Jataka: X. Dasanipata; XI. Ekadasanipata; XII. Dvadasanipata; XIII. Terasanipata; XIV. Pakinnakanipata; XV. Visatinipata. Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. IV, London : Pali Text Society 1887. (Reprinted 1963) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 16.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" #<...># = BOLD %<...>% = ITALICS $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. IV #<[page 001]># %< 1>% X. DASANIPâTA. $<1. Catudvārajātaka.>$ Catudvāramidaü nagaran ti. Idaü S. J. v. ekaü dubbacaü ā. k. Paccuppannavatthuü Navanipātassa paņhamajātake vitthāritam eva, idha pana S. taü bhikkhuü "saccaü kira tvaü dubbaco" ti pucchitvā "saccaü bhante" ti vutte "pubbe pi tvaü bhikkhu dubbacatāya paõķitānaü vacanaü akatvā khuracakkaü āsādesãti" vatvā atãtaü āhari: Atãte Kassapadasabalassakāle Bārāõasiyaü asãtikoņivibhavassa seņņhino putto Mittavindako nāma ahosi. Tassa mātāpitaro sotāpannā ahesuü, so pana dussãlo assaddho. Atha naü aparabhāge pitari kālakate mātā kuņumbaü vicārentã āha: "tāta tayā dullabhamanussattaü laddhaü, dānaü dehi, sãlaü rakkha, uposathakammaü kara, dhammaü suõāhãti". "Amma na mayhaü dānādãhi attho. mā maü ki¤ci avaca, ahaü yathākammaü gamissāmãti" evaü vadantam pi naü ekadivasaü puõõamuposathadivase mātā āha: "tāta, ajja abhilakkhito mahāuposathadivaso, ajja uposathaü samādiyitvā vihāraü gantvā sabbarattiü dhammaü sutvā ehi, ahaü te sahassaü dassāmãti". So "sādhå" 'ti dhanalobhena uposathaü samādiyitvā bhuttapātarāso vihāraü gantvā divasaü vãtināmetvā rattiü yathā ekam pi dhammapadaü kaõõaü na paharati tathā ekasmiü padese nipajjitvā niddaü okkamitvā punadivase pāto va mukhaü dhovitvā gehaü gantvā nisãdi. #<[page 002]># %<2 X. Danasipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Mātā pan' assa "ajja me putto dhammaü sutvā pāto va dhammakathikatheraü ādāya āgamissatãti" yāguü khādaniyaü bhojaniyaü paņiyādetvā āsanaü pa¤¤āpetvā tassāgamanaü patimānentã taü ekakaü āgataü disvā "tāta dhammakathiko kena nānãto" ti vatvā "na mayhaü dhammakathiken' attho" ti vutte "tena hi yāguü pivā" 'ti āha. So "tumhehi mayhaü sahassaü paņisutaü, taü tāva me detha, pacchā pivissāmãti" āha. "Piva tāta, pacchā gaõhissasãti". "Gahetvā va pivissāmãti". Ath' assa mātā sahassabhaõķikaü purato ņhapesi. So yāguü pivitvā sahassabhaõķikaü gahetvā vohāraü karonto nacirass' eva vãsaü satasahassaü uppādesi. Ath' assa etad ahosi: "nāvaü upaņņhapetvā vohāraü karissāmãti". So nāvaü upaņņhapetvā "amma ahaü nāvāya vohāraü karissāmãti" āha. Atha naü mātā "tvaü tāta ekaputtako, imasmiü ghare dhanam pi bahuü, samuddo anekādãnavo, mā gamãti" vāresi. So "ahaü gamissām' eva, na sakkā maü vāretun" ti vatvā "ahaü tāta vāressāmãti" mātarā hatthe gahito hatthaü vissajjāpetvā mātaraü paharitvā pātetvā antaraü katvā gantvā nāvāya samuddaü pakkhandi. Nāvā sattame divase Mittavindakaü nissāya samuddapiņņhe niccalā aņņhāsi. Kālakaõõisalākā vāriyamānā Mittavindakass' eva hatthe tikkhattuü pati. Ath' assa uëumpaü datvā "imaü ekaü nissāya bahå mā vinassantå" 'ti taü samudde khipiüsu, tāvad eva nāvā javena samuddaü pakkhandi. So pi uëumpe nipajjitvā ekaü dãpaü pāpuõi. Tattha phaëikavimāne catasso petiyo addasa. Tā sattāhaü dukkhaü anubhavanti sattāhaü sukhaü. #<[page 003]># %< 1. Catudvārajātaka. (439) 3>% \<[... content straddling page break has been moved to the page above ...]>/ So tāhi saddhiü dibbasampattiü anubhavi. Atha naü tā dukkhānubhavanatthāya gacchamānā "sāmi, mayaü sattame divase āgamissāma, yāva mayaü āgacchāma tāva anukkaõņhamāno idh' eva vasā" 'ti vatvā agamaüsu. So taõhāvasiko hutvā tasmiü yeva phalake nipajjitvā puna samuddapiņņhena gacchanto aparam pi dãpaü patvā tattha rajatavimāne aņņha petiyo disvā eten' eva upāyena aparasmiü dãpake maõivimāne soëasa aparasmiü kanakavimāne dvattiüsa petiyo disvā tāhi saddhiü dibbasampattiü anubhavitvā tāsam pi dukkhaü anubhavituü gatakāle puna samuddapiņņhena gacchanto ekaü pākāraparikkhittaü catudvāraü nagaraü addasa, ussadanirayo kira so bahunnaü nerayikasattānaü kammakaraõānubhavanaņņhānaü, Mittavindakassa pana alaükatapaņiyattaü nagaraü viya hutvā upaņņhāsi. So "imaü nagaraü pavisitvā rājā bhavissāmãti" cintetvā pavisitvā khuracakkaü ukkhipitvā paccamānaü nerayikasattaü addasa, ath' assa taü tassa sãse khuracakkaü padumaü hutvā upaņņhāsi, ure pa¤caīgikabandhanaü uracchadapasādhanaü hutvā sarãrato galantaü lohitaü lohitacandanavilepanaü hutvā paridevanasaddo madhuragãtasaddo hutvā upaņņhāsi. So tassa santikaü gantvā "bho purisa ciraü tayā padumaü dhāritaü, dehi me etan" ti āha. "Samma, na-y-idaü padumaü, khuracakkaü etan" ti. "Tvaü mayhaü adātukāmatāya evaü vadasãti". Nerayikasatto cintesi: "mayhaü kammaü khãõaü bhavissati, imināpi mayā viya mātaraü paharitvā āgatena bhavitabbaü, dassāmi 'ssa khuracakkan" ti. Atha naü "ehi bho, gaõha imaü paduman" ti vatva khuracakkaü tassa sãse khipi. taü tassa matthakam piüsamānaü bhassi. Tasmiü khaõe Mittavindako tassa khuracakkabhāvaü ¤atvā "tava khuracakkaü gaõha, #<[page 004]># %<4 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tava khuracakkaü ganhā" 'ti vedanāmatto paridevi. Itaro antaradhāyi. Tadā Bodhisatto mahantena parivārena ussadacārikam caramāno taü ņhānaü pāpuõi. Mittavindako taü ulloketvā "sāmi devarāja, idaü maü cakkaü saõhakara õã viya tilāni piüsamānaü otarati, kin nu kho mayā pāpaü katan" ti pucchanto dve gāthā abhāsi: @@ @@ Tattha daëhapākāran ti thirapākāraü, daëhatoraõan ti pi pāņho, thiradvāran ti attho, oruddhapatiruddhosmãti anto katvā samantā pākārena ruddho, palāyanaņņhānaü na pa¤¤āyati, kiü pāpaü pakatan ti kin nu kho mayā pāpakammaü kataü, apihitā ti thakitā, yathā dvijo ti pa¤jare pakkhitto sakuõo viya, kimādhikaraõan ti kiü kāraõaü, cakkābhinihato ti cakkena abhinihato. Ath' assa devarājā kāraõaü kathetuü cha gātha abhāsi: @@ @@ @@ @@ @@ #<[page 005]># %< 1. Catudvārajātaka. (439.) 5>% @@ Tattha laddhā satasahassāni atirekāni visatãti tvaü uposathaü katvā mātu santikā sahassaü gahetvā vohāraü karonto satasahassa¤ ca atirekāni vāsati labhitvā, nākarãti tena dhanena atuņņho nāvāya samuddaü pavisanto samudde āķãnavaü kathetvā mātarā vāriyāmāno pi anukampakānaü ¤ātãnaü samma vacanaü nākari, sotāpannaü mātaraü paharitvā antaraü katvā nikkhanto yevāsãti dãpeti, laüghãti nāvaü ullaüghanasamatthaü (?), pakkhandãti pakkhanto si, appasiddhikan ti mandasiddhiü vināsabahulam catåhi aņņhā 'ti atha naü nissāya ņhitāya nāvāya phalakaü datvā samudde khitto pi tvaü mātaraü nissāya ekadivasaü katassa uposathakammassa nissandena phalikavimāne catasso itthiyo labhitvā tato rajatavimāne aņņha maõivimāne soëasa kanakavimāne dvattiüsa adhigato si, atriccho cakkamāsado ti atha tvaü yathā laddhena asantuņņho atra uttaritaraü labhissāmãti evaü laddhaü laddhaü atikkamanalobhasaükhātāya atricchāya samannāgatattā atriccho pāpapuggalo tassa uposathakammassa khãõattā dvattiüsa itthiyo atikkamitvā imaü petanagaraü āgantvā tassa mātupahāradānākusalassa nissandena idaü cakkaü sampatto si, atricchan ti pi pāņho, atra atra icchamāno ti attho, atricchā ti pi pāņho, atricchāyā 'ti attho, bhamatãti tassa te icchāhatassa posassa idaü cakkaü matthakaü nipiüsamānaü idāni kumbhakārakacakkaü viya matthake bhamatãti attho, ye va taü anugijjhantãti taõhā nām' esā gacchantã uparåpari visālā hoti samuddo viya ca duppårā råpādisu tassa tassa icchanaicchāya visaņagāminã, taü evaråpaü taõhaü ye anugijjhanti giddhā gathitā hutvā punappuna allãyanti, te honti cakkadhārino ti te evaü paccantā khuracakkaü dhārenti, bahuü bhaõķan ti mātāpitunnaü santakaü bahuü dhanaü ohāya, maggan ti gantabbaü appasiddhikaü samuddamaggaü apaccavekkhitvā, yathā tvaü paņipanno evam evaü a¤¤esam pi yesaü c' etaü asaükhātaü avãmaüsitaü te yathā tvaü tath' eva taõhāvasikā hutvā dhanaü pahāya gamanamaggaü anavekkhitvā paņipaõõā cakkadhārino honti, kammam samekkhe ti tasmā paõķito puriso attano kattabbakammaü sadosaü nu kho niddosan ti samekkheyya paccavekkheyya, vipula¤ca bhogan ti attano dhammaladdhaü dhanarāsim pi avekkheyya, #<[page 006]># %<6 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ nātivatteyyā 'ti taü tādisaü puggalaü idaü cakkaü na ativatteyya nāvatthareyya, nātivattetãti pi pāņho, nāvattharatãti attho. Taü sutvā Mittavindako "iminā devaputtena mayā katakammaü tatvato ¤ātaü, ayaü mayhaü paccanapamānaü pi jānissati, pucchāmi nan" ti cintetvā navamaü gāham āha: @@ Ath' assa kathento Mahāsatto dasamaü gātham āha: @@ Tattha atisarãti pi atisaro, atisarissatãti pi atisaro, accasaro ti tass' eva vevacanaü, idaü vuttaü hoti: ambho Mittavindaka suõāhi mama vacanaü, tvaü hi atidāruõassa kammassa katattā atisaro, tassa pana na sakkā vassagaõanāya vipāko pa¤¤āpetun ti aparimāõaü atimahantaü vipākadukkhaü sarissasi paņipajjissasãti pi atisaro, tena te ettakāni vassasahassānãti vattuü na sakkomãti, sirasimāviddhan ti yaü pana te idaü cakkaü sirasi āviddhaü kumbhakāracakkam iva bhamati, na taü jãvaü pamokkhasãti taü tvaü yāva te kammavipāko na khãyati tāva jãvamāno na mokkhasi, kammavipāke pana khãõe idaü cakkaü pahāya yathākammaü gamissasãti. Idaü vatvā devaputto attano ņhānaü eva gato, itaro pi mahādukkhaü paņipajji. S. i. d. ā. j. s.: "Tadā Mittavindako dubbacabhikkhu ahosi, devarājā aham evā" 'ti. Catudvārajātakaü. $<2. Kaõhajātaka.>$ Kaõho vatāyaü puriso ti. Idaü S. Kapilavatthuü nissāya Nigrodhārāme viharanto sitapātukammaü ā. k. Tadā kira S. #<[page 007]># %< 2. Kaõhajātaka. (440.) 7>% sāyaõhasamaye Nigrodhārāme bhikkhusaüghaparivuto jaüghāvihāraü anucaükamanto a¤¤atarasmiü padese sitaü pātvākāsi. ânandathero "ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya, na ahetu Tathāgatā sitaü pātukaronti, puchissāmi tāvā" 'ti a¤jalim paggayha sitakaraõaü pucchi. Ath' assa S. "bhåtapubbaü ânanda Kaõho nāma isi ahosi, so imasmiü bhåmippadese vihāsi jhāyã jhānarato, tassa sãlatejena Sakkabhavanaü kampãti" sitakāraõaü vatvā tassa vatthuno apākaņattā therena yācito a. ā.: A. B. Br. r. k. Bārāõasiyaü asãtikoņivibhavena aputtakena brāhmaõena sãlaü samādiyitvā putte patthite Bodhisatto tassa brāhmaõiyā kucchismiü nibbatti, kāëavaõõattā pan' assa nāmagahaõadivase Kaõhakumāro ti nāmaü akaüsu. So soëasavassakāle maõipaņimā viya sobhaggappatto hutvā pitarā sippuggahaõatthāya pesito Takkasilāya sabbasippāni uggahetvā paccāga¤chi. Atha naü pitā anuråpena dārena saüyojesi. So aparabhāge mātāpitunnaü sabbaissariyaü paņipajji. Ath' ekadivasaü ratanakoņņhāgārāni viloketvā varapallaükamajjhagato suvaõõapaņņaü āharāpetvā "ettakaü dhanaü asukena uppāditaü ettakaü asukenā" 'ti pubba¤ātãhi suvaõõapaņņe likhitāni akkharāni disvā cintesi: "yehi imaü dhanaü uppāditaü te na pa¤¤āyanti, dhanam eva pa¤¤āyati, eko pi idaü gahetvā gato n' atthi, na kho pana sakkā dhanaü bhaõķikaü bandhitvā paralokaü netuü, pa¤casādhāraõabhāvena hi asārassa dhanassa dānaü sāro, bahurogasādhāraõabhāvena asārassa kāyassa sãlavantesu abhivādanādikammaü sāro, aniccatābhibhåtassa asārassa jãvitassa aniccādivasena vipassanāyogo sāro, tasmā asārehi bhogehi sāragahaõatthaü dānaü dassāmãti" so āsanā uņņhāya ra¤¤o santikaü gantvā rājānaü āpucchitvā mahādānaü pavattesi. Yāva sattamā divasā dhanaü aparikkhãyamānaü disvā #<[page 008]># %<8 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü me dhanena, yāva maü jarā nābhibhavati tāvad eva pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā brahmalokaparāyano bhavissāmãti" cintetvā gehe {sabbadvārāni} vivarāpetvā "dinnaü ¤eva harantå" 'ti asucã viya jigucchanto vatthukāme pahāya mahājanassa rodantassa paridevantassa nagarā nikkhamitvā Himavantapadesaü pavisitvā isipabbajjaü pabbajitvā attano vasanatthāya ramaõãyaü bhåmibhāgaü olokento imaü ņhānaü patvā "idha vasissāmãti" ekaü indavāruõikarukkhaü gocaragāmaü katvā adhiņņhāya tass' eva rukkhassa måle vihāsi, gāmantasenāsanaü pahāya āra¤¤ako ahosi, paõõasālaü akatvā rukkhamåliko ahosi abbhokāsiko nesajjiko, sace nipajjitukāmo bhåmiyaü yeva nipajjati, dantamusaliko hutvā anaggipakkam eva khādati, thusaparikkhittaü ki¤ci na khādati, ekadivase ekavāram eva khādati, ekāsaniko ahosi. Khamāya paņhaviāpatejavāyusamo hutvā ete ettake dhutaguõe samādāya vatti. Imasmiü kira jātake Bodhisatto paramappiccho ahosi. So nacirass' eva abhi¤¤ā ca samāpattiyo ca nibbattetvā jhānakãëikaü kãëanto tatth' eva vasati, phalāphalattham pi a¤¤attha na gacchati, rukkhassa phalitakāle phalaü khādati, pupphitakāle pupphaü khādati, sapattakāle pattāni khādati, nippattakāle papaņikaü khādati. Evaü paramasantuņņho hutvā imasmiü ņhāne ciraü vasi. So ekadivasam pi pubbaõhasamaye tassa rukkhassa pakkāni gaõhanto pana loluppacārena uņņhāya a¤¤asmiü padese na gaõhāti. Yathānisinno va hatthaü pasāretvā hatthappamāõe ņhāne ņhitāni phalāni saüharati, tesu pi manāpāmanāpaü avicinitvā sampattasampattam eva gaõhi. Evaü paramasantuņņhassa tassa sãlatejena Sakkassa Paõķukambalasilāsanaü uõhākāraü dassesi. Taü kira Sakkassa āyukkhayena vā uõhaü hoti pu¤¤akkhayena vā a¤¤asmiü vā mahānubhāvasatte taü ņhānaü patthente dhammikānaü vā mahiddhiyasamaõabrāhmaõānaü sãlatejena uõhaü ahosi. #<[page 009]># %< 2. Kaõhajātaka. (440.) 9>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko "ko nu kho maü cāvetukāmo" ti āvajjitvā imasmiü padese vane vasantaü Kaõhaü isiü rukkhaphalāni uccinantaü disvā cintesi: "ayaü isi ghoratapo parimāritindriyo, imaü dhammakathāya sãhanādaü nadāpetvā sukhakāraõaü sutvā varena santappetvā imassa rukkhaü dhuvaphalaü katvā āgamissāmãti" so mahantenānubhāvena sãghaü otaritvā tasmiü rukkhamåle tassa piņņhipasse ņhatvā "attano avaõõe kathite kujjhissati nu kho no" ti vãmaüsanto paņhamaü gātham āha: @@ Tattha kaõhan ti kāëavaõõaü, rukkhaphalabhojanatāya kaõho. Kaõho tassa vacanaü sutvā "ko mu kho mayā saddhiü kathetãti" dibbacakkhunā upadhārento "Sakko" ti ¤atvā anivattitvā anoloketvā va dutiyaü gātham āha: @@ Tattha tacasā ti tacena kaõho nāma na hotãti attho, antosāro ti abbhantare sãlasamādhipa¤¤āvimutti¤āõadassanasārehi samannāgato, evaråpo hi bāhitapāpattā brāhmaõo nāma hoti, sa ve ti yasmiü pana pāpāni kammāni so yattha katthaci kule jāto yena kenaci sarãravaõõena samannāgato pi kāëako va. Eva¤ ca pana vatvā imesaü sattānaü kaõhabhāvakarāni pāpakammāni ekavidhādãhi bhedehi vitthāretvā sabbāni pi tāni garahitvā sãlādayo guõe pasaüsitvā ākāse candaü uņņhāpento viya Sakkassa dhammaü desesi. #<[page 010]># %<10 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko tassa dhammakathaü sutvā pamudito somanassajāto Mahāsattaü varena nimantento tatiyaü gātham āha: @@ Tattha etasmin ti yaü idaü tayā sabba¤¤å-Buddhena viya sulapitaü tasmiü sulapite tumhākam eva ca anucchavikattā patiråpe subhāsite, yaü ki¤cãti yaü yaü ki¤ci manasā icchasi sabbaü te taü varaü taü icchitaü patthitaü dammãti attho. Taü sutvā Mahāsatto cintesi: "ayaü `kin nu kho attano avaõõe kathite kujjhissati no' ti maü vãmaüsanto mayhaü chavivaõõa¤ ca bhojana¤ ca vasanaņņhāna¤ ca garahitvā idāni mayhaü akuddhabhāvaü ¤atvā pasannacitto varaü deti, maü kho pan' esa `Sakkissariya-Brahmissariyānaü atthāya brahmacariyaü caratãti' pi ma¤¤eyya, tatr' assa nikkaükhābhāvatthaü `mayham paresu kodho vā doso vā mā uppajjatu parasampattiyaü lobho vā paresu sineho vā mā uppajjatu majjhatto va bhaveyyan' ti ime mayā cattāro vare gahetuü vaņņatãti" so tassa nikkaükhābhāvatthāya cattāro vare gaõhanto catutthaü gātham āha: @@ Tattha vara¤ce me ado ti sace tvaü mayhaü varaü adāsi, sunikkodhan ti akujjhanavasena suņņhunikkodhaü, suniddosan ti adussanavasena suņņhuniddosaü, nillobhan ti parasampattisu suņņhunillobhaü, vattimattano ti evaråpaü attano pavattiü, nisnehan ti puttadhãtādãsu savi¤¤āõakesu dhanadha¤¤ādãsu vā avi¤¤āõakesu attano santakesu pi nisnehaü apagatalobhaü, abhikaükhāmãti evaråpaü imehi catuaīgehi samannāgataü attano vuttiü abhikaükhāmi, ete me caturo vare ti ete nikkodhādike caturo mayhaü vare dehãti vadati, kim pan' esa na jānāti yathā na sakkā Sakkassa santikā varaü gahetvā va 'me kodhādayo haritun ti: no na jānāti, Sakke pana varaü dadante na gaõhāmãti vacanaü na yuttan ti ca tassa ca nikkaükhābhāvatthāya gaõhi. #<[page 011]># %< 2. Kaõhajātaka. (440.) 11>% \<[... content straddling page break has been moved to the page above ...]>/ Tato Sakko cintesi: "Kaõhapaõķito varaü ganhanto ativiya anavajjavare gaõhi, etesu varesu guõadosaü etam eva pucchissāmãti". Atha naü pucchanto pa¤camaü gātham āha: @@ Tass' attho: brāhmaõa kiü nu tvaü kodhe vā dose vā lobhe vā snehe vā ādãnavaü passasi, taü tāva me pucchito akkhāhi, na hi mayaü tattha ādãnavaü pajānāmā 'ti. Atha naü Mahāsatto "tena hi suõāhãti" vatvā catasso gāthā abhāsi: @@ @@ @@ @@ Tattha akhantijo ti yo anadhivāsikajātikassa akkhantito jāto kodho paņhamaü paritto hutvā bahu hoti aparāparaü vaķķhati tassa vaķķhanabhāvo Khantivādijātakena c' eva Culladhammapālajātakena ca vaõõetabbo, api ca Tissamaccassa p' ettha bhariyaü ādiü katvā sabbaü sajanasaparijanaü māretvā pacchā attano māritavatthuü kathetabbaü, āsaügãti āsaügakaraõo, yassa uppajjati taü āsattaü lagitaü karoti taü vatthuü vissajjetvā gantuü na deti nivattitvā nivattitvā akkosanādãni kāreti, bahupāyāso ti bahunā kāyikacetasikadukkhasaükhātena upāyāsena kilamathena samannāgato, kodhaü nissāya hi kodhavasena ariyādãsu katavãtikkamā diņņhadhamme c' eva samparāye ca vadhabandhanavippaņisārādãni #<[page 012]># %<12 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ {c'eva} pa¤cavinibandhanakammakaraõādãni ca bahåni dukkhāni anubhavantãti kodho bahupāyāso nāma, tasmā ti yasmā esa evaü anekādãnavo tasmā kodhaü na rocemi, duņņhassā 'ti kodhanalakkhaõena kodhena kujjhitvā aparabhāge dussanalakkhaõena dosena duņņhassa paņhamaü tāva are dāsa pessā 'ti pharusavācā niccharati, vācāya antarā ākaķķhanavikaķķhanavasena hatthaparāmāso tato anantarā upakkamanavasena pāõi pavattati, tato daõķo, daõķappahāre atikkamitvā pana ekatodhāraubhatodhārassa satthassa paramā gati sabbapariyantā satthanipphatti hoti yadā hi satthena paraü jãvitā voropetvā pacchā ten' eva satthena attānaü jãvitā voropeti tadā doso matthakaü patto hoti, doso kodhasamuņņhāno ti yathā anambilaü takkaü vā ka¤jikaü vā pariõāmavasena parivattitvā ambilaü hoti tam ekajātikam pi samānaü ambilaü anambilan ti nānā vuccati tathā pubbakāle kodho pariõamitvā aparabhāge doso hoti, so akusalamålattena ekajātiko pi samāno kodho doso ti nānā vuccati, yathā ca anambilato ambilaü evaü so pi kodhato samuņņhātãti kodhasamuņņhāno, tasmā ti yasmā evaü anekādãnavo doso tasmā dosam pi na rocemi, ālopasahasākārā ti divādivass' eva gāmaü paharitvā vilumpanāni ca āvudhaü sarãre ņhapetvā idaü nāma me dehãti sahasākārā ca, nikati va¤canāni cā 'ti patiråpakaü dassetvā parassa haraõaü nikati nāma, sā asuvaõõam eva suvaõõan ti kåņakahāpaõa¤ ca kahāpaõo ti datvā parasantakagahaõe daņņhabbā, paņibhānavasena pana upāyakusalatāya parasantakagahaõaü va¤canaü nāma, tass' evaü pavatti daņņhabbā: eko kira ujujātiko gāmikapuriso ara¤¤ato sasakaü ānetvā nadãtãre ņhapetvā nahāyituü otari, ath' eko dhutto taü sasakaü sãse katvā nahāyituü otiõõo, itaro uttaritvā sasakaü apassanto ito c' ito ca vilokesi, tam enaü dhutto kiü vilokesãti vatvā imasmiü me ņhāne sasako ņhapito taü na passāmãti vutte andhabāla na tvaü jānāsi sasakā nāma nadãtãre ņhapitā palāyanti passa ahaü attano sasakaü sãse ņhapetvā va nahāyāmãti, so appaņibhānatāya evaü bhavissatãti pakkāmi, ekakahāpaõena migapotakaü gahetvā puna taü datvā dvikahāpaõakagghanakassa migassa gahitavatthuü p' ettha kathetabbaü, dissanti lobhadhammeså 'ti Sakka ime alobhādayo pāpadhammā lobhasabhāvesu lobhābhibhåtesu sattesu dissanti, na hi aluddhā evaråpāni kammāni karonti, evaü lobho anekādãnavo, tasmā lobham pi na rocemi, snehasaügathitā ganthā ti ārammaõesu allãyanalakkhaõena snehena saügathitā punappuna uppādavasena ghāņitā suttena pupphāni viya baddhā nānappakāresu ārammaõesu pavattamānā abhijjhākāyaganthā, #<[page 013]># %< 2. Kaõhajātaka. (440.) 13>% \<[... content straddling page break has been moved to the page above ...]>/ senti manomayā puthå ti te puthusu ārammaõesu uppannā suvaõõādãhi nibbattāni suvaõõādimeyāni ābharaõādãni viya manena nibbattattā manomayā abhijjhākāyaganthā tesu ārammaõesu senti anusenti, te bhusaü upatāpentãti te evaü anusayitā balavatāpaü janentā bhusaü upatāpenti atikilamenti, tesaü pana bhusaü upatāpane `sallaviddho va ruppatitã' gāthāya vatthuü `piyajātikā kho gahapati sokaparidevadukkhadomanassupāyāsā piyappabhutikā' `piyato jāyate pemato jāyate soko' ti ādãni suttāni ca āharitabbāni, api ca Maīgalabodhisattassa dārake datvā balavasokena hadayaü phali, Vessantarabodhisattassa mahantaü domanassaü udapādi, evaü påritapāramãnaü mahāsattānaü p' ete opatāpaü karonti yeva, ayaü snehe ādãnavo, tasmā sneham pi na rocemãti. Sakko pa¤havissajjanaü sutvā "Kaõhapaõķita, tayā ime pa¤hā Buddhalãhāya sādhukaü kathitā, ativiya tuņņho 'smi te, aparam pi varaü gaõhāhãti" vatvā dasamaü gātham āha: @@ Tato Bodhisatto anantaraü gātham āha: @@ Tattha antarāyakarā ti imassa tapokammassa antarāyakārakā. Taü sutvā Sakko "Kaõhapaõķito varaü gaõhanto na āmisasannissitaü gaõhāti, tapokammanissitam eva gaõhātãti" cintetvā bhiyyosomattāya pasanno aparam pi varaü dadamāno itaraü gātham āha: @@ B. pi varagahaõāpadesena dhammaü desento osānagātham āha: #<[page 014]># %<14 X. Dasanipāta.>% @@ Tattha mano vā ti manodvāraü vā, sarãraü vā ti kāyadvāraü vā, vacãdvāram pi etesaü gahaõena gahitam evā 'ti veditabbaü, maükate ti mama kāraõā, upaha¤¤ethā 'ti upaghātaü āpajjeyya, aparisuddhaü assa, idaü vuttaü hoti: Sakka devarāja, mama kāraõā maü nissāya mama anatthakāmatāya kassaci sattassa kismici kāle idaü tividham pi kammadvāraü na upaha¤¤etha, pāõātipātādãhi dasahi akusalakammapathehi vimuttaü parisuddham eva bhaveyyā 'ti. Iti M. Chasu pi ņhānesu varaü gaõhanto nekkhammanissitam eva gaõhi, jānāti c' esa sarãraü nāma vyāhidhammaü, na taü sakkā Sakkena avyādhidhammaü kātuü, sattānaü hi tãsu dvāresu parisuddhabhāvo na sakkāyatto va, evaü sante pi tassa dhammadesanatthaü ime vare gaõhi. Sakko pi taü rukkhaü dhuvaphalaü katvā Mahāsattaü vanditvā sirasi a¤jaliü patiņņhapetvā "ārogā idh' eva vasathā" 'ti vatvā sakaņņhānam gato. B. pi aparihãnajjhāno brahmalokåpago ahosi. S. i. d. ā. "Ananda pubbe mayā nivutthabhåmippadeso v' eso" ti vatvā j. s.: "Tadā Sakko Anuruddho ahosi, Kaõhapaõķito aham evā" 'ti. Kaõhajātakaü. $<3. Catuposathikajātaka.>$ Yo kopaneyyo ti. Idaü Catuposathikajātakaü Puõõakajātake āvibhavissatãti. Catuposathikajātakaü. #<[page 015]># %< 4. Saükhajātaka. (442.) 15>% $<4. Saükhajātaka.>$ Bahussuto ti. Idaü S. J. v. sabbaparikkhāradānaü ā. k. Sāvatthiyaü kir' eko upāsako Tathāgatassa dhammadesanaü sutvā pasannacitto svātanāya nimantetvā attano gharadvāre maõķapaü kāretvā alaükaritvā punadivase kālaü ārocāpesi. S. pa¤casatabhikkhuparivāro tattha gantvā pa¤¤attavarāsane nisãdi. Upāsako Buddhapamukkhassa bhikkhusaüghassa mahādānam datvā "puna svātanāyā" 'ti evaü sattāhaü nimantetvā mahādānaü pavattetvā sattame divase sabbaparikkhāradānaü adāsi. Taü pana dadamāno upāhanadānaü ussannaü katvā adāsi. Dasabalassa dinno upāhanasaüghāņo sahassagghanako ahosi, dvinnaü aggasāvakānaü pa¤casataggha nakā, sesānaü pa¤cannaü bhikkhusatānaü satagghanakā ti. Iti so sabbaparikkhā radānaü datvā attano parisāya saddhiü Bhagavato santike nisãdi. Ath' assa S. madhurena sarena {anumodanaü} karonto "upāsaka, uëārante sabbaparikkhāradānaü, attamano hohi, pubbe anuppanne Buddhe paccekabuddhassa ekaü upāhanasaüghāņaü datvā nāvāya bhinnāya appatiņņhe samudde upāhanadānanissandena patiņņhaü labhiüsu, tvaü pana Buddha-pamukhassa saüghassa sabbaparikkhāradānaü adāsi, tassa te upāhanadānaü kasmā patiņņhā na bhavissatãti" vatvā tena yācito a. ā.: A. ayaü Bārāõasã Molinã nāma ahosi. Molinãnagare Brahmadatte rajjaü kārente Saükho nāma brāhmaõo aķķho mahaddhano catusu nagaradvāresu nagaramajjhe nivesanadvāre ti chasu ņhānesu dānasālā kāretvā devasikaü cha satasahassāni vissajjento kapaõiddhikānaü mahādānaü pavattesi. So ekadivasaü cintesi: "ahaü gehe dhane khãõe dānaü dātuü na sakkhissāmi, aparikkhãõe yeva dhane nāvāya Suvaõõabhåmiü gantvā dhanaü āharissāmãti" so nāvaü bandhāpetvā bhaõķassa påretvā puttadāraü āmantetvā "yāvāhaü āgacchāmi tāva me dānaü anupacchindantā pavatteyyāthā" #<[page 016]># %<16 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti vatvā dāsakammakaraparivuto chattaü ādāya upāhanaü āruyha majjhantikasamaye paņņanagāmābhimukho pāyāsi. Tasmiü khaõe Gandhamādane eko paccekabuddho āvajjitvā dhanāharaõatthāya gacchantaü disvā "mahāpuriso dhanaü āharituü gacchati, bhavissati nu kho assa samudde antarāya no" ti āvajjitvā "bhavissatãti" ¤atvā "esa maü disvā chatta¤ ca upāhana¤ ca mayhaü datvā upāhanadānanissandena samudde bhinnāya nāvāya patiņņhaü labhissati, karissāmi 'ssa anuggahan" ti ākāsenāgantvā tassāvidåre otaritvā caõķavātātape aīgārasantharasadisaü uõhavālukaü maddanto tassābhimukho āga¤chi. So taü disvā va "pu¤¤akkhettaü me āgataü, ajja mayā ettha bãjaü ropetuü vaņņatãti" tuņņhacitto vegena taü upasaükamitvā vanditvā "bhante mayhaü anuggahatthāya thokaü maggā okkamma imaü rukkhamålaü upagacchathā" 'ti vatvā tasmiü rukkhamålaü upasaükamante rukkhamåle vālukaü ussāpetvā uttarāsaügaü pa¤¤apetvā paccekabuddhaü nisãdāpetvā vāsitaparissāvitena udakena pāde dhovitvā gandhatelena makkhetvā attano upāhanā omu¤citvā pu¤chitvā gandhatelena makkhetvā tassa paņimu¤citvā bhante imā upāhanā āruyha chattaü matthake katvā gacchathā" 'ti chattupāhanaü adāsi. So tassānuggahatthāya taü gahetvā pasādasaüvaddhanatthaü passantass' ev' assa uppatitvā Gandhamādanam evāgamāsi. B. pi taü disvā ativiya pasannacitto paņņanaü gantvā nāvaü abhiråhi. Ath' assa mahāsamuddaü paņipannassa sattame divase nāvā vivaram adāsi, udakaü ussi¤cituü nāsakkhiüsu. Mahājano maraõabhayabhãto attano attano devatā namassitvā mahāviravaü viravi. M. ekaü upaņņhākaü gahetvā sakalasarãraü teëena makkhetvā sappinā saddhiü sakkharacuõõaü yāvadatthaü khāditvā tam pi khādāpetvā tena saddhiü kåpakayaņņhimatthakaü āruyha #<[page 017]># %< 4. Saükhajātaka. (442.) 17>% \<[... content straddling page break has been moved to the page above ...]>/ "imāya disāya amhākaü nagaran" ti disaü vavatthapetvā macchakacchapaparipanthato attānaü mocento tena saddhiü usabhamattaü atikkamitvā pati. Mahājano vināsaü pāpuõi. M. pana upaņņhākena saddhiü samuddaü tarituü ārabhi. Tassa tarantass' eva satta divasā gatā. So tasmim pi kāle loõodakena mukhaü vikkhāletvā uposathiko ahosi yeva. Tadā pana catåhi lokapālehi Maõimekhalā nāma devatā "sace nāvāya bhinnāya tisaraõagatā vā sãlasampannā vā mātāpitidevatā vā manussā dukkhappattā honti te rakkheyyāsãti" samudde ārakkhatthāya ņhapitā hoti. Sā attano issariyena sattāhaü pamajjitvā sattame divase samuddaü olokentã sãlācārayuttaü Saükhabrāhmaõaü disvā "imassa sattamo divaso samudde patitassa, sace amarissa ativiya gārayhā abhavissan" ti saüviggamānasā ekaü suvaõõapātiü nānaggarasassa dibbabhojanassa påretvā vātavegena tattha gantvā tassa purato ākāse ņhatvā "brāhmaõa tvaü sattāhaü nirāhāro, imaü dibbabhojanaü bhu¤ jā" 'ti āha. So taü oloketvā "apanehi tava bhattaü, ahaü uposathiko" ti. Ath' assa upaņņhāko pacchato āgacchanto devataü adisvā saddam eva sutvā "ayam brāhmaõo pakatisukhumālo sattāhaü nirāhāratāya dukkhito maraõabhayena vilapati ma¤¤e, assāsissāmi nan" ti cintetvā paņhamaü gātham āha: @@ #<[page 018]># %<18 X. Desanipāta.>% @< ath' akkhaõe dassayase vilāpaü, a¤¤o nu ko te paņimantako mayā ti. || Ja_X:24 ||>@ Tattha sutadhammo ti dhammo pi tayā dhammikasamaõabrāhmaõānaü santike suto, diņņhā ti tesaü paccaye dadantena veyyāvaccaü karontena dhammikasamaõabrāhmaõā tayā diņņhā, evaü akaronto hi passanto pi te na passati yeva, athakkhaõe ti atha akkhaõe sallapantassa kassaci abhāvena vacanassa anokāse, dassayase ti ahaü uposathiko ti vadanto vilāpaü dassesi, paņimantako ti mayā a¤¤o ko tava paņimantako paņivacanadāyako, kiükāraõā evaü vippalapasãti. So tassa vacanaü sutvā "imassa sā devatā na pa¤¤āyati ma¤¤e" ti cintetvā "samma nāhaü maraõassa bhāyāmi, atthi pana me a¤¤o paņimantako" ti vatvā dutiyaü gātham āha: @@ Tattha subbhå 'ti subhamukhā, subhā ti pāsādikā uttamaråpadharā, suppaņimuttakambå 'ti paņimuttasuvaõõālaükārā, paggayhā 'ti suvaõõapātiyā bhattaü gahetvā ukkhipitvā, saddhā cittā ti saddhā c' eva tuņņhacittā ca, saddhaü cittan ti pi pāņho, tass' attho: saddhan ti saddahantaü, cittan ti tuņņhacittaü tamahaü no tãti tam ahaü devataü uposathikattā paņikkhipanto no ti bråmi, na vippalāmi sammā 'ti. Ath' assa so tatiyaü gātham āha: @@ Tattha sukhamāsasāno ti etādisaü yakkhaü disvā attano sukhaü āsiüsanto paõķito puriso amhākaü sukhaü bhavissati na bhavissatãti puccheyya, uņņhehãti udakato uņņhānākāraü dassento uņņhaha, pa¤jalikābhipucchā 'ti pa¤jaliko hutvā abhipuccha, #<[page 019]># %< 4. Saükhajātaka. (442.) 19>% \<[... content straddling page break has been moved to the page above ...]>/ uda mānusã nå 'ti udāhu mahiddhikā siddhatapā mānusã tvan ti. B. "yuttaü kathesãti" taü pucchanto catutthaü gātham āha: @@ Tattha yaü tvan ti yasmā tvaü sukhena maü abhisamekkhase piyacakkhåhi olokesi, pucchāmi tan ti tena kāraõena taü pucchāmi. Tato devatā dve gāthā abhāsi: @@ @@ Tattha idhā 'ti imasmiü samudde, nānā vividhānãti bahåni ca anekappakārāni ca hatthiyānāssayānādãni atthi, sabbassa tyāhan ti tass' annapānādino sabbassa sāmikaü katvā taü te annapānādiü paņipādayāmi dadāmi, yaü ki¤cãti a¤¤am pi yaü ki¤ci tava manasā icchitaü sabbaü te dammãti. Taü sutvā M. "ayaü devatā samuddapiņņhe mayhaü `ida¤ c' ida¤ ca dammãti' vadati, kin nu kho esā mayā katena pu¤¤akammena dātukāmā udāhu attano balena, pucchissāmi tāva nan" ti cintetvā pucchanto sattamaü gātham āha: @@ #<[page 020]># %<20 X. Dasanipāta.>% Tattha yiņņhan ti dānavasena yajitaü, hutan ti āhunapāhunavasena dinnaü, sabbassa no issarā tvan ti tassa amhākaü pu¤¤akammassa sabbassa tvaü issarā, imassa ayaü vipāko imassa ayan ti jānituü samatthā ti attho, sussoõãti sundaraårulakkhaõe, subbhurå 'ti sundarabhamuke, suvilākamajjhe ti suņņhuvilaggitatanumajjhe, kissa me ti mayā katakammesu katarakammassāyaü vipāko yenāhaü appatiņņhe samudde patiņņhaü labhāmãti. Taü sutvā devatā "ayaü brāhmaõo yaü kusalakammaü kataü taü maü `na jānātãti' sa¤¤āya pucchati ma¤¤e, kathessāmi dāni 'ssā" 'ti kathentã aņņhamaü gātham āha: @@ Tattha ekabhikkhun ti taü paccekabuddhaü sandhāyāha, ugghaņņhapādan ti uõhavālukāya ghaņņhapādaü, tasitan ti pipāsitaü, paņipādayãti paņipādesi yojesi, kāmaduhā ti sabbakāmadāyikā. M. etaü sutvā "evaråpe pi nāma appatiņņhe mahāsamudde mayā dinnaü upāhanadānaü mama sabbakāmadadaü jātaü, aho sudinnaü me paccekabuddhassa dānan" ti tuņņhacitto navamaü gātham āha: @@ Tass' attho: devate evaü sante mayhaü ekaü nāvaü māpehi, khuddikaü pana ekadoõikaü nāvaü mā māpehi, yaü pana māpesi sā hotu nāvā bahåhi susibbitehi phalakehi upapannā udakapavesanābhāvena anavassutā erakena sammā gahetvā gacchantena vātena yuttā, #<[page 021]># %< 4. Saükhajātaka. (442.) 21>% \<[... content straddling page break has been moved to the page above ...]>/ ņhapetvā hi nāvaü a¤¤assa yānassa ettha bhåmi n' atthi, tāya pana nāvāya maü ajj' eva Molinãnagaraü pāpayā 'ti. Devatā tassa vacanaü sutvā tuņņhacittā sattaratanamayaü nāvaü māpesi, sā dãghato aņņhausabhā ahosi, vitthārato catuusabhā, gambhãrato vãsatiyaņņhikā, tassā indanãlamayā tato kåpakā, sovaõõamayāni yottāni, rajatamayāni sãtāni, sovaõõamayān' eva phiyārittāni ahesum. Devatā taü nāvaü sattannaü ratanānaü påretvā brāhmaõaü āliīgitvā alaükatanāvāya āropesi, upaņņhākaü pan' assa na olokesi, brāhmaõo attanā katakalyāõato tassa pattiü adāsi, so anumodi, tadā devatā tam pi āliīgitvā nāvāya patiņņhāpesi. Atha naü nāvaü Molinãnagaraü netvā brāhmaõassa ghare dhanaü patiņņhāpetvā attano vasanaņņhānam eva agamāsi. Satthā abhisambuddho hutvā @@ imaü osānagātham abhāsi. Tattha sā ti bhikkhave sā devatā tattha samuddamajjhe tassa vacanaü sutvā vittisaükhātāya pãtiyā samannāgatattā vittā, sumanā ti sundaramanā pāmujjena patãtacittā hutvā citraü nāvaü nimminitvā taü brāhmaõaü paricārakena saddhiü ādāya sādhurammaü atiramaõãyaü nagaraü upānayi. Brāhmaõo ti yāvajãvaü aparimitadhanaü gehaü ajjhāvasanto dānaü datvā sãlaü rakkhitvā āyupariyosāne sapariso devanagaraü påresi #<[page 022]># %<22 X. Dasanipāta.>% S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne upāsako sotāpattiphale patiņņhahi): "Tadā devatā Uppalavaõõā ahosi, puriso ânando, Saükhabrāhmaõo aham evā" 'ti. Saükhajātakaü. $<5. Cullabodhijātaka.>$ Yo te imaü visālakkhin ti. Idaü S. J. v. ekaü kodhanaü ā. k. So kira bhikkhu niyyānikasāsane pabbajitvāpi kodhaü niggahetuü nāsakkhi, kodhano ahosi upāyāsabahulo, appam pi vutto samāno abhisajji kuppi vyāpajji patitthãyi. S. tassa kodhanabhāvaü sutvā pakkosāpetvā "saccaü kira tvaü kodhano" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu, kodho nāma vāretabbo, evaråpo hi idhaloke ca paraloke ca anatthakārako nāma n' atthi, tvaü nikkodhassa Sambuddhassa sāsane pabbajitvā kasmā kujjhasi, porāõakapaõķitā bāhirāasane pabbajitvāpi kodhaü na kariüså" 'ti vatvā a. ā.: A. B. Br. r. k. a¤¤atarasmiü Kāsinigame eko brāhmaõo aķķho mahaddhano mahābhogo aputtako ahosi, tassa brāhmaõã puttaü patthesi. Tadā Bodhisatto Brahmalokā cavitvā tassa brāhmaõiyā kucchiyaü nibbatti, tassa nāmagahaõadivase Bodhikumāro ti nāmaü kariüsu. Tassa vayappattakāle Takkasilaü gantvā sabbasippāni uggahetvā paccāgatassa anicchamānass' eva mātāpitaro samajātikakulā kumārikaü ānesuü. Sāpi Brahmalokā cutā va uttamaråpadharā devaccharapaņibhāgā. Tesaü anicchamānānaü ¤eva a¤¤ama¤¤aü āvāhavivāhaü kariüsu. Ubhinnam pi pana tesaü kilesasamudācāro nāma na bhåtapubbo, saürāgavasena a¤¤ama¤¤assa olokanaü nāma nāhosi, supinena pi nehi methunadhammo nāma na diņņhapubbo, evaü parisuddhasãlā ahesuü. Athāparabhāge M. mātāpitåsu kālakatesu tesaü sarãrakiccaü katvā taü pakkositvā "bhadde tvaü imaü asãtikoņidhanaü gahetvā sukhena jãvāhãti" āha. #<[page 023]># %< 5. Cullabodhijātaka. (443.) 23>% \<[... content straddling page break has been moved to the page above ...]>/ "Tvaü pana ayyaputtā" 'ti. "Mayhaü dhanena kiccaü n' atthi, Himavantapadesaü pavisitvā pabbajitvā attano patiņņhaü karissāmãti". "Kiü pana ayyaputta pabbajjā nāma purisānaü yeva vaņņatãti" "Itthãnam pi vaņņati bhadde" ti. "Tena hi ahaü tayā chaķķitakheëapiõķaü na gaõhissāmi, mayham pi dhanena kiccaü n' atthi, aham pi pabbajissāmãti". "Sādhu bhadde" ti. Ubho pi mahādānaü datvā nikkhamitvā ramaõãye bhåmibhāge assamaü katvā pabbajitvā u¤chāphalāphalehi yāpento tattha dasamattāni saüvaccharāni vasiüsu, jhānaü pana nesaü na tāva uppajjati. Te tattha pabbajjāsukhen' eva dasasaüvaccharaü vasitvā loõambilasevanatthāya janapadacārikaü carantā anupubbena Bārāõasiü patvā rājuyyāne vasiüsu. Ath' ekadivasaü rājā uyyānapālaü paõõākāraü ādāya āgataü disvā "uyyānakãëikaü kãëissāma, uyyānaü sodhehãti" vatvā tena sodhitasajjitaü uyyānaü mahantena parivārena agamāsi. Tasmiü khaõe te ubho pi janā uyyānassa ekasmiü passe pabbajjāsukhena vãtināmentā nisinnā honti. Atha rājā uyyāne vicaranto te ubho nisinnake disvā paramapāsādikaü uttamaråpadharaü paribbājikaü olokento paņibaddhacitto ahosi. So kilesavasena kampanto "pucchissāmi tāva" ayaü paribbājikā imassa kiü hotãti"' Bodhisattaü upasaükamitvā "pabbajita ayaü te paribbājikā kiü hotãti" pucchi. "Mahārāja, ki¤ci na hoti, kevalaü ekapabbajjāya pabbajitā, api kho pana me gihikāle pādaparicārikā ahosãti". Taü sutvā rājā "ayaü kir' etassa ki¤ci na hoti, api kho pana gihikāle pādaparicārikā kir' assa ahosi, sace panāhaü imaü issariyabalena gahetvā gaccheyyaü kin nu kho esa karissati, parigaõhāmi tāva nan" ti cintetvā upasaükamitvā paņhamaü gātham āha: #<[page 024]># %<24 X. Dasanipata.>% @@ Tattha sammillabhāsinin ti mandahasitabhāsiniü, balā gaccheyyā 'ti balakkārena ādāya gaccheyya, kinnu kayirāsãti tassa tvaü brāhmaõa kiü kareyyāsãti. Ath' assa kathaü sutvā M. dutiyaü gātham aha: @@ Tass' attho: mahārāja sace imaü gahetvā gacchante kismici mama abbhantare kopo uppajjeyya so me anto uppajjitvā na mucceyya yāvāhaü jãvāmi tāva me na mucceyya, nāssa anto ghanasannivesena patiņņhātuü dassāni, atha kho yathā uppannaü rajaü vipulā meghavuņņhi khippaü nivārayati tathā khippam eva taü mettābhāvanāya niggahetvā vāressāmãti. Evaü M. sãhanādaü nadi. Rājā pan' assa kathaü sutvāpi andhabālatāya paņibaddhaü attano cittaü nivāretuü asakkonto a¤¤ataraü amaccaü āõāpesi: "imaü paribbājikaü rājanivesanaü nehãti". So "sādhå" 'ti paņisuõitvā "adhammo loke vattati, ayuttan" ti ādãni vatvā paridevamānaü ¤eva naü ādāya pāyāsi. B. tassā paridevanasaddaü sutvā ekavāraü oloketvā puna na olokesi. Taü rodantiü paridevantiü rājanivesanam eva nayiüsu. So pi Bārāõasirājā uyyāne papa¤caü akatvā va sãghaü gharaü gantvā taü paribbājikaü pakkosāpetvā mahantena yasena nimantesi. Sā yasassāguõaü pabbajjāy' eva ca guõaü kathesi. Rājā kenaci pariyāyena tassā manaü alabhanto taü ekasmiü gabbhe karitvā cintesi: "ayaü paribbajikā evaråpaü yasaü na icchati, so pi tāpaso evaråpaü mātugāmam gahetvā gacchante kujjhitvā olokitamattam pi na akāsi, pabbajitā kho pana bahumāyā honti, ki¤ci payojetvā anattham pi me kareyya, gacchāmi tāva, #<[page 025]># %< 5. Cullabodhijātaka. (443.) 25>% \<[... content straddling page break has been moved to the page above ...]>/ jānami `kiü karonto nisinno"' ti saõņhātum asakkonto uyyānaü agamāsi. B. pi cãvaraü sibbento nisãdi. Rājā mandaparivāro va padasaddaü akaronto saõikaü upasaükami. B. rājānaü anoloketvā cãvaram eva sibbi. Rājā "ayaü kujjhitvā mayā saddhiü na kathetãti" ma¤¤amāno "ayaü kåņatāpaso `kopassa uppajjituü na dassāmi, uppanne pi naü khippam eva niggahessāmãti' paņhamam eva gajjitvā idāni kodhen' eva thaddho hutvā mayā saddhiü na sallapatãti" sa¤¤āya tatiyaü gātham āha: @@ Tattha balamhiva apassito ti balanissito viya butvā tuõhikkhako ti ki¤ci avadanto, sibbamacchasãti sibbanto acchasi. Taü sutvā M. "ayaü rajā `kodhavasena maü nālapatãti' ma¤¤ati, kathessāmi dāni 'ssa uppannassa kodhassa vasaü agatabhāvan" ti cintetvā catutthaü gātham āha: @@ Tass' attho: mahārāja uppajji me, na na uppajji, na pana me muccittha, nāssa patthayitvā hadaye thātuü adāsiü, iti so mama jãvato na muccitth' eva, rajaü va vipulā vuņņhi viya khippam eva naü nivārayin ti. Taü sutvā rājā "kin nu kho esa kopam eva sandhāya vadati udāhu a¤¤aü ki¤ci sippaü sandhāya kathesãti, pucchissami tāva nan" ti cintetvā pucchanto pa¤camaü gātham āha: @@ #<[page 026]># %<26 X. Dasanipāta.>% Tattha kin te uppajji no muccãti kiü tava uppajji c' eva na ca mucci. Taü sutvā B. "mahārāja, evaü kodho anekādãnavo mahāvināsadāyako, eko mama uppajji uppanna¤ ca taü mettābhāvanāya nivāresin" ti kodhe ādãnavaü kathento @@ @@ @@ @@ @@ @@ @@ @@ ime gāthā āha. Tattha na passatãti attattham pi na passati pag eva parattaü, sādhu passatãti attatthaparatthaü ubhayatthaü sādhu passati, dummedhagocaro ti nippa¤¤ānaü āharabhåto, dukkhamesino ti dukkhaü icchantā, sadatthan ti attano atthabhåtaü atthato c' eva dhammato ca vaķķhiü, parakkare ti vipulam pi atthaü uppannaü parato kāreti, apanetha na me iminā attho ti vadati, sa bhãmaseno ti so bhãmāya bhayajananiyā mahatiyā kilesasenāya samannāgato, #<[page 027]># %< 6. {Kaõhadãpāyanajātaka}. (444.) 27>% \<[... content straddling page break has been moved to the page above ...]>/ pammaddãti attano balavabhāvena uëāre pi satte gahetvā attano vase karaõena maddanasamattho, na me amuccathā 'ti mama santikā mokkhaü na labhi, hadaye vā pana me khãraü viya muhuttaü dadhibhāvena na patitthiyyatthā 'ti attho, kaņņhasmiü manthamānasmin ti araõisahite mathiyamāne, matthamānasmin ti pi pāņho, yasmā ti yato kaņņhā jāyati tam eva dahati, ginãti aggi, bālassamavijānato ti bālassa avijānantassa, sārambhā jāyate ti ahaü tvan ti ākaķķhanavikaķķhanaü karontassa kāraõuttariyalakkhaõasārambhā araõimatthanāya viya pāvako kodho jāyati, so pi tenevā 'ti so pi bālo ten' eva kodhena kaņņhaü viya agginā ķayhati, anedho dhåmaketu vā 'ti anindhano aggi viya, tassā 'ti tassa adhivāsanakhantiyā samannāgatassa puggalassa sukkapakkhe cando viya laddho yaso aparāparaü āpårati. Rājā M-ssa dhammakathaü sutvā tuņņho ekaü amaccaü āõāpetvā paribbājikaü ānāpetvā "bhante nikkodhatāpasa, ubho pi tumhe pabbajjāsukhena vãtināmentā idh' eva uyyāne vasatha, ahaü vo dhammikaü rakkhāvaraõaguttiü karissāmãti" vatvā khamāpetvā vanditvā pakkāmi. Te ubho pi tattheva vasiüsu. Aparabhāge paribbājikā kālam akāsi. B. tassā kālakatāya Himavantaü pavisitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiņņhahi): "Tadā paribbājikā Rāhulamātā ahosi, rājā ânando, paribbājako aham evā" 'ti. Cullabodhijātakaü. $<6. Kaõhadãpāyanajātaka.>$ Sattāhamevāhan ti. Idaü S. J. v. ekaü ukkaõņhitabhikkhuü ā. k. Vatthuü Kusajātake āvibhavissati. S. taü bhikkhuü "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccan" #<[page 028]># %<28 X. Dasanipāta>% ti vutte "bhikkhu porāõakapaõķitā anuppanne Buddhe bāhirakapabbajjaü pabbajitvā. atirekapa¤¤āsavassāni anabhiratā brahmacariyaü carantā hirottappabhedabhayena attano ukkaõņhitabhāvaü kassaci na kathesuü, tvaü kasmā evaråpe niyyānikasāsane pabbajitvā mādisassa garuno Buddhassa sammukhe ņhatvā catuparisamajjhe ukkaõņhitabhāvaü āvikarosi, kimatthaü attano hirottappaü na rakkhasãti" vatvā a. ā.: A. Vaüsaraņņhe Kosambiyaü Kosambiko nāma rājā rajjaü kāresi. Tadā a¤¤atarasmiü nigame dve brāhmaõā asãtikoņidhanavibhavā a¤¤ama¤¤aü piyasahāyakā kāmesu dosaü disvā mahādānaü pavattetvā ubho pi kāme pahāya mahājanassa rodantassa paridevantassa nikkhamitvā Himavantapadese assamapadaü katvā pabbajitvā u¤chācariyāya vanamålaphalāphalena yāpentā paõõāsavassaü vasiüsu, jhānaü uppādetuü nāsakkhiüsu. Te pa¤¤āsavassaccayena loõambilasevanatthāya janapadaü carantā Kāsiraņņhaü pāpuõiüsu. Tatr' ekasmiü nigamagāme Dãpāyanatāpasassa gihisahāyo maõķavyo nāma atthi. Te ubho pi tassa santikaü agamaüsu. So te disvā va attamano paõõasālaü kāretvā ubho pi catåhi paccayehi upaņņhahi. Te tattha tãõi cattāri vassāni vasitvā taü āpucchitvā cārikaü carantā Bārāõasiü patvā Atimuttakasusāne vasiüsu. Tattha Dãpāyano yathābhirantaü viharitvā puna tass' eva sahāyakassa santikaü gato. Maõķavyatāpaso tatth' eva vasi. Ath' ekadivasaü eko coro antonagare corikaü katvā dhanarāsiü ādāya nikkhamanto "coro" ti ¤atvā paņibuddhehi gharasāmikehi c' eva ārakkhamanussehi ca anubaddho niddhamanena nikkhamitvā vegena susānam pavisitvā tāpasassa paõõasāladvāre bhaõķikaü chaķķetvā palāyi. Dhanasãmikā bhaõķikaü disvā "are duņņhajaņila tvaü rattiü corikaü katva divā tāpasaråpena carasãti" #<[page 029]># %< 6. Kaõhadãpāyanajātaka. (444.) 29>% \<[... content straddling page break has been moved to the page above ...]>/ tajjetvā pothetvā taü ādāya netvā ra¤¤o dassayiüsu. Rājā anupaparikkhitvā va "gacchatha, naü såle uttāsetha" 'ti āha. Taü susānaü netvā khadirasålaü āropayiüsu. Tāpasassa sarãre sålaü na pavisati. Tato nimbasålaü āhariüsu, tam pi na pavisati. Ayasålaü āhariüsu, tam pi na pavisati. Tāpaso "kin nu kho me pubbakamman" ti olokesi. Ath' assa jātissara¤āõaü uppajji, tena pubbakammaü olokento addasa. Kiü pan' assa pubbakamman ti: Koviëārasåle makkhikāvedhanaü. So kira purimabhave vaķķhakiputto hutvā pitu rukkhatacchanaņņhānaü gantvā ekaü makkhikaü gahetvā koviëārasakalikāya såle viya vijjhi. Tam enaü pāpaü imaü ņhānaü patvā gaõhi. So "na sakkā ito pāpā muccitun" ti ¤atvā rājapurise āha: "sace maü såle uttasetukām' attha koviëārasålaü āharathā" 'ti. Te tathā katvā taü såle uttāsetvā ārakkhaü datvā pakkamiüsu. ârakkhikā paņicchannā hutvā tassa santikaü āgacchante olokenti. Tadā Dãpāyano ciradiņņho me sahāyo" ti Maõķavyassa santikaü āgacchanto "såle uttāsito" ti taü divasaü ¤eva antarāmagge sutvā taü ņhānaü gantvā ekamantaü ņhito "kiü samma kārako sãti" pucchitvā "akārako 'mhãti" vutte "attano manopadosaü rakkhituü sakkhi na sakkhãti" pucchi. "Samma yehi ahaü gahito n' eva tesaü na ra¤¤o upari mayhaü manopadoso atthãti". "Evaü sante tādisassa sãlavato chāyā mayhaü sukhā" ti vatvā Dãpāyano sålaü nissāya nisãdi. Ath' assa sarãre Maõķavyassa sarãrato lohitabindåni patiüsu, tāni suvaõõavaõõasarãre patitapatitāni sukkhitvā kāëakāni sampajjiüsu, tato paņņhāya ca so Kaõhadãpāyano nāma ahosi. So sabbarattiü tatth' eva nisãdi. Punadivase ārakkhapurisā gantvā taü pavattiü ra¤¤o ārocesuü. Rājā "anisāmetvā va me katan" ti vegena tattha gantvā #<[page 030]># %<30 X. Dasanipāta>% \<[... content straddling page break has been moved to the page above ...]>/ "pabbajita kasmā sålaü nissāya nisinno sãti" Dãpāyanaü pucchi. "Mahārāja imaü tāpasaü rakkhanto nisinno 'smi, kiü pana tvaü imassa kārakabhāvaü vā akārakabhāvaü vā ¤atvā evaü karosãti." So kammassa asodhitabhāvaü ācikkhi. Ath' assa so "mahārāja ra¤¤ā nāma nisammakārinā bhavittabbaü, `alaso gihã bhogakāmo na sādhå"' 'ti ādãni vatvā dhammaü desesi. Rājā Maõķavyassa niddosabhāvaü ¤atvā "sålaü harathā" 'ti āõāpesi. Sålaü harantā harituü na sakkhiüsu. Maõķavyo āha: "mahārāja, ahaü pubbe katakammadosena evaråpaü ayasam patto, mama sarãrato sålaü harituü na sakkā, sace pi mayhaü jãvitaü dātukāmo kakacaü āharāpetvā imaü sålaü cammasamaü chindāpehãti". Rājā tathā kāresi. Antosarãre sålo anto yeva ahosi. Tadā kira so sukhumaü sakalikahãraü gahetvā makkhikāya vaccamagaü pavesesi, taü tassā antosarãre yeva ahosi, sā tena kāraõena amaritvā attano āyukkhayen' eva mari, tasmā ayam pi na mato ti. Rājā tāpase vanditvā khamāpetvā ubho pi uyyāne vasāpento paņijaggi. Tato paņņhāya Maõķavyo Aõimaõķavyo nāma jāto. So rājānaü upanissāya tatth' eva vasi. Dãpāyano pana tassa vaõaü phāsukaü katvā attano gihisahāya-Maõķavyassa santikam eva gato. Taü paõõasālaü pavisantaü disvā sahāyassa ārocesuü. So sutvā tuņņhacitto saputtadāro bahuü gandhamālatelaphāõitādiü ādāya taü paõõasālaü gantvā Dãpāyanaü vanditvā pāde dhovitvā makkhetvā pānakaü pāyetvā âõimaõķavyassa pavattiü suõanto nisãdi. Ath' assa putto Ya¤¤adattakumāro nāma caükamanakoņiyaü bheõķukena kãëi. Tatra c' ekasmiü vammike āsãviso vasati. Kumārassa bhåmiyaü pahaņabheõķuko gantvā vammãkabile āsãvisassa matthake pati. So ajānanto bile hatthaü pavesesi. Atha naü kuddho āsãviso hatthe ķasi, so visavegamucchito tatth' eva pati. Ath' assa mātāpitaro sappena daņņhabhāvaü ¤atvā kumāraü ukkhipitvā tāpasassa santikaü ānetvā pādamåle nipajjāpetvā #<[page 031]># %< 6. Kaõhadãpāyanajātaka. (444.) 31>% \<[... content straddling page break has been moved to the page above ...]>/ "bhante, pabbajitvā nāma osadhaü vā parittaü vā jānanti, puttakaü no nãrogaü karothā" 'ti āhaüsu. "Ahaü osadhaü na jānāmi, nāhaü vejjakammaü karissāmãti". "Pabbajito ti tena hi bhante imasmiü kumārake mettaü katvā saccakiriyaü karothā" 'ti. Tāpaso "sādhu saccakiriyam karissāmãti" vatvā Ya¤¤adattassa sãse hatthaü ņhapetvā paņhamam gātham āha: @@ Tattha athāparaü yaü caritan ti atha tasmā sattāhā uttari yaü brahmacariyacaraõaü, akāmako vā hãti pabbajjaü anicchanto yeva, etena saccena suvatthi hotå 'ti sace atirekapa¤¤āsa vassāni anabhirativāsaü vasantena mayā kassaci ajānāpitabhāvo saccaü etena saccena Ya¤¤adattakumārassa sotthi hotu jãvitaü paņilabhatå 'ti. Saha saccakiriyāya Ya¤¤adattassa thanappadesato uddhaü visaü bhassitvā paņhaviü pāvisi. Kumāro akkhãni ummãletvā mātāpitaro oloketvā "ammā" 'ti vatvā parivattitvā nipajji. Ath' assa pitaraü Kaõhadãpāyano āha: "mayā tāva mama balaü kataü, tvam pi attano balaü karohãti". So "aham pi saccaü karissāmãti" puttassā ure hatthaü ņhapetvā dutiyaü gātham āha: @@ #<[page 032]># %<32 X. Dasanipāta.>% @< na cāpi me appiyataü aveduü bahussutā samaõabrāhmaõā ca akāmako vā hi ahaü dadāmi, etena saccena suvatthi hotu, hataü visaü, jãvatu Ya¤¤adatto ti. || Ja_X:48 ||>@ Tattha vāsakāle ti vasanatthāya gehaü āgatakāle, na cāpi me appiyataü avedun ti bahussutāpi pana samaõabrāhmaõā ayaü n' eva dānaü abhinandati na amhe ti imaü mama appiyabhāvaü n' eva jāniüsu, ahaü hi te piyacakkhåhi yeva olokemãti dãpeti, etena saccenā 'ti sace ahaü dānaü dadamāno pi vipākaü asaddahitvā attano anicchāya dammi anicchanabhāva¤ ca mama pare na jānanti etena saccena suvatthi hotå 'ti attho. Evaü tena saccakiriyāya katāya kaņito uddhaü visaü bhassitvā paņhaviü pāvisi. Kumāro uņņhāya nisãdi, ņhātuü pana na sakkoti. Ath' assa pitā mātaraü aha: "bhadde mayā attano balaü kataü, tvaü dāni saccakiriyaü katvā puttassa uņņhāya gamanabhāvaü karohãti". Sā "atthi mayhaü ekaü saccaü, tava pana santike kathetuü na sakkomãti". "Bhadde yathātathā me puttaü ārogaü karohãti". Sā "sādhå" 'ti sampaņicchitvā saccaü karontã tatiyaü gātham āha: @@ Tattha tātā 'ti puttaü ālapati, pahåtatejo ti balaviseso, patarā ti padarā, ayam eva vā pāņho, udiccā 'ti uddhaü ¤atvā vammãkabilato uņņhito ti attho, pitari ca te ti te pitari, aņņhakathāyaü pana ayam eva vā pāņho, idaü vuttaü hoti: tāta Ya¤¤adatta asmi¤ ca āsãvise tava ca pitari appiyabhāvena mayhaü koci viseso n' atthi, #<[page 033]># %< 6. Kaõhadãpāyanajātaka. (444.) 33>% \<[... content straddling page break has been moved to the page above ...]>/ ta¤ ca pana appiyabhāvaü ņhapetvā ajja mayā koci jānāpitapubbo nāma n' atthi, sace etaü saccaü etena saccena tava sotthi hotu. Saha saccakiriyāya sabbaü visaü bhassitvā paņhaviü pāvisi, Ya¤¤adatto nibbisena sarãrena uņņhāya kãëituü āraddho. Evaü putte uņņhite Maõķavyo Dãpāyanassa ajjhāsayaü pucchanto catutthaü gātham āha: @@ Tass' attho: ye keci khattiyādayo kāme pahāya idhaloke pabbajanti te a¤¤atra Kaõhā bhavantaü kaõhaü ņhapetvā a¤¤e akāmaråpā nāma n' atthi, sabbe jhānabhāvanāya kilesānaü samitattā santā tãõi dvārāni yathā nibbisevanāni honti tathā tesaü damitattā dantā hutvā abhiratā va brahmacariyaü caranti, tvaü pana bhante Dãpāyana kiükāraõā tapaü jigucchamāno akāmako hutvā brahmacariyaü carasi, kasmā puna agāram eva na ajjhāvasãti. Ath' assa so kāraõaü kathento pa¤camaü gātham āha: @@ Tass' attho: kaõho kamma¤ ca phala¤ ca saddahitvā tāva mahantaü vibhavaü pahāya agārā nikkhamitvā yaü pajahi puna tadattham eva nivatto, so ayaü lālamukho vata gāmadārako viya bālo vatā 'ti imaü vādaü jigucchamāno ahaü attano hirottappabhedabhayena anicchamāno pi brahmacariyaü carāmi, ki¤ca bhiyyo: pabbajjāpu¤¤a¤ ca nām' etaü vi¤¤åhi Buddhādãhi pasatthaü tesaü ¤eva ca sataü nivāsanaņņhānaü, evaü imināpi kāraõena ahaü pu¤¤akaro bhavāmi, assumukho pi rudamāno brahmacariyaü carāmi yevā 'ti. #<[page 034]># %<34 X. Dasanipāta.>% Evaü so attano ajjhāsayaü kathetvā puna Maõķavyaü pucchanto chaņņhaü gātham āha: @@ Tattha bhikkhun ti bhikkhaü carantānaü bhikkha¤ ca sampādetvā dadāsi (-?), opānabhåtaü vā 'ti catumahāpathe katasādhāraõā pokkharaõã viya. Tato ca Maõķavyo attano ajjhāsayaü kathento sattamaü gātham āha: @@ Tattha āså 'ti padassa saddhā ti iminā sambandho, saddhā ahesun ti attho, ahå ti saddhā hutvā uttari dānajeņņhakā c' eva dethā karothā ti vuttavacanassa atthajānanakā ca ahesuü, taü kullavattan ti taü kulavattaü, aņņhakathayā pana ayam eva vā pāņho, māhaü kule antimagandhino ahun ti ahaü attano kule sabbapacchimako c' eva kulapalāpo ca mā assan ti sallakkhetvā etaü kulantimo kulapalāpo ti vādaü jigucchamāno ahaü anicchamāno pi idaü dānaü dadāmãti dãpeti. Eva¤ ca pana vatvā Maõķavyo attano bhariyaü pucchanto aņņhamaü gāthaü āha: #<[page 035]># %< 6. Kaõhadãpāyanajātaka. (444.) 35>% @@ Tattha asamatthapa¤¤an ti kuņumbaü vicāretuü appaņibalapa¤¤aü atitaruõiü ¤eva samānaü, yantānayin ti yan taü ānayiü, yaü ahaü daharam eva samānaü taü ¤ātikulato ānesin ti vuttaü hoti, a¤¤atra kāmā paricārayantãti ettakaü kālaü vinā kāmena anicchāya maü paricārayantāpi attano appiyabhāvam pi maü na jānāpesi, sampiyāyamānaråpā va maü paricāri, kena vaõõenā 'ti kena kāraõena, bhotãti taü ālapati, evaråpo ti āsãvisasamānapaņikålabhāvena mayā saddhiü tava {saüvāsadhammo} evāråpo piyasaüvāso viya kathaü jāto ti. Ath' assa sā kathentã navamaü gātham āha: @@ Tattha ārā dåre ti a¤¤ama¤¤avevacanaü, atidåre ti vā dassentã evam āha, idhā 'ti nipātamattaü, na kadācãti attho, paramparā ti purisaparamparā, idaü vuttaü hoti: sāmi, imasmiü amhākaü ¤ātikule dårato paņņhāya yāva sattamā kulaparivaņņā purisaparamparā nāma n' atthi, ekitthiyāpi sāmikaü chaķķetvā a¤¤o puriso gahitapubbo nāma n' atthãti, taü kullavattan ti aham pi taü kulavattaü kulapameõiü anuvattamānā attano kule pacchimikā pālāpabhåtā mā assan ti sallakkhetvā etaü kulantimā kulagandhinãti vādaü jigucchamānā akāmikāpi tuyhaü baddha carāmi, veyyāvaccakārikā padacārikā jāt' amhãti. #<[page 036]># %<36 X. Dasanipāta.>% Eva¤ ca pana vatvā "mayā sāmikassa santike abhāsitapubbaü guyhaü bhāsitaü, kujjheyya pi me ayaü, amhākaü kulåpakatāpasassa sammukhā yeva naü khamāpessāmãti" cintetvā khamāpentã dasamaü gātham āha: @@ Tattha taü khamyatan ti taü khamyatu, puttahetu mamajjā 'ti mama bhāsitaü ajja imassa puttassa hetu khamãyatu, so no ayan ti yassa puttassa kāraõā mayā etaü bhāsitaü so no putto jãvati, imassa jãvitalābhen' eva me khama sāmi, ajja paņņhāya tava vasavattinãnaü bhavissāmãti. Atha maü Maõķavyo "uņņhehi bhadde, khamāmi te, ito pana paņņhāya mā pharusacittā ahosi, ahaü te appiyaü na karissāmãti" āha. B. pi Maõķavyaü āha: "āvuso tayā dussaügharaü dhanaü saügharitvā kamma¤ ca phala¤ ca asaddahitvā dānaü dentena ayuttaü kataü, ito paņņhāya dānāni saddahitvā dadeyyāsãti". So "sādhå" 'ti sampaņicchitvā B-aü āha: "bhante tayā amhākaü dakkhiõeyyabhāve ņhatvā anabhiratena brahmacariyaü carantena ayuttaü kataü, ito paņņhāya dāni yathā tayi katā kārā mahapphalā honti evaü cittaü pasādetvā suddhacitto jhānābhirato hutvā brāhmacariyaü carā" 'ti. Te M-aü vanditvā uņņhāya agamaüsu. Tato paņņhāya bhariyā sāmike sasnehā ahosi, Maõķavyo pasannacitto saddhāya dānaü adāsi, B. anabhiratiü vinodetvājhānābhi¤¤aü uppādetvā Brahmaloka-parāyano ahosi. S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaõņhito sotāpattiphale patiņņahi): "Tadā Maõķavyo ânando ahosi, #<[page 037]># %< 7. Nigrodhajātaka. (445.) 37>% bhariyā Visākhā, putto Rāhulo, âõimaõķavyo Sāriputto, Kaõhadãpāyano aham evā" 'ti. Kaõhadãpāyanajātakaü. $<7. Nigrodhajātaka.>$ Navāhametaü jānāmãti. Idaü S. Veëuvane v. Devadattaü ā. k. Ekadivasaü hi tena "āvuso Devadatta, S. tava bahåpakāro, tvaü hi Satthāraü nissāya pabbajjaü labhi, upasampadaü labhi, Tepiņakaü Buddhavacanaü uggaõhi, jhānaü uppādesi, lābhasakkāro pi te Dasabalass' eva santako" ti bhikkhåhi vuttena tiõasalākaü ukkhipitvā "ettakam pi samaõena Gotamena mayhaü kataguõaü na passāmãti" vutte dhammasabhāyaü kathaü samuņņhāpesuü. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Devadatto akata¤¤å mittadåbhã yevā" 'ti vatvā a. ā.: Atãte Rājagahe Magadhamahārājānāma rajjaü kāresi. Tadā Rājagahaseņņhi attano puttassa janapadaseņņhino dhãtaraü ānesi. Sā vaüjhā ahosi. Ath' assā aparabhāge sakkāro parihāyi. "Amhākaü puttassa gehe vaüjhitthiyā vasantiyā kathaü kulavaüso vaķķhissatãti" yathā sā suõāti evam pi kathaü samuņņhāpenti. Sā taü sutvā "hotu, gabbhinãālayaü katvā ete va¤cessāmãti" cintetvā attano atthacārikaü dhātiü "amma gabbhiniyo nāma ki¤ca ki¤ca karontãti" gabbhiniparihāraü pucchitvā sutvā utukālaü paņicchādetvā ambilādirucikā hutvā hatthapādānaü uddhumāyanakāle hatthapādapiņņhiyo koņņhāpetvā bahalā kāresi, divase divase pi pilotikāveņhanena udaravaķķhanaü vaķķhesi, thanamukhāni kāëāni kāresi, sarãrakiccaü karontã pi a¤¤atra tassā dhātiyā a¤¤esaü sammukhe na karoti. Sāmiko pi 'ssā gabbhaparihāraü adāsi. Evaü nava māse vasitvā "idāni janapade pitu gharaü gantvā vijāyissāmãti" sassusasure āpucchitvā rathaü abhiruyha mahantena parivārena Rājagahā nikkhamitvā maggaü paņipajji. #<[page 038]># %<38 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tassā pana purato purato eko sattho gacchati, satthena vasitvā gataņņhānaü esā pātarāsakāle pāpuõāti. Ath' ekadivasaü tasmiü satthe ekā duggatitthi rattiü ekasmiü nigrodharukkhamåle puttaü vijāyitvā pāto satthe gacchante "ahaü vinā satthena gantuü na sakkhissāmi, sakkā kho pana jãvantiyā puttaü labhitun" ti nigrodhamåle jalābu¤ c' eva gabbhamala¤ ca attharitvā puttaü chaķķetvā agamāsi. Dārakassāpi devatā rakkhaü gaõhiüsu, so hi na yo vā so vā, B. yeva pana tadā tādisaü paņisandhiü gaõhi. Itarā pātarāsakāle taü ņhānaü patvā "sarãrakiccaü karissāmãti" tāya dhātiyā saddhiü nigrodhamålaü gatā suvaõõavaõõaü dārakaü disvā "amma nipphannaü no kiccan" ti pilotikā apanetvā ucchaīgapadesaü lohitena ca gabbhamalena ca makkhetvā attano gabbhavuņņhānabhāvaü ārocesi. Tāvad eva naü sāõiyā parikkhipitvā haņņhatuņņho parijano Rājagaham paõõaü pesesi. Ath' assā sassusasurā "vijātakālato paņņhāya pitu kule kiü karissati, idh' eva āgacchatå" 'ti pesayiüsu. Sā paņinivattitvā Rājagaham eva pāvisi. Tatra naü sampaņicchitvā dārakassa nāmaü karontā nigrodhamåle jātattā Nigrodhakumāro ti nāmaü kariüsu. Taü divasaü ¤eva seņņhisuõisāpi vijāyanatthāya kulagharaü āgacchantã antarāmagge ekissā rukkhasākhāya heņņhā puttaü vijāyi, tassa Sākhakumāro ti nāmaü kariüsu. Taü divasaü ¤eva seņņhiü nissāya vasantassa tunnakārassa bhariyāpi pilotikantare puttaü vijāyi, tassa Pottiko ti nāmaü kariüsu. Mahāseņņhi ubho pi te dārake "Nigrodhakumārassa jātadivase jātā" ti ānāpetvā ten' eva saddhiü saüvaķķhesi. Te ekato vaķķhitvā vayappattā Takkasilaü gantvā sippaü uggaõhiüsu. Ubho pi seņņhiputtā ācariyassa dve sahassāni adaüsu. #<[page 039]># %< 7. Nigrodhajātaka. (445.) 39>% Nigrodhakumāro Pottikassa attano santike sippaü paņņhapesi. Te nipphannasippā ācariyaü āpucchitvā nikkhantā "janapadacārittaü jānissāmā" 'ti anupubbena Bārāõasiü patvā ekasmiü devakule nipajjiüsu. Tadā Bārāõasira¤¤o kālakatassa sattamo divaso. "Sve phussarathaü yojessāmā" 'ti nagare bheri¤ carāpesuü. Tesu pi sahāyesu rukkhamåle nipajjitvā niddāyantesu Pottiko paccåsakāle uņņhāya Nigrodhakumārassa pāde parimajjanto nisãdi. Tasmiü rukkhe vutthakukkuņesu uparikukkuņo heņņhākukkuņassa sārãre vaccaü pātesi. Atha naü so "ken' etaü pātitan" ti āha. "Samma, mā kujjhi, mayā ajānantena pātitan" ti. "Are tvaü mama sarãraü attano vaccaņņhanaü ma¤¤asi, mama pamāõaü na jānāsãti". Atha naü itaro: "are tvaü" ajānantena me katan' ti vutte pi kujjhasi yeva, kiü pana te pamāõan" ti āha. "Yo maü māretvā maüsaü khādati so pāto va sahassaü labhati, kasmā ahaü mānaü na karissāmãti". Atha naü itaro āha: "are ettakamattena tvaü mānaü karosi, maü pana māretvā yo thålamaüsaü khādati so pāto va rājā hoti, yo majjhimamaüsaü khādati so senāpati hoti, yo aņņhinissitaü khādati so bhaõķāgāriko hotãti" āha. Pottiko tesaü kathaü sutvā "kin no sahassena, rajjam eva varan" ti saõikaü rukkhaü abhiråhitvā uparisayitakukkuņaü gahetvā māretvā aīgārakesu pacitvā ņhålamaüsaü Nigrodhassa adāsi majjhimamaüsaü Sākhassa aņņhimaüsaü attanā khādi, khāditvā ca pana "samma Nigrodha tvaü ajja rājā bhavissasi, samma Sākha tvaü senāpati bhavissasi, ahaü pana bhaõķāgāriko" ti vatvā "kathaü jānāsãti" puņņho taü pavattiü ārocesi. Te tato pi pātarāsavelāya Bārāõasiü pavisitvā ekassa brāhmaõassa gehe sappisakkharāyuttaü pāyāsaü bhu¤jitvā nagarā nikkhamitvā uyyānaü pavisiüsu. #<[page 040]># %<40 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Nigrodhakumāro silāpaņņe nipajji, itare dve bahi nipajjiüsu. Tasmiü samaye pa¤ca rājakakudhabhaõķāni anto ņhapetvā phussarathaü vissajjesum. Tassa vitthārakathā Mahājanakajātaka āvibhavissati. Phussaratho uyyānaü gantvā nivattitvā ārohanasajjo hutvā aņņhāsi. Purohito "uyyāne pu¤¤avatā sattena bhavitabban" ti uyyānaü pavisitvā kumāraü disvā pādato sāņakaü apanetvā pādesu lakkhaõānã upadhāretvā `tiņņhatu Bārāõasãrajjaü, sakala-Jambudãpassa pi rājā bhavituü yutto" ti sabbatālāvacare paggaõhāpesi. Nigrodhakumāro pabujjhitvā mukhato sāņakaü apanetvā mahājanaü oloketvā parivattitvā nipanno thokaü vãtināmetvā silāpaņņe pallaükena nisãdi. Atha naü purohito jānunā patiņņhāya "rajjaü te deva pāpuõātãti" vatvā "sādhå" 'ti vutte tatth' eva ratanarāsimhi ņhapetvā abhisi¤ci. So rajjaü patvā Sākhassa senāpatiņņhānaü datvā mahantena sakkārena nagaraü pāvisi. Pottiyo pi tehi saddhiü ¤eva agamāsi. Tato paņņhāya M. Bārāõasiyaü dhammena rajjaü kāresi. So ekadivasaü mātāpitunnaü saritvā Sākhaü āha: "samma, na sakkā mātāpitåhi vinā vattituü, mahantena parivārena gantvā mātāpitaro no ānehãti". Sākho "na me tattha kammaü atthãti" paņikkhipi. Tato Pottikaü āõāpesi. So "sādhå" 'ti tattha gantvā Nigrodhassa mātāpitaro "putto vo rajje patiņņhito, etha gacchāmā" 'ti āha. Te "atthi no tāta vibhavamattā, alaü tattha gamanenā" 'ti paņikkhipiüsu. Sākhassāpi mātāpitaro avoca, te pi na icchiüsu, attano mātapitaro avoca, "mayaü tunnakammena jãvissāma, alan" ti paņikkhipiüsu. So tesaü manaü alabhitvā Bārāõasim eva paccāgantvā "senāpatissa ghare maggakilamathaü vinodetvā pacchā Nigrodhaü passissāmãti" cintetvā tassa nivesanadvāraü gantvā "`sahāyo kira te Pottiyo nāma āgato' ti senāpatissa ārocethā" 'ti dovārikaü āha. #<[page 041]># %< 7. Nigrodhajātaka. (445.) 41>% \<[... content straddling page break has been moved to the page above ...]>/ So tathā akāsi. Sākho pana "ayaü mayhaü rajjaü adatvā sahāyassa Nigrodhassa adāsãti" tasmiü veraü bandhi, so taü kathaü sutvā va kuddho āgantvā "ko imassa sahāyo, ummattako dāsiputto, gaõhatha tan" ti vatvā hatthapādajānukapparehi koņņhāpetvā gãvāya gāhāpetvā nãharāpesi. So cintesi: "Sākho mama santikā senāpatiņņhānaü labhitvā akata¤¤å mittadåbhã maü koņņetvā nãharāpesi, Nigrodho pana paõķito kata¤¤å sappuriso, tass' eva santikaü gamissāmãti" so rājadvāraü gantvā "Pottiyo kira nāma te sahāyo dvāre ņhito" ti ra¤¤o ārocāpesi. Rājā pakkosāpetvā taü āgacchantaü disvā āsanā vuņņhāya paccuggantvā paņisanthāraü katvā massukammādãni kārāpetvā sābbābharaõapatimaõķitena paribhuttanānaggarasabhojanena tena saddhiü sukhanisinno mātāpitunnaü pavattiü pucchitvā anāgamanabhāvaü suõi. Sākho pi "Pottiyo maü ra¤¤o santike paribhindeyyā 'ti, mayi pana gate ki¤ci vattuü na sakkhissatãti" tatth' eva agāmasi. Pottiyo tassa santike yeva rājānaü āmantetvā "deva ahaü maggakilanto `Sākhassa gehaü gantvā vissamitvā idhāgamissāmãti' āgamiü, atha maü Sākho `nāhaü jānāmãti' vatvā koņņhāpetvā gãvāya gāhāpetvā nãharāpesãti saddaheyyāsi tvaü etan" ti vatvā tisso gāthā abhāsi: @@ @@ @@ #<[page 042]># %<42 X. Dasanipāta.>% Tattha kinti ma¤¤asãti yathā maü Sākho avadi kiü tvam pi evam eva ma¤¤asi udāhu a¤¤athā ma¤¤asi, maü Sākho evaü vadeyyā 'ti saddahasi, taü na saddahasãti, galavinãtenā 'ti galaggahena, dubbhinā ti mittadubbhinā. Taü sutvā Nigrodho catasso gāthā abhāsi: @@ @@ @@ @@ Tattha saüsatãti ācikkhati, katanaü katan ti ākaķķhanavikaķķhanapothanakoņņanasaükhātaü katanaü katan ti attho, sakhãnaü sājãvakaro ti samma Pottiya tvaü sahāyakānaü sāajãvakaro jãvikāya uppādetā, mama Sākhassa cåbhayan ti mayha¤ ca Sākhassa ca ubhinnam pi sakhãnan ti attho, tvaü no sissariyan ti tvaü no āsi issariyaü dātā, tava santikā amhehi imaü laddhaü, mahantatan ti mahantabhāvaü. Evaü pana ettakaü kathente Nigrodhe Sākho tatth' eva aņņhāsi. Atha naü rājā "Sākha imaü Pottikaü sa¤jānāsãti" pucchi. So tuõhã ahosi. Ath' assa rājāõaü āõāpento aņņhamaü gātham āha: @@ Tattha jamman ti lāmakaü, nekatikan ti va¤cakaü. Taü sutvā Pottiko "mā esa bālo maü nissāya nassatå" 'ti cintetvā navamaü gātham āha: #<[page 043]># %< 8. Takkaëajātaka. (446.) 43>% @@ Tattha khamyatassā 'ti khamyataü assa, etassa asappurisassa khamathā 'ti attho, duppaņiānayā ti matassa nāma pāõaü paņiānetuü na sakkā. Rājā tassa vacanaü sutvā Sākhassa khami, senāpatiņņhānam pi Pottiyassa dātukāmo āsi, so pana na icchi. Ath' assa sabbaseõãnaü vicāraõārahaü bhaõķāgārikaņhānaü nāma adāsi. Pubbe kir' etaü ņhānantaraü nāhosi, tato paņņhāya jātaü. Aparabhāge Pottikabhaõķāgāriko puttadhãtāhi vaķķhamāno attano puttadhãtānaü ovādavasena osānagātham āha: @@ S. i. d. ā, "evaü bhikkhave Devadatto pubbe pi akata¤¤å yevā" 'ti vatvā j. s.: "Tadā Sākho Devadatto ahosi, Pottiko ânando Nigrodho aham evā" 'ti. Nigrodhajātakaü. $<8. Takkaëajātaka.>$ Na takkaëā santi na āëupānãti. Idaü S. J. v. ekaü pituposakaü upāsakaü ā. k. So kira ekasmiü daëiddakule paccājāto mātari kālakatāya pāto va uņņhāya dantakaņņhamukhodakādãni karonto bhatiü vā kasiü vā katvā laddhavibhavānuråpena yāgubhattādãni sampādetvā pitaraü posesi. Atha naü pitā āha: "tāta tvaü ekako va anto ca bahi ca kattabbaü karosi, ekaü te kuladārikaü ānessāma, sā te gehe kattabbaü karissatãti". "Tāta itthiyo nāma gharaü āgatā n' eva mayhaü na tumhākaü cittasukhaü karissanti, mā evaråpaü cintayittha, ahaü yāvajãvaü tumhe posetvā tumhākaü accayena jānissāmãti". #<[page 044]># %<44 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assa pitā anicchamānakassa ekaü kumārikaü ānesi, sā sasurassa ca sāmikassa ca upakārikā ahosi nãcavutti. Sāmiko pi 'ssā "mama pitu upakārikā" ti tussitvā laddhaü laddhaü manāpaü manāpaü āharitvā deti, sāpi taü sasurass' eva upanāmeti. Sā aparābhāge cintesi: "mayhaü sāmiko laddhaü laddhaü pitu adatvā mayham eva deti, addhā pitari nisneho jāto, imaü mahallakaü eken' upāyena mama sāmikassa paņikkålaü katvā gehā nãharāpessāmãti" sā tato paņņhāya udakaü atisãtaü vā accuõhaü vā atiloõaü vā aloõaü vā bhattaü uttaõķulaü vā atikilinnaü vā ti evamādãni tassa kodhuppattikāraõāni katvā tasmiü kujjhante "ko imaü mahallakaü upaņņhātuü sakkhissatãti" pharusāni vatvā kalahaü vaķķheti. Tattha tattha kheëapiõķādãni chaķķetvāpi sāmikaü ujjhāpesi, "passa pitu kammaü, `ida¤ c' ida¤ ca mā karãti' vutto kujjhati, imasmiü gehe pitaraü vā vāsehi maü vā" ti. Atha naü so "bhadde, tvaü daharā, yattha katthaci jãvituü sakkhissasi, mayhaü pitā mahallako, tvaü tassa asahantã imamhā gehā nikkhamā" 'ti āha. Sā bhãtā "ito paņņhāya evaü na karissāmãti" sasurassa pādesu patitvā khamāpetvā pakatiniyāmen' eva paņijaggituü ārabhi. Atha so upāsako purimadivasesu tāya ubbāëho Satthu santikaü dhammasavanāya agantvā tassā pakatiyaü ņhitakāle agamāsi. Atha naü S. "kiü upāsaka sattaņņhadivasāni dhammasavanāya nāgato sãti" pucchi. So taü kāraõaü kathesi. "Idāni tāva tassā kathaü agahetvā pitaraü na nãharāpesi, pubbe pana etissā kathaü gahetvā pitaraü āmakasusānaü netvā āvāņe nikhaõi, maraõakāle ahaü sattavassiko hutvā mātāpitunnaü guõaü kathetvā pitughātakammaü nivāresiü, tadā tvaü mama kathaü sutvā tava pitaraü yāvajãvaü paņijaggitvā saggaparāyano jāto, sv-āyaü mayā dinnaovādo bhavantaragatam pi taü na vijahãti iminā kāraõena tassā kathaü gahetvā idāni tayā pitā na nãhaņo" ti vatvā tena yācito a. ā.: A. B. Br. r. k. a¤¤atarasmiü Kāsigāme ekassa kulassa ekaputto ahosi nāmena Vasiņņhako nāma. So mātāpitaro patijagganto aparabhāge mātari kālakatāya pitaraü posesãti sabbaü paccuppannavatthuniyāmen' eva kathetabbaü. #<[page 045]># %< 8. Takkaëajātaka. (446.) 45>% \<[... content straddling page break has been moved to the page above ...]>/ Ayaü pan' ettha viseso: Tadā sā itthi "passa pitu kammaü, `ida¤' c' ida¤ ca mā karãti' vutto kujjhatãti" vatvā "sāmi pitā te caõķo pharuso niccaü kalahaükaro, jarājiõõo vyādhipãëito nacirass' eva marissati, ahaü etena saddhiü ekagehe vasituü na sakkomi, sayam p'esa katipāhen' eva marissat' eva, tvaü etaü āmakasusānaü netvā āvāņaü khaõitvā tattha naü pakkhipitvā kuddālena sãsaü chinditvā jãvitakkhayaü pāpetvā upari paüsunā chādetvā āgacchā" 'ti āha. So punappuna vuccamāno "bhadde purisamāraõaü nāma bhāriyaü, kathaü nam māressāmãti" āha. "Ahaü te upāyaü ācikkhissāmãti". "Acikkha tāvā" 'ti. "Sāmi, tvaü paccåsakāle pitu nipannaņņhānaü gantvā yathā sabbe suõanti evaü mahāsaddaü katvā `tāta asukagāme tumhākakaü dhāraõako atthi, mayi gate na deti, tumhākaü accayena na dassat' eva, sve yānake nisãditvā pāto va gacchissāmā' 'ti vatvā tena vuttavelāyam eva vuņņhāya yānakaü yojetvā tattha naü nisãdāpetvā āmakasusānaü netvā āvāņe nikhaõitvā corehi acchinnasaddaü katvā sãsaü nahāyitvā āgacchā" 'ti. Vasiņņhako "atth' esa upāyo" ti tassā vacanaü sampaņicchitvā yānakaü gamanasajjakaü akāsi. Tassa pan' eko sattavassiko putto atthi paõķito vyatto, so mātu vacanaü sutvā "mayhaü mātā pāpadhammā, pitaraü me pitighātakammaü kāreti, ahaü imassa pitighātakammaü kātuü na dassāmãti" saõikaü gantvā ayyakena saddhiü nipajji. Vasiņņhako pi itarāvuttavelāya yānakaü yojetvā "ehi tāta uddhāraü sodhessāmā" 'ti pitaraü yānake nisãdāpesi. Kumārako pi paņhamataraü yānakaü abhiråhi. Vasiņņhako taü nivāretuü asakkonto ten' eva saddhiü āmakasusānaü gantvā pitara¤ ca putta¤ ca yānakena saddhiü ekamante ņhapetvā sayaü otaritvā kuddālapiņakaü ādāya ekasmiü paņicchannaņņhāne caturassāavāņaü khaõituü ārabhi. #<[page 046]># %<46 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Kumāro otaritvā tassa santikaü gantvā ajānanto viya kathaü samuņņhāpetvā paņhamaü gātham āha: @@ Tattha na takkaëā ti piõķālukandā na santi, ālupānãti ālukakandā, biëāliyo ti biëārivallãkandā, kalambānãti tālakandā. Ath' assa pitā dutiyaü gātham āha: @@ Tattha anekavyādhãhãti anekehi vyādhãhi uppannena dukkhena phuņņho, na hissa tan ti ahaü hi assa tava pitāmahassa taü dujjãvitaü na icchāmi, evaråpā jãvitā maraõam ev' assa varan ti ma¤¤amāno taü sobbhe nikhaõissāmãti. Taü sutvā kumāro upaķķhagātham āha: @@ Tass' attho: tāta tvaü pitaraü dukkhā mocessamãti maraõadukkhena yojento etaü pāpakaü saükappaü paņiladdhā tassa ca saükappassa vasena hitaü atikkamma ņhitattā accāhitaü kamma karosi luddan ti. Eva¤ ca pana vatvā pitu hatthato kuddālaü gahetvā avidåre a¤¤aü āvāņaü khaõituü ārabhi. Atha naü pitā upasaükamitvā #<[page 047]># %< 8. Takkaëajātaka. (446.) 47>% \<[... content straddling page break has been moved to the page above ...]>/ "kasmā tāta āvāņaü khaõasãti" pucchi. So tassa kathento tatiyaü gāthaü påresi: @@ Tass' attho: tāta aham pi etasmiü sobbhe taü mahallakakāle nikhaõissāmi, iti kho tāta mayāpi kate imasmiü sobbhe tuvaü jaråpanãto etādisaü kammaü paņilacchase, yaü etaü tayā pavattitaü kulavattaü anuvattamāno vayappatto bhariyāya saddhiü vasanto aham pi taü nikhaõissāmi sobbhe ti. Ath' assa pitā catutthaü gātham āha: @@ Tattha pakubbamāno ti abhibhavanto, āsajjā 'ti ghaņņetvā. Evaü vutte paõķitakumārako ekaü paņivacanagāthaü dve udānagāthā ti tisso gāthā abhāsi: @@ @@ @@ #<[page 048]># %<48 X. Dasanipāta.>% @< kāyassa bhedā abhisamparāyaü asaüsayaü so sugatiü paretãti. || Ja_X:73 ||>@ Imaü pana puttassa dhammakathaü sutvā pitā aņņhamaü gātham āha: @@ Tattha aha¤ca taümātarā ti aha¤ ca te mātarā, ayam eva vā pāņho. Taü sutvā kumārako "tāta, itthiyo nāma uppanne dose aniggayhamāna punappuna pāpaü karonti, mama mātā yathā puna evaråpaü na karoti tathā naü paõāmetuü vaņņatãti" navamaü gātham āha: @@ Vasiņņhako paõķitaputtassa kathaü sutvā somanassajāto hutvā "gacchāma tātā" 'ti saddhiü puttena ca pitarā ca yānake nisãditvā pāyāsi. Sāpi kho anācārā "nikkhantā no gehā kāëakaõõãti" haņņhatuņņhā allagomayena pu¤chitvā pāyāsaü pacitvā āgamanamaggaü olokentã te āgacchānte disvā "nikkhantaü kāëakaõõiü puna gahetvā āgato" ti kujjhitvā "are niggatika nikkhantaü kāëakaõõiü puna ādāya āgato sãti" paribhāsi. Vasiņņhako ki¤ci avatvā yānakaü mocetvā "anācāre kiü vadesãti" taü sukoņņhitaü koņņhetvā "ito paņņhāya imaü gehaü mā pāvisãti" pāde gahetvā nikkaķķhi. Tato pitara¤ ca putta¤ ca nahāpetvā sayam pi nahāyitvā tayo pi pāyāsaü paribhu¤jiüsu. #<[page 049]># %< 8. Takkaëajātaka. (446.) 49>% \<[... content straddling page break has been moved to the page above ...]>/ Sāpi pāpadhammā katipāhaü a¤¤asmiü gehe vasi. Tasmiü kāle putto pitaraü āha: "tāta mama mātā ettakena na bujjhati, tumhe mama mātu maükubhāvakaraõatthaü `asukagāme mama mātuladhãtā atthi, sā mayhaü pitara¤ ca putta¤ ca ma¤ ca paņijaggissati, taü ānessāmãti' vatvā mālāgandhādãni ādāya yānakena nikkhamitvā khettaü anuvicaritvā sāyaü āgacchathā" 'ti. So tathā akāsi. Paņivissakakule itthiyo "sāmiko kira te a¤¤aü bhariyaü ānetuü asukagāmaü nāma gato" ti tassā acikkhiüsu. Sā "idāni 'mhi naņņhā, n' atthi me puna okāso" ti bhãtatasitā hutvā "puttam eva yācissāmãti" saõikaü puttassa santikaü gantvā tassa pādesu patitvā "taü ņhapetvā a¤¤o mama paņisaranaü n' atthi, ito paņņhāya tava pitara¤ ca pitāmaha¤ ca alaükatacetiyaü viya paņijaggissāmi, puna mayhaü imasmiü ghare pavesaü karohãti" āha. So "sādhu amma, sace puna evaråpaü na karissatha karissāmi, appamattā hothā" 'ti vatvā pitu āgamanakāle dasamaü gātham āha: @@ Tattha kaõeru vā 'ti idāni sā āna¤jakāraõaü kāritā hatthinã viya dantā vasaü upanãtā nibbisevanā, punarāvajātå 'ti puna imaü gehaü āgacchatå 'ti. Evaü so pitu kathetvā gantvā mātaraü ānesi. Sā sāmika¤ ca sasura¤ ca khamāpetvā tato paņņhāya dantā dhammena samannāgatā hutvā sāmika¤ ca sasura¤ ca putta¤ ca paņijaggi, ubho pi ca puttassa ovāde ņhatvā dānādãni pu¤¤āni karitvā saggaparāyanā ahesuü. #<[page 050]># %<50 X. Dasanipāta.>% S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne pituposako sotāpattiphale patiņņhahi): "Tadā pitā ca putto ca suõisā ca ete yeva ahesuü, paõķitakumārako pana aham evā" 'ti. Takkaëajātakaü. $<9. Mahādhammapālajātaka.>$ Kinte vatan ti. Idaü S. paņhamagamanena Kapilapuraü gantvā Nigrodhārāme v. pitu nivesane ra¤¤o asaddahanaü ā. k. Tadā hi Suddhodana-mahārājā vãsatisahassabhikkhuparivārassa Bhagavato attano nivesane yāgukhajjakaü datvā antarābhatte sammodanãyaü karonto "bhante tumhākaü padhānakāle devatā āgantvā ākāse ņhatvā `putto te Siddhatthakumāro apāhāratāya mato' ti mayhaü ārocesun" ti āha, Satthārā ca "saddahi mahārājā" ti vutte "na saddahiü bhante, ākāse ņhatvā kathentiyo pi pana devatā `mama puttassa bodhitale buddhattaü apatvā parinibbānaü nāma n' atthãti' paņikkhipin" ti āha. "Mahārāja pubbe tvaü Mahādhammapālakāle pi `putto te mato, imāni 'ssa aņņhãnãti' dassetvā vadantassa pi disāpāmokkhācariyassa `amhākaü kule taruõakāle kālakiriyā nāma n' atthãti' na saddahi, idāni pana kasmā saddahissatãti" vatvā tena yācito a. ā.: A. B. Br. r. k. Kāsiraņņhe Dhammapālagāmo nāma ahosi, so Dhammapālakulassa vasanatāya etaü nāmaü labhi, tattha dasannaü kusalakammapathadhammānaü pālanato Dhammapālo tv-eva pa¤¤āto brāhmaõo paņivasati. Tassa kule antamaso dāsakammakarāpi dānaü denti sãlaü rakkhanti uposathakammaü karonti. Tadā B. tasmiü kule nibbatti, Dhammapālakumāro tv-ev' assa nāmaü kariüsu. Atha naü vayappattaü pitā sahassaü datvā sippuggahaõatthāya Takkasilaü pesesi. So tattha gantvā disāpāmokkhācariyassa santike sippaü uggaõhi, pa¤cannaü māõavakasatānaü jeņņhantevāsiko ahosi. Tadā ācariyassa jeņņhaputto kālam akāsi. Acariyo māõavaparivuto ¤ātigaõena saddhiü rodanto susāne tassa sarãrakiccaü kāreti, #<[page 051]># %< 9. Mahādhammapālajātaka. (447.) 51>% \<[... content straddling page break has been moved to the page above ...]>/ tattha ācariyo ca ¤ātivaggo c' assa antevāsikā ca rodanti paridevanti, Dhammapālo c' eko na rodati na paridevati, api ca kho pana tesu pa¤casatesu māõavesu susānā āgamma ācariyassa santike nisãditvā "aho evaråpo nāma ācārasampanno taruõamāõavo taruõakāle yeva mātāpitåhi vippayutto maraõaü patto" ti vadantesu "sammā tumhe `taruno' ti bhaõatha, atha kasmā taruõakāle yeva mato "ayuttaü taruõakāle maritun" ti aha. Atha naü te āhaüsu: "kiü pana samma tvaü imesaü sattānaü maraõasabhāvaü na jānāsãti". "Jānāmi, taruõakāle pana na maranti, mahallakakāle yeva marantãti". "Nanu aniccā sabbe saükhārā hutvā abhāvino" ti. "Saccaü aniccā, daharakāle pana sattā na maranti, mahallakakāle aniccataü pāpuõantãti". "Kiü pana samma Dhammapāla tumhākaü gehe na keci marantãti". "Daharakāle pana na maranti, mahallakakāle yeva marantãti. Kiü pan' esā tumhākaü kule paveõãti". "âma kule paveõãti". Māõavā taü tassa kathaü ācariyassa ārocesum. Atha naü so pakkosāpetvā pucchi: "saccaü kira tāta Dhammapāla tumhākaü kule daharakāle na mãyantãti". "Saccaü ācariyā" 'ti. So tassa vacanaü sutvā cintesi: "ayaü ativiya acchariyaü vadati, imassa pitu santikaü gantvā pucchitvā sace etaü saccaü aham pi tam eva dhammaü paripåressāmãti". So puttassa kattabbakiccaü katvā sattaņņhadivasaccayena Dhammapālaü pakkosāpetvā "tāta ahaü vippavasissāmi, tvaü yāva mamāgamanā ime māõave sippaü vācehãti" vatvā ekass' eëekassa aņņhãni gahetvā dhovitvā vāsetvā pasibbake katvā ekaü cullupaņņhākaü ādāya Takkasilato nikkhamitvā anupubbena taü gāmaü patvā "kataraü Mahādhammapālassa gehan" ti pucchitvā gantvā dvāre aņņhāsi. #<[page 052]># %<52 X. Dasanipāta>% \<[... content straddling page break has been moved to the page above ...]>/ Brāmaõassa dāsamanussesu yo yo paņhamaü addasa so so ācariyassa hatthato chattaü gaõhi, upāhanaü gaõhi upaņņhākassāpi hatthato pasibbakaü gaõhi, "`puttassa vo Dhammapālakumārassa ācariyo dvāre ņhito' ti kumārassa pitu ārocethā" 'ti ca vuttā te "sādhå" 'ti vatvā ārocayiüsu. So vegena dvāramålaü gantvā "ito ethā" 'ti taü gharaü ānetvā pallaüke nisãdāpetvā sabbaü pādadhovanādikiccaü akāsi. âcariyo bhuttabhojano sukhakathāya nisinnakāle "brāhmaõa putto te Dhammapālakumāro pa¤¤avā tiõõaü vedānaü aņņhārasanna¤ ca sippānaü nipphattiü patto, api kho pan' ekena aphāsukena jãvitakkhayaü patto, sabbe saükhārā aniccā, mā socitthā" 'ti āha. Brāhmaõo pāõiü paharitvā mahāhasitaü hasi, "kin nu brāhmaõa hasasãti" ca vutte "mayhaü putto na marati, a¤¤o koci mato bhavissatãti" āha. "Brāhmaõa, putto yeva mato, aņņhãni disvā saddahā" 'ti aņņhãni nãharitvā "imāni te puttassa aņņhãnãti" āha. "Etāni eëakassa vā sunakhassa vā bhavissanti, mayhaü pana putto na marati, amhākaü kule yāva sattamā kulaparivaņņā taruõakāle matapubbā nāma n' atthi, tvaü musā bhaõasãti". Tasmiü khaõe sabbe pi pāõiü paharitvā mahāhasitaü hasiüsu. Acariyo taü acchariyaü disvā somanassappatto hutvā, brāhmaõa, tumhākaü kulapaveõiyaü daharānaü amaraõena na sakkā ahetukena bhavituü, kena vo kāraõena daharā na mãyantãti" pucchanto paņhamaü gātham āha: @@ #<[page 053]># %< 9. Mahādhammapālajātaka. (447.) 53>% Tattha vatan ti vatasamādānaü, brahmacariyan ti seņņhacariyam, kissa suciõõassā 'ti tumhākaü kule daharānaü amaraõaü nāma katarasucaritassa vipāko. Taü sutvā brāhmaõo yesaü guõānaü ānubhāvena tasmiü kule daharā na mãyanti te vaõõayanto @@ @@ @@ @@ @@ @@ @@ @@ #<[page 054]># %<54 X. Dasanipatā.>% @< dhammaü caranti paralokahetu tasmā ti amhaü daharā na mãyare ti || Ja_X:85 ||>@ imā gāthā āha. Tattha dhammaü carāmā 'ti dasakusalakammapathadhammaü carāma, attano jãvitahotu kunthakipillakam pi jãvitā na voropema, parabhaõķaü lobhacittena na olokemā 'ti sabbaü vitthāretabbaü musāvādo c' ettha musāvādissa akaraõapāpaü nāma n' atthãti ussadavasena puna vutto, te kira hassādhippāyena pi musā na bhaõanti, pāpānãti sabbāni pi nirayagāmãni lāmakakammāni, anariyan ti ariyagarahitaü sabbaü asundaraü aparisuddhaü kammaü parivajjayāma, tasmā ti amhan ti ettha tikāro nipātamatto, tena kāraõena amhākaü daharā na mãyanti, antarā akālamaraõaü nāma no n' atthãti attho, tasmā hi amhan ti pi pāņho, suõomā 'ti mayaü kiriyavādā nāma sappurisānaü kusaladãpanam pi asappurisānaü akusaladãpanam pi dhammaü suõāma, so pana no sutamattako va hoti, taü na rocayāma, tehi pana no saddhiü viggaho vā vivādo vā mā hotå 'ti, dhammaü suõoma, sutvāpi hitvā asante sante vattāma, ekam pi khaõaü na jahāma sante, pāpamitte pahāya kalyāõamitte sevino va homā 'ti, samaõe mayaü brāhmaõe ti brāhmaõa mayaü samitapāpabāhitapāpe paccekabuddhasamaõabrāhmaõe pi avasesadhammikasamaõabrāhmaõe pi addhikādayo sesajane pi annapānena abhitappemā 'ti attho, pāëiyaü pana ayaü gāthā pubbe va dānā ti gāthāya pacchato āgacchati, nātikkamāmā 'ti attano bhariyaü atikkamitvā bahi a¤¤aü micchācāraü na karoma, {a¤¤atra} tāhãti tā attano bhariyā ņhapetvā sesaitthãsu brahmacariyaü carāma, amhākaü bhariyāpi sesapurisesu evam eva pavattanti, jāyare ti jāyanti, suggavāså 'ti susãlāsu uttamitthãsu, idaü vuttaü hoti: ye etāsu sampannasãlāsu uttamitthãsu amhākaü puttā jāyanti te medhāvino ti evaüpakārā honti, kuto tesaü antarā maraõaü, tasmāpi amhākaü kule daharā na marantãti, dhammaü carāmā 'ti paralokatthāya tividhasucaritadhammaü carāma, dasso ti dāsiyo. Avasāne @@ (Dhp. p. 126, Jāt. vol. I. p. 31, Theragāthā by Oldenberg p. 35.) #<[page 055]># %< 10. Kukkuņajātaka. (448.) 55>% @@ imāni dvãhi gāthāhi dhammacārãnam guõaü kathesi. Tattha rakkhatãti dhammo nām' esa rakkhito attano rakkhakaü paņirakkhati, sukhamāvahātãti devamanussasukha¤ c' eva nibbānasukha¤ ca āharati, na duggatin ti nirayādibhedaü duggatiü na gacchati, evaü brāhmaõa mayaü dhammaü rakkhāma, dhammo pi amhe rakkhatãti dasseti, dham mena gutto ti mahāchattasadisena attano gopitadhammena gutto, a¤¤assa aņņhãnãti tayā ānãtāni pan' aņņhãni a¤¤assa eëakassa vā sunakhassa vā bhavissanti, chaķķeh' etāni, mama putto sukhã kumāro ti. Taü sutvā ācariyo āha: "mayhaü āgamanaü suāgamanaü saphalaü no nipphalan" ti sa¤jātasomanasso Dhammapālassa pitaraü khamāpetvā "mayā āgacchantena tumhākaü vãmaüsanatthāya imāni eëakaņņhãni ābhatāni, putto te ārogo yeva, tumhākaü rakkhaõadhammaü mayham pi dethā" 'ti paõõe likhitvā katipāhaü tattha vasitvā Takkasilaü gantvā Dhammapālaü sabbasippāni sikkhāpetvā mahantena parivārena pesesi. S. Suddhodanamahārājassa imaü dhammadesanaü ā. saccāni pakāsetvā j. s. (Saccapariyosāne rājā anāgāmiphale patiņņhahi): "Tadā mātāpitaro mahārājakulāni ahesuü, ācariyo Sāriputto, parisā Buddhaparisā, Dhammapālakumāro pana aham evā" 'ti. Mahādhammapālajātakaü. $<10. Kukkuņajātaka.>$ Nāsmase katapāpamhãti. Idaü S. Veëuvane v. vadhāya parisakkanam ā. k. Dhammasabhāyaü bhikkhå Devadattassa aguõakathaü samuņņhāpesuü: "āvuso Devadatto dhanuggahādipayojanena Dasabalassa vadhattham eva upāyaü karotãti". #<[page 056]># %<56 X. Dasanipāta.>% S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān' eva pubbe p' esa mayhaü vadhāya parisakki yevā" 'ti vatvā a. ā.: A. Kosambiyaü Kosambako nāma rājā rajjaü kāresi. Tadā B. ekasmiü veëuvane kukkuņayoniyaü nibbattitvā anekasatakukkuņaparivāro ara¤¤e vasati. Tassāvidåre eko seno vasati, so upāyena ekaü kukkuņaü gahetvā khādanto ņhapetvā B-aü sese khādi, B. ekako va ahosi. So appamatto velāya gocaraü gahetvā veõugahanaü pavisitvā vasati. Seno taü gaõhituü asakkonto "ekena naü upāyena upalāpetvā gaõhissāmãti" cintetvā tassāvidåre sākhāya nilãyitvā "samma kukkuņarāja, tvaü mayhaü kasmā bhāyasi, ahaü tayā saddhiü vissāsaü kattukāmo, asuko nāma padeso sampannagocaro, tattha ubho pi gocaraü gahetvā a¤¤ama¤¤aü piyasaüvāsaü vasissāmā" 'ti āha. Atha naü B. āha: "samma mayhaü tayā saddhiü vissāso nāma n' atthi, gaccha tvan" ti. "Samma, tvaü mayā pubbe katapāpatāya na saddahasi, ito paņņhāya evaråpaü na karissāmãti". "Na mayhaü tādisena sahāyen' attho, gacch' eva tvan" ti. Iti naü yāva tatiyaü paņikkhipitvā "ettakehi aīgehi samannāgatena puggalena saddhiü vissāso nāma kātuü na vaņņatãti" vanaghaņaü unnādento devatāsu sādhukāraü dadamānāsu dhammakathaü paņņhapento @@ @@ @@ #<[page 057]># %< 10. {Kukkuņajātaka}. (448.) 57>% @@ @@ @@ @@ imā gāthā āha. Tattha nāsmase ti nāssase, ayam eva vā pāņho, na vissase ti vuttaü hoti, katapāpamhãti paņhamakatapāpe puggale, alikavādine ti musāvādimhi pi na vissase, tassa hi akattabbaü nāma papaü n' atthi, nāsmasattaņņhapa¤¤amhãti attano atthāya eva yassa pa¤¤ā snehavasena na bhajati dhanatthiko va bhajati tasmiü attaņņhapa¤¤e pi na vissase, atisante ti anto upasame avijjamāne yeva bahi upasamadassanena atisante viya paņicchannakammante bilapaņicchannāasãvisasadise kuhakapuggale, go pipāsakajātikā ti gunnaü pipāsakajātikā, pipāsitagosadisā ti vuttaü hoti, yathā pipāsitagāvo titthaü otaritvā mukhapåraü udakaü pivanti na pana udakassa kattabbayuttakaü karonti evam evaü ekacce ida¤ c' ida¤ ca karissāmā 'ti madhuravacanena mittāni ghaüsanti piyavacanānucchavikaü pana na karonti, tādisesu vissāso mahato anatthāya hotãti dãpeti, sukkha¤jalãpaggahãtā ti paggahitatucchaa¤jalino, vācāya paliguõņhitā ti idaü dassāma karissāmā 'ti vacanena paņicchāditā, manussapheggå ti evaråpā asārakā manussapheggå nāma, nāsãde ti nāsãde evaråpe na upagaccheyya, yasmiü natthãti yasmi¤ ca puggale kata¤¤utā n' atthi tam pi nāsãde ti attho, a¤¤asacittānan ti a¤¤en' a¤¤ena cittena samannāgatānaü, lahucittānan ti attho, evaråpānaü itthãnaü vā purisānaü vā na vissase ti dãpeti, nānā va katvā saüsaggan ti yo pi na sakkā anupagantvā etassa antarāyaü kātun ti antarāyakaraõatthaü nānākaraõehi saüsaggaü katvā daëhaü karitvā pacchā antarāyaü karoti tādisamhi puggale nāsmase na vissaseyyā 'ti dasseti, anariyakammaü okkantan ti anariyānaü dussãlānaü kammaü otaritvā ņhitaü, atthetan ti athiraü appatiņņhitavacanaü, sabbaghātinan ti okāsaü labhitvā sabbesaü upaghātakaraü, #<[page 058]># %<58 X. Dasanipāta.>% nisitaü va paņicchannan ti kosiyā vā pilotikāya vā paņicchannaü nisitakhaggam iva, tādisampãti evaråpam pi amittaü mittapatiråpakaü na vissaseyya. sākhallenā ti maņņhavacanena, acetasā ti acittakena, vacanam eva hi nesaü maņņhaü cittaü pana thaddhaü pharusaü, vividhehãti vividhehi upāyehi otārāpekhā upagacchanti, tādisampãti yo tehi amittehi mittapatiråpakehi sadiso hoti tam pi na vissase ti attho, āmisan ti khādaniyabhojaniyaü, dhanan ti ma¤capaņipādakaü ādiü katvā avasesaü, yattha passatãti sahāyassa gehe yasmiü ņhāne passati, dåbhiü karotãti dåbhicittaü uppādeti taü dhanaü harati ta¤ ca jhatvānā ti ta¤ ca sahāyakaü hantvāpi gacchati. Iti imā satta gāthā kukkuņarājā kathesi. @@ @@ @@ @@ imā catasso dhammarājena bhāsitā abhisambuddhagāthā. Tattha jahe kāpurise hete ti bhikkhave ete kāpurise paõķito jaheyya, hakāro pan' ettha nipātamattaü, pacchā ca manutappatãti pacchā ca anutappati, kåņamivoķķitan ti vane migānaü bandhanatthāya kåņapāsaü viya oķķitaü, niccaü viddhaüsakārinan ti niccaü viddhaüsanakaraü, vaüsakānane ti yathā vaüsavane kukkuņo senaü vivajjesi evaü vicakkhaõo pāpamitte vivajjeyya. So pi tā gāthā vatvā senaü āmantetvā "sace imasmiü ņhāne vasissasi jānissāmi te kattabban" ti tajjesi. Seno tato palāyitvā a¤¤attha gato. #<[page 059]># %< 11. Maņņakuõķalijātaka. (449.) 59>% S. i. d. ā. "evaü bhikkhave Devadatto pubbe pi mayhaü vadhāya parisakkãti" vatvā j. s.: "Tadā senako Dvadatto ahosi, kukkuņo aham evā" 'ti. Kukkuņajātakaü. $<11. Maņņakuõķalijātaka.>$ Alaükato maņņakuõķalãti. Idaü S. J. v. mataputta{kuņumbikaü} ā. k. Sāvatthiyaü kir' ekassa buddhupaņņhākassa {kuņumbikassa} piyaputto kālam akāsi. So puttasokasamappito na nahāyati na bhu¤jati na kammante vicāreti na Buddhupaņņhānaü gacchati, kevalaü "piyaputtaka maü ohāya paņhamataraü gato sãti" ādãni vatvā vilapati. S. paccåsasamaye lokaü volokento tassa sotāpattiphalåpanissayaü disvā punadivase bhikkhusaüghaparivuto Sāvatthiyaü piõķāya caritvā katabhattakicco bhikkhå uyyojetvā ânandattherena pacchāsamaõena tassa gharaņņhānaü agamāsi. Satthu āgatabhāvaü kuņumbikassa ārocesuü. Ath' assa gehajano āsanaü pa¤¤āpetvā Satthāraü nisãdāpetvā kuņumbikaü pariggahetvā Satthu santikaü ānesi. Taü vanditvā ekamantaü nisinnaü S. karuõāsãtalena vacanena āmantetvā "kiü upāsaka ekaputtakaü anusocasãti" pucchitvā "āma bhante" ti vutte "upāsaka porāõakapaõķitā putte kālakate sokasamappitā vicarantā paõķitānaü kathaü sutvā alabhanãyaņņhānan ti tattato ¤atvā appam pi sokaü na kariüså" 'ti vatvā tena yācito a. ā.: A. B. Br. r. k. ekassa mahāvibhavassa brāhmaõassa putto pa¤cadasasoëasavassakāle ekena vyādhinā phuņņho kālaü katvā devaloke nibbatti. Brāhmaõo tassa kālakiriyato paņņhāya susānaü gantvā chārikapu¤jaü āvijjhanto paridevati, sabbakammante pacchinditvā sokasamappito vicarati. Devaputto anuvicaranto taü disvā "ekaü upāyaü katvā sokaü harissāmãti" tassa susānaü gantvā paridevanakāle tass' eva puttavaõõã hutvā sabbābharaõapatimaõķito ekasmiü passe ņhatvā ubho hatthe sãse ņhapetvā mahāsaddena paridevi. #<[page 060]># %<60 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Brāhmaõo saddaü sutvā taü oloketvā puttapemaü paņilabhitvā tassa santike ņhatvā "tāta māõava imasmiü susānamajjhe kasmā paridevasãti" pucchanto paņhamaü gātham āha: @@ Tattha alaükato nānābharaõabhåsito, maņņakuõķalãti karaõapariniņņhitehi kuõķalehi samannāgato, mālābhārãti vicitrakusumamāladharo, haricandanussado ti suvaõõavaõõena candanena anulitto, vanamajjhe ti susānamajjhe, kiü dukkhito tuvan ti kiükāraõā dukkhito tvaü ācikkha, ahaü te yaü icchasi taü dassāmãti āha. Ath' assa kathento māõavo dutiyaü gātham āha: @@ Brāhmaõo sampaņicchanto @@ tatiyaü gātham aha. Tattha pāvadā 'ti yādisena te attho yādisa¤ ca rocesi tādisaü vada ahan te rathaü kārayāmi, paņipādayāmãti pa¤jarānuråpaü cakkayugaü taü adhigacchāpemi. Taü sutvā māõavena kathitāya gāthāya @@ paņhamapadaü S. abhisambuddho hutvā kathesi, #<[page 061]># %< 11. Maņņakuõķalijātaka. (449.) 61>% @@ sesaü māõavo. Tadanantaraü @@ brāhmaõena vuttagāthāya apatthiyan ti apatthetabbaü. Tato @@ māõavena vuttagāthāya gamanāgamanan ti uggamana¤ ca atthagamana¤ ca, vaõõo yeva vaõõadhātu, ubhayettha vãthiyo ti ettha ākāse ayaü candassa vãthi ayaü suriyassā 'ti evaü ubhayāgatabhåmiyo pi pa¤¤āyanti, peto panā 'ti paralokaü gatasatto pana na dissat' eva, ko nu kho ti evaü sante amhākaü dvinnaü kandantānaü ko nu kho balyataro. Evaü māõave kathente brāhmaõo sallakkhetvā @@ gātham āha. Tattha candaü viya dārako ti yathā daharo gāmadārako candaü dethā 'ti candass' atthāya rodeyya evaü aham pi petaü kālakataü abhipatthemãti. Iti brāhmaõo māõavassa kathāya nissoko hutvā tassa thutiü karonto sesagāthā abhāsi: @@ #<[page 062]># %<62 X. Dasanipāta.>% @@ @@ Atha nam māõavo "brāhmaõa yass' atthāya tvaü rodasi ahan te putto, ahaü devaloke nibbatto, ito paņņhaya mā maü anusoci, dānaü dehi sãlaü rakkha uposathakammaü karohãti" ovaditvā sakaņņhānam eva gato. Brāhmaõo pi tass' ovāde ņhatvā dānādãni pu¤¤āni katvā kālakato devaloke nibbatti. S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi): "Tadā dhammadesakadevaputto aham eva ahosin" ti. Maņņakuõķalijātakaü. $<12. Biëārikosiyajātaka.>$ Apacanto pãti. Idaü S. J. v. ekaü dānavataü bhikkhuü ā. k. So kira Bhagavato dhammadesanaü sutvā sāsane pabbajitakālato paņņhāya dānavato ahosi dānajjhāsayo, pattapariyāpannaü a¤¤assa adatvā na bhu¤ji, antamaso pānãyam pi labhitvā a¤¤assa adatvā na pivati, evaü dānābhirato ahosi. Ath' assa dhammasabhāyaü guõakathaü kathesuü. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taü bhikkhuü pakkosāpetvā "saccaü kira tvaü dānavato dānajjhāsayo" ti pucchitvā "saccaü bhante" ti vutte "bhikkhave ayaü pubbe assaddho ahosi appasanno, tiõaggena telabindum pi uddharitvā kassaci na adāsi, atha naü ahaü dametvā nibbisevanaü katvā dānaphalaü ¤āpesiü, taü enaü dānaninnaü cittaü bhavantare pi na vijahatãti" vatvā a. ā.: A. B. Br. r. k. Bodhisatto seņņhikule nibbattitvā vayappatto kuņumbaü saõņhāpetvā pitu accayena seņņhiņņhānaü patvā ekadivasaü dhanavilokanaü katvā "dhanaü pa¤¤āyati, etassa uppādakā na pa¤¤āyanti, #<[page 063]># %< 12. Biëārikosiyajātaka. (450.) 63>% \<[... content straddling page break has been moved to the page above ...]>/ imaü dhanaü vissajjetvā mayā dānaü dātuü vaņņatãti" dānasālaü kāretvā yāvajãvaü mahādānaü pavattetvā āyupariyosāne "idaü dānavaņņaü mā upacchindãti" puttassa ovādaü datvā Tāvatiüsabhavane Sakko hutvā nibbatti. Putto pi 'ssa tath' eva dānaü datvā puttaü ovaditvā āyupariyosāne Cando devaputto hutvā nibbatti. {Tassa} putto Suriyo hutvā tassāpi putto Mātalisaügāhako hutvā tassa putto Pa¤casikho gandhabbaputtako hutvā nibbati. Chaņņho pana assaddho ahosi thaddhacitto nisneho maccharã, so dānasālaü viddhaüsetvā jhāpetvā yācake pothetvā nãharāpesi, kassaci tiõaggena uddharitvā telabidum pi na deti. Tadā Sakko devarājā attano pubbakammaü oloketvā "pavattati nu kho me dānavaüso udāhu no" ti upadhārento "putto me dānaü pavattetvā Cando hutvā nibbatti, tassa putto Suriyo tassa putto Mātali tassa putto Pa¤casikho hutvā nibbatti, chaņņho pana taü vaüsaü upacchindãti" passi. Ath' assa etad ahosi: "imaü pāpadhammaü dametvā dānaphalaü jānāpetvā āgamissāmãti" so Canda-Suriya-Mātali-Pa¤casikhe pakkosāpetvā "sammā amhākaü vaüse chaņņho kulavaüsaü samucchinditvā dānasālaü jhāpetvā yācanake nãharāpesi, na kassaci ki¤ci deti, etha naü damayissāmā" 'ti tehi saddhiü Bārāõasiü agamāsi Tasmiü khaõe seņņhi rājupaņņhānaü katvā āgantvā sattame dvārakoņņhake antaravãthiü olokento caükamati. Sakko "tumhe mama paviņņhakāle pacchato paņipāņiyā āgacchathā" 'ti vatvā gantvā seņņhissa santike ņhatvā "bho seņņhi bhojanaü me dehãti" āha. "Brāhmaõa n' atthi tava idha bhattaü, a¤¤attha gacchā" 'ti. "Bho mahāseņņhi brāhmaõehi bhatte yācite na dātuü na labbhatãti". #<[page 064]># %<64 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "Brāhmaõa, mama gehe pakkam pi pacitabbam pi bhattaü n' atthi, apagacchā" 'ti āha. "Mahāseņņhi, ekaü te silokaü kathessāmi, suõāhãti". "N' atthi mayhaü tava silokenāttho, gaccha mā idha tiņņhā" 'ti. Sakko tassa kathaü asuõanto viya dve gāthā abhāsi: @@ @@ Tāsaü attho: mahāseņņhi apacantāpi santo sappurisā bhikkhācariyāya laddham pi bhojanaü dātuü icchanti, na ekakā paribhu¤janti, kim eva tvaü pacamāno yaü na dadeyyāsi na taü saman taü tava anuråpaü anucchavikaü na hoti, dānaü hi maccherena ca pamādena cā 'ti dvãhi dosesi na diyyati, pu¤¤aü pana ākaükhamānena vijānatā paõķitamanussena dātabbam eva hotãti. So tassa vacanaü sutvā "tena hi gehaü pavisitvā nisãda, thokaü lacchasãti" āha. Sakko pavisitvā te siloke sajjhāyanto nisãdi. Atha Cando āgantvā bhattaü yāci, "n' atthi te bhattaü, gacchā" 'ti ca vutto "mahāseņņhi, anto eko brāhmaõo nisinno, brāhmaõavācanakaü ma¤¤e bhavissati, aham pi pavisissāmãti" vatvā "n' atthi brāhmaõavācanakaü, nikkhamā" 'ti vuccamāno pi "mahāseņņhi iügha tāva silokaü suõāhãti dve gāthā abhāsi: @@ @@ Tattha yassa bhāyatãti ahaü a¤¤esaü datvā sayaü jighacchito ca pipāsito ca bhavissāmãti yassa jighacchāya ca pipāsāya ca bhāyati, tamevā 'ti taü yeva jighacchāpipāsāsaükhātabhayaü etaü bālaü nibbattanibbattaņņhāne idhaloke ca paraloke ca phusati pãëeti, #<[page 065]># %< 12. Biëārikosiyajātaka. (450.) 65>% \<[... content straddling page break has been moved to the page above ...]>/ accantadāliddiyaü pāpuõāti, malābhibhå ti macchariyamalaü abhibhavanto. Tassāpi vacanaü sutvā "tena hi pavisa, thokaü labhissasãti" āha. So pavisitvā Sakkassa santike nisãdi. Tato thokaü vãtināmetvā Suriyo āgantvā bhattaü yācitvā dve gāthā abhāsi: @@ @@ Tattha duddadan ti dānaü nāma duddadaü maccheraü abhibhavitvā dātabbato taü dadamānānaü, dukkaran ti tad eva dānakammaü dukkaraü yuddhasadisaü taü kubbataü, nānukubbantãti asappurisā dānaphalaü ajānantā tesaü gatamaggaü nānugacchanti, sataü dhammo ti sappurisānaü Bodhisattānaü dhammo a¤¤ehi duranugamo, asanto ti macchariyavasena dānaü adatvā asappurisā nirayaü yanti. Seņņhi gahetabbagahaõaü apassanto "tena hi pavisitvā brāhmaõānaü santike nisãda, thokaü lacchasãti" āha. Tato thokaü vãtināmetvā Mātali āgantvā bhattaü yācitvā "n' atthãti" vacanasamakālam eva sattamaü gātham āha: @@ Tattha appasmeke pavecchantãti mahāseņņhi ekacce paõķitapurisā appe pi deyyadhamme pavecchanti dadanti yevā' ti attho, bahunāpi deyyadhammena samannāgatā eke hãnasattā, na dicchare ti na dadanti, dakkhiõā ti kamma¤ ca phala¤ ca saddahitvā dinnaü dānaü, sahassena samaü mitā ti evaü dinnā kaņacchubhattamattāpi dakkhiõā sahassadānena saddhiü mitā, mahāphalattā sahassadānasadisã yeva hotãti attho. #<[page 066]># %<66 X. Dasanipāta.>% Tam pi so "tena hi pavisitvā nisãdā" 'ti āha. Tato thokaü vãtināmetvā Pa¤casikho āgantvā bhattaü yācitvā "n' atthi, gacchā" 'ti vutte "ahaü kahaü gatapubbo, imasmiü gehe brāhmaõavācanakaü bhavissati ma¤¤e" ti tassa dhammakathaü ārabhanto aņņhamaü gātham āha: @@ Tattha dhamman ti tividhasucaritadhammaü, samu¤chakan ti gāme vā āmapakkabhikkhācariyaü ara¤¤e vā phalāphalaharaõasaükhātaü u¤chaü yo careyya so pi dhammam eva care, dāra¤ca posan ti attano ca puttadāraü posento yeva, dadaü appakasmin ti paritte pi ca deyyadhamme dhammikasamaõabrāhmaõānaü dadamāno va dhammaü care ti attho, sataü sahassanaü sahassayāginan ti paraü heņhetvā viheņhetvā sahassena sahassena yāgaü yajantānaü sahassayāginaü issarānaü satasahassam pi, kalam pi nāgghanti tathāvidhassa te ti tesaü satasahassasaükhātānaü sahassayāginaü yāgā tathāvidhassa dhammena samena deyyadhammaü uppādetvā dadantassa duggatamanussassa soëasiü kalaü nāgghantãti. Seņņhi Pa¤casikhassa kathaü sutvā sallakkhesi. Atha naü anagghakāraõaü pucchanto navamaü gātham āha: @@ Tattha ya¤¤o ti dānayogo satasahassapariccāgavasena vipulo vipulattā ca mahagghato, samena dinnassā 'ti dhammena dinnassa kena kāraõena agghaü na upeti, kathaüsahassānan ti brāhmaõa kathaü sahassayāginaü purisānaü bahunnaü sahassānaü satasahassasaükhātā issarā tathāvidhassa dhammena uppādetvā dāyakassa ekassa duggatamanussassa kalaü nāgghantãti. #<[page 067]># %< 12. Biëārikosiyajātaka. (450.) 67>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assa kathento Pa¤casikho osānagātham āha: @@ Tattha visame ti visame kāyakammādimhi niviņņhā, jhatvā ti kilametvā, vadhitvā ti māretvā, socayitvā ti sasoke katvā. So Pa¤casikhassa dhammaü sutvā "tena hi gaccha, gehaü pavisitvā nisãda, thokaü lacchasãti" āha. So pi gantvā tesaü santike nisãdi. Tato Biëārikosiyaseņņhi dāsiü āmantetvā "etesaü brāhmaõānaü palāpavãhãnaü nāëiü nāëiü dehãti" āha. Sā vãhã gahetvā brāhmaõe upasaükamitvā "ime ādāya yattha katthaci pacāpetvā bhu¤jathā" 'ti āha. "Na mayaü vãhi āmasāmā" 'ti. "Ayya vãhã kira na āmasantãti". "Tena hi nesaü taõķule dehãti". Sā taõķule ādāya gantvā brāhmaõe "taõķule gaõhathā" 'ti āha. Mayaü āmakaü na patigaõhāmā" 'ti. "Ayya āmakaü kira na gaõhantãti". "Tena hi nesaü karoņiyaü vaķķhetvā gobhattaü dehãti". Sā tesaü karoņiyaü vaķķhetvā mahāgoõānaü pakkabhattaü āharitvā adāsi. Pa¤ca pi janā kabale vaķķhetvā mukhe pakkhipitvā gale laggāpetvā akkhãni parivattetvā vissaņņhasa¤¤ā matā viya nipajjiüsu. Dāsã te disvā "matā bhavissantãti" bhãtā gantvā seņņhino ārocesi: "ayya te brāhmaõā gobhattaü gilituü asakkontā matā" ti. #<[page 068]># %<68 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So cintesi: "idāni `ayaü pāpadhammo sukhumālabrāhmaõānaü gobhattaü dāpesi, te taü gilituü asakkontā matā' ti maü garahissantãti". Tato dāsiü āha: "khippaü gantvā etesaü karoņikesu bhattaü haritvā nānaggarasaü sālibhattaü vaķķhehãti". Sā tathā akāsi. Seņņhi antaravãthipaņipanne manusse pakkosāpetvā "ahaü mama bhu¤jananiyāmena etesaü brāhmaõānaü bhattaü dāpesiü, ete lobhena mahante piõķe katvā bhu¤jamānā gale laggāpetvā matā, mama niddosabhāvaü jānāthā" 'ti vatvā parisaü sannipātāpesi. Mahājāne sannipatite brāhmaõā uņņhāya mahājanaü oloketvā "passath' imassa seņņhissa musāvāditaü, amhākaü attano bhu¤janabhattaü dāpesin ti vadati, paņhamaü amhākaü gobhattaü dento amhesu matakesu viya nipannesu imaü bhattaü vaķķhāpesãti" vatvā attano mukhehi gahitabhattaü bhåmiyaü pātetvā dassesuü. Mahājano seņņhiü garahitvā "andhabāla attano kulavaüsaü nāsesi, dānasālaü jhāpesi, yācanake gãvāya gahetvā nãharāpesi, idāni imesaü sukhumālabrāhmaõānaü bhattaü dento gobhattaü dāpesi, paralokaü gacchanto tava gharavibhavaü gãvāya bandhitvā gamissasi ma¤¤e" ti. Tasmiü khaõe sakko mahājanaü pucchi: "jānātha tumhe imasmiü gehe dhanaü kassa santakan" ti. "Na jānāmā" 'ti. "`Imasmiü nagare asukakāle Bārāõasimahāseņņhi nāma dānasālā kāretvā mahādānaü pavattayãti' sutapubbaü tumhehãti". "âma suõāmā" 'ti. "Ahaü so seņņhi, taü dānaü datvā Sakko devarājā hutvā nibbatto, putto pi me taü vaüsaü anāsetvā Cando devaputto hutvā nibbatto, tassa putto Suriyo tassa putto Mātali tassa putto Pa¤casikho hutvā nibbatto, tesu ayaü Cando ayaü Suriyo ayaü Mātali saügāhako ayaü imassa pāpadhammassa pitā Pa¤casikho gandhabbaputto, #<[page 069]># %< 12. Biëārikosiyajātaka. (450.) 69>% \<[... content straddling page break has been moved to the page above ...]>/ evaü bahuguõaü dānaü nāma kattabbam eva kusalaü paõķitehãti" kathentā mahājanassa kaükhacchedanatthaü ākāse uppatitvā mahantenānubhāvena mahantena parivārena jalamānasarãrā aņņhaüsu, sakalanagaraü pajjalitaü viya ahosi. Sakko mahājanaü āmantetvā "mayaü attano dibbasampattiü pahāya āgacchantā imaü kulapacchimakaü kulagaraü pāpadhammaü Biëārikosikaü nissāya āgatā, `ayaü papadhammo attano kulavaüsaü nāsetvā dānasālaü jhāpetvā yācanake gãvāya gahetvā nãharāpetvā amhākaü vaüsaü samucchindi, ayaü adānasãlo hutvā niraye nibbatteyyā' 'ti imassa anukampāya āgat' amhā" 'ti vatvā dānaguõaü pakāsentā mahājanassa dhammaü desesi. Biëarikosiyo a¤jaliü patiņņhāpetvā "deva ahaü ito paņņhāya porāõakulavaüsaü anāsetvā dānaü pavattessāmi, ajja ādiü katvā va antamaso udakadantapoõaü upādāya attanā laddhāhāraü parassa adatvā na khādissamãti" paņi¤¤aü adāsi. Sakko taü dametvā nibbisevanaü katvā pa¤casu sãlesu patiņņhāpetvā cattāro devaputte ādāya sakaņņhānam eva gato. So pi seņņhi yāvajãvaü dānaü datvā Tāvatiüsabhavane nibbatti. S. i. d. ā. "evaü bhikkhave ayaü bhikkhu pubbe assaddho ahosi kassaci {ki¤ci} adātā, ahaü pana naü dametvā dānaphalam jānāpesiü, tam eva cittaü bhavantaragatam pi na jahātãti" vatvā j. s.: "Tadā seņņhi ayaü dānapatikabhikkhu ahosi, Cando Sāriputto, Suriyo Moggallāno, Mātali Kassapo, Pa¤casikho ânando, Sakko pana aham evā" 'ti. Biëārikosiyajātakaü. #<[page 070]># %<70 X. Dasanipāta.>% $<13. Cakkavākajātakaü.>$ Vaõõavā abhiråpo sãti. Idaü S. J. v. ekaü lolabhikkhuü ā. k. So kira cãvaradãhi atitto "kahaü saüghabhattaü kahaü nimantaõan" ti pariyesanto vicarati, āmisakathāyam evābhiramati. Ath' a¤¤e pesalā bhikkhå tassānuggahena Satthu ārocesuü, S. taü pakkosāpetvā "saccaü kira tvaü bhikkhu lolo" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu, kasmā evaråpe niyyānikasāsane pabbajitvā lolo ahosi, lolabhāvo nāma pāpako, pubbe pi tvaü lolabhāvaü nissāya Bārāõasiyaü hatthikuõapādãhi atitto mahāara¤¤aü paviņņho" ti vatvā a. ā.: A. B. Br. r. k. eko lolakāko Bārāõasiyaü hatthikuõapādãhi atitto "ara¤¤aü nu kho kãdisan" ti ara¤¤aü gantvā tattha pi phalāphalehi asantuņņho Gaīgātãraü gantvā vicaranto jayaüpatike cakkavāke disvā "ime sakuõā ativiya sobhanti, ime imasmiü Gaīgātãre bahuü maüsaü khādanti ma¤¤e, ime paņipucchitvā mayāpi imesaü gocaraü khāditvā vaõõavantena bhavituü vaņņatãti" tesaü avidåre nisãditvā cakkavākaü pucchanto dve gāthā abhāsi: @@ @@ Tattha ghano ti ghanasarãro, sa¤jātarohito ti uttattasuvaõõaü viya uņņhujātarohitavaõõo pāņhãnan ti pāņhãnanāmakaü pāsānamacchaü pāvusan ti mahāmukhamacchaü, pāgusan ti pi pāņho, vālajan, vālajamacchaü mu¤jarohitan ti mu¤jamaccha¤ ca rohitamaccha¤ ca, evaü bhu¤jasãti evaråpaü bhojanaü ma¤¤e bhu¤jasãti pucchi Cakkavāko tassa vacanaü paņikkhipanto tatiyaü gātham āha: #<[page 071]># %< 13. Cakkavākajātaka. (451). 71>% @@ Tass' attho: ahaü a¤¤atra sevālā ca paõakā ca sesāni jaīgalāni vā odakāni vā maüsāni ādāya etaü bhojanaü na bhu¤jāmi, yaü pan' etaü sevālapaõakaü etaü me samma bhojanan ti. Tato kāko dve gāthā abhāsi: @@ @@ Tattha yathā tavan ti yathā tava sobhaggappatto sarãravaõõo tādiso mayhaü vaõõo n' atthi, etena kāraõena nāhaü tava sevālapaõakaü mama bhojanan ti vadantassa vacanaü na saddahāmãti. Ath' assa cakkavāko dubbaõõakāraõaü kathetvā dhammaü desento sesagāthā abhāsi: @@ @@ @@ @@ @@ Tattha sampassan ti samma kāka tvaü paresu uppannaü attani veracittaü sampassamāno mānusiü pajan hiüsanto viheņhento utrasto bhãto ghasasã bhu¤ jasi, tena te edis' obãbhacchavaõõo ti, dhaükā 'ti kākaü ālapati, piõķo ti bhojanaü, ahiüsā sabbapāõãnan ti ahaü pana sabbasatte ahiüsanto bhu¤jāmãti vadati, #<[page 072]># %<72 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ so karassu ānubhāvan ti so tvaü pi viriyaü karohi, attano sãliyasaükhātaü, dussãlabhāvaü vãtivattassu, ahiüsāyā 'ti ahiüsāya samannāgato hutvā loke vicara, piyo hohisi mammivā ti evaü sante mayā sadiso va lokassa piyo hohisi, na jinātãti dhanajāniü na karoti, na jāpaye ti a¤¤ena pi na kāreti, mettaüso ti mettakoņņhāso mettacitto, na kenacãti kenaci ekasattena pi saddhiü tassa veraü nāma n' atthãti. "Tasmā sace lokassa piyo bhavituü icchasi sabbaverehi viramāhãti" evaü cakkavāko kākassa dhammaü desesi. Kāko "tumhe attano gocaraü mayhaü na kathethā" 'ti kā kā ti vassanto uppatitvā Bārānasiyaü ukkārabhåmiyaü ¤eva otari. S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne lolabhikkhu anāgamiphale patiņņhahi): "Tadā kāko lolabhikkhu ahosi, cakkavākã Rāhulamātā cakkavāko aham evā" 'ti. Cakkavākajātakaü. $<14. Bhåripa¤hājataka.>$ Saccaü kirā 'ti. Idaü Bhåripa¤hajātakaü Ummaggajātake āvibhavissati. Bhåripa¤hajātakaü. $<15. Mahāmaīgalajātakaü.>$ Kiü su naro ti. Idaü S. J. v. Mahāmaīgalasuttaü ā. k. Rājagahanagarasmiü hi kenacid eva karaõãyena santhāgāre sannipatitassa mahājanassa majjhe eko puriso "ajja me maīgalakiriyā atthãti" uņņhāya agamāsi. Aparo tassa vacanaü sutvā "ayaü `maīgalan' ti vatvā gato, kiü etaü maīgalaü nāmā" 'ti āha. Tam a¤¤o "abhimaīgalaråpadassanaü maīgalaü nāma, ekacco hi kālass' eva uņņhāya sabbasetaü vā usabhaü passati gabbhinitthiü vā rohitamacchaü vā puõõaghaņaü vā navavilãnagosappiü vā ahatavatthaü vā pāyāsaü vā passati, ito uttariü maīgalaü nāma n' atthãti" āha. Ekacce tena kathiyaü "sukathitan" ti abhinandiüsu. Aparo "na etaü maīgalaü, #<[page 073]># %< 15. Mahāmaīgalajātaka. (453.) 73>% \<[... content straddling page break has been moved to the page above ...]>/ sutaü nāma maīgalaü, ekacco hi puõõā ti vandantānaü suõāti, tathā vaķķhā ti vaķķhamānā ti suõāti, bhu¤jā 'ti khādā 'ti vadantānaü suõāti, ito uttariü maīgalaü nāma n' atthãti" āha. Tena kathitam pi ekacce "sukathitan" ti abhinandiüsu. Aparo "na etaü maīgalaü, mutaü nāma maīgalaü, ekacco hi kālass' eva uņņhāya paņhaviü āmasati, haritaü tiõaü allagomayaü parisuddhasāņakaü rohitamacchaü suvaõõarajataü bhojanaü āmasati, ito uttari maīgalaü nāma n' atthãti" āha. Tena kathitam pi ekacce "sukathitan" ti abhinandiüsu. Evaü diņņhamaīgalikā sutamaīgalikā mutamaīgalikā ti tisso parisā hutvā a¤¤ama¤¤aü sa¤¤āpetuü nāsakkhiüsu. Bhummadevatā ādiü katvā yāva Brahmalokā "idaü maīgalan" ti tatvato najāniüsu. Sakko cintesi: "imaü maīgalapa¤haü sadevake loke a¤¤atra bhagavatā a¤¤o kathetuü samattho nāma n' atthi, Bhagavantaü upasaükamitvā pa¤haü pucchissāmãti" so rattibhāge Satthāraü upasaükamitvā vanditvā a¤jaliü paggayha "bahå devā manussā cā" 'ti pa¤haü pucchi. Ath' assa S. dvādasahi gāthāhi aņņhatiüsa mahāmaīgalāni kathesi. Maīgalasutte vinivaņņente vinivaņņente koņisahassamattā devatā arahattaü pāpuõiüsu, sotapannādãnaü gaõanapatho n' atthi. Sakko maīgalaü sutvā sakaņņhānam eva gato. Satthārā maīgale kathite sadevako loko "sukathitan" ti abhinandi. Tadā dhammasabhāyaü Tathāgatassa guõakathaü samuņņhāpesuü: "āvuso S. a¤¤esaü avisayaü maīgalapa¤haü sadevakassa lokassa cittaü gahetvā kukkuccaü chinditvā gaganatale candaü uņņhāpento viya kathesi, evaü mahāpa¤¤o āvuso Tathāgato" ti. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave idāni sambodhipattassa mama maīgalapa¤hakathanaü, sv-āham Bodhisattacariyaü caranto pi devamanussānaü kaükhā chinditvā maīgalapa¤haü kathesin" ti vatvā a. ā.: #<[page 074]># %<74 X. Dasanipāta.>% A. Bo. ekasmiü nigame vibhavasampannassa brāhmaõassa kule nibbatti, Rakkhitakumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya uggahitasippo katadārapariggaho mātāpitunnaü accayena ratanavilokanaü katvā saüviggamānaso mahādānaü pavattetvā kāme pahāya Himavantapadese pabbajitvā jhānābhi¤¤aü nibbattetvā vanamålaphalāhāro ekasmiü padese vāsaü kappesi. Anupubben' assa parivāro mahā ahosi pa¤ca antevāsikasatāni. Ath' ekadivasaü te tāpasā B-aü upasaükamitvā "ācariya vassārattasamaye Himavantato otaritvā loõambilasevanatthāya janapadacārikaü gacchāma, evaü no sarãra¤ ca thiraü bhavissati jaüghāvihāro ca kato bhavissatãti" āhaüsu. Te "tena hi tumhe gacchatha, ahaü idh' eva vasissāmãti" vuttā taü vanditvā Himavantā otaritvā cārika¤ caramānā Bārāõasiü patvā rājuyyāne vasiüsu. Tesaü mahāsakkārasammāno ahosi. Ath' ekadivasaü Bārānasiyaü santhāgāre sannipatite mahājanakāye maīgalapa¤ho samuņņhahi Sabbaü paccuppannanayen' ena veditabbaü. Tadā pana manussānaü kaükhaü chinditvā maīgalapa¤haü kathetuü samatthaü apassanto mahājano uyyānaü gantvā isigaõaü maīgalapa¤haü pucchi. Isayo rājānaü āmantetvā "mahārāja, mayaü etaü kathetuü na sakkhissāma, amhākaü pana ācariyo Rakkhitatāpaso nāma mahāpa¤¤o Himavante vasati, so sadevakassa lokassa cittaü gahetvā etaü maīgalapa¤haü kathessatãti" vadiüsu. Rājā "bhante Himavanto nāma dåre duggamo ca, na sakkhissāma mayaü gantuü, sādhu vata tumhe yeva ācariyassa santikaü gantvā pa¤haü pucchitvā uggaõhitvā puna āgantvā amhākaü kathethā" 'ti āha. Te "sadhå" 'ti sampaņicchitvā ācariyassa santikaü gantvā katapaņisanthārā ācariyena ra¤¤o dhammikabhāve janapadacāritte ca pucchite taü diņņhamaīgalādãnaü uppattiü ādito paņņhāya kathetvā ra¤¤o yācanāya ca attano pa¤hasavanatthaü āgatabhāvaü pakāsetvā #<[page 075]># %< 15. Mahāmaīgalajātaka. (453.) 75>% \<[... content straddling page break has been moved to the page above ...]>/ "sādhu no bhante maīgalapa¤haü pākaņaü katvā kathethā" 'ti yāciüsu. Tato jeņņhantevāsiko ācariyaü pucchanto paņhamaü gātham āha: @@ Tattha kāle ti maīgalapatthanakāle, vijjan ti vedaü, sutānan ti sikkhitabbayuttakapariyattãnaü, asmiü va ti ettha vā ti nipātamattaü, sotthānenā 'ti sotthibhāvāvahena maīgalena, idaü vuttaü hoti: ācariya puriso maīgalaü icchanto maīgalakāle kiü su nāma jappanto tãsu vedesu kataraü vā vedaü katamaü vā sutānaü antare sutapariyattiü adhãyitvā so macco imasmiü loke paramhi ca kathaükaro etesu jappādãsu kiü kãdisena kena kena niyāmena karonto sotthānena niraparādhamaīgalena gutto rakkhito hoti, ubhayalokahitaü gahetvā ņhitamaīgalaü amhākaü kathehãti. Evaü jeņņhantevāsinā maīgalapa¤haü puņņho M. devamanussānaü kaükhā chindanto "ida¤ c' ida¤ ca maīgalan" ti Buddhalãëhāya maīgalaü kathento @@ Tattha yassa devā ti bhummadeve ādiü katvā sabbe pi kāmāvacaradevatā, pitaro cā 'ti tatuttariü råpāvacarāråpāvacarabrahmāno, siriüsapā ti dãghajātikā. sabbabhutāni cāpãti vuttāvasesāni ca sabbāni pi bhåtāni, mettāya niccaü apacitāni hontãti ete sabbe sattā dasa disā pharaõavasena pavattāya appanappattāya mettāya apacitā honti mānitā, bhåtesu ve ti taü tassa puggalassa sabbasattesu sotthānam niraparādhamaīgalaü āhu, #<[page 076]># %<76 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ mettāvãhārã hi sabbesaü piyo hoti paråpakkamena avidhiko piyo hoti, iti so iminā maīgalena rakkhito gopito hotãti. Iti M. paņhamamaīgalaü kathetvā dutiyādãni kathento @@ @@ @@ @@ @@ @@ @@ #<[page 077]># %< 15. Mahāmaīgalajātaka. (453.) 77>% @< bahussutā isayo sãlavanto arahantamajjhe sotthānaü tad āhå 'ti imā gāthā āha. || Ja_X:137 ||>@ Tattha nivātavuttãti muducittatāya sabbalokassa nãcavutti hoti, khantā duruttānan ti parehi vuttānaü duņņhavacanānaü adhivāsako hoti, appaņikkålavādãti `akkocchi maü avadhi man' ti yugaggāhaü akaronto anukålam eva vadati, adhivāsanan ti idaü adhivāsanaü tassa narassa sotthānaü niraparādhamaīgalaü paõķitā vadanti, sahāyamatte ti sahāye ca sahāyamatte ca, tattha sahapaüsukãëitā sahāyā nāma, dasadvādasa vassāni ekato vutthā sahāyamattā nāma, te sabbe pi `ahaü sippavā ime nisippā' ti evaü sippena vā `ahaü kulãno ime nikkulãnā' ti evaü kulasampattisaükhātāhi kulyābhi vā `ahaü aķķho ime duggatā' ti evaü dhanena vā `ahaü jātisampanno ime dujjāta' ti evaü jaccā vā nāvajānāti, rucipa¤¤o ti sādhupa¤¤o sundarapa¤¤o, atthakāle ti kassacid eva atthassa kāraõassa uppannakāle, mutãmā ti taü atthaü paricchinditvā vicāraõasamatthatāya mutimā hutvā te sahāye nāvajānāti, sahāyeså 'ti taü tassa anavajānanaü sahāyesu sotthānaü nāmā 'ti porāõakapaõķitā āhu, tena hi so niraparādhamaīgalena idhaloke ca paraloke ca gutto hoti, tattha paõķite sahāye nissāya sotthibhāvo Kusanāëijātakena kathetabbo, santo ti paõķitā sappurisā va yassa mittāni bhavanti, saüvissatthā ti gharaü pavisitvā icchiticchitassa gahaõavasena vissāsam āpannā, avisaüvādakassā 'ti avisaüvādasãlassa, na mittadåbhãti yo ca mittadåbhã na hoti, saüvibhāgã dhanenā 'ti attano dhanena mittānaü saüvibhāgaü karoti, mitteså 'ti mitte nissāya laddhabbaü tassa taü mittesu sotthānaü nāma hoti, so hi evaråpehi mittehi rakkhito sotthiü pāpuõāti, tattha mitte nissāya sotthibhāvo Mahāukkusajātakādãhi kathetabbo, tulyavayā ti samānavayā, samaggā ti samaggavāsā, anubbatā ti anuvattikā, dhammakāmā ti tividhasucaritadhammaü roceti, pajātā ti vijāyanã na vaüjhā, dāreså 'ti etehi guõehi samannāgate mātugāme gehe vasante sāmikassa sotthi hotãti paõķitā kathenti, tattha sãlavantaü matugāmaü nissāya sotthibhāvo Maõicorajātaka-Sambulajātaka-Khaõķahālajatakehi kathetabbo, soceyyan ti sucibhāvaü, advejjhatā ti advejjhatāya, `na esa mayā saddhiü bhijjitvā dvidhā bhavissatãti' evaü advejjhabhāvena yaü jānāti, suhadayaü maman ti suhado ayaü maman ti ca yaü jānāti, rājåsu ve ti evaü rājåsu sevakānaü sotthānaü nāmā 'ti paõķitā kathenti, #<[page 078]># %<78 X. Dasanipāta.>% dadāti saddho ti kamma¤ ca phala¤ ca saddahitvā dadāti, saggesu ve ti evaü sagge devaloke sotthānaü niraparādhamaīgalan ti paõķitā kathenti, taü Petavatthu-Vimānavatthåhi vitthāretvā kathetabbaü, punanti vaddhā ti yaü puggalaü ¤āõavaddhā ariyadhammena sundaradhammena punanti parisodhenti, samacariyāyā 'ti sammāpaņipattiyā, bahussutā ti paņivedhabahussutā, isayo ti isigaõā, sãlavanto ti ariyasãlena samannāgatā, arahantamajjhe ti arahantānaü majjhe paņilabhitabban ti sotthānaü paõķitā kathenti, arahanto hi attanā paņividdhamaggaü ācikkhitvā paņipādentā ārādhakaü puggalaü ariyadhammena punanti, so pi arahā va hoti. Evaü M. arahattena desanāya kåņaü gaõhanto aņņhahi gāthāhi maīgalāni kathetvā tesaü yeva maīgalānaü thutiü karonto osānagātham āha: @@ Tattha na hi maīgale ti tasmiü pana diņņhasutamuttappabhede maīgale ki¤canaü ekamaīgalam pi saccaü nāma n' atthi, nibbānam eva pan' ekaü paramasaccan ti. Isayo tāni maīgalāni sutvā sattaņņhadivasaccayena ācariyaü āpucchitvā tatth' eva agamaüsu. Rājā tesaü santikaü gantvā pucchi. Te tassa ācariyena kathitaniyāmen' eva maīgalapa¤haü kathetvā Himavantam eva agamaüsu. Tato paņņhāya loke maīgalaü pākaņaü ahosi. Maīgalesu vattitvā matamatā saggapathaü påresuü. B. brahmavihāre bhāvetvā isigaõaü ādāya Brahmaloke nibbatti. S. i. d. ā. "na bhikkhave idān' eva pubbe p' āhaü maīgalapa¤haü kathesin" ti vatvā j. s.: "Tadā isigaõo Buddhaparisā ahosi, #<[page 079]># %< 16. Ghatajātaka. (454.) 79>% \<[... content straddling page break has been moved to the page above ...]>/ maīgalapa¤hapucchako jeņņhantevāsã Sāriputto, ācariyo aham evā" 'ti. Mahāmaīgalajātakaü. $<16. Ghatajātaka.>$ Uņņhehi Kaõhā 'ti. Idaü S. J. v. mataputtaü ā. k. Vatthuü Maņņhakuõķalivatthusadisam eva. Idha pana S. taü upāsakaü "kiü upāsaka socasãti" vatvā "āma bhante" ti vutte "upāsaka porāõakapaõķitā paõķitānaü kathaü sutvā mataputtaü nānusociüså" 'ti vatvā tena yācito a. ā.: A. Uttarāpathe Kaüsabhoge Asita¤jananagare Makākaüso nāma r. kāresi. Tassa Kaüso ca Upakaüso cā 'ti dve puttā ahesuü, Devagabbhā nāma ekā dhitā. Tassā jātadivase nemittikabrāhmaõā "etissā kucchiyaü nibbattaputto Kaüsabhogaü Kaüsavaüsaü nāsessatãti" vyākariüsu. Rājā balasinehena dhãtaraü nāsetuü nāsakkhi, "bhātaro jānissantãti" yāvatāyukaü ņhatvā kālam akāsi. Tasmiü kālakate Kaüso rājā ahosi, Upakaüso uparājā, te cintayiüsu: "sace mayaü bhaginiü nāsessāma gārayhā bhavissāma, etaü kassaci adatvā nissāmikaü katvā paņijaggissāmā" 'ti te ekathåõakaü pāsādaü kāretvā taü tattha vasāpesuü. Nandagopā nām' assā paricārikā ahosi, Andhakaveõhu nāma dāso tassā sāmiko ārakkham akāsi. Tadā Uttaramadhurāyaü Mahāsāgaro nāma rajjaü kāreti, tassa Sāgaro ca Upasāgaro cā 'ti dve puttā ahesuü. Tesu pitu accayena Sāgaro rājā ahosi, Upasāgaro uparājā. So Upakaüsassa sahāyako ekācariyakule ekato uggahitasippo, so bhātu antepure dubbhitvā gayhamāno palāyitvā Kaüsabhoge Upakaüsassa santikaü agamāsi. Upakaüso Kaüsara¤¤o dassesi, rājā tassa mahantaü yasaü adāsi. #<[page 080]># %<80 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So rājupaņņhānaü gacchanto Devagabbhāya nivāsaü ekatthåõakapāsādaü disvā "kass' eso nivāso" ti pucchitvā taü kāraõaü sutvā Devagabbhāya paņibuddhacitto ahosi. Devagabbhāpi ekadivasaü taü Upakaüsena saddhiü rājupaņņhānaü gacchantaü disvā "ko eso" ti pucchitvā "Mahāsāgarassa putto Upasāgaro nāmā" 'ti Nandagopāya santikā sutvā tasmiü paņibaddhacittā ahosi. Upasāgaro Nandagopāya la¤caü datvā "bhagini sakkhissasi me Devagabbhaü dassetun" ti āha. Sā "na etaü sāmi garukan" ti vatvā taü kāraõaü Devagabbhāya ārocesi. Sā pakatiyā va tasmiü paņibaddhacittā taü vacanaü sutvā "sādhå" 'ti sampaņicchi. Nandagopā Upasāgarassa sa¤¤aü datvā rattibhāge taü pāsādaü āropesi. So Devagabbhāya saddhiü saüvāsaü kappesi. Atha nesaü punappunasaüvāsena Devagabbhā gabbhaü paņilabhi. Aparabhāge tassā gabbhapatiņņhānaü pākaņaü ahosi. Bhātaro Nandagopaü pucchiüsu. Sā abhayaü yācitvā taü antaraü kathesi. Te sutvā "bhaginiü nāsetuü na sakkā, sace dhãtaraü vijāyissati tam pi na nāsessāma, sace pana putto bhavissati nāssesāmā" 'ti cintetvā Devagabbhaü Upasāgarass' eva adaüsu. Sā paripuõõagabbhā dhãtaraü vijāyi. Bhātaro sutvā haņņhatuņņhā tassā A¤janadevãti nāmaü kariüsu. Tesaü Govaķķhamānaü nāma bhogagāmaü adaüsu. Upasāgaro Devagabbhaü gahetvā Govaķķhamānagāme vasi. Devagabbhāya puna pi gabbho patiņņhāsi. Nandagopāpi taü divasam eva gabbhaü paņilabhi. Tāsu pariõatagabbhāsu ekadivasam eva Devagabbhā puttaü vijāyi Nandagopā dhãtaraü. Devagabbhā puttassa nāsanabhayena puttaü Nandagopāya rahassena pesetvā tassā dhãtaraü ānāpesi. Tassā vijātabhāvaü bhātikānaü ārocesuü. Te "puttaü vijātā dhãtaran" ti pucchitvā #<[page 081]># %< 16. Ghatajātaka. (454.) 81>% "dhãtaran" ti vutte "tena hi posethā" 'ti āhaüsu. Eten upāyena Devagabbhā dasa putte vijāyi, Nandagopā dasa dhãtaro. Puttā Nandagopāya santike vaķķhanti dhãtaro Devagabbhāya, taü antaraü koci na jānāti. Devagabbhāya jeņņhaputto Vāsudevo nāma ahosi dutiyo Baladevo nāma tatiyo Candadevo nāma catuttho Suriyadevo pa¤camo Aggidevo chaņņho Varuõadevo sattamo Ajjuno aņņhamo Pajjuno navamo Ghatapaõķito dasamo Aükuro nāma ahosi. Te "Andhakaveõhudāsaputtā dasa bhātikā ceņakā" ti pākaņā ahesuü. Te aparabhāge vuddhim anvāya thāmabalasampannā kakkhalapharusā hutvā vilopaü karontā caranti, ra¤¤o gacchantaü paõõākāraü vilumpant' eva Manussā sannipatitvā "Andhakaveõhudāsaputtā dasa bhātikā raņņhaü vilumpantãti" rājaīgaõe upakkosiüsu. Rājā Andhakaveõhuü pakkosāpetvā "kasmā puttehi vilopaü kārāpesãti" tajjesi. Evaü dutiyam pi tatiyam pi manussehi upakkose kate rājā taü santajjesi. So maraõabhayabhãto rājānaü varaü yācitvā "deva ete na mayhaü puttā, Upasāgarassa puttā" ti taü antaraü ārocesi. Rājā bhãto "kena ne upāyena gaõhāmā" 'ti amacce pucchitvā "ete deva mallayuddhakā, nagare yuddhaü kāretvā tattha ne yuddhamaõķalaü āgate gāhāpetvā māressāmā" 'ti vutte Cānura¤ ca Muņņhika¤ cā 'ti dve malle pesetvā "ito sattame divase yuddhaü bhavissatãti" nagare bheri¤ carāpetvā rājadvāre yuddhamaõķalaü sajjāpetvā akkhavāņaü kāretvā yuddhamaõķalaü alaükārāpetvā jayapaņākā bandhāpesuü. Sakalanagaraü saükhubhi, cakkāticakkaü ma¤cātima¤caü bandhiüsu. Cānura-Muņņhikā yuddhamaõķalaü āgantvā vaggantā gajjantā appoņhentā vicariüsu. Dasa bhātikāpi āgantvā rajakavãthiü vilumpitvā vaõõasāņake nivāsetvā gandhāpaõesu gandhe mālākārāpaõesu mālaü vilumpitvā vilittagattā mālabhārino katakaõõapårā vaggantā gajjantā appoņhentā yuddhamaõķalaü pavisiüsu. #<[page 082]># %<82 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü khaõe Cānuro appoņhento vicarati. Baladevo taü disvā "na naü hatthena chupissāmãti" hatthisālato mahantaü hatthiyottaü āharitvā vaggitvā gajjitvā yottaü khipitvā Cānuraü udare veņhetvā dve yottakoņiyo ekato katvā veņhetvā ukkhipitvā sãsamatthake bhametvā bhåmiyaü pothetvā bahi akkhavāņe khipi. Cānure mate rājā Muņņhikamallaü āõāpesi. So uņņhāya vaggitvā gajjitvā appoņhesi. Baladevo taü pothetvā aņņhãni sa¤cuõõetvā "amallo 'mhi amallo 'mhãti" vadantam eva "nāhaü tava mallabhāvaü vā amallabhāvaü vā jānāmãti" hatthe gahetvā bhåmiyaü pothetvā jãvitakkhayaü pāpetvā bahi akkhavāņe khipi. Muņņhiko maranto "yakkho hutvā taü khādituü labhissāmãti" patthanaü ņhapesi, so Kāëamattiyāņaviyaü nāma yakkho hutvā nibbatti. Rājā "gaõhatha dasa bhātikaceņake" ti uņņhahi. Tasmiü khaõe Vāsudevo cakkaü khipi, taü dvinnam pi bhātikānaü sãsāni pātesi. Mahājano bhãtatasito "avassayo no hothā" 'ti tesaü pādesu patitvā nipajji. Te dve mātule māretvā Asita¤jananagare rajjaü gahetvā mātāpitaro tattha katvā dasa pi janā "sakala-Jambudãpe rajjaü gaõhissāmā" 'ti nikkhamitvā anupubbena Kāëasenara¤¤o nivāsaü Ayojjhanagaraü gantvā nagaraü parikkhipitvā ņhitarukkhagahanaü viddhaüsetvā pākāraü bhinditvā rājānaü gahetvā taü rajjaü attano hatthagataü katvā Dvāravatiü saüpāpuõiüsu. Tassa pana nagarassa ekato samuddo ekato pabbato. Amanussapariggahãtaü kira taü ahosi, tassa ārakkhaü katvā ņhitayakkho paccāmitte disvā gadrabhavesena gadrabharavaü ravati, tasmiü khaõe yakkhānubhāvena sakalanagaraü uppatitvā samuddamajjhe ekasmiü dãpake tiņņhati, #<[page 083]># %< 16. Ghatajātaka. (454.) 83>% \<[... content straddling page break has been moved to the page above ...]>/ paccāmittesu gatesu punāgantvā sakaņņhāne yeva patiņņhāti. Tadāpi so gadrabho tesaü dasannaü bhātikānaü āgamaõaü ¤atvā gadrabharavaü ravi, nagaraü uppatitvā dãpake patiņņhāya tesu nagaraü adisvā nivattesu punāgantvā sakaņņhāne patiņņhahi. Te puna nivattiüsu, puna gadrabho tath' eva akāsi. Te Dvāravatãnagare rajjaü gaõhituü asakkontā Kaõhadãpāyanassa santikaü gantvā vanditvā "bhante mayaü Dvāravatãrajjaü gahetuü na sakkoma, ekaü no upāyaü kathethā" 'ti pucchitvā "parikhāpiņņhe asukasmiü nāma ņhāne eko gadrabho carati, so amitte disvā viravati, tasmiü khaõe nagaraü uppatitvā gacchati, tumhe tassa pāde gaõhatha, ayaü vo nipphajjanupāyo" ti vutte tāpasaü vanditvā dasa pi janā gadrabhassa pādesu patitvā "sāmi ņhapetvā tumhe a¤¤o amhākaü nissayo n' atthi, amhākaü nagaraü gaõhanakāle mā ravitthā" ti yāciüsu. Gadrabho "na sakkā mayā na viravituü, tumhe pana paņhamataraü āgantvā cattāro janā mahantāni ayanaīgalāni ādāya catåsu nagaradvāresu mahante ayakhāõuke bhåmiyaü koņņetvā nagarassa uppatanakāle naīgalāni gahetvā naīgalābaddhaü ayasaükhalikaü ayakhāõuke bandheyyātha, nagaraü uppatituü na sakkhissatãti" āha. Te "sādhå" 'ti vatvā tasmiü aviravante yeva naīgalāni ādāya catåsu nagaradvāresu khāõuke bhåmiyaü ākoņetvā aņņhaüsu. Tasmiü khaõe gadrabho ravi, nagaraü uppatituü ārabhi, catåsu dvāresu ņhitā catåhi ayanaīgalehi gahetvā naīgalābaddhā ayasaükhalikā khāõuke bandhiüsu, nagaraü uppatituü nāsakkhi. Dasa bhātikā tato nagaraü pavisitvā rājānaü māretvā rajjaü gaõhiüsu. Evaü te sakala-Jambudãpe tesaņņhiyā nagarasahassesu sabbe rājāno cakkena jãvitakkhayaü pāpetvā Dvāravatiyaü vasamānā rajjaü dasa koņņhāse katvā vibhajiüsu. #<[page 084]># %<84 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Bhaginiü pana A¤janadeviü na sariüsu. Tato puna "ekādasa koņņhāse karomā" 'ti vutte Aükuro "mama koņņhāsaü tassā detha, ahaü vohāraü katvā jãvissāmi, kevalaü tumhe attano attano janapade mayhaü suükaü vissajjethā" 'ti āha. Te "sādhå" 'ti sampaņicchitvā tassa koņņhāsaü bhaginiyā datvā saddhiü tāya nava rājāno Dvāravatiyaü vasiüsu, Aükuro pana vāõijjaü akāsi. Evaü tesu aparāparaü puttadhãtāhi vaķķhamānesu addhāne gate mātāpitaro kālam akaüsu. Tadā kira manussānaü vãsativassasahassāyukālo hoti. Tadā Vāsudevamahārājassa eko piyaputtako kālam akāsi. Rājā sokapareņo sabbakiccāni pahāya ma¤cassa aņaniü pariggahetvā vilapanto nipajji. Tasmiü kāle Ghatapaõķito cintesi: "ņhapetvā maü a¤¤o mama bhātu sokaü harituü samattho nāma n' atthi, upāyen' assa sokaü harissāmãti" so ummattakavesaü gahetvā "sasaü me detha sasaü me dethā" 'ti ākāsaü ullokento sakalanagaraü vicari. "Ghatapaõķito ummattako jāto" ti sakalanagaraü saükhubhi. Tasmiü kāle Rohiõeyyo nāma amacco Vāsudevara¤¤o santikaü gantvā tena saddhiü kathaü samuņņhāpento paņhamaü gātham āha: @@ Tattha Kaõhā 'ti gottenālapati, Kaõhāyanagotto kir 'esa, ko attho ti katarā nāma vaķķhi, hadayaü cakkhuü va dakkhiõan ti hadayena c' eva dakkhiõacakkhunā ca samāno ti attho, tassa vātā balãyantãti tassa hadayaü apasmāravātāvattharantãti attho, jappatãti sasaü me dethā ti vippalapati, kesavā 'ti so kira kesasobhanatāya kesavo ti pa¤¤āyittha, tena taü nāmena ālapati. #<[page 085]># %< 16. Ghatajātaka. (454.) 85>% Evaü amaccena vutte tassa vuņņhitabhāvaü ¤atvā S. abhisambuddho hutvā dutiyaü gātham āha: @@ Rājā uņņhāya sãghaü pāsādā otaritvā Ghatapaõķitassa santikaü gatvā, ubhosu hatthesu daëhaü gahetvā tena saddhiü sallapanto tatiyaü gātham āha: @@ Tattha kevalaü dvārakaü iman ti kasmā ummattako viya hutvā sakalaü imaü Dvāravatãnagaraü vicaranto saso saso ti lapasi, ko tava sasaü hari, kena te saso gahito ti pucchati. So ra¤¤ā evaü vutte pi punappuna tad eva vacanaü vadati. Rājā puna dve gāthā abhāsi: @@ @@ Tatrāyaü saükhepattho: etesu suvaõõamayādãsu yaü icchasi taü vada, ahaü te kāretvā dassāmi, atha pi te na rocesi a¤¤e pi ara¤¤e vanagocarā sasakā atthi, te pi te ānayissāmi, vada bhadramukha kãdisaü sasaü icchasãti. Ra¤¤o kathaü sutvā paõķito chaņņhaü gātham āha: @@ Tattha oharā ti otārehi. Rājā tassa kathaü sutvā "nissaüsayaü me bhātā ummattako jāto" ti domanassappatto sattamaü gātham āha: #<[page 086]># %<86 X. Dasanipāta.>% @@ Tattha ¤ātãti kaniņņhaü ālapanto āha, idaü vuttaü hoti: tāta mayhaü piya¤āti so tvaü nåna atimadhuraü attano jãvitaü jahissasi yo apatthetabbaü patthesãti. Ghatapaõķito ra¤¤o vacanaü sutvā niccalo ņhatvā "bhātika tvaü candato sasakaü patthentassa taü alabhitvā jãvitakkhayabhāvaü jānanto kiükāraõā mataputtaü {anusocasãti}" vatvā aņņhamaü gātham āha: @@ Tattha evan ti idaü alabbhaneyyaņhānaü nāma na patthetabban ti yadi evaü jānāsi, yada¤¤an ti evaü jānanto ca, yadi a¤¤aü anusāsasãti attho, pure ti atha kasmā catutthamāsamatthake mataü puttaü ajjāpi anusocasãti vadati. Iti so antaravãthiyaü ņhitako va "bhātika ahaü tāva pa¤¤āyamānaü patthemi, tvaü pana apa¤¤āyamānassa socasãti" vatvā tassa dhammaü desento puna dve gāthā abhāsi: @@ @@ Tattha yan ti bhātika yaü etaü jāto me putto mā marãti manussena vā devena vā puna na labbhā na sakkā laddhuü taü tvaü patthesi, taü pan' etaü kuto labbhā kena kāraõena sakkā laddhuü, na sakkā ti dãpeti, kasmā: yasmā alabbhiyaü alabbhaneyyaņņhānaü hi nām' etan ti attho, mantā ti mantappayogena, målabhesajjāti målabhesajjena, osadhehãti nānāvidhosadhehi, dhanena vā ti koņisatasaükhenāpi dhanena vā, idaü vuttaü hoti: yaü tvaü petam anusocasi etehi mantappayogādãhi pi ānetuü na sakkā ti. Rājā taü sutvā "yuttaü tāta sallakkhitaü, mama sokaharaõatthāya tayā idaü katan" ti Ghatapaõķitaü vaõõento catasso gāthā abhāsi: #<[page 087]># %< 16. Ghatajātaka. (454.) 87>% @@ @@ @@ @@ Tattha paņhamagāthāya ayaü saükhepattho: yathā yenākārena ajja maü puttasokaparetaü Ghato purisapaõķito sokaharaõatthāya nijjhāpaye nijjhāpesi bodhesi yassa a¤¤assāpi etādisā purisapaõķitā amaccā assu tassa kuto soko ti, sesagāthā vuttatthā yeva. Avasāne @@ ayaü abhisambuddhagāthā. Evaü Ghatakumārena visoke kate Vāsudeve rajjam anusāsente dãghassa addhuno accayena dasabhātikaputtā kumārā cintayiüsu: "Kaõhadãpāyanaü `dibbacakkhuko' ti vadanti, vãmaüsissāma tāva nan" ti ete ekaü daharakumāraü alaükaritvā gabbhiniākārena dassetvā udare masårakaü bandhitvā tassa santikaü netvā "bhante ayaü kumārikā kiü vijāyissatãti" pucchiüsu. Tāpaso "dasabhātikarājånaü vināsakālo patto, mayhaü nu kho āyusaükhāro kãdiso" ti olokento "ajj' eva me maraõaü bhavissatãti" ¤atvā "kumārā iminā tumhākaü ko attho" ti vatvā "katheth' eva no" ti nibaddho "ayaü ito sattame divase khadiraghaņikaü vijāyissati, tāya Vāsudevakulaü nassissati, api kho pana tumhe khadiraghaņikaü gahetvā jhāpetvā chārikaü nadiyaü pakkhipeyyāthā" 'ti āha. Atha naü te "kåņajaņila puriso vijāyanako nāma n' atthãti" vatvā tantarajjukaü nāma kāraõaü katvā tatth' eva jãvitakkhayaü pāpayiüsu. Rājāno kumāre pakkosāpetvā "kiükāraõā tāpasaü mārayitthā" #<[page 088]># %<88 X. Dasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti pucchitvā sabbaü sutvā bhãtā tassa ārakkhaü datvā sattame divase tassa kucchito nikkhantaü khadiraghaņikaü jhāpetvā chārikaü nadiyā pakkhipiüsu. Sā nadiyā vuyhamānā mukhadvāre ekapasse laggi, tato erakaü nibbatti. Ath' ekadivasaü te rājāno "samuddakãëikaü kãëissāmā" 'ti mukhadvāraü gantvā mahāmaõķapaü kāretvā alaükatamaõķape khādantā pivantā keëivasen' eva pavattahatthapādaparāmāsā dvidhā bhijjitvā mahākalahaü kariüsu. Ath' eko a¤¤aü muggaraü alabhanto erakavanato ekaü erakapattaü gaõhi, taü gahitamattam eva khadiramusalaü ahosi, so tena mahājanaü potheti. Ath' a¤¤ehi sabbehi gahitagahitaü musalam eva ahosi, te a¤¤ama¤¤aü paharitvā vināsaü pāpuõiüsu. Tesu vinassantesu Vāsudevo Baladevo bhaginã A¤janadevã purohito ti cattāro janā rathaü abhiråhitvā palāyiüsu, sesā sabbe pi vinaņņhā. Te pi cattāro rathena palāyantā kāëamattikāņaviü pāpuõiüsu. Muņņhikamallo patthanaü katvā yakkho hutvā tattha nibbatto Baladevassa āgatabhāvaü ¤atvā tattha gāmaü māpetvā mallavesaü gahetvā "ko yujjhitukāmo" ti vagganto gajjanto appoņhento vicari. Baladevo taü disvā va "bhātika ahaü iminā saddhiü yujjhissāmãti" vatvā Vāsudeve vārente vārente yeva rathā oruyha tassa santikaü gantvā appoņhesi. Atha naü so pasāritahatthe yeva gahetvā målakakandaü viya khādi. Vāsudevo tassa matabhāvaü ¤atvā bhagini¤ ca purohita¤ ca ādāya sabbarattiü gantvā suriyodaye ekaü paccantagāmaü patvā "āhāraü pacitvā āharathā" 'ti bhagini¤ ca purohita¤ ca gāmaü pahiõitvā sayaü ekasmiü gacchantare paņicchanno nipajji. Atha naü Jarā nāma eko luddo gacchaü calantaü disvā "såkaro ettha bhavissatãti" sa¤¤āya sattiü khipitvā pāde vijjhitvā "ko maü vijjhãtã" vutte manussassa viddhabhāvaü ¤atvā bhãto palāyituü ārabhi. #<[page 089]># %< 16. Ghatajātaka. (454.) 89>% \<[... content straddling page break has been moved to the page above ...]>/ {Rājā satiü} paccupaņņhapetvā uņņhāya "mātula mā bhāyi, ehãti" pakkositvā āgataü "ko si nāma tvan" ti pucchitvā "ahaü sāmi Jarā nāmā" 'ti "`Jarāya viddho marissatãti' kira maü porāõā vyākariüsu, nissaüsayaü ajja mayā maritabban" ti ¤atvā "mātula, mā bhāyi, ehi, pahāram me bandhā" 'ti tena pahāramukhaü bandhāpetvā taü uyyojesi, balavavedanā pavattiüsu, itarehi ābhataü āhāraü paribhu¤jituü nāsakkhi. Atha te āmantetvā "ajja ahaü marissāmi, tumhe pana sukhumālā a¤¤aü kammaü katvā jãvituü na sakkhissattha, imaü vijjaü sikkhathā" 'ti ekaü vijjaü sikkhāpetvā te uyyojetvā tatth' eva jãvitakkhayaü pāpuõi. Evaü A¤janadeviü ņhapetvā sabbe va vināsaü pāpuõiüså 'ti. S. i. d. ā. "upāsaka, evaü porāõakapaõķitānaü kathaü sutvā attano puttasokaü hariüsu, mā cintayãti" vatvā saccāni pakāsetvā j. s. (Upāsako saccapariyosāne sotāpattiphale patiņņhahi): "Tadā Rohiõeyyo ânando ahosi, Vāsudevo Sāriputto, avasesā Buddhaparisā, Ghatapaõķito pana aham evā" 'ti. Ghatajātakaü. Dasanipātavaõõanā niņņhitā. #<[page 090]># %< 90>% XI. EKâDASANIPâTA. $<1. Mātiposakajātaka.>$ Tassa nāgassa vippavāsenā 'ti. Idaü S. J. v. mātuposakatheraü ā. k. Paccuppannavatthuü Sāmajātakavatthu-sadisaü. S. pana bhikkhå āmantetvā "mā bhikkhave etaü ujjhāyittha, porāõakapaõķitā tiracchānayoniyaü nibbattāpi mātarā viyuttā sattāhaü nirāhāratāya sussamānā rājārahaü bhojanaü labhitvāpi `mātaraü vina na bhu¤jissāmā' 'ti mātaraü disvā va gocaraü gaõhiüså" 'ti vatvā ā. a.: A. B. Br. r. k. Bo. Himavantapadese hatthiyoniyaü nibbattitvā sabbaseto ahosi abhiråpo asãtihatthisahassaparivāro, mātā pan' assa andhā. So madhuramadhurāni phalāphalāni hatthãnaü datvā mātu peseti, hatthã tassā adatvā attanā va khādanti. so parigaõhanto taü pavattiü ¤atvā "yåthaü chaķķetvā mātaram me posessāmãti" rattibhāge a¤¤esaü hatthãnaü ajānantānaü mātaraü gahetvā Caõķoraõapabbatapādaü gantvā ekaü naëiniü upanissāya ņhitāya pabbataguhāya mātaraü ņhapetvā posesi. Ath' eko Bārāõasi-vāsã vanacarako maggamåëho disaü vavatthapetuü asakkonto mahantena saddena paridevi. #<[page 091]># %< 1. Mātiposajātaka. (455.) 91>% \<[... content straddling page break has been moved to the page above ...]>/ B. tassa saddaü sutvā "ayaü puriso anātho, na kho pana me taü patiråpaü yaü esa mayi ņhite idha vinasseyyā" 'ti tassa santikaü gantvā taü bhayena palāyantaü disvā "ambho purisa, n' atthi te maü nissāya bhayaü, mā palāyi, kasmā tvaü paridevanto vicarasãti" pucchitvā "sāmi ahaü maggamåëho, ajja me sattamo divaso" ti vutte "bho purisa, mā bhāyi, ahan taü manussapathe ņhapessāmãti" taü attano piņņhiyaü nisãdāpetvā ara¤¤ā nãharitvā nivatti. So pi pāpo "nagaraü gantvā ra¤¤o ārocessāmãti" rukkhasa¤¤aü pabbatasa¤¤aü karonto va nikkhamitvā Bārāõasiü agamāsi. Tasmiü kāle ra¤¤o maīgalahatthi kālam akāsi. Rājā "sace kenaci katthaci opavayhaü kātuü yuttaråpo hatthi diņņho atthi so ācikkhatå" 'ti bheri¤ carāpesi. So puriso rājānaü upasaükamitvā "mayā deva tumhākaü opavayho bhavituü yuttaråpo sabbaseto sãlavā hatthirājā diņņho, ahaü maggaü desessāmi, mayā saddhiü hatthācariye pesetvā taü gaõhāpethā" 'ti āha. Rājā "sādhå" 'ti vanacarakena saddhiü mahantena parivārena hatthācariyaü pesesi. So tena saddhiü gantvā B-aü naëiniü pavisitvā gocaraü gaõhantaü passi. B. pi hatthācariyaü disvā "idaü bhayaü na a¤¤ato uppannaü, tassa purisassa santikā uppannaü bhavissati, ahaü kho pana mahābalo hatthisahassam pi viddhaüsetuü samattho, pahomi kujjhitvā raņņhakaü senāvāhanaü nāsetuü, sace pana kujjhissāmi sãlaü me bhijjissati, tasmā ajja sattãhi koņņiyamāno pi na kujjhissāmãti" adhiņņhāya sãsaü nāmetvā niccalo aņņhāsi. Hatthācariyo padumasaraü otaritvā tassa lakkhaõasampattiü disvā "ehi puttā" 'ti rajatadāmasadisāya soõķāya gahetvā sattame divase Bārāõasiü pāpuõi. Bodhisattamātā putte anāgacchante "putto me rājamahāmattehi nãto bhavissati, #<[page 092]># %<92 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ idāni tassa vippavāsena ayaü vanasaõķo vaķķhissatãti" paridevamānā dve gāthā abhāsi: @@ @@ Tattha viråëhā ti vaķķhitā nāma, n' atth' ettha saüsayo ti āsaüsāvasen' evam āha, sallakã ca kuņajā cā 'ti indasālarukkhā kåņajarukkhā ca, kuruvin dakaravãrā bhisasāmā cā 'ti kuruvindarukkhā ca karavãranāmakāni mahātiõāni ca bhisāni ca sāmākā cā 'ti attho, ete ca sabbe idāni vaķķhissantãti paridevati, nivāte ti pabbatapāde, pupphitā ti mama puttena sākhā bha¤jitvā akhādiyamānā kaõikārāpi pupphitā bhavissantãti vuttaü hoti, kocidevā 'ti katthacid eva gāme vā nagare vā, suvaõõakāyårā ti suvaõõābharaõā rājarājāmahāmattā, bharanti piõķenā 'ti ajja mātiposakaü nāgarājānaü rājārahassa bhojanassa suvaķķhitena piõķena posenti, yatthā 'ti yasmiü nāgarāje rājā nisãditvā, kavacamabhihessatãti saīgāmaü pavisitvā paccāmittānaü kavacaü abhihanissati bhindissati, idaü vuttaü hoti: yattha mama putte nisinno rājā vā rājakumāro vā asambhãto hutvā paccāmittānaü kavacaü hanissati taü ma¤¤e nāgarājānaü suvaõõābharaõā ajja piõķena bharantãti. Hatthācariyo pi antarāmagge va ra¤¤o sāsanaü pesesi. Rājā nagaraü alaükārāpesi. Hatthācariyo B-aü katagandhaparibhaõķaü alaükatapaņiyattaü hatthisālaü netvā citrasāõiyā parikkhipāpetvā ra¤¤o ārocesi. Rājā nānaggarasabhojanaü ādāya gantvā B-assa dāpesi. So "mātaraü vinā gocaraü na gaõhissāmãti" piõķaü na gaõhi. Atha naü yācanto rājā tatiyaü gātham āha: #<[page 093]># %< 1. Mātiposakajātaka. (455.) 93>% @@ Taü sutvā B. catutthaü gātham āha: @@ Tattha sā nåna sā ti mahārāja nåna sā esā, kapaõiyā ti puttaviyogena kapaõā, khāõun ti tattha tattha patitaü rukkhakaliügaraü, ghaņņetãti paridevamānā tattha tattha pādena pothentã nåna pādena hanati caõķoraõam patãti caõķoraõapabbatābhimukhã pabbatapāde pariphandamānā ti attho. Atha naü pucchanto rājā @@ pa¤camaü gāthaü vatvā @@ chaņņhagāthāya tam atthaü sutvā mu¤cāpento sattamaü gātham āha: @@ Tattha yoyaü bharatãti ayaü nāgo `ahaü mahārāja andhamātaraü posemi, mayā vinā mayhaü mātā jãvitakkhayaü pāpuõissati, tāya vinā mayhaü issariyena attho n' atthi, ajja me mātu gocaraü agaõhantiyā sattamo divaso' ti vadati, tasmā yo ayaü mātaraü bharati etaü mahānāgaü khippaü mu¤catha, sabbehi ¤ātãhi saddhiü esa mātarā sametu samāgacchatå 'ti. Aņņhamanavamā abhisambuddhagāthā honti: @@ #<[page 094]># %<94 XI. Ekādasanipāta.>% @@ So kira nāgo bandhanā mutto thokaü vissamitvā ra¤¤o dasarājadhammagāthāya dhammaü desetvā `appamatto hohi mahārājā' 'ti ovādaü datvā mahājanena gandhamālādãhi påjiyamāno nagarā nikkhamitvā tadahe va taü padumasaraü patvā `mama mātaraü gocaraü gāhāpetvā va sayaü gaõhissāmãti' bahuü bhisamuëālaü ādāya soõķapåraü udakaü gahetvā guhālenato nikkhamitvā guhādvāre nisinnāya mātu santikaü gantvā sattāhaü nirāhāratāya mātu sarãraü phassapaņilābhatthaü upari udakaü si¤ci. Tam atthaü āvikaronto S. dve gāthā abhāsi. Bodhisattamātāpi "devo vassatãti" sa¤¤āya taü akkosantã dasamaü gātham āha: @@ Tattha atrajo ti attano jāto. Atha naü samassāsento B. ekādasamaü gātham āha: @@ Tattha āgato tyāhan ti āgato te ahaü, vedehenā 'ti ¤āõasampannena, yasassinā ti mahāparivārena, tena ra¤¤ā maīgalahatthibhāvāya gahito pi ahaü mutto idāni tava santikaü āgato, uņņhehi gocaraü gaõhāhãti. Sā ra¤¤o anumodanaü karontã osānagātham āha: @@ Rājā B-assa guõe pasãditvā naëiniyā avidåre gāmaü māpetvā B-assa ca mātu c' assa nibaddhavattaü paņņhapesi. Aparabhāge B. mātari kālakatāya tassā sarãraparihāraü katvā Karaõķakaü assamapadaü nāma gato. #<[page 095]># %< 2. Juõhajātaka. (456.) 95>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü pana ņhāne Himavantato otaritvā pa¤casatā isayo vasiüsu, taü vattaü tesaü adāsi. Rājā B-assa samānaråpaü silāpaņimaü kāretvā mahāsakkāraü pavattesi. Jambudãpa-vāsino anusaüvaccharaü sannipatitvā hatthimahaü nāma kariüsu. S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne mātiposakabhikkhu sotāpattiphale patiņņhahi): "Tadā rājā ânando ahosi, hatthinã Mahāmāyā devã, mātiposakanāgo pana aham evā" 'ti. Mātiposakajātakaü. $<2. Juõhajātaka.>$ Suõohi mayhaü vacanaü janindā 'ti. Idaü S. J. {v.} ânandatherena laddhavare ā. k. Paņhamabodhiyaü hi vãsativassāni Bhagavato anibaddhaupaņņhākā ahesuü, ekadā thero Nāgasamālo {ekadā} Nāgito Upavāõo Sunakkhatto Cundo Sāgalo ekadā Meghiyo Bhagavantaü upaņņhahi- Ath' ekadivasaü Bhagavā bhikkhå āmantesi: "bhikkhave idāni 'mhi mahallako, ekacce bhikkhå `iminā maggena gacchāmā' 'ti vutte a¤¤ena gacchanti, ekacce mayhaü pattacãvaraü bhåmiyaü nikkhipanti, nibaddhaupaņņhākam me ekaü bhikkhuü jānāthā" 'ti. "Bhante ahaü upaņņhahissāmi ahaü upaņņhahissāmãti" sirasi a¤jaliü katvā uņņhite Sāriputtatherādayo "tumhākaü patthanā mattakaü pattā, alan" ti paņikkhipi. Tato bhikkhå ânandattheraü "tvaü āvuso upaņņhākaņņhānaü yācā" 'ti āhaüsu. Thero "sace me Bhagavā attanā laddhaü cãvaraü na dassati piõķapātaü na dassati ekagandhakuņiyaü vasituü na dassati maü gahetvā nimantanaü na gamissati, sace pana Bhagavā mayā gahitaü nimantanam gamissati sac' āhaü tiroraņņhā tirojanapadā Bhagavantaü daņņhuü āgataparisaü āgatakkhaõe yeva dassetuü labhissāmi yadā me kaükhā uppajjati tasmiü khaõe Bhagavantaü upasaükamituü labhissāmi sace yaü Bhagavā mama parammukkhā dhammaü katheti taü āgantvā mayhaü kathessati ev'āhaü Bhagavantaü upaņņhahissāmãti" #<[page 096]># %<96 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ime cattāro paņikkhepe catasso ca āyācanā ti aņņha vare yāci. Bhagavāpi 'ssa adāsi. So tato paņņhāya pa¤cavãsativassāni nibaddhaupaņņhāko ahosi. So pa¤casu ņhānesu etadagge ņhapanaü patvā āgamasampadā adhigamasampadā pubbahetusampadā attatthaparipucchāsampadā titthavāsasampadā yonisomanasikārasampadā Buddhåpanissayasampadā ti imāhi sattahi sampadāhi samannāgato Buddhassa santike aņņha vare dāyajjaü labhitvā Buddhasāsane pa¤¤āto gaganamajjhe cando viya pākaņo ahosi. Ath' ekadivasaü dhammasabhāyaü katham samuņņhāpesuü: "āvuso Tathāgato ânandattheraü varadānena santappesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' āhaü Anandaü varena santappesiü, pubbe p' āhaü yaü yaü esa yāci taü taü adāsim evā" 'ti vatvā a. ā.: A. B. Br. r. k. tassa putto Juõhakumāro nāma Takkasilāyaü sippaü uggahetvā ācariyassa anuyogaü datvā rattibhāge andhakāre ācariyagharā nikkhamitvā attano nivāsanaņņhānaü vegena gacchanto a¤¤ataraü brāhmaõaü bhikkhaü caritvā attano nivāsanaņņhānaü gacchantaü apassanto bāhunā paharitvā tassa bhattapātiü bhindi. Brāhmaõo patitvā viravi. Kumāro kāru¤¤ena nivattitvā taü hatthe gahetvā uņņhāpesi. Brāhmaõo "tayā tāta mama bhikkhābhājanaü bhinnaü, bhattamålaü me dehãti" āha. Kumāro "brāhmaõa, idān' āhaü tava bhattamålaü dātuü na sakkomi, ahaü kho pana Kāsira¤¤o putto Juõhakumāro nāma, mayi rajje patiņņhite āgantvā maü dhanaü yāceyyāsãti" vatvā niņņhitasippo ācariyaü vanditvā Bārāõasiü gantvā pitu sippaü dassesi. Pitā "jãvantena me putto diņņho, rājabhåtaü pi naü passissāmãti" rajje abhisi¤ci. #<[page 097]># %< 2. Juõhajātaka. (456.) 97>% So Juõharājā nāma hutvā dhammena rajjaü kāresi. Brāhmaõo taü pavattiü sutvā "idāni mama bhattamålaü āharissāmãti" Bārāõasiü gantvā rājānaü alaükatanagaraü padakkhiõaü karontam eva disvā ekasmiü unnatapadese ņhito hatthaü pasāretvā jayāpesi. Rājā anoloketvā va atikkami. Brāhmaõo tena adiņņhabhāvaü ¤atvā kathaü samuņņhapento paņhamaü gātham āha: @@ Tattha Juõhamhãti mahārāja tayi Juõhamhi ahaü eken' atthena idhānupatto, na nikkāraõā idhāgato 'mhãti dãpeti, addhike ti addhānaü āgate. gantabban ti taü addhikaü addhānam āgataü yācamānaü brāhmaõaü anoloketvā va gantabban ti paõķitā na āhu na kathentãti. Rājā tassa vacanaü sutvā hatthiü vajiraükusena niggahetvā dutiyaü gātham āha: @@ Tattha iüghā 'ti codanatthe nipāto. Tatoparaü brāhmaõassa ca ra¤¤o ca vacanapaņivacanavasena sesagāthā kathitā: @@ #<[page 098]># %<98 XI. Ekādasanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ #<[page 099]># %< 2. Juõhajātaka. (456.) 99>% @< appam pi dhãresu kataü na nassati, tathā hi dhãrā sukata¤¤uråpā. || Ja_XI:23 ||>@ @@ @@ Tattha sādisãti råpavaõõajātikulapadesena mayā sādisiyo dve mahāyasā bhariyā ca me dehãti attho, bhiüsaråpo ti kin nu te brāhmaõa balavaråpasãlācāraguõasaükhātaü tapokammaü atthãti pucchati, mantā nu te ti udāhu vicitraråpā sabbatthasādhakā mantā te atthi, assavā ti vacanakārakā icchiticchitadāyakā vā te keci santi, kattan ti kataü, udāhu tayā kataü, ki¤ci mama atthaü abhijānāsãti pucchati, saīgatimattan ti samāgamamattaü tayā saddhiü pubbe mama āsãti vadati, jānato me ti jānantassa mama imaü paņhamaü kataü tava dassanaü, na tābhijānāmãti na taü abhijānāmi, timãsikāyan ti bahalatimirāya rattiyaü, te tattha ņhatvānā 'ti te mayaü tasmiü aüsena aüsaü ghaņņitaņņhāne ņhatvā, vãtisārimha tatthā 'ti tasmiü yeva ņhāne sāritabbayuttakaü kathaü sārayimha, ahaü `bhikkhābhājanaü me tayā bhinnaü, bhattamålaü me dehãti, avacaü, tvaü `idān' āhaü tava bhattamålaü dātuü na sakkomi, ahaü kho pana Kāsira¤¤o putto Juõhakumāro nāma, mayi rajje patiņņhite āgantvā maü dhanaü yāceyyāsãti' avacā 'ti imaü sārāõãyaü kathaü kariühā 'ti āha, sā yeva no saīgati mattamāsãti deva amhākaü sā yeva a¤¤ama¤¤aü saīgati mattam āsi ekamuhuttaü ahosãti dãpeti, tato ti tato pana muhuttikamittadhammato pacchā vā pure vā kadāci amhākaü saīgati nāma na bhåtapubbā, na paõķitā ti brāhmaõa paõķitā nāma taü muhuttikasaīgatiü vā cirakālasanthavāni vā yaü ki¤ci pubbe kataguõaü vā na nāsenti, bahum pãti bahukam pi, akata¤¤uråpā ti yasmā bālā akata¤¤usabhāvā tasmā tesu bahum pi kataü nassatãti attho, sukata¤¤uråpā ti suņņhukata¤¤usabhāvā, etthāpi tathā hãti hikāro kāraõattho va, dadāmi te ti brāhmaõena yācitayācitaü dadanto evam āha, evaü satan ti brāhmaõo ra¤¤o anumodanaü karonto vadati, #<[page 100]># %<100 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sataü sappurisānaü ekavāram pi samecca saīgati nāma evaü hoti, rivā 'ti ettha rakāro nipātamattaü, tārakānan ti tārakagaõamajjhe, Kāsipatãti rājānaü ālapati, idaü vuttaü hoti: deva Kāsiraņņhādhipati yathā cando tārakāmajjhe ņhito tārāgaõaparivuto pāņipadato paņņhāya yāva puõõamā āpårati tathā aham pi ajja tayā dinnehi gāmavarādãhi āpårāmãti, tayā hi me ti mayā pubbe tayā saddhiü laddho pi saügamo aladdho, ajja pana mama manorathassa nipphannattā mayā tayā saha saīgamo laddho nāmā 'ti, nipphannaü me tayā saddhiü mettaphalan ti vadati. Bodhisatto tassa mahantaü yasaü adāsi. S. i. d. ā. "na bhikkhave idān' eva pubbe p' āhaü ânandaü varena santappemi yevā" 'ti vatvā j. s.: "Tadā brāhmano ânando ahosi, rājā aham evā" 'ti. Juõhajātakaü. $<3. Dhammajātakaü.>$ Yasokaro pu¤¤akaro hamasmãti. Idaü S. J. v. Devadattassa paņhavipavesannaü ā. k. Dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto Tathāgatena saddhiü paņivirujjhitvā paņhaviü paviņņho" ti. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā" 'ti vutte "idāni tāv' esa bhikkhave mama Jina-cakke pahāraü datvā paņhaviü paviņņho, pubbe pana dhammacakke pahāraü datvā paņhaviü pavisitvā Avãci-parāyano jāto" ti vatvā a. ā.: A. B. Br. r. k. Bo. kāmāvacaraloke Dhammo nāma devaputto hutvā nibbatti, Devadatto Adhammo nāma. Tesu Dhammo dibbālaükārapatimaõķito dibbaü rathavaram abhiruyha accharāgaõaparivuto manussesu sāyamāsaü bhu¤jitvā attano attano gharadvāre sukhakathāya nisinnesu puõõamuposathadivase gāmanigamarājadhānãsu ākāse ņhatvā "pāõātipātādãhi dasahi akusalakammapathehi viramitvā mātupaņņhānaddhammaü pitupaņņhānadhammaü tividhasucaritadhammaü påretha, #<[page 101]># %< 3. Dhammajātaka. (457.) 101>% \<[... content straddling page break has been moved to the page above ...]>/ evaü saggaparāyanā hutvā mahantaü yasaü anubhavissathā" 'ti manusse dasakusalakammapathe samādapento Jambudãpaü padakkhiõaü karoti, Adhammo "pāõaü hanathā" 'ti ādinā nayena akusalakammapathe samādapento Jambudãpaü vāmaü karoti. Atha tesaü ākāse rathā sammukhā ahesuü, atha nesaü parisā "tumhe kassa tumhe kassā" 'ti pucchitvā "mayaü Dhammassa, mayaü Adhammassā" 'ti vatvā maggā ukkamitvā dvidhā jātā. Dhammo pi Adhammaü āmantetvā "samma tvaü Adhammo ahaü Dhammo, maggo mayhaü anucchaviko, tava rathaü okkāmetvā mayhaü maggaü dehãti" paņhamaü gātham āha: @@ Tattha yasokaro ti ahaü devamanussānaü yasodāyako, dutiyapade pi es' eva nayo, sadatthuto ti sadā thuto niccapasattho. Tatoparā; @@ @@ @@ #<[page 102]># %<102 XI. Ekādasanipāta.>% @< yuddha¤ ca no hotu ubhinnam ajja, yuddhasmi yo jessati tassa maggo. || Ja_XI:29 ||>@ @@ @@ @@ imā cha gāthā tesaü yeva vacanapaņivacanavasena ņhitā. Tattha sa kissa hetumhi tavajjā 'ti so 'mhi ahaü Adhammo, Adhammayānaü rathaü āråëho abhãto balavā kiükāraõā ajja bho Dhamma kassaci adinnapubbaü maggaü tuyhaü dammãti, pubbe ti paņhamakappikakāle imasmiü loke dasakusalakammapathadhammo ca pubbe pātur ahosi pacchā adhammo, jeņņho cā 'ti pure nibbattabhāvena ahaü jeņņho ca seņņho ca porāõako ca, tvaü pana kaniņņho, tasmā maggā uyyāhãti vadati, na pipātiråpā ti ahaü hi vo n' eva yācanāya na patiråpavacanena maggārahatāya maggaü dadeyyaü, anuvisaņo ti ahaü catasso disā catasso anudisā ti sabbadisā attano guõena patthaņo pa¤¤āto, lohenā 'ti ayamuņņhikena, ha¤chatãti hanissati, yuddhabalo sadhammā 'ti sace tvaü yuddhabalo si Adhamma, vaddhā ca garå cā 'ti yadi tuyhaü ime vuddhā ime garupaõķitā evaü n' atthi, piyāppiyenā 'ti piyena pi appiyenāpi dadanto piyena viya te maggaü dadāmãti attho. #<[page 103]># %< 3. Dhammajātaka. (457.) 103>% Bodhisattena pana imāya gāthāya kathitakhaõe yeva Adhammo rathe ņhātuü asakkonto avaüsiro paņhaviyaü patitvā paņhaviyā vivare dinne gantvā Avãcimhi yeva nibbatti. Etam athaü viditvā Bhagavā abhisambuddho hutvā sesagāthā abhāsi: @@ @@ @@ @@ Tattha yuddhatthiko ce ti ayaü tassa vilāpo, so kir' evaü vilapanto yeva {patitvā} paņhaviü paviņņho, ettāvatā ti bhikkhave yāvatā paņhaviü paviņņho tāvatā Adhammo hato nāma hoti, khantãbalo ti bhikhave evaü Adhammo paņhaviü paviņņho, adhivāsanakhantibalo taü yuddhabalaü vijetvā vadhitvā bhåmiyaü nihanitvā pātetvā vittijātatāya vitto attano rathaü āruyha maggen' eva saccanikkamo tathaparakkamo Dhammadevaputto pāyāsi, asammānitā ti asakkatā, sarãradehan ti imasmiü yeva loke sarãrasaükhātaü dehaü nikkhipitvā, nirayaü vajantãti yassa pāpapuggalassa ete sakkārārahā gehe asakkatā tathāråpā, yathā Adhammo patito avaüsiro evaü avaüsirā nirayaü vajantãti attho, #<[page 104]># %<104 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sugatiü vajantãti yassa pan' ete sakkatā tādisā paõķitā yathāpi Dhammo sandanaü abhiruyha devalokaü gato evaü sugatiü vajanti. S. evaü dhammaü desetvā "na bhikkhave idān' eva pubbe pi Devadatto mayā saddhiü paņivirujjhitvā paņhaviü paviņņho" ti vatvā j. s.: "Tadā Adhammo Devadatto ahosi, parisāpi 'ssa Devadattaparisā va, Dhammo pana ahaü, parisā Buddhaparisā yevā" 'ti, Dhammajātakaü. $<4. Udayajātaka.>$ Ekā nisinnā ti. Idaü S. J. v. ukkaõņhita {bhikkhuü} ā. k. Vatthuü Kusajātake āvibhavissati. S. pana taü bhikkhuü āmantetvā "saccaü kira tvaü bhikkhu {ukkaõņhito}" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu kasmā kilesavasena evaråpe niyyānikasāsane ukkaõņhasi, porānakapaõķitā samiddhe dvādasayojanike Surundhananagare rajjaü kārentā devaccharapaņibhāgāya itthiyā saddhiü satta vassasatāni ekagabbhe vasantā indriyāni bhinditvā lobhavasena na olokesun" ti vatvā a. ā.: A. Kāsiraņņhe Surundhananagare Kāsirājā r. kāresi, tassa n' eva putto na dhãtā ahosi. So attano deviyo "putte patthethā" 'ti āha. Tadā Bo. Brahmalokā cavitvā tassa aggamahesiyā kucchimhi nibbatti. Ath' assa mahājanassa hadayaü vaķķhetvā jātabhāvena Udayabhaddo ti nāmaü kariüsu. Kumārassa pādacāraü caraõakāle a¤¤o pi satto Brahmalokā cavitvā tass' eva ra¤¤o a¤¤atarāya deviyā kucchimhi kumārikā hutvā nibbatti, tassāpi Udayabhaddā ti nāmaü kariüsu. Kumāro vayappatto sabbasippe nipphattiü pāpuõi, #<[page 105]># %< 4. Udayajātaka. (458). 105>% \<[... content straddling page break has been moved to the page above ...]>/ jātibrahmacārã pana ahosi, supinantenāpi methunadhammaü na jānāti, nāssa kilesesu cittaü allãyi. Rājā puttaü rajje abhisi¤citvā "nāņakāni 'ssa paccupaņņhāpessāmãti" sāsanaü pesesi. Bo. "na mayhaü rajjen' attho, kilesesu cittam me na allãyatãti" paņikkhipitvā punappuna vuccamāno rattajambunadamayaü itthiråpaü kāretvā "evaråpaü itthiü labhamāno rajjaü paņicchissāmãti" mātāpitunnaü pesesi. Te taü suvaõõaråpakaü sakala-Jambudãpaü pariharāpetvā tathāråpaü itthiü alabhantā Udayabhaddaü alaükaritvā tassa santike ņhapesuü sā taü suvaõõaråpaü abhibhavitvā aņņhāsi. Atha tesaü anicchamānānaü ¤eva vamātikabhaginiü Udayabhaddhakumāriü aggamahesiü katvā B-aü rajje abhisi¤ciüsu. Te pana dve pi brahmacariyavāsam eva vasiüsu. Aparabhāge mātāpitunnaü accayena B. rajjaü kāresi. Ubho ekagabbhe vasamanāpi lobhavasena indriyāni bhinditvā a¤¤ama¤¤aü na olokesuü, api kho pana "yo amhesu paņhamataraü kālaü karoti so nibbattaņņhānato āgantvā `asukaņņhāne nibbatto 'smãti' ārocetå" 'ti saīgaram akaüsu. Atha kho B. abhisekato sattavassasataccayena kālam akāsi. A¤¤o rājā nāhosi, Udayabhaddāya eva āõā pavatti, amaccā rajjaü anusāsiüsu. B. pi Tāvatiüsabhavane Sakkattaü patvā yasamahantatāya sattāhaü anussarituü nāsakkhi. Iti so manussagaõanāya sattavassasataccayena āvajjitvā "Udayabhaddharājadhãtaraü dhanena vãmaüsitvā sãhanādaü nadāpetvā dhammaü desetvā saīgaraü mocetvā āgamissāmãti" cintesi. Tadā kira manussānaü dasavassasahassāyukālo ahosi. Rājadhãtā taü divasaü rattibhāge supihitesu dvāresu ņhapite ārakkhe sattabhåmakapāsādavaratale alaükatasirigabbhe ekikā niccalā attano sãlaü āvajjamānā nisãdi. #<[page 106]># %<106 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Atha Sakko suvaõõamāsakapåraü ekaü suvaõõapātiü ādāya āgantvā sayanagabbhe yeva pātu bhavitvā ekamantaü ņhito tāya saddhiü sallapanto paņhamaü gātham āha: @@ Tattha sucãti sucivatthanivatthā, sa¤¤atårå ti suņņhuņhapitaårå iriyāpathaü saõņhapetvā sucivatthā ekikā va nisinnāsãti vuttaü hoti, aninditaīgãti pādantato yāva kesantā aninditasarãrā paramasobhaggappattasarãrā ti, kinnaranettacakkhå 'ti tãhi maõķalehi pa¤cahi ca pasādehi upasobhitattā kinnarānaü nettasadisehi cakkhåhi samannāgate, imekarattin ti imaü ekarattiü ajja ãmasmiü alaükatasayanagabbhe ekato vaseyyāmā 'ti yācati. Tato rājadhãtā dvā gāthā abhāsi: @@ @@ Tattha ukkiõõantaraparikhan ti idaü dvādasayojanikaü Surundhanapuraü antarantarā udakaparikhānaü kaddamaparikhānaü sukkhaparikhāna¤ ca ukkiõõattā ukkiõõantaraparikhaü, daëhamaņņālakoņņhakan ti thirehi aņņālakehi dvārakoņņhakehi ca samannāgataü, khaggahatthehãti āvudhahatthehi dasahi yodhasahassehi rakkhitaü, duppavesam idaü puran ti idaü sakalapuram pi tassa anto māpitaü mayhaü nivāsapuram pi ubhayaü kassaci pavisituü na sakkā, āgamo cā 'ti idha imāya velāya taruõassa vā yobbanappattassa vā thāmasampannayodhassa vā a¤¤assa vā mahantam pi paõõākāraü gahetvā āgacchantassa āgamo nāma n' atthi, saīgaman ti atha tvaü kena kāranena imāya velāya mayā saha samāgamaü icchasi. Atha Sakko catutthaü gātham āha: #<[page 107]># %< 4. Udayajātaka. (458). 107>% @@ Tass' attho: kalyāõi sundaradassane, aham ev' eko devaputto devānubhāvena idhāgato, tvaü ajja maü nandaya tosehi, ahaü te imaü suvaõõamāsakapuõõaü suvaõõapātiü dadāmãti. Taü sutvā rājadhãtā pa¤camaü gātham āha: @@ Tass' attho: ahaü devarāja devaü vā yakkhaü vā Udayaü atikkamitvā a¤¤aü na patthemi, so tvaü gacch' eva, mā idha aņņhāsi, na me tayā ābhatena paõõākārena attho, gantvā ca māssu imaü ņhānaü punar āvajitthā 'ti. So tassā sãhanādaü sutvā aņhatvā gatasadiso hutvā tatth' ev' antarahito aņņhāsi. So punadivase tāyam {eva} velāya suvaõõamāsakapåraü rajatapātiü ādāya tāya saddhiü sallapanto chaņņhaü gātham āha: @@ Tass' attho: bhadde rājadhãte yā esā kāmabhogisattānaü rati sumethunaü kāmarati nāma uttamarati yassā ratiyā kāraõā sattā kāyaduccaritādivisamaü caranti taü ratiü tvaü bhadde sucimhite manāpahasite mā jãyi, aham pi āgaccahanto na tucchahattho āgato, hiyyo suvaõõamāsakapåraü suvaõõapātiü āhariü ajja råpiyapātiü, imaü te ahaü råpiyapātiü suvaõõapåraü dadāmãti. Rājadhãtā cintesi: "ayaü kathāsallāpaü labhanto punappunāgamissati, na dāni tena saddhiü kathessāmãti" sā ki¤ci na kathesi. #<[page 108]># %<108 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko tassā akathanabhāvaü ¤atvā tatth' ev' antarahito ņhatvā punadivase tāyam eva velāya lohapātiü kahāpaõapåraü ādāya "bhadde maü kāmaratiyā santappehi, imaü te kahāpaõapåraü lohapātiü dassāmãti" āha. Taü disvā rājadhãtā sattamaü gātham āha: @@ Tass' attho: bho purisa tvaü jaëo, naro hi nāma nāriü kilesaratikāraõā dhanena nijjhāpento sa¤¤apento yattha nāriyā chandaü karoti taü ukkaüsati vaõõetvā thometvā bahutarena dhanena palobheti, tuyhaü pan' eso devasabhāvo vipaccanãko, tvaü hi mayā paccakkhato thokatarena esi paņhamadivase suvaõõapåraü suvaõõapātiü āharitvā dutiyadivase råpiyapātiü tatiyadivase kahāpaõapåraü lohapātiü āharasãti. Taü sutvā M. "bhadde rājakumāri, ahaü chekavāõijo, na niratthakena atthaü nāsemi, sace tvaü āyunā vā vaõõena vā vaķķheyyāsi ahaü te paõõākāraü vaķķhetvā āhareyyaü, tvaü pana parihāyas' eva, tenāham pi dhanaü parihāpemãti" vatvā tisso gāthā abhāsi: @@ @@ @@ Tattha nihiyyatãti parissāvane āsittaudakaü viya parihāyati, manussalokasmiü hi sattā jãvitena vaõõena cakkhupasādādãhãti dine dine parihāyant' eva, #<[page 109]># %< 4. Udayajātaka. (458.) 109>% {jiõõatarāsãti} mama paņhamaü āgatadivase pavattaü hi te āyuü hiyyodivasaü na pāpuõi, kuņhāriyā chinnaü viya tatth' eva nirujjhi, hiyyo pavattaü ajjadivasaü na pāpuõi, hiyyo kuņhāriyā chinnaü viya nirujjhi, tasmā ajja jiõõatarāsi jātā, evaü me ti tiņņhatu hiyyo ca paramaho ca, ajj' eva pana mayhaü evaü pekkhamānassa pekkhamānass' eva, hāyat' eva tato vaõõo ahorattānam accaye ti ito paņņhāya pana rattiüdivesu vãtivattesu ahorattānam accayena apaõõattikabhāvam eva gamissasãti dasseti, iminā cā 'ti tasmā bhadde sace tvaü iminā va vayena imasmiü suvaõõavaõõe sarãre jarāya avilutte yeva seņņhacariyaü careyyāsi pabbajitvā samaõadhammaü kareyyāsi bhiyyo vaõõavatã siyā atirekataravaõõā bhaveyyāsãti. Tato rājadhãtā itaraü gātham āha: @@ Tattha sarãradeho ti sarãrasaükhāto deho devānaü sarãraü kathaü na jãrati, idan taü ahaü pucchāmãti vadati. Ath' assā kathento Sakko itaraü gātham āha: @@ Tattha yathā manussā ti yathā manussā jãrantā råpena vaõõena bhogena cakkhupasādādãhi ca jãranti na evaü devā, tesaü gattesu valiyo pi na santi, maņņaka¤canapaņņam eva vaõõasarãram hoti, suve suve ti divase divase, bhiyyataro vā 'ti atirekataro va tesaü dibbo ca vaõõo vipulā ca bhogā honti, manussesu hi råpaparihāni cirajātabhāvassa sakkhi, devesu atirekaråpasampatti atirekaparivārasampatti ca, evaü aparihānadhammo nāma devaloka, #<[page 110]># %<110 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tasmā tvaü jaraü apatvā va nikkhamitvā pabbaja, evaü parihāniyasabhāvā manussalokā muccitvā aparihāniyasabhāvaü evaråpaü develokaü gamissasãti. Sā devalokassa vaõõaü sutvā gamanamaggaü pucchantã itaraü gātham āha: @@ Tattha kiü så dha bhãtā ti devarāja ayaü khattiyādibhedā anekā janatā kiübhãtā kassa bhayena parihāniyasabhāvā manussalokā devalokaü na gacchatãti pucchati, maggo ti devalokagāmimaggo, idha pana in ti āharitvā ko ti pucchā kātabbā, ayam h ettha attho: nekatitthāyatanavasena paõķitehi pavutto devalokamaggo ko kataro ti vuttaü hoti, katthaņņhito ti paralokaü gacchanto katarasmiü magge ņhito na bhāyatãti. Ath' assā kathento Sakko itaraü gātham āha: @@ Tass' attho: bhadde Udaye vācaü mana¤ ca sammā ņhapetvā kāyena pi pāpāni akaronto ime dasakusalakammapathe samādāya vattanto bahå annapāne bahå vā deyyadhamme ghare vasanto `dānassa vipāko atthãti' saddhāya samannāgato muducitto dānasaüvibhāgatāya saüvibhagã, pabbajitā bhikkhāya caramāna vadanti nāma paccayadānena tesaü tassa vādassa jānanato vada¤¤å, catåhi saīgahavatthåhi saīgāhako, piyavāditāya sakhilo, maņņavacanatāya saõhavāco, ettha etthake guõarāsimhi ņhito paralokaü gacchanto na bhāyatãti. #<[page 111]># %< 4. Udayajātaka. (458.) 111>% Tato rājadhãtā tassa vacanaü sutvā thutiü karontã itaraü gātham āha: @@ Tass' attho: yathā mātāpitaro puttake anusāsanti tathā maü anusāsasi, uëāravaõõa sobhaggappattaråpa ko nu si tvan ti accuggatasarãro ti. Tato B. itaraü gātham āha: @@ Tass' attho: kalyāõadassane ahaü purimabhave tava sāmiko Udayo nāma Tāvatiüsabhavane Sakko hutvā nibbatto, idhāgacchanto na kilesavasenāgato, taü vãmaüsitvā pana saügaraü mocessamãti saügaratthāya pubbe saügaressa katattā āgato 'smi, idāni taü āmantevā gacchāmi, mutto 'smi tava saügarā ti. Rājadhãtā assasitvā "sāmi, tvaü Udayabhaddarājā" ti assudhārāya pavattamānāya "ahaü tumhe vinā vasituü na sakkomi, yathā tumhākaü santike vasāmi tathā maü anusāsathā" 'ti vatvā itaraü gātham āha: @@ Atha naü anusāsanto catasso gāthā abhāsi @@ @@ #<[page 112]># %<112 XI. Ekādasanipāta.>% @@ @@ Tattha adhipatatãti ativiya patati sãghaü atikkamati, vayo ti paņhamavayādi tividho pi, khaõo tathevā 'ti uppādaņņhitibhaīgakhaõo pi tath' eva adhipatati, ubhayenāpi bhadde imesaü sattānaü āyusaükhāro nāma sãghasotanadã viya anivattanto sãghaü atikkamatãti dasseti, ņhānaü natthãti uppannasaükhārā abijjitvā tiņņhantå 'ti patthanāya pi tesaü ņhānaü nāma n' atthi, evaü ekaüsen eva Buddhaü Bhagavantaü ādiü katvā sabbe pi sattā cavanti, dhuvaü maraõaü, addhuvaü jãvitan ti evaü maraõasatiü bhāvehãti dãpeti, parijãyatãti idaü suvaõõavaõõaü sarãraü jãrat' eva, evaü jānāhi, māpamādā 'ti tasmā tvaü Udayabhadde mā pamādaü āpajji, appamattā hutvā dasakusalakammapathadhammaü carāhãti, kasiõā ti sakalā, ekass' evā ti yadi ekass' eva ra¤¤o va tasmiü ekasmiü ¤eva ana¤¤ādhãnā assa, taü cāpi jahāti avãtarāgo ti taõhāvasiko puggalo ettakena pi yasena atitto maraõakāle avãtarāgo va taü vijahati, evaü taõhāya apåraõãyabhāvaü jānāhãti dãpeti, te vāpãti mātā puttaü putto mātaraü pitā puttaü putto pitaraü bhātā bhaginiü bhaginã bhātaraü bhariyā sāmikaü sāmiko bhariyan ti ete a¤¤ama¤¤aü jahanti, nānā honti, evaü sattānaü vinābhāvaü jānāhãti dipeti, parabhojanan ti vividhānaü kākādãnaü parasattānaü bhojanaü, ittaravāso ti yā esā imasmiü saüsāre manussabhåtā sugati ca tiracchānabhåtā duggati ca etaü ubhayam pi ittaravāso ti jānitvā mā pamāda, carassu dhammaü, imesaü sattānaü nānāņhānato āgantvā {ekaņņhāne} samāgamo paritto, ime sattā appakam eva kālaü ekato vasanti, tasmā appamattā hohãti. Evaü M. tassā ovādam adāsi. Sāpi tassa dhammakathāya pasãditvā thutiü karontã osānagātham āha: #<[page 113]># %< 5. Pānãyajātaka. (459.) 113>% @@ Tattha sādhå 'ti appaü maccāna jãvitan ti bhāsamāno ayaü devarājā sādhu bhāsati, kiükāraõā: idaü hi kasira¤ ca dukkhaü assādarahitaü paritta¤ ca na bahukaü ittarakālaü, sace hi kasiram pi samānaü dãghakālaü pavatteyya parittakam pi samānaü sukhaü bhaveyya vaņņeyya, idaü pana kasira¤ c' eva paritta¤ ca sakalena vaņņadukkhena saüyutaü sannãtaü, sāhan ti sā ahaü Surundhanan ti Surundhananagara¤ ca Kāsiraņņhaī ca chaķķetvā ekikā pabbajissāmãti āha. B. tassa ovādaü datvā sakaņņhānam eva gato. Sāpi punadivase amacce rajjaü paņicchāpetvā attano nagare yeva ramaõãye uyyāne isipabbajjaü pabbajitvā dhammaü caritvā āyupariyosāne Tāvatiüsabhavane B-assa pādaparicārikā hutvā nibbatti. S, i. dhammadesanaü ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi): "Tadā rājadhãtā Rāhulamātā ahosi, Sakko pana aham evā" 'ti. Udayajātakaü. $<5. Pānãyajātaka.>$ Mitto mittassā 'ti. Idaü S. J. v. kilesaniggahaü ā. k. Ekasmiü hi samaye Sāvatthi-vāsino pa¤casatā gihã sahāyakā Tathāgatassa dhammadesanaü sutvā pabbajitvā upasampannā antokoņisanthāre vasantā aķķharattasamaye kāmavitakkaü vitakkesuü, sabbaü heņņhāvuttanayen' eva vitthāretabbaü. Bhagavato āõattiyā panāyasmatā ânandena bhikkhusaüghe sannipatite S. pa¤¤attāsane nisãditvā anodissakaü katvā "kāmavitakkaü vitakkayitthā" 'ti avatvā sabbasaīgāhikavasen' eva "bhikkhave kileso khuddako nāma n' atthi, bhikkhunā nāma uppannuppannā kilesā niggahetabbā va, porāõakapaõķitā anuppanne Buddhe kilese niggahetvā paccekabodhi¤āõaü pattā" ti vatvā a. ā.: #<[page 114]># %<114 XI. Ekādasanipāta.>% A. B. Br. r. k. Kāsiraņņhe ekasmiü gāmake dve sahāyakā pānãyatumbāni ādāya khettaü gantvā ekamante ņhapetvā khettaü koņņetvā pipāsitakāle āgantvā pānãyaü pivanti. Tesu eko pānãyatthāya āgantvā attano pānãyaü rakkhanto itarassa tumbato pivitvā sāyaü ara¤¤ā nikkhamitvā nahāyitvā ņhito "atthi nu kho me kāyadvārādãhi ajja ki¤ci pāpaü katan" ti upadhārento thenetvā pānãyassa pãtabhāvaü disvā saüvegappatto hutvā "ayaü taõhā vaķķhamānā maü apāyesu khipissati, imaü kilesaü niggaõhissāmãti" pānãyassa thenetvā pãtabhāvaü ārammaõaü katvā vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattetvā paņiladdha¤āõaü āvajjanto aņņhāsi. Atha naü itaro nahāyitvā uņņhito "ehi samma gharaü gacchāmā" 'ti āha. "Gaccha tvaü, mama gharena kiccaü n' atthi, paccekabuddhā nāma mayan" ti. "Paccekabuddhā nāma tumhādisā hontãti". "Atha kidisā hontãti". "Dvaīgulakesā kāsāyavatthavasanā Uttarahimavante Nandamålakapabbhāre vasantãti". So sãsaü parāmasi, taü khaõaü yev' assa gihiliīgaü antaradhāyi, surattadupaņņaü nivattham eva, vijjullatāya sadisaü kāyabandhanaü baddham eva, alattakapāņalavaõõaü uttarāsaīgacãvaraü ekaüsakatam eva, meghavaõõaü paüsukålacãvaraü aüse ņhapitam eva, bhamaravaõõo mattikāpatto vāmaüsakåņe laggito va ahosi, so ākāse ņhatvā dhammaü desetvā uppatitvā Nandamålakapabbhāre yeva otari. Aparo pi Kāsigāme yeva kuņumbiko āpaõe nisinno ekaü purisaü attano bhariyaü ādāya gacchantaü disvā taü uttamaråpadharaü itthiü indriyāni bhinditvā oloketvā puna cintesi: "ayaü me lobho vaķķhamāno apāyesu khipissatãti" saüviggamānaso vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattetvā ākāse ņhito dhammaü desetvā Nandamålakapabbhāram eva gato. #<[page 115]># %< 4. Pānãyajātaka. (455.) 115>% \<[... content straddling page break has been moved to the page above ...]>/ Kāsigāmavāsino yeva dve pitāputtā ekato maggaü paņipajjiüsu, aņavimukhe va corā ņhitā honti, te pitāputte labhitvā puttaü gahetvā "dhanaü āharitvā tava puttaü gaõhā" pitaraü vissajjenti, dve bhātaro labhitvā kaniņņhaü gahetvā jeņņhaü vissajjenti, ācariyantevāsike labhitvā ācariyaü gahetvā antevāsikaü vissajjenti, antevāsiko sippalabhena dhanaü āharitvā ācariyaü gaõhitvā gacchati. Atha te pitāputtā tattha corānaü ņhitabhāvaü ¤atvā "tvaü maü `pitā' ti mā vadi, aham pi taü `putto' ti na vakkhāmãti" katikaü katvā corehi gahitakāle "tumhe a¤¤ama¤¤aü kiü hothā" 'ti puņņhā "na ki¤ci homā" 'ti sampajānamusāvādaü kariüsu. Tesu aņavito nikkhamitvā sāyaü nahāyitvā ņhitesu putto attano sãlaü sodhento taü musāvādaü disvā "idaü pāpaü vaķķhamānaü maü apāyesu khipissati, imaü kilesaü niggaõhissāmãti" vipassanam vaķķhetvā paccekabodhi¤āõaü nibbattetvā ākāse ņhito pitu dhammaü desetvā Nandamålakapabbhāram eva gato. Kāsigāmake yeva pana eko gāmabhojako māghātaü kārāpesi, atha naü balikammakāle mahājano sannipatitvā āha: "sāmi mayaü migasåkarādayo māretvā yakkhānaü balikammaü karissāma, balikammakālo eso" ti. "Tumhākaü pubbekaraõaniyāmen' eva karothā" 'ti. Manussā bahuü pāõātipātam akaüsu. So bahuü macchamaüsaü disvā "ime manussā ettake pāõe mārentā mam' ekassa vacanena mārayiüså" 'ti kukkuccaü katvā vātapānaü nissāya ņhitako va vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattetvā ākāse ņhito dhammaü desetvā Nandamålakapabbhāram eva gato. Aparo pi Kāsiraņņhe yeva gāmabhojako majjavikkayaü vāretvā "sāmi, pubbe imasmiü kāle surāchaõo nāma hoti, kiü karomā" 'ti mahājanena vutte `tumhākaü porāõakaniyāmen' karothā" 'ti āha. #<[page 116]># %<116 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Manussā chaõaü katvā suraü pivitvā kalahaü karontā hatthapāde bhinditvā sãsaü bhinditvā kaõõe chinditvā bahudaõķe bajjhiüsu. Gāmabhojako te disvā cintesi: "mayi ananujānante ime etaü dukkhaü na vindeyyun" ti so ettakena kukkuccaü katvā vipassanaü vaķķhetvā paccekaboddhi¤āõaü nibbattetvā "appamattā hothā" 'ti ākāse ņhatvā dhammaü desetvā Nandamålakapabbhāram eva gato. Aparabhāge pa¤ca paccekabuddhā bhikkhācāratthāya Bārāõasidvāre otaritvā sunivatthā supārutā pāsādikehi abhikkamādãhi piõķāya carantā rājadvāraü pāpuõiüsu. Rājā te disvā va pasannacitto rājanivesanaü pavesāpetvā pāde dhovitvā gandhatelena makkhetvā paõãtena khādaniyena bhojaniyena parivisitvā ekamantaü nisãditvā "bhante tumhākaü paņhamavaye pabbajjā sobhati, imasmiü vaye pabbajjantā kāmesu ādãnavaü passittha, kiü vo ārammaõaü ahosãti" pucchi. Te tassa kathentā @@ @@ @@ @@ @@ #<[page 117]># %< 5. Pānãyajātaka. (459.) 117>% @< tes' āhaü samanu¤¤āsiü, tena pacchā vijigucchiü taü pāpaü pakatam mayā, mā puna akaraü pāpaü tasmā pabbajito ahan ti || Ja_XI:63 ||>@ imā paņipāņiyā pa¤ca gāthā abhāsiüsu. Rājāpi ekamekassa vyākaraõaü sutvā "bhante ayaü pabbajjā tumhākam eva anucchavikā" ti thutiü akāsi. Tattha mitto mittassā 'ti mahārāja ahaü ekassa mitto hutvā tassa mittassa santakaü pānãyaü iminā nāma niyāmena paribhu¤jiü, tasmā ti yasmā puthujjanā nāma pāpaü karonti tasmā aham pi, mā puna akaraü pāpan ti taü pāpaü ārammaõaü katvā pabbajito 'mhãti, chando ti mahārāja iminā nāma niyāmena mama paradāraü disvā kāme chando uppajji, {agaõhun} ti gaõhiüsu, jānan ti tesaü corānaü ahaü kin te ayaü hotãti pucchite jānanto yeva na ki¤ci hotãti a¤¤athā vyākāsi somayāge ti navachande uņņhite somayāgaü nāma yakkhabaliü kariüsu, tasmiü upaņņhite, samanu¤¤āsim ti samanu¤¤o āsiü, surāmerayamadhukā ti piņņhasurādiü sura¤ ca pupphāsavādimeraya¤ ca pakkamadhu viya madhuraü ma¤¤amānā, ye janā paņhamāsuno ti ye no gāme janā paņhamaü evaråpā āsuü ahesuü, bahunnaü te ti te ekadivasaü ekasmiü chaõe patte bahunnaü anatthāya majjapānaü kappayiüsu Rājā tesaü dhammaü sutvā pasannacitto cãvarasāņake ca bhesajjāni ca datvā paccekabuddhe uyyojesi. Te pi tassa anumodanaü katvā tatth' eva agamaüsu. Tato paņņhāya rājā vatthukāmesu viratto anapekho hutvā nānaggarasabhojanaü bhu¤jitvā itthiyo anālapitvā anoloketvā virattacitto uņņhāya sirigabbhaü pavisitvā nisinno setabhittiyaü kasiõaparikammaü katvā jhānaü nibbattesi. So jhānappatto kāme garahanto @@ gātham āha. Tattha bahukaõņake ti bahupaccāmitte, ye han ti ye ahaü, ayam eva vā pāņho, tādisan ti etādisaü kilesarahitajhānasukhaü. #<[page 118]># %<118 XI. Ekādasanipāta.>% Ath' assa aggamahesã "ayaü rājā paccekabuddhānaü dhammakathaü sutvā ukkaõņhitaråpo amhehi saddhiü akathetvā sirigabbhaü paviņņho, parigaõhissāmi tāva nan" ti cintetvā sirigabbhadvāraü gantvā dvāre ņhitā ra¤¤o kāme garahantassa udānaü sutvā "mahārāja, tvaü kāme garahasi, kāmasukhasadisaü nāma sukhaü n' atthãti" kāme vaõõentã itaraü gātham āha: @@ Tattha mahassādā ti mahārāja ete kāmā nāma mahāassādā, ito uttariü a¤¤aü sukhaü n' atthi, kāmasevino hi apāye anupagamma sagge nibbattantãti attho. Taü sutvā B. tassā "nassa vasali, kiü kathesi, kāmesu sukhaü nāma kuto, vipariõāmadukkhā hi ete" ti garahanto sesagathā abhāsi: @@ @@ @@ @@ Tattha nettiüso ti nikkaruõo, idam pi ekassa khaggassa nāmaü, dukkhatarā ti evaü jalitaīgārakāsuü vā divasantattaü phālaü vā paņicca yaü dukkhaü uppajjati tato pi kāmā yeva dakkhatarā ti attho, anantaragāthāya: yathā etāni visādãni dukkhāvahanato dukkhāni evaü kāmāpi dukkhā, taü pana kāmadukkhaü itarehi dukkhehi dukkhataran ti attho. #<[page 119]># %< 5. Pānãyajātaka. (459.) 119>% Evaü M. deviyā dhammaü desetvā amacce sannipātetvā "bho amaccā tumhe rajjaü paņipajjatha, ahaü pabbajissāmãti" vatvā mahājanassa rodantassa paridevantassa uņņhāya ākāse ņhatvā ovādaü datvā anilapathen' eva Uttarahimavantaü gantvā ramaõãye padese assamaü māpetvā isipabbajjaü pabbajitvā āyupariyosāne Brahmaloka-parāyano ahosi. S. i. d. ā. "bhikkhave, kileso khuddako nāma n' atthi, appamattako pi paõķitena niggahetabbo yevā" 'ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne pa¤casatā bhikkhå arahatte patiņņhahiüsu): "Tadā paccekabuddhā parinibbāyiüsu, devã Rāhulamātā ahosi, rājā pana aham evā" 'ti. Pānãyajātakaü. $<6. Yuva¤jayajātaka.>$ Mittāmaccaparibbåëhan ti. Idaü S. J. v. mahābhinikkhamanaü ā. k. Ekadivasaü hi dhammasabhāyaü sannipatitā bhikkhå "āvuso sace Dasabalo agāraü ajjhāvasissa sakalacakkavāëagabbhe cakkavattirājā abhavissa sattaratanasamannāgato catuiddhãhi samiddho parosahassaputtaparivāro, so evaråpaü sirivibhavaü pahāya kāmesu dosaü disvā aķķharattasamaye Channasahāyo Kanthakam āruyha nikkhamitvā Anomanadãtãre pabbajitvā chavassāni dukkarakārikaü katvā sammāsambodhiü patto" ti Satthu guõakathaü kathayiüsu. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva Tathāgato mahābhinikkhamanaü nikkhanto, pubbe pi dvādasayojanike Bārāõasinagare rajjaü pahāya nikkhanto yevā" 'ti vatvā a. ā.: A. Rammanagare Sabbadatto nāma rājā ahosi. Ayaü hi Bārāõasã Udayajātake Surundhananagaraü 'āma jātaü Cullasutasomajātake Sudassanaü nāma Soõanandajātake Brahmavaddhanaü nāma Khaõķahālajātake Pupphavatã nāma, #<[page 120]># %<120 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ imasmiü pana Yuva¤jayajātake Rammanagaraü nāma ahosi, evam assā kadāci kadāci nāmaü parivattati. Tattha Sabbadattara¤¤o puttasahassaü ahosi. Yuva¤jayassa nāma jeņņhaputtassa uparajjaü adāsi. So ekadivasaü pāto va rathavaram āruyha mahantena sirivibhavena uyyānakãlaü gacchanto rukkhaggatiõaggasākhaggamakkaņakasuttajālādãsu muttājālākāre nalagge ussāvabinduü disvā "samma sārathi kin nām' etan" ti pucchitvā "etaü deva himasamaye patanaussāvabindå nāmā" 'ti sutvā divasabhāgaü uyyāne kãëitvā sāyaõhakāle paccāgacchanto te adisvā "samma sārathi, kahaü te ussāvabindå, na te idāni passāmãti" pucchi. "Deva te suriye uggacchante sabbe va chijjitvā paņhaviyaü pavisantãti". Taü sutvā saüvegappatto hutvā "imesaü sattānaü jãvitasaükhārāpi tiõagge ussāvabindusadisā, mayā vyādhijarāmaraõehi apãëiten' eva mātāpitaro āpucchitvā pabbajituü vaņņatãti" ussāvabindum eva ārammaõaü katvā āditte viya tayo bhave passanto attano gehaü agantvā alaükatapaņiyattayā vinicchayasālāya nisinnassa pitu santikam eva gantvā pitaraü vanditvā ekamantaü ņhito pabbajjaü yācanto @@ paņhamaü gātham āha. Tattha paribbåëhan ti parivāritaü, taü devoti mama pabbajjaü devo anujānātå 'ti attho. Atha naü rājā vārento dutiyaü gātham āha: @@ #<[page 121]># %< 6. Yuva¤jayajātaka. (460.) 121>% Taü sutvā kumāro tatiyaü gātham āha: @@ Tattha dãpa¤cā 'ti tāta n' eva mayahaü kāmehi ånaü atthi na maü hiüsitā koci vijjati, ahaü pana paralokagamanāya attano patiņņhaü kātuü icchāmãti, kãdisaü: yaü jarā nābhikãrati na viddhaüseti tam ahaü kātum icchāmi, amatamahānibbānaü gavesissāmi, na me kāmehi attho, anujāna maü mahārājā 'ti vadati. Iti punappuna kumāro pabbajjaü yāci rājā mā pabbajā 'ti vāresi Taü atthaü āvikaronto S. upaķķhagātham āha: @@ Tattha vākāro sampiõķanattho, idaü vuttaü hoti: evaü bhikkhave putto ca pitaraü yācati pitā ca orasaü puttaü yācatãti. Sesaü upaķķhagāthaü rājā āha: @@ Tass' attho: ayaü te tāta nigamavāsã mahājano yācati, nagarajano pi: mā tvaü pabbajãti. Kumāro puna pi @@ imaü gātham āha. Tattha vasamantagå ti māhaü kāmehi sammatto pamatto jarāya vasagāmã nāma homi, vaņņadukkhaü pana khepetvā yathā sabba¤¤åta¤āõapaņivijjhanako homi tathā maü olokehãti adhippāyo. Evaü vutte rājā appaņibhāno ahosi, mātā pan' assa "putto te devi pitaraü pabbajjaü anujānāpetãti" sutvā "kiü tumhe kathethā" 'ti nirussāsena mukhena sovaõõasivikāya nisãditvā sãghaü vinicchayaņņhānaü gantvā yācamānā chaņņhaü gātham āha: @@ #<[page 122]># %<122 XI. Ekādasanipāta.>% Taü sutvā kumāro sattamaü gātham āha: @@ Tass' attho: amma yathā tiõagge ussāvabindu suriyass' uggamanam {patiņhātuü} asakkoti paņhaviü patati evaü imesa¤ ca sattānaü jãvitaü parittaü tāvakālikaü aciraņņhitikaü, evaråpe lokasannivāse kathaü su tvaü ciraü maü passissasi, mā maü nivārehãti. Evaü vutte pi sā punappuna yāci yeva. Tato M. pitaraü āmantetvā aņņhamaü gātham āha: @@ Tass' attho: tāta rathesabha imaü mama mātaraü taramānā purisā sovaõõasivikāyānaü āropentu, mā me jātijarāvyādhimaraõakantāraü tarantassa atikkamantassa mātā antarāyakarā ahå ti. Rājā puttassa vacanaü sutvā "gaccha bhadde tava sivikāya nisãditvā Rativaddhanapāsādaü yeva abhiråhā" 'ti āha. Sā tassa vacanaü sutvā thātuü asakkontã nārãgaõaparivutā gantvā pāsādaü āruyha "kā nu kho puttassa pavattãti" vinicchayadvāraü olokentã aņņhāsi. B. pi mātu gatakāle puna pitaraü yāci. Rājā taü paņibāhituü asakkonto "tena hi tāta tava manaü matthakaü pāpehi, pabbajāhãti" anujāni. Anu¤¤ātakāle B-assa kaniņņho Yudhiņņhilakumāro nāma pitaraü vanditvā "tāta mayham pi pabbajjaü anujānāthā" 'ti anujānāpesi. Ubho pi bhātaro pitaraü vanditvā kāme pahāya mahājanaparivutā vinicchayato nikkhamiüsu. Devã M-am oloketvā "mama putte pabbajite Rammanagaraü tucchaü bhavissatãti" paridevamānā gāthadvayam āha: @@ #<[page 123]># %< 6. Yuva¤jayajātaka. (460.) 123>% @@ Tattha abhidhāvathā 'ti parivāretvā ņhitanāriyo sabbā vegena dhāvathā 'ti āõāpeti, bhaddante ti etaü gantvā bhaddaü tava hotå 'ti vadatha, Rammakan ti Rammanagaraü sandhāyāha, yāhu seņņho ti yo ra¤¤o puttasahassassa seņņho ahosi so, pabbajito ti pabbajjāya gacchantaü sandhāy' evam āha. B. pi na tāva pabbajati so hi mātāpitaro vanditvā kaniņņhaü Yudhiņņhilakumāraü gahetvā nagarā nikkhamma mahājanaü nivattetvā ubho pi Himavantaü pavisitvā manoramaņņhāne assamapadaü katvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā vanamålaphalādãhi yāvajãvaü yāpentā Brahmaloka-parāyanā ahesuü. Tam atthaü osāne abhisambuddhagāthā dãpeti: @@ Tattha maccuno ti Mārassa, idaü vuttaü hoti: bhikkhave Yuva¤jayo Yudhiņņhilo ti te ubho pi komārā mātāpitaro pahāro Mārassa santakaü rāgadosamohasaīgaü bhinditvā pabbajitā ti. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Tathāgato rajjaü chaķķetvā pabbajito yevā" 'ti vatvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuü, Yudhiņņhilakumāro ânando. Yuva¤jayo aham evā" 'ti. Yuva¤jayajātakaü $<7. Dasarathajātaka.>$ Etha {Lakkhaõa} Sãtā cā 'ti. Idaü S. J. v. ekaü matapitikaü kuņumbikaü ā. k. So hi pitari kālakate sokābhibhåto sabbakiccāni pahāya sokānuvattako ahosi. S. paccåsasamaye lokaü olokento tassa sotāpattiphalåpanissayaü disvā punadivase Sāvatthiyaü piõķāya caritvā katabhattakicco bhikkhå uyyojetvā ekaü pacchāsamaõaü gahetvā tassa gehaü gantvā vanditvā nisinnaü madhuravacanena ālapanto #<[page 124]># %<124 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "socasi upāsakā" 'ti vatvā "āma bhante pitusoko maü bādhatãti" vutte "upāsaka porāõakapaõķitā aņņha lokadhamme tatvato jānantā pitari kālakate appamattakam pi sokaü na kariüså" 'ti vatvā tena yācito a. ā.: A. B. Dasaratha-mahārājā nāma agatigamanaü pahāya dhammena rajjaü kāresi. Tassa soëasannaü itthisahassānaü jeņņhikā aggamahesã dve putte eka¤ ca dhãtaraü vijāyi, jeņņhaputto Rāmapaõķito nāma ahosi, dutiyo Lakkhaõakumāro nāma, dhãtā Sãtā devã nāma. Aparabhāge aggamahesã kālam akāsi. Rājā tassā kālakatāya ciraü sokavasaü gantvā amaccehi sa¤¤āpito tassā kattabbaparihāraü katvā a¤¤aü aggamahesiņņhāne ņhapesi. Sā ra¤¤o piyā ahosi manāpā. Sāpi aparabhāge gabbhaü gaõhitvā laddhagabbhaparihārā puttaü vijāyi, Bharatakumāro ti 'ssa nāmaü kariüsu. Rājā puttasinehena "bhadde, varaü te dammi, gaõhāhãti" āha. Sā gahitakaü katvā ņhapetvā kumārassa saņņhavassakāle rājānaü upasaükamitvā "deva tumhehi mayhaü puttassa varo dinno, idāni 'ssa naü dethā" 'ti āha. "Gaõha bhadde" ti. "Deva puttassa me rajjaü dethā" 'ti. Rājā accharaü paharitvā "nassa vasali, mayhaü dve puttā aggikkhandhā viya jalanti, te mārāpetvā tava puttassa rajjaü yācasãti" tajjesi. Sā bhãtā sirigabbhaü pavisitvā a¤¤esu divasesu rājānaü punappuna rajjam eva yāci. Rājā tassā taü varaü adatvā va cintesi: "mātugāmo nāma akata¤¤å mittadåbhã, ayaü me kåņapaõõaü vā kåņala¤caü vā katvā putte ghātāpeyyā" 'ti so putte pakkosāpetvā tam atthaü ārocetvā: "tāta tumhākaü idha vasantānaü antarāyo pi bhaveyya, tumhe sāmantarajjaü vā ara¤¤aü vā gantvā mama dhåmakāle āgantvā kulasantakaü rajjaü gaõheyyāthā" 'ti vatvā puna nemittake pakkosāpetvā attano āyuparicchedaü pucchitvā "a¤¤āni dvādasa vassāni pavattissatãti" #<[page 125]># %< 7. Dasarathajātaka. (461.) 125>% \<[... content straddling page break has been moved to the page above ...]>/ sutvā "tāta ito dvādasavassaccayena āgantvā chattaü ussāpeyyāthā" 'ti āha. Te "sādhå" 'ti vatvā pitaraü vanditvā rodantā pāsādā otariüsu. Sãtā devã "aham pi bhātikehi saddhiü gamissāmãti" pitaraü vanditvā rodantã nikkhami. Te tayo pi mahājanaparivārā nikkhamitvā mahājanaü nivattetvā anupubbena Himavantaü pavisitvā sampannodake sulabhaphalāphale padese assamaü māpetvā phalāphalena yāpentā vasiüsu. Lakkhaõapaõķito pana Sãtā ca Rāmāpaõķitaü yācitvā "tumhe amhākaü pituņņhāne ņhitā, tasmā assame yeva hotha, mayaü phalāphalaü āharitvā tumhe posessāmā" 'ti paņi¤¤aü gaõhiüsu. Tato paņņhāya Rāmapaõķito tatth' eva hoti, itare phalāphalaü āharitvā taü paņijaggiüsu. Evaü tesaü phalāphalena yāpetvā vasantānaü Dasarathamahārājā puttasokena navame saüvacchare kālam akāsi. Tassa sarãrakiccaü kāretvā devã attano puttassa Bharatakumārassa "chattaü ussāpethā" 'ti āha. Amaccā pana "chattasāmikā ara¤¤e vasantãti" na adaüsu. Bharatakumāro "mama bhātaraü Rāmapaõķitaü ara¤¤ā ānetvā chattaü ussāpessāmãti" pa¤ca rājakakudhabhaõķāni gahetvā caturaīginiyā senāya tassa vasanaņņhānaü patvā avidåre khandhāvāraü nivāsetvā katipayehi amaccehi saddhiü Lakkhaõapaõķitassa ca Sãtāya ca ara¤¤aü gatakāle assamapadaü pavisitvā assamapadadvāre suņņhuņhapitaka¤canaråpakaü viya Rāmapaõķiņaü nirāsaükaü sukhanisinnaü upasaükamitvā vanditvā ekamantaü ņhito ra¤¤o pavattiü ārocetvā saddhiü amaccehi pādesu patitvā rodi. Rāmāpaõķito n' eva soci na rodi, indriyavikāramattam pi 'ssa nāhosi. Bharatassa pana roditvā nisinnakāle sāyaõhasamaye itare dve phalāphalaü ādāya āgamiüsu. Rāmapaõķito cintesi: "ime daharā, mayhaü viya parigaõhanapa¤¤ā etesaü n' atthi, #<[page 126]># %<126 XI. Ekādasanipāta.>% sahasā pitā vo mato' ti vutte sokaü dhāretuü asakkontānaü hadayaü pi tesaü phaleyya, upāyena te udakaü otāretvā etaü pavattiü sāvessāmãti". Atha nesaü purato ekaü udakaņņhānaü dassetvā "tumhe aticirena āgatā, idaü vo daõķakammaü hotu: imaü udakaü otaritvā tiņņhathā" 'ti upaķķhagāthaü tāva āha: @@ Tass' attho: etha Lakkhaõa Sãtā ca, āgacchantu, ubho pi otaratha imaü udakan ti. Te ekavacanena otaritvā aņņhaüsu. Atha nesaü taü pavattiü ārocento sesaü upaķķhagātham āha: @@ Te pitu matasāsanaü sutvā va visa¤¤ā ahesuü. Puna pi nesaü kathesi, puna visi¤¤ā ahesun ti evaü yāvatatiyaü visa¤¤itaü patte te amaccā ukkhipitvā udakā nãharitvā thale nisãdāpetvā laddhassāsesu tesu sabbela¤¤ama¤¤aü roditvā paridevitvā nisãdiüsu. Tadā Bharatakumāro cintesi: "mayhaü bhātā Lakkhaõakumāro bhaginã ca Sãtā devã pitu matasāsanaü sutvā va sokaü sandhāretuü na sakkonti, Rāmapaõķito pana na socati na paridevati, kin nu kho tassa asocanakāraõaü, pucchissāmi nan" ti so taü pucchanto dutiyaü gātham āha: @@ Tattha pabhāvenā 'ti ānubhāvena, na taü pasahate ti evaråpaü dukkhaü kena kāraõena taü na pãëeti, kiü te asocanakāraõaü, kathehi tāva nan ti. Ath' assa Rāmapaõķito attano asocanakāraõaü kathento @@ #<[page 127]># %< 7. Dasarathajātaka. (461.) 127>% @@ @@ @@ @@ @@ @@ @@ @@ @@ imāhi gāthāhi aniccataü pakāsesi. Tattha pāletun ti rakkhituü, lapatan ti lapantānaü, idaü vuttaü hoti: tāta Bharata yaü sattānaü jãvitaü bahum pi vippalappantānaü purisānaü ekenāpi mā upacchijjãti na sakkā rakkhituü so dāni mādiso aņņha lokadhamme tatvato jānanto vi¤¤å medhāvã paõķito maraõapariyosānajãvitesu sattesu kissa attānamupatāpaye, kiükāraõā anupakārena sokadukkhena attānaü santāpeyyā 'ti, daharā cā 'ti gāthā `maccu nām' esa tāta Bharata n' eva suvaõõaråpakasadisānaü daharānaü khattiyakumārakādãnaü na vuddhippattānaü mahāyodhānaü na bālānaü puthujjanasattānaü na buddhādãnam paõķitānaü na cakkavattiādãnaü issarānaü na nirasanavasanānaü daliddānaü lajjati, #<[page 128]># %<128 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sabbe p' ime sattā maccuparāyanā maraõamukhe sambhaggā bhavanti yeva' 'ti dassanatthaü vuttā, papatanā ti papatanato, idaü vuttaü hoti: yathā tāta Bharata pakkānaü phalānaü pakkakālato paņņhāya idāni vaõņā chijjitvā patissanti idāni patissantãti patanato bhayaü niccaü dhuvaü ekaüsikam eva bhavati evaü āsaükaniyabhāvato evaüjātānaü maccānam pi ekaüsikaü yevā maraõato bhayaü, na h' atthi so khaõo vā layo vā yattha tesaü maraõaü na āsaükitabbaü bhaveyyā 'ti, sāyan ti vikāle, iminā rattibhāge diņņhānaü divasabhāge divasabhāge ca diņņhānaü rattibhāge adassanaü dãpeti, ka¤cidatthan ti pitā me putto me ti ādãhi paridevayamānoce poso {sammåëho} attānaü hiüsanto kilamanto appamattakam pi atthaü āhareyya, kayira cetaü viccakkhaõo ti atha paõķito puriso paridevaü kareyya, yasmā pana paridevanto mataü vā ānetuü a¤¤aü vā tassa vaķķhiü kātuü na sakkoti tasmā niratthakattā paridevitassa paõķitā na paridevanti, attānamattano ti attano attabhāvaü sokaparidevadukkhena hiüsanto, na tenā 'ti tena paridevena paralokaü gatā sattā na pālenti na yāpenti, niratthā ti tasmā tesaü matasattānaü ayaü paridevanā niratthakā, saraõan ti nivāsagehaü, idaü vuttaü hoti: yathā paõķito puriso attano vasanāgāre āditte muhuttaü pi vosānaü anāpajjitvā ghaņasatena ghaņasahassena vārinā naü nibbāpayat' eva evaü dhiro uppatitaü sokaü khippaü nibbāpaye, tålaü viya ca vāto yathā ņhātuü na sakkoti evaü dhaüsaye viddhaüsayeyyā 'ti attho, eko va macco ti ettha tātā Bharata ime sattā kammassakā nāma, tathā hi ito paralokaü gacchanto satto eko va acceti atikkamati, khattiyādikule jāyamāno pi eko va gantvā jāyati, tattha tattha pana ¤ātimittasaüyogavasena ayaü me pitā ayaü mātā ayaü mitto ti saüyogaparamā tv-eva sambhogā sabbapāõinaü, paramatthena pana tãsu bhavesu kammassakā ve te sattā ti attho, tasmā ti yasmā tesaü sattānaü ¤ātimittasaüyogaü ¤ātimittaparibhogaü ņhapetvā ito paraü a¤¤aü n' atthi tasmā sampassato ima¤ ca para¤ ca lokaü nānābhāvavinābhāvam eva sammā passato, a¤¤āya dhamman ti aņņhavidhalokadhammaü jānitvā, hadayaü mana¤ cā 'ti idaü ubhayam pi cittass' eva nāmaü, #<[page 129]># %< 7. Dasarathajātaka. (461.) 129>% \<[... content straddling page break has been moved to the page above ...]>/ idaü vuttaü hoti: Lābho alābho ayaso yaso ca (vol. III, 98, Cfr. Alwis, Sidath S. CVI.) nindā pasaüsā ca sukha¤ ca dukkhaü, ete aniccā manujesu dhammā, mā soca, kiü socasi Poņņhapādā 'ti imesaü aņņhannaü lokadhammānaü yena tena cittena ¤āyanti (-- ?) tassa ca aniccataü ¤atvā ņhitassa dhãrassa pitiputtamaraõādivatthukāpi mahantā sokā hadayam na tāpayantãti, etaü vā aņņhavidhaü lokadhammaü ¤atvā ņhitassa hadayavatthu¤ ca mana¤ ca mahantāpi sokā na tāpayantãti evam ettha attho daņņhabbo, sohaü dassa¤ca bhokkha¤cā 'ti gāthāya: tāta Bharata andhabālasattānaü viya mama rodanaü paridevanaü nāma nānucchavikaü, ahaü pana pitu accayena tassa ņhāne ņhatvā kapaõādãnaü dānaü ņhānantarārahānaü ņhānantaraü yasārahānaü yasaü dassāmãti, pitarā me paribhuttanayena issariyaü bhu¤jissāmi, ¤ātake posessāmi, avasesa¤ ca attano parijanādikaü janaü pālayissāmi, dhammikasamaõabrāhmaõānaü dhammikarakkhāvaraõaguttiü karissāmãti, evaü hi vijānato paõķitapurisassa anuråpakiccan ti attho. Parisā imaü Rāmāpaõķitassa aniccatāpakāsaniü dhammadesanaü sutvā nissokā ahosi. Tato Bharatakumāro Rāmapaõķitaü vanditvā "{Bārāõasirajjaü} paņicchathā" 'ti āha. "Tāta Lakkhaõa¤ ca Sãtadevi¤ ca gahetvā gantvā rajjaü anusāsathā" 'ti. "Tumhe pana devā" 'ti. "Tātā, mama pitā `dvādasavassaccayenāgantvā rajjaü kareyyāsãti' maü avoca ahaü idān' eva gacchanto tassa vacanakaro nāma na homi, a¤¤āni pana tãõi vassāni atikkamitvā āgamissāmãti". "Ettakaü kālam ko rajjaü kāressatãti". "Tumhe karothā" 'ti. "Na mayaü kāressāmā" 'ti. "Tena hi yāva mama āgamanā imā pādukā kāressantãti" attano tiõapādukā omu¤citvā adāsi. Te tayo pi janā pādukā gahetvā paõķitaü vanditvā mahājanaparivutā Bārāõasiü agamaüsu. Tãõi saüvaccharāni pādukā rajjaü kāresuü. Amaccā tiõapādukā rājapallaüke ņhapetvā aņņaü vinicchinanti, sace dubbinicchito hoti pādukā a¤¤ama¤¤aü paņiha¤¤anti, #<[page 130]># %<130 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tāya sa¤¤āya puna vinicchinanti, sammāvinicchitakāle pādukā nissaddā sannisãdanti. Paõķito tiõõaü saüvaccharānaü accayena ara¤¤ā nikkhamitvā Bāraõasinagaraü patvā uyyānaü pāvisi. Tassāgatabhāvaü ¤atvā kumārā amaccaparivutā uyyānaü gantvā Sãtaü aggamahesiü katvā ubhinnam pi abhisekaü kariüsu. Evaü abhisekappatto M. alaükatarathe ņhatvā mahantena parivārena nagaraü pavisitvā padakkhiõaü katvā Sucandakapāsādavarassa mahātalaü abhiruyha tato paņņhāya soëasa vassasahassāni dhammena rajjaü kāretvā saggapadaü påresi. @@ ayaü abhisambuddhāgāthā tam atthaü dãpeti. Tattha kambugãvo ti suvaõõaliīgasadisagãvo, suvaõõaü hi kambun ti vuccati. S. i. d. ā. j. s. (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi): "Tadā Dasarathamahārājā Suddhodanamahārājā ahosi, mātā Mahāmāyā, Sãtā Rāhulamātā, Bharato ânando, Lakkhaõo Sāriputto, parisā Buddhaparisā, Rāmapaõķito aham evā" 'ti. Dasarathajātakaü. $<8. Saüvarajātaka.>$ Jānanto no mahārājā 'ti. Idaü S. J. v. ekaü ossaņņhaviriyaü bhikkhuü ā. k. So kira Sāvatthivāsikulaputto Satthu dhammadesanaü sutvā pabbajitvā ācariyupajjhāyavattaü pårento ubhayāni pātimokkhāni paguõāni katvā paripuõõapa¤cavasso "kammaņņhānaü gahetvā ara¤¤e vasissāmãti" ācariyupajjhāye āpucchitvā Kosalaraņņhe ekaü paccantagāmaü gantvā tattha iriyāpathe pasannehi manussehi paõõasālaü katvā upaņņhiyamāno vassaü upagantvā yu¤janto ghaņanto vāyamanto accāraddhena viriyena temāsaü kammaņņhānaü bhāvetvā obhāsamattam pi uppādetuü asakkonto cintesi: #<[page 131]># %< 8. Samvarajātaka. (462.) 131>% \<[... content straddling page break has been moved to the page above ...]>/ "addhā-m-ahaü Satthārā desitesu catåsu puggalesu padaparamo, kim me ara¤¤avasenā' 'ti Jetavanaü gantvā "Tathāgatassa råpasiriü passanto madhuraü dhammadesanaü suõanto vãtināmessāmãti" so viriyaü ossajitvā tato nikkhamanto anupubbena Jetavanaü gantvā ācariyupajjhāyehi c' eva sandiņņhasambhattehi ca āgamanakāraõaü puņņho tam atthaü kathetvā tehi "kasmā evam akāsãti" garahitvā Satthu santikaü netvā "kiü bhikkhave anicchamānaü bhikkhuü ānayitthā" 'ti vutte "ayaü bhante viriyaü ossajitvā āgato" ti ārocite S. "saccaü kirā" 'ti pucchitvā "saccaü bhante" ti vutte "kasmā bhikkhu viriyaü ossaji, imasmiü hi sāsane nibbiriyassa kusãtapuggalassa aggaphalaü arahattaü nāma n' atthi, āraddhaviriyā c' imaü dhammaü ārādhenti, tvaü kho pana pubbe viriyavā ovādakkhamo ten' eva kāraõena Bārāõasira¤¤o puttasatassa sabbakaniņņho pi hutvā paõķitānaü ovāde ņhatvā setacchattaü patto sãti" vatvā a. ā.: A. B. Br. r. k. Saüvarakumāro nāma puttasatassa kaniņņho ahosi. Rājā "ekekaü puttaü sikkhitabbayuttakaü sikkhāpethā" 'ti ekekassa amaccassa adāsi. Saüvarakumārassa ācariyo amacco Bodhisatto ahosi paõķito vyatto rājaputtassa pitiņņhāne ņhito. Amaccā sikkhitasikkhite rājaputte ra¤¤o dassesuü. Rājā tesaü janapadaü datvā uyyojesi. Saüvarakumāro sabbasippe nipphattiü patvā Bodhisattaü pucchi: tāta sace maü pitā janapadaü peseti kiü karomãti". "Tāta, tvaü janapade diyyamāne taü agahetvā `deva aham sabbakaniņņho, mayi pi gate tumhākaü pādamålaü tucchaü hessati, ahaü pādamåle yeva vasissāmãti' vadeyyāsãti". Ath' ekadivasaü Saüvarakumāraü vanditvā ekamantaü ņhitaü rājā pucchi: "kiü tāta sippaü te niņņhitan" ti. "âma devā" 'ti. "Tuyhaü janapadaü vārehãti. "Deva tumhākaü pādamålaü tucchaü bhavissati, #<[page 132]># %<132 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ pādamåle yeva vasissāmãti". Rājā tussitvā "sādhå" 'ti sampaņicchi. Tato paņņhāya ra¤¤o pādamåle yeva hutvā Bodhisattaü pucchi: "tāta a¤¤aü kiü karomãti". "Rājānaü ekaü purāõauyyānaü yācāhãti". So "sādhå" 'ti uyyānaü yācitvā tattha jātakehi pupphaphalehi nagare issarajanaü saügaõhitvā puna "kiü karomãti" pucchi. "Tāta rājānaü āpucchitvā antonagare bhattavetanaü tvaü eva dehãti". So tathā katvā antonagare kassaci ki¤ci ahāpetvā bhattavetanaü datvā puna Bodhisattaü pucchitvā rājānaü vi¤¤āpetvā antonivesane dāsaporisānam pi assānam pi balakāyassāpi vaņņaü aparihāpetvā adāsi, tirojanapadehi āgatānaü dåtānaü nivesanaņņhānādãni vāõijānaü suükāni sabbakaraõãyāni attanā va akāsi. Evaü so M-assa ovāde ņhatvā sabbaü antojana¤ ca bahijana¤ ca nagare ca raņņhavāsino ca āgantuke ca {ayapaņņen' eva} (cfr. V 359|4) tena tena saügahavatthunā ābandhitvā saügaõhi, sabbesaü piyo ahosi manāpo. Aparabhāge rājānaü maraõama¤cake nipannaü amaccā pucchiüsu: "deva tumhākaü accayena setacchattaü kassa dassāmā" 'ti. "Tāta mama puttā sabbe pi setacchattassa sāmino va, yo pana tumhākaü manaü gaõhāti tass' eva dadeyyāthā" 'ti. Te tasmiü kālakate tassa sarãraparihāraü katvā sattame divase sannipatitvā "ra¤¤ā `yo tumhākaü manaü gaõhāti tassa chattaü ussāpeyyāthā' 'ti vuttaü, amhāka¤ ca ayaü Saüvarakumāro manaü gaõhātãti" ¤ātakehi parivāritaü tassa ka¤canamālasetacchattaü ussāpayiüsu. Saüvaramahārājā B-assa ovāde ņhatvā dhammena rajjaü kāresi. Itare ekånasatakumārā "pitā kira no kālakato, Saüvarassa kira chattaü ussāpesuü, #<[page 133]># %< 8. Saüvarajātaka. (462.) 133>% \<[... content straddling page break has been moved to the page above ...]>/ so sabbakaniņņho, tassa chattaü na pāpuõāti, sabbajeņņhakassa chattaü ussāpessāmā" 'ti sabbe va ekato āgantvā "chattaü vā no detu yuddhaü vā" ti Saüvaramahārājassa paõõaü pesetvā nagaraü uparundhiüsu. Rājā B-assa taü pavattiü ārocetvā "idāni kiü karomā" ti pucchi. "Mahārāja, tava bhātãhi saddhiü yujjhanakiccaü n' atthi, tvaü pitu santakadhanaü satakoņņhāse kāretvā ekånasataü bhātãnaü pesetvā `imaü tumhākaü pitu santakaü koņņhāsaü gaõhatha, nāhaü tumhehi saddhiü yujjhissāmãti' sāsanaü pahiõathā" 'ti. So tathā akāsi. Ath' assa sabbajeņņhabhātiko Uposathakumāro nāma sese āmantetvā "tāta, rājānaü nāma abhibhavituü samattho nāma n' atthi, aya¤ ca no kaniņņhabhātiko paņisattu pi hutvā na tiņņhati, amhākaü pitu santakaü pesetvā `nāhaü tumhehi saddhiü yujjhāmãti' pesesi, na kho pana mayaü sabbe ekakkhaõe chattaü ussāpessāma, ekass' eva chattaü ussāpessāma, ayam eva rājā hotu, etha taü passitvā rājakuņumbaü paņicchāpetvā amhākaü janapadam eva gacchāmā" 'ti āha. Atha te sabbe pi kumārā nagaraü vivarāpetvā paņisattuno ahutvā nagaraü pavisiüsu. Rājāpi tesaü amaccehi sakkāraü gāhāpetvā paņimaggaü pesesi. Kumārā mahantena parivārena pattikā va āgantvā rājanivesanaü abhiråhitvā Saüvaramahārājassa nipaccākāraü dassetvā nãcāsane nisãdiüsu. Saüvaramahārājā setacchattassa heņņhā sãhāsane nisãdi, mahanto yaso mahantaü sirisobhaggaü ahosi, olokitolokitaņņhānaü kampati. Uposathakumāro Saüvaramahārājassa siribhavaü oloketvā "amhākaü pitā attano accayena Saüvarakumārassa rājabhāvaü ¤atvā ma¤¤e amhākaü janapade datvā imassa na adāsãti" cintetvā tena saddhiü sallapanto tisso gāthā abhāsi: #<[page 134]># %<134 XI. Ekādasanipāta.>% @@ @@ @@ Tattha jānanto no ti jānanto nu, janādhipo ti amhākaü pitā narindo, ime ti ime ekånasate kumāre, Pālipotthakesu pana a¤¤e kumāre ti likhitaü, påjento ti tena tena janapadena mānento, na taü kenacãti khuddakena pi kenadi janapadena taü påjetabbaü na ma¤¤ittha, ayaü mama accayena rājā bhavissatãti ¤atvā va ma¤¤e attano pādamåle vāsesãti, tiņņhante no ti tiņņhante nu, dharamāne yeva nå 'ti pucchati, ādu deve ti udāhu amhākaü pitari deve divaü gate attano atthaü vaķķhiü passantā saddhiü rājakārakehi negamajanapadehi ¤ātayo taü rājā hotå 'ti samanuma¤¤iüså 'ti, vattenā 'ti sãlācarena, sa¤jāte adhitiņņhasãti samānajātike ekånasatabhātaro abhibhavitvā tiņņhasi, nātivattantãti nābhibhavanti. Taü sutvā Saüvaramahārājā attano guõaü kathento cha gāthā abhāsi: @@ @@ @@ @@ @@ #<[page 135]># %< 8. Saüvarajātaka. (462.) 135>% @@ Tattha na rājaputtā 'ti ahaü rājaputta ka¤ci sattaü ayaü nāma sampatti imassa mā hotå 'ti na usuyyāmi, tādinan ti tādilakkhaõayuttāõaü samitapāpatāya samaõānaü mahantānaü sãlakkhandhādãnaü guõānaü esitatāya mahesãnaü dhammikasamaõabrāhmaõānaü pa¤capatiņņhitena pāde vandāmi, dānaü dadanto dhammika¤ ca nesaü rakkhāvaraõaguttiü paccupaņņhapento sakkaccaü te namassāmi, manena sampiyāyanto va våjemãti attho, te man ti te samaõā ayaü dhammakoņņhāse yuttapayutto sussåsaü anusuyyako ti tatvato ¤atvā maü dhammaguõe yuttaü sussåsaü anusuyyakaü anusāsanti, idaü kuru idaü mā karãti ovadantãti attho, tesāhan ti tesaü ahaü, hatthāruhā ti hatthã āruyha yujjhanayodhā, anãkaņņhā ti hatthānãkādãsu ņhitā, rathikā ti rathayodhā, pattikārikā ti pattino va, nibaddhan ti yaü tehi sajjitaü bhatta¤ ca vetana¤ ca taü na paņibandhāmi, aparihāpetvā dadāmãti attho, mahāmattā ti bhātika mayhaü mahāpa¤¤ā mantesu kusalā mahāamaccā c' eva avasesamantino ca paricārikā atthi, iminā idaü dasseti: tumhe mantasampanne paõķite ācariye na labhittha amhākaü pana ācariyā paõķitā upāyakusalā, te no setacchattena yojesuü, Bārāõasin ti bhātika mama chattaü ussāpitakālato paņņhāya amhākaü rājā dhammiko anvaddhamāsaü devo vassati tena sassāni sampajjantãti Bārāõasiyaü bahuü khāditabbayuttakaü maüsamacchaü pātabbayuttakaü surodaka¤ ca jātan ti, evaü raņņhavāsino bahumaüsasurodakaü katvā Bārāõasiü voharanti, phãtā ti hatthiratanāssaratanamuttaratanādãni āharitvā nirupaddavā vohāraü karontā phãtā samiddhā, evaü jānāhãti bhātika Uposatha ahaü imehi ettakehi kāraõehi sabbakaniņņho pi hutvā mama bhātike abhibhavitvā setacchattaü patto, evaü maü jānāhãti. Ath' assa guõaü sutvā Uposathakumāro dve gāthā abhāsi: @@ @@ #<[page 136]># %<136 XI. Ekādasanipāta.>% Tattha dhammena kirā 'ti tāta Saüvaramahārāja dhammena kira tvaü ekånasatānaü ¤ātãnaü attano jeņņhabhātikānaü anubhāvaü abhibhavasi, ito paņņhāya ca tvam eva rajjaü kārehi, tvaü hi medhāvã c' eva paõķito ca ¤ātãna¤ ca hito ti attho, taü tan ti taü evaü vividhaguõasampannaü taü. ¤ātiparibbåëhan ti amhehi ekånasatehi ¤ātakehi parivāritaü, nānāratanamocitan ti nānāratanehi ocitaü sa¤citaü bahuratanasa¤cayaü, asurādhipo ti yathā tāvatiüsehi parivutaü Indaü asurarājā na tapati evaü amhehi ārakkhaü karontehi parivāritaü tiyojanasatike Kāsiraņņhe dvādasayojanikāyā Bārāõasiyā rājjaü kārentaü amittā na tapissantãti dãpeti. Saüvaramahārājā sabbesam pi bhātikānaü mahantaü yasaü adāsi. Te tassa santike māsaddhamāsaü vasitvā "mahārāja, janapadesu coresu uņņhahantesu mayaü jānissāma, tvaü rajjasukhaü anubhavā" 'ti vatvā attano attano janapadaü gatā. Rājāpi B-assa ovāde ņhatvā āyupariyosāne devanagaraü pårento agamāsi. S. i. d. ā. "bhikkhu evaü tvaü pubbe ovādakkhamo idāni kasmā viriyaü na akāsãti" vatvā saccāni pakāsetvā j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi): "Tadā Saüvaramahārājā ayaü bhikkhu ahosi, Uposathakumāro Sāriputto, Sesabhātikā therānutherā, parisā Buddhaparisā, ovādadāyako amacco aham evā" 'ti. Saüvarajātakaü. $<9. Suppārakajātaka.>$ Ummujjanti nimujjantãti. Idaü S. J. v. pa¤¤āpāramiü ā. k. Ekadivasaü hi sāyaõhasamaye Tathāgatassa dhammaü desetuü nikkhamanaü āgamayamānā bhikkhå dhammasabhāyaü nisãditvā "āvuso aho S. mahāpa¤¤o puthupa¤¤o hāsupa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o tatra tatra upāyapa¤¤āya samannāgato vipulāya paņhavisamāya mahāsamuddo viya gambhãrāya ākāso viya vitthiõõāya, sakala-Jambudãpasmiü hi uņņhitapa¤¤o Dasabalaü atikkamitvā gantuü samattho nāma n' atthi yathā mahāsamudde uņņhitaåmi velaü nātikkamati velaü patvā va bhijjati. #<[page 137]># %< 9. Suppārakajātaka. (463.) 137>% evaü na koci pa¤¤āya Dasabalaü atikkamati Satthu pādamålaü patvā bhijjat' evā" 'ti Dasabalassa mahāpa¤¤āpāramiü vaõõesuü. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā imāya nāmā" 'ti vutte "na bhikkhave idān' eva Tathāgato pa¤¤avā pubbe pi aparipakke ¤āõe pa¤¤avā va, andho hutvā mahāsamudde udakasa¤¤āya `imasmiü samudde idaü nāma idam nāma ratanan' ti a¤¤āsãti" vatvā a. ā. A. Bharuraņņhe Bharurājā nāma r. kāresi. Bharukacchaü nāma paņņanagāmo ahosi. Tadā Bo. Bharukacche niyyāmajeņņhassa putto hutvā nibbatti pāsādiko suvaõõavaõõo. Suppārakakumāro ti 'ssa nāmaü kariüsu. So mahantena parivārena vaķķhanto soëasavassakāle yeva niyyāmakasippe nipphattiü patvā aparabhāge pitu accayena niyyāmakajeņņhako hutvā niyyāmakakammaü akāsi, paõķito ¤āõasampanno ahosi, tena āråëhanāvāya vyāpatti nāma n' atthi. Tassa aparabhāge loõajalapahaņāni dve pi cakkhåni nassiüsu. So tato paņņhāya niyyāmakajeņņhako hutvāpi niyyāmakakammaü akatvā rājānaü nissāya jãvissāmãti" rājānaü upasaükami. Atha naü rājā agghāpaniyakamme ņhapesi. Tato paņņhāya ra¤¤o hatthiratanaü assaratanaü muttasāramaõisārādãni agghāpeti. Ath' ekadivasaü "ra¤¤o maīgalahatthã bhavissatãti" kāëapāsāõakåņavaõõaü ekaü vāraõaü ānesuü. Taü disvā rājā "paõķitassa dassethā" 'ti āha. Atha naü tassa santikaü nayiüsu. So hatthena tassa sarãraü parimadditvā "nāyaü maīgalahatthã bhavituü anucchaviko, pacchāvāmanakadhātuko esa, etaü hi mātā vijāyamānā aüsena paņicchituü nāsakkhi, tasmā bhåmiyaü patitvā pacchimapādehi vāmanakadhātuko jāto" ti āha. Hatthiü gahetvā āgate pucchiüsu. Te "saccaü paõķito kathetãti" vadiüsu. Taü kāraõam rājā sutvā tuņņho tassa aņņha kahāpaõe dāpesi. #<[page 138]># %<138 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Pun' ekadivasaü "ra¤¤o maīgalasso bhavissatãti" ekaü assaü ānayiüsu. Tam pi rājā paõķitassa santikaü pesesi. So hatthena parāmasitvā "ayaü maīgalasso bhavituü na yutto, etassa hi jātadivase yeva mātā mari, tasmā mātu khãraü alabhanto na sammā vaķķhito" ti āha. Sāpi 'ssa kathā saccā va ahosi. Tam pi sutvā rājā tussitvā aņņh' eva kahāpaõe dāpesi. Ath' ekadivasaü "maīgalaratho bhavissatãti" rathaü āhariüsu, tam pi rājā tassa santikaü pesesi. So taü hatthena parāmasitvā "ayaü ratho susirarukkhena kato, tasmā ra¤¤o nānucchaviko" ti āha. Sāpi 'ssa kathā saccā va ahosi. Rājā tam pi sutvā aņņh' eva kahāpaõe dāpesi. Ath' assa kambalaratanaü mahagghaü ānayiüsu. Tam pi tass' eva pesesi. So hatthena parāmasitvā "imassa måsikacchinnaü ekaü ņhānaü atthãti" āha. Sodhentā taü disvā ra¤¤o ārocesuü. Rājā tussitvā aņņh' eva kahāpaõe dāpesi. So cintesi: "ayaü rājā evaråpāni pi acchariyāni disvā aņņh' eva kahāpaõe dāpesi, imassa dāyo nahāpitadāyo, nahāpitassajātako bhavissati, kim me evaråpena rājupaņņhānena, attano vasanaņņhānam eva gamissāmãti" so Bharukacchapaņņanaü eva paccāgami. Tasmiü tattha vasante vāõijā nāvaü sajjetvā "kaü niyyāmakaü karissāmā" 'ti mantentā "Suppārakapaõķitena āråëhanāvā na vyāpajjati, esa paõķito upāyakusalo, andho samāno pi Suppārakapaõķito va uttamo" ti taü upasaükamitvā "niyyāmako no hohãti" vatvā "tāta, ahaü andho, kathaü niyyāmakakammaü karissāmãti" vutte "sāmi andhāpi tumhe yeva amhākaü uttamo" ti. Punappuna yāciyamāno "sādhu tātā, tumhehi ārocitasa¤¤āya niyyāmako bhavissāmãti" tesaü nāvaü abhiråhi. #<[page 139]># %< 9. Suppārakajātaka. (463.) 139>% \<[... content straddling page break has been moved to the page above ...]>/ Te nāvāya mahāsamuddaü pakkhandiüsu. Nāvā satta divasāni nirupaddavā agamāsi, tato akālavātaü uppātitaü uppajji, nāvā cattāro māse pakatisamuddapiņņhe vicaritvā Khuramālasamuddaü nāma pattā, tattha macchā manussasamānasarãrā khuranāsā udake ummujjanimujjaü karonti. Vāõijā te disvā M-aü tassa samuddassa nāmaü pucchantā paņhamaü gātham āhaüsu: @@ Evaü tehi puņņho M. attano niyyāmakasuttena saüsandetvā dutiyaü gātham āha: @@ Tattha payātānan ti Bharukacchapaņņanā nikkhamitvā gacchantānaü, dhanesinan ti tumhākaü vāõijānaü dhanaü pariyesantānaü, vippanaņņhāyā 'ti tātā tumhākaü imāya videsaü pakkhantāya nāvāya kammakārakā pakatisamuddaü atikkamitvā sampatto ayaü samuddo Khuramālãti vuccati, evaü etaü paõķitā kathentãti. Tasmiü pana samudde vajiraü uppajjati. M. "sac' āhaü `ayaü vajirasamuddo' ti evaü etesaü kathessāmi lobhena bahuü vajiraü gaõhitvā nāvaü osãdāpessantãti" tesaü anācikkhitvā va nāvaü laggāpetvā upāyen' ekaü yottaü gahetvā macchagahaõaniyāmena jālaü khipāpetvā vajirasāraü uddharitvā nāvāya pakkhipitvā a¤¤aü appagghabhaõķaü chaķķāpesi. Nāvā taü samuddaü atikkamitvā parato Aggimālaü nāma gatā. So pajjalitāggikkhandho viya majjhantikasuriyo viya ca obhāsaü mu¤canto aņņhāsi. Vāõijā @@ gāthāya taü pucchiüsu. M. pi tesaü anantaragāthāyā kathesi: #<[page 140]># %<140 XI. Ekādasanipāta.>% @@ Tasmiü pana samudde suvaõõaü ussannaü ahosi. M. purimanayen' eva tato pi suvaõõaü gāhāpetvā nāvāya pakkhipi. Nāvā tam pi samuddaü atikkamitvā khãraü viya dadhiü viya ca obhāsantaü Dadhimālaü nāma samuddaü pāpuõi Vāõijā @@ gāthāya tassa nāmaü pucchiüsu. M. anantaragāthāya ācikkhi: @@ Tasmiü pana samudde rajataü ussannaü. So tam pi upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvā tam pi samuddaü atikkamitvā nãlakusatiõaü viya sampannasassam iva ca obhāsamānaü Nãlavaõõakusamālaü nāma sammuddaü pāpuõi. Vānijā @@ gāthāya tassa pi nāmaü pucchiüsu. So anantaragāthāya ācikkhi: @@ Tasmiü pana samudde nãlamaõiratanaü ussannaü ahosi. So tam pi upāyena gāhāpetvā nāvāya pakkhipāpesi. Nāvā tam pi samuddaü atikkamitvā nalavanaü viya ca veëuvanaü viya ca khāyamānaü Nalamālaü nāma samuddaü pāpuõi. Vaõijā #<[page 141]># %< 9. Suppārakajātaka. (463.) 141>% @@ gāthāya tassa pi nāmaü pucchiüsu. M. anantarāgāthāya kathesi: @@ Tasmiü pana samudde vaüsarāgaveëuriyaü ussannaü. So tam pi gāhāpetvā nāvāya pakkhipāpesi. Aparo nayo: nalo ti vicchikanalo kakkaņakanalo pi so rattavaõõo hoti, veëå 'ti pavāëass' etaü nāmaü, so samuddo pavāëussanno rattobhāso ahosi, tasmā yathā nalo va veëu vā ti pucchiüsu. M. tato pavāëaü gāhāpesi. Vāõijā Nalamāliü atikkamantā Vaëabhāmukhasamuddaü nāma passiüsu, tattha udakaü kaķķhitvā kaķķhitvā sabbatobhāgena uggacchati, tasmiü sabbatobhāgena uggatoķakaü sabbatobhāgena chinnataņamahāsobbho viya pa¤¤āyati, åmiyā uggatāya ekato papātasadisaü hoti, bhayajanano saddo uppajjati sotāni bhindanto viya hadayaü phālento viya, taü disvā vāõijā bhãtatasitā @@ gāthāya tassa nāmaü pucchiüsu. Tattha suyyatamānuso ti suyyati amānuso mahāsamuddo. @@ Bo. anantaragāthāya tassa nāmaü ācikkhitvā "tātā imaü Vaëabhāmukhaü samuddaü pattā nivattituü samatthā nāvā nāma n' atthi, #<[page 142]># %<142 XI. Ekādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ayaü sampattanāvaü nimujjāpetvā vināsaü pāpetãti" āha. Ta¤ ca nāvaü satta manussasatāni abhiråhiüsu, te sabbe maraõabhayabhãtā ekappahāren' eva Avãcimhi paccamānā sattā viya atikaruõasaraü mu¤ciüsu. M. "ņhapetvā maü a¤¤o etesaü sotthibhāvaü kātuü samattho nāma n' atthi, saccakiriyāya tesaü sotthiü karissāmãti" cintetvā te āmantetvā "tātā maü khippaü gandhodakena nahāpetvā ahatavatthāni nivāsāpetvā puõõapātiü sajjetvā nāvāya dhure ņhapethā" 'ti. Te vegena tathā kariüsu. M. ubhohi hatthehi puõõapātiü gahetvā nāvāya dhure ņhito saccakiriyaü karonto osānagātham āha: @@ Tattha yato ti yato paņņhāya ahaü attānaü sarāmi yato paņņhāya c' amhi vi¤¤åtaü patto ti attho, ekapāõam pi hiüsitan ti etthantare saücicca ekaü kunthakipillakapāõam pi vihiüsitaü nābhijānāmi, desanāmattam ev' etaü, Bo. pana tiõasalākam pi upādāya mayā parasantakaü na gahitapubbaü lobhena paradāraü na olokitapubbaü musā na bhāsitapubbaü tiõaggena pi majjaü na pãtapubban ti evaü pa¤casãlavasena saccakiriyaü akāsi, katvā ca pana puõõapātiyā udakaü nāvāya dhure āsi¤ci Cattāro mase videsaü pakkhantā nāvā nivattitvā iddhimā viya iddhānubhāvena ekadivasen' eva Bharukacchapaņņanaü agamāsi, gantvā ca pana thale pi aņņhåsabhamattaü ņhānaü pakkhanditvā nāvikassa gharadvāre aņņhasi. M. tesaü vāõijānaü suvaõõarajatamaõippavāëavajirāni bhājetvā adāsi, "ettakehi vo ratanehi alaü, #<[page 143]># %< 9. Suppārakajātaka. (463.) 143>% \<[... content straddling page break has been moved to the page above ...]>/ mā puna samuddaü pavisitthā" 'ti ca tesaü ovādaü datvā yāvajãvaü dānādãni pu¤¤āni katvā devapuraü påresi. S. i. d. ā. "evaü bhikkhave pubbe pi Tathāgato mahāpa¤¤o yevā" 'ti vatvā j. s.: "Tadā parisā Buddhaparisā, Suppārakapaõķito pana aham evā" 'ti. Suppārakajātakaü. Ekādasanipātavaõõanā niņņhitā. #<[page 144]># %< 144>% XII. DVâDASANIPâTA. $<1. Cullakuõālajātaka.>$ Khuddānaü lahucittānan ti. Idaü jātakaü Kuõālajātake āvibhavissati. Cullakuõālajātakaü. $<2. Bhaddasālajātaka.>$ Kā tvaü suddhehi vatthehãti. Idaü S. J. v. ¤ātatthacariyaü ā. k. Sāvatthiyaü hi Anāthapiõķikassa nivesane pa¤cannaü bhikkhusatānaü nibaddhabhojanaü pavattati, tathā Visākhāya ca Kosalara¤¤o ca. Tattha pana ki¤cāpi nānaggarasabhojanaü dãyati bhikkhånam pan' ettha koci vissāsiko n' atthi, tasmā bhikkhå rājanivesane na bhu¤janti, bhattaü gahetvā Anāthapiõķikassa vā Visākhāya vā a¤¤esaü vā vissāsikānaü gharaü gantvā bhu¤janti. Rājā ekadivasaü "paõõākāraü āhaņaü, bhikkhånaü dethā" 'ti bhattaggaü pesetvā "bhattagge bhikkhå n' atthãti" vutte "kahaü gatā" ti pucchitvā "attano vissāsikagehesu nisãditvā bhu¤jantãti" sutvā bhuttapātarāso Satthu santikaü gantvā "bhante bhojanaü nāma kiüparaman" ti pucchi. "Vissāsaparamaü mahārāja, ka¤jikamattaü pi hi vissāsikena dinnaü madhuraü hotãti". "Bhante kena pana saddhiü bhikkhånaü vissāso hotãti". "Ĩātãhi vā Sakyakulehi vā māhārājā" 'ti. Tato rājā cintesi: "ekaü Sakyadhãtaraü ānetvā aggamahesiü karissāmãti, evaü mayā saddhiü bhikkhånaü ¤ātiko viya vissāso bhavissatãti" #<[page 145]># %< 2 Bhaddasālajātaka. (465.) 145>% \<[... content straddling page break has been moved to the page above ...]>/ so uņņhāyāsanā attano nivesanaü gantvā Kapilavatthuü dåtaü pesesi: "dhãtaraü kira me dentu, ahaü tumhehi saddhiü ¤ātibhāvaü icchāmãti". Sākiyā dåtavacanaü sutvā sannipatitvā mantayiüsu: "mayaü Kosalara¤¤o āõāpavattiņņhāne vasāma, sace dārikaü na dassāma mahantaü veraü bhavissati, sace dassāma kulavaüso no bhijjissati, kin nu kho kattabban" ti. Atha ne Mahānāmo āha: "mā cintayittha, mama dhãta Vāsabhakhattiyā nāma nāgamuõķāya nāma dāsiyā kucchismiü nibbattā soëasavassapadesikā uttamaråpadharā sobhaggappattā pitivaüsena khattiyajātikā, tam assa "khattiyaka¤¤ā" ti pesessāma". Sākiyā "sādhå" 'ti sampaņicchitvā dåte pakkosāpetvā "sādhu, dārikaü dassāma, idān' eva taü gahetvā gacchathā" 'ti āhaüsu. Dåtā cintesuü: "ime Sakyā nāma jātiü nissāya atimānino, "sadisã no' ti vatvā asadisim pi dadeyyuü, etehi saddhiü ekato bhu¤jamānam eva gaõhissāmā" 'ti te evam āhaüsu: "mayam gahetvā gacchantā yā tumhehi saddhiü ekato bhu¤jati taü gahetvā gamissāmā" 'ti. Sākiyā tesaü nivāsanaņņhānaü dāpetvā "kiü karissāma" 'ti cintayiüsu. Mahānāmo āha: "tumhe mā cintayittha, ahaü upāyaü karissāmi, tumhe mama bhojanakāle Vāsabhakhattiyaü alaükaritvā ānetvā mayā ekasmiü kabale gahitamatte `deva, asuko rājā nāma paõõaü pahiõi, imaü tāva sāsanaü suõāthā' 'ti paõõaü dasseyyāthā" 'ti. Te "sādhå" 'ti sampaņicchitvā tasmiü bhu¤jamāne kumārikaü alaükariüsu. Mahānāmo dhãtaraü me ānetha, mayā saddhiü bhu¤jatå" 'ti āha. Atha naü "alaükaritvā tāvad evā" 'ti thokaü papa¤caü katvā ānayiüsu. Sā "pitarā saddhiü bhu¤jissāmā" 'ti ekapātiyā hatthaü otāresi. Mahānāmo tāya saddhiü ekaü piõķaü gahetvā mukhe ņhapesi, dutiyapiõķassa hatthe pasāritamatte "deva, asukara¤¤ā nāma paõõaü pahitaü, imaü tāva sāsanaü suõāthā" 'ti paõõaü upanāmesuü. Mahānāmo "amma tvaü bhu¤jā" 'ti dakkhiõahatthaü pātiyā yeva katvā vāmahatthena paõõaü gahetvā paõõaü olokesi. #<[page 146]># %<146 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa taü sāsanaü upadhārentass' eva itarā bhu¤ji. So tassā bhuttakāle hatthaü dhovitvā mukhaü vikkhālesi. Dåtā nicchayen' eva "sā etassa dhãtā" ti niņņhaü agamaüsu, na taü antaraü jānituü sakkhiüsu. Mahānāmo mahantena parivārena dhãtaraü pesesi. Dåtāpi taü Sāvatthiü netvā "ayaü kumārikā jātisampannā Mahānāmassa dhãtā" ti vadiüsu. Rājā tussitvā sakalanagaraü alaükārāpetvā taü ratanarāsimhi ņhapetvā aggamahesiņņhāne abhisi¤cāpesi. Sā ra¤¤o piyā ahosi manāpā. Ath' assā nacirass' eva gabbho patiņņhahi, rājā gabbhaparihāraü dāpesi, sā dasamāsaccayena suvaõõavaõõaü puttaü vijāyi. Ath' assa nāmagahaõadivase rājā attano ayyakāya santikaü pesesi: "Sakyarājadhãtā Vāsabhakhattiyā puttaü vijāyi, kim assa nāmaü karontå" 'ti. Taü pana sāsanaü gahetvā gato amacco thokaü badhiradhātuko, so gantvā ra¤¤o ayyakāya ārocesi. Sā taü sutvā "Vāsabhakhattiyā puttaü avijāyitvāpi sabbaü janaü abhibhavi, idāni pana ativiya ra¤¤o vallabhā bhavissatãti" āha. Badhirāmacco "vallabhā" ti vacanaü dussutaü sutvā viķåķabho" ti sallakkhetvā rājānaü upagantvā "deva kumārassa kira `Viķåķabho' ti nāmaü karothā" 'ti āha. Rājā "porāõakaü no kuladattikaü nāmaü bhavissatãti" cintetvā "Viķåķabho" ti nāmam akāsi. Tato paņņhāya kumāro kumāraparihārena vaķķhanto sattavassikakāle a¤¤esaü kumārānaü mātāmahakulato hatthiråpakāssaråpakādãni āhariyamānāni disvā mātaraü pucchi: "amma, a¤¤esaü mātāmahakulato paõõākāro āhariyyati, mayhaü koci ki¤ci na peseti, kiü tvaü nimmātāpitikā" ti. Atha naü sā "tāta, tava Sakyarājāno mātāmahā, dåre pana vasanti, tena te ki¤ci na pesentãti" vatvā va¤cesi. Puna soëasavassakāle "amma mātāmahakulaü passitukāmo 'mhãti". "Alaü tāta, kiü tattha bhavaü karissatãti" vāriyamāno pi punappunaü yāci. Ath' assa mātā "tena hi gacchāhãti" sampaņicchi. #<[page 147]># %< 2. Bhaddasālajātaka. (465.) 147>% \<[... content straddling page break has been moved to the page above ...]>/ So pitu ārocetvā mahantena parivārena nikkhami. Vāsabhakhattiyā puretaraü paõõaü pesesi: "ahaü idha sukhaü vasāmi, sāmino māssa ki¤ci antaraü dassayiüså" 'ti. Sākiyā Viķåķabhassa āgamanaü ¤atvā "vandituü na sakkā" ti tassa daharadaharakumārake janapadaü pahiõiüsu. Kumāre Kapilavatthuü sampatte Sākiyā santhāgāre sannipatiüsu. Kumāro santhāgāraü gantvā aņņhāsi. Atha naü "ayan te tāta mātāmaho, ayaü mātulo" ti vadiüsu. So sabbe vandamāno vicari. So yāva piņņhiyā rujanappamāõaü vanditvā ekam pi attānaü vandantaü adisvā "kin nu kho maü vandantā n' atthãti" pucchi. Sākiyā "tāta kaniņņhakumārā janapadaü gatā" ti vatvā tassa mahantaü sakkāraü kariüsu. So katipāhaü vasitvā mahantena parivārena nikkhami. Ath' ekā dāsã tena santhāgāre nisinnaphalakaü "idaü Vāsabhakhattiyādāsiyā puttassa nisinnaphalakan" ti akkositvā khãrodakena dhovi. Eko puriso attano āvudhaü pamussitvā nivatto taü gaõhanto Viķåķabhakumārassa akkosanasaddaü sutvā taü antaraü pucchitvā "Vāsabhakhattiyā dāsiyā kucchismiü Mahānāmasakkassa jātā" ti ¤atvā gantvā balakāyassa kathesi. "Vāsabhakhattiyā kira dāsiya dhãtā" ti mahākolāhalaü ahosi. Kumāro taü sutvā "ete tāva mama nisinnaphalakaü khãrodakena dhovantu, ahaü pana rajje patiņņhitakāle etesaü galalohitaü gahetvā mama nisinnaphalakaü dhovissāmãti" cittaü ņhapesi. Tasmiü Sāvatthiü gate amaccā sabbaü pavattiü ra¤¤o ārocesuü. Rājā "mayhaü dāsidhãtaraü adaüså" 'ti Sākiyānaü kujjhitvā Vāsabhakhattiyāya ca puttassa ca dinnaparihāraü pacchinditvā dāsadāsãhi laddhabbamattakam eva dāpesi. Tato katipāhaccayena Satthā rājanivesanaü gantvā nisãdi. Rājā āgantvā vanditvā "bhante tumhākaü kira ¤ātakehi dāsidhãtā mayhaü dinnā, ten' assā ahaü saputtāya parihāraü acchinditvā dāsadāsãhi laddhabbamattakam eva dāpesin" ti āha. Satthā "ayuttaü mahārāja Sākiyehi kataü, #<[page 148]># %<148 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ dadantehi nāma samajātikā dātabbā, assa taü pana mahārāja vadāmi: Vāsabhakhattiyā rājadhãtā khattiyara¤¤o gehe abhisekaü labhi, Viķåķabho ti khattiyarājānam eva paņicca jāto, `mātigottaü nāma kiü karissati, pitigottaü eva pamāõan' ti porāõakapaõķitā daëidditthiyā kaņņhahārikāya aggamahesiņņhānaü adaüsu, tassā ca kucchismiü jātakumāro dvādasayojanikāya Bārāõasiyā rajjaü patvā Kaņņhavāhanarājā nāma jāto" ti vatvā Kaņņhahārijātakaü kathesi. Rājā dhammakathaü sutvā `pitigottaü eva kira pamāõan' ti tussitvā mātāputtānam pakatiparihāram eva dāpesi. Ra¤¤o pana Bandhulo nāma senāpati Mallikaü nāma attano bhariyaü vaüjhaü "tava kulagharam eva gacchā" 'ti Kusināram eva pesesi. Sā "Satthāraü disvā gacchissāmãti" Jetavanaü pavisitvā Tathāgataü vanditvā ekamante ņhitā "kahaü gacchasãti" ca puņņhā "sāmiko me bhante kulagharaü pesesãti" vatvā "kasmā" ti vutte "vaüjhā aputtikā ti bhante" ti vatvā Satthārā "yadi evaü gamanakiccaü n' atthi, nivattā" ti vuttā tuņņhā Satthāraü vanditvā nivesanam eva agamāsi, "kasmā nivattāsãti" ca puņņhā Dasabalena nivattit' amhi sāmãti" āha. Senāpati "diņņhaü bhavissati Tathāgatena kāraõan" ti āha. Sā nacirass' eva gabbhaü labhitvā uppannadohaëā "dohaëo me uppanno" ti ārocesi. "Kiüdohaëo" ti. "Vesālinagare gaõarājakulānaü abhisekamaīgalapokkharaõiü otaritvā nahātvā pānãyaü pātukām' amhi sāmãti". Senāpati "sādhå" 'ti vatvā sahassatthāmaü dhanuü gahetvā taü rathaü āropetvā Sāvatthito nikkhamitvā rathaü vāhento Vesāliü pāvisi. Tasmiü ca kāle Kosalara¤¤o Bandhulasenāpatinā saddhiü ekācariyakule uggahitasippo Mahāli nāma Licchavi andho Licchavãnaü atthaü dhamma¤ ca anusāsanto dvārasamãpe yeva vasati, so rathassa ummāre paņighātaü sutvā, Bandhulamallassa rathavāhanasaddo, #<[page 149]># %< 2. Bhaddasālajātaka. (465.) 149% \<[... content straddling page break has been moved to the page above ...]>/ ajja Licchavãnaü bhayaü uppajjissatãti" āha. Pokkharaõiyā anto ca bahi ca ārakkho balavā, upari lohajālaü patthaņaü, sakuõānam pi okāso n' atthi. Senāpati pana rathā otaritvā ārakkhike khaggena paharanto palāpetvā lohajālaü chinditvā antopokkharaõiyaü bhariyaü nahāpetvā pāyetvā sayam pi nahātvā Mallikaü rathaü āropetvā nagarā nikkhamitvā āgatamaggen' eva pāyāsi. ârakkhikā gantvā Licchavãnaü ārocesuü. Licchavirājāno kujjhitvā pa¤casatā pa¤ca rathasatāni āruyha "Bandhulamallaü gaõhissāmā" 'ti nikkhamiüsu. Taü pavattiü Mahālissa ārocesuü. Mahāli "mā gamittha, so hi vo sabbe ghātessatãti" āha. Te pi "mayaü gamissāmi yevā" 'ti vadiüsu. "Tena hi cakkassa yāva nābhito paviņņhaņņhānaü disvā nivatteyyātha, tato anivattantā purato asanisaddaü viya suõissatha, tamhā ņhānā nivatteyyātha, tato anivattantā tumhākaü rathadhure chiddaü passissatha, tamhā ņhānā nivatteyyāth' eva, parato mā gamitthā" 'ti. Te tassa vacanena anivattitvā anubandhiüsu yeva. Mallikā disvā "rathā sāmi pa¤¤āyantãti" āha. "Tena hi ekasseva rathassa pa¤¤āyanakāle āroceyyāsãti". Sā yadā sabbe eko viya hutvā pa¤¤āyiüsu tadā "ekam eva sāmi rathasãsaü pa¤¤āyatãti" āha. Bandhulo "tena hi imā rasmiyo gaõhā" 'ti tassā rasmiyo datvā rathe ņhito dhanuü āropesi. Rathacakkaü yāva nābhito paņhaviü pāvisi, Licchavã gantvā taü ņhānaü disvāpi na nivattiüsu. Itaro thokaü gantvā jiyaü poņhesi, asanisaddo viya ahosi, tato pi na nivattiüsu, anubandhantā gacchant' eva. Bandhulo rathe ņhitako va ekaü saraü khipi, so pa¤cannaü rathasatānaü rathasãsaü chiddaü katvā pa¤ca rājasatāni parikarabandhaņņhāne vinivijjhitvā paņhaviü pāvisi. Te attano viddhabhāvaü ajānitvā "tiņņha re tiņņha re" ti vadantā anubandhiüsu yeva. Bandhulo rathaü ņhapetvā "tumhe matakā, matakehi saddhiü mayhaü yuddhaü nāma n' atthãti" āha. "Matakā nāma amhādisā hontãti". "Tena hi sabbapurimassa parikaraü mocethā" 'ti. #<[page 150]># %<150 XII. Dvādasanipāta.>% Te mocayiüsu. So muttamatte yeva maritvā patito. Atha ne "sabbe pi tumhe evaråpā, attano gharāni gantvā saüvidhātabbaü saüvidahitvā puttadāraü anusāsitvā sannāhaü mocethā" 'ti āha. Te tathā katvā sabbe jãvitakkhayaü pattā. Bandhulo pi Mallikaü Sāvatthiü ānesi. Sā soëasakkhattuü yamake putte vijāyi, sabbe pi sårā thāmasampannā ahesuü, sabbasippe nipphattiü pāpuõiüsu, ekekassa purisasahassaparivāro ahosi, pitarā saddhiü rājanivesanaü gacchantehi teh' eva rājaīgaõaü paripåri. Ath' ekadivasaü vinicchaye kåņaņņaparājitā manussā Bandhulaü āgacchantaü disvā mahāviravaü viravantā vinicchayāmaccānaü kåņaņņakāraõaü tassa ārocesuü. So vinicchayaü gantvā aņņaü tãretvā sāmikam eva sāmikaü akāsi. Mahājano mahāsaddena sādhukāraü pavattesi. Rājā "kiü idan" ti pucchitvā tam atthaü sutvā tussitvā sabbe pi te amacce hāretvā Bandhulass' eva vinicchayaü niyyādesi, so tato paņņhāya sammā vinicchini. Tato porāõakavinicchayikā la¤caü alabhantā appalābhā hutvā Bandhulaü "rajjaü patthetãti" rajakule paribhindiüsu. Rājā tesaü kathaü gahetvā cittaü niggahetuü nāsakkhi. "Imasmiü idh' eva ghātiyamāne garahā uppajjissatãti" puna cintetvā payuttapurisehi paccantaü paharāpetvā Bandhulaü pakkosāpetvā "paccanto kira kupito, tava puttehi saddhiü gantvā core gaõhā" ti pahiõitvā "etth' ev' assa dvattiüsāya puttehi saddhiü sãsaü chinditvā āharathā" 'ti tena saddhiü a¤¤e pi samatthe mahāyodhe pesesi. Tasmiü paccantaü gacchante yeva "senāpati kira āgacchatãti" payuttakacorā palāyiüsu. So taü padesaü āvāsāpetvā janapadaü santappetvā nivatti. Ath' assa nagarato avidåraņņhāne te yodhā saddhiü puttehi sãsaü chindiüsu. Taü divasaü Mallikāya pa¤cahi bhikkhusatehi saddhiü dve aggasāvakā nimantitā honti. Ath' assā pubbaõhe yeva "sāmikassa te saddhiü puttehi sãsaü chinnaü" ti paõõaü āharitvā adaüsu. Sā taü pavattiü ¤atvā kassaci ki¤ci avatvā paõõaü ucchaīge katvā bhikkhusaügham eva paricari. #<[page 151]># %< 2. Bhaddasālajātaka. (465.) 151>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assā paricārikā bhikkhånaü bhattaü datvā sappicāņiü āharantā therānaü purato cāņiü bhindiüsu. Dhammasenāpati "bhedanadhammaü bhinnaü, na cintetabban" ti āha. Sā ucchaīgato paõõaü nãharitvā "`dvattiüsāya puttehi saddhiü pitu sãsaü chinnan' ti me imaü paõõaü āhariüsu, ahaü idaü sutvāpi na cintemi, sappicāņiyā bhiõõāya kiü cintessāmi bhante" ti āha. Dhammasenāpati "animittam ana¤¤ātan" ti ādãni vatvā uņņhāyāsanā dhammaü desetvā vihāraü agamāsi. Sāpi dvattiüsu suõisāyo pakkosāpetvā "tumhākaü sāmikā niraparādhā attano purimakammaphalaü labhiüsu, tumhe mā socittha, ra¤¤o pi upari manopadosaü mā karitthā" 'ti ovadi. Ra¤¤o carapurisā naü katham sutvā gantvā tesaü niddosabhāvaü ra¤¤o kathesuü. Rājā saüvegappatto tassā nivesanaü gantvā Mallika¤ ca suõisāyo c' assā khamāpetvā Mallikāya varaü adāsi. Sā "gahito me hotå" 'ti vatvā tasmiü gate matakabhattaü datvā nahātvā rājānaü upasaükamitvā "deva tumhehi me varo dinno, mayha¤ ca a¤¤en' attho n' atthi, dvattiüsāya ca me suõisānaü mama¤ ca kulagharagamanaü anujānāthā" 'ti āha. Rājā sampaņicchi. Sā dvattiüsa suõisāyo sakasakakulaü pesetvā sayaü Kusināranagare attano kulagharam agamāsi. Rājāpi Bandhulasenāpatino bhāgineyyassa Dãghakārāyanassa nāma senāpatiņņhānaü adāsi. So pana "mātulo iminā mārito" ti ra¤¤o otāraü gavesako carati. Rājā niraparādhassa Bandhulassa māritakālato paņņhāya vippaņisārã hutvā cittassādaü na labhati, rajjasukhaü nānubhoti. Tadā Satthā Sakyānaü Uëumpaü nāma nigamaü upanissāya viharati. Rājā tattha gantvā ārāmato avidåre khandhāvāraü nivesetvā mandena parivārena "Satthāraü vandissāmãti" vihāraü gantvā pa¤ca rājakakudhabhaõķāni Kārāyanassa datvā ekako va gandhakuņiü pāvisi. Sabbaü Dhammacetiyasutta-niyāmen' eva veditabbaü. Tasmiü gandhakuņiü paviņņhe Kārāyano tāni rājakakudhabhaõķāni gahetvā Viķåķabhaü rājānaü katvā ra¤¤o ekaü assaü eka¤ c' upaņņhānakārikaü mātugāmaü nivattetvā Sāvatthiü agamāsi. #<[page 152]># %<152 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā Satthārā saddhiü piyakathaü kathetvā nikkhamanto sena adisvā taü mātugāmaü pucchitvā taü pavattiü sutvā bhāgineyyaü ādāya gantvā "Viķåķabhaü gahessāmãti" Rajagahanagaraü gacchanto vikāle dvāresu pihitesu nagaraü patvā ekissā sālāya nipajjitvā vātātapakilanto rattibhāge tatth' eva kālam akāsi. Vibhātāya rattiyā "deva Kosalanarindo anātho jāto" ti vilapantiyā tassā itthiyā saddaü sutvā ra¤¤o ārocesuü. So mātulassa mahantena sakkārena sarãrakiccaü kāresi. viķåķabho pi rajjaü labhitvā taü veraü saritvā "sabbe pi Sākiye māressāmãti" mahatiyā senāya nikkhami. Taü divasaü S. paccåsakāle lokaü olokento ¤ātisaüghassa vināsaü disvā "¤ātisaügahaü. kātuü vaņņatãti" cintetvā pubbaõhasamaye piõķāya caritvā piõķapātapaņikkanto gandhakuņiyaü sãhaseyyaü kappetvā sāyaõhasamaye ākāsena gantvā Kapilavatthusāmante ekasmiü kabaracchāye rukkhamåle nisãdi. Tato avidåre Viķåķabhassa rajjasãmāya mahanto sandacchāyo nigrodharukkho atthi. Viķåķabho Satthāraü disvā upasaükamitvā vanditvā "bhante kiükāraõā evaråpāya uõhavelāya imasmiü kabaracchāye rukkhamåle nisãdittha etasmiü sandacchāye nigrodhamåle nisãdatha bhante" ti vatvā "hotu mahārāja, ¤ātakānaü chāyā nāma sãtalā" ti vutte "¤ātakānaü rakkhaõatthāya S. āgato bhavissatãti" cintetvā Satthāraü vanditvā nivattitvā Sāvatthim eva paccāgami. Satthāpi uppatitvā Jetavanam eva gato. Rājā Sākiyānaü dosaü saritvā dutiyam pi nikkhamitvā tatth' eva Satthāraü passitvā puna nivatti, tatiyavāre nikkhamitvā tatth' eva Satthāraü passitvā nivatti" catutthavāre pana tasmiü nikkhante S. Sākiyānaü pubbakammaü oloketvā tesaü nadiyaü visapakkhepanapāpakammassa appaņibāhiyabhāvaü ¤atvā catutthavāraü na agamāsi. Viķåķabharājā khãrapāyake dārake ādiü katvā sabbe Sākiye ghātetvā galalohitena phalakaü dhovitvā paccāgamāsi. Satthari pana tatiyavāre gamanato paccāgantvā punadivase piõķāya caritvā niņņhāpitabhattakicce gandhakuņiyaü vissamante disāhi sannipatitā bhikkhå dhammasabhāyaü nisãditvā #<[page 153]># %< 2. Bhaddasālajātaka. (465.) 153>% \<[... content straddling page break has been moved to the page above ...]>/ "āvuso S. attānaü dassetvā rājānaü nivattetvā ¤ātake maraõabhayā mocesi, evam ¤ātakānaü atthacarako S." ti Bhagavato guõakathaü kathesuü. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Tathāgato idān' eva ¤ātakānaü atthaü carati, pubbe pi cari yevā" 'ti vatvā a. ā.: A. B. Brahmadatto dasarājadhamme akopetvā dhammena rajjaü kārento ekadivasaü cintesi: "Jambudãpatale rājāno bahutthambhesu pāsādesu vasanti, tasmā bahåhi thambhehi pāsādakaraõaü nāma anacchariyaü, yan nånāhaü ekatthambhakaü pāsādaü kareyyaü, sabbarājånaü aggarājā bhavissāmãti" so vaddhakã pakkosāpetvā "mayhaü sobhaggappattaü ekatthambhakaü pāsādaü karothā" 'ti āha. Te "sādhå" 'ti sampaņicchitvā ara¤¤aü pavisitvā ujå mahante ekatthambhakapāsādārahe bahurukkhe disvā "ime rukkhā santi, maggo pana visamo, na sakkā otāretuü, ra¤¤o ācikkhissāmā" 'ti cintetvā tathā akaüsu. Rājā "yena kenaci upāyena saõikaü otārethā" 'ti vatvā "deva kenaci pi upāyena na sakkā" ti vutte "tena hi mama uyyāne ekaü rukkhaü upadhārethā" ti āha. Vaķķhakã uyyānaü gantvā ekaü sujātaü ujukaü gāmanigamapåjitaü rājakulato pi laddhabalikammaü maīgalasālarukkhaü disvā ra¤¤o santikaü gantvā tam atthaü ārocesuü. Rājā "uyyāne rukkho nāma mama paņiladdho, gacchatha, naü chindathā" 'ti āha. Te "sādhå" 'ti sampaņicchitvā gandhamālādihatthā uyyānaü gantvā rukkhe gandhapa¤caīgulaü datvā suttena parikkhipitvā pupphakaõõikaü bandhitvā dãpaü jāletvā balikammaü katvā "ito sattame divase āgantvā rukkhaü chindissāma, #<[page 154]># %<154 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ rājā chedāpeti, imasmiü rukkhe nibbattadevatā a¤¤attha gacchantu, amhākaü doso n' atthãti" sāvesuü. Atha tasmiü nibbatto devaputto taü vacanaü sutvā "nissaüsayaü ime vaķķhakã imaü rukkhaü chindissanti, vimānaü me nāsessanti, vimānapariyantikam eva kho pana mayhaü jãvitaü, ima¤ ca rukkhaü parivāretvāpi ņhitesu taruõasālarukkhesu nibbattānaü mama ¤ātidevatānam pi bahåni vimānāni nassissanti, na kho pana maü tathā attano vināso bādhati yathā ¤ātãnaü, tasmā tesaü mayā jãvitadānaü dātuü vaņņatãti" cintetvā aķķharattasamaye dibbālaükārapatimaõķito ra¤¤o sirigabbhaü pavisitvā sakalagabbhaü ekobhāsaü katvā ussãsakapasse rodamāno aņņhāsi. Rājā taü disvā bhãtatasito tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha kā ti yakkhanāgasupaõõasakkādisu kā nāma tvan ti pucchati, vatthehãti vacanamattam etaü, sabbe pi pana dibbālaükāre sandhāy' evam āha, aghe ti appaņighe ākāse, vehāsayan ti tass' eva vevacanam, kena tyassånãti kena kāraõena tava assåni pavattanti, kuto ti ¤ātiviyogadhanavināsādim kiü nissāya tava bhayam āgatan ti pucchati. Taü sutvā devarājā dve gāthā abhāsi: @@ @@ #<[page 155]># %< 2. Bhaddasālajātaka. (465.) 155>% Tattha tiņņhato ti sakala-Bārāõasi-nagarena c' eva gāmanigamehi ca tayā ca påjitassa niccaü balikamma¤ ca sakkāra¤ ca labhantassa mayhaü imasmiü uyyāne tiņņhantassa ettako kālo gato ti dasseti, nagarānãti nagarapaņisaükhārakammāni, agāre ti bhåmigehāni, disampatãti disānaü pati mahārāja, na mante ti te nagarapaņisaükhārakaraõādãni karontā imasmiü nagare porāõakarājāno maü nātima¤¤iüsu nātikkamiüsu na viheņhayiüsu, mama nivāsarukkhaü chinditvā attano kammāni na kariüsu, mayhaü pana sakkāram eva kariüså 'ti avaca, yathevā 'ti tasmā yath' eva ne porāõakarājāno maü påjayiüsu eko pi imaü rukkhaü na chindāpesi, tva¤ cāpi maü tath' eva påjaya mā me rukkhaü chedayãti. Tato rājā dve gāthā abhāsi: @@ @@ Tattha kāyenā 'ti pamāõena, idaü vuttaü hoti: tava pamāõena taü viya thålaü mahantaü ahaü a¤¤aü dumaü na passāmi, tva¤ ¤eva pana ārohapariõāhena sujātasaükhātatāya susaõņhānaujubhāvappakārāya jātiyā ca abhiråpo sobhaggappatto ekatthambhapāsādāraho ti, pāsādan ti tasmā taü chedāpetvā ahaü pāsādaü kārāpessām' eva, tattha tan ti taü panāhaü samma devarāja tattha pāsāde upanessāmi vasāpessāmi, so tvaü mayā saddhiü ekato vasanto aggagandhamālādãni labhanto sakkārappatto sukhaü jãvissasãti nivāsanaņņhānābhāvena me vināso bhavissatãti mā cintesi, ciran te yakkha jãvitaü bhavissatãti. Taü sutvā devarājā dve gāthā abhāsi: @@ #<[page 156]># %<156 XII. Dvādasanipāta.>% @@ Tattha evaü hetaü udapādãti yadi evaü etaü cittaü tava uppannaü, sarãrena vinābhāvo ti yadi te mama sarãrena bhaddasālarukkhena saddhiü mama vinābhāvo patthito, puthuso ti atha naü bahudhā vikantitvā ti chinditvā, khaõķaso ti khaõķākhaõķaü katvā avakantatha, agge cā 'ti avakantantā pana paņhamaü agge tato majjhe chinditvā sabbapacchā måle chindatha, evaü hi me chijjamānassa na dukkhaü maraõaü bhaveyyā 'ti yācati. Tato rājā dve gāthā abhāsi: @@ @@ Tattha hatthapādan ti hatthe ca pāde ca, taü dukkhan ti taü evaü paņipāņiyā chijjantassa corassa maraõaü dukkhaü siyā, sukhaü no ti samma Bhaddasāla vajjhapattā corā sukhena maritukāmā sãsacchedaü yācanti na khaõķaso chedanaü, tvaü pana etaü yācasi, tena taü pucchāmi: sukhan nu khaõķaso chinnan ti, kiü hetå 'ti khaõķaso chinnaü nāma na sukhaü, kāraõena pan' ettha bhavitabban ti taü pucchanto evam āha. Ath' assa ācikkhanto Bhaddasālo dvā gāthā abhāsi: @@ @@ #<[page 157]># %< 2. Bhaddasālajātaka. (465.) 157>% Tattha hetuü dhammåpasaühitan ti mahārāja yaü hetusabhāvaü yuttam eva na hetupatiråpakaü hetuü upādāya ārabbha sandhāyāha khaõķaso chinnaü icchāmi taü ohitasoto suõāhãti attho, ¤āti me ti mama Bhaddasālarukkhassa chāyāya sukhasaüvaddhā mama passe taruõasālarukkhesu nibbattā mayā katavātaparittāõattā nivātajā mama ¤ātakā devasaüghā atthi te ahaü visālasākhaviņapo måle chinditvā patanto upahiüseyyaü, sambhaggavimāne karonto vināseyyan ti attho, paresaü assa dumocitan ti evaü sante mayā tesaü paresaü ¤ātidevasaüghānaü assa dukkhaü ocitaü vaķķhitaü, na cāhaü tesaü dukkhakāmo, tasmā bhaddasālaü khaõķaso chinnam icchāmãti ayam ettha adhippāyo. Taü sutvā rajā "dhammiko vatāyaü devaputto, attano vimānavināsato pi ¤ātãnaü vimānavināsaü na icchati, ¤ātãnam atthacariyam carati, abhayam assa dassāmãti" tussitvā osānagātham āha: @@ Tattha cetabbaråpaü cetasãti ¤ātãsu muducittatāya cintento cintetabbayuttakam eva cintesi samma bhaddasālā 'ti, chedassa råpaü chedasãti pi pāņho, tass' attho: khaõķaso chinnam icchanto chedetabbayuttakam eva chedesãti, abhayan ti etasmin te sabbaguõe pasãditvā abhayaü dadāmi, na me pāsāden' attho, nāhan taü chedāpessāmi, gaccha ¤ātisaüghaparivuto sakkatagarukato sukhaü jãvā 'ti āha. Devarājā ra¤¤o dhammaü desetvā agamāsi. Rājā tass' ovāde ņhatvā dānādãni pu¤¤āni katvā saggapadaü påresi. So i. d. ā. "evaü bhikkhave pubbe pi Tathāgato ¤ātatthacariyaü caratãti" vatvā j. s.: "Tadā rājā ânando ahosi, taruõasālesu nibbattadevatā Buddhaparisā, Bhaddasāladevarājā aham evā" 'ti. Bhaddasālajātakaü. #<[page 158]># %<158 XII. Dvādasanipāta.>% $<3. Samuddavāõijajātaka.>$ Kasanti vapanti te janā ti. Idaü S. J. v. Devadattassa pa¤cakulasatāni gahetvā niraye paviņņhabhāvaü ā. k. So hi aggasāvakesu parisaü gahetvā pakkantesu sokaü sandhāretuü asakkonto uõhalohite mukhato nikkhante balavarogapãëito Tathāgatassa guõaü anussaritvā "aham eva navamāse Tathāgatassa anatthaü cintesi, Satthu pana mayi pāpacittaü nāma n' atthi, asãtimahātherānam pi mayi āghāto nāma n' atthi, mayā katakammena aham eva idāni anātho jāto, Satthārāpi 'mhi vissaņņho mahātherehi pi ¤ātiseņņhena Rāhulatherena Sakyarājakulehi pi, gantvā Satthāraü khamāpessāmãti" parisāya sa¤¤aü datvā attānaü ma¤cakena gāhāpetvā rattiü rattiü gacchanto Kosalanagaraü sampāpuõi. Anandatthero Satthu ārocesi "Devadatto kira bhante tumhākaü khamāpetuü āgacchatãti". "ânanda Devadatto mama dassanaü na labhissatãti". Atha tasmiü Sāvatthinagaraü sampatte puna thero ārocesi. Bhagavāpi tath' eva avaca. Tassa Jetavanadvāre Jetavanapokkharaõisamãpaü āgatassa pāpaü matthakaü pāpuõi: sarãre ķāho uppajji, nahātvā pānãyaü pivitukāmo hutvā "ma¤cakaü āvuso otāretha, pānãyaü pivissāmãti" āha. Tassa otaritvā bhåmiyaü ņhapitamattassa cittassāde aladdhe yeva mahāpaņhavã vivaraü adāsi tāvad eva taü Avãcito jālā vuņņhāya{} parikkhipi. So "pāpakammaü me matthakaü pattan" ti T-assa guõaü anussaritvā "imehi aņņhãhi tam aggapuggalaü (Dhp. p. 148.) devātidevaü naradammasārathiü samantacakkhuü satapu¤¤alakkhaõaü pāõehi Buddhaü saraõaü upemãti" imāya gāthāya saraõe patiņņhahanto va avãciparāyano ahosi. Tassa pana pa¤ca upaņņhākakulasatāni ahesuü, tāni kulāni pi tappakkhikāni hutvā Dasabalaü akkositvā paribhāsitvā Avãcimhi yeva nibbattiüsu. Evaü so pa¤ca kulasatāni gaõhitvā Avãcimhi patiņņhito. Ath' ekadivasaü dh. k. s.: "āvuso Devadatto pāpo lābhagiddhatāya Sammāsambuddhe aņņhāne kopaü bandhetvā anāgatabhayaü anoloketvā pa¤cahi kulasatehi saddhiü avãciparāyano jāto" ti. #<[page 159]># %< 3. Samuddavāõijajātaka. (466.) 159>% \<[... content straddling page break has been moved to the page above ...]>/ S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave Devadatto lābhasakkāragiddho hutvā anāgatabhayaü na olokesi, pubbe pi anāgatabhayam na oloketvā paccuppannasukhagedhena saddhiü parisāya mahāvināsaü patto" ti vatvā a. ā.: A. B. Br. r. k. Bārāõasito avidåre kulasahassanivāso mahāvaķķhakãgāmo ahosi. Tattha vaķķhakã "tumhākaü ma¤caü karissāma, pãņhaü karissāma, geham karissāmā" 'ti manussānaü hatthato bahuü iõaü gaõhitvā kinti kātuü na sakkhiüsu. Manussā diņņhadiņņhavaķķhakã codenti palibuddhanti. Te iõāyikehi upaddutā vasituü asakkontā "videsaü gantvā yatthakatthaci vasissāmā" 'ti ara¤¤aü pavisitvā rukkhe chinditvā mahatiü nāvaü bandhitvā nadiü otāretvā āharitvā gāmato gāvutaķķhayojanamatte ņhāne ņhapetvā aķķharattasamaye gāmaü āgantvā puttadāraü ādāya nāvaņņhānaü gantvā taü nāvaü abhiruyha anukkamena mahāsamuddaü pavisitvā vātavasena vicarantā samuddamajjhe ekaü dãpakaü pāpuõiüsu. Tasmiü pana dãpake sayaüjātāni sāliucchukadaliambajambupanasanālikerādãni vividhāni phalāphalāni atthi. A¤¤ataro pi bhinnanāvo puriso paņhamataraü taü dãpakaü patvā sālibhattaü bhu¤jamāno ucchuādãni khādamāno tasmiü paņivasati thullasarãro naggo paråëhakesamassu. Vaķķhakã cintayiüsu: "sace ayaü dãpo rakkhasapariggahãto bhavissati sabbe vināsaü pāpuõissāma, parigaõhissāma tāva nan" ti. Atha satta purisā sårā balavanto sannaddhapa¤cāvudhā hutvā otaritvā dãpakaü parigaõhiüsu. #<[page 160]># %<160 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü khaõe so puriso bhuttapātarāso ucchurasaü pivitvā sukhappatto ramaõãye padese rajatapaņņasadise vālukatale sãtalāya chāyāya uttānako nipajjitvā "Jambudãpavāsino kasantā vapantā evaråpaü sukhaü na labhanti, Jambudãpato mayhaü ayam eva dãpo varan" ti gāyamāno udānam udānesi. S. bhikkhå āmantetvā "so bhikkhave puriso udānaü udānesãti" dassento paņhamaü gātham āha: @@ Tattha te ti Jambudãpavāsino janā, kammaphalåpajãvino ti nānākammānaü phalåpajãvino sattā. Atha te dãpakam parigaõhamānā purisā tassa gãtasaddaü sutvā "manussassaddo viya suyyati, jānissāma nan" ti saddānusārena gantvā taü purisaü disvā "yakkho bhavissatãti" bhãtā sare sannahiüsu. So pi te disvā attano vadhabhayena "nāhaü sāmi yakkho, puriso 'mhi, jãvitadānaü me dethā" 'ti yācanto "purisā nāma tumhādisā naggabhoggā hontãti" vutto punappuna yācitvā manussabhāvaü ¤āpesi. Te taü upasaükamitvā sammodanãyaü kathaü katvā tassa tattha āgataniyāmaü pucchiüsu. So pi tesaü saccaü kathetvā "tumhe attano pu¤¤asampattiyā idhāgatā, ayaü eko uttamadãpo, na h' ettha sahatthena kammaü katvā jãvanti, sayaüjātasālãnaü c' eva ucchuādãnaü c' ettha anto n' atthãti anukkaõņhantā vasatha" 'ti āha. "Idha pana vasantānaü amhākaü a¤¤o paripantho n' atthãti". #<[page 161]># %< 3. Samuddavāõijajātaka. (466.) 161>% \<[... content straddling page break has been moved to the page above ...]>/ "A¤¤aü bhayaü ettha n' atthi: ayaü pana amanussapariggahãto, amanussā tumhākaü uccārāpassāvaü disvā kujjheyyuü, tasmā taü karontā vālukaü viyåhitvā vālukāya paņicchādeyyātha, ettakaü idha bhayaü, a¤¤aü n' atthi, niccaü appamattā bhaveyyāthā" 'ti. Te tattha vāsaü upaga¤chiüsu. Tasmiü pana; kulasahasse pa¤cannaü pa¤cannaü kulasatānaü jeņņhakā dve vaķķhakã ahesuü, tesu eko bālo ahosi rasagiddho, eko paõķito rasesu anallãno. Aparabhāge sabbe pi te tattha sukhaü vasantā thålasarãrā hutvā cintayiüsu: "ciraü pi te no sårā ucchurasena merayaü katvā pivissāmā" 'ti te merayaü kāretvā pivitvā madavasena gāyantā naccantā kãëantā pamattā tattha tattha uccārapassāvaü katvā apaņicchādetvā dãpakaü jegucchaü paņikkålaü kariüsu. Devatā "ime amhākaü kãëāmaõķalaü paņikkålaü karontãti" kujjhitvā "samuddaü uttarāpetvā dãpadhovanaü karissāmā" 'ti mantetvā "ayaü kāëapakkho, ajj' amhākaü samāgamo ca bhinno, ito dāni pannarasame divase puõõamuposathe candassa uggatavelāya samuddaü {ubbattetvā} sabbe p' ime ghātessāmā" 'ti divasaü ņhapayiüsu. Atha tesaü antare eko dhammiko devaputto "mā ime mama passantassa nassiüså" 'ti anukampāya tesu sāyamāsaü bhu¤jitvā gharadvāre sukhakathāya nisinnesu sabbābharaõapatimaõķito sakaladãpaü ekobhāsaü katvā uttarādisāyaü ākāse ņhatvā "ambho vaķķhakã, devatā tumhākaü kuddhā, imasmiü ņhāne mā vasittha, ito addhamāsaccayena hi devatā samuddaü ubbattetvā sabbe va tumhe ghātessanti, #<[page 162]># %<162 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ito nikkhamitvā palāyathā" 'ti dutiyaü gāthaü āha: @@ Tattha uplāpayan ti imaü dãpaü ajjhottharanto abhibhavissati, mā vo vadhãti so sāgaravego tumhe mā vadhã. Iti so tesaü ovādaü datvā attano ņhānam eva gato. Tasmiü gate aparo sahāyiko kakkhaëo devaputto "imassa vacanaü gahetvā palāyeyyum pi, ahaü tesaü gamanaü vāretvā sabbe p' ime mahāvināsaü pāpessāmãti" cintetvā dibbālaükārapatimaõķito sakalagāmaü ekobhāsaü karonto āgantvā dakkhiõādisāya ākāse ņhatvā "eko devaputto idhāgato no" 'ti pucchitvā "āgato" ti vutte "so vo kiü kathesãti" vatvā "imaü nāma sāmãti" vutte "so tumhākaü idhanivāsaü na icchati, rosena katheti, tumhe a¤¤attha agantvā idh' eva vasathā" 'ti vatvā dve gāthā abhāsi: @@ @@ #<[page 163]># %< 3. Samuddavāõijajātaka. (466.) 163>% Tattha na jātayan ti na jātu ayaü, mā bhethā 'ti mā bhāyittha, pamodathavho ti pamuditā pãtisomanassajātā hotha, āputtaputtehãti yāva puttānam pi puttehi modatha, n' atthi vo imasmiü ņhāne bhayan ti. Evaü so imāhi dvãhi gāthāhi te assāsetvā pakkāmi. Tassa pakkantakāle dhammikadevaputtassa vacanaü anādiyitvā bālavaķķhakã "suõantu me bhonto vacanan" ti sesavaķķhakã āmantetvā pa¤camaü gātham āha: @@ Tattha dakkhiõāyan ti dakkhiõāya, ayam eva vā pāņho. Taü sutvā rasagiddhā pa¤casatā vaķķhakã tassa bālassa vacanaü ādiyiüsu. Itaro pana paõķitavaķķhakã taü vacanaü anādāya te vaķķhakã āmantetvā catasso gāthā abhāsi: @@ @@ @@ #<[page 164]># %<164 XII. Dvādasanipāta.>% @< tam eva nāvaü abhiruyha sabbe evaü mayaü sotthi taremu pāraü. || Ja_XII:20 ||>@ @@ Tattha vippavandantãti a¤¤ama¤¤aü vadanti, lahun ti purimassa atthadãpanaü, doõin ti gambhãraü mahānāvaü, sabbayantåpapannan ti sabbehi piyārittādãhi yantehi upapannaü sā ceva no hohiti āpadatthā ti sā ca no nāvā pacchāpi uppannāya āpadāya āpadatthā bhavissati ima¤ ca dãpaü na pariccajissāma, taremå 'ti tarissāma, na ve sugaõhan ti na ve sukhena gaõhitabbaü, seņņhan ti uttamaü tathaü saccaü, kaniņņhan ti paņhamaü vacanaü upādāya pacchimaü vacanaü kaniņņhaü nāma, idhāpi na ve sugaõhan ti anuvattane va, idaü vuttaü hoti: ambho vaķķhakã yena kenaci paņhamena vuttaü vacanaü idam eva seņņhaü tathaü saccan ti na sukhaü gaõhitabbam eva yathā taü evaü kaniņņhaü pacchāvuttavacanaü pi idam eva tathan ti na gaõhitabbaü, yaü pana sotavisayaü āpāthaü gataü hoti taü āpāthagataü gahetvā yo idha paõķitapuriso purima¤ ca pacchimavacana¤ ca paviceyya vicinitvā tãretvā upaparikkhitvā majjhaü gaõhati yaü tattha saccaü sabhāvabhåtaü tad eva paccakkhaü katvā gaõhati sa ve naro seņņham upeti ņhānaü so puriso uttamaņņhānaü upeti adhigacchati vindati paņilabhatãti. So eva¤ ca pana vatvā āha: "ambho mayaü dvinnam pi devaputtānaü vacanaü karissāma, nāvaü tāva sajjeyyāma, tato sace paņhamassa vacanaü saccaü bhavissati taü nāvaü abhiråhitvā palāyissāma, atha itarassa vacanaü saccaü bhavissati nāvaü ekamante ņhapetvā idh' eva vasissāmā" 'ti evaü vutte bālavaķķhakã "ambho tvaü udakapātiyaü suüsumāraü passasi, #<[page 165]># %< 3. Samuddavāõijajātaka. (466.) 165>% \<[... content straddling page break has been moved to the page above ...]>/ atidãghasutto si, paņhamadevaputto amhesu rosena kathesi pacchimo sinehena, imaü evaråpaü pavaradãpaü pahāya kuhiü gamissāma, sace pana tvaü gantukāmo tava parisaü gaõhitvā nāvaü karohi, amhākaü nāvāya kiccaü n' atthãti" āha. Paõķito attano parisaü gahetvā nāvaü sajjetvā sabbåpakaraõāni āropetvā sapariso nāvāya aņņhāsi. Tato puõõamadivase canduggamanavelāya samuddato åmi uttaritvā jaõõukapamāõā hutvā dãpakaü dhovitvā gatā. Paõķito samuddassa uttaraõabhāvaü ¤atvā nāvaü vissajjesi. Bālavaķķhakãpakkhikāni pa¤cakulasatāni "samuddato åmã dãpaü dhovanatthāya āgatā, ettakam eva etan" ti kathentā nisãdiüsu. Tato kaņippamāõā purisappamāõā tālappamāõā sattatālappamāõā sāgaraåmi dãpakam pi vahamānā āga¤chi. Paõķito upāyakusalatāya rase alaggo sotthinā gato, bālavaķķhakã rasalobhena anāgatabhayaü anoloketvā pa¤cahi kulasatehi saddhiü vināsaü patto. Itoparā sānusāsanã tam atthaü dãpayamānā tisso abhisambuddhagāthā honti: @@ @@ #<[page 166]># %<166 XII. Dvādasanipāta.>% @@ Tattha sakammanā ti anāgatabhayaü disvā puretaraü katena attano kammena, sotthiü vahiüså 'ti khemena gamiüsu, vāõijā ti samudde vicaraõabhāvena vaķķhakã vuttā, paņivijjhiyānan ti evaü bhikkhave paņhamataraü kattabbaü anāgataü atthaü paņivijjhitvā idhaloke bhåripa¤¤o kulaputto appamattakam pi attano atthaü na acceti nātivattati na hāpetãti attho, appaņivijjhiyatthan ti appaņivijjhitvā atthaü, paņhamam eva kattabbaü akatvā ti attho paccuppanne ti yadā taü anāgataü atthajātaü uppajjati tadā tasmiü paccuppanne sãdanti, atthe jāte attano patiņņhaü na labhanti, samudde te bālavaķķhakã manussā viya vināsaü pāpuõanti anāgatan ti bhikkhave paõķitapuriso anāgataü paņhamataraü kattabhakiccaü samparāyikaü vā hotu diņņhadhammikaü vā paņikayirātha puretaraü kareyya, kiükāraõā: mā maü kiccaü kiccakāle vyādhesi, pure kattabbaü hi pure akariyamānaü pacchā paccuppannabhāvapattaü attano kiccakāle kāyacittābādhena vyādheti, taü maü mā vyādhesãti, paņhamam evā naü paõķito kareyya, taü tādisan ti yathā paõķitaü purisaü, paņikatakiccakārin ti paņigacc' eva kattabbakiccakārinaü, taü kiccan ti kiccakāle paccuppannakāle tādisaü purisaü na vyādheti na bādhetãti, kasmā: pure yeva katattā ti. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Devadatto paccuppannasukhe laggo anāgataü anoloketvā sapariso vināsaü patto" ti vatvā j. s.: "Tadā bālavaķķhakã Devadatto ahosi, dakkhiõāya disāya ņhito adhammiko devaputto Kokāliko, uttaradisāya ņhito devaputto Sāriputto, paõķitavaķķhakã aham evā" 'ti. Samuddavāõijajātakaü. #<[page 167]># %< 4. Kāmajātaka. (467.) 167>% $<4. Kāmajātaka.>$ Kāmaü Kāmayamānassā 'ti. Idaü S. J. v. a¤¤ataraü brāhmaõaü ā. k. Eko kira Sāvatthivāsi-brāhmaõo Aciravatãtãre khettakāraõatthāya ara¤¤aü koņņesi. S. tassa upanissayaü disvā Sāvatthiü piõķāya pavisanto maggā okkamma tena saddhiü paņisanthāraü katvā "kiü karosi brāhmaõā" 'ti vatvā "khettaņņhānaü koņņāpemi bho Gotamā" 'ti vutte "sādhu brāhmaõa kammaü karohãti" vatvā agamāsi. Eten' ev' upāyena chinnarukkhe hāretvā khettassa sodhanakāle kasanakāle kedārabandhanakāle cā ti punappuna gantvā tena saddhiü paņisanthāram akāsi. Vapanadivase pana brāhmaõo "ajja bho Gotama mayhaü vappamaīgalaü, ahaü imasmiü sasse nippanne Buddha-pamukhassa saüghassa mahādānaü dassāmãti" āha. S. adhivāsetvā pakkāmi. Pun' ekadivasaü brāhmaõaü sassaü olokentaü gantvā "kiü karosi brāhmaõā" 'ti pucchitvā "sassaü olokemi bho Gotamā" 'ti vutte "sādhu brāhmaõā" 'ti vatvā pakkāmi. Tadā brāhmaõo cintesi: "samaõo Gotamo abhiõhaü āgacchati, nissaüsayaü bhattena atthiko, dassāmi 'ssa bhattan" ti tass' evaü cintetvā gehaü gatadivase Satthāpi tattha agamāsi. Atha brāhmaõassa ativiya vissāso uppajji. Aparabhāge pariõate sasse "sve khettaü lāyissāmā" 'ti sanniņņhānaü katvā nipanne brāhmaõe Aciravatiyā upari sabbarattiü karakavassaü vassi, mahogho āgantvā ekanālamattam pi asesetvā sabbaü sassaü samuddaü pavesesi. Brāhmaõo oghamhi otarite sassavināsaü oloketvā sakabhāvena saõņhātuü na sakkhi, balavasokābhibhåto hatthena uraü sandhāretvā paridevamāno gehaü gantvā vippalapanto nipajji. S. paccåsasamaye sokābhibhåtaü brāhmaõaü disvā "brāhmaõassa avassayo bhavissāmãti" punadivase Sāvatthiyaü piõķāya caritvā piõķapātapaņikkanto bhikkhå vihāraü pesetvā pacchāsamaõena saddhiü tassa gehadvāraü agamāsi. Brāhmaõo āgatabhāvaü sutvā #<[page 168]># %<168 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "paņisanthāratthāya me sahāyo āgato bhavissatãti" laddhassāso āsanaü pa¤¤āpesi. S. pavisitvā pa¤¤attāsane nisãditvā "brāhmaõa kasmā dummano si, kin te aphāsukan" ti pucchi. "Bho Gotama Aciravatãtãre mayā rukkhe chedanato paņņhāya katakammaü tumhe jānātha, ahaü imasmiü sasse nippanne tumhākaü dānaü dassāmãti vicarāmi, idāni me sabbaü taü sassaü mahoghena samuddam eva pavesitaü, ki¤ci avasiņņhaü n' atthi, sakaņasatamattaü dha¤¤aü vinaņņhaü, tena me mahāsoko uppanno" ti. "Kiü pana brāhmaõa socantassa naņņhaü punāgacchatãti". "No h' etaü bho Gotamā" 'ti. "Evaü sante kasmā socasi, imesaü sattānaü dhanadha¤¤aü nāma uppajjanakāle uppajjati nassanakāle nassati, ki¤ci saükhāragataü anassanadhammaü nāma n' atthi, mā cintayãti". Iti naü S. samassāsetvā tassa sappāyadhammaü desento Kāmasuttaü kathesi. Suttapariyosāne socanto brāhmaõo sotāpattiphale patiņņhahi. S. naü nissokaü katvā uņņhāyāsanā vihāraü agamāsi. "S. asukaü nāma brāhmaõaü sokasallasamappitaü nissokaü katvā sotāpattiphale patiņņhāpesãti" sakalanagaraü a¤¤āsi. Bhikkhå dh. hi k. s.: "āvuso Dasabalo brāhmaõena saddhiü mettiü katvā vissāsiko hutvā upāyen' eva tassa sokasallasamappitassa dhammaü desetvā taü nissokaü katvā sotāpattiphale patiņņhāpesãti". S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' āhaü etaü nissokam akāsin" ti vatvā a. ā.: A. B. Brahmadattassa ra¤¤o dve puttā ahesuü. So jeņņhassa uparajjaü adāsi, kaniņņhassa senāpatiņņhānaü. Aparabhāge Brahmadatte kālakate amaccā jeņņhassa abhisekaü paņņhapesuü. So "na mayhaü rajjen' attho, kaniņņhassa me dethā" 'ti vatvā punappuna yāciyamāno pi paņikkhipitvā kaniņņhassa abhiseke kate "na me issariyen' attho" ti uparajjādãni pi na icchi, "tena hi sādåni bhojanāni bhu¤janto idh' eva vasāhãti" vutte pi "na me imasmiü nagare kiccaü atthãti" #<[page 169]># %< 4. Kāmajātaka. (467.) 169>% Bārāõasito nikkhamitvā paccantaü gantvā ekaü seņņhikulaü nissāya sahatthena kammaü karonto vasi. Te aparabhāge tassa rājakumārabhāvaü ¤atvā kammaü kātuü na adaüsu, kumāraparihāren' eva taü parihariüsu. Aparabhāge rājakammikā khettappamāõagahaõatthāya taü gāmaü agamiüsu. Seņņhi rājakumāraü upasaükamitvā "sāmi mayaü tumhe posema, kaniņņhabhātikassa paõõaü pesetvā amhākaü baliü hārethā" 'ti. So "sādhå" 'ti sampaņicchitvā "ahaü asukaseņņhikulaü nāma upanissāya vasāmi, maü nissāya etesaü baliü vissajjehãti" paõõam pesesi. Rājā "sādhå" 'ti vatvā tathā kāresi. Atha naü sakalagāmavāsino pi janapadavāsino pi upasaükamitvā "mayaü tumhākaü ¤eva baliü dassāma, amhākaü vissajjāpehãti" āhaüsu. So tesam pi atthāya paõõaü pesetvā vissajjāpesi. Tato paņņhāya te tass' eva baliü adaüsu. Ath' assa mahālābhasakkāro nibbatti, tena saddhiü ¤ev' assa taõhāpi mahatã jātā. So aparabhāge sabbam pi taü janapadaü yāci, uparajjaü yāci, kaniņņho pi tassa adāsi yeva. So taõhāya vaķķhamānāya uparajjena pi asantuņņho "rajjaü gaõhissāmãti" janapadaparivuto gantvā bahinagare ņhatvā "rajjaü vā me detu yuddhaü vā" ti kaniņņhassa paõõaü pahiõi. Kaniņņho cintesi: "ayaü bālo pubbe rajjam pi uparajjādãni pi paņikkhipitvā idāni "yuddhena gaõhāmãti' vadati, sace kho panāhaü imaü yuddhena māressāmi garahā me bhavissati, kiü me rajjenā" 'ti. Ath' assa "alaü yuddhena, gaõhāhãti" pesesi. So rajjaü gahetvā kaniņņhassa uparajjaü datvā tato paņņhāya rajjaü kārento taõhāvasiko hutvā ekena rajjena asantuņņho dve tãõi rajjāni patthetvā taõhāya koņiü nāddasa. #<[page 170]># %<170 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tadā Sakko devarājā "ke nu kho loke mātāpitaro upaņņhahanti, ke dānādãni pu¤¤āni karonti, ke taõhāvasikā" ti olokento tassa taõhāvasikabhāvaü ¤atvā "ayaü bālo Bārāõasirajjena pi na tussati, sikkhāpessāmi nan" ti māõavakavesena rājadvāre ņhatvā "eko upāyakusalo māõavo dvāre ņhito" ti ārocāpetvā "pavisatå" 'ti vutte pavisitvā rājānaü jayāpetvā "kiükāraõā āgato sãti" vutte "mahārāja, tumhakaü ki¤ci vattabbaü atthi, raho paccāsiüsāmãti" āha. Sakkānubhāvena tāvad eva manussā paņikkamiüsu. Atha naü māõavo "ahaü mahārāja phãtāni ākiõõamanussāni sampannabalavāhanāni tãõi nagarāni passāmi, ahaü te attano ānubhāvena tesu rajjaü gahetvā dassāmi, papa¤caü akatvā sãghaü gantum vaņņatãti" āha. So lobhavasiko rājā "sādhå" 'ti sampaņicchitvā Sakkānubhāvena pana taü "ko va tvaü kuto vā āgato kiü vā te laddhuü vaņņatãti" na pucchi. So pi ettakaü vatvā Tāvatiüsabhavanam eva agamāsi. Rājā amacce pakkosāpetvā "eko māõavo amhākaü tãõi rajjāni gahetvā `dammãti' āha, taü pakkosatha, nagare bheri¤ carāpetvā balakāyaü sannipātetha, papa¤caü akatvā tãõi rajjāni gaõhissāmãti" vatvā "kiü pana te mahārāja tassa māõavassa sakkāro vā kato nivāsanaņņhānaü vā pucchitan" ti vutte "n' eva sakkāraü akāsiü na nivāsanaņņhānaü pucchiü, gacchatha naü upadhārethā" 'ti āha. Upadhārentā naü adisvā "mahārāja sakalanagare māõavaü na passāmā" 'ti ārocayiüsu. Taü sutvā rājā domanassajāto "tãsu nagaresu rajjaü naņņhaü, mahanten' amhi yasena parihãno, `n' eva me paribbayaü adāsi na nivāsanaņņhānan' ti mayhaü kujjhitvā māõavo gato bhavissatãti" punappuna cintesi. #<[page 171]># %< 4. Kāmajātaka. (467.) 171>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assa taõhāvasikassa kāye ķāho uppajji, sarãre pariķayhante udaraü khobhetvā lohitapakkhandikā udapādi, ekaü bhojanaü pavisati ekaü nikkhamati, vejjā tikicchituü na sakkonti, rājā kilamati. Ath' assa vyādhitabhāvo sakalanagare pākaņo ahosi. Tadā Bo. Takkasilato sabbasippāni uggaõhitvā Bārāõasinagare mātāpitunnaü santikaü āgato. Taü ra¤¤o pavattiü sutvā "ahaü tikicchissāmãti" rājadvāraü gantvā "eko kira māõavo tumhe tikicchituü āgato" ti ārocāpesi. Rājā "mahantamahantā disāpāmokkhavejjāpi maü tikicchituü na sakkonti, taruõamāõavo kiü sakkhissati, paribbayaü datvā vissajjetha nan" ti āha. Taü sutvā māõavo "mayhaü vejjavetanena kammaü n' atthi, ahaü tikicchissāmi, kevalaü bhesajjamålamattaü detå" 'ti āha. Taü sutvā rājā "sādhå" 'ti pakkosāpesi. Māõavo rājānaü vanditvā "mā bhāyi mahārāja, ahaü te tikicchāmãti, api ca kho pana me rogassa samuņņhānaü ācikkhā" 'ti. Rājā harāyamāno "kin te samuņņhānena, bhesajjam eva karohãti" āha. "Mahārāja vejjā nāma `ayaü vyādhi imaü nissāya samuņņhito' ti ¤atvā tadanucchavikaü bhesajjaü karontãti". Rājā "sādhu tātā" 'ti samuņņhānaü kathento tena māõavena āgantvā "tãsu nagaresu rajjaü gahetvā dassāmãti" ādiü katvā sabbaü kathetvā "iti me tāta taõhaü nissāya vyādhi uppanno, sace tikicchituü sakkosi tikicchāhãti" āha. "Kiü pana mahārāja socanāya tāni nagarāni sakkā laddhun" ti. "Na sakkā tātā" 'ti. "Evaü sante kasmā socasi mahārāja, sabbam eva hi savi¤¤āõakāvi¤¤āõakavatthuü attano sarãraü ādiü katvā pahāya gamanãyaü, #<[page 172]># %<172 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ catåsu nagaresu rajjaü gahetvāpi tvaü ekappahāren eva na catasso bhattapātiyo paribhu¤jissasi, na catåsu sayanesu sayissasi, na cattāri vatthayugāni acchādessasi, taõhāvasikena nāma bhavituü na vaņņati, ayaü hi taõhā nāma vaķķhamānā catåhi apāyehi mu¤cituü na detãti". Iti naü M. ovaditvā ath' assa dhammaü desento @@ @@ @@ @@ @@ @@ @@ @@ #<[page 173]># %< 4. Kāmajātaka. (467.) 173>% @@ imā gāthā āha. Tattha kāman ti vatthukāmam pi kilesakāmam pi, kāmayamānassā 'ti patthayamānassa, tassa ca taü samijjhatãti tassa puggalassa taü kāmitaü vatthuü samijjhati ce va, nippajjati ce ti attho, tato naü aparaü kāme ti ettha nan ti nipātamattaü, aparan ti parabhāgadãpanaü, kāme ti upayogabahuvacanaü, idaü vuttaü hoti: sace kāmaü kāmayamānassa taü kāmitaü vatthuü samijjhati tasmiü samiddhe tatoparaü so puggalo yathā nāma ghamme gimhakāle vātātapena kilanto taõhaü vindati pānãyapipāsaü paņilabhati evaü bhiyyo bhiyyo kāmataõhāsaükhāte kāme vindati paņilabhati, råpataõhādikāmataõhā v' assa vaķķhanti yevā 'ti, gavaü vā 'ti goråpassa viya, siīgino ti matthakaü padāletvā uņņhitasiīgassa, mandassā 'ti mandapa¤¤assa, bālassā 'ti bāladhamme yuttassa, idaü vuttaü hoti: yathā vacchakassa vaķķhantassa sarãren' eva saddhiü siīgaü vaķķhati evaü andhabālassāpi appattakāmataõhā ca pattakāmapipāsā ca aparāparaü vaķķhatãti, sāliyavakan ti sālikkhettaü yavakhettaü, etena sāliyavādikaü sabbaü dha¤¤aü dasseti, dutiyapadena sabbaü dipadacatuppadaü dasseti, paņhamapadena vā sabbaü avi¤¤āõakaü itarena savi¤¤āõakaü, datvā ti datvāpi, idaü vuttaü hoti: tiņņhantu tãõi rajjāni, sace so māõavo a¤¤o vā sakalam pi paņhaviü savi¤¤āõakaü avi¤¤āõakaü vā pana kassaci datvā gaccheyya idam pi ettakaü vatthuü ekass' eva apariyantaü, evaü duppårā esā taõhā nāma, iti vidvā sama¤care ti evaü jānanto puriso taõhāvasiko ahutvā kāyasamācārādãni pårento samaü careyyā 'ti, oran ti orimakoņņhāsaü patvā tena atittaråpo puna samuddassa pāram pi pattheyya, evaü taõhāvasikasattā nāma duppårā ti dasseti, yāvā 'ti aniyāmitaparicchedo, anussaran ti anussaranto, nājjhagā ti na vindati, idaü vuttaü hoti: mahārāja puriso apariyante pi kāme manasā anussaranto tittiü na vindati pattukāmo va hoti, #<[page 174]># %<174 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ evaü kāmesu sattānaü taõhā vaķķhat' eva, tato nivattitvā ti tato pana vatthukāmakilesakāmato nivattitvā kāyena paņikkamma ¤āõena ādãnavam disvā ye pa¤¤āya tittā paripuõõā te va tittā nāma, pa¤¤āya tittinaü seņņhan ti pa¤¤āya ayaü tittinaü paripåritaü seņņhaü, ayam eva vā pāņho, na so kāmehi tappatãti, na hãti pi pāņho, yasmā pa¤¤āya titto puriso kāmehi na pariķayhatãti attho, na kurute vasan ti tādisaü hi purisaü taõhāvasaü kātuü vase vattetuü na sakkoti, sv-eva pana taõhāya ādãnavaü disvā Gaīgamālo viya Aķķhamāsakarājā viya ca taõhāvase na pavattatãti attho, apacinethevā 'ti viddhaüseyyath' eva, samuddamatto ti mahatiyā pa¤¤āya samannāgatattā samuddappamāõo, so mahantena aggināpi samuddo viya kilesakāmehi na tappati na ķayhati, rathakāro ti cammakāro, parikantan ti parikantanto, idaü vuttaü hoti: yathā cammakāro upāhanaü parikantanto yaü yaü cammassa agayhåpakaņņhānaü hoti taü taü cajitvā upāhanaü katvā upāhanamålaü labhitvā sukhito hoti evam eva paõķito cammakārasatthasadisāya pa¤¤āya kantanto yaü yaü odhiü kāmānaü cajati tena ten assa kāmodhinā rahitaü taü taü kāyakammaü vacãkammaü manokamma¤ ca sukhaü sampajjati vigatadarathaü, sace pana sabbam pi kāyakammādisukhaü vigataparilāham eva iccheyya kasiõaü bhāvetvā jhānaü nibbattetvā sabbe kāme pariccaje ti Bodhisattassa pana imaü gāthaü kathentassa ra¤¤o setacchattaü ārammaõaü katvā odātakasiõajjhānaü udapādi. Rājāpi arogo ahosi, so tuņņho sayanā vuņņhāya "ettakā vejjā maü tikicchituü nāsakkhiüsu, paõķitamāõavo pana attano ¤āõosadhena maü nãrogaü akāsãti" tena saddhiü sallapanto dasamaü gātham āha: #<[page 175]># %< 4. Kāmajātaka. (467.) 175>% @@ Tattha aņņhā 'ti dutiyaü gāthaü adiü katvā kāmādãnavapaņisa¤¤uttā aņņha, sahassiyo ti sahassārahā, paņigaõhā 'ti aņņha sahassāni gaõha, sādhetaü tava bhāsitan ti sādhu etaü tava vacanaü. Taü sutvā M. ekādasamaü gātham āha: @@ Tattha pacchiman ti rathakāro va cammassā 'ti gāthaü, kāme me na rato mano ti imaü gāthaü bhāsamānass' eva mama vatthukāme pi kilesakāme pi mano nābhirami, ahaü hi imaü gāthaü bhāsamāno attano va dhammadesanāya jhānaü nibbattesiü mahārājā 'ti. Rājā bhiyyosomattāya tussitvā M-aü vaõõento osānagāthaü āha: @@ Tattha dukkhajananin ti sakalavaņņadukkhajananiü, parijānātãti parijāni paricchindi lu¤citvā nãharãti B-aü vaõõento evam āha. B. pi "mahārāja appamatto hutvā dhammaü carā" 'ti rājānaü ovaditvā ākāsena Himavantaü gantvā isipabbajjaü pabbajitvā yāvatāyukaü brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. S. i. d. ā. "evaü bhikkhave pubbe pi hi etaü brāhmaõaü nissokaü akāsin" ti vatvā j. s.: "Tadā rājā esa brāhmaõo ahosi, paõķitamāõavo aham evā" 'ti. Kāmajātakaü. #<[page 176]># %<176 XII. Dvādasanipāta.>% $<5. Janasandhajātakaü.>$ Dasa khalå 'ti. Idaü S. J. v. Kosalara¤¤o ovādatthāya kathesi. Ekasmiü hi kāle rājā issariyamadamatto kilesasukhanissito vinicchayam pi na paņņhapesi, Buddhupaņņhāne pamajji. So ekadivasaü Dasabalaü anussaritvā "vandissāmãti" bhuttapātarāso rathavaram āruyha vihāraü gantvā Satthāraü vanditvā nisãdi. Atha naü S. "kiü mahārāja ciraü na pa¤¤āyasãti" vatvā "bahukiccatāya no bhante Buddhupaņņhānassa okāso na jāto" ti vutte "mahārāja, mādise nāma ovādadāyake sabba¤¤åbuddhe dhuravihāre vasante ayuttaü tava pamajjituü, ra¤¤ā nāma rājakiccesu appamattena raņņhavāsãnaü mātāpitusamena agatigamanam pahāya dasarājadhamme akopentena rajjaü kāretuü vaņņati, ra¤¤e hi dhammikabhāve sati parisā pi 'ssa dhammikā hoti, anacchariyaü kho pan' etaü yaü mayi anusāsante tvaü dhammena rajjaü kareyyāsi, porāõakapaõķitā anusāsakāacariye avijjamāne pi attano matiyā va tividhasucaritadhamme patiņņhāya mahājanassa dhammaü desetvā saparisā saggapadaü pårayamāna agamiüså" 'ti vatvā tena yācito a. ā.: A. B. Br. r. k. Bo. tassa aggamahesiyā kucchimhi nibbatti. Janasandhakumāro ti 'ssa nāmaü kariüsu. Ath' assa vayappattassa Takkasilato sabbasippāni uggahetvā āgatakāle rājā sabbāni bandhanāgārāni sodhāpetvā uparajjaü adāsi. So aparabhāge pitu accayena rajje patiņņhāya catåsu nagaradvāresu nagaramajjhe rājadvāre ti cha dānasālāyo kāretvā divase divase cha satasahassāni pariccajitvā sakalaJambudãpaü khobhetvā mahādānaü pavattento bandhanāgārāni niccaü vivaņāni kāretvā dhammagaõķikaü bhedāpetvā catåhi saügahavatthåhi lokaü saügaõhanto pa¤ca sãlāni rakkhanto uposathavāsaü vasanto dhammena rajjaü kāresi, #<[page 177]># %< 5. Janasandhajātaka. (468.) 177>% \<[... content straddling page break has been moved to the page above ...]>/ antarantarā ca raņņhavāsino sannipātetvā "dānaü detha, sãlaü samādiyatha, dhammena kammante ca vohāre ca payojetha, daharakāle yeva sippāni uggaõhatha, dhanaü uppādetha, gāmakåņakammaü {vā pisuõakammaü vā mā} karittha, caõķā pharusā mā ahuvattha, mātupaņņhānaü pitupaņņhānaü påretha, kule jeņņhāpacāyino bhavathā" 'ti dhammaü desetvā mahājanaü sucaritadhamme patiņņhāpesi. So ekadivasaü paõõarasiuposathadivase samādinnuposatho "mahājanassa bhiyyo bhiyyo hitasukhatthāya appamādavihāratthāya dhammaü desessāmãti" cintetvā bheri¤ carāpetvā attano orodhe ādiü katvā sabbaü nagarajanaü sannipātāpetvā rājaīgaõe alaükataratanamaõķapamajjhe pa¤¤attavarapallaüke nisãditvā "ambho nagaravāsino, tumhākaü tapanãye ca atapanãye ca dhamme desessāmi, appamattā hutvā ohitasotā sakkaccaü suõothā" 'ti vatvā dhammaü desesi. S. saccaparibhāvitaü mukharatanaü vivaritvā taü desanaü madhurena sarena Kosalara¤¤o āvikaronto @@ @@ @@ @@ #<[page 178]># %<178 XII. Dvādasanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ imā gāthā āha. Tattha ņhānānãti kāraõāni, pubbe ti paņhamam eva akaritvā, sa pacchāmanutappatãti so paņhamaü kattabbānaü akārako puggalo pacchā idhaloke pi paraloke pi tappati kilamati, pacchā tappatãti pi pāņho, iccāhā 'ti evaü rājā janasandho avoca, iccassuhā 'ti pi pāņho, tattha sukāro ti nipātamattaü, icc' assu āhā 'ti padacchedo; idāni tāni dasa tapanãyakāraõāni pakāsetuü B-assa dhammakathā hoti, tattha pubbe ti paņhamam eva taruõakāle parakammaü katvā asamudānitaü asambhataü dhanaü, mahallakakāle alabhitvā tappati socati, pare ca sukhite disvā sayaü dukkhaü jãvanto pubbe dhanaü na pariyesissan ti evaü pacchā anutappati, tasmā mahallakakāle sukhaü jãvitukāmā daharakāle yeva dhammikāni kasikammādãni katvā dhanaü pariyesathā' ti dasseti, pure santan ti pure daharakāle ācariye payirupāsitvā mayā kātuü sakyaråpaü samānaü hatthisippādikaü ki¤ci sippaü na sikkhitaü, #<[page 179]># %< 5. Janasandhajātaka. (468.) 179>% \<[... content straddling page break has been moved to the page above ...]>/ pacchā mahallakakāle asippassa dukkhā jãvitavutti, n' eva sakkā tadā sippaü sikkhituü, tasmā mahallakakāle sukhaü jãvitukāmā taruõakāle yeva sippāni sikkhethā 'ti dasseti, kåņavedãti kåņajānanako gāmakåņo vā lokassa anatthakārako vā tulākåņādikārako vā kåņaņņakārako vā ti attho, āsin ti evaråpo ahaü pubbe ahosiü, pisuõo ti pesu¤¤akārako, piņņhimaüsiko ti la¤caü gahetvā asāmike sāmike karonto paresaü piņņhimaüsakhādako iti, pacchā ti evaü maraõama¤ce nipanno anutappati, tasmā sace niraye na vasitukām' attha mā evaü pāpakammaü karitthā 'ti ovadati, luddo ti dāruõo, anariyo ti na ariyo nãcasamācāro, nāvadāyissan ti khantimettānuddayavasena na nãcavuttiko ahosiü, sesaü purimanayen' eva yojetabbaü, anāpādāså 'ti apādānam āpādo pariggaho ti attho, n' atthi yāsaü apādo na anāpadā, a¤¤ehi akatapariggahāså 'ti attho, upaņņhite ti paccupaņņhite, na pubbe ti ito pubbe dānaü na adadaü, pahu santo ti dhanabalena pi kāyabalena pi posituü samattho paņibalo samāno, ācariyan ti ācāre; sikkhāpanato pitā ācariyo ti adhippeto, anusatthāran ti anusāsakaü, sabbakāmarasāharan ti sabbe vatthukāmarase āharitvā positāraü, accama¤¤issan ti tassa ovāde agaõhanto atikkamitvā ma¤¤issaü, na pubbe ti ito pubbe dhammikasamaõabrāhmaõe hi gilānāgilāne pi cãvarādãni datvā apaņijagganena payirupāsissan ti, tapo ti sucaritatapo, santo ti kāyādãhi dvārehi upasanto sãlavā, idaü vuttaü hoti: tividhasusucaritasaükhāto tapo ca ciõõo evaråpo ca upasanto payirupāsito nāma sādhu sundaro, na pubbe ti mayā daharakāle evaråpo tapo na ciõõo, iti pacchā jarājiõõo maraõabhayatajjito anutappati socati, sace tumhe evaü na socitukāmā tapokammam karothā 'ti vadati, yo ca etānãti yo pana etāni dasakāraõāni paņhamam eva upāyena paņipajjati samādāya vattati purisehi kattabbāni dhammikakiccāni karonto appamādavihāripuriso pacchā nānutappati somanassappatto va hotãti. #<[page 180]># %<180 XII. Dvādasanipāta.>% Iti M. anvaddhamāsaü iminā va niyāmena mahājanassa dhammaü desesi. Mahājano pi 'ssa ovāde ņhatvā tāni dasa ņhānāni påretvā saggaparāyano ahosi. S. i. d. ā. "evaü mahārāja porāõakapaõķitā anācariyakā attano va matiyā dhammaü desetvā mahājanaü saggapade patiņņhāpesun" ti vatvā j. s.: "Tadā parisā Buddhaparisā ahosi, Janasandharājā aham evā" 'ti. Janasandhajātakaü. $<6. Mahākaõhajātaka.>$ Kaõho kaõho cā 'ti. Idaü S. J. v. lokatthacariyaü ā. k. Ekadivasam hi bhikkhå dhammasabhāyaü nisãditvā "āvuso S. bahujanahitāya paņipanno attano phāsuvihāraü pahāya lokass' eva atthaü carati, paramābhisambodhiü patvā sayaü pattacãvaram ādāya aņņhārasayojanamaggaü gantvā pa¤cavaggiyatherānaü dhammacakkaü pavattetvā pa¤camiyā pakkhassa Anattalakkhaõasuttaü kathetvā sabbesaü arahattaü adāsi, Uruveëaü gantvā jaņilānaü aķķhuķķhāni pāņihāriyasahassāni dassetvā pabbājetvā Gayāsãse âdittapariyāyaü kathetvā jaņilasahassassa arahattaü adāsi, Mahākassapassa tãõi gāvutāni paccuggamanam gantvā tãhi ovādehi upasampadaü adāsi, eko pacchābhatte pa¤cacattālãsayojanamaggaü gantvā Pukkusātikulaputtaü anāgāmiphale patiņņhāpesi, Mahākappinassa vãsaü yojanasataü paccuggamanaü katvā arahataü adāsi, eko pacchābhatte tiüsayojanamaggaü gantvā tāva kakkhalaü pharussaü Aīgulimālaü arahatte patiņņhāpesi, tiüsayojanam eva maggaü gantvā âëavakaü sotāpattiphale patiņņhāpetvā kumārassa sotthiü akāsi, Tāvatiüsabhavane temāsaü vasanto asãtiyā va devatākoņãnaü dhammābhisamayaü sampādesi, Brahmalokaü gantvā Bakabrahmuno diņņhiü bhinditvā dasannaü Brahmasahassānaü arahattaü adāsi, anusaüvaccharaü tãsu maõķalesu cārikaü caramāno upanissayasampannānaü manussānaü saraõāni c' eva sãlāni ca maggaphalāni ca deti, #<[page 181]># %< 6. Mahākaõhajātaka. (469.) 181>% nāgasupaõõādãnaü pi nānappakārakaü atthaü caratãti" Dasabalassa lokatthacariyaguõavaõõaü vaõõayiüsu. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave, yv-āhaü idāni abhisambodhiü patvā lokassa atthaü careyyaü so pubbe sarāgakāle pi lokatthacariyam eva carin" 'ti vatvā a. ā.: A. B. Kassapasammāsambuddhakāle Usãnaro nāma rājā r. kāresi. Kassapasammāsambuddhe catusaccadesanāya māhājanaü bandhanā mocetvā nibbānanagaraü påretvā parinibbute dãghassa addhuno accayena sāsanaü osakki: bhikkhå ekavãsatiyā anesanāhi jãvikaü kappenti bhikkhunãsaüsaggaü karonti puttadhãtāhi vaķķhanti, bhikkhå bhikkhudhammaü bhikkhuniyo bhikkhunidhammaü upāsakā upāsakadhammaü upāsikā upāsikadhammaü brāhmaõā brāhmaõadhammaü vissajjesuü, yebhuyyena manussā dasākusalakammapathe samādāya pavattiüsu, matamatā apāyesu påriüsu. Tadā Sakko devarājā nave devaputte apassanto manussalokaü oloketvā manussānaü apāyesu nibbattiü ¤atvā Satthu sāsanaü osakkitaü disvā "kin nu karissāmãti" cintento "atth' eko upāyo" ti "mahājanaü bhāyetvā tāsetvā bhãtabhāvaü ¤atvā assāsetvā dhammaü desetvā osakkitasāsanaü paggayha aparaü vassasahassaü pavattanakāraõaü karissāmãti" sanniņņhānaü katvā Mātalidevaputtaü mocappamāõadāņhaü catåhi dāņhehi viniccharantar asmi bhayānakaü gabbhinãnaü dassanen' eva gabbhapātanappakāraü ghoraråpaü ajāneyyappamāõaü kāëavaõõaü Mahākaõhasunakhaü katvā pa¤caīgikabandhanena bandhitvā rattamālassa pilandhetvā rajjukoņiyaü ādāya sayaü dve kāsāyāni nivāsetvā pacchāmukhe kese bandhitvā rattamālaü pilandhetvā āropitapavāëavaõõajiyaü mahādhanuü gahetvā vajiragganārācaü nakhamukhe parivattento vanacarakavesaü gahetvā nagarato yojanamatte ņhāne otaritvā #<[page 182]># %<182 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "nassati loko, nassati loko" ti tikkhatuü saddaü anusāvetvā manusse utrāsetvā nagaråpacāraü patvā puna saddam akāsi. Manussā sunakhaü disvā utrastā nagaraü pavisitvā taü pavattiü ra¤¤o ārocayiüsu. Rājā sãghaü nagaradvārāni pidhāpesi. Sakko pi aņņhārasahatthaü pākāraü laüghetvā sunakhena saddhiü antonagare patiņņhahi. Manussā bhãtatasitā palāyitvā gehāni pavisitvā dvārāni pidahiüsu Mahākaõho pi diņņhadiņņhamanusse upadhāvitvā santāsento rājanivesanaü agamāsi. Rājaīgaõe manussā bhayena palāyitvā rajanivesanaü pavisitvā dvāraü pidahiüsu. Usãnararājāpi orodhe gahetvā pāsādaü abhiråhi. Mahākaõho purimapāde ukkhipitvā kavāņe ņhapetvā mahābhusitaü bhusi. Tassa bhusitasaddo heņņhā avãciü upari bhavaggaü gaõhi, sakalacakkavāëaü ekaninnādaü ahosi. Puõõakajātake Puõõakara¤¤o Bhåridattajātake Sudassananāgara¤¤o imasmiü Mahākaõhajātake ayaü saddo ti ime tayo saddā Jambudãpe mahāsaddā nāma ahesuü. Nagaravāsino bhãtatasitā hutvā ekapuriso pi Sakkena saddhiü kathetuü nāsakkhi. Rājā yeva pana dhitiü upaņņhapetvā vātapānaü nissāya Sakkaü āmantetvā "ambho ludda kasmā te sunakho bhåsãti" āha. #<[page 183]># %< 6. Mahākaõhajātaka. (469.) 183>% \<[... content straddling page break has been moved to the page above ...]>/ "Chātabhāvenā" 'ti. "Tena hi 'ssa bhattaü dāpemãti" antojanassa ca attano ca pakkabhattaü sabbaü dāpesi. Taü sabbaü sunakho ekaü kabalaü viya katvā puna saddam akāsi. Puna rājā pucchitvā idāni "me sunakho chāto yevā" 'ti sutvā hatthiassādãnaü pakkabhattaü sabbaü āharāpetvā dāpesi. Tasmiü pi ekappahāren' eva niņņhāpite sakalanagarassa pakkabhattaü dāpesi. Tam pi so tath' eva bhu¤jitvā puna saddam akāsi. Rājā "na esa sunakho, nissaüsayaü yakkho esa, āgamanakāraõaü pucchissāmãti" bhãtatasito hutvā pucchanto paņhamaü gātham āha: @@ Tattha Kaõho kaõho ti bhayavasena daëhakammavasena vā āmeõķitaü, ghoro ti passantānaü bhayajananako, patāpavā ti dāņhehi nikkhamantena raüsipatāpena patāpavā, kiü dhãrā 'ti dhãra viriyavanta tav' esa evaråpo kakkhalo sunakho kiü karoti, kiü mige gaõhāti udāhu te amitte, kin te iminā, vissajjehi nan ti adhippāyen' evam āha. Taü sutvā Sakko dutiyaü gātham āha: @@ Tass' attho: ayaü hi migamaüsaü khādissāmãti idha nāgato, tasmā migānam attho na bhavissati, manussamaüsaü pana khādituü āgato, tasmā nesaü anayo mahāvināsakārako hutvā yadā nena manussā vināsaü pāpitā bhavissanti tadā ayaü kaõho pamokkhati mama hatthato muccissatãti. Atha naü rājā "kiü pana te bho luddaka sunakho sabbesaü yeva manussānaü maüsaü khādissati udāhu tava amittānaü yevā" #<[page 184]># %<184 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti puchitvā "amittānaü yeva maharājā" 'ti vutte "ke pana te idha amittā" ti pucchitvā "adhammābhiratā asamacārino mahārājā" 'ti vutte "kathehi tāva ne amhākan" ti pucchi. Ath' assa kathento devarājā dasa gāthā abhāsi: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 185]># %< 6. Mahākaõhajātaka. (469.) 185>% Tattha samaõakā ti mayaü samaõ' amhā 'ti paņi¤¤ātā, yadā hi lokavohāren' evam āha, kasissantãti te kadāpi kasanti yeva, ayaü pana ajānanto viya evam āha, ayaü hi 'ssa adhippāyo: ete dussãlā mama amittā, yadā mama sunakho ete māretvā maüsaü khādituü bhavissati tadā esa Kaõho ito pa¤carajjubandhanā mokkhatãti, iminā upāyena sabbagāthāsu adhippāyo ca yojanā ca veditabbā, pabbajitā ti Buddhasāsane pabbajitā, gamissantãti agāramajjhe pa¤ca kāmaguõe paribhu¤jantiyo vicarissantãti, dãghuttaroņņhā ti dāņhikānaü vaķķhitattā dãghuttaroņņhā, paükadantā ti paükena malema samannāgatadantā, iõaü vodāyā 'ti bhikkhācariyāya dhanaü saügharitvā vaķķhiyā iõaü payojetvā taü codetvā tato laddhena jãvikaü kappentā yadā gacchantãti attho, sāvittin ti sāvitti¤ ca adhãyitvā, ya¤¤atantra¤cā 'ti ya¤¤avidhāyakaü tantraü, ya¤¤asuttaü adhãyitvā ti attho, bhatikāyā ti te te rājarājamahāmatte upasaükamitvā tumhākaü ya¤¤aü yajissāma dhanaü dethā 'ti evaü bhatiatthāya yadā ya¤¤aü yajissanti, pahu santo ti bharituü posituü samatthā samānā, bālā tumhe ti tumhe bālā na ki¤ci jānāthā 'ti yadā vakkhanti, gamissantãti lokadhammasevanavasena gamissanti, panthaghātan ti panthe ņhatvā manusse māretvā tesaü bhaõķakagahaõaü, sukhacchavãti kāsāvacuõõādighaüsanena samuņņhāpitā sukhacchavivaõõā, vedhaverā ti vidhavā apatikā, tehi vidhavā sarantãti tividhaverā ca vedhaverā, thullabāhå ti pādaparimaddanādãhi samuņņhāpitamaüsatāya mahābāhå, apāņubhā ti apāņubhāvā dhanuppādavirahitā ti attho, mithubhedan ti mittabhedaü, ayam eva vā pāņho, idaü vuttam hoti: yadā evaråpā itthidhuttā imā amhe na jahissantãti sahira¤¤avidhavā upagantvā saüvāsaü kappetvā tāsaü santakaü khāditvā tāhi saddhiü mittabhedaü karissanti vissāsaü bhinditvā a¤¤esaü hira¤¤akoņņhaü gamissanti tadā esa te core sabbe va khāditvā muccissatãti, #<[page 186]># %<186 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ asappurisacintakā ti asappurisacittaü paradukkhacittaü cintanasãlā, tadā ti tadā sabbe p' ime ghātetvā khāditamaüso Kaõho pamokkhatãti. Eva¤ ca pana vatvā "ime mayhaü mahārāja amittā" ti te te amittakārake pakkhanditvā khāditukāmataü viya katvā dasseti. Tato mahājanassa utrastakāle sunakhaü rajjuyā ākaķķhitvā ņhapitaü viya katvā luddakavesaü vijahitvā attano ānubhāvena ākāse jalamāno viya ņhatvā "mahārāja ahaü Sakko devarājā `ayaü loko vinassatãti' āgato, sampati hi matamatā adhamme vattitvā apāye pårenti, devaloko tuccho viya jāto, ito paņņhāya adhammikesu kattabbaü ahaü jānissāmi, tvaü appamatto hohãti" catåhi satārahagāthāhi dhammaü desetvā manusse dānasãlesu patiņņhāpetvā osakkitasāsanaü aparaü vassasahassaü pavattanasamatthaü katvā Mātaliü ādāya sakaņņhānam eva gato. S. i. d. ā. "evaü bhikkhave pubbe p' ahaü lokassa attham eva carāmãti" vatvā j. s.: "Tadā Mātali ânando ahosi, Sakko aham evā" 'ti. Mahākaõhajātakaü. $<7. Kosiyajātaka.>$ Kosiyajātakaü Sudhābhojanajātake āvibhavissati. Kosiyajātakaü. $<8. Meõķakajātaka.>$ Meõķakapa¤haü Ummaggajātake āvibhavissati. Meõķakapa¤hajātakaü. #<[page 187]># %< 9. Mahāpadumajātaka. (472.) 187>% $<9. Mahāpadumajātaka.>$ Nādaņņhā parato dosan ti. Idaü S. J. v. Ci¤camāõavikaü ā. k. Paņhamabodhiyaü hi Dasabalassa puthubhåtesu sāvakesu aparimāõesu devamanussesu ariyabhåmiü okkantesu patthaņe guõasamudaye mahālābhasakkāro udapādi. Titthiyā suriyuggamane khajjopanakasadisā ahesuü, hatalābhasakkārā te antaravãthiyaü ņhatvā "kiü samaõo Gotamo va Buddho, mayam pi Buddhā, kiü tass' eva dinnaü mahapphalaü amhākaü pi dinnaü mahapphalam eva, amhākam pi detha karothā" 'ti evaü manusse vi¤¤āpentāpi lābhasakkāraü alabhitvā raho sannipatitvā "kena nu kho upāyena samaõassa Gotamassa manussānaü antare avaõõaü uppādetvā lābhasakkāraü nāsessāmā" 'ti mantayiüsu. Tadā Sāvatthiyaü Ci¤camāõavikā nām' ekā paribbājikā uttamaråpadharā sobhagappattā devaccharā viya, tassā sarãrato raüsiyo niccharanti. Ath' eko kharamantã evam āha: "Ci¤camāõavikaü paņicca samaõassa Gotamassa avaõõaü uppādetvā lābhasakkāraü nāsessāmā" 'ti. Te "atth' eso upāyo" ti sampaņicchiüsu. Atha sā Titthiyārāmaü āgantvā vanditvā aņņhāsi. Titthiyā tāya saddhiü na kathesuü. Sā "ko nu kho me doso ti, yāvatatiyaü vandāmi ayyā" ti vatvā "ayya ko nu kho me doso ti, kiü mayā saddhiü na kathethā" 'ti āha. "Bhagini samaõaü Gotamaü amhe viheņhentaü hatalābhasakkāre katvā vicarantaü na jānāsãti". "Na jānāmi ayyā, kiü pan' ettha mayā katabban" ti. "Sace tvaü bhagini amhākaü sukhaü icchasi attānaü paticca samaõassa Gotamassa avaõõaü uppādetvā lābhasakkāraü nāsehãti". Sā "Sādhu ayyā, mayh' eso bhāro, mā cintayitthā" 'ti vatvā pakkamitvā itthimāyākusalatāya tato paņņhāya Sāvatthivāsãnaü dhammakathaü sutvā Jetavanā nikkhamaõasamaye indagopakavaõõaü paņaü pārupitvā gandhamālādihatthā jetavanābhimukhã gacchati #<[page 188]># %<188 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "imāya velāya kuhiü gacchasãti" ca vutte "kiü tumhākaü mama gamanaņņhānenā" 'ti vatvā Jetavanasamãpe Titthiyārāme vasitvā pāto va "aggavandanaü vandissāmā" 'ti nagarā nikkhamante upāsakajane Jetavane vutthā viya hutvā nagaraü pavisantã "kuhiü vutthāsãti" vutte "kiü tumhākaü mama vutthaņņhānenā" 'ti vatvā māsaddhamāsaccayena pucchiyamānā "Jetavane samaõena Gotamena saddhiü ekagandhakuņiyā vutth' amhãti" puthujjanānaü "saccaü nu kho etaü no" ti kaükhaü uppādetvā temāsacatumāsaccayena pilotikāhi udaraü veņhetvā gabbhinivaõõaü dassetvā upari rattapaņaü pārupitvā "samaõaü Gotamaü paņicca gabbho laddho" ti andhabāle gahetvā aņņhanavamāsaccayena udare dārumaõķalaü bandhitvā upari rattapaņaü pārupitvā hatthapādapitthiyo gohanukena koņņhāpetvā ussade dassetvā kilantindriyā ti hutvā sāyaõhasamaye Tathāgate alaükatadhammāsane nisãditvā dhammaü desente dhammasabhaü gantvā Tathāgatassa purato ņhatvā "mahāsamaõa mahājanassa tāva dhammaü desesi, madhuro te saddo suphassitaü dantāvaraõaü, ahaü pana taü paņicca gabbhaü labhitvā paripuõõagabbhā jātā, n' eva me såtigharaü jānāsi na sappitelādãni, sayaü akaronto upaņņhāyakānam pi a¤¤ataraü Kosalarājānaü vā Anāthapiõķikaü vā Visākhaü mahāupāsikaü vā `imissā māõavikāya kattabbayuttakaü karohãti' na vadasi, abhiramituü yeva jānāsi gabbhaparihāraü na jānāsãti" gåthapiõķaü gahetvā candamaõķalaü dåsetuü vāyamantã viya parisamajjhe Tathāgataü akkosi. Tathāgato dhammakathaü ņhapetvā sãho viya abhinadanto "bhagini tayā kathitassa tathabhāvaü vā vitathabhāvaü vā aha¤ c' eva tva¤ ca jānāmā" 'ti āha. "âma samaõa tayā ca mayā ca ¤ātabhāven' ev' etaü jātan" ti. Tasmiü khaõe Sakkassa āsanaü uõhākāraü dassesi, so āvajjamāno "Ci¤camāõavikā Tathāgataü abhåtena akkosatãti" ¤atvā "idaü vatthuü sodhessāmãti" catåhi devaputtehi saddhiü āgami. Devaputtā måsikapotikā hutvā dārumaõķalakassa bandhanarajjukāni ekappahāren' eva chindiüsu, #<[page 189]># %< 9. Mahāpadunajātaka. (472.) 189>% \<[... content straddling page break has been moved to the page above ...]>/ pārutapaņaü vāto ukkhipi, dārumaõķalakaü patamānaü tassā pādapiņņhiyaü pati, ubho aggapādā ucchindiüsu. Manussā "kālakaõõi Sammāsambuddhaü akkosasãti" sãse khelaü pātetvā leķķudaõķahatthā Jetavanā nãhariüsu. Ath' assā Tathāgatassa cakkhupathaü atikkantakāle mahāpaņhavi bhijjitvā vivaram adāsi, Avãcito jālā uņņhahi, sā kuladattiyakambalaü pārupamānā viya gantvā Avãcimhi nibbatti. A¤¤atitthiyānaü lābhasakkāro parihāyi, Dasabalassa bhiyyosomattāya vaķķhi. Punadivase dh. k. s.: "āvuso Ci¤camāõavikā evaü uëāraguõaü aggadakkhiõeyyaü Sammāsambuddhaü abhåtena akkositvā mahāvināsaü pattā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na {bhikkhave} idān' eva pubbe p' esā maü abhåtena akkositvā vināsaü pattā yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. tassa aggamahesiyā kucchismiü nibbatti, phullapadumasassirãkamukhattā pan' assa Padumakumāro tv-ev' assa nāmaü kariüsu. So vayappatto sabbasippāni uggaõhi. Ath' assa mātā kālam akāsi. Rājā a¤¤aü aggamahesiü katvā puttassa uparajjaü adāsi. Aparabhāge rājā paccantaü kupitaü våpasametuü gacchanto aggamahesiü "bhadde idh' eva vasa, ahaü paccantaü våpasametuü gacchāmãti" vatvā "nāhaü deva nivattissāmi, aham pi āgamissāmãti" vutte yuddhabhåmiyaü ādãnavaü dassetvā "yāva mamāgamanā anukkaõņhamāna vasa, ahaü Padumakumāraü yathā tava kattabbakiccesu appamatto hoti evaü āõāpetvā gamissāmãti" vatvā tathā katvā gantvā paccāmitte palāpetvā janapadaü santappetvā paccāgantvā bahinagare khandhāvāraü nivāsesi. Bo. pitu āgatabhāvaü ¤atvā nagaraü alaükārāpetvā rājagehaü paņijaggāpento ekako va tassa santikaü agamāsi. #<[page 190]># %<190 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sā tassa råpasobhaü disvā paņibaddhacittā ahosi. Bo. taü vanditvā "amma tumhākaü kiü kattabban" ti pucchi. Atha naü "ammā 'ti maü vadasãti" uņņhāya hatthe gahetvā "sayanaü abhiråhā" 'ti āha. "Kiükāraõā" ti. "Yāva rājā āgacchati tāva ubho pi kilesaratiyā ramissāmā" 'ti. "Amma tvaü mama mātā ca sassāmikā ca, mayā sapariggahamātugāmo nāma kilesavasena indriyāni bhinditvā na olokitapubbo pi, kathaü tayā saddhiü evaråpaü kiliņņhakammaü karissāmãti". Sā dve tayo vāre kathetvā tasmiü anicchamāne "mama vacanaü na karosãti" āha. "âma na karomãti". "Tena hi ra¤¤o kathetvā sãsaü te chindāpessāmãti". M. "tava ruciü karohãti" taü lajjāpetvā pakkāmi. Sā bhãtatasitā cintesi: "sac' āyaü paņhamataraü pitu ārocessati jãvitaü me n' atthi, aham eva puretaraü kathessāmãti" bhattaü abhu¤jitvā kiliņņhalomavatthaü nivāsetvā sarãre nakharājiyo dassetvā "`kuhiü devãti' ra¤¤ā pucchitakāle `gilānā' ti katheyyāthā" 'ti paricārikānaü sa¤¤aü datvā gilānālayaü katvā nipajji. Rājāpi nagaraü padakkhiõaü katvā nivesanaü āruyha taü apassanto "kuhiü devãti" pucchitvā "gilānā" ti sutvā sirigabbhaü pavisitvā "kiü te devi aphāsukan" ti pucchi. Sā tassa vacanaü asuõantã viya hutvā dve tayo vāre pucchitā "mahārāja, kasmā kathesi, tuõhã hohi, sassāmikaitthiyo nāma mādisā hontãti" vatvā "kena viheņhitā, sãghaü me kathehi, #<[page 191]># %< 9. Mahāpadumajātaka. (472.) 191>% \<[... content straddling page break has been moved to the page above ...]>/ sãsam assa chindissāmãti" vutte "kaü si tvaü mahārāja nagare ņhapetvā gato" ti "Padumakumāran" ti "so mayhaü vasanaņņhānaü āgantvā `tāta mā evaü kārohi, ahaü tava mātā' ti vuccamāno pi `ņhapetvā maü a¤¤o rājā nāma atthi, ahan taü gehe karitvā kilesaratiyā ramissāmãti' maü kesesu gahetvā aparāparaü lu¤citvā attano vacanaü akarontiü vadhitvā koņņetvā gato" ti āha. Rāja anupaparikkhitvā āsãviso viya kuddho purise āõāpesi: "gacchatha, Padumakumāraü bandhitvā ānethā" 'ti. Te nagaraü avattharantā viya tassa gehaü gantvā taü bandhitvā paharitvā pacchābāhaü gāëhabandhanaü bandhitvā rattakaõaveramālaü gãvāya paņimu¤citvā vajjhaü katvā paharantā ānayiüsu. So "deviyā idaü kamman" ti ¤atvā "bho purisā, nāhaü ra¤¤o dosakārako, niraparādho 'ham asmãti" vilapanto āgacchati. Sakalanagaraü saükhubhitvā "rājā kira mātugāmassa vacanaü gahetvā Mahāpadumakumāraü ghātāpetãti" sannipatitvā kumārassa pādamåle patitvā "na te idaü sāmi anucchavikan" ti mahāsaddena paridevi. Atha naü netvā ra¤¤o dassesuü. Rājā disvā va cittaü niggaõhituü asakkonto "ayaü arājā va rājalãëhaü karoti, mama putto hutvā aggamahesiyā aparajjhi, gacchatha naü corapapāte pātetvā vināsaü pāpethā" 'ti āha. M. "na mayhaü tāta evaråpo aparādho atthi, mā mātugāmassa kathaü gahetvā maü nāsehãti" pitaraü yāci. So tassa kathaü na gaõhi. Tato soëasasahassā antepurikā "tāta Mahāpadumakumāra attano ananucchavikaü idaü laddhan" ti mahāviravaü viraviüsu. #<[page 192]># %<192 XII. Dvādasanipāta.>% Sabbe khattiyamahāsālādayo pi amaccaparijano pi "deva, kumāro sãlācāraguõasampanno vaüsānurakkhako rajjadāyādo, mā naü mātugāmassa vacanaü gahetvā anupaparikkhitvā vināsesi, ra¤¤ā nāma nisammakārinā bhavitabban" ti vatvā satta gāthā abhāsiüsu: @@ @@ @@ @@ @@ @@ @@ Tattha nādaņņhā ti na adisvā, parato ti parassa, sabbaso ti sabbāni aõuüthålāni khuddakamahantāni vajjāni, sāmaü appaņivekkhiyā 'ti paravacanaü pahāya attano paccakkhaü akatvā paņhavissaro rājā daõķaü na panaye na paņņhapeyya, Mahāsammatarājakulasmiü hi satato uttaridaõķo nāma n' atthi, tāëanagarahanapabbājanato uddhaü hatthapādacchedanaghātanaü nāma n' atthi, pacchā kakkhaëarājånaü kāle etaü uppannaü, taü sandhāya te amaccā ekanten' eva parassa dosaü sāmaü adisvā kātuü na yuttan ti kathentā evam āhaüsu, yo ca {appaņivekkhitvā} ti mahārāja evaü paņivekkhitvā dosānucchaviko daõķo panetabbo, yo rājā agatigamme ņhito taü dosaü appaņivekkhitvā hatthacchedādidaõķaü karoti so attano dukkhakāraõaü karonto sakaõņakabhojanaü gilati nāma jaccandho viya ca samakkhikaü bhu¤jati nāma, #<[page 193]># %< 9. Mahāpadumajātaka. (472.) 193>% \<[... content straddling page break has been moved to the page above ...]>/ adaõķiyan ti yo adaõķetabbaü daõķeti daõķetabba¤ ca daõķiyaü adaõķetvā attano rucim eva karoti so andho va visamaü maggaü paņipanno na jānātãti, samāsamaü tato pāsāõādisu pakkhalanto andho viya catåsu apāyesu mahādukkhaü pāpuõātãti attho, etānãti etāni daõķiyādaõķiyakāraõāni c' eva daõķiyakāraõesu pi aõuüthålāni ca sabbāni sudiņņhaü disvā anusāseyya, sa ve rājā vohātuü voharituü rajjam anusāsitum arahatãti attho, attaü mahante ņhāpetun ti evaråpo anuppanne bhoge uppādetvā uppanne thāvare katvā attānaü mahante uëāre issariye ņhapetuü na sakkotãti attho, mudå 'ti mudurājā raņņhavāsikānaü paribhåto hoti ava¤¤āto so, rajjaü niccoraü kātuü na sakkoti, veravā ti atitikkhassa pana sabbe pi raņņhavāsino verino hontãti saveravā nāma hoti, anumajjhanti anubhåtaü mudutikhiõabhāvānaü majjhaü samācāre, amudu anatitikkho hutvā rajjaü kāraye ti attho, na itthikāraõā ti pāpaü lāmakaü mātugāmaü nissāya vaüsānurakkhakaü chattadāyādaü puttaü ghāņetuü nārahasi mahārājā 'ti. Evaü nānākāraõehi kathentāpi amaccā attano kathaü gāhāpetuü nāsakkhiüsu. B. pi yācanto attano pi kathaü gāhāpetuü nāsakkhi, andhabālo pana so rājā "gacchatha naü corapapāte khipathā" 'ti āõāpento aņņhamaü gātham āha: @@ Tattha tenāhan ti yena kāraõena sabbo loko ekanto kumārass' eva pakkho hutvā ņhito aya¤ ca itthi ekikā va tena kāraõenāhaü imissā vacanaü paņipajjissaü, gacchatha naü pabbataü āropetvā papāte khipath' evā 'ti. Evaü vutte soëasasahassāsu rājitthãsu ekāpi sakabhāvena saõņhātuü nāsakkhi, sakalanagaravāsino bāhā paggayha kese parikiriya vilapiüsu. Rājā "ime imassa papāte khipanaü paņibāheyyuü pãti" #<[page 194]># %<194 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ saparivāro mahājanassa paridevantass' eva taü uddhapādaü adhosiraü katvā gāhāpetvā papāte khipāpesi. Ath' assa mettābhāvanānubhāvena pabbate adhivatthā devatā "mā bhāyi Mahāpadumā" 'ti taü samassāsentã ubhohi hatthehi gahetvā hadaye ņhapetvā dibbaphassaü pharāpetvā otaritvā pabbatapāde pabbataņņhakanāgabhavane nāgarājassa phaõagabbhe ņhapesi. Nāgarājā B-aü nāgabhavanaü netvā attano yasaü majjhe bhinditvā adāsi. So tattha ekasaüvaccharaü vasitvā "manussapathaü gamissāmãti" vatvā "kataraņņhānan" ti vutte "Himavantaü gantvā pabbajissāmãti" āha. Nāgarājā "sādhå" 'ti taü gahetvā manussapathe patiņņhāpetvā pabbajitaparikkhāre datvā sakaņņhānaü eva gato. So pi Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā vanamålaphalāhāro tattha paņivasi. Ath' eko Bārāõasivāsivanacarako taü ņhānaü patto M-aü sa¤jānitvā "nanu tvaü deva Mahāpadumakumāro" ti vatvā "āma sammā" 'ti vutte taü vanditvā katipāhaü tattha vasitvā Bārāõasiü gantvā ra¤¤o ārocesi: "deva putto te Himavantapadese isipabbajjaü pabbajito paõõasālāyaü vasati, ahaü tassa santike vasitvā āgato" ti. "Paccakkhan te diņņho" ti. "âma devā" 'ti. Rājā mahābalakāya parivuto tattha gantvā vanapariyante khandhāvāraü bandhitvā amaccaparivuto paõõasālaü ka¤canaråpasiriyā paõõasāladvāre nisinnaü M-aü vanditvā ekamantaü nisãdi, amaccāpi vanditvā paņisanthāraü katvā nisãdiüsu. B. pi rājānaü phalāphalena paņipucchitvā paņisanthāraü akāsi. Atha naü rājā "tāta mayā tvaü gambhãre papāte khipāpito, #<[page 195]># %< 9. Mahāpadumajātaka. (472.) 195>% \<[... content straddling page break has been moved to the page above ...]>/ kathaü sa¤jãvito sãti" pucchanto navamaü gātham āha: @@ Tattha anekatāle ti anekatālappamāõe, nāmarãti na mari. Tatoparā: @@ @@ @@ @@ @@ imāsu pa¤casu ekantarikā tisso gāthā B-assa dve ra¤¤o. Tattha paccaggahãti pabbatapatanakāle devatāya pariggahetvā dibbaphassena samassāsetvā upanãtaü maü paņigaõhi gahetvā pana nāgabhavanaü netvā mahantaü yasaü datvā manussapathaü maü nehãti vutto maü manussapathaü ānesi sv-āhaü idhāgantvā pabbajito iti tena devatāya ca nāgarājassa cānubhāvenāhaü tattha na marin ti sabbaü ārocesi, ehãti rājā tassa vacanaü sutvā somanassappatto hutvā tāta ahaü bālabhāvena itthiyā vacanaü gahetvā evaü ācāraguõena taü aparajjhiü khamāhi me ti pādesu patitvā uņņhehi mahārāja khamāmi te itoparaü puna mā evaü anisammakārã bhaveyyāsãti vutto tāta tvaü attano kulasantakaü setacchattaü ussāpetvā rajjaü anusāsanto mayhaü khamasi nāmā 'ti evam āha, uddharitvā ti hadayavakkādãni asampattam eva taü uddharitvā, #<[page 196]># %<196 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sukhaü passāmi attanãti attānaü mahārāja evam aham pi puna sotthibhāvappattaü gilitabalisapurisam iva attānaü passāmãti, kiü nu tvan ti idaü rājā taü atthaü vitthārato sotuü pucchati, kāmāhan ti pa¤cakāmaguõe ahaü, hatthi assaü salohitan ti evaü hatthiassarathavāhanaü sattaratanādibhedaü vibhavaü salohitan ti bråmi, cattāhan cattaü ahaü yadā taü sabbam pi cattaü hoti pariccattaü taü dānaü ahaü ubbhatan ti bråmi. "Iti kho mahārāja mayhaü rajjena kiccaü n' atthi, tvaü pana dasa rājadhamme akopetvā agatigamanaü pahāya dhammena rajjaü kārehãti" M. pitu ovādaü adāsi. So roditvā kanditvā nagaraü gacchanto antarāmagge amacce pucchi: "ahaü kaü nissāya evaråpena ācārasampannena puttena viyogaü patto" ti. "Aggamahesiü devā" 'ti. Rājā taü uddhapādaü gāhāpetvā corapapāte khipāpetvā nagaraü pavisitvā dhammena rajjaü kāresi. S. i. d. ā. "evaü bhikkhave pubbe p' esā maü akkositvā mahāvināsaü pattā" ti vatvā @@ osānagāthāya j. samodhānesi. Mahāpadumajātakaü. $<10. Mittāmittajātaka.>$ Kāni kammāni kubbānãti. Idaü S. J. v. Kosalara¤¤o atthacaraü amaccaü ā. k. So kira ra¤¤o bahåpakāro āhosi. Ath' assa rājā atirekasammānaü kāresi. Avasesā naü asahamānā "deva asuko amacco tumhākaü anatthakārako" ti paribhindiüsu. Rājā taü parigaõhanto ki¤ci dosaü adisvā "ahaü massa ki¤ci dosaü na passāmi, kathaü nu kho sakkā mayā imassa mittabhāvaü vā amittabhāvaü vā jānitun" ti cintetvā "imaü pa¤haü ņhapetvā Tathāgataü a¤¤o jānituü na sakkhissati, #<[page 197]># %< 10. Mittāmittajātaka. (473.) 197>% \<[... content straddling page break has been moved to the page above ...]>/ gantvā pucchissāmãti" so bhuttapātarāso S-raü upasaükamitvā "bhante kathaü nu kho sakkā purisena attano mittabhāvaü vā amittabhāvaü vā jānitun" ti pucchi. Atha naü S. "pubbe pi mahārāja paõķitā imaü pa¤haü cintetvā paõķite pucchitvā tehi kathitavasena ¤atvā amitte vajjetvā mitte seviüså" 'ti vatvā tena yācito a. ā.: A. B. Br. r. k. Bo. tassa atthadhammānusāsako amacco ahosi. Tadā Bārāõasira¤¤o ekaü atthacarakaü amaccaü sesā paribhindiüsu. Rājā tassa dosaü apassanto "kathaü nu kho sakkā amittaü vā mittaü vā ¤ātun" ti M-aü pucchanto paņhamaü gātham āha: @@ Tass' attho: kāni kammāni karontaü medhāvã paõķito puriso cakkhunā disvā sotena vā sutvā ayaü mayhaü amitto ti jāneyya tassa jānanatthāya kathaü vi¤¤å parakkameyyā 'ti. Ath' assa amittalakkhaõaü kathento @@ @@ @@ @@ tato naü nānukampati, aho so pi labheyy' ito. @@ M. imā pa¤ca gāthā vatvā puna #<[page 198]># %<198 XII. Dvādasanipāta.>% @@ imāya gāthāya mittalakkhaõaü puņņho sesagāthā abhāsi: @@ @@ @@ @@ @@ Tattha na naü umhayate ti taü mittaü mittapatiråpako sitam na karoti pahaņņhākāraü na dasseti, na ca naü paņinandatãti tassa kathaü paggaõhanto na paņinandati na tussati, cakkhåni tassa na dadātãti olokentaü na oloketi, paņiloma¤cā 'ti tassa kathaü patippharati paņisattu hoti, vaõõakāme ti tassa vaõõaü bhaõante, nākkhātãti attano guyhaü tassa nācikkhati, kammaü tassā 'ti tena katakammaü na vaõõayati, pa¤¤assā 'ti tassa pa¤¤aü na-ppasaüsati ¤āõasampadaü na sahati, abhave ti avaķķhiyā, tassa nuppajjate ti tassa mittapaņiråpakassa mama mittassa pi ito dassāmãti sati na uppajjati, nānukampatãti muducittena na cintesi, labheyyito ti labheyya ito, ākārā ti kāraõāni, pavutthan ti videsagataü, kelāyito ti kelāyati mamāyati pattheti piheti icchatãti attho, vācāya 'ti madhuravacanena taü samudācaranto nandati tussati, sesaü vuttapaņipakkhanayen' eva veditabbaü. #<[page 199]># %< 10. Mittāmittajātaka (473.) 199>% Rājā M-assa kathāya attamano hutvā tassa mahantaü yasaü adāsi. S. i. d. ā. "evaü mahārāja pubbe p' esa pa¤ho samuņņhahi, paõķitā vacanaü kathayiüsu, imehi dvattiüsāyākārehi amitto ca mitto ca jānitabbo" ti vatvā j. s.: "Tadā rājā ânando ahosi, paõķitāmacco aham evā" 'ti. Mittāmittajātakaü. Dvādasanipāta vaõõanā niņņhitā. #<[page 200]># %< 200>% XIII. TERASANIPâTA. $<1. Ambajātaka.>$ Ahāsi me ambaphalāni pubbe ti. Idaü S. J. v. Devadattaü ā. k. Devadatto pi "ahaü Buddho bhavissāmi, mayhaü samaõo Gotamo n' evācariyyo na upajjhāyo" ti ācariyaü paccakkhāyya jhānaparihãno saüghaü bhinditvā anupubbena Sāvatthiü āgacchanto bahi-Jetavane paņhaviyā vivare dinne Avãciü pāvisi. Tadā dh. kų.: "āvuso Devadatto ācariyaü paccakkhāya mahāvināsaü patto Avãcimahāniraye nibatto" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Devadatto ācariyaü paccakkhāya mahāvināsaü patto yevā" 'ti vatvā a. ā.: A. B. Br. r. k. tassa purohitakulaü ahivātakarogena vinassi. Eko va putto bhittiü bhinditvā palāto, so Takkasilaü gantvā disāpāmokkhassa ācariyassa sāntikā vede ca sesasippāni ca uggaõhitvā ācariyaü vanditvā nikkhanto, "desacārittaü carissāmãti" vicaranto ekaü paccantanagaraü pāpuõi. Taü nissāya mahācaõķālagāmako ahosi. Tadā Bo. tasmiü gāme paņivasati paõķito vyatto, akāle phalaü gaõhāpanamantaü jānāti, so pāto va kācaü ādāya tato gāmā nikkhamitvā ara¤¤e ekaü ambarukkhaü upasaükamitvā sattapadamatthake ņhito taü mantaü parivattetvā ambarukkhaü ekena udakapasatena paharati, #<[page 201]># %< 1. Ambajātaka. (474.) 201>% \<[... content straddling page break has been moved to the page above ...]>/ rukkhato taü khaõaü ¤eva purāõapaõõāni patanti navāni uņņhahanti, pupphāni pupphitvā patanti, ambaphalāni uņņhāya muhutten' eva paccitvā madhurāni ojavantani dibbaphalasadisāni hutvā rukkhato patanti. M. tāni uccinitvā yāvadatthaü khāditvā kācaü påretvā gehaü gantvā tāni vikkiõitvā puttadāraü posesi. So brāhmaõakumāro M-aü akāle ambapakkāni āharitvā vikkiõantaü disvā "nissaüsayena tehi mantabalena uppannehi bhavitabbaü, imaü purisaü nissāya etaü anagghamantaü labhissāmãti" cintetvā M-assa ambāni āharaõaniyāmaü pariggaõhanto tatvato ¤atvā tasmiü ara¤¤ato anāgate va tassa gehaü gantvā ajānanto viya hutvā tassa bhariyaü "kuhiü ācariyo" ti pucchitvā "ara¤¤aü gato" ti vutte taü āgamayamāno ņhatvā āgacchantaü disvā paccuggantvā hatthato kācaü gahetvā āharitvā gehe ņhapesi. M. taü oloketvā bhariyaü āha: "bhadde ayaü māõavako mantatthāya āgato, na pan' assa hatthe manto ņhassati, asappuriso eso" ti. Māõavo pi "ahaü imaü mantaü ācariyassa upakārako hutvā labhissāmãti" cintetvā tato paņņhāya tassa gehe kattabbakiccāni karoti: dāråni āharati vãhiü koņņeti pacati mukhadhovanādãni deti pāde dhovati. Ekadivasaü M-ena "tāta māõava ma¤caü pādānaü me upadhānaü dehãti" vutte a¤¤aü apassitvā sabbarattaü årumhi ņhapetvā nisãdi. Aparabhāge M-assa bhariyā puttaü vijāyi, tassā pasåtikāparikammaü sabbaü akāsi. Sā ekadivasaü M-aü āha: "sāmi, ayaü māõavo jātisampanno hutvāpi mantatthāya amhākaü veyyāvaccaü karoti, etassa hatthe manto tiņņhatu vā mā vā deth' assa mantan" ti. So "sādhå" 'ti sampaņicchitvā tassa mantaü datvā taü evam āha: #<[page 202]># %<202 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "tāta, anaggho manto, tava imaü nissāya mahālābhasakkāro bhavissati, ra¤¤ā vā rājamahāmattena vā `ko te ācariyo' ti puņņhakāle maü mā nigåhittho, sace hi `caõķālassa me santikā manto gahito' ti lajjanto `brāhmaõamahāsalo me ācariyo' ti kathessasi imassa mantassa phalaü na labhissasãti". So "kiükāraõā nigåhissāmi, kenaci puņņhakāle tumhe yeva kathessāmãti" vatvā vanditvā caõķālagāmato nikkhamitvā mantaü vãmaüsitvā anupubbena Bārāõasiü patvā ambāni vikkiõitvā bahuü dhanaü labhi. Ath' ekadivasaü uyyānapālo tassa hatthato ambaü pi kiõitvā ra¤¤o adāsi. ôājā taü paribhu¤jitvā "kuto tayā evaråpaü ambaü laddhan" ti pucchi. "Deva eko māõavo akālāmbaphalāni ānetvā vikkiõāti, tato me gahitan" ti. "Ito paņņhāya idh' eva ambāni āharatå 'ti taü vadehãti". So tathā akā si. Māõavo pi tato paņņhāya ambāni rājakulaü harati ra¤¤ā ca "maü upaņņhahā" 'ti vutte rājānaü upaņņhahanto bahuü dhanaü labhitvā kamena vissāsiko jāto. Atha naü ekadivasaü rājā pucchi: "māõava, kuto akāle evaü vaõõagandharasasampannāni ambāni labhasi "kin te nāgo vā supaõõo vā devo vā koci deti udāhu mantabalaü etan" ti. "Na me mahārāja koci deti, anaggho pana me manto atthi, tass' etaü balan" ti. "Tena hi mayam pi ekadivasaü mantabalaü daņņhukāmā" ti. "Sādhu deva, dassessāmãti". Rājā punadivase tena saddhiü uyyāmaü gantvā "dassehãti" āha. So "sādhå" 'ti ambarukkhaü upagantvā sattapadamatthake ņhito mantaü parivattetvā rukkhaü udakena pahari, taü khaõaü ¤eva ambarukkho heņņhāvuttaniyāmena phalaü gahetvā mahāmegho viya ambavassaü vassi, #<[page 203]># %< 1. Ambajātaka. (474) 203>% \<[... content straddling page break has been moved to the page above ...]>/ mahājano sādhukāraü adāsi, celukkhepā pavattiüsu, rājā phalāni khāditvā tassa bahuü dhanaü datvā "māõava, evaråpo te acchariyamanto kassa santike gahito" ti pucchi. Māõavo "sac' āhaü `caõķālassa santike' ti vakkhāmi lajjitabbakaü bhavissati ma¤ ca garahissanti, manto kho pana me paguõo idāni na nassissati, disāpāmokkhācariyaü apadisāmãti" cintetvā musāvādaü katvā "Takkasilāya disāpāmokkhācariyassa santike gahito me" ti vadanto ācariyaü paccakkhāsi, taü khaõaü ¤eva manto antaradhāyyi. Rājā somanassajāto taü ādāya nagaraü pavisitvā pun' ekadivasaü "ambāni khādissāmãti" uyyānaü gantvā maīgalasilāpaņņe nisinno "māõava ambāni āharā" 'ti āha. So "sādhå" 'ti ambaü upagantvā sattapadamatthake ņhito "mantaü parivattessāmãti `mante anupaņņhahante antarahitabhāvaü ¤atvā lajjito aņņhāsi. Rājā "ayaü pubbe parisamajjhe yeva ambāni āharitvā amhākaü deti, ghanameghavassaü viya ambaü vassāpeti, idāni thaddho viya ņhito, kin nu kho kāraõan" ti cintetvā taü pucchanto paņhamaü gātham āha: @@ Tattha ahāsãti āhari, dumapphalānãti rukkhaphalānãti. Taü sutvā māõavo "sace `ajja ambaphalaü na gaõhāmãti' vakkhāmi rājā me kujjhissati, musāvādena va¤cessāmãti" dutiyaü gātham āha: @@ #<[page 204]># %<204 XIII. Terasanipāta.>% @< nakkattayoga¤ ca khaõa¤ ca laddhā athāhariss' ambaphalaü pahåtan ti. || Ja_XIII:2 ||>@ Tattha athāharissambaphalan ti atha ambaphalaü āharissāmi. Rājā "ayaü a¤¤adā nakkhattayogaü na vadati, kin nu kho etan" ti pucchanto dve gāthā abhāsi: @@ @@ Tattha na pāresãti na sakkosi, japampãti jappanto pi parivattento pi, ayaü so ti ayam eva so tava sabhāvo ajja ko nāma jāto ti. Taü sutvā māõavo "na sakkā rājānaü musāvādena va¤cetuü, sace pi me sabhāve kathite āõaü karoti karotu, sabhāvam eva kathessāmãti" cintetvā dve gāthā abhāsi: @@ @@ Tattha dhammenā 'ti samena kāraõena appaņicchādetvā va adāsi, pakati¤ca saüsãti mā 'me pucchito nāma gottaü guyhittho sace guyham pi mantā te nassissantãti tesaü nassanapakati¤ ca mayhaü saüsi, #<[page 205]># %< 1. Ambajātaka. (474) 205>% \<[... content straddling page break has been moved to the page above ...]>/ brāhmaõassā 'ti micchā ti brāhmaõassa santike mayā ime mantā gahitā ti micchā abhāõiü, tena me te mantā naņņhā, sv-ahaü pahãnamanto idāni kapaõaü rodāmi. Taü sutvā rājā "ayaü pāpadhammo evaråpaü ratanaü na olokesi, evaråpasmiü hi uttamaratane laddhe jāti kiü karissatãti" kujjhitvā @@ @@ @@ imā gāthā āha. Tattha madhutthiko ti madhuatthiko puriso ara¤¤e madhuü olokento etesaü rukkhānaü yato madhuü labhati so hi dumo tassa dumuttamo nāma, tato c' eva khattiyādãsu yamhā purisā dhammaü kāraõaü y' uttamatthaü vijāneyya so tassa uttamanaro, imassa daõķa¤ cā 'ti imassa pāpadhammassa sabbappaharaõadaõķa¤ ca veëupesãhi piņņhicammaü uppāņentā vadha¤ ca datvā ima¤ ca jammaü gale gahetvā khalayātha khalãkāraü pāpetvā niddhamatha kiü iminā idha vasantenā 'ti. Rājapurisā tathā katvā "tavācariyassa santikaü gantvā taü ārādhetvā sace puna mante labhasi idhāgaccheyyāsi, no ce imaü disaü mā olokeyyāsãti" taü nibbisayam akaüsu. So anātho hutvā "ņhapetva ācariyaü na me a¤¤aü paņisaraõaü atthi, tass' eva santikaü gantvā taü ārādhetvā puna mantaü yācissāmãti" rodanto taü gāmaü agamāsi. #<[page 206]># %<206 XIII. Terasanipāta.>% Atha naü āgacchantaü disvā M. bhariyaü āmantetvā "bhadde passa taü pāpadhammaü parihãnamantaü puna āgacchantan" ti āha. So M-aü upasaükamitvā vanditvā ekamantaü nisinno "kiükāraõā āgato sãti" puņņho "ācariya musāvādaü katvā ācariyaü paccakkhitvā mahāvināsaü patto 'mhãti" vatvā accayaü desetvā puna mante yācanto @@ gātham āha. Tattha yathā saman ti yathā puriso idaü samaņņhānan ti ma¤¤amāno sobbhaü vā guhaü vā bhåmiyā phalitaņņhānasaükhātaü narakaü vā påtipādaü vā pateyya, påtipāde ti Himavantapadese mahārukkhesu sukkhitvā matesu samålesu påtikesu jātesu tasmiü ņhāne mahā āvaņo hoti tassa nāmaü, jotimadhiņņhaheyyā 'ti aggiü akkameyya, evam pãti evaü aham pi pa¤¤ācakkhuno abhāvā andho tumhākaü visesaü ajānanto tumhesu khalito tvaü maü khalitam viditvā sapa¤¤ā. ¤āõasampannā pahãnamantassa mama puna pasãdatha. Atha naü ācariyo "tāta, tvaü kiü kathesi, andho hi dinnāya sa¤¤āya sobbhādãni pariharati, mayā paņhamaü eva kathitaü, idāni kimatthaü mama santikaü āgato sãti" vatvā @@ #<[page 207]># %< 2. Phandanajātaka. (475.) 207>% @@ @@ imā gāthā āha. Tattha dhammenā 'ti aham pi tava ācariyabhāgaü hira¤¤aü vā suvaõõaü vā agahetvā dhammen' eva mante sampadāsiü, tvam pi ki¤ci adatvā dhammena samen' eva paņiggahesi. dhamme ņhitan ti ācariyapåjake dhamme ņhitaü, tādisake ti tathāråpe akāle phalagaõhāpake mante na deme, gaccha na me ruccasãti. So evaü ācariyena uyyojito "kiü mayhaü jãvitenā" 'ti ara¤¤aü pavisitvā anāthamaraõaü mari. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Devadatto ācariyaü paccakkhāya mahāvināsaü patto" ti vatvāj. s. "Tadā akata¤¤å māõavo Devadatto ahosi, rājā ânando, caõķālaputto aham evā" 'ti. Ambajātakaü. $<2. Phandanajātaka.>$ Kuņhārihattho puriso ti. Idaü S. Rohiõãnadãtãre ¤ātakānaü kalahaü ā. k. Vatthuü Kuõālajātake āvibhavissati. Tadā pana S. ¤ātake āmantetvā mahārāja A. B. Br. r. k. bahinagare vaķķhakãgāmo ahosi. Tatth' eko brāhmaõavaķķhakã ara¤¤ā dāråni āharitvā rathaü katvā jãvikaü kappesi. Tadā Himavantapadese mahāphandanurukkho ahosi. #<[page 208]># %<208 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Eko kāëasãho gocaraü pariyesitvā āgantvā tassa måle nipajji. Ath' assa ekadivasaü vāte paharante eko sukkhadaõķako patitvā khandhe avatthāsi. So thokaü khandhena rujantena bhãtatasito uņņhāya pakkhanditvā puna nivatto āgatamaggaü olokento ke¤ci adisvā "a¤¤o me sãho vā vyaggho vā anubandhanto n' atthi, imasmiü pana rukkhe nibbattadevatā maü ettha nipajjantaü na sahati ma¤¤e, hotu jānissāmãti" aņņhāne kopaü bandhitvā rukkhaü paharitvā "n' eva tava rukkhe pattaü khādāmi na sākhaü bha¤jāmi, a¤¤e mige idha vasante sahasi maü na sahasi, ko mayhaü doso atthi, katipāhaü āgamehi, samålan te rukkhaü uppāņāpetvā khaõķākhaõķikaü chedāpessāmãti" rukkhadevataü tajjetvā ekaü purisaü upadhārento vicari. Tadā so brāhmaõavaķķhakã dve tayo manusse ādāya rathadārånaü atthāya yānakena taü padesaü gantvā ekasmiü ņhāne yānakaü ņhapetvā vāsipharasuhattho rukkhe upadhārento phandanarukkhasamãpaü agamāsi. Kāëasãho taü disvā "ajja mayā paccāmittassa piņņhiü daņņhuü vaņņatãti" gantvā rukkhamåle aņņhāsi, vaķķhakã ca ito c' ito ca olokento phandanasamãpena pāyāsi. So "yāva eso nātikkamati tāvad ev' assa kathessāmãti" cintetvā paņhamaü gātham āha: @@ Tattha puriso ti tvaü kuņhārihattho eko puriso, imaü vanaü ogayha tiņņhasãti. So tassa vacanaü sutvā "acchariyaü bho, na vata me ito pubbe migo mānusiü vācaü bhāsanto diņņhapubbo, esa rathānucchavikaü dāruü jānissati, #<[page 209]># %< 2. Phandanajātaka. (475.) 209>% \<[... content straddling page break has been moved to the page above ...]>/ pucchāmi tan" ti cintetvā dutiyaü gātham āha: @@ Tattha ãso ti tvam pi eko kāëasãho vanāni carasi, tvaü rathānucchavikaü dāruü jānissasi. Taü sutvā "ito dani me manoratho matthakaü pāpuõissatãti" cintetvā tatiyaü gātham āha: @@ So taü sutvā somanassajāto "sudivasena vat' amhi ajja ara¤¤aü paviņņho, tiracchānagato me rathānucchavikaü dāruü acikkhati, aho sādhå" 'ti pucchanto catutthaü gātham āha: @@ Ath' assa ācikkhanto dve gāthā abhāsi: @@ @@ Tattha arānan ti idaü so kadāc' esa imaü rukkhaü na gaõheyya guõaü assa kathessāmãti cintetvā evam āha, tattha ãsānemirathassa cā 'ti rathaãsāya ca nemiyā ca sesassa ca rathassa sabbassa te esa kammaniyo kammakkhamo bhavissatãti. So evaü ācikkhitvā tuņņhamānaso ekamante cari. Vaķķhakã pi rukkhaü chindituü ārabhi. Rukkhadevatā cintesi: "mayā etassa upari na ki¤ci pātitaü, ayaü aņņhāne āghātaü bandhitvā mama vimānaü nāseti, aha¤ ca nassissāmi, eken' upāyena ima¤ ca ãsaü nāsessāmãti" #<[page 210]># %<210 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sā vanakammikapuriso viya hutvā tassa santikaü āgantvā pucchi: "bho purisa, manāpo te rukkho laddho, imaü chinditvā kiü karissasãti". "Rathe nemiü karissāmãti". "Iminā rukkhena ratho bhavissatãti kena te akkhātan" ti. "Ekena kāëasãhenā" 'ti. "Sādhu, suņņhu tena akkhātaü: iminā rukkhena ratho sundaro bhavissatãti, kālasãhassa pana galacammaü uppāņetvā caturaīgulamatte ņhāne ayapaņņena viya nemimaõķale parikkhitte nemi ca thirā bhavissati, bahuü dhanaü labhissasãti". "Kāëasãhacammaü kuto lacchāmãti". "Kiü lālako si, ayaü tava rukkho vane ņhito na palāyati, tvaü yena ņe rukkho akkhāto tassa santikaü gantvā `sami tayā dassitarukkhaü kataraņņhāne chindāmãti' va¤cetvā ānehi, atha naü nirāsaükaü `idha ca ettha ca chindā' 'ti tuõķaü pasāretvā ācikkhantaü tikhiõena mahāpharasunā koņņetvā jãvitakkhayaü pāpetvā cammaü ādāya varamaüsaü khāditva rukkhaü chindā" 'ti veraü appesi. Tam atthaü pakāsento S. imā gāthā āha: @@ @@ @@ Tattha Bhāradvājā 'ti taü gottenālapati, upakhandhamhā ti khandhato, okaccā 'ti okkantitvā. Vaķķhakã rukkhadevatāya vācanaü sutvā "aho ajja mayhaü maīgaladivaso" ti kāëasãhaü ghātetvā rukkhaü chinditvā pakkāmi. #<[page 211]># %< 3. Javanahaüsajātaka. (476.) 211>% Tam atthaü pakāsento S. @@ @@ @@ @@ Tattha aghātayun ti ghātāpesuü, mayåranaccaü naccantãti mahārāja yattha hi manussānaü vivādo hoti tattha yathā nāma mayårā naccantā paņicchādetabbaü rahassaīgaü pākaņaü karonti evaü te manussā a¤¤ama¤¤assa randhaü pakāsentā mayåranaccaü; naccanti nāma, yathā te ãsaphandanā a¤¤ama¤¤assa randhaü pakāsentā nacciüsu nāma, taü vo ti tena kāraõena tumhe vadāmi, bhaddaü vo ti bhaddaü tumhākaü hotu, yāvantetthā 'ti yāvānto ettha ãsaphandanasadisā mā ahuvattha, sāmaggimevā 'ti samaggabhāvam eva tumhe sikkheyyātha, idaü pa¤¤āvuddhehi paõķitehi pasaüsitaü, dhammaņņho ti sucaritadhamme ņhito, yogakkhemā ti yogehi khemā nibbānā na dhaüsati na parihāyatãti nibbānena desanāya kåņaü gaõhi. Rājāno dhammakathaü sutvā samaggā jātā. S. i. d. ā. j. s.: "Tadā taü kāranaü disvā tasmiü vanasaõķe devatā ahan" ti. Phandanajātakaü. $<3. Javanahaüsajātakaü.>$ Idheva haüsa nipatā 'ti. Idaü S. J. v. Daëhadhammasuttantadesanaü ā. k. Bhagavatā hi "seyyathāpi bhikkhave cattāro daëhadhammā dhanuggahā susikkhitā katahatthā katåpāsanā catuddisā ņhitā assu atha puriso āgaccheyya `ahaü imesam catunnaü daëhadhammānaü dhanuggahānaü susikkhitānaü katahatthānaü katåpāsanānaü catuddisā kaõķe khitte appatiņņhite puthaviyaü gahetvā āgamissāmãti' taü kiü ma¤¤atha bhikkhave #<[page 212]># %<212 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ `javano puriso paramena javena samannāgato' ti alaü vacanāyā 'ti evaü bhante, yathā ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaü javo tato sãghataro yathā ca bhikkhave tassa purisassa javo yathā ca candimasuriyānaü javo yathā ca yāva devatā va candimasuriyānaü purato dhāvanti tāsaü devatānaü javo tato sãghataro yathā ca bhikkhave tassa purisassa --pe-- tāsaü devatānaü javo tato sãghataraü āyusaükhārā khãyanti tasmā ti ha bhikkhave evaü sikkhitabbaü `appamattā bhavissāmā' ti evaü hi vo bhikkhave sikkhitabban" ti (-- ?). Imassa suttassa kathitadivasato dutiyadivase dh. k. s.: "āvuso S. attano Buddhavisaye ņhatvā imesaü sattānaü āyusaükhāre ittare dubbale katvā paridãpento puthujjanabhikkhå ativiya santāsaü pāpesi, aho Buddhabalaü nāmā" 'ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s. 'ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave, sv-āhaü idāni sabba¤¤utaü patto, āyusaükhārānaü ittarabhāvaü dassetvā bhikkhå saüvejetvā dhammaü desemi, mayā hi pubbe ahetukaü haüsayoniyaü nibbattenāpi āyusaükhārānaü ittarabhāvaü dassetvā Bārāõasirājānaü ādiü katvā sakalarājaparisaü saüvejetvā dhammo desito" ti vatvā a. ā.: A. B. Br. r. k. M. javanahaüsayoniyaü nibbattitvā navutihaüsasahassaparivuto Cittakåņe paņivasati. So ekadivasaü Jambudãpatale ekasmiü sare saparivāro sayaüjātasāliü khāditvā ākāse suvaõõakila¤jaü pattharanto viya mahantena parivārena Bārāõasinagarassa matthakamatthakena mandamandāya vilāsagatiyā Citrakåņaü gacchati. Atha naü Bārāõasirājā disvā "imināpi mādisena ra¤¤ā bhavitabban" ti amaccānaü vatvā tasmiü sinehaü uppādetvā mālāgandhavilepanaü gahetvā M-aü olokento sabbaturiyāni paggaõhāpesi. M. taü attano sakkāraü karontaü disvā haüse pucchi: #<[page 213]># %< 3. Javanahaüsajātaka. (476.) 213>% "rājā mama evaråpaü sakkāraü karonto kiü paccāsiüsatãti". "Tumhehi saddhiü mittabhāvaü devā" 'ti. "Tena hi ra¤¤o amhehi saddhiü mittabhāvo hotå" 'ti ra¤¤ā saddhiü mittabhāvaü katvā pakkāmi. Ath' ekadivasaü ra¤¤ā uyyānaü gatakāle Anotattadahaü gantvā ekena pakkhena udakaü ekena candanacuõõaü ādāya gantvā rājānaü tena udakena nahāpetvā candanacuõõena okiritvā mahājanassa passantass' eva saparivāro Cittakåņaü agamāsi. Tato paņņhāya rājā M-aü daņņhukāmo hutvā "sahāyo me ajja āgamissatãti" āgamanamaggaü olokento va acchati. Tadā M-assa kaniņņhā dve haüsapotakā "suriyena saddhiü javissāmā" 'ti mantetvā M-assārocesuü: "mayaü suriyena saddhiü javissāmā" 'ti. "Tāta suriyavego nāma sãgho, suriyena saddhiü javituü na sakkhissatha, antarā va vinassissatha, mā gamitthā" 'ti. Te dutiyam pi tatiyam pi yāciüsu. B. te yāva tatiyaü vāresi yeva. Te mānatthaddhā attano balaü ajānantā M-assa anācikkhitvā va "suriyena saddhiü javissāmā" 'ti suriye anuggate yeva gantvā Yugandharamatthake nisãdiüsu. M. te adisvā "kahan nu kho gatā" ti pucchitvā taü pavattiü sutvā cintesi: "te suriyena saddhiü javituü na sakkhissanti, antarā va vinassissanti, jãvitaü tesaü dassāmãti" so pi gantvā Yugandharamatthake yeva nisãdi. Ath' uggate suriyamaõķale haüsapotakā uppatitvā suriyena saddhiü pakkhandiüsu. M. pi tehi saddhiü pakkhandi. Kaniņņhabhātiko yāva pubbaõhasamayā javitvā kilami, pakkhasandhãsu aggiuņņhānakālo viya ahosi. So B-assa sa¤¤aü adāsi: "bhātika na sakkomãti". Atha naü M. "mā bhāyi, jãvitaü te dassāmãti" pakkhapa¤jarena parikkhipitvā assāsetvā Cittakåņapabbataü netvā haüsānaü majjhe ņhapetvā puna pakkhanditvā suriyaü patvā itarena saddhiü pāyāsi. So pi yāva upakaņņhamajjhantikā suriyena saddhiü javitvā kilami, #<[page 214]># %<214 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ pakkhasandhãsu aggiuņņhānakālo viya ahosi. Tato B-assa sa¤¤aü adāsi: "bhātika na sakkomãti". Tam pi M. tath' eva samassāsetvā pakkhapa¤jarenādāya Cittakåņam eva agamāsi. Tasmiü khaõe suriyo nabhamajjhaü pāpuõi. Atha M. "ajja mama sarãrabalaü vãmaüsissāmãti" cintetvā ekavegena pakkhanditvā Yugandharamatthake nisãditvā tato uppatitvā ekavegen' eva suriyaü pāpuõitvā kālena purato kālena pacchato javitvā cintesi: "mayhaü suriyena saddhiü javanaü nāma niratthakaü ayonisomanasikārasambhåtaü, kiü me iminā, Bārāõasiü gantvā mama sahāyassa ra¤¤o atthadhammayuttaü kathaü kathessāmãti" so nivattitvā suriye nabhamajjhaü anatikkante yeva sakalacakkavāëaü antantena anusaüyāyitvā vegaü parihāpento sakala-Jambudãpaü antantena anusaüyāyitvā Bārāõasiü pāpuõi. Dvādasayojanikaü sakalanagaraü haüsacchannaü viya ahosi, chiddaü nāma na pa¤¤āyati, anukkamena vege parihāyante ākāse chiddāni pa¤¤āyiüsu. M. vegaü parihāpetvā ākāsā otaritvā sãhapa¤jarassa abhimukhaņņhāne aņņhāsi. Rājā "āgato me sahāyo" ti somanassappatto tassa nisãdanatthāya ka¤canapãņhaü pa¤¤āpetvā "samma pavisa, idha nisãdā" 'ti vatvā paņhamaü gātham āha: @@ Tattha idhā 'ti ka¤canapãņhaü sandhāyāha, nipatā 'ti nisãda, issaro sãti tvaü imassa ņhānassa issaro sāmã hutvā āgato ti vadati, yaü idhatthãti yaü imasmiü nivesane atthi taü aparisaükanto amhākaü kathehi. M. ka¤canapãņhe nisãdi. Rājā satapākasahassapākehi telehi tassa pakkhantarāni makkhetvā ka¤canataņņade madhulāje ca sakkharodaka¤ ca dāpetvā madhurapaņisanthāraü katvā #<[page 215]># %< 3. Javanahaüsajātaka. (476.) 215>% \<[... content straddling page break has been moved to the page above ...]>/ "samma tvaü ekako va āgato si, kuhiü āgamitthā" 'ti. So taü pavattiü vitthārena kathesi. Atha naü rājā āha: "samma mama pi suriyena saddhiü javitavegaü dassehãti". "Mahārāja na sakkā so vego dassetun" ti. "Tena hi sarikkhakamattaü dassehãti". "Sādhu mahārāja, sarikkhakamattaü dassessāmi, akkhaõavedhidhanuggahe sannipātehãti". Rājā sannipātesi. M. cattāro gahetvā rājanivesanā oruyha rājaīgaõe silāthambhaü nikhaõāpetvā attano gãvāya ghaõņaü bandhāpetvā silāthambhamatthake nisãditvā cattāro dhanuggahe silāthambhaü nissāya cātuddisābhimukhe ņhapetvā "mahārāja ime cattāro janā ekappahāren' eva cātuddisābhimukhā cattāri kaõķāni khipantu, tān' āhaü paņhaviü appattān' evāharitvā etesaü pādamåle pātessami, mama kaõķatthā gatabhāvaü ghaõņāsaddasa¤¤āya jāneyyāsi, ahaü pana na pa¤¤āyissāmãti" vatvā tehi ekappahāren' eva khittakaõķāni āharitvā tesaü pādamåle pātetvā silāthambhake nisinnam eva attānaü dassetvā "diņņho te mahārājā mayhaü vego" ti vatvā "mahārāja, ayaü vego mayhaü n' eva uttamo na majjhimo, paritto lāmakavego esa, evaüsãgho mahārāja amhākaü vego" ti āha. Atha naü rājā pucchi: "samma atthi pana tumhākaü vegato a¤¤o sãghataro vego" ti. "âma samma amhākaü uttamavegato pi sataguõena sahassaguõena satasahassaguõena imesaü sattānaü āyusaükhārā khãyanti bhijjanti khayaü gacchantãti" khaõikanirodhavasena råpadhammānaü bhedaü dassesi. Rājā M-assa kathaü sutvā maraõabhayabhãto satiü paccupaņņhāpetuü asakkonto bhåmiyaü papati. Mahājano utrāsa-ppatto ahosi, ra¤¤o mukhaü udakena si¤citvā satiü paņilabhāpesuü. Atha naü M. "mahārāja, mā bhāyi, #<[page 216]># %<216 XIII. Terasanipāta.>% maraõasatiü bhāvehi, dhammaü cara, dānādãni pu¤¤āni karohi, appamatto hohãti" ovadi. Taü rājā "sāmi mayaü tumhādisena ¤āõasampannenācariyena vinā vasituü na sakkhissāmi, Cittakåņapabbataü āgantvā mayhaü dhammaü desento mayhaü ovādācariyo hutvā idh' eva vasā" 'ti yācanto dve gāthā abhāsi: @@ @@ Tāsaü attho: samma haüsarāja savanen' eva ekassa ekacce piyā honti, evaüguõā nāmā ti sutvā savanena piyāyati, ekassa pan' ekacce disvā chando vigacchati pemaü antarādhāyati khādituü āgātā yakkhā viya upaņņhahanti, ekassa ekacce disvā ca sutvā cā 'ti ubhayatthāpi piyā honti, tena taü pucchāmi: kaccin nu me piyyase dassanena, kaccin nu tvaü maü piyāyasi, mayhaü pana tvaü savanena piyo dassanaü panāgamma atipiyo va, evaü mama piyadassano samāno Citrakåņaü āgantvā idha mam' eva santike vasā 'ti. B. āha: @@ Tattha matto va ekadā ti mahārāja mayaü tavāgāre niccaü påjitā vaseyyāma, tvaü pana kadāci surāmadamatto maüsakhādanatthaü haüsarājaü pacantu me ti vadeyyāsi, atha tavānujãvino maü māretvā pacceyyuü, tadāhaü kiü karissāmãti. #<[page 217]># %< 3. Javanahaüsajātaka. (476.) 217>% Ath' assa rājā "tena hi majjam eva na pivissāmãti" pati¤¤aü dātuü @@ gātham āha. Tatoparaü B. cha gāthā abhāsi: @@ @@ @@ @@ @@ @@ Tattha vassitan ti mahārāja tiracchānagatā hi ujuhadayā, tena tesaü vassitaü suvijānaü, manussā pana kakkhalā, tasmā tessaü vacanaü dubbijānataran ti attho, yo pubbe ti yo puggalo paņhamam eva attamano hutvā tvaü mayhaü ¤ātako mitto pāõasamo sakhā ti api evaü ma¤¤ati sv-eva pacchā diso verã sampajjati, evaü durājānāni manussahadayāni, nivisatãti mahārāja yasmiü puggale pemavasena mano nivisati so dåre vasanto pi avidårena so vasati yeva nāma, yasmā pana puggalā mano vivasati apeti so santike vasanto pi dåre yeva, anto pi yo hotãti mahārāja yo sahāyo pasannacitto so cittena allãnattā pāraü samuddassa vasanto pi anto yeva hoti, #<[page 218]># %<218 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ yo pana duņņhacitto so cittena anallãnattā anto vasanto pi pāraü samuddassa hoti nāma, ye disā te ti ye va verino paccatthikā ekato vasantāpi te dåre vasanti yeva, santo pana paõķitā ārā ņhitāpi mettābhāvitena manasā āvajjantā saüvasanti yeva, purā te homā 'ti yāvā appiyā na homa tāvad eva taü āmantetvā gacchāmā 'ti vadati. Atha naü rājā āha: @@ Tattha evaü ce ti sace haüsarāja evaü a¤jalim paggayha yācamānānaü amhākaü imaü a¤jaliü nāvabujjhasi tava paricārakānaü samānānaü vacanaü na karosi atha naü evaü yācāma, puna kayirāsi pariyāyan ti kālānukāle idha gamanāya vāraü kareyyāsãti attho. Tato B. āha: @@ Tattha evaü ce no ti mahārāja mā cintayi, sace amhākaü evaü viharantānaü jãvitantarāyo na bhavissati app-eva nāma ubho a¤¤ama¤¤aü passissāma, api ca tvaü mayā dinnaü ovādam eva mama ņhāne ņhapetvā evaü ittarajãvite lokasannivāse appamatto hutvā dānādãni punnāni karonto dasarājadhamme akopetvā dhammena rajjaü kāresi, evaü hi me ovādaü karonto maü passissasi yevā 'ti. Evaü M. rājānaü ovaditvā Cittakåņam eva gato. S. i. d. ā. "evaü bhikkhave pubbe tiracchānayoniyaü nibbattenāpi mayā āyusaükhārānaü dubbalabhāvaü dassetvā dhammo desito" ti vatvā j. s.: "Tadā rājā ânando ahosi, Kaniņņho Moggallāno, majjhimo Sāriputto, sesahaüsagaõo Buddhaparisā, javanahaüso pana aham evā" 'ti. Javanahaüsajātakaü. #<[page 219]># %< 4. Cullanāradajātaka. (477.) 219>% $<4. Cullanāradajātaka.>$ Na te kaņņhāni bhinnānãti. Idaü S. J. v. thullakumārikapalobhanaü ā. k. Sāvatthivāsino kir' ekassa kulassa soëasavassikā dhãtā ahosi sobhaggappattā, na pana taü koci vāresi. Ath' assā mātā cintesi: "mama dhãtā vayappattā na ca naü koci vāreti, āmisena macchaü viya etāya ekaü Sākiyabhikkhuü palobhetvā uppabbājetvā taü nissāya jãvissāmā" 'ti. Tadā ca Sāvatthivāsã eko kulaputto sāsane uraü datvā pabbajitvā upasampannakālato paņņhāya sikkhākāmataü pahāya ālasiyo sarãramaõķanānuyutto vihāsi. Mahāupāsikā gehe yāgukhādaniyabhojaniyāni sampādetvā dvāre ņhatvā antarāvãthiyā gacchantesu bhikkhåsu rasataõhāya bandhitvā gahetuü sakkuõeyyaråpaü ekaü upadhārentã Tepiņakābhidhammikavinayadharānaü mahantena parivārena gacchantānaü antare ka¤ci gayhåpakaü adisvā tesaü pacchato gacchantānaü madhuradhammakathikānaü chinnavalāhakasadisānaü piõķapātikānaü pi antare ka¤ci adisvā va ekaü yāva bahiapaīgā akkhãni a¤jetvā kese osaõhetvā dukålantaravāsakaü nivāsetvā ghaņņitamaņņacãvaraü pārupitvā maõivaõõapattaü ādāya manoramaü chattaü dhārayamānaü vissaņņhindriyaü kāyadaķķhibahulaü puggalaü āgacchantaü disvā "imaü sakkā gaõhitun" ti vatvā vanditvā pattaü gahetvā "etha bhante" ti gharaü atinetvā nisãdāpetvā yāguādihi parivisitvā katabhattakiccaü "bhante ito paņņhāya idh' evāgaccheyyāthā" 'ti āha. So pi tato paņņhāya tatth' eva gantvā aparabhāge vissāsiko ahosi. Ath' ekadivasaü mahāupāsikā tassa savanapathe ņhatvā "imasmiü gehe upabhogamattā atthi, tathāråpo pana me putto vā jāmāto vā gehaü vicāretuü samattho n' atthãti" āha. So tassā vacanaü sutvā "kimatthaü nu kho kathetãti" thokaü hadayaviddho viya ahosi. Sā dhãtaraü āha: "imaü palobhetvā tava vase vattāpehãti". Sā tato paņņhāya maõķitapasādhitā itthikuttavilāsehi taü palobhesi. Thullakumārikā ti na ca thullasarãrā ti daņņhabbā, #<[page 220]># %<220 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ thålā vā hotu kisā vā pa¤cakāmaguõikarāgena thålatāya thullakumārikā ti vuccati. So daharako kilesavasiko hutvā "na dān' āhaü Buddhasāsane patiņņhātuü sakkhissāmãti" cintetvā vihāraü gantvā pattacãvaraü niyyādetvā "ukkaõņhito smãti" ācariyupajjhāye āha. Te taü ādāya Satthu santikaü netvā "bhante ayaü bhikkhu ukkaõņhito" ti ārocesuü. S. "saccaü kira tvaü bhikkhu ukkaõņhito sãti" pucchitvā "saccaü bhante" ti "kena ukkaõņhāpito sãti" "thullakumārikāya bhante" ti vutte "bhikkhu pubbe p' esā tava ara¤¤e vasantassa brahmacariyantarāyaü katvā mahantaü anattham akāsi, puna tvaü etam eva nissāya kasmā ukkaõņhito sãti" vatvā bhikkhåhi yācito a. ā.: A. B. Br. r. k. Bo. Kāsiraņņhe mahābhoge brāhmaõakule nibbattitvā uggahitasippo kuņumbaü saõņhapesi. Ath' assa bhariyā ekaü puttaü vijāyitvā kālam akāsi. So "yath' eva me piyabhariyāyā evaü mayi pi maraõaü na lajjissati, kiü me gharāvāsena, pabbajjissāmãti" cintetvā kāme pahāya puttaü ādāya Himavantaü pavisitvā tena saddhiü isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā vanamålaphalāhāro ara¤¤e vihāsi. Tadā paccantavāsino corā janapadaü pavisitvā gāmaü paharitvā karamare gahetvā bhaõķikā ukkhipāpetvā puna paccantam pāyesuü. Tesaü antare ekā abhiråpā kumārikā kerāņikapa¤¤āya samannāgatā cintesi: "ime amhe netvā dāsibhogena bhu¤jissanti, ekena upāyena palāyituü vaņņatãti" sā "sāmi sarãrakiccaü kātukām' amhi, thokaü paņikkamitvā ņhitā" ti vatvā core va¤cetvā palāyitvā ara¤¤e vicarantã B-assa puttaü assame katvā phalāphalatthāya gatakāle pubbaõhasamaye taü assamaü pāpuõitvā taü tāpasakumāraü kāmaratiyā palobhetvā sãlam assa bhinditvā attano vase vattetvā #<[page 221]># %< 4. Cullanāradajātaka. (477). 221>% \<[... content straddling page break has been moved to the page above ...]>/ "kin te ara¤¤e vāsena, ehi gāmavāsaü gacchāma, tatra hi råpādayo kāmaguõā sulabhā" ti āha. So "sādhå" 'ti sampaņicchitvā "pitā tāva me ara¤¤ato phalāphalaü āharituü gato, taü disvā ubho pi ekato va gamissāmā" 'ti āha. Sā cintesi: "ayaü taruõadārako ki¤ci na jānāti, pitarā pan' assa mahallakakāle pabbajitena bhavitabbaü, so āgantvā `tvaü idha kiü karosãti' maü pothetvā pāde gahetvā kaķķhetvā ara¤¤e khipissati, tasmim anāgate yeva palāyissāmãti" atha naü "ahaü purato gacchāmi, tvaü pacchā āgaccheyyāsãti" vatvā maggasa¤¤aü ācikkhitvā pakkāmi. So tassā gatakālato paņņhāya uppannadomanasso yathā pure ki¤ci vattaü akatvā sasãsaü pārupitvā antopaõõasālāya pajjhāyanto nipajji. M. phalāphalaü ādāya āgantvā tassā pādavala¤chaü disvā "ayaü mātugāmassa pādavala¤cho, puttassa me sãlaü bhinnaü bhavissatãti" cintento paõõasālaü pavisitvā phalāphalaü otāretvā puttaü pucchanto paņhamaü gātham āha: @@ Tattha aggã pi te na hāpito ti aggã pi te na jalito, mando vā 'ti nippa¤¤o andho bālo viya. So pitu kathaü sutvā uņņhāya pitaraü vanditvā gāraven' eva ara¤¤avāse anussāhaü pavedento gāthadvayam āha: @@ @@ #<[page 222]># %<222 XIII. Terasanipāta.>% Tattha Kassapāmantayāmitan ti Kassapa āmantayāmi taü, gantave ti gantuü, ācāran ti yasmiü janapade vasāmi tatra vasanto yathā ācāraü janapadacārittaü sikkheyyaü jāneyyaü taü dhammaü anusāsa ovadā 'ti vadati. M. "sādhu tāta, desacārittaü te kathessāmãti" vatvā gāthadvayaü āha: @@ @@ Tattha dhamman ti sace raņņhe vāsaü rocesi tena hi tvaü janapadacārittaüdhammaü nisāmehi, yatto cāsãvise ti āsãvisassa santike yattapaņiyatto careyyāsi, sakkonto āsãvisaü parivajjeyyāsãti attho. Tāpasakumāro saükhittena bhāsitassa atthaü ajānanto pucchi: @@ Itaro pi 'ssa vyākāsi: @@ @@ @@ @@ #<[page 223]># %< 4. Cullanāradajātaka. (477.) 223>% @@ @@ @@ @@ Tattha āsavo ti pupphāsavādivisaü, tadāhå 'ti taü āsavasaükhātaü suraü ariyā brahmacariyassa visan ti vadanti, pamattan ti muņņhassatiü, tålaü bhaņņhaü vā 'ti rukkhato bhassitvā patitatålaü viya, akkhāto ti Buddhādãhi kathito, siloko ti kittivaõõo, sakkāro ti a¤jalikammādi, på jā ti gandhamālādãhi påjā, paüko ti esa osãdāpanaņņhena paüko ti akkhāto, mahante ti mahantabhāvappatte, na tesaü pādato care ti tesaü santike na care, rājakulåpako na siyā ti attho, rājāno hi āsãvisā viya muhutten' eva kujjhitvā anayavyasanaü pāpenti api ca antopurappavesane vuttādãnavavasena p' ettha attho veditabbo, bhattattho ti bhattena atthiko hutvā, yadettha kusalan ti yaü tesu upasaükamitabbabhogesu kusalaü anavajjaü pa¤cāgocararahitaü jāneyyāsi tattha ghāsesanaü careyyāsãti attho, na ca råpe manaü kare ti parakule matta¤¤å hutvā bhojanaü bhu¤janto pi tattha itthiråpe manaü mā kareyyāsi, cakkhuü ummãletvā itthiråpe nimittaü mā gaõheyyāsãti vadati, guņņhimacchaü gharāsavā ti ayaü potthakesu pāņho aņņhakathāyaü pana goņņhimajjakirāsavā ti vatvā goņņhin ti gunnaü ņhitaņņhānaü majjan ti pānāgāraü kirāsan ti dhuttakerāņikajanan ti vuttaü, sabhāni kiraõāni cā 'ti sabhāyo ca hira¤¤asuvaõõānaü karanaņņhānāni ca, ārakā ti etāni sabbāni dårato parivajjeyyāsi, yānivā 'ti sappitelayānena gacchanto visamaü maggaü viya. Māõavo pitu kathentassa kathentass' eva satiü paņilabhitvā "tāta alaü me manussapathenā" 'ti āha. Ath' assa pitā mettādibhāvanaü ācikkhi. #<[page 224]># %<224 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So tass' ovāde ņhatvā nacirass' eva jhānābhi¤¤aü nibbattesi. Ubho pi pitāputtā aparihãnajjhānā Brahmaloke nibbattiüsu. S. i. d. ā. j. s.: "Tadā sā dārikā ayaü thullakumārikā ahosi, tāpasakumāro ukkaõņhitabhikkhu, pitā aham eva" 'ti. Cullanāradajātakaü. $<5. Dåtajātaka.>$ Dåte te brahme pāhesin ti. Idaü S. J. v. {attano} pa¤¤āpasaüsanaü ā. k. Dh. kų.: "passathavuso Dasabalassa upāyakosallaü, Nandassa kulaputtassa accharāgaõaü dassetvā arahattaü adāsi, cullapanthakassa pilotikaü datvā saha paņisambhidāhi arahattaü adāsi, kammāraputtassa padumaü dassetvā arahattaü adāsi, evaü nānāupāyehi satte vinetãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Tathāgato idān' eva `iminā idaü hotãti' upāyajānano upāyakusalo, pubbe pi upāyakusalo yevā" 'ti vatvā a. ā.: A. B. Br. r. k. janapado ahira¤¤o ahosi. So hi janapadaü pãëetvā dhanam eva saükaddhi. Tadā B. Kāsigāme brāhmaõakule nibbattitvā vayappatto Takkasilaü gantvā "pacchā dhammena bhikkhaü caritvā ācariyadhanaü āharissāmãti" vatvā sippaü paņņhapetvā niņņhitasippo anuyogaü datvā "ācariya tumhākaü ācariyadhanaü āharissāmãti" āpucchitvā nikkhamma janapade caranto dhammena samena pariyesitvā satta nikkhe labhitvā "ācariyassa dassāmãti" gacchanto antarāmagge Gaīgaü tarituü nāvaü abhiråhi. Tassa tattha nāvāya viparivattamānāya taü suvaõõaü udake pati. So cintesi: "dullabhahira¤¤o janapado, puna ācariyadhane pariyesiyamāne papa¤co bhavissati, #<[page 225]># %< 5. Dåtajātaka. (478.) 225>% \<[... content straddling page break has been moved to the page above ...]>/ yan nånāhaü Gaīgātãre yeva nirāhāro nisãdeyyaü, tassa me nisinnabhāvaü anupubbena rājā jānissati, tato amacce pesessati, ahaü tehi saddhiü na mantessāmi, tato rājā sayaü āgamissati, iminā upāyena tassa santikā ācariyadhanaü labhissāmãti" so Gaīgātãre uttarisāņakaü pārupitvā ya¤¤asuttaü bahi ņhapetvā rajatapaņņavaõõe vālukātale suvaõõapaņimā viya nisãdi. Taü nirāhāraü nisinnaü disvā mahājano "kasmā nisinno sãti" pucchati. Kassaci na kathesi. Punadivase dvāragāmavāsino tassa tattha nisinnabhāvaü sutvā āgantvā pucchiüsu, tesam pi na kathesi, te tassa kilamathaü disvā paridevantā pakkamiüsu. Tatiyadivase nagaravāsino āgamiüsu, catutthadivase nagarato issarajano, pa¤camadivase rājaparisā, chaņņhe divase rājā amacce pesesi, tehi pi saddhiü na kathesi. Sattame divase rājā bhayappatto hutvā tassa santikaü gantvā pucchanto paņhamaü gātham āha: @@ Tattha guyha mataü nu te ti kin nu kho brāhmana yaü tava dukkhaü uppannaü taü te guyhan ti mataü na a¤¤assa ācikkhitabban ti. Taü sutvā M. "mahārāja dukkhaü nāma harituü samatthass' evācikkhitabbaü, na a¤¤assā" 'ti vatvā satta gāthā āha: @@ @@ @@ #<[page 226]># %<226 XIII. Terasanipāta.>% @@ @@ @@ @@ Tattha uppajjatãti sace tava uppajjeyya, mā akkhāhã ti mā kathayi, dubbijānataraü tato ti tiracchānagatavassitato dubbijānataraü, tasmā tatvato ajānitvā harituü asamatthassa attano dukkhaü na kathetabbaü devā 'ti, api ce ti gāthāya kathitattā, anānuputtho ti punappuna puņņho, pavedaye ti katheti, akālaråpe akāle, kālan ti attano guyhassa kathanakālaü, tathāvidhassā 'ti paõķitapurisassa attanā saddhiü ekamanaü viditvā tathāvidhassa ācikkheyya, tippānãti kharāni, sace ti yadi attano dukkhaü avisayhaü attano vā parassa vā purisakārena atikicchaü jāneyyā 'ti, nãtãti lokapaveõi, aņņhalokadhammā ti attho, idaü vuttaü hoti: atha ayaü lokapaveõi na mayhaü eva sukhagamāya uppannā. aņņhahi lokadhammehi parimutto nāma n' atthi, evaü sante sukham eva patthentena parassa dukkhāropanaü ayuttaü, n' etaü hirottappasampannena kattabbaü, atthi ca me hirottappan ti saccaü saüvijjamānaü attani hirottappaü apekkhamāno va a¤¤assa anārocetvā eko va tippāni sahetha dhãro ti. #<[page 227]># %< 5. Dåtajātaka. (478) 227>% Evaü M. sattahi gāthāhi ra¤¤o dhammaü desetvā attano ācariyadhanassa pariyesitabhāvaü dassento catasso gāthā abhāsi: @@ @@ @@ @@ Tattha bhikkhamāno ti ete gahapatiādayo yācamāno, te me ti satta nikkhā mama Gaīgaü tarantassa naņņhā, Gaīgāya patitā, purisā te ti mahārāja tava dåtapurisā manasā anucintitā ti nālaü ime maü dukkhā mocetun ti mayā ¤ātā, tasmā ti tena kāraõena tesaü attano dukkhaü nācikkhiü, pavedayin ti kathesiü. Rājā tassa dhammakathaü sutvā "mā cintayi brāhmaõa, ahaü te ācariyadhanaü dassāmãti" diguõaü adāsi. Tam atthaü pakāsento S. osānagātham āha: @@ Tattha jātaråpamaye ti te suvaõõassa cuddasa nikkhe pi jātaråpamaye yeva adāsi, na yassa vā tassa vā suvaõõassā 'ti attho. M. ra¤¤o ovādaü datvā ācariyassa dhanaü datvā dānādãni pu¤¤āni katvā rājāpi tass' ovāde ņhito dhammena rajjaü kāretvā ubho pi yathākammaü gatā. #<[page 228]># %<228 XIII. Terasanipāta.>% S. i. d. ā. "na bhikkhave idān' eva pubbe pi T. upāyakusalo yevā" 'ti vatvā j. s.: Tadā rājā ânando ahosi, ācariyo Sāriputto, māõavo aham evā" 'ti. Dåtajātakaü. $<6. Kāliīgabodhijātaka.>$ Rājā Kāliīgo cakkavattãti. Idaü S. J. v. Anandattherena kataü mahābodhipåjaü ā. k. Veneyyasaügahatthāya hi T-te janapadacārikaü pakkante Sāvatthivāsino gandhamālādihatthā Jetavanaü gantvā a¤¤aü påjanãyaņņhānaü alabhitvā gandhakuņidvāre pātetvā gacchanti. Tena uëārapāmojjā honti. Taü kāraõaü ¤atvā Anāthapiõķiko T-assa Jetavanaü āgatakāle ânandattherassa santikaü gantvā "bhante ayaü vihāro T-te cārikaü pakkante nippaccayo hoti, manussānaü gandhamālādãhi påjanãyaņņhānaü na hoti, sādhu bhante T-assa imam atthaü ārocetvā ekassa påjanãyaņņhānassa sakkuõeyyabhāvaü vā asakkuõeyyabhāvaü vā jānāthā" 'ti. So "sādhå" 'ti sampaņicchitvā T-aü pucchi: "kati nu kho bhante cetiyānãti". "Tãõi ânandā" 'ti. "Katamāni bhante". "Sārãrikaü pāribhogikaü uddesikan" ti. "Sakkā pana bhante tumhesu dharantesu yeva cetiyaü kātun" ti. "ânanda, sāririkaü na sakkā, taü hi Buddhānaü parinibbutakāle hoti, uddesikaü avatthukaü manamattakena hoti, Buddhehi pana paribhutto Mahābodhi dharantesu pi parinibbutesu pi cetiyam evā" 'ti. "Bhante tumhesu cārikaü pakkantesu Jetavanamahāvihāro appatisaraõo hoti, manussā påjanãyaņņhānaü na labhanti "Mahābodhito bãjaü āharitvā Jetavanādvāre ropemi bhante" ti. "Sādhu ânanda, ropehi, evaü sante Jetavane mama nibaddhavāso viya bhavissatãti". Thero Anāthapiõķikassa ca Visākhāya ca ra¤¤o ca ārocetvā Jetavanadvāre bodhiropanaņņhāne āvāņaü sodhāpetvā Mahāmoggallānatheraü āha: "bhante ahaü Jetavanadvāre bodhiü ropessāmi "Mahābodhito me pakkaü āharathā" 'ti. Thero "sādhå" 'ti sampaņicchitvā ākāsena Bodhimaõķaü gantvā vaõņato parigalantuü pakkaü bhåmiü appattam eva cãvarena paņicchitvā āharitvā adāsi. #<[page 229]># %< 6. Kaliīgabodhijātaka. (479.) 229>% \<[... content straddling page break has been moved to the page above ...]>/ ânandatthero "ajja bodhiü ropessāmãti" Kosalarājānaü ārocesi. Rājā sāyaõhasamaye mahantena parivārena sabbåpakaraõāni gāhāpetvā āgami, tathā Anāthapiõķiko Visākhā ca a¤¤o ca saddho jano. Thero mahābodhiropanaņņhāne mahantaü suvaõõakaņāhaü ņhapetvā heņņhā chiddaü kāretvā gandhakalalassa pårāpetvā "idaü bodhipakkaü ropehi mahārājā" 'ti ra¤¤o adāsi. So cintesi: "rajjaü nāma na sabbakālaü amhākaü hatthe tiņņhati, idaü mayā Anāthapiõķikena ropāpetuü vaņņatãti" so taü pakkaü mahāseņņhissa hatthe ņhapesi. Atha naü Anāthapiõķiko gandhakalalaü viyåhitvā tattha pātesi, tasmiü tassa hatthato muttamatte sabbesaü passantānaü ¤eva naīgalasãsappamāõo bodhirukkho paõõāsahatthubbedho uņņhahi, catåsu disāsu uddha¤ cā 'ti pa¤ca mahāsākhā paõõāsahatthā vā nikkhamiüsu, iti so taü khaõaü ¤eva vanaspatijeņņhako hutvā aņņhāsi, mahantaü pāņihāriyam ahosi. Rājā aņņhasatamatte suvaõõarajataghaņe gandhodakapåre nãluppalahatthakādipatimaõķite mahābodhiü parikkhipitvā puõõaghaņapantiü nāma ņhapāpesi, sattaratanamayaü vedikaü kāresi, suvaõõamissikaü vālukaü okiri, pākāraparikkhepaü kāresi, sattaratanamayaü dvārakoņņhakaü kāresi. Sakkāro mahā ahosi. Thero T-aü upasaükamitvā "bhante tumhehi Mahābodhimåle samāpannasamāpattiü mayā ropitabodhimåle nisãditvā mahājanassa hitatthāya samāpajjathā" 'ti. "ânanda, kiü kathesi, mayi Mahābodhimaõķe samāpannasamāpattiü samāpajjitvā nisãdante a¤¤o padeso dhāretuü na sakkotãti". "Bhante mahājanassa hitatthāya imassa bhåmippadesassa vahananiyāmena samāpattisukhena taü bodhimålaü paribhu¤jathā" 'ti. S. ekarattiü samāpattisukhena taü paribhu¤ji. Thero Kosalarājādãnaü kathetvā bodhimahaü nāma kāresi. So pi kho ânandattherena ropitattā "ânandabodhi" yevā 'ti pa¤¤āyittha. Tadā dh. k. s.: "āvuso āyasmā ânando dharante yevā T-te bodhiü ropāpetvā mahāpåjaü kāresi, #<[page 230]># %<230 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ aho mahāguõo thero" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi ânando saparivāresu catåsu mahādãpesu manusse gahetvā bahugandhamālaü āharāpetvā Mahābodhimaõķe bodhimahaü kāresi yevā" 'ti vatvā a. ā.: Atãte Kāliīgaraņņhe Dantapuranagare Kāliīgo rajjaü kāresi. Tassa Mahākāliīgo Cullakāliīgo ti dve puttā ahesuü Tesu nemittā jeņņhaputtaü "pitu accayena rajjaü kāressatãti" vyākariüsu, kaniņņhaü pana "ayaü isipabbajjaü pabbajitvā bhikkhaü carissati, putto pan' assa cakkavattã bhavissatãti" vyākariüsu. Aparabhāge jeņņhaputto pitu accayena rājā ahosi, kaniņņho uparājā. So "putto kira me cakkavattã bhavissatãti" puttaü nissāya mānaü akāsi. Rājā asahanto "Cålakāliīgaü gaõhā" 'ti ekaü atthacarakaü āõāpesi. So gantvā, kumāra, rājā taü gaõhāpetukāmo, tava jãvitaü rakkhā" 'ti āha. So attano la¤chanamuddika¤ ca sukhumakambala¤ ca khagga¤ cā 'ti imāni tãõi atthacarakāmaccassa dassetvā "imāya sa¤¤āya mama puttassa rajjaü dadeyyāthā" 'ti vatvā ara¤¤aü pavisitvā ramaõãye bhåmibhāge assamaü katvā isipabbajjaü pabbajitvā nadãtãre vāsaü kappesi. Maddaraņņhe pi Sāgalanagare Maddara¤¤o dhãtā jāyi, taü pi nemittikā "ayaü bhikkhaü caritvā jãvissati, putto pan' assā cakkavattã bhavissatãti" vyākariüsu. Sakala-jambudãpe rājāno taü pavattiü sutvā ekappahāren' eva āgantvā nagaraü rundhiüsu. Maddarājā cintesi: "sac' āhaü imaü ekassa dassāmi sesarājāno kujjhissanti, mama dhãtaraü rakkhissāmãti" dhãtara¤ ca bhariya¤ ca gahetvā a¤¤ātakavesena palāyitvā ara¤¤aü pavisitvā Kāliīgakumārassa assamato Uparigaīge assamaü katvā pabbajitvā u¤chācariyāya jãvikaü kappento tattha paņivasi. #<[page 231]># %< 6. Kāliīgabodhijātaka. (479.) 231>% \<[... content straddling page break has been moved to the page above ...]>/ Mātāpitaro "dhãtaraü rakkhissāmā" 'ti taü assamapade katvā phalāphalatthāya gacchanti. Sā tesaü gatakāle nānāpupphāni gahetvā pupphacumbaņakaü katvā-Gaīgātãre ņhapitasopānapantã viya jāto supupphito ambarukkho atthitaü abhiråhitvā kãëitvā pupphacumbaņakaü udake khipati. Taü ekadivasaü gantvā Gaīgāya nahāyato Kāliīgakumārassa sãse laggi. So taü oloketvā "idaü ekāya itthiyā kataü, no ca kho mahallikāya taruõakumārikāya katakammaü, taü vãmaüsissāmi tāva nan" ti kilesavasena Uparigaīgaü gantvā tassā ambarukkhe nisãditvā madhurena sarena gāyantiyā saddaü sutvā rukkhamålaü gantvā taü disvā "bhadde tvaü kā nāmā" ti āha. "Mānusã aham asmi sāmãti". "Tena hi otarāhãti". "Na sakkā sāmi, ahaü khattiyā" ti. "Bhadde, aham pi khattiyo, otarāhãti". "Na sakkā sāmi, na vacanamatten' eva khattiyo hoti, yadi si khattiyo khattiyamāyaü kathethā" 'ti. Te ubho pi a¤¤ama¤¤aü khattiyamāyaü kathayiüsu. Rājādhãtā otarati. Te a¤¤ama¤¤aü ajjhācariüsu. Sā mātāpitåsu āgatesu tassa Kāliīgarājaputtabhāvaü c' eva ara¤¤aü paviņņhakāraõa¤ ca vitthārena tesaü kathesi. Te "sādhå" 'ti sampaņicchitvā taü tassa adaüsu. Tesaü piyasaüvāsena vasantānaü rājadhãtā gabbhaü labhitvā dasamāsaccayena dha¤¤apu¤¤alakkhaõaü puttaü vijāyi, Kāliīgo ti 'ssa nāmam akaüsu. So vayappatto pitu c' eva ayyakassa ca santike sabbasippe nipphattiü pāpuni. Ath' assa pitā nakkhattayogavasena bhātu matabhāvaü ¤atvā "tāta mā tvaü ara¤¤e vasa, peteyyo te Mahākāliīgo kālakato, tvaü Dantapuraü gantvā kulasantakaü rajjaü gaõhā" 'ti vatvā attanā ānãta¤ muddika¤ ca kambala¤ ca khagga¤ ca datvā "tāta, #<[page 232]># %<232 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Dantapuranagare asukavãthiyaü amhākaü atthacarako amacco atthi, tassa gehe sayanamajjhe otaritvā imāni tãõi tassa dassetvā mama puttabhāvaü ācikkha, so taü rajje patiņņhāpessatãti" uyyojesi. So mātāpitaro ca ayyake ca vanditvā pu¤¤amayiddhiyā ākāsena gantvā amaccassa sayanapiņņhe yeva otaritvā "ko si tvan" ti puņņho "Cullakāliīgassa putto 'mhãti" ācikkhitvā tāni ratanāni dassesi. Amacco rājaparisāya ārocesi, amaccā nagaraü alaükārāpetvā tassa chattaü ussāpayiüsu. Ath' assa Kāliīgabhāradvājo nāmā purohito dasa cakkavattivattāni ācikkhi, so taü vattaü påresi. Ath' assa paõõarasauposathadivase Cakkadahato cakkaratanaü Uposathakulato hatthiratanaü Valāhassarājakulato assaratanaü Vepullato maõiratanaü āgami, itthigahapatiparināyakaratanāni pātubhaviüsu. So sakalacakkavālagabbhe rajjaü gaõhitvā ekadivasaü chattiüsayojanāyāmaparisāya parivuto sabbasetaü Kelāsakåņa-paņibhāgaü hatthiü abhiruyha mahantena sirivilāsena mātāpitunnaü santikaü payāsi. Ath' assa sabbabuddhānaü jayapallaīkassa puthavinābhibhåtassa Mahābodhimaõķassa uparibhāgena gantuü nāgo nāsakkhi, rājā punappuna codesi, so nāsakkhi yeva. Tam atthaü pakāsento S. paņhamaü gātham āha: @@ Atha ra¤¤o purohito ra¤¤ā saddhiü gacchanto "ākāse āvaraõaü nāma n' atthi, kin nu kho rājā hatthiü pesetuü na sakkoti, #<[page 233]># %< 6. Kāliīgabodhijātaka. (479.) 233>% \<[... content straddling page break has been moved to the page above ...]>/ vãmaüsissāmãti" ākāsā oruyha sabbabuddhānaü jayapallaükaü puthavinābhiü Mahābodhimaõķaü passi. Tadā kira tattha rājakarãsamattaņņhāne sasakamassumattam pi tiõaü nāma n' atthi, rajatapaņņavaõõavālukā vippakiõõā va hoti, samantā tiõalatāvanaspatiyo Bodhimaõķaü padakkhiõaü katvā āvattitvā bodhimaõķābhimukhā va aņņhaüsu. Brāhmaõo taü bhåmibhāgaü {oloketvā} "idaü sabbabuddhānaü sabbakilesaviddhaüsanaņņhānaü, imassa uparibhāgena Sakkādãhi pi na sakkā gantun" ti cintetvā Kāliīgara¤¤o santikaü gantvā Bodhimaõķassa vaõõaü kathetvā rājānaü "otarā" 'ti āha. Tam atthaü pakāsento S. imā gāthā āha: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 234]># %<234 XIII. Terasanipāta.>% Tattha samaõakola¤¤an ti tāpasānaü puttaü, cakkaü vattayato ti cakkaü vattayamānaü, cakkavattin ti attho, pariõetvā 'ti bhåmibhāgaü vãmaüsitvā, anugãto ti sabbabuddhehi vaõõito, anadhivarā ti atulā appameyyā, virocantãti vigatasabbakilesandhakārā taruõasuriyo viya idha nisinnā virocanti, tiõalatā ti tiõāni ca latāni ca, maõķo ti catunahutādhikadviyojanasatasahassabahalāya puthaviyā maõķo sāro nābhibhåto acalaņņhānaü, kappe saõņhahante paņhamaü saõņhahati vinassante pacchā vinassati, iti no sutan ti evaü amhehi lakkhaõamantavasena sutaü, orohitvā ti ākāsā otaritvā, imassa sabbabuddhānaü kilesapa¤jaraviddhaüsanaņņhānassa namakkāraü karohi, påjasakkāram anuvidhehi, ye te ti ye te cakkavattira¤¤o hatthiratanasaükhātā uposathakule nibbattā nāgā, ettāvatā ti sabbe pi te ettakaü padesaü n' eva-mupayanti, koņņhiyamānāpi na upagacchanti yeva, abhijāto ti gocariyādãni aņņhahatthikulāni abhibhavitvā atikkamitvā uposathakule jāto, ku¤jaran ti uttamaü, ettāvatā ti ettako padeso sakkā etena nāgena upagantuü, ito uttariü na sakkā, ākaükhanto vajiraükusena sa¤¤aü datvā pesehãti, veyya¤janiyakavaco nisāmetvā ti bhikkhave so rājā tassa lakkhaõapāņhassa veyya¤janikassa Kaliīga-Bhāradvājassa vaco nisāmetvā upadhāretvā ¤assāma mayaü yathā imassa vacanaü yadi vā saccaü yadi vā alikan ti vãmaüsanto nāgaü pesesãti attho, ko¤co va ānaditvānā 'ti bhikkhave so nāgo tena ra¤¤ā vajiraükusena codetvā pesito ko¤casakuõo viya naditvā paņiosakkitvā soõķaü ukkhipitvā gãvaü unnāmetvā garubhāvaü vahituü asakkonto viya ākāse yeva nisãdi. So tena punappuna vijjhiyamāno vedanaü sahituü asakkonto kālam akāsi. Rājā pan' assa matabhāvaü ajānanto tathā nisinno va ahosi. Kāliīgabhāradvājo "mahārāja tava nāgo niruddho, a¤¤aü hatthiü saükamā" 'ti avoca. Tam atthaü pakāsento S. dasamaü gātham āha: @@ #<[page 235]># %< 6. Kāliīgabodhijātaka. (479.) 235>% Tattha nāgo khãõāyuko ti nāgo te jãvitakkhayaü patto, yaü ki¤ci karontena pi na sakkā hatthipiņņhe nisinnena bodhimaõķamatthakena gantuü, a¤¤aü nāgaü saükamā 'ti. Ra¤¤o pu¤¤iddhibalena a¤¤o nāgo uposathakulato āgantvā piņņhiü upanāmesi. Rājā tassa piņņhiyaü nisãdi. Tasmiü khaõe matahatthi bhåmiyaü pati. Tam atthaü pakāsento S. itaraü gātham āha: @@ Atha rājā ākāsā oruyha Bodhimaõķaü oloketvā pāņihariyaü disvā Bhāradvājassa thutiü karonto @@ Brāhmaõo taü anadhivāsento attānaü nãcaņņhāne ņhapetvā buddhe yeva ukkhipitvā vaõõesi. Tam atthaü pakāsento S. imā gāthā āha: @@ @@ Tattha veyya¤janikā ti mahārāja mayaü vya¤janaü disvā vyākaraõasamatthā sutabuddhā nāma, buddhā pana sabba¤¤å sabbavidå, buddhā hi atãtādibhedaü sabbaü jānanti c' eva vadanti ca, sabba¤¤åta¤āõen' ete sabbaü jānanti na lakkhaõena, mayaü pana āgamapurisā attano sippabalen' eva jānāma, taü ekadesam eva, buddhā pana sabbaü pajānanti. Rājā Buddhaguõe sutva somanassappatto hutvā sakalacakkavāëavāsikehi bahuü gandhamālaü āharāpetvā Mahābodhimaõķe sattāhaü bodhipåjaü kāresi. #<[page 236]># %<236 XIII. Terasanipāta.>% Taü atthaü pakāsento S. imaü gāthadvayam āha: @@ @@ Tattha pāyāsãti mātāpitunnaü santikaü agamāsi, so Mahābodhimaõķe aņņhārasahatthaü suvaõõatthambhaü ussāpesi, tassa sattaratanamayaü vedikaü kāresi, ratanamissakaü vālukaü okiritvā pākāraparikkhepaü kāresi, sattaratanamayaü dvārakoņņhakaü kāresi, devasikaü pupphānaü saņņhivāhasahassāni sannipātayi, evaü Bodhimaõķaü påjesi. Pāëiyaü pana saņņhivāhasahassānaü pupphānan ti ettakam eva vuttaü. Evaü Mahābodhipåjaü katvā gantvā mātāpitaro ādāya Dantapuram eva āgantvā dānādãni pu¤¤āni katvā Tāvatiüsabhavane nibbatti. S. i. d. ā. "na bhikkhave idān' eva pubbe p' ânando Bodhipåjaü akāsi yevā" 'ti vatvā j. s. "Tadā Kāliīgo Anando ahosi, Kāliīgabhāradvājo pana aham evā" 'ti. Kāliīgabodhijātakaü. $<7. Akittijātakaü.>$ Akittiü disvāna sammatan ti. Idaü S. J. v. ekaü Sāvatthivāsiü dānapatiü ā. k. So kira S-raü nimantetvā sattāhaü Buddhapamukhassa saüghassa mahādānaü datvā pariyosānadivase ariyasaüghassa sabbaparikkhāre adasi. Ath' assa S. parisamajjhe anumodanaü karonto "upāsaka, mahā te pariccāgo. atidukkaraü tayā kataü, ayaü hi dānavaüso nāma porāõakapaõķitānaü vaüso, dānaü nāma gihināpi pabbajitenāpi dātabbam eva, porāõakapaõķitā pabbajitvā ara¤¤e vasantā aloõadhåpanaü udakamattasittaü kārapaõõaü khādamānāpi sampattayācakānaü yāvadatthaü datvā sayaü pãtisukhena yāpayiüså" #<[page 237]># %< 7. Akittijātaka. (480.) 237>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti vatvā "bhante idaü tāva sabbaparikkhāradānaü mahājanassa pākaņaü tumhehi vuttaü apākaņaü, taü no kathethā" 'ti tena yācito a. ā.: A. B. Br. r. k. Bo. asãtikoņivibhavassa brāhmaõamahāsālassa kule nibbatti. Akittãti 'ssa nāmaü kariüsu. Tassa padasāgamanakāle bhaginã jāyi. Yasavatãti tassā nāmaü kariüsu. M. soëasavassakāle Takkasilaü gantvā sabbasippāni uggaõhitvā paccāgamāsi. Ath' assa mātāpitaro kālam akaüsu. So tesaü petakiccāni kāretvā ratanavolokanaü karonto "asuko nāma ettakaü dhanaü saõņhapetvā atãto, asuko ettakan" ti vacanaü sutvā saüviggamānaso hutvā "idaü dhanam eva pa¤¤āyati na dhanassa saühārakā, sabbe imaü dhanaü pahāy' eva gatā, ahaü pana taü ādāya gamissāmãti" bhaginiü pakkosāpetvā "tvaü imaü dhanaü paņipajjā" ti. "Tuyhaü pana ko ajjhāsayo" ti. "Pabbajitukāmo 'mhãti". "Tāta, ahaü tumhehi chaķķitakhelaü sirena na paņicchissāmãti "na me iminā attho, aham pi pabbajissāmãti". So rājānaü āpucchitvā bheri¤ carāpesi: "dhanen' atthikā paõķitassa gehaü gacchantå" 'ti. So sattāhaü mahādānaü pavattetvā dhane akkhãyamāne cintesi: "mayhaü āyusaükhārā khãyanti, kim me dhanakãëāya, atthikā gaõhissantãti" nivesanadvāraü vivaritvā "dinna¤ ¤eva harantå" 'ti sahira¤¤asuvaõõaü gehaü pahāya ¤ātimaõķalassa paridevantassa bhaginiü gahetvā Bārāõasito yena dvārena nikkhami taü Akittidvāraü nāma jātaü yena titthena nadiü otiõõo tam pi Akittititthaü nāma jātaü. So dve tãõi yojanāni gantvā ramaõãye ņhāne paõõasālaü katvā bhaginiyā saddhiü pabbaji, tassa pabbajitakālato paņņhāya bahugāmanigamarājadhānivāsino pi pabbajiüsu, #<[page 238]># %<238 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ mahāparivāro ahosi, mahālābhasakkāro nibbatti, Buddhuppādo viya pavatti. Atha M. "ayaü mahālābhasakkāro, atimahāparivāro pi mahanto, mayā ekaken' eva viharituü vaņņatãti" cintetvā avelāya antamaso bhaginim pi ajānāpetvā ekako va nikkhamitvā anupubbena Damiëaraņņhaü patvā Kāvãrapaņņanasamãpe uyyāne viharanto jhānābhi¤¤aü nibbattesi, tatrāpi 'ssa mahālābhasakkāro uppajji. So taü jigucchanto chaķķetvā ākāsena gantvā Nāgadãpasamãpe Kāradãpe otari. Tadā Kāradãpo Ahidãpo nāma hoti. So tattha mahantaü kārarukkhaü upanissāya paõõasālaü māpetvā vāsaü kappesi. Tassa tattha vasanabhāvaü. na koci jānāti. Ath' assa bhaginã bhātaraü gavesamānā anupubbena Damiëaraņņhaü patvā taü adisvā tena vasitaņņhāne yeva vasi, jhānaü pana nibbattetuü nāsakkhi. M. appicchatāya katthaci agantvā tassa rukkhassa phalakāle phalāni khādati pattakāle pattāni udakasittāni khādati. Tassa sãlatejena Sakkassa Paõķukambalasilāsanaü uõhākāraü dassesi. Sakko "ko nu kho maü ņhānā cāvetukāmo" ti āvajjanto paõķitaü disvā "kimatthaü nu kho esa tāpaso sãlaü rakkhati, Sakkattaü nu kho pattheti udāhu a¤¤aü, vãmaüsissāmi naü, ayaü hi dukkhena jãvikaü kappeti, udakasittāni kārapattāni khādati, sace Sakkattaü pattheti attano sittāni pattāni mayhaü dassati no ce na dassatãti" brāhmaõavaõõena tassa santikaü āgami. B. pi kārapattāni sedetvā otāretvā "sãtalabhåtāni khādissāmãti" paõõasāladvāre nisãdi. Ath' assa purato Sakko bhikkhatthāya aņņhāsi. M. taü disvā somanassappatto hutvā "lābhā vata me, yācakaü passāmi, ajja mama manorathaü matthakaü pāpetvā dānaü dassāmãti" #<[page 239]># %< 7. Akittijātaka. (480.) 239>% \<[... content straddling page break has been moved to the page above ...]>/ pakkabhājanen' evādāya gantvā "idaü me dānaü, sabbaõõåta¤āõassa paccayo hotå" 'ti attano asesetvā vā tassa bhikkhāya bhājane pakkhipi. Brāhmaõo dānaü gahetvā thokaü gantvā antaradhāyi. M. pi tassa datvā puna apacitvā pãtisukhen' eva vãtināmetvā punadivase pi pacitvā tatth' eva paõõasāladvāre nisãdi. Sakko puna brāhmaõavesena āgami, puna pi tassa datvā M. tath' eva vãtināmesi. Tatiyadivase pi tath' eva datvā "aho me lābhā, kārapattāni nissāya mahantaü pu¤¤aü pasavāmãti" somanassappatto tayo divase anāhāratāya dubbalo pi samāno majjhantikasamaye paõõasālato nikkhamitvā dānaü āvajjanto paõõasāladvāre nisãdi. Sakko pi cintesi: "ayaü brāhmaõo tayo divase nirāhāro hutvā evaü dubbalo pi dānaü dento tuņņhacitto va deti, cittassa a¤¤athattamattaü n' atthi, ahaü imaü `idaü nāma patthetvā dānaü detãti' na jānāmi, pucchitvā ajjhāsayam assa sutvā dānakāraõaü jānissāmãti" so majjhantike vãtivattento mahantena sirisobhaggena taruõasuriyo viya jalamāno āgantvā M-assa purato ņhatvā "ambho tāpasa evaü uõhavāte paharante evaråpe loõajalaparikkhitte ara¤¤e kimatthaü tapokammaü karosãti" pucchi. Tam atthaü pakāsento S. paņhamaü gātham āha: @@ Tattha kimatthiyan ti kiü manussasampattiü patthento udāhu Sakkasampattiādãnaü a¤¤ataran ti. M. taü sutvā Sakkabhāva¤ c' assa ¤atvā "nāhaü etā sampattiyo patthemi, sabba¤¤åtaü pana patthento tapokammaü karomãti" pakāsetuü dutiyaü gātham āha: #<[page 240]># %<240 XIII. Terasanipāta.>% @@ Tattha tasmā ti yasmā punappuna jāti punappuna khandhānaü bhedanaü sammohamaraõa¤ ca dukkhaü tasmā yatth' etāni n' atthi taü nibbānaü patthento idha sammāmãti evaü attano nibbānajjhāsayataü dãpesi. Taü sutvā Sakko tuņņhamānaso "sabbabhavesu kirāyaü ukkaõņhito nibbānatthāya ara¤¤e viharati, varam assa dassāmãti" varena taü nimantento tatiyaü gātham āha: @@ Tattha manasicchasãti yaü ki¤ci manasā icchasi taü dammi, varaü gaõhāhãti. M. varaü gaõhanto catutthaü gātham āha: @@ Tattha varaü ce me ado ti sace mayhaü varaü desi, piyāni cā 'ti a¤¤ani ca yāni piyabhaõķāni, na tappantãti punappuna puttādayo patthenti yeva, na tittiü upagacchanti, na mayã vase ti mayi mā vasatu mā uppajjatu. Ath' assa Sakko tussitvā uttarim pi varaü dento Mahāsatto ca gaõhanto imā gāthā abhāsiüsu: @@ @@ @@ @@ #<[page 241]># %< 7. Akittijātaka. (480.) 241>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha yena jātenā 'ti yena cittena jātena kuddhā sattā pāõavadhādãnaü vā katattā rājadaõķavasena visaü khādanādãhi vā attano maraõavasena etāni khettādãni jãyanti so doso mayi na vaseyyā 'ti yācati, #<[page 242]># %<242 XII. Dvādasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ na suõe ti asukaņņhāne nāma vasatãti pi imehi kaõõehi na suõeyyaü, kinnu te akaran ti tava bālena mātā māritā udāhu pitā a¤¤aü vā pana te kin nāma bālo anatthaü akariü, anayaü nayatãti akāraõaü kāraõan ti ganhāti, pāõātipātādãni katvā jãvikaü kappessāmãti evaråpāni anatthakammāni cinteti, adhurāyan ti saddhādhurasãladhurapa¤¤ādhuresu ayojetvā ayoge niyu¤jati, dunnayo seyyaso hotãti dunnayo va tassa seyyo hoti, pa¤ca dussãlakammāni samādāya vattanam eva seyyo ti gaõhāti, hitapaņipattiyā vā dunnayo hoti netuü asakkuõeyyo, sammā vutto ti hetunā kāraõena vutto pi kuppati, vinayan ti evaü abhikkamitabban ti ādikaü ācāravinayaü na jānāti, ovādaü na sampaņicchati, sādhu tassā 'ti etehi kāraõehi tassa adassanam eva sādhu, suriyassuggamanaü patãti suriyass' uggamanavelāya, dibbā bhakkhā ti dibbabhojanaü, yācakā ti tassa dibbabhojanassa paņiggāhakā, vatacariyāhãti dānasãlauposathakammehi, dassanaü mābhikaükhantãti dassanaü mama abhikaükhanti, taü tādisan ti āyasmantaü evaråpaü dibbālaükāravibhåsitaü, pamajjeyyan ti pamādam āpajjeyyaü, tava sirisampattiü pattheyyaü evaü nibbānatthāya pavattite tapokamme Sakkaņņhānaü patthento pamatto nāma bhaveyyaü, etaü tava dassane mayhaü bhayan ti. Sakko "sādhu bhante, na te ito paņņhāya santikaü āgamissāmãti" taü abhivādetvā khamāpetvā pakkāmi. M. yāvajãvaü tatth' eva vasanto brahmavihāre bhāvetvā Brahmaloke nibbatti. S. i. d. ā. j. s.: "Tadā Sakko Anuruddho ahosi, Akittipaõķito aham evā" 'ti. Akittijātakaü. $<8. Takkāriyajātaka.>$ Ahameva dubbhāsitaü bhāsiü bālo ti. Idaü S. J. v. Kokālikaü ā. k. Ekasmiü hi antovasse dve aggasāvakā gaõaü vihāya vivittakāvāsaü vasitukāmā S-raü āpucchitvā Kokālikaraņņhe Kokālikassa vasanaņņhānaü gantvā evam āhaüsu: "āvuso Kokālika taü nissāya amhākaü amhe ca nissāya tav'! #<[page 243]># %< 8. Takkāriyajātaka. (481.) 243>% \<[... content straddling page break has been moved to the page above ...]>/ eva phāsuvihāre sati imaü temāsaü idha vaseyyāmā" 'ti. "Ko panāvuso maü nissāya tumhākaü phāsuvihāro" ti. "Sace tvaü āvuso `dve aggasāvakā idha viharantãti' kassaci na āroceyyāsi mayaü sukhaü vihareyyāma, ayaü taü nissāya amhākaü phāsuvihāro" ti. "Atha tumhe nissāya mayhaü ko phāsuvihāro" ti. "Mayaü tuyham antotemāse dhammaü vācessāma dhammakathaü kathessāma, esa tuyhaü amhe nissāya phāsuvihāro" ti. "Vasatha āvuso yathājjhāsayenā" 'ti so tesaü paõãtasenāsanaü adāsi. Te phalasamāpattisukhena sukhaü vasiüsu, na koci tesaü tattha vasanabhāvaü jānāti. Te vutthavassā pavāretvā "āvuso, taü nissāya vutth' amha, S-raü vandituü gacchāmā" 'ti taü āpucchiüsu. So "sādhå" 'ti sampaņicchitvā te ādāya dhuragāmaü piõķāya cari. Therā katabhattakiccā gāmato nikkhamiüsu. Kokāliko te uyyojetvā nivattitvā manussānaü ārocesi: "upāsakā, tumhe tiracchānasadisā, dve aggasāvake temāsaü dhuravihāre vasante na jānittha, idāni te gatā" ti. Manussā "kasmā pana bhante amhākaü na ārocayitthā" 'ti vatvā bahuü sappitelādibhesajja¤ c' eva vatthacchādana¤ ca gahetvā there upasaükamitvā vanditvā "khamatha no bhante, mayaü tumhākaü aggasāvakabhāvaü na jānāma, ajja no Kokālikabhadantassa vacanena ¤ātā, amhākaü anukampāya imāni bhesajjavatthacchādanāni gaõhathā" 'ti. Kokāliko "therā appicchā santuņņhā, imāni vatthāni attanā agahetvā mayhaü dassantãti" cintetvā upāsakehi saddhiü yevā therānaü santikaü gato. Therā bhikkhuparipācitattā tato ki¤ci n' eva attanā gaõhiüsu na Kokālikassa dāpesuü. Upāsakā "bhante idāni agaõhantā puna amhākaü anuggahatthāya idhāgaccheyyāthā" 'ti yāciüsu. Therā adhivāsetvā Satthu santikaü agamiüsu. Kokāliko "ime therā attanā na gaõhantā mayham pi na dāpesun" ti āghātaü bandhi. Therāpi Satthu santike thokaü vasitvā attano parivāre pa¤casate bhikkhå ādāya bhikkhusahassena saddhiü cārikaü caramānā Kokālikaraņņhaü pattā. Te upāsakā paccuggamanaü katvā there ādāya tam eva vihāraü netvā devasikaü mahāsakkāraü kariüsu. Pahåtabhesajjavatthacchādanaü uppajjati. #<[page 244]># %<244 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Therehi saddhiü gatabhikkhå cãvarāni vicarentā saddhiü āgatabhikkhåna¤ ¤eva denti Kokālikassa na denti, therāpi tassa na dāpenti. Kokāliko cãvaraü na labhitvā "pāpicchā Sāriputta-Moggallānā, pubbe diyyamānalābhaü agahetvā idāni gaõhanti, påretuü na sakkā, a¤¤aü na olokentãti" there akkosati paribhāsati. Therā "ayaü amhe nissāya akusalaü pasavatãti" saparivārā nikkhamitvā "a¤¤aü bhante katipāhaü vasathā" 'ti manussehi yāciyamānāpi nivattituü na icchiüsu. Ath' eko daharabikkhu āha: "upāsakā, kathaü therā vasissanti, tumhākaü kulåpakathero imesaü vāsaü na sahatãti". Te tassa santikaü gantvā "bhante, tumhe kira therānaü idha vāsaü na sahatha, gacchatha, ne khamāpetvā vā nivattetha palāyitvā vā a¤¤attha vasathā" 'ti. So upāsakānaü bhayena gantvā there yāci. Therā "gacchāvuso, na mayaü nivattāmā" 'ti pakkamiüsu. So nivattetuü asakkonto vihāram eva paccāgato. Atha naü upāsakā pucchiüsu: "nivattitā te bhante therā" ti. "Nivattetuü nāsakkhiü". "Kiü āvuso" ti. Atha naü "imasmiü pāpadhamme idha vasante pesalā bhikkhå na vasissanti, nikkaķķhāma nan" ti cintetvā "bhante, mā tvaü idha vasi, amhe nissāya tuyhaü ki¤ci n' atthãti" āhaüsu. So tehi abahumānakato pattacãvaram ādāya Jetavanaü gantvā S-raü upasaükamitvā "pāpicchā bhante SāriputtaMoggallānā pāpakānaü icchānaü vasaü gatā" ti āha. Atha naü S. "mā h' evaü Kokālika, pasādehi Kokālika SāriputtaMoggallānesu cittaü, `pesalā, bhikkhå' 'ti dhārehi". Kokāliko "tumhe bhante tumhākaü aggasāvakānaü saddahatha, ahaü paccakkhato addasaü, pāpicchā ete paņicchannakammantā dussãlā" ti vatvā yāvatatiyaü S-rā vārito pi tath' eva vatvā uņņhāyāsanā pakkāmi. Tassa pakkantamattass' eva sakalasarãre sāsapamattā piëakā uņņhahitvā anupubbena vaķķhitvā beluvapakkamattā hutvā bhijjitvā pubbalohitaü pagghariüsu. So nitthananto vedanāmatto Jetavanadvārakoņņhake nipajji. "Kokālikena dve aggasāvakā akkuņņhā" ti yāva Brahmalokā ekakolāhalam ahosi. Ath' assa upajjhāyo Tudu nāma Brahmā taü kāraõaü ¤atvā gantvā #<[page 245]># %< 8. Takkāriyajātaka. (481.) 245>% \<[... content straddling page break has been moved to the page above ...]>/ "there khamāpessāmãti" āgantvā ākāse ņhatvā "Kokālika, pharusaü te kammaü kataü, aggasāvake pasādehãti" āha. "Ko pana tvaü āvuso" ti. "Tudu Brahmā nām' ahan" ti. "Nanu tvaü āvuso Bhagavatā anāgāmãti vyākato, anāgāmã anāvattidhammo tasmā lokā ti vuttaü, tvaü saükāraņņhāne yakkho bhavissasãti" Mahābrahmānaü apasādesi. So taü attano vacanaü gāhāpetuü asakkonto "tava vācāya tvam eva paccasså" 'ti suddhavāsam eva gato. Kokāliko pi kālaü katvā Padumaniraye uppajji. Tassa tattha nibbattabhāvaü ¤atvā Sahampati Mahābrahmā Tathāgatassa ārocesi. S. bhikkhånaü ārocesi. Bhikkhå tassa aguõaü kathentā dh. k. s.: "āvuso Kokāliko kira SāriputtaMoggallāne akkositvā attano mukhaü nissāya Padumaniraye uppanno" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Kokāliko idān' eva vacanena hato attano mukhaü nissāya dukkhaü anubhoti, pubbe p' esa mukhaü nissāya dukkhaü anubhavi yevā" 'ti vatvā a. ā.: A. B. Br. r. k. tassa purohito Piīgalo nikkhantadāņho ahosi. Tassa brāhmaõã a¤¤ena brāhmaõena saddhiü aticari. So pi tādiso va purohito brāhmaõiü punappuna vārento pi vāretuü asakkonto cintesi: "imaü mama veriü sahatthā māretuü na sakkā, upāyena naü māressāmãti" so rājānaü upasaükamitvā āha: "mahārāja, tava nagaraü sakala-Jambudãpe agganagaraü, tvaü aggarājā, evaü aggara¤¤o nāma tava dakkhiõadvāraü duyuttaü amaīgalan" ti. "âcariya idāni kiü kātabban" ti. "Maīgalaü katvā yojetabban" ti. "Kiü laddhuü vaņņatãti". "Purāõadvāraü hāretvā maīgalayuttāni dāråni gahetvā nagarapariggāhakāhaü bhåtānaü baliü datvā maīgalanakkhattena patiņņhāpetuü vaņņatãti". "Tena hi evaü karothā" 'ti. Tadā B. Takkāriyo nāma māõavo hutvā tassa santike sippaü uggaõhāti. #<[page 246]># %<246 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Purohito purāõadvāraü hāretvā navaü niņņhāpetvā rājānaü āha: "niņņhitaü deva dvāraü, sve bhaddanakkhattaü, taü anatikkamitvā baliü katvā dvāraü patiņņhāpetuü vaņņatãti". "âcariya balikammatthāya kiü laddhuü vaņņatãti". "Deva mahesakkhaü dvāraü mahesakkhadevatāhi adhiggahãtaü, ekaü piīgalaü nikkhantadāņhaü ubhato visuddhaü brāhmaõaü māretvā tassa maüsalohitena baliü katvā sarãraü heņņhā khipitvā dvāraü patiņņhāpetabbaü, evaü tumhāka¤ ca nagarassa ca sotthiü bhavissatãti". "Sādhu ācariya, evaråpaü brāhmaõaü māretvā dvāraü patiņņhāpehãti". So tuņņhamānaso "sve paccāmittassa piņņhiü passissāmãti" ussāhajāto attano gehaü gantvā mukhaü rakkhituü asakkonto turitaturito bhariyaü āha: "pāpacaõķāli, ito paņņhāya kena saddhiü abhiramissasi, sve te jāraü māretvā balikammaü karissāmãti". "Niraparādhaü kiükāraõā māressasãti". "Rājā `kaëārapiīgalassa brāhmaõassa maüsalohitena baliü katvā nagaradvāraü patiņņhāpehãti' āha, jāro te kaëārapiīgalo, taü māretvā baliü karissāmãti". Sā jārassa santikaü pāhesi: "rājā kira kaëārapiīgalaü brāhmaõaü māretvā baliü kātukāmo, sace jãvitukāmo a¤¤e pi tayā sadise brāhmaõe gahetvā sve kālass' eva palāyasså" 'ti. So tathā akāsi. Taü nagare pākaņaü ahosi. Sakalanagarato sabbe kaëārapiīgalā palāyiüsu. Purohito amittassa palātabhāvaü ajānitvā pāto va rājānaü upasaükamitvā "deva asukaņņhāne kaëārapiīgalo brāhmaõo atthi, taü gaõhāpethā" 'ti āha. Rājā manusse pesesi, te apassantā āgantvā "palāto kira" 'ti ārocesuü. "A¤¤attha upadhārethā" #<[page 247]># %< 8. Takkāriyajātaka. (481.) 247>% 'ti. Sakalanagare upadhārentāpi na passiüsu. Tato "saõikaü upadhārethā" 'ti vutte "deva ņhapetvā purohitaü a¤¤o evaråpo n' atthãti" vadiüsu. Purohitaü na sakkā māretun" ti. "Deva kiü vadetha, purohitassa kāraõā ajja dvāre apatiņņhāpite nagaraü aguttaü bhavissati, ācariyo kathento `ajja atikkametvā ito saüvaccharaccayena nakkhattaü labhissatãti' kathesi, saüvaccharaü nagare advārake paccatthikānaü okāso bhavissati, yaü ka¤ci māretvā a¤¤ena vyattena brāhmaõena balikammaü kāretvā dvāraü patiņņhāpessāmā" 'ti. "Atthi pana a¤¤o ācariyasadiso paõķito brāhmaõo" ti. "Atthi deva tass' eva antevāsã Takkāriyamāõavo nāma, tassa purohitaņņhānaü datvā dvāre maīgalaü karothā" 'ti. Rājā taü pakkosāpetvā sammānaü kāretvā purohitaņņhānaü datvā tathā kātuü āõāpesi. So mahantena parivārena nagaradvāraü agamāsi. Purohitaü rājānubhāvena bandhitvā ānayiüsu. M. dvāraü patiņņhāpanaņņhāne āvāņaü khaõāpetvā sāõiü parikkhipāpetvā ācariyena saddhiü antosāõiyaü aņņhāsi. âcariyo āvāņaü oloketvā attano patiņņhaü alabhanto "attho tāva me nipphādito ahosi, bālatāya pana mukhaü rakkhituü asakkonto vegena pāpitthiyā kathesin ti attanā va me attano vadho ābhato" ti M-aü ālapanto paņhamaü gātham āha: @@ #<[page 248]># %<248 XIII. Terasanipāta.>% Tattha dubbhāsitaü bhāsãti dubbhāsitaü bhāsiü, bheko vā 'ti yathā ara¤¤e maõķuko vassanto attano khādakaü ahiü avhayamāno dubbhāsitaü bhāsati nāma evaü aham eva dubbhāsitaü bhāsiü, Takkāriye ti tassa Takkāriyā ti itthiliīgaü nāma. Ten' etaü ālapanto gātham āha: @@ Tattha ativelabhāõãti velātikkantaü pamāõātikkantaü katvā kathanaü nāma na sādhu kira, ativelabhāõã puriso na sādhå 'ti pi attho, sokapariddava¤ cā 'ti ācariya evam eva ativelabhāõã puriso vadhabandhana¤ ca soka¤ ca mahantena saddena parideva¤ ca pappoti, garahasãti paraü agarahitvā attānaü yeva garaheyyāsi, etthā 'ti etasmiü kāraõe, ācera yantan ti ācariya yena kāraõena taü nikhaõanti sobbhe taü tayā va kataü, tasmā attānaü eva garaheyyāsãti vadati. Eva¤ ca naü vatvā "ācariya vācaü arakkhitvā na kevalaü tvam eva dukkhappatto a¤¤e pi pattā yevā" 'ti vatvā atãtaü āharitvā dassesi. Pubbe kira Bārāõasiyaü Kālã nāma gaõikā ahosi, tassā Tuõķilo nāma bhātā. Kālã ekadivasaü sahassaü gaõhāti. Tuõķilo pana itthidhutto surādhutto akkhadhutto va, sā tassa dhanaü deti, so laddhaü laddhaü vināseti. Sā taü vārentã vāretuü nāsakkhi. So ekadivasaü dåtaparājito nivatthavatthāni datvā kaņasāņakakhaõķaü nivāsetvā tassā gehaü āgami. Tāya va dāsiyo āõattā honti: "Tuõķilassa āgatakāle ki¤ci adatvā gãvāya naü gahetvā nãhareyyāthā" 'ti. #<[page 249]># %< 8. Takkāriyajātaka. (481.) 249>% \<[... content straddling page break has been moved to the page above ...]>/ Tā tathā kariüsu. So dvāramåle rodanto aņņhāsi. Ath' eko seņņhiputto niccakālaü Kāliyā sahassaü āharanto taü divasaü taü disvā "kasmā Tuõķila rodasãti" pucchi. "Sāmi, jåte parājito mama bhaginiyā santikaü āgato 'mhi, taü maü dāsiyo gãvāya gahetvā nãhariüså" 'ti. "Tena hi tiņņha, bhaginiyā te kathessāmãti" so gantvā "bhātā te kaņasāņakakhaõķaü nivāsetvā ņhito, vatthāni 'ssa kimatthaü na desãti" āha. "Ahaü tāva na demi, sace pana te sineho atthi tvaü dehãti". Tasmiü pana gaõikāghare idaü cārittaü: ābhataü sahassato, pa¤ca satāni gaõikāya honti, pa¤ca satāni vatthagandhamālāmålaü honti, āgatapurisā tasmiü ghare laddhavatthāni nivāsetvā rattiü vasitvā punadivase gacchantā nivāsetvā ābhatavatthān' eva nivāsetvā gacchanti. Tasmā so seņņhiputto tāya dinnaü vatthaü nivāsetvā attano sāņake Tuõķilassa dāpesi. So nivāsetvā nadanto gantvā surāgehaü pāvisi. Kālã pi dāsiyo āõāpesi: "sve etassa gamanakāle vatthāni acchindeyyāthā" 'ti. Tā tassa nikkhamanakāle ito c' ito ca upadhāvitvā vilumpamānā viy' assa sāņake gahetvā "idāni yāhi kumārā" 'ti naggaü katvā vissajjesuü. So naggo va nikkhami, jano parihāsaü karoti, so lajjitvā "mayā v' etaü kataü, aham eva attano mukhaü rakkhituü nāsakkhin" ti paridevi. Idaü tāva dassetuü tatiyaü gātham āha: @@ #<[page 250]># %<250 XIII. Terasanipāta.>% Tattha bahu tādiso vā 'ti seņņhiputto pi hi attanā katen' eva dukkhaü patto, tvam pi tasmā ayam pi tuyhaü dukkhuppattãti attho bahåhi kāraõehi tādiso va. Aparo pi: Bārāõasiyaü ajapālānaü pamādena gocarabhåmiyaü dvãsu meõķesu yujjhantesu eko kuliīgasakuõo "ime idāni bhinnehi sãsehi marissanti, vāressāmi vata no" ti "mātula mā yujjhathā" 'ti vāretvā tesaü kathaü agahetvā yujjhantānaü yeva piņņhiyam pi sãse pi nisãditvā yācitvā vāretuü asakkonto "tena hi maü māretvā yujjhathā" 'ti ubhinnaü sãsamantaraü pāvisi. Te a¤¤ama¤¤aü pahariüsu yeva. So saõhakaraõiyaü piüsito viya attanā katen' eva vināsaü patto. Idaü aparaü kāraõaü dassento cattuthaü gātham āha: @@ Tattha meõķantaran ti meõķānaü antaraü, accupatãti atigantvā uppati, ākāse sãsānaü vemajjhe aņņhāsãti attho, piüsito ti pãëito. Aparo pi: Bārāõasivāsino va gopālakapālitaü tālarukkhaü disvā ekaü phalatthāya rukkhaü āropesuü, tasmiü phalāni pātente eko kaõhasappo vammãkā nikkhamitvā tālaü abhiråhi, heņņhā ņhitā daõķādãhi paharantāpi taü vāretuü nāsakkhiüsu. Te "sappo tālaü abhiråhatãti" itarassa ācikkhiüsu, so bhãto mahāviravaü viravi, heņņhā ņhitā ekaü thirasāņakaü catåsu kaõõesu gahetvā "imasmiü sāņake patā" 'ti taü āhaüsu. So parigalitvā catunnam pi antare sāņakamajjhe pati, tassa vātavegena sandhāretuü asakkontā a¤¤ama¤¤aü sãsehi paharitvā bhinnehi sãsehi jãvitakkhayaü pattā. #<[page 251]># %< 8. Takkāriyajātaka. (481.) 251>% \<[... content straddling page break has been moved to the page above ...]>/ Idaü kāraõaü dassento pa¤camaü gātham āha: @@ Tattha potthakan ti ghanasāņakaü, sabbeva te ti te pi cattāro janā attanā katen' eva bhinnasãsā sayiüsu. Apare: Bārāõasivāsino eëakacorā rattiü ekaü ajaü thenetvā "ara¤¤e khādissāmā" 'ti tassā avassanatthāya mukhaü bandhitvā veëugumbe ņhapesuü. Punadivase taü khādituü gacchantā āvudhaü pammussitvā agamaüsu. Te "ajaü māretvā maüsaü pacitvā khādissāma, āharathāvudhan" ti ekassāpi hatthe āvudhaü adisvā "vinā āvudhena etaü māretvāpi maüsaü gahetuü na sakkā" ti "vissajjetha naü, pu¤¤am assa atthãti" vissajjesuü. Tadā eko veëukāro veëuü gahetvā "puna pi āgantvā gahessāmãti" nalakārasatthiü veëupattantare ņhapetvā pakkāmi. Ajā "mutt' amhãti" tussitvā veëumåle kãëamānā pacchimapādehi paharitvā taü satthiü pātesi. Corā satthisaddaü sutvā upadhāretvā taü disvā tuņņhamānasā ajaü māretvā maüsaü khādiüsu. Iti sāpi ajā attanā katen' eva matā ti idaü dassetuü chaņņhamaü gātham āha: @@ Tattha avekkhipantãti kãëamānā pacchimapāde khipantã. #<[page 252]># %<252 XIII. Terasanipāta.>% Eva¤ ca pana vatvā "attano vacanaü rakkhitvā mitabhāõino nāma maraõadukkhā muccantãti" dassetvā kinnaravatthuü āhari: Bārāõasivāsã kir' eko luddaputto Himavantaü gantvā eken' upāyena jayampatike dve kinnare gahetvā ānetvā ra¤¤o adāsi. Rājā adiņņhapubbe kinnare disvā "ludda imesaü ko guõo" ti pucchi. "Deva, ete madhurena sarena gāyanti, manu¤¤aü naccanti, manussā evaü gāyitu¤ ca naccitu¤ ca na jānantãti". Rājā luddassa bahuü dhanaü datvā kinnare "gāyatha naccathā" 'ti āha. "Sace mayaü gāyantā vya¤janaü paripuõõaü kātuü na sakkissāma duggãtaü hoti, amhe garahissanti vadhissanti, bahuü kathentāna¤ ca pana |musāvādo hotãti" musāvādabhayena ra¤¤o punappuna vuttāpi na bhāsiüsu na nacciüsu. Rājā kujjhitvā "ime māretvā maüsaü pacitvā āharathā" 'ti āõāpento sattamaü gātham āha: @@ Tattha migā ime ti sace devā vā gandhabbā vā bhaveyyuü nacceyyuü c' eva gāyeyyuü ca, ime pana migā tiracchānagatā, atthavasābhatā ime ti atthaü paccāsiüsantena luddenānãtattā atthavasena mama ābhatā, etesu ekaü sāyamāse ekaü pātarāse paccantå 'ti. Kinnarã cintesi: "rājā kuddho, nissaüsayaü māressati, idāni kathetuü kālo" ti anantaraü gātham āha: @@ #<[page 253]># %< 8. Takkāriyajātaka. (481.) 253>% Tattha saükamāno kileso ti kadāci ahaü bhāsamāno dubbhāsitaü bhāseyyan ti evaü dubbhāsitaü saükamāno kilissati kilamati, tasmā ti tena kāraõena tumhākaü nāgāyiü na bālabhāvenā 'ti. Rājā kinnariyā tussitvā anantaraü gātham āha: @@ Tattha yā mesā ti yā me esā, dentå 'ti mahānasatthāya dentu. Kinnaro ra¤¤o vacanaü sutvā "ayaü maü akathentaü avassaü māressati, idāni kathetuü vaņņatãti" itaraü gātham āha: @@ Tattha pajjunnanāthā ti tiõabhakkhā pasavo meghanāthā nāma, pasunāthā ti ayaü pana manussapajā pa¤cagorasena upajãvantā pasunāthā pasupatiņņhā, tvaünātho smãti ahaü pana tvaünātho, tvaü mama patiņņhā, nātho han ti mama pana bhariyāya ahaü nātho, aham assā patiņņhā, dvinnama¤¤ataraü ¤atvā mutto gaccheyya pabbatan ti amhākaü dvinnaü antare eko ekaü mataü ¤atvā sayaü maraõato mutto pacchā Himavantaü gaccheyya, jãvamāna pana mayaü a¤¤ama¤¤aü na jahāma, tasmā sace si imaü Himavantaü pesetukāmo paņhamaü maü māretvā pacchā pesehãti. Eva¤ ca pana vatvā "mahārāja, na mayaü tava vacanaü akātukāmatāya tuõhã ahosimha, kathāya pana dosaü disvā na kathayimhā" 'ti dãpento imaü gāthadvayam āha: @@ #<[page 254]># %<254 XIII. Terasanipāta.>% @< yen' eva eko labhate pasaüsaü ten' eva a¤¤o labhate ninditāraü. || Ja_XIII:114 ||>@ @@ Tattha suparivajjayā ce ti mahārāja nindā nāma sukhena parivajjetuü na sakkā, nānā janā ti nānā chandajanā, yenevā 'ti yena sãlādiguõen' eko pasaüsaü labhati ten' eva a¤¤o ninditāraü labhati, amhākaü kinnarānaü antare akathanena pasaüsaü labhati, manussānaü antare nindaü, iti nindā nāma dupparivajjayā, sv-āhaü kathaü tava santikā pasaüsaü labhissāmi sabbo loko paracitto acitto ti mahārāja asappuriso hi pāõātipātādicittena sappuriso pāõātipātā veramaõãādicittena acitto ti, evaü sabbo loko paracittena acitto ti attho, cittavasamhi citto ti sabbo pana attano hãnena vā paõãtena vā cittena cittaü jānāti, evaü paccekacittā ti pāņiyekacittā puthuppabhedā sabbe sattā, tesu kass' ekassa tava vā a¤¤assa vā citte na mādiso vā a¤¤o vā vatteyya, tasmā ayaü mama cittavasena na vattatãti mā mayhaü kujjhi, sabbasattā hi attano cittavase na gacchanti devā 'ti kimpuriso ra¤¤o dhammaü desesi. Rājā "sabhāvam eva katheti, paõķito kinnaro" ti somanassappatto hutvā osānagātham āha: @@ Tattha vācā kirevatthavatã narānan ti vācā kir' eva imesaü sattānaü atthavatã hitāvahā hotãti attho. Rājā kinnare suvaõõapa¤jare nisãdāpetvā tam eva luddaü pakkositvā "gacch' ime gahitaņņhāne yeva vissajjehãti" vissajjāpesi. #<[page 255]># %< 9. Rurujātaka. (482.) 255>% M. pi "passācariya, evaü kinnarā vācaü rakkhitvā pattakāle kathitena sabhāsiten' eva muttā, tvaü pana dukkathitena mahādukkhaü patto" ti idaü udāharaõaü dassetvā "ācariya, mā bhāyi, jãvitan te dassāmãti" assāsesi, "api kho pana tumhe maü rakkheyyāthā" 'ti vutte "na tāva nakkhattayogo labbhatãti" divasaü vãtināmetvā majjhimayāmasamanantare mataü eëakaü āharāpetvā "brāhmaõa yattha katthaci gantvā jãvāhãti" ki¤ci ajānāpento uyyojetvā eëakamaüsena baliü katvā dvāraü patiņņhāpesi. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Kokāliko vācāhato yevā" 'ti vatvā j. s.: "Tadā kaëārapiīgalo Kokāliko ahosi, Takkāriyapaõķito aham evā" 'ti. Takkāriyajātakaü. $<9. Rurujātaka.>$ Kassa gāmavaraü dammãti. Idaü S. Veëuvane v. Devadattaü ā. k. So kira bhikkhu "bahåpakāro te āvuso Devadatta S., tvaü Tathāgataü nissāya pabbajjaü labhi, tãõi piņakāni uggaõhi, lābhasakkāraü pāpuõãti" vutto "āvuso S-ra mama tiõaggamatto pi upakāro na kato, ahaü sayam eva pabbajiü sayaü tãõi piņakāni uggaõhiü sayaü lābhasakkāraü pāpuõin" ti kathesi. Bhikkhå dh. k. s.: "akata¤¤å āvuso Devadatto akatavedãti". S. āgantvā "kāya nu 'ttha bhikkhave e. kų." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān' eva akata¤¤å pubbe pi akata¤¤å yeva, pubbe p' esa mayā jãvite dinne pi mama guõamattaü na jānātãti" vatvā a. ā.: A. B.Br.r.k. eko asãtikoņivibhavo seņņhi puttaü labhitvā Mahādhanako ti 'ssa nāmaü katvā "sippaü uggaõhanto me putto kilamissatãti" ki¤ci sippaü na uggahāpesi. So gãtanaccakhādanabhojanato uddhaü na ki¤ci a¤¤āsi. Taü vayappattaü paņiråpena dārena saüyojetvā mātāpitaro kālam akaüsu. So tesaü accayena itthidhuttasurādhuttākkhadhuttādãhi parivuto nānāvyasanamukhehi sabbaü dhanaü viddhaüsetvā iõaü ādāya taü dātuü asakkonto iõāyikehi codiyamāno cintesi: #<[page 256]># %<256 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü mayhaü jãvitena, ten' ev' amhi attabhāvena a¤¤o viya jāto, mataü seyyo" ti so iõāyike āha: "tumhākaü iõapaõõāni gahetvā āgacchatha, Gaīgātãre me nihitaü kulasantakaü dhanaü atthi, taü vo dassāmãti". Te tena saddhiü agamaüsu. So "idha dhanaü idha dhanan" ti nidhiņņhānaü ācikkhanto viya "Gaīgāya patitvā marissāmãti" palāyitva Gaīgāya pati. So caõķasotena vuyhanto kāru¤¤aravaü viravi. Tadā M. rurumigayoniyaü nibbattitvā parivāraü chaķķetvā ekako va Gaīganivattane ramaõãye sālamissake supupphitambavane vasati, tassa sarãracchavi sumajjitaka¤canapaņņavaõõo ahosi, hatthapādalākhā parikammakatā viya, naīguņņhaü camarinaīguņņhaü viya, siīgāni rajatadāmavaõõāni, akkhãni sumajjitamaõigulikā viya, mukhaü odahitvā ņhapitarattakambalabheõķukā viya. So aķķharattasamaye tassa karuõasaddaü sutvā "manussasaddo såyati, mā mayi dharante maratu, jãvitam assa dassāmãti" cintetvā sayanagumbā uņņhāya nadãtãraü gantvā "ambho purisa, mā bhāyi, jãvitaü te dassāmãti" assāsetvā sotaü chindanto gantvā taü piņņhiyaü āropetvā tãraü pāpetvā attano vasanaņņhānaü netvā palāphalāni datvā dvãhatãhaccayena "bho purisa, ahaü taü ito ara¤¤ā nãharitvā Bārānāsimagge ņhapessāmi, tvaü sotthinā gamissasi, api kho pana `asukaņņhāne nāma ka¤canamigo vasatãti' dhanakāraõā maü ra¤¤o vā rājamahāmattassa vā mā ācikkhā" 'ti āha. So "sādhu sāmãti" sampaņicchi. M. tassa paņi¤¤aü gahetvā taü attano piņņhe āropetvā Bārāõasimagge otāretvā nivatti. Tassa Bārāõasiü pavisanadivase yeva Khemā nāma ra¤¤o aggamahesã paccåsakāle supinantena suvaõõavaõõaü migaü attano dhammaü desentaü disvā cintesi: #<[page 257]># %< 9. Rurujātaka. (482.) 257>% \<[... content straddling page break has been moved to the page above ...]>/ "sace evaråpo migo na bhaveyya nāhaü supinena passeyyaü, addhā bhavissati, ra¤¤o ārocessāmãti" sā rājānaü upasaükamitvā "mahārāja, ahaü suvaõõavaõõassa migassa dhammaü sotukāmā, labhissāmi ce jãvissāmi, no ce n' atthi me jãvitan" ti āha. Rājā naü assāsetvā "sace manussaloke atthi labhissasãti" vatvā brāhmaõe pakkosāpetvā "suvaõõavaõõamigā nāmā hontãti" pucchitvā "āma deva hontãti" sutvā alaükatahatthikkhandhe suvaõõacaīgoņake sahassatthavikaü ņhapetvā yo suvaõõamigaü ācikkhissati tassa saddhiü sahassatthavikasuvaõõacaīgoņakehi ta¤ ca hatthiü tato va uttariü dātukāmo hutvā suvaõõapaņņe gāthaü likhāpetvā ekaü amaccaü pakkositvā "ehi tvaü tāta, mama vacanena imaü gāthaü nagaravāsãnaü kathehãti" imasmiü jātake paņhamaü gātham āha: @@ Amacco suvaõõapaņņaü gahetvā sakalanagare vācāpesi. Atha so seņņhiputto Bārāõasiü pavisanto va taü kathaü sutvā amaccassa santikaü gantvā "ahaü ra¤¤o evaråpam migaü ācikkhissāmi, maü ra¤¤o dassehãti" āha. Amacco hatthito otaritvā taü ra¤¤o santikaü netvā "ayaü kira deva taü migaü ācikkhissatãti" dassesi. Rājā "saccaü bho purisā" 'ti pucchi. So "saccaü mahārāja, tvaü etaü yasaü mayhaü dassasãti" vadanto dutiyaü gātham āha: @@ Taü sutvā rājā tassa mittadåbhissa tussitvā "ambho kuhiü so migo vasatãti" pucchitvā "asukaņņhāne nāma devā" 'ti vutte tam eva maggadesakaü katvā mahantena parivārena taü ņhānaü agamāsi. Atha naü so mittadåbhã "senaü deva sannisãdāpehãti" #<[page 258]># %<258 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ vatvā sannisinnāya senāya "eso so deva suvaõõamigo etasmiü ņhāõe vasatãti" hatthaü pasāretvā ācikkhanto tatiyaü gātham āha: @@ Tattha indagopakasa¤channā ti etassa vanasaõķassa bhåmi indagopakavaõõāya rattāya sukhasamphassāya tiõajātiyā sa¤channā tivassikasasakassa kucchi viya mudukā, ettha evaü ramaõãye vanasaõķe so tiņņhatãti dassesi. Rājā tassa vacanaü sutvā amacce āõāpesi: "tassa migassa palāyituü adentā khippaü āvudhahatthehi purisehi saddhiü vanasaõķaü parivārethā" 'ti. Te tathā katvā unnadiüsu. Rājā katãhi pi janehi saddhiü ekamante aņņhāsi. So pi 'ssa puriso avidåre aņņhāsi. M. taü saddaü sutvā cintesi: "mahato balakāyassa saddo, tamhā me purisā bhayena uppannena bhavitabban" ti so uņņhāya sakalaparisaü oloketvā ra¤¤o ņhitaņņhānaü disvā "ra¤¤o ņhitaņņhāne yeva me sotthiü bhavissati, etth' eva mayā gantuü vaņņatãti" cintetvā rājābhimukho pāyāsi. Rājā taü āgacchantaü disvā "nāgabalo migo avattharanto āgaccheyya, saraü sannahitvā imaü migaü santāsetvā sace palāyati vijjhitvā dubbalaü katvā gaõhissāmãti" dhanuü āropetvā bodhisattābhimukho va ahosi: Taü atthaü dassento S. gāthadvayam āha: @@ @@ #<[page 259]># %< 9. Rurujātaka. (482.) 259>% Tattha adejjhan ti jiyāya ca sarena ca saddhiü ekam eva katvā, sandhāyā 'ti sandahitvā, āgamehãti tiņņha mahārāja mā maü vijjhi jãvagāham eva maü gaõhā 'ti madhurāya manussavācāya abhāsi. Rājā tassa madhurakathāya bajjhitvā dhanuü otāretvā gāravena aņņhāsi. M. pi rājānaü upasaükamitvā madhurapatisanthāraü katvā ekamantaü aņņhāsi. Mahājano pi sabbāvudhāni chaķķetvā āgantvā rājānaü parivāresi. Tasmiü khaõe M. suvaõõakiükiõikaü cālento viya madhurassarena rājānaü pucchi: "ko nu te idham akkhāsi: etth' eso tiņņhati migo" ti. Tasmiü khaõe so pāpapuriso thokaü paņikkamitvā sotapathe aņņhāsi. Rājā "iminā me tvaü dassito" ti kathento chaņņhaü gātham āha: @@ Tattha pāpacaro ti visaņņhācāro. Taü sutvā M. taü mittadåbhiü garahitvā ra¤¤ā saddhiü sallapanto sattamaü gātham āha: @@ Tattha viplāvitan ti uttāritaü, ekacciyo ti ekacco pana mittadåbhã pāpapuggalo udake patanto pi uttārito na tv-eva seyyo, kaņņhaü hi nānappakārena upakārāya saüvattati, mittadåbhã pana vināsāya, tasmā tato kaņņhaü eva varataran ti porāõakapaõķitā kathayiüsu, mayā pana na tesaü vacanaü katan ti. Taü sutvā rājā itaraü gātham āha: @@ #<[page 260]># %<260 XIII. Terasanipāta.>% @< bhayaü hi maü vindati napparåpaü sutvāna taü mānusiü bhāsamānan. || Ja_XIII:124 ||>@ Tattha migānan ti migānaü a¤¤ataraü garahasi udāhu pakkhãnaü ādu manussānan ti pucchi, bhayaü maü vindatãti bhayaü maü paņilabhati, ahaü attani anissaro bhayasantako viya homi, anapparåpan ti mahantaü. Tato M. "mahārāja, na migaü na pakkhiü garahāmi, manussaü pana garahāmãti" dassento navamaü gātham āha: @@ Tattha vahane ti patitapatite vahituü samatthe Gaīgāvahe, mahodake salile ti mahāudake mahāsalile ti attho, ubhayenāpi Gaīgāvahass' eva bahådakataü dasseti, tatonidānan ti mahārāja yo mayhaü tayā dassito puriso mayā Gaīgāya vuyhamāno aķķharattasamaye karuõaü viravanto uttārito tatonidānaü me va idaü ajja bhayaü āgataü, asappurisehi samāgamo nāma dukkho mahārājā 'ti. Taü sutvā rājā tassa kujjhitvā "evaü bahåpakārassa nāma guõaü na jāni, vijjhitvā naü jãvitakkhayaü pāpessāmãti" dasamaü gātham āha: @@ Tattha catuppattan ti 'catåhi vājapattehi samannāgataü, vihaīgaman ti ākāsagāmiü, tanucchidan ti sarãrachindanaü, ossajāmãti etassa hadaye vissajjemi. Tato M. "mā esa maü nissāya nassatå" 'ti cintetvā ekādasamaü gātham āha: #<[page 261]># %< 9. Rurujātaka. (482.) 261>% @@ Tattha kāman ti kāmena yathāruciyā attano gharaü gacchatu, ya¤cassa bhaņņhaü tadetassa dehãti ya¤ c' assa idaü nāma te dassāmãti tayā kathitaü tassa dehi, kāmakaro ti icchākaro, yaü icchasi taü karohi maüsaü vā me khāda kãëāmigaü vā karohi, sabbattha te anukålavattanã bhavissāmãti attho. Taü sutvā rājā tuņņhamānaso M-assa thutiü karonto anantaraü gātham āha: @@ Tattha sataü so ti addhā tvaü sataü paõķitānaü a¤¤ataro, kāmacāran ti ahaü tava dhammakathāya pasãditvā tuyhaü kāmācāraü abhayaü dadāmi, ito paņņhāya tumhe nibbhayā yathāruciyā viharathā 'ti M-assa varaü adāsi. Atha naü M. "mahārāja, manussā nāma a¤¤aü mukhena bhaõanti a¤¤aü karontãti" parigaõhanto dve gāthā abhāsi: @@ @@ Taü sutvā rājā "migarāja, mā maü evaü ma¤¤i, ahaü hi rajjaü jahanto pi tuyhaü dinnavaraü na vijahissaü, saddaha mayhan" ti varaü adāsi. #<[page 262]># %<262 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ M. tassa santikā varaü gaõhanto attānaü ādiü katvā sabbasattānaü abhayadānaü varaü gaõhi. Rājāpi taü varaü datvā B-aü nagaraü netvā nagara¤ ca M-a¤ ca alaükārāpetvā deviyā dhammaü desāpesi. M. deviü ādiü katvā ra¤¤o ca rājaparisāya ca madhurāya manussabhāsāya dhammaü desetvā rājānaü dasahi rājadhammehi ovaditvā mahājanaü anusāsetvā ara¤¤aü pavisitvā migagaõaparivuto vāsaü kappesi. Rājā "sabbasattānaü abhayaü dammãti" nagare bheri¤ carāpesi. Tato paņņhāya migapakkhãnaü koci hatthaü pasāretuü samattho nāma na hosi. Migagaõo manussānaü sassāni khādati, koci vāretuü na sakkoti. Mahājano rājaīgaõaü gantvā upakkosi. Tam atthaü pakāsento S. imaü gātham āha: @@ Tattha taü devo ti taü migagaõaü devo paņisedhetu. Taü sutvā rājā gāthadvayam āha: @@ @@ Tattha māsãti kāmaü mayham janapado mā mā hotu, rurun ti na tv-eva ahaü suvaõõavaõõassa rurumigarājassa abhayaü datvā dubbhissāmi. Mahājano ra¤¤o vacanaü sutvā ki¤ci vattuü avisahanto paņikkami. Sā kathā vitthārikā ahosi. Taü sutvā M. migagaõaü sannipātetvā "ito paņņhāya manussānaü sassaü mā khāditthā" 'ti ovaditvā "attano khettesu paõõasa¤¤aü bandhantå" 'ti; #<[page 263]># %< 10. Sarabhamigajātaka. (483.) 263>% \<[... content straddling page break has been moved to the page above ...]>/ manussānaü pesesi. Manussā tathā kariüsu. Tāya sa¤¤āya migā yāvaü ajjakālā sassaü na khādanti. S. i. d. ā. "na bhikkhave idān' eva Devadatto akata¤¤å yevā" 'ti vatvā j. s.: "Tadā seņņhiputto Devadatto ahosi, rājā ânando, rurumigo aham evā" 'ti. Rurumigajātakaü. $<10. Sarabhamigajātaka.>$ âsiüsetheva puriso ti. Idaü S. J. v. attanā saükhittena pucchitassa pa¤hassa dhammasenāpatino vitthārena vyākaraõaü ā. k. Tadā pana S. theraü saükhittena pa¤haü pucchi. Devorohaõe tatrāyaü saükhepato anupubbikathā: Rājagahe seņņhino hi santike candanappatte āyasmatā Piõķola-Bhāradvājena iddhiyā gahite S. bhikkhånaü iddhipāņihāriyakāraõaü paņikkhipi. Tadā titthiyā "paņikkhittaü samaõena Gotamena iddhipāņihāriyakāraõaü, idāni sayam pi na karissatãti" cintetvā maükubhåtehi attano sāvakehi "kiü bhante iddhiyā pattaü na gaõhitthā" ti vuccamānā "n' etaü āvuso amhākaü dukkaraü, chavassa pana dāruppattass' atthāya attano saõhasukhumaguõaü ko gihãnaü pakāsessatãti na gaõhimha, samaõā pana Sakyaputtiyā lolabālatāya iddhiü dassetvā gaõhiüsu, mā `amhākaü iddhikaraõaü bhāro' ti cintayittha, mayaü hi, tiņņhantu samaõassa Gotamassa sāvakā, ākaükhamānā pana samaõena Gotamen' eva saddhiü iddhim pi dasseyyāma, sace hi samaõo G. ekaü pāņihāriyaü karissati mayaü diguõaü karissāmā" 'ti kathayiüsu. Taü sutvā bhikkhå Bhagavato ārocesuü: "bhante titthiyā kira pāņihāriyaü karissantãti". Satthā "bhikkhave, karontu, aham pi karissāmãti". Taü sutvā Bimbisāro āgantvā Bhagavantaü pucchi: "bhante pātihāriyaü karissathā" 'ti. "âma mahārājā" 'ti. "Nanu bhante sikkhāpadaü pa¤¤attan" ti. "Mahārāja, taü mayā sāvakānaü pa¤¤attaü, Buddhānaü pana sikkhāpadaü nāma n' atthi, #<[page 264]># %<264 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ yathā hi mahārāja tava uyyāne pupphaphalaü a¤¤esaü cāritaü na tava evaü sampadaü idaü daņņhabban" ti. "Kahaü pana bhante pāņihāriyaü karissathā" 'ti. "Sāvatthinagare gaõķambarukkhamåle" ti. "âmhehi tattha kiü kattabban" ti. "Na ki¤ci mahārājā" 'ti. Punadivase S. katabhattakicco cārikaü pakkāmi. Manussā "kuhiü bhante S. gacchatãti" pucchanti. "Sāvatthināgaradvāre gaõķambarukkhamåle titthiyamaddanaü yamakapāņihāriyaü kātun" ti tesaü bhikkhå kathayanti. Mahājano "acchariyaråpaü kira pāņihāriyaü bhavissati, passissāma nan" ti gharadvārāni chaķķetvā Satthārā saddhiü ¤eva agamāsi. A¤¤atitthiyā "mayam pi samaõassa G-assa pāņihāriyakaraõaņņhāne pāņihāriyaü karissāmā" 'ti upaņņhākehi saddhiü S-aü eva anubandhiüsu. S. anupubbena pana Sāvatthiü gantvā ra¤¤ā "pāņihāriyaü kira bhante karissathā" 'ti pucchito "karissāmãti" vatvā "kadā bhante" ti vutte "ito sattame divase, āsāëhipuõõamāsiyan" ti āha. "Maõķapaü karomi bhante" ti. "Alaü mahārāja, mama pāņihāriyakaraõaņņhāne Sakko dvādasayojanikaü ratanamaõķapaü karissatãti". "Etaü kāraõaü nagare ugghosāpemi bhante" ti. "Ugghosāpehi mahārājā" 'ti. Rājā dhammaghosakaü alaükatahatthipiņņhiü āropetvā "S. kira Sāvatthidvāre gaõķambarukkhamåle titthiyamaddanaü pāņihāriyaü karissati ito sattame divase" ti devasikaü ghosanaü kāreti. Titthiyā "gaõķambarukkhamåle kira karissatãti" sāmikānaü dhanaü datvā Sāvatthisāmante ambarukkhe chindāpayiüsu. Dhammaghosako puõõamadivase "pāto va ajja pāņihāriyaü bhavissatãti" ugghosesi. Devatānubhāvena sakala-Jambudãpe dvāre ņhatvā ugghositaü viya ahosi, ye ye gantuü cittaü uppādenti te te Sāvatthiü pattaü eva attānaü passiüsu, dvādasayojanikā parisā ahosi. S. pāto va Sāvatthiü piõķāya pavisituü nikkhami. Gaõķo nāma rājuyyānapālo piõķipakkam eva kumbhappamāõaü mahantaü ambapakkaü ra¤¤o haranto S-raü nagaradvāre disvā "idaü T-ass' eva anucchavikan" ti adāsi. S. paņiggahetvā tatth' eva ekamante nisinno paribhu¤jitvā "ânanda, imaü aņņhiü uyyānapālassa imasmiü ņhine ropanatthāya dehi, esa gaõķambo nāma bhavissatãti" āha. #<[page 265]># %< 10. Sarabhamigajātaka. (483.) 265>% \<[... content straddling page break has been moved to the page above ...]>/ Thero tathā akāsi. Uyyānapālo paüsuü viyåhitvā ropesi. Taü khaõaü ¤eva aņņhiü bhijjitvā målāni otariüsu, naīgalãsappamāõo rattaükuro uņņhahi, mahājanassa olokentass' eva paõõāsahatthakkhandho paõõāsahatthasākhā ubbedhena ca hatthasatiko ambarukkho sampajji, tāvad ev' assa pupphāni ca phalāni ca uņņhahiüsu, so madhukaraparivuto suvaõõavaõõaphalabharito nabhaü påretvā aņņhāsi, vātappaharaõakāle madhukarapakkāni patiüsu, pacchā āgacchantā bhikkhå paribhu¤jitvā va āgamiüsu. Sāyaõhasamaye devarājā āvajjanto "sattaratanamaõķapakaraõaü amhākaü bhāro kato" ti ¤atvā Vissakammaü pesetvā dvādasayojanikaü nãluppalasa¤channaü sattaratanamaõķapaü kāresi. Evaü dasasahassacakkavāladevatā sannipatiüsu. S. titthiyamaddanaü asādhāraõaü sāvakehi yamakapāņihāriyaü katvā bahuno janassa pasannabhāvaü ¤atvā oruyha Buddhāsane nisinno dhammaü desesi. Vãsatipāõakoņiyo amatapānaü piviüsu. Tato "purimabuddhā pana pāņihāriyaü katvā kattha gacchantãti" āvajjanto "Tāvatiüsabhavanaü" ti ¤atvā Buddhāsanā uņņhāya dakkhiõapādaü Yugandharamuddhani ņhapetvā vāmapādena Sinerumatthakaü akkamitvā Pāricchattakamåle Paõķukambalasilāya vassaü upagantvā antotemāsaü devānaü Abhidhammakathaü katheti. Parisā Satthu gataņņhānaü ajānantã disvā va "gamissāmā" 'ti tatth' eva temāsaü vasi. Upakaņņhāya pavāraõāya Mahāmoggallānatthero gantvā Bhagavato ārocesi. Atha naü S. pucchi: "kahaü pana etarahi Sāriputto" ti. "Esa bhante pāņihāriye pasãditvā pabbajitehi pa¤cahi bhikkhusatehi saddhiü Saükassanagare vasatãti". "Moggallāna, ahaü ito sattame divase Saükassanagaradvāre otarissāmi, T-aü daņņhukāmā Saükassanagare sannipatantå" 'ti. Thero "sādhå" 'ti paņisuõitvā āgantvā parisāya ārocetvā sakalaparisaü Sāvatthito tiüsayojanaü Saükassanagaraü ekamuhutten' eva pāpesi. S. vutthavasso pavāretvā "mahārāja manussalokaü gamissāmãti" Sakkassa ārocesi. Sakko Vissakammaü āmantetvā "Dasabalassa manussalokagamanaņņhāya sopānaü karohãti" āha. So Sinerumatthake sopānasãsaü Saükassanagaradvāre dhurasopānaü katvā majjhe maõimayaü ekasmiü passe rajatamayaü ekasmiü passe sovaõõamayan ti tãõi sopānāni māpesi, #<[page 266]># %<266 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sattaratanamayā vedikāparikkhepā ti. S. lokavivaraõaü pāņihāriyaü katvā majjhe maõimayena sopānena otari. Sakko pattacãvaraü aggahesi, Suyāmo vālavãjaniü. Sahampati Brahmā chattaü dhāresi, dasasahassacakkavāladevatā dibbagandhamālādãhi påjayiüsu. S-raü dhurasopāne patiņņhitaü paņhamam eva Sāriputtatthero vandi, pacchā sesaparisā. Tasmiü samāgame S. cintesi: "Moggallāno iddhimā ti pākaņo, Upāli vinayadharo ti, Sāriputtassa pana mahāpa¤¤āguõo na pākaņo, ņhapetvā maü a¤¤o etena sadiso samapa¤¤o nāma n' atthi, pa¤¤āguõaü assa pākaņaü karissāmãti" paņhamaü tāva puthujjanapa¤haü pucchi, taü puthujjanā va kathayiüsu. Tato sotāpannānaü visaye pa¤haü pucchi, tam pi sotāpannā va kathayiüsu, puthujjanā na jāniüsu. Evaü sakadāgāmivisaye anāgāmivisaye khãõāsavavisaye mahāsāvakavisaye ca pa¤haü pucchi, tam pi heņņhimā heņņhimā na jāniüsu, uparimā uparimā kathayiüsu, aggasāvakavisaye puņņhapa¤ham pi aggasāvakā va kathayiüsu, a¤¤e na jāniüsu. Tato Sāriputtattherassa visaye pa¤haü pucchi, taü thero va kathesi, a¤¤e na jāniüsu. Manussā "ko nāma esa thero S-rā saddhiü kathesãti" pucchitvā "dhammasenāpati Sāriputto nāmā" 'ti sutvā "aho mahāpa¤¤o" ti vadiüsu. Tato paņņhāya devamanussānaü antare therassa mahāpa¤¤āguõo pākaņo jāto. Atha naü S. Ye ca saükhatadhammāse ye ca sekhā puthå idha tesaü {me} nipako iriyaü puņņho pabråhi mārisā 'ti Buddhavisaye pa¤haü pucchitvā "imassa nu kho Sāriputta saükhittena bhāsitassa kathaü vitthārena attho daņņhabbo" ti āha. Thero pa¤haü oloketvā "S. maü sekhāsekhānaü bhikkhånaü āgamanapaņipadaü pucchatãti" pa¤he nikkaükho hutvā "āgamanapaņipadaü nāma khandhādivasena bahåhi mukhehi sakkā kathetuü, katarākārena nu kho kathento Satthu ajjhāsayaü gaõhituü sakkhissāmãti" ajjhāsaye kaükhi. S. "Sāriputto pa¤he nikkaükho, ajjhāsaye pana me kaükhati, mayā naye adinne kathetuü na sakkhissati, nayam assa dassāmãti" #<[page 267]># %< 10. Sarabhamigajātaka. (483.) 267>% \<[... content straddling page break has been moved to the page above ...]>/ nayaü dassento "bhåtam idan ti, Sāriputta samanupassā" 'ti āha. Evaü kir' assa ahosi. "Sāriputto mam' ajjhāsayaü gahetvā kathento khandhavasena kathessatãti" therassa saha nayadānena so pa¤ho nayasatena nayasahassena upaņņhāsi, so S-rā dinnanaye ņhatvā Buddhavisaye pa¤haü kathesi. S. dvādasayojanikāya parisāya dhammaü desesi, tiüsapāõakoņiyo amatapānaü piviüsu. S. parisaü uyyojetvā cārikaü caranto anupubbena Sāvatthiü gantvā punadivase Sāvatthiyaü piõķāya caritvā piõķapātapaņikkanto bhikkhåhi vatte dassite gandhakuņiü pāvisi. Sāyaõhasamaye bhikkhå therassa guõakatham kathentā dhammasabhāyaü nisãdiüsu: "mahāpa¤¤o āvuso Sāriputto puthupa¤¤o javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o, Dasabalena saükhittena pucchitapa¤haü vitthārena kathesãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa saükhittena bhāsitassa vitthāren' atthaü katheti yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. sarabhamigayoniyaü nibbattitvā ara¤¤e paņivasati. Rājā migavittako ahosi thāmasampanno, a¤¤aü manussaü manusso ti pi na gaõeti. So ekadivasaü migavaü gantvā amacce āha: "yassa passena migo palāyati ten' eva so daõķo dātabbo" ti. Te cintayiüsu: "kadāci gehamajjhe ņhitāpi koņņhakaü virajjhanti, uņņhitamigaü yena kenaci upāyena ra¤¤o ņhitaņņhānam eva āropessāmā" 'ti cintetvā ca pana katikaü katvā ra¤¤o dhuramaggaü adaüsu. Te mahantaü gumbaü parikkhipitvā muggarādãhi bhåmiü hanāpesuü. Paņhamam eva sarabhamigo uņņhāya tikkhattuü gumbaü anuparigantvā palāyanokāsaü olokento sesadisāsu manusse bāhāya bāhaü dhanunā dhanuü āhacca nirantare ņhite disvā ra¤¤o ņhitaņņhāne yeva okāsaü addasa. So ummãlitesu akkhãsu vālukaü khipamāno viya rājānaü abhimukho agamāsi. #<[page 268]># %<268 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā taü lahusampattaü disvā saraü khipitvā virajjhi. Sarabhamigā nāma saraü va¤cetuü chekā honti: sare abhimukhaü āgacchante vegaü gāhāpetvā tiņņhanti, pacchato āgacchante vegena purato va javanti, uparibhāgenāgacchante piņņhiü nāmenti, passenāgacchante thokaü apagacchanti, kucchimajjhaü sandhāyāgacchante parivattitvā patanti, sare atikkante vātacchinnavalāhakavegena palāyanti. So pi rājā tasmiü parivattitvā patite "sarabho me viddho" ti nādaü mu¤ci. Sarabho uņņhāya vātavegena palāyi balamaõķalaü bhijjitvā, ubhosu passesu ņhitā amaccā sarabhaü palāyamānaü disvā ekato hutvā pucchiüsu: "migo kassa ņhitaņņhānaü abhiråhãti". "Ra¤¤o ņhitaņņhānan" ti. "Rājā `viddho me' ti vadati, ko nena viddho ti, nibbirajjho bho amhākaü rājā, bhåmi nena viddho" ti iti tenānappakārena ra¤¤ā saddhiü keliü kariüsu. Rājā cintesi: "ime maü parihāsanti, mama pamāõaü na jānantãti" gāëhaü nivāsetvā pattiko va khaggaü ādāya "sarabhaü gaõhissāmãti" vegena pakkhandi. Atha naü disvā tãõi yojanāni anubandhi. Sarabho ara¤¤aü pāvisi, rājāpi pāvisi yeva. Tattha sarabhamigassa gamanamagge saņņhihatthamatto mahāpåtipādanarakāvāņo atthi, so tiüsahatthamattaü udakena puõõo tiõehi paņicchanno. Sarabho udakagandhaü ghāyitvā va āvāņabhāvaü ¤atvā thokaü osakkitvā gato. Rājā pana ujukaü eva āgacchanto tasmiü papati. Sarabho tassa padasaddaü asuõanto nivattitvā taü apassanto "narakāvāņe patito bhavissatãti" ¤atvā āgantvā olokento naü gambhãraudake appatiņņhaü kilamantaü disvā tena kataü aparādhaü hadaye akatvā sa¤jātakāru¤¤o #<[page 269]># %< 10. Sarabhamigajātaka. (483.) 269>% \<[... content straddling page break has been moved to the page above ...]>/ "mā mayi passante va rājā nassatu, imamhā naü dukkhā mocessāmãti" āvāņatãre ņhito "mā bhāyi mahārāja, ahaü taü dukkhā mocessāmãti" vatvā attano piyaputtaü uddharituü ussāhaü karonto viya tass' uddharaõatthāya silāya yoggaü katvā va, "vijjhissāmãti" āgataü rājānaü saņņhihatthā narakā uddharitvā assāsetvā piņņhiü āropetvā ara¤¤ā nãharitvā senāya avidåre otāretvā ovādam assa datvā pa¤casu sãlesu patiņņhāpesi. Rājā M-aü vihāya gantuü asakkonto āha: "sāmi sarabharāja, mayā saddhiü Bārāõasiü ehi, dvādasayojanikāya te Barāõasiyā rajjaü dammi, taü karohãti". "Mahārāja, mayaü tiracchānagatā, na no rajjen' attho, sace te mayi sineho atthi mayā dinnāni sãlāni rakkhanto raņņhavāsino pi sãlaü rakkhāpehãti" taü ovaditvā ara¤¤am eva pāvisi. So assupuõõehi nettehi tassa guõe saranto va senaü sampāpuõitvā senaīgaparivuto nagaraü gantvā "ito paņņhāya sakalaraņņhavāsino pa¤casãlāni rakkhantå" 'ti dhammabheri¤ carāpesi. M-ena pana attano kataguõaü kassaci akathetvā sāyaü nānaggarasabhojanaü bhu¤jitvā alaükatasayane sayitvā paccåsakāle M-assa guõaü saritvā uņņhāya sayanapiņņhe pallaükena nisãditvā pãtipuõõena hadayena chahi gāthāhi udānaü udānesi: @@ @@ @@ @@ @@ #<[page 270]># %<270 XIII. Terasanipāta.>% @< bahå hi phassā ahitā hitā ca, avitakkitā maccum upabbajanti. || Ja_XIII:138 ||>@ @@ âsiüsethevā 'ti āsacchedakakammaü akatvā attano kamme āsaü karoth' eva, na ukkaõņheyya, yathā icchin ti ahaü hi saņņhihatthā narakā uņņhānaü icchiü, so 'mhi tath' eva jāto, tato uņņhito yevā 'ti dãpeti, ahitā hitā cā 'ti dukkhaphassā ca sukhaphassā ca maraõaphassā ca jãvitaphassā cā 'ti pi attho, sattānaü hi maraõaphasso ahito jãvitaphasso hito, tesaü avitakkito aciõņito pi maraõaphasso va āgacchatãti dasseti, acintitampãti mayā āvāņe patissāmãti na cintitaü, sarabhaü māressāmãti cintitaü, idāni pana me cintitaü naņņhaü, acintitam eva jātaü, bhogā ti yasaparivārā, ete cintāmayā na honti, tasmā ¤āõavatā viriyam eva kātabbaü, viriyavato hi acintitam pi hoti yeva. Tass' evaü udānentass' eva aruõaü uņņhahi. Purohito pāto va sukhaseyyapucchanatthaü āgantvā dvāre ņhito tassa udānagãtasaddaü sutvā cintesi: "rājā hãyo migavaü agamāsi, tattha sarabhamigaü viraddho bhavissati, tato amaccehi avahasiyamāno "māretvā taü ānessāmãti" khattiyamānen" eva taü anubandhanto saņņhihatthe narake patito bhavissati, dayālunā sarabharājena ra¤¤o dosaü acintetvā rājā uddhaņo bhavissati, tena ma¤¤e udānaü udānetãti". Evaü brāhmaõassa ra¤¤o paripuõõavya¤janaü udānaü sutvā sumajjite ādāse mukhaü olokentassa chāyā viya ra¤¤ā ca sarabhena ca katakāraõaü pākataü ahosi. So nakhaggena dvāraü koņņhesi. Rājā "ko eso" ti pucchi. "Ahaü deva purohito" ti. Ath' assa dvāraü vivaritvā "ito eh' ācariyā" 'ti āha. So pavisitvā rājānaü jayāpetvā ekamantaü ņhito "ahaü mahārāja tayā ara¤¤e katakāraõaü jānāmi, tvaü ekaü sarabhamigaü anubandhanto narake patito, atha naü so sarabho silāya yoggaü katvā narakato uddhari, #<[page 271]># %< 10. Sarabhamigajātaka. (483.) 271>% \<[... content straddling page break has been moved to the page above ...]>/ so tvaü tassa guõaü saritvā udānaü udānesãti" vatvā dve gathā abhāsi: @@ @@ Tattha anusarãti anubandhi, vikkantan ti uddharaõatthāya kataparikammaü, anujãvasãti upajāvasi, tassānubhāvena tayā jãvitaü laddhan ti attho, samuddharãti uddhari, ta migaü vadesãti taü suvaõõasarabhamigaü idha sirisayane nisinno vaõõesi. Taü sutvā rājā "ayaü mayā saddhiü na migavaü āgato sabbaü pavattiü jānāti, kathaü nu kho jānāti, pucchissāmi nan" ti cintetvā navamaü gātham āha: @@ Tattha bhiüsaråpan ti kin nu te ¤āõaü balavajātikaü, ten' etaü jānāsãti. Brāhmaõo "nāhaü sabba¤¤å Buddho, vya¤janaü amakkhetvā tayā kathitagāthānaü pana mayhaü attho upaņņhātãti" dãpento dasamaü gātham āha: @@ #<[page 272]># %<272 XIII. Terasanipāta.>% @< gāthāpadāna¤ ca subhāsitānaü atthaü tad ānenti janinda dhãrā ti. || Ja_XIII:143 ||>@ Tattha subhāsitānan ti vya¤janaü amakkhetvā suņņhu bhāsitānaü. atthaü tadānentãti so tesaü attho, taü ānenti upadhārentãti. Rājā tassa tussitvā bahuü dhanaü adāsi. Tato paņņhāya ca dānādipu¤¤ābhirato ahosi, manussāpi pu¤¤ābhiratā hutvā matamatā saggapadam eva pårayiüsu. Ath' ekadivasaü rājā "lakkhaü vijjhissāmãti" purohitaü ādāya uyyānaü gato. Tadā Sakko devarājā bahå nave deve ca devaka¤¤āyo ca disvā "kin nu kāraõan" ti āvajjanto sarabhamigena narakā uddharitvā ra¤¤o sãlesu patiņņhāpitabhāvaü ¤atvā "ra¤¤o ānubhāvena mahājano pu¤¤āni karoti, tena devaloko paripårati, idāni kho pana rājā lakkhaü vijjhituü uyyāhaü gato" ti vãmaüsitvā "sãhanādaü nadāpetvā sarabhamigassa guõaü kathāpetvā attano ca Sakkabhāvaü jānāpetvā ākāse ņhito dhammaü desetvā mettāya c' eva pa¤canna¤ ca sãlānaü guõaü kathāpetvā āgamissāmãti" cintetvā uyyānaü agamāsi. Rājāpi "lakkhaü vijjhissāmãti" dhanuü āropetvā saraü sandahi. Tasmiü khaõe Sakko ra¤¤o ca lakkhassa ca antare attano ānubhāvena sarabhaü dassesi. Rājā taü disvā saraü na mu¤ci. Atha naü Sakko purohitassa sarãre adhimuccitvā gāthāya ajjhabhāsi: @@ Tattha pattin ti vājapattehi samannāgataü, paraviriyaghātin ti paresaü viriyaghātakaü, cāpe saran ti etaü pattisaükhātaü saraü cāpe ādāya sannahitvā idāni tvaü vicikicchasi, hantå 'ti tayā vissaņņho hutvā esa saro khippaü imaü sarabhaü hantu, #<[page 273]># %< 10. Sarabhamigajātaka. (483.) 273>% \<[... content straddling page break has been moved to the page above ...]>/ annaü hi etan ti varapa¤¤a mahārāja sarabho nāma ra¤¤o āhāro bhakkho ti attho. Tato rājā gātham āha: @@ Tattha pubbekata¤cā 'ti brāhmaõa aham etaü ekaüsena jānāmi yathā migo khattiyassa annaü, pubbe pana iminā mayhaü kataguõaü påjemi, tasmā na hanāmãti. Tato Sakko gāthadvayam āha: @@ @@ Tattha asureso ti asuro esa asurajeņņhako Sakko eso ti adhippāyena vadati, amarādhipo ti tvaü etaü Sakkaü māretvā sayaü Sakko devarājā hohãti vadati, Vetaraniü Yamassā ti sace etaü sahāyo me ti cintetvā na hanissasi saputtadāro Yamassa Vetaraõiü nirayaü gato bhavissasãti taü tāsesãti. Tato rājā dve gāthā abhāsi: @@ #<[page 274]># %<274 XIII. Terasanipāta.>% @@ Tattha yo mama pāõadassā 'ti brāhmaõa yo mama pāõaķo assa yena me piyaü jãvitaü dinnaü narakaü pavisantenāpi mayā so na tv-eva ha¤¤o na hantabbo, avajjho eso ti vadati, ekassa kattā vivanasmiü ghore ti dāruõe ara¤¤e paccatthikassa sato ekassa asahāyassa mama kattā kārako jãvitassa dāyako, sv-āhaü taü iminā kataü tādisaü pubbekiccaü saranto taü guõaü jānanto yeva kathaü haneyyaü. Atha Sakko purohitassa sarãrato apagantvā Sakkattabhāvaü māpetvā ākāse ņhatvā ra¤¤o guõaü pakāsento @@ @@ gāthadvayam āha. Tattha mittābhirādhãti mitte ārādhento tosento tesu adubbhamāno, sabbātithãti sabbe dhammikasamaõabrāhmaõe atithipāhunake yeva katvā pariharanto yācitabbayuttako hutvā, anindito ti dānādãni pu¤¤āni karaõena pamudito devalokena abhinandito hutvā saggaņņhānaü upehãti. #<[page 275]># %< 10. Sarabhamigajātaka. (483.) 275>% Evaü vatvā Sakko devarājā "ahaü mahārāja taü parigaõhituü āgato, tvaü attānaü parigaõhituü nādāsi, appamatto hohãti" taü ovaditvā sakaņņhānam eva gato. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Sāriputto saükhittena bhāsitassa vitthārena atthaü jānāti yevā" 'ti vatvā j. s.: "Tadā rājā ânando ahosi, purohito Sāriputto, sarabho aham evā" 'ti. Sarabhamigajātakaü. Terasanipātavaõõanā niņņhitā. #<[page 276]># %< 276>% XIV. PAKIööAKANIPâTA. $<1. Sālikedārajātaka.>$ Sampannaü sālikedāran ti. Idaü S. J. v. mātiposakabhikkhuü ā. k. Vatthuü Sāmajātake āvibhavissati. S. pana taü bhikkhuü pakkosāpetvā "saccaü kira tvaü bhikkhu gihã posesãti" pucchitvā "saccaü bhante" ti vutte "kin te hontãti" "mātāpitaro bhante" ti vutte "sādhu bhikkhu porāõakapaõķitā tiracchānā hutvā suvayoniyaü nibbattitvāpi jiõõake mātāpitaro kulāvake nipajjāpetvā mukhatuõķakena gocaraü āharitvā posesun" 'ti vatvā a. ā.: A. Rājagahe Magadharājā nāma rajjaü kāreti. Tadā nagarato pubbuttarāya disāya Sālindiyo nāma brāhmaõagāmo ahosi. Tassa pubbuttaradisāya Magadhakhettaü. Tattha Kosiyagotto nāma Sālindiyavāsã brāhmaõo sahassakarãsamattaü khettaü gahetvā sāliü vapāpesi. Uņņhite sasse vatiü thiraü kāretvā kassaci paõõāsakarãsamattaü kassaci saņņhikarãsamattan ti evaü pa¤cakarãsasatamattaü kattikhettaü attano purisāna¤ ¤eva ārakkhatthāya datvā sesaü pa¤cakarãsasatamattaü bhatiü katvā ekassa bhatakassa adāsi so tattha kuņiü katvā rattiüdivaü vasati. #<[page 277]># %< 1. Sālikedārajātaka. (484.) 277>% \<[... content straddling page break has been moved to the page above ...]>/ Khettassa pana pubbuttarabhāge ekasmiü sānupabbate mahantaü simbalivanaü, tattha anekāni suvasatāni vasanti. Tadā B. tasmiü suvasaüghe suvara¤¤o putto hutvā nibbatti, so vayappatto abhiråpo thāmavā, sakaņanābhippamāõo sarãro ahosi. Ath' assa pitā mahallakakāle "ahaü idāni dåraü gantuü na sakkomi, tvaü imaü gaõaü pariharā" 'ti rajjaü niyyādesi. So punadivasato paņņhāya mātāpitunnaü gocaratthāya gantuü nādāsi "suvagaõaparivuto Himavantaü gantvā sayaüjātasālivanesu yāvadatthaü sāliü khāditvā āgamanakāle mātāpitunnaü pahonakaü gocaraü ādāya gantvā mātāpitaro poseti. Ath' assa ekadivasaü suvā ārocesuü: "pubbe imasmiü kāle Magadhakhette sāli paccati, idāni kin nu kho jātan ti tena hi jānāthā" 'ti dve suve pahiõiüsu. Suvā gantvā Magadhakhette otarantā tassa bhatiyā rakkhaõakapurisassa khette otaritvā sāliü khāditvā ekaü sālisãsaü ādāya simbalivanaü gantvā sālisãsaü M-assa pādamåle pātetvā "evaråpā tattha sālãti" vadiüsu. So punadivase suvagaõaparivuto tattha gantvā tasmiü khette otari. So puriso suve sāliü khādante ito c' ito ca dhāvitvā vārento pi vāretuü na sakkoti. Sesā suvā sāliü khāditvā tucchamukhā va gacchanti, suvarājā pana bahåni sālisãsāni ekato katvā haritvā mātāpitunnaü deti. Suvā punadivasato paņņhāya tatth' eva sāliü khādiüsu. Atha so puriso "sace ime a¤¤aü katipāhaü evaü khādissanti ki¤ci na bhavissati, #<[page 278]># %<278 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ brāhmaõo sāliü agghāpetvā mayhaü iõaü karissati, gantvā tassa ārocemãti" so sālimuņņhinā saddhiü tathāråpaü paõõākāraü gahetvā brāhmaõaü passitva vanditvā ekamantaü ņhito "kiü bho purisa sampannaü sālikhettan" ti puņņho "āma brāhmaõa sampannan" ti vatvā dve gāthā abhāsi: @@ @@ Tattha sampannan ti paripuõõaü avikalaü, kedāran ti khettaü, sabbasundaro ti sabbehi koņņhāsehi sundaro rattatuõķo ji¤jukasannibhakkhi rattapādo tãhi rājãhi parikkhittagãvo mahāmayårappamāõo so yāvadatthaü sāliü khāditvā a¤¤aü tuõķena gahetvā gacchati. Brāhmaõo tassa kathaü sutvā suvarāje sinehaü uppādetvā khettapālaü pucchi: "ambho purisa pāsaü oķķetuü jānāsãti". "âma jānāmãti". Atha naü gāthāya ajjhabhāsi: @@ Tattha oķķentå 'ti oķķayantu, vālapāsānãti assavālādirajjumayā pāsā, jãva¤ca nan ti jãvantaü ¤eva ca. Taü sutvā khettapālo sāliü agghāpetvā iõassa akatabhāvena tuņņho gantvā assavāle vaņņetvā "ajja imasmiü ņhāne otarissatãti" sutvā suvara¤¤o otaraõaņņhānaü sallakkhetvā punadivase pāto na cātippamāõaü pa¤jaraü katvā pāsaü oķķetvā suvānaü āgamanaü olokento kuņiyaü nisãdi. Suvarājāpi suvagaõaparivuto āgantvā aloluppacāratāya hiyyo khāditaņņhāne oķķitapāse pādaü pavesento va otari. #<[page 279]># %< 1. Sālikedārajātaka. (484.) 279>% \<[... content straddling page break has been moved to the page above ...]>/ So attano baddhabhāvaü ¤atvā cintesi: "sac' āhaü idān' eva baddharāvaü ravissāmi ¤ātakā bhayatajjitā gocaraü agahetvā va palāyissanti, yāva etesaü gocaragahaõaü adhivāsessāmãti" so tesaü suhitabhāvaü ¤atvā maraõabhayatajjito hutvā tikkhattuü baddharāvaü ravi. Sabbe palāyiüsu. Suvarājā "ettakesu me ¤ātãsu nivattitvā olokento pi n' atthi, kin nu kho mayā pāpaü katan" ti vilapanto @@ gātham āha. Khettapālo suvarājassa baddharāvaü suvāna¤ ca ākāse pakkhandanasaddaü sutvā "kin nu kho" ti kuņito oruyha pāsaņņhānaü gantvā suvarājānaü disvā "yass' eva me pāso oķķito so eva baddho" ti tuņņhamānaso suvarājānaü pāsato mocetvā dve pāde ekato bandhitvā Sālindiyagāmaü gantvā suvapotaü brāhmaõassa adāsi. Brāhmaõo balavasinehena M-aü ubhohi hatthehi daëhaü gahetvā aüke nisãdāpetvā tena saddhiü sallapanto dve gāthā abhāsi: @@ @@ Tattha udaraü nånā 'ti a¤¤esaü udaraü udaram eva ma¤¤e tava udaraü pana atiudaraü, tatthā 'ti tasmiü simbalivane, påresãti vassārattatthāya påresi, nidhãyasãti nidhesi. Taü sutvā suvarājā madhurāya manussabhāsāya sattamaü gātham āha: #<[page 280]># %<280 XIV. Pakiõõakanipāta.>% @@ Tattha iõaü mu¤cāmiõaü dammãti tava sãliü haritvā iõaü mu¤cāmi c' eva dadāmi ca 'ti vadati, nidhimpãti ekaü tattha simbalivane anugāmikanidhim pi nidahāmi. Atha naü brāhmaõo pucchi: @@ Tattha iõadānan ti iõassa dānaü, nidhiü nidhānan ti nidhino nidhānaü. Evaü brāhmaõena puņņho suvarājā tassa vyākaronto catasso gāthā abhāsi: @@ @@ @@ @@ Tattha hātånā 'ti haritvā, taü nidhin ti taü pu¤¤akammaü paõķitā anugāmikanidhiü nāma kathenti, nidhiünidhānan ti nidhino nidhānaü, nidhānanidhin ti pi pāņho, ayam eva attho. Brāhmaõo M-assa dhammakathaü sutvā pasannacitto dve gāthā abhāsi: @@ #<[page 281]># %< 1. Sālikedārajātaka. (484.) 281>% @@ Tattha bhu¤ja sālin ti ito paņņhāya nibbhayo hutvā bhu¤jā 'ti karãsasahassam pi tass' eva niyyādento evam āha, passemå 'ti attano ruciyā āgataü a¤¤esu divasesu taü passeyyāmā 'ti. Evaü M-aü yācitvā piyaputtaü viya muducittena olokento pādato bandhanaü mocetvā satapākatelena pāde makkhetvā bhaddapãņhe nisãdāpetvā ka¤canataņņake madhulāje khādāpetvā sakkharodakaü pāyesi. Ath' assa suvarājā "appamatto hohi brāhmaõā" 'ti vatvā ovadanto @@ Tattha tavassamamhãti tava nivesane, ratãti abhirati. Taü sutvā brāhmaõo tuņņhahadayo udānaü udānento @@ Tattha lakkhãti sirã pi pu¤¤am pi pa¤¤āpi. M. brāhmaõena attano dinnaü karãsasahassaü paņikkhipitvā aņņhakarãsmattam eva gaõhi. Brāhmaõo thambhe nikhaõitvā tassa taü khettaü niyyādetvā a¤jalim paggayha "gaccha sāmi, assumukhe matāpitaro assāsehãti" vatvā taü uyyojesi. So tuņņhamānaso sālisãsaü ādāya gantvā mātāpitunnaü purato nikkhipitvā "amma tāta uņņhethā" 'ti āha. Te assumukhā va bhāsamānā uņņhahiüsu. Tāvad eva suvagaõā sannipatitvā "kathaü mutto si devā" 'ti pucchiüsu. #<[page 282]># %<282 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So nesaü sabbaü vitthārato kathesi. Kosiyo pi suvara¤¤o ovādaü datvā tato paņņhāya dhammikasamaõabrāhmaõānaü mahādānaü paņņhapesi. Taü atthaü pakāsento S. osānagātham āha: @@ Tattha santappayãti gahitāni bhājanāni pårento santappesi. S. i. d. ā. "evaü bhikkhu mātāpitiposanaü nāma paõķitānaü vaüso" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi): "Tadā suvagaõo Buddhaparisā ahosi, mātāpitaro mahārājakulāni, khettapālo Channo, brāhmaõo ânando, suvarājā aham evā" 'ti. Sālikedārajātakaü. $<2. Candakinnarajātaka.>$ Upanãyatãdaü ma¤¤e ti. Idaü S. kapilapuraü nissāya nigrodhārāme viharanto rājanivesane Rāhulamātaraü ā. k. Idaü pana jātakaü Dårenidānato paņņhāya kathetabbaü. Sā pan' esā Nidānakathā yāva Laņņhivane Uruvelakassapassa sãhanādā Apaõõakajātake kathitā, tatoparaü yāva Kapilavatthugamanā Vessantarajātake āvibhavissati. S. pana pitu nivesane nisãditvā antarabhattasamaye Mahādhammapālajātakaü kathetvā katabhattakicco "Rāhulamātu vasanaņņhāne nisāditvā tassā guõaü vaõõento Candakinnarajātakaü kathessāmãti" rājānaü pattaü gāhāpetvā dvãhi aggasāvakehi saddhiü Rāhulamātu vasanaņņhānaü pāyāsi. Tadā tassā pamukhe cattālãsasahassā nāņakitthiyo vasanti, tāsu khattiyaka¤¤āna¤ ¤eva navutiadhikasahassaü. Sā T-assa āgamanaü ¤atvā "sabbā kāsāvān' eva nivāsentå" 'ti tāsaü ārocāpesi, tā tathā kariüsu. S. āgantvā pa¤¤attāsane nisãdi. #<[page 283]># %< 2. Candakinnarajātaka. (485.) 283>% \<[... content straddling page break has been moved to the page above ...]>/ Atha tā sabbāpi ekappahāren' eva viraviüsu, mahā paridevasaddo ahosi. Rāhulamātā paridevitvā sokaü vinodetvā S-raü vanditvā rājagatena bahumānena sagāravena nisãdi. Rājā tassā guõakathaü ārabhi: "bhante mama suõhā `tumhehi kāsāvāni nivatthānãti' sutvā kāsāvān' eva nivāsesi, `mālādãni pariccattānãti' sutvā mālādãni pariccajitvā bhåmisayanā va jātā tumhākaü pabbajitakāle vidhavā hutvā a¤¤ehi rājåhi pesitaü paõõākāraü na gaõhi, evaü tumhesu asaühãracittā esā" ti nānppakārehi tassā guõakathaü kathesi. S. "anacchariyaü mahārāja yaü esā idāni mama pacchime attabhāve mayi sasnehā asaühãracittā ana¤¤aneyyā bhaveyya, sā tiracchānayoniyaü nibbattāpi mayi asaühãracittā ana¤¤aneyyā ahosãti" vatvā tena yācito a. ā.: A. B. Br. r. k. M. Himavantapadese kinnara yoniyaü nibbatti. Candā nām' assa bhariyā. Te ubho pi Candanāmake rajatapabbate vasiüsu. Tadā Bārāõasirājā amaccānaü rajjaü niyyādetvā dve kāsāyāni nivāsetvā sannaddhapa¤cāvudho ekako va Himavantaü pāvisi. So migamaüsaü khādanto ekaü khuddakanadiü anussaranto uddhaü abhiråhi. Candapabbatavāsino kinnarā vassārattasamaye anotaritvā pabbate yeva vasanti nidāghe otaranti. Tadā so Candakinnaro attano bhariyāya saddhiü otaritvā tesu tesu ņhānesu gandhe vilimpanto pupphareõuü khādanto pupphapaņe nivāsento pārumpanto latādolāhi kãëanto madhurassarena gāyanto taü khuddakanadiü patvā ekasmim nivattaņņhāne otaritvā udake pupphāni vikiritvā udakakãëaü kãëitvā pupphapaņe nivāsetvā pārupitvā rajatapaņņavaõõāya vālukāya pupphasayanaü pa¤¤āpetvā ekaü veõudaõķaü gahetvā sayane nisãdiüsu. #<[page 284]># %<284 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tato Candakinnaro veõuü vādento madhurasaddena gāyi, Candakinnarã muduke hatthe nāmetvā tassāvidåre ņhitā nacc' eva gāyi ca. So rājā tesaü saddaü sutvā padasaddaü asāvento saõikaü āgantvā paņicchanne ņhatvā te kinnare disvā kinnariyā paņibaddhacitto hutvā "taü kinnaraü vijjhitvā jãvitakkhayaü pāpetvā imāya saddhiü saüvāsaü kappessāmãti" cintetvā Candakinnaraü vijjhi. So vedanāmatto paridevamāno catasso gāthā āha. @@ @@ @@ @@ Tattha upanãyatãti santativicchedaü upanãyati, idan ti jãvitaü, pāõā me ti bhadde Cande mama jãvitapāõā nirujjhanti, osadhi me ti jãvitaü me osãdati, nitammāmãti atikilamāmi, tava Candiyā ti idaü mama dukkhaü, na naü a¤¤ehi sokehãti atha kho tava Candiyā socantiyā sokahetu, yasmā tvaü mama viyogena socissasi tasmā ti attho, tiõamiva vanamivā 'ti tattha pāsāõe khittatiõam iva måle chinnavanam iva ca milāyāmãti vadati, sare pabbatapāde ti yathā nāma pabbatapāde patitaü vassaü saritvā acchinnadhāraü vattati. M. imāhi catåhi gāthāhi paridevitvā pupphasayane nipanno va satiü vissajjetvā parivattitvā sayi, rājā patiņņhito va, itarā Mahāsatte paridevante pi attano ratiyā mattā hutvā tassa viddhabhāvaü na jānāti, #<[page 285]># %< 2. Candakinnarajātaka. (485.) 285>% \<[... content straddling page break has been moved to the page above ...]>/ visa¤¤aü pana naü parivattitvā nipannaü disvā "kin nu kho me sāmikassa dukkhan" ti upadhārentã pahāramukhato paggharantaü lohitaü disvā piyasāmike uppannaü balavasokaü sandhāretuü asakkontã mahāsaddena paridevi. Rājā "kinnaro mato bhavissatãti" nikkhamitvā attānaü dassesi. Candā taü disvā "iminā me corena piyasāmiko viddho bhavissatãti" kampamānā palāyitvā pabbatamatthake ņhatvā rājānaü {paribhāsentã} pa¤ca gāthā āha: @@ @@ @@ @@ @@ Tattha varākiyā ti kapaõāya, paņimu¤catå 'ti paņilabhatu phusatu pāpuõātu, mayhaü kāmāhãti mayhaü kāmena. Rājā naü pa¤cahi gāthāhi paridevitvā pabbatamatthake ņhitaü yeva assāsento @@ gāthaü āha. #<[page 286]># %<286 XIV. Pakiõõakanipāta.>% Tattha Cande ti M-assa paridevanakāle nām' assā sutattā evam āha, vanatimiramattakkhãti vanatimirapupphasamānakkhi, påjitā ti soëasannaü itthisahassānaü jeņņhikā aggamahesã hessasi. Candā tassa vacanaü sutvā "tvaü kiü maü vadesãti" sãhanādaü nadantã anantaraü gātham āha: @@ Tattha api nånāhan ti api ekaüsen' eva ahaü marissaü. So tassā vacanaü sutvā nicchandarāgo hutvā itaraü gātham āha: @@ Tattha api bhãruke ti bhãrujātike, tālissatagarabhojane ti tvaü tālissapattatagarabhojanā migã, tasmā ara¤¤e taü migā va ramissanti, na tvaü rājakulārahā, gacchā 'ti naü avaca. Vatvā ca pana nirapekkho hutvā pakkāmi. Sā tassa gatabhāvaü ¤atvā oruyha M-aü āliīgitvā pabbatamatthakaü āropetvā pabbatatale nipajjāpetvā sãsam assa attano åruso katvā balavaparidevaü paridevamānā dvādasa gāthā abhāsi: @@ @@ @@ #<[page 287]># %< 2. Candakinnarajātaka. (485.) 287>% @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha te pabbatā ti yesu mayaü ekato abhiramimhā ime te pabbatā tā ca kandarā tā ca giriguhāyo, tatth' eva ņhitā tesu ahaü idāni taü apassantã, kathaü kāsan ti kiü karissāmi, tesu pupphaphalapallavādisobhaü taü apassantã kathaü adhivāsetuü sakkhissāmãti paridevati, paõõasanthatā ti tālãsa attādigandhapaõõasantharā, acchā ti pasannodikā, nãlānãti maõimayāni, pãtānãti sovaõõamayāni, tambānãti manosilāmayāni, tuīgānãti uccāni tikkhiõaggāni, setānãti rajatamayāni, citrānãti sattaratanamissakāni, yakkhagaõasevite ti bhummadevatāsevite. Iti sā dvādasahi gāthāhi paridevitvā M-assa ure hatthaü ņhapetvā santāpabhāvaü ¤atvā "Cando jãvati yeva, tāvad eva ujjhānakammaü katvā jãvitam assa dassāmãti" cintetvā "kin nu kho lokapālā nāma n' atthi, udāhu vippavutthā ādu matā me piyasāmikaü na rakkhantãti" #<[page 288]># %<288 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ devujjhānakammaü akāsi. Tassā sokavegena Sakkassāsanaü uõhaü ahosi. So āvajjanto taü kāraõaü ¤atvā brāhmaõavaõõenāgantvā kuõķikato udakaü gahetvā M-aü si¤ci. Tāvad eva visaü antaradhāyi, vaõõo råhi, "imasmiü ņhāne viddho" ti pi na pa¤¤āyi, M. sukhito uņņhāsi. Candā arogaü piyasāmikaü disvā somanassappattā Sakkassa pāde vandantã anantaraü gātham āha: @@ Tattha amatenā 'ti udakaü amataü ma¤¤amānā evam āha, piyatamenā 'ti piyatarena, ayam eva vā pāņho. Sakko tesaü ovādam adāsi: "ito paņņhāya Candapabbatato oruyha manussapathaü mā gamittha, idh' eva vasathā" 'ti eva¤ ca pana ovaditvā sakaņņhānam eva gato. Candāpi "kin no sāmi iminā paripanthaņņhānena, ehi Candapabbatam eva gacchāmā" 'ti vatvā osānagātham āha: @@ S. i. d. ā. "na idān' eva pubbe p' esā mayi asaühãracittā ana¤¤aneyyā yevā" 'ti vatvā j. s. "Tadā rājā Anuruddho ahosi, Candā Rāhulāmātā, kinnaro aham evā" 'ti. Candakinnarajātakaü. $<3. Mahāukkusajātaka.>$ Ukkā milācā bandhantãti. Idaü S. J. v. Mittagandhakaupāsakaü ā. k. So kira Sāvatthiyaü parijiõõakulassa putto sahāyaü pesetvā a¤¤ataraü kuladhãtaraü vārāpetvā #<[page 289]># %< 3. Mahāukkusajātaka. (486.) 289>% \<[... content straddling page break has been moved to the page above ...]>/ "atthi pan' assa uppannakiccaü nittharaõasamattho mitto vā sahāyo vā" ti "n' atthãti" "tena hi mitte tāva ganthetå" 'ti vutte tasmiü ovāde ņhatvā paņhamaü tāva catåhi dovārikehi saddhiü mettiü akāsi. Athānupubbena nagaraguttikagaõakamahāmattādãhi saddhiü mettiü katvā senāpatināpi uparājenāpi saddhiü, tehi pana saddhiü ekato hutvā ra¤¤ā saddhiü akāsi, tato asãtiyā mahātherehi ânandattherena saddhiü ekato hutvā T-ena saddhiü mettiü akāsi. Atha naü S. saraõesu ca sãlesu ca patiņņhāpesi, rājāpi 'ssa issariyam adāsi, so Mittagandhako yevā 'ti pākaņo jāto. Ath' assa rājā mahantaü gehaü datvā āvāhamaīgalaü kāresi, rājānaü ādiü katvā mahājano paõõākāre pahiõi. Ath' assa bhariyā ra¤¤ā pahitaü paõõākāraü uparājassa uparajena pahitaü senāpatissā 'ti eten' upāyena sakalanagaravāsino ābandhitvā gaõhi. Sattame divase mahāsakkāraü katvā Dasabalaü nimantetvā pa¤casatasaükhātassa Buddhapamukhassa saüghassa mahādānaü datvā bhattakiccāvasāne S-rā katānumodanaü sutvā ubho pi jayampatikā sotāpattiphale patiņņhahiüsu. Dh. k. s.: "āvuso Mittagandhakaupāsako attano bhariyaü nissāya tassā vacanaü sutvā sabbehi mettiü katvā ra¤¤o santikā makāsakkāraü labhi, S-rā saddhiü pana mettiü katvā ubho pi jayampatikā sotāpattiphale patiņņhitā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' ev' esa etaü mātugāmaü nissāya mahantaü yasaü patto, pubbe tiracchānayoniyaü nibbatto pi pan' esa etissā vacanena bahåhi saddhiü mettiü katvā puttasokato mutto" ti vatvā a. ā.: A. B. Br. r. k. eke paccantavāsino yattha yattha bahuü maüsaü labhanti tattha tattha gāmaü nivesetvā ara¤¤e vicaritvā migādayo māretvā maüsaü āharitvā puttadāraü posenti. #<[page 290]># %<290 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tesaü gāmato avidåre mahājātassaro, tassa dakkhiõapassa eko senasakuõo pacchimapasse ekā senasakuõã uttarapasse sãho migarājā pācãnapasse ukkusasakuõarājā vasati, jātassaramajjhe pana unnataņņhāne kacchapo vasati. Tadā so seno seniü "bhariyā me hohãti" vāresi. Atha naü sā āha: "atthi pana te koci mitto" ti. "N' atthi bhadde" ti. "Amhākaü uppannabhayaü vā dukkhaü vā haraõasamatthaü sahāyakaü laddhuü vaņņati, mitte tāva gaõhāhãti". "Kena saddhiü mettiü karomi bhadde" ti. "Pācãnapasse vasantena ukkusarājena uttarapasse sãhena jātassaramajjhe kacchapena saddhiü karohãti". So tassā vacanaü sampaņicchitvā tathā akāsi. Tadā te ubho saüvāsaü kappetvā-tasmiü yeva sare ekasmiü dãpake kalambarukkho atthi samantā udakena parikhitto tasmiü-kulāvakaü katvā paņivasiüsu. Tesaü aparabhāge dve potakā jāyiüsu, tesaü pakkhesu asaüjātesu yeva ekadivasaü te jānapadā divasaü ara¤¤e carantā ki¤ci alabhitvā "na sakkā tucchahatthehi gharaü gantuü, macche vā kacchape vā gaõhissāmā 'ti" saraü otarivā taü dãpakaü gantvā tassa kalambassa måle nipajjitvā makasādãhi khajjamānā tesaü palāpanatthāya araõiü manthetvā aggiü nibbattetvā dhåmaü kariüsu. Dhåmo uggantvā sakuõe pahari, sakuõapotakā viraviüsu. Jānapadā taü sutvā "ambho sakuõapotakānaü saddo, uņņhetha ukkā bandhatha, chātā sayituü na sakkoma, sakuõamaüsaü khāditvā va sayissāmā" 'ti vatvā aggiü jāletvā ukkā bandhiüsu. Sakuõikā tesaü saddaüsutvā "ime amhākaü potake khāditukāmā, mayaü evaråpassa bhayassa haraõatthāya mitte gaõhimha, sāmikaü ukkusarājassa santikaü pesessāmãti" cintetvā "gaccha sāmi, #<[page 291]># %< 3. Mahāukkusajātaka. (486.) 291>% \<[... content straddling page break has been moved to the page above ...]>/ puttānaü no uppannabhayaü ukkusarājassa ārocehãti" paņhamaü gātham āha: @@ Tattha milācā ti jānapadā, dãpe ti dãpakamhi, pajā mamaü ti mama puttake, senakā 'ti senakasakuõaü nāmenālapati, ¤ātivyasanan ti puttassa vyasanaü, dijānan ti amhākaü ¤ātãnaü dijānaü, idaü vyasanaü ukkusarājassa santikaü gantvā ācikkhāhãti vadati. So vegena tassa vasanaņņhānaü gantvā vassitvā attano āgatabhāvaü jānāpetvā kotokāso upasaükamitvā vanditvā "kiükāraõā āgato sãti" puņņho dutiyaü gātham āha: @@ Tattha dijo ti tvaü dijo c' eva dijo pavaro ca. Ukkusarājā senakaü "mā bhāyãti" assāsetvā tatiyaü gātham āha: @@ Tattha kāle akāle ti divā ca ratti¤ ca, ariyo ti idha ācārāriyo adhippeto, ācārasampanno hi ācārasampannassa kiccaü karotv-eva, kim ettha ācariyan ti vadati. #<[page 292]># %<292 XIV. Pakiõõakanipāta.>% Atha naü pucchi: "kiü samma rukkhaü āråëhā milācā" ti. "Na tāva abhiråhanti, ukkā yeva bandhantãti". "Tena hi tvaü sãghaü gantvā mama sahāyikaü assāsetvā mama āgamanabhāvaü ācikkhā" 'ti. So tathā akāsi. Ukkusarājāpi gantvā kalambassāvidåre milācānaü abhiråhanaü olokento ekasmiü rukkhagge nisãditvā ekassa milācassa abhiråhanakāle tasmiü kulāvakassa avidåraü abhiråëhe sare nimujjitvā pakkhehi ca mukhehi ca udakaü āharitvā ukkāya upari āsi¤ci, sā nibbāyi. Milācā "ima¤ ca senakassakuõaü potake c' assa khādissāmā" 'ti otaritvā puna ukkaü jalāpetvā abhiråhiüsu, puna ukkuso vijjhāpesi. Eten' upāyena baddhabaddhaü vijjhāpentass' ev' assa aķķharatto jāto. So ativiya kilami, heņņhā udare kilomakaü tanuttagataü, akkhãni rattāni jātāni. Taü disvā sakuõikā sāmikaü āha: "sāmi atikilanto ukkusarājā, etassa thokaü vissamanatthāya gantvā kacchaparājassa kathehãti". So tassā vacanaü sutvā ukkusaü upasaükamitvā gāthāya ajjhabhāsi: @@ Tattha kataü tavayidan ti tayā idaü, ayam eva vā pāņho. So tassa vacanaü sutvā sãhanādaü nadanto pa¤camaü gātham āha: @@ #<[page 293]># %< 3. Mahāukkusajātaka. (486.) 293>% Caņņhaü pana S. abhisambuddho hutvā tassa guõaü vaõõento āha: @@ Tattha kuraro ti ukkusarājā, putte ti senassa putte rakkhanto tesaü atthāya aķķharatte anāgate yāva diyaķķhayāmaü vāyāmaü karonto dukkaraü akāsi. Seno pi "ukkusa thokaü vissamāhi sammā" 'ti vatvā kacchapassa santikaü gantvā taü uņņhāpetvā "kiü samma āgato sãti" vutte "evaråpaü nāma bhayaü uppannaü "ukkusarājā paņhamayāmato paņņhāya vāyamanto kilami, ten' amhi tava santikaü āgato" ti vatvā sattamaü gātham āha: @@ Tass' attho: sāmi ekaccehi yasato vā dhanato vā cutāpi sakammanā khalitāpi mittānaü anukampāya patiņņhahanti, mama¤ ca puttā aņņā āturā, tenāhaü taü gatiü paņisaraõaü katvā āgato, puttānaü jãvitadānaü dadanto atthaü me carāhãti. Taü sutvā kacchapo itaraü gātham āha: @@ Ath' assa putto avidåre nipanno pitu vacanaü sutvā "mā me pitā kilamatu, ahaü pitu kiccaü karissāmãti" cintetvā navamaü gātham āha: @@ #<[page 294]># %<294 XIV. Pakiõõakanipāta.>% @< ahaü carissāmi tav' etam atthaü senassa putte paritāyamāno ti. || Ja_XIV:52 ||>@ Atha naü pitā gāthāya ajhabhāsi: @@ Tattha satānesa dhammo ti paõķitāna esa dhammo, puttā na 'ti senassa putte milācā na heņhayeyyuü. Evaü vatvā mahākacchapo "samma mā bhāyi, tvaü purato gaccha, idān' ahaü āgamissāmãti" taü uyyojetvā udake patitvā kalala¤ ca saükaķķhitvā ādāya dãpakaü gantvā aggiü pajjhāpetvā nipajji. Milācā "kiü no senapotehi, imaü kāõakacchapaü parivattetvā māressāma, ayaü no sabbesaü pahossatãti" valliyo uddharitvā jiyā gahetvā nivatthapilotikāpi mocetvā tesu ņhānesu bandhitvā kacchapaü parivattetuü na sakkonti. Kacchapo te ākaķķhanto gantvā gambhãraņņhāne udake pati. Te pi kacchapalobhena tena saddhiü yeva patitvā udakapuõõāya kucchiyā kilantā nikkhamitvā "bho ekena no ukkusena yāva aķķharattā ukkā vijjhāpitā, idāni iminā kachapena udake pātetvā udakaü pāyetvā mahodarā kat' amhā, puna aggiü karitvā aruõe uggate pi ime senapotake khādissāmā" 'ti aggiü kātuü ārabhiüsu. Sakuõikā tesaü saddaü sutvā "sāmi, ime yāya kāyaci velāya amhākaü puttake khāditvā gamissanti, sahāyassa no sãhassa santikaü gacchā" 'ti āha. So taü khaõaü ¤eva tassa santikaü gantvā #<[page 295]># %< 3. Mahāukkurajātaka. (486.) 295>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü avelāya āgato sãti" vutte ādito paņņhāya taü pavattiü ārocetvā ekādasamaü gātham āha: @@ Tattha paså ti sabbatiracchāne āha, idaü vuttaü hoti: sāmi migesu viriyena seņņha, lokasmiü hi sabbatiracchānāpi manussāpi bhayatajjitā hutvā seņņhaü upagacchanti, mama ca puttā aņņā, sv-āhan taü va gatiü katvā āgato 'mhi, tvaü amhākaü rājā, sukhāya me bhavā 'ti. Taü sutvā sãho gātham āha: @@ Tattha taü disatan ti taü disasamåhaü, taü tava paccatthikaü gaõan ti attho, bahå ti amitte hantuü samattho, sampajāno ti mittassa bhayappattaü jānanto, attajanassā 'ti attasamassa aīgasamassa mittassā 'ti attho. Eva¤ ca pana vatvā "gaccha tvaü, putte samassāsehãti" taü uyyojetvā maõivaõõaü udakaü maddamāno pāyāsi. Milācā taü āgacchantaü disvā "kurarena tāva amhākaü ukkā vijjhāpitā, kacchapena amhākam nivatthapilotikānam pi assāmikā katā, idāni pana naņņh' amhā, sãho no jãvitakkhayam eva pāpessatãti" maraõabhayatajjitā yena vā tena vā pālayiüsu. Sãho āgantvā rukkhamåle na ki¤ci addassa. Atha naü kuraro ca kacchapo ca sena ca upasaükamitvā vandiüsu. #<[page 296]># %<296 XIII. Terasanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So tesaü mittānisaüsaü kathetvā "ito paņņhāya mittadhammaü abhinditvā appamattā hothā" 'ti ovaditvā pakkāmi. Te pi sakaņņhānāni gatā. Senasakuõikā attano putte oloketvā "mitte nissāya amhehi dārakā laddhā" ti sukhasamaye senena saddhiü sallapantã mittadhammaü pakāsamānā cha gāthā abhāsi: @@ @@ @@ @@ @@ @@ Tattha mitta¤cā 'ti yaü ka¤ci attano mitta¤ ca suhajja¤ ca suhadayasahāya¤ ca sāmiņņhānikaü ayira¤ ca karoth' eva, nivatthakojo va sarebhihantvā ti etha kojo ti kavacaü, yathā nāma paņimukkaü kavacaü sare abhihanti nivāreti evaü mayaü mittabalena paccatthike abhihantvā puttehi saddhiü modāmā 'ti vadati, #<[page 297]># %< 4. Uddālakajātaka. (487.) 297>% \<[... content straddling page break has been moved to the page above ...]>/ sakamittassa kammenā 'ti sakassa mittassa parakkamena, sahāyassāpalāyino ti sahāyassa apalāyino migarājassa, lomasā ti pakkhino, amhākaü puttakā ma¤ ca ta¤ ca kåjantaü hadayaīgamaü madhurassaraü niccharetvā upakåjanti, samaīgibhåtā ti ekaņņhāne ņhitā, rājāvatā såravatā ca attho ti yassa sãhasadiso rājā ukkusakacchapasadisā ca sårā mittā ca honti tena rājavatā såravatā ca attho sakā papuõituü, bhavanti hete ti yo ca sampannasakhã paripuõõamittadhammo tassa te sahāyā bhavanti, uggatatto ti sirisobhaggena uggatabhāvo, asmi¤ca loke ti idhalokasaükhāte asmi¤ ca loke modati, kāmakāmãti sāmikaü ālapati, so hi kāme kāmanato kāmakāmã nāma "samaggamhā ti samaggā jāt' amhā, sa¤ātake ti ¤ātakehi puttakehi saddhiü Evaü sā chahi gāthāhi mittadhammassa guõaü kathesi. Te sabbe pi sahāyake mittadhammaü abhinditvā va yāvatāyukaü ņhatvā yathākammaü gatā. S. i. d. ā. "na bhikkhave idān' eva sa bhariyaü nissāya sukhappatto pubbe pi sukhappatto yevā" 'ti vatvā j. s.: "Tadā seno ca senã ca jayampatikā ahesuü, puttakacchapo Rāhulo, pitā Moggallāno, ukkuso Sāriputto, sãho pana aham evā" 'ti. Mahāukkusajātakaü. $<4. Uddālakajātaka.>$ Kharājinā jaņilā paükadantā ti. Idaü S. J. v. ekaü kuhakaü ā. k. So hi niyyānikasāsane pabbajitvāpi catupaccayatthaü tividhaü kuhakavatthuü påresi. Ath' assa aguõaü pakāsentā bhikkhå dh. k. s.: "āvuso asuko nāma bhikkhu evaråpe niyyānike Buddhasāsane pabbajitvā kuhanaü nissāya jãvikaü kappetãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa kuhako yevā" 'ti vatvā a. ā.: #<[page 298]># %<298 XIV. Pakiõõakanipāta.>% A. B. Br. r. k. Bo. tassa purohito ahosi paõķito vyatto. So ekadivasaü uyyānakãëaü gato ekaü abhiråpaü gaõikaü disvā paņibaddhacitto tāya saddhiü saüvāsaü kappesi. Sā taü paņicca gabbhaü paņilabhi, paņiladdhabhāvaü ¤atvā taü āha: "sāmi gabbho me patiņņhito, jātakāle nāmaü karontã ayyakassa nāmaü karomãti". So "vaõõadāsiyā kucchismiü nibbattassa na sakkā kulanāmaü kātun" ti cintetvā "bhadde, ayaü vātaghātarukkho Uddālo nāma, idha paņiladdhattā Uddālako' ti 'ssa nāmaü kareyyāsãti" vatvā aīgulimuddikaü adāsi: "sace dhãtā hotu imāya naü poseyyāsi, sace putto atha naü vayappattaü mayhaü dasseyyāsãti". Sā aparabhāge puttaü vijāyitvā Uddālako ti 'ssa nāmaü akāsi. So vayappatto mātaraü pucchi: "amma ko me pitā" ti. "Purohito tātā" 'ti. "Yadi evaü vede uggaõhissāmãti" mātu hatthato muddika¤ ca ācariyabhāga¤ ca gahetvā Takkasilaü gantvā disāpāmokkhassa ācariyassa santike sippaü uggaõhanto ekaü tāpasagaõaü disvā "imesaü santike varasippaü bhavissati, taü uggaõhissāmãti" sippalobhena pabbajitvā tesaü vattapaņivattaü katvā "ācariyā maü tumhākaü jānanasippaü sikkhāpethā" 'ti āha. Te attano jānananiyāmena taü sikkhāpesuü. Pa¤cannaü tāpasasatānaü eko pi etena atirekapa¤¤o nāhosi, so yeva tesaü pa¤¤āya aggo, ath' assa te sannipatitvā ācariyaņņhānaü adaüsu. Atha ne so āha: "mārisā tumhe niccaü vanamålaphalāhārā ara¤¤e yeva vasatha, manussapathaü kasmā na gacchathā" 'ti. "Mārisa, manussā nāma dānaü datvā anumodanaü kārāpenti dhammakathaü kathāpenti pa¤haü pucchani, mayaü tena bhayena tattha na gacchāma". "Mārisā sace pi cakkavattirājā bhavissati maü gahetvā kathanaü nāma mayhaü bhāro, tumhe mā bhāyathā" 'ti vatvā tehi saddhiü cārikaü caramāno anupubbena Bārāõasiyaü patvā rājuyyāne vasitvā punadivase sabbehi saddhiü dvāragāme bhikkhāya cari. #<[page 299]># %< 4. Uddālakajātaka. (487.) 299>% \<[... content straddling page break has been moved to the page above ...]>/ Manussā mahādānaü adaüsu. Tāpasā punadivase nagaraü pavisiüsu. Manussā mahādānaü adaüsu. Uddālakatāpaso anumodanaü karoti maīgalaü vadati pa¤haü vissajjeti. Manussā pasãditvā bahupaccaye adaüsu. Sakalanagaraü "paõķito gaõasatthā dhammikatāpaso āgato" ti saükhubhi. Taü ra¤¤o pi kathayiüsu. Rājā "kuhiü vasantãti" pucchitvā "uyyāne" ti sutvā "sādhu ajja nesaü dassanāya gamissāmãti" āha. Eko gantvā "rājā kira vo passituü āgacchatãti" Uddālakassa kathesi. So isigaõaü āmantetvā "mārisā, rājā āgamissati, issare ca nāma ekadivasaü ārādhetvā yāvajãvaü alaü hotãti". "Kiü pana kātabbaü ācāriyā" 'ti. So evam āha: "tumhesu ekacce vaggulivataü carantu ekacce ukkuņikappadhānam anuyu¤jantu ekacce kaõņakapassayikā bhavantu ekacce pa¤catapaü tapantu ekacce udakorohanakammaü karontu ekacce tattha tattha mante sajjhāyantå" 'ti. Te tathā kariüsu. Sayaü pana aņņha vā dasa vā paõķite vādine gahetvā manohare ādhārake ramaõãyaü potthakaü ņhapetvā antevāsikaparivuto pa¤¤atte sāpassaye āsane nisãdi. Tasmiü khaõe rājā purohitaü ādāya mahantena parivārena uyyānaü āgantvā te micchātapaü carante disvā "apāyabhayehi muttā" ti pasãditvā Uddālakassa santikaü gantvā paņisanthāraü katvā ekamante nisinno tuņņhamānaso purohitena saddhiü sallapanto paņhamaü gātham āha: @@ #<[page 300]># %<300 XIV. Pakiõõakanipāta.>% Tattha kharājinā ti kharehi ajinacammehi samannāgatā, paükadantā ti dantakaņņhassa akhādanena malaggahitadantā, dummukharåpā ti ana¤jitakkhā amaõķitaråpā låkhasaüghāņidharā, mānusake payoge ti manussehi kattabbakiriye, idaü vidå ti idaü tapakaraõa¤ ca mantajjhāna¤ ca jānantā, apāyā ti kacci ācariya ime catåhi apāyehi muttā ti pucchati. Taü {sutvā} purohito "ayaü rājā aņņhāne pasanno, tuõhã bhavituü na vaņņatãti" cintetvā dutiyaü gātham āha: @@ Tattha bahussuto ce ti sace mahārāja bahussuto paguõātivedo dasakusalakammaü na careyya tãhi dvārehi pāpān' eva kareyya, tiņņhantu tayo vedā sahassavedo pi samāno taü bāhusaccaü paņicca aņņhasamāpattisaükhātaü caraõam apatvā apāyadukkhato na mu¤ceyyā 'ti. Tassa vacanaü sutvā Uddālako cintesi: "rājā yathā vā tathā vā isigaõassa pasãdi, ayaü pana brāhmaõo aticarantaü goõaü tuõķe paharati, vaķķhitabhatte kacavaraü nipatati, kathessāmi tena saddhiü" ti so tena saddhiü kathento tatiyaü gātham āha: @@ Tattha aphalā ti tava vedā ca sesasippāni ca aphalāni āpajjanti, tāni kasmā uggaõhanti, sãlasaüyamena saddhiü caraõaü ¤eva ekaü saccaü āpajjatãti. #<[page 301]># %< 4. Uddālakajātaka. (487.) 301>% Tato purohito catutthaü gātham āha: @@ Tattha na hevā 'ti nāhaü vedā aphalā ti vadāmi, api kho pana sasaüyamaü caraõaü saccam eva sabhāvabhåtaü uttamaü, tena hi sakkā dukkhā muccituü, santiü punetãti samāpattisaükhātena caraõena danto hadayasantikaraü nibbānaü pāpuõāti. Taü sutvā Uddālako "na sakkā iminā saddhiü paņipakkhavasena ņhātuü, `putto tavā' ti vutte sinehaü akaronto nāma n' atthi, puttabhāvam assa kathessāmãti" cintetvā pa¤camaü gātham āha: @@ Tattha bhaccā ti mātāpitā ca sesabandhå ca bharitabbā nāma, yena pana jāto so yeva so hoti, attā yeva hi attano jāyati, aha¤ ca tayā va Uddālarukkhamåle jāto, tayā vuttam eva nāmaü kataü, Uddālako ahaü bho ti. So "ekaüsena tvaü Uddālako" ti vutte "āmā" 'ti vatvā "mayā te mātu sa¤¤ānaü dinnaü, taü kuhin" ti "idaü brāhmaõā" 'ti muddikaü tassa hatthe ņhapesi. Brāhmaõo muddikaü sa¤jānitvā "nicchayena tvaü brāhmaõo, brāhmaõadhamme pana jānāsãti" vatvā brāhmaõadhamme pucchanto chaņņhaü gātham āha: #<[page 302]># %<302 XIV. Pakiõõakanipāta.>% @@ Uddālako pi tassa ācikkhanto sattamaü gātham āha: @@ Tattha niraükatvā aggimādāyā ti nirantaraü katvā aggiü gahetvā paricarati, āpo sijaü yajaü usseti yåpan ti abhisecanakammaü karonto sammāpāsaü vājapeyyaü vā niraggalaü vā yajanto suvaõõayåpaü ussāpeti, khemãti khemappatto, amāpayiüså 'ti ten' eva ca naü kāraõena dhamme ņhitaü kathenti. Taü sutvā purohito tena kathitaü brāhmaõadhammaü garahanto aņņhamaü gātham āha: @@ Tattha secanenā 'ti tena vuttesu brāhmaõadhammesu ekaü dassetvā sabbaü paņikkhipati, idaü vuttaü hoti: aggiparicaraõena vā udakasecanena vā pasughātaya¤¤ena vā suddhã nāma n' atthi, na pi ettakena brāhmaõo kevalaparipuõõo hoti, na adhivāsanakhantã na sãlasoraccaü na pi kilesaparinibbānena parinibbuto nāma hotãti. Tato naü Uddālako "yadi evaü brāhmaõo na hoti atha kathaü hotãti" pucchanto navamaü gāthaü āha: @@ #<[page 303]># %< 4. Uddālakajātaka. (487.) 303>% Purohito tassa kathento itaraü gātham āha: @@ Tattha akhettabandhå ti akhetto abandhå khettavatthugāmanigamapariggahena c' eva ¤ātibandhavagottabandhavamittabandhavasahāyabandhavasippabandhavapariggahena ca rahito, amamo ti sattasaükhāresu taõhādiņņhimamāyanārahito, nirāso ti lābhadhanaputtajãvitāsāvirahito, nillobhapāpo ti pāpalobhena visamalobhena rahito, bhavalobhakhãõo ti khãõabhavarāgo. Tato Uddālako gātham āha: @@ Tattha atthi seyyo va pāpiyo ti ete khattiyādayo sabbe pi hi soraccādãhi samannāgatā honti, evambhåtānaü pana tesaü ayaü seyyo ayaü pāpiyo ti evaü hãnukkaņņhatā atthi n' atthãti pucchati. Ath' assa "arahattapattito paņņhāya hãnukkaņņhatā nāma n' atthãti" dassetuü brāhmaõo gātham āha: @@ Atha naü garahanto Uddālako gāthadvayam āha: @@ #<[page 304]># %<304 XIV. Pakiõõakanipāta.>% Tass' attho: yadi etehi guõehi samannāgatānaü viseso n' atthi eko va vaõõo hoti, evaü sante taü ubhatosujātabhāvaü nāsento panaņņhaü carasi brāhma¤¤aü caõķālasamo hosi sotthiyakulavaüsaü nāsesãti. Atha naü purohito upamāya sa¤¤āpento gāthadvayam aha: @@ @@ Tattha vimānan ti gehaü vā maõķapaü vā, chāyā ti tesaü vatthānaü chāyā, so nānāvidho rāgo na hoti, sabbachāyā ekavaõõā va hoti, evamevan ti manussesu pi evamevaü ekacce a¤¤āõā brāhmaõā akāraõen' eva cātuvaõõe suddhiü pa¤¤āpenti, esā atthãti mā gaõhi, yadā pana ariyamaggena mānavā sujjhanti tadā tehi paviņņhaü nibbānadhammaü jānitvā subbatā sãlavanto paõķitapurisā tesaü jātiü me pucchanti, nibbānappattito paņņhāya jāti nāma niratthakā ti. Uddālako pana paccāharituü na sakkonto appaņibhāno nisãdi. Atha brāhmaõo rājānam āha: "sabbe ete mahārāja kuhakā, sakala-Jambudãpaü koha¤¤en' eva nāsessanti, Uddālakaü uppabbajāpetvā upapurohitaü karotha, sese uppabbājetvā phalakāvudhāni datvā sevake karothā" 'ti. "Sādhu ācariyā" 'ti rājā tathā kāresi. Te rājānaü upaņņhahantā va gatā. S. i. d. ā. "na bhikkhave idān' eva pubbe p' esa kuhako yevā" 'ti j. s.: "Tadā Uddālako kuhakabhikkhu ahosi, rājā ânando, purohito aham evā" 'ti. Uddālakajātakaü. $<5. Bhisajātakaü.>$ Assaü gavaü rajataü jātaråpan ti. Idaü S. J. v. ukkaõņhitabhikkhuü ā. k. Vatthuü Kusajātake āvibhavissati. #<[page 305]># %< 5. Bhisajātaka. (488.) 305>% Tadā pana S. "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kiü paņiccā" 'ti "kilesaü bhante" ti vutte "bhikkhu evaråpe niyyānikasāsane pabbajitvā kasmā kilesaü paņicca ukkaõņhasi, porāõakapaõķitā anuppanne Buddhe bāhirapabbajjaü pabbajitvā vatthukāmakilesakāme ārabbha uppajjanakasa¤¤aü sapathaü katvā hariüså" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. asãtikoņivibhavassa brāhmaõamahāsālassa putto hutvā nibbatti, Mahāka¤canakumāro ti 'ssa nāmaü kariüsu. Ath' assa padasāpi caraõakāle aparo pi putto jāyi, Upaka¤canakamāro ti 'ssa nāmam akaüsu. Evaü paņipāņiyā satta puttā ahesuü. Sabbakaniņņhā pan' ekā dhãtā, tassā Ka¤canadevãti nāmaü kariüsu. Mahāka¤canakumāro vayappatto Takkasilato sabbasippāni uggahetvā āga¤chi. Atha naü mātāpitaro gharāvāsena bandhitukāmā "attanā samānajātiyakulato te dārikaü ānema, gharāvāsaü saõņhapehãti" vadiüsu. "Amma tāta na mayhaü gharāvāsen' attho, mayhaü hi tayo bhavā ādittā viya sappaņibhayā bandhanāgāraü viya palibuddhā ukkārabhåmi viya jegucchā hutvā upaņņhahanti, mayā supinena pi methunadhammo na diņņhapubbo, a¤¤e vo puttā atthi, te gharāvāsena nimantethā" 'ti vatvā punappuna yācito pi sahāye pesetvā tehi yācito pi na icchi. Atha naü sahāyā "samma kiü pana tvaü patthento kāme paribhu¤jituü na icchasãti" pucchiüsu. So tesaü nekkhammajjhāsayataü ārocesi. Taü sutvāssa mātāpitaro sesaputte nimantesuü, te pi na icchiüsu. Ka¤canadevã pi na icchi yeva. Aparabhāge mātāpitaro kālam akaüsu. Mahāka¤canapaõķito mātāpitunnaü kattabbakiccaü katvā asãtikoņidhanena kapaõiddhikānaü mahādānaü datvā cha bhātaro bhaginiü ekaü dāsaü ekaü dāsiü ekaü sahāya¤ ca ādāya mahābhinikkhamanaü nikkhamitvā Himavantaü pāvisi. #<[page 306]># %<306 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Te tattha padumasaraü nissāya ramaõãye bhåmibhāge assamaü katvā pabbajitvā vanamålaphalāhārehi yāpayiüsu. Te ara¤¤aü gacchantā ekato va gantvā yatth' eko phalaü vā pattaü vā passati tattha itare pi pakkositvā diņņhasutāni kathentā uccinanti, gāmassa kammantaņņhānaü viya hoti. Athācariyo Mahāka¤canatāpaso cintesi: "amhākaü asãtikoņidhanaü chaķķetvā pabbajitānaü evaü loluppavasena phalāphalass' atthāya vicaraõan nāma appatiråpaü, ito paņņhāya aham eva phalāphalaü āharissāmãti" so assamaü patvā sabbe pi te sāyaõhasamaye sannipātetvā tam atthaü ārocetvā "tumhe idh' eva samaõadhammaü karontā acchatha, ahaü phalāphalaü āharissāmãti" āha. Atha naü Upaka¤canādayo "mayaü ācariya tumhe nissāya pabbajitā, tumhe idh' eva samaõadhammaü karotha, bhaginã pi no idh' eva hotu, dāsã pi tassā santike acchatu, mayaü aņņha janā vārena phalāphalaü āharissāma, tumhe pana tayo vāramuttakā hothā" 'ti vatvā paņi¤¤aü gaõhiüsu. Tato paņņhāya aņņhasu janesu ekeko vārena phalāphalaü āharati, sesā attano attano pāpuõanakoņņhāsaü ādāya vasanaņņhānaü gantvā attano paõõasālāyam eva honti, akāraõena ekato bhavituü na labhanti. Vārappatto phalāphalaü āharitvā - eko mālako atthi {tattha} - pāsāõaphalake ekādasakoņņhāse katvā gaõķisa¤¤aü datvā attano koņņhāsaü ādāya vasanaņņhānaü pavisati, sesā gaõķisa¤¤āya nikkhamitvā ullolaü akatvā gāravaparihārena gantvā attano attano pāpuõanakoņņhāsaü ādāya vasanaņņhānaü gantvā paribhu¤jitvā samaõadhammaü karonti. Te aparabbāge bhisāni āharitvā khādantā tattatapā ghoratapā parimāritindriyā kasiõaparikammaü karontā vihariüsu. Atha tesaü sãlatejena Sakkabhavanaü kampi. Sakko pi "kāmā vimuttā nu kho ime isayo no" ti sa¤¤aü karoti yeva, #<[page 307]># %< 5. Bhisajātaka. (488.) 307>% \<[... content straddling page break has been moved to the page above ...]>/ so "ime tāva isayo pariggaõhissāmãti" cintetvā attano ānubhāvena M-assa koņņhāsaü tayo divase antaradhāpesi. So paņhamadivase koņņhāsaü adisvā "mama koņņhāso pammuņņho bhavissatãti" cintesi, dutiyadivase "mama dosena bhavitabbaü, paõāmanavasena mama koņņhāsaü na paņņhapesi, ma¤¤e" ti cintesi, tatiyadivase "kena nu kho kāraõena mayhaü koņņhāsaü na paņņhapenti, sace me doso bhavissati khamāpessāmãti" sāyaõhasamaye gaõķikasa¤¤aü adāsi. Sabbe sannipatitvā "kena gaõķisa¤¤ā dinnā" ti āhaüsu. "Mayā tātā" ti. "Kena kāraõena ācariyā" 'ti. "Tātā tatiyadivase kena phalāphalaü ābhatan" ti. Eko uņņhāya "mayā ācariyā" 'ti vanditvā aņņhāsi. "Koņņhāse karontena te mayhaü koņņhāso kato" ti. "âma ācariyā, jeņņhakoņņhāso me kato" ti. "Hiyyo kenābhatan" ti. Aparo uņņhāya "mayā" ti vanditvā aņņhāsi. "Maü anussarãti". "Tumhākaü me jeņņhakoņņhāso ņhapito" ti. "Ajja kenābhatan" 'ti. Aparo uņņhāya vanditvā aņņhāsi. "Koņņhāsaü karonto maü anussarãti". "Tumhākaü jeņņhakoņņhāso kato" ti. "Tātā, ajja mayhaü koņņhāsaü alabhantassa tatiyo divaso, paņhamadivase koņņhāsaü adisvā "koņņhāsaü karonto maü pammuņņho bhavissatãti" cintesiü, dutiyadivase "mama koci doso bhavissatãti" cintesiü, ajja pana "sace me doso atthi khamāpessāmãti" cintetvā gaõķikasa¤¤āya tumhe sannipātesiü, `ete bhisakoņņhāse tumhe karimhā' 'ti vadatha, ahaü na labhāmi, etesaü thenetvā khādakaü ¤ātuü yaņņati, kāme pahāya pabbajitānaü bhisamattaü thenaü nāma appatiråpan" ti. Te tassa kathaü sutvā "aho sāhasikakamman" ti sabbe va ubbegappattā ahesuü. #<[page 308]># %<308 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü assamapade vanajeņņhakarukkhe nibbattadevatāpi otaritvā āgantvā tesa¤ ¤eva santike nisãdi. Ana¤jakāraõaü kāriyamāno dukkhaü adhivāsetuü asakkonto ālānaü bhinditvā palāyitvā ara¤¤aü paviņņho eko vāraõo kālena kālaü isigaõaü vandati, so pi āgantvā ekamantaü aņņhāsi. Sappakãëāpanako eko vānaro ahikuõķikassa hatthato mu¤citvā ara¤¤aü pavisitvā tatth' eva assame vasati, so pi taü divasaü isigaõaü vanditvā ekamantaü nisãdi. Sakko "isigaõaü parigaõhissāmãti" tesaü santike adissamānakāyo aņņhāsi. Tasmiü khaõe B-assa kaniņņho Upaka¤canatāpaso uņņhāyāsanā B-aü vanditvā sesānaü apacitiü dassetvā "ācariya ahaü a¤¤e apaņņhapetvā attāna¤ ¤eva sodhetuü labhāmãti" pucchi. "âma labhasãti". So isigaõamajjhe ņhatvā "sace te mayā bhisāni khāditāni evaråpo nāma homãti" sapathaü karonto paņhamaü gātham āha: @@ Tattha assaü gavan ti idaü so yattakāni piyavatthåni honti tehi vippayoge tattakāni sokadukkhāni uppajjantãti vatthukāme garahanto āhā 'ti veditabbaü. Taü sutvā isigaõo "mārisa mā evaü kathetha, atibhāriyo te sapatho" ti kaõõe pidahi. Bo. pi naü "tāta, atibhāriyo te sapatho, na tvaü khādasi, tava pattāsane nisãdā" 'ti āha. Tasmiü sapathaü katvā nisinne dutiyo pi bhātā uņņhāya M-aü vanditvā sapathena attānaü sodhento dutiyaü gātham āha: #<[page 309]># %< 5. Bhisajātaka. (488.) 309>% @@ Tattha tibban ti vatthukāmakilesakāmesu bahalaü apekkhaü karotå 'ti idaü so yass' etesu tibbā apekkhā hoti so tehi vippayoge mahantaü dukkhaü pāpuõātãti dukkhapaņikkhepavasen' evam āha. Tasmiü nisinne sesāpi attano attano ajjhāsayānuråpena taü taü gāthaü abhāsiüsu: @@ @@ @@ @@ @@ #<[page 310]># %<310 XIV. Pakiõõakanipāta.>% @@ @@ @@ @@ @@ @@ Tattha tatiyena vuttagāthāya kasimā ti sampannakasikammo, putte gihã dhanimā sabbakāme ti putte labhatu gihã hotu sattavidhena ratanadhanena dhanimā hotu råpādibhede sabbakāme labhatu, vayaü apassan ti mahallakakāle pabbajjānuråpam pi attano vayaü apassanto pa¤cakāmaguõaü samiddhagharam eva āvasatå 'ti, idaü so pa¤cakāmaguõagiddhā kāmaguõavippayogena mahāvināsaü pāpuõantãti dassetuü kathesi, catutthena vuttagāthāya rājābhirājā ti rājånaü antare atirājā ti, #<[page 311]># %< 5. Bhisajātaka. (488.) 311>% \<[... content straddling page break has been moved to the page above ...]>/ idaü so issarānaü nāma issariye parigalite mahantaü dukkhaü uppajjatãti rajje dosaü dassento kathesi, pa¤camena vuttagāthāya avãtarāgo ti purohitaņņhānataõhāya sataõho, idaü so purohitassa purohitaņņhāne parigalite mahantaü domanassaü uppajjatãti dassetuü kathesi, chaņņhena vuttagāthāya tapassinan ti tapasãlasampanno ti naü ma¤¤atu, idaü so lābhasakkārāpagame mahantaü domanassaü uppajjatãti lābhasakkāragarahāvasena kathesi, sahāyatāpasena vuttagāthāya catussadan ti ākiõõamanussatāya manussehi pahåtadha¤¤atāya dha¤¤ena sulabhadārutāya dāråhi sampannodakatāya udakenā 'ti catåhi ussannaü catussadasamannāgatan ti attho, Vāsavenā 'ti Vāsavena dinnaü viya acalaü Vāsavato laddhavarānubhāven' ekaü rājānaü ārādhetvā tena dinnan ti pi attho, avãtarāgo ti kaddame såkaro viya kāmapaüke nimuggo va hutvā, iti so pi kāmānaü ādãnavam eva kathento evam āha, dāsena vuttagāthāya gāmaõãti gāmajeņņhako, ayam pi kāme garahanto yeva evam āha, Ka¤canadeviyā vuttagāthāya yan ti yaü itthiü ti attho, ekarājā ti aggarājā, itthisahassassā 'ti vacanamattatāya vuttaü, soëasannaü itthisahassānaü aggaņņhāne ņhapetå 'ti attho, sãmantinãnan ti sãmantadharānaü itthãnan ti attho, iti sā itthibhāve ņhatvāpi duggandhaü gåtharāsiü viya kāme garahantã yeva evam āha, dāsiyā vuttagāthāya sabbasamāgatānan ti sabbesaü sannipatitānaü majjhe nisãditvā akampamānā anosakkamānā sādurasaü bhu¤jatå 'ti attho, dāsãnaü kira sāmikassa santike nisãditvā bhu¤janaü nāma appiyaü, iti sā attano appiyattā va evam āha, caratu lābhena vikatthamānā ti lābhahetu kuhanakammaü karontã lābhasakkāraü uppādentã caratå 'ti attho, iminā sā dāsibhāve ņhitāpi kilesavatthum eva garahati, devatāya vuttagāthāya āvāsiko ti āvāsajagganako, Kajaīgalāyan ti evaünāmake nagare, tattha kira dabbasambhārā sulabhā, ālokasandhiü divasā ti ekadivasen' ekam eva vātapānaü karotu, so kira devaputto Kassapabuddhakāle Kajaīgalanagaraü nissāya yojanike jiõõamahāvihāre āvāsikasaüghatthero hutvā jiõõavihāre navakammaü karonto va mahādukkhaü anubhavi, tasmā tad eva dukkhaü ārabbha evam āha, hatthinā vuttagāthāya pāsasatehãti bahåhi pāsehi, chambhãti catusu pādesu gãvāya kaņibhāge cā 'ti chasu ņhānesu, tuttehãti dvikaõņakehi dãghalaņņhãhi, pācanehãti dasapācanehi aükusakehi vā, so kira attanā anubhåtadukkhaü ¤eva ārabbha evam āha, vānarena vuttagāthāya alakkamālãti ahiguõņhikena kaõņhe parikkhipitvā ņhapitāya alakkamālāya samannāgato, tipukaõõaviddho ti tipupilandhanena pilandhakaõõo, laņņhihato ti sappakãlaü sikkhāpiyamāno laņņhiyāpi hato hutvā eso pi ahiguõņhikahatthe attanā anubhåtadukkhaü sandhāy' evam āha: #<[page 312]># %<312 XIV. Pakiõõakanipāta.>% Evaü tehi terasahi janehi sapathe kate M. cintesi: "kadāci ime `ayaü anaņņham eva naņņhan ti kathetãti' mayi āsaükaü kareyyuü, aham pi sapathaü karomãti". Atha naü karonto cuddasamaü gātham āha: @@ Tattha bhonto ti ālapanaü, idaü vuttaü hoti: bhonto yo anaņņhakoņņhāsaü naņņhaü me ti vadati yo vā tumhesu ka¤ci āsaükati so pa¤cakāmaguõe labhatu c' eva bhu¤jatu ca ramaõãyaü pabbajjaü alabhitvā agāramajjhe yeva maratå 'ti. Isãhi pana sapathe kate Sakko "mā bhāyittha, ahaü ime vãmaüsanto bhisāni antaradhāpesiü, ime ca chaķķitakhelapiõķaü viya kāme garahantā sapathaü karonti, kāmagarahanakāraõaü te pucchissāmãti" cintetvā dissamānaråpo B-aü vanditvā pucchamāno anantaragātham āha: @@ Tattha yadesamānā ti yaü vatthukāmaü kilesakāma¤ ca kasigorakkhādãhi samavisamakammehi pariyesamānā sattā loke vicaranti etaü bahunnaü devamanussānaü iņņha¤ ca kanta¤ ca piya¤ ca manu¤¤a¤ ca, kasmā isayo nappasaüsantãti attho, kāme ti iminā taü vatthuü saråpato dasseti. Ath' assa pa¤haü vissajjento M. dve gāthā abhāsi: @@ @@ #<[page 313]># %< 5. Bhisajātaka. (488.) 313>% @< ādãnavaü kāmaguõesu disvā (Suttanipāta v. 50.) tasmā isayo na-ppasaüsanti kāme ti. || Ja_XIV:93 ||>@ Tattha kāmeså 'ti kāmahetu kāme nissāya kāyaduccaritādãni karontãti attho, ha¤¤are ti daõķādãhi ha¤¤anti, bajjhare ti rajjubhadhādãhi bajjhanti, dukkhan ti kāyikacetasikaü asātaü, bhayan ti attānuvādādikaü sabbam pi bhayaü, bhåtādhipatãti Sakkaü ālapati, ādãnavan ti evaråpaü dosaü, so pan' esa ādãnavo Dukkhakkhandhādãhi suttehi dãpetabbo. Sakko M-assa kathaü sutvā saüviggamānaso anantaraü gātham āha: @@ Tattha vãmaüsamāno ti bhante ahaü ime isayo kāmādhimuttā vā no vā ti vãmaüsanto, isino ti tava mahesino santakāni bhisāni, tãre gahetvānā 'ti tãre nikkhittāni gahetvā thale ekamante nidhesiü, suddhā ti idāni mayā tumhākaü sapathakiriyāya ¤ātaü: ime isayo suddhā apāpā hutvā vasantãti. Taü sutvā Bo. gātham āha: @@ Tattha na te naņā ti devarāja mayaü tava naņā vā kãëitabbayuttakā vā kenaci na homa na pi tava ¤ātakā na sahāyā, atha tvaü kismiü paratthambhaü kiü upatthambhaü katvā kiü nissāya isãhi saddhiü kãëasãti attho. Atha naü Sakko khāmapento vãsatimaü gātham āha: @@ Tattha esā patiņņhā ti esā tava paņiccayā ajja mama khalitassa aparādhassa patiņņhā hotu, kodhabalā ti paõķitā nāma khantibalā bhavanti na kodhabalā ti. #<[page 314]># %<314 XIV. Pakiõõakanipāta.>% M. ca Sakkassa devara¤¤o khamitvā sayaü isigaõaü khamāpento itaraü gātham āha: @@ Tattha suvositaü isinaü ekarattan ti āyasmantānaü isinaü ekarattaü pi imasmiü ara¤¤e vasitaü suvasitam eva, kiükaraõā: yaü Vāsavaü bhåtapatiü addasāma, sace hi mayaü nagare avasimhā na imaü addasāma. bhonto ti bhavanto sabbe pi sumanā bhavantu tussantu Sakkassa devara¤¤o khamantu, kiükāraõā: yaü brāhmaõo paccapādi bhisānãti yasmā tumhākaü ācariyo bhisāni paņilabhãti. Sakko isigaõaü vanditvā devalokam eva gato. Isigaõo pi jhānābhi¤¤aü nibbattetvā Brahmalokåpago ahosi. S. i. d. ā. "evaü bhikkhå porāõakapaõķitā sapathaü katvā kilese jahiüså" 'ti vatvā saccāni pakāsesi. Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi. Jātakaü samodhānento tisso gāthā abhāsi: @@ @@ @@ Bhisajātakaü. $<6. Surucijātaka.>$ Mahesi Rucino bhariyā ti. Idaü S. Sāvatthiü upanissāya Migāramātu pāsāde viharanto Visākhāya mahāupāsikāya laddhe aņņha vare ā. k. Sā hi ekadivasaü Jetavane dhammakathaü sutvā Bhagavantaü saddhiü bhikkhusaüghena svātanāya nimantetvā pakkāmi. Tassā pana rattiyā accayena cātuddãpako mahāmegho vassi. #<[page 315]># %< 6. Surucijātaka. (489.) 315>% \<[... content straddling page break has been moved to the page above ...]>/ Bhagavā bhikkhå āmantetvā "yathā bhikkhave Jetavane vassati evaü catåsu dãpesu vassati, ovassāpetha bhikkhave kāyaü, ayaü pacchimako me cātuddãpako mahāmegho" ti vatvā ovassāpitakāyehi bhikkhåhi saddhiü iddhibalena Jetavane antarahito Visākhāya koņņhake pātur ahosi. Upāsikā "acchariyaü vata bho, abbhutaü vata bho, T-assa mahiddhikatā mahānubhāvatā yatra hi nāma jaõõukamattakesu pi oghesu vattamānesu kaņimattesu pi oghesu vattamānesu na hi nāma ekabhikkhussa pi pādā vā cãvarāni vā allāni bhavissantãti" haņņhā udaggā Buddha-pamukhaü bhikkhusaüghaü parivisitvā katabhattakiccaü Bhagavantaü etad avoca: "addhāhaü bhante Bhagavantaü varāni yācāmãti". "Atikkantavarā kho Visākhe Tathāgatā" ti. "Yāni ca bhante kappanti yāni ca anavajjānãti". "Vadehi Visākhe" ti. "Icchām' ahaü bhante bhikkhusaüghassa yāvajãvaü vassikasāņikaü dātuü āgantukabhattaü dātuü gamikabhattaü dātuü gilānabhattaü dātuü gilānupaņņhākabhattaü dātuü gilānabhesajjaü dātuü dhuvayāguü dātuü bhikkhunisaüghassa yāvajãvaü udakasāņikaü dātun" ti. S. "kaü pana tvaü Visākhe atthavasaü sampassamānā T-aü aņņha varāni yācasãti" pucchitvā tāya varānisaüse kathite "sādhu sādhu Visākhe, sādhu kho tvaü Visākhe imaü ānisaüsaü sampassamānā T-aü aņņha varāni yācasãti" vatvā "anujānāmi Visākhe aņņha varānãti" aņņha vare datvā anumodanaü katvā pakkāmi. Ath' ekadivasaü Satthari pubbārāme viharante dh. k. s.: "āvuso Visākhā mahāupāsikā mātugāmabhāve ņhatvā Dasabalassa santikā aņņha vare labhi, aho mahāguõā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Visākhā idān' eva mama santikā vare labhi, pubbe pi labhi yevā" 'ti vatvā a. ā.: Atãte Mithilāyaü Suruci nāma rājā rajjaü kārento puttaü paņilabhitvā tassa Surucikumāro t-eva nāmaü akāsi. So vayappatto "Takkasilāya sippaü uggaõhissāmãti" gantvā nagaradvāre sālāyaü nisãdi. Bārāõasira¤¤o pi putto Brahmadattakumāro nāma tath' eva gantvā Surucikumārassa nisinnaphalake yeva nisãdi. #<[page 316]># %<316 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Te a¤¤ama¤¤aü pucchitvā vissāsikā hutvā ekato va ācariyassa santikaü gantvā ācariyabhāgaü datvā sippaü paņņhapetvā nacirass' eva niņņhāpitasippā ācariyaü āpucchitvā thokaü maggaü ekato va gantvā dvedhāpathe ņhitā a¤¤ama¤¤aü āliīgitvā mittadhammānurakkhanatthaü katikaü akaüsu: "sace mama putto jāyati tava dhãtā tava putto mama dhãtā tesaü āvāhavivāhaü karissāmā" 'ti. Tesu rajjaü kārentesu Surucimahārājassa putto jāyi, Surucikumāro t' ev' assa nāmaü kariüsu. Brahmadattassa dhãtā jāyi, Sumedhā ti 'ssā nāmaü kariüsu. Surucikumāro vayappatto Takkasilaü gantvā sippaü uggahetvā āga¤chi. Atha naü pitā rajje abhisi¤citukāmo "sahāyassa kira me Bārāõasira¤¤o dhãtā atthi, tam ev' assa aggamahesiü karissāmãti" tassā atthāya bahuü paõõākāraü datvā amacce pesesi. Tesaü anāgatakāle yeva Bārāõasirājā deviü pucchi: "bhadde mātugāmassa nāma kiü atirekadukkhan" ti. "Sapattirosadukkhaü devā" 'ti. "Tena hi bhadde amhākam ekadhãtaraü Sumedhādeviü tamhā dukkhā mocetvā yo etaü ekikaü eva gaõhissati tassa dassāmā" 'ti āha. So tehi amaccehi āgantvā tassā nāme gahite "tātā kāmaü mayā pubbe va mayhaü sahāyassa pati¤¤ātā dārikā, imaü pana mayaü na itthighaņāya antare khipitukāmā, yo etaü ekikam eva gaõhāti tassa dātukām' amhā" 'ti āha. Te ra¤¤o santikaü pahiõiüsu. Rājā "amhākaü mahantaü rajjaü sattayojanikaü Mithilanagaraü tãõi yojanasatāni rajjaparicchedo, heņņhimantena soëasa itthisahassāni laddhuü vaņņaņãti" vatvā na rocesi. Surucikumāro pana Sumedhāya råpasampadaü sutvā savanasaüsaggena bajjhitvā #<[page 317]># %< 6. Surucijātaka. (489.) 317>% \<[... content straddling page break has been moved to the page above ...]>/ "ahan taü ekikam eva gaõhissāmi, na mayhaü itthighaņāya attho, taü yeva ānentå" 'ti mātāpitunnaü pesesi. Te tassa manaü abhinditvā bahuü dhanaü pesetvā mahantena parivārena taü ānāpetvā kumārassa aggamahesiü katvā ekato va abhisi¤ciüsu. So Surucimahārājā nāma hutvā dhammena rajjaü kārento tāya saddhiü piyasaüvāsaü vasi. Sā pana dasavassasahassāni tassa gehe vasantã n' eva puttaü na dhãtaraü alattha. Ath nāgarā sannipatitvā rājaīgaõe upakkositvā "kiü etan" ti vutte "a¤¤o doso n' atthi vaüsānupālako vo putto n' atthi, tumhākaü ekā va devã, rājakulaü nāma heņņhimantena soëasahi itthisahassehi bhavitabbam, iņņhighaņaü gaõha deva, ekā pu¤¤avatã puttaü labhissatãti" vatvā "tātā, kiü kathetha, `ahaü a¤¤aü na gaõhissāmãti' paņi¤¤aü datvā mayā esā ānãtā,{} na sakkā musāvādaü kātuü, na mayhaü itthighaņāya attho" ti ra¤¤ā paņikkhittā pakkamiüsu. Sumedhā taü kathaü sutvā "rājā tāva saccavāditāya a¤¤ā itthiyo na āneti, aham eva pan' assa ānessāmãti" ra¤¤o mātu samabhariyāya ņhāne ņhatvā attano ruciyā khattiyaka¤¤ānaü sahassaü amaccaka¤¤ānaü sahassaü gahapatika¤¤ānaü sahassaü sabbasamayanāņakitthãnaü sahassan ti cattāri itthisahassāni ānesi. Tāpi dasavassasahassāni rājakule vasitvā n' eva puttaü na dhãtaraü labhiüsu. Eten' ev' upāyena aparāni tikkhattuü cattāri cattāri sahassāni ānesi. Tāpi n' eva puttaü na dhãtaraü labhiüsu. Ettāvatā soëasa itthisahassāni ānesuü. Cattālãsa vassahassāni atikkamiüsu, tāni tāya ekikāya vutthehi dasahi saddhiü pa¤¤āsa vassasahassāni honti. Atha nāgarā sannipatitvā puna upakkositvā "kiü nām' etan" ti vutte "deva tumhākaü itthiyo puttaü patthetuü āõāpethā" 'ti vadiüsu. #<[page 318]># %<318 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā "sādhå" 'ti sampaņicchitvā "bhadde puttaü patthethā" 'ti āha. Tā tato paņņhāya puttaü patthayamānā nānā devatā namassanti nānā vatāni caranti, putto n' uppajjat' eva. Atha rājā Sumedhaü āha: "bhadde puttaü patthehãti". Sā "sādhå" 'ti pannarasuposathe aņņhaīgasamannāgataü uposathaü samādāya sirigabbhe sãlāni āvajjamānā kappiyama¤cake nisãdi. Sesā ajavatagovatā hutvā uyyānaü agamaüsu. Sumedhāya sãlatejena Sakkabhavanaü kampi. Sakko āvajjitvā "Sumedhā puttaü pattheti, puttam assā dassāma, na kho pana sakkā yaü vā taü vā dātuü, anucchavikam assā puttaü upadhāressāmãti" upadhārento Naëakāradevaputtaü passi. So hi pu¤¤asampanno satto purimattabhāve Bārāõasiyaü vasanto vappakāle khettaü gacchanto ekaü paccekabuddhaü disvā dāsakammakare "vapathā" 'ti pahiõitvā sayaü nivattitvā paccekabuddhaü gehaü netvā bhojetvā puna Gaīgātãraü netvā puttena saddhiü ekato hutvā udumbarabhittipāķaü naëabhittikaü paõõasālaü katvā dvāraü yojetvā caükamaü katvā paccekabuddhaü tattha temāsaü vasāpetvā vutthavassaü dve pi pitāputtā ticãvarena acchādetvā uyyojayiüsu. Eten' eva niyāmena satta paccekabuddhe tāya paõõasālāya vasāpetvā ticãvarāni akaüsu. Dve pi pitāputtā naëakārā hutvā Gaīgātãre veëuü upadhārentā paccekabuddhaü disvā evam akaüså 'ti pi vadanti yeva. Te kālaü katvā Tāvatiüsabhavane nibbattitvā chasu kāmasaggesu anulomapaņilomena mahantaü devissariyaü anubhavantā vicaranti. Te tadā cavitvā uparidevaloke nibbattitukāmā. Sakko Tathāgatabhāvaü ¤atvā tesu ekassa vimānadvāraü gantvā taü āgantvā vanditvā ņhitaü āha: #<[page 319]># %< 6. Surucijātaka. (489.) 319>% \<[... content straddling page break has been moved to the page above ...]>/ "mārisa tayā manussalokaü gantuü vaņņatãti". "Mahārāja, manussaloko nāma jeguccho paņikkålo, tattha ņhitā dānādãni pu¤¤āni katvā devalokaü patthenti, tatra gantvā kiü karissāmãti". "Mārisa devaloke paribhu¤jitabbaü sampattiü manussaloke paribhu¤jissasi pa¤cavãsatiyojanubbedhe ratanapāsāde vasissasi, adhivāsehãti". So adhivāsesi. Sakko tassa paņi¤¤aü gahetvā isivesena rājuyyānaü gantvā tāsaü itthãnaü upari ākāse caükamanto attānaü dassetvā "kassā puttavaraü demi, kā puttavaraü gaõhatãti" āha. "Bhante, mayhaü dehi, mayhaü dehãti" hatthasahassāni ukkhipiüsu. Tato āha: "ahaü sãlavatãnaü puttaü dammi, tumhākaü kiü sãlaü ko ācāro" ti. Tā ukkhittahatthe sammi¤jetvā "sace sãlavatiyā dātukāmo Sumedhāya santikaü gacchā" 'ti vadiüsu. So ākāse yeva gantvā tassā vāsāgāre sãhapa¤jare aņņhāsi. Ath' assā ārocayiüsu: "etha devã, eko devarājā `tumhākaü puttavaraü dassāmãti' ākāsenāgantvā sãhapa¤jare ņhito" ti. Sā garuparihārenāgantvā sãhapa¤jaraü ugghāņetvā "saccaü kira bhante tumhe sãlavatiyā puttavaraü dethā" 'ti āha. "âma demãti". "Tena hi, mayhaü dethā" 'ti. "Kiü pana te sãlaü, kathehi, sace me ruccissati dassāmi te varan" ti. Sā tassa vacanaü sutvā "tena hi suõāhãti" vatvā attano sãlagunaü kathentã pannarasa gāthā abhāsi: @@ @@ #<[page 320]># %<320 XIV. Pakiõõakanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha mahesãti aggamahesã, Rucino ti Surucira¤¤o, paņhaman ti soëasannaü itthisahassānaü sabbapaņhamaü, yaü man ti yasmiü kāle maü Surucã ānayi tato paņņhāyāhaü dasavassasahassāni ekikā va imasmiü gehe vasiü, atima¤¤itthā 'ti muhuttam pi sammukhā vā parammukhā vā atima¤¤in ti idaü atikkamitvā ma¤¤amānaü na jānāmi na sarāmi, ise ti taü ālapati, te man ti sasuro ca sassu cā 'ti te ubho maü, vinetāro ti tehi vinãt' amhi. #<[page 321]># %< 6. Surucijātaka. (489.) 321>% te me yāva jãviüsu tāva ovādam adaüsu, ahiüsāratinãti ahiüsāsaükhātāya ratiyā samannāgatā, mayā hi kunthakipilliko pi na hiüsitapubbo, kāmasā ti ekanten' eva, dhammacārinãti dasakusalakammapathe påremi, upaņņhāsin ti pādaparikammādãni kiccāni karontã upaņņhahiü, sahabhariyānãti mayā saha ekasāmikassa bhariyābhåtāni, nāhå 'ti kilesaü nissāya issādhammo vā kodhadhammo vā mayhaü na bhåtapubbo, hitenā 'ti yaü tāsaü hitaü ten' eva nandāmi, ure vutthā dhãtaro viya tā disvā tussāmi, kācãti tāsu ekāpi mayhaü appiyā nāma n' atthi, sabbā piyavāditāy' eva anukampāmãti muducittena sabbā soëasasahassāpi tā attānaü viya anukampāmi, saha dhammenā 'ti nayena kāraõena, yo yaü kātuü sakkoti taü tasmiü kamme yojemãti attho, pamuditindriyā ti pesentã ca niccaü pamuditindriyā va hutvā pesemi, are diņņhadāsa idan nāma karohãti evaü kujjhitvā na me koci katthaci pesitapubbo, payatapāõinãti dhotahatthā pasāritahatthā va hutvā, pāņihārikapakkha¤cā 'ti aņņhamãcātuddasãpannarasãnaü paccuggamanānuggamanavasena cattāro divase, sadā ti niccakāle pa¤casu sãlesu saüvutā tehi pihitagopitattabhāvā va homãti. Evaü tassā gāthāsatena pi sahassena pi vaõõiyamānānaü guõānaü pamāõan nāma n' atthi, tāya pana paõõarasahi gāthāhi attano guõānaü vaõõitakāle yeva Sakko attano bahukaraõãyatāya tassā kathaü avicchinditvā "pahåtā abbhutā yeva te guõā" ti taü pasaüsanto gāthadvayam āha: @@ @@ Tattha dhammaguõā ti sabhāvaguõā bhåtaguõā, saüvijjantãti ye tayā vuttā te sabbe va tayi upalabbhanti, abhijāto ti atijāto yasassimā ti yasasampannena parivārena samannāgato, uppajjatãti evaråpo tava putto uppajjissati, mā cintayãti. Sā tassa vacanaü sutvā somanassajātā taü pucchantã dve gāthā abhāsi: #<[page 322]># %<322 XIV. Pakiõõakanipāta.>% @@ @@ Tattha rummãti ana¤jitāmaõķito, Sakko āgacchanto ramaõãyena tāpasavesenāgato, pabbajitavesenāgatattā pana sā evam āha, aghe ti appaņighe ņhāne, yaü mayhan ti yaü etaü mayhaü manu¤¤avācaü bhāsasi taü bhāsamāno tvaü devatā nu si saggamhā idhāgato isi vāsi mahiddhiko ti yakkhādisu ko vā tvam asi idhānuppatto attānam me pavedaya yathābhåtaü kathehãti vadati. So tassā kathento cha gāthā āha: @@ @@ @@ @@ @@ @@ Tattha sahassakkho ti atthasahassassa taü muhuttaü dassanavasena sahassakkho, itthi yā ti itthã, samacārinãti tãhi dvārehi samacariyāya samannāgātā, tādisāyā 'ti yathāråpāya, sumedhāyā 'ti supa¤¤āya, ubhayatthakaņaggaho ti ayaü tava imasmi¤ ca attabhāve anāgate ca jayaggāho, tesu anāgatesu devalokåpapatti idha jãvite pavattamāne kitti cā 'ti ayaü ubhayattha kaņaggāho nāma, dhamman ti evaü sabhāvaguõaü ciraü attani pālaya, esāhan ti eso ahaü, piyamme ti mayhaü tava dassanaü piyaü. #<[page 323]># %< 6. Surucijātaka. (489.) 323>% "Devaloke pana me kiccakaraõãyaü atthi, tasmā gacchāmi, tvaü appamattā hohãti" tassā ovādaü datvā pakkāmi. Naëakāradevo paccåsakāle cavitvā tassā kucchimhi paņisandhiü gaõhi. Sā ¤atvā ra¤¤o ārocesi. Rājā gabbhaparihāraü adāsi. Sā dasamāsaccayena puttaü vijāyi, Mahāpanādo ti 'ssa nāmaü kariüsu. Ubhayaraņņhavāsino "sāmi puttassa no khãramålan" ti ekekaü kahāpaõaü rājaīgaõe khipiüsu, mahārāsi ahosi. Ra¤¤ā paņikkhittāpi ca "sāmi puttassa vaķķhitakāle paribbayo bhavissatãti" agahetvā va pakkamiüsu. Kumāro mahāparivārena vaķķhitvā vayappatto soëasavassakāle yeva sabbasippe nipphattiü pāpuõi. Rājā puttassa vayaü oloketvā deviü āha: "bhadde puttassa me rajjābhisekakāle ramaõãyaü assa pāsādaü kāretvā abhisekaü kāressāmā" 'ti. Sā "sādhu deva" 'ti sampaņicchi. Rājā vatthuvijjācariye pakkosāpetvā "tātā vaķķhakiü gahetvā amhākaü nivesanato avidåre puttassa me pāsādaü māpetha, rajjena naü abhisi¤cissāmā" 'ti āha. Te "sādhå" 'ti bhåmippadesaü vãmaüsanti. Tasmiü khaõe Sakkassāsanaü uõhākāraü dassesi. So taü kāraõaü ¤atvā Vissakammaü āmantetvā "gaccha tāta Mahāpanādakumārassa āyāmavitthārato aķķhayojanikaü abbedhena pa¤cavãsatiyojanaü ratanapāsādaü māpehãti" pesesi. So vaķķhakivesena vaķķhakãnaü santikaü āgantvā "tumhe pātarāsaü bhu¤jitvā ethā" 'ti te pesetvā daõķakena bhåmiyaü pahari, tāvad eva vuttappakāro sattabhåmiko pāsādo uņņhahi. Mahāpanādassa pāsādamaīgalaü chattamaīgalaü āvāhamaīgalan ti tãõi maīgalāni ekato va ahesuü. Maīgalaņņhāne ubhayaraņņhavāsino sannipatitvā maīgalacchaõena sattavassāni vãtināmesuü, n' eva ne rājā uyyojeti, tesaü vatthālaükārakhādaniyabhojaniyādiü sabbaü rājakulasantakaü ¤eva ahosi. #<[page 324]># %<324 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Te sattasaüvaccharaccayena upakkositvā Surucimahārājena "kim etan" ti puņņhā "mahārāja amhākaü maīgalaü bhu¤jantānaü sattavassāni gatāni, kadā maīgalassa osānaü bhavissatãti" āhaüsu. Tato rājā "tātā puttena me ettakaü kālaü na hasitapubbaü, yadā so hasissati tadā gamissathā" 'ti. Atha mahājano bheri¤ carāpetā naņe sannipātesi. Naņasahassāni sannipatitvā satta koņņhāsā hutvā naccantā rājānaü hasāpetuü nāsakkhiüsu. Tassa hi dibbanāņakānaü diņņhattā tesaü naccaü amanu¤¤aü ahosi. Tadā BhaõķukaõõaPaõķukaõõā nāma dve nāņakā chekā "mayaü rājānaü hasāpessāmā" 'ti. Bhaõķukaõõo nāma rājadvāre mahantaü Atulaü nāma ambaü māpetvā suttaguëaü khipitvā tassa sākhāya laggāpetvā suttena Atulambaü abhiråhi. Atulambo pi kira Vessavaõāmbo. Ath' tam pi Vessavaõassa dāsā gahetvā aīgapaccaīgāni chinditvā pātesuü. Sesanaņā tāni samodhānetvā udakena si¤ciüsu. So pupphapaņaü nivāsetvā ca pārupitvā ca naccanto va uņņhahi. Mahāpanādo tam pi disvā n' eva hasi. Paõķukaõõanaņo rājaīgaõe dārucitakaü kāretvā attano parisāya saddhiü aggiü pāvisi. Tasmiü nibbute citakaü udakena si¤ciüsu. So sapariso pupphapaņaü nivāsetvā ca pārupitvā na naccanto va uņņhahi. Tam pi disvā rājā n' eva hasi. Iti ta hasāpetuü asakkontā manussā upaddutā ahesuü. Sakko taü kāraõaü ¤atvā "gaccha tāta, Mahāpanādaü hasāpetvā ehãti" devanaņakaü pesesi. So āgantvā rājaīgaõe ākāse ņhatvā upaķķharaīgaü nāma dassesi, #<[page 325]># %< 7. Pa¤cåposathajātaka. (490.) 325>% \<[... content straddling page break has been moved to the page above ...]>/ eko va hattho eko va pādo ekaü akkhiü ekā dāņhā naccati calati phandati, sesaü niccalaü ahosi. Taü disvā Mahāpanādo thokaü sitaü akāsi. Mahājano pana hasanto hasanto hassaü dhāretuü satiü paccupaņņhāpetuü asakkonto aīgāni vissajjetvā rājaīgaõe yeva papati. Tasmiü kāle maīgalaü niņņhitaü. Sesam ettha panādo nāma so rājā yassa yåpo suvaõõayo (II,334, Therag. p. 22) ti Mahāpanādajātakena vaõõetabbaü. Rājā Mahāpanādo dānādãni pu¤¤āni katvā ayupariyosāne devalokam eva gato. S. i. d. ā. "evaü bhikkhave Visākhā pubbe pi mama santikā varaü labhi yevā" 'ti vatvā j. s.: "Tadā Mahāpanādo Bhaddaji ahosi, Sumedhā devã Visākhā, Vissakammo ânando, Sakko aham evā" 'ti. Surucijātakaü. $<7. Pa¤cåposathajātaka.>$ Appossukko dāni tvaü kapoņā 'ti. Idaü S. j. v. uposathike pa¤casate upāsake ā. k. Tadā hi S. dhammasabhāyaü catuparisamajjhe alaükatabuddhāsane nisãditvā muducittena parisaü oloketvā "ajja upāsakānaü kathaü paņicca desanā samuņņhahissatãti" ¤atvā upāsake āmāntetvā "uposathik' attha upāsakā" ti pucchitvā "āma bhante" ti vutte "sādhu vo kataü, uposatho nām' esa porāõakapaõķitānaü vaüso, porāõakapaõķitā hi rāgādikilese niggahatthaü uposathavāsaü vasiüså" 'ti vatvā tehi yācito a. ā.: Atãte Magadharaņņhādãnaü tiõõaü raņņhānaü antare aņavi ahosi. Bo. Magadharaņņhe brāhmaõamahāsālakule nibbattitvā vayappatto kāme pahāya nikkhamitvā taü aņaviü pavisitvā assamaü katvā vāsaü kappesi. Tassa pana assamassa avidåre ekasmiü veõugahane attano bhariyāya saddhiü kapoņasakuõo vasati, #<[page 326]># %<326 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ekasmiü vammike ahi, ekasmiü vanagumbe sigālo, ekasmiü vanagumbe accho. Te cattāro pi kālena kālaü isiü upasaükamitvā dhammaü suõanti. Ath' ekadivasaü kapoņo bhariyāya saddhiü kulāvakā nikkhamitvā gocarāya pakkāmi. Tassa pacchato gacchantiü kapoņiü eko seno gahetvā palāyi. Tassā viravasaddaü sutvā kapoņo nivattitvā olokento taü tena hariyamamānaü passi. Seno pi taü viravantiü yeva māretvā khādi. Kapoņo tāya viyogena rāgapariëāhena pariķayhamāno cintesi: "ayaü rāgo maü ativiya kilameti, na dāni imaü aniggahetvā gocarāya pakkamissāmãti" so gocarapathaü pacchinditvā tāpasassa santikaü gantvā rāganiggahāya uposathaü samādiyitvā ekamante nipajji. Sappo pi "gocaraü pariyesissāmãti" vasanaņņhānā nikkhamitvā paccantagāme gāvãnaü caraõaņņhāne gocaraü pariyesati. Tadā gāmabhojakassa sabbaseto maīgalausabho gocaraü gahetvā ekasmiü vammãkapāde jaõõunā patiņņhāya siīgehi mattikaü gaõhanto kãëati. Sappo gāvãnaü padasaddena bhãto taü vammãkaü pavisituü pakkhanto. Atha naü usabho pādena akkami, so taü kujjhitvā ķasi, usabho tatth' eva jãvitakkhayaü patto. Gāmavāsino "usabho kira mato" ti sutvā sabbe ekato va āgantvā kanditvā taü gandhamālādãhi påjetvā āvāņe nikhaõitvā pakkamiüsu. Sappo tesaü gatakāle nikkhamitvā "ahaü kodhaü nissāya imaü jãvitā voropetvā mahājanassa hadaye sokaü pavesesiü, na dāni imaü kodhaü aniggahetvā gocarāya pakkamissāmãti" nivattitvā assamaü gantvā kodhaniggahāya uposathaü saüādiyitvā ekamante nipajji. Sigālo pi gocaraü pariyesanto ekaü matahatthiü disvā "mahā me gocaro laddho" ti tuņņho gantvā soõķāya ķasi, thambhe daņņhakālo viya ahosi, tattha assādaü alabhitvā dante ķasi, pāsāõe daņņhakālo viya ahosi, kucchiyaü ķasi, kusåle ķaņņhakālo viya ahosi, naīguņņhe ķasi, #<[page 327]># %< 7. Pa¤cåposathajātaka. (490.) 327>% ayathāle daņņhakālo viya ahosi, vaccamagge ķasi, ghatapåve daņņhakālo viya ahosi. So lobhavasena khādanto antokucchiyaü pāvisi, tattha chātakāle maüsaü khādati pipāsitakāle lohitaü pivati nipajjanakāle antāni ca papphāsa¤ ca avattharitvā nipajjati. So "idh' eva me annapāna¤ ca sayana¤ ca nipphannaü, a¤¤attha kiü karissāmãti" cintetvā tatth' eva abhirato bahi anikkhamitvā antokucchiyaü yeva vasi. Aparabhāge vātātapena hatthikuõape sukkhante karãsamaggo pihito. Sigālo antokucchiyaü upapacciyamāno appamaüsalohito paõķusarãro hutvā nikkhamanamaggaü na passi. Ath' ekadivasaü akālamegho vassi karãsamaggo temiyamāno mudu hutvā vivaraü dassesi. Sigãlo chiddaü disvā "aticiraü kilanto iminā chiddena palāyissāmãti" karãsamaggaü sãsena pahari. Tassā sambādhaņņhānena vegena nikkhantassa siõõasarãrassa sabbāni lomāni karãsamagge laggāni, tālakkhandho viya nillomasarãro hutvā nikkhami. So "lobhaü nissāya mayā idaü dukkhaü anubhåtaü, idāni imaü aniggahetvā gocaraü na gaõhissāmãti" cintetvā taü assamaü gantvā lobhaniggahāya uposathaīgaü samādiyitvā ekamante nipajji. Accho pi ara¤¤ā nikkhamitvā atricchābhibhåto Malaraņņhe paccantagāmaü gato. Gāmavāsino "accho kirāgato" ti dhanudaõķādihatthā nikkhamitvā tena paviņņhaü gumbaü parivāresuü. So mahājanena parivāritabhāvaü ¤atvā nikkhamitvā palāyi, palāyantam eva na naü dhanåhi c' eva daõķena ca pothesuü. So bhinnena sãsena lohitena galantena attano vasanaņņhānaü gantvā "idaü dukkhaü mama atricchālobhavasena uppannaü, na dāni naü aniggahetvā gocaraü gaõhissāmãti" taü assamaü gantvā atricchāniggahāya uposathaü samādiyitvā ekamante nipajji. #<[page 328]># %<328 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tāpaso pi attano jātiü nissāya mānavasiko hutvā jhānaü uppādetuü na sakkoti. Ath' eko paccekabuddho tassa mānanissitabhāvaü ¤atvā "ayaü na lāmakasatto, Buddhaükuro esa, imasmiü yeva kappe sabba¤¤åtaü pāpuõissati, imassa mānaniggahaü katvā samāpattinibbattanākāraü karissāmãti" tasmiü paõõasālāya nisinne yeva Uttarahimavantato āgantvā tassa pāsāõaphalake nisãdi. So nikkhamitvā taü attano āsane nisinnaü disvā mānanissitabhāvena anattamano hutvā taü upasaükamitvā accharaü paharitvā "nassa vasala kālakaõõi muõķa samaõaka, kimatthaü mama nisãdanaphalake nisinno sãti" āha. Atha naü so "sappurisa kasmā mānanissito si, ahaü paņividdhapaccekabodhi¤āõo, tvaü imasmiü yeva kappe sabba¤¤ubuddho bhavissasi, Buddhaükuro is, pāramitā påretvā āgato a¤¤aü ettakaü nāma kālaü atikkamitvā Buddho bhavissasi, Buddhattabhāve Siddhattho nāma bhavissasãti" nāma¤ ca gotta¤ ca kula¤ ca aggasāvakādayo ca sabbe ācikkhitvā "kimatthaü mānanissito hutvā pharuso hosi, na-y-idaü tavānucchavikan" ti ovādam adāsi. So tena evaü vutte pi n' eva naü vandi n' eva "kadā ahaü Buddho bhavissāmãti" ādãni pucchi. Atha naü paccekabuddho "tava jātiyā mama guõānaü mahantabhāvaü jāna, sace sakkosi ahaü viya ākāse vicarāhãti" vatvā ākāse uppatitvā attano pādapaüsuü tassa jaņāmaõķale vikiranto Uttarahimavantam eva gato. Tāpaso tassa gatakāle saüvegappatto hutvā "ayaü samaõo evaügarusarãro vātamukhe khittatålapicu viya ākāse pakkhanto, ahaü jātimānena evaråpassa paccekabuddhassa n' eva pāde vandiü n' eva `kadā Buddho bhavissāmãti' pucchiü, jāti nām' esā kiü karissati, imasmiü loke sãlacaraõam eva mahantaü, ayaü kho pana me māno vaķķhanto nirayaü upanessati, #<[page 329]># %< 7. Pa¤cåposathajātaka. (490.) 329>% \<[... content straddling page break has been moved to the page above ...]>/ na dāni imaü mānaü aniggahetvā phalāphalatthāya gamissāmãti" paõõasālam pavisitvā mānaniggahāya uposathaü samādāya kaņņhattharikāya nisinno mahā¤āõo kulaputto mānaü niggahetvā kasiõaü bhāvetvā abhi¤¤āsamāpattiyo nibbattetvā nikkhamitvā caükamanakoņiyaü pāsāõaphalake nisãdi. Atha naü kapoņādayo upasaükamitvā vanditvā ekamantaü nisãdiüsu. M. kapoņaü pucchi "tvaü a¤¤esu divasesu na imāya velāya āgacchasi, gocaraü pariyesasi, kin nu ajja uposathiko jāto sãti". "âma bhante" ti. Atha naü "kena kāraõenā" 'ti pucchanto paņhamaü gātham āha: @@ Tattha appossukko ti nārālayo, bhojanattho ti kiü ajja tava bhojanena attho n' atthi. Taü sutvā kapoņo dve gāthā abhāsi: @@ @@ Tattha ramāmā 'ti imasmiü bhåmibhāge kāmaratiyā vamāma, sākuõiko ti senasakuõo. #<[page 330]># %<330 XIV. Pakiõõakanipāta.>% Kapoņena attano uposathakamme vaõõite M. sappādisu ekamekaü pucchi. Te pi yathābhåtaü vyākariüsu: @@ @@ @@ @@ @@ @@ @@ #<[page 331]># %< 7. Pa¤cåposathajātaka. (490.) 331>% @< tasmā ahaü posathaü pālayāmi, lobho mamaü mā punar āgamāsi. || Ja_XIV:135 ||>@ @@ @@ @@ Tattha anujjugāmãti ādãhi taü ālapati, calakkakå ti calamānakakudho, dukkhābhitunno ti so usabho dukkhena abhitunno āturo hutvā, bahå ti bahåni, pavissan ti pāvisiü, rasmiyo ti suriyarasmiyo, nikkhamissan ti nikkhamiü, kipillikānãti upacikāyo, nippothayanto ti khādamāno, atihãëayāno ti atima¤¤anto garahanto, kodaõķakenā 'ti dhanudaõķehi c' eva muggarehi ca. Evaü te cattāro pi attano uposathakammaü vaõõetvā uņņhāya M-aü vanditvā "bhante tumhe a¤¤esu divasesu imāya velāya phalāphalatthāya gacchatha, ajja agantvā kasmā uposathik' atthā" 'ti pucchantā gātham āhaüsu: @@ #<[page 332]># %<332 XIV. Pakiõõakanipāta.>% So ti nesaü vyākāsi: @@ @@ Tattha yanno ti yam atthaü tvaü amhe pucchi, yathāpajānan ti attano pajānananiyāmena taü mayaü vyākarimha, anupalitto ti sabbakilesehi alitto, so maü avedãti so mama idāni gantabbaņņhāna¤ ca gataņņhāna¤ ca anāgate tvaü evaünāmo nāma Buddho bhavissasi evaügotto evaråpaü te sãlacaraõaü bhavissatãti evaü nāma¤ ca gotta¤ ca caraõa¤ ca sabbaü maü avedi jānāpesi kathesi me ti attho, evaü pahaü naggahe ti evaü kathentassāpi tassāhaü attano mānaü nissāya pāde na vandiü. Evaü M. attano uposathakaraõaü kathetvā te ovaditvā uyyojetvā paõõasālaü pāvisi, itare pi yathāņhānāni gamiüsu. M. aparihãnajjhāno Brahmalokaparāyano ahosi, itare ca tass' ovāde ņhatvā saggaparāyanā ahesuü. S. i. d. ā. "evaü upāsakā uposatho nām' esa porāõakapaõķitānaü vaüso, vasitabbo posathavāso" ti j. s.: "Tadā kapoņo Anuruddho ahosi, accho Kassapo, sigālo Moggallāno, sappo Sāriputto, tāpaso aham evā" 'ti. Pa¤cåposathajātakaü. $<8. Mahāmorajātaka.>$ Sace hi tyāhaü dhanahetu gahito ti. Idaü S. J. v. ekaü ukkaõņhitabhikkhuü ā. k. Taü hi bhikkhuü S. "saccaü kira tvaü ukkaõņhito" #<[page 333]># %< 8. Mahāmorajātaka. (491.) 333>% \<[... content straddling page break has been moved to the page above ...]>/ ti pucchitvā "saccaü bhante" ti vutte "bhikkhu, ayaü nandirāgo tādisaü kiü nāma nāloëissati, na hi Sineru-uppāņanakavāto sāmante purāõapaõõassa lajjati, pubbe sattavassasatāni antokilesasamudācāraü vāretvā viharante visuddhasatte p' esa āloëesi yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Bo. paccantapadese morasakuõiyā kucchismiü paņisandhiü aggahesi. Gabbhe paripākagate mātā gocarabhåmiyaü aõķaü pātetvā pakkāmi, aõķa¤ ca nāma mātu ārogabhāve sati a¤¤asmiü dãghajātikādiparipanthe avijjamāne na nassati, tasmā taü aõķaü kaõikāramakulaü viya suvaõõavaõõaü hutvā pariõatakāle attano dhammatāya bhijji, suvaõõavaõõo moracchāpo nikkhami, tassa dve akkhãni ji¤jukaphalasadisāni tuõķaü pavāëavaõõaü, tisso rattarājiyo gãyaü parikkhipitvā piņņhimajjhena agamaüsu. So vayappatto bhaõķasakaņamattasarãro abhiråpo ahosi, taü sabbe nãlamorā sannipatitvā rājānaü katvā parivārayiüsu. So ekadivasaü udakasoõķiyaü pānãyaü pivanto attano råpasampattiü disvā cintesi: "ahaü sabbamorehi atirekaråpasobho, sac' āhaü imehi saddhiü manussapathe vasissāmi paripantho me uppajjissati, Himavantaü gantvā ekako va phāsukaņņhāne vasissāmãti" so rattibhāge moresu patisallãnesu ka¤ci ajānāpetvā Himavantaü pavisitvā tisso pabbatarājiyo atikkamma catutthāya -ekasmiü ara¤¤e padumasa¤channo mahājātassaro, tassāvidåre ekaü pabbataü nissāya ņhito mahānigrodharukkho atthi, tassa sākhāya-nilãyi. Tassa pana pabbatassa vemajjhe manāpā guhā atthi, so tattha vasitukāmo hutvā tassā pamukhe pabbatatale nilãyi. Taü pana ņhānaü n' eva heņņhābhāgena abhiråhituü na uparibhāgena otarituü sakkā, pakkhibiëāladãghajātikamanussabhayehi vimuttaü. #<[page 334]># %<334 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So "idaü me phāsukaņņhānan" ti taü divasaü tatth' eva vasitvā punadivase pabbataguhato uņņhāya pabbatamatthake puratthābhimukho nisinno udentaü suriyamaõķalaü disvā attano divārakkhāvaraõatthāya "udet' ayaü cakkhumā ekarājā" ti parittaü katvā gocarabhåmiü otaritvā gocaraü gahetvā sāyaü āgantvā pabbatamatthake pacchābhimukho nisinno atthamentaü suriyamaõķalaü disvā rattirakkhāvaraõatthāya "apet' ayaü cakkhumā ekarājā" ti parittaü katvā eten' upāyena vasati. Atha naü ekadivasaü eko luddaputto ara¤¤e vicaranto pabbatamatthake nisinnaü disvā attano nivesanaü āgantvā maraõakāle puttaü āha: "tāta catutthāya pabbatarājiyā ara¤¤e suvaõõavaõõo moro atthi, sace rājā pucchati ācikkheyyāsãti". Ath' ekasmiü divase Bārāõasira¤¤o Khemā nāma aggamahesã paccåsakāle supinaü passi, evaråpo supino ahosi: suvaõõavaõõo moro dhammaü desesi, sā sādhukāraü datvā dhammaü suõāti, moro dhammaü desetvā uņņhāya pakkāmi, sā "morarājā gacchati, gaõhatha nan" ti vadantã yeva pabujjhi, pabujjhitvā pana supinabhāvaü ¤ātvā "supino ti vutte rājā na ādaraü karissati, dohaëo me ti vutte karissatãti" cintetvā dohaëinã viya hutvā nipajji. Atha naü rājā upasaükamitvā pucchi: "bhadde kin te aphāsukan" ti. "Dohaëo me uppanno" ti. "Kiü icchasi bhadde" ti. "Suvaõõavaõõassa morassa dhammaü sotuü devā" 'ti. Bhadde kuto tādisaü moraü lacchāmā" 'ti. "Deva sace na labhāmi jãvitaü me n' atthãti". "Bhadde, mā cintayi, sace katthaci atthi labhissasãti" rājā naü assāsetvā gantvā rājāsane nisinno amacce pucchi: "ambho, devã suvaõõavaõõassa morassa dhammaü sotukāmā, #<[page 335]># %< 8. Mahāmorajātaka. (491.) 335>% morā nāma suvaõõavaõõā hontãti". "Brāhmaõā jānissanti devā" 'ti. Rājā brāhmaõe pucchi. Brāhmaõā evam āhaüsu: "mahārāja, `jalajesu macchā kacchapā kakkaņakā, thalajesu migā haüsā morā tittirā, ete tiracchānagatā manussā ca suvaõõavaõõā hontãti' amhākaü lakkhaõamantesu āgatan" ti. Rājā attano vijite luddaputte sannipātāpetvā "suvaõõavaõõo moro vo diņņhapubbo" ti pucchi. Sesā "na diņņhapubbo" ti āhaüsu. Yassa pana pitarā ācikkhitaü so āha: "mayāpi na diņņhapubbo, pitā ca pana me" `asukaņņhāne nāma suvaõõavaõõo moro atthãti' kathesi". Atha nam rājā "samma mayhaü ca deviyā ca jãvitaü dinnaü bhavissati, gantvā taü bandhitvā ānehãti" bahuü dhanaü datvā uyyojesi. So puttadārassa dhanaü datvā tattha gantvā M-aü disvā pāse oķķetvā "ajja bajjhissati, ajja bajjhissatãti" abandhitvā va mato. Devã patthanaü alabhantã matā. Rājā "taü me moraü nissāya piyabhariyā matā" ti kujjhitvā veravasiko hutvā "Himavante catutthāya Labbatarājiyā suvaõõavaõõo moro carati, tassa maüsaü khāditvā ajarāmarā hontãti" suvaõõapaņņe likhāpetvā paņņaü sārama¤jåsāyaü ņhapetvā kālam akāsi. Ath' a¤¤o rājā ahosi, so paņņe akkharāni disvā "ajarāmaro bhavissamãti" tassa gahaõatthāya ekaü luddaü pesesi, so pi tatth' eva mato. Evaü cha rājaparivaņņā gatā, cha luddaputtā Himavante eva matā. Sattamena pana ra¤¤ā pesito sattamo luddo "ajja ajj' evā" 'ti satta saüvaccharāni bandhituü asakkonto cintesi: "kin nu kho imassa mararājassa pāde pāsassa asa¤caraõakāraõan" ti. Atha maü parigaõhanto sāyaüpātaü parittaü karontaü disvā "imasmiü ņhāne a¤¤o moro n' atthi, iminā brahmacārinā bhavitabbaü, brahmacariyānubhāvena c' eva parittānubhāvena c' assa pādo pāse na bajjhatãti" #<[page 336]># %<336 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ nayato pariggahetvā paccantajanapadaü gantvā ekaü moriü bandhitvā yathā sā accharāya pahaņāya vassati pāõimhi pahaņe naccati evaü sikkhāpetvā ādāya gantvā B-assa parittakaraõato puretaram eva pāsaü oķķetvā accharaü paharitvā moriü vassāpesi. Moro tassā saddaü suõi, tāvad ev' assa satta vassasatāni sannisinnakileso phaõaü katvā pahaņāsãviso viya uņņhahi, so kilesāturo hutvā parittaü kātuü asakkuõitvā yegena tassā santikaü gantvā pāde pāsaü pavesento yeva ākāsā otari, satta vassasatāni asa¤caraõapāso taü khaõaü yeva sa¤caritvā pādaü bandhi. Atha naü luddaputto laņņhiagge olambantaü disvā cintesi: "imaü morarājānaü cha luddā bandhituü na sakkhiüsu, aham pi sattavassāni nāsakkhiü, ajja pan' esa imaü moriü nissāya; kilesāturo hutvā parittaü kātuü asakkuõitvā āgamma pāse baddho heņņhāsãsako olambati, ovaråpo me sãlavā kilamito, evaråpaü a¤¤assa paõõākāratthāya netuü ayuttaü, kim me ra¤¤ā dinnena sakkārena, vissajjessāmi nan" ti. Puna cintesi: "ayaü nāgabalo thāmasampanno, mayi upasaükamante `esa maü māretuü āgacchatãti' maraõabhayatajjito hutvā phandamāno pādaü vā pakkhaü vā bhindeyya, anupagantvā va naü paņicchanno ņhatvā khurappen' assa pāsaü chindissāmi, tato sayam eva yathāruciyā gamissatãti" so paņicchanno ņhatvā dhanuü āropetvā khurappaü sandahitvā kaķķhi. Moro pi "ayaü luddo maü kilesāturaü katvā baddhabhāvam me ¤atvā na nirussukko acchissati, kahaü nu kho so" ti cintetvā ito c' ito ca oloketvā dhanuü āropetvā ņhitaü disvā "maü māretvā ādāya gantukāmo bhavissatãti" #<[page 337]># %< 9. Mahāmorajātaka. (491.) 337>% \<[... content straddling page break has been moved to the page above ...]>/ ma¤¤amāno maraõabhayatajjito hutvā jãvitaü yācanto paņhamaü gātham āha: @@ Tattha sace hi tyāhan ti sace hi te ahaü, upantinehãti upantikaü nehi, lacchasi napparåpan ti lacchasi anapparåpaü. Taü sutvā luddaputto cintesi: "morarājā ayaü `maü vijjhitukāmatāya khurappaü sandahãti' ma¤¤eti, assāsessāmi nan" ti so assāsento dutiyaü gātham āha: @@ Tattha adhipātayissan ti chindayissaü. Tato moro dve gāthā abhāsi: @@ @@ Tattha yan ti yasmā maü ettakaü kālaü tvaü anubandhi tasmā tvaü pucchāmi: atha kissa maü pāsavasaü upanãtaü bandhanasmā pamocetuü icchasãti attho, virato nu sajjā 'ti virato nu si ajja, sabbabhåteså 'ti sabbasattānaü. #<[page 338]># %<338 XIV. Pakiõõakanipāta.>% Itoparaü: @@ @@ @@ Imā uttānasambandhā gāthā pāëinayen' eva veditabbā, tattha iccāhu eke ti ekacce samaõabrāhmaõā evaü kathenti, tesaü vaco arahataü saddahāno ti tassa kira kulåpakā ucchedavādino naggasamaõakā, te taü paccekabodhi¤āõassa upanissayasampannam pi sattaü ucchedavādaü gaõhāpesuü, so tesaü saüsaggena kusalākusalaü n' atthãti gahetvā sakuõe māreti, evaü mahāsāvajjā esā asappurisasevanā nāma, te yeva cāyaü arahanto ti ma¤¤amāno evam āha. Taü sutvā M. "tass' eva paralokassa atthibhāvaü kathessamãti" pāsalaņņhiyaü adhosiro olambāno va @@ #<[page 339]># %< 8. Mahāmorajātaka. (491.) 339>% Tattha imassā 'ti kin nu te imassa lokassa santakā udāhu paralokassā 'ti bhummatthe vā sāmivacanaü, kathannu te ti tesu vimānesu candasuriyadevaputte kathan nu kathenti, kiü atthãti udāhu n' atthãti kiü vā devā ti udāhu manussā ti vā. Luddaputto gāthaü āha: @@ Atha naü M. āha: @@ Tattha ettheva te nihatā ti sace candasuriyā devaloke ņhitā na manussaloke sace ca te devā na manussā etth' eva etthake vyākaraõe te tava kulåpakā hãnavādā nihatā honti, ahetukā ti visuddhiyā vā saükilesassa vā hetubhåtakammaü n' atthãti evaüvādā, dattupa¤¤attan ti ye ca dānaü lālakehi pa¤¤attan ti vadanti. So M-tte kathente sallakkhetvā gāthadvayam āha: @@ @@ #<[page 340]># %<340 XIV. Pakiõõakanipāta.>% Tattha dattupa¤¤atta¤cā 'ti dāna¤ ca dattupa¤¤attaü nāma kathaü bhaveyyā 'ti attho, kathaükaro ti kataraü kammaü karonto ahaü nirayaü na gaccheyyaü, itarāni tass' eva vevacanāni. Taü sutvā M. "sac' āhaü imaü pa¤haü kathessāmi manussaloko tuccho viya kato bhavissati, tatth' ev' dhammikānaü samaõabrāhmaõānaü atthibhāvaü kathessāmãti" cintetvā dve gāthā abhāsi: @@ @@ Tattha santo ti santapādā paõķitā paccekabuddhā, yathāpajānan ti te tuyhaü attano jānananiyāmena vakkhanti, kaükhaü te chinditvā kathessanti, parassa catthan ti iminā nāma kammena manussaloke nibbattanti iminā devaloke iminnā nirayādãsu 'ti evaü imassa ca parassa ca lokassa atthaü ācikkhissanti, te pucchā 'ti. Eva¤ ca pana vatvā nirayabhayena tajjesi. So pana påritapāramãpaccekabodhisatto suriyarasmisaüphassaü oloketvā ņhitaü pariõatapadumaü viya paripākagata¤āõo vicarati. So tassa dhammakathaü suõanto ņhitapaden' eva ņhito saükhāre parigaõhitvā tilakkhaõaü sammasanto paccekabodhi¤āõaü paņivijjhi. Tassa paņivedho ca M-assa pāsato mokkho ca ekakkhaõe yeva ahosi. Paccekabuddho sabbakilese padāletvā bhavapariyante ņhito udānaü udānento. #<[page 341]># %< 8. Mahāmorajātaka. (491.) 341>% @@ gātham āha. Tass' attho: yathā jiõõaü purāõaü tacaü urago jahāti yathā ca harito sampajjamāno nãlapatto dumo katthaci katthaci ņhitaü paõķåpalāsaü jahāti evaü aham pi ajja luddabhāvaü dāruõabhāvaü pajahitvā ņhito, so dāni esa pahãno mama luddabhāvo, sādhu vata pajahām' ahaü luddakabhāvam ajjā 'ti, pajahāmahan ti pajahiü ahan ti attho. So imaü udānaü udānetvā "ahaü tāva sabbakilesabandhanehi mutto, nivesane pana bandhitvā me ņhapitā bahå sakuõā atthi, te kathaü mocessāmãti" cintetvā M-aü pucchi: morarāja, nivesane me bahå sakuõā baddhā atthi, te kathaü mocessāmā" 'ti. Paccekabuddhato pi sabba¤¤åBodhisattānaü ¤eva upāyapariggaha¤āõaü mahantataraü hoti, tena taü āha: "yaü vo maggena kilese khaõķetvā paccekabodhi¤āõaü paņividdhaü taü ārabbha saccakiriyaü karotha, sakala-Jambudãpe bandhanagato satto nāma na bhavissatãti". So B-ttena dinnanayadvāre ņhatvā saccakiriyaü karonto @@ gātham āha. Tattha mokkha¤ca ne patto ti sv-āhaü mokkhaü patto paccekabodhi¤āõaü paņivijjhitvā ņhito te satte jãvitadānena anukampāmi, etena saccena sakaü niketan ti sabbe pi te sattā attano vasanaņņhānaü gacchantå 'ti vadati #<[page 342]># %<342 XIV. Pakiõõakanipāta.>% Ath' assa saccakiriyāya akālam eva sabbe bandhanā muccitvā tuņņharāvaü ravantā sakaņņhānam eva gamiüsu. Tasmiü pana khaõe tesaü tesaü gehesu biëāle ādiü katvā sakala-Jambudãpe bandhanagato satto nāma nāhosi. Paccekabuddho hatthaü ukkhipitvā sãsaü parāmasi, tāvad eva gihiliīgaü antaradhāyi, pabbajitaliīgaü pātur ahosi. So saņņhivassathero viya ākappasampanno aņņhaparikkhāradharo hutvā "tvaü me mahatã patiņņhā ahosãti" morarājassa a¤jalim paggayha padakkhiõaü katvā ākāse uppatitvā nandamålakapabbhāraü agamāsi. Morarājāpi laņņhiaggato uppatitvā gocaraü gahetvā attano vasanaņņhānam eva gato. Idāni luddassa sattavassāni pāsahatthassa caritvāpi morarājānaü nissāya dukkhā muttabhāvaü pakāsento S. osānagātham āha: @@ Tattha bādhetun ti haretuü, ayam eva vā pāņho, bandhitvā ti tassa dhammakathaü sutvā paņiladdhasaüvego hutvā ti attho, yathāhan ti yathā ahaü sayambhå¤āõena mutto evam eva so pi mutto ti. S. i. d. ā. saccāni pakāsetvā j. s. (Saccapariyosāne ukkaõņhitabhikkhu arahattaü pāpuõi): "Tadā morarājā aham eva ahosin" ti. Mahāmorajātakaü. $<9. Tacchasåkarajātaka.>$ Yadesamānā vicariühā 'ti. Idaü S. J. v. dve mahallakatthere ā. k. Mahākosalo kira Bimbisārassa dhãtaraü dento dhãtu nahānãyamålatthāya Kāsigāmaü adāsi. Pasenadirājā Ajātasattunā pitari mārite taü gāmaü acchindi. #<[page 343]># %< 9. Tacchasåkarajātaka. (492.) 343>% \<[... content straddling page break has been moved to the page above ...]>/ Tesu tass' atthāya yujjhantesu paņhamaü Ajātasattussa jayo ahosi. Kosalarājā parājayappatto amacce pucchi: "kena nu kho upāyena Ajātasattuü gaõheyyāmā" 'ti. "Mahārāja, bhikkhå nāma mantakusalā honti, carapurise pesetvā vihāre bhikkhånaü kathaü parigaõhituü vaņņatãti". Rājā "sādhå" 'ti paņisuõitvā "etha, tumhe vihāraü gantvā paņicchannā hutvā bhadantānaü kathaü parigaõhathā" 'ti purise payojesi. Jetavane pi bahå rājapurisā pabbajitā honti, tesu dve mahallakatherā vihārapaccante paõõasālāya vasanti, eko Dhanuggahatissatthero nāma, eko Mantidattatthero nāma. Te sabbarattiü supitvā paccåsakāle pabujjhiüsu. Tesu Dhamuggahatissatthero aggiü jāletvā āha: "bhante Dattattherā" 'ti. "Kiü bhante" ti. "Niddāyatha tumhe" ti. "Na niddāyāmi, kiü kātabban" ti. "Bhante lālako vatāyaü Kosalarājā, cāņimattaü bhojanam eva bhu¤jituü jānātãti". "Atha kiü bhante" ti. "Attano kucchimhi pāõakamattena Ajātasattunā parājito" ti. "Kiü pana bhante kātuü vaņņatãti". "Bhante Dattatthera, yuddhaü nāma sakaņabyåhacakkabyåhapadumabyåhavasena tividhaü, tesu Ajātasattuü gaõhantena sakaņabyåhaü katvā gaõhituü vaņņatãti, asukasmiü nāma pabbatakhaõķamhi dvãsu passesu sårapurise ņhapetvā purato balaü dassetvā antopaviņņhabhāvaü ¤atvā naditvā vaggitvā kumine paviņņhamacchaü viya antomuņņhiyaü katvā va naü gahetuü sakkā" ti. Payojitapurisā taü kathaü sutvā ra¤¤o ārocesuü. Rājā mahatiyā senāya gantvā tathā katvā Ajātasattuü gahetvā saükhalikabandhanena bandhitvā katipāhaü nimmadaü katvā "puna evaråpaü mā karãti" assāsetvā mocetvā dhãtaraü Vajirakumārikaü nāma tassa datvā mahantena parivārena vissajjesi. "Kosalara¤¤ā Dhanuggahatissattherassa saüvidhānena Ajātasattu gahito" ti bhikkhånaü antare kathā samuņņhahi, dhammasabhāyam pi tath' eva kathaü samuņņhāpesuü. S. āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Dhanuggahatisso yuddhasaüvidhāne cheko yevā" 'ti vatvā a. ā.: #<[page 344]># %<344 XIV. Pakiõõakanipāta.>% Atãte Bārāõasiyaü nagarassa dvāragāmavāsã eko vaķķhakã dāruatthāya ara¤¤aü gantvā āvāņe patitaü ekaü såkarapotakaü disvā ānetvā tacchasåkaro ti 'ssa nāmaü katvā posesi. So tassa upakārako ahosi: tuõķena rukkhe parivattetvā deti, dāņhāya veņhetvā kāëasuttaü kaķķhati, mukhena ķasitvā vāsinikhādanamuggare āharati. So vuddhippatto mahābalo mahāsarãro ahosi. Vaddhakã tasmiü puttapemaü paccupaņņhāpetvā "imaü idha vasantaü kocid eva hiüseyyā" 'ti ara¤¤e vissajjesi. So cintesi: "ahaü imasmiü ara¤¤e ekako vasituü na sakkhissāmi, ¤ātake pariyesitvā tehi parivuto vasissāmãti" so vanaghaņāya såkare pariyesanto bahusåkare disvā tussitvā tisso gāthā abhāsi: @@ @@ @@ Tattha yadesamānā ti yaü ¤ātigaõaü pariyesantā mayaü vicarimha, anvesan ti ciraü vata anvesanto vicariü, te me ti te ime, bhakko ti sv-eva vanamålaphalasaükhāto bhakkho, appossukko ti anussusuko hutvā. Såkarā tassa kathaü sutvā catutthaü gātham āhaüsu: @@ Tattha tacchā 'ti taü nāmanālapatã, varaü varan ti hananto ca thålamaüsaü varaü varaü ¤eva hanti, itoparaü uttānasambandhagāthā Pāëinayen' eva veditabbā. @@ #<[page 345]># %< 9. Tacchasåkarajātaka. (492.) 345>% @@ @@ @@ Tattha ko namhākan ti aham tumhe disvā va ime såkarā appamaüsalohitā bhayena tesaü bhavitabban ti cintesiü, tasmā no ācikkhatha: ko nu amhākaü idha sattu, uddhaggarājãti uddhaggāhi sarãrarājãhi samannāgato, vyagghaü sandhāy' evam āhaüsu, yo pãyi yo amhākaü antare eko pi palāyissati tam pi mayaü pacchā hanissāmā 'ti. Tacchasåkaro sabbe såkare ekacitte katvā pucchi: "kāya velāya vyaggho āgamissatãti". "Ajja pāto va ekaü gahetvā gato, sve pāto va āgamissatãti". So yuddhakusalo "imasmiü ņhāne ņhitena sakkā jetun" ti bhåmisãsaü jānāti, tasmā ekaü padesaü sallakkhetvā rattim eva såkare gocaraü gāhāpetvā balavapaccåsato paņņhāya "yuddhaü nāma sakaņavyuhādivasena tividhaü hotãti" vatvā padumavyåhaü saüvidahi: majjhaņņhāne khãrapāke såkarapotake ņhapesi, te parivāretvā tesaü mātaro, tā parivāretvā vaüjhasåkariyo, tāsaü anantarā såkarapotake, tesaü anantarā makuladāņhe taruõasåkare, tesaü anantarā mahādāņhe, tesaü anantarā jarāsåkare. Tato tattha tattha dasavaggaü vãsativaggaü tiüsavagga¤ ca katvā balagumbaü ņhapesi. Attano atthāya ekaü āvāņaü vyagghassa patanatthāya ekaü suppasaõņhānaü pabbhāraü katvā khanāpesi, dvinnaü āvāņānaü antare attano ņhānatthāya pãņhakaü kāresi. So thāmasampanne yodhasåkare gahetvā tasmiü tasmiü ņhāne såkare assāsento vicari. #<[page 346]># %<346 XIV. Pakiõõakanipāta.>% Tass' evaü karontass' eva suriyo ugga¤chi. Atha vyaggharājā kåņajaņilassa assamapadā nikkhamitvā pabbatatale aņņhāsi. Taü disvā såkarā "āgato no bhante verãti" vadiüsu. "Mā bhāyatha, yaü esa karoti taü sabbaü paņipakkhaü hutvā karothā" 'ti. Vyaggho sarãraü vidhånitvā osakkanto viya passāvam akāsi, såkarāpi tath' eva kariüsu, vyaggho såkare olokento mahānādaü nadi, te pi tath' eva kariüsu. So tesaü kiriyaü disvā cintesi: "na ime pubbasadisā, ajja mayhaü paņisattuno hutvā vaggavaggā ņhitā, saüvidahako tesaü senānāyako pi atthi, ajja mayā etesaü santikaü gantuü na vaņņatãti" maraõabhayabhãto va nivattitvā kåņajaņilassa santikaü gato. Atha naü so tucchahatthaü disvā navamaü gātham āha: @@ Tattha saüghapatto ti yo tvaü såkarasaüghaü patto hutvā ki¤ci gocaraü alabhitvā kapaõo viya jhāyasi. Atha vyaggho tisso gāthā abhāsi: @@ @@ #<[page 347]># %< 9. Tacchasåkarajātaka. (492.) 347>% @@ Tattha samaīgi ekato ti sahite hutvā ekato ņhite, imassudan ti ime sudaü mayā akkhãni ummãletvā olokitamattā va pubbe disā gacchanti, puthå 'ti visuü visuü, yatthaņņhitā ti yasmiü bhåmibhāge ņhitā, pariõāyakasampannā ti senānāyakena sampannā, tasmā nesaü apatthave ti tena kāraõena etesaü na patthemi. Taü sutvā kåņajaņilo @@ gātham āha. Tattha migasaüghapatto ti migagaõaü patto hutvā varam varaü migaü hanti, balaü hi tādisan ti tādisaü hi tassa balaü. Atha vyaggho @@ gātham āha. Tattha vyagghe cā 'ti vyaggasadise hutvā sarãravidhånanādãni katvā ņhite vase na kurute, attano vasena vattāpetuü na sakkotãti attho. Puna jaņilo taü ussāhento dve gāthā abhāsi: @@ @@ #<[page 348]># %<348 XIV. Pakiõõakanipāta.>% Tattha kumbhãlakā ti evaünāmakā khuddakasakuõā, uppatantãti gocare carantā uppatanti, dayanti cā 'ti gocaraü gahetvā ākāsena gacchanti, ekettha apavattatãti eko etesu osakkitvā ekapassena visuü gacchati, nitāëetãti paharitvā gaõhati veyyagghi yeva sā gatãti vyagghānaü esā ti veyyagghi, samaggānaü gacchantānam pi esā, evāråpā gati vyagghānaü gati yeva nāma hoti, na hi sakkā sabbehi ekato gantuü, tasmā yo evaü tattha eko gacchati taü gaõhāti. Eva¤ ca pana vatvā "vyaggharāja, tvaü attano balaü na jānāsi, mā bhāyi, kevalaü tvaü naditvā pakkhanda, dve ekato gacchantā nāma na bhavissantãti" ussāhesi. So tathā akāsi. Tam atthaü pakāsento S. @@ gātham āha. Tattha dāņhãti sayaü dāņhāvudho itaresu dāņhāvudhesu pakkhandi, yathā pure ti yathā pubbe ma¤¤eti tath' eva ma¤¤amāno. So kirāgantvā pabbatatale tāva aņņhāsi. Såkarā "punāgato sāmi coro" ti tacchakassa ārocesuü. So "mā bhāyitthā" 'ti te assāsetvā uņņhāya dvinnaü āvāņānaü antare pãņhikāya aņņhāsi. Vyaggho vegaü janetvā tacchasåkaraü sandhāya pakkhandi. Tacchasåkaro parivattitvā pacchāmukho purimaāvāņe pati. Vyaggho vegaü sandhāretuü asakkonto gantvā suppapabbhāre āvāņe patitvā pu¤jakito aņņhāsi. Tacchasåkaro vegen' uņņhāya tassa antarasatthimhi dāņhaü otāretvā yāva hadayā phālento gantvā maüsaü khāditvā mukhena ķasitvā bahiāvāņe pātetvā "gaõhath' imaü dāsan' ti āha. Paņhamāgatā ekavāram eva tuõķotāraõamattam eva labhiüsu, #<[page 349]># %< 9. Tacchasåkarajātaka. (492.) 349>% \<[... content straddling page break has been moved to the page above ...]>/ pacchā āgatā "vyagghamaüsaü nāma kãdisan" ti vadiüsu. Tacchasåkaro āvāņā uttaritvā såkare oloketvā "kin nu kho na suņņhu tussathā" 'ti āha. "Sāmi, eko tāva vyaggho gahito, a¤¤o pan' eko dasavyagghanāyako atthãti". "Ko nām' eso" ti. Vyagghena ābhatābhatamaüsakhādako kåņajaņilo" ti. "Tena hi etha, gaõhissāma nan" ti tehi saddhiü vegena pakkhandi. Jaņilo "vyaggho cirāyatãti" tassa āgamanamaggaü olokento såkare āgacchante disvā "ime vyaggahaü māretvā mam māraõatthāya āgacchanti ma¤¤e" ti palāyitvā ekaü udumbaraü abhiråhi. Såkarā "ekaü rukkhaü āråëho" ti vadiüsu. "Kiü rukkhaü" ti. "Udumbararukkhan" 'ti. "Tena hi mā cintayittha, idāni naü gahessāmā" 'ti taruõasåkare pakkositvā rukkhamålato paüsuü apabyåhāpesi, såkarãhi mukhapåraü udakaü āharāpesi, ekaü ujukaü otiõõamulaü eva aņņhāsi. Tato sesasåkare "tumhe apethā" 'ti ussāretvā jaõõukehi patiņņhahitvā dāņhāya målaü pahari, pharasunā pahaņaü viya chinditvā gataü, rukkho parivattitvā pati, kåņajaņilaü patantam eva paņicchinditvā maüsaü bhakkhesuü. Taü acchariyaü disvā rukkhadevatā @@ gātham āha. Tattha ekāyane hato ti ekagamanasmiü yeva hato. Ubhinnam pi pana tesaü hatabhāvaü pakāsento S. itaraü gātham āha: @@ #<[page 350]># %<350 XIV. Pakiõõakanipāta.>% Puna tacchasåkaro pucchi: "a¤¤o pi vo amitto atthãti". Såkarā "n' atthi sāmãti" vatvā "taü abhisi¤citvā rājānaü karissāmā" 'ti udakaü pariyesantā jaņilassa pānãyasaükhaü disvā taü dakkhiõāvattasaükharatanaü påretvā udakaü āharitvā tacchakaü udumbararukkhamåle yeva abhisi¤ciüsu, abhisekaudakaü āsittaü, såkariü yev' assa aggamahesiü kariüsu. Tato paņņhāya udumbarabhaddapãņhake nisãdāpetvā dakkhiõāvaņņasaükhena abhisekakaraõaü pavattaü. Tam pi atthaü pakāsento S. osānagātham āha: @@ Tattha te su udumbaramålasmin ti te såkarā, sukāro nipātamattaü. udumbaramålasmin ti udumbarassa måle. S. i. d. ā. "na bhikkhave idān' eva pubbe pi Dhanuggahatisso yuddhasaüvidahanaccheko yevā" 'ti vatvā j. s.: "Tadā kåņajaņilo Devadatto ahosi, tacchasåkaro Dhanuggahatisso, rukkhadevatā aham evā" 'ti. Tacchasåkarajātakaü. $<10. Mahāvāõijajātaka.>$ Vāõijā samitiü katvā ti. Idaü S. J. v. Sāvatthivāsino vāõije ā. k. Te kira vohāratthāya gacchantā Satthu mahādānaü datvā saraõesu ca sãlesu ca patiņņhāya "bhante sace ārogā āgamissāma puna tumhākaü pādā vandissāmā" 'ti vatvā pa¤camattehi sakaņasatehi nikkhamitvā kantāraü patvā maggaü asallakkhetvā maggamåëhā nirådake nirāhāre ara¤¤e vicarantā ekaü nāgapariggahãtaü nigrodharukkhaü disvā sakaņāni mocetvā rukkhamåle nisãdiüsu. Te tassa udakatintāni viya siniddhāni pattāni udakapuõõāni viya ca sākhāni disvā cintayiüsu: "imasmiü rukkhe udakaü sa¤carantaü viya pa¤¤āyati, imassa puratthimasākhaü chindāma, pānãyaü no dassatãti". #<[page 351]># %< 10. Mahāvāõijajātaka. (493.) 351>% Ath' eko rukkhaü abhiråhitvā sākhaü chindi, tālakkhandhappamāõā udakadhārā pavatti taü nahāyitvā ca pivitvā ca dakkhiõasākhaü chindiüsu, tato nānaggarasabhojanaü nikkhami, taü bhu¤jitvā pacchimasākhaü chindiüsu, tato alaükataitthiyo nikkhamiüsu, tāhi saddhiü abhiramitvā uttarasākhaü chindiüsu, tato satta ratanāni nikkhamiüsu, tāni gahetvā pa¤ca sakaņasatāni påretvā Sāvatthiü paccāgantvā dhanaü saügopetvā gandhamālādihatthā Jetavanaü gantvā S-raü vanditvā påjetvā ekamantaü nisinnā dhammakathaü sitvā punadivase mahādānaü datvā "bhante imasmiü dāne amhākaü dhanadāyikāya rukkhadevatāya pattiü demā" 'ti pattiü adaüsu. S. niņņhitabhattakicco "katararukkhadevatāya pattiü dethā" 'ti pucchi. Vāõijā nigrodharukkhe dhanassa laddhākāraü T-tassa ārocayiüsu. S. "tumhe tāva matta¤¤utāya taõhāvasikā ahutvā dhanaü labhittha. pubbe pana amatta¤¤å taõhāvasikā dhana¤ ca jãvita¤ ca jãyiüså" 'ti vatvā tehi yācito a. ā.: A. Bārāõasinagaraü (add: nissāya? ) tam eva pana kantāraü sv-eva nigrodho. Vāõijā maggamåëhā hutvā tam eva nigrodhaü passiüsu. Tam atthaü S. abhisambuddho hutvā kathento @@ @@ @@ @@ @@ @@ #<[page 352]># %<352 XIV. Pakiõõakanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ imā gāthā āha. Tattha samitiü katvā ti Bārāõasiyaü samāgamaü katvā, bahå ekato hutvā ti attho, pakkamiüså 'ti pa¤cahi sakaņasatehi Bārāõaseyyakaü bhaõķaü ādāya pakkamiüsu, gāmaõin ti ekaü pa¤¤avantataraü satthavāhaü katvā chādiyā ti chāyāya, #<[page 353]># %< 10. Mahāvāõijajātaka. (493.) 353>% \<[... content straddling page break has been moved to the page above ...]>/ addāyate ti udakabharito viya addo hutvā pa¤¤āyati, chinnā va paggharãti eko rukkhārohanakusalo abhiråhitvā taü chindi, sā chinnamattā va paggharãti dasseti, parato pi es' eva nayo, appodavaõõe kummāse ti appodakapāyāsasadise kummāse, siīgin ti siīgiverādikaü uttaribhaīgaü, bidalasåpiyo ti muggasåpādayo, vāõijā ekā ti ekekassa vāõijakassa, yattakā vā tattha vāõijā tesu ekekassa ekakā va, satthavāhassa pana santike pa¤cavãsati ņhitā ti pi attho, parikariüså 'ti parivāresuü, tāhi pana saddhiü ¤eva nāgānubhāvena sāõivitānasayanādãni pagghariüsu, kuttiyo ti hatthattharādayo, paņiyānãti uõõāmayapaccattharaõāni setakambalāni pi vadanti yeva, uddiyāneca kambale ti uddiyā; nāma kambalā atthi, te tattha bhāre bandhitvā ti yāvatakaü icchiüsu tāvatakaü gahetvā pa¤casakaņasatāni påretvā ti attho, vāõijā bhaddamatthu te ti ekekaü vānijaü ālapanto bhaddan te atthå 'ti āha, annapāna¤cā 'ti anna¤ ca pāna¤ ca adāsi, sabbakāme cā 'ti sabbakāme ca adāsi, mittadåbho hãti mittānaü dåbhanapuriso hi pāpako lāmako nāma, anādiyitvā ti agahetvā, upakkamun ti chindituü ārabhiüsu. Atha ne chindanatthāya rukkhamålam upagate disvā nāgarājā cintesi: "ahaü etesaü pipāsitānaü pānãyaü dāpesiü, tato dibbabhojanaü, atho sayanāpi c' eva paricārikā ca nāriyo, tato pa¤casakaņasatapåraü ratanaü, idāni pana me rukkhaü målato chindissāmā 'ti vadanti, ativiya luddhā, ņhapetvā satthavāhaü sese māretuü vaņņatãti" so "ettakā sannaddhayodhā nikkhamantu, ettakā va dhanuggahā, ettakā vammino" ti senaü vicāresi. Tam atthaü pakāsento S. @@ gātham āha. Tattha sannaddhā ti suvaõõarajatādivammakavacikā, dhanuggahānaü tisatā ti meõķavisāõadhanudharānaü tãõi satāni, vammino ti keņakaphalakahatthā chasahassā. #<[page 354]># %<354 XIV. Pakiõõakanipāta.>% @@ ayaü nāgarājena vuttagāthā. Tattha mā vo muccittha jãvitan ti kassaci ekassa pi jãvitam mā muccittha. Nāgā tathā katvā uttarattharaõādãni pa¤casu sakaņasatesu āropetvā satthavāhaü gahetvā sayaü tāni sakaņāni pāpentā Bārāõasiü gantvā sabbadhanaü tassa gehe paņisāmetvā taü āpucchitvā attano nāgabhavanam eva gatā. Tam atthaü viditvā S. ovādavasena gāthadvayam āha: @@ @@ Tattha tasmā ti yasmā lobhavasagā mahāvināsaü pattā satthavāho uttamasampattiü tasmā haneyyārisakaü manan ti anto uppajjamānāmaü nānāvidhānaü lobhasattånaü santakaü manaü lobhasampayuttacittaü haneyyā 'ti attho, etamādãnavan ti evaü lobhe ādãnavaü jānitvā, taõhā dukkhassa sambhavan ti jātiādidukkhassa ca taõhā sambhavo tato etaü dukkhaü nibbattati evaü taõhā va dukkhassa sambhavaü ¤atvā vãtataõho anādānena anādāno maggena āgatāya satiyā sato hutvā bhikkhu paribbaje iriyetha vattethā 'ti arahattena kåņaü gaõhi. Ima¤ ca pana dhammadesanaü āharitvā "evaü upāsakā pubbe lobhavasikā vāõijā mahāvināsaü pattā, tasmā lobhavasikena na bhavitabban" ti vatvā saccāni pakāsetvā j. s. (Saccapariyosāne te vāõijā sotāpattiphale patiņņhitā): "Tadā nāgarājā Sāriputto ahosã, satthavāho aham evā" 'ti. Mahāvāõijajātakaü. #<[page 355]># %< 11. Sādhãnajātaka. (494.) 355>% $<11. Sādhãnajātaka.>$ Abbhuto vato lokasmin ti. Idaü S. J. v. uposathike upāsake ā. k. Tadā hi S. "upāsakā porāõakapaõķitā attano uposathakammaü nissāya manussasarãren' eva devalokaü gantvā ciraü vasiüså" 'ti vatvā tehi yācito a. ā. A. Mithilāyaü Sādhãno nāma rājā dhammena r. kāresi. So catåsu dvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kāretvā sakala-Jambudãpaü unnaīgalaü katvā mahādānaü pavattesi. Devasikaü cha satasahassāni vayakaraõaü gacchanti, pa¤ca sãlāni rakkhati uposathaü upavasati, raņņhavāsino pi tassa ovāde ņhatvā dānādãni pu¤¤āni katvā matamatā va devanagare yeva nibbattanti. Sudhammadevasabhaü påretvā nisinnā devara¤¤o sãlācārādiguõam eva vaõõayanti. Taü sutvā sesadevāpi rājānaü daņņhukāmā ahesuü. Sakko devarājā tesaü manaü viditvā āha: "Sādhãnarājānaü daņņhukam' atthā" 'ti. "âma devā" 'ti. So Mātaliü āõāpesi: "gaccha Vejayantaü rathaü yojetvā Sādhãnaü ānehãti". So "sādhå" 'ti paņisuõitvā rathaü yojetvā Videharaņņhaü agamāsi. Tadā puõõamadivaso hoti. Mātali manussānaü sāyamāsaü bhu¤jitvā dvāresu sukhakathāya nisinnakāle candamaõķalena saddhiü rathaü pesesi. Manussā "dve candā uņņhitā" ti vadantā candamaõķalaü pahāya rathaü āgacchantaü disvā "nāyaü cando, ratho esa, devaputto pa¤¤āyati, kass' etaü manomayasindhavayuttaü dibbarathaü āneti, na a¤¤assa amhākaü ra¤¤o bhavissati, rājā hi no dhammiko dhammarājā" ti somanassajātā hutvā a¤jaliü paggayha ņhitā paņhamaü gātham āhaüsu: @@ #<[page 356]># %<356 XIV. Pakiõõakanipāta.>% Tass' attho: abbhuto vata tesaü amhākaü jāto lokasmiü lomahaüsano uppajji yassa dibbo ratho pātur ahosi Vedehassa yasassino ti. Mātali pi rathaü ānetvā manussesu gandhamālādãhi påjentesu tikkhattuü nagaraü padakkhiõaü katvā ra¤¤o nivesanadvāraü gantvā rathaü nivattetvā pacchābhāge sãhapa¤jarummāre ņhapetvā ārohaõasajjaü katvā aņņhāsi. Taü divasaü rājāpi dānasālā oloketvā "iminā niyāmena dānaü dethā" 'ti āõāpetvā uposathaü samādāya divasaü vãtināmetvā amaccagaõaparivuto alaükatamahātale pācãnasãhapa¤jarābhimukho dhammayuttakaü kathento nisinno hoti. Atha naü Mātali rathābhiråhanatthaü nimantesi, nimantetvā ādāya agamāsi. Tam atthaü pakāsento S. imā gāthā āha: @@ @@ @@ @@ @@ @@ Tattha samacchare ti acchanti, agā devāna santike ti devānaü santikaü agamāsi. Tasmiü hi rathaü abhiråhitvā ņhite ratho ākāsaü pakkhandi, so mahājanassa olokentass' eva antaradhāyi, Mātali rājānaü devalokaü nesi, #<[page 357]># %< 11. Sādhãnajātaka. (494.) 357>% \<[... content straddling page break has been moved to the page above ...]>/ taü disvā devatā ca Sakko ca haņņhatuņņhā paccuggamanaü katvā paņisanthāraü kariüsu. Tam atthaü dassetuü taü devā ti ādi vuttaü. Tattha paņinandiüså 'ti punappuna nandiüsu, āsanena cā 'ti rājānaü āliīgitvā idha nisãdā 'ti attano Paõķukambalāsanena ca kāmehi ca nimantesi, upaķķharajjaü katvā ekāsane nisãdāpesãti attho. Tassa Sakkena devara¤¤ā dasayojanasahassaü devanagaraü aķķhatiyā ca accharākoņiyo Vejayantapāsāda¤ ca majjhe bhinditvā dinnaü sampattiü anubhavantassa manussagaõanāya sattavassasatāni atikkantāni, ten' attabhāvena devaloke va sakaü pu¤¤aü khãõaü, anabhirati uppannā, tasmā Sakkena saddhiü sallapanto @@ Tattha āyunnu khãõo ti kin nu mama sarasena jãvitindriyaü khãõaü udāhu upacchedakakammavasena maraõaü santike jātan ti pucchati, janindaseņņhā 'ti janindānaü devānaü seņņhā 'ti. Atha naü Sakko āha: @@ @@ Tattha parittakānãti idaü ten' attabhāvena devaloke vipākadayakāni pu¤¤āni sandhāya vuttaü, itarāni pi tassa ra¤¤o pu¤¤āni paņhaviyaü paüsu viya appamāõāni, vasa devānubhāvenā 'ti ahaü te attano pu¤¤āni majjhe bhinditvā dassāmi mamānubhāvena vasā 'ti naü samassāsento āha. #<[page 358]># %<358 XIV. Pakiõõakanipāta.>% Atha naü patikkhipanto M. āha: @@ @@ @@ Tattha yam parato dānapaccayā ti yaü parena dinnattā labhati taü yācitasadisam eva hoti, yācitakaü hi tuņņhakāle denti ruņņhakāle acchinditvā gaõhantãti vadati, samacariyāyā 'ti kāyādãhi pāpassa akaraõena, saüyamenā 'ti sãlasaüyamena, damenā 'ti indriyadamanena, yaü katvā ti yaü karitvā sukhito c' eva hoti na ca pacchā anutappati, tathāråpam eva kammaü karissāmãti. Ath' assa vacanaü sutvā Sakko Mātaliü āõāpesi: "gaccha Sādhãnarājānaü Mithilaü netvā uyyāne otārethãti". So tathā akāsi. Rājā uyyāne caükamati, uyyānapālo disvā pucchitvā gantvā Nāradara¤¤o ārocesi. So ra¤¤o āgatabhāvaü sutvā "tvaü purato gantvā tassa ca mayha¤ ca dve āsanāni pa¤¤āpehãti" uyyānapālaü uyyojesi. So tathā akāsi. Atha naü rājā pucchi: "kassa dve āsanāni pa¤¤āpesãti". Ekaü tumhākaü, ekaü amhākaü ra¤¤o" ti. Atha rājā "ko a¤¤o satto mama santike āsane nisãdissatãti" vatvā ekasmiü nisãditvā ekasmiü pāde ņhapesi. Nāradarājā āgantvā tassa pāde vanditvā ekamantaü nisãdi, so kir' assa sattamo pana nattā tadā kira vassasatāyukakālo va hoti. M. pana attano pu¤¤abalena ettakaü kālaü vãtināmeti. So Nāradaü hatthe gahetvā uyyāne vicaranto tisso gāthā abhāsi: @@ #<[page 359]># %< 11. Sādhãnajātaka. (494.) 359>% @@ @@ Tattha khettānãti bhåmibhāge sandhāyāha, imaü nikkhan ti imaü tādisam eva udakaniddhamanaü, sukuõķalan ti sobhanena musalapavesanakuõķalena samannāgataü, haritānopā ti udakaniddhamanassa ubhosu passesu haritatiõasa¤channā anupabhåmiyo, yassimāni mamāyiüsu 'ti tāta Nārada ye mama upaņņhākā ca oradhā ca imasmiü uyyāne mahantena yasena mayā saddhiü vicarantā imāni ņhānāni mamāyiüsu piyāyiüsu kataran nu te disataü gatā kattha te pesitā, tānãdha khettānãti imasmiü uyyāne tāva etāni uparopakaviråhaõaņņhānāni, te vana me pacārā ti ime te yeva vanapacārā, vane vihārabhåmiyo ti attho. Atha naü Nārado āha: "deva tumhākaü devalokaü gatānaü idāni sattavassasatāni, ahaü vo sattamo nattā, tumhākaü upaņņhākā sabbe maraõamukhaü pattā, idaü vo attano santakaü rajjaü, anubhavatha nan" ti. Rājā "tāta Nārada, nāhaü idhāgacchanto rajjatthāya āgato, pu¤¤akaraõāthāy' amhi āgato, ahaü pu¤¤am eva karissāmãti" vatvā @@ @@ @@ #<[page 360]># %<360 XIV. Pakiõõakanipāta.>% @@ Tattha vuttham me bhavanaü dibban ti Vejayantaü sandhāyāha. sohaü etādisan ti tāta Nārada so ahaü Buddha¤āõena aparicchindanãyaü evaråpaü kāmaguõasampattiü pahāya pu¤¤akaranatthāya idhāgato, adaõķāvacaran ti adaõķehi nikkhittadaõķasatthehi avacaritabbaü sammādiņņhipurekkhāraü aņņhaīgikamaggaü, subbatā ti yena maggena subbatā sabba¤¤å Buddhā gacchanti abam pi agatapubbaü disaü gantuü bodhitale nisãditvā tam eva maggaü paņipajjissāmãti. Evaü M. imā gāthā sabba¤¤uta¤āõena saükhipivā kathesi. Atha naü Nārado puna pi āha: "rajjaü deva anusāsā" 'ti. "Tātā na me rajjen' attho, satta vassasatāni niņņhitadānaü pana sattāhen' eva dātukām' amhãti". Nārado "sādhå" 'ti tassa vacanaü sampaņicchitvā mahādānaü paņiyādesi. Rājā 'sattāhaü dānaü datvā sattame divase kālaü katvā Tāvatiüsabhavane nabbati. S. i. dhammadesanaü ā. "evaü vasitabbayuttakaü uposathakammaü nāmā" 'ti dassetvā saccāni pakāsetvā j. s. [Saccapariyosāne upāsakesu keci sotāpattiphale keci sakadāgāmiphale patiņņhahiüsu]: "Tadā Nāradarājā ânando ahosi, Sakko Anuruddho, Sādhãnarājā aham evā" 'ti. Sādhãnajātakaü $<12. Dasabrāhmaõajātaka.>$ Rājā avoca Vidhåran ti. Idaü S.J.v. asadisadānaü ā. k. Taü Aņņhanipāte Sucirajātake vitthāritam eva. Rājā kira taü dānaü dadanto S-raü jeņņhakaü katvā pa¤ca bhikkhusatāni vicinitvā gaõhitvā mahākhãõāsavānaü ¤eva adāsi. Ath' assa guõaü kathentā "āvuso rājā asadisadānaü dento vicinitvā mahāphalaņņhāne adāsãti" dh. k. s. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave yaü Kosalarājā mādisassa Buddhassa upaņņhāko hutvā viceyyadānaü deti, #<[page 361]># %< 12. Dasabrāhmaõajātaka. [495.] 361>% \<[... content straddling page break has been moved to the page above ...]>/ porāõakapaõķitā anuppanne Buddhe pi viceyyadānaü dadaüså" 'ti vatvā a. ā.: A. Kururaņņhe Indapattanagare Yuddhiņņhilagotto Koravyarājā r. kāresi. Tassa Vidhåro nāma amacca attha¤ ca dhammaü ca anusāsi. Rājā sakala-Jambudãpaü khobhento mahādānaü deti, taü gahetvā bhu¤jantesu eko pi pa¤casãlamattaü rakkhanto nāma n' atthi, sabbe dussãla va, dānaü rājānaü na toseti. Rājā "viceyyadānaü mahapphalan" ti silavantanaü dātukāmo hutvā cintesi: "Vidhårapaõķitena saddhiü mantayissāmãti" so taü upaņņānaü āgataü āsane nisãdāpetvā pa¤haü pucchi Tam atthaü pakāsento S. upaķķhagātham āha. Parato ra¤¤o ca Vidhårassa ca vacanapaņivacanaü hoti. @@ @@ @@ @@ @@ @@ #<[page 362]># %<362 XIV. Pakiõõakanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 363]># %< 12. Dasabrāhmaõajātaka. (495.) 363>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 364]># %<364 XIV. Pakiõõakanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 365]># %< 12. Dasabrāhmaõajātaka. (495.) 365>% @@ @@ @@ @@ @@ Tattha sãlavante ti maggenāgatasãle, bahussute ti paņivedhabahussute, dakkhiõan ti dānaü, ye te ti ye dhammikā samaõabrāhmaõā tava dānaü bhu¤jeyyuü te dullabhā brāhmaõajātiyo ti brāhmaõakulāni, tesaü vibhaīgaü vicayan ti tesaü brāhmaõānaü vibhāgaü mama pa¤¤āya vicitabhāvaü vitthārena suõohi, saüvute ti baddhamukhe, osadhikāyo ganthentãti idaü imassa rogassa bhesajjaü idaü imassā 'ti evaü pilotike bandhitvā manussānaü denti, nahāyantãti nahāpanaü nāma karonti, japanti cā 'ti bhåtavijjaü parivattenti, tikicchakasamā ti vejjasadisā, te pi vuccantãti te pi brāhmaõā vā mayaü abrāhmaõā vā ti ajānitvā va vejjakammena jãvikaü kappentā vohārena brāhmaõā ti vuccanti, akkhātā te ti ime te mayā vejjabrāhmaõā nāma akkhātā, nipatāmase ti vadehi dāni, kiü tādise brāhmaõe nipatāma nimantanatthāya upasaükamāma, atthi te etehi attho ti pucchati, brāhma¤¤ā ti brāhmaõadhammato, na te vuccantãti te bāhitapāpatāya brāhmaõā nāma na vuccanti, kiükaõikāyo ti mahārāja apare brāhmaõā attano brāhmaõadhammaü chaķķetvā jãvikatthāya rājarājamahāmattānam purato kaüsatāle gahetvā vādentā gāyantā gacchanti, pesanāni pãti dāsakammakarā viya pesanāni pi gacchanti, rathacariyāså 'ti rathasippaü sikkhanti, paricārakasamā ti dāsakammakarasadisā, daõķan ti vaükadaõķakaņņhaü, #<[page 366]># %<366 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ paccupessanti rājāno ti rājarājamahāmatte paņicca āgamma sandhāya paccupessanti, gāmesu nigamesu cā ti tesaü nivesanadvāre nisãdanti, niggāhakasamā ti niggāhakakārakehi balisādhakarājapurisehi samā yathā te purisā agahetvā na gamissāmā 'ti niggahaü katvā gaõhanti yeva tathā gāme vā vane vā aladdhā marantāpi na vuņņhahissāmā 'ti upavasanti, te pãti te pi balisādhakasadisā pāpadhammā, rajareõåhãti rajena ca paüsåhi ca okiõõā, yācakā ti dhanayācakā, khāõughātasamā ti malinasarãratāya jhāmakhettakhāõughātehi bhåmiü khaõitvā jhāmakhāõukauddharaõakamanussehi samānā agahetvā na gamissāmā 'ti niccalabhāvena ņhitattā nikhaõitvā ņhapitavatikhāõu viyā 'ti pi attho, te pãti te pi tathā laddhaü dhanaü vaķķhiyā payojetvā puna tath' eva ņhitattā dussãlabrāhmaõā, ucchupuņan ti ucchuü c' eva phāõitapuņa¤ ca, madhua¤janan ti madhu¤ ca a¤jana¤ ca, uccāvacānãti mahagghasamagghāni paõiyānãti bhaõķāni, vipaõentãti vikkiõanti, te pãti te pi imāni ettakāni vikkiõitvā jãvikakappakavāõijakabrāhmaõā, posentãti gorasavikkayena jãvikakappanatthaü posenti, pavecchantãti attano dhãtaro hira¤¤asuvaõõaü gahetvā paresaü denti, te evaü paresaü dadamānā vivāhanti attano puttānaü atthāya gaõhamānā āvahanti nāma ambaņņhavessehãti kuņumbikehi c' eva gahapatãhi ca samānā te pi vohāravasena brāhmaõā ti vuccanti, nikkhanta bhikkhan ti gāmapurohitā hutvā attano atthāya nibaddhabhikkhaü, bahå te ti bahujanā te gāmapurohite nakkhattamuhuttamaīgalāni pucchanti, aõķacchedātila¤chakā ti bhatiü gahetvā balivaddādãnaü aõķacchedakā c' eva tisålādiaükakaraõena la¤chakā ca lakkhaõakārakā ti attho, tatthā 'ti tesaü gāmapurohitānaü gehesu maüsavikkiõanatthaü ete pasuādayo pi ha¤¤anti, te pãti te pi goghātakasamā brāhmaõā ti vuccanti asicamman ti asilaņņhi¤ c' eva kaõķavāraõa¤ ca, vessapatheså 'ti vāõijānaü gamanamaggesu, satthaü abbāhayantãti satthavāhānaü hatthato sataü pi sahassam pi gahetvā satthe corāņaviü atibāhenti, gopanisādehãti gopālakehi c' eva nisādehi ca gāmaghātakacorehi samā ti vuttaü, te pãti evaråpā brāhmaõā ti vuccanti, kuņāni kārayanti te ti kuņapāsādāni ropenti, sasabiëāre ti sase ca biëāre ca, etena thalacare mige dasseti, ā godhā macchakacchapan ti thalajesu tāva {āgodhato} mahante ca khuddake ca pāõyo bādhenti mārenti jalajesu macchakacchape, te pãti te pi luddakasamā brāhmaõā ti vuccanti, #<[page 367]># %< 12. Dasabrāhmaõajātaka. (495.) 367>% \<[... content straddling page break has been moved to the page above ...]>/ a¤¤e dhanassa kāmāhãti apare brāhmaõā dhanaü patthentā, heņņhāma¤ce pasakkhitā ti kalim pavāhakammaü kāressāmā 'ti ratanamayaü ma¤caü kāretvā tassa heņņhā nipannā acchanti, atha tesaü somayāge uņņhite rājāno upari nahāyanti, te kira yāge niņņhite āgantvā tasmiü ma¤ce nisãdanti, atha ne a¤¤e brāhmaõā kaliü pavāhessāmā 'ti nahāpenti, ratanama¤co c' eva ra¤¤o rājālaükāro ca sabbo heņņhā nipannass' eva hoti, te pãti te pi malamajjanehi nahāpitehi sadisā brāhmaõā ti vuccanti. Eva¤ c' ime vohāramattabrāhmaõe dassetvā idāni paramatthabrāhmaõe dassento dve gāthā abhāsi: @@ @@ Tattha sãlavanto ti ariyasãlena samannāgatā, bahussutā ti paņivedhabāhusaccena samannāgatā, tādise ti evaråpe bāhitapāpe paccekabuddhabrāhmaõe nimantanatthāya upasaükamāmā 'ti. Rājā tassa kathaü sutvā pucchi: "samma Vidhåra evaråpā aggadakkhiõeyyā brāhmaõā kahaü vasantãti". "Uttara-Himavante Nandamålakapabbhāre mahārājā" 'ti. "Tena hi paõķita tava balena mayhaü te brāhmaõe pariyesā" 'ti tuņņhamānaso @@ gātham āha. M. "sādhå" 'ti tassa vacanaü sampaņicchitvā "tena hi mahārāja `nagaraü alaükārāpetvā sabbe nagaravāsino dānaü datvā uposathaü adhiņņhāya samādinnasãlā hontå' 'ti bheri¤ carāpetvā tumhe pi saddhiü parijanena uposathaü samādiyathā" 'ti vatvā sayaü pāto va bhu¤jitvā uposathaü samādāya sāyaõhasamaye jātipupphavaõõaü samuggaü āharāpetvā ra¤¤ā saddhiü pa¤capatiņņhitaü patiņņhahitvā paccekabuddhānaü guõe anussaritvā vanditvā "Uttara-Himavante Nandamålakapabbhāre vāsino pa¤ca paccekabuddhasatāni sve amhākaü bhikkhaü gaõhantå" #<[page 368]># %<368 XIV. Pakiõõakanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti nimantetvā ākāse aņņha pupphamuņņhiyo vissajjesi. Tadā tattha pa¤casatā paccekabuddhā vasanti, pupphāni gantvā tesaü upari patiüsu, te āvajjantā naü kāraõaü ¤atvā "mārisā Vidhårapaõķitena nimantit' amhā, na kho pan' esa ittarasatto, Buddhaükuro esa, imasmiü ¤eva kappe Buddho bhavissati, karissāma assa saīgahan" ti nimantanaü adhivāsayiüsu. M. pupphānaü anāgamanasa¤¤āya adhivāsitabhāvaü ¤atvā "mahārāja sve paccekabuddhā āgamissanti, sakkārasammānaü karohãti" āha. Rājā punadivase mahāsakkāraü katvā mahātale mahārahāni āsanāni pa¤¤āpesi. Paccekabuddhā Anotattadahe katasarãrapaņijagganāvelaü sallakkhetvā ākāsenāgantvā rājaīgaõe otariüsu. Rājā ca B. ca pasannamānasā tesaü hatthato pattāni gahetvā pāsādaü āropetvā nisãdāpetvā dakkhiõodakaü datvā paõãtena khādaniyabhojaniyena parivisiüsu. Bhattakiccapariyosāne ca punadivasatthāyā 'ti evaü satta divase nimantetvā mahādānaü datvā sattame divase sabbaparikkhāre adaüsu. Te anumodanaü katvā ākāsena tatth' eva gatā, parikkhārāpi tehi saddhiü yeva gamiüsu. S. i. dhammadesanaü ā. "anacchariyaü bhikkhave Kosalara¤¤o mama upaņņhākassa sato viceyyadānaü dātuü, porāõakapaõķitā anuppanne pi Buddhe adaüsu yevā" 'ti vatvā j. s.: "Tadā rājā Anando ahosi, Vidhårapaõķito aham evā" 'ti. Dasabrāhmaõajātakaü. #<[page 369]># %< 13. Bhikkhāparamparajātaka. (496.) 369>% $<13. Bhikkhāparamparajātaka.>$ Sukhumālaråpaü disvā ti. Idaü S. J. v. a¤¤ataraü kuņumbikaü ā. k. So kira saddho ahosi pasanno, T-tassa c' eva saüghassa ca nibaddhaü mahāsakkāraü karoti. Ath' ekadivasaü cintesi: "ahaü Buddharatanassa c' eva saügharatanassa ca paõãtabhojanāni c' eva sukhumavatthāni ca dento niccaü mahāsakkāraü karomi, idāni dhammaratanassāpi karissāmi, kin nu kho tassa sakkāraü karontena kattabban" ti. So bahuü gandhamālādiü ādāya Jetavanaü gantvā S-raü vanditvā pucchi: "ahaü bhante dhammaratanassa sakkāraü kātukāmo, kin nu kho tassa sakkāraü karontena kattabban" ti. Atha naü S. "sace dhammaratanassa sakkāraü kātukāmo dhammabhaõķāgārikassa ânandassa sakkāraü karohãti" āha. So "sādhå" 'ti paņisuõitvā theraü nimantetvā punadivase theraü mahantena sakkārena attano gehaü netvā mahārahāsane nisãdāpetvā gandhamālādãhi påjetvā nānaggarasabhojanaü datvā mahagghe ticãvarapahonake sāņake adāsi. Thero pi "ayaü sakkāro dhammaratanassa kato na mayhaü anucchaviko, aggassa dhammasenāpatissa anucchaviko" ti cintetvā piõķapāta¤ ca vatthāni ca vihāraü haritvā Sāriputtattherassa adāsi. So pi "ayaü sakkāro dhammaratanassa kato ekantena dhammasāmiSammāsambuddhass' eva anucchaviko" ti cintetvā Dasabalassa adāsi. S. attano uttaritaraü adisvā piõķapātaü paribhu¤ji, cãvarasāņake aggahesi. Bhikkhå dh. k. s.: "āvuso asuko nāma kuņumbiko `dhammaratanassa sakkāraü karomãti' dhammabhaõķāgārika-ânandattherassa dānaü adāsi, thero `na mayhaü anucchaviko' ti dhammasenāpatino adāsi, so pi `nāyaü mayhaü anucchaviko' ti T-tassa adāsi, T. a¤¤aü uttaritaraü apassanto attano dhammasāmitāya `mayhaü ev' eso anucchaviko' ti taü piõķapātaü paribhu¤ji, cãvarasāņake gaõhi, evaü so piõķapāto yathānucchavikatāya sāmino va pādamålaü gato" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva piõķapāto paramparāyathānucchavikaü gacchati, pubbe anuppanne Buddhe agamāsi yevā" 'ti vatvā a. ā.: #<[page 370]># %<370 XIV. Pakiõõakanipāta.>% A. B. Brahmadatto agatigamanam pahāya dasa rājadhamme akopento dhammena r. kāresi. Evaü sante pi 'ssa vinicchayo su¤¤o viya ahosi. Rājā attano aguõagavesako hutvā antonivesanādãni parigaõhanto antopure ca antonagare ca dvāragāmesu ca attano aguõaü kathentaü adisvā "janapade gavesissāmãti" amaccānaü rajjaü niyyādetvā purohitena saddhiü a¤¤ātakavesena Kāsiraņņhe caranto ka¤ci aguõaü kathentaü adisvā paccante ekaü nigamaü patvā bahidvārasālāya nisãdi. Tasmiü khaõe nigamavāsã asãtikoņivibhavo kuņumbiko mahantena parivārena nahānatitthaü gacchanto sālāya nisinnaü suvaõõavaõõaü sukhumālasarãraü rājānaü disvā uppannasineho sālaü pavisitvā "idh' eva hothā" 'ti vatvā gehaü gantvā nānaggarasabhojanaü sampādāpetvā mahantena parivārena bhattabhājanāni gāhāpetvā agamāsi. Tasmiü khaõe Himavantavāsã pa¤cābhi¤¤ātāpaso āgantvā tatth' eva nisãdi. Nandamålakapabbhārato paccekabuddho pi āgantvā tatth' eva nisãdi. Kuņumbiko ra¤¤o hatthadhovanaü datvā nānaggarasehi såpavya¤janehi bhattapātiü sajjetvā ra¤¤o upanesi. Rājā taü gahetvā purohitabrāhmaõassa adāsi. Brāhmaõo gahetvā tāpasassa adāsi. Tāpaso paccekabuddhassa santikaü gantvā vāmahatthena bhattapātiü dakkhiõahatthena kamaõķaluü gahetvā dakkhiõodakaü datvā patte bhattaü pakkhipi. So ka¤ci animantetvā anāpucchitvā paribhu¤ji. Tassa bhattakiccapariyosāne kuņumbiko cintesi: "mayā ra¤¤o bhattaü dinnaü ra¤¤ā {brāhmaõassa} brāhmaõena tāpasassa tāpasena paccekabuddhassa, paccekabuddho ka¤ci anāpucchitvā va bhu¤ji, kin nu kho imesaü ettakaü dānakāraõaü, kiü imassa ka¤ci anāpucchitvā va bhu¤janakāraõaü, #<[page 371]># %< 13. Bhikkhāparamparajātaka. (496.) 371>% \<[... content straddling page break has been moved to the page above ...]>/ anupubbena pucchissāmãti" so ekekaü upasaükamitvā vanditvā pucchi, te pi 'ssa kathesuü: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 372]># %<372 XIV. Pakiõõakanipāta.>% @@ @@ @@ @@ @@ @@ Tattha vivanan ti nirådakasadisaü imaü paccantaü āgataü, kåņāgāravaråpetan ti kåņāgāravare upagataü, ekaü varakåņāgāravāsinan ti attho, mahāsayanamupocitan ti tatth' eva supa¤¤attaü sirisayanaü upocitaü, tassa te ti evaråpaü taü disvā ahaü pemam akāsiü, tassa tava pemakena baddhamodanan ti uttamam odanaü, vicitan ti apagatakhaõķakālakehi vicittataõķulehi kataü, adāpayãti adāsi, attānan ti attanā, ayam eva vā pāņho, anasitvānā 'ti abhu¤jitvā, ko yaü dhammo ti mahārāja ko esa tumhākaü sabhāvo, namatthu te ti namo tava atthu yo tvaü attanā abhu¤jitvā parassa adāsi, ācariyo ti kuņumbiya esa mayhaü ācārasikkhāpako ācariyo, vyāvaņo ti uyyutto, āmantaõiko ti āmantetabbayuttako, mayā dinnaü gahetuü anuråpo, dātumarahāmãti tasmā ahaü evaråpassa ācariyassa bhojanaü dātuü arahāmãti rājā brāhmaõassa guõaü vaõõesi, akhettaü¤åsãti nāhaü taü dānassa khettaü mayi dinnaü mahapphalaü na hotãti evaü attānaü dānassa akhettaü jānāsi ma¤¤e ti, anusāsāmãti attano atthaü pahāya ra¤¤o attha¤ ca dhamma¤ ca anusāsāmi, evaü attano aguõaü kathetvā āra¤¤akassā 'ti isino guõaü kathesi, isino ti sãlādiguõapariyesakassa, tapassino ti tapanissitakassa, vaddhassā 'ti paõķitassa guõavaddhassa, #<[page 373]># %< 13. Bhikkhāparamparajātaka. (496.) 373>% \<[... content straddling page break has been moved to the page above ...]>/ nāvakaükhasãti sayaü dullabhabhojano hutvā evaråpaü bhojanaü a¤¤assa desi, kiü attano jãvitaü na kaükhasi, bhikkhu kenā 'ti ayaü bhikkhu katarena gunena tayā seņņhataro, khaõaütālukalambānãti khaõanto ālukalambāni ālåni c' eva tālakandāni ca, biëālatakkalāni cā 'ti biëālikandatakkalakandāni ca, dhunan ti sāmāka¤ ca nãvāra¤ ca dhunitvā, saüghāriyaü pasāriyan ti ete sāmākanãvāre dhunanto saüsāretvā puna sukkhāpite pasāretvā suppena pappoņetvā koņņetvā taõķule ādāya pacitvā bhu¤jāmãti vadati, sākan ti yaü ki¤ci såpeyyapaõõaü, maüsan ti sãhavighāsādimaüsaü, tāni āharitvā ti tāni sākādãni āharitvā, amamassā 'ti taõhādiņņhimamattarahitassa, saki¤cano ti sapalibodho, anādānassā 'ti niggahaõassa, dātumarāhāmãti evaråpassa paccekabuddhassa attanā laddhabhojanaü dātum arahāmi, tunhãmāsãnan ti ki¤ci avatvā nisinnaü, aki¤canan ti rāgaki¤canādãhi rahitaü, āratan ti virataü sabbapāpāni pahāya ņhitaü, kamaõķalun ti kamaõķaluü, ete hãti ete rājādayo tayo janā ti hatthaü pasāretvā te niddisanto evam āha, dātumarahantãti mādisassa dātuü arahanti, paccanãkan ti paccanãkapaņipadaü dāyakassa nimantaõaü, ekavãsatiyā anesanāsu a¤¤atarāya piõķapaņipiõķapariyesanāya jãvikakappanasaükhātā micchājãvapaņipatti nāma hoti. Tassa vacanaü sutvā kuņumbiko attamano dve osānagāthā abhāsi: @@ @@ Tattha rathesabho ti rājānaü sandhāyāha, kiccākicceså 'ti ra¤¤o kiccakaraõãye, bhikkhavo ti paccekabuddhā, bhikkhavo pana sabbabhavehi vippamuttā. Paccekabuddho tassa dhammam desetvā sakaņņhānam eva gato, tathā tāpaso. Rājā pana katipāhaü tassa santike vasitvā Bārāõasim eva gato. #<[page 374]># %<374 XIV. Pakiõõakanipāta.>% S. i. dhammadesanaü ā. "na bhikkhave idān' eva piõķapāto yathānucchavikaü gacchati, pubbe pi gato yavā" 'ti vatvā j. s.: "Tadā kuņumbiko dhammaratanassa sakkārakuņumbiko ahosi, rājā ânando, purohito Sāriputto, hemavatako tāpaso aham evā" 'ti. Bhikkhāparamparajātakaü. Pakiõõakavaggavaõõanā niņņhitā. #<[page 375]># %< 375>% XV. VäSATINIPâTA. $<1. Mātaīgajātaka.>$ Kuto nu āgacchasi rummavāsãti. Idaü S. J. v. Udenavaüsarājānaü sandhāya kathesi. Tasmiü hi kāle āyasmā Piõķolabhāradvājo Jetavanato ākāsena gantvā yebhuyyena Kosambiyaü Udenassa ra¤¤o uyyānaü divāvihārāya gacchati. Thero kira purimabhave rajjaü karonto dãgham addhānaü tasmiü uyyāne mahāparivāro sampattiü anubhavi. So tena pubbāciõõena yebhuyyena tatth' eva divāvihāraü nisãditvā phalasamāpattisukhena vãtināmeti. Tasmiü ekadivasaü tattha gantvā supupphitasāllamåle nisinne Udeno sattāhaü mahāpānaü pivitvā "uyyānakãëaü kãëissāmãti" mahantena parivārena uyyānam gantvā maīgalasilāpaņņe a¤¤atarāya itthiyā aüke nipanno surāmadamattatāya niddaü okkami. Gāyantā nisinnitthiyo turiyāni chaķķetvā uyyānaü pavisitvā pupphaphalādãni vicinantiyo theraü disvā gantvā vanditvā nisãdiüsu. Thero dhammakathaü kathento nisãdi. Itarāpi itthi aükaü cāletvā rājānaü pabodhetvā "kuhiü tā vasaliyo gatā" ti vutte "ekaü samaõaü parivāretvā nisinnā" ti āha. So kuddho gantvā theraü akkositvā paribhāsitvā "handa ca taü samaõaü tambakipillakehi khādāpessāmãti" kodhavasena therassa sarãre tambakipillakapuņaü bhindāpesi. Thero ākāse ņhatvā tass' ovādaü datvā Jetavane gandhakuņidvāre yeva otaritvā Tathāgatena "kuto āgato sãti" puņņho tam atthaü ārocesi. S. "na kho Bhāradvāja Udeno idān' eva pabbajite viheņheti, pubbe pi viheņhay' evā" 'ti vatvā tena yācito a. ā.: #<[page 376]># %<376 X.V. Vãsatinipāta.>% A. B. Br. r. k. M. bahinagare caõķālayoniyaü nibbatti, Mātaīgo ti 'ssa nāmaü kariüsu. Aparabhāge vi¤¤åtaü patto Mātaīgapaõķito ti pākaņo ahosi. Tadā Bārāõasiseņņhino dhãtā Diņņhamaīgalikā nāma ekamāsadvemāsavārena mahāparivārā uyyānakãëikaü gacchati. Ath' ekadivasaü M. kenaci kammena nagaraü parisanto antaradvāre Diņņhamaīgalikaü disvā ekamantaü apagantvā allãyitvā aņņhāsi. Diņņhamaīgalikā sāõiantarena olokentã taü disvā "ko eso" ti pucchitvā "caõķālo ayye" ti vutte "adiņņhapubbayuttakaü vata passāmā" 'ti gandhodakena akkhãni dhovitvā tato nivatti. Tayā saddhiü nikkhantajano "are duņņha caõķāla, ajja taü nissāya amhākaü amålakaü surābhattaü naņņhan" ti kodhābhibhåto Mātaīgapaõķitaü hatthehi ca pādehi ca pothetvā asa¤¤aü katvā pakkāmi. So muhuttaü vãtināmetvā paņiladdhasa¤¤o cintesi: "Diņņhamaīgalikāya parijano maü niddosaü akāraõena pothesi, Diņņhamaīgalikaü labhitvā va uņņhahissāmi no alabhitā" ti adhiņņhāya gantvā tassā pitu nivesanadvārena nipajji. So "kena kāraõena nipanno sãti" vutte "a¤¤aü kāraõaü n' atthi: Diņņhamaīgalikāya me attho" ti āha. Eko divaso atãto, tathā dutiyo tatiyo catuttho pa¤camo chaņņho ca. Bodhisattānaü adhiņņhānaü nāma samijjhati, tasmā sattame divase Diņņhamaīgalikaü nãharitvā tassa adaüsu. Atha naü sā "uņņhehi sāmi, tumhākaü gehaü gacchāmā" 'ti āha. "Bhadde tava parijanen' amhi supothito, dubbalo, maü ukkhipitvā piņņhiü āropetvā ādāya gacchā" 'ti. Sā tathā katvā nagaravāsãnaü passantānaü ¤eva nagarā nikkhamitvā caõķālagāmaü gatā. Atha naü M. jātisambhedavãtikkamaü akatvā va katipāhaü gehe vasāpetvā cintesi: "aham eva taü lābhaggayasaggappattaü karonto pabbajitvā va kātuü sakkhissāmi na itarathā" ti. #<[page 377]># %< 1. Mātaīgajātaka. (497.) 377>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü āmantetvā "bhadde mayi ara¤¤ato ki¤ci anāharante amhākaü jãvikā na-ppavattati, yāva mamāgamanā mā ukkaõņhi, ahaü ara¤¤aü gamissāmãti" vatvā gehavāsino pi "imaü mā pamajjitthā" 'ti ovaditvā ara¤¤aü gantvā samaõakapabbajjaü pabbajitvā appamatto sattame divase aņņha samāpattiyo pa¤ca abhi¤¤ā uppādetvā "idāni Diņņhamaīgalikāya avassayo bhavituü sakkhissāmãti" iddhiyā gantvā caõķālagāmadvāre otaritvā Diņņhamaīgalikāya gehadvāraü agamāsi. Tassāgamanaü sutvā nikkhamitvā "sāmi kasmā maü anāthaü katvā pabbajito sãti" paridevi. Atha naü "bhadde, mā cintayi, tava porāõakayasato idāni mahantataraü yasaü karissāmi, api kho pana `na mayhaü Mātaīgo sāmiko, Mahābrahmā me sāmiko' ti ettakaü parisamajjhe vattuü sakkhissasãti". "âma sāmi sakkhissāmãti". "Tena hi `idāni te sāmiko kuhin' ti puņņhā `Brahmalokaü gato' ti vatvā `kadā āgamissatãti' vutte `ito sattame divase puõõamāya candaü bhinditvā āgamissatãti' vadeyyāsãti" naü vatvā Himavantam eva gato. Diņņhamaīgalikāpi Bārāõasiyaü mahājanamajjhe tesu tesu ņhānesu tathā kathesi. Mahājano "aho Mahābrahmā samāno Diņņhamaīgalikaü na gacchati, evam etaü bhavissatãti" saddahi. B. pi puõõamadivase candassa gamanamajjhe ņhitakāle Brahmattabhāvaü māpetvā sakalaü Kāsiraņņhaü dvādasayojanikaü Bārāõasinagara¤ ca ekobhāsaü katvā candaü bhinditvā otaritvā Bārāõasiyā uparupari tikkhattuü paribbhamitvā mahājanena gandhamālādãhi påjiyamāno caõķālagāmābhimukho ahosi. Brahmabhattā sannipatitvā caõķālagāmakaü gantvā Diņņhamaīgalikāya gehaü suddhavatthehi chādetvā bhåmi¤ ca catujātiyagandhehi opu¤chetvā pupphāni vikiritvā dhåmaü datvā celavitānaü pasāretvā mahāsayanaü pa¤¤āpetvā gandhatelehi dãpaü jāletvā dvāre rajatapaņņavaõõavālukaü okiritvā pupphāni vikiritvā dhaje bandhiüsu. #<[page 378]># %<378 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Evaü alaükate gehe M. otaritvā anto pavisitvā thokaü sayanapiņņhe nisãdi. Tadā Diņņhamaīgalikā utunã hoti, ath' assā aīguņņhakena nābhiü parāmasi, kucchiyaü gabbho patiņņhāsi. Atha naü M. āmantetvā "bhadde gabbho te patiņņhito, tvaü puttaü vijāyissasi, tvam pi putto pi te lābhaggayasaggappattā bhavissatha, tava pādadhovanaudakaü sakala-Jambudãpe rājånaü abhisekaudakaü bhavissati, nahānodakaü pana te amatosadhaü bhavissati, ye naü sãse āsi¤cissanti te sabbadā rogehi muccissanti Kāëakaõõiü parivajjessanti, tava pādapãņhe sãsaü ņhapetvā vandantā sahassaü dassanti, tathā savanaņņhāne ņhatvā vandantā sataü dassanti, cakkhupathe ņhatvā vandantā ekaü kahāpaõaü datvā vandissanti, appamattā hohãti" naü ovaditvā gehā nikkhamitvā mahājanassa passantass' eva uppatitvā candamaõķalaü pāvisi. Brahmabhattā sannipatitvā ņhitakā va rattiü vãtināmetvā pāto va Diņņhamaīgalikaü suvaõõasivikaü āropetvā sãsen' ukkhipitvā nagaraü pavisiüsu. Mahābrahmabhariyā ti naü upasaükamitvā mahājano gandhamālādãhi påjesi, pādapãņhe sãsaü ņhapetvā vandituü labhantā sahassatthavikaü denti, sotapathe ņhatvā vandituü labhantā sataü denti, cakkhupathe vandituü labhantā ekaü kahāpaõaü denti, evaü dvādadasojanikaü Bārāõasiü gahetvā vicarantā aņņhārasakoņidhanaü labhiüsu. Atha naü nagaraü pariharitvā ānetvā nagaramajjhe mahāmaõķapaü katvā sāõiü parikkhipitvā mahantena sirisobhaggena tattha vasāpesuü. Maõķapasantike yeva sattadvārakoņņhakaü sattabhåmakapāsādaü kātuü ārabhiüsu, mahantaü navakammaü ahosi. Diņņhamaīgalikā maõķape yeva puttaü viyāyi. Ath' assa nāmagahaõadivase brāhmaõā sannipatitvā maõķape jātattā Maõķavyakumāro ti nāmaü kariüsu. #<[page 379]># %< 1. Mātaīgajātaka. (497.) 379>% \<[... content straddling page break has been moved to the page above ...]>/ Pāsādo pana dasahi māsehi niņņhito. Tato paņņhāya mahantena yasena tasmiü vasati. Maõķavyakumāro pi mahantena parivārena vaķķhati, tassa sattaņņhavassakāle yeva Jambudãpatale uttamācariyā sannipatiüsu, te taü tayo vede uggaõhāpesuü, soëasavassakālato paņņhāya brāhmaõānaü bhattaü paņņhapesi, nibaddhaü soëasa brāhmaõasahassāni ca bhu¤janti, catutthe dvārakoņņhake brāhmaõānaü dānaü dãyati. Ath' ekasmiü mahāmahadivase gehe bahuü pāyāsaü paņiyādesuü, soëasa brāhmaõasahassāni catutthe dvārakoņņhake nisãditvā suvaõõarasavaõõena navasappinā pakkamadhukhaõķasakkharāhi ca abhisaükhataü pāyāsaü paribhu¤janti, kumāro pi sabbālaükārapatimaõķito suvaõõapādukā āruyha hatthena ka¤canakadaõķaü gahetvā "idha sappiü detha, idha madhun" ti vicārento carati. Tasmiü khaõe Mātaīgapaõķito Himavante assamapade nisinno "ko nu kho Diņņhamaīgalikāya puttassa pavattãti" olokento tassa atitthena pakkhantabhāvaü disvā "ajj' eva gantvā māõavaü dametvā yattha dinnaü mahapphalaü hoti tattha dānaü dāpetvā āgamissāmãti" cintetvā ākāsena Anotattadahaü gantvā mukhadhovanādãni katvā manosilātale ņhito rattadupaņņaü nivāsetvā kāyabandhanaü bandhitvā paüsukålasaüghāņiü pārupitvā mattikāpattaü ādāya ākāsena gantvā catutthe dvārakoņņhake dānagge yeva otaritvā ekamantaü aņņhāsi. Maõķavyo ito c' ito ca olokento taü disvā "evaüviråpo saükārayakkhasadiso ayaü pabbajito imaü ņhānam āgacchanto kuto āgacchasãti" tena saddhiü sallapanto paņhamaü gātham āha: #<[page 380]># %<380 XV. Vãsatinipāta.>% @@ Tattha rummavāsãti ana¤jitāmaõķitaghaņņitasaüghāņitapilotikavasano, otallako ti lāmako olambavilambanantakadharo vā, paüsupisācako vā 'ti saükāraņņhāne pisāco viya, saükāracolan ti saükāraņņhāne laddhapilotikaü, paņimuccā 'ti paņimu¤citvā, adakkhiõeyyo ti tvaü adakkhiõeyyo imesaü paramadakkhiõeyyānaü nisinnaņņhānaü eko hutvā āgato. Taü sutvā M. muducitten' eva tena saddhiü sallapanto dutiyaü gātham āha: @@ Tattha pakatan ti paņiyattaü, yasassãti parivārasampanna, taü khajjare ti taü khajjanti c' eva bhu¤janti ca, piyyare ti pivanti ca, kiükāraõā mayhaü kujjhasi, uttiņņha piõķan ti upatiņņhitvā labhitabbaü piõķaü uņņhāya ņhitehi vā diyyamānaü heņņhā ņhatvā labhitabbaü piõķaü labhataü, sapāko ti sapākacaõķālo pi labhatu, jātisampannā hi yattha katthaci labhanti, sapākacaõķālassa pana ko deti, dullabhapiõķo ahaü, tasmā me jãvitapavattanatthaü bhojanaü dāpehi kumārā 'ti. Tato Maõķavyo gātham āha: @@ #<[page 381]># %< 1. Mātaīgajātaka. (497.) 381>% Tattha attatthāyā ti attano vaķķhiatthāya, apehi ettho ti imamhā ņhānā apagaccha, na mādisā ti mādisā jātisampannānaü udiccabrāhmaõānaü denti na tuyhaü caõķālassa, gaccha jammā 'ti. Tato M. gātham āha: @@ Tass' attho: kumāra sassaphalaü āsiüsamānā tãsu pi khettesu bãjaü vapanti, tattha ativuņņhikāle thale sassaü sampajjati ninne påtikaü hoti ātape nadi¤ ca taëāka¤ ca nissāya kataü oghena vuyhati, mandavuņņhikāle thale khette vipajjati ninne thokaü sampajjati anåpe sampajjat' eva samavuņņhikāle thale khette thokaü sampajjati itaresu sampajjat' eva, tasmā yathā phalaü āsiüsamānā tãsu pi khettesu vapanti tathā tvam pi etāya phalasaddhāya āgatāgatānaü sabbesaü ¤eva dānaü dehi, app-eva nāma evaü dadanto dakkhiõeyye ārādheyyāsi labheyyāsãti. Tato Maõķavyo gātham āha: @@ Tattha yesāhan ti yesu ahaü, jātimantåpapannā ti jātiyā ca mantehi ca upapannā. Tato M. dve gāthā abhāsi: @@ @@ #<[page 382]># %<382 XV. Vãsatinipāta.>% @< ete aguõā yesu na santi sabbe tānãdha khettāni supesalānãti. || Ja_XV:7 ||>@ Tattha jātimado ti aham asmi jātisampanno ti evaü uppannamado, atimānitā cā 'ti a¤¤o mayā saddhiü jātiādãhi sadiso n' atthãti atikkamma pavattamāno, atilobhādayo lubbhanadussanamajjanamuyhanamattā ca, apesalānãti evaråpā hi puggalā āsãvisabharitā viya vammãkā appiyasãlā honti, evaråpānaü dinnadānaü na mahapphalaü hoti, tasmā mā etesaü pesalakhettabhāvaü ma¤¤ittho, na hi jātimantā saggadāyakā, ye pana jātimānādirahitā ariyā tāni khettāni supesalāni tesu dinnaü mahapphalaü te saggadāyakā hontãti. Iti so M-tte punappuna kathente kujjhitvā "ayaü ativiya bahuü vippalapati, kuhiü gatā ime dovārikā, na imaü caõķālaü nãharantãti" gātham āha: @@ Tattha kattheva bhaņņhā ti imesu tãsu dvāresu ņhapitā Upajotiyo ca Upajjhāyo ca Bhaõķakucchi cā 'ti tayo dovārikā kva gatā ti attho. Te pi tassa vacanaü sutvā vegenāgantvā vanditvā "kiü karoma devā" 'ti āhaüsu. "Ayaü vo jammo caõķālo diņņho" ti. "Na passāma deva, kutoci āgatabhāvaü na jānāmā" 'ti. "Ko p' esa māyākāro vā vijjādharo vā bhavissatãti". "Idāni kiü tiņņhathā" 'ti. "Kiü karoma devā" 'ti. "Imassa mukham eva pothetvā bhindantā daõķaveëupesikāhi piņņhiü uppāņentā vadha¤ ca datvā gale gahetvā etaü jammaü khalayātha, ito nãharathā" 'ti. M. tesu attano santikaü anāgatesv-eva uppatitvā ākāse ņhito gātham āha: #<[page 383]># %< 1. Mātaīgajātaka. (497.) 383>% @@ Tattha jātavedaü padahasãti aggiü gilituü vāyamasi. Ima¤ ca pana gāthaü vatvā M. passantass' eva māõavassa ca brāhmaõāna¤ ca ākāse pakkhandi. Tam atthaü pakāsento S. gātham āha: @@ Tattha saccaparakkamo ti sabhāvaparakkamo. So pācãnadisābhimukho gantvā ekāya vãthiyā otaritvā "padavala¤jaü pa¤¤āyatå" 'ti adhiņņhāya pācãnadvārasamãpe piõķāya caranto missakabhattaü saükaķķhitvā ekissā sālāya nisãditvā missakabhattaü paribhu¤ji. Nagaradevatā "ayaü amhākaü ayyaü viheņhetvā kathetãti" asahamānā āgamiüsu. Ath' assa jeņņhakayakkho gãvaü gahetvā parivattesi, sesadevatā sesabrāhmaõānaü gãvaü gaõhitvā parivattesuü. B-tte muducittatāya pana "tassa putto" ti taü na mārenti kevalaü kilamenti yeva. Maõķavyassa sãsaü parivattitvā piņņhipassābhimukhaü jātaü, hatthapādā ujukā thaddhā va aņņhaüsu, akkhãni kālakatasseva viparivattiüsu, so thaddhasarãro va nipajji. Sesabrāhmaõā mukhena kheëaü vamantā aparāparaü parivattanti. "Ayye puttassa te ki¤ci jātan" ti Diņņhamaīgalikāya ārocayiüsu. Sā vegenāgantvā puttaü disvā āha "kiü etan" ti vatvā gātham āha: @@ #<[page 384]># %<384 XV. Vãsatinipāta.>% Tattha āveņhitan ti parivattitaü. Ath' assā tasmiü ņhāne ņhitajano ārocetuü gātham āha: @@ Sā taü sutvā cintesi: "a¤¤ass' etaü balaü n' atthi, nissaüsayaü Mātaīgapaõķito bhavissati, sampannamettābhāvano kho pana dhãro na ettakaü janaü kilametvā gamissati, kataran nu kho disaü gato bhavissatãti" tato pucchantã gātham āha: @@ Tattha gantvānā 'ti tassa santikaü gantvā, taü paņikaremu accayan ti accayaü paņikarissāma desessāma khamāpessāma nan ti, puttaü labhemu jãvitan ti app-eva nāma puttassa jãvitaü labheyyāma. Ath' assā tattha ņhitā māõavā evam āhaüsu: @@ Tattha pathaddhuno ti ākāsapathasaükhātassa addhuno majjhe ņhito pannarase cando viya, api cāpi so ti api ca kho pana so puratthimaü disaü gato. Sā tesaü vacanaü sutvā "mama sāmiü upadhāressāmãti" suvaõõakalasasuvaõõasarakāni gāhāpetvā dāsigaõaparivutā tena padavala¤jassa adhiņņhitaņņhānaü patvā tenānusārena gacchantã tasmiü pãņhikāya nisãditvā bhu¤jamāne tassa santikaü gantvā vanditvā aņņhāsi. #<[page 385]># %< 1. Mātaīgajātaka. (497.) 385>% \<[... content straddling page break has been moved to the page above ...]>/ So taü disvā thokaü odanaü patte ņhapesi. Diņņhamaīgalikā suvaõõakalasena tassa udakaü adāsi. So tatth' eva hatthaü dhovitvā mukhaü vikkhālesi. Atha naü sā "kena me puttassa vo vippakāro kato" ti pucchantã gātham āha: @@ Tatoparā tesaü vacanapaņivacanagāthā honti: @@ @@ @@ @@ Tattha yakkhā ti nagarapariggahakā yakkhā, anvāgatā ti anugatā isayo sādhuråpā guõasampannā ti evaü jānamānā ti attho, te ti te isãnaü gunaü ¤atvā puttaü duņņhacittaü kupitacittaü disvā, tvaü ¤eva me ti sace yakkhā kupitā evam akaüsu karontu, #<[page 386]># %<386 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ devatā nāma pānãyauëuükamattena santappetuü sakkā, tasmāhaü tesaü na bhāyāmi, kevalaü tvaü ¤eva me puttassa mā kujjhi, anvāgatā ti āgatā sāmi, bhikkhå 'ti M-aü ālapantã puttassa jãvitadānaü yācati, tadeva hãti Diņņhamaīgalike tadā tava puttassa maü akkosanakāle ca mayhaü manopadoso n' atthi etarahi ca tayi yācamānāya pi mama tasmiü manopadoso n' atthi yeva, vedamadenā 'ti tayo me vedā uggahitā ti madena, adhiccā 'ti te vede uggahetvāpi atthānatthaü na jānāti, muhuttakenā 'ti yaü ki¤ci uggahetvā muhutten' eva. Evaü tāya khamāpiyamāno M. "tena hi tesaü yakkhānaü palāyanatthāya amatosadhaü dassāmãti" vatvā gātham āha: @@ Tattha uttiņņhapiõķaü ti ucchiņņhakaü piõķan ti pi pāņho. Sā M-assa vacanaü sutvā "detha sāmi amatosadhan" ti suvaõõasarakaü upanāmesi. M. ucchiņņhaka¤jikaü tattha āsi¤citvā "paņhamaü ¤eva ito upaķķhaü tava puttassa mukhe opitvā sesaü cāņiyaü udakena missetvā sesabrāhmaõānaü mukhe opehi, sabbe pi nirogā bhavissantãti" vatvā uppatitivā Himavantam eva gato. Sāpi taü sarakaü sãsenādāya "amatosadhaü me laddhan" ti vadantã nivesanaü gantvā paņhamaü puttassa mukhe ka¤jiü opi. Yakkho palāyi, itaro paüsuü pu¤chanto uņņhāya "amma kim etan" ti āha. "Tayā kataü tvam eva jānissasi, ehi tāta dakkhiõeyyānaü te vippakāraü passā" 'ti. So te disvā vippaņisārã ahosi. #<[page 387]># %< 1. Mātaīgajātaka. (497.) 387>% Atha naü mātā "tāta Maõķavya, tvaü bālo, dānassa mahapphalaņņhānaü na jānāsi, dakkhiõeyyā nāma evaråpā na honti, Mātaīgapaõķita-sadisā va honti, ito paņņhāya mā etesaü dussãlānaü dānam adāsi, sãlavantānaü dehãti" vatvā @@ @@ @@ ti āha. Tattha mahakkasāveså 'ti mahākasāvesu mahantehi rāgakasāvādãhi samannāgatesu, jaņā ca kesā ti tāta Maõķavya dakkhiõeyyesu ekaccānaü kesā jaņā katvā baddhā, ajinānivatthā ti sakhurāni cammāni vatthāni, jarådapānaü vā 'ti tiõagahaõena jiõõakåpe viya mukhaü dãghamassutāya paråëhaü, pajaü iman ti imaü evaråpaü ana¤jitāmaõķitaü låkhavesaü pajaü passatha, na jaņājinan ti etaü jaņājinaü imaü appapa¤¤aü pajan tāyituü na sakkoti, sila¤āõena tapokammān' eva imesaü sattānaü patiņņhā honti, yesan ti tasmā yesaü ete ra¤janadussanamuyhanasabhāvā rāgādayo aņņhavatthukā ca avijjā virājitā vigatā vigatattā yeva ca etesaü kilesānaü ye khãõāsavā arahanto tesu dinnaü mahapphalaü. "Tasmā tvaü tāta ito paņņhāya evaråpānaü dussãlānaü adatvā loke aņņhasamāpattilābhino pa¤cābhi¤¤ādhammikasamaõabrāhmaõā ca paccekabuddhā ca (add: ye?) santi tesaü dānaü dehi, ehi tāta tava kulåpake amatosadhaü pāyetvā aroge karissāmãti" #<[page 388]># %<388 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ vacanaü vatvā ucchiņņhaka¤jikaü gāhāpetvā udakacāņiyaü pakkhipitvā soëasannaü brāhmaõasahassānaü mukhesu āsi¤cāpesi. Ekeko paüsuü pu¤chanto va uņņhahi. Atha te brāhmaõā "imehi caõķālucchiņņhakaü pãtan" ti abrāhmaõe kariüsu. Te lajjitā Bārāõasito nikkhamitvā Mejjharaņņhaü gantvā Mejjhara¤¤o santike vasiüsu. Maõķavyo pana tatth' eva vasi. Tadā Vettavatãnagaraü upanissāya Vettavatãnadãtãre Jātimanto nām' eko brāhmaõo pabbajito jātiü nissāya mahantaü mānam akāsi. M. "etassa mānaü bhindissāmãti" taü ņhānaü āgantvā tassāsanne uparisote vāsaü kappesi. So ekadivasaü dantakaņņhaü khāditvā imaü dantakaņņhaü "Jātimantassa jaņāsu laggatå" 'ti adhiņņhāya nadiyaü pātesi, taü tassa udakaü ācamantassa jaņāsu laggi. So taü disvā va "nassa vasalā" 'ti vatvā "kuto ayaü kāëakaõõã āgatā, upadhāressāmi nan" ti uddhasotaü gacchanto M-aü disvā "kiüjātiko sãti" pucchi. "Caõķālo 'smãti". "Tayā nadiyā dantakaņņhaü pātitan" ti. "âma mayā" ti. "Nassa vasala caõķāla kāëakaõõi, mā idha vasi, heņņhāsote vasā" ti vatvā heņņhāsote vasantenāpi tena pātite dantakaņņhe paņisotaü āgantvā jaņāsu laggante so "nassa vasala, sace idha vasissasi sattame divase sattadhā muddhaü phalissatãti" āha. M. "sac' āhaü etassa kujjhissāmi sãlaü me arakkhitaü bhavissati, upāyen' ev' assa mānaü bhindissāmãti" sattame divase suriyuggamanaü nivāresi. Manussā ubbāëhā Jātimantaü tāpasaü upasaükamitvā "bhante tumhe suriyuggamanaü na dethā" 'ti pucchiüsu. So āha: "na me taü kammaü, nadãtãre pan' eko caõķālo vasati, tass' etaü kammaü bhavissatãti". Manussā M-aü upasaükamitvā "tumhe bhante suriyass' uggantuü na dethā" 'ti pucchiüsu. #<[page 389]># %< 1. Mātaīgajātaka. (497.) 389>% \<[... content straddling page break has been moved to the page above ...]>/ "âmāvuso" ti. "Kiükāraõā". "Tumhākaü kulåpakatāpaso maü niraparādhaü abhisapi, tasmiü āgantvā khamāpanatthāya mama pādesu patite suriyaü vissajjessāmãti". Te gantvā taü kaķķhantā ānetvā M-assa pādamåle nipajjāpetvā khamāpetvā āhaüsu: "suriyaü vissajjetha bhante" ti. "Na sakkā vissajjetuü, sac' āhaü vissajjessāmi imassa sattadhā muddhā phalissatãti". Atha "bhante kiü karomā" 'ti. So "mattikāpiõķaü āharathā" 'ti āharāpetvā "imaü tāpasassa sãse ņhapetvā tāpasaü otāretvā udake ņhapethā" 'ti ņhapāpetvā suriyaü vissajjesi. Suriyasmiü hi pahaņamatte mattikāpiõķo sattadhā bhijji, tāpaso udake nimujji. M. taü dametvā "kahan nu kho soëasa brāhmaõasahassāni vasantãti" upadhārento "Mejjhara¤¤o santike" ti ¤atvā "te damessāmãti" iddhiyā gantvā nagarasāmante otaritvā pattam ādāya nagare piõķāya cari. Brāhmaõā taü disvā "ayaü idha ekadvedivase vasanto pi amhe appatiņņhe karissatãti" vegena gantvā "mahārāja māyākāro eko vijjādharo āgato, gaõhāpetha nan" ti ra¤¤o ārocesuü. Rājā "sādhå" 'ti sampaņicchi. M. pi missakabhattaü ādāya a¤¤ataraü kuķķaü nissāya pãņhikāya nisinno bhu¤jati. Atha naü a¤¤avihitakaü āhāraü paribhu¤jamānam eva ra¤¤ā pahitapurisā asinā paharitvā jãvitakkhayaü pāpesum. so kālaü katvā Brahmaloke nibbatti. Imasmiü kira jātake B. koõķadamako ahosi, so ten' eva paratantiyuttabhāvena jãvitakkhayaü pāpuõi. Devatā kujjhitvā sakalam eva Mejjharaņņhaü uõhakallavassaü vassāpetvā raņņhaü araņņham akaüsu. Tena vuttaü: @@ #<[page 390]># %<390 XV. Vãsatinipāta.>% S. i. d. ā. "na idān' eva pubbe pi Udeno pabbajite viheņheti yevā" 'ti vatvā j. s.: "Tadā Maõķavyo Udeno ahosi, Mātaīgapaõķito aham evā" 'ti. Mātaīgajātakaü. $<2. Citta-Sambhåta-jātaka.>$ Sabbaü narānam saphalaü suciõõan ti. Idaü S. J. v. āyasmato Mahākassapassa piyasaüvāse dve saddhivihārake ā. k. Te kira a¤¤ama¤¤am appaņivibhattabhogā paramavissāsikā ahesuü, piõķāya carantāpi ekato va gacchanti ekato va āgacchanti, vinābhavituü na sakkonti. Dhammasabhāyaü bhikkhå tesaü yeva vissāsaü vaõõayamānā nisãdiüsu. S. āgantvā "kāya {nu} 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave imesaü ekasmiü attabhāve vissāsikattaü, porāõakapaõķitā tãõi cattāri bhavantarāni gacchantāpi mittabhāvaü na vijahiüsu yevā" 'ti vatvā a. ā.: A. Avantiraņņhe Ujjeniyaü Avantimahārājā nāma r. kāresi. Tadā Ujjeniyā bahi caõķālagāmako hoti. M. tattha nibbatti. Aparo pi satto tass' eva mātucchāputto hutvā nibbatti. Tesu eko Citto nāma ahosi, eko Sambhåto nāma. Te ubho pi vayappattā caõķālavaüsadhopanaü nāma sippaü uggaõhitvā ekadivasaü "Ujjeninagaradvāre sippaü dassessāmā" 'ti eko uttaradvāre sippaü dassesi eko pācãnadvāre. Tasmi¤ ca nagare dve diņņhamaīgalikāyo ahesuü ekā setthidhãtā ekā purohitadhãtā. Tā bahukhādaniyabhojaniyamālāgandhādãni gāhāpetvā "uyyānakãëikaü kãëissāmā" 'ti ekā uttaradvārena nikkhami ekā pācãnadvārena. Tā te caõķālaputte sippaü dassente disvā "ke ete" ti pucchitvā "caõķālaputtā" ti sutvā "apassitabbayuttakaü vata passimhā" 'ti #<[page 391]># %< 2. Citta-Sambhåta-jātaka. (498.) 391>% gandhodakena akkhãni dhovitvā nivattiüsu. Mahājano "are duņņhacaõķāla, tumhe nissāya mayaü amålakāni surābhattādãni na labhimhā" 'ti te ubho pi bhātike pothetvā anayavyasanaü pāpesi. Te paņiladdhasa¤¤ā uņņhāya a¤¤ama¤¤assa santikaü gacchantā ekasmiü ņhāne samāgantvā a¤¤ama¤¤assa taü dukkhuppattiü ārocetvā roditvā paridevitvā "kin ti karissāmā" 'ti cintetvā "imaü amhākaü jātiü nissāya dukkhaü uppannaü, caõķālakammaü kātuü na sakkhissāma, jātiü paņicchādetvā brāhmaõamāõavavaõõena Takkasilaü gantvā sippaü uggaõhissāmā" 'ti sanniņņhānaü katvā tattha gantvā dhammantevāsikā disāpāmokkhācariyassa santike sippaü paņņhapesuü. jambudãpatale dve kira caõķālā jātiü paņicchādetvā sippaü uggaõhantãti såyittha. Tesu Cittapaõķitassa sippaü niņņhitaü, Sambhåtassa na tāva niņņhāti. Ath' ekadivasaü eko gāmavāsã "brāhmaõavācanakaü karissāmãti" ācariyaü nimantesi. Tam eva rattiü devo vassitvā magge kandarādãni påresi. âcariyo pāto va Cittapaõķitaü pakkosāpetvā "tāta ahaü gantuü na sakkhissāmi, tvaü māõavehi saddhiü gantvā maīgalaü vatvā tumhehi laddhiü bhu¤jitvā amhehi laddhaü āharā" 'ti pesesi. So "sādhå" 'ti māõavake gahetvā gato. Yāva māõavā nahāyanti c' eva mukhāni ca dhovanti tāva manussā pāyāsaü vaķķhetvā "nibbātå" 'ti ņhapesuü. Māõavā tasmiü anibbute yeva āgantvā nisãdiüsu. Manussā dakkhiõodakaü datvā tesaü purato pātiyo ņhapesuü. Sambhåto muddhādhātuko viya hutvā sãtalo ti sa¤¤āya pāyāsapiõķaü ukkhipitvā mukhe ņhapesi, so tassa ādittāyogulo viya mukhaü ķahi, so kampamāno satiü anupaņņhāpetvā Cittapaõķitaü oloketvā caõķālabhāsāya "evaü khaëā" ti #<[page 392]># %<392 XV. Vãsatinipāta.>% āha. So pi tath' eva satiü anupaņņhāpetvā caõķālabhāsāya "niggala niggalā" ti āha. Māõavā a¤¤ama¤¤aü oloketvā "kiübhāsā nām' esā" ti vadiüsu. Cittapaõķito maīgalaü abhāsi. Māõavā nikkhamitvā vaggavaggā hutvā tattha tattha nisãditvā bhāsaü sodhentā "caõķālabhāsā" ti ¤atvā "are duņņhacaõķālā, ettakaü kālaü `brāhmaõā v' amhā' ti vatvā va¤cayitthā" 'ti ubho pi ne pothayiüsu. Ath' eko sappuriso "apethā" 'ti vāretvā "ayaü tumhākaü jātiyā doso, gacchatha, katthacid eva pabbajitvā jãvathā" 'ti te uyyojesi. Māõavā tesaü caõķālabhāvaü ācariyassa ārocesuü. Te pi ara¤¤aü pavisitvā isipabbajjaü pabbajitvā nacirass' eva tato cavitvā Nera¤jarāya tãre migiyā kucchismiü nibbattiüsu. Te mātukucchito nikkhantakālato paņņhāya ekato vicaranti, vinābhavituü na sakkonti. Te ekadivasaü gocaraü gahetvā ekasmiü rukkhamåle sãsena sãsaü siīgena siīgaü tuõķena tuõķaü alliyāpetvā romanthayamāne ņhite disvā eko luddo sattiü khipitvā ekappahāren' eva jãvitā voropesi. Tato cavitvā Nammadātãre ukkusayoniyaü nibbattiüsu. Tatrāpi te vuddhippatte gocaraü gahetvā sãsena sãsaü tuõķena tuõķaü alliyāpetvā ņhite disvā eko yaņņhiluddako ekappahāren' eva bandhitvā vadhi. Tato pana cavitvā Cittapaõķito Kosambiyaü purohitassa putto hutvā nibbatti. Sambhåtapaõķito Uttarapa¤cālara¤¤o putto hutvā nibbatti. Te nāmagahaõadivasato paņņhāya attano jātiü sariüsu. Tesu Sambhåtapaõķito nirantaraü sarituü asakkonto catutthaü caõķālajātim eva anussarati, Cittapaõķito paņipāņiyā catasso pi, (add: so? ) soëasavassakāle nikkhamitvā Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā jhānasukhena vãtināmento vasi. #<[page 393]># %< 2. Citta-Sambhåta-jātaka. (498.) 393>% \<[... content straddling page break has been moved to the page above ...]>/ Sambhåtapaõķito pitu accayena chattaü ussāpetvā chattamaīgaladivase yeva mahājanamajjhe maīgalagãtaü katvā udānavasena dve gāthā abhāsi. Taü sutvā "amhākaü ra¤¤o maīgalagãtan" ti orodhāpi gandhabbāpi tam eva gãtaü gāyanti, anukkamena "ra¤¤o piyagãtan" ti sabbe pi nagaravāsino tam eva gāyanti. Cittapaõķito Himavantapadese vasanto yeva "kin nu kho mama bhātikena Sambhåtena chattaü laddhaü udāhu na tāvā" ti upadhārento laddhabhāvaü ¤atvā "navarajjaü tāva idāni bodhetuü na sakkhissāmi, mahallakakāle naü upasaükamitvā dhammaü kathetvā pabbājessāmãti" cintetvā paõõāsa vassāni agantvā ra¤¤o puttadhãtāhi vaķķhitakāle iddhiyā gantvā uyyāne otaritvā maīgalasilāpaņņe suvaõõapaņimā viya nisãdi. Tasmiü khaõe eko dārako taü gãtaü gāyanto dāråni uddharati. Cittapaõķito taü pakkosi. So āgantvā vanditvā aņņhāsi. Atha naü āha: "tvaü pāto paņņhāya imam eva gãtaü gāyasi, kiü a¤¤aü na jānāsãti". "Bhante a¤¤āni pi bahåni jānāmi, imāni pana me ra¤¤o piyagãtāni, tasmā imān' eva gāyāmãti". "Atthi pana ra¤¤o gãtassa paņigãtaü gāyanto" ti. "N' atthi bhante" ti. "Sakkhissasi pana tvaü paņigãtaü gāyitun" ti. "Jānanto sakkhissāmãti". "Tena hi tvaü ra¤¤ā dvãsu gãtesu gāyitesu idaü tayena katvā gāyasså" 'ti gãtaü datvā "gantvā ra¤¤o santike gāyi, rājā te pasãditvā mahantaü issariyaü dassatãti" uyyojesi. So sãghaü mātu santikaü gantvā attānaü alaükārāpetvā rājadvāraü gantvā "eko kira dārako tumhehi saddhiü paņigãtaü gāyissatãti" ra¤¤o ārocāpetvā "āgacchatå" 'ti vutte gantvā vanditvā "tvaü kira tāta paņigãtaü gāyissasãti" puņņho "āma deva, #<[page 394]># %<394 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sabbaü rājaparisaü sannipātāpetha" 'ti sannipatitāya parisāya rājānaü āha: "tumhe tāva deva tumhākaü gãtaü gāyatha, athāhaü paņigãtaü gāyissāmãti". Rājā @@ @@ gāthadvayam āha. Tattha na kammanā ki¤cana moghamatthãti sukatadukkatesu kammesu ki¤cana ekakammam pi moghaü nāma n' atthi nipphalaü na hoti, vipākaü datvā va nassatãti aparāpariyavedaniyakammaü sandhāyāha, Sambhåtan ti passām' ahaü āyasmantam Sambhåtaü sakena kammanā pu¤¤aphalåpapannaü, sakammaü nissāya pu¤¤aphalena upapannaü taü passāmãti attho, kaccinnu Cittassa pãti mayaü hi dve janā ekato hutvā naciraü sãlaü rakkhimha, ahaü tāva tassa phalena mahantaü yasaü patto, kacci nu kho me bhātikassa Cittassāpi evam eva mano iddho samiddhoti. Tassa gãtāvasāne dārako gāyanto tatiyaü gātham āha: @@ Taü sutvā rājā catutthaü gātham āha: @@ #<[page 395]># %< 2. Citta-Sambhåta-jātaka. (498.) 395>% Tattha sutama¤¤ato ti ahaü Sambhåtassa bhātā Citto nāmā 'ti vadantassa Cittass' eva nu te santikā sutan ti attho, koci nan ti udāhu mayā Sambhåtara¤¤o bhātā Citto diņņho ti koci te etam atthaü ācikkhi, sugãtā ti sabbathāpi ayaü gāthā sugãtā, n' atth' ettha mama kaükhā, gāmavaraü sata¤ca 'ti gāmavarānaü te sataü dadāmãti vadati. Tato dārako pa¤camaü gātham āha: @@ Tattha etamatthan ti tumhākaü uyyāne nisinno eko isi mayhaü etam atthaü ācikkhi. Taü sutvā rājā "so mama bhātā Citto bhavissati, idān' eva naü gantvā passissāmãti" purise āõāpento gāthadvayam āha: @@ @@ Tattha āha¤¤arun ti āha¤¤antu, assamaü tan ti taü assamaü. So evaü vatvā vararathaü abhiruyha sãghaü gantvā uyyānadvāre rathaü ņhapetvā Cittapaõķitaü upasaükamitvā vanditvā ekamantaü nisinno tuņņhamānaso aņņhamaü gātham āha: @@ #<[page 396]># %<396 XV. Vãsatinipāta.>% Tass' attho: suladdhalābho vata mayhaü chattamaīgaladivase parisāya majjhe, gãtagāthā sugãtā vata ahosi, sv-āhaü ajja sãlavatasampannaü isiü disvā pãtisomanassappatto jāto ti So Cittapaõķitassa diņņhakālato paņņhāya somanassappatto "bhātikassa me pallaükaü attharathā" 'ti ādãni āõāpento navamaü gātham āha: @@ Tattha agghe ti atithino dātabbayuttakasmiü agghe bhavantaü āpucchāma, kurutu no ti imaü no agghaü bhavaü patigaõhātu. Evaü madhurapaņisanthāraü katvā rajjaü majjhe bhinditvā dento itaraü gātham āha: @@ Tattha issariyan ti Kampillaraņņhe Uttarapa¤cālanagare rajjaü majjhe bhinditvā dve pi janā karoma anubhavāma. Tassa taü vacanaü sutvā Cittapaõķito dhammaü desento cha gāthā abhāsi: @@ @@ @@ @@ #<[page 397]># %< 2. Citta-Sambhåta-jātaka. (498.) 397>% @@ @@ Tattha duccaritassā 'ti mahārāja tvaü sucaritass' eva phalaü jānāsi, ahaü pana duccaritassāpi phalaü passāmi yeva, mayaü ubho duccaritaphalena ito catutthe attabhāve caõķālayoniyaü nibbattā, tattha naciraü sãlaü rakkhitvā tassa phalena tvaü khattiyakule nibbatto ahaü brāhmaõakule, ev' āhaü duccaritassa phalaü sociõõassa ca mahāvipākaü disvā attānam eva sãlasa¤¤amena paņisa¤¤amissaü, puttaü vā pasuü vā dhanaü vā na patthemi, dasevimā vassadasā ti mahārāja mandadasakaü khiķķādasakaü vaõõadasakaü baladasakaü pa¤¤ādasakaü hānidasakaü pabbhāradasakaü vaükadasakaü momåhadasakaü sayanadasakan ti imesaü hi dasannaü dasakānaü vasena das' eva vassadasā imesaü maccānaü idha manussaloke jãvitaü, tayidan niyamena sabbā ekādasā pāpuõāti, atha kho appattaü ¤eva taü odhiü naëo chinno va sussati, ye pi sakalaü vassasataü jãvanti tesam pi mandadasake pavattaråpā råpadhammā chinditvā ātape khittanalo viya tatth eva sussanti antaradhāyanti, taü odhiü atikkamitvā khiķķādasakaü na pāpuõāti, tathā khiķķādasakādãsu pavattā vaõõadasakādãni, tatthā 'ti tasmiü evaü sussamāne jãvite kāma¤ ca kāmaguõe nissāya abhinandanā kā kāyakãëāvasena khiķķā kā somanassavasena rati kā dhanesanā, kim me puttehi kiü dārehi, mutto 'smi etamhā puttadārabandhanā ti attho, antakenādhipanassā 'ti jãvitantakarena maccunā abhibhåtassa, dipadā kaniņņhā ti dipadānaü antare lāmakā, avasimhā 'ti dve pi mayaü vasimha, caõķālāhumhā 'ti mahārāja ito pubbe catutthajāti Avantiraņņhe Ujjeninagare caõķālāahumhā Tato cavitvā Nera¤jaraü pati Nera¤jarātãre ubho migā ahumhā, tattha dve pi amhe ekasmiü rukkhamåle a¤¤ama¤¤aü nissāya ņhite eko luddako eken' eva sattippahārena jãvitā voropesi Tato cavitvā Nammadānaditãre kurarā ahumha, tatrāpi no nissāya ņhite eko nesādo ekappahāren' eva bandhitvā jãvitakkhayaü pāpesi. Tato cavitvā tyajja brāhmaõakhattiyā ti te mayaü ajja brāhmaõakhattiyā jātā, #<[page 398]># %<398 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü Kosambiyaü brāhmaõakule nibbatto, tvaü idha rājā jāto ti. Evam assa atãte lāmakajātiyo pakāsetvā idāni imissāpi jātiyā āyusaükhāraparittataü dassetvā pu¤¤assa ussāhaü janento catasso gāthā abhāsi: @@ @@ @@ @@ Tattha upanãyatãti mahārāja idaü jãvitaü maraõaü upagacchati, idaü hi imesaü sattānaü appamāyuü saükhāraparittatāya pi ņhitiparittatāya pi parittaü suriyuggamane tiõagge ussāvabindusadisaü, na santi tāõā ti na hi jarāmaraõaü upanãtassa puttādayo tāõā nāma honti, mameta vākyan ti mama etaü vacanaü, mā kāsãti mā råpādikāmaguõe hetu pamādaü āpajjitvā nirayādisu dukkhavaķķhanāni kammāni kari, dukkhapphalānãti dukkhavipākāni, rajassirānãti kilesarajena okiõõasãsāni, vaõõan ti jiramānassa narassa sarãravaõõaü jarā hanti, nirayåpapattiyā ti nirassāde niraye uppajjanatthāya. #<[page 399]># %< 2. Citta-Sambhåta-jātaka. (498.) 399>% M-tte kathente rājā tussitvā tisso gāthā abhāsi: @@ @@ @@ Tattha anapparåpā ti aparittajātikā bahå aparimitā, te duccajā mādisakenā 'ti bhātika tvaü kilese pahāya ņhito, aham pana kāmapaüke nimuggo, tasmā mādisakena te kāmā duccajā, nāgo yathā ti iminā attano kāmapaüke nimuggabhāvassa upamaü dasseti, tattha vyasanno ti visanno anupaviņņho, ayam eva vā pāņho, maggan ti tumhākaü ovādānusāsanimaggaü nānubbajāmi pabbajituü na sakkomi, idh' eva pana me ņhitassa ovādaü dethā 'ti, anusāsare ti anusāsanti. Atha naü M. āha: @@ @@ #<[page 400]># %<400 XV. Vãsatinipāta>% @@ @@ @@ Tattha dhammaü balin ti dhammena samena anatirittabaliü gaõhā 'ti attho, adhammakāro ti porāõakarājåhi ņhapitaü vinicchayadhammaü bhinditvā pavattā adhammakiriyā, nimantakā ti dhammikasamaõabrāhmaõe nimantetvā pakkosakā, yathānubhāvan ti yathābalaü yathāsattiü, imameva gāthan ti idāni vattabbaü sandhāyāha, tatrāyam adhippāyo: mahārāja sace taü mado abhibhaveyya sace te nārigaõaparivutassa råpādayo vā kāmaguõe rajjasukhaü vā ārabbha māno uppajjeyya ath' evaü cinteyyāsi: ahaü pure caõķālayoniyaü nibbatto channassa tiõakuņimattassa abhāvā abbhokāsasayo ahosiü, tadā hi me mātā caõķālã ara¤¤aü dārupaõõādãnaü atthāya gacchantã maü kukkuragaõassa majjhe abbhokāse nipajjāpetvā attano khãraü pāyetvā gacchati, so 'haü kukkurehi parivārito tehi yeva saddhiü sunakhiyā khãraü pivitvā vaķķhito, evaü nãcajacco hutvā ajja rājā nāma jāto ti. Iti kho tvaü mahārāja iminā atthena attānaü ovadanto yo pubbe abbhokāsasayo jantu ara¤¤aü vajantiyā caõķāliyā ito c' ito ca anusaücarantiyā sunakhiyā ca khãraü pāyito supānehi parikiõõo vaķķhito so ajja rājā ti vuccatãti imaü gāthaü bhāseyyāsãti. Evaü M. tass' ovādaü datvā "dinno te mayā ovādo, idāni tvaü pabbaja vā mā vā attanā va attano kammassa vipākaü paņisevissāmãti" vatvā ākāse uppatitvā tassa matthake pādarajaü pātento Himavantam eva gato. Rājāpi taü disvā uppannasaüvego jeņņhaputtassa rajjaü datvā balakāyaü nimantetvā Himavantābhimukho pāyāsi. #<[page 401]># %< 3. Sivijātaka. (499) 401>% \<[... content straddling page break has been moved to the page above ...]>/ M. tassa gamanaü ¤atvā isigaõaparivuto āgantvā taü ādāya gantvā pabbājetvā kasiõaparikammaü ācikkhi. So jhānābhi¤¤aü nibbattesi. Iti te ubho pi Brahmalokåpagā ahesuü. S. i. d. ā. "evaü bhikkhave porāõakapaõķitā tãõi cattāri bhavantarāni gacchantāpi daëhavissāsā va ahesun" ti vatvā j. s.: "Tadā Sambhåtapaõķito ânando ahosi, Cittapaõķito aham evā" 'ti. CittaSambhåta-jātakaü. $<3. Sivijātaka.>$ Dåre apassan thero ti. Idaü S. J. v. asadisadānaü ā. k. Taü Aņņhanipāte Sovãrajātake vitthāritam eva. Tadā pana rājā sattame divase sabbaparikkhāre datvā anumodanaü yāci. S. akatvā va pakkāmi. Rājā bhuttapātarāso vihāraü gantvā "kasmā bhante anumodanaü akatthā" ti āha. S. "asuddhā mahārāja parisā" ti vatvā "na ve kadariyā devalokaü vajantãti" gāthāya dhammaü desesi. Rājā pasãditvā sahassagghanakena sãveyyakena uttarāsaüghena T-taü påjetvā nagaraü pāvisi. Punadivase dh. k. s.: "āvuso Kosalarājā asadisadānaü datvā tādisenāpi dānena atitto Dasabalena dhamme desite puna satasahassagghanakaü sãveyyakavatthaü adāsi, yāvā atitto vatāvuso dānena rājā" ti. S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave bāhirabhaõķaü nāma sudinnaü, porāõakapaõķitā sakala-Jambudãpaü unnaügalaü katvā devasikaü chasatasahassapariccāgena dānaü dadamānā bāhiradānena atittā `piyassa dātā piyaü labhatãti' sampattānaü yācakānaü akkhãni uppāņetvā adaüså" 'ti vatvā a. ā.: A. Siviraņņhe Ariņņhapuranagare Sivimahārāje r. kārente M. tassa putto hutvā nibbatti. Sivikumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilaü gantvā uggahita sippo āgantvā pitu sippaü dassetvā uparajjaü labhitvā aparabhāge pitu accayena rājā hutvā agatigamanaü pahāya dasarājadhamme akopetvā dhammena r. kārento catåsu dvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kāretvā devasikaü chasatasahassapariccāgena mahādānaü pavattesi, #<[page 402]># %<402 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ aņņhamicātuddasapannarasesu niccaü dānasālaü gantvā dānaü olokesi. So ekadā puõõamadivase pāto va samussitasetachatte rājapallaüke nisinno attanā dinnadānaü āvajjanto bāhiravatthuü attanā adinnaü nāma adisvā "mayā bāhiravatthuü adinnaü nāma n' atthi, na maü bāhiradānaü toseti, aham ajjhattikadānaü dātukāmo, aho vat' ajja mama dānasālagatakāle kocid' eva yācako bāhiravatthuü ayācitvā ajjhattikassa nāmaü gaõheyya, sace me koci hadayamaüsassa nāmaü gaõheyya kaõayena uraü paharitvā pasannaudakato sanālaü padumaü uddharanto viya lohitabindåni paggharantaü hadayaü nãharitvā dassāmi, sace sarãramaüsassa nāmaü gaõheyya avalekhanasatthena lekhento viya sarãramaüsaü otāretvā dassāmi, sace me koci lohitassa nāmaü gaõheyy' antamukhe pakkhipitvā upanãtabhājanaü påretvā lohitaü dassāmi, sace vā pana koci `gehe me kammaü na-ppavattati, gehe me dāsakammaü karohãti' vadeyya rājavesaü apanetvā bahi ņhatvā attānaü sāvetvā dāsakammaü karissāmi, sace me koci akkhãnaü nāmaü gaõheyya tālami¤jaü nãharanto viya akkhãni uppāņetvā dassāmãti" cintesi. Iti so Yaü ki¤ci mānusaü dānaü adinnaü me na vijjati yo pi yāceyya maü cakkhuü dadeyyaü avikampito ti cintevā soëasahi gandhodakaghaņehi nahātvā sabbālaükārapaņimaõķito nānaggarasabhojanaü bhu¤jitvā alaükatahatthikkhandhavaragato dānaggaü agamāsi. #<[page 403]># %< 3. Sivijātaka. (499) 403>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko tassa ajjhāsayaü viditvā "Sivirājā `ajja sampattayācakānaü cakkhåni uppāņetvā dassāmãti' cintesi, sakkhissasi nu kho dātuü udāhu no" ti tassa vãmaüsanatthāya jarāpatto andhabrāhmaõo viya hutvā ra¤¤o dānaggaü gamanakāle ekasmiü unnatapadese hatthaü pasāretvā rājānaü jayāpetvā aņņhāsi, Rājā tadabhimukhaü vāraõaü pesetvā "brāhmana kiü vadesãti" pucchi. Atha naü Sakko "mahārāja tava dānajjhāsayaü nissāya samuggagatena kittighosena sakalalokasannivāso nirantaro, aha¤ ca andho, tvaü dvicakkhå" 'ti vatvā cakkhuü yācanto paņhamaü gātham āha: @@ Tattha dåre ti ito dåre vasanto, thero ti jarājiõõo thero, ekanettā ti ekaü nettaü mayhaü dehi, evaü dve pi ekanettā bhavissāma. Taü sutvā M. "idān' evāhaü pāsāde nisinno cintetvā āgato, aho me lābhā, ajja vata me manoratho matthakaü pāpuõissati, adinnapubbadānaü dassāmãti" tuņņhamānaso dutiyaü gātham āha: @@ Tattha vanibbakā 'ti taü ālapati, cakkhupathānãti cakkhånaü etaü nāmaü, yamāhå 'ti yaü paõķitā duccajan ti kathanti. Itoparaü uttānasambandhā gāthā Pālinayen' eva veditabbā. @@ #<[page 404]># %<404 XV. Vãsatinipāta.>% @< tenānåsiņņho idha-m-āgato 'smi vanibbako cakkhupathāni yācituü. || Ja_XV:55 ||>@ @@ @@ @@ Tattha vanibbako ti yācan, tassa vaõin ti yācanaü, te te ti te tava tassa atthassa saükappā, sa cakkhumā ti so tvaü mama cakkhåhi cakkumā hutvā, yadicchase tvaü tan te samijjhatå 'ti yaü tvaü mama santikā icchasi taü te samijjhatu. Rājā ettakaü kathetvā "idh' eva mayā akkhãni uppāņetvā dātuü asāruppan" ti cintetvā brāhmaõaü ādāya antepuraü gantvā rājāsane nisãditvā Sãvakaü nāma vejjaü pakkosāpetvā "akkhim me sodhehãti" āha. "Amhākaü kira rājā akkhãni uppāņetvā brāhmaõassa dātukāmo" ti sakalanagare ekakolāhalam ahosi. Atha senāpatiādayo rājavallabhā ca nāgarā ca orodhā ca sabbe sannipatitvā rājānaü vārentā tisso gāthā avocuü: @@ @@ #<[page 405]># %< 3. Sivijātaka. (499.) 405>% @@ Tattha parākirãti pariccaji, akkhãsu hi dinnesu tvaü r. na kāressasi, a¤¤o rājā bhavissati, evaü tayā mayaü paricattā nāma bhavissāmā 'ti adhippāyen' evam āhaüsu, parikareyyun ti parivāreyyuü, evaü dehãti yathā taü avikalacakkhuü Sivayo parivāreyyuü evaü bāhiradhanaü ev' assa dehi mā akkhãni, akkhãsu dinnesu na taü Sivayo parivāressantãti. Atha rājā tisso gāthā abhāsi: @@ @@ @@ Tattha paņimu¤catãti paveseti, pāpā pāpataro ti lāmakāpi lāmakataro nāma hoti, sampatto Yamasādanan ti Yamassa āõāpavattiņņhānaü, Ussadanirayaü esa-ppatto yeva nāma hoti, yaü hi yāce ti yaü yācako yāceyya dāyako pi tam eva dadeyya na ayācitaü, aya¤ ca brāhmaõo maü cakkhuü yācati na muttādikaü dhanaü, tad ev' assāhaü dassāmãti vadati. Atha naü amaccā "kiü patthetvā cakkhåni desãti" pucchantā @@ Tattha paralokahetå 'ti mahārāja kathaü nāma tumhādiso paõķitapuriso sandiņņhikaü issariyaü pahāya paralokaketu cakkhåni dadeyyā 'ti. #<[page 406]># %<406 XV. Vãsatinipāta>% Atha nesaü kathento rājā gātham āha: @@ Tattha na vāhan ti na ve ahaü, yasasā ti dibbassa vā mānusassa vā yasassa kāraõā, na puttamicche ti imassa cakkhudānassa phalena n' evāhaü puttam icchāmi na dhanaü na raņņhaü, api ca sataü paõķitānaü sabba¤¤ubodhisattānaü esa āciõõo samāciõõo porāõakamaggo yadidaü pāramãpåraõaü nāma, na hi pāramiyo påretvā bodhitale saba¤¤utaü pāpuõituü samattho nāma n' atthi, aha¤ ca pāramiyo påretvā Buddho bhavitukāmo, icc-evaü dāne ramate mano maman ti iminā kāraõena mama mano dāne yeva nirato ti vadati. Sammāsambuddho pi dhammasenāpati-Sāripattatherassa pana Cariyāpiņakaü desento "mayhaü dvãhi akkhãhi pi sabba¤¤åta¤āõam eva piyataran" ti dãpetuü Na me dessā ubho cakkhå, attānaü me na dessiyaü, (Cariyāp. p. 78. 16) sabba¤¤åtaü piyaü mayhaü, tasmā cakkhuü adās' ahan ti āha. Mahāsattassa pana kathaü sutvā amaccesu appaņibhānes M. Sãvakavejjaü gāthāya ajjhabhāsi: @@ Tass' attho: samma Sãvaka tvaü mayhaü sahāyo ca mitto ca vejjasippe cāsi susikkhito, sādhu me vacanaü karohi, mama jigiüsato upadhārentassa olokentass' eva tālami¤jam viya me akkhãni uddharitvā imassa yācakassa hatthesu ņhapehãti. Atha naü Sãvako āha: "cakkudānaü nāma bhāriyaü, upadhārehi devā" 'ti. "Sãvaka, upadhāritaü mayā, tvaü mā papa¤caü karohi, #<[page 407]># %< 3. Sivijātaka. (499.) 407>% \<[... content straddling page break has been moved to the page above ...]>/ mā mayā saddhiü bahuü bahuü kathehãti". So cintesi: "ayuttaü māddisassa susikkhitavejjassa ra¤¤o akkhãsu satthapātanan" ti so nānābhesajjāni ghaüsitvā bhesajjacuõõena niluppale paribhāvetvā dakkhiõākkhim upasiüghāpesi" akkhi parivatti, dukkhā vedanā uppajji. "Sallakkhehi mahārāja, paripākakaraõaü mayhaü bhāro" ti. "Apehi tāta, mā papa¤caü karãti". So paribhāvetvā puna upasiüghāpesi, akkhi akkhikåpato mu¤ci, balavatarā vedanā udapādi. "Sallakkhehi mahārāja, sakkom' ahaü paņipākatikaü kātun" ti. "Mā papa¤caü karãti". So tatiyavāre kharataraü paribhāvetvā upanāmesi, akkhi osadhabalena paribbhamitvā akkhikåpato nikkhamitvā nahārusuttena olambamānaü aņņhāsi. "Sallakkhehi narinda, punapākatikakaraõaü mayhaü balan ti, "Mā papa¤caü karãti". Adhimattā vedanā udapādi, lohitaü pagghari, nivatthasāņakā lohitena temiüsu. Orodhā ca amaccā ca ra¤¤o pādamåle patitvā "deva akkhãni mā dehãti" mahāparidevaü parideviüsu. Rājā vedanaü adhivāsetvā "tāta mā papa¤caü karãti" āha. So "sādhu devā" 'ti vāmahatthena akkhiü dhāretvā dakkhiõahatthena satthakaü ādāya akkhisuttakaü chinditvā akkhiü gahetvā M-assa hatthe ņhapesi. So vāmakkhinā dakkhiõakkhiü oloketvā vedanaü adhivāsetvā "ehi brāhmaõā" 'ti brāhmaõaü pakkositvā "mama ito akkhito sataguõena sahassaguõena sabba¤¤åta¤āõakkhim eva piyaü, tassa me idaü paccayo hoti" 'ti brāhmaõassa adāsi. So taü ukkhipitvā attano akkhimhi ņhapesi, taü tassānubhāvena vikasitanãluppalaü viya hutvā patiņņhāsi. M. vāmākkhinā tassa taü akkhiü disvā "aho sudinnaü mayā akkhidānan" ti antosamuggatāya pãtiyā nirantaraü puņņho hutvā itaram pi akkhiü adāsi. #<[page 408]># %<408 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko tam pi attano akkhimhi ņhapetvā rājanivesanā nikkhamitvā mahājanassa olokentass' eva nagarā nikkhamitvā devalokam eva gato. Taü atthaü pakāsento S. diyaķķhaü gātham āha: @@ Ra¤¤o nacirass' eva akkhãni råhiüsu, ruyhamānāni ca āvāņabhāvaü appatvā kambalageõķukena viya uggatena maüsapiõķena påretvā cittakammaråpakassa viya akkhãni ahesuü, vedanā pacchijji. Atha M. katipāhaü pāsāde vasitvā "kiü andhassa rajjenā 'ti, amaccānaü rajjaü niyyādetvā uyyānaü gantvā pabbajitvā samaõadhammaü karissāmãti" cintetvā amacce pakkosāpetvā tesaü tam atthaü ārocetvā "eko mukhadhovanādidāyako kappiyakārako ca mayhaü santike bhavissati, sarãrakiccaņņhānesu pi me rajjukaü bandhathā" 'ti vatvā sārathiü āmantetvā "rathaü yojehãti" āha. Amaccā pan' assa rathena gantuü adatvā suvaõõasivikāya naü netvā pokkharaõãtãre nisãdāpetvā ārakkhaü saüvidhāya paņikkamiüsu. Rājā pallaükena nisinno attano dānaü āvajjesi. Tasmiü khaõe Sakkassa āsanaü uõhaü ahosi, so āvajjanto taü kāraõaü disvā "mahārājassa varaü datvā cakkhu paņipākatikaü karissāmãti" cintetvā tattha gantvā M-assa avidåre aparāparaü caükami. Tam atthaü pakāsento S. @@ #<[page 409]># %< 3. Sivijātaka. (499.) 409>% @@ @@ imā gāthā āha. Sakko pi M-ttena padasaddaü sutvā "ko eso" ti vutte @@ gātham āha. Evaü vutte rājā gātham āha: @@ Tattha maraõa¤¤eva ruccatãti devarāja idāni mayhaü andhabbhāvena maraõam eva ruccati, tam me dehãti. Atha naü Sakko āha: "Sivirāya kiü pana tvaü maritukāmo hutvā maraõaü rocesi udāhu andhabhāvenā" 'ti. "Andhabhāvena devā" ti. "Mabārāja dānaü nāma na kevalaü, samparāyattham eva dãyati, diņņhadhammatthāya pi paccayo hoti, tvaü ca ekaü cakkhuü yācito dve adāsi, tena saccakiriyaü karohãti" gāthaü samuņņhāpetvā @@ Taü sutvā M. "Sakka, sace si mama cakkhuü dātukāmo a¤¤aü upāyaü mā kari, mama dānanissanden' eva me cakkhuü uppajjatå" 'ti vatvā Sakkena "mahārāja, aham Sakko aham devarājā ti na paresaü cakkhuü dātuü sakkomi, tayā dinnassa dānassa phalen' eva te cakkhuü uppajjissatãti" vutte "tena hi mayā dānaü sudinnan" ti vatvā saccakiriyaü karonto #<[page 410]># %<410 XV. Vãsatinipāta.>% @@ gātham āha. Tattha so pi me ti ye maü yācituü āgacchanti yo pi so pi tesu āgatesu maü yācati so pi me manaso piyo, etenā 'ti sace mama sabbe pi yācakā piya saccam ev' etaü mayā vuttaü etena me saccavacanena ekaü cakkhuü upapajjetha upapajjatå 'ti āha. Ath' assa vacanānantaram eva paņhamaü cakkhuü udapādi. Tato dutiyassa uppajjanatthāya @@ @@ gāthadvayam āha. Tattha ya¤ man ti yo maü, so ti so cakkhuvikalabrāhmaõo dehi me cakkhun ti yācituü āgato, vanibbino ti yācantassa, bhiyyo maü āvisãti brāhmaõessa cakkhåni datvā andhakālato tasmiü andhakāle tathāråpaü vedanaü agaõetvā aho sudinnaü me dānan ti paccavekkhantaü maü bhiyyo atirekatarā pãti āvisi mama hadayaü paviņņhā, somanassa¤ ca me anantaü aparimāõaü uppajji, etenā 'ti sace mama tadā anappakaü pãtisomanassaü uppannaü saccaü ev' etaü mayā vuttaü etena me saccavacanena dutiyam pi cakkhuü uppajjatå 'ti āha. Taü khaõaü ¤eva dutiyam pi cakkhuü udapādi, tāni pan' assa cakkhåni n' eva pākatikāni na dibbāni, Sakkabrāhmaõassa hi dinnacakkhuü puna pākatikaü kātuü na sakkā, upahatavatthuno ca dibbacakkhuü nāma na uppajjati, tāni pan' assa saccapāramitācakkhånãti vuttāni, #<[page 411]># %< 3. Sivijātakā. (499.) 411>% \<[... content straddling page break has been moved to the page above ...]>/ tesaü uppattisamakālam eva Sakkānubhāvena sabbā rājaparisā sannipatitā va ahosi. Ath' assa Sakko mahājanamajjhe yeva thutiü karonto @@ @@ gāthadvayam āha. Tattha dhammena bhāsitā ti mahārāja imā te gāthā dhammena sabhāven' eva bhāsitā, dibbānãti dibbānubhāvayuttāni, paņidiyyare ti paņidiyyanti, tirokuķķan ti mahārāja imāni te cakkhåni devatānaü cakkhåni viya parakuķķaü paraselaü yaü ki¤ci pabbataü samatiggayha atikkhamitvā samantā dasadisā yojanasataü råpadassanaü anubhontu sādhentå 'ti attho Iti so ākāse ņhatvā mahājanamajjhe imā gāthā bhāsitvā "appamatto hohãti" M-aü ovaditvā devalokam eva gato. M. pi mahājanaparivuto mahantena sakkārena nagaraü pavisitvā Candakaü pāsādaü abhiråhi. Tena cakkhånaü paņiladdhabhāvo sakala-Siviraņņhe pākaņo jāto. Ath' assa dassanatthaü raņņhavāsino bahuü paõõākāraü gahetvā āgamiüsu. M. "imasmiü mahājanasannipāte mama dānaü vaõõessāmãti" rājadvāre mahāmaõķapaü kāretvā samussitasetacchatte rājāpallaüke nisinno nagare bheri¤ carāpetvā sabbaseniyo sannipātetvā "ambho Siviraņņhavāsino, imāni me dibbacakkhåni disvā ito paņņhāya adatvā mā bhu¤jitthā" 'ti vatvā dhammaü desento catasso gāthā abhāsi: @@ #<[page 412]># %<412 XV Vãsatinipāta.>% @@ @@ @@ Tattha ko nãdhā 'ti ko nu idha, api visiņņhan ti uttamam pi samānaü, cāgamattā ti cāgapamāõato a¤¤aü varaü nāma n' atthi, idha jãvite ti imasmiü jãvaloke, idha jãvitan ti pi pāņho, imasmiü jãvaloke jãvamānānan ti attho, amānusan ti dibbacakkhuü mayā laddhaü, iminā kāraõena veditabbam etam: cāgato uttamaü nāma n' atthãti, etampi disvā ti etaü mayā laddhaü dibbacakkhuü disvāpi. Itãmāhi catåhi gāthāhi dhammaü desetvā tato paņņhāya anvaddhamāsaü pannarasuposathe mahājanaü sannipātāpetvā niccaü imāh' eva gāthāhi dhammaü desesi. Taü sutvā mahājano dānādãni pu¤¤āni katvā devalokaü pårento vā agamāsi. S. i. d. ā. "evaü bhikkhave porāõikapaõķitā bāhiradānenā asantuņņhasampattayācakānaü attano cakkhåni uppāņetvā adaüså" 'ti vatvā j. s. Tadā sãvakavejjo Anando ahosi, Sakko Anuruddho, sesaparisā Buddhaparisā, Sivirājā pana aham evā" 'ti. Sivijātakaü. $<4. Sirimandajātaka.>$ Pa¤¤āyupetaü siriyā vihãnan ti. Ayaü Sirimandapa¤ho Mahāummagge āvibhavissati. Sirimandajātakaü. #<[page 413]># %< 5. Rohantamigajātaka. (501.) 413>% $<5. Rohantamigajātaka.>$ Ete yåthā patãyantãti. Idaü S. Veëuvane v. āyasmato Anandassa {jãvitapariccāgaü} ā. k. So pan' assa jãvitapariccāgo Asãtinipāte Cullahaüsajātake Dhanapāladamane āvibhavissati. Evaü tenāyasmatā Satthu atthāya jãvite pariccatte dh. k. s.: "āvuso āyasmā ânando sekhapaņisambhidappatto hutvā D-assātthāya jãvitaü pariccajãti". S. āgantvā "kāya nu 'ttha bhikkhave e. k. s." ti pucchitvā "imāya õāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa mam' atthāya jãvitaü pariccaji yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Khemā nām' assa aggamahesã ahosi. Tadā B. Himavantapadese migayoniyaü nibbattitvā suvaõõavaõõo ahosi sobhaggappatto, kaniņņho pi 'ssa Cittamigo nāma suvaõõavaõõo va ahosi, kaniņņhabhaginã pi Sutanā nāma suvaõõavaõõā va ahosi. M. pana Rohanto nāma migarājā ahosi. So Himavante dve pabbatarājiyo atikkamitvā tatiyāya antare Rohantaü nāma saraü nissāya asãtimigasahassaparivāro vāsaü kappesi. So andhe jiõõe mātāpitaro posesi. Ath' eko Bārāõasito avidåre nesādagāmavāsã nesādaputto Himavantaü paviņņho M-aü disvā attano gāmaü āgantvā aparabhāge kālaü karonto puttassa ārocesi: "tāta amhākaü kammabhåmiyaü asukasmiü nāma ņhāne suvaõõavaõõo migo vasati, sace rājā puccheyya katheyyāsãti". Ath' ekadivasaü Khemā nāma devã paccåsakāle supinaü addasa, evaråpo supino hoti: suvaõõavaõõo migo ka¤canapãņhe nisãditvā suvaõõakiükiõikaü koņņento viya madhurena sarena deviyā dhammaü deseti, sā sādhukāraü datvā dhammaü suõāti, migo dhammakathāya aniņņhitāya eva uņņhāya gacchati, sā "migaü gaõhathā" 'ti vadantã yeva pabujjhi. Paricārikāyo tassā saddaü sutvā "supihitadvāravātapānaü gehaü, vātassa pi okāso n' atthi, ayyā imāya velāya migaü gaõhāpetãti" avahasiüsu. Sā tasmiü khaõe "supino ayan" ti ¤atvā cintesi: #<[page 414]># %<414 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "supino ti vutte rājā anādaro bhavissati, dohaëo ti vutte pana ādarena pariyesissatãti suvaõõavaõõamigassa dhammakathaü suõissāmãti" sā gilānālayaü katva nipajji. Rājā agantvā "bhadde kin te aphāsukan" ti pucchi. "Deva a¤¤aü n' atthi: dohaëo pana me uppanno" ti. "Kiü icchasãti". "Suvaõõavaõõassa dhammikamigassa dhammaü sotuü devā" 'ti. "Bhadde, yaü n' atthi tattha te dohaëo uppanno, suvaõõavaõõo nāma migo yeva n' atthãti". Sā "sace na labhāmi idh' eva me maraõan" ti ra¤¤o piņņhiü datvā nipajji. Rājā "sace atthi labhissasãti" parisamajjhe nisãditvā Morajātake vuttanayen' eva amacce brāhmaõe ca pucchitvā "suvaõõavaõõā migā nāmā hontãti" sutvā luddake sannipātāpetvā "ken' evaråpo migo diņņho, kena suto" ti pucchitvā tena nesādaputtena pitu santikā sutaniyāmena kathite "samma, tassa te migassa ānãtakāle mahantaü sakkāraü karissāmi, gaccha ānehi nan" ti vatvā paribbayaü datvā taü pesesi. So pi "sac' āhaü deva taü ānetuü na sakkhissāmi cammam assa anessāmi taü ānetuü asakkonto lomāni pi 'ssa ānessāmi, tumhe mā cintayitthā" 'ti vatvā nivesanaü gantvā puttadārassā puribbayaü datvā tattha gantvā taü migarājānaü disvā "kismiü nu kho ņhāne pāsaü oķķetvā imaü gaõhituü sakkhissāmãti" vãmaüsanto pānãyatitthe okāsaü passi, so daëhaü cammayottaü vaņņetvā M-assa pānãyapivanaņņhāne yaņņhiyā pāsaü oķķesi. Punadivase M. asãtiyā migasahassehi saddhiü gocare caritvā "pakatititthe yeva pānãyaü pivissāmãti" tattha gantvā otaranto yeva pāse bajjhi. So "sac' āhaü idan' eva baddharāvaü ravissāmi ¤ātigano pānãyaü apivitvā vā bhãto palāyissatãti" cintetvā yaņņhiyaü allãyitvā attano vase vattetvā pānãyaü pivanto viya ahosi. #<[page 415]># %< 5. Rohantamigajātaka. (501.) 415>% \<[... content straddling page break has been moved to the page above ...]>/ Atha asãtiyā migasahassānaü pānãyaü pivitvā uttaritvā ņhitakāle "pāsaü chindissāmãti" tikkhattuü ākaķķhi, paņhamavāre cammaü chijji, dutiye maüsaü, tatiye nahāruü chinditvā pāso aņņhiü āhacca aņņhāsi. So chindituü asakkonto baddharāvaü ravi, migagaõo bhāyitvā tãhi ghaņāhi palāyi. Cittamigo tiõõam pi ghaņānaü antare M-aü adisvā "idaü bhayam uppajjamānaü mama bhātu uppannaü bhavissatãti" cintetvā tassa santikaü gantvā taü baddhaü passi. Atha naü M. disvā "bhātika mā idha tiņņha, sāsaükaü idaü ņhānan" ti vatvā uyyojento paņhamaü gātham āha: @@ Tattha ete ti cakkhupathaü atikkamitvā dåragate sandhāyāha, patãyantãti paņigacchanti palāyantãti attho, Cittakā 'ti taü ālapati, tayā sahā 'ti tvaü etesaü mama ņhāne ņhatvā rājā hohãti ete tayā saddhiü jãvissantãti. Tato ubhinnam pi tisso ekantarikagāthā honti: @@ @@ @@ Tattha Rohantā 'ti M-aü nāmenālapati, avakaķķhatãti gaëati, sokena avakaķķhãyati, te hi nånā 'ti te amhākaü mātāpitaro ekaüsen' eva dvãsu pi amhesu idha matesu aparināyikā hutvā apaņijaggiyamānā sussitvā marissanti, tasmā bhātika Citta gaccha tvaü, tayā saha te jãvissantãti attho, idha hessāmãti imasmiü yeva ņhāne jãvitaü jahissāmãti vatvā #<[page 416]># %<416 XV. Vãsatinipāta>% B-assa dakkhiõapassaü nissāya taü sandhāretvā assāsento aņņhāsi. Sutanāpi nāma migapotikā palāyitvā migānaü antare ubho bhātike apassantã "idaü bhayaü mama bhātikānaü uppannaü bhavissatãti" nivattitvā tesaü santikaü āgatā, naü āgacchantiü disvā M. pa¤camaü gātham āha: @@ Tattha bhãrå 'ti mātugāmo nāma appamattikenāpi bhāyati, tena naü evaü ālapati, kåņe ti paticchannapāse, āyase ti so hi anto udake ayakkhandhaü koņņetvā tattha sāradāruü yaņņhiü bandhitvā oķķito, tasmā evam āha, tayā sahā 'ti te asãtisahassamigā tayā saddhiü jãvissanti. Tatoparā purimanayen' eva tisso gāthā honti: @@ @@ @@ Tattha te nånā 'ti idhāpi mātāpitaro va sandhāyāha. Sāpi tath' eva paņikkhipitvā M-assa vāmapassaü nissāya assāsayamānā aņņhāssi. Luddo pi te mige palayante disvā baddharāva¤ ca sutvā "baddho bhavissati migarājā" ti gāëhaü kacchaü bandhitvā migamāraõasattiü ādāya vegenāgacchi. M. āgacchantaü disvā navamaü gātham āha: @@ Tattha ruddaråpo ti dāruõajātiko, sattiyāmapãti sattiyāpi no paharitvā vadhissati, tasmā yāva so nāgacchati tāva palāyathā 'ti. #<[page 417]># %< 5. Rohantamigajātaka. (501.) 417>% Taü disvāpi Cittamigo na palāyi. Sutanā pana sakabhāvena saõņhātuü asakkontã maraõabhayabhãtā thokaü palāyitvā "ahaü dve bhātike pahāya kuhiü palāyissāmãti" attano jãvitam jahitvā nalāņena maccuü ādāya punāgantvā bhātu vāmapasse aņņhāsi. Tam atthaü pakāsento S. dasamaü gātham āha @@ Tattha maraõāyåpanivattathā 'ti maraõatthāya upanivatti Luddo pi āgantvā te tayo jane ekato ņhite disvā metta- cittaü uppādetvā ekakucchiyaü nibbattabhātaro viya te ma¤¤amāno cintesi: "migarājā tāva pāse baddho, ime pana dve janā hirottappabandhena baddhā, kin nu kho ime etassa hontãti" atha ne pucchanto @@ Tattha kinnu te me ti kin nu te ime, upāsare ti upāyanti Ath' assa B. ācikkhi: @@ So tassa vacanaü sutvā bhiyyosomattāya muducitto ahosi. Citto migarājā tassa muducittaü ¤atvā "samma ludda, mā tvaü etaü migarājānaü `migamatto yevā' 'ti ma¤¤ittha, ayaü hi asãtiyā migasahassānaü rājā sãlācārasampanno sabbasattesu muducitto mahāpa¤¤o andhe jiõõe mātāpitaro poseti, sace tvaü evaråpaü dhammikaü māresi etaü mārento mātāpitaro ca no ma¤ ca bhagini¤ ca me ti amhe pa¤ca pi jane māresi yeva, mayhaü pana bhātu jãvitaü dento pa¤cannam pi no jãvitadāyako sãti" vatvā #<[page 418]># %<418 XV. Vãsatinipāta.>% @@ gātham āha. So tassa dhammakathaü sutvā pasannacitto "mā bhāyi sāmãti" vatvā anantaraü gātham āha: @@ Tattha vo ti nipātamattaü, muttam ti bandhanā muttaü passitvā. Eva¤ ca pana vatvā cintesi: "ra¤¤o dinno yaso mayhaü kiü karissati, sac' āhaü imaü migarājānaü vadhissāmi ayaü vā me paņhavi bhinditvā vivaraü dassati asani vā me matthakaü patissati, vissajjessāmi nan" ti so M-aü upasaükamitvā yaņņhiü pātetvā cammayottaü chinditvā migarājānaü āliīgitvā udakapariyante nipajjāpetvā muducittena saõikaü pāsā mocetvā nahāråhi nahāruü maüsena maüsaü cammena cammaü samodhānetvā udakena lohitaü dhovitvā mettācittena punappuna parimajji. Tassa mettānubhāvena M-assa ca pāramitānubhāvena sabbāni nahārumaüsacammāni sandhãyiüsu, pādo sa¤channachavisa¤channalomo ahosi, asukaņņhāne baddho ahosãti pi na pa¤¤āyi, M. sukhappatto hutvā aņņhāsi: Taü disvā Cittamigo somanassajāto luddassa anumodanaü karonto @@ gātham āha. Atha M. "kin nu kho esa luddo maü gaõhanto attano kammena gaõhi udāhu a¤¤assa āõattiyā" ti cintetvā gahitakāraõaü pucchi. Luddaputto āha: "sāmi, na mayhaü tumhehi kammaü atthi, ra¤¤o pana aggamahesã Khemā nāma tumhākaü dhammakathaü sotukāmā, tadatthāya ra¤¤o āõattiyā tvaü mayā gahito" ti. "Samma evaü sante maü vissajjento atidukkaraü karosi, #<[page 419]># %< 5. Rohantamigajātaka. (501.) 419>% \<[... content straddling page break has been moved to the page above ...]>/ ehi maü netvā ra¤¤o dassehi, deviyā dhammaü kathessāmãti". "Sāmi, rājāno nāma kakkhaëā, ko jānāti kiü bhavissati, mayhaü ra¤¤o dinnena yasena kammaü n' atthi, gaccha tvaü yathāsukhan" ti. Puna M. "iminā maü vissajjentena atidukkaraü kataü, yasapaņilābhaupāyam assa karissāmãti" cintetvā "samma pitthiü tāva me hatthena parimajjā" 'ti āha. So parimajji, hattho suvaõõavaõõehi lomehi påri. "Sāmi imehi lomehi kiü karomãti". "Samma imāni haritvā ra¤¤o ca deviyā ca dassetvā 'imāni tassa suvaõõavaõõamigassa lomanãti' vatvā mama ņhāne ņhatvā imāhi gāthāhi deviyā dhammaü desehi, taü sutvā yeva hi 'ssā dohaëo paņippassambhissatãti". "Dhammaü cara mahārājā" 'ti dasadhammacariyagāthā uggaõhāpetvā pa¤casãlāni datvā appamādena ovaditvā uyyoyesi. Luddaputto M-aü ācariyaņņhāne ņhapetvā tikkhattuü padakkhiõaü katvā catåsu ņhānesi vanditvā lomāni paduminipattena gahetvā pakkāmi. Te pi naü tayo janā thokaü anugantvā mukhena gocara¤ ca pānãya¤ ca gahetvā mātāpitunnaü santikaü gamiüsu. Mātāpitaro "tāta Rohanta, tvaü kira baddho, kathaü mutto" ti pucchantā @@ gātham āhaüsu. Tattha upanãtasmin ti tava jãvite maraõantike upanãte kathaü pamokkho āsi. Taü sutvā B. tisso gāthā abhāsi: @@ @@ #<[page 420]># %<420 XV. Vãsatinipāta.>% @@ Tattha bhanan ti bhaõanto, hadayaīgan ti hadayaīgamaü, dutiyagāthāya bhaõan ti bhaõamānā, sutvā ti so imesaü ubhinnaü vācaü sutvā. Ath' assa mātāpitaro anumodantā āhaüsu: @@ Luddo pi ara¤¤ā nikkhamitvā rājakulaü gantvā rājānaü vanditvā ekamantaü aņņhāsi. Taü disvā rājā @@ Tattha migacammānãti migaü vā cammaü vā, āharin ti āharissāmi, idaü vuttaü hoti: ambho ludda, nanu tvaü evaü avaca: migaü ānetuü asakkonto cammaü āharissāmi, taü asakkonto lomānãti, so tvaü kena kāraõena n' eva migaü na migacammaü āharãti. Taü sutvā luddo @@ @@ Tattha āgamā ti mahārāja so migo mama hatthatthaü hatthapassa¤ c' eva mayā odditaü kåņapāsa¤ ca āgato tasmi¤ ca kåņapāse abajjhi, ta¤ca muttā upāsare ti ta¤ ca baddhaü apare muttā abaddhā ca dve migā assāsentā taü nissāya aņņhaüsu, abbhuto ti pubbe abhåtapubbo, ima¤cāhan ti atha me saüviggassa etad ahosi: sace ahaü imaü migaü hanissāmi ajj' eva imasmiü yeva ņhāne jãvitaü jahissāmãti. @@ idaü so rājā vimhayavasena punappuna pucchati. Taü sutvā luddo #<[page 421]># %< 5. Rohantamigajātaka. (501.) 421>% @@ Tattha odātasiīgā ti rajatadāmasadisasiīgā, sucivālā ti camarãvālasadisena sucinā vālena samannāgatā, lohitakā ti rattaromapavālasadisā, pādā ti khurapariyantā, a¤jitakkhā ti a¤jitehi viya visuddhapa¤cappasādehi akkhãhi samannāgatā. Iti so kathento va M-assa suvaõõavaõõāni lomāni ra¤¤o hatthe ņhapetvā tesaü migānaü sarãravaõõaü pakāsento @@ gātham āha. Tattha mātāpettibharā ti jiõõe andhe mātāpitaro posenti, etādisā tesaü dhammikatā, na te so abhihārayan ti so migarājā na sakkā kenaci tava paõõākāratthāya abhiharitun ti attho, abhibhārayin ti pi pāņho, so te ahan taü paõõākāratthāya nābhihārayim, na āhārin ti attho. Ito so M-assa ca Cittamigassa ca Sutanāya ca migapotikāya guõe kathetvā "mahārāja ahan tena migara¤¤a attano lomāni dassetvā `mama ņhāne ņhatvā dasahi dhammacariyāgāthāhi deviyā dhammaü katheyyāsãti*' āõatto" ti vatvā ka¤canapãņhe nisãditvā tāhi gāthāhi dhammaü desesi. #<[page 422]># %<422 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Deviyā dohaëo paņippassambhi. Rājā tussitvā luddaputtaü mahantena yasena santappento @@ @@ @@ gāthā āha. Tattha thullan ti mahagghaü, maõikuõķalan ti pasādhana¤ ca te dammi, catussadan ti caturassadaü, catåssãsakan ti attho. ummāpupphasirãnibhan ti nãlapaccattharaõatāya ummāpupphasadisāya nibhāya obhāsena samannāgataü kāëavaõõadārusāramayaü vā, sādisiyo ti a¤¤ama¤¤aü råpena ca bhogena ca sadisā, #<[page 423]># %< 6. Haüsajātaka. (502.) 423>% \<[... content straddling page break has been moved to the page above ...]>/ usabha¤ca gavaü satan ti usabhajeņņhakaü katvā gavasata¤ ca te dammi, kāressan ti dasarājadhamme akopento dhammen' eva rajjaü kāressāmi, bahukāro me sãti suvaõõavaõõassa migara¤¤o ņhāne ņhatvā dhammassa desitattā tvaü mama bahåpakāro, migarājena vuttaniyāmen' eva te ahaü pa¤casu sãlesu patiņņhāpito, kasã vaõijjā ti samma luddaka, ahaü migarājaü adisvā tassa vacanam eva sutvā pa¤casu sãlesu patiņņhito, tvam pi ito paņņhāya sãlavā hohi yāni tāni kasã vaõijjā iõadānaü u¤chācariyā 'ti ājãvamukhāni etena sammāājãvena tava puttadāraü posehi, mā puna pāpaü karãti. So ra¤¤o kathaü sutvā "na me gharāvāsen' attho, pabbajjaü anujāna devā" 'ti anujānāpetvā ra¤¤ā dinnaü dhanaü puttadārassa datvā Himavantaü pavisitvā isipabbajjaü pabbajitvā aņņha samāpattiyo nibbattetvā Brahmaloka-parāyano ahosi. Rājāpi M-assa ovāde ņhatvā saggapadaü påresi. Ovādo vassasahassaü pavatti. S. i. d. ā. "evaü {bhikkhave} pubbe pi mam' atthāya ânandena jãvitaü pariccattam evā" 'ti vatvā j. s.: "Tadā luddo Channo ahosi, rājā Sāriputto, devã Khemā bhikkhunã, mātāpitaro mahārājakulāni, Sutanā Uppalavaõõā, Cittamigo Anando, asãtimigasahassāni Sākiyagaõo, Rohantamigarājā aham evā" 'ti. Rohantamigajātakaü. $<6. Haüsajātaka.>$ Ete haüsā pakkamantãti. Idaü S. Veluvane v. Anandattherassa jãvitapariccāgam eva ā. k. Tadāpi hi dhammasabhāyaü therassa guõakathaü kathentesu bhikkhusu S. āgantvā pucchitvā "na bhikkhave idān' eva pubbe p' ânandena mam' atthāya jãvitaü pariccattam evā" 'ti vatvā a. ā.: A. B. Bahuputtako nāma rājā r. kāresi. Khemā nām' assa aggamahesã ahosi. Tadā M. suvaõõahaüsayoniyaü nibbattitvā navutihaüsasahassaparivuto Cittakåņe vasi. Tadāpi devã vuttanayen' eva supinaü disvāra¤¤o suvaõõavaõõahaüsassa dhammadesanāsavane dohalaü ārocesi. #<[page 424]># %<424 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Rajāpi pucchitvā "suvaõõavaõõahaüsā nāma Cittakåņapabbate vasantãti" ca sutvā Khemaü nāma saraü kāretvā nānappakārāni nivāpadha¤¤āni ropāpetvā catåsu kaõõesu devasikaü abhayaghosanaü ghosāpesi eka¤ ca luddaputtaü haüsānaü gahaõatthāya payojesi. Tassa payojitākāro ca tena tattha sakuõānaü upaparikkhitabhāvo ca suvaõõahaüsānaü āgatakāle ra¤¤o ārocetvā pāsaoķķitaniyāmo ca M-assa pāse baddhaniyāmo ca Sumukhassa haüsasenāpatino tãsu haüsaghaņāsu taü adisvā nivattana¤ ca sabbaü Mahāhaüsajātake āvibhavissati, idhāpi M. yaņņhipāse bandhitvā pāsayaņņhiyaü olambanto yeva gãvaü pasāretvā haüsānaü gatamaggaü olokento Sumukhaü āgacchantaü disvā "āgatakāle naü vimaüsissāmãti" cintetvā tasmiü āgate tisso gāthā abhāsi: @@ @@ @@ Tattha bhayameritā ti bhayeritā bhayatajjitā bhayacalitā, harittaca hemavaõõā 'ti dvãhi vacanehi tam evālapati, kāman ti suvaõõattaca suvaõõavaõõa sundaramukha ekaüsena pakkamāhi yeva. kin te idhāgamanenā 'ti vadati, ohāyā 'ti maü jahitvā uppatitā, anapekkhamānā ti te ca me ¤ātakā mayi anapekkhā va gacchanti. patevā 'ti uppat' eva, mā anãghāyā 'ti ito gantvā pattabbāya niddukkhabhāvāya viriyaü mā hāpesi. #<[page 425]># %< 6. Haüsajātaka. [502.] 425>% Tato Sumukho paükapiņņhe nisãditvā @@ gātham āha. Tattha dukkhapareto ti mahārāja tvaü maraõadukkhapareto ti ettaken' eva nāhaü jahāmi. Evaü Sumukhena sãhanāde kate Dhataraņņho @@ gātham āha. Tattha etadariyassā 'ti yaü tvaü nāhaü tavaü jahe ti bhāsasi etaü ācārasampannassa ariyassa kalyāõaü uttamavacanaü, pata te tan ti aha¤ ca na taü vissajjetukāmo evaü avacaü atha kho taü vãmaüsamāno pata tu iti etaü vacanaü avassajiü, gacchā 'ti taü avocan ti attho. Evaü tesaü kathayantānaü ¤eva luddaputto daõķaü ādāya vegenāgato. Sumukho Dhataraņņhaü assāsento tassābhimukho gantvā apacitiü dassetvā haüsara¤¤o guõe kathesi, tāvad eva luddo muducitto ahosi, so tassa muducittataü ¤atvā puna gantvā haüsarājaü eva assāsento aņņhāsi. Luddo pi haüsarājānaü upasaükamitvā chaņņhaü gātham āha: @@ Tattha apadena padan ti mahārāja tumhādiso antalikkhacaro dijo apadena akāse padaü katvā yāti, na bujjhãti so tvaü evaråpo dårato va imaü pāsaü na bujjhi nāvajānãti pucchati. M. āha: @@ #<[page 426]># %<426 XV. Vãsatinipāta.>% Tattha parābhavo ti samma luddaputta yadā parābhavo avaķķhi vināso sampatto hoti atha so poso jãvitasaükhaye patte jāla¤ ca pāsa¤ ca patvāpi na jānātãti attho. Luddo haüsara¤¤o kathaü abhinanditvā Sumukhena saddhiü sallapanto tisso gāthā abhāsi: @@ @@ @@ Tattha tva¤ ca nan ti tvam eva ohiyyasãti pucchati, upāsasãti payirupāsasi. Sumukho āha: @@ Tattha yāva kālassa pariyāyan ti luddaputta yāva jãvitakālassa pariyosānaü ahaü etaü na jahissāmi yeva. Taü sutvā luddo pasannacitto hutvā "sac' āhaü evaüsãlasampannesu imesu aparajjhissāmi paņhavã pi me vivaraü dadeyya, kim me ra¤¤o santikā laddhena dhanena, vissajjessāmi ne" ti cintetvā: @@ gātham āha. Tattha yo ca tvan ti yo nāma tvaü, so te ti so ahaü, tavānugo ti esa haüsarājā tava vasaü anugato hotu. tayā saddhiü ekaņņhāne vasatu. Eva¤ ca pana vatvā Dhataraņņhaü yaņņhipāsato otāretvā tãraü netvā pāsaü mu¤citvā muducittena lohitaü dhovitvā nahāruādãni paņipādesi. #<[page 427]># %< 6. Haüsajātaka. (502.) 427>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa muducittatāya M-assa pāramitānaü ānubhāvena ca tāvad eva pādo sacchavi ahosi, bandhanaņņhānam pi na pa¤¤āyi. Sumukho M-aü oloketvā tuņņhacitto anumodanaü karonto @@ Taü sutvā luddo "gacchatha sāmãti" āha. Atha naü M. "kiü pana tvaü samma maü attano atthāya bandhi udāhu a¤¤assāõattiyā" ti pucchitvā tena tasmiü kāraõe ārocite "kin nu kho me ito va Cittakåņaü gantuü seyyo udāhu nagaran" ti vãmaüsanto "mayi nagaraü gate luddaputto dhanaü labhissati deviyā dohaëo paņippassambhissati Sumukhassa mittadhammo pākaņo bhavissati, tathā mama ¤āõabalena Khemaü va saraü abhayadakkhiõaü katvā labhissāmi, tasmā nagaram eva gantuü seyyo" ti saniņņhānaü katvā "ludda, tvaü amhe kācenādaya ra¤¤o santikaü nehi, sace no rājā vissajjetukāmo bhavissati vissajjessatãti" āha. "Rājāno nāma sāmi kakkhaëā, gacchatha tumhe" ti. "Mayaü tādisaü luddam pi mudukarimhā, ra¤¤o ārādhane amhākaü ko bhāro, nehi yeva no sammā" 'ti. So tathā akāsi. Rājā haüse disvā somanassajāto hutvā dve pi haüse ka¤canapãņhe nisãdāpetvā madhulāje khādāpetvā madhådakaü. pāyetvā a¤jalim paggayha dhammakathaü āyāci. Haüsarājā tassa sotukāmataü viditvā paņhamaü tāva paņisanthāram akāsi. Tatr' imā haüsassa ca ra¤¤o ca vacanapaņivacanagāthā honti: @@ #<[page 428]># %<428 XV. Vãsatinipāta.>% @@ @@ @@ @@ @@ @@ @@ Tattha kusalan ti ārogyaü, itaraü tass' eva vevacanaü, phãtan ti kacci te idaü raņņhaü phãtaü subhikkhaü dhammena ca naü anusāsasãti pucchati, doso ti aparādho, chāyā dukkhiõatorivā ti yathā nāma dakkhiõadisābhimukhaü chāyā na vaķķhati evaü kacci te amittā na vaķķhantãti vadati, sādisãti jātigottakulapadesehi samānā, evaråpā hi aticārinã na hoti, assavā ti vacanapaņiggāhikā, puttaråpayasåpetā ti puttehi ca råpena ca yasena ca upetā, pa¤¤ājavenā 'ti pa¤¤āvegena, pa¤¤aü javāpetvā tāni tāni kiccāni paricchindituü samatthā ti pucchati, sammodanti ti yattha yattha niyuttā honti tato tato sammodant' eva na virujjhantãti pucchati, mayā suta ti mayā vissutā, maü hi loko bahuputtarājā ti vadati, iti te maü nissāya pākaņā jātā ti mayā sutā nāma hontãti vadati, tesaü tvaü kiccamakkhāhãti tesaü mama puttānaü idaü nāma karontå 'ti tvaü kiccaü akkhāhi na te vacanaü avarajjhissanti, ovādaü tesaü dehãti adhippāyen' evam āha. Taü sutvā M. tesaü ovādaü dento pa¤ca gāthā abhāsi: @@ #<[page 429]># %< 6. Haüsajātaka. (502.) 429>% @@ @@ @@ @@ Tattha vinayenā 'ti ācārena, pacchā kurute yogan ti so ce sikkhitabbasikkhāsu daharakāle yogaü viriyaü akatvā pacchā mahallakakāle karoti evaråpo pacchā tathāråpe dukkhe vā āpadāsu vā uppannāsu sãdati attānaü uddharituü na sakkoti, tassa saühãrapa¤¤assā 'ti tassa asikkhitattā tato haritabbapa¤¤assa aniccalabuddhino, vivaro ti bhogāhãnaü chiddaü parihānãti attho, nattamandho ti nattandho, idaü vuttaü hoti: yathā nattandho rattikāõo rattiü candobhāsādãhi thålaråpāni passati sukhumāni passituü na sakkoti evaü asikkhito samhãrapa¤¤o kismi¤cid eva bhaye uppanne sukhumakiccāni passituü na sakkoti oëārikān' eva passati, tasmā tava putte daharakāle yeva sikkhāpetuü vaņņatãti, asāre ti nissāre lokāyatavedasamaye, sārayoga¤¤å ti sārayutto esa samayo ti ma¤¤amāno matiü na tv-eva vindati, bahuü sikkhitvāpi pa¤¤aü na labhati yeva, giriduggasmin ti so evaråpo yathā nāma sarabho attano vasanaņņhānaü āgacchanto antarāmagge visamam pi saman ti ma¤¤amāno giridugge vegenāgacchanto narakappapātaü patvā antarā va sãdati āvāsaü na pāpuõāti evam etaü asāraü lokāyatavedasamayasaüsārasa¤¤āya uggahetvā mahāvināsaü pāpuõāti, tasmā tava putte atthanissitesu vaķķhiāvahesu kiccesu yojetvā sikkhāpehãti, nise aggãvā 'ti mahārāja hãnajātiko pi uņņhānādiguõasampanno rattiü aggikkhandho viya obhāsati, etaü ve ti etaü mayā vuttaü nattandhan ca aggi¤ ca upamaü katvā tava putte vijjāsu vācaya, sikkhitabbayuttāsu sikkhāsu yojehi, evaü yutto hi yathā sukhettesu vuņņhiyā bãjaü viråhati tath' eva medhāvã saüråhati yasena ca bhogehi ca vaķķhatãti. #<[page 430]># %<430 XV. Vãsartinipāta.>% Evaü M. sabbarattiü ra¤¤o dhammaü desesi. Deviyā. dohaëo paņippassambhi. M. aruõuggamanavelāyam eva rājānaü sãlesu patiņņhāpetvā appamādena ovaditvā saddhiü Sumukhena uttarasãhapa¤jarena nikkhamitvā Cittakåņam eva gato. S. i. d. ā. "evaü bhikkhave pubbe pi iminā mam' atthāya jãvitaü pariccattam evā" 'ti vatvā j. s.: "Tadā luddo Channo ahosi, rājā Sāriputto, devã Khemā bhikkhunã, haüsaparisā Sākiyagaõo, Sumukho ânando, haüsarājā aham evā" 'ti, Haüsajātakaü. $<7. Sattigumbajātaka.>$ Migaluddo mahārājā ti. Idaü S. Maddakucchismiü migadāye v. Devadattaü ā. k. Devadattena hi silāya paviņņhāya Bhagavato pāde sakalikāya khate balavedanā uppajjiüsu. T-assa dassanatthāya bahå bhikkhå sannipatiüsu. Atha Bh. parisaü sannipatitaü disvā "bhikkhave, imaü senāsanaü atisambādhaü, sannipāto mahā bhavissati, mama¤ ca sivikāya Maddakucchiü nethā" 'ti āha. Bhikkhå tathā kariüsu. Jãvako T-assa pādaü phāsukaü akāsi. Bhikkhå Sutthu santike nisinnā va k. s.: "āvuso, Devadatto sayam pi pāpo parisāpi 'ssa pāpā, iti so pāpo pāpaparivāro va viharatãti". S. "kiü kathetha bhikkhave" ti pucchitvā "idaü nāmā" ti vutte "na bhikkhave idān' eva pubbe pi Devadatto pāpo pāpaparivāro yevā" 'ti vatvā a. ā.: A. Uttarapa¤cālanagare Pa¤cālo nāma rājā r. kāresi. M. ara¤¤āyatane ekasmiü sānupabbate simbalivane ekassa suvara¤¤o putto hutvā nibbatti, dve bhātaro ahesuü. Tassa pana pabbatassa uparivāte coragāmako ahosi pa¤cannaü corasatānaü nivāso, adhovāte assamo pa¤cannaü isisatānaü nivāso. Tesaü suvapotakānaü pakkhanikkhamanakāle vātamaõķalikā udapādi, tāya pahaņo eko suvapotako coragāmake corānaü āvudhantare patito, #<[page 431]># %< 7. Sattigumbajātaka. (503) 431>% \<[... content straddling page break has been moved to the page above ...]>/ tassa tattha patitattā Sattigumbo t' eva nāmaü kariüsu, eko assame vālukathale pupphantare pati, tassa tattha patitattā Pupphako t' eva nāmaü kariüsu. Sattigumbo corānaü antare vaķķhito, Pupphako isãnaü. Ath' ekadivasaü rājā sabbālaükārapatimandito rathavaraü abhiråhitvā mahantena parivārena migavatthāya nagarato avidåre supupphitaphalitaramaõãyaü upavanaü gantvā "yassa passena migo palāyati tass' eva gãvā" ti vatvā rathā oruyha paņicchādetvā dinne koņņhake dhanum ādāya aņņhāsi. Purisehi migānaü uņņhapanatthāya vanagumbesu poņhiyamānesu eko eõimigo uņņhāya gamanamaggam olokento ra¤¤o ņhitaņņhānass' eva vivittaü disvā tadabhimukho pakkhanditvā palāyi. Amaccā "kassa passena migo palāyito" ti pucchantā "ra¤¤o passenā" ti ¤atvā ra¤¤ā saddhiü keëiü kariüsu. Rājā asmimānena tesaü keëiü asahanto "idāni taü migaü gahissāmãti" rathaü āruyha "sãghaü pesehãti" sārathiü āõāpetvā migena gatamaggaü paņipajji. Rathaü vegena gacchantaü parisā anubandhituü nāsakkhi. Rājā sārathidutiyo yāva majjhantikā gantvā mihaü adisvā nivatto tassa coragāmassa santike ramaõãyaü kandaraü disvā rathā oruyha nahātvā ca pivitvā ca paccuttari. Ath' assa sārathi rathassa uttarattharaõaü otāretvā rukkhacchāyāya pa¤¤āpesi. So tattha nipajji, sārathi pi tassa pāde sambāhanto nisãdi, rājā antarantarā niddāyati c' eva pabujjhati ca. Corāgāmakavāsino corāpi ra¤¤o ārakkhatthāya ara¤¤am eva pavisiüsu, coragāmake Sattigumbo c' eva bhattarandhako Patikolambo nām' eko puriso cā 'ti dve va ohãyiüsu. Tasmiü khaõe sattigumbo gāmakā nikkhamitvā rāhānaü disvā "imaü niddāyamānam eva māretvā ābharaõāni gahessāmā" 'ti cintetvā Patikolambassa santikaü gantvā taü kāraõaü ārocesi. #<[page 432]># %<432 XV. Vãsatinipāta.>% Tam atthaü pakāsento S. pa¤ca gāthā abhāsi: @@ @@ @@ @@ @@ Tattha migaluddo ti luddo viya migānaü gavesanto migaluddo ti vutto, ogaõo ti gaõaü ohãno hutvā, takkarānaü kuņiü katan ti so rājā tattha ara¤¤e corānaü vasanatthāya kataü gāmakaü addasa, tassā ti tato corakuņito kato, luddāni bhāsatãti Patikolambena saddhiü dāruõāni vacanāni kathesi, sampannavāhano ti sampannāssavāhano, lohituõhãso ti rattena uõhãsapaņņena samannāgato, sampaņike ti sampati idāni evaråpe ņhitamajjhantikakāle ti attho, sāhasena ti sahasā pasayha kāraõaü katvā, gaõhāmā 'ti vadati, nisãthe pi raho dānãti nisãthe pi idāni pi raho, idaü vadati: yathā nisãthe aķķharattasamaye manussā kilantā sayanti raho hoti idāni pi ņhitamajjhantike pi tath' evā 'ti. hantvānā 'ti rājānaü māretvā vatthābharaõāni 'ssa gahetvā atha naü pāde gahetvā kaķķhitvā ekamante sākhāhi paņicchādema, iti so vegena sakiü nikkhamati sakiü Patikolambassa santikaü gacchati. So tassa vacanaü sutvā nikkhamitvā olokento rājabhāvaü ¤atvā bhãto: @@ Atha naü suvo gāthāya ajjhabhāsi: @@ #<[page 433]># %< 7. Sattigumbajātaka. (503.) 433>% Tattha atha tvan ti nanu tvaü, matto ti corānaü ucciņņhasuraü la bhitvā tāya matto hutvā pubbe mahāgajjitāni gajjasi, mātarãti corajeņņhakassa bhariyaü sandhāyāha, sā tadā sākhābhaīgaü nivāsetvā carati, vijigucchase ti mama mātari naggāya kin nu tvaü idāni corakammaü jigucchasãti. Rājā pabujjhitvā tassa tena saddhiü manussabhāsāya kathentassa vacanaü sutvā "sappaņibhayaü idaü ņhānan". ti sārathiü uņņhāpento imaü gātham āha: @@ So sãghaü uņņhahitvā rathaü yojetvā: @@ gātham āha. Tattha balavāhano ti balavāhano mahāthāmāssasampanno ti attho, adhitiņņhā 'ti abhiråhā. Abhiråëhamatte yeva tasmiü sindhavā vātavegena pakkhandiüsu. Sattigumbo rathaü gacchantaü disvā sambhamappatto dve gāthā abhāsi: @@ @@ Tattha ko nu me ti kuhin nu ime, asmin ti imasmiü assame, paricārakā ti corā, adassanā ti etesaü corānaü adassanena, mutto esa gacchatãti etesaü hatthato mutto hutvā esa adassanaü gacchatãti pi attho, kodaõķakānãti dhanåni, jãvitan ti tumhākaü jãvitaņņhānaü mā mu¤cittha, āyudhahatthā dhāvitva gaõhatha nan ti. Evaü tassa viravitvā aparāparaü vidhāvantass' eva rājā isãnaü assamaü patto. Tasmiü khaõe isayo phalāphalatthāya gatā, #<[page 434]># %<434 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ eko Pupphasuvo ca assamapade hoti, so rājānaü disvā paccuggamanaü katvā paņisanthāram akāsi. Tam atthaü pakāsento S. catasso gāthā abhāsi: @@ @@ @@ @@ Tattha paņinanditthā 'ti rājānaü disvā va tussi, lohitatuõķako ti rattatuõķo sobhaggappatto, madhuke ti madhukaphalāni, kāsumāriyo ti evaünāmakāni phalāni kāraphalāni vā, tato pivā 'ti tato gahetvā pānãyaü pipa, ye asmiü paricārakā ti mahārāja ye imasmiü assame vicaraõakā isayo te ara¤¤aü u¤chāya gatā, gaõhavho ti phalāni gaõhatha, dātave ti dātuü. Rājā tassa paņisanthāre pasãditvā @@ @@ gāthadvayam āha. Ettha itaro ti corakuņiyaü suvako, iccevan ti ahaü pana tassa evaü vilapantass' eva imaü assamaü sotthinā patto. Ra¤¤o kathaü sutvā Pupphako dve gāthā abhāsi: @@ @@ #<[page 435]># %< 7. Sattigumbajātaka. (503.) 435>% Tattha bhātaro smā 'ti mahārāja so cāha¤ ca ubho bhātaro homa, corānan ti so corānaü santike saüvaddho ahaü isãnaü santike, asataü so sataü ahan ti so asādhånaü dussãlānaü santikaü upagato, ahaü sāķhånaü sãlavantānaü, tena dhammena no vinā ti mahārāja taü Sattigumbaü corā coradhammena corakiriyāya vinesuü maü isayo isidhammena sãlācārena, tasmā so pi tena coradhammena no vinā hoti aham pi isidhammena no vinā homi. Idāni taü dhammaü vibhajanto @@ @@ gāthadvayam āha. Tattha nikatãti patiråpakena va¤canā, va¤canānãti ujukava¤canān' eva, ālopā ti divā gāmaghāto, sahasākārā ti gehaü pavisitvā maraõena tajjetvā sāhasikakammakaraõāni, saccan ti sabhāvo, dhammo ti sucaritadhammo, ahiüsā ti mettacittapubbabhāvo, saüyamo ti sãlaü, damo ti indriyadamanaü, āsanådakadāyãnan ti adhigatānaü āsana¤ ca udaka¤ ca dānasãlānaü, Bhāratā ti rājānaü ālapati. Idāni ra¤¤o dhammaü desento imā gāthā abhāsi: @@ @@ @@ @@ #<[page 436]># %<436 XV. Vãsarinipāta.>% @@ @@ Tattha sataü vā yadivā asan ti sappurisaü vā asappurisaü vā, sevamāno sevamānan ti seviyamāno ācariyo sevamānaü antevāsikaü, samphuņņho antevāsikena phuņņho ācariyo, samphusaü paran ti paraü antevāsiü samphusanto ācariyo, alittan ti naü antevāsikaü pāpadhammena alittaü so ācariyo visadiddho saro sesaü sarakalāpaü viya limpati, evaü bālåpasevanā ti bālåpasevano påtimacchaü upanayhanaü kusaggaü viya hoti, pāpakammaü akaronto pi avaõõaü akittiü labhati, dhãråpasevanā ti dhãråpasevã hi puggalo tagarādigandhajātipaliveņhitapattaü viya hoti, paõķito bhavituü asakkonto pi kalyāõamittasevã guõakittiü labhati, phalapuņassevā 'ti gandhapuņasseva gandhapaliveņhanapaõõasseva, sampākamattano ti kalyāõamittasaüsaggavasena attano paripākaü paribhāvanaü ¤atvā ti attho, pāpenti suggatin ti santo sammādiņņhikā attānaü nissite satte saggan eva pāpentãti desanaü yathānusandhim eva pāpesi. Rājā tassa dhammakathāya pasãdi. Isigaõo pi āgato. Rājā isayo vanditvā "bhante maü anukampamānā mama vasanaņņhāne vasathā" 'ti vatvā tesaü paņi¤¤aü gahetvā nagaraü gantvā suvānaü abhayaü adāsi. Isayo pi tattha agamaüsu. Rājā isigaõaü uyyāne vasāpento yāvajãvaü upaņņhahitvā saggapadaü påresi. Ath' assa putto pi chattaü ussāpetvā isigaõaü paņijaggi yevā 'ti tasmiü kulaparivaņņe sattarājāno dānaü pavattayiüsu. M. ara¤¤e vasanto yeva yathākammaü gato. S. i. d. ā. "evaü bhikkhave pubbe pi Devadatto pāpaparivāro yevā" 'ti vatvā j. s. "Tadā Sattigumbo Devadatto ahosi, corā Devadatta-parisā, #<[page 437]># %< 8. Bhallāņiyajātaka (504.) 437>% \<[... content straddling page break has been moved to the page above ...]>/ rājā ânando, isigaõo Buddhaparisā, Pupphakasuvo aham evā" 'ti. Sattigumbajātakaü. $<8. Bhallāņiyajātaka.>$ Bhallāņiyo nāma ahosi rājā ti. Idaü S. J. v. Mallikādeviü ā. k. Tassā kira ekadivasaü ra¤¤ā saddhiü sayanaü nissāya kalaho ahosi. Rājā kujjhitvā taü na olokesi. Sā cintesi: "nåna T. ra¤¤o mayi kuddhabhāvaü na jānātãti". S. taü kāraõaü ¤atvā punadivase bhikkhusaüghaparivuto Sāvatthiü piõķāya pavisitvā ra¤¤o gehadvāraü gato. Rājā paccuggantvā pattaü gahetvā S-raü pāsādaü āropetvā paņipāņiyā bhikkhusaüghaü nisãdāpetvā dakkhiõodakaü datvā paõãtenāhārena parivisitvā bhattakiccāvasāne ekamantaü nisãdi. S. "kin nu kho mahārāja Mallikā na pa¤¤āyatãti" pucchitvā "attano sukhamadamattāyā" 'ti vutte "nanu mahārāja tvaü pubbe kinnarayoniyaü nibbattitvā ekarattiü kinnariyā vinā hutvā sattavassasatāni paridevamāno vicarãti" vatvā tena yācito a. ā.: Atãte B. Bhallāņiyo nāma rājā r. kārento "aīgārapakkaü migamaüsaü khādissāmãti" rajjaü amaccānaü niyyādetvā sannaddhapa¤cāvudho susikkhitakoleyyakasunakhagaõaparivuto nagarā nikkhamitvā Himavantaü pavisitvā anu Gaīgaü gantvā upari abhiråhituü asakkonto ekaü Gaīgaü otiõõaü nadiü disvā tadanusārena gacchanto migasåkarādayo vadhitvā aīgārapakkamaüsaü khādanto uccaņņhānaü abhiråhi. Tattha ramaõãyāya nadikāya paripuõõakāle thanappamāõodikā hutvā sandati, a¤¤adā jaõõuppamāõodikā hoti. Tattha nānappakāramacchakacchapā vicaranti, udakapariyante rajatapaņņavaõõā vālukā, ubhosu tãresu nānāpupphaphalabharitavinamitā rukkhā pupphaphalarasamattehi nānāvihaīgabhamaragaõehi samparikiõõā vividhamigasaüghanisevitacchāyā. Evaü ramaõãyāya hemavatakanadiyā tãre dve kinnarā a¤¤ama¤¤aü āliīgitvā paricumbitvā nānappakārehi paridevantā rodanti. #<[page 438]># %<438 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā tassā nadiyā tãrena Gandhamādanaü abhiråhanto te kinnare disvā "kin nu te ete kinnarā evaü paridevanti, pucchissāmi ne" ti cintetvā sunakhe oloketvā accharaü pahari, susikkhitā koleyyakā sunakhā tāya sa¤¤aya gumbaü pavisitvā udarena nipajjiüsu. So tesaü paņisallãnabhāvaü ¤atvā dhanukalāpa¤ c' eva sesāvudhāni ca ņhitarukkhaü nissāya ņhapetvā padasaddaü akaronto saõikaü tesaü santikaü gantvā "kiükāraõā tumhe rodathā" 'ti kinnare pucchi. Tam atthaü dassento S. tisso gāthā abhāsi: @@ @@ @@ Tattha sāëårasaüghan ti sunakhagaõaü, himaccaye ti catunnaü hemantamāsānaü atikkame, Hemavatayā 'ti imissā Hemavatanadiyā tãre. Ra¤¤o vacanaü sutvā kinnaro tuõhã ahosi. Kinnarã pana ra¤¤ā saddhiü sallapi: @@ #<[page 439]># %< 8. Bhallāņiyajātaka. (504.) 439>% @< migā manussā vā nibhāsavaõõā jānanti no kimpurisā ca luddhā 'ti. || Ja_XV:169 ||>@ Tattha Mallaügirin ti samma luddaka mayaü imaü Mallagiri¤ ca Paõķaraka¤ ca Tikåņa¤ ca imā najjo anuvicarāma, Mallāgirin ti pi pāņho, nibhāsavaõõā ti nibhāsamānavaõõā dissamānakasarãrā ti. Tato rājā tisso gāthā abhāsi: @@ @@ @@ Tattha sukiccharåpan ti suņņhu dukkhappattā viya hutvā, āliīgito cāsi piyo piyāyā 'ti tayā piyāya tava piyo aliīgito ca asi, āliīgiyo cāsãti pi pāņho, ayam ev' attho. kimidha vane ti kiükāraõā idha vane antarantarā āliīgitvā paricumbitvā piyaü kathaü kathetvā puna appatãtā rodathā 'ti. Tatoparā ubhinnam pi allāpasallāpagāthā honti: @@ @# %<440 XV. Vãsatinipāta.>% pucchāmi vo mānusadehavaõõe: kathaü vināvāsam akappayittha. || Ja_XV:174 ||>@ @@ @@ @@ @@ @@ @@ @@ #<[page 441]># %< 8. Bhallāņiyajātaka. (504.) 441>% @< apåratha tena muhuttakena, sāyaü nadã āsi mayā suduttarā. || Ja_XV:181 ||>@ @@ @@ @@ @@ @@ Tattha mayekarattin ti mayaü ekarattiü, vippavasimhā 'ti vippayuttā hutvā vasimhā 'ti, anutappamānā ti anicchamānānaü nāma no ekaratto atãto ti taü ekarattiü anucintayamānā, puna na hessatãti puna na bhavissati nāgamissatãti socāma, dhanaü va naņņhaü pitaraü va petan ti dhanaü vā naņņhaü pitaraü vā mataraü vā petaü kālakataü kin nu kho tumhe cintayamānā kena kāraõena taü ekarattiü vināvāsaü akappayittha, idam me ācikkhathā 'ti pucchati, yamiman ti yaü idaü, selakåņan ti dvinnaü selānaü antare sandamānaü, vassakāle ti ekassa meghassa uņņhāya vassanakāle, #<[page 442]># %<442 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ amhākaü hi imasmiü vanasaõķe rativasena vicaratānaü eko megho uņņhahi, atha me piyasāmiko kinnaro maü pacchato āgacchatãti ma¤¤amāno etaü nadiü uttarãti āha, aha¤cā 'ti ahaü pan' etassa paratiraü gatabhāvaü ajānantã supupphitāni aükolakādãni pupphāni ocināmi, tattha sattaliyothika¤cā 'ti kandalapuppha¤ ca suvaõõayodhika¤ ca ocinantã pana piyo ca me mālabhārã bhavissati aha¤ ca naü mālinã hutvā ajjhupessan ti iminā kāraõena ocināmi, uddālakā pāņalisinduvāritā ti ime hi mayā ocitā yevā 'ti vadati, oceyyā 'ti ocinitvā. akaluü candana¤cā 'ti kāëākalu¤ ca rattacandana¤ ca, rositaīgo ti vilittasarãro, rositā ti vilittā hutvā ajjhupessan ti sayane upāgamissāmi, nudaü sāle salaëe kaõõilāre ti etāni mayā ocinitvā tãre ņhapitāni pupphāni nudantaü harantaü, sudattarā ti tassā hi oratãre ņhitakāle yeva nadiyā udakaü āgataü, taü khanaü yeva suriyo atthamito, vijjutā niccharanti, kinnarā nāma udakabhãrukā honti, iti sā otarituü na visahi, tenāha: sāyaü nadã mayā duruttarā ti, sampassantā ti vijjuniccharaõakāle passantā, rodāmā 'ti andhakārākāle apassantā rodāma vijjuniccharaõakāle passantā hasāma, samvarãti ratti, catukkan ti tucchaü, uttariyānā 'ti uttaritvā, tãhånakan ti tãhi ånāni sattavassasatāni, yamidha mayan ti yaü kālaü idha mayaü vippavasimha so ito tãhi ånakāni sattavassasatāni hontãti vadati, vāsekiman ti vāsaü ekaü imaü tumhākam eva vassasataü imaü jãvitan ti vadati, ko nãdhā 'ti evaü parittake jãvite ko nu idha kantāya vinā bhaveyya, ayuttaü tave piyabhariyāya vinā bhavitun ti dãpeti, kãvatako nå ti rājā kinnariyā vacanaü sutvā imesaü āyuppamāõaü pucchissāmãti cintetvā tumhākaü kittako āyå 'ti pucchati, anussavā sace vo kassaci vadantassa vā sutaü mātāpitunnaü vā vaddhānaü mahallakānaü santikā āgamo atthi atha me tato anussavā vaddhato āgamo vā etaü avikampamānā akkhātha, na cantarā ti amhākaü vassasahassaü āyu antarā ca no pāpako jãvitantarāyakaro rogo pi n' atthi. avãtarāgā ti a¤¤ama¤¤aü avigatapemā hutvā Taü sutvā rājā "ime hi nāma tiracchānagatā hutvā ekarattiü vippayogena sattavassasatāni rodantā vicaranti, ahaü pana tiyojanasatike rajje mahāsampatiü pahāya ara¤¤e vicarāmi, aho akiccakāri 'mhãti" tato ca nivatto Bārāõasiü gantvā "kin te mahārāja Himavante acchariyaü diņņhan" ti amaccehi puņņho sabbaü ārocetvā tato paņņhāya dānādãni dadanto bhoge bhu¤ji. #<[page 443]># %< 8. Bhallāņiyajātaka. (504.) 443>% \<[... content straddling page break has been moved to the page above ...]>/ Tam atthaü pakāsento S. @@ imaü gāthaü vatvā puna vadanto dve gāthā abhāsi: @@ @@ Tattha amānusānan ti kinnarānaü, attakammāparādho ti attano kammadoso, kimpurisekarattin ti yathā te kimpurise ekarattiü kato attano kammadoso tapi tathā tumhe mā tapãti attho. Mallikā devã T-assa dhammadesanaü sutvā uņņhāyāsanā a¤jalim paggayha D-assa thutiü karontã osānagātham āha: @@ Tattha vividhaü adhimanā suõomahan ti bhante tumhehi vividhehi nānākāraõehi alaükaritvā desitaü dhammadesanaü adhimanā pasannacittā hutvā suõomi, vacanapathan ti taü tumhehi vuttaü vividhavacanaü, mu¤ca giraü nudaseva me daran ti kaõõasukhaü madhuraü giraü mu¤canto mama hadaye sokadarathaü nudasi yeva harasi yeva, #<[page 444]># %<444 XV. Vãsatinipāta.>% samaõasukhāvaha jãva me ciran ti bhante buddhasamaõa dibbamānusalokiyalokuttarasukhāvaha jãva me ciraü mama sāmi dhammarāja ciraü jãvā 'ti. Kosalarājā tato paņņhāya tāya saddhiü samaggavāsaü vasi. S. i. d. ā. j. s.: "Tadā kinnaro Kosalarājā ahosi, kinnarã Mallikā devã ahosi. Bhallāņiyarājā aham evā" 'ti. Bhallāņiyajātakaü $<9. Somanassajātaka.>$ Ko taü hiüsati heņhetãti. Idaü S.J.v. Devadattassa vadhāya parisakkanaü ā. k. Tadā hi S. "na bhikkhave idān' eva pubbe p' esa mama vadhāya parisakkati yevā" 'ti vatvā a. ā.: Atãte Kururaņņhe Uttarapa¤cālanagare Reõu nāma rājā r. kāresi. Tadā Mahārakkhito nāma tāpaso pa¤casatatāpasaparivāro Himavante vasitvā loõambilasevanatthāya cārikaü caranto Uttarapa¤cālanagaraü patvā rājuyyāne vasitvā sapariso piõķāya caranto rājadvāraü pāpuõi. Rājā isiganaü disvā iriyāpathe pasanno alaükatamahāthale nisãdāpetvā paõãtena āhārena parivisitvā "bhante imaü vassārattaü mama uyyāne vasathā" 'ti vatvā tehi saddhiü uyyānaü gantvā vasanaņņhānāni kāretvā pabbajitaparikkhāre datvā vanditvā nikkhami. Tato paņņhāya sabbe pi te rājanivesane bhu¤janti. Rājā pana aputtako putte patheti, puttā n' uppajjanti. Vassārattaccayena Mahārakkhito "idāni Himavanto ramaõi¤ãyo, tatth' eva gamissāmā" 'ti rājānaü āpucchitvā ra¤¤ā katasakkārasammāno nikkhamitvā antarāmagge majjhantikasamaye maggā okkamma ekassa sandacchāyassa rukkhassa heņņhā taruõatiõapiņņhe sapariso nisãdi. Tāpasā kathaü samuņņhāpesuü: "rājagehe vaüsānurakkhako putto n' atthi, sādhu vat' assa sace rājā puttaü labheyya paveõi ghaņãyethā" 'ti. Mahārakkhito pi tesaü kathaü sutvā "bhavissati nu kho ra¤¤o putto udāhu no" #<[page 445]># %< 9. Somanassajātaka. (505.) 445>% \<[... content straddling page break has been moved to the page above ...]>/ ti upadhārento "bhavissatãti" ¤atvā evam āha: "mā bhonto cintayittha, ajja paccåsakāle eko devaputto cavitvā ra¤¤o aggamehesiyā kucchimhi paņisandhiü gaõhissatãti". Taü sutvā eko kåņajaņilo "idāni rājakulåpako bhavissāmãti" cintetvā tāpasānaü gamanakāle gilānālyaü katvā nipajjitvā "ehi gacchāmā" 'ti vutte "na sakkomãti" āha. Mahārakkhito tassa nipannakāraõaü ¤atvā "yadā sakkosi tadā āgaccheyyāsãti" isigaõaü ādāya Himavantam eva gato. Kuhako pi ni vattitvā vegena gantvā rājadvāre ņhatvā "Mahārakkhitassa upaņņhānakatāpaso āgato" ti ra¤¤o ārocāpetvā ra¤¤a vegena pakkosāpito pāsādaü abhiruyha pa¤¤attāsane nisãde. Rājā kuhakaü vanditvā ekamantaü nisinno isãnaü ārogyaü pucchitvā "bhante atikhippaü nivattittha, vegena ken' atthena āgat' atthā" 'ti āha. "âma mahārāja, isigaõo sukhaü nisinno `sādhu vat' assa sace ra¤¤o paveõipālako putto uppajjeyyā' 'ti kathaü samuņņhāpesi, ahaü taü kathaü sutvā `bhavissati nu kho ra¤¤o putto' ti dibbacakkhunā olokento mahiddhikaü devaputtaü `cavitvā aggamahesiyā Sudhammāya kucchismiü nibbattissatãti' disvā `ajānantā gabbhaü nāseyyuü, ācikkhissāmi nesan' ti tumhākaü kathanatthāya āgato, kathitan te mayā, gacchām' ahaü mahārājā" 'ti. Rājā "bhante na sakkā gantun" ti tuņņho pasannacitto kuhakaü tāpasaü uyyānaü netvā vasanaņņhānaü saüvidahitvā adāsi. So tato paņņhāya rājakule bhu¤janto vasati, Dibbacakkhuko t' ev' assa nāmaü ahosi. Tadā B. Tāvatiüsabhavanā cavitvā tattha paņisandhiü gaõhi, jātassa c' assa nāmagahaõadivase Somanassakumāro t' eva nāmam kariüsu, so kumāraparihāren' eva vaķķhati. Kuhakatāpaso uyyānass' ev' ekasmiü passe nānappakāraü såpeyyasāka¤ ca valliphalāni ca ropetvā paõõikānaü hatthe vikiõanto dhanaü. saõņhapesi. B-assa sattavassikakāle ra¤¤o paccanto kuppi. #<[page 446]># %<446 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ So "Dibbacakkhutāpasaü mā pamajjãti" kumāraü paņicchāpetvā "paccantaü våpasamessāmãti" gato. Ath' ekadivasaü kumāro "jaņilaü passissāmãti" uyyānaü gantvā kåņajaņilaü ekaü gaõņhikakāsāvaü nivāsetvā ekaü pārupitvā ubhohi hatthehi dve udakaghaņe gahetvā sākavatthusmiü udakaü āsi¤cantaü disvā "ayaü kåņajaņilo attano samaõadhammaü akatvā paõõikakammaü karotãti" ¤atvā "kiü karosi paõõika gahapatikā" 'ti taü lajjāpetvā avanditvā va nikkhami. Kåņajaņilo "ayaü idān' eva evaråpo paccāmitto, ko jānāti kiü karissati, idān' eva naü nāsetuü vaņņatãti" cintetvā ra¤¤o āgamanakāle pāsāõaphalakaü ekamantaü khipitvā pānãyaghaņaü bhinditvā paõõasālāya tiõāni vikiritvā sarãraü telena makkhetvā paõõasālaü pavisitvā sasãsaü pārupitvā mahādukkhappatto viya ma¤ce nipajji. Rājā āgantvā nagaraü padakkhiõaü katvā nivesanaü apavisitvā "mama sāmikaü Dibbacakhukaü passissāmãti" paõõasāladvāraü gantvā taü vippakāraü disvā "kin nu kho etan" ti anto pavisitvā taü nipannakaü disvā pāde parimajjanto paņhamaü gāthaü āha: @@ Tattha hiüsatãti paharati, heņheņãti akkosati, kvajja setå 'ti ko ajja sayatu. Taü sutvā kåņajaņilo nitthananto uņņhāya dutiyaü gātham āha: @@ #<[page 447]># %< 9. Somanassajātaka. (505.) 447>% @< ahiüsako Renu-m-anuppavissa puttena te heņhayito 'smi devā 'ti. || Ja_XV:192 ||>@ Itoparā uttānasambandhagāthā Pāëinayen' eva veditabbā. @@ @@ @@ @@ @@ Tattha ahiüsako ti ahaü kassaci ahiüsako sãlācārasampanno, Renumanupavissā 'ti mahārāja Reõu ahaü tava puttena mahāparivārena anupavisitvā are kåņatāpasa kasmā tvaü idha vasãti vatvā pāsāõaphalakaü khipitvā ghaņaü bhinditvā hatthehi ca pādehi ca koņņentena viheņhito 'smãti evaü so abhåtam eva bhåtaü viya katvā rājānaü saddahāpesi, āyantå 'ti gacchantu, mama sāmimhi vippaņipannakālato paņņhāya mayi pi so na lajjissatãti kujjhitvā tassa vadhaü āõāpento evam āha, kāsāviyā ti coraghātakā, te pi pharasuhatthā attano vidhānena gacchantå 'ti vadati, varan ti varasãsaü chinditvā āharantu, rājino ti bhikkhave ra¤¤o santike dåtā ra¤¤ā pesitā vegena gantvā mātarā alaükaritvā attano aüke nisãdāpitaü kumāraü parivāretvā etad avocuü. issarenā 'ti ra¤¤ā, vitiõõosãti pariccatto si, sa rājaputto ti bhikkhave tesaü vacanaü sutvā maraõabhayatajjito mātu aükato uņņhāya so rājaputto, #<[page 448]># %<448 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ paņidassayethā ti dassetha, tassā 'ti bhikkhave te dåtā tassa kumārassa taü vacanaü sutvā māretuü avisahantāgoõaü viya naü rajjuyā parikaķķhantā netvā ra¤¤o dassayuü, kumāre pana nãyamāne dāsãgaõaparivutā saddhiü orodhehi Sudhammāpi devã nāgarāpi mayaü niraparādhaü kumāraü māretuü na dassāmā ti tena saddhiü yeva agamaüsu, āgacchun ti tumhākaü āõāya mama santikaü āgamaüsu, hantuü maman ti maü māretuü, ko nãdhā ti ko nu idha mama aparādho yena maü tvaü māresãti pucchi. Rājā "bhavaggaü atinãcaü, tava doso atimahā" ti tassa dosaü kathento @@ Tattha udakaü sajātãti udakorohaõakammam karotãti, taü tādisan ti taü tathāråpaü mama sāmiü Dibbacakkhutāpasaü kasmā tvaü gahapativādena samudācarasãti vadati. Tato kumāro "deva mayhaü gahapatiü ¤eva gahapatin ti vadantassa ko doso" ti vatvā @@ Tattha målā ti målakādimålā, phalā ti nānāvidhāni valliphalāni, te rakkhati gopayatappamatto ti te esa tava kulåpakatāpaso paõõikakammaü karonto nisãditvā rakkhati vatiü katva gopayati appamatto, tena kāraõena so tava brāhmaõo gahapati nāma hoti. "Iti naü aham pi gahapatãti kathesiü, sace na saddahasi catåsu dvāresu paõõike pucchāpehãti". Rājā pucchāpesi. #<[page 449]># %< 9. Somanassajātaka. (505.) 449>% Te "āma mayaü imassa hatthato paõõaü ca phalāphalāni ca vikiõāmā" 'ti āhaüsu. Paõõavatthum pi upakharāpetvā paccakkham akāsi. Paõõasālam pi 'ssa pavisitvā kumārassa parisā paõõavikkayaladdhaü kahāpaõamāsakabhaõķikaü nãharitvā ra¤¤o dassesi. Rājā M-assa niddosabhāvaü ¤atvā: @@ Tato M. cintesi: "evaråpassa bālassa ra¤¤o santike vāsato Himavantaü pavisitvā pabbajituü varaü, parisamajjhe yev' assa dosaü āvikatvā āpucchitvā ajj' eva nikkhamitvā pabbajissāmãti" so parisāya namakkāraü katvā @@ Tattha bālāyaü bālassā 'ti ayaü rājā sayaü bālo imassa bālassa kåņajaņilassa vacanaü sutvā ahetunā va maü ghātaye ti. Eva¤ ca pana vatvā attānaü anujānāpento itaraü gātham āha: @@ Tattha visate ti visāle mahante jāte, dunnikkhayo ti dunnikkaķķhiyo. #<[page 450]># %<450 XV. Vãsatinipāta.>% Tatoparā ra¤¤o ca puttassa vacanapaņivacanagāthā honti: @@ @@ @@ @@ Tattha dukkhā ti tāta pabbajjā nāma parapaņibaddhā jãvikatthā dukkhā mā pabbaji rājā hohãti taü yāci, kinnå dha devā 'ti deva ye tava bhogā tesu kin nāma bhu¤jitabbam atthi, parivāritā ti paricāritā ayam eva vā pāņho, tassa kira jātissara¤¤āõaü uppajji, tasmā evam āha, paraneyyan ti andhaü viya yaņņhiyā parena netabbaü, tādise ti tādisassa ra¤¤o santike na paõķitena vasitabbaü, mayā attano ¤āõabalena ajja jãvitaü laddhaü, nāhaü tava santike vasissāmãti ¤āpetuü evam āha, yathāmatin ti sace puna mayhaü evaråpo doso hoti atha tvaü yathājjhāsayaü karohãti puttaü khamāpesi. M. rājānaü ovadanto aņņha gāthā abhāsi: #<[page 451]># %< 9. Somanassajātaka. (505.) 451>% @@ @@ @@ @@ @@ @@ @@ @@ #<[page 452]># %<452 XV. Vãsatinipāta.>% Tattha anisammā 'ti anoloketvā anupadhāretvā, anavatthāya cintitan ti na ca avatthapetvā na tuletvā na tãretvā cintitaü, vipāko hoti pāpako ti tassa hi yathā nāma bhesajjassa vebhaīgo vipatti evam evaü vipāko hoti pāpako, asa¤¤ato ti kāyādãhi asa¤¤ato dussãlo, taü na sādhå 'ti taü tassa kokhanatthaü na sādhu, nānisammā 'ti anisāmetvā ki¤ci kammaü na kareyya, paõayeyyā 'ti paņņhapeyya pavatteyya, vegā ti vegena sahasā, sammāpaõidhi cā 'ti sammāpaõidhinā yoniso ņhapitena cittena katā narassa atthā pacchā anānutappā bhavantãti attho, vibhajjā 'ti imāni kātuü yuttāni imāni kātuü ayuttānãti evam a¤¤āya vibhajitvā, kammāyatanānãti kammāni, vaddhānumatānãti paõķitehi anumatāni anavajjāni honti. katukan ti deva kaņukasambādhaü sukicchaü maraõabhayaü patto 'mhi, laddhå 'ti attano ¤āõabalena labhitvā, pabbajjamevābhimano ti pabbajjābhimukhacitto yev' asmi. Evam M-ena dhamme desite rājā deviü āmantetvā @@ Tattha yācitave ti yācituü. Sā pabbajjāyam eva uyyojentã @@ Tattha nisammā 'ti pabbajanto ca nisāmetvā micchādiņņhikānam pabbajjaü pahāya sammādiņņhiyuttaü niyyānikaü pabbajjaü pabbaja. Atha rājā gātham āha: @@ #<[page 453]># %< 9. Somanassajātaka. (505.) 453>% @< yācassu puttaü iti vuccamānā bhiyyo va ussāhayase kumāran ti. || Ja_XV:217 ||>@ Tattha yādisa¤cā 'ti yādisaü idaü tvaü vadesi taü acchariyaråpaü va. dukkhitan ti pakatiyāpi maü dukkhitaü bhiyyo dukkhāpayasi. Puna devã gātham āha: @@ Tattha vippamuttā ti rāgādãhi vippamuttā, parinibbutā ti kilesaparinibbānena nibbutā, tamariyamaggan ti taü tesaü Buddhādãnaü ariyānaü santakaü maggaü paņipajjamānaü mama puttaü vāretuü na vussahāmi devā 'ti. Tassā vacanaü sutvā rājā osānagātham āha: @@ Tattha bahuņhānacintino ti bahukāraõacintino, yesāyan ti yesaü ayaü Somanassakumārasseva hi subhāsitaü sutvā appossukkā jātā, rājāpi tad eva sandhāyāha. M. mātāpitaro vanditvā "sace mayhaü doso atthi khamathā" 'ti āha, mahājanassa a¤jaliü katvā Himavavantābhimukho gantvā manussesu nivattesu manussavaõõenāgantvā devatāhi sattapabbatarājiyo atikkamitvā Himavantaü nãto, Vissakammena nimmitāya paõõasālāya isipabbajjaü pabbaji, taü tattha yāva soëasavassakālā rājakulaparicārikavesena devatā yeva upaņņhahiüsu. Kåņajaņilam pi mahājano pothetvā jãvitakkhayaü pāpesi. M. jhānābhi¤¤aü nibbattetvā Brahmalokåpago ahosi. #<[page 454]># %<454 XV. vãsatinipāta.>% S. i. d. ā.: "evaü bhikkhave pubbe p' esa mayhaü vadhāya parisakkati yevā" 'ti vatvā j. s.:"Tadā kuhako Devadatto ahosi, mātā Mahāmāyā, Rakkhito Sāriputto, Somanassakumāro aham evā" 'ti. Somanassajātakaü. $<10. Campeyyajātaka.>$ Kā nu vijjurivābhāsãti. Idaü S.J.v. uposathakammaü ā. k. Tadā hi S. "sādhu vo kataü upāsakā uposathavāsaü vasantehi, porāõakapaõķitā nāgasampattiü pahāya uposathavāsaü vasiüsu yevā" 'ti vatvā tehi yācito a. ā.: A. Aīgaraņņhe Aīge ca Magadharaņņhe Magadhe ca r. kārente Aīga-Magadha-raņņhānaü antare Campā nāma nadã, tattha nāgabhavanaü ahosi, Campeyyo nāma nāgarājā r. kāresi. Kadāci Magadharājā Aīgaraņņhaü gaõhāti, kadāci Aīgarājā Magadharaņņhaü. Ath' ekadivasaü Magadharājā Aīgena saddhiü yujjhitvā yuddhaparājito assaü āruyha palāyanto Aīgara¤¤o yodhehi anubaddho puõõaü Campānadiü patvā "parahatthe maraõato nadiü pavisitvā nataü seyyo" ti assen' eva saddhiü nadiü otari. Tadā Campeyyo nāgarājā anto udake ratanamaõķapaü nimminitvā mahāparivāro mahāpānaü pivati. Asso ra¤ ¤ā saddhiü udake nimujjitvā nāgara¤¤o purato otari. Nāgarājā alaükatapaņiyattaü rājānaü disvā sinehaü uppādetvā āsanā uņņhāya" mā bhāyi mahārājā 'ti rājānaü attano pallaüke nisãdāpetvā udake nimuggakāraõaü pucchi. Rājā yathābhåtaü kathesi. Atha naü "mā bhāyi mahārāja, ahan taü dvinnaü raņņhānaü sānikaü karissāmãti" assāsetvā sattāhaü mahantaü yasaü anubhavitvā sattame divase Magadharājena saddhiü nāgabhavanā nikkhami. Magadharājā nāgarājassānubhāvena Aīgarājānaü gahetvā jãvitā voropetvā dvãsu raņņhesu r. kāresi. Tato paņņhāya ra¤¤o ca nāgarājassa ca vissāso thiro ahosi, rājā anusaüvaccharaü Campānadãtãre ratanamaõķapaü kāretvā mahantena pariccāgena nāgara¤¤o balikammaü karoti, #<[page 455]># %< 10. Campeyyajātaka. (506.) 455>% \<[... content straddling page break has been moved to the page above ...]>/ so mahantena parivārena nāgabhavanā nikkhamitvā balikammaü paņicchati, mahājano nāgara¤¤o sampattiü oloketi. Tadā B. daliddakule nibbatto rājaparisāya saddhiü nadãtãraü gantvā taü nāgarājassa sampattiü disvā lobhaü uppādetvā taü upaņņhayamāno dānaü datvā sãlaü rakkhitvā Campeyyanāgarājassa kālakiriyato sattame divase cavitvā tassa vasanapāsāde sirisayanapiņņhe nibbatti, sarãraü sumanadāmavaõõaü mahantaü ahosi. So taü disvā vippaņisārã hutvā "mayā katakusalanissandena chasu kāmaggesu issariyaü koņņhe paņisāmitaü dha¤¤aü viya ahosi, sv-āhaü imissā tiracchānayoniyaü paņisandhiü gaõhiü, kim me jãvitenā" 'ti maraõacittaü uppādesi. Atha naü sumanā nāma nāgamāõavikā disvā "mahānubhāvo Sakko nibbatto bhavissatãti" sesanāgamāõavikānaü sa¤¤aü adāsi, sabbā nānāturiyahatthā āgantvā tassa upahāraü kariüsu. Tassa taü nāgabhavanaü Sakkabhavanaü viya ahosi, maraõacittaü paņippasambhi, sappasarãraü vijahitvā sabbālaükārapaņimaõķito sayanapiņņhe nisãdi. Ath' assa tato paņņhāya yaso mahā ahosi, so tattha nāgarajjaü kārento aparabhāge vippaņisārã hutvā "kim me imāya tiracchānayoniyā, uposathavāsaü vasitvā ito mu¤citvā manussapathaü gantvā saccāni paņivijjhitvā dukkhass' antaü karissāmãti" cintetvā tato paņņhāya tasmiü yeva pāsāde uposathakammaü karoti, alaükatanāgamāõavikā tassa santikaü gacchanti, yebhuyyena sãlaü bhijjati. So tato paņņhāya pāsādā nikkhamitvā uyyānaü gacchati, tā tatrāpi gacchanti, uposatho bhijjat' eva, so cintesi: "mayā ito nāgabhavanā nikkhamitvā manussalokaü gantvā uposathavāsaü vasituü vaņņatãti" so tato paņņhāya uposathadivasesu nāgabhavanā nikkhamitvā ekassa paccantagāmassa avidåre mahāmaggasamãpe vammãkamatthake #<[page 456]># %<456 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "mama cammādãhi athikā cammādãni gaõhantu, maü kãëāsappaü vā kātukāmā kãëasappaü karontå" 'ti sārãraü dānamukhe vissajjetvā bhoge ābhu¤jitvā nipanno uposathavāsaü vasati. Mahāmaggena gacchantā ca āgacchantā ca taü disvā gandhādãhi påjetvā pakkamanti, paccantagāmavāsino "mahānubāhvo nāgarājā" ti tassa upari maõķapaü karitvā samantā vālukaü okiritvā gandhādãhi påjayiüsu. Tato paņņhāya manussā M-tte pasãditvā påjaü katvā puttaü patthenti. M. pi uposathakammaü karonto cātuddasãpannarasesu vammãkamatthake nipajjitvā pāņipade nāgabhavanaü gacchati, tass' evaü uposathaü karontassa addhā vãtivatto. Ekadivasaü Sumanā aggamahesã āha: "deva tvaü manussalokaü gantvā uposathaü upavasasi, manussaloko ca sāsaüko sappaņibhayo, sace te bhayaü uppajjeyya atha mayaü yena nimittena jāneyyāma taü no ācikkhā" 'ti. Atha naü M. maīgalapokkharaõiyā tãraü netvā "sace maü bhadde koci paharitvā kilamessati imissā pokkharaõiyā udakaü āvilaü bhavissati, sace supaõõā gahessanti udakaü pakkamissati, sace ahiguõņiko gaõhissati udakaü lohitavaõõaü bhavissatãti" evaü tassā tãõi nimittāni ācikkhitvā catuddasauposathaü adhiņņhāya so nāgabhavanā nikkhamitvā tattha gantvā vammãkamatthake nipajji sarãrasobhāya vammãkaü sobhayamāno, sarãraü hi 'ssa rajatadāmaü viya setaü ahosi, matthako rattakambalabheõķuko viya, imasmiü pana jātake B-assa sarãraü naīgalasãsappamāõaü viya ahosi, Bhåridattajātake åruppamāõaü, Saükhapālajātake ekadoõikanāvappamāõaü. Tadā eko Bārāõasãvāsimāõavo Takkasilaü gantvā disāpāmokkhassāacariyassa santike ālambanamantaü uggaõhitvā tena maggena attano gehaü gacchanto M-aü disvā #<[page 457]># %< 10. Campeyyajātaka. (506.) 457>% \<[... content straddling page break has been moved to the page above ...]>/ "imaü sappaü gahetvā gāmanigamarājadhānisu kãëāpento dhanaü uppādessāmãti" cintetvā dibbosadhāni gahetvā dibbamantaü parivattetvā tassa santikaü agamāsi. Dibbamantaü sutakālato paņņhāya M-assa kaõõesu tattasalākappavesanakālo viya jāto, matthako sikharena abhimatthiyamāno viya jāto. So "ko nu kho eso" ti bhogantarato sãsaü ukkhipitvā olokento ahiguõņhikaü disvā cintesi: "mama visaü mahantaü, sace 'haü kujjhitvā nāsāvātam vissajjessāmi etassa sarãraü bhusamuņņhi viya vippakirissati, atha me sãlaü khaõķaü bhavissati, na taü olokessāmãti" so akkhãni nimmãletvā sãsaü bhogantare ņhapesi. Ahiguõķikabrāhmaõo osadhaü khāditvā mantaü parivattetvā kheëaü M-assa sarãre opi, osadhāna¤ ca mantassa cānubhāvena kheëena phuņņhaphuņņhaņņhāne photānaü uņņhānakālo viya jāto, atha naü so naīguņņhe gahetvā kaķķhitvā dãghato nipajjāpetvā ajapadena daõķena uppãëetvā dubbalaü katvā sãsaü daëhaü gahetvā nippãëesi. M. mukhaü vivari, ath' assa mukhe kheëaü opitvā osadhamantaü katvā dante bhindi, mukhaü lohitassa påri. M. sãlabhedabhayena evaråpaü dukkhaü adhivāsento akkhãni ummãletvā olokanamattam pi na kari. So pi "nāgarājānaü dubbalaü karissāmãti" naīguņņhato paņņhāy' assa aņņhãni cuõõayamāno viya sakalasarãraü madditvā paņņakaveņhanan nāma veņhesi, tantamajjitan nāma majji, naīguņņhe gahetvā dussapoņhiman nāma poņhesi. M-assa sakalasarãraü lohitamakkhitaü ahosi, so mahāvedanaü adhivāseti. Ath' assa dubbalabhāvaü ¤atvā vallãhi peëaü karitvā tattha naü pakkhipitvā paccantagāmaü netvā mahājanamajjhe kãëāpesi, #<[page 458]># %<458 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ nãlādãsu vaõõesu vaņņacaturassādisu saõņhānesu aõuüthålādãsu pamāõesu yaü yaü brāhmaõo icchati M. taü tad eva katvā naccati, phaõasatam pi phaõasahassam pi karoti yeva. Mahājano pasãditvā bahuü dhanam adāsi, ekadivasam eva kahāpaõasahassaü sahassagghaõake ca parikkhāre labhi. Brāhmaõo ādito va "sahassaü labhitvā vissajjessāmãti" cintesi, taü pana dhanaü labhitvā "paccantagāme yeva tāva me ettakaü dhanaü laddhā rājarājamahāmaccānaü santike bahuü labhissāmãti" sakaņa¤ ca sukhayāna¤ ca gahetvā sakaņe parikkhāre ņhapetvā sukhayānake nisinno mahantena parivārena M-aü gāmanigamādãsu kãëāpento "Bārāõasiyam Uggasenara¤¤o santike kãëāpetvā vissajjessāmãti" agamāsi. So maõķuke māretvā nāgara¤¤o deti. Nāgarājā punappuna "n' esa maü nissāya māressatãti" na khādati. Ath' assa madhulāje adāsi. M. "sac' āhaü gocaraü gaõhissāmi anto peëāya eva maraõaü bhavissatãti" te pi na khādati. Brāhmaõo māsamattena Bārāõasiü patvā dvāragāmesu kãëāpento bahuü dhanaü labhi. Rājāpi taü pakkosāpetvā "amhākaü kãëāpehãti āha."Sādhu deva, sve pannarase tumhākaü kãëāpessāmãti". Rājā "sve nāgarājā rājaīgaõe naccissati, mahājano sannipatitvā passatå" 'ti bheri¤ carāpetvā punadivase rājaīgaõaü alaükārāpetvā brāhmaõaü pakkosāpesi. So ratanapeëāya M-aü netvā citratthare peëaü ņhapetvā nisãdi. Rājāpi pāsādā oruyha mahājanaparivuto rājāsane nisãdi. Brāhmaõo M-aü nãharitvā naccāpesi. Mahājano sakabhāvena saõņhātuü na sakkoti, celukkhepasahassāni vattanti, B-assa upari sattaratanavassaü vassati. Tassa gahitassa māso sampåri, ettakaü kālaü nirāhāro va ahosi. #<[page 459]># %< 10. Campeyyajātaka. (506.) 459>% Sumanā "aticirāyati me piyasāmiko, idāni 'ssa idha anāgacchantassa māso sampuõõo, kin nu kho kāraõan" ti gantvā pokkharaõiü olokentã lohitavaõõaü udakaü disvā "ahiguõķikena gahito bhavissatãti" ¤atvā nāgabhavanā nikkhamitvā vammãkasantikaü gantvā M-assa gahitaņņhāna¤ ca kilamitaņņhāna¤ ca disvā kanditvā paccantagāmaü gantvā pucchitvā taü pavattiü sutvā Bārāõasiü gantvā rājaīgaõe parisamajjhe ākāse rudamānā aņņhāsi. M. naccanto va ākāsaü olokento taü disvā lajjito peëaü pavisitvā nipajji. Rājā tassa peëaü paviņņhakāle "kin nu kho kāraõan" ti ito c' ito ca olokento taü ākāse ņhitaü disvā paņhamaü gātham āha: @@ Tattha na taü ma¤¤āmi mānusin ti ahan taü mānusãti na ma¤¤āmi, tayā ekāya devatāya gandhabbiyā vā bhavituü vaņņatãti vadati. Idāni tesaü vacanapaņivacanagāthāyo honti: @@ @@ @@ @@ #<[page 460]># %<460 XV. Vãsatinipāta.>% @@ Tattha atthenamhãti ahaü ekaü kāraõaü paņicca idhāgatā, kupitindriyā ti kilantindriyā, vārigaõā ti assubindughaņā, urago ti cāhå ti urago ti cāyaü mahājano katheti, puriso ti ayaü puriso taü nāgarājānaü jãvikatthāya aggahesi, vanibbakassā 'ti imassa vanibbakapurisassa kathan nu esa mahānubhāvo samāno hatthatthaü āgato ti pucchati, dhamma¤cā 'ti pa¤casãladhammaü uposathavāsadhamma¤ ca garuü karonto viharati, tasmā iminā purisena gahito pi sac' āhaü imassa upari nāsāvātaü vissajjesāmi bhusamuņņhiü viya karissati evaü me sãlaü bhijjissatãti sãlabhedabhayaü parakkamma taü dukkhaü adhivāsetvā tapo karoti viriyaü eva karotãti āha. Rājā "kahaü pan' eso iminā gahito" ti pucchi. Ath' assa sā ācikkhantã @@ Tattha catuppathe ti catukkamaggassa āsannaņņhāne ekasmiü vammãke caturaīgasamannāgataü adhiņņhānaü adhiņņhahitvā uposathavāsam vasanto nipajjatãti attho, taü bandhanā ti taü evaü dhammikaü guõavantaü nāgarājānaü etassa dhanaü datvā peëabandhanā pamu¤ca. Eva¤ ca pana vatvā puna pi yācantã dve gāthā abhāsi: @@ @@ #<[page 461]># %< 10. Campeyyajātaka. (506.) 461>% Tattha soëasā 'ti mā tvaü esa yo vā so vā daliddanāgo ti ma¤¤ittha, etassa hi ettikā sabbālaükārapatimaõķitā itthiyo va, sesā sampatti aparimāõā ti dasseti, vārigehāsayā ti udakacchadanaü udakagabbhaü katvā tattha sayanasãlā, ossaņņhakāyo ti nissaņņhakāyo hutvā, carātå 'ti caratu. Atha naü rājā tisso gāthā abhāsi: @@ @@ @@ Tattha luddā 'ti rājā uragaü mocetuü ahiguõķikaü āmantetvā tassa dātabbaü deyyadhammaü dassento evam āha. gāthā pana heņņhā vuttatthā yeva. Atha naü luddo āha: @@ Tattha tava vacanan ti mahārāja vināpi dānena tava vacanam eva amhākaü garuü, mu¤cemu nan ti mu¤cissāmi etan ti vadati. Eva¤ ca pana vatvā M-aü peëato nãhari. Nāgarājā nikkhamitvā pupphantaraü pavisitvā taü attabhāvaü vijahitvā māõavakavaõõena alaükatasarãro paņhaviü bhindanto viya nikkhamitvā aņņhāsi. Sumanā ākāsā otaritvā tassa santike ņhitā. Nāgarājā a¤jalim paggayha rājānaü namassamāno aņņhāsi. #<[page 462]># %<462 XV. Vãsatinipāta.>% Tam atthaü pakāsento S. dve gāthā abhāsi: @@ @@ Tattha passeyyamme nivesanan ti mama nivesanaü Campeyyanāgabhavanaü ramaõãyaü passitabbayuttakaü tan te ahaü dassetukāmo taü sabalavāhano āgantvā passa narindā 'ti vadati, dubbissasan ti dubbissasanãyaü, sace cā 'ti sace maü yācasi passeyyāma te nivesanāni api ca kho pana taü na saddahāmãti vadati. Atha naü saddahāpetuü sapathaü karonto M. dve gāthā abhāsi: @@ @@ Tattha saüvaņņayaü bhåtadharā vasundharā ti ayaü bhåtadharā ti ca vasundharā ti ca saükhaü gatā mahāpaņhavã kila¤jaü viya saüvaņņeyya, samålamubbahe ti evaü Mahāsinerupabbato samålo uņņhāya purāõapaõõaü viya ākāse pakkhandeyya. So M-ena evaü vutte pi asaddahanto @@ #<[page 463]># %< 10. Campeyyajātaka. (506.) 463>% @< sace ca maü yācasi etam atthaü dakkhemu te nāga nivesanānãti. || Ja_XV:237 ||>@ Puna pi tam eva gāthaü vatvā "tvaü mayā kataguõaü jānituü arahasi, saddahituü pana yuttabhāvaü vā ayuttabhāvaü vā ahaü jānissāmãti" pakāsento itaraü gātham āha: @@ Tattha uëārā ti uëāravisā, jānitaye ti jānituü. Atha naü saddahāpetuü puna sapathaü karonto M. @@ Tattha paccatan ti paccatu, kamma katan ti katakammaü, evaü guõakārakaü tumhādisaü yo na jānāti so evaråpo hotå ti vadati. Ath' assa rājā saddahitvā thutim akāsi: @@ Tattha tavamesa hotå 'ti tava esā paņi¤¤ā saccā hotu, aggiü va gimhāsu vivajjayantå 'ti yathā manussā gimhakāle santāpaü anicchantā jalamānaü aggiü vivajjenti evaü vivajjentu dårato va pariharantu. M. pi ra¤¤o thutiü karonto itaraü gātham āha: @@ #<[page 464]># %<464 XV. Vãsatinipāta.>% Taü sutvā rājā nāgabhavanaü gantukāmo senaü gamanasajjaü kātuü āõāpento @@ Tattha kambojake assatare sudante ti susikkhite kambojakaraņņhasambhave assatare yojentu. Itarā abhisambuddhagāthā: @@ Tattha bahu sobhamāno ti bhikkhave Bārāõasirājā soëasahi nārisahassehi purakkhato parivārito tassa nārigaõassa majjhe Bārāõasito nāgabhavanaü gacchanto ativiya sobhamāno pāyāsi. Tassa nagarā nikkhantakāle yeva M. attano ānubhāvena nāgabhavane sabbaratanamayaü pākāra¤ ca dvārāņņālake ca dissamānaråpe katvā nāgabhavanagamanamaggaü alaükatapaņiyattaü māpesi. Rājā sapariso tena maggena nāgabhavanaü pavisitvā ramaõãyaü bhåmibhāga¤ ca pāsāde ca addasa. Tam atthaü pakāsento S. āha: @@ @@ @@ @@ #<[page 465]># %< 10. Campeyyajātaka. (506.) 465>% @@ Tattha suvaõõacitakan ti suvaõõavālukāya santhataü, vyamhan ti alaükatanāgabhavanaü, Campeyyassā 'ti nāgabhavanaü pavisitvā Campeyyanāgarājassa nivesanaü pāvisi, kaüsavijjupabhassaran ti meghamukhe suvaõõavaõõasa¤caraõavijju viya obhāsamānaü, gandhasameritan ti nānāvidhehi dibbagandhehi anusa¤caritaü, caritaü gaõenā 'ti taü nivesanaü nāgaka¤¤ānaü caritam anusa¤caritaü, candanasāralitte ti dibbasāracandanena anulitte. Tattha nisinnamattass' ev' assa nānaggarasaü dibbabhojanaü upanāmesuü tathā soëasannaü itthisahassānaü sesaparisāya ca. So sattāhamattaü sapariso dibbannapānādãni paribhu¤jitvā dibbehi kāmaguõehi abhiramitvā sukhasayane nisinno M-assa yasaü vaõõetvā "nāgarāja tvaü evaråpaü sampattiü pahāya manussaloke vammikamatthake nipajjitvā kasmā uposathavāsaü vasasãti" pucchi. So pi 'ssa kathesi. Taü atthaü pakāsento S. āha: @@ @@ #<[page 466]># %<466 XV. Vãsatinipāta.>% @@ @@ @@ @@ @@ Tattha tā ti soëasasahassanāgaka¤¤ā sandhāyāha, kambukāyåradharā ti suvaõõābharaõadharā, vaņņaīgulãti pavāëaükurasadisavaņņaīgalã, tambatalåpapannā ti abhirattehi hatthapādatalehi samannāgatā, pāyentãti dibbapānaü ukkhipitvā taü pāyenti, puthulomamacchā ti puthulapattehi nānāmacchehi samannāgatā, adāsakuntābhirudā ti adāsasaükhātehi sakuõehi abhirudā, sutitthā ti sundaratitthā, diviyā ca haüsā ti dibbahaüsā ca, sampatantãti manu¤¤aravaü ravantā rukkhato rukkhaü sam atanti, dibbā ca gandhā ti tāsu pokkharaõãsu satataü dibbagandhā vāyanti, abhipatthayāno ti patthayanto vicarāmi, tasmā ti tena kāraõena parakkamma viriyaü paggahetvā tapo karomi uposathaü upavasāmãti. Evaü vutte rājā @@ @@ #<[page 467]># %< 10. Campeyyajātaka. (506.) 467>% Tattha surosito ti suvilitto. Ath' assa ācikkhanto nāgarājā āha: @@ Tattha suddhã cā 'ti mahārāja a¤¤atra manussalokā amatamahānibbānasaükhātā suddhi vā silasaüyamo vā n' atthi, antan ti manussayoniü laddhā jātimaraõassa antaü karissāmãti tapo karomi. Taü sutvā rājā @@ Tattha nariyo 'ti imā tava nāgaka¤¤ā ca tava¤ ca disvā bahåni pu¤¤āni karissāmãti vadati. Atha naü nāgarājā @@ Tattha karohãti kareyyāsi mahārāja. Evaü vutte Uggaseno gantukāmo hutvā "nāgarāja ciraü vasit' amha, gamissāmā" 'ti āpucchi. Atha naü M. "tena hi mahārāja yāvadicchakaü dhanaü gaõhā" 'ti dhanaü dassento @@ #<[page 468]># %<468 XV. Vãsatinipāta.>% @@ @@ Tattha rāsãti tesu tesu ņhānesu tālappamāõarāsiyo, sovaõõagharānãti suvaõõagehāni, nikkaddamā ti evan te antepure bhåmi nikkaddamā ca nãrajā ca bhavissati, etādisan ti evaråpaü suvaõõamayaü rajatapākāraü muttāveëuriyasanthatabhåmibhāgaü, phãtan ti phãtaü taü Bārāõasinagara¤ ra āvasa, anomapa¤¤ā 'ti alāmakapa¤¤a. Rājā tassa kathaü sutvā adhivāsesi. Atha M. nāgabhavane bheri¤ carāpesi: "sabbā rājaparisā yāvadicchakaü hira¤¤asuvaõõādikaü dhanaü gaõhantå" 'ti ra¤¤o ca anekehi sakaņasatehi dhanaü pesesi. Tadā rājā mahantena yasena nāgabhavanā nikkhamitvā Bārāõasim eva gato. Tato paņņhāya kira Jambudãpatalaü sahira¤¤aü jātaü. S. i. d. ā. "evaü porāõakapaõķitā nāgasampattiü pahāya uposathavāsaü vasiüså" 'ti vatvā j. s.: "Tadā ahiguõķiko Devadatto ahosi, Sumanā Rāhulamātā. Uggaseno Sāriputto, Campeyyanāgarājā aham evā" 'ti. Campeyyajātakaü. $<11. Mahāpalobhanajātaka.>$ Brahmalokā cavitvānā 'ti. Idaü S. J. v. visuddhasaükilesaü ā. k. Vatthuü heņņhā vitthāritam eva. Idha pana S. "bhikkhå mātugāmo nām' esa visuddhasatte pi saükiliņņhe karontãti" vatvā a. ā.: #<[page 469]># %< 11. Mahāpalobhanajātaka. (507.) 469>% A. B. Cålapalobhane vuttanayena atãtavatthuü vitthāretabbaü. Tadā pana M. Brahmalokā cavitvā Kāsira¤¤o putto hutvā nibbatti, Anitthigandha-kumāro nāma ahosi, itthãnaü hatthe na saõņhāti, purisavesena tha¤¤aü pāyenti, jhānāgāre vasati, itthiyo na passati. Taü atthaü pakāsento S. catasso gāthā abhāsi: @@ @@ @@ @@ Tattha sabbakāmasamiddhiså 'ti sabbakāmānaü samiddhisu sampattiyuttassa ra¤¤o putto hutvā eko devaputto nibbatti, svāsså 'ti so kumāro. tāyevā 'ti tāya Brahmaloke nibbattitāya jhānasa¤¤āya eva, sumāpitan ti pitarā suddhaü manāpaü katvā māpitaü, rahasi jhāyathā 'ti mātugāmaü apassanto vasi, paridevesãti vilapati. Pa¤camā ra¤¤o paridevanagāthā: @@ Tattha kho nu khettha so ti ko nu kho ettha etassa kāmānaü bhu¤janaupāyo, ko nu kho idh' upāyo so ti pi pāņho, aņņhakathāyam pana ko nu kho etaü upavasitvā upalāpanakāraõaü jānātãti vuttaü, ko vā jānāti ki¤canan ti ko vā etassa pabuddhanakāraõaü jānātãti attho. Tatoparaü diyaķķhābhisambuddhagāthā: @@ #<[page 470]># %<470 XV. Vãsatinipāta.>% Tattha ahå ti bhikkhave, tattheva antepure cålanāņakānaü antare ekā taruõakumārikā ahosi, padakkhiõā ti susikkhitā. @@ upaķķhagāthā kumārikāya vuttā. Tattha sace bhattā ti sace esa mayhaü pati bhavissati. Taü tathāvādiniü rājā kumāriü etad abravi: @@ Tattha tava bhattā bhavissatãti tav' esa pati bhavissati, tva¤ ¤eva tassa aggamahesã bhavissasi, gaccha naü palobhehi, kāmarasaü jānāpehãti. Evaü vatvā rājā "imissā kira okāsaü karontå" 'ti kumārassa upaņņhānaü pesesi. Sā paccåsakāle vãõaü ādāya gantvā kumārassa sayanagabbhassa bahi avidåre ņhatvā agganakhehi vãõaü vādentã madhurena sarena gāyitvā taü palobhesi. Tam atthaü pakāsento S. āha: @@ @@ @@ @@ @@ @@ @@ @@ #<[page 471]># %< 11. Mahāpolabhanajātaka. (507.) 471>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 472]># %<472 XV. Vãsatinipāta.>% Tattha antepuran ti kumārassa vasanaņņhānaü, bahun ti bahuü nānappakārakaü, kāmåpasaühitan ti kāmanissitaü pavattayamānā, kāmacchandassā 'ti assa Anitthigandhakumārassa kāmacchando uppajji, janan ti attano santikāvacaraü parivārakajanaü, uccāvacan ti uggataü anuggata¤ ca, bhu¤jeyyā 'ti sace bhu¤jeyyāsi. chādeyyun ti ete kāmā nāma tava rucceyyuü, so pamadā ti sutvā tuõhã ahosi, itarā punadivase pi gāyi, evaü kumāro paņibaddhacitto hutva tassāgamanaü rocento paricārake āmantetvā iüghā 'ti gātham āha, tirokuķķamhãti sayanagabbhakuķķassa bahi, mā a¤¤o ti a¤¤o kāme paribhu¤janto puriso nāma mā siyā, hantuü upakkamãti antaravãthiyaü otaritvā māretuü ārabhi, vikkandiüså 'ti kumārena katipayesu purisesu pahaņesu purisā palāyitvā gehāni pavisiüsu, so purise alabhanto thokaü vissami, tasmiü khaõe rājaīgane sannipatitvā upakko siüsu, janaü heņhetyadåsakan ti niraparādhaü janaü heņheti taü gaõhāpethā 'ti vadiüsu, rājā upāyena kumāraü gaõhāpetvā imassa kiü kattabban ti pucchi, deva a¤¤aü n' atthi: imaü pana kumāraü tāya kumārikāya saddhiü raņņhā pabbājetuü vaņņatãti vutte tathā akāsi, tam atthaü pakāsento S. ta¤cā 'ti ādim āha, tattha vihāhesãti pabbājesi, na te vattabba tāvāde ti yattakaü mayhaü vijitaü tattake tayā na vattabbaü, u¤chāyā ti phalāphalatthāya, tasmiü pana vanaü paviņņhe itarā yaü tattha pacitabbayuttakaü atthi taü pacitvā tassāgamanaü olokentã paõõasāladvāre nisãdati, evaü kāle gacchante ekadivasaü antaradãpavāsã eko iddhimantatipaso assamato nikkhamitvā maõiphalakaü viya udakaü maddamāno va ākāse uppatitvā bhikkhācāraü gacchanto paõõasālāya uparibhāgaü patvā dhåmaü disvā imasmiü ņhāne manussā vasanti ma¤¤e ti puõõasāladvāre otari, sā taü disvā nisãdāpetvā paņibaddhacittā hutvā itthikuttaü dassetvā tena saddhiü anācāraü cari, tam atthaü pakāsento S. athetthā 'ti ādim āha, tattha isimāga¤chãti isi āga¤chi, samuddaü uparåparãti samuddassa matthakamatthakena passa yāva sudāruõan ti passatha bhikkhave tāya kumārikāya yāva sudāruõaü kammaü katan ti attho, sāyan ti sāyaõhasamaye, disvā taü vijahituü asakkonto sakaladivasaü tatth' eva hutvā sāyaõhasamaye rājaputtaü āgataü disvā palāyituü vehāsaü āgamissan ti uppatanākāraü karonto patitvā mahaõõave sãdati, isiü disvā ti anubandhamāno gantvā passitvā, anukampāyā 'ti sac' āyaü bhåmiyā āgato abhavissa palāyitvā ara¤¤aü paviseyya, #<[page 473]># %< 12. Pa¤capaõķitajātaka. (508.) 13. Hatthipālajātaka. (509.) 473>% ākāsenāgato bhavissati tasmā samudde patito pi uppatanākāram eva karotãti anukampaü uppādetvā tass' eva anukampāya abhāsatha, tāsaü pana gāthānaü attho Tikanipāte vutto yeva, nibbidā ahå 'ti kāmesu nibbedo jāto, porāõakaü maggan ti pubbe adhigataü jhānavisesaü, pabbajitvānā 'ti taü itthiü manussavāsaü netvā nivattitvā ara¤¤e isipabbajjaü pabbajitvā kāmarāgaü virājayi virājetvā Brahmalokåpago ahosi. S. i. d. ā. "evaü bhikkhave mātugāmaü paņicca visuddhasattāpi saükilissantãti" vatvā s. p. j. s. (Saccapariyosāne ukkhaõņitabhikkhu arahattaü patto): "Tadā Anitthigandhakumāro aham eva ahosin" ti. Mahāpalobhanajātakaü. $<12. Pa¤capaõķitajātaka.>$ Pa¤capaõķitajātakaü Mahāummagge āvisabhavissati. Pa¤capaõķitajātakaü. $<13. Hatthipālajātaka.>$ Cirassaü vata passāmãti. Idaü S. j. v. nekkhammaü ā. k. Tadā hiS. "na bhikkhave idān' eva pubbe pi T. nekkhammaü nikkhanto yevā" 'ti vatvā a. ā.: A. B. Esukārã nāma rājā ahosi. Tassa purohito daharakālato paņņhāya piyasahāyo. Te utho pi aputtakā ahesuü. Te ekadivasaü sukhasamaye nisinnā mantayiüsu: "amhākaü issariyaü mahantaü, putto vā dhãtā vā n' atthi, kin nu kho kattabban" ti. Tato rājā purohitaü āha: "samma sace tava gehe putto jāyissati mama rajjassa sāmiko bhavissati, sace mama putto jāyissati tava gehe bhogānaü sāmiko bhavissatãti" evaü ubho pi a¤¤ama¤¤aü saīgaraü akaüsu. Ath' ekadivasaü purohito bhogagāmaü gantvā āgamanakāle dakkhiõadvārena nagaraü pavisanto bahinagare ekaü bahuputtikaü nāma duggatitthiü passi, #<[page 474]># %<474 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ tassā satta puttā sabbe va ārogā, eko pacanabhājanakapallaü gaõhi eko sayanakaņasārakaü, eko purato gacchati eko pacchato, eko aīguliü gaõhi, eko aüke nisinno eko khandhe. Atha naü purohito pucchi: bhadde imesaü dārakānaü pitā kuhin" ti. "Sāmi imesaü pitā nāma nibaddho n' atthãti". "Evaråpe satta putte kin ti katvā alatthā" 'ti. Sā a¤¤aü gahaõaü apassantã nagaradvāre ņhitaü nigrodharukkhaü dassetvā "sāmi etasmiü nigrodhe adhivatthadevatāya santike patthetvā labhiü, etāya me puttā dinnā" ti āha. Purohito "tena hi gaccha tvan" ti rathā oruyha nigrodhamålaü gantvā sākhāya gahetvā cāletvā "ambho devaputta, tvaü ra¤¤o santika kin nāma na labhasi, rājā vo anusaüvaccharaü sahassaü vissajjetvā balikammaü karoti, tassa putte na desi, etāya duggatitthiyā tava ko upakāro kato yen' assā satta putte adāsi, sace amhākaü ra¤¤o puttaü na desi ito sattame divase samålaü chindāpetvā khaõķākhaõķikaü kāressāmãti" rukkhadevataü tajjetvā pakkāmi. So eten' eva niyāmena punadivase pi punadivase pãti paņipāņiyā cha divase kathesi, chaņņhe pana divase sākhāya gahetvā "rukkhadevate, ajj' ekarattimattakam eva sesaü, sace me ra¤¤o puttaü na desi sve taü niņņhapessāmãti" āha. Rukkhadevatā āvajjetvā taü kāraõaü tatvato ¤atvā" "ayaü brāhmaõo puttaü alabhanto mama vimānaü nāsessati, kena nu kho upāyena tassa puttaü dātuü vaņņatãti" catunnaü mahārājānaü santikaü gantvā tam atthaü ārocesi. Te "mayaü tassa puttaü dātuü na sakkhissāmā" 'ti vadiüsu. Aņņhavãsatiyakkhasenāpatãnaü santikaü agamāsi, te pi tath' evāhaüsu. Sakkassa devara¤¤o santikaü gantvā kathesi, so pi "labhissati nu kho rājā anucchavike putte udāhu no" #<[page 475]># %< 13. Hatthipālajātaka. (509.) 475>% ti upadhārento pu¤¤avante cattāro devaputte passi, te kira purimabhave Bārāõasiyaü pesakārā hutvā tena kammena laddhakaü pa¤ca koņņhāse katvā cattāro koņņhāse paribhu¤jiüsu, pa¤camaü gahetvā ekato va dānaü dadiüsu, te tato cutā Tāvatiüsabhavane nibbattiüsu, tato Yāmabhavane ti evaü anulomapaņilomaü chasu devalokesu sampattiü anubhavantā vicaranti, tadā pana nesaü Tāvatiüsabhavanato cavitvā Yāmabhavanaü gamanavāro. Sakko nesaü santikaü gantvā pakkositvā "mārisā tumhehi manussalokaü gantuü vaņņatãti, Esukārira¤¤o aggamahesiyā kucchismiü nibbattathā" 'ti āha. Te tassa vacanaü sutvā "sādhu deva, gamissāma, na pana amhākaü rājakulen' attho, purohitassa gehe nibbattitvā daharakāle yeva kāme pahāya pabbajissāmā" ti vadiüsu. Sakko "sādhå" 'ti tesaü paņi¤¤aü gahetvā āgantvā rukkhadevatāya tam atthaü ārocesi. Sā tuņņhamānasā Sakkaü vanditvā attano vimānam eva gatā. Purohito pi punadivase balavapurise sannipātāpetvā vāsipharasuādãni gahetvā rukkhamålaü gantvā rukkhasākhāya gahetvā "ambho devate, ajja mayhaü yācantassa sattamo divaso, idāni te niņņhānakālo" ti āha. Tato rukkhadevatā mahantenānubhāvena khandhavivarato nikkhamitvā madhurena sarena taü āmantetvā "brāhmaõa, tiņņhatu eko putto, cattāro putte dassāmãti" āha. "Mama putten' attho n' atthi, amhākaü ra¤¤o puttaü dehãti". "Tumhe va demãti". "Tena hi mama dve ra¤¤o dve dehãti". "Ra¤¤o na demi, cattāro pi tumhe va demi, tayā ca laddhamattā bhavissanti, agāre pana aņhatvā daharakāle yeva pabbajissantãti". "Tvaü kevalaü putte dehi, apabbajanakāraõaü pana amhākaü bhāro" ti. Sā tassa puttavaraü datvā attano bhavanaü pāvisi. Tato paņņhāya devatāya sakkāro mahā pavatti. Jeņņhakadevaputto cavitvā purohitassa brāhmaõiyā kucchismiü nibbatti. #<[page 476]># %<476 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tassa nāmagahaõadivase Hatthipālo ti nāmaü katvā apabbajanatthāya hatthigopake paņicchāpesuü. So tesaü santike vaķķhati. Tassa padasāgamanakāle dutiyo cavitvā tassā kucchismiü nibbatti. Tassa pi jātakāle Assapālo ti nāmaü kariüsu. So assagopakānaü santike vaķķhati. Tatiyassa jātakāle Gopālo ti nāmaü kariüsu. So gopālakehi saddhiü vaķķhati. Catutthassa jātakāle Ajapālo ti nāmaü kariüsu. So ajapālakehi saddhiü vaķķhati. Te vuddhim anvāya sobhaggappattā ahesuü. Atha nesaü pabbajjābhayena ra¤¤o vijitā pabbajite nãhariüsu, sakala-Kāsiraņņhe ekapabbajito pi nāhosi. Te kumārā pharusā ahesuü, yāya disāya gacchanti tāya disāya āhariyamānaü paõõākāraü vilumpanti. Hatthipālassa soëasavassakāle sarãrasampattiü disvā rājā ca purohito-ca "kumārakā mahallakā jātā, chattussāpanasamaye tesaü kin nu kho kātabban" ti mantetvā "ete abhisittakālato paņņhāya atissarā bhavissanti, tato pabbajitā āgamissanti, te disvā pabbajissanti, etesaü pabbajitakāle janapado ulloëo bhavissati, vãmaüsāma tāva ne pacchā abhisi¤cissāmā" 'ti cintetvā ubho pi isivesaü gahetvā bhikkhaü carantā Hatthipālakumārassa nivesanadvāraü agamaüsu. Kumāro te disvā va tuņņho pasanno upasaükamitvā vanditvā tisso gāthā abhāsi: @@ @@ @@ #<[page 477]># %< 13. Hatthipālajātaka. (509.) 477>% Tattha brāhmaõan ti bāhitapāpaü brāhmaõaü, devavaõõinan ti seņņhavaõõinaü ghoratapaü parimāritindriyaü pabbajitattabhāvaü uggatapan ti attho, bhāradharan ti khāribhāradharaü, isin ti sãlakkhandhādayo pariyesitvā ņhitaü, dhammaguõe ratan ti sucaritakoņņhāse abhirataü, āsanan ti idaü tesaü nisãdanatthāya āsanaü pa¤¤āpetvā gandhodaka¤ ca pādabba¤jana¤ ca upanetvā āha, agghe ti ime sabbe pi āsanādayo agghe bhavantaü pucchāma, kurutu no ti ime no agghe bhavaü paņigaõhātå 'ti. Evaü so tesu ekekaü vārena vārenāha. Atha naü purohito āha: "tāta Hatthipāla, tvaü amhe 'ke ime' ti ma¤¤amāno evaü kathesãti, `hemavatakā isayo' ti, na mayaü tāta isayo, esa rājā Esukārã, ahan te pitā purohito" ti. "Atha kasmā isivesaü gaõhitthā" 'ti. "Tava vãmaüsanatthāyā" 'ti. "Mamaü kiü vãmaüsathā" 'ti. "Sace amhe disvā na pabbajissati atha naü rajje abhisi¤cituü āgat' amhā" 'ti. "Tāta na me rajjen' attho pabbajissām' ahan" ti. Atha naü pitā "tāta Hatthipāla, nāyaü kālo pabbajjāyā" 'ti vatvā yathājjhāsayaü anusāsento catutthaü gātham āha: @@ Tattha adhiccā 'ti sajjhāyitvā, putte ti chattaü ussāpetva nāņakaparivārena upaņņhāpetvā puttadhãtāhi vaķķhitvā te putte gehe patiņņhāpetvā ti attho, sabban ti ete ca gandharase sabbaü vatthukāmaü anubhavitvā, ara¤¤aü sādhu muni so pasattho ti pacchā mahallakakāle pabbajitassa ara¤¤aü sādhu laņņhakaü hoti yo ca evaråpe kāle pabbajati so muni Buddhādãhi ariyehi pasattho ti vadati. Tato Hatthipālo gātham āha: @@ #<[page 478]># %<478 XV. Vãsatinipāta.>% @< gandhe rase muccanam āhu santo, sakammanā hoti phalåpapattãti. || Ja_XV:298 ||>@ Tattha na saccā ti ya¤ ca saggamagga¤ ca dadanti na taü saccan ti tucchā nisārā nipphalā honti, vittalābho ti dhanalābho pa¤casādhāraõattā sabbo ekasabhāvo na yotãti, jaran ti tāta jaraü vā vyādhimaraõaü vā na koci puttalābhena paņibāhati nāma, dukkhamålā h' ete upadhayo, gandhe rase ti gandhe ca rase ca sesesu ārammaõesu ca muccanaü pamuttim eva Buddhādayo paõķitā kathenti, sakammanā ti attano katakammen' eva sattānaü phalåpapatti, kammassakā hi tāta sattā ti. Kumārassa vacanaü sutvā rājā gātham āha: @@ Tattha vassasatan ti ete vassasataü arogan taü passeyyuü, tvam pi vassasataü jãvanto mātāpitaro posasså 'ti vadati. Taü sutvā kumāro "deva tvaü kin nām etaü vadasãti" vatvā dve gāthā abhāsi: @@ @@ Tattha sakkhãti mittadhammo, maraõenā 'ti datto mato mitto mato ti sammuti maraõena, jarāyā 'ti pākaņā jarāy' eva saddhiü yassa mettã bhaveyya yass' etaü maraõa¤ ca jarā ca mittabhāvena nādhigaccheyyā 'ti attho, #<[page 479]># %< 13. Hatthipālajātaka. (509.) 479>% \<[... content straddling page break has been moved to the page above ...]>/ ereti cenan ti mahārāja yathā nāma puriso nadãtitthe udakamhi nāvaü ņhapetvā paratãragāmiü janaü āropetvā sace arittena uppãëento piyena kaķķhanto cāleti ghaņņeti atha naü paratãraü upaneti evaü vyādhi ca jarā ca niccaü antakassa maccuno vasaü upanenti yevā 'ti. Evaü imesaü sattānaü jãvitasaükhārassa parittabhāvaü dassetvā "mahārāja, tumhe tiņņhatha, tumhehi saddhiü kathayantam eva hi maü vyādhijarāmaraõāni upagacchanti, appamattā hothā" 'ti ovādaü datvā rājāna¤ ca pitara¤ ca vanditvā attano paricārake gahetvā Bārāõasirajjaü pahāya "pabbajissāmãti" nikkhami. "Pabbajjā nām' esā sobhanā bhavissatãti" Hatthipālakumārena saddhiü mahājano nikkhami, yojanikā parisā ahosi. So tāya parisāya saddhiü Gaīgātãraü patvā Gaīgāya udakaü oloketvā parikammaü katvā jhānāni nibattetvā cintesi: "ayaü samāgamo mahā bhavissati, mama tayo kaniņņhabhātaro mātāpitaro rājā devãti sabbe saparisā pabbajissanti, Bārāõasã su¤¤ā bhavissati, yāva etesaü āgamanā idh' eva bhavissāmãti" so tatth' eva mahājanassa ovādaü dento nisãdi. Punadivase rājā ca purohito ca cintayiüsu: "Hatthipālakumāro tāva r. pahāya mahājanaü ādāya `pabbajissāmãti' gantvā Gaīgātãre nisinno, Assapālaü vãmaüsitvā abhisi¤cissāmā" 'ti te isivesen' eva tassāpi gehadvāraü agamaüsu. So pi te disvā pasannamānaso upasaükamitvā "cirassaü vatā" 'ti ādãni vadanto tath' eva paņipajji. Te pi taü tath' eva vatvā attano āgatakāraõaü kathayiüsu. So "mama bhātike Hatthipālakumāre sante kathaü paņhamataraü mayham eva setacchattaü pāpuõātãti" pucchitvā "tāta bhātā te `na mayhaü rajjen' attho pabbajissāmãti' vatvā nikkhanto" ti vutte "kahaü pan' eso idānãti" #<[page 480]># %<480 XV. Vãsatinipāta.>% "Gaīgātãre nisinno ti vutte" tāta mama bhātarā chaķķitakheëena kammaü n' atthi, bālā hi parittakapa¤¤ā sattā etaü kilesaü jahituü na sakkonti, ahaü pana jahissāmãti ra¤¤o ca pituno ca dhammaü desento dve gāthā abhāsi: @@ @@ Tattha paüko ti yo koci kaddamo, palipo ti sukhumavālukamisso saõhakaddamo, tattha kāmā laggāpanavasena paüko nāma osãdāpanavasena palipo nāmā ti vuttā, duttarā ti daratikkamā, maccudheyyā ti maccuno adhiņņhānaü, etesu hi laggā c' eva anupaviņņhā ca sattā uttarituü asakkontā Dukkhakkhandhapariyāye vuttappakāraü dukkha¤ c' eva maraõa¤ ca pāpuõanti, ten' evāha: etasmiü paüke palipe vyasannā hãnattaråpā na taranti pāran ti, tattha vyasannā ti sannā, visannā ti pi pāņho, ayam ev' attho, hãnattaråpā ti hãnacittasabhāvā, na taranti pāran ti nibbānapāraü gantuü na sakkonti, ayan ti mahārāja ayaü mam' attabhāvo pubbe assagopakehi saddhiü vaķķhanto mahājanassa vilumpanaheņhanādivasena bahuü luddaü sāhasikakammaü akāsi. svāyaü gahito ti so ayaü tassa kammassa vipāko mayā gahito. na hi mokkhito me ti saüsāravaņņe sati na hi mokkho ito akusalaphalato mama, orundhiyā naü parirakkhissāmãti idāni naü kāyavacãdvārāni pidahanto orundhitvā parirakkhissāmãti, kiükāraõā: māyaü puna luddam akāsi kammaü, ahaü hi ito paņņhāya pāpaü akatvā kalyāõam eva karissāmi. "Titthatha tumhe, tumhehi saddhiü kathentam eva vyādhijarāmaraõāni upagacchantãti" ovaditvā yojanikaü parisaü gahetvā nikkhamitvā Hatthipālakumārass' eva santikaü gato. #<[page 481]># %< 13. Hatthipālajātaka. (509.) 481>% \<[... content straddling page break has been moved to the page above ...]>/ So tassa ākāse nisãditvā dhammaü desetvā "bhātika, ayaü samāgamo mahā bhavissati, idh' eva tāva homā" 'ti āha. Itaro pi "sādhå" 'ti sampaņicchi. Punadivase rājā ca purohito ca ten' ev' upāyena Gopālakumārassa nivesanaü gantvā tenāpi tath' eva paņinanditā attano āgamanakāraõaü ācikkhiüsu. So pi Assapālakumāro viya paņikkhipitvā "aha¤ cirato paņņhāya pabbajitukāmo va vane naņņhagoõo viya pabbajjaü upadhārento vicarāmi, tena me naņņhagoõassa padaü viya bhātãnaü gatamaggo diņņho, sv-āhaü ten' eva maggena gamissāmãti" vatvā @@ Tattha Esukārãti rājānam ālapati, mamattho ti vane goõo viya mama pabbajjāsaükhāto attho naņņho, so han ti so ahaü ajja pabbajitānaü maggaü disvā kathaü pabbajjaü na gaveseyyaü, mama bhātikānaü gatamaggam eva gamissāmi narindā 'ti. Atha naü "tāta Gopālaka, ekāhaü dvãhatãhaü āgamehi, amhe samasāssetvā pacchā pabbajissasãti" vadiüsu. So "mahārāja, ajja kattabbaü kammaü `sve karissāmãti' na vattabbaü, kalyāõakammaü nāma ajja ajj' eva kātabban" ti vatvā itaraü gātham āha: @@ Tattha hiyyo ti sve ti attho, pare ti punadivase, idaü vuttaü hoti: yo mahārāja ajjakammaü sve ti sve kattabbaü pare ti vatvā na karoti so tato parihāyati na taü kammaü kātuü sakkotãti evaü Gopālo Bhaddekarattasuttan nāma kathesi, #<[page 482]># %<482 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sv-āyam attho Bhaddekarattasuttena kathetabbo, netamatthãti yaü anāgataü taü n' etam atthãti ¤atvā, uppannachandan ti kusalacchandaü ko paõķito panudeyya hareyya Evaü Gopālakumāro dvãhi gāthāhi dhammaü desetvā "tiņņhatha tumhe, tumhehi saddhiü kathentaü yeva vyādhijarāmaraõāni upagacchantãti yojanikaü parisaü gahetvā nikkhamitvā dvinnaü bhātikānaü santikaü gato., Hatthipālo tassāpi ākāse nisãditvā dhammaü desesi. Punadivase rājā ca purohito ca ten' ev' upāyena Ajapālakumārassa nivesanaü gantvā tenāpi tath' eva paņinanditā attano āgamanakāraõaü ācikkhitvā "chattaü ussāpessāmā" 'ti vadiüsu. Kumāro āha: "mayhaü bhātikā kuhin" ti. "Te `amhākaü rajjen' attho n' atthãti' setacchattaü pahāya tiyojanaü parisaü gahetvā nikkhamitvā Gaīgātãre nisinnā" ti. "Nāhaü mama bhātikehi chaķķitakhelaü sãsenādāya vicarissāmi, aham pi pabbajissāmãti". "Tāta, tvaü tāva daharo amhākaü hatthabhāro, vayappattakāle pabbajissasãti". Atha naü kumāro "kiü tumhe kathetha, nanu ime sattā daharakāle pi mahallakakāle pi maranti yeva, ayaü daharakāle marissati ayaü mahallakakāle ti, kassa hatthe vā pāde vā nimittaü n' atthi, ahaü mama maraõakālaü na jānāmi, tasmā idān' eva pabbajissāmãti" vatvā dve gāthā abhāsi: @@ @@ #<[page 483]># %< 13. Hatthapālajātaka. (509.) 483>% Tattha vo ti nipātamattaü, pasāmi c' evā 'ti attho, mattåpaman ti hāsabhāsalãlāvillāsehi mattaü viya carantaü, ketakapupphanettan ti ketakapupphapattaü viya puthulāyatanettaü, abhutvā bhoge ti abhutvā bhoge, vajate ti evaü uttamaråpadharaü kumāriü paņhamavaye vattamānaü abhuttabhogam eva mātāpitunnaü upari mahantaü sokaü pātetvā maccu gahetvā va gacchati, sujāto ti susaõņhito, sumukho ti ka¤canādāsapuõõacandasadisamukho, sudassano ti uttamaråpadharitāya sampannadassano, sāmo ti suvaõõasāmo, kusumbhaparikiõõamasså 'ti sannisinnaņņhena ca sukhumaņņhena ca taruõakusumbhakesarasadisaparikiõõamassu, iminā evaråpo pi kumāro maccuvasaü gacchati, tathāvidham pi hi Sineruü uppāņento viya nikkaruõo maccu ādāya gacchatãti dasseti, hitvāna kāme paņigaccha gehaü anujāna maü pabbajissāmi devā 'ti deva puttadārabandhanasmiü hi uppanne taü bandhanaü ducchediyaü hoti, tenāhaü puretaraü ¤eva kāme ca geha¤ ca hitvā idān' eva pabbajissāmi, anujāna man ti Eva¤ ca pana vatvā "tiņņhatha tumhe, maü tumhehi saddhiü kathentam eva vyādhijarāmaraõāni upagacchantãti" te ubho pi vanditvā yojanikaü parisaü gahetvā nikkhamitvā Gaīgātãram eva agamāsi. Hatthipālo pi tassāpi ākāse nisãditvā dhammaü desetvā "samāgamo mahā bhavissatãti" tath' eva nisãdi. Punadivase purohito pallaükamajjhagato nisãditvā cintesi: "mama puttā pabbajitā, idān' ahaü ekako va manussakhānuko jāto 'mhi, aham pi pabbajissāmãti" brāhmaõiyā saddhiü mantento @@ Tattha labhate sama¤¤an ti rukkho ti vohāraü labhati, Vāseņņhãti brāhmaõiü ālapati, bhikkhācariyāyā 'ti mayham pi pabbajjāya kālo, puttānaü santikam eva gamissāmãti. So evam vatvā brāhmaõe pakkosāpesi. `Saņņhibrāhmaõasahassāni sannipatiüsu. Atha ne āha: "tumhe kim karissathā" #<[page 484]># %<484 XV. Vãsatinipāta.>% 'ti. "Tumhe pana ācariyā" 'ti. "Ahaü mama puttassa santike pabbajissāmãti". "Na tumhākam eva nirayo uõho, mayam pi pabbajisāmā" 'ti. Asãtikoņidhanaü brāhmaõiyā niyyādetvā yojanikaü brāhmaõaparisaü gahetvā nikkhamitvā puttānaü santikam eva gato. Hatthipālo tāya pi parisāya ākāse ņhatvā dhammaü desesi. Punadivase brāhmaõã cintesi: mama cattāro puttā setacchattaü pahāya `pabbajissāmā' 'ti gatā, brāhmaõo pi purohitaņņhānena saddhiü asãtikoņidhanaü chaķķetvā puttānaü ¤eva santikaü gato, aham idha kiü karissāmi, puttassa gatamaggen' eva gamissāmãti sā atãtaü udāharaõaü āharantã udānagātham āha: @@ Tattha aghasmi ko¤cā va yathā ti yath' eva ākāse ko¤cā sakuõā asajjamānā gacchanti, himaccaye ti vassān' accayena, tantāni jālāni padāliya haüsā ti atãte kira channavutisahassā suvaõõahaüsā vassarāttapahonakaü sāliü Ka¤canaguhāyaü nikkhipitvā himassa bhayena bahi anikkhamitvā cātumāsaü tatth' eva vasanti, atha nesaü Unnanābhi nāma makkaņako guhadvāre jālaü bandhati, taü haüsā dvinnaü taruõahaüsānaü hi dviguõaü vaņņaü denti, te thāmasampannatāya taü jālaü chinditvā purato gacchanti, sesā tesaü gatamaggena gacchanti, sā tam atthaü pakāsentã evam āha, idaü vuttaü hoti: yath' eva ākāse ko¤casakuõā asajjamānā gacchanti tathā himaccaye vassānātikkame dve taruõahaüsā tantāni jālāni padāletvā gacchanti, atha nesaü gatamaggena itare haüsā, idāni pana mamāpi puttā taruõahaüsā jālaü viya kāmajālaü chinditvā gatā, mayāpi tesaü gatamaggena gantabban ti iminā adhippāyena gacchanti puttā ca pati ca mayhaü, sv-āhaü kathaü nānuvaje pajānan ti āha. Iti sā "kathaü ahaü evaü pajānantã na pabbajissāmãti" sanniņņhānaü katvā brāhmaõiyo pakkosāpetvā āha:" tumhehi kiü karissathā" 'ti. #<[page 485]># %< 13. Hatthipālajātaka. (509.) 485>% \<[... content straddling page break has been moved to the page above ...]>/ "Tumhe pana ayye" ti. "Ahaü pabbajissāmãti". "Mayam pi pabbajissāmā" 'ti. Sā taü vibhavaü chaķķetvā yojanikaü parisaü gahetvā puttānaü santikam eva gatā ti. Hatthipālo pi tāya pi parisāya ākāse nisãditvā dhammaü desesi. Punadivase rājā "kuhiü purohito" ti pucchi. "Deva purohito brāhmaõã c' assa sabbaü dhanaü chaķķetvā dvitiyojanikaü parisaü gahetvā puttānaü santikam eva gatā" ti. Rājā "assāmikadhanaü amhākaü pāpuõātãti" tassa gehato dhanaü āharāpesi. Ath' assa aggamahesã "rājā kiü karotãti" pucchitvā "purohitassa gehato dhanaü āharāpetãti" vutte "purohito kuhin" ti vatvā "sapajāpatiko pabbajjatthāya nikkhanto" ti sutvā "ayaü rājā brāhmaõena ca brāhmaõiyā ca catåhi puttehi ca jahitaü ukkāraü chaķķitaü khelaü mohena måëho attano gharaü āharāpesi, upamāya naü bodhessāmãti" sånato maüsaü āharāpetvā rājaīgaõe rāsiü kārāpetvā ujumaggaü vissajjetvā jālaü parikkhipāpesi. Gijjhā dårato va disvā tass' atthāya {otariüsu}, tatha sappa¤¤ā jālaü pasāritaü ¤atvā atibhārikā hutvā "ujukaü uppatitum na sakkhissāmā" 'ti attanā khāditamaüsaü chaķķetvā jālaü anallãyitvā ujukam eva uppatitvā gamiüsu, andhabālā pana tehi chaķķitavamitaü khāditvā bhāriyā hutvā ujukaü uppatituü asakkontā gantvā jāle bajjhiüsu. Ath' ekaü gijjhaü ānetvā deviyā dassayiüsu, sā tam ādāya ra¤¤o santikaü gantvā "ehi tāva mahārāja, rājaīgaõe ekaü kiriyaü passissāmā" 'ti sãhapa¤jaraü vivaritvā "ime gijjhe olokehi mahārājā" 'ti vatvā dve gāthā abhāsi: @@ #<[page 486]># %<486 XV. Vãsatinipāta.>% @@ Tattha bhutvā vamitvā cā 'ti maüsaü khāditvā vamitvā ca, paccāvamissasãti paņiparibhu¤jissasi, vantādo ti parassa vamitakhādako, pasaüsiyo ti so taõhāvasiko bālo Buddhādãhi paõķitehi pasaüsitabbo na hoti. Taü sutvā rājā vippaņisārã ahosi, tayo bhavā ādittā viya upaņņhahiüsu, so "ajj' eva r. pahāya mama pabbajituü vaņņatãti" uppannasaüvego deviyā thutiü karonto gātham āha: @@ Tattha vyasannan ti nimuggaü, visannan ti pi pāņho, uddhareyyā 'ti kesesu vā hatthesu vā gahetvā ukkhipitvā thale ņhapeyya, udatārãti kāmapaükato uttārasi, udatāsãti pi pāņho, ayam ev' attho, uddhatāsãti pi pāņho, uddhārãti attho, Pa¤cālãti Pu¤cālarājadhãte. Eva¤ ca pana vatvā taü khaõaü ¤eva pabbajitukāmo hutvā amacce pakkosāpetvā āha: "tumhe kiü karissathā" 'ti. "Tumhe pana devā" 'ti. "Ahaü Hatthipālassa santike pabbajissāmãti". "Mayan pi pabbajissāma devā" 'ti. Rājā dvādasayojanike Bārāõasinagare r. chaķķetvā "atthikā setacchattaü ussāpentå" 'ti amaccaparivuto tiyojanaü parisaü gahetva kumārass' eva santikaü gato. Hatthipālo tassāpi parisāya ākāse nisinno dhammaü desesi. S. ra¤¤o pabbajitabhāvaü pakāsento @@ gātham āha. #<[page 487]># %< 13. Hatthipālajātaka. (509.) 487>% Punadivase nagare ohãnajano sannipatitvā rājadvāraü gantvā deviyā ārocetvā nivesanaü pavisitvā deviü vanditvā ekamantaü ņhito @@ Tattha anusāsā 'ti amhehi guttā hutvā dhammena r. kārehi. Sā mahājanassa kathaü sutvā sesagāthā abhāsi: @@ @@ @@ @@ @@ #<[page 488]># %<488 XV. Vãsatinipāta.>% Tattha ekā ti puttadhãtikilesasambādhehi mu¤citvā imasmiü loke ekikā va carissāmi, kāmānãti råpādayo kāmaguõe, yathodhikānãti yena yena odhinā ņhitāni tena tena ņhitān' eva jahissāmi, na ki¤ci avasissāmãti attho, accenti kālā ti pubbaõhādayo kālā atikkamanti, tarayantãti atucchā hutvā āyusaükhāraü khepayamānā gacchanti, vayoguõā ti paņhamavayādayo tayo mandadasakādayo vā dasa koņņhāsā, anupubbaü jahantãti uparåpari koņņhāsaü appatvā tattha tatth' eva nirujjhanti, sãtibhåtā ti uõhakārake uõhasabhāve kilese pahāya sãtalā hutvā, sabbamaticca saīgan ti rāgasaīgādikaü sabbasaīgaü atikkamitvā ekā carissāmi, Hatthipālakumārassa santikaü gantvā pabbajissāmi. Iti sā imāhi gāthāhi mahājanassa dhammaü desetvā amaccabhariyāyo pakkosāpetvā āha: "tumhe kiü karissathā" 'ti. "Tumhe pana ayye" ti. "Ahaü pabbajissāmãti". "Mayam pi pabbajissāmā" 'ti. Sā "sādhå" 'ti rājanivesane suvaõõakoņņhāgārādãni vivarāpetvā "asukaņņhāne ca mahānidhānaü nidahitan" ti Suvaõõapaņņe likhāpetvā "dinnaü ¤eva harantå 'ti vatvā suvaõõapaņņaü mahātale thambhe bandhāpetvā nagare bheri¤ carāpetvā mahāsampattiü chaķķetvā nagarā nikkhami. Tasmiü khaõe sakalanagaraü saükhubhitaü: "rājā kira devã ca r. pahāya 'pabbajissāmā' 'ti nikkhantā, mayaü idāni kiü karissāmā" 'ti. Tato manussā yathāpåritān' eva gehāni chaķķetvā putte hatthe gahetvā nikkhamiüsu, sabbā paõā pasāritaniyāmen' eva ņhitā, nivattitvā olokento nāma nāhosi, sakalanagaraü tucchaü ahosi. Devã pi tiyojanaparisaü gahetvā tatth' eva gatā. Hatthipālo tassāpi parisāya ākāse nisinno dhammaü desetvā dvādasayojanikaü parisaü gahetvā Himavantābhimukho pāyāsi." Hatthipālakumāro dvādasayojanikaü Bārāõasiü tucchaü katvā `pabbajissāmãti' mahājanaü ādāya Himavantaü gacchati, kimaīga pana mayan" ti sakala-Kāsiraņņhaü saükhubhitaü. Aparabhāge parisā tiüsayojanikā ahosi, so tāya parisāya saddhiü Himavantaü pāvisi. #<[page 489]># %< 13. Hatthipālajātaka. (509.) 489>% \<[... content straddling page break has been moved to the page above ...]>/ Sakko āvajjanto taü pavattiü ¤atvā "Hatthipālakumāro nekkhammaü nikkhanto, mahāsamāgamo bhavissati, vasanaņņhānaü laddhuü vaņņatãti" Vissakammaü āõāpesi: "gaccha āyāmāto chattiüsayojanaü vitthārato pannarasayojanaü assamaü māpetvā pabbajitaparikkhāre sampādehãti". So "sādhå" 'ti patisuõitvā Gaīgatãre ramaõãye bhåmibhāge vuttappamāõaü assamapadaü māpetvā paõõasālāsu kaņņhattharaõapaõõattharaõāasanādãni pa¤¤āpetvā sabbe pabbajitaparikkhāre māpesi. Ekekissā paõõasālāya dvāre ekeko caükamo rattiņņhānadivāņhānaparicchinno katasudhāparikammo ālambanaphalako, tesu tesu ņhānesu nānāvaõõasurabhikusumasa¤channā pupphagacchā, ekekassa caükamassa koņiyaü ekeko udakabharito kåpo, tassa santike ekeko phalarukkho, so eko va sabbaphalāni phalati, idaü sabbaü devatānubhāvena ahosi. Vissakammo assamaü māpetvā paõõasālāsu pabbajitaparikkhāre ņhapetvā "ye keci pabbajitukāmā ime parikkhāre gaõhantå" 'ti jātihiīgulakena bhittiyā akkharāni likhitvā attano ānubhāvena bheravasadde migapakkhiduddasike amanusse ca paņikkamāpetvā sakaņņhānam eva gato. Hatthipālakumāro ekapadikamaggena Sakkadattiyaü assamaü pavisitvā akkharāni disvā "Sakkena mama mahābhinikkhamanaü nikkhantabhāvo ¤āto bhavissatãti" dvāraü vivaritvā paõõasālaü pavisitvā isipabbajjaliīgaü gahetvā nikkhamitvā caükamaü otaritvā katipaye aparāparaü caükamitvā sesajanakāyaü pabbājetvā assamapadaü vicārento taruõaputtānaü itthãnaü majjhe ņhāne paõõasālaü adāsi, tato anantaraü mahallakitthãnaü, tato anantaraü va¤jhitthãnaü, samantā parikkhipitvā pana purisānaü adāsi. #<[page 490]># %<490 XV. Vãsātinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' eko rājā "Bārāõasiyaü kira rājā n' atthãti" āgantvā alaükatapaņiyattanagaraü oloketvā rājanivesanaü āruyha tattha tattha ratanarāsiü disvā "evaråpaü nagaraü pahāya pabbajitakālato paņņhāya pabbajjā nām' esā uëārā bhavissatãti surāsoõķena maggaü pucchitvā Hatthipālassa santikaü pāyāsi. Hatthipālo tassa vanantaü āgatabhāvaü ¤atvā paņimaggaü gantvā ākāse nisinno parisāya dhammaü desetvā assamapadaü netvā sabbaü parisaü pabbājesi. Eten' upāyena a¤¤e pi cha rājāno pabbajiüsu. Satta rājāno bhoge chaķķayiüsu. Chattiüsayojaniko assamo nirantaro paripåri. Yo kāmavitakkādisu a¤¤ataraü vitakketi mahāpuriso tassa dhammaü desetvā Brahmavihārabhāvanam eva ca kasiõabhāvana¤ ca ācikkhati, ne yebhuyyena jhānābhi¤¤aü nibbattetvā tãsu koņņhāsesu dve koņņhāsā Brahmaloke nibbattiüsu, tatiyakoņņhāsaü tidhā katvā eko koņņhāso Brahmaloke nibbatti, eko chasu kāmasaggesu, eko isãnaü pāricariyaü katvā manussaloke, tãsu kusalasampattãsu nibbattiüsu. Evaü Hatthipālassa sāsanaü apagatanirayatiracchānayonipettivisayāsurakāyaü ahosi. Imasmiü Tambapaõõidãpe paņhavicālaka-Dhammaguttatthero Kaņakandhakāravāsi-Phussadevatthero UparimaõķalakamalayavāsiMahāsaügharakkhitatthero Malimahādevatthero Bhaggirivāsi-Mahādevatthero Vāmantapabbhāravāsi-Mahāsãvatthero Kāëavallimaõķapavāsi-Mahānāgatthero Kuddālasamāgame Mågapakkhasamāgame Cålasutasomasamāgame Ayogharapaõķitasamāgame Hatthipālasamāgame ca sabbapacchā nikkhantapurisā ahesuü, tenāha Bhagavā: Abhittharetha kalyāõe ti (Dhp. v. 116.) kalyāõaü hi turitaturiten' eva kātabbaü. #<[page 491]># %< 14. Ayogharajātaka, (510.) 491>% S. i. d. ā. "evaü bhikkhave pubbe pi T. mahānekkhammaü nikkhanto yevā" 'ti vatvā j. s.: "Tadā Esukārã rājā Suddhodanamahārājā ahosi, devã Mahāmāyā, purohito Kassapo, brāhmaõã Bhaddakāpilānã, Ajapālo Anuruddho, Gopālo Moggallāno, Assapālo Sāriputto, sesaparisā Buddhaparisā, Hatthipālo aham eva" 'ti. Hatthipālajātakaü. $<14. Ayogharajātaka.>$ Yamekarattiü paņhaman ti. Idaü S. J. v. mahānekkhammaü ¤eva ā. k. Tadā pi hi so "na bhikkhave idān' eva pubbe pi T. mahānekkhammaü nikkhanto yevā" 'ti vatvā a. ā.: A. B. Br. r. k. Brahmadattassa ra¤¤o aggamahesã gabbhaü paņilabhitvā laddhagabbhaparihārā pariõatagabbhā paccåsasamanantare puttaü vijāyi. Tassā purimattabhāve ekā sapattã "tava jātaü pajaü khādituü labhissāmãti" patthanaü ņhapesi, sā kira sayaü vaüjhā hutvā puttamātukodhena taü patthanaü katvā yakkhayoniyaü nibbatti. Itarā ra¤¤o aggamahesã hutvā imaü puttaü vijāyi. Sā yakkhinã tadā okāsaü labhitvā deviyā passantiyā va bhãbhaccharåpā hutvā āgantvā taü dārakaü gahetvā palāyi. Devã "yakkhinã me puttaü gahetvā palāyatãti" mahāsaddena viravi. Itarāpi dārakaü målakakandaü viya murumurāyantã khāditvā deviü hatthavikārādãhi rosetvā tajjetvā pakkāmi. Rājā sutvā "kiü sakkā yakkhiniyā kātun" ti tuõhã ahosi, puna deviyā vijāyanakāle gāëhaü ārakkham akāsi. Devã puna puttaü vijāyi. Yakkhinã āgantvā tam pi khāditvā gatā. Tatiyavāre tassā kucchiyaü M. paņisandhiü gaõhi. Rājā mahājanaü sannipātāpetvā "deviyā jātaü jātaü pajaü ekā yakkhinã khādati, #<[page 492]># %<492 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kin nu kattaban" ti pucchi. Ath' eko "yakkhā nāma tālapaõõassa bhāyanti, deviyā hatthapādesu tālapaõõaü bandhituü vaņņatãti" āha, aparo"ayogharassa bhāyanti. ayogharaü kātuü vaņņatãti āha. Rājā "sādhå" 'ti attano vijite kammāre sannipātetvā "ayogharaü karothā" 'ti āõapetvā āyuttake adāsi. Antonagare yeva ramaõãye bhåmibhāge gehaü paņņhapesuü, thambhe ādiü katvā sabbe gehasambhārā ayomayā va ahesuü, navahi māsehi ayomayaü mahantaü caturassasālaü niņņhānam agamāsi, taü niccaü pajjalitapadãpam eva hoti. Rājā deviyā gabbhaparipākaü ¤atvā ayogharaü alaükārāpetvā taü ādāya ayogharaü pāvisi. Sā tattha dha¤¤apu¤¤alakkhaõaü puttaü vijāyi, Ayogharakumāro t' ev' assa nāmaü kariüsu. Taü dhātãnaü datvā mahantaü ārakkhaü saüvidahitvā rājā deviü ādāya nagaraü padakkhiõaü katvā alaükatapāsādatalam eva abhiråhi. Yakkhã pi udakavāraü gantvā Vessavaõassa udakaü harantã jãvitakkhayaü pattā. M. ayoghare yeva vaķķhitvā vi¤¤åtaü patto tatth' eva sabbasippāni uggaõhi. Rājā "ko me puttassa vayapadeso" ti amacce pucchitvā "soëasavasso deva såro thāmasampanno yakkhasahassam pi paņibāhituü samattho" ti sutvā "r. assa dassāmãti" sakalanagaraü alaükārāpetvā "ayogharato taü nãharitvā ānethā" 'ti āha. Amaccā "sādhu devā" 'ti dvādasayojanikaü Bārāõasiü alaükārāpetvā sabbālaükāravibhåsitaü maīgalavāraõaü ādāya tattha gantvā kumāraü alaükaritvā hatthikkhandhe nisãdāpetvā "deva kulasantakaü alaükatanagaraü padakkhiõaü katvā pitaraü Kāsirājānaü vandatha, ajj' eva setacchattaü labhissathā" 'ti āhaüsu. M. nagaraü padakkhiõaü karonto ārāmarāmaõeyyakaü vaõõapokkharaõãbhåmirāmaõeyyakaü pāsādarāmaõeyyakādãni disvā cintesi: #<[page 493]># %< 14. Ayogharajātaka. (501.) 493>% \<[... content straddling page break has been moved to the page above ...]>/ "mama pitā maü ettakaü kālaü bandhanāgāre vasāpesi, evaråpaü alaükatanagaraü daņņhuü na adāsi, ko nu kho mayhaü doso" ti amacce pucchi. "Deva, n' atthi tumhākaü doso, tumhākaü pana dve bhātike ekā yakkhinã khādi, tena vo pitā ayoghare vasāpesi, ayogharena tumhākaü jãvitaü laddhan" 'ti. So tesaü vacanaü sutvā cintesi: "ahaü dasamāse Lohakumbhiniraye viya Gåthaniraye viya ca mātukucchimhi vasitvā mātukucchito nikkhantakālato paņņhāya soëasa vassāni etasmiü bandhanāgāre vasiü, bahi oloketuü pi na labhiü, yakkhiniyā hatthato mutto pi panāhaü n' eva ajaro na amaro, kim me rajjena, rajje ņhitakālato paņņhāya dunnikkhamanaü hoti, ajj' eva mama pitaraü pabbajjaü anujānāpetvā Himavantaü pavisitvā pabbajissāmãti" so na garaü padakkhiõaü katvā rājakulaü pavisitvā rājānaü vanditvā aņņhāsi. Rājā tassa sarãrasobhaü oloketvā balavasinehena amacce olokesi. Te "kiü karoma devā" 'ti vadiüsu. "Puttam me ratanarāsimhi ņhapetvā tãhi saükhehi abhisi¤citvā ka¤canamālaü setacchattaü ussāpethā" 'ti. M. pitaraü vanditvā "na mayhaü rajjen' attho, ahaü pabbajissāmi, pabbajjam me anujānāthā" 'ti āha. "Tāta rajjaü paņikkhipitvā kiükāraõā pabbajasãti". "Deva ahaü mātukucchimhi dasamāse Gåthaniraye viya vasitvā kucchito nikkhanto yakkhabhayena soëasa vassāni bandhanāgāre vasanto bahi oloketum pi na labhiü, Ussadaniraye khitto viya ahosiü, yakkhinito mutto 'mhãti pi ajarāmaro na homi, maccu nām' esa na sakkā kenaci jinituü, bhave ukkaõņhito 'smi, yāva me vyādhijarāmaraõāni nāgacchanti tāvad eva pabbajitvā dhammaü carissāmi, alam me rajjena, anujāna maü devā" 'ti vatvā pitu dhammaü desento āha: #<[page 494]># %<494 XV. Vãsatinipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 495]># %< 14. Ayogharajātaka. (510.) 495>% @@ @@ @@ @@ @@ @@ @@ @@ @@ #<[page 496]># %<496 XV. Vãsatinipāta.>% @@ @@ @@ @@ @@ (Dh. p. 126, Jāt. I., 31, Therag. 35.) @@ Tattha yamekarattin ti yebhuyyena sattā mātukucchimhi paņisandhiü gaõhantā rattiü gaõhanti, tasmā evam aha, ayaü pan' ettha attho: yaü ekarattiü vā divā vā paņhamam eva paņisandhiü gahetvā mātukucchisaükhāte gabbhe vasati, mānavo ti satto kalalabhāvena patiņņhāti, abbhuņņhito va sayatãti so mānavo yathā nāma valāhakasaükhāto abbho uņņhito nibbatto vāyuvegāhato paņigacchati tath' eva Paņhamam kalalaü hoti, kalalā hoti abbudaü, (Cfr. Milinda- p. 421.) abbudā jāyatã pesã, pesiyā jāyate ghano. ghanā pasākhā jāyanti kesā lomā nakhāni ca Ya¤ c' assa bhu¤jati māta annapāna¤ ca bhojanaü tena so tattha yāpeti mātukucchigato naro ti imaü mātukucchiyaü kalalādibhāvaü kucchito ca nikkhanto mandadasakādibhāvaü āpajjamāno satataü samitaü gacchati, sa gacchaü na nivattatãti sa cāyaü evaü gacchanto puna abbudato kalalabhāvaü pesiādito vā abbudādibhāvam khiķķādasakato mandadasakabhāvaü vaõõadasakādito vā khiķķādasakādibhāvaü pāpuõituü na nivattati, #<[page 497]># %< 14. Ayogharajātaka. (510.) 497>% \<[... content straddling page break has been moved to the page above ...]>/ yathā pan' eso valāhako vātavegena saücuõõiyamāno ahaü asukaņņhāne nāma uņņhito puna nivattitvā tatth' eva gantvā pakatibhāvena ņhassāmãti na labhati yad assa gataü taü gatam eva yaü antarahitaü taü antarahitam eva hoti tathā so pi kalalādibhāvena gacchamāno gacchat' eva, tasmiü tasmiü koņņhāse saükhārā purimapurimānaü paccayā hutvā pacchato anivattitvā tattha tatth' eva bhijjanti, jarākāle saükhārā amhehi esa pubbe yuvā thāmasampanno kato puna taü nivattitvā tath' eva karissāmā 'ti na labbhanti, tattha tatth' eva antarādhāyantãti dasseti, nayujjhamānā ti ubhato måëhasaīgāme yujjhantā, na balena vassitā ti na kāyabalena vā yodhabalena vā upagatā samannāgatā, na jãrantãti purimanakāraü āharitvā evaråpāpi narā na jãranti na cāpi miyyare ti attho veditabbo, sabbaü hi tan ti mahārāja sabbam eva hi idaü pāõimaõķalaü mahāyante pãëiyamānā ucchughaņikā viya jātiyā ca jarāya ca upaddutaü niccaü pãëitaü, tamme matã hotãti tena kāraõena mama pabbajitvā dhammaü carāmãti mati hoti cittaü uppajjati, caturaīginin ti hatthiādãhi caturaīgehi samannāgataü, senaü subhiüsaråpan ti suņņhu bhiüsajātikaü senaü, jayantãti kadāci ekacce rājāno attano senāya jinanti, na maccuno ti te pi rājāno mahāsenassa maccuno senaü jayituü na ussahanti, na vyādhijarāmaraõāni maddituü sakkonti, muccare ekaceyyā ti tehi hatthiādãhi parivāritā ekacce paccāmittānaü hatthato muccanti, maccuno pana santikā muccituü na sakkonti, pabha¤jantãti etehi hatthiādãhi paccatthikarājånaü nagarāni bha¤janti, padhaüsayantãti mahājanaü dhaüsento padhaüsento jãvitakkhayaü pāpenti, na maccuno ti te pi maraõakāle patte maccuno bha¤jituü na sakkonti. bhinnagalā pabhinnā ti tãsu ņhānesu pabhinnā evaü bhinnā hutvā madaü gaëantā paggharitamadā ti attho, na maccuno ti te pi mahāmaccuü maddituü na sakkonti, issāsino ti issāsā dhanuggahā, katahatthā ti susikkhitā, dårepātãti saraü dåre pātetuü samatthā, akkhaõavedhino ti aviraddhavedhino vijjuālokena vijjhanasamatthā vā, sarānãti Anotattādãni mahāsarāni khãyanti yeva, saselakānanā ti sapabbatavanasaõķā mahāpaņhavã pi khãyati, sabbaü hi tan ti sabbam idaü saükhāragataü dãghaü antaraü ņhatvā khãyat' eva, kappuņņhānaggiü patvā Mahāmeru pi aggimukhe madhusitthakaü viya vilãyat' eva. #<[page 498]># %<498 XV. Vãsatinipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ aõumatto pi saükhāro ņhātuü nā sakkoti, kālapariyāyan ti kālapariyāyaü nassanakālavāraü patvā sabbaü bha¤jare, sabbasaükhāragataü bhijjat' eva, tassa pakāsanatthaü Sattasuriyasuttaü āharitabbaü. calācalan ti ca¤calaü sakabhāvena ņhātuü asamatthaü nānābhāvavinābhāvasabhāvam eva, pāõabhuno dha jãvitan ti idhaloke imesaü pāõabhåtānaü jãvitaü, paņo va dhuttassa dumo va kålajo ti surādhutto hi suraü disvā udare badhaü sāņakaü datvā pipat' eva, nadãkåle jātadumo va kåle lujjamāne lujjati, yathā esa paņo ca dumo ca ca¤calā evaü sattānaü jãvitaü devā 'ti, dumapphalānevā 'ti yathā pakkāni phalāni vātāhatāni dumaggato bhåmiyaü patanti idhaloke tath' eva ime mānavā jarāvātāhatā jãvitā gaëitvā maraõapaņhaviyaü patanti, daharā ti antamaso kalalabhāve ņhitāpi majjhimaporisā nārãnarānaü majjhe ņhitā ubhatovya¤janakanapuüsakā, tārakarājasannibho ti yathā tārakarājā kāëapakkhe khãõo puna juõhapakkhe pårati na evaü sattānaü vayo, vayo sattānaü hi yad abbhatãtaü gatam eva dāni taü na tassa punāgamanaü atthi, kuto ratãti jarājiõõassa kāmaguõesu rati pi n' atthi. te paņicca uppajjanakasukhaü kuto yeva, yakkhā ti mahiddhikā yakkhā, pisācā ti paüsupisācakā, petā ti pettivisayikā, assasantãti assāsavātena upahananti āvisantãti vā attho, na maccuno ti maccuü pana te pi assāsena vā upahanituü āvisituü vā na sakkonti, nijjhāpanaü karontãti balikammavasena khamāpenti pasādenti, aparādhake ti rājāparādhakārake, dåsake ti rajjadåsake, heņhake ti sandhicchedādãhi lokaviheņhake, rājāno ti rājāno, viditva dosan ti dosaü jānitvā yathāråpena daõķenti. na maccuno ti te pi maccuü daõķayituü na sakkonti, nijjhapetun ti sakkhãhi attano niraparādhabhāvaü pakāsetvā pasādetvā, na aķķhakā balavā tejavāpãti ime aķķhā ayaü kāyabala¤āõabalādãhi balavā ayaü tejavā ti evam pi na maccurājassa apekkha-m-atthi, ekasmim pi satte apekhā pemaü sineho n' atthi, sabbam evābhimaddatãti dasseti, pasayhā 'ti balakkārena abhibhavitvā, na maccuno ti te pi maccuü khādituü na sakkonti, karontā ti māyaü karontā, mohentãti abhåtaü bhåtaü katvā dassentā mohenti, uggatejā ti uggatena visena samannāgatā, tikicchakā ti visavejjā, Dhammantarã Vetaraõã ca Bhojo ti ete evannāmakā vejjā, ghoramadhãyamanā ņi ghoraü nāma vijjaü adhãyantā, osadhehãti ghoraü vā gandhāriü vā vijjaü sāvetvā osadhiü ādāya te paccatthikānaü adassanaü vajanti. #<[page 499]># %< 14. Ayogharajātaka. (510) 499>% \<[... content straddling page break has been moved to the page above ...]>/ dhammo ti sucaritadhammo, rakkhatãti yena rakkhito taü paņirakkhati, sukhan ti chasu kāmasaggesu sukhaü āvahati pāpetãti patisandhivasena upaneti. Evaü M. catuvãsatigāthāhi pitu dhammaü desetvā "maharāja tumhākaü rajjaü tumhākam eva hotu, na mayhaü iminā attho, tumhehi pana saddhiü kathentam eva maü vyādhijarāmaraõāni upagacchanti, tiņņhatha tumhe" ti vatvā ayadāmaü bhinditvā mattahatthi viya Ka¤canapa¤jaraü bhinditvā sãhapotako viya kāme pahāya mātāpitaro vanditvā nikkhami. Ath' assa pitā "mama pi rajjen' attho n' atthãti" r. pahāya tena saddhiü yeva nikkhami. Tasmim nikkhante devã pi amaccāpi brāhmaõagahapatikādayo pãti sakalanagaravāsino gehāni chaķķetvā nikkhamiüsu. Samāgamo mahā ahosi, parisā dvādasayojanikā jātā, taü ādāya M. Himāvantaü pāvisi. Sakko tassa nikkhantabhāvaü ¤atvā Vissakammaü pesetvā dvādasayojanāyāmaü sattayojanavitthāraü assamapadaü kāresi, sabbe pabbajitaparikkhāre paņiyādāpesi. Tatoparaü M-assa pabbajjā ca ovādadāna¤ ca Brahmalokaparāyanatā ca parisāya anapāyagamanãyatā ca sabbā heņņhāvuttanayen' eva veditabbā. S. i. d. ā. "evaü bhikkhave pubbe pi T. mahānekkhammaü nikkhanto yevā" 'ti vātvā j. s.: "Tadā mātāpitaro mahārājakulāni ahesuü, parisā Buddhaparisā, Ayogharapaõķito aham evā" 'ti. Ayogharajātakaü. Vãsatinipātavaõõanā niņņhitā.