gaccha tuvam pi, mā kaṃkhi, jīvissanti tayā sahā 'ti. || Ja_XV:88 ||


     Tattha bhīrū 'ti mātugāmo nāma appamattikenāpi bhāyati, tena naṃ evaṃ ālapati, kūṭe ti paticchannapāse, āyase ti so hi anto udake ayakkhandhaṃ koṭṭetvā tattha sāradāruṃ yaṭṭhiṃ bandhitvā oḍḍito, tasmā evam āha, tayā sahā 'ti te asītisahassamigā tayā saddhiṃ jīvissanti.
     Tatoparā purimanayen'; eva tisso gāthā honti:

  Ja_XV.5(=501).6: Nāhaṃ Rohanta gacchāmi, hadayam me avakaḍḍhati,
                    na taṃ ahaṃ jahissāmi, idha hessāmi jīvitaṃ. || Ja_XV:89 ||


  Ja_XV.5(=501).7: Te hi nūna marissanti andhā aparināyikā,
                    gaccha tuvam pi, mā kaṃkhi, jīvissanti tayā saha. || Ja_XV:90 ||


  Ja_XV.5(=501).8: Nāhaṃ Rohanta gacchāmi, hadayam me avakaḍḍhati,
                    na taṃ baddhaṃ jahissāmi, idha hessāmi jīvitan ti. || Ja_XV:91 ||


     Tattha te nūnā 'ti idhāpi mātāpitaro va sandhāyāha.
     Sāpi tath'; eva paṭikkhipitvā M-assa vāmapassaṃ nissāya assāsayamānā aṭṭhāssi. Luddo pi te mige palayante disvā baddharāvañ ca sutvā "baddho bhavissati migarājā" ti gāḷhaṃ kacchaṃ bandhitvā migamāraṇasattiṃ ādāya vegenāgacchi. M. āgacchantaṃ disvā navamaṃ gātham āha:

  Ja_XV.5(=501).9: Ayaṃ so luddako eti ruddarūpo sahāvudho,
                    so no vadhissati ajja usunā sattiyā-m-apīti. || Ja_XV:92 ||


     Tattha ruddarūpo ti dāruṇajātiko, sattiyāmapīti sattiyāpi no paharitvā vadhissati, tasmā yāva so nāgacchati tāva palāyathā 'ti.

[page 417]
5. Rohantamigajātaka. (501.) 417
     Taṃ disvāpi Cittamigo na palāyi. Sutanā pana sakabhāvena saṇṭhātuṃ asakkontī maraṇabhayabhītā thokaṃ palāyitvā "ahaṃ dve bhātike pahāya kuhiṃ palāyissāmīti" attano jīvitam jahitvā nalāṭena maccuṃ ādāya punāgantvā bhātu vāmapasse aṭṭhāsi.
     Tam atthaṃ pakāsento S. dasamaṃ gātham āha

  Ja_XV.5(=501).10: Sā muhuttaṃ palāyitvā bhayaṭṭhā bhayatajjitā
                    sudukkaraṃ akarā bhīru maraṇāy'; ūpanivattathā ti. || Ja_XV:93 ||


          Tattha maraṇāyūpanivattathā 'ti maraṇatthāya upanivatti
          Luddo pi āgantvā te tayo jane ekato ṭhite disvā metta-
cittaṃ uppādetvā ekakucchiyaṃ nibbattabhātaro viya te maññamāno cintesi: "migarājā tāva pāse baddho, ime pana dve janā hirottappabandhena baddhā, kin nu kho ime etassa hontīti" atha ne pucchanto

  Ja_XV.5(=501).11: Kin nu te 'me migā honti, muttā baddhaṃ upāsare,
                    na taṃ cajitum icchanti jīvitassa pi kāraṇā ti || Ja_XV:94 ||


     Tattha kinnu te me ti kin nu te ime, upāsare ti upāyanti
     Ath'; assa B. ācikkhi:

  Ja_XV.5(=501).12: Bhātaro honti me ludda saudariyā ekamātukā,
                    na mañ cajitum icchanti jīvitassa pi kāraṇā ti. || Ja_XV:95 ||


     So tassa vacanaṃ sutvā bhiyyosomattāya muducitto ahosi.
Citto migarājā tassa muducittaṃ ñatvā "samma ludda, mā tvaṃ etaṃ migarājānaṃ ‘migamatto yevā'; 'ti maññittha, ayaṃ hi asītiyā migasahassānaṃ rājā sīlācārasampanno sabbasattesu muducitto mahāpañño andhe jiṇṇe mātāpitaro poseti, sace tvaṃ evarūpaṃ dhammikaṃ māresi etaṃ mārento mātāpitaro ca no mañ ca bhaginiñ ca me ti amhe pañca pi jane māresi yeva, mayhaṃ pana bhātu jīvitaṃ dento pañcannam pi no jīvitadāyako sīti" vatvā

[page 418]
418 XV. Vīsatinipāta.

  Ja_XV.5(=501).13: Te hi nūna marissanti andhā aparināyikā,
                    pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddakā 'ti || Ja_XV:96 ||


gātham āha. So tassa dhammakathaṃ sutvā pasannacitto "mā bhāyi sāmīti" vatvā anantaraṃ gātham āha:

  Ja_XV.5(=501).14: So vo ahaṃ pamokkhāmi mātāpettibharaṃ migaṃ,
                    nandantu mātāpitaro muttaṃ disvā mahāmigan ti. || Ja_XV:97 ||


     Tattha vo ti nipātamattaṃ, muttam ti bandhanā muttaṃ passitvā.
     Evañ ca pana vatvā cintesi: "rañño dinno yaso mayhaṃ kiṃ karissati, sac'; āhaṃ imaṃ migarājānaṃ vadhissāmi ayaṃ vā me paṭhavi bhinditvā vivaraṃ dassati asani vā me matthakaṃ patissati, vissajjessāmi nan" ti so M-aṃ upasaṃkamitvā yaṭṭhiṃ pātetvā cammayottaṃ chinditvā migarājānaṃ āliṅgitvā udakapariyante nipajjāpetvā muducittena saṇikaṃ pāsā mocetvā nahārūhi nahāruṃ maṃsena maṃsaṃ cammena cammaṃ samodhānetvā udakena lohitaṃ dhovitvā mettācittena punappuna parimajji. Tassa mettānubhāvena M-assa ca pāramitānubhāvena sabbāni nahārumaṃsacammāni sandhīyiṃsu, pādo sañchannachavisañchannalomo ahosi, asukaṭṭhāne baddho ahosīti pi na paññāyi, M. sukhappatto hutvā aṭṭhāsi:
Taṃ disvā Cittamigo somanassajāto luddassa anumodanaṃ karonto

  Ja_XV.5(=501).15: Evaṃ luddaka nandassu saha sabbehi ñātibhi
                    yathāham ajja nandāmi muttaṃ disvā mahāmigan ti || Ja_XV:98 ||


gātham āha.
     Atha M. "kin nu kho esa luddo maṃ gaṇhanto attano kammena gaṇhi udāhu aññassa āṇattiyā" ti cintetvā gahitakāraṇaṃ pucchi. Luddaputto āha: "sāmi, na mayhaṃ tumhehi kammaṃ atthi, rañño pana aggamahesī Khemā nāma tumhākaṃ dhammakathaṃ sotukāmā, tadatthāya rañño āṇattiyā tvaṃ mayā gahito" ti. "Samma evaṃ sante maṃ vissajjento atidukkaraṃ karosi,

[page 419]
5. Rohantamigajātaka. (501.) 419
[... content straddling page break has been moved to the page above ...] ehi maṃ netvā rañño dassehi, deviyā dhammaṃ kathessāmīti". "Sāmi, rājāno nāma kakkhaḷā, ko jānāti kiṃ bhavissati, mayhaṃ rañño dinnena yasena kammaṃ n'; atthi, gaccha tvaṃ yathāsukhan" ti. Puna M. "iminā maṃ vissajjentena atidukkaraṃ kataṃ, yasapaṭilābhaupāyam assa karissāmīti" cintetvā "samma pitthiṃ tāva me hatthena parimajjā" 'ti āha. So parimajji, hattho suvaṇṇavaṇṇehi lomehi pūri. "Sāmi imehi lomehi kiṃ karomīti". "Samma imāni haritvā rañño ca deviyā ca dassetvā 'imāni tassa suvaṇṇavaṇṇamigassa lomanīti'; vatvā mama ṭhāne ṭhatvā imāhi gāthāhi deviyā dhammaṃ desehi, taṃ sutvā yeva hi 'ssā dohaḷo paṭippassambhissatīti". "Dhammaṃ cara mahārājā" 'ti dasadhammacariyagāthā uggaṇhāpetvā pañcasīlāni datvā appamādena ovaditvā uyyoyesi. Luddaputto M-aṃ ācariyaṭṭhāne ṭhapetvā tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesi vanditvā lomāni paduminipattena gahetvā pakkāmi. Te pi naṃ tayo janā thokaṃ anugantvā mukhena gocarañ ca pānīyañ ca gahetvā mātāpitunnaṃ santikaṃ gamiṃsu. Mātāpitaro "tāta Rohanta, tvaṃ kira baddho, kathaṃ mutto" ti pucchantā

  Ja_XV.5(=501).16: Kathaṃ pamokkho āsi upanītasmiṃ jīvite,
                    kathaṃ putta amocesi kūṭapāsamha luddako ti || Ja_XV:99 ||


gātham āhaṃsu.
     Tattha upanītasmin ti tava jīvite maraṇantike upanīte kathaṃ pamokkho āsi.
     Taṃ sutvā B. tisso gāthā abhāsi:

  Ja_XV.5(=501).17: Bhaṇaṃ kaṇṇasukhaṃ vācaṃ hadayaṅgaṃ hadayanissitaṃ
                    subhāsitāhi vācāhi Cittako maṃ amocayi. || Ja_XV:100 ||


  Ja_XV.5(=501).18: Bhaṇaṃ kaṇṇasukhaṃ vācaṃ hadayaṅgaṃ hadayanissitaṃ
                    subhāsitāhi vācāhi Sutanā maṃ amocayi. || Ja_XV:101 ||



[page 420]
420 XV. Vīsatinipāta.

  Ja_XV.5(=501).19: Sutvā kaṇṇasukhaṃ vācaṃ hadayaṅgaṃ hadayanissitaṃ
                    subhāsitāni sutvāna luddako maṃ amocayīti. || Ja_XV:102 ||


     Tattha bhanan ti bhaṇanto, hadayaṅgan ti hadayaṅgamaṃ, dutiyagāthāya bhaṇan ti bhaṇamānā, sutvā ti so imesaṃ ubhinnaṃ vācaṃ sutvā.
     Ath'; assa mātāpitaro anumodantā āhaṃsu:

  Ja_XV.5(=501).20: Evaṃ ānandito hotu saha dārehi luddako
                    yathā may'; ajja nandāma disvā Rohantam āgatan ti. || Ja_XV:103 ||


     Luddo pi araññā nikkhamitvā rājakulaṃ gantvā rājānaṃ vanditvā ekamantaṃ aṭṭhāsi. Taṃ disvā rājā

  Ja_XV.5(=501).21: Nanu tvaṃ avacā ludda: migacammāni āhariṃ,
                    atha kena nu vaṇṇena migacammāni nāharīti. || Ja_XV:104 ||


     Tattha migacammānīti migaṃ vā cammaṃ vā, āharin ti āharissāmi, idaṃ vuttaṃ hoti: ambho ludda, nanu tvaṃ evaṃ avaca: migaṃ ānetuṃ asakkonto cammaṃ āharissāmi, taṃ asakkonto lomānīti, so tvaṃ kena kāraṇena n'; eva migaṃ na migacammaṃ āharīti.
     Taṃ sutvā luddo

  Ja_XV.5(=501).22: Āgamā c'; eva hatthatthaṃ kūṭapāsañ ca so migo,
                    abajjhi, tañ ca migarājaṃ tañ ca muttā upāsare. || Ja_XV:105 ||


  Ja_XV.5(=501).23: Tassa me āhu saṃvego abbhuto lomahaṃsano,
                    imañ c'; āhaṃ migaṃ haññe ajja hassāmi jīvitan ti āha. || Ja_XV:106 ||


     Tattha āgamā ti mahārāja so migo mama hatthatthaṃ hatthapassañ c'; eva mayā odditaṃ kūṭapāsañ ca āgato tasmiñ ca kūṭapāse abajjhi, tañca muttā upāsare ti tañ ca baddhaṃ apare muttā abaddhā ca dve migā assāsentā taṃ nissāya aṭṭhaṃsu, abbhuto ti pubbe abhūtapubbo, imañcāhan ti atha me saṃviggassa etad ahosi: sace ahaṃ imaṃ migaṃ hanissāmi ajj'; eva imasmiṃ yeva ṭhāne jīvitaṃ jahissāmīti.

  Ja_XV.5(=501).24: Kīdisā te migā ludda, kīdisā dhammikā migā,
                    kathaṃvannā kathaṃsīlā, bāḷham kho te pasaṃsasīti. || Ja_XV:107 ||


idaṃ so rājā vimhayavasena punappuna pucchati. Taṃ sutvā luddo

[page 421]
5. Rohantamigajātaka. (501.) 421

  Ja_XV.5(=501).25: Odātasiṅgā sucivālā jātarūpatacūpamā,
                    pādālohitakātesaṃ, añjitakkhā manoramā ti gātham āha. || Ja_XV:108 ||


     Tattha odātasiṅgā ti rajatadāmasadisasiṅgā, sucivālā ti camarīvālasadisena sucinā vālena samannāgatā, lohitakā ti rattaromapavālasadisā, pādā ti khurapariyantā, añjitakkhā ti añjitehi viya visuddhapañcappasādehi akkhīhi samannāgatā.
     Iti so kathento va M-assa suvaṇṇavaṇṇāni lomāni rañño hatthe ṭhapetvā tesaṃ migānaṃ sarīravaṇṇaṃ pakāsento

  Ja_XV.5(=501).26: Edisā te migā deva, edisā dhammikā migā,
                    mātāpettibharā devā, na te so abhihārayan ti || Ja_XV:109 ||


gātham āha.
     Tattha mātāpettibharā ti jiṇṇe andhe mātāpitaro posenti, etādisā tesaṃ dhammikatā, na te so abhihārayan ti so migarājā na sakkā kenaci tava paṇṇākāratthāya abhiharitun ti attho, abhibhārayin ti pi pāṭho, so te ahan taṃ paṇṇākāratthāya nābhihārayim, na āhārin ti attho.
     Ito so M-assa ca Cittamigassa ca Sutanāya ca migapotikāya guṇe kathetvā "mahārāja ahan tena migarañña attano lomāni dassetvā ‘mama ṭhāne ṭhatvā dasahi dhammacariyāgāthāhi deviyā dhammaṃ katheyyāsīti*'; āṇatto" ti vatvā kañcanapīṭhe nisīditvā tāhi gāthāhi dhammaṃ desesi.

[page 422]
422 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] Deviyā dohaḷo paṭippassambhi. Rājā tussitvā luddaputtaṃ mahantena yasena santappento

  Ja_XV.5(=501).27: Dammi nikkhasataṃ ludda thullañ ca maṇikuṇḍalaṃ
                    catussadañ ca pallaṃkaṃ ummāpupphasirinnibhaṃ || Ja_XV:110 ||


  Ja_XV.5(=501).28: Dve ca sādisiyo bhariyā usabhañ ca gavaṃ sataṃ,
                    dhammena rajjaṃ kāressaṃ, bahukāro me si luddaka. || Ja_XV:111 ||


  Ja_XV.5(=501).29: Kasī vaṇijjā iṇadānaṃ uñchācariyāya luddaka-
                    etehi dāraṃ posehi. mā pāpaṃ akarā punan ti || Ja_XV:112 ||


gāthā āha.
     Tattha thullan ti mahagghaṃ, maṇikuṇḍalan ti pasādhanañ ca te dammi, catussadan ti caturassadaṃ, catūssīsakan ti attho. ummāpupphasirīnibhan ti nīlapaccattharaṇatāya ummāpupphasadisāya nibhāya obhāsena samannāgataṃ kāḷavaṇṇadārusāramayaṃ vā, sādisiyo ti aññamaññaṃ rūpena ca bhogena ca sadisā,

[page 423]
6. Haṃsajātaka. (502.) 423
[... content straddling page break has been moved to the page above ...] usabhañca gavaṃ satan ti usabhajeṭṭhakaṃ katvā gavasatañ ca te dammi, kāressan ti dasarājadhamme akopento dhammen'; eva rajjaṃ kāressāmi, bahukāro me sīti suvaṇṇavaṇṇassa migarañño ṭhāne ṭhatvā dhammassa desitattā tvaṃ mama bahūpakāro, migarājena vuttaniyāmen'; eva te ahaṃ pañcasu sīlesu patiṭṭhāpito, kasī vaṇijjā ti samma luddaka, ahaṃ migarājaṃ adisvā tassa vacanam eva sutvā pañcasu sīlesu patiṭṭhito, tvam pi ito paṭṭhāya sīlavā hohi yāni tāni kasī vaṇijjā iṇadānaṃ uñchācariyā 'ti ājīvamukhāni etena sammāājīvena tava puttadāraṃ posehi, mā puna pāpaṃ karīti.
     So rañño kathaṃ sutvā "na me gharāvāsen'; attho, pabbajjaṃ anujāna devā" 'ti anujānāpetvā raññā dinnaṃ dhanaṃ puttadārassa datvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattetvā Brahmaloka-parāyano ahosi. Rājāpi M-assa ovāde ṭhatvā saggapadaṃ pūresi.
Ovādo vassasahassaṃ pavatti.
     S. i. d. ā. "evaṃ {bhikkhave} pubbe pi mam'; atthāya Ānandena jīvitaṃ pariccattam evā" 'ti vatvā j. s.: "Tadā luddo Channo ahosi, rājā Sāriputto, devī Khemā bhikkhunī, mātāpitaro mahārājakulāni, Sutanā Uppalavaṇṇā, Cittamigo Anando, asītimigasahassāni Sākiyagaṇo, Rohantamigarājā aham evā" 'ti. Rohantamigajātakaṃ.

                      6. Haṃsajātaka.
     Ete haṃsā pakkamantīti. Idaṃ S. Veluvane v. Anandattherassa jīvitapariccāgam eva ā. k. Tadāpi hi dhammasabhāyaṃ therassa guṇakathaṃ kathentesu bhikkhusu S. āgantvā pucchitvā "na bhikkhave idān'; eva pubbe p'; Ānandena mam'; atthāya jīvitaṃ pariccattam evā" 'ti vatvā a. ā.:
     A. B. Bahuputtako nāma rājā r. kāresi. Khemā nām'; assa aggamahesī ahosi. Tadā M. suvaṇṇahaṃsayoniyaṃ nibbattitvā navutihaṃsasahassaparivuto Cittakūṭe vasi. Tadāpi devī vuttanayen'; eva supinaṃ disvārañño suvaṇṇavaṇṇahaṃsassa dhammadesanāsavane dohalaṃ ārocesi.

[page 424]
424 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] Rajāpi pucchitvā "suvaṇṇavaṇṇahaṃsā nāma Cittakūṭapabbate vasantīti" ca sutvā Khemaṃ nāma saraṃ kāretvā nānappakārāni nivāpadhaññāni ropāpetvā catūsu kaṇṇesu devasikaṃ abhayaghosanaṃ ghosāpesi ekañ ca luddaputtaṃ haṃsānaṃ gahaṇatthāya payojesi. Tassa payojitākāro ca tena tattha sakuṇānaṃ upaparikkhitabhāvo ca suvaṇṇahaṃsānaṃ āgatakāle rañño ārocetvā pāsaoḍḍitaniyāmo ca M-assa pāse baddhaniyāmo ca Sumukhassa haṃsasenāpatino tīsu haṃsaghaṭāsu taṃ adisvā nivattanañ ca sabbaṃ Mahāhaṃsajātake āvibhavissati, idhāpi M. yaṭṭhipāse bandhitvā pāsayaṭṭhiyaṃ olambanto yeva gīvaṃ pasāretvā haṃsānaṃ gatamaggaṃ olokento Sumukhaṃ āgacchantaṃ disvā "āgatakāle naṃ vimaṃsissāmīti" cintetvā tasmiṃ āgate tisso gāthā abhāsi:

  Ja_XV.6(=502).1: Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
                    harittaca hemavaṇṇa kāmaṃ Sumukha pakkama. || Ja_XV:113 ||


  Ja_XV.6(=502).2: Ohāya maṃ ñātigaṇā ekaṃ pāsavasaṃ gataṃ
                    anapekkhamānā gacchanti, kiṃ eko avahīyasi. || Ja_XV:114 ||


  Ja_XV.6(=502).3: Pat'; eva patataṃ seṭṭha, n'; atthi baddhe sahāyatā,
                    mā anīghāya hāpesi, Kāmaṃ Sumukha pakkamā 'ti. || Ja_XV:115 ||


     Tattha bhayameritā ti bhayeritā bhayatajjitā bhayacalitā, harittaca hemavaṇṇā 'ti dvīhi vacanehi tam evālapati, kāman ti suvaṇṇattaca suvaṇṇavaṇṇa sundaramukha ekaṃsena pakkamāhi yeva. kin te idhāgamanenā 'ti vadati, ohāyā 'ti maṃ jahitvā uppatitā, anapekkhamānā ti te ca me ñātakā mayi anapekkhā va gacchanti. patevā 'ti uppat'; eva, mā anīghāyā 'ti ito gantvā pattabbāya niddukkhabhāvāya viriyaṃ mā hāpesi.

[page 425]
6. Haṃsajātaka. [502.] 425
     Tato Sumukho paṃkapiṭṭhe nisīditvā

  Ja_XV.6(=502).4: Nāhaṃ dukkhapareto ti Dhataraṭṭha tavaṃ jahe,
                    jīvitaṃ maraṇaṃ vā me tayā saddhiṃ bhavissatīti || Ja_XV:116 ||


gātham āha.
     Tattha dukkhapareto ti mahārāja tvaṃ maraṇadukkhapareto ti ettaken'; eva nāhaṃ jahāmi.
     Evaṃ Sumukhena sīhanāde kate Dhataraṭṭho

  Ja_XV.6(=502).5: Etad ariyassa kalyāṇaṃ yan tvaṃ Sumukha bhāsasi,
                    tañ ca vīmaṃsamāno 'haṃ pata te taṃ avassajin ti || Ja_XV:117 ||


gātham āha.
     Tattha etadariyassā 'ti yaṃ tvaṃ nāhaṃ tavaṃ jahe ti bhāsasi etaṃ ācārasampannassa ariyassa kalyāṇaṃ uttamavacanaṃ, pata te tan ti ahañ ca na taṃ vissajjetukāmo evaṃ avacaṃ atha kho taṃ vīmaṃsamāno pata tu iti etaṃ vacanaṃ avassajiṃ, gacchā 'ti taṃ avocan ti attho.
     Evaṃ tesaṃ kathayantānaṃ ñeva luddaputto daṇḍaṃ ādāya vegenāgato. Sumukho Dhataraṭṭhaṃ assāsento tassābhimukho gantvā apacitiṃ dassetvā haṃsarañño guṇe kathesi, tāvad eva luddo muducitto ahosi, so tassa muducittataṃ ñatvā puna gantvā haṃsarājaṃ eva assāsento aṭṭhāsi. Luddo pi haṃsarājānaṃ upasaṃkamitvā chaṭṭhaṃ gātham āha:

  Ja_XV.6(=502).6: Apadena padaṃ yāti antalikkhe caro dijo,
                    ārā pāsaṃ na bujjhi tvaṃ haṃsānaṃ pavaruttamo ti. || Ja_XV:118 ||


     Tattha apadena padan ti mahārāja tumhādiso antalikkhacaro dijo apadena akāse padaṃ katvā yāti, na bujjhīti so tvaṃ evarūpo dūrato va imaṃ pāsaṃ na bujjhi nāvajānīti pucchati.
     M. āha:

  Ja_XV.6(=502).7: Yadā parābhavo hoti poso jīvitasaṃkhaye [II 52|6, III 331|8]
                    atha jālañ ca pāsañ ca āsajjāpi na bujjhatīti. || Ja_XV:119 ||



[page 426]
426 XV. Vīsatinipāta.
     Tattha parābhavo ti samma luddaputta yadā parābhavo avaḍḍhi vināso sampatto hoti atha so poso jīvitasaṃkhaye patte jālañ ca pāsañ ca patvāpi na jānātīti attho.
     Luddo haṃsarañño kathaṃ abhinanditvā Sumukhena saddhiṃ sallapanto tisso gāthā abhāsi:

  Ja_XV.6(=502).8: Ete haṃsā pakkamanti vakkaṅgā bhayameritā,
                    harittaca hemavaṇṇa tvañ ca naṃ avahīyasi. || Ja_XV:120 ||


  Ja_XV.6(=502).9: Ete bhutvā pivitvā ca pakkamanti vihaṅgamā
                    anapekkhamānā vakkaṅgā, tvaṃ ñev'; eko upāsasi. || Ja_XV:121 ||


  Ja_XV.6(=502).10: Kin nu t'; āyaṃ dijo hoti, mutto baddhaṃ upāsasi,
                    ohāya sakuṇā yanti, kiṃ eko avahīyasīti. || Ja_XV:122 ||


     Tattha tvañ ca nan ti tvam eva ohiyyasīti pucchati, upāsasīti payirupāsasi.
     Sumukho āha:

  Ja_XV.6(=502).11: Rājā me so dijo mitto sakhā pāṇasamo ca me,
                    n'; eva naṃ vijahissāmi yāva kālassa pariyāyan ti. || Ja_XV:123 ||


     Tattha yāva kālassa pariyāyan ti luddaputta yāva jīvitakālassa pariyosānaṃ ahaṃ etaṃ na jahissāmi yeva.
     Taṃ sutvā luddo pasannacitto hutvā "sac'; āhaṃ evaṃsīlasampannesu imesu aparajjhissāmi paṭhavī pi me vivaraṃ dadeyya, kim me rañño santikā laddhena dhanena, vissajjessāmi ne" ti cintetvā:

  Ja_XV.6(=502).12: Yo ca tvaṃ sakhino hotu pāṇaṃ cajitum icchasi
                    so te sahāyaṃ muñcāmi, hotu rājā tavānugo ti || Ja_XV:124 ||


gātham āha.
     Tattha yo ca tvan ti yo nāma tvaṃ, so te ti so ahaṃ, tavānugo ti esa haṃsarājā tava vasaṃ anugato hotu. tayā saddhiṃ ekaṭṭhāne vasatu.
     Evañ ca pana vatvā Dhataraṭṭhaṃ yaṭṭhipāsato otāretvā tīraṃ netvā pāsaṃ muñcitvā muducittena lohitaṃ dhovitvā nahāruādīni paṭipādesi.

[page 427]
6. Haṃsajātaka. (502.) 427
[... content straddling page break has been moved to the page above ...] Tassa muducittatāya M-assa pāramitānaṃ ānubhāvena ca tāvad eva pādo sacchavi ahosi, bandhanaṭṭhānam pi na paññāyi. Sumukho M-aṃ oloketvā tuṭṭhacitto anumodanaṃ karonto

  Ja_XV.6(=502).13: Evaṃ luddaka nandassu saha sabbehi ñātibhi (III 331|12)
                    yathāham ajja nandāmi muttaṃ disvā dijādhipan ti. || Ja_XV:125 ||


     Taṃ sutvā luddo "gacchatha sāmīti" āha. Atha naṃ M.
"kiṃ pana tvaṃ samma maṃ attano atthāya bandhi udāhu aññassāṇattiyā" ti pucchitvā tena tasmiṃ kāraṇe ārocite "kin nu kho me ito va Cittakūṭaṃ gantuṃ seyyo udāhu nagaran" ti vīmaṃsanto "mayi nagaraṃ gate luddaputto dhanaṃ labhissati deviyā dohaḷo paṭippassambhissati Sumukhassa mittadhammo pākaṭo bhavissati, tathā mama ñāṇabalena Khemaṃ va saraṃ abhayadakkhiṇaṃ katvā labhissāmi, tasmā nagaram eva gantuṃ seyyo" ti saniṭṭhānaṃ katvā "ludda, tvaṃ amhe kācenādaya rañño santikaṃ nehi, sace no rājā vissajjetukāmo bhavissati vissajjessatīti" āha. "Rājāno nāma sāmi kakkhaḷā, gacchatha tumhe" ti. "Mayaṃ tādisaṃ luddam pi mudukarimhā, rañño ārādhane amhākaṃ ko bhāro, nehi yeva no sammā" 'ti. So tathā akāsi. Rājā haṃse disvā somanassajāto hutvā dve pi haṃse kañcanapīṭhe nisīdāpetvā madhulāje khādāpetvā madhūdakaṃ. pāyetvā añjalim paggayha dhammakathaṃ āyāci. Haṃsarājā tassa sotukāmataṃ viditvā paṭhamaṃ tāva paṭisanthāram akāsi. Tatr'; imā haṃsassa ca rañño ca vacanapaṭivacanagāthā honti:

  Ja_XV.6(=502).14: Kaccin nu bhoto kusalaṃ,
                    kacci bhoto anāmayaṃ,
                    kacci raṭṭham idam phītaṃ
                    dhammena-m-anusāsati. || Ja_XV:126 ||



[page 428]
428 XV. Vīsatinipāta.

  Ja_XV.6(=502).15: Kusalaṃ c'; eva me haṃsa, atho haṃsa anāmayaṃ,
                    atho raṭṭham idaṃ phītaṃ dhammena-m-anusāsati. || Ja_XV:127 ||


  Ja_XV.6(=502).16: Kacci bhoto amaccesu doso koci na vijjati,
                    kacci ārā amittā te chāyā dakkhiṇato-r-iva. || Ja_XV:128 ||


  Ja_XV.6(=502).17: Atho pi me amaccesu doso koci na vijjati,
                    atho ārā amittā me chāyā dakkhiṇato-r-iva. || Ja_XV:129 ||


  Ja_XV.6(=502).18: Kacci te sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā tava chandavasānugā. || Ja_XV:130 ||


  Ja_XV.6(=502).19: Atho me sādisī bhariyā assavā piyabhāṇinī
                    puttarūpayasūpetā mama chandavasānugā. || Ja_XV:131 ||


  Ja_XV.6(=502).20: Kacci te bahavo puttā sujātā raṭṭhavaḍḍhana
                    paññājavena sampannā, sammodanti tato tato. || Ja_XV:132 ||


  Ja_XV.6(=502).21: Sataṃ eko ca me puttā Dhataraṭṭha mayā sutā,
                    tesaṃ tvaṃ kiccam akkhāhi, nāvarajjhanti te vaco ti. || Ja_XV:133 ||


     Tattha kusalan ti ārogyaṃ, itaraṃ tass'; eva vevacanaṃ, phītan ti kacci te idaṃ raṭṭhaṃ phītaṃ subhikkhaṃ dhammena ca naṃ anusāsasīti pucchati, doso ti aparādho, chāyā dukkhiṇatorivā ti yathā nāma dakkhiṇadisābhimukhaṃ chāyā na vaḍḍhati evaṃ kacci te amittā na vaḍḍhantīti vadati, sādisīti jātigottakulapadesehi samānā, evarūpā hi aticārinī na hoti, assavā ti vacanapaṭiggāhikā, puttarūpayasūpetā ti puttehi ca rūpena ca yasena ca upetā, paññājavenā 'ti paññāvegena, paññaṃ javāpetvā tāni tāni kiccāni paricchindituṃ samatthā ti pucchati, sammodanti ti yattha yattha niyuttā honti tato tato sammodant'; eva na virujjhantīti pucchati, mayā suta ti mayā vissutā, maṃ hi loko bahuputtarājā ti vadati, iti te maṃ nissāya pākaṭā jātā ti mayā sutā nāma hontīti vadati, tesaṃ tvaṃ kiccamakkhāhīti tesaṃ mama puttānaṃ idaṃ nāma karontū 'ti tvaṃ kiccaṃ akkhāhi na te vacanaṃ avarajjhissanti, ovādaṃ tesaṃ dehīti adhippāyen'; evam āha.
     Taṃ sutvā M. tesaṃ ovādaṃ dento pañca gāthā abhāsi:

  Ja_XV.6(=502).22: Upapanno pi ce hoti jātiyā vinayena vā
                    atha pacchā kurute yogaṃ kicce āpāsu sīdati. || Ja_XV:134 ||



[page 429]
6. Haṃsajātaka. (502.) 429

  Ja_XV.6(=502).23: Tassa saṃhīrapaññassa vivaro jāyate mahā,
                    nattamandho va rūpāni phullāni-m-anupassati. || Ja_XV:135 ||


  Ja_XV.6(=502).24: Asāre sārayogaññū matiṃ na tv-eva vindati,
                    sarabho va giriduggasmiṃ antarā yeva sīdati. || Ja_XV:136 ||


  Ja_XV.6(=502).25: Hīnajacco pi ce hoti uṭṭhātā dhitimā naro
                    ācārasīlasampanno nise aggīva bhāsati. || Ja_XV:137 ||


  Ja_XV.6(=502).26: Etaṃ ve upamaṃ katvā putte vijjāsu vācaya,
                    saṃvirūhetha medhāvī khettabījaṃ va vuṭṭhiyā ti. || Ja_XV:138 ||


     Tattha vinayenā 'ti ācārena, pacchā kurute yogan ti so ce sikkhitabbasikkhāsu daharakāle yogaṃ viriyaṃ akatvā pacchā mahallakakāle karoti evarūpo pacchā tathārūpe dukkhe vā āpadāsu vā uppannāsu sīdati attānaṃ uddharituṃ na sakkoti, tassa saṃhīrapaññassā 'ti tassa asikkhitattā tato haritabbapaññassa aniccalabuddhino, vivaro ti bhogāhīnaṃ chiddaṃ parihānīti attho, nattamandho ti nattandho, idaṃ vuttaṃ hoti: yathā nattandho rattikāṇo rattiṃ candobhāsādīhi thūlarūpāni passati sukhumāni passituṃ na sakkoti evaṃ asikkhito samhīrapañño kismiñcid eva bhaye uppanne sukhumakiccāni passituṃ na sakkoti oḷārikān'; eva passati, tasmā tava putte daharakāle yeva sikkhāpetuṃ vaṭṭatīti, asāre ti nissāre lokāyatavedasamaye, sārayogaññū ti sārayutto esa samayo ti maññamāno matiṃ na tv-eva vindati, bahuṃ sikkhitvāpi paññaṃ na labhati yeva, giriduggasmin ti so evarūpo yathā nāma sarabho attano vasanaṭṭhānaṃ āgacchanto antarāmagge visamam pi saman ti maññamāno giridugge vegenāgacchanto narakappapātaṃ patvā antarā va sīdati āvāsaṃ na pāpuṇāti evam etaṃ asāraṃ lokāyatavedasamayasaṃsārasaññāya uggahetvā mahāvināsaṃ pāpuṇāti, tasmā tava putte atthanissitesu vaḍḍhiāvahesu kiccesu yojetvā sikkhāpehīti, nise aggīvā 'ti mahārāja hīnajātiko pi uṭṭhānādiguṇasampanno rattiṃ aggikkhandho viya obhāsati, etaṃ ve ti etaṃ mayā vuttaṃ nattandhan ca aggiñ ca upamaṃ katvā tava putte vijjāsu vācaya, sikkhitabbayuttāsu sikkhāsu yojehi, evaṃ yutto hi yathā sukhettesu vuṭṭhiyā bījaṃ virūhati tath'; eva medhāvī saṃrūhati yasena ca bhogehi ca vaḍḍhatīti.

[page 430]
430 XV. Vīsartinipāta.
     Evaṃ M. sabbarattiṃ rañño dhammaṃ desesi. Deviyā.
dohaḷo paṭippassambhi. M. aruṇuggamanavelāyam eva rājānaṃ sīlesu patiṭṭhāpetvā appamādena ovaditvā saddhiṃ Sumukhena uttarasīhapañjarena nikkhamitvā Cittakūṭam eva gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi iminā mam'; atthāya jīvitaṃ pariccattam evā" 'ti vatvā j. s.: "Tadā luddo Channo ahosi, rājā Sāriputto, devī Khemā bhikkhunī, haṃsaparisā Sākiyagaṇo, Sumukho Ānando, haṃsarājā aham evā" 'ti, Haṃsajātakaṃ.

                      7. Sattigumbajātaka.
     Migaluddo mahārājā ti. Idaṃ S. Maddakucchismiṃ migadāye v. Devadattaṃ ā. k. Devadattena hi silāya paviṭṭhāya Bhagavato pāde sakalikāya khate balavedanā uppajjiṃsu. T-assa dassanatthāya bahū bhikkhū sannipatiṃsu. Atha Bh. parisaṃ sannipatitaṃ disvā "bhikkhave, imaṃ senāsanaṃ atisambādhaṃ, sannipāto mahā bhavissati, mamañ ca sivikāya Maddakucchiṃ nethā" 'ti āha.
Bhikkhū tathā kariṃsu. Jīvako T-assa pādaṃ phāsukaṃ akāsi.
Bhikkhū Sutthu santike nisinnā va k. s.: "āvuso, Devadatto sayam pi pāpo parisāpi 'ssa pāpā, iti so pāpo pāpaparivāro va viharatīti".
S. "kiṃ kathetha bhikkhave" ti pucchitvā "idaṃ nāmā" ti vutte "na bhikkhave idān'; eva pubbe pi Devadatto pāpo pāpaparivāro yevā" 'ti vatvā a. ā.:
     A. Uttarapañcālanagare Pañcālo nāma rājā r.
kāresi. M. araññāyatane ekasmiṃ sānupabbate simbalivane ekassa suvarañño putto hutvā nibbatti, dve bhātaro ahesuṃ.
Tassa pana pabbatassa uparivāte coragāmako ahosi pañcannaṃ corasatānaṃ nivāso, adhovāte assamo pañcannaṃ isisatānaṃ nivāso. Tesaṃ suvapotakānaṃ pakkhanikkhamanakāle vātamaṇḍalikā udapādi, tāya pahaṭo eko suvapotako coragāmake corānaṃ āvudhantare patito,

[page 431]
7. Sattigumbajātaka. (503) 431
[... content straddling page break has been moved to the page above ...] tassa tattha patitattā Sattigumbo t'; eva nāmaṃ kariṃsu, eko assame vālukathale pupphantare pati, tassa tattha patitattā Pupphako t'; eva nāmaṃ kariṃsu. Sattigumbo corānaṃ antare vaḍḍhito, Pupphako isīnaṃ. Ath'; ekadivasaṃ rājā sabbālaṃkārapatimandito rathavaraṃ abhirūhitvā mahantena parivārena migavatthāya nagarato avidūre supupphitaphalitaramaṇīyaṃ upavanaṃ gantvā "yassa passena migo palāyati tass'; eva gīvā" ti vatvā rathā oruyha paṭicchādetvā dinne koṭṭhake dhanum ādāya aṭṭhāsi. Purisehi migānaṃ uṭṭhapanatthāya vanagumbesu poṭhiyamānesu eko eṇimigo uṭṭhāya gamanamaggam olokento rañño ṭhitaṭṭhānass'; eva vivittaṃ disvā tadabhimukho pakkhanditvā palāyi. Amaccā "kassa passena migo palāyito" ti pucchantā "rañño passenā" ti ñatvā raññā saddhiṃ keḷiṃ kariṃsu. Rājā asmimānena tesaṃ keḷiṃ asahanto "idāni taṃ migaṃ gahissāmīti" rathaṃ āruyha "sīghaṃ pesehīti" sārathiṃ āṇāpetvā migena gatamaggaṃ paṭipajji. Rathaṃ vegena gacchantaṃ parisā anubandhituṃ nāsakkhi. Rājā sārathidutiyo yāva majjhantikā gantvā mihaṃ adisvā nivatto tassa coragāmassa santike ramaṇīyaṃ kandaraṃ disvā rathā oruyha nahātvā ca pivitvā ca paccuttari. Ath'; assa sārathi rathassa uttarattharaṇaṃ otāretvā rukkhacchāyāya paññāpesi. So tattha nipajji, sārathi pi tassa pāde sambāhanto nisīdi, rājā antarantarā niddāyati c'; eva pabujjhati ca. Corāgāmakavāsino corāpi rañño ārakkhatthāya araññam eva pavisiṃsu, coragāmake Sattigumbo c'; eva bhattarandhako Patikolambo nām'; eko puriso cā 'ti dve va ohīyiṃsu. Tasmiṃ khaṇe sattigumbo gāmakā nikkhamitvā rāhānaṃ disvā "imaṃ niddāyamānam eva māretvā ābharaṇāni gahessāmā" 'ti cintetvā Patikolambassa santikaṃ gantvā taṃ kāraṇaṃ ārocesi.

[page 432]
432 XV. Vīsatinipāta.
     Tam atthaṃ pakāsento S. pañca gāthā abhāsi:

  Ja_XV.7(=503).1: Migaluddo mahārājā Pañcālānaṃ rathesabho
                    nikkhanto saha senāya ogaṇo vanam āgamā. || Ja_XV:139 ||


  Ja_XV.7(=503).2: Tatth'; addasā araññasmiṃ takkarānaṃ kuṭiṃ kataṃ,
                    tassā kuṭiyā nikkhamma suvo luddāni bhāsati: || Ja_XV:140 ||


  Ja_XV.7(=503).3: Sampannavāhano poso yuvā sammaṭṭhakuṇḍalo
                    sobhati lohituṇhīso divā suriyo va bhāsati. || Ja_XV:141 ||


  Ja_XV.7(=503).4: Majjhantike sampaṭike sutto rājā sasārathi,
                    hand'; assābharaṇaṃ sabbaṃ gaṇhāma sahasā mayaṃ. || Ja_XV:142 ||


  Ja_XV.7(=503).5: Nisīthe pi raho dāni sutto rājā sasārathi,
                    ādāya vatthaṃ maṇikuṇḍalañ ca
                    hantvāna sākhāhi avattharāmā 'ti. || Ja_XV:143 ||


     Tattha migaluddo ti luddo viya migānaṃ gavesanto migaluddo ti vutto, ogaṇo ti gaṇaṃ ohīno hutvā, takkarānaṃ kuṭiṃ katan ti so rājā tattha araññe corānaṃ vasanatthāya kataṃ gāmakaṃ addasa, tassā ti tato corakuṭito kato, luddāni bhāsatīti Patikolambena saddhiṃ dāruṇāni vacanāni kathesi, sampannavāhano ti sampannāssavāhano, lohituṇhīso ti rattena uṇhīsapaṭṭena samannāgato, sampaṭike ti sampati idāni evarūpe ṭhitamajjhantikakāle ti attho, sāhasena ti sahasā pasayha kāraṇaṃ katvā, gaṇhāmā 'ti vadati, nisīthe pi raho dānīti nisīthe pi idāni pi raho, idaṃ vadati: yathā nisīthe aḍḍharattasamaye manussā kilantā sayanti raho hoti idāni pi ṭhitamajjhantike pi tath'; evā 'ti. hantvānā 'ti rājānaṃ māretvā vatthābharaṇāni 'ssa gahetvā atha naṃ pāde gahetvā kaḍḍhitvā ekamante sākhāhi paṭicchādema, iti so vegena sakiṃ nikkhamati sakiṃ Patikolambassa santikaṃ gacchati.
     So tassa vacanaṃ sutvā nikkhamitvā olokento rājabhāvaṃ ñatvā bhīto:

  Ja_XV.7(=503).6: Kin nu ummattarūpo va Sattigumba pabhāsasi,
                    durāsadā hi rājāno aggi pajjalito yathā ti gātham āha. || Ja_XV:144 ||


     Atha naṃ suvo gāthāya ajjhabhāsi:

  Ja_XV.7(=503).7: Atha tvaṃ Patikolamba matto thullāni gajjasi,
                    mātari mayha naggāya kin nu tvaṃ vijigucchase ti. || Ja_XV:145 ||



[page 433]
7. Sattigumbajātaka. (503.) 433
     Tattha atha tvan ti nanu tvaṃ, matto ti corānaṃ ucciṭṭhasuraṃ la bhitvā tāya matto hutvā pubbe mahāgajjitāni gajjasi, mātarīti corajeṭṭhakassa bhariyaṃ sandhāyāha, sā tadā sākhābhaṅgaṃ nivāsetvā carati, vijigucchase ti mama mātari naggāya kin nu tvaṃ idāni corakammaṃ jigucchasīti.
     Rājā pabujjhitvā tassa tena saddhiṃ manussabhāsāya kathentassa vacanaṃ sutvā "sappaṭibhayaṃ idaṃ ṭhānan". ti sārathiṃ uṭṭhāpento imaṃ gātham āha:

  Ja_XV.7(=503).8: Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi,
                    sakuṇo me na ruccati, aññaṃ gacchāma assaman ti. || Ja_XV:146 ||


     So sīghaṃ uṭṭhahitvā rathaṃ yojetvā:

  Ja_XV.7(=503).9: Yutto ratho mahārājā, yutto ca balavāhano,
                    adhitiṭṭha mahārājā, aññaṃ gacchāma assaman ti || Ja_XV:147 ||


gātham āha.
     Tattha balavāhano ti balavāhano mahāthāmāssasampanno ti attho, adhitiṭṭhā 'ti abhirūhā.
     Abhirūḷhamatte yeva tasmiṃ sindhavā vātavegena pakkhandiṃsu. Sattigumbo rathaṃ gacchantaṃ disvā sambhamappatto dve gāthā abhāsi:

  Ja_XV.7(=503).10: Ko nu 'me va gatā sabbe ye asmiṃ paricārakā,
                    esa gacchati Pañcālo mutto tesaṃ adassanā. || Ja_XV:148 ||


  Ja_XV.7(=503).11: Kodaṇḍakāni gaṇhatha sattiyo tomarāni ca,
                    esa gacchati Pañcālo, mā vo muñcittha jīvitan ti. || Ja_XV:149 ||


     Tattha ko nu me ti kuhin nu ime, asmin ti imasmiṃ assame, paricārakā ti corā, adassanā ti etesaṃ corānaṃ adassanena, mutto esa gacchatīti etesaṃ hatthato mutto hutvā esa adassanaṃ gacchatīti pi attho, kodaṇḍakānīti dhanūni, jīvitan ti tumhākaṃ jīvitaṭṭhānaṃ mā muñcittha, āyudhahatthā dhāvitva gaṇhatha nan ti.
     Evaṃ tassa viravitvā aparāparaṃ vidhāvantass'; eva rājā isīnaṃ assamaṃ patto. Tasmiṃ khaṇe isayo phalāphalatthāya gatā,

[page 434]
434 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] eko Pupphasuvo ca assamapade hoti, so rājānaṃ disvā paccuggamanaṃ katvā paṭisanthāram akāsi.
     Tam atthaṃ pakāsento S. catasso gāthā abhāsi:

  Ja_XV.7(=503).12: Athāparo paṭinandittha suvo lohitatuṇḍako:
                    svāgatan te mahārāja, atho te adurāgataṃ,
                    issaro si anuppatto, yaṃ idh'; atthi pavedaya: || Ja_XV:150 ||


  Ja_XV.7(=503).13: Tiṇḍukāni piyālāni madhuke kāsumāriyo
                    phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ. || Ja_XV:151 ||


  Ja_XV.7(=503).14: Idam pi pānīyaṃ sītaṃ ābhataṃ girigabbharā,
                    tato piva mahārāja sace tvaṃ abhikaṃkhasi. || Ja_XV:152 ||


  Ja_XV.7(=503).15: Araññe uñchāya gatā ye asmiṃ paricārakā,
                    sayaṃ uṭṭhāya gaṇhavho, hatthā me n'; atthi dātave ti. || Ja_XV:153 ||


     Tattha paṭinanditthā 'ti rājānaṃ disvā va tussi, lohitatuṇḍako ti rattatuṇḍo sobhaggappatto, madhuke ti madhukaphalāni, kāsumāriyo ti evaṃnāmakāni phalāni kāraphalāni vā, tato pivā 'ti tato gahetvā pānīyaṃ pipa, ye asmiṃ paricārakā ti mahārāja ye imasmiṃ assame vicaraṇakā isayo te araññaṃ uñchāya gatā, gaṇhavho ti phalāni gaṇhatha, dātave ti dātuṃ.
     Rājā tassa paṭisanthāre pasīditvā

  Ja_XV.7(=503).16: Bhadrako vat'; ayaṃ pakkhī dijo paramadhammiko,
                    ath'; eso itaro pakkhī suvo luddāni bhāsati. || Ja_XV:154 ||


  Ja_XV.7(=503).17: Etaṃ hanatha bandhatha, mā vo muñcittha jīvitaṃ,
                    icc-evaṃ vilapantassa sotthiṃ patto 'smi assaman ti || Ja_XV:155 ||


gāthadvayam āha.
     Ettha itaro ti corakuṭiyaṃ suvako, iccevan ti ahaṃ pana tassa evaṃ vilapantass'; eva imaṃ assamaṃ sotthinā patto.
     Rañño kathaṃ sutvā Pupphako dve gāthā abhāsi:

  Ja_XV.7(=503).18: Bhātaro 'sma mahārāja sodariyā ekamātukā
                    ekarukkhasmiṃ saṃvaddhā nānākhettagatā ubho. || Ja_XV:156 ||


  Ja_XV.7(=503).19: Sattigumbo ca corānaṃ ahañ ca isinaṃ idha,
                    asataṃ so sataṃ ahaṃ tena dhammena no vinā ti. || Ja_XV:157 ||



[page 435]
7. Sattigumbajātaka. (503.) 435
     Tattha bhātaro smā 'ti mahārāja so cāhañ ca ubho bhātaro homa, corānan ti so corānaṃ santike saṃvaddho ahaṃ isīnaṃ santike, asataṃ so sataṃ ahan ti so asādhūnaṃ dussīlānaṃ santikaṃ upagato, ahaṃ sāḍhūnaṃ sīlavantānaṃ, tena dhammena no vinā ti mahārāja taṃ Sattigumbaṃ corā coradhammena corakiriyāya vinesuṃ maṃ isayo isidhammena sīlācārena, tasmā so pi tena coradhammena no vinā hoti aham pi isidhammena no vinā homi.
     Idāni taṃ dhammaṃ vibhajanto

  Ja_XV.7(=503).20: Tattha vadho ca bandho ca nikatī vañcanāni ca
                    ālopā sahasākārā, tāni so tattha sikkhati. || Ja_XV:158 ||


  Ja_XV.7(=503).21: Idha saccañ ca dhammo ca ahiṃsā saññamo damo,
                    āsanūdakadāyīnaṃ aṃke vaddho 'smi Bhāratā 'ti || Ja_XV:159 ||


gāthadvayam āha.
     Tattha nikatīti patirūpakena vañcanā, vañcanānīti ujukavañcanān'; eva, ālopā ti divā gāmaghāto, sahasākārā ti gehaṃ pavisitvā maraṇena tajjetvā sāhasikakammakaraṇāni, saccan ti sabhāvo, dhammo ti sucaritadhammo, ahiṃsā ti mettacittapubbabhāvo, saṃyamo ti sīlaṃ, damo ti indriyadamanaṃ, āsanūdakadāyīnan ti adhigatānaṃ āsanañ ca udakañ ca dānasīlānaṃ, Bhāratā ti rājānaṃ ālapati.
     Idāni rañño dhammaṃ desento imā gāthā abhāsi:

  Ja_XV.7(=503).22: Yaṃ yaṃ hi rāja bhajati sataṃ vā yadivā asaṃ
                    sīlavantaṃ visīlaṃ vā vasaṃ tass'; eva gacchati. || Ja_XV:160 ||


  Ja_XV.7(=503).23: Yādisaṃ kurute mittaṃ yādisañ c'; ūpasevati
                    so pi tādisako hoti sahavāso hi tādiso. || Ja_XV:161 ||


  Ja_XV.7(=503).24: Sevamāno sevamānaṃ saphuṭṭho samphusaṃ paraṃ
                    saro diddho kalāpaṃ va alittam upalimpati. || Ja_XV:162 ||


  Ja_XV.7(=503).25: Upalepabhayā dhīro n'; eva pāpasakhā siyā,
                    pūtimacchaṃ kusaggena yo naro upanayhati
                    kusāpi pūtī vāyanti, evaṃ bālūpasevanā. || Ja_XV:163 ||



[page 436]
436 XV. Vīsarinipāta.

  Ja_XV.7(=503).26: Tagarañ ca palāsena yo naro upanayhati
                    pattāpi surabhī vāyanti, evaṃ dhīrūpasevanā. || Ja_XV:164 ||


  Ja_XV.7(=503).27: Tasmā phalapuṭasseva ñatvā sampākam attano
                    asante n'; ūpaseveyya sante seveyya paṇḍito,
                    asanto nirayaṃ nenti santo pāpenti suggatin ti. || Ja_XV:165 ||


     Tattha sataṃ vā yadivā asan ti sappurisaṃ vā asappurisaṃ vā, sevamāno sevamānan ti seviyamāno ācariyo sevamānaṃ antevāsikaṃ, samphuṭṭho antevāsikena phuṭṭho ācariyo, samphusaṃ paran ti paraṃ antevāsiṃ samphusanto ācariyo, alittan ti naṃ antevāsikaṃ pāpadhammena alittaṃ so ācariyo visadiddho saro sesaṃ sarakalāpaṃ viya limpati, evaṃ bālūpasevanā ti bālūpasevano pūtimacchaṃ upanayhanaṃ kusaggaṃ viya hoti, pāpakammaṃ akaronto pi avaṇṇaṃ akittiṃ labhati, dhīrūpasevanā ti dhīrūpasevī hi puggalo tagarādigandhajātipaliveṭhitapattaṃ viya hoti, paṇḍito bhavituṃ asakkonto pi kalyāṇamittasevī guṇakittiṃ labhati, phalapuṭassevā 'ti gandhapuṭasseva gandhapaliveṭhanapaṇṇasseva, sampākamattano ti kalyāṇamittasaṃsaggavasena attano paripākaṃ paribhāvanaṃ ñatvā ti attho, pāpenti suggatin ti santo sammādiṭṭhikā attānaṃ nissite satte saggan eva pāpentīti desanaṃ yathānusandhim eva pāpesi.
     Rājā tassa dhammakathāya pasīdi. Isigaṇo pi āgato.
Rājā isayo vanditvā "bhante maṃ anukampamānā mama vasanaṭṭhāne vasathā" 'ti vatvā tesaṃ paṭiññaṃ gahetvā nagaraṃ gantvā suvānaṃ abhayaṃ adāsi. Isayo pi tattha agamaṃsu. Rājā isigaṇaṃ uyyāne vasāpento yāvajīvaṃ upaṭṭhahitvā saggapadaṃ pūresi. Ath'; assa putto pi chattaṃ ussāpetvā isigaṇaṃ paṭijaggi yevā 'ti tasmiṃ kulaparivaṭṭe sattarājāno dānaṃ pavattayiṃsu. M. araññe vasanto yeva yathākammaṃ gato.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi Devadatto pāpaparivāro yevā" 'ti vatvā j. s. "Tadā Sattigumbo Devadatto ahosi, corā Devadatta-parisā,

[page 437]
8. Bhallāṭiyajātaka (504.) 437
[... content straddling page break has been moved to the page above ...] rājā Ānando, isigaṇo Buddhaparisā, Pupphakasuvo aham evā" 'ti. Sattigumbajātakaṃ.

                      8. Bhallāṭiyajātaka.
     Bhallāṭiyo nāma ahosi rājā ti. Idaṃ S. J. v. Mallikādeviṃ ā. k. Tassā kira ekadivasaṃ raññā saddhiṃ sayanaṃ nissāya kalaho ahosi. Rājā kujjhitvā taṃ na olokesi. Sā cintesi: "nūna T. rañño mayi kuddhabhāvaṃ na jānātīti". S. taṃ kāraṇaṃ ñatvā punadivase bhikkhusaṃghaparivuto Sāvatthiṃ piṇḍāya pavisitvā rañño gehadvāraṃ gato. Rājā paccuggantvā pattaṃ gahetvā S-raṃ pāsādaṃ āropetvā paṭipāṭiyā bhikkhusaṃghaṃ nisīdāpetvā dakkhiṇodakaṃ datvā paṇītenāhārena parivisitvā bhattakiccāvasāne ekamantaṃ nisīdi.
S. "kin nu kho mahārāja Mallikā na paññāyatīti" pucchitvā "attano sukhamadamattāyā" 'ti vutte "nanu mahārāja tvaṃ pubbe kinnarayoniyaṃ nibbattitvā ekarattiṃ kinnariyā vinā hutvā sattavassasatāni paridevamāno vicarīti" vatvā tena yācito a. ā.:
     Atīte B. Bhallāṭiyo nāma rājā r. kārento "aṅgārapakkaṃ migamaṃsaṃ khādissāmīti" rajjaṃ amaccānaṃ niyyādetvā sannaddhapañcāvudho susikkhitakoleyyakasunakhagaṇaparivuto nagarā nikkhamitvā Himavantaṃ pavisitvā anu Gaṅgaṃ gantvā upari abhirūhituṃ asakkonto ekaṃ Gaṅgaṃ otiṇṇaṃ nadiṃ disvā tadanusārena gacchanto migasūkarādayo vadhitvā aṅgārapakkamaṃsaṃ khādanto uccaṭṭhānaṃ abhirūhi. Tattha ramaṇīyāya nadikāya paripuṇṇakāle thanappamāṇodikā hutvā sandati, aññadā jaṇṇuppamāṇodikā hoti. Tattha nānappakāramacchakacchapā vicaranti, udakapariyante rajatapaṭṭavaṇṇā vālukā, ubhosu tīresu nānāpupphaphalabharitavinamitā rukkhā pupphaphalarasamattehi nānāvihaṅgabhamaragaṇehi samparikiṇṇā vividhamigasaṃghanisevitacchāyā. Evaṃ ramaṇīyāya hemavatakanadiyā tīre dve kinnarā aññamaññaṃ āliṅgitvā paricumbitvā nānappakārehi paridevantā rodanti.

[page 438]
438 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] Rājā tassā nadiyā tīrena Gandhamādanaṃ abhirūhanto te kinnare disvā "kin nu te ete kinnarā evaṃ paridevanti, pucchissāmi ne" ti cintetvā sunakhe oloketvā accharaṃ pahari, susikkhitā koleyyakā sunakhā tāya saññaya gumbaṃ pavisitvā udarena nipajjiṃsu. So tesaṃ paṭisallīnabhāvaṃ ñatvā dhanukalāpañ c'; eva sesāvudhāni ca ṭhitarukkhaṃ nissāya ṭhapetvā padasaddaṃ akaronto saṇikaṃ tesaṃ santikaṃ gantvā "kiṃkāraṇā tumhe rodathā" 'ti kinnare pucchi.
     Tam atthaṃ dassento S. tisso gāthā abhāsi:

  Ja_XV.8(=504).1: Bhallāṭiyo nāma ahosi rājā,
                    rajjaṃ pahāya migavaṃ acāri so,
                    agamā girivaraṃ Gandhamādanaṃ
                    sampupphitaṃ kimpurisānuciṇṇaṃ. || Ja_XV:166 ||


  Ja_XV.8(=504).2: Sālūrasaṃghañ ca nisedhayitvā
                    dhanukalāpañ ca so nikkhipitvā
                    upāgamī vacanaṃ vattukāmo
                    yatthaṭṭhitā kimpurisā ahesuṃ. || Ja_XV:167 ||


  Ja_XV.8(=504).3: Himaccaye Hemavatāya tīre
                    kim idhaṭṭhitā mantayavho abhiṇhaṃ,
                    pucchāmi vo mānusadenavaṇṇe:
                    kathaṃ vo jānanti manussaloke ti. || Ja_XV:168 ||


     Tattha sāḷūrasaṃghan ti sunakhagaṇaṃ, himaccaye ti catunnaṃ hemantamāsānaṃ atikkame, Hemavatayā 'ti imissā Hemavatanadiyā tīre.
     Rañño vacanaṃ sutvā kinnaro tuṇhī ahosi. Kinnarī pana raññā saddhiṃ sallapi:

  Ja_XV.8(=504).4: Mallaṃgiriṃ Paṇḍarakaṃ Tikūṭaṃ
                    sītodiyā anuvicarāma najjo.


[page 439]
8. Bhallāṭiyajātaka. (504.) 439
                    migā manussā vā nibhāsavaṇṇā
                    jānanti no kimpurisā ca luddhā 'ti. || Ja_XV:169 ||


     Tattha Mallaṃgirin ti samma luddaka mayaṃ imaṃ Mallagiriñ ca Paṇḍarakañ ca Tikūṭañ ca imā najjo anuvicarāma, Mallāgirin ti pi pāṭho, nibhāsavaṇṇā ti nibhāsamānavaṇṇā dissamānakasarīrā ti.
     Tato rājā tisso gāthā abhāsi:

  Ja_XV.8(=504).5: Sukiccharūpaṃ paridevayavho,
                    āliṅgito cāsi piyo piyāya,
                    pucchāmi vo mānusadehavaṇṇe:
                    kim idha vane rodatha appatītā. || Ja_XV:170 ||


  Ja_XV.8(=504).6: Sukiccharūpaṃ paridevayavho,
                    āliṅgito cāsi piyo piyāya,
                    pucchāmi vo mānusadehavaṇṇe:
                    kim idha vane vilapatha appatītā. || Ja_XV:171 ||


  Ja_XV.8(=504).7: Sukiccharūpaṃ paridevayavho,
                    āliṅgito cāsi piyo piyāya,
                    pucchāmi vo mānusadehavaṇṇe:
                    kim idha vane socatha appatītā ti. || Ja_XV:172 ||


     Tattha sukiccharūpan ti suṭṭhu dukkhappattā viya hutvā, āliṅgito cāsi piyo piyāyā 'ti tayā piyāya tava piyo aliṅgito ca asi, āliṅgiyo cāsīti pi pāṭho, ayam ev'; attho. kimidha vane ti kiṃkāraṇā idha vane antarantarā āliṅgitvā paricumbitvā piyaṃ kathaṃ kathetvā puna appatītā rodathā 'ti.
     Tatoparā ubhinnam pi allāpasallāpagāthā honti:

  Ja_XV.8(=504).8: May'; ekarattiṃ [vip]pavasimha ludda
                    akāmakā aññamaññaṃ sarantā,
                    tam ekarattiṃ anutappamānā
                    socāma, sā ratti punaṃ na hessati. || Ja_XV:173 ||


  Ja_XV.8(=504).9: Yam ekarattiṃ anutappath'; etaṃ
                    dhanaṃ va naṭṭhaṃ pitaraṃ va pitaṃ --

[page 440]
440 XV. Vīsatinipāta.
                    pucchāmi vo mānusadehavaṇṇe:
                    kathaṃ vināvāsam akappayittha. || Ja_XV:174 ||


  Ja_XV.8(=504).10: Yam imaṃ nadiṃ passasi sīghasotaṃ
                    nānādumacchadanaṃ selakūṭaṃ
                    tam me piyo uttari vassakāle
                    mamañ ca maññaṃ anubhadhatīti. || Ja_XV:175 ||


  Ja_XV.8(=504).11: Ahañ ca aṃkolakaṃ ocināmi
                    atimuttakaṃ sattaliyothikañ ca,
                    piyo ca me hohiti mālabhārī
                    ahañ ca naṃ mālinī ajjhupessaṃ. || Ja_XV:176 ||


  Ja_XV.8(=504).12: Ahañ c'; idaṃ kuravakaṃ ocināmi
                    uddālakā pāṭalisinduvāritā,
                    piyo ca me hohiti mālabhārī
                    ahañ ca naṃ mālinī ajjhupessaṃ. || Ja_XV:177 ||


  Ja_XV.8(=504).13: Ahañ ca sālissa supupphitassa
                    oceyya pupphāni karomi mālaṃ,
                    piyo ca me hohiti mālabhārī
                    ahañ ca naṃ mālinī ajjhupessaṃ. || Ja_XV:178 ||


  Ja_XV.8(=504).14: Ahañ ca sālassa supupphitassa
                    oceyya pupphāni karomi bhāraṃ,
                    idañ ca no hohiti santharatthaṃ
                    yatth'; ajja 'maṃ viharissāmu rattiṃ. || Ja_XV:179 ||


  Ja_XV.8(=504).15: Ahañ ca kho akaluṃ candanañ ca
                    silāya piṃsāmi pamattarūpā,
                    piyo ca me hohiti rositaṅgo
                    ahañ ca naṃ rositā ajjhupessaṃ. || Ja_XV:180 ||


  Ja_XV.8(=504).16: Athāgamā salilaṃ sīghasotaṃ
                    nudaṃ sāle salaḷe kaṇṇikāre,


[page 441]
8. Bhallāṭiyajātaka. (504.) 441
                    apūratha tena muhuttakena,
                    sāyaṃ nadī āsi mayā suduttarā. || Ja_XV:181 ||


  Ja_XV.8(=504).17: Ubhosu tīresu mayaṃ tadā ṭhitā
                    sampassantā ubhayo aññamaññaṃ,
                    sakim pi rodāma sakiṃ hasāma,
                    kicchena no agamā saṃvarī sā. || Ja_XV:182 ||


  Ja_XV.8(=504).18: Pāto ca kho uggate sūriyamhi
                    catukkaṃ nadiṃ uttariyāna ludda
                    āliṅgiyā aññamaññaṃ mayaṃ ubho
                    sakim pi rodāma sakiṃ hasāma. || Ja_XV:183 ||


  Ja_XV.8(=504).19: Tīh'; ūnakaṃ satta satāni ludda
                    yam idha mayaṃ vippavasimha pubbe,
                    vās'; ek'; imaṃ jīvitaṃ bhūmipāla,
                    ko n'; īdha kantāya vinā vaseyya. || Ja_XV:184 ||


  Ja_XV.8(=504).20: Āyuñ ca vo kīvatako nu samma,
                    sace pi jānātha vadetha āyuṃ,
                    anussavā vaddhato āgamā vā
                    akkhātha me taṃ avikampamānā. || Ja_XV:185 ||


  Ja_XV.8(=504).21: Āyuñ ca no vassasahassa ludda,
                    na c'; antarā pāpako atthi rogo,
                    appañ ca dukkhaṃ sukham eva bhiyyo,
                    avītarāgā vijahāma jīvitan ti. || Ja_XV:186 ||


     Tattha mayekarattin ti mayaṃ ekarattiṃ, vippavasimhā 'ti vippayuttā hutvā vasimhā 'ti, anutappamānā ti anicchamānānaṃ nāma no ekaratto atīto ti taṃ ekarattiṃ anucintayamānā, puna na hessatīti puna na bhavissati nāgamissatīti socāma, dhanaṃ va naṭṭhaṃ pitaraṃ va petan ti dhanaṃ vā naṭṭhaṃ pitaraṃ vā mataraṃ vā petaṃ kālakataṃ kin nu kho tumhe cintayamānā kena kāraṇena taṃ ekarattiṃ vināvāsaṃ akappayittha, idam me ācikkhathā 'ti pucchati, yamiman ti yaṃ idaṃ, selakūṭan ti dvinnaṃ selānaṃ antare sandamānaṃ, vassakāle ti ekassa meghassa uṭṭhāya vassanakāle,

[page 442]
442 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] amhākaṃ hi imasmiṃ vanasaṇḍe rativasena vicaratānaṃ eko megho uṭṭhahi, atha me piyasāmiko kinnaro maṃ pacchato āgacchatīti maññamāno etaṃ nadiṃ uttarīti āha, ahañcā 'ti ahaṃ pan'; etassa paratiraṃ gatabhāvaṃ ajānantī supupphitāni aṃkolakādīni pupphāni ocināmi, tattha sattaliyothikañcā 'ti kandalapupphañ ca suvaṇṇayodhikañ ca ocinantī pana piyo ca me mālabhārī bhavissati ahañ ca naṃ mālinī hutvā ajjhupessan ti iminā kāraṇena ocināmi, uddālakā pāṭalisinduvāritā ti ime hi mayā ocitā yevā 'ti vadati, oceyyā 'ti ocinitvā. akaluṃ candanañcā 'ti kāḷākaluñ ca rattacandanañ ca, rositaṅgo ti vilittasarīro, rositā ti vilittā hutvā ajjhupessan ti sayane upāgamissāmi, nudaṃ sāle salaḷe kaṇṇilāre ti etāni mayā ocinitvā tīre ṭhapitāni pupphāni nudantaṃ harantaṃ, sudattarā ti tassā hi oratīre ṭhitakāle yeva nadiyā udakaṃ āgataṃ, taṃ khanaṃ yeva suriyo atthamito, vijjutā niccharanti, kinnarā nāma udakabhīrukā honti, iti sā otarituṃ na visahi, tenāha: sāyaṃ nadī mayā duruttarā ti, sampassantā ti vijjuniccharaṇakāle passantā, rodāmā 'ti andhakārākāle apassantā rodāma vijjuniccharaṇakāle passantā hasāma, samvarīti ratti, catukkan ti tucchaṃ, uttariyānā 'ti uttaritvā, tīhūnakan ti tīhi ūnāni sattavassasatāni, yamidha mayan ti yaṃ kālaṃ idha mayaṃ vippavasimha so ito tīhi ūnakāni sattavassasatāni hontīti vadati, vāsekiman ti vāsaṃ ekaṃ imaṃ tumhākam eva vassasataṃ imaṃ jīvitan ti vadati, ko nīdhā 'ti evaṃ parittake jīvite ko nu idha kantāya vinā bhaveyya, ayuttaṃ tave piyabhariyāya vinā bhavitun ti dīpeti, kīvatako nū ti rājā kinnariyā vacanaṃ sutvā imesaṃ āyuppamāṇaṃ pucchissāmīti cintetvā tumhākaṃ kittako āyū 'ti pucchati, anussavā sace vo kassaci vadantassa vā sutaṃ mātāpitunnaṃ vā vaddhānaṃ mahallakānaṃ santikā āgamo atthi atha me tato anussavā vaddhato āgamo vā etaṃ avikampamānā akkhātha, na cantarā ti amhākaṃ vassasahassaṃ āyu antarā ca no pāpako jīvitantarāyakaro rogo pi n'; atthi.
avītarāgā ti aññamaññaṃ avigatapemā hutvā
     Taṃ sutvā rājā "ime hi nāma tiracchānagatā hutvā ekarattiṃ vippayogena sattavassasatāni rodantā vicaranti, ahaṃ pana tiyojanasatike rajje mahāsampatiṃ pahāya araññe vicarāmi, aho akiccakāri 'mhīti" tato ca nivatto Bārāṇasiṃ gantvā "kin te mahārāja Himavante acchariyaṃ diṭṭhan" ti amaccehi puṭṭho sabbaṃ ārocetvā tato paṭṭhāya dānādīni dadanto bhoge bhuñji.

[page 443]
8. Bhallāṭiyajātaka. (504.) 443
[... content straddling page break has been moved to the page above ...]
     Tam atthaṃ pakāsento S.

  Ja_XV.8(=504).22: Idañ ca sutvāna amānusānaṃ
                    Bhallāṭiyo ittaraṃ jīvitan ti
                    nivattatha na migavaṃ acāri
                    adāsi dānāni abhuñji bhoge ti || Ja_XV:187 ||


imaṃ gāthaṃ vatvā puna vadanto dve gāthā abhāsi:

  Ja_XV.8(=504).23: Idañ ca sutvāna amānusānaṃ
                    sammodatha mā kalahaṃ akattha
                    mā vo tapī attakammāparādho
                    yathāpi te kimpuris'; ekarattiṃ. || Ja_XV:188 ||


  Ja_XV.8(=504).24: Idañ ca sutvāna amāṇusānaṃ
                    sammodatha mā vivādaṃ akattha
                    mā vo tapī attakammāparādho
                    yathāpi te kimpuris'; ekarattin ti. || Ja_XV:189 ||


     Tattha amānusānan ti kinnarānaṃ, attakammāparādho ti attano kammadoso, kimpurisekarattin ti yathā te kimpurise ekarattiṃ kato attano kammadoso tapi tathā tumhe mā tapīti attho.
     Mallikā devī T-assa dhammadesanaṃ sutvā uṭṭhāyāsanā añjalim paggayha D-assa thutiṃ karontī osānagātham āha:

  Ja_XV.8(=504).25: Vividhaṃ adhimanā suṇom'; ahaṃ
                    vacanapathaṃ tava-m-atthasaṃhitaṃ,
                    muñca giraṃ nudas'; eva me daraṃ,
                    samaṇa sukhāvaha jīva me ciran ti. || Ja_XV:190 ||


     Tattha vividhaṃ adhimanā suṇomahan ti bhante tumhehi vividhehi nānākāraṇehi alaṃkaritvā desitaṃ dhammadesanaṃ adhimanā pasannacittā hutvā suṇomi, vacanapathan ti taṃ tumhehi vuttaṃ vividhavacanaṃ, muñca giraṃ nudaseva me daran ti kaṇṇasukhaṃ madhuraṃ giraṃ muñcanto mama hadaye sokadarathaṃ nudasi yeva harasi yeva,

[page 444]
444 XV. Vīsatinipāta.
samaṇasukhāvaha jīva me ciran ti bhante buddhasamaṇa dibbamānusalokiyalokuttarasukhāvaha jīva me ciraṃ mama sāmi dhammarāja ciraṃ jīvā 'ti.
     Kosalarājā tato paṭṭhāya tāya saddhiṃ samaggavāsaṃ vasi.
     S. i. d. ā. j. s.: "Tadā kinnaro Kosalarājā ahosi, kinnarī Mallikā devī ahosi. Bhallāṭiyarājā aham evā" 'ti. Bhallāṭiyajātakaṃ

                      9. Somanassajātaka.
     Ko taṃ hiṃsati heṭhetīti. Idaṃ S.J.v. Devadattassa vadhāya parisakkanaṃ ā. k. Tadā hi S. "na bhikkhave idān'; eva pubbe p'; esa mama vadhāya parisakkati yevā" 'ti vatvā a. ā.:
     Atīte Kururaṭṭhe Uttarapañcālanagare Reṇu nāma rājā r. kāresi. Tadā Mahārakkhito nāma tāpaso pañcasatatāpasaparivāro Himavante vasitvā loṇambilasevanatthāya cārikaṃ caranto Uttarapañcālanagaraṃ patvā rājuyyāne vasitvā sapariso piṇḍāya caranto rājadvāraṃ pāpuṇi. Rājā isiganaṃ disvā iriyāpathe pasanno alaṃkatamahāthale nisīdāpetvā paṇītena āhārena parivisitvā "bhante imaṃ vassārattaṃ mama uyyāne vasathā" 'ti vatvā tehi saddhiṃ uyyānaṃ gantvā vasanaṭṭhānāni kāretvā pabbajitaparikkhāre datvā vanditvā nikkhami. Tato paṭṭhāya sabbe pi te rājanivesane bhuñjanti.
Rājā pana aputtako putte patheti, puttā n'; uppajjanti.
Vassārattaccayena Mahārakkhito "idāni Himavanto ramaṇiñīyo, tatth'; eva gamissāmā" 'ti rājānaṃ āpucchitvā raññā katasakkārasammāno nikkhamitvā antarāmagge majjhantikasamaye maggā okkamma ekassa sandacchāyassa rukkhassa heṭṭhā taruṇatiṇapiṭṭhe sapariso nisīdi. Tāpasā kathaṃ samuṭṭhāpesuṃ: "rājagehe vaṃsānurakkhako putto n'; atthi, sādhu vat'; assa sace rājā puttaṃ labheyya paveṇi ghaṭīyethā" 'ti.
Mahārakkhito pi tesaṃ kathaṃ sutvā "bhavissati nu kho rañño putto udāhu no"

[page 445]
9. Somanassajātaka. (505.) 445
[... content straddling page break has been moved to the page above ...] ti upadhārento "bhavissatīti" ñatvā evam āha: "mā bhonto cintayittha, ajja paccūsakāle eko devaputto cavitvā rañño aggamehesiyā kucchimhi paṭisandhiṃ gaṇhissatīti". Taṃ sutvā eko kūṭajaṭilo "idāni rājakulūpako bhavissāmīti" cintetvā tāpasānaṃ gamanakāle gilānālyaṃ katvā nipajjitvā "ehi gacchāmā" 'ti vutte "na sakkomīti" āha. Mahārakkhito tassa nipannakāraṇaṃ ñatvā "yadā sakkosi tadā āgaccheyyāsīti" isigaṇaṃ ādāya Himavantam eva gato. Kuhako pi ni vattitvā vegena gantvā rājadvāre ṭhatvā "Mahārakkhitassa upaṭṭhānakatāpaso āgato" ti rañño ārocāpetvā rañña vegena pakkosāpito pāsādaṃ abhiruyha paññattāsane nisīde. Rājā kuhakaṃ vanditvā ekamantaṃ nisinno isīnaṃ ārogyaṃ pucchitvā "bhante atikhippaṃ nivattittha, vegena ken'; atthena āgat'; atthā" 'ti āha. "Āma mahārāja, isigaṇo sukhaṃ nisinno ‘sādhu vat'; assa sace rañño paveṇipālako putto uppajjeyyā'; 'ti kathaṃ samuṭṭhāpesi, ahaṃ taṃ kathaṃ sutvā ‘bhavissati nu kho rañño putto'; ti dibbacakkhunā olokento mahiddhikaṃ devaputtaṃ ‘cavitvā aggamahesiyā Sudhammāya kucchismiṃ nibbattissatīti'; disvā ‘ajānantā gabbhaṃ nāseyyuṃ, ācikkhissāmi nesan'; ti tumhākaṃ kathanatthāya āgato, kathitan te mayā, gacchām'; ahaṃ mahārājā" 'ti. Rājā "bhante na sakkā gantun" ti tuṭṭho pasannacitto kuhakaṃ tāpasaṃ uyyānaṃ netvā vasanaṭṭhānaṃ saṃvidahitvā adāsi. So tato paṭṭhāya rājakule bhuñjanto vasati, Dibbacakkhuko t'; ev'; assa nāmaṃ ahosi. Tadā B.
Tāvatiṃsabhavanā cavitvā tattha paṭisandhiṃ gaṇhi, jātassa c'; assa nāmagahaṇadivase Somanassakumāro t'; eva nāmam kariṃsu, so kumāraparihāren'; eva vaḍḍhati. Kuhakatāpaso uyyānass'; ev'; ekasmiṃ passe nānappakāraṃ sūpeyyasākañ ca valliphalāni ca ropetvā paṇṇikānaṃ hatthe vikiṇanto dhanaṃ. saṇṭhapesi. B-assa sattavassikakāle rañño paccanto kuppi.

[page 446]
446 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] So "Dibbacakkhutāpasaṃ mā pamajjīti" kumāraṃ paṭicchāpetvā "paccantaṃ vūpasamessāmīti" gato.
Ath'; ekadivasaṃ kumāro "jaṭilaṃ passissāmīti" uyyānaṃ gantvā kūṭajaṭilaṃ ekaṃ gaṇṭhikakāsāvaṃ nivāsetvā ekaṃ pārupitvā ubhohi hatthehi dve udakaghaṭe gahetvā sākavatthusmiṃ udakaṃ āsiñcantaṃ disvā "ayaṃ kūṭajaṭilo attano samaṇadhammaṃ akatvā paṇṇikakammaṃ karotīti" ñatvā "kiṃ karosi paṇṇika gahapatikā" 'ti taṃ lajjāpetvā avanditvā va nikkhami. Kūṭajaṭilo "ayaṃ idān'; eva evarūpo paccāmitto, ko jānāti kiṃ karissati, idān'; eva naṃ nāsetuṃ vaṭṭatīti" cintetvā rañño āgamanakāle pāsāṇaphalakaṃ ekamantaṃ khipitvā pānīyaghaṭaṃ bhinditvā paṇṇasālāya tiṇāni vikiritvā sarīraṃ telena makkhetvā paṇṇasālaṃ pavisitvā sasīsaṃ pārupitvā mahādukkhappatto viya mañce nipajji. Rājā āgantvā nagaraṃ padakkhiṇaṃ katvā nivesanaṃ apavisitvā "mama sāmikaṃ Dibbacakhukaṃ passissāmīti" paṇṇasāladvāraṃ gantvā taṃ vippakāraṃ disvā "kin nu kho etan" ti anto pavisitvā taṃ nipannakaṃ disvā pāde parimajjanto paṭhamaṃ gāthaṃ āha:

  Ja_XV.9(=505).1: Ko taṃ hiṃsati heṭheti,
                    kin nu dummano socasi [appatīto],
                    kass'; ajja mātāpitaro rudantu,
                    kv-ajja setu nihato paṭhavyā ti. || Ja_XV:191 ||


     Tattha hiṃsatīti paharati, heṭheṭīti akkosati, kvajja setū 'ti ko ajja sayatu.
     Taṃ sutvā kūṭajaṭilo nitthananto uṭṭhāya dutiyaṃ gātham āha:

  Ja_XV.9(=505).2: Tuṭṭho 'smi deva tava dassanena,
                    cirass'; apassāmi taṃ bhūmipāla,


[page 447]
9. Somanassajātaka. (505.) 447
                    ahiṃsako Renu-m-anuppavissa
                    puttena te heṭhayito 'smi devā 'ti. || Ja_XV:192 ||


     Itoparā uttānasambandhagāthā Pāḷinayen'; eva veditabbā.

  Ja_XV.9(=505).3: Āyantu dovārikā khaggabaddhā,
                    kāsāviyā yantu antepuran taṃ,
                    hantvāna taṃ Somanassaṃ kumāraṃ
                    chetvānā sīsaṃ varaṃ āharantu. || Ja_XV:193 ||


  Ja_XV.9(=505).4: Pesitā rājino dūtā kumāraṃ etad abravuṃ:
                    issarena vitiṇṇo si, vadhappatto si khattiya. || Ja_XV:194 ||


  Ja_XV.9(=505).5: Sa rājaputto paridevayanto
                    dasaṅguliṃ añjalim paggahetvā:
                    aham pi icchāmi janinda daṭṭhuṃ,
                    jīvaṃ panetvā paṭidassayetha. || Ja_XV:195 ||


  Ja_XV.9(=505).6: Tassa taṃ vacanaṃ sutvā rañño puttaṃ adassayuṃ,
                    putto ca pitaraṃ disvā dūrato v'; ajjhabhāsatha: || Ja_XV:196 ||


  Ja_XV.9(=505).7: Āgañchu dovārikā khaggabhaddhā
                    kāsāviyā hantu mamaṃ janinda,
                    akkhāhi me pucchito etam atthaṃ:
                    aparādho ko n'; īdha mam'; ajja atthīti. || Ja_XV:197 ||


     Tattha ahiṃsako ti ahaṃ kassaci ahiṃsako sīlācārasampanno, Renumanupavissā 'ti mahārāja Reṇu ahaṃ tava puttena mahāparivārena anupavisitvā are kūṭatāpasa kasmā tvaṃ idha vasīti vatvā pāsāṇaphalakaṃ khipitvā ghaṭaṃ bhinditvā hatthehi ca pādehi ca koṭṭentena viheṭhito 'smīti evaṃ so abhūtam eva bhūtaṃ viya katvā rājānaṃ saddahāpesi, āyantū 'ti gacchantu, mama sāmimhi vippaṭipannakālato paṭṭhāya mayi pi so na lajjissatīti kujjhitvā tassa vadhaṃ āṇāpento evam āha, kāsāviyā ti coraghātakā, te pi pharasuhatthā attano vidhānena gacchantū 'ti vadati, varan ti varasīsaṃ chinditvā āharantu, rājino ti bhikkhave rañño santike dūtā raññā pesitā vegena gantvā mātarā alaṃkaritvā attano aṃke nisīdāpitaṃ kumāraṃ parivāretvā etad avocuṃ. issarenā 'ti raññā, vitiṇṇosīti pariccatto si, sa rājaputto ti bhikkhave tesaṃ vacanaṃ sutvā maraṇabhayatajjito mātu aṃkato uṭṭhāya so rājaputto,

[page 448]
448 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] paṭidassayethā ti dassetha, tassā 'ti bhikkhave te dūtā tassa kumārassa taṃ vacanaṃ sutvā māretuṃ avisahantāgoṇaṃ viya naṃ rajjuyā parikaḍḍhantā netvā rañño dassayuṃ, kumāre pana nīyamāne dāsīgaṇaparivutā saddhiṃ orodhehi Sudhammāpi devī nāgarāpi mayaṃ niraparādhaṃ kumāraṃ māretuṃ na dassāmā ti tena saddhiṃ yeva agamaṃsu, āgacchun ti tumhākaṃ āṇāya mama santikaṃ āgamaṃsu, hantuṃ maman ti maṃ māretuṃ, ko nīdhā ti ko nu idha mama aparādho yena maṃ tvaṃ māresīti pucchi.
     Rājā "bhavaggaṃ atinīcaṃ, tava doso atimahā" ti tassa dosaṃ kathento

  Ja_XV.9(=505).8: Sāyañ ca pāto udakaṃ sajāti
                    aggiṃ sadā paricaraṇappamatto,
                    taṃ tādisaṃ saṃyataṃ brahmacāriṃ
                    kasmā tuvaṃ brūsi gahapatīti gatham āha. || Ja_XV:198 ||


     Tattha udakaṃ sajātīti udakorohaṇakammam karotīti, taṃ tādisan ti taṃ tathārūpaṃ mama sāmiṃ Dibbacakkhutāpasaṃ kasmā tvaṃ gahapativādena samudācarasīti vadati.
     Tato kumāro "deva mayhaṃ gahapatiṃ ñeva gahapatin ti vadantassa ko doso" ti vatvā

  Ja_XV.9(=505).9: Tālā ca mūlā ca phalā ca deva
                    pariggahā vividhā santi-m-assa,
                    te rakkhati gopayat'; appamatto,
                    brāhmaṇo gahapati tena hotīti gātham āha. || Ja_XV:199 ||


     Tattha mūlā ti mūlakādimūlā, phalā ti nānāvidhāni valliphalāni, te rakkhati gopayatappamatto ti te esa tava kulūpakatāpaso paṇṇikakammaṃ karonto nisīditvā rakkhati vatiṃ katva gopayati appamatto, tena kāraṇena so tava brāhmaṇo gahapati nāma hoti.
     "Iti naṃ aham pi gahapatīti kathesiṃ, sace na saddahasi catūsu dvāresu paṇṇike pucchāpehīti". Rājā pucchāpesi.

[page 449]
9. Somanassajātaka. (505.) 449
Te "āma mayaṃ imassa hatthato paṇṇaṃ ca phalāphalāni ca vikiṇāmā" 'ti āhaṃsu. Paṇṇavatthum pi upakharāpetvā paccakkham akāsi. Paṇṇasālam pi 'ssa pavisitvā kumārassa parisā paṇṇavikkayaladdhaṃ kahāpaṇamāsakabhaṇḍikaṃ nīharitvā rañño dassesi. Rājā M-assa niddosabhāvaṃ ñatvā:

  Ja_XV.9(=505).10: Saccaṃ kho etaṃ vadasī kumāra,
                    pariggahā vividhā santi-m-assa,
                    te rakkhati gopayat'; appamatto,
                    brāhmaṇo gahapati tena hotīti gātham āha. || Ja_XV:200 ||

     Tato M. cintesi: "evarūpassa bālassa rañño santike vāsato Himavantaṃ pavisitvā pabbajituṃ varaṃ, parisamajjhe yev'; assa dosaṃ āvikatvā āpucchitvā ajj'; eva nikkhamitvā pabbajissāmīti" so parisāya namakkāraṃ katvā

  Ja_XV.9(=505).11: Suṇantu mayhaṃ parisā samāgatā
                    sanegamā jānapadā ca sabbe:
                    bāl'; āyaṃ, bālassa vaco nisamma
                    ahetunā ghātayate janindo ti. || Ja_XV:201 ||


     Tattha bālāyaṃ bālassā 'ti ayaṃ rājā sayaṃ bālo imassa bālassa kūṭajaṭilassa vacanaṃ sutvā ahetunā va maṃ ghātaye ti.
     Evañ ca pana vatvā attānaṃ anujānāpento itaraṃ gātham āha:

  Ja_XV.9(=505).12: Daḷhasmi mūle visate virūḷhe
                    dunnikkhayo veḷu pasākhajāto,
                    vandāmi pādāni tavaṃ janinda,
                    anujāna maṃ, pabbajissāmi devā 'ti. || Ja_XV:202 ||


     Tattha visate ti visāle mahante jāte, dunnikkhayo ti dunnikkaḍḍhiyo.

[page 450]
450 XV. Vīsatinipāta.
     Tatoparā rañño ca puttassa vacanapaṭivacanagāthā honti:

  Ja_XV.9(=505).13: Bhuñjassu bhoge vipule kumāra,
                    sabbañ ca te issariyam dadāmi,
                    ajj'; eva tvaṃ Kuranaṃ hohi rājā,
                    mā pabbajī, pabbajjā hi dukkhā. || Ja_XV:203 ||


  Ja_XV.9(=505).14: Kin nū 'dha deva tavam atthi bhogā,
                    pubbe v'; ahaṃ devaloke ramissaṃ
                    rūpehi saddehi atho rasehi
                    gandhehi passehi manoramehi. || Ja_XV:204 ||


  Ja_XV.9(=505).15: Bhuttā me bhogā tidivasmi deva
                    parivāritā accharāsaṃ gaṇena,
                    tavañ ca bālaṃ paraneyyaṃ viditvā
                    na tādise rājakule vaseyyaṃ. || Ja_XV:205 ||


  Ja_XV.9(=505).16: Sacc'; āhaṃ bālo paraneyy'; āham asmi,
                    ekāparādhaṃ khama putta mayhaṃ,
                    puna pi ce edisakaṃ bhaveyya
                    yathāmatiṃ somanassaṃ karohīti. || Ja_XV:206 ||


     Tattha dukkhā ti tāta pabbajjā nāma parapaṭibaddhā jīvikatthā dukkhā mā pabbaji rājā hohīti taṃ yāci, kinnū dha devā 'ti deva ye tava bhogā tesu kin nāma bhuñjitabbam atthi, parivāritā ti paricāritā ayam eva vā pāṭho, tassa kira jātissaraññāṇaṃ uppajji, tasmā evam āha, paraneyyan ti andhaṃ viya yaṭṭhiyā parena netabbaṃ, tādise ti tādisassa rañño santike na paṇḍitena vasitabbaṃ, mayā attano ñāṇabalena ajja jīvitaṃ laddhaṃ, nāhaṃ tava santike vasissāmīti ñāpetuṃ evam āha, yathāmatin ti sace puna mayhaṃ evarūpo doso hoti atha tvaṃ yathājjhāsayaṃ karohīti puttaṃ khamāpesi.
     M. rājānaṃ ovadanto aṭṭha gāthā abhāsi:

[page 451]
9. Somanassajātaka. (505.) 451

  Ja_XV.9(=505).17: Anisamma kataṃ kammaṃ anavatthāya cintitaṃ --
                    bhesajjasseva vebhaṅgo vipāko hoti pāpako. || Ja_XV:207 ||


  Ja_XV.9(=505).18: Nisamma ca kataṃ kammaṃ sammāvatthāya cintitaṃ --
                    bhesajjasseva sampatti vipāko hoti bhadrako. || Ja_XV:208 ||


  Ja_XV.9(=505).19: Alaso gihī kāmabhogī na sādhu, (III154|23)
                    asaññato pabbajito na sādhu,
                    rājā na sādhu anisammakārī,
                    yo paṇḍito kodhano taṃ na sādhu. || Ja_XV:209 ||


  Ja_XV.9(=505).20: Nisamma khattiyo kayirā nānisamma disampati,
                    nisammakārino rāja yaso kittī ca viḍḍhati. || Ja_XV:210 ||


  Ja_XV.9(=505).21: Nisamma daṇḍaṃ paṇayeyya issaro,
                    vegā kataṃ tapate bhūmipāla,
                    sammāpaṇidhi ca narassa atthā
                    anānutappā te bhavanti pacchā. || Ja_XV:211 ||


  Ja_XV.9(=505).22: Anānutappāni hi ye karonti
                    vibhajja kammāyatanāmi loke
                    viññūpasatthāni sukhudrayāni
                    bhavanti vaddhānumatāni tāni. || Ja_XV:212 ||


  Ja_XV.9(=505).23: Āgañchu dovārikā khaggabaddhā
                    kāsāviyā hantu mamaṃ janinda,
                    mātuc-ca aṃkasmi ahaṃ nisino
                    ākaḍḍhito sāhasā tehi deva. || Ja_XV:213 ||


  Ja_XV.9(=505).24: Kaṭukaṃ hi sambādham sukiccha patto,
                    madhuraṃ piyaṃ jīvitaṃ laddha rāja
                    kicchen'; ahaṃ ajja vadhā pamutto,
                    pabbajjam evābhimano 'ham asmīti. || Ja_XV:214 ||



[page 452]
452 XV. Vīsatinipāta.
     Tattha anisammā 'ti anoloketvā anupadhāretvā, anavatthāya cintitan ti na ca avatthapetvā na tuletvā na tīretvā cintitaṃ, vipāko hoti pāpako ti tassa hi yathā nāma bhesajjassa vebhaṅgo vipatti evam evaṃ vipāko hoti pāpako, asaññato ti kāyādīhi asaññato dussīlo, taṃ na sādhū 'ti taṃ tassa kokhanatthaṃ na sādhu, nānisammā 'ti anisāmetvā kiñci kammaṃ na kareyya, paṇayeyyā 'ti paṭṭhapeyya pavatteyya, vegā ti vegena sahasā, sammāpaṇidhi cā 'ti sammāpaṇidhinā yoniso ṭhapitena cittena katā narassa atthā pacchā anānutappā bhavantīti attho, vibhajjā 'ti imāni kātuṃ yuttāni imāni kātuṃ ayuttānīti evam aññāya vibhajitvā, kammāyatanānīti kammāni, vaddhānumatānīti paṇḍitehi anumatāni anavajjāni honti. katukan ti deva kaṭukasambādhaṃ sukicchaṃ maraṇabhayaṃ patto 'mhi, laddhū 'ti attano ñāṇabalena labhitvā, pabbajjamevābhimano ti pabbajjābhimukhacitto yev'; asmi.
     Evam M-ena dhamme desite rājā deviṃ āmantetvā

  Ja_XV.9(=505).25: Putto vatāyaṃ taruṇo Sudhamme
                    anukampako Somanasso kumāro
                    taṃ yācamāno na labhāmi s'; ajja,
                    arahāsi naṃ yācitave tuvam pīti gāthaṃ āha. || Ja_XV:215 ||


     Tattha yācitave ti yācituṃ.
     Sā pabbajjāyam eva uyyojentī

  Ja_XV.9(=505).26: Ramassu bhikkhācariyāya putta,
                    nisamma dhammesu paribbajassu,
                    sabbesu bhūtesu nidhāya daṇḍaṃ
                    anindito Brahmam upeti ṭhānan ti gātham āha. || Ja_XV:216 ||


     Tattha nisammā 'ti pabbajanto ca nisāmetvā micchādiṭṭhikānam pabbajjaṃ pahāya sammādiṭṭhiyuttaṃ niyyānikaṃ pabbajjaṃ pabbaja.
     Atha rājā gātham āha:

  Ja_XV.9(=505).27: Acchariyarūpaṃ vata yādisañ ca,
                    dukkhitaṃ maṃ dukkhāpayase Sudhamme,


[page 453]
9. Somanassajātaka. (505.) 453
                    yācassu puttaṃ iti vuccamānā
                    bhiyyo va ussāhayase kumāran ti. || Ja_XV:217 ||


     Tattha yādisañcā 'ti yādisaṃ idaṃ tvaṃ vadesi taṃ acchariyarūpaṃ va. dukkhitan ti pakatiyāpi maṃ dukkhitaṃ bhiyyo dukkhāpayasi.
     Puna devī gātham āha:

  Ja_XV.9(=505).28: Ye vippamuttā anavajjabhojino
                    parinibbutā lokam imaṃ caranti
                    tam ariyamaggaṃ paṭipajjamānaṃ
                    na ussahe vārayituṃ kumāran ti. || Ja_XV:218 ||


     Tattha vippamuttā ti rāgādīhi vippamuttā, parinibbutā ti kilesaparinibbānena nibbutā, tamariyamaggan ti taṃ tesaṃ Buddhādīnaṃ ariyānaṃ santakaṃ maggaṃ paṭipajjamānaṃ mama puttaṃ vāretuṃ na vussahāmi devā 'ti.
     Tassā vacanaṃ sutvā rājā osānagātham āha:

  Ja_XV.9(=505).29: Addhā have sevitabbā sapaññā (III306|22)
                    bahussutā ye bahuṭhānacintino
                    yes'; āyaṃ sutvāna subhāsitāni
                    appossukkā vītasokā Sudhammā ti. || Ja_XV:219 ||


     Tattha bahuṭhānacintino ti bahukāraṇacintino, yesāyan ti yesaṃ ayaṃ Somanassakumārasseva hi subhāsitaṃ sutvā appossukkā jātā, rājāpi tad eva sandhāyāha.
     M. mātāpitaro vanditvā "sace mayhaṃ doso atthi khamathā" 'ti āha, mahājanassa añjaliṃ katvā Himavavantābhimukho gantvā manussesu nivattesu manussavaṇṇenāgantvā devatāhi sattapabbatarājiyo atikkamitvā Himavantaṃ nīto, Vissakammena nimmitāya paṇṇasālāya isipabbajjaṃ pabbaji, taṃ tattha yāva soḷasavassakālā rājakulaparicārikavesena devatā yeva upaṭṭhahiṃsu. Kūṭajaṭilam pi mahājano pothetvā jīvitakkhayaṃ pāpesi. M. jhānābhiññaṃ nibbattetvā Brahmalokūpago ahosi.

[page 454]
454 XV. vīsatinipāta.
     S. i. d. ā.: "evaṃ bhikkhave pubbe p'; esa mayhaṃ vadhāya parisakkati yevā" 'ti vatvā j. s.:"Tadā kuhako Devadatto ahosi, mātā Mahāmāyā, Rakkhito Sāriputto, Somanassakumāro aham evā" 'ti. Somanassajātakaṃ.

                      10. Campeyyajātaka.
     Kā nu vijjurivābhāsīti. Idaṃ S.J.v. uposathakammaṃ ā. k. Tadā hi S. "sādhu vo kataṃ upāsakā uposathavāsaṃ vasantehi, porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsu yevā" 'ti vatvā tehi yācito a. ā.:
     A. Aṅgaraṭṭhe Aṅge ca Magadharaṭṭhe Magadhe ca r.
kārente Aṅga-Magadha-raṭṭhānaṃ antare Campā nāma nadī, tattha nāgabhavanaṃ ahosi, Campeyyo nāma nāgarājā r.
kāresi. Kadāci Magadharājā Aṅgaraṭṭhaṃ gaṇhāti, kadāci Aṅgarājā Magadharaṭṭhaṃ. Ath'; ekadivasaṃ Magadharājā Aṅgena saddhiṃ yujjhitvā yuddhaparājito assaṃ āruyha palāyanto Aṅgarañño yodhehi anubaddho puṇṇaṃ Campānadiṃ patvā "parahatthe maraṇato nadiṃ pavisitvā nataṃ seyyo" ti assen'; eva saddhiṃ nadiṃ otari. Tadā Campeyyo nāgarājā anto udake ratanamaṇḍapaṃ nimminitvā mahāparivāro mahāpānaṃ pivati. Asso rañ ñā saddhiṃ udake nimujjitvā nāgarañño purato otari. Nāgarājā alaṃkatapaṭiyattaṃ rājānaṃ disvā sinehaṃ uppādetvā āsanā uṭṭhāya" mā bhāyi mahārājā 'ti rājānaṃ attano pallaṃke nisīdāpetvā udake nimuggakāraṇaṃ pucchi. Rājā yathābhūtaṃ kathesi. Atha naṃ "mā bhāyi mahārāja, ahan taṃ dvinnaṃ raṭṭhānaṃ sānikaṃ karissāmīti" assāsetvā sattāhaṃ mahantaṃ yasaṃ anubhavitvā sattame divase Magadharājena saddhiṃ nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena Aṅgarājānaṃ gahetvā jīvitā voropetvā dvīsu raṭṭhesu r. kāresi. Tato paṭṭhāya rañño ca nāgarājassa ca vissāso thiro ahosi, rājā anusaṃvaccharaṃ Campānadītīre ratanamaṇḍapaṃ kāretvā mahantena pariccāgena nāgarañño balikammaṃ karoti,

[page 455]
10. Campeyyajātaka. (506.) 455
[... content straddling page break has been moved to the page above ...] so mahantena parivārena nāgabhavanā nikkhamitvā balikammaṃ paṭicchati, mahājano nāgarañño sampattiṃ oloketi. Tadā B. daliddakule nibbatto rājaparisāya saddhiṃ nadītīraṃ gantvā taṃ nāgarājassa sampattiṃ disvā lobhaṃ uppādetvā taṃ upaṭṭhayamāno dānaṃ datvā sīlaṃ rakkhitvā Campeyyanāgarājassa kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirisayanapiṭṭhe nibbatti, sarīraṃ sumanadāmavaṇṇaṃ mahantaṃ ahosi. So taṃ disvā vippaṭisārī hutvā "mayā katakusalanissandena chasu kāmaggesu issariyaṃ koṭṭhe paṭisāmitaṃ dhaññaṃ viya ahosi, sv-āhaṃ imissā tiracchānayoniyaṃ paṭisandhiṃ gaṇhiṃ, kim me jīvitenā" 'ti maraṇacittaṃ uppādesi. Atha naṃ sumanā nāma nāgamāṇavikā disvā "mahānubhāvo Sakko nibbatto bhavissatīti" sesanāgamāṇavikānaṃ saññaṃ adāsi, sabbā nānāturiyahatthā āgantvā tassa upahāraṃ kariṃsu. Tassa taṃ nāgabhavanaṃ Sakkabhavanaṃ viya ahosi, maraṇacittaṃ paṭippasambhi, sappasarīraṃ vijahitvā sabbālaṃkārapaṭimaṇḍito sayanapiṭṭhe nisīdi. Ath'; assa tato paṭṭhāya yaso mahā ahosi, so tattha nāgarajjaṃ kārento aparabhāge vippaṭisārī hutvā "kim me imāya tiracchānayoniyā, uposathavāsaṃ vasitvā ito muñcitvā manussapathaṃ gantvā saccāni paṭivijjhitvā dukkhass'; antaṃ karissāmīti" cintetvā tato paṭṭhāya tasmiṃ yeva pāsāde uposathakammaṃ karoti, alaṃkatanāgamāṇavikā tassa santikaṃ gacchanti, yebhuyyena sīlaṃ bhijjati. So tato paṭṭhāya pāsādā nikkhamitvā uyyānaṃ gacchati, tā tatrāpi gacchanti, uposatho bhijjat'; eva, so cintesi: "mayā ito nāgabhavanā nikkhamitvā manussalokaṃ gantvā uposathavāsaṃ vasituṃ vaṭṭatīti" so tato paṭṭhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidūre mahāmaggasamīpe vammīkamatthake

[page 456]
456 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] "mama cammādīhi athikā cammādīni gaṇhantu, maṃ kīḷāsappaṃ vā kātukāmā kīḷasappaṃ karontū" 'ti sārīraṃ dānamukhe vissajjetvā bhoge ābhuñjitvā nipanno uposathavāsaṃ vasati. Mahāmaggena gacchantā ca āgacchantā ca taṃ disvā gandhādīhi pūjetvā pakkamanti, paccantagāmavāsino "mahānubāhvo nāgarājā" ti tassa upari maṇḍapaṃ karitvā samantā vālukaṃ okiritvā gandhādīhi pūjayiṃsu. Tato paṭṭhāya manussā M-tte pasīditvā pūjaṃ katvā puttaṃ patthenti. M.
pi uposathakammaṃ karonto cātuddasīpannarasesu vammīkamatthake nipajjitvā pāṭipade nāgabhavanaṃ gacchati, tass'; evaṃ uposathaṃ karontassa addhā vītivatto. Ekadivasaṃ Sumanā aggamahesī āha: "deva tvaṃ manussalokaṃ gantvā uposathaṃ upavasasi, manussaloko ca sāsaṃko sappaṭibhayo, sace te bhayaṃ uppajjeyya atha mayaṃ yena nimittena jāneyyāma taṃ no ācikkhā" 'ti. Atha naṃ M. maṅgalapokkharaṇiyā tīraṃ netvā "sace maṃ bhadde koci paharitvā kilamessati imissā pokkharaṇiyā udakaṃ āvilaṃ bhavissati, sace supaṇṇā gahessanti udakaṃ pakkamissati, sace ahiguṇṭiko gaṇhissati udakaṃ lohitavaṇṇaṃ bhavissatīti" evaṃ tassā tīṇi nimittāni ācikkhitvā catuddasauposathaṃ adhiṭṭhāya so nāgabhavanā nikkhamitvā tattha gantvā vammīkamatthake nipajji sarīrasobhāya vammīkaṃ sobhayamāno, sarīraṃ hi 'ssa rajatadāmaṃ viya setaṃ ahosi, matthako rattakambalabheṇḍuko viya, imasmiṃ pana jātake B-assa sarīraṃ naṅgalasīsappamāṇaṃ viya ahosi, Bhūridattajātake ūruppamāṇaṃ, Saṃkhapālajātake ekadoṇikanāvappamāṇaṃ. Tadā eko Bārāṇasīvāsimāṇavo Takkasilaṃ gantvā disāpāmokkhassāacariyassa santike ālambanamantaṃ uggaṇhitvā tena maggena attano gehaṃ gacchanto M-aṃ disvā

[page 457]
10. Campeyyajātaka. (506.) 457
[... content straddling page break has been moved to the page above ...] "imaṃ sappaṃ gahetvā gāmanigamarājadhānisu kīḷāpento dhanaṃ uppādessāmīti" cintetvā dibbosadhāni gahetvā dibbamantaṃ parivattetvā tassa santikaṃ agamāsi. Dibbamantaṃ sutakālato paṭṭhāya M-assa kaṇṇesu tattasalākappavesanakālo viya jāto, matthako sikharena abhimatthiyamāno viya jāto. So "ko nu kho eso" ti bhogantarato sīsaṃ ukkhipitvā olokento ahiguṇṭhikaṃ disvā cintesi:
"mama visaṃ mahantaṃ, sace 'haṃ kujjhitvā nāsāvātam vissajjessāmi etassa sarīraṃ bhusamuṭṭhi viya vippakirissati, atha me sīlaṃ khaṇḍaṃ bhavissati, na taṃ olokessāmīti" so akkhīni nimmīletvā sīsaṃ bhogantare ṭhapesi. Ahiguṇḍikabrāhmaṇo osadhaṃ khāditvā mantaṃ parivattetvā kheḷaṃ M-assa sarīre opi, osadhānañ ca mantassa cānubhāvena kheḷena phuṭṭhaphuṭṭhaṭṭhāne photānaṃ uṭṭhānakālo viya jāto, atha naṃ so naṅguṭṭhe gahetvā kaḍḍhitvā dīghato nipajjāpetvā ajapadena daṇḍena uppīḷetvā dubbalaṃ katvā sīsaṃ daḷhaṃ gahetvā nippīḷesi. M. mukhaṃ vivari, ath'; assa mukhe kheḷaṃ opitvā osadhamantaṃ katvā dante bhindi, mukhaṃ lohitassa pūri. M. sīlabhedabhayena evarūpaṃ dukkhaṃ adhivāsento akkhīni ummīletvā olokanamattam pi na kari. So pi "nāgarājānaṃ dubbalaṃ karissāmīti" naṅguṭṭhato paṭṭhāy'; assa aṭṭhīni cuṇṇayamāno viya sakalasarīraṃ madditvā paṭṭakaveṭhanan nāma veṭhesi, tantamajjitan nāma majji, naṅguṭṭhe gahetvā dussapoṭhiman nāma poṭhesi.
M-assa sakalasarīraṃ lohitamakkhitaṃ ahosi, so mahāvedanaṃ adhivāseti. Ath'; assa dubbalabhāvaṃ ñatvā vallīhi peḷaṃ karitvā tattha naṃ pakkhipitvā paccantagāmaṃ netvā mahājanamajjhe kīḷāpesi,

[page 458]
458 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] nīlādīsu vaṇṇesu vaṭṭacaturassādisu saṇṭhānesu aṇuṃthūlādīsu pamāṇesu yaṃ yaṃ brāhmaṇo icchati M. taṃ tad eva katvā naccati, phaṇasatam pi phaṇasahassam pi karoti yeva. Mahājano pasīditvā bahuṃ dhanam adāsi, ekadivasam eva kahāpaṇasahassaṃ sahassagghaṇake ca parikkhāre labhi. Brāhmaṇo ādito va "sahassaṃ labhitvā vissajjessāmīti" cintesi, taṃ pana dhanaṃ labhitvā "paccantagāme yeva tāva me ettakaṃ dhanaṃ laddhā rājarājamahāmaccānaṃ santike bahuṃ labhissāmīti" sakaṭañ ca sukhayānañ ca gahetvā sakaṭe parikkhāre ṭhapetvā sukhayānake nisinno mahantena parivārena M-aṃ gāmanigamādīsu kīḷāpento "Bārāṇasiyam Uggasenarañño santike kīḷāpetvā vissajjessāmīti" agamāsi. So maṇḍuke māretvā nāgarañño deti.
Nāgarājā punappuna "n'; esa maṃ nissāya māressatīti" na khādati. Ath'; assa madhulāje adāsi. M. "sac'; āhaṃ gocaraṃ gaṇhissāmi anto peḷāya eva maraṇaṃ bhavissatīti" te pi na khādati. Brāhmaṇo māsamattena Bārāṇasiṃ patvā dvāragāmesu kīḷāpento bahuṃ dhanaṃ labhi. Rājāpi taṃ pakkosāpetvā "amhākaṃ kīḷāpehīti āha."Sādhu deva, sve pannarase tumhākaṃ kīḷāpessāmīti". Rājā "sve nāgarājā rājaṅgaṇe naccissati, mahājano sannipatitvā passatū" 'ti bheriñ carāpetvā punadivase rājaṅgaṇaṃ alaṃkārāpetvā brāhmaṇaṃ pakkosāpesi. So ratanapeḷāya M-aṃ netvā citratthare peḷaṃ ṭhapetvā nisīdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisīdi. Brāhmaṇo M-aṃ nīharitvā naccāpesi. Mahājano sakabhāvena saṇṭhātuṃ na sakkoti, celukkhepasahassāni vattanti, B-assa upari sattaratanavassaṃ vassati. Tassa gahitassa māso sampūri, ettakaṃ kālaṃ nirāhāro va ahosi.

[page 459]
10. Campeyyajātaka. (506.) 459
Sumanā "aticirāyati me piyasāmiko, idāni 'ssa idha anāgacchantassa māso sampuṇṇo, kin nu kho kāraṇan" ti gantvā pokkharaṇiṃ olokentī lohitavaṇṇaṃ udakaṃ disvā "ahiguṇḍikena gahito bhavissatīti" ñatvā nāgabhavanā nikkhamitvā vammīkasantikaṃ gantvā M-assa gahitaṭṭhānañ ca kilamitaṭṭhānañ ca disvā kanditvā paccantagāmaṃ gantvā pucchitvā taṃ pavattiṃ sutvā Bārāṇasiṃ gantvā rājaṅgaṇe parisamajjhe ākāse rudamānā aṭṭhāsi. M. naccanto va ākāsaṃ olokento taṃ disvā lajjito peḷaṃ pavisitvā nipajji. Rājā tassa peḷaṃ paviṭṭhakāle "kin nu kho kāraṇan" ti ito c'; ito ca olokento taṃ ākāse ṭhitaṃ disvā paṭhamaṃ gātham āha:

  Ja_XV.10(=506).1: Kā nu vijju-r-ivābhāsi osadhī viya tārakā,
                    devatā nu si gandhabbī, na taṃ maññāmi mānusin ti. || Ja_XV:220 ||


     Tattha na taṃ maññāmi mānusin ti ahan taṃ mānusīti na maññāmi, tayā ekāya devatāya gandhabbiyā vā bhavituṃ vaṭṭatīti vadati.
     Idāni tesaṃ vacanapaṭivacanagāthāyo honti:

  Ja_XV.10(=506).2: N'; amhi devī na gandhabbī na mahārāja mānusī,
                    nāgakaññ'; amhi bhadante, atthen'; amhi idhāgatā. || Ja_XV:221 ||


  Ja_XV.10(=506).3: Vibbhantacittā kupitindriyāsi,
                    nettehi te vārigaṇā savanti,
                    kin te naṭṭhaṃ, kim pana patthayānā
                    idhāgatā nāri, tad iṃgha brūhi. || Ja_XV:222 ||


  Ja_XV.10(=506).4: Yam uggatejo urago ti cāhu
                    nāgo ti taṃ āhu jano janinda
                    tam aggahī puriso jīvikattho,
                    taṃ bandhanā muñca. patī mam'; eso. || Ja_XV:223 ||


  Ja_XV.10(=506).5: Kathaṃ nv-ayaṃ balaviriyūpapanno
                    hatthattham āgañchi vanibbakassa,
                    akkhāhi me nāgakaññe tam atthaṃ,
                    kathaṃ vijānemu gahītanāgaṃ. || Ja_XV:224 ||



[page 460]
460 XV. Vīsatinipāta.

  Ja_XV.10(=506).6: Nagaram pi nāgo bhasmaṃ kareyya,
                    tathā hi so balaviriyūpapanno,
                    dhammañ ca nāgo apacāyamāno,
                    tasmā parakkamma tapo karotīti. || Ja_XV:225 ||


     Tattha atthenamhīti ahaṃ ekaṃ kāraṇaṃ paṭicca idhāgatā, kupitindriyā ti kilantindriyā, vārigaṇā ti assubindughaṭā, urago ti cāhū ti urago ti cāyaṃ mahājano katheti, puriso ti ayaṃ puriso taṃ nāgarājānaṃ jīvikatthāya aggahesi, vanibbakassā 'ti imassa vanibbakapurisassa kathan nu esa mahānubhāvo samāno hatthatthaṃ āgato ti pucchati, dhammañcā 'ti pañcasīladhammaṃ uposathavāsadhammañ ca garuṃ karonto viharati, tasmā iminā purisena gahito pi sac'; āhaṃ imassa upari nāsāvātaṃ vissajjesāmi bhusamuṭṭhiṃ viya karissati evaṃ me sīlaṃ bhijjissatīti sīlabhedabhayaṃ parakkamma taṃ dukkhaṃ adhivāsetvā tapo karoti viriyaṃ eva karotīti āha.
     Rājā "kahaṃ pan'; eso iminā gahito" ti pucchi. Ath'; assa sā ācikkhantī

  Ja_XV.10(=506).7: Cātuddasiṃ pannarasiñ ca rāja
                    catuppathe sammati nāgarājā,
                    tam aggahī puriso jīvikattho,
                    taṃ bandhanā muñca. patī mam'; eso ti gātham āha. || Ja_XV:226 ||


     Tattha catuppathe ti catukkamaggassa āsannaṭṭhāne ekasmiṃ vammīke caturaṅgasamannāgataṃ adhiṭṭhānaṃ adhiṭṭhahitvā uposathavāsam vasanto nipajjatīti attho, taṃ bandhanā ti taṃ evaṃ dhammikaṃ guṇavantaṃ nāgarājānaṃ etassa dhanaṃ datvā peḷabandhanā pamuñca.
     Evañ ca pana vatvā puna pi yācantī dve gāthā abhāsi:

  Ja_XV.10(=506).8: Soḷas'; itthisahassāni āmuttamaṇikuṇḍalā
                    vārigehāsayā nāriyo tāpi taṃ saraṇaṃ gatā. || Ja_XV:227 ||


  Ja_XV.10(=506).9: Dhammena mocehi asāhasena
                    gāmena nikkhena gavaṃ satena,
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muñcatu bandhanasmā ti. || Ja_XV:228 ||



[page 461]
10. Campeyyajātaka. (506.) 461
     Tattha soḷasā 'ti mā tvaṃ esa yo vā so vā daliddanāgo ti maññittha, etassa hi ettikā sabbālaṃkārapatimaṇḍitā itthiyo va, sesā sampatti aparimāṇā ti dasseti, vārigehāsayā ti udakacchadanaṃ udakagabbhaṃ katvā tattha sayanasīlā, ossaṭṭhakāyo ti nissaṭṭhakāyo hutvā, carātū 'ti caratu.
     Atha naṃ rājā tisso gāthā abhāsi:

  Ja_XV.10(=506).10: Dhammena mocemi asāhasena
                    gāmena nikkhena gavaṃ satena.
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muññcatu bandhanasmā. || Ja_XV:229 ||


  Ja_XV.10(=506).11: Dammi nikkhasataṃ ludda thullañ ca maṇikuṇḍalaṃ
                    catussadañ ca pallaṃkaṃ ummāpupphasirinnibhaṃ. || Ja_XV:230 ||


  Ja_XV.10(=506).12: Dve ca sādisiyo bhariyā usabhañ ca gavaṃ sataṃ,
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muñcatu bandhanasmā ti. || Ja_XV:231 ||


     Tattha luddā 'ti rājā uragaṃ mocetuṃ ahiguṇḍikaṃ āmantetvā tassa dātabbaṃ deyyadhammaṃ dassento evam āha. gāthā pana heṭṭhā vuttatthā yeva.
     Atha naṃ luddo āha:

  Ja_XV.10(=506).13: Vināpi dānā tava vacanaṃ janinda,
                    muñcemu naṃ uragaṃ bandhanasmā,
                    ossaṭṭhakāyo urago carātu,
                    puññatthiko muñcatu bandhanasmā ti. || Ja_XV:232 ||


     Tattha tava vacanan ti mahārāja vināpi dānena tava vacanam eva amhākaṃ garuṃ, muñcemu nan ti muñcissāmi etan ti vadati.
     Evañ ca pana vatvā M-aṃ peḷato nīhari. Nāgarājā nikkhamitvā pupphantaraṃ pavisitvā taṃ attabhāvaṃ vijahitvā māṇavakavaṇṇena alaṃkatasarīro paṭhaviṃ bhindanto viya nikkhamitvā aṭṭhāsi. Sumanā ākāsā otaritvā tassa santike ṭhitā. Nāgarājā añjalim paggayha rājānaṃ namassamāno aṭṭhāsi.

[page 462]
462 XV. Vīsatinipāta.
     Tam atthaṃ pakāsento S. dve gāthā abhāsi:

  Ja_XV.10(=506).14: Mutto Campeyyako nāgo rājānaṃ etad abravi:
                    namo te Kāsirāj'; atthu namo te Kāsivaddhana,
                    añjalin te pagaṇhāmi, paseyyam me nivesanaṃ. || Ja_XV:233 ||


  Ja_XV.10(=506).15: Addhā hi dubbissasam etam āhu
                    yaṃ mānuso vissase amānusamhi,
                    sace ca maṃ yācasi etam atthaṃ
                    dakkhemu te nāga nivesanānīti. || Ja_XV:234 ||


     Tattha passeyyamme nivesanan ti mama nivesanaṃ Campeyyanāgabhavanaṃ ramaṇīyaṃ passitabbayuttakaṃ tan te ahaṃ dassetukāmo taṃ sabalavāhano āgantvā passa narindā 'ti vadati, dubbissasan ti dubbissasanīyaṃ, sace cā 'ti sace maṃ yācasi passeyyāma te nivesanāni api ca kho pana taṃ na saddahāmīti vadati.
     Atha naṃ saddahāpetuṃ sapathaṃ karonto M. dve gāthā abhāsi:

  Ja_XV.10(=506).16: Sace hi vāto girim āvaheyya
                    cando ca suriyo ca chamā pateyyuṃ
                    subbā ca najjo paṭisotaṃ vajeyyuṃ
                    na tv-ev'; ahaṃ rāja musā bhaṇeyyaṃ. || Ja_XV:235 ||


  Ja_XV.10(=506).17: Nabhaṃ phaleyya udadhī pi susse
                    saṃvaṭṭayaṃ bhūtadharā vasundharā
                    siluccayo Meru samūlam ubbahe
                    na tv-ev'; ahaṃ rāja musā bhaṇeyyan ti. || Ja_XV:236 ||


     Tattha saṃvaṭṭayaṃ bhūtadharā vasundharā ti ayaṃ bhūtadharā ti ca vasundharā ti ca saṃkhaṃ gatā mahāpaṭhavī kilañjaṃ viya saṃvaṭṭeyya, samūlamubbahe ti evaṃ Mahāsinerupabbato samūlo uṭṭhāya purāṇapaṇṇaṃ viya ākāse pakkhandeyya.
     So M-ena evaṃ vutte pi asaddahanto

  Ja_XV.10(=506).18: Addhā hi dubbissasam etam āhu
                    yaṃ mānuso vissase amānusamhi,


[page 463]
10. Campeyyajātaka. (506.) 463
                    sace ca maṃ yācasi etam atthaṃ
                    dakkhemu te nāga nivesanānīti. || Ja_XV:237 ||


     Puna pi tam eva gāthaṃ vatvā "tvaṃ mayā kataguṇaṃ jānituṃ arahasi, saddahituṃ pana yuttabhāvaṃ vā ayuttabhāvaṃ vā ahaṃ jānissāmīti" pakāsento itaraṃ gātham āha:

  Ja_XV.10(=506).19: Tumhe kho 'ttha ghoravisā uḷārā,
                    mahātejā khippakopī ca hotha,
                    mama kāraṇā bandhanasmā pamutto
                    arahasi no jānitaye katānīti. || Ja_XV:238 ||


     Tattha uḷārā ti uḷāravisā, jānitaye ti jānituṃ.
     Atha naṃ saddahāpetuṃ puna sapathaṃ karonto M.

  Ja_XV.10(=506).20: So paccataṃ niraye ghorarūpe
                    mā kāyikaṃ sātam alattha kiñci
                    peḷāya baddho maraṇaṃ upetu
                    yo tādisaṃ kamma kataṃ na jāne ti gātham āha. || Ja_XV:239 ||


     Tattha paccatan ti paccatu, kamma katan ti katakammaṃ, evaṃ guṇakārakaṃ tumhādisaṃ yo na jānāti so evarūpo hotū ti vadati.
     Ath'; assa rājā saddahitvā thutim akāsi:

  Ja_XV.10(=506).21: Saccappaṭiññā tavam esa hotu,
                    akkodhano hohi anūpanāhī,
                    sabbañ ca te nāgakulaṃ supaṇṇā
                    aggiṃ va gimhāsu vivajjayantū 'ti. || Ja_XV:240 ||


     Tattha tavamesa hotū 'ti tava esā paṭiññā saccā hotu, aggiṃ va gimhāsu vivajjayantū 'ti yathā manussā gimhakāle santāpaṃ anicchantā jalamānaṃ aggiṃ vivajjenti evaṃ vivajjentu dūrato va pariharantu.
     M. pi rañño thutiṃ karonto itaraṃ gātham āha:

  Ja_XV.10(=506).22: Anukampasī nāgakulaṃ janinda
                    mātā yathā suppiyaṃ ekaputtaṃ,
                    ahañ ca te nāgakulena saddhiṃ
                    kāhāmi veyyāvaṭikaṃ uḷāran ti. || Ja_XV:241 ||



[page 464]
464 XV. Vīsatinipāta.
     Taṃ sutvā rājā nāgabhavanaṃ gantukāmo senaṃ gamanasajjaṃ kātuṃ āṇāpento

  Ja_XV.10(=506).23: Yojentu ve rājarathe sucitte
                    kambojake assatare sudante,
                    nāge ca yojentu suvaṇṇakappane,
                    dakkhemu nāgassa nivesanānīti gātham āha. || Ja_XV:242 ||


     Tattha kambojake assatare sudante ti susikkhite kambojakaraṭṭhasambhave assatare yojentu.
     Itarā abhisambuddhagāthā:

  Ja_XV.10(=506).24: Bherīmutiṅgā paṇavā ca saṃkhā
                    āvajjayiṃsu Uggasenassa rañño,
                    pāyāsi rājā bahu sobhamāno
                    purakkhato nārigaṇassa majjhe ti. || Ja_XV:243 ||


     Tattha bahu sobhamāno ti bhikkhave Bārāṇasirājā soḷasahi nārisahassehi purakkhato parivārito tassa nārigaṇassa majjhe Bārāṇasito nāgabhavanaṃ gacchanto ativiya sobhamāno pāyāsi.
     Tassa nagarā nikkhantakāle yeva M. attano ānubhāvena nāgabhavane sabbaratanamayaṃ pākārañ ca dvārāṭṭālake ca dissamānarūpe katvā nāgabhavanagamanamaggaṃ alaṃkatapaṭiyattaṃ māpesi. Rājā sapariso tena maggena nāgabhavanaṃ pavisitvā ramaṇīyaṃ bhūmibhāgañ ca pāsāde ca addasa.
     Tam atthaṃ pakāsento S. āha:

  Ja_XV.10(=506).25: Suvaṇṇacitakaṃ bhūmiṃ addakkhi Kāsivaddhano
                    sovaṇṇaye ca pāsāde veluriyaphalakatthate. || Ja_XV:244 ||


  Ja_XV.10(=506).26: Sa rājā pāvisī vyamhaṃ Campeyyassa nivesanaṃ
                    ādiccavaṇṇupanibhaṃ kaṃsavijjupabhassaraṃ. || Ja_XV:245 ||


  Ja_XV.10(=506).27: Nānārukkhehi sañchannaṃ nānāgandhasameritaṃ
                    so pāvekkhi Kāsirājā Campeyyassa nivesanaṃ. || Ja_XV:246 ||


  Ja_XV.10(=506).28: Paviṭṭhamhi Kāsirañño Campeyyassa nivesane
                    dibbā turiyā vajjiṃsu nāgakaññā ca naccayuṃ. || Ja_XV:247 ||



[page 465]
10. Campeyyajātaka. (506.) 465

  Ja_XV.10(=506).29: Taṃ nāgakaññā caritaṃ gaṇena
                    anvāruhi Kāsirājā pasanno.
                    nisīdi sovaṇṇamayamhi pīṭhe
                    sāpassaye candanasāralitte ti āha. || Ja_XV:248 ||


     Tattha suvaṇṇacitakan ti suvaṇṇavālukāya santhataṃ, vyamhan ti alaṃkatanāgabhavanaṃ, Campeyyassā 'ti nāgabhavanaṃ pavisitvā Campeyyanāgarājassa nivesanaṃ pāvisi, kaṃsavijjupabhassaran ti meghamukhe suvaṇṇavaṇṇasañcaraṇavijju viya obhāsamānaṃ, gandhasameritan ti nānāvidhehi dibbagandhehi anusañcaritaṃ, caritaṃ gaṇenā 'ti taṃ nivesanaṃ nāgakaññānaṃ caritam anusañcaritaṃ, candanasāralitte ti dibbasāracandanena anulitte.
     Tattha nisinnamattass'; ev'; assa nānaggarasaṃ dibbabhojanaṃ upanāmesuṃ tathā soḷasannaṃ itthisahassānaṃ sesaparisāya ca. So sattāhamattaṃ sapariso dibbannapānādīni paribhuñjitvā dibbehi kāmaguṇehi abhiramitvā sukhasayane nisinno M-assa yasaṃ vaṇṇetvā "nāgarāja tvaṃ evarūpaṃ sampattiṃ pahāya manussaloke vammikamatthake nipajjitvā kasmā uposathavāsaṃ vasasīti" pucchi. So pi 'ssa kathesi.
     Taṃ atthaṃ pakāsento S. āha:

  Ja_XV.10(=506).30: So tattha bhutvā ca atho ramitvā
                    Campeyyakaṃ Kāsirājā avoca:
                    vimānaseṭṭhāni imāni tuyhaṃ
                    ādiccavaṇṇāni pabhassarāni,
                    n'; etādisaṃ atthi manussaloke,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XV:249 ||


  Ja_XV.10(=506).31: Tā kambukāyūradharā suvatthā
                    vaṭṭaṅgulī tambatalūpapannā
                    paggayha pāyenti anomavaṇṇā,
                    n'; etādisaṃ atthi manussaloke,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XV:250 ||



[page 466]
466 XV. Vīsatinipāta.

  Ja_XV.10(=506).32: Najjo ca khemā puthulomamacchā
                    adāsakuntābhirudā sutitthā,
                    n'; etādisaṃ etc. || Ja_XV:251 ||


  Ja_XV.10(=506).33: Koñcā mayūrā diviyā ca haṃsā
                    vaggussarā kokilā sampatanti, etc. || Ja_XV:252 ||


  Ja_XV.10(=506).34: Ambā ca sālā tilakā ca jambuyo
                    uddālakā pāṭaliyo ca phullā, etc. || Ja_XV:253 ||


  Ja_XV.10(=506).35: Imā ca te pokkharañño samantato
                    diviyā ca gandhā satataṃ sampatanti.
                    n'; etadisaṃ atthi manussaloke,
                    kimatthiyaṃ nāga tapo karosi. || Ja_XV:254 ||


  Ja_XV.10(=506).36: Na puttahetu na dhanassa hetu
                    na āyuno vāpi janinda hetu,
                    manussayoniṃ abhipatthayāno
                    tasmā parakkamma tapo karomīti. || Ja_XV:255 ||


     Tattha tā ti soḷasasahassanāgakaññā sandhāyāha, kambukāyūradharā ti suvaṇṇābharaṇadharā, vaṭṭaṅgulīti pavāḷaṃkurasadisavaṭṭaṅgalī, tambatalūpapannā ti abhirattehi hatthapādatalehi samannāgatā, pāyentīti dibbapānaṃ ukkhipitvā taṃ pāyenti, puthulomamacchā ti puthulapattehi nānāmacchehi samannāgatā, adāsakuntābhirudā ti adāsasaṃkhātehi sakuṇehi abhirudā, sutitthā ti sundaratitthā, diviyā ca haṃsā ti dibbahaṃsā ca, sampatantīti manuññaravaṃ ravantā rukkhato rukkhaṃ sam atanti, dibbā ca gandhā ti tāsu pokkharaṇīsu satataṃ dibbagandhā vāyanti, abhipatthayāno ti patthayanto vicarāmi, tasmā ti tena kāraṇena parakkamma viriyaṃ paggahetvā tapo karomi uposathaṃ upavasāmīti.
     Evaṃ vutte rājā

  Ja_XV.10(=506).37: Tvaṃ lohitakkho vihatantaraṃso
                    alaṃkato kappitakesamassu
                    surosito lohitacandanena
                    gandhabbarājā va disā pabhāsasi. || Ja_XV:256 ||


  Ja_XV.10(=506).38: Deviddhipatto si mahānubhāvo
                    sabbehi kāmehi samaṅgibhūto,
                    pucchāmi taṃ nāgarāje tam atthaṃ:
                    seyyo ito kena manussaloko ti āha. || Ja_XV:257 ||



[page 467]
10. Campeyyajātaka. (506.) 467
     Tattha surosito ti suvilitto.
     Ath'; assa ācikkhanto nāgarājā āha:

  Ja_XV.10(=506).39: Janinda nāññatra manussalokā
                    suddhī ca saṃvijjati saṃyamo ca,
                    ahañ ca laddhāna manussayoniṃ
                    kāhāmi jātimaraṇassa antan ti. || Ja_XV:258 ||


     Tattha suddhī cā 'ti mahārāja aññatra manussalokā amatamahānibbānasaṃkhātā suddhi vā silasaṃyamo vā n'; atthi, antan ti manussayoniṃ laddhā jātimaraṇassa antaṃ karissāmīti tapo karomi.
     Taṃ sutvā rājā

  Ja_XV.10(=506).40: Addhā have sevitabbā sapaññā (supra 453|15)
                    bahussutā ye bahuṭhānacintino,
                    nariyo ca disvāna tavañ ca nāga
                    kāhāmi puññani anappakānīti. || Ja_XV:259 ||


     Tattha nariyo 'ti imā tava nāgakaññā ca tavañ ca disvā bahūni puññāni karissāmīti vadati.
     Atha naṃ nāgarājā

  Ja_XV.10(=506).41: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭhānacintino,
                    nariyo ca disvāna mamañ ca rāja
                    karohi puṇṇāni anappakānīti āha. || Ja_XV:260 ||


     Tattha karohīti kareyyāsi mahārāja.
     Evaṃ vutte Uggaseno gantukāmo hutvā "nāgarāja ciraṃ vasit'; amha, gamissāmā" 'ti āpucchi. Atha naṃ M. "tena hi mahārāja yāvadicchakaṃ dhanaṃ gaṇhā" 'ti dhanaṃ dassento

  Ja_XV.10(=506).42: Idañ ca me jātarūpaṃ pahūtaṃ
                    rāsī suvaṇṇassa ca tālamattā,
                    ito haritvā sovaṇṇagharāni.
                    [kāraya] rūpiyassa ca pākāraṃ karontu. || Ja_XV:261 ||



[page 468]
468 XV. Vīsatinipāta.

  Ja_XV.10(=506).43: Muttā ca vāhasahassāni pañca
                    veḷuriyamissāni ito haritvā
                    antepure bhūmiyaṃ santharantu,
                    nikkaddamā hohiti nīrajā ca. || Ja_XV:262 ||


  Ja_XV.10(=506).44: Etādisaṃ āvasa rājaseṭṭha
                    vimānaseṭṭhaṃ bahu sobhamānaṃ
                    Bārāṇasiṃ nagaraṃ iddhaphītaṃ
                    rajjañ ca kārehi anomapaññā 'ti. || Ja_XV:263 ||


     Tattha rāsīti tesu tesu ṭhānesu tālappamāṇarāsiyo, sovaṇṇagharānīti suvaṇṇagehāni, nikkaddamā ti evan te antepure bhūmi nikkaddamā ca nīrajā ca bhavissati, etādisan ti evarūpaṃ suvaṇṇamayaṃ rajatapākāraṃ muttāveḷuriyasanthatabhūmibhāgaṃ, phītan ti phītaṃ taṃ Bārāṇasinagarañ ra āvasa, anomapaññā 'ti alāmakapañña.
     Rājā tassa kathaṃ sutvā adhivāsesi. Atha M. nāgabhavane bheriñ carāpesi: "sabbā rājaparisā yāvadicchakaṃ hiraññasuvaṇṇādikaṃ dhanaṃ gaṇhantū" 'ti rañño ca anekehi sakaṭasatehi dhanaṃ pesesi. Tadā rājā mahantena yasena nāgabhavanā nikkhamitvā Bārāṇasim eva gato. Tato paṭṭhāya kira Jambudīpatalaṃ sahiraññaṃ jātaṃ.
     S. i. d. ā. "evaṃ porāṇakapaṇḍitā nāgasampattiṃ pahāya uposathavāsaṃ vasiṃsū" 'ti vatvā j. s.: "Tadā ahiguṇḍiko Devadatto ahosi, Sumanā Rāhulamātā. Uggaseno Sāriputto, Campeyyanāgarājā aham evā" 'ti. Campeyyajātakaṃ.


                      11. Mahāpalobhanajātaka.
     Brahmalokā cavitvānā 'ti. Idaṃ S. J. v. visuddhasaṃkilesaṃ ā. k. Vatthuṃ heṭṭhā vitthāritam eva. Idha pana S. "bhikkhū mātugāmo nām'; esa visuddhasatte pi saṃkiliṭṭhe karontīti" vatvā a. ā.:

[page 469]
11. Mahāpalobhanajātaka. (507.) 469
     A. B. Cūlapalobhane vuttanayena atītavatthuṃ vitthāretabbaṃ. Tadā pana M. Brahmalokā cavitvā Kāsirañño putto hutvā nibbatti, Anitthigandha-kumāro nāma ahosi, itthīnaṃ hatthe na saṇṭhāti, purisavesena thaññaṃ pāyenti, jhānāgāre vasati, itthiyo na passati.
     Taṃ atthaṃ pakāsento S. catasso gāthā abhāsi:

  Ja_XV.11(=507).1: Brahmalokā cavitvāna devaputto mahiddhiko
                    rañño putto udapādi sabbakāmasamiddhisu. || Ja_XV:264 ||


  Ja_XV.11(=507).2: Kāmā vā kāmasaññā vā Brahmaloke na vijjati,
                    sv-āssu tāy'; eva saññāya kāmehi vijigucchatha. || Ja_XV:265 ||


  Ja_XV.11(=507).3: Tassa c'; antepure āsi jhānāgāraṃ sumāpitaṃ,
                    so tattha patisallīno eko rahasi jhāyatha. || Ja_XV:266 ||


  Ja_XV.11(=507).4: Sa rājā paridevesi puttasokena aṭṭito:
                    ekaputto c'; ayaṃ mayhaṃ, na ca kāmāni bhuñjatīti. || Ja_XV:267 ||


     Tattha sabbakāmasamiddhisū 'ti sabbakāmānaṃ samiddhisu sampattiyuttassa rañño putto hutvā eko devaputto nibbatti, svāssū 'ti so kumāro.
tāyevā 'ti tāya Brahmaloke nibbattitāya jhānasaññāya eva, sumāpitan ti pitarā suddhaṃ manāpaṃ katvā māpitaṃ, rahasi jhāyathā 'ti mātugāmaṃ apassanto vasi, paridevesīti vilapati.
     Pañcamā rañño paridevanagāthā:

  Ja_XV.11(=507).5: Ko nu kh'; ettha upāyo so, ko vājānāti kiñcanaṃ
                    ko me puttaṃ palobheyya yathā kāmāni patthaye ti. || Ja_XV:268 ||


Tattha kho nu khettha so ti ko nu kho ettha etassa kāmānaṃ bhuñjanaupāyo, ko nu kho idh'; upāyo so ti pi pāṭho, aṭṭhakathāyam pana ko nu kho etaṃ upavasitvā upalāpanakāraṇaṃ jānātīti vuttaṃ, ko vā jānāti kiñcanan ti ko vā etassa pabuddhanakāraṇaṃ jānātīti attho.
     Tatoparaṃ diyaḍḍhābhisambuddhagāthā:

  Ja_XV.11(=507).6: Ahū kumārī tatth'; eva vaṇṇarūpasamāhitā
                    kusalā naccagītassa vādite ca padakkhiṇā,
                    sā tattha upasaṃkamma rājānaṃ etad abravīti. || Ja_XV:269 ||



[page 470]
470 XV. Vīsatinipāta.
     Tattha ahū ti bhikkhave, tattheva antepure cūlanāṭakānaṃ antare ekā taruṇakumārikā ahosi, padakkhiṇā ti susikkhitā.

  Ja_XV.11(=507).7a: Ahaṃ kho taṃ palobheyyam sace bhattā bhavissatīti || Ja_XV:270a ||

upaḍḍhagāthā kumārikāya vuttā.
     Tattha sace bhattā ti sace esa mayhaṃ pati bhavissati.
     Taṃ tathāvādiniṃ rājā kumāriṃ etad abravi:

  Ja_XV.11(=507).7b: Tvaṃ ñeva naṃ palobhehi, tava bhattā bhavissatīti. || Ja_XV:270b ||

     Tattha tava bhattā bhavissatīti tav'; esa pati bhavissati, tvañ ñeva tassa aggamahesī bhavissasi, gaccha naṃ palobhehi, kāmarasaṃ jānāpehīti.
     Evaṃ vatvā rājā "imissā kira okāsaṃ karontū" 'ti kumārassa upaṭṭhānaṃ pesesi. Sā paccūsakāle vīṇaṃ ādāya gantvā kumārassa sayanagabbhassa bahi avidūre ṭhatvā agganakhehi vīṇaṃ vādentī madhurena sarena gāyitvā taṃ palobhesi.
     Tam atthaṃ pakāsento S. āha:

  Ja_XV.11(=507).8: Sā ca antepuraṃ gantvā bahuṃ kāmūpasaṃhitaṃ
                    hadayaṅgamā pemanīyā citragāthā abhāsatha. || Ja_XV:271 ||


  Ja_XV.11(=507).9: Tassā ca gāyamānāya saddaṃ sutvāna nāriyā
                    kāmacchand'; assa uppajji, janaṃ so paripucchatha: || Ja_XV:272 ||


  Ja_XV.11(=507).10: Kass'; eso saddo ko vā so bhaṇati uccāvacaṃ bahuṃ
                    hadayaṅgamaṃ pemanīyaṃ atho kaṇṇasukhaṃ mama. || Ja_XV:273 ||


  Ja_XV.11(=507).11: Esā kho pamadā deva, khiḍḍā esā anappikā,
                    sace tvaṃ kāme bhuñjeyya bhiyyo bhiyyo chādeyyu taṃ. || Ja_XV:274 ||


  Ja_XV.11(=507).12: Iṃgha āgaccha corena, avidūramhi gāyatu,
                    assamassa samīpamhi santike mayha gāyatu. || Ja_XV:275 ||


  Ja_XV.11(=507).13: Tirokuḍḍamhi gāyitvā jhānāgāramhi pāvisi,
                    bandhi naṃ anupubbena āraññam iva kuñjaraṃ. || Ja_XV:276 ||

  Ja_XV.11(=507).14: Tassa kāmarasaṃ ñatvā issādhammo ajāyatha:
                    aham eva kāme bhuñjeyyaṃ, mā añño puriso ahu. || Ja_XV:277 ||


  Ja_XV.11(=507).15: Tato asiṃ gahetvāna purise hantuṃ upakkami:
                    aham eva eko bhuñjissaṃ, mā añño puriso siyā. || Ja_XV:278 ||



[page 471]
11. Mahāpolabhanajātaka. (507.) 471

  Ja_XV.11(=507).16: Tato janapadā sabbe vikkandiṃsu samāgatā:
                    putto ty-ayaṃ maharāja janaṃ heṭhety-adūsakaṃ. || Ja_XV:279 ||


  Ja_XV.11(=507).17: Tañ ca rājā vihāhesi samhā raṭṭhāto khattiyo:
                    yāvatā vijitaṃ mayhaṃ na te vattabba tāvade. || Ja_XV:280 ||


  Ja_XV.11(=507).18: Tato so bhariyaṃ ādāya samuddaṃ upasaṃkami,
                    paṇṇasālaṃ karitvāna vanam uñchāya pāvisi. || Ja_XV:281 ||


  Ja_XV.11(=507).19: Ath'; ettha isi-m-āgañchi samuddaṃ uparūpari,
                    so tassa gehaṃ pāvekkhi bhattakāle upaṭṭhite. || Ja_XV:282 ||


  Ja_XV.11(=507).20: Tañ ca bhariyā palobhesi, passa yāva sudāruṇaṃ,
                    cuto so brahmacariyamhā iddhiyā parihāyatha. || Ja_XV:283 ||


  Ja_XV.11(=507).21: Rājaputto ca uñchāto vanamūlaphalaṃ bahuṃ
                    sāyaṃ kācena ādāya assamaṃ upasaṃkami. || Ja_XV:284 ||


  Ja_XV.11(=507).22: Isī ca khattiyaṃ disvā samuddaṃ upasaṃkami,
                    vehāsayaṃ gamissan ti sīdat'; eso mahaṇṇave. || Ja_XV:285 ||



  Ja_XV.11(=507).23: Khattiyo ca isiṃ disvā sīdamānaṃ mahaṇṇave
                    tass'; eva anukampāya imā gāthā abhāsatha: || Ja_XV:286 ||


  Ja_XV.11(=507).24: Abhijjamāne vārismiṃ sayaṃ āgamma iddhiyā
                    missībhāv'; itthiyā gantvā saṃsīdasi mahaṇṇave. (II p. 330.) || Ja_XV:287 ||


  Ja_XV.11(=507).25: Āvaṭṭanī mahāmāyā brahmacariyavikopanā
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_XV:288 ||


  Ja_XV.11(=507).26: Analā mudusambhāsā duppūrā tā nadīsamā, (II p. 326.)
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_XV:289 ||


  Ja_XV.11(=507).27: Yaṃ etā upasevanti chandasā vā dhanena vā
                    jātavedo va saṇṭhānaṃ khippaṃ anudahanti naṃ. || Ja_XV:290 ||


  Ja_XV.11(=507).28: Khattiyassa vaco sutvā isissa nibbidā ahu,
                    laddhā porāṇakaṃ maggaṃ gacchat'; eso vihāyasaṃ. || Ja_XV:291 ||


  Ja_XV.11(=507).29: Khattiyo ca isiṃ disvā gacchamānaṃ vihāyasaṃ
                    saṃvegaṃ alabhī dhīro pabbajjaṃ samarocayi. || Ja_XV:292 ||


  Ja_XV.11(=507).30: Tato so pabbajitvāna kāmarāgaṃ virājayi,
                    kāmarāgaṃ virājetvā Brahmalokūpago ahū 'ti. || Ja_XV:293 ||



[page 472]
472 XV. Vīsatinipāta.
     Tattha antepuran ti kumārassa vasanaṭṭhānaṃ, bahun ti bahuṃ nānappakārakaṃ, kāmūpasaṃhitan ti kāmanissitaṃ pavattayamānā, kāmacchandassā 'ti assa Anitthigandhakumārassa kāmacchando uppajji, janan ti attano santikāvacaraṃ parivārakajanaṃ, uccāvacan ti uggataṃ anuggatañ ca, bhuñjeyyā 'ti sace bhuñjeyyāsi. chādeyyun ti ete kāmā nāma tava rucceyyuṃ, so pamadā ti sutvā tuṇhī ahosi, itarā punadivase pi gāyi, evaṃ kumāro paṭibaddhacitto hutva tassāgamanaṃ rocento paricārake āmantetvā iṃghā 'ti gātham āha, tirokuḍḍamhīti sayanagabbhakuḍḍassa bahi, mā añño ti añño kāme paribhuñjanto puriso nāma mā siyā, hantuṃ upakkamīti antaravīthiyaṃ otaritvā māretuṃ ārabhi, vikkandiṃsū 'ti kumārena katipayesu purisesu pahaṭesu purisā palāyitvā gehāni pavisiṃsu, so purise alabhanto thokaṃ vissami, tasmiṃ khaṇe rājaṅgane sannipatitvā upakko siṃsu, janaṃ heṭhetyadūsakan ti niraparādhaṃ janaṃ heṭheti taṃ gaṇhāpethā 'ti vadiṃsu, rājā upāyena kumāraṃ gaṇhāpetvā imassa kiṃ kattabban ti pucchi, deva aññaṃ n'; atthi: imaṃ pana kumāraṃ tāya kumārikāya saddhiṃ raṭṭhā pabbājetuṃ vaṭṭatīti vutte tathā akāsi, tam atthaṃ pakāsento S. tañcā 'ti ādim āha, tattha vihāhesīti pabbājesi, na te vattabba tāvāde ti yattakaṃ mayhaṃ vijitaṃ tattake tayā na vattabbaṃ, uñchāyā ti phalāphalatthāya, tasmiṃ pana vanaṃ paviṭṭhe itarā yaṃ tattha pacitabbayuttakaṃ atthi taṃ pacitvā tassāgamanaṃ olokentī paṇṇasāladvāre nisīdati, evaṃ kāle gacchante ekadivasaṃ antaradīpavāsī eko iddhimantatipaso assamato nikkhamitvā maṇiphalakaṃ viya udakaṃ maddamāno va ākāse uppatitvā bhikkhācāraṃ gacchanto paṇṇasālāya uparibhāgaṃ patvā dhūmaṃ disvā imasmiṃ ṭhāne manussā vasanti maññe ti puṇṇasāladvāre otari, sā taṃ disvā nisīdāpetvā paṭibaddhacittā hutvā itthikuttaṃ dassetvā tena saddhiṃ anācāraṃ cari, tam atthaṃ pakāsento S. athetthā 'ti ādim āha, tattha isimāgañchīti isi āgañchi, samuddaṃ uparūparīti samuddassa matthakamatthakena passa yāva sudāruṇan ti passatha bhikkhave tāya kumārikāya yāva sudāruṇaṃ kammaṃ katan ti attho, sāyan ti sāyaṇhasamaye, disvā taṃ vijahituṃ asakkonto sakaladivasaṃ tatth'; eva hutvā sāyaṇhasamaye rājaputtaṃ āgataṃ disvā palāyituṃ vehāsaṃ āgamissan ti uppatanākāraṃ karonto patitvā mahaṇṇave sīdati, isiṃ disvā ti anubandhamāno gantvā passitvā, anukampāyā 'ti sac'; āyaṃ bhūmiyā āgato abhavissa palāyitvā araññaṃ paviseyya,

[page 473]
12. Pañcapaṇḍitajātaka. (508.) 13. Hatthipālajātaka. (509.) 473
ākāsenāgato bhavissati tasmā samudde patito pi uppatanākāram eva karotīti anukampaṃ uppādetvā tass'; eva anukampāya abhāsatha, tāsaṃ pana gāthānaṃ attho Tikanipāte vutto yeva, nibbidā ahū 'ti kāmesu nibbedo jāto, porāṇakaṃ maggan ti pubbe adhigataṃ jhānavisesaṃ, pabbajitvānā 'ti taṃ itthiṃ manussavāsaṃ netvā nivattitvā araññe isipabbajjaṃ pabbajitvā kāmarāgaṃ virājayi virājetvā Brahmalokūpago ahosi.
     S. i. d. ā. "evaṃ bhikkhave mātugāmaṃ paṭicca visuddhasattāpi saṃkilissantīti" vatvā s. p. j. s. (Saccapariyosāne ukkhaṇṭitabhikkhu arahattaṃ patto): "Tadā Anitthigandhakumāro aham eva ahosin" ti. Mahāpalobhanajātakaṃ.

                      12. Pañcapaṇḍitajātaka.
     Pañcapaṇḍitajātakaṃ Mahāummagge āvisabhavissati. Pañcapaṇḍitajātakaṃ.

                      13. Hatthipālajātaka.
     Cirassaṃ vata passāmīti. Idaṃ S. j. v. nekkhammaṃ ā. k. Tadā hiS. "na bhikkhave idān'; eva pubbe pi T. nekkhammaṃ nikkhanto yevā" 'ti vatvā a. ā.:
     A. B. Esukārī nāma rājā ahosi. Tassa purohito daharakālato paṭṭhāya piyasahāyo. Te utho pi aputtakā ahesuṃ.
Te ekadivasaṃ sukhasamaye nisinnā mantayiṃsu: "amhākaṃ issariyaṃ mahantaṃ, putto vā dhītā vā n'; atthi, kin nu kho kattabban" ti. Tato rājā purohitaṃ āha: "samma sace tava gehe putto jāyissati mama rajjassa sāmiko bhavissati, sace mama putto jāyissati tava gehe bhogānaṃ sāmiko bhavissatīti" evaṃ ubho pi aññamaññaṃ saṅgaraṃ akaṃsu. Ath'; ekadivasaṃ purohito bhogagāmaṃ gantvā āgamanakāle dakkhiṇadvārena nagaraṃ pavisanto bahinagare ekaṃ bahuputtikaṃ nāma duggatitthiṃ passi,

[page 474]
474 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] tassā satta puttā sabbe va ārogā, eko pacanabhājanakapallaṃ gaṇhi eko sayanakaṭasārakaṃ, eko purato gacchati eko pacchato, eko aṅguliṃ gaṇhi, eko aṃke nisinno eko khandhe. Atha naṃ purohito pucchi:
bhadde imesaṃ dārakānaṃ pitā kuhin" ti. "Sāmi imesaṃ pitā nāma nibaddho n'; atthīti". "Evarūpe satta putte kin ti katvā alatthā" 'ti. Sā aññaṃ gahaṇaṃ apassantī nagaradvāre ṭhitaṃ nigrodharukkhaṃ dassetvā "sāmi etasmiṃ nigrodhe adhivatthadevatāya santike patthetvā labhiṃ, etāya me puttā dinnā" ti āha. Purohito "tena hi gaccha tvan" ti rathā oruyha nigrodhamūlaṃ gantvā sākhāya gahetvā cāletvā "ambho devaputta, tvaṃ rañño santika kin nāma na labhasi, rājā vo anusaṃvaccharaṃ sahassaṃ vissajjetvā balikammaṃ karoti, tassa putte na desi, etāya duggatitthiyā tava ko upakāro kato yen'; assā satta putte adāsi, sace amhākaṃ rañño puttaṃ na desi ito sattame divase samūlaṃ chindāpetvā khaṇḍākhaṇḍikaṃ kāressāmīti" rukkhadevataṃ tajjetvā pakkāmi. So eten'; eva niyāmena punadivase pi punadivase pīti paṭipāṭiyā cha divase kathesi, chaṭṭhe pana divase sākhāya gahetvā "rukkhadevate, ajj'; ekarattimattakam eva sesaṃ, sace me rañño puttaṃ na desi sve taṃ niṭṭhapessāmīti" āha.
Rukkhadevatā āvajjetvā taṃ kāraṇaṃ tatvato ñatvā" "ayaṃ brāhmaṇo puttaṃ alabhanto mama vimānaṃ nāsessati, kena nu kho upāyena tassa puttaṃ dātuṃ vaṭṭatīti" catunnaṃ mahārājānaṃ santikaṃ gantvā tam atthaṃ ārocesi. Te "mayaṃ tassa puttaṃ dātuṃ na sakkhissāmā" 'ti vadiṃsu.
Aṭṭhavīsatiyakkhasenāpatīnaṃ santikaṃ agamāsi, te pi tath'; evāhaṃsu. Sakkassa devarañño santikaṃ gantvā kathesi, so pi "labhissati nu kho rājā anucchavike putte udāhu no"

[page 475]
13. Hatthipālajātaka. (509.) 475
ti upadhārento puññavante cattāro devaputte passi, te kira purimabhave Bārāṇasiyaṃ pesakārā hutvā tena kammena laddhakaṃ pañca koṭṭhāse katvā cattāro koṭṭhāse paribhuñjiṃsu, pañcamaṃ gahetvā ekato va dānaṃ dadiṃsu, te tato cutā Tāvatiṃsabhavane nibbattiṃsu, tato Yāmabhavane ti evaṃ anulomapaṭilomaṃ chasu devalokesu sampattiṃ anubhavantā vicaranti, tadā pana nesaṃ Tāvatiṃsabhavanato cavitvā Yāmabhavanaṃ gamanavāro. Sakko nesaṃ santikaṃ gantvā pakkositvā "mārisā tumhehi manussalokaṃ gantuṃ vaṭṭatīti, Esukārirañño aggamahesiyā kucchismiṃ nibbattathā" 'ti āha. Te tassa vacanaṃ sutvā "sādhu deva, gamissāma, na pana amhākaṃ rājakulen'; attho, purohitassa gehe nibbattitvā daharakāle yeva kāme pahāya pabbajissāmā" ti vadiṃsu. Sakko "sādhū" 'ti tesaṃ paṭiññaṃ gahetvā āgantvā rukkhadevatāya tam atthaṃ ārocesi. Sā tuṭṭhamānasā Sakkaṃ vanditvā attano vimānam eva gatā. Purohito pi punadivase balavapurise sannipātāpetvā vāsipharasuādīni gahetvā rukkhamūlaṃ gantvā rukkhasākhāya gahetvā "ambho devate, ajja mayhaṃ yācantassa sattamo divaso, idāni te niṭṭhānakālo" ti āha.
Tato rukkhadevatā mahantenānubhāvena khandhavivarato nikkhamitvā madhurena sarena taṃ āmantetvā "brāhmaṇa, tiṭṭhatu eko putto, cattāro putte dassāmīti" āha. "Mama putten'; attho n'; atthi, amhākaṃ rañño puttaṃ dehīti".
"Tumhe va demīti". "Tena hi mama dve rañño dve dehīti". "Rañño na demi, cattāro pi tumhe va demi, tayā ca laddhamattā bhavissanti, agāre pana aṭhatvā daharakāle yeva pabbajissantīti". "Tvaṃ kevalaṃ putte dehi, apabbajanakāraṇaṃ pana amhākaṃ bhāro" ti. Sā tassa puttavaraṃ datvā attano bhavanaṃ pāvisi. Tato paṭṭhāya devatāya sakkāro mahā pavatti. Jeṭṭhakadevaputto cavitvā purohitassa brāhmaṇiyā kucchismiṃ nibbatti.

[page 476]
476 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] Tassa nāmagahaṇadivase Hatthipālo ti nāmaṃ katvā apabbajanatthāya hatthigopake paṭicchāpesuṃ. So tesaṃ santike vaḍḍhati. Tassa padasāgamanakāle dutiyo cavitvā tassā kucchismiṃ nibbatti. Tassa pi jātakāle Assapālo ti nāmaṃ kariṃsu. So assagopakānaṃ santike vaḍḍhati. Tatiyassa jātakāle Gopālo ti nāmaṃ kariṃsu. So gopālakehi saddhiṃ vaḍḍhati. Catutthassa jātakāle Ajapālo ti nāmaṃ kariṃsu. So ajapālakehi saddhiṃ vaḍḍhati. Te vuddhim anvāya sobhaggappattā ahesuṃ. Atha nesaṃ pabbajjābhayena rañño vijitā pabbajite nīhariṃsu, sakala-Kāsiraṭṭhe ekapabbajito pi nāhosi. Te kumārā pharusā ahesuṃ, yāya disāya gacchanti tāya disāya āhariyamānaṃ paṇṇākāraṃ vilumpanti. Hatthipālassa soḷasavassakāle sarīrasampattiṃ disvā rājā ca purohito-ca "kumārakā mahallakā jātā, chattussāpanasamaye tesaṃ kin nu kho kātabban" ti mantetvā "ete abhisittakālato paṭṭhāya atissarā bhavissanti, tato pabbajitā āgamissanti, te disvā pabbajissanti, etesaṃ pabbajitakāle janapado ulloḷo bhavissati, vīmaṃsāma tāva ne pacchā abhisiñcissāmā" 'ti cintetvā ubho pi isivesaṃ gahetvā bhikkhaṃ carantā Hatthipālakumārassa nivesanadvāraṃ agamaṃsu. Kumāro te disvā va tuṭṭho pasanno upasaṃkamitvā vanditvā tisso gāthā abhāsi:

  Ja_XV.13(=509).1: Cirassaṃ vata passāma (Cfr. Saṃyutta-N. ed. by L. Feer p. 1.)
                    brāhmaṇaṃ devavaṇṇinaṃ
                    mahājaṭaṃ bhāradharaṃ
                    paṃkadantaṃ rajassiraṃ. || Ja_XV:294 ||


  Ja_XV.13(=509).2: Cirassaṃ vata passāma isiṃ dhammaguṇe rataṃ
                    kāsāyavatthavasanaṃ vākacīraṃ paṭicchadaṃ. || Ja_XV:295 ||


  Ja_XV.13(=509).3: Āsanaṃ udakaṃ pajjaṃ patigaṇhātu no bhavaṃ, (396|7)
                    agghe bhavantaṃ pucchāma, agghaṃkurutu no bhavanti. || Ja_XV:296 ||



[page 477]
13. Hatthipālajātaka. (509.) 477
     Tattha brāhmaṇan ti bāhitapāpaṃ brāhmaṇaṃ, devavaṇṇinan ti seṭṭhavaṇṇinaṃ ghoratapaṃ parimāritindriyaṃ pabbajitattabhāvaṃ uggatapan ti attho, bhāradharan ti khāribhāradharaṃ, isin ti sīlakkhandhādayo pariyesitvā ṭhitaṃ, dhammaguṇe ratan ti sucaritakoṭṭhāse abhirataṃ, āsanan ti idaṃ tesaṃ nisīdanatthāya āsanaṃ paññāpetvā gandhodakañ ca pādabbañjanañ ca upanetvā āha, agghe ti ime sabbe pi āsanādayo agghe bhavantaṃ pucchāma, kurutu no ti ime no agghe bhavaṃ paṭigaṇhātū 'ti.
     Evaṃ so tesu ekekaṃ vārena vārenāha. Atha naṃ purohito āha: "tāta Hatthipāla, tvaṃ amhe 'ke ime'; ti maññamāno evaṃ kathesīti, ‘hemavatakā isayo'; ti, na mayaṃ tāta isayo, esa rājā Esukārī, ahan te pitā purohito" ti. "Atha kasmā isivesaṃ gaṇhitthā" 'ti. "Tava vīmaṃsanatthāyā" 'ti.
"Mamaṃ kiṃ vīmaṃsathā" 'ti. "Sace amhe disvā na pabbajissati atha naṃ rajje abhisiñcituṃ āgat'; amhā" 'ti. "Tāta na me rajjen'; attho pabbajissām'; ahan" ti. Atha naṃ pitā "tāta Hatthipāla, nāyaṃ kālo pabbajjāyā" 'ti vatvā yathājjhāsayaṃ anusāsento catutthaṃ gātham āha:

  Ja_XV.13(=509).4: Adhicca vede pariyesa vittaṃ,
                    putte gehe tāta patiṭṭhapetvā
                    gandhe rase paccanubhutva sabbaṃ
                    araññaṃ sādhu, muni so pasattho ti. || Ja_XV:297 ||


     Tattha adhiccā 'ti sajjhāyitvā, putte ti chattaṃ ussāpetva nāṭakaparivārena upaṭṭhāpetvā puttadhītāhi vaḍḍhitvā te putte gehe patiṭṭhāpetvā ti attho, sabban ti ete ca gandharase sabbaṃ vatthukāmaṃ anubhavitvā, araññaṃ sādhu muni so pasattho ti pacchā mahallakakāle pabbajitassa araññaṃ sādhu laṭṭhakaṃ hoti yo ca evarūpe kāle pabbajati so muni Buddhādīhi ariyehi pasattho ti vadati.
     Tato Hatthipālo gātham āha:

  Ja_XV.13(=509).5: Vedā na saccā na ca vittalābho,
                    na puttalābhena jaraṃ vihanti,


[page 478]
478 XV. Vīsatinipāta.
                    gandhe rase muccanam āhu santo,
                    sakammanā hoti phalūpapattīti. || Ja_XV:298 ||


     Tattha na saccā ti yañ ca saggamaggañ ca dadanti na taṃ saccan ti tucchā nisārā nipphalā honti, vittalābho ti dhanalābho pañcasādhāraṇattā sabbo ekasabhāvo na yotīti, jaran ti tāta jaraṃ vā vyādhimaraṇaṃ vā na koci puttalābhena paṭibāhati nāma, dukkhamūlā h'; ete upadhayo, gandhe rase ti gandhe ca rase ca sesesu ārammaṇesu ca muccanaṃ pamuttim eva Buddhādayo paṇḍitā kathenti, sakammanā ti attano katakammen'; eva sattānaṃ phalūpapatti, kammassakā hi tāta sattā ti.
     Kumārassa vacanaṃ sutvā rājā gātham āha:

  Ja_XV.13(=509).6: Addhā hi saccaṃ vacanaṃ tav'; etaṃ:
                    sakammanā hoti phalūpapatti,
                    jiṇṇā ca mātāpitaro ca tava-y-ime,
                    passeyyu taṃ vassasataṃ arogan ti. || Ja_XV:299 ||


     Tattha vassasatan ti ete vassasataṃ arogan taṃ passeyyuṃ, tvam pi vassasataṃ jīvanto mātāpitaro posassū 'ti vadati.
     Taṃ sutvā kumāro "deva tvaṃ kin nām etaṃ vadasīti" vatvā dve gāthā abhāsi:

  Ja_XV.13(=509).7: Yass'; assa sakkhī maraṇena rāja
                    jarāya mettī naraviriyaseṭṭha
                    yo cāpi jaññā [na] marissaṃ kadāci
                    passeyyu taṃ vassasataṃ arogaṃ. || Ja_XV:300 ||


  Ja_XV.13(=509).8: Yathāpi nāvaṃ puriso dakamhi
                    ereti ce naṃ upaneti tīraṃ
                    evam pi vyādhī satataṃ jarā ca
                    upanenti maccaṃ vasaṃ antakassā 'ti. || Ja_XV:301 ||


     Tattha sakkhīti mittadhammo, maraṇenā 'ti datto mato mitto mato ti sammuti maraṇena, jarāyā 'ti pākaṭā jarāy'; eva saddhiṃ yassa mettī bhaveyya yass'; etaṃ maraṇañ ca jarā ca mittabhāvena nādhigaccheyyā 'ti attho,

[page 479]
13. Hatthipālajātaka. (509.) 479
[... content straddling page break has been moved to the page above ...] ereti cenan ti mahārāja yathā nāma puriso nadītitthe udakamhi nāvaṃ ṭhapetvā paratīragāmiṃ janaṃ āropetvā sace arittena uppīḷento piyena kaḍḍhanto cāleti ghaṭṭeti atha naṃ paratīraṃ upaneti evaṃ vyādhi ca jarā ca niccaṃ antakassa maccuno vasaṃ upanenti yevā 'ti.
     Evaṃ imesaṃ sattānaṃ jīvitasaṃkhārassa parittabhāvaṃ dassetvā "mahārāja, tumhe tiṭṭhatha, tumhehi saddhiṃ kathayantam eva hi maṃ vyādhijarāmaraṇāni upagacchanti, appamattā hothā" 'ti ovādaṃ datvā rājānañ ca pitarañ ca vanditvā attano paricārake gahetvā Bārāṇasirajjaṃ pahāya "pabbajissāmīti" nikkhami. "Pabbajjā nām'; esā sobhanā bhavissatīti" Hatthipālakumārena saddhiṃ mahājano nikkhami, yojanikā parisā ahosi. So tāya parisāya saddhiṃ Gaṅgātīraṃ patvā Gaṅgāya udakaṃ oloketvā parikammaṃ katvā jhānāni nibattetvā cintesi: "ayaṃ samāgamo mahā bhavissati, mama tayo kaniṭṭhabhātaro mātāpitaro rājā devīti sabbe saparisā pabbajissanti, Bārāṇasī suññā bhavissati, yāva etesaṃ āgamanā idh'; eva bhavissāmīti" so tatth'; eva mahājanassa ovādaṃ dento nisīdi. Punadivase rājā ca purohito ca cintayiṃsu: "Hatthipālakumāro tāva r. pahāya mahājanaṃ ādāya ‘pabbajissāmīti'; gantvā Gaṅgātīre nisinno, Assapālaṃ vīmaṃsitvā abhisiñcissāmā" 'ti te isivesen'; eva tassāpi gehadvāraṃ agamaṃsu. So pi te disvā pasannamānaso upasaṃkamitvā "cirassaṃ vatā" 'ti ādīni vadanto tath'; eva paṭipajji.
Te pi taṃ tath'; eva vatvā attano āgatakāraṇaṃ kathayiṃsu.
So "mama bhātike Hatthipālakumāre sante kathaṃ paṭhamataraṃ mayham eva setacchattaṃ pāpuṇātīti" pucchitvā "tāta bhātā te ‘na mayhaṃ rajjen'; attho pabbajissāmīti'; vatvā nikkhanto" ti vutte "kahaṃ pan'; eso idānīti"

[page 480]
480 XV. Vīsatinipāta.
"Gaṅgātīre nisinno ti vutte" tāta mama bhātarā chaḍḍitakheḷena kammaṃ n'; atthi, bālā hi parittakapaññā sattā etaṃ kilesaṃ jahituṃ na sakkonti, ahaṃ pana jahissāmīti rañño ca pituno ca dhammaṃ desento dve gāthā abhāsi:

  Ja_XV.13(=509).9: Paṃko ca kāmā palipo ca kāmā (vol. III 241|4)
                    manoharā duttarā maccudheyyā,
                    etasmiṃ paṃke palipe vyasannā
                    hīnattarūpā na taranti pāraṃ. || Ja_XV:302 ||


  Ja_XV.13(=509).10: Ayaṃ pure luddam akāsi kammaṃ,
                    sv-āyaṃ gahīto, na hi mokkh'; ito me,
                    orundhiyā naṃ parirakkhissāmi,
                    māyaṃ puna luddam akāsi kamman ti. || Ja_XV:303 ||


     Tattha paṃko ti yo koci kaddamo, palipo ti sukhumavālukamisso saṇhakaddamo, tattha kāmā laggāpanavasena paṃko nāma osīdāpanavasena palipo nāmā ti vuttā, duttarā ti daratikkamā, maccudheyyā ti maccuno adhiṭṭhānaṃ, etesu hi laggā c'; eva anupaviṭṭhā ca sattā uttarituṃ asakkontā Dukkhakkhandhapariyāye vuttappakāraṃ dukkhañ c'; eva maraṇañ ca pāpuṇanti, ten'; evāha: etasmiṃ paṃke palipe vyasannā hīnattarūpā na taranti pāran ti, tattha vyasannā ti sannā, visannā ti pi pāṭho, ayam ev'; attho, hīnattarūpā ti hīnacittasabhāvā, na taranti pāran ti nibbānapāraṃ gantuṃ na sakkonti, ayan ti mahārāja ayaṃ mam'; attabhāvo pubbe assagopakehi saddhiṃ vaḍḍhanto mahājanassa vilumpanaheṭhanādivasena bahuṃ luddaṃ sāhasikakammaṃ akāsi. svāyaṃ gahito ti so ayaṃ tassa kammassa vipāko mayā gahito. na hi mokkhito me ti saṃsāravaṭṭe sati na hi mokkho ito akusalaphalato mama, orundhiyā naṃ parirakkhissāmīti idāni naṃ kāyavacīdvārāni pidahanto orundhitvā parirakkhissāmīti, kiṃkāraṇā: māyaṃ puna luddam akāsi kammaṃ, ahaṃ hi ito paṭṭhāya pāpaṃ akatvā kalyāṇam eva karissāmi.
     "Titthatha tumhe, tumhehi saddhiṃ kathentam eva vyādhijarāmaraṇāni upagacchantīti" ovaditvā yojanikaṃ parisaṃ gahetvā nikkhamitvā Hatthipālakumārass'; eva santikaṃ gato.

[page 481]
13. Hatthipālajātaka. (509.) 481
[... content straddling page break has been moved to the page above ...] So tassa ākāse nisīditvā dhammaṃ desetvā "bhātika, ayaṃ samāgamo mahā bhavissati, idh'; eva tāva homā" 'ti āha.
Itaro pi "sādhū" 'ti sampaṭicchi. Punadivase rājā ca purohito ca ten'; ev'; upāyena Gopālakumārassa nivesanaṃ gantvā tenāpi tath'; eva paṭinanditā attano āgamanakāraṇaṃ ācikkhiṃsu. So pi Assapālakumāro viya paṭikkhipitvā "ahañ cirato paṭṭhāya pabbajitukāmo va vane naṭṭhagoṇo viya pabbajjaṃ upadhārento vicarāmi, tena me naṭṭhagoṇassa padaṃ viya bhātīnaṃ gatamaggo diṭṭho, sv-āhaṃ ten'; eva maggena gamissāmīti" vatvā

  Ja_XV.13(=509).11: Gavaṃ va naṭṭhaṃ puriso yathā vane
                    pariyesatī rāja apassamāno
                    evaṃ naṭṭho Esukārī mam'; attho,
                    so 'haṃ kathaṃ na gaveseyya rājā 'ti gātham āha. || Ja_XV:304 ||


     Tattha Esukārīti rājānam ālapati, mamattho ti vane goṇo viya mama pabbajjāsaṃkhāto attho naṭṭho, so han ti so ahaṃ ajja pabbajitānaṃ maggaṃ disvā kathaṃ pabbajjaṃ na gaveseyyaṃ, mama bhātikānaṃ gatamaggam eva gamissāmi narindā 'ti.
     Atha naṃ "tāta Gopālaka, ekāhaṃ dvīhatīhaṃ āgamehi, amhe samasāssetvā pacchā pabbajissasīti" vadiṃsu. So "mahārāja, ajja kattabbaṃ kammaṃ ‘sve karissāmīti'; na vattabbaṃ, kalyāṇakammaṃ nāma ajja ajj'; eva kātabban" ti vatvā itaraṃ gātham āha:

  Ja_XV.13(=509).12: Hiyyo ti hiyyo ti poso pare ti [parihāyati],
                    anāgataṃ n'; etam atthīti ñatvā
                    uppannachandaṃ [ko] panudeyya dhīro ti. || Ja_XV:305 ||


     Tattha hiyyo ti sve ti attho, pare ti punadivase, idaṃ vuttaṃ hoti:
yo mahārāja ajjakammaṃ sve ti sve kattabbaṃ pare ti vatvā na karoti so tato parihāyati na taṃ kammaṃ kātuṃ sakkotīti evaṃ Gopālo Bhaddekarattasuttan nāma kathesi,

[page 482]
482 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] sv-āyam attho Bhaddekarattasuttena kathetabbo, netamatthīti yaṃ anāgataṃ taṃ n'; etam atthīti ñatvā, uppannachandan ti kusalacchandaṃ ko paṇḍito panudeyya hareyya
     Evaṃ Gopālakumāro dvīhi gāthāhi dhammaṃ desetvā "tiṭṭhatha tumhe, tumhehi saddhiṃ kathentaṃ yeva vyādhijarāmaraṇāni upagacchantīti yojanikaṃ parisaṃ gahetvā nikkhamitvā dvinnaṃ bhātikānaṃ santikaṃ gato., Hatthipālo tassāpi ākāse nisīditvā dhammaṃ desesi. Punadivase rājā ca purohito ca ten'; ev'; upāyena Ajapālakumārassa nivesanaṃ gantvā tenāpi tath'; eva paṭinanditā attano āgamanakāraṇaṃ ācikkhitvā "chattaṃ ussāpessāmā" 'ti vadiṃsu. Kumāro āha: "mayhaṃ bhātikā kuhin" ti. "Te ‘amhākaṃ rajjen'; attho n'; atthīti'; setacchattaṃ pahāya tiyojanaṃ parisaṃ gahetvā nikkhamitvā Gaṅgātīre nisinnā" ti. "Nāhaṃ mama bhātikehi chaḍḍitakhelaṃ sīsenādāya vicarissāmi, aham pi pabbajissāmīti". "Tāta, tvaṃ tāva daharo amhākaṃ hatthabhāro, vayappattakāle pabbajissasīti". Atha naṃ kumāro "kiṃ tumhe kathetha, nanu ime sattā daharakāle pi mahallakakāle pi maranti yeva, ayaṃ daharakāle marissati ayaṃ mahallakakāle ti, kassa hatthe vā pāde vā nimittaṃ n'; atthi, ahaṃ mama maraṇakālaṃ na jānāmi, tasmā idān'; eva pabbajissāmīti" vatvā dve gāthā abhāsi:

  Ja_XV.13(=509).13: Passāmi vo 'haṃ dahariṃ kumāriṃ (III 395|1)
                    mattūpamaṃ ketakapupphanettaṃ,
                    abhutvā bhoge paṭhame vayasmiṃ
                    ādāya maccu vajate kumāriṃ. || Ja_XV:306 ||


  Ja_XV.13(=509).14: Yuvā sujāto sumukho sudassano
                    sāmo kusumbhaparikiṇṇamassu, --
                    hitvāna kāme paṭigaccha gehaṃ,
                    anujāna maṃ, pabbajissāmi devā 'ti. || Ja_XV:307 ||



[page 483]
13. Hatthapālajātaka. (509.) 483
     Tattha vo ti nipātamattaṃ, pasāmi c'; evā 'ti attho, mattūpaman ti hāsabhāsalīlāvillāsehi mattaṃ viya carantaṃ, ketakapupphanettan ti ketakapupphapattaṃ viya puthulāyatanettaṃ, abhutvā bhoge ti abhutvā bhoge, vajate ti evaṃ uttamarūpadharaṃ kumāriṃ paṭhamavaye vattamānaṃ abhuttabhogam eva mātāpitunnaṃ upari mahantaṃ sokaṃ pātetvā maccu gahetvā va gacchati, sujāto ti susaṇṭhito, sumukho ti kañcanādāsapuṇṇacandasadisamukho, sudassano ti uttamarūpadharitāya sampannadassano, sāmo ti suvaṇṇasāmo, kusumbhaparikiṇṇamassū 'ti sannisinnaṭṭhena ca sukhumaṭṭhena ca taruṇakusumbhakesarasadisaparikiṇṇamassu, iminā evarūpo pi kumāro maccuvasaṃ gacchati, tathāvidham pi hi Sineruṃ uppāṭento viya nikkaruṇo maccu ādāya gacchatīti dasseti, hitvāna kāme paṭigaccha gehaṃ anujāna maṃ pabbajissāmi devā 'ti deva puttadārabandhanasmiṃ hi uppanne taṃ bandhanaṃ ducchediyaṃ hoti, tenāhaṃ puretaraṃ ñeva kāme ca gehañ ca hitvā idān'; eva pabbajissāmi, anujāna man ti
     Evañ ca pana vatvā "tiṭṭhatha tumhe, maṃ tumhehi saddhiṃ kathentam eva vyādhijarāmaraṇāni upagacchantīti" te ubho pi vanditvā yojanikaṃ parisaṃ gahetvā nikkhamitvā Gaṅgātīram eva agamāsi. Hatthipālo pi tassāpi ākāse nisīditvā dhammaṃ desetvā "samāgamo mahā bhavissatīti" tath'; eva nisīdi. Punadivase purohito pallaṃkamajjhagato nisīditvā cintesi: "mama puttā pabbajitā, idān'; ahaṃ ekako va manussakhānuko jāto 'mhi, aham pi pabbajissāmīti" brāhmaṇiyā saddhiṃ mantento

  Ja_XV.13(=509).15: Sākhāhi rukkho labhate samaññaṃ,
                    pahīnasākhaṃ pana khānuṃ āhu,
                    pahīnaputtassa mam'; ajja hoti
                    Vāseṭṭhi bhikkhācariyāya kālo ti gātham āha. || Ja_XV:308 ||


     Tattha labhate samaññan ti rukkho ti vohāraṃ labhati, Vāseṭṭhīti brāhmaṇiṃ ālapati, bhikkhācariyāyā 'ti mayham pi pabbajjāya kālo, puttānaṃ santikam eva gamissāmīti.
     So evam vatvā brāhmaṇe pakkosāpesi. ‘Saṭṭhibrāhmaṇasahassāni sannipatiṃsu. Atha ne āha: "tumhe kim karissathā"

[page 484]
484 XV. Vīsatinipāta.
'ti. "Tumhe pana ācariyā" 'ti. "Ahaṃ mama puttassa santike pabbajissāmīti". "Na tumhākam eva nirayo uṇho, mayam pi pabbajisāmā" 'ti. Asītikoṭidhanaṃ brāhmaṇiyā niyyādetvā yojanikaṃ brāhmaṇaparisaṃ gahetvā nikkhamitvā puttānaṃ santikam eva gato. Hatthipālo tāya pi parisāya ākāse ṭhatvā dhammaṃ desesi. Punadivase brāhmaṇī cintesi:
mama cattāro puttā setacchattaṃ pahāya ‘pabbajissāmā'; 'ti gatā, brāhmaṇo pi purohitaṭṭhānena saddhiṃ asītikoṭidhanaṃ chaḍḍetvā puttānaṃ ñeva santikaṃ gato, aham idha kiṃ karissāmi, puttassa gatamaggen'; eva gamissāmīti sā atītaṃ udāharaṇaṃ āharantī udānagātham āha:

  Ja_XV.13(=509).16: Aghasmi koñcā va yathā himaccaye
                    tantāni jālāni padāliya haṃsā
                    gacchanti puttā ca patī ca mayhaṃ,
                    sāhaṃ kathaṃ nānuvaje pajānan ti. || Ja_XV:309 ||


     Tattha aghasmi koñcā va yathā ti yath'; eva ākāse koñcā sakuṇā asajjamānā gacchanti, himaccaye ti vassān'; accayena, tantāni jālāni padāliya haṃsā ti atīte kira channavutisahassā suvaṇṇahaṃsā vassarāttapahonakaṃ sāliṃ Kañcanaguhāyaṃ nikkhipitvā himassa bhayena bahi anikkhamitvā cātumāsaṃ tatth'; eva vasanti, atha nesaṃ Unnanābhi nāma makkaṭako guhadvāre jālaṃ bandhati, taṃ haṃsā dvinnaṃ taruṇahaṃsānaṃ hi dviguṇaṃ vaṭṭaṃ denti, te thāmasampannatāya taṃ jālaṃ chinditvā purato gacchanti, sesā tesaṃ gatamaggena gacchanti, sā tam atthaṃ pakāsentī evam āha, idaṃ vuttaṃ hoti: yath'; eva ākāse koñcasakuṇā asajjamānā gacchanti tathā himaccaye vassānātikkame dve taruṇahaṃsā tantāni jālāni padāletvā gacchanti, atha nesaṃ gatamaggena itare haṃsā, idāni pana mamāpi puttā taruṇahaṃsā jālaṃ viya kāmajālaṃ chinditvā gatā, mayāpi tesaṃ gatamaggena gantabban ti iminā adhippāyena gacchanti puttā ca pati ca mayhaṃ, sv-āhaṃ kathaṃ nānuvaje pajānan ti āha.
     Iti sā "kathaṃ ahaṃ evaṃ pajānantī na pabbajissāmīti" sanniṭṭhānaṃ katvā brāhmaṇiyo pakkosāpetvā āha:" tumhehi kiṃ karissathā" 'ti.

[page 485]
13. Hatthipālajātaka. (509.) 485
[... content straddling page break has been moved to the page above ...] "Tumhe pana ayye" ti. "Ahaṃ pabbajissāmīti". "Mayam pi pabbajissāmā" 'ti. Sā taṃ vibhavaṃ chaḍḍetvā yojanikaṃ parisaṃ gahetvā puttānaṃ santikam eva gatā ti. Hatthipālo pi tāya pi parisāya ākāse nisīditvā dhammaṃ desesi. Punadivase rājā "kuhiṃ purohito" ti pucchi. "Deva purohito brāhmaṇī c'; assa sabbaṃ dhanaṃ chaḍḍetvā dvitiyojanikaṃ parisaṃ gahetvā puttānaṃ santikam eva gatā" ti. Rājā "assāmikadhanaṃ amhākaṃ pāpuṇātīti" tassa gehato dhanaṃ āharāpesi. Ath'; assa aggamahesī "rājā kiṃ karotīti" pucchitvā "purohitassa gehato dhanaṃ āharāpetīti" vutte "purohito kuhin" ti vatvā "sapajāpatiko pabbajjatthāya nikkhanto" ti sutvā "ayaṃ rājā brāhmaṇena ca brāhmaṇiyā ca catūhi puttehi ca jahitaṃ ukkāraṃ chaḍḍitaṃ khelaṃ mohena mūḷho attano gharaṃ āharāpesi, upamāya naṃ bodhessāmīti" sūnato maṃsaṃ āharāpetvā rājaṅgaṇe rāsiṃ kārāpetvā ujumaggaṃ vissajjetvā jālaṃ parikkhipāpesi. Gijjhā dūrato va disvā tass'; atthāya {otariṃsu}, tatha sappaññā jālaṃ pasāritaṃ ñatvā atibhārikā hutvā "ujukaṃ uppatitum na sakkhissāmā" 'ti attanā khāditamaṃsaṃ chaḍḍetvā jālaṃ anallīyitvā ujukam eva uppatitvā gamiṃsu, andhabālā pana tehi chaḍḍitavamitaṃ khāditvā bhāriyā hutvā ujukaṃ uppatituṃ asakkontā gantvā jāle bajjhiṃsu. Ath'; ekaṃ gijjhaṃ ānetvā deviyā dassayiṃsu, sā tam ādāya rañño santikaṃ gantvā "ehi tāva mahārāja, rājaṅgaṇe ekaṃ kiriyaṃ passissāmā" 'ti sīhapañjaraṃ vivaritvā "ime gijjhe olokehi mahārājā" 'ti vatvā dve gāthā abhāsi:

  Ja_XV.13(=509).17: Ete bhutvā vamitvā ca pakkamanti vihaṅgamā
                    ye ca bhutvā na vamiṃsu te me hatthattham āgatā. || Ja_XV:310 ||



[page 486]
486 XV. Vīsatinipāta.

  Ja_XV.13(=509).18: Avamī brāhmaṇo kāme, te tvaṃ paccāvamissasi,
                    vantādo puriso rāja na so hoti pasaṃsiyo ti. || Ja_XV:311 ||


     Tattha bhutvā vamitvā cā 'ti maṃsaṃ khāditvā vamitvā ca, paccāvamissasīti paṭiparibhuñjissasi, vantādo ti parassa vamitakhādako, pasaṃsiyo ti so taṇhāvasiko bālo Buddhādīhi paṇḍitehi pasaṃsitabbo na hoti.
     Taṃ sutvā rājā vippaṭisārī ahosi, tayo bhavā ādittā viya upaṭṭhahiṃsu, so "ajj'; eva r. pahāya mama pabbajituṃ vaṭṭatīti" uppannasaṃvego deviyā thutiṃ karonto gātham āha:

  Ja_XV.13(=509).19: Paṃke va posaṃ palipe vyasannaṃ
                    balī yathā dubbalaṃ uddhareyya
                    evam pi maṃ tvaṃ udatāri bhoti
                    Pañcāli gāthāhi subhāsitāhīti. || Ja_XV:312 ||


     Tattha vyasannan ti nimuggaṃ, visannan ti pi pāṭho, uddhareyyā 'ti kesesu vā hatthesu vā gahetvā ukkhipitvā thale ṭhapeyya, udatārīti kāmapaṃkato uttārasi, udatāsīti pi pāṭho, ayam ev'; attho, uddhatāsīti pi pāṭho, uddhārīti attho, Pañcālīti Puñcālarājadhīte.
     Evañ ca pana vatvā taṃ khaṇaṃ ñeva pabbajitukāmo hutvā amacce pakkosāpetvā āha: "tumhe kiṃ karissathā" 'ti.
"Tumhe pana devā" 'ti. "Ahaṃ Hatthipālassa santike pabbajissāmīti". "Mayan pi pabbajissāma devā" 'ti. Rājā dvādasayojanike Bārāṇasinagare r. chaḍḍetvā "atthikā setacchattaṃ ussāpentū" 'ti amaccaparivuto tiyojanaṃ parisaṃ gahetva kumārass'; eva santikaṃ gato. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desesi.
     S. rañño pabbajitabhāvaṃ pakāsento

  Ja_XV.13(=509).20: Idaṃ vatvā mahārājā Esukārī disampati
                    raṭṭhaṃ hitvāna pabbaji nāgo chetvā va bandhanan ti || Ja_XV:313 ||


gātham āha.

[page 487]
13. Hatthipālajātaka. (509.) 487
     Punadivase nagare ohīnajano sannipatitvā rājadvāraṃ gantvā deviyā ārocetvā nivesanaṃ pavisitvā deviṃ vanditvā ekamantaṃ ṭhito

  Ja_XV.13(=509).21: Rājā ca pabbajjam arocayittha
                    raṭṭhaṃ pahāya naraviriyaseṭṭho,
                    tuvam pi no hohi yath'; eva rājā,
                    amhehi guttā anusāsa rajjan ti gātham āha. || Ja_XV:314 ||


     Tattha anusāsā 'ti amhehi guttā hutvā dhammena r. kārehi.
     Sā mahājanassa kathaṃ sutvā sesagāthā abhāsi:

  Ja_XV.13(=509).22: Rājā ca pabbajjam arocayittha
                    raṭṭhaṃ pahāya naraviriyaseṭṭho,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni manoramāni. || Ja_XV:315 ||


  Ja_XV.13(=509).23: Rājā ca pabbajjam arocayittha
                    raṭṭhaṃ pahāya naraviriyaseṭṭho,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni yathodhikāni. || Ja_XV:316 ||


  Ja_XV.13(=509).24: Accenti kālā tarayanti rattiyo, (cfr. Saṃyutta Nikāya I. p. 3.)
                    vayoguṇā anupubbaṃ jahanti,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni manoramāni. || Ja_XV:317 ||


  Ja_XV.13(=509).25: Accenti kālā tarayanti rattiyo,
                    vayoguṇā anupubbaṃ jahanti,
                    aham pi ekā carissāmi loke
                    hitvāna kāmāni yathodhikāni. || Ja_XV:318 ||


  Ja_XV.13(=509).26: Accenti kālā tarayanti rattiyo
                    vayoguṇā anupubbaṃ jahanti,
                    aham pi ekā carissāmi loke
                    sītibhūtā sabbam aticca saṅgan ti. || Ja_XV:319 ||



[page 488]
488 XV. Vīsatinipāta.
     Tattha ekā ti puttadhītikilesasambādhehi muñcitvā imasmiṃ loke ekikā va carissāmi, kāmānīti rūpādayo kāmaguṇe, yathodhikānīti yena yena odhinā ṭhitāni tena tena ṭhitān'; eva jahissāmi, na kiñci avasissāmīti attho, accenti kālā ti pubbaṇhādayo kālā atikkamanti, tarayantīti atucchā hutvā āyusaṃkhāraṃ khepayamānā gacchanti, vayoguṇā ti paṭhamavayādayo tayo mandadasakādayo vā dasa koṭṭhāsā, anupubbaṃ jahantīti uparūpari koṭṭhāsaṃ appatvā tattha tatth'; eva nirujjhanti, sītibhūtā ti uṇhakārake uṇhasabhāve kilese pahāya sītalā hutvā, sabbamaticca saṅgan ti rāgasaṅgādikaṃ sabbasaṅgaṃ atikkamitvā ekā carissāmi, Hatthipālakumārassa santikaṃ gantvā pabbajissāmi.
     Iti sā imāhi gāthāhi mahājanassa dhammaṃ desetvā amaccabhariyāyo pakkosāpetvā āha: "tumhe kiṃ karissathā" 'ti.
"Tumhe pana ayye" ti. "Ahaṃ pabbajissāmīti". "Mayam pi pabbajissāmā" 'ti. Sā "sādhū" 'ti rājanivesane suvaṇṇakoṭṭhāgārādīni vivarāpetvā "asukaṭṭhāne ca mahānidhānaṃ nidahitan" ti Suvaṇṇapaṭṭe likhāpetvā "dinnaṃ ñeva harantū 'ti vatvā suvaṇṇapaṭṭaṃ mahātale thambhe bandhāpetvā nagare bheriñ carāpetvā mahāsampattiṃ chaḍḍetvā nagarā nikkhami. Tasmiṃ khaṇe sakalanagaraṃ saṃkhubhitaṃ:
"rājā kira devī ca r. pahāya 'pabbajissāmā'; 'ti nikkhantā, mayaṃ idāni kiṃ karissāmā" 'ti. Tato manussā yathāpūritān'; eva gehāni chaḍḍetvā putte hatthe gahetvā nikkhamiṃsu, sabbā paṇā pasāritaniyāmen'; eva ṭhitā, nivattitvā olokento nāma nāhosi, sakalanagaraṃ tucchaṃ ahosi. Devī pi tiyojanaparisaṃ gahetvā tatth'; eva gatā. Hatthipālo tassāpi parisāya ākāse nisinno dhammaṃ desetvā dvādasayojanikaṃ parisaṃ gahetvā Himavantābhimukho pāyāsi." Hatthipālakumāro dvādasayojanikaṃ Bārāṇasiṃ tucchaṃ katvā ‘pabbajissāmīti'; mahājanaṃ ādāya Himavantaṃ gacchati, kimaṅga pana mayan" ti sakala-Kāsiraṭṭhaṃ saṃkhubhitaṃ. Aparabhāge parisā tiṃsayojanikā ahosi, so tāya parisāya saddhiṃ Himavantaṃ pāvisi.

[page 489]
13. Hatthipālajātaka. (509.) 489
[... content straddling page break has been moved to the page above ...] Sakko āvajjanto taṃ pavattiṃ ñatvā "Hatthipālakumāro nekkhammaṃ nikkhanto, mahāsamāgamo bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti" Vissakammaṃ āṇāpesi: "gaccha āyāmāto chattiṃsayojanaṃ vitthārato pannarasayojanaṃ assamaṃ māpetvā pabbajitaparikkhāre sampādehīti". So "sādhū" 'ti patisuṇitvā Gaṅgatīre ramaṇīye bhūmibhāge vuttappamāṇaṃ assamapadaṃ māpetvā paṇṇasālāsu kaṭṭhattharaṇapaṇṇattharaṇāasanādīni paññāpetvā sabbe pabbajitaparikkhāre māpesi. Ekekissā paṇṇasālāya dvāre ekeko caṃkamo rattiṭṭhānadivāṭhānaparicchinno katasudhāparikammo ālambanaphalako, tesu tesu ṭhānesu nānāvaṇṇasurabhikusumasañchannā pupphagacchā, ekekassa caṃkamassa koṭiyaṃ ekeko udakabharito kūpo, tassa santike ekeko phalarukkho, so eko va sabbaphalāni phalati, idaṃ sabbaṃ devatānubhāvena ahosi. Vissakammo assamaṃ māpetvā paṇṇasālāsu pabbajitaparikkhāre ṭhapetvā "ye keci pabbajitukāmā ime parikkhāre gaṇhantū" 'ti jātihiṅgulakena bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde migapakkhiduddasike amanusse ca paṭikkamāpetvā sakaṭṭhānam eva gato. Hatthipālakumāro ekapadikamaggena Sakkadattiyaṃ assamaṃ pavisitvā akkharāni disvā "Sakkena mama mahābhinikkhamanaṃ nikkhantabhāvo ñāto bhavissatīti" dvāraṃ vivaritvā paṇṇasālaṃ pavisitvā isipabbajjaliṅgaṃ gahetvā nikkhamitvā caṃkamaṃ otaritvā katipaye aparāparaṃ caṃkamitvā sesajanakāyaṃ pabbājetvā assamapadaṃ vicārento taruṇaputtānaṃ itthīnaṃ majjhe ṭhāne paṇṇasālaṃ adāsi, tato anantaraṃ mahallakitthīnaṃ, tato anantaraṃ vañjhitthīnaṃ, samantā parikkhipitvā pana purisānaṃ adāsi.

[page 490]
490 XV. Vīsātinipāta.
[... content straddling page break has been moved to the page above ...] Ath'; eko rājā "Bārāṇasiyaṃ kira rājā n'; atthīti" āgantvā alaṃkatapaṭiyattanagaraṃ oloketvā rājanivesanaṃ āruyha tattha tattha ratanarāsiṃ disvā "evarūpaṃ nagaraṃ pahāya pabbajitakālato paṭṭhāya pabbajjā nām'; esā uḷārā bhavissatīti surāsoṇḍena maggaṃ pucchitvā Hatthipālassa santikaṃ pāyāsi. Hatthipālo tassa vanantaṃ āgatabhāvaṃ ñatvā paṭimaggaṃ gantvā ākāse nisinno parisāya dhammaṃ desetvā assamapadaṃ netvā sabbaṃ parisaṃ pabbājesi. Eten'; upāyena aññe pi cha rājāno pabbajiṃsu. Satta rājāno bhoge chaḍḍayiṃsu. Chattiṃsayojaniko assamo nirantaro paripūri.
Yo kāmavitakkādisu aññataraṃ vitakketi mahāpuriso tassa dhammaṃ desetvā Brahmavihārabhāvanam eva ca kasiṇabhāvanañ ca ācikkhati, ne yebhuyyena jhānābhiññaṃ nibbattetvā tīsu koṭṭhāsesu dve koṭṭhāsā Brahmaloke nibbattiṃsu, tatiyakoṭṭhāsaṃ tidhā katvā eko koṭṭhāso Brahmaloke nibbatti, eko chasu kāmasaggesu, eko isīnaṃ pāricariyaṃ katvā manussaloke, tīsu kusalasampattīsu nibbattiṃsu. Evaṃ Hatthipālassa sāsanaṃ apagatanirayatiracchānayonipettivisayāsurakāyaṃ ahosi.
     Imasmiṃ Tambapaṇṇidīpe paṭhavicālaka-Dhammaguttatthero Kaṭakandhakāravāsi-Phussadevatthero UparimaṇḍalakamalayavāsiMahāsaṃgharakkhitatthero Malimahādevatthero Bhaggirivāsi-Mahādevatthero Vāmantapabbhāravāsi-Mahāsīvatthero Kāḷavallimaṇḍapavāsi-Mahānāgatthero Kuddālasamāgame Mūgapakkhasamāgame Cūlasutasomasamāgame Ayogharapaṇḍitasamāgame Hatthipālasamāgame ca sabbapacchā nikkhantapurisā ahesuṃ, tenāha Bhagavā:
               Abhittharetha kalyāṇe ti (Dhp. v. 116.)
kalyāṇaṃ hi turitaturiten'; eva kātabbaṃ.

[page 491]
14. Ayogharajātaka, (510.) 491
     S. i. d. ā. "evaṃ bhikkhave pubbe pi T. mahānekkhammaṃ nikkhanto yevā" 'ti vatvā j. s.: "Tadā Esukārī rājā Suddhodanamahārājā ahosi, devī Mahāmāyā, purohito Kassapo, brāhmaṇī Bhaddakāpilānī, Ajapālo Anuruddho, Gopālo Moggallāno, Assapālo Sāriputto, sesaparisā Buddhaparisā, Hatthipālo aham eva" 'ti.
Hatthipālajātakaṃ.

                      14. Ayogharajātaka.
     Yamekarattiṃ paṭhaman ti. Idaṃ S. J. v. mahānekkhammaṃ ñeva ā. k. Tadā pi hi so "na bhikkhave idān'; eva pubbe pi T. mahānekkhammaṃ nikkhanto yevā" 'ti vatvā a. ā.:
     A. B. Br. r. k. Brahmadattassa rañño aggamahesī gabbhaṃ paṭilabhitvā laddhagabbhaparihārā pariṇatagabbhā paccūsasamanantare puttaṃ vijāyi. Tassā purimattabhāve ekā sapattī "tava jātaṃ pajaṃ khādituṃ labhissāmīti" patthanaṃ ṭhapesi, sā kira sayaṃ vaṃjhā hutvā puttamātukodhena taṃ patthanaṃ katvā yakkhayoniyaṃ nibbatti. Itarā rañño aggamahesī hutvā imaṃ puttaṃ vijāyi. Sā yakkhinī tadā okāsaṃ labhitvā deviyā passantiyā va bhībhaccharūpā hutvā āgantvā taṃ dārakaṃ gahetvā palāyi. Devī "yakkhinī me puttaṃ gahetvā palāyatīti" mahāsaddena viravi. Itarāpi dārakaṃ mūlakakandaṃ viya murumurāyantī khāditvā deviṃ hatthavikārādīhi rosetvā tajjetvā pakkāmi. Rājā sutvā "kiṃ sakkā yakkhiniyā kātun" ti tuṇhī ahosi, puna deviyā vijāyanakāle gāḷhaṃ ārakkham akāsi. Devī puna puttaṃ vijāyi. Yakkhinī āgantvā tam pi khāditvā gatā. Tatiyavāre tassā kucchiyaṃ M. paṭisandhiṃ gaṇhi. Rājā mahājanaṃ sannipātāpetvā "deviyā jātaṃ jātaṃ pajaṃ ekā yakkhinī khādati,

[page 492]
492 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] kin nu kattaban" ti pucchi. Ath'; eko "yakkhā nāma tālapaṇṇassa bhāyanti, deviyā hatthapādesu tālapaṇṇaṃ bandhituṃ vaṭṭatīti" āha, aparo"ayogharassa bhāyanti.
ayogharaṃ kātuṃ vaṭṭatīti āha. Rājā "sādhū" 'ti attano vijite kammāre sannipātetvā "ayogharaṃ karothā" 'ti āṇapetvā āyuttake adāsi. Antonagare yeva ramaṇīye bhūmibhāge gehaṃ paṭṭhapesuṃ, thambhe ādiṃ katvā sabbe gehasambhārā ayomayā va ahesuṃ, navahi māsehi ayomayaṃ mahantaṃ caturassasālaṃ niṭṭhānam agamāsi, taṃ niccaṃ pajjalitapadīpam eva hoti. Rājā deviyā gabbhaparipākaṃ ñatvā ayogharaṃ alaṃkārāpetvā taṃ ādāya ayogharaṃ pāvisi.
Sā tattha dhaññapuññalakkhaṇaṃ puttaṃ vijāyi, Ayogharakumāro t'; ev'; assa nāmaṃ kariṃsu. Taṃ dhātīnaṃ datvā mahantaṃ ārakkhaṃ saṃvidahitvā rājā deviṃ ādāya nagaraṃ padakkhiṇaṃ katvā alaṃkatapāsādatalam eva abhirūhi.
Yakkhī pi udakavāraṃ gantvā Vessavaṇassa udakaṃ harantī jīvitakkhayaṃ pattā. M. ayoghare yeva vaḍḍhitvā viññūtaṃ patto tatth'; eva sabbasippāni uggaṇhi. Rājā "ko me puttassa vayapadeso" ti amacce pucchitvā "soḷasavasso deva sūro thāmasampanno yakkhasahassam pi paṭibāhituṃ samattho" ti sutvā "r. assa dassāmīti" sakalanagaraṃ alaṃkārāpetvā "ayogharato taṃ nīharitvā ānethā" 'ti āha. Amaccā "sādhu devā" 'ti dvādasayojanikaṃ Bārāṇasiṃ alaṃkārāpetvā sabbālaṃkāravibhūsitaṃ maṅgalavāraṇaṃ ādāya tattha gantvā kumāraṃ alaṃkaritvā hatthikkhandhe nisīdāpetvā "deva kulasantakaṃ alaṃkatanagaraṃ padakkhiṇaṃ katvā pitaraṃ Kāsirājānaṃ vandatha, ajj'; eva setacchattaṃ labhissathā" 'ti āhaṃsu. M. nagaraṃ padakkhiṇaṃ karonto ārāmarāmaṇeyyakaṃ vaṇṇapokkharaṇībhūmirāmaṇeyyakaṃ pāsādarāmaṇeyyakādīni disvā cintesi:

[page 493]
14. Ayogharajātaka. (501.) 493
[... content straddling page break has been moved to the page above ...] "mama pitā maṃ ettakaṃ kālaṃ bandhanāgāre vasāpesi, evarūpaṃ alaṃkatanagaraṃ daṭṭhuṃ na adāsi, ko nu kho mayhaṃ doso" ti amacce pucchi. "Deva, n'; atthi tumhākaṃ doso, tumhākaṃ pana dve bhātike ekā yakkhinī khādi, tena vo pitā ayoghare vasāpesi, ayogharena tumhākaṃ jīvitaṃ laddhan" 'ti. So tesaṃ vacanaṃ sutvā cintesi: "ahaṃ dasamāse Lohakumbhiniraye viya Gūthaniraye viya ca mātukucchimhi vasitvā mātukucchito nikkhantakālato paṭṭhāya soḷasa vassāni etasmiṃ bandhanāgāre vasiṃ, bahi oloketuṃ pi na labhiṃ, yakkhiniyā hatthato mutto pi panāhaṃ n'; eva ajaro na amaro, kim me rajjena, rajje ṭhitakālato paṭṭhāya dunnikkhamanaṃ hoti, ajj'; eva mama pitaraṃ pabbajjaṃ anujānāpetvā Himavantaṃ pavisitvā pabbajissāmīti" so na garaṃ padakkhiṇaṃ katvā rājakulaṃ pavisitvā rājānaṃ vanditvā aṭṭhāsi. Rājā tassa sarīrasobhaṃ oloketvā balavasinehena amacce olokesi. Te "kiṃ karoma devā" 'ti vadiṃsu.
"Puttam me ratanarāsimhi ṭhapetvā tīhi saṃkhehi abhisiñcitvā kañcanamālaṃ setacchattaṃ ussāpethā" 'ti. M. pitaraṃ vanditvā "na mayhaṃ rajjen'; attho, ahaṃ pabbajissāmi, pabbajjam me anujānāthā" 'ti āha. "Tāta rajjaṃ paṭikkhipitvā kiṃkāraṇā pabbajasīti". "Deva ahaṃ mātukucchimhi dasamāse Gūthaniraye viya vasitvā kucchito nikkhanto yakkhabhayena soḷasa vassāni bandhanāgāre vasanto bahi oloketum pi na labhiṃ, Ussadaniraye khitto viya ahosiṃ, yakkhinito mutto 'mhīti pi ajarāmaro na homi, maccu nām'; esa na sakkā kenaci jinituṃ, bhave ukkaṇṭhito 'smi, yāva me vyādhijarāmaraṇāni nāgacchanti tāvad eva pabbajitvā dhammaṃ carissāmi, alam me rajjena, anujāna maṃ devā" 'ti vatvā pitu dhammaṃ desento āha:

[page 494]
494 XV. Vīsatinipāta.

  Ja_XV.14(=510).1: Yam ekarattiṃ paṭhamaṃ gabbhe vasati mānavo
                    abbh'; uṭṭhito va sayati sa gacchaṃ na nivattati. || Ja_XV:320 ||


  Ja_XV.14(=510).2: Na yujjhamānā na balena vassitā
                    narā na jīranti na cīpi mīyare,
                    sabbaṃ hi taṃ jātijarāy'; upaddutaṃ,
                    tam me matī hoti: carāmi dhammaṃ. || Ja_XV:321 ||


  Ja_XV.14(=510).3: Caturaṅginiṃ senaṃ subhiṃsarūpaṃ
                    jayanti raṭṭhādhipatī pasayha,
                    na maccuno jayituṃ ussahanti,
                    tam me etc. || Ja_XV:322 ||


  Ja_XV.14(=510).4: Hatthīhi assehi rathehi pattihi
                    parivāritā muccare ekaceyyā,
                    na maccuno muccituṃ ussahanti, etc. || Ja_XV:323 ||


  Ja_XV.14(=510).5: Hatthīhi assehi rathehi pattihi
                    sūrā pabhañjanti padhaṃsayanti,
                    na maccuno bhuñjituṃ ussahanti, etc. || Ja_XV:324 ||


  Ja_XV.14(=510).6: Mattā gajā bhinnagaḷā pabhinnā
                    nagarāni maddanti janaṃ hananti,
                    na maccuno maddituṃ ussahanti, etc. || Ja_XV:325 ||


  Ja_XV.14(=510).7: Issāsino katahatthāpi dhīrā
                    dūrepātī akkhaṇavedhino pi
                    na maccuno vijjhituṃ ussahanti, etc. || Ja_XV:326 ||


  Ja_XV.14(=510).8: Sarāni khīyanti saselakānanā,
                    sabbaṃ hi taṃ khīyati dīgham antaraṃ,
                    sabbaṃ hi taṃ bhañjare kālapariyāyaṃ, etc. || Ja_XV:327 ||


  Ja_XV.14(=510).9: Sabbesam evaṃ hi narānarīnaṃ
                    calācalaṃ pāṇabhuno 'dha jīvitaṃ
                    paṭo va dhuttassa dumo va kūlajo, etc. || Ja_XV:328 ||



[page 495]
14. Ayogharajātaka. (510.) 495

  Ja_XV.14(=510).10: Dumapphalāneva patanti mānavā
                    daharā ca vuddhā ca sarīrabhedā
                    nariyo narā majjhimaporisā ca, etc. || Ja_XV:329 ||


  Ja_XV.14(=510).11: Nāyaṃ vayo tārakarājasannibho,
                    yad abbhatītaṃ gatam eva dāni taṃ,
                    jiṇṇassa hī n'; atthi ratī kuto sukhaṃ, etc. || Ja_XV:330 ||


  Ja_XV.14(=510).12: Yakkhā pisācā athavāpi petā
                    kupitāpi te assasantī manusse,
                    na maccuno assasit'; ussahanti, etc. || Ja_XV:331 ||


  Ja_XV.14(=510).13: Yakkhe pisāce athavāpi pete
                    kupite pi te nijjhapanaṃ karonti,
                    na maccuno nijjhapanaṃ karonti, etc. || Ja_XV:332 ||


  Ja_XV.14(=510).14: Aparādhake dūsake heṭhake ca
                    rājāno daṇḍenti viditva dosaṃ,
                    na maccuno daṇḍayit'; ussahanti, etc. || Ja_XV:333 ||


  Ja_XV.14(=510).15: Aparādhakā dūsakā heṭhakā ca
                    labhanti te rājino nijjhapetuṃ,
                    na maccuno nijjhapanaṃ karonti, etc. || Ja_XV:334 ||


  Ja_XV.14(=510).16: Na khattiyo ti na pi brāhmaṇo ti,
                    na aḍḍhakā balavā tejavāpi, --
                    na maccurājassa apekha-m-atthi, etc. || Ja_XV:335 ||


  Ja_XV.14(=510).17: Sīhā ca vyagghā ca atho pi dīpiyo
                    pasayha khādanti vipphandamānaṃ,
                    na maccuno khāditum ussahanti, etc. || Ja_XV:336 ||


  Ja_XV.14(=510).18: Māyākārā raṅgamajjhe karontā
                    mohenti cakkhūni janassa tāvade,
                    na maccuno mohayit'; ussahanti, etc. || Ja_XV:337 ||



[page 496]
496 XV. Vīsatinipāta.

  Ja_XV.14(=510).19: Āsīvisā kupitā uggatejā
                    ḍasanti mārenti pi te manusse,
                    na maccuno ḍasituṃ ussahanti, etc. || Ja_XV:338 ||


  Ja_XV.14(=510).20: Āsīvisā kupitā yaṃ ḍasanti
                    tikicchakā tesaṃ visaṃ hananti,
                    na maccuno daṭṭhavisaṃ hananti, etc. || Ja_XV:339 ||


  Ja_XV.14(=510).21: Dhammantarī Vetaraṇī ca Bhojo
                    visāni hantvāna bhujaṅgamānaṃ
                    sūyanti te kālakatā tath'; eva, etc. || Ja_XV:340 ||


  Ja_XV.14(=510).22: Vijjādharā ghoram adhīyamānā
                    adassanaṃ osadhehi vajanti,
                    na maccurājassa vajant'; adassanaṃ, etc. || Ja_XV:341 ||


  Ja_XV.14(=510).23: Dhammo have rakkhati dhammacāriṃ,
                    dhammo suciṇṇo sukham āvahāti,
                    esānisaṃso dhamme suciṇṇe:
                    na duggatiṃ gacchati dhammacārī. || Ja_XV:342 ||


(Dh. p. 126, Jāt. I., 31, Therag. 35.)

  Ja_XV.14(=510).24: Na hi dhammo adhammo ca ubho samavipākino, (Dhp. 90,3.)
                    adhammo nirayaṃ neti, dhammo pāpeti suggatin ti. || Ja_XV:343 ||


     Tattha yamekarattin ti yebhuyyena sattā mātukucchimhi paṭisandhiṃ gaṇhantā rattiṃ gaṇhanti, tasmā evam aha, ayaṃ pan'; ettha attho: yaṃ ekarattiṃ vā divā vā paṭhamam eva paṭisandhiṃ gahetvā mātukucchisaṃkhāte gabbhe vasati, mānavo ti satto kalalabhāvena patiṭṭhāti, abbhuṭṭhito va sayatīti so mānavo yathā nāma valāhakasaṃkhāto abbho uṭṭhito nibbatto vāyuvegāhato paṭigacchati tath'; eva
     Paṭhamam kalalaṃ hoti, kalalā hoti abbudaṃ, (Cfr. Milinda- p. 421.)
          abbudā jāyatī pesī, pesiyā jāyate ghano.
          ghanā pasākhā jāyanti kesā lomā nakhāni ca
          Yañ c'; assa bhuñjati māta annapānañ ca bhojanaṃ
          tena so tattha yāpeti mātukucchigato naro ti
imaṃ mātukucchiyaṃ kalalādibhāvaṃ kucchito ca nikkhanto mandadasakādibhāvaṃ āpajjamāno satataṃ samitaṃ gacchati, sa gacchaṃ na nivattatīti sa cāyaṃ evaṃ gacchanto puna abbudato kalalabhāvaṃ pesiādito vā abbudādibhāvam khiḍḍādasakato mandadasakabhāvaṃ vaṇṇadasakādito vā khiḍḍādasakādibhāvaṃ pāpuṇituṃ na nivattati,

[page 497]
14. Ayogharajātaka. (510.) 497
[... content straddling page break has been moved to the page above ...] yathā pan'; eso valāhako vātavegena saṃcuṇṇiyamāno ahaṃ asukaṭṭhāne nāma uṭṭhito puna nivattitvā tatth'; eva gantvā pakatibhāvena ṭhassāmīti na labhati yad assa gataṃ taṃ gatam eva yaṃ antarahitaṃ taṃ antarahitam eva hoti tathā so pi kalalādibhāvena gacchamāno gacchat'; eva, tasmiṃ tasmiṃ koṭṭhāse saṃkhārā purimapurimānaṃ paccayā hutvā pacchato anivattitvā tattha tatth'; eva bhijjanti, jarākāle saṃkhārā amhehi esa pubbe yuvā thāmasampanno kato puna taṃ nivattitvā tath'; eva karissāmā 'ti na labbhanti, tattha tatth'; eva antarādhāyantīti dasseti, nayujjhamānā ti ubhato mūḷhasaṅgāme yujjhantā, na balena vassitā ti na kāyabalena vā yodhabalena vā upagatā samannāgatā, na jīrantīti purimanakāraṃ āharitvā evarūpāpi narā na jīranti na cāpi miyyare ti attho veditabbo, sabbaṃ hi tan ti mahārāja sabbam eva hi idaṃ pāṇimaṇḍalaṃ mahāyante pīḷiyamānā ucchughaṭikā viya jātiyā ca jarāya ca upaddutaṃ niccaṃ pīḷitaṃ, tamme matī hotīti tena kāraṇena mama pabbajitvā dhammaṃ carāmīti mati hoti cittaṃ uppajjati, caturaṅginin ti hatthiādīhi caturaṅgehi samannāgataṃ, senaṃ subhiṃsarūpan ti suṭṭhu bhiṃsajātikaṃ senaṃ, jayantīti kadāci ekacce rājāno attano senāya jinanti, na maccuno ti te pi rājāno mahāsenassa maccuno senaṃ jayituṃ na ussahanti, na vyādhijarāmaraṇāni maddituṃ sakkonti, muccare ekaceyyā ti tehi hatthiādīhi parivāritā ekacce paccāmittānaṃ hatthato muccanti, maccuno pana santikā muccituṃ na sakkonti, pabhañjantīti etehi hatthiādīhi paccatthikarājūnaṃ nagarāni bhañjanti, padhaṃsayantīti mahājanaṃ dhaṃsento padhaṃsento jīvitakkhayaṃ pāpenti, na maccuno ti te pi maraṇakāle patte maccuno bhañjituṃ na sakkonti. bhinnagalā pabhinnā ti tīsu ṭhānesu pabhinnā evaṃ bhinnā hutvā madaṃ gaḷantā paggharitamadā ti attho, na maccuno ti te pi mahāmaccuṃ maddituṃ na sakkonti, issāsino ti issāsā dhanuggahā, katahatthā ti susikkhitā, dūrepātīti saraṃ dūre pātetuṃ samatthā, akkhaṇavedhino ti aviraddhavedhino vijjuālokena vijjhanasamatthā vā, sarānīti Anotattādīni mahāsarāni khīyanti yeva, saselakānanā ti sapabbatavanasaṇḍā mahāpaṭhavī pi khīyati, sabbaṃ hi tan ti sabbam idaṃ saṃkhāragataṃ dīghaṃ antaraṃ ṭhatvā khīyat'; eva, kappuṭṭhānaggiṃ patvā Mahāmeru pi aggimukhe madhusitthakaṃ viya vilīyat'; eva.

[page 498]
498 XV. Vīsatinipāta.
[... content straddling page break has been moved to the page above ...] aṇumatto pi saṃkhāro ṭhātuṃ nā sakkoti, kālapariyāyan ti kālapariyāyaṃ nassanakālavāraṃ patvā sabbaṃ bhañjare, sabbasaṃkhāragataṃ bhijjat'; eva, tassa pakāsanatthaṃ Sattasuriyasuttaṃ āharitabbaṃ. calācalan ti cañcalaṃ sakabhāvena ṭhātuṃ asamatthaṃ nānābhāvavinābhāvasabhāvam eva, pāṇabhuno dha jīvitan ti idhaloke imesaṃ pāṇabhūtānaṃ jīvitaṃ, paṭo va dhuttassa dumo va kūlajo ti surādhutto hi suraṃ disvā udare badhaṃ sāṭakaṃ datvā pipat'; eva, nadīkūle jātadumo va kūle lujjamāne lujjati, yathā esa paṭo ca dumo ca cañcalā evaṃ sattānaṃ jīvitaṃ devā 'ti, dumapphalānevā 'ti yathā pakkāni phalāni vātāhatāni dumaggato bhūmiyaṃ patanti idhaloke tath'; eva ime mānavā jarāvātāhatā jīvitā gaḷitvā maraṇapaṭhaviyaṃ patanti, daharā ti antamaso kalalabhāve ṭhitāpi majjhimaporisā nārīnarānaṃ majjhe ṭhitā ubhatovyañjanakanapuṃsakā, tārakarājasannibho ti yathā tārakarājā kāḷapakkhe khīṇo puna juṇhapakkhe pūrati na evaṃ sattānaṃ vayo, vayo sattānaṃ hi yad abbhatītaṃ gatam eva dāni taṃ na tassa punāgamanaṃ atthi, kuto ratīti jarājiṇṇassa kāmaguṇesu rati pi n'; atthi. te paṭicca uppajjanakasukhaṃ kuto yeva, yakkhā ti mahiddhikā yakkhā, pisācā ti paṃsupisācakā, petā ti pettivisayikā, assasantīti assāsavātena upahananti āvisantīti vā attho, na maccuno ti maccuṃ pana te pi assāsena vā upahanituṃ āvisituṃ vā na sakkonti, nijjhāpanaṃ karontīti balikammavasena khamāpenti pasādenti, aparādhake ti rājāparādhakārake, dūsake ti rajjadūsake, heṭhake ti sandhicchedādīhi lokaviheṭhake, rājāno ti rājāno, viditva dosan ti dosaṃ jānitvā yathārūpena daṇḍenti. na maccuno ti te pi maccuṃ daṇḍayituṃ na sakkonti, nijjhapetun ti sakkhīhi attano niraparādhabhāvaṃ pakāsetvā pasādetvā, na aḍḍhakā balavā tejavāpīti ime aḍḍhā ayaṃ kāyabalañāṇabalādīhi balavā ayaṃ tejavā ti evam pi na maccurājassa apekkha-m-atthi, ekasmim pi satte apekhā pemaṃ sineho n'; atthi, sabbam evābhimaddatīti dasseti, pasayhā 'ti balakkārena abhibhavitvā, na maccuno ti te pi maccuṃ khādituṃ na sakkonti, karontā ti māyaṃ karontā, mohentīti abhūtaṃ bhūtaṃ katvā dassentā mohenti, uggatejā ti uggatena visena samannāgatā, tikicchakā ti visavejjā, Dhammantarī Vetaraṇī ca Bhojo ti ete evannāmakā vejjā, ghoramadhīyamanā ṭi ghoraṃ nāma vijjaṃ adhīyantā, osadhehīti ghoraṃ vā gandhāriṃ vā vijjaṃ sāvetvā osadhiṃ ādāya te paccatthikānaṃ adassanaṃ vajanti.

[page 499]
14. Ayogharajātaka. (510) 499
[... content straddling page break has been moved to the page above ...] dhammo ti sucaritadhammo, rakkhatīti yena rakkhito taṃ paṭirakkhati, sukhan ti chasu kāmasaggesu sukhaṃ āvahati pāpetīti patisandhivasena upaneti.
     Evaṃ M. catuvīsatigāthāhi pitu dhammaṃ desetvā "maharāja tumhākaṃ rajjaṃ tumhākam eva hotu, na mayhaṃ iminā attho, tumhehi pana saddhiṃ kathentam eva maṃ vyādhijarāmaraṇāni upagacchanti, tiṭṭhatha tumhe" ti vatvā ayadāmaṃ bhinditvā mattahatthi viya Kañcanapañjaraṃ bhinditvā sīhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Ath'; assa pitā "mama pi rajjen'; attho n'; atthīti" r.
pahāya tena saddhiṃ yeva nikkhami. Tasmim nikkhante devī pi amaccāpi brāhmaṇagahapatikādayo pīti sakalanagaravāsino gehāni chaḍḍetvā nikkhamiṃsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā, taṃ ādāya M. Himāvantaṃ pāvisi. Sakko tassa nikkhantabhāvaṃ ñatvā Vissakammaṃ pesetvā dvādasayojanāyāmaṃ sattayojanavitthāraṃ assamapadaṃ kāresi, sabbe pabbajitaparikkhāre paṭiyādāpesi.
Tatoparaṃ M-assa pabbajjā ca ovādadānañ ca Brahmalokaparāyanatā ca parisāya anapāyagamanīyatā ca sabbā heṭṭhāvuttanayen'; eva veditabbā.
     S. i. d. ā. "evaṃ bhikkhave pubbe pi T. mahānekkhammaṃ nikkhanto yevā" 'ti vātvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuṃ, parisā Buddhaparisā, Ayogharapaṇḍito aham evā" 'ti.
Ayogharajātakaṃ. Vīsatinipātavaṇṇanā niṭṭhitā.