Jataka: IV. Catukkanipata; V. Pancanipata; VI. Chanipata;
VII. Sattanipata; VIII. Atthanipata; IX. Navanipata.
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. III,
London : Pali Text Society 1883.
(Reprinted 1963)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 16.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)




STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"


NOTICE
In Nipāta IX, the running verse numbers jump from "IX:39" to "IX:41".





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Jātaka with Commentary Vol. III

[page 001]
1
IV. CATUKKANIPĀTA.

1. VIVARAVAGGA.

                      1. Cullakāliṅgajātaka.
     Vivaratha imāsaṃ dvāran ti. Idaṃ Satthā Jetavane viharanto catunnam paribbājikānaṃ pabbajjaṃ ārabbha kathesi.
Vesāliyaṃ kira Licchavirājūnaṃ sattasahassāni sattasatāni satta ca Licchavī vasiṃsu. Te sabbe pi paṭipucchāvitakkā ahesuṃ. Ath'; eko pañcasu vādasatesu vyatto nigaṇṭho Vesāliyaṃ pāpuṇi. Te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā nigaṇṭhī sampāpuṇi. Rājāno dve pi jane vādaṃ kāresuṃ. Ubho sadisā va ahesuṃ. Tato Licchavīnaṃ etad ahosi: "ime dve paṭicca uppanno putto vyatto{} bhavissatīti" tesaṃ vivāhaṃ kāretvā dve pi ekato vāsesuṃ. Atha nesaṃ saṃvāsam anvāya paṭipāṭiyā catasso dārikā eko ca dārako jāyi.
Dārikānaṃ Saccā Lolā Avavādakā Paṭācārā ti nāmaṃ akaṃsu, dārakassa Saccako ti. Te pañca janā viññūtaṃ patvā mātito pañcasatāni pitito pañcasatāni vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikānaṃ evaṃ ovadiṃsu: "sace koci gihī tumhākaṃ vādaṃ bhindati tassa pādaparicārikā bhaveyyātha sace pabbajito bhindati tassa santike pabbajeyyāthā" 'ti. Aparabhāge mātāpitaro kālam akaṃsu. Tesu kālakatesu Saccakanigaṇṭho tatth'; eva Vesāliyaṃ Licchavi-sippaṃ sikkhanto vasi. Bhaginiyo jambusākhaṃ gahetvā vādatthāya nagare nagare caramānā Sāvatthiyaṃ patvā nagaradvāre jambusākhā nikhaṇitvā


[page 002]
2 IV. Catukkanipāta. 1. Vivaravagga (31.)
[... content straddling page break has been moved to the page above ...] "yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī vā pabbajito vā so etaṃ paṃsupuñjaṃ pādehi vikiritvā pādeh'; eva sākhaṃ maddassū" 'ti dārakānaṃ vatvā bhikkhāya nagaraṃ pavisiṃsu. Atha āyasmā Sāriputto asammaṭṭhānaṃ sammajjitvā rittaghaṭesu pānīyaṃ upaṭṭhapetvā gilāne ca paṭijaggitvā divātaraṃ Sāvatthiṃ piṇḍāya pavisanto taṃ sākhaṃ disvā pucchitvā dārakeh'; eva pātāpetvā maddāpetvā "yehi ayaṃ sākhā ṭhapitā te katabhattakiccā āgantvā Jetavana-dvārakoṭṭhake maṃ passantū" 'ti dārakānaṃ vatvā nagaraṃ pavisitvā katabhattakicco vihāradvārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhaṃ caritvā āgatā sākhaṃ madditaṃ disvā "kenāyaṃ madditā" ti vatvā "Sāriputtattherena, sace tumhe vādatthikā vihāradvārakoṭṭhakaṃ kira gacchathā" 'ti dārakehi puna vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā vihāradvārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero vissajjetvā "aññaṃ kiñci jānāthā" 'ti pucchi.
"Na jānāma sāmīti". "Ahaṃ pana vo kiñci pucchāmi". "Puccha sāmi, jānantiyo kathessāmā" 'ti. Thero ekaṃ nāma kinti pucchi. Tā na jāniṃsu. Thero vissajjesi. Tā "amhākaṃ sāmi parājayo tumhākaṃ jayo" ti āhaṃsu. "Idāni kiṃ karissathā" 'ti. "Amhākaṃ mātāpitūhi ayaṃ ovādo dinno: ‘sace vo gihī vādaṃ bhindati tassa pajāpatiyo bhaveyyātha, sace pabbajito tassa santike pabbajeyyāthā'; 'ti pabbajjaṃ no dethā" 'ti. Thero "sādhū" 'ti vatvā tā Uppalavaṇṇātheriyā santike pabbājesi. Sabbā nacirass'; eva arahattaṃ pāpuṇiṃsu. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesum: "āvuso Sāriputtatthero catunnaṃ paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; eva pubbe p'; esa etāsaṃ avassayo ahosi,


[page 003]
1. Cullakāliṅgajātaka. (301) 3
[... content straddling page break has been moved to the page above ...] idāni pana pabbajjābhisekaṃ dāpesi, pubbe rājamahesiṭṭhāne ṭhapesīti" vatvā atītaṃ āhari:
     Atīte Kāliṅgaraṭṭhe Dantapuranagare Kāliṅge rajjaṃ kārente Assakaraṭṭhe Potalinagare Assako rajjaṃ kāresi. Kāliṅgo sampannabalavāhano sayam pi nāgabalo paṭiyodhaṃ na passati. So yuddhakāmo hutvā amaccānaṃ ārocesi: "ahaṃ yuddhatthiko, paṭiyodhaṃ pana na passāmi, kiṃ karomā" 'ti. Amaccā "atth'; eko mahārāja upāyo, dhītaro te catasso uttamarūpadharā, tā pasādhetvā paṭicchannayāne nisīdāpetvā balaparivuto gāmanigamarājadhāniyo carāpetha, yo rājā tā attano gehe kātukāmo bhavissati tena saddhiṃ yuddhaṃ karissāmā" 'ti vadiṃsu. Rājā tathā kāresi. Tāhi gatagataṭṭhāne rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti, paṇṇākāraṃ pesetvā bāhiren'; eva vasāpenti. Evaṃ sakala-Jambudīpaṃ caritvā Assakaraṭṭhe Potalinagaraṃ pāpuṇiṃsu. Assako pi nagaradvārāni pidahāpetvā paṇṇākāraṃ pesesi. Tassa Nandiseno nāma amacco paṇḍito vyatto upāyakusalo. So cintesi: "imā kira rājadhītaro sakala-Jambudīpaṃ caritvā paṭiyodhaṃ na labhiṃsu, evaṃ sante Jambudīpo tuccho nāma hoti, ahaṃ Kāliṅgena saha yujjhissāmīti" so nagaradvāraṃ gantvā dovārike āmantetvā tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gātham āha:

  Ja_IV,1.1(=301).1: Vivaratha imāsaṃ dvāraṃ, nagaraṃ pavisantu
                    Aruṇarājassa sīhena susatthena surakkhitaṃ Nandisenenā 'ti. || Ja_IV:1 ||


     Tattha Aruṇarājassā 'ti so hi rajje patiṭṭhito Kāliṅgaraṭṭhanāmavasena Kāliṅgo viya Assako nāma jāto, kuladattikaṃ pan'; assa nāmaṃ Aruṇo ti,


[page 004]
4 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] tenāha Aruṇarājassā 'ti, sīhenā 'ti purisasīhena, susatthenā 'ti ācariyehi suṭṭhu anusāsitena, Nandisenenā 'ti mayā Nandisenena nāma.
     So evaṃ vatvā dvāraṃ vivarāpetvā tā gahetvā Assakarañño dassetvā "tumhe mā bhāyatha, yujjhe sati ahaṃ jānissāmi, imā uttamarūpadharā rājadhītaro mahesiyo karothā" 'ti tāsaṃ abhisekaṃ dāpetvā tāhi saddhiṃ āgatapurise "gacchatha, tumhe rājadhītānaṃ Assakarājena mahesiṭṭhāne ṭhapitabhāvaṃ tumhākaṃ rañño ācikkhathā" 'ti uyyojesi. Te gantvā ārocesuṃ. Kāliṅgo "na hi nūna so mayhaṃ balaṃ jānātīti" vatvā tāvad eva mahatiyā senāya nikkhami. Nandiseno tassa āgamanaṃ ñatvā "attano rajjasīmāyam eva hotu, mā amhākaṃ rajjasīmaṃ otaratu, ubhinnaṃ rajjānam antare, yuddhaṃ bhavissatīti" sāsanaṃ pesesi. So lekhaṃ sutvā attano rajjapariyante yeva aṭṭhāsi. Assako pi attano rajjapariyante aṭṭhāsi. Tadā Bodhisatto isipabbajjaṃ pabbajitvā tesaṃ dvinnaṃ rajjānam antare paṇṇasālāya vasati.
Kāliṅgo "samaṇā nāma kiñci jānanti, ko jānāti kassa jayo vā parājayo vā bhavissati, tāpasaṃ pucchissāmīti" aññātakavesena Bodhisattaṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ katvā "bhante Kāliṅgo ca Assako ca yujjhitukāmā attano attano rajjasīmāyam eva ṭhitā, etesu kassa jayo hoti kassa parājayo bhavissatīti" pucchi. "Mahāpuñña, ahaṃ ‘asukassa jayo asukassa parājayo'; ti na jānāmi, Sakko pana devarājā idhāgacchati, tam ahaṃ pucchitvā kathessāmi, sve āgaccheyyāsīti." Sakko Bodhisattassa upaṭṭhānam āgantvā nisīdi.


[page 005]
1. Cullakāliṅgajātaka. (301.) 5
[... content straddling page break has been moved to the page above ...] Atha naṃ Bodhisatto tam atthaṃ pucchi.
"Bhante, Kāliṅgo jinissati, Assako parājissati, idañ c'; idañ ca pubbanimittaṃ paññāyissatīti". Kāliṅgo punadivase āgantvā pucchi. Bodhisatto pi 'ssa ācikkhi. So "kiṃ nāma pubbanimittaṃ bhavissatīti" apucchitvā va "ahaṃ kira jinissāmīti" tuṭṭhiyā pakkāmi. Sā kathā vitthārikā ahosi. Taṃ sutvā Assako Nandisenaṃ pakkosāpetvā "Kāliṅgo kira jinissati, mayaṃ parajjhissāma, kin nu kho kattabban" ti āha.
So "ko etam mahārāja jānāti: kassa jayo vā parājayo vā, tumhe mā cintayitthā" 'ti rājānaṃ assāsetvā Bodhisattaṃ upasaṃkamitvā vanditvā ekamantaṃ nisinno "bhante ko jinissati, ko parajjhissatīti" pucchi. "Kāliṅgo jinissati, Assako parajjhissatīti". "Bhante, jinantassa kiṃ pubbanimittaṃ bhavissati, kiṃ parajjhantassā" ti. "Mahāpuñña, jinantassa ārakkhadevatā sabbaseto usabho bhavissati, itarassa sabbakāḷako, ubhinnam pi ārakkhadevatā yujjhitvā jayaparājayaṃ karissantīti". Nandiseno taṃ sutvā uṭṭhāya gantvā "rañño sahāyasahassamattā mahāyodhā, te gahetvā avidūre pabbataṃ āruyha{} ambho amhākaṃ rañño jīvitaṃ dātuṃ sakkhissathā" 'ti pucchi. "Āma sakkhissāmā" 'ti. "Tena hi imasmiṃ papāte patathā" 'ti. Te patitum ārabhiṃsu. Atha ne vāretvā "alaṃ ettha patanena, amhākaṃ rañño suhadā anivattino hutvā yujjhathā" 'ti. Te sampaṭicchiṃsu.
Ubho pi atha saṃgāme paccupaṭṭhite {Kāliṅgo} "ahaṃ kira jinissāmīti" vosānaṃ āpādi, balakāyo pi 'ssa "amhākaṃ kira jayo" ti vosānaṃ āpajji, sannāhaṃ katvā vaggavaggā hutvā yathāruciṃ pakkamiṃsu,


[page 006]
6 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] viriyakaraṇakāle viriyaṃ na kariṃsu. Ubho pi rājāno assaṃ abhiruhitvā "yujjhissāmā" 'ti aññamaññaṃ upasaṃkamanti. Ubhinnaṃ ārakkhadevatā purato gantvā Kāliṅgassa ārakkhadevatā sabbaseto usabho ahosi itarassa sabbakāḷako, te pi{} aññamaññaṃ yujjhanākāraṃ dassetvā upasaṃkamiṃsu, te pana usabhā dvinnaṃ rājūnaṃ yeva paññāyanti na aññesaṃ. Nandiseno Assakaṃ pucchi: "paññāyati te mahārāja ārakkhadevatā" ti.
"Āma paññāyatīti." "Kenākārenā" 'ti. "Kāliṅgassa ārakkhadevatā sabbaseto usabho {hutvā} paññāyati, amhākaṃ ārakkhadevatā sabbakāḷo kilanto hutvā" ti. "Mahārāja, tumhe mā bhāyatha, mayaṃ jinissāma, Kāliṅgo parajjhissati, tumhe assa piṭṭhito otaritvā imaṃ sattiṃ gahetvā susikkhitasindhavaṃ udarapasse vāmahatthena uppīḷetvā iminā purisasahassena saddhiṃ vegasā gantvā Kāliṅgassa devataṃ sattippahārena pātetha, tato mayaṃ sahassamattā sattisahassena paharissāma, evaṃ Kāliṅgassa ārakkhadevatā nassissati, tato Kāliṅgo parajjhissati, mayaṃ jinissāmā" 'ti.
Rājā "sādhū" 'ti Nandisenena dinnasaññāya gantvā sattiyā pahari, amaccāpi sattisahassena pahariṃsu, ārakkhadevatā tatth'; eva jīvitakkhayaṃ pāpuṇi. Tāvad eva Kāliṅgo parajjhitvā palāyi. Taṃ disvā sahassamattāmaccā "Kāliṅgo palāyatīti" unnadiṃsu. Kāliṅgo maraṇabhayabhīto palāyamāno taṃ tāpasaṃ akkosanto dutiyaṃ gātham āha:

  Ja_IV,1.1(=301).2: ‘Jayo Kaliṅgānaṃ asayhasāhinaṃ,
                    parājayo anayo Assakānaṃ',



[page 007]
1. Cullakāliṅgajātaka. (301.) 7
                    icc-eva te bhāsitaṃ brahmacāri,
                    na ujjubhūtā vitathaṃ bhaṇantīti. || Ja_IV:2 ||

     Tattha asayhasāhinan ti asayhaṃ dussahaṃ sahituṃ samatthānaṃ, icceva te bhāsitan ti evaṃ tayā kūṭatāpasa lañcaṃ gahetvā parajjhanarājānaṃ jinissati jinanarājānaṃ ca parajjhissatīti bhāsitaṃ, na ujjubhūtā ti ye kāyena vācā manasā ca ujukā na te evaṃ musā bhaṇantīti.
     Evaṃ so tāpasaṃ akkosanto palāyitvā attano nagaram eva gato, nivattitvā oloketuṃ pi nāsakkhi. Tato katipāhaccayena Sakko tāpasassa upaṭṭhānaṃ agamāsi. Tāpaso tena saddhiṃ kathento tatiyaṃ gātham āha:

  Ja_IV,1.1(=301).3: Devā musāvādaṃ upātivattā,
                    saccan dhanaṃ paraman tesu Sakka,
                    tan te musā bhāsitaṃ devarāja
                    kiṃ vā paṭicca Maghavā mahindā ti. || Ja_IV:3 ||


     Tattha tan te musā bhāsitan ti yaṃ tayā mayhaṃ bhāsitaṃ taṃ atthabhañjanakamusāvādaṃ karontena tayā musā bhāsitaṃ, taṃ tayā kiṃ kāraṇaṃ paṭicca evaṃ bhāsitan ti.
     Taṃ sutvā Sakko catutthaṃ gātham āha:

  Ja_IV,1.1(=301).4: Nanu te sutaṃ brāhmaṇa bhaññamāne:
                    devā na issanti purisaparakkamassa,
                    damo samādhi manaso adejjho
                    avyaggatā nikkamanañ ca kāle
                    daḷhañ ca viriyaṃ purisaparakkamo ca
                    ten'; eva āsi vijayo Assakānan ti. || Ja_IV:4 ||


     Tass'; attho: kiṃ tayā brāhmaṇa tattha tattha vacane bhaññamāne idaṃ na sutapubbaṃ yaṃ devā purisaparakkamassa na issanti na usūyanti, assa ca rañño viriyakaraṇavasena attadamanasaṃkhāto damo samaggabhāvena manaso adejjho abhejjasamādhi,


[page 008]
8 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] Assakarañño sahāyānaṃ viriyakaraṇakāle avyaggatāya yathā Kāliṅgassa manussā vaggavaggā hutvā osakkiṃsu evaṃ anosakkānaṃ samaggabhāvena pana abhejjacittāni viriyañ ca purisaparakkamo ca dhīro ahosi, ten'; eva kāraṇena Assakānaṃ jayo āsīti.
     Palāte ca pana Kāliṅge Assakarājā vilopaṃ gāhāpetvā attano nagaraṃ gato. Nandiseno Kāliṅgassa sāsanaṃ pesesi:
"imesaṃ catunnaṃ rājakaññānaṃ dāyajjakoṭṭhāsaṃ pesetu, sace na peseti kātabbam ettha jānissāmīti". So taṃ sāsanaṃ sutvā bhītatasito tāhi laddhabbadāyajjaṃ pesesi. Tato paṭṭhāya samaggavāsaṃ vasiṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Kāliṅgarañño dhītaro imā daharabhikkhuniyo ahesuṃ, Nandiseno Sāriputto, tāpaso pana aham evā" 'ti. Cullakāliṅgajātakaṃ.

                      2. Mahāassārohajātaka.
     Adeyyesu dadaṃ dānan ti. Idaṃ Satthā Jetavane viharanto Ānandattheraṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā kathitam eva. Porāṇakapaṇḍitāpi attano upakāravasen'; eva kariṃsū 'ti vatvā idhāpi atītaṃ āhari:
     Atīte Bodhisatto Bārāṇasirājā hutvā dhammena samena rajjaṃ kāreti dānaṃ deti sīlaṃ rakkhati. So "paccantaṃ kupitaṃ vūpasamessāmīti" balavāhanaparivuto gantvā parājito assaṃ abhirūhitvā palāyamāno ekaṃ paccantagāmaṃ pāpuṇi. Tattha tiṃsa janā rājasevakā vasanti. Te pāto va gāmamajjhe sannipatitvā gāmakiccaṃ karonti. Tasmiṃ khaṇe rājā vammitaṃ assaṃ āruyha alaṃkatapaṭiyatto va gāmadvārena antogāmaṃ pāvisi.


[page 009]
2. Mahāassārohajātaka. (302.) 9
[... content straddling page break has been moved to the page above ...] Te "kinnu kho idan" ti bhītā palāyitvā sakasakagehāni pavisiṃsu. Eko pan'; ettha attano gehaṃ agantvā rañño paccuggamanaṃ katvā "rājā kira paccantaṃ gato ti, tvaṃ ko si, rājapuriso, corapuriso?" ti.
"Rājapuriso sammā" 'ti. "Tena hi ehīti" rājānaṃ gehaṃ netvā attano pīṭhake nisīdāpetvā "ehi bhadde, sahāyassa pāde dhovā" 'ti bhariyāya pāde dhovāpetvā attano balānurūpena āhāraṃ datvā "muhuttaṃ vissamathā" 'ti sayanaṃ paññāpesi. Rājā nipajji. Tato itaro assassa sannāhaṃ mocetvā caṃkamāpetvā udakaṃ pāyetvā piṭṭhiṃ telena makkhetvā tiṇaṃ adāsi. Evaṃ tayo cattāro divase rājānaṃ paṭijaggitvā "gacchām'; āhaṃ sammā" 'ti vutte puna rañño ca assassa ca kattabbayuttakaṃ sabbam akāsi. Rājā bhuñjitvā gacchanto "ahaṃ samma mahāassāroho nāma, nagaramajjhe amhākaṃ gehaṃ, sace kenaci kiccena nagaraṃ āgacchasi dakkhiṇadvāre ṭhatvā dovārikaṃ ‘mahāassāroho kataragehe vasatīti'; vatvā dovārikaṃ gahetvā amhākaṃ gehaṃ āgaccheyyāsīti" vatvā pakkāmi. Balakāyo pi rājānaṃ adisvā bahinagare khandhāvāraṃ bandhitvā ṭhito rājānaṃ disvā paccuggantvā parivāresi. Rājā nagaraṃ pavisanto dvārantare ṭhatvā dovārikaṃ pakkosāpetvā mahājanaṃ paṭikkamāpetvā "tāta eko paccantagāmavāsī maṃ daṭṭhukāmo āgantvā ‘mahāassārohassa kahaṃ gehan'; ti taṃ pucchissati, tvaṃ hatthe gahetvā va ānetvā maṃ dasseyyāsi, tadā tvaṃ sahassaṃ lacchasīti" āha. So na āgañchi. Tasmiṃ anāgacchante rājā tassa vasanagāmaṃ baliṃ vaḍḍhāpesi. Balimhi vaḍḍhite na āgacchati. Evaṃ dutiyam pi tatiyam pi baliṃ vaḍḍhāpesi, n'; eva āgacchati. Atha naṃ gāmavāsino sannipatitvā āhaṃsu: "ayyo tava assārohassa āgatakālato paṭṭhāya mayaṃ balinā pīḷiyamānā sīsaṃ ukkhipituṃ na sakkoma,


[page 010]
10 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] gacchatha mahāassārohassa vatvā amhākaṃ baliṃ vissajjayehīti". "Sādhu gacchissāmi, na pana sakkā tucchahatthena gantuṃ, mayhaṃ sahāyassa dve dārakā atthi, tesañ ca bhariyāya c'; assa sahāyakassa ca me nivāsanapārupanapiḷandhanāni sajjethā" 'ti. "Sādhu sajjessāmā" 'ti te sabbaṃ paṇṇākāraṃ sajjayiṃsu. So tañ ca attano ghare pakkapūvañ ca ādāya gantvā dakkhiṇadvāraṃ patvā dovārikaṃ pucchi:
"kahaṃ samma mahāassārohassa gehan" ti. So "ehi dassemi{} te" ti taṃ hatthe gahetvā rājadvāraṃ gantvā "dovāriko paccantagāmavāsiṃ gahetvā āgato" ti paṭivedesi.
Rājā sutvā va āsanā vuṭṭhāya "mayhaṃ sahāyo ca tena saddhiṃ āgatā ca pavisantū" 'ti paccuggamanaṃ katvā disvā va naṃ parissajitvā "mayhaṃ sahāyikā ca dārakā c'; assa ārogā" ti pucchitvā hatthe gahetvā mahātalaṃ āruyha setacchattassa heṭṭhā rājāsane nisīdāpetvā aggamahesiṃ pakkosāpetvā "bhadde, sahāyassa me pāde dhovā" 'ti āha. Sā tassa pāde dhovi. Rājā suvaṇṇabhiṃkārena udakaṃ āsiñci.
Devī pāde dhovitvā gandhatelena makkhesi. Rājā "kiṃ samma atthi kiñci amhākaṃ khādaniyaṃ" ti pucchi. So "atthīti" pasibbake pūve nīharāpesi. Rājā suvaṇṇataṭṭakena gahetvā tassa saṃgahaṃ karonto "mama sahāyena ānītaṃ khādathā" 'ti deviyā ca amaccānañ ca dāpetvā sayaṃ pi khādi. Itaro itaram pi paṇṇākāraṃ dassesi. Rājā tassa gaṇhanatthaṃ kāsivatthāni apanetvā tena ābhatavatthayugaṃ nivāsesi,


[page 011]
2. Mahāassārohajātaka. (302.) 11
devī pi kāsikasāṭakañ c'; eva ābharaṇāni ca apanetvā tena ānītaṃ sāṭakaṃ nivāsetvā ābharaṇāni piḷandhi. Atha naṃ rājārahaṃ bhojanaṃ bhojāpetvā ekaṃ amaccaṃ āṇāpesi:
"gaccha imassa mama karaṇaniyāmen'; eva massukammaṃ kāretvā gandhodakena nahāpetvā satasahassagghanikaṃ kāsikavatthaṃ nivāsāpetvā rājālaṃkārena alaṃkārāpetvā ānehīti".
So tathā akāsi. Rājā nagare bheriñ carāpetvā amacce sannipātetvā setacchattassa majjhe jātihiṅgulakasuttaṃ pātetvā upaḍḍharajjaṃ adāsi. Te tato paṭṭhāya ekato bhuñjanti pivanti sayanti, vissāso thiro ahosi kenāpi abhejjo. Ath'; assa rājā puttadāre pi pakkosāpetvā antonagare nivesanaṃ mapetvā adāsi. Te samaggā sammodamānā rajjaṃ kārenti. Atha amaccā kujjhitvā rājaputtaṃ āhaṃsu: "kumāra, rājā ekassa gahapatikassa upaḍḍharajjaṃ datvā tena saddhiṃ ekato bhuñjati pivati sayati dārake vandāpeti, imināpi rañño katakammam pi na jānāma, kiṃ karoti rājā, mayaṃ lajjāma, tvaṃ rañño kathehīti". So "sādhū" 'ti sampaṭicchitvā sabbaṃ taṃ kathaṃ rañño ārocetvā "mā evaṃ karohi mahārājā" 'ti āha. "Tāta, ahaṃ yuddhaparājito kahaṃ vasiṃ, api nu jānāthā" ti. "Na jānāma devā" 'ti. "Ahaṃ etassa ghare vasanto ārogo hutvā āgantvā rajjaṃ kāresiṃ, evaṃ mama upakārino kasmā sampattiṃ na dassāmīti" evaṃ vatvā ca pana Bodhisatto "tāta, yo hi adātabbayuttakassa deti dātabbayuttakassa na deti so āpadaṃ patvā kañci upakāraṃ{} na labhatīti" dassento imā gāthā āha:


[page 012]
12 IV. Catukkanipāta. 1. Vivaravagga. (31.)

  Ja_IV,1.2(=302).1: Adeyyesu dadaṃ dānaṃ deyyesu na-ppavecchati
                    āpāsu vyasanaṃ patto sahāyaṃ nādhigacchati. || Ja_IV:5 ||


  Ja_IV,1.2(=302).2: Nādeyyesu dadaṃ dānaṃ deyyesu yo pavecchati
                    āpāsu vyasanaṃ patto sahāyaṃ adhigacchati. || Ja_IV:6 ||


  Ja_IV,1.2(=302).3: Saññogasambhogavisesadassanaṃ
                    anariyadhammesu saṭhesu nassati,
                    katañ ca ariyesu ca añjayesu ca
                    mahapphalaṃ hoti aṇum pi tādisu. || Ja_IV:7 ||


  Ja_IV,1.2(=302).4: Yo pubbe katakalyāṇo akā lokesu dukkaraṃ
                    pacchā kayira na vā kayirā accantaṃ pūjanāraho ti. || Ja_IV:8 ||


     Tattha adeyyesū 'ti pubbe akatūpakāresu, deyyesū 'ti katūpakāresu, nappavecchatīti na pavesati na deti, āpāsū ti āpadāsu, vyasanan ti dukkhaṃ, saññogasambhogavisesadassanan ti yo mittena kato saññogo c'; eva sambhogo c'; eva tassa visesanadassanaṃ guṇadassanaṃ sukataṃ mayhaṃ iminā ti etaṃ sabbaṃ asuddhadhammattā anariyadhammesu kerāṭikattā saṭhesu nassati, ariyesū 'ti attano kataguṇajānanena ariyesu parisuddhesu, añjayesū 'ti ten'; eva kāraṇena ujukesu akuṭilesu, aṇum pīti appamattakam pi, tādisū 'ti ye tādisā puggalā honti ariyā ujū tesu ariyesu appam pi kataṃ mahapphalaṃ hoti mahāvipphāraṃ mahājutikaṃ, sukhette vuttabījam iva na nassatīti attho, vuttam pi c'; etaṃ: yathā bījaṃ aggismiṃ ḍayhati na virūhati evaṃ kataṃ asappurise ḍayhati na virūhati
          Kataññumhi ca posamhi sīlavante ariyavuttine
          sukhette viya bījāni katam tam pi na nassatīti.
Pubbekatakalyāṇo ti paṭhamataraṃ upakāraṃ katvā ṭhito, akā ti akari, ayaṃ lokesu dukkaraṃ nāma akāsīti attho, pacchā kayirā ti so pacchā aññaṃ kiñci guṇaṃ karotu vā mā vā ten'; eva paṭhamakatena guṇena accantapūjanāraho hoti sabbaṃ sakkārasammānaṃ arahatīti.


[page 013]
3. Ekarājajātaka. (303.) 13
[... content straddling page break has been moved to the page above ...]
     Idaṃ pana sutvā n'; eva amaccā na rājaputto puna kiñci kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā paccantagāmavāsī Ānando ahosi, Bārāṇasirājā pana aham evā" 'ti. Mahāassārohajātakaṃ.

                      3. Ekarājajātaka. (cfr. Morris Cariyāp. p. 101)
     Anuttare kāmaguṇe samiddhe ti. Idaṃ Satthā Jetavane viharanto aññataraṃ Kosalarājasevakaṃ ārabbha kathesi.
Paccuppannavatthuṃ heṭṭhā Seyyaṃsajātake kathitam eva. Idha pana Satthā "na tvaṃ ñeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasirañño upaṭṭhāko amacco rājantepure dubbhi. Rājā paccakkhato tassa dosaṃ disvā raṭṭhā pabbājesi.
So Dabbasenaṃ nāma Kosalarājānaṃ upaṭṭhahanto ti sabbaṃ Mahāsīlavajātake kathitam eva. Idha pana Dabbaseno mahātale amaccamajjhe nisinnaṃ Bārāṇasirājānaṃ gaṇhāpetvā sikkhāya pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi.
Rājā corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaṃ parikammaṃ katvā jhānāni nibbattesi, bandhanaṃ chinditvā rājā ākāse pallaṃkena nisīdi. Corassa sarīre ḍāho uppajji, "ḍayhāmi ḍayhāmīti" bhūmiyaṃ aparāparaṃ pavattati, "kiṃ etan" ti ca vutte "mahārāja, tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre heṭṭhāsīsakaṃ olambāpethā" 'ti vadiṃsu. "Tena hi vegena gantvā mocetha nan" ti. Purisā gantvā rājānaṃ ākāse pallaṃkena nisinnaṃ disvā āgantvā Dabbasenassa kathesuṃ.


[page 014]
14 IV. Catukkanipāta 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] So vegena gantvā taṃ vanditvā khamāpetvā paṭhamaṃ gātham āha:

  Ja_IV,1.3(=303).1: Anuttare kāmaguṇe samiddhe
                    bhutvāna pubbe vasi ekarājā,
                    so dāni dugge narakamhi khitto
                    na-ppajahe vaṇṇabalaṃ purāṇan ti. || Ja_IV:9 ||


     Tattha vasīti vuttho, ekarājā ti Bodhisattaṃ nāmenālapati, so dānīti so tvam idāni, dugge ti visame, narakamhīti āvāṭe, olambitaṭṭhānaṃ sandhāy'; etaṃ vuttaṃ, na-ppajahe vaṇṇabalaṃ purāṇan ti evarūpe visamaṭṭhāne khitto pi porāṇakavaṇṇañ ca balañ ca na-ppajahasīti pucchi.
     Taṃ sutvā Bodhisatto sesagāthā avoca:

  Ja_IV,1.3(=303).2: Pubbe va khantī ca tapo ca mayhaṃ
                    sampatthitā Dabbasenā ahosi,
                    taṃ dāni laddhāna kathan nu rāja
                    jahe ahaṃ vaṇṇabalaṃ purāṇaṃ. || Ja_IV:10 ||


  Ja_IV,1.3(=303).3: Sabbaṃ kir'; evaṃ pariniṭṭhitāni
                    yasassinaṃ paññavataṃ visayha,
                    yaso ca laddhā purimaṃ uḷāraṃ
                    na-ppajahe vaṇṇabalaṃ purāṇaṃ. || Ja_IV:11 ||


  Ja_IV,1.3(=303).4: Panujja dukkhena sukhaṃ janinda
                    sukhena vā dukkham asayhasāhi
                    ubhayattha sattā abhinibbutattā
                    sukhe ca dukkhe ca bhavanti tulyā ti. || Ja_IV:12 ||


     Tattha khantīti adhivāsanakhanti, tapo ti tapakaraṇaṃ, sampatthitā ti icchitā abhikaṃkhitā, Dabbasenā 'ti taṃ nāmenālapati, taṃ dāni laddhānā 'ti taṃ patthanaṃ dānāhaṃ labhitvā, jahe ti kena kāraṇena jaheyyaṃ, yassa hi dukkhaṃ vā domanassaṃ vā hoti so taṃ jaheyyā 'ti dīpeti, sabbaṃkireva pariniṭṭhitānīti anussavavasena attano sampattim dassento āha,


[page 015]
4. Daddarajātaka. (304.) 15
[... content straddling page break has been moved to the page above ...] idaṃ vuttaṃ hoti: sabbān'; eva mama kattabbakiccāni dānasīlauposathakammāni pubbe yeva niṭṭhitāni, yasassinaṃ paññavataṃ visayhā ti parivārasampattiyā saddhiṃ paññāsampadāya paññāvatā asayhasāhitāya visayhā, tīṇi p'; etāni ālapanatthe, nan ti pan'; ettha nipāto vyañjanasiliṭṭhavasena nakārassa anunāsikā katā ti paccetabbā, yaso cā 'ti yasañ c'; eva, laddhā puriman ti labhitvā purimaṃ pubbe aladdhapubbaṃ uḷārikaṃ mahantaṃ, kilesavikkhambhanamettabhāvanajjhānuppattiyo sandhāy'; evam āha, nappajaheti evarūpaṃ yasaṃ laddhā kiṃkāraṇā vaṇṇabalaṃ jahissāmīti attho, dukkhenā 'ti tayā uppāditena nirayamhi khipanadukkhena panujja sukhaṃ panuditvā, sukhena vā dukkhan ti jhānasukhena vā taṃ dukkhaṃ panuditvā, ubhayattha sattā ti ye sattā honti mādisā te dvīsu pi etesu koṭṭhāsesu abhinibbutasabhāvā majjhattā, sukhe dukkhe bhavanti tulyā ekasadisā nibbikārā va hontīti.
     Idaṃ sutvā Dabbaseno Bodhisattaṃ khamāpetvā "tumhākaṃ rajjaṃ tumhe va kāretha, ahaṃ vo core paribāhissāmīti" vatvā tassa duṭṭhāmaccassa rājāṇaṃ katvā pakkāmi.
Bodhisatto pi rajjaṃ amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Dabbaseno Ānando ahosi, Bārāṇasirājā pana aham evā" 'ti.
Ekarājajātakaṃ.

                      4. Daddarajātaka.
     Imāni man ti. Idaṃ Satthā Jetavane viharanto ekaṃ kodhanaṃ ārabbha kathesi. Vatthuṃ heṭṭhā kathitam eva. Tadā hi dhammasabhāyaṃ tassa kodhanabhāvakathāya samuṭṭhitāya Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu kodhano" ti vatvā "āma bhante" ti vutte "na bhikkhave idān'; eva pubbe p'; esa kodhano yeva,


[page 016]
16 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] kodhanabhāven'; ev'; assa porāṇakapaṇḍitā parisuddhā nāgarājabhāve ṭhitāpi tīṇi vassāni gūthabharitāya ukkārabhūmiyaṃ vasiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto -- Himavantapadese Daddarapabbatapāde Daddaranāgabhavanaṃ atthi- tattha rajjaṃ kārentassa Sūradaddararañño putto Mahādaddaro nāma ahosi, kaniṭṭhabhātā pan'; assa Culladaddaro nāma. So kodhano pharuso nāgamāṇavikā akkosanto paharanto carati. Nāgarājā tassa pharusabhāvaṃ ñatvā taṃ nāgabhavanato nīharāpetuṃ āṇāpesi. Mahādaddaro pana pitaraṃ khamāpetvā vāresi. Dutiyam pi tassa rājā kujjhi, dutiyam pi khamāpesi. Tatiyavāre pana "tvaṃ maṃ imaṃ anācāraṃ nīharāpentaṃ vāresi, gacchatha, dve pi janā imamhā nāgabhavanā nikkhamitvā Bārāṇasiyaṃ ukkārabhūmiyaṃ tīṇi vassāni vasathā" 'ti nāgabhavanā nikkaḍḍhāpesi.
Te tattha gantvā vasiṃsu. Atha ne ukkārabhūmiyaṃ udakapariyante gocaraṃ pariyesamāne gāmadārakā disvā paharantā leḍḍudaṇḍādayo khipantā "ke ime puthulasīsā sūcinaṅguṭṭhā udakadeḍḍubhā" ti ādīni vatvā akkosanti. Culladaddaro caṇḍapharusatāya tesaṃ tam avamānaṃ asahanto "bhātika ime dārakā amhe paribhavanti, āsīvisabhāvaṃ no na jānanti, ahaṃ etesaṃ avamānaṃ sahituṃ na sakkomi, nāsāvātena te nāsessāmīti" bhātarā saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_IV,1.4(=304).1: Imāni maṃ Daddara tāpayanti
                    vācāduruttāni manussaloke
                    ‘maṇḍūkabhakkhā'; ‘udakantasevī'
                    āsīvisaṃ maṃ avisā sapantīti. || Ja_IV:13 ||



[page 017]
4. Daddarajātaka. (304.) 17
     Tattha tāpayantīti dukkhāpenti, maṇḍūkabhakkhā udakantasevīti maṇḍūkabhakkhā ti udakantasevīti ca vadantā ete avisā gāmadārakā maṃ āsīvisaṃ samānaṃ sapanti akkosantīti.
     Tassa vacanaṃ sutvā Mahādaddaro sesagāthā abhāsi:

  Ja_IV,1.4(=304).2: Sakā raṭṭhā pabbajito aññaṃ janapadaṃ gato
                    mahantaṃ koṭṭhaṃ kayirātha duruttānaṃ nidhetave. || Ja_IV:14 ||


  Ja_IV,1.4(=304).3: Yattha posaṃ na jānanti jātiyā vinayena vā
                    na tattha mānaṃ kayirātha vasam aññātake jane. || Ja_IV:15 ||


  Ja_IV,1.4(=304).4: Videsavāsaṃ vasato jātavedasamena pi
                    khamitabbaṃ sapaññena api dāsassa tajjitan ti. || Ja_IV:16 ||


     Tattha duruttānaṃ nidhetave ti yathā dhaññānaṃ nidhānatthāya mahantaṃ koṭṭhaṃ katvā pūretvā kicce uppanne dhaññaṃ valañjenti evam evaṃ videsagato antohadaye paṇḍito puriso duruttānaṃ nidhānatthāya mahantaṃ koṭṭhaṃ kayirātha, tattha tāni duruttāni nidahitvā puna attano pahonakālaṃ kātabbaṃ karissati, jātiyā vinayena vā ti ayaṃ khattiyo brāhmaṇo ti vā sīlavā bahussuto guṇasampanno ti vā evaṃ yaṭṭha jātiyā vinayena vā na jānantīti attho, mānan ti evarūpaṃ maṃ lāmakavohārena voharanti na sakkaronti na garukarontīti mānaṃ na kareyya, vasam aññātake jane ti attano jātigottaṃ ajānantassa santike vasanto, vasato ti vasatā ayam eva vā pāṭho.
     Evaṃ{} tattha tīṇi vassāni vasiṃsu. Atha pitā pakkosāpesi. Te tato paṭṭhāya nihatamānā jātā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi) Tadā Culladaddaro kodhano bhikkhu ahosi. Mahādaddaro pana aham evā 'ti. Daddarajātakaṃ.


[page 018]
18 IV. Catukkanipāta. 1. Vivaravagga. (31.)

                      5. Sīlavīmaṃsanajātaka.
     N'; atthi loke raho nāmā 'ti. Idaṃ Satthā Jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthuṃ Ekādasaṇipāte Pānīyajātake āvibhavissati. Ayaṃ pan'; ettha saṃkhepo: pañcasatā bhikkhū anto Jetavane vasantā majjhimayāmasamanantare kāmavitakkaṃ vitakkayiṃsu. Satthā chasu pi rattiṃdivākoṭṭhāsesu yathā ekacakkhuko cakkhuṃ ekaputto puttaṃ camarī vālaṃ appamādena rakkhati evaṃ niccakālaṃ bhikkhū oloketi. So rattibhāge dibbacakkhunā Jetavanaṃ olokento cakkavattirañño anto nivesane uppannacore viya te bhikkhū disvā gandhakuṭiṃ vivaritvā Ānandattheraṃ pakkositvā "Ānanda, anto koṭisanthāre bhikkhū sannipātetvā gandhakuṭidvāre āsanaṃ paññāpehīti" āha. So tathā katvā Satthu paṭivedesi. Satthā paññattāsane nisīditvā sabbasaṃgāhikavasena āmantetvā "bhikkhave, porāṇakapaṇḍitā ‘pāpakaraṇe raho nāma n'; atthīti'; pāpaṃ na kariṃsū" 'ti vatvā atītam āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto tatth'; eva Bārāṇasiyaṃ disāpāmokkhassa santike pañcannaṃ māṇavakasatānaṃ jeṭṭho hutvā sippaṃ uggaṇhi. Ācariyassa vayappattadhītā atthi. So cintesi: "imesaṃ māṇavakānaṃ sīlaṃ vīmaṃsitvā sīlasampannass'; etaṃ dassāmīti" so ekadivasaṃ māṇavake āmantetvā "tātā, mayhaṃ dhītā vayappattā, vivāhaṃ assā kāressāmi, vatthālaṃkāraṃ laddhuṃ vaṭṭati, tumhe attano ñātakānaṃ apassantānaṃ thenetvā vatthālaṃkāre āharatha, kenaci adiṭṭham eva gaṇhāmi, dassetvā ābhataṃ na gaṇhāmīti" āha. Te "sādhū" 'ti sampaṭicchitvā tato paṭṭhāya ñātakānaṃ apassantānaṃ thenetvā vatthapilandhanādīni āharanti, ācariyo ābhataṃ ābhataṃ visuṃ visuṃ yeva ṭhapesi. Bodhisatto na kiñci āhari. Atha naṃ ācariyo āha:


[page 019]
5. Sīlavīmaṃsanajātaka. (305.) 19
"tvaṃ pana tāta na kiñci āharasīti". "Āma ācariyā" 'ti.
"Kasmā tātā" 'ti. "Tumhe kassaci passantassa ābhataṃ na gaṇhatha, ahaṃ pana pāpakaraṇe raho na passāmīti" dīpento ime dve gāthā āha:

  Ja_IV,1.5(=305).1: N'; atthi loke raho nāma pāpakammaṃ pakubbato,
                    passanti vanabhūtāni, taṃ bālo maññatī raho. || Ja_IV:17 ||


  Ja_IV,1.5(=305).2: Ahaṃ raho na passāmi, suññaṃ vāpi na vijjati,
                    yattha aññaṃ na passāmi asuññaṃ hoti tam mayā ti. || Ja_IV:18 ||


     Tattha raho ti paṭicchannaṭṭhānaṃ, vanabhūtānīti vane nibbattabhūtāni, taṃ bālo ti taṃ pāpakammaṃ raho nāma mayā katan ti bālo maññati, suññaṃ vāpīti yaṃ vā ṭhānaṃ sattehi suññaṃ tucchaṃ bhaveyya taṃ pi n'; atthīti āha.
     Ācariyo tassa pasīditvā "tāta, na mayhaṃ gehe dhanaṃ n'; atthi, ahaṃ pana sīlasampannassa dhītaraṃ dātukāmo ime māṇavake vīmaṃsanto evaṃ akāsiṃ, mama dhītā tumhaṃ ñeva anucchavikā" ti dhītaraṃ alaṃkaritvā Bodhisattassa adāsi, sesamāṇavake "tumhehi ābhatābhataṃ tumhākaṃ geham eva nethā" 'ti āha.
     Satthā "iti kho bhikkhave dussīlamāṇavakā attano dussīlatāya taṃ itthiṃ na labhiṃsu, itaro paṇḍitamaṇavo sīlasampannatāya labhīti" vatvā abhisambuddho hutvā itarā dve gāthā abhāsi:

  Ja_IV,1.5(=305).3: Dujjacco ca ajacco ca nando ca sukhavacchano
                    vajjho addhuvasīlo ca te dhammaṃ jahum atthikā. || Ja_IV:19 ||


  Ja_IV,1.5(=305).4: Brāhmaṇo ca kathaṃ jahe sabbadhammāna pāragū
                    yo dhammam anupāleti dhitimā saccanikkamo ti. || Ja_IV:20 ||


     Tattha dujjacco ti ādayo cha jeṭṭhamāṇavakā, tesaṃ nāmaṃ gaṇhi, avasesānaṃ nāmaṃ agahetvā sabbasaṅgāhikavasen'; eva te dhammaṃ jahumatthikā ti āha, tattha te ti sabbe pi te māṇavā dhammaṃ ti itthipaṭilābhasabhāvaṃ jahumatthikā ti jahuatthikā ayam eva vā pāṭho,


[page 020]
20 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] makāro pana vyañjanasandhivasena vutto, idaṃ vuttaṃ hoti: sabbe pi te māṇavā tāya itthiyā atthikā va hutvā attano dussīlatāya taṃ itthipaṭilābhasabhāvam jahiṃsu, brāhmaṇo cā 'ti itaro pana sīlasampanno brāhmaṇo kathaṃ hi kena kāraṇena taṃ itthipaṭilābhaṃ jahissati, sabbadhammānan ti imasmiṃ ṭhāne lokiyāni pañca sīlāni dasa sīlāni tīṇi sucaritāni sabbadhammā nāma, tesaṃ so pāraṃ gato ti pāragū, dhamman ti vuttappakāram eva dhammaṃ so pāleti rakkhati, dhitimā ti sīlarakkhanādhitiyā samannāgato, saccanikkamo ti sacce sabhāvabhūte yathāvutte sīladhamme nikkamena samannāgato
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne tāni pañcabhikkhusatāni arahatte patiṭṭhahiṃsu) "Tadā ācariyo Sāriputto ahosi, paṇḍitamāṇavo pana aham evā" 'ti. Sīlavīmaṃsanajātakaṃ.

                      6. Sujātajātaka.
     Kiṃ aṇḍakā ti. Idaṃ Satthā Jetavane viharanto Mallikaṃ deviṃ ārabbha kathesi. Ekadivasaṃ kira rañño tāya saddhiṃ sirivivādo ahosi, sayanakalaho ti pi vadanti yeva. Rājā kujjhitvā tassā atthibhāvam pi na jānāti. Mallikā "Satthā rañño mayi kuddhabhāvaṃ na jānāti, maññe" ti cintesi. Satthāpi ñatvā "imesaṃ samaggabhāvaṃ karissāmīti" pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya pañcabhikkhusataparivāro Sāvatthiṃ pavisitvā rājadvāram agamāsi. Rājā Tathāgatassa pattaṃ gahetvā nivesanaṃ pavesetvā paññattāsane nisīdāpetvā Buddha-pamukhassa saṃghassa dakkhiṇodakaṃ datvā yāgukhajjakaṃ āhari. Satthā pattaṃ hatthena pidahitvā "mahārāja kahaṃ devīti" āha. "Kiṃ bhante tāya, attano yasena mattā esā" ti. "Mahārāja, sayam eva yasaṃ datvā mātugāmaṃ ukkhipitvā tāya katassa aparādhassa asahanan nāma ayuttan" ti. Rājā Satthu vacanaṃ sutvā taṃ pakkosāpesi. Sā Satthāraṃ parivisi.


[page 021]
6. Sujātajātaka. (306.) 21
[... content straddling page break has been moved to the page above ...] Satthā "aññamaññaṃ samaggehi bhavituṃ vaṭṭatīti" sāmaggiyarasassa vaṇṇaṃ kathetvā pakkāmi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, Satthā ekavacanen'; eva ubho samagge akāsīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; āhaṃ ete ekovāden'; eva samagge akāsin" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Ath'; ekadivasaṃ rājā mahāvātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno aṭṭhāsi. Tasmiṃ khaṇe ekā paṇṇikadhītā abhirūpā paṭhamavaye ṭhitā badarapacchiṃ sīse katvā "badarāni gaṇhatha, badarāni gaṇhathā" 'ti vadamānā rājaṅgaṇena gacchati. Rājā tassā saddaṃ sutvā paṭibaddhacitto hutvā assāmikabhāvaṃ ñatvā pakkosāpetvā taṃ aggamahesiṭṭhāne ṭhapetvā mahantaṃ yasaṃ adāsi. Sā rañño piyā ahosi manāpā.
Ath'; ekadivasaṃ rājā suvaṇṇataṭṭake badarāni khādanto nisīdi. Sujātā devī rājānaṃ badarāni khādantaṃ disvā "mahārāja, kin nāma tumhe khādathā" 'ti pucchantī paṭhamaṃ gātham āha:

  Ja_IV,1.6(=306).1: Kiṃ aṇḍakā ime deva nikkhittā kaṃsamallake
                    upalohitakā vaggū, te me akkhāhi pucchito ti. || Ja_IV:21 ||


     Tattha kiṃ aṇḍakā ti kiṃ phalāni nām'; etānīti parimaṇḍalavasena pana aṇḍakā ti āha, kaṃsamallake ti suvaṇṇataṭṭake, upalohitakā ti rattavaṇṇā, vaggū ti vokkhā nimmalā.
     Rājā kujjhitvā "badarapakkavāṇijake paṇṇikagahapatikassa dhīte attano kulasantakāni badarāni pi na jānāsīti", vatvā dve gāthā abhāsi:


[page 022]
22 IV. Catukkanipāta. 1. Vivaravagga. (31.)

  Ja_IV,1.6(=306).2: Yāni pure tuvaṃ devi bhaṇḍu nantakavāsinī
                    ucchaṅgahatthā pacināsi tassā te koliyaṃ phalaṃ. || Ja_IV:22 ||


  Ja_IV,1.6(=306).3: Uḍayhate na ramati, bhogā vippajahanti taṃ,
                    tatth'; ev'; imaṃ paṭinetha yattha kolaṃ pacissatīti. || Ja_IV:23 ||


     Tattha bhaṇḍū ti muṇḍasīsā hutvā, nantakavāsinīti jiṇṇapilotikanivatthā, ucchaṅgahatthā pacināsīti aṭaviṃ pavisitvā aṃkusakena sākhan nametvā ocitocitaṃ hatthena ucchaṅge pakkhipanavasena ucchaṅgahatthā hutvā pacināsi ocināsi, tassā te koliyaṃ phalan ti tassā tava evaṃ pacinantiyā yaṃ mayaṃ idāni khādāma imaṃ koliyaṃ kuladattikaṃ phalan ti attho, uḍayhate na ramatīti ayaṃ jambī imasmiṃ rājakule vasamānā lohakumbhiyaṃ pakkhittā viya ḍayhati nābhiramati, bhogā ti rājabhogā imaṃ alakkhikaṃ vippajahanti, yattha kolaṃ pacissatīti yattha gantvā puna badaram eva pacinitvā vikkiṇantī jīvikaṃ kappessati tatth'; eva naṃ nethā 'ti
     Bodhisatto "ṭhapetvā maṃ añño ime samagge kātuṃ na sakkhissati, rājānaṃ saññāpetvā imissā anikkaḍḍhanaṃ karissāmīti" cintetvā catutthaṃ gātham āha:

  Ja_IV,1.6(=306).4: Honti h'; ete mahārāja iddhippattāya nāriyā,
                    khama deva Sujātāya, māssā kujjhi rathesabhā 'ti. || Ja_IV:24 ||


     Tass'; attho: mahārāja ete evarūpā pamādadosāya sampattāya nāriyā honti na na honti, etaṃ evarūpe ucce ṭhāne ṭhapetvā idāni ettakassa aparādhassa asahanaṃ nāma na {yuttaṃ} tumhākaṃ, tasmā khama deva Sujātāya, etissā mā kujjhi rathesabha rathajeṭṭhakā 'ti.
     Rājā tassa vacanena deviyā taṃ aparādhaṃ sahitvā yathāṭhāne yeva naṃ ṭhapesi. Tato paṭṭhāya ubho samaggavāsaṃ vasiṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Bārāṇasirājā Kosalarājā ahosi, Sujātā Mallikā, amacco aham evā" 'ti. Sujātajātakaṃ.


[page 023]
7. Palāsajātaka. (307.) 23

                      7. Palāsajātaka.
     Acetanaṃ brāhmaṇā 'ti. Idaṃ Satthā parinibbānamañce nipanno Ānandattheraṃ ārabbha kathesi. So h'; āyasmā "ajja rattiyaṃ paccūsasamaye Satthā parinibbāyissatīti" ñatvā "ahañ c'; amhi sekho karaṇīyo Satthu ca me parinibbānaṃ bhavissati, pañcavīsati vassāni Satthu kataṃ upaṭṭhānaṃ nipphalaṃ bhavissatīti" sokābhitunno uyyānovarake kapisīse ālambitvā parodi. Satthā taṃ apassanto "kahaṃ bhikkhave Ānando" ti pucchitvā tam atthaṃ sutvā pakkosāpetvā "katapuñño si tvaṃ Ānanda, padhānam anuyuñja, khippaṃ hosi anāsavo, mā cintayi, idāni tayā mama kataṃ upaṭṭhānaṃ kiṃkāraṇā nipphalaṃ bhavissati, yassa te pubbe sarāgādikāle pi mama kataṃ upaṭṭhānaṃ nipphalaṃ nāhosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasito avidūre palāsarukkhadevatā hutvā nibbatti. Tadā Bārāṇasivāsino devatāmaṅgalikā ahesuṃ niccaṃ balikaraṇādīsu payuttā. Ath'; eko duggatabrāhmaṇo "aham p'; ekaṃ devataṃ paṭijaggissāmīti" ekassa unnatappadese ṭhitassa mahato palāsarukkhassa mūlaṃ samaṃ nittiṇaṃ katvā parikkhipitvā vālikaṃ okirāpetvā sammajjitvā rukkhe gandhapañcaṅgulikāni datvā mālāgandhadhūpehi pūjetvā dīpaṃ jāletvā "sukhaṃ sayā" 'ti vatvā rukkhaṃ padakkhiṇaṃ katvā pakkamati. Dutiyadivase pāto va gantvā sukhaseyyaṃ pucchati. Ath'; ekadivasaṃ rukkhadevatā cintesi:
"ayaṃ brāhmaṇo ativiya maṃ paṭijaggati, imaṃ brāhmaṇaṃ vīmaṃsitvā yena kāraṇena maṃ paṭijaggati taṃ dassāmīti" sā tasmiṃ brāhmaṇe āgantvā rukkhamūlaṃ sammajjante mahallakabrāhmaṇavesena samīpe ṭhatvā paṭhamaṃ gātham āha:


[page 024]
24 IV. Catukkanipāta. 1. Vivaravagga. (31.)

  Ja_IV,1.7(=307).1: Acetanaṃ brāhmaṇa assuṇantaṃ (cfr. Milinda p. 172)
                    jāno ajānantam imaṃ palāsaṃ
                    āraddhaviriyo dhuvaṃ appamatto
                    sukhaseyyaṃ pucchasi kissa hetū 'ti. || Ja_IV:25 ||


     Tattha asuṇantan ti acetanaṃ nāma asuṇantaṃ, jāno ti tuvam jānamāno hutvā, dhuvaṃ appamatto ti niccappamatto.
     Taṃ sutvā brāhmaṇo dutiyaṃ gātham āha:

  Ja_IV,1.7(=307).2: Dūre suto c'; eva brahā ca rukkho
                    dese ṭhito bhūtanivāsarūpo,
                    tasmā namassāmi imaṃ palāsaṃ
                    ye c'; ettha bhūtā te ca dhanassa hetū 'ti. || Ja_IV:26 ||


     Tattha dūre suto ti brāhmaṇa ayaṃ rukkho dūre suto vissuto, na āsannaṭṭhāne yeva pākaṭo, brahā cā ti mahanto ca, dese ṭhito ti unnate same bhūmippadese ṭhito, bhūtanivāsarūpo ti devatānivāsabhāvo addhā ettha mahesakkhadevatā nivutthā bhavissati, te ca dhanassa hetū 'ti imañ ca rukkhaṃ ye c'; ettha rukkhe nivutthā bhūtā te ca dhanassa hetu namassāmi na nikkāraṇā ti.
     Taṃ sutvā rukkhadevatā brāhmaṇassa pasannā "ahaṃ brāhmaṇa imasmiṃ rukkhe nibbattadevatā, mā bhāyi, dhanaṃ te dassāmīti" taṃ assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse ṭhatvā itarā dve gāthā abhāsi:

  Ja_IV,1.7(=307).3: So te karissāmi yathānubhāvaṃ
                    kataññutaṃ brāhmaṇa pekkhamāno,
                    kathaṃ hi āgamma sataṃ sakāse
                    moghā te assu pariphanditāni. || Ja_IV:27 ||


  Ja_IV,1.7(=307).4: Yo tindurukkhassa paro pilakkhu
                    parivārito pubbayañño uḷāro
                    tass'; esa mūlasmiṃ nidhī nikhāto
                    adāyādo, gaccha, taṃ uddharāhīti. || Ja_IV:28 ||



[page 025]
8. Javasakuṇajātaka. (308.) 25
     Tattha yathānubhāvan ti yathāsatti yathābalaṃ, kataññutan ti tayā mayhaṃ kataguṇaṃ jānanto taṃ attani vijjamānaṃ kataññutaṃ pekkhamāno, āgammā 'ti āgantvā, sataṃ sakāse ti sappurisānaṃ santike, moghāti moghāni, pariphanditānīti sukhaseyyāpucchanavasena vācā phanditāni sammajjanādikāraṇena kāyaphanditāni ca tava kathaṃ aphalāni bhavissanti, yo tindurukkhassā 'ti yo esa tindurukkhassa parato pilakkhurukkho ṭhito ti vimānadvāre ṭhitā va hatthaṃ pasāretvā dasseti, parivārito ti ādīsu tassa pilakkhurukkhassa mūle, esa te rukkhamūlaṃ parikkhipitvā nihitatāya samparivārito, pubbe pi yiṭṭhayaññāvasena purimasāmikānaṃ uppannattā pubbayañño, anekanidhikumbhībhāvena mahantattā uḷāro, bhūmiṃ khaṇitvā ṭhapitattā nikhāto, idāni dāyādānaṃ abhāvato adāyādo, idaṃ vuttaṃ hoti: esa taṃ rukkhamūlaṃ parikkhipitvā gīvāya gīvaṃ paharantīnaṃ kumbhīnaṃ vasena mahānidhi nikhāto assāmiko, gaccha naṃ uddharitvā ganhā 'ti.
     Evañ ca pana vatvā sā devatā "brāhmaṇa, tvaṃ etaṃ uddharitvā gaṇhanto kilamissasi, gaccha tvaṃ, aham eva tava gharaṃ netvā asukasmiṃ asukasmiñ ca ṭhāne nidahissāmi, tvaṃ yāvajīvaṃ etaṃ dhanaṃ paribhuñjanto dānaṃ dehi sīlaṃ rakkhā" 'ti brāhmaṇassa ovādaṃ datvā taṃ dhanaṃ attano ānubhāvena tassa ghare patiṭṭhāpesi.
     Satthā imam desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā brāhmaṇo Ānando ahosi, rukkhadevatā aham evā" 'ti. Palāsajātakaṃ.

                      8. Javasakuṇajātaka.
     Akaramhase te kiccan ti. Idaṃ Satthā Jetavane viharanto Devadattassa akataññūtaṃ ārabbha kathesi --pe-"na bhikkhave Devadatto idān'; eva pubbe pi akataññū yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese rukkhakoṭṭhasakuṇo hutvā nibbatti.


[page 026]
26 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] Ath'; ekassa sīhassa maṃsaṃ khādantassa aṭṭhi gale laggi, galo uddhumāyi, gocaraṃ gaṇhituṃ na sakkoti, kharā vedanā vattanti. Atha naṃ so sakuṇo gocarapasuto disvā sākhāya nilīno "kin te samma dukkhatīti" pucchi. So tam atthaṃ ācikkhi. "Ahan te samma etaṃ aṭṭhiṃ apaneyyaṃ, bhayena te mukhaṃ pavisituṃ na visahāmi, khādeyyāsi pi man" ti. "Mā bhāyi samma, nāhan taṃ khādāmi, jīvitaṃ me dehīti". So "sādhū" 'ti taṃ passena nipajjāpetvā "ko jānāti kiṃ p'; esa karissatīti" cintetvā yathā mukhaṃ pidahituṃ na sakkoti tathā tassa adharoṭṭhe ca uttaroṭṭhe ca daṇḍakaṃ ṭhapetvā mukhaṃ pavisitvā aṭṭhikoṭiṃ tuṇḍena pahari. Aṭṭhi patitvā gataṃ. So aṭṭhiṃ pātetvā sīhassa mukhato nikkhamanto daṇḍakaṃ tuṇḍena paharitvā pātento nikkhamitvā sākhagge nilīyi. Sīho nīrogo hutvā ekadivasaṃ vanamahisaṃ vadhitvā khādati. Sakuṇo "vimaṃsissāmi nan" ti tassa uparibhāge sākhāya nilīyitvā tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_IV,1.8(=308).1: Akaramhase te kiccaṃ yaṃ balaṃ ahuvamhase, (cfr. Dhp. p. 147,1)
                    migarāja namo ty-atthu, api kiñci labhāmase. || Ja_IV:29 ||


     Tattha akaramhase te ti bho sīha, mayam pi tava ekaṃ kiccaṃ akarimha, yaṃ balaṃ ahuvamhase ti yaṃ amhākaṃ balaṃ ahosi tena balena tato kiñci ahāpetvā akarimha yeva.
     Taṃ sutvā sīho dutiyaṃ gātham āha:

  Ja_IV,1.8(=308).2: Mama lohitabhakkhassa niccaṃ luddāni kubbato
                    dantantaragato santo taṃ bahuṃ yaṃ hi jīvasīti. || Ja_IV:30 ||


     Taṃ sutvā sakuṇo itarā dve gāthā abhāsi:

  Ja_IV,1.8(=308).3: Akataññuṃ akattāraṃ katassa appatikārakaṃ
                    yasmiṃ kataññutā n'; atthi niratthā tassa sevanā. || Ja_IV:31 ||



[page 027]
9. Chavakajātaka (309.) 27

  Ja_IV,1.8(=308).4: Yassa sammukhaciṇṇena mittadhammo na labbhati
                    anusuyyam anakkosaṃ sanikaṃ tamhā apakkame ti. || Ja_IV:32 ||


     Tattha akataññuṃ ti kataguṇaṃ ajānantaṃ, akattāran ti sayaṃ kiñci akarontaṃ, sammukhaciṇṇenā ti sammukhe katena guṇena, anusuyyamanakkosan ti taṃ puggalaṃ na usūyanto na akkosanto sanikaṃ tamhā puggalā apagaccheyyā 'ti.
     Evaṃ vatvā so sakuṇo pakkāmi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sīho Devadatto ahosi, sakuṇo pana aham evā" 'ti. Javasakuṇajātakaṃ.

                      9. Chavakajātaka.
     Sabbam idaṃ carimavatan ti. Idaṃ Satthā Jetavane viharanto chabbaggiye ārabbha kathesi. Vatthuṃ Vinaye vitthārato āgatam eva. Ayam pan'; ettha saṃkhepo. Satthā chabbaggiye pakkosāpetvā "saccaṃ kira tumhe bhikkhave nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desethā" 'ti pucchitvā "evaṃ bhante" ti vutte te bhikkhū garahitvā "ayuttaṃ bhikkhave tumhākaṃ mama dhamme agāravakaraṇaṃ, porāṇakapaṇḍitā hi nīce āsane nisīditvā bāhiramante pi vācente garahiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto caṇḍālayoniyaṃ nibbattitvā vayappatto kuṭumbaṃ saṇṭhapesi. Tassa bhariyā ambadohaḷinī hutvā taṃ āha: "icchām'; ahaṃ sāmi ambaṃ khāditun" 'ti. "Bhadde, imasmiṃ kāle ambaṃ n'; atthi, aññaṃ kiñci ambilaphalaṃ āharissāmīti". "Sāmi, ahaṃ ambaṃ labhamānā va jīvissāmi, alabhamānāya me jīvitaṃ n'; atthīti". So tassā paṭibaddhacitto "kahaṃ nu kho ambaṃ labhissāmīti" cintesi.


[page 028]
28 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] Tena kho pana samayena Bārāṇasirañño uyyāne ambo dhuvaphalo hoti. So "tato ambapakkaṃ āharitvā imissā dohaḷaṃ paṭippassambhessāmīti" rattibhāge uyyānaṃ gantvā ambaṃ abhirūhitvā sākhāya sākhaṃ ambaṃ olokento vicari. Tassa tathā karontass'; eva ratti vibhāyi. So cintesi: "sace idāni otaritvā gamissāmi disvā maṃ ‘coro'; ti gahessanti, rattibhāge gamissāmīti". Ath'; ekaṃ viṭapaṃ abhirūhitvā nilīno acchi.
Tadā Bārāṇasirājā purohitassa santike mante gaṇhāti, so uyyānaṃ pavisitvā ambarukkhamūle uccāsane nisīditvā ācariyaṃ nīcāsane nisīdāpetvā mante gaṇhi. Upari nisinno cintesi: "yāva adhammiko ayaṃ rājā uccāsane nisīditvā mante gaṇhāti, brāhmaṇo pi adhammiko yo nīcāsane nisīditvā vāceti, aham pi adhammiko yo mātugāmassa vasaṃ gantvā mama jīvitaṃ agaṇetvā ambaṃ āharāmīti" so rukkhato otaranto ekaṃ olambanisākhaṃ gahetvā tesaṃ ubhinnam pi antare patiṭṭhāsi, "mahārāja, ahaṃ naṭṭho, tvaṃ thūlo, purohito mato" ti āha. So raññā "kiṃkāraṇā" ti puṭṭho paṭhamaṃ gātham āha:

  Ja_IV,1.9(=309).1: Sabbam idaṃ carimavataṃ, ubho dhammaṃ na passati,
                    ubho pakatiyā cutā yo cāyaṃ sajjhāpayati
                    yo ca dhammaṃ adhīyatīti. (cfr. Vinaya IV p.204; Dhp. p. 215,28) || Ja_IV:33 ||


     Tattha sabbam idaṃ carimavatan ti yaṃ amhehi tīhi janehi kataṃ sabbam idaṃ kiccaṃ lāmakaṃ nimmariyādaṃ adhammikaṃ, evaṃ attano corabhāvaṃ tesañ ca mantesu agāravaṃ garahitvā puna itare yeva garahanto ubho dhammaṃ na passantīti ādim āha,


[page 029]
9. Chavakajātaka. (309.) 29
[... content straddling page break has been moved to the page above ...] tattha ubho ti dve pi janā garukārārahaṃ porāṇakadhammaṃ na passanti, tato ca dhammapakatito cutā, dhammo hi paṭhamuppattivasena pakati nāma, vuttam pi c'; etaṃ:
          Dhammo have pātur ahosi pubbe
          pacchā adhammo udapādi loke ti,
yo cāyan ti yo ca ayaṃ nīcāsane nisīditvā mante sajjhāpeti yo ca uccāsane nisīditvā adhīyatīti.
     Taṃ sutvā brāhmaṇo dutiyaṃ gātham āha:

  Ja_IV,1.9(=309).2: Sālīnaṃ bhojanaṃ bhuñje suciṃ maṃsūpasecanaṃ,
                    tasmā etaṃ na sevāmi dhammaṃ isibhi sevitan ti. || Ja_IV:34 ||


     Tass'; attho: ahaṃ hi bho imassa rañño santakaṃ sālīnaṃ odanaṃ suciṃ paṇḍaraṃ nānappakārāya maṃsavikatiyā sittaṃ maṃsūpasecanaṃ bhuñjāmi, tasmā udare baddho hutvā etaṃ esitaguṇehi isibhi sevitaṃ dhammaṃ na sevāmīti.
     Taṃ sutvā itaro dve gāthā abhāsi:

  Ja_IV,1.9(=309).3: Paribbaja, mahā loko, pacant'; aññe pi pāṇino,
                    mā tvaṃ adhammo ācarito asmā kumbham ivībhida. || Ja_IV:35 ||


  Ja_IV,1.9(=309).4: Dhi-r-atthu taṃ yasalābhaṃ dhanalābhañ ca brāhmaṇa
                    yā vutti vinipātena adhammacaraṇena vā ti. || Ja_IV:36 ||


     Tattha paribbajā 'ti ito aññattha gaccha, mahā ti ayaṃ loko nāma mahā, pacantaññe pīti imasmiṃ Jambudīpe aññe pi pāṇino pacanti, na ayam ev'; eko rājā, asmā kumbhamivā 'ti pāsāṇo ghaṭaṃ viya, idaṃ vuttaṃ hoti: yaṃ tvaṃ aññattha agantvā idha vasanto adhammaṃ ācarasi so adhammo evaṃ ācarito pāsāṇo ghaṭaṃ viya mā taṃ bhindi, dhiratthū 'ti gāthāya ayaṃ saṃkhepattho: brāhmaṇa yo esa evaṃ tava yasalābho ca dhanalābho ca dhi-r-atthu taṃ, garahāma taṃ mayaṃ, kasmā? yasmā ayaṃ tayā laddhalābho āyatiṃ apāyesu vinipātanahetu nāsampatti ca adhammacaraṇena jīvitavutti nāma hoti,


[page 030]
30 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] yā c'; esā vutti iminā āyativinipātena idha adhammacaraṇena vā nippajjati kiṃ tāya, tena taṃ evaṃ vadāmīti.
     Ath'; assa dhammakathāya rājā pasīditvā "bho purisa, kiṃjātiko sīti" pucchi. "Caṇḍālo ahaṃ devā" 'ti. "Bho, sace tvaṃ jātisampanno abhavissa rajjaṃ te adassaṃ, ito paṭṭhāya pana ahaṃ divā rājā bhavissāmi, tvaṃ rattiṃ rājā hohīti" attano kaṇṭhe pilandhanapupphadāmaṃ tassa gīvāya pilandhāpetvā taṃ nagaraguttikaṃ akāsi. Ayaṃ nagaraguttikānaṃ kaṇṭhe rattapupphadāmalabhanassa vaṃso. Tato paṭṭhāya ca pana rājā tass'; ovāde ṭhatvā ācariye gāravaṃ katvā nīce āsane nisinno mante gaṇhi.
     Satthā imaṃ dhammadesanam āharitvā jātakaṃ samodhānesi:
"Tadā rājā Ānando ahosi, caṇḍālaputto pana aham evā" 'ti.
Chavakajātakaṃ.

                      10. Sayhajātaka.
     Sasamuddapariyāyan ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So Sāvatthiyaṃ piṇḍāya caranto ekaṃ abhirūpaṃ itthiṃ disvā ukkaṇṭhito sāsane anabhirami. Atha naṃ bhikkhū Bhagavato dassesuṃ.
So Bhagavatā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti puṭṭho "saccan" ti vatvā "ko taṃ ukkaṇṭhāpesīti" vutte tam atthaṃ ārocesi.
Satthā "kasmā tvaṃ evarūpe niyyānikasāsane pabbajitvā ukkaṇṭhi, pubbe paṇḍitā purohitaṭṭhānaṃ labhantā naṃ paṭikkhipitvā pabbajiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā rañño puttena saddhiṃ ekadivase jāyi.


[page 031]
10. Sayhajātaka. (310.) 31
[... content straddling page break has been moved to the page above ...] Rājā "atthi nu kho me koci puttena saddhiṃ ekadivase jāto" ti amacce pucchi. "Atthi mahārāja purohitassa putto" ti. Rājā naṃ āharāpetvā dhātīnaṃ datvā puttena saddhiṃ ekato va paṭijaggāpesi, ubhinnam pi ābharaṇāni c'; eva pānabhojanādīni ca ekasadisān'; eva ahesuṃ. Te vayappattā ekato va Takkasilaṃ gantvā sabbasippāni uggaṇhitvā āgamaṃsu. Rājā puttassa oparajjaṃ adāsi, mahāyaso ahosi. Tato paṭṭhāya Bodhisatto rājaputtena saddhiṃ ekato va khādati pivati sayati, aññamaññaṃ vissāso thiro ahosi. Aparabhāge rājaputto pitu accayena rajje patiṭṭhāya mahāsampattiṃ anubhavi. Bodhisatto cintesi: "mayhaṃ sahāyo rajjam anusāsati, sallakkhitakkhaṇe yeva kho pana mayhaṃ purohitaṭṭhānaṃ dassati, kim me gharāvāsena, pabbajitvā vivekam anubrūhessāmīti" so mātāpitaro vanditvā pabbajjaṃ anujānāpetvā mahāsampattiṃ chaḍḍetvā ekako va nikkhamitvā Himavantaṃ pavisitvā manorame bhūmibhāge paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vihāsi. Tadā rājā naṃ anussaritvā "mayhaṃ sahāyo na paññāyati, kahaṃ so" ti pucchi. Amaccā tassa pabbajitabhāvaṃ ārocetvā "ramaṇīye kira vanasaṇḍe vasatīti" āhaṃsu.
Rājā tassa vasanokāsaṃ pucchitvā Sayhaṃ nāma amaccaṃ "gaccha, sahāyaṃ me gahetvā ehi, purohitaṭṭhānam assa dassāmīti" āha. So "sādhū" 'ti paṭisuṇitvā Bārāṇasito nikkhamma anupubbena paccantagāmaṃ patvā tattha khandhāvāraṃ ṭhapetvā vanacarakehi saddhiṃ Bodhisattassa vasanokāsaṃ gantvā Bodhisattaṃ paṇṇasāladvāre suvaṇṇapaṭimaṃ viya nisinnaṃ disvā vanditvā ekamantaṃ nisīditvā katapaṭisanthāro "bhante, rājā te purohitaṭṭhānaṃ dātukāmo āgamanaṃ icchatīti" āha.


[page 032]
32 IV. Catukkanipāta. 1. Vivaravagga. (31.)
[... content straddling page break has been moved to the page above ...] Bodhisatto "tiṭṭhatu, purohitaṭṭhānaṃ ahaṃ sakalaṃ Kāsikosalaṃ Jambudīparajjaṃ cakkavattisirim eva vā labhanto pi na gacchissāmi, na hi paṇḍitā sakiṃ jahitakilese puna gaṇhanti, sakiṃ jahitaṃ hi nuṭṭhubhakkheḷasadisaṃ hotīti" vatvā imā gāthā abhāsi:

  Ja_IV,1.10(=310).1: Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
                    na icche saha nindāya, evaṃ Sayha vijānahi. || Ja_IV:37 ||


  Ja_IV,1.10(=310).2: Dhi-r-atthu naṃ yasalābhaṃ dhanalābhañ ca brāhmaṇa (cfr. Supra. p. 29)
                    yā vutti vinipātena adhammacaraṇena vā. || Ja_IV:38 ||


  Ja_IV,1.10(=310).3: Api ce pattam ādāya anāgāro paribbaje
                    sā eva jīvikā seyyo yā cādhammena esanā. || Ja_IV:39 ||

(Cfr. supra II. p. 422).

  Ja_IV,1.10(=310).4: Api ce pattam ādāya anāgāro paribbaje
                    aññaṃ ahiṃsayaṃ loke api rajjena taṃ varan ti. || Ja_IV:40 ||


     Tattha sasamuddapariyāyan ti pariyāyo vuccati parivāro, samudde parivāretvā ṭhitena cakkavāḷapabbatena saddhiṃ samuddasaṃkhātena vā parivārena saddhin ti attho, mahiṃ sāgarakuṇḍalan ti sāgaramajjhe dīpavasena ṭhitattā tassa kuṇḍalabhūtan ti attho, nindāyā 'ti jhānasukhasampannaṃ pabbajjaṃ chaḍḍetvā issariyaṃ gaṇhīti imāya nindāya, Sayhā 'ti taṃ nāmenālapati, vijānahīti dhammaṃ vijānāhi, yā vutti vinipātenā 'ti yā purohitaṭṭhānavasena{} laddhā yasalābhadhanalābhavutti jhānasukhena tato attavinipātanasaṃkhātena vinipātena tato gantvā issariyamadamattassa adhammacaraṇena vā hoti taṃ vuttiṃ dhi-i-atthu, pattamādāyā 'ti bhikkhābhājanaṃ gahetvā, anāgāro ti api ahaṃ agāravirahito parakulesu careyyaṃ, sā eva jīvikā ti sā eva me jīvikā seyyo varatarā, yā cādhammenā 'ti yā ca adhammena esanā, idaṃ vuttaṃ hoti (cfr. Milinda p. 220): yā adhammena esanā tato esā va jīvikā sundaratarā ti, ahiṃsayan ti aviheṭhento, api rajjenā 'ti evaṃ paraṃ aviheṭhento kapālahatthassa mama jīvikakappanaṃ rajjenāpi varaṃ uttaman ti.
     Iti so punappuna yācantam pi taṃ paṭikkhipi. Sayho pi tassa manaṃ alabhitvā vanditvā gantvā tassa anāgamanabhāvaṃ rañño ārocesi.


[page 033]
1. Pucimandajātaka. (311.) 33
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, apare pi bahū sotāpattiphalādīni sacchikariṃsu) Tadā rājā Ānando ahosi, Sayho Sāriputto, purohitaputto aham evā 'ti.
Sayhajātakaṃ. Vivaravaggo paṭhamo.

2. PUCIMANDAVAGGA.

                      1. Pucimandajātaka.
     Uṭṭhehi corā 'ti. Idaṃ Satthā Veḷuvane viharanto āyasmantaṃ Mahāmoggallānaṃ ārabbha kathesi. There kira Rājagahaṃ nissāya Araññakuṭikāya viharante eko coro nagaradvāragāme ekasmiṃ gehe sandhiṃ chinditvā hatthasāraṃ ādāya palāyitvā therassa kuṭipariveṇaṃ pavisitvā "idha mayham ārakkho bhavissatīti", therassa paṇṇasālamukhe nipajji. Thero tassa pamukhe sayitabhāvaṃ ñatvā tasmiṃ āsaṃkam katvā "corasaṃsaggo nāma na vaṭṭatīti" nikkhamitvā "mā idha sayīti" nīhari. So coro tato nikkhamitvā padaṃ mocetvā palāyi. Manussā ukkam ādāya corassa padānusārena tattha āgantvā tassa āgataṭṭhānaṭhitaṭṭhānanisinnaṭṭhānasayitaṭṭhānāni disvā "coro ito āgato, idha ṭhito, idha nisinno, iminā ṭhānena palāto, na diṭṭho no" ti ito c'; ito ca pakkhanditvā adisvā va paṭigatā. Punadivase thero pubbaṇhasamaye Rājagahe piṇḍāya caritvā piṇḍapātapaṭikkanto Veḷuvanaṃ gantvā taṃ pavattiṃ Satthu ārocesi. Satthā "na kho Moggallāna tvaṃ ñeva āsaṃkitabbayuttakaṃ āsaṃki, porāṇakapaṇḍitāpi āsaṃkiṃsū" 'ti vatvā therena yācito atītaṃ āhari:


[page 034]
34 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto nagarassa susānavane nimbarukkhe devatā hutvā nibbatti. Ath'; ekadivasaṃ nagaradvāragāme katakammacoro taṃ susānavanaṃ pāvisi. Tadā pana tattha nimbo ca assattho cā 'ti dve jeṭṭhakarukkhā. Coro nimbarukkhassa mūle bhaṇḍikaṃ ṭhapetvā nipajji. Tasmiṃ pana kāle core gahetvā nimbasūle uttāsenti. Atha sā devatā cintesi: "sace manussā āgantvā imaṃ coraṃ gaṇhissanti imassa nimbarukkhassa sākhaṃ chinditvā sūlaṃ katvā etaṃ uttāsessanti, evaṃ sante rukkho nassissati, handa naṃ ito nīharissāmīti" sā tena saddhiṃ sallapantī paṭhamaṃ gātham āha:

  Ja_IV,2.1(=311).1: Uṭṭhehi cora, kiṃ sesi, ko attho supinena te,
                    mā taṃ gahesuṃ rājāno gāme kibbisakārakan ti. || Ja_IV:41 ||


     Tattha rājāno ti rājapurise sandhāya vuttaṃ, kibbisakārakan ti dāruṇasāhasikacorakammakārakaṃ.
     Iti naṃ vatvā "yāva taṃ rājapurisā na gaṇhanti tāva aññattha gacchā" 'ti {bhāyāpetvā} palāpesi. Tasmiṃ palāte assatthadevatā dutiyaṃ gātham āha:

  Ja_IV,2.1(=311).2: Yan nu coraṃ gahessanti gāme kibbisakārakaṃ
                    kiṃ tattha pucimandassa vane jātassa tiṭṭhato ti. || Ja_IV:42 ||


     Tattha vane jātassa tiṭṭhato ti nimbo vane jāto c'; eva ṭhito ca, devataṃ pana tattha nibbattattā rukkhasamudācāren'; eva samudācari.
     Taṃ sutvā nimbadevatā tatiyaṃ gātham āha:

  Ja_IV,2.1(=311).3: Na tvaṃ assattha jānāsi mama corassa c'; antaraṃ:
                    coraṃ gahetvā rājāno gāme kibbisakārakaṃ
                    appenti nimbasūlasmiṃ, tasmiṃ me saṃkate mano ti. || Ja_IV:43 ||



[page 035]
1. Pucimanadajātaka. (311.) 35
     Tattha assatthā 'ti purimanayen'; eva tasmiṃ nibbattadevataṃ samudācarati, mama corassa cantaran ti mama corassa ca ekato avasanakāraṇaṃ, appenti nimbasūlasmin ti imasmiṃ kāle rājāno coraṃ nimbasūle āvuṇanti, tasmiṃ me saṃkate mano ti tasmiṃ kāraṇe mama cittaṃ saṃkati, sace hi imaṃ sūle āvuṇissanti vimānaṃ me nassissati, atha sākhāya olambessanti, vimāne me kuṇapagandho bhavissati, tenāha: evaṃ palāpesin ti.
     Evaṃ tāsaṃ devatānaṃ aññamaññaṃ sallapantīnaṃ ñeva bhaṇḍasāmikā ukkāhatthā padānusārena āgantvā corassa sayitaṭṭhānaṃ disvā "ambho idāni coro uṭṭhāya palāto ti, na laddho no coro, sace alabhissāma imass'; eva nimbassa mūle vā āvuṇitvā sākhāya vā olambetvā āgamissāmā" 'ti vatvā ito c'; ito ca pakkhanditvā coraṃ adisvā va gatā. Tesaṃ sutvā assatthadevatā catutthaṃ gātham āha:

  Ja_IV,2.1(=311).4: Saṃkeyya saṃkitabbāni, rakkheyya nāgataṃ bhayaṃ,
                    anāgatabhayā dhīro ubho loke avekkhatīti. || Ja_IV:44 ||


     Tattha rakkheyya nāgataṃ bhayan ti dve anāgatabhayāni diṭṭhadhammikañ c'; eva samparāyikañ ca, tesu pāpamitte parivajjento diṭṭhadhammikaṃ rakkhati, tīṇi duccaritāni parivajjento samparāyikaṃ rakkhati, anāgatabhayā ti anāgatabhayahetukaṃ bhayaṃ bhāyamāno dhīro paṇḍito puriso pāpamittasaṃsaggaṃ na karoti, tīhi dvārehi duccaritaṃ na carati, ubho loke ti evaṃ bhāyanto h'; esa idhalokaparalokasaṃkhāte ubho loke avekkhati oloketi, olokayamāno idhalokabhayena pāpamitte vajjeti paralokabhayena pāpakammaṃ na karotīti.
     Satthā imaṃ desanaṃ āharitvā jātakam samodhānesi: "Tadā assatthe nibbattadevatā Sāriputto ahosi, nimbadevatā aham evā" 'ti. Pucimandajātakaṃ.


[page 036]
36 IV. Catukkanipāta. 2. Pucimandavagga. (32.)

                      2. Kassapamandiyajātaka.
     Api Kassapa mandiyā ti. Idaṃ Satthā Jetavane viharanto ekaṃ mahallakabhikkhuṃ ārabbha kathesi. Sāvatthiyaṃ kir'; eko kulaputto kāmesu ādīnavaṃ disvā Satthu santike pabbajitvā kammaṭṭhāne anuyutto nacirass'; eva arahattaṃ pāpuṇi. Tassāparabhāge mātā kālam akāsi. So mātu accayena pitarañ ca kaniṭṭhabhātikañ ca pabbājetvā Jetavane vasitvā vassūpanāyikasamaye cīvarapaccayassa sulabhataṃ sutvā ekaṃ gāmakavāsaṃ gantvā tayo pi tatth'; eva vassaṃ upagantvā vutthavassā Jetavanam eva agamaṃsu. Daharabhikkhu Jetavanassāsannaṭṭhāne "sāmaṇera theraṃ vissāmetvā āneyyāsi, ahaṃ puretaraṃ gantvā pariveṇaṃ paṭijaggissāmīti" Jetavanaṃ pāvisi. Mahallakathero saṇikaṃ gacchati.
Sāmaṇero punappuna sīsena uppīḷento viya "gaccha bhante" ti taṃ balakkārena neti. Thero "tvaṃ maṃ avasaṃ ānesīti" puna nivattitvā koṭito paṭṭhāya gacchati. Tesaṃ evaṃ aññamaññaṃ kalahaṃ karontānaṃ ñeva suriyo atthaṃgato, andhakāro jāto. Itaro pi pariveṇaṃ sammajjitvā udakaṃ paṭṭhapetvā tesaṃ āgamanaṃ apassanto ukkaṃ gahetvā paccuggantvā te āgacchante disvā "kiñ cirāyitthā" 'ti pucchi. Mahallako taṃ kāraṇaṃ kathesi. So te dve pi vissāmetvā saṇikaṃ ānesi. Taṃ divasaṃ Buddhupaṭṭhānass'; okāsaṃ na labhi. Atha naṃ dutiyadivase Buddhupuṭṭhānaṃ āgantvā vanditvā nisinnaṃ Satthā "kadā āgato sīti" pucchi. "Hiyyo bhante" ti. "Hiyyo āgantvā ajja Buddhupaṭṭhānaṃ karosīti". So "āma bhante" ti vatvā taṃ kāraṇaṃ ācikkhi. Satthā mahallakaṃ garahitvā "na esa idān'; eva evarūpaṃ kammaṃ karoti, pubbe pi akāsi, idāni pana tena tvaṃ kilamito, pubbe paṇḍite kilamesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsinigame brāhmaṇakule nibbatti. Tassa vayappattassa mātā kālam akāsi.


[page 037]
2. Kassapamandiyajātaka. (312.) 37
[... content straddling page break has been moved to the page above ...] ḥ So mātu sarīrakiccaṃ katvā māsaddhamāsaccayena ghare vijjamānaṃ dhanaṃ dānaṃ datvā pitarañ ca kaniṭṭhabhātarañ ca gahetvā Himavantapadese devadattiyaṃ vakkalaṃ gahetvā isipabbajjaṃ pabbajitvā uñchācariyāya mūlaphalehi yāpento ramaṇīye vanasaṇḍe vasi.
Himavante pana vassāratte acchinnadhāre deve vassante na sakkā hoti khandhamūlaṃ khaṇituṃ na phalāphalāni ca, paṇṇāni ca patanti, tāpasā yebhuyyena Himavantato otaritvā manussapathe vasanti. Tadā Bodhisatto pi pitarañ ca kaniṭṭhabhātarañ ca gahetvā manussapathe {vasitvā} puna Himavante pupphitaphalite te ubho pi gahetvā Himavante attano assamapadaṃ āgacchanto assamassāvidūre suriye atthamente "tumhe saṇikaṃ āgaccheyyātha, ahaṃ purato gantvā assamaṃ paṭijaggissāmīti" vatvā te ohāya gato. Khuddakatāpaso pitarā saddhiṃ saṇikaṃ gacchanto taṃ kaṭippadese sīsena uppīḷento gacchati. Mahallako "tvaṃ maṃ na attano ruciyā ānesīti" paṭinivattitvā koṭito paṭṭhāya āgacchati.
Evaṃ tesaṃ kalahaṃ karontānaṃ ñeva andhakāro ahosi.
Bodhisatto pi paṇṇasālaṃ sammajjitvā udakaṃ upaṭṭhapetvā ukkaṃ ādāya paṭipathaṃ āgacchanto te disvā "ettakaṃ kālaṃ kiṃ karitthā" 'ti āha. Khuddakatāpaso pitarā katakāraṇaṃ kathesi. Bodhisatto ubho pi te saṇikaṃ netvā parikkhāraṃ paṭisāmetvā pitaraṃ nahāpetvā pādadhovanamakkhanapiṭṭhisambāhanāni katvā aṅgārakapallaṃ upaṭṭhapetvā paṭippassaddhakilamathaṃ pitaraṃ upanisīditvā "tāta, taruṇadārakā nāma mattikabhājanasadisā, muhutten'; eva bhijjanti,


[page 038]
38 IV. Catukkanipāta. 2. Pucimandavagga (32.)
[... content straddling page break has been moved to the page above ...] sakiṃ bhinnakālato paṭṭhāya puna na sakkā honti ghaṭetuṃ, te akkosante pi mahallakehi adhivāsetabbā" ti vatvā pitaraṃ ovadanto imā gāthā āha:

  Ja_IV,2.2(=312).1: Api Kassapa mandiyā yuvā sapati hanti vā,
                    sabban taṃ khamate dhīro, paṇḍito taṃ titikkhati. || Ja_IV:45 ||


  Ja_IV,2.2(=312).2: Sace pi santo vivadanti khippaṃ sandhīyare puna,
                    bālā pattā va bhijjanti, na te samatham ajjhagū. || Ja_IV:46 ||


  Ja_IV,2.2(=312).3: Ete bhiyyo samāyanti sandhi tesaṃ na jīrati
                    yo cādhipannaṃ jānāti yo ca jānāti desanaṃ. || Ja_IV:47 ||


  Ja_IV,2.2(=312).4: Eso hi uttaritaro bhāravāho dhurandharo
                    yo pares'; ādhipannānaṃ sayaṃ sandhātum arahatīti. || Ja_IV:48 ||


     Tattha Kassapā 'ti pitaraṃ nāmenālapati, mandiyā ti mandabhāvena taruṇatāya, yuvā sapati hanti vā ti taruṇadārako akkosati pi paharati pi, dhīro ti dhikkitapāpo, dhī vuccati paññā, tāya samannāgato ti pi attho, itaraṃ pana imassa vevacanaṃ, ubhayenāpi sabban taṃ bāladārakehi kataṃ aparādhaṃ mahallako dhīro paṇḍito sahati titikkhatīti dasseti, sandhiyyare ti puna mittabhāvena sandhiyyanti ghaṭīyanti, bālā pattā vā ti bālakā pana mattikapattā va bhijjanti, na te samathamajjhagū ti te bālakā appamattakam pi vivādaṃ katvā veravūpasamanaṃ na vindanti nādhigacchanti, ete bhiyyo ti ete dve janā bhinnāpi puna samāgacchanti, sandhīti mittasandhi, tesaṃ ti tesaṃ ñeva dvinnaṃ na jīrati, yo cādhipannan ti yo ca attanā adhipannaṃ atikkantaṃ asmiṃ kataṃ dosaṃ jānāti, desanan ti yo ca tena attano dosaṃ jānantena pi naṃ accayadesanaṃ patigaṇhituṃ jānāti, yo paresādhipannānan ti yo paresaṃ adhipannānaṃ dosenādhibhūtānaṃ{} aparādhakārakānaṃ, sayaṃ sandhātumarahatīti tesu akhamāpentesu pi ehi bhadramukha uddesaṃ gaṇha aṭṭhakathaṃ suṇa bhāvanam anuyuñja kasmā paribāhiro hosīti evaṃ sayaṃ sandhātuṃ arahati mettabhāvaṃ ghaṭeti, eso evarūpo mettāvihārī uttaritaro mettabhārassa mittadhurāya ca vahanato bhāravāho ti ca dhurandharo ti ca saṃkhaṃ gacchatīti.


[page 039]
3. Khantivādijātaka (313.) 39
     Evaṃ Bodhisatto pitu ovādaṃ akāsi. So pi tato pabhuti ahosi sudanto.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā pitā tāpaso mahallakathero ahosi, khuddakatāpaso sāmaṇero, pitu ovādadāyako pana aham evā" 'ti Kassapamandiyajātakaṃ.

                      3. Khantivādijātaka.
     Yo te hatthe ca pāde cā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ kodhanaṃ ārabbha kathesi. Vatthuṃ heṭṭhā kathitam eva. Satthā pana taṃ bhikkhuṃ "kasmā tvaṃ akkodhanassa Buddhassa sāsane pabbajitvā kodhaṃ karosi, porāṇakapaṇḍitā sarīre pahārasahasse patante hatthapādakaṇṇanāsāsu chijjamānesu parassa kodhaṃ na kariṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Kalābu nāma Kāsirājā rajjaṃ kāresi. Tadā Bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā Kuṇḍakakumāro nāma māṇavo hutvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā kuṭumbaṃ saṇṭhapetvā mātāpitunnaṃ accayena dhanarāsiṃ oloketvā "imaṃ dhanaṃ uppādetvā mama ñātakā agahetvā va gatā, mayā pan'; etaṃ gahetvā gantuṃ vaṭṭatīti" sabban taṃ dhanaṃ viceyya dānavasena yo yaṃ arahati tassa taṃ datvā Himavantaṃ pavisitvā pabbajitvā phalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ gantvā anupubbena Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagare bhikkhāya caranto senāpatissa gehadvāraṃ sampāpuṇi. Senāpati 'ssa iriyāpathe pasīditvā gharaṃ pavesetvā attano paṭiyāditabhojanaṃ bhojetvā paṭiññaṃ gahetvā tatth'; eva rājuyyāne vasāpesi.


[page 040]
40 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ Kalāburājā surāmadamatto nāṭakaparivuto mahantena yasena uyyānaṃ gantvā maṅgalasilāpaṭṭe sayanaṃ attharāpetvā ekissā piyamanāpāya itthiyā aṃke sayi, gītavāditanaccesu chekā nāṭakitthiyo gītādīni payojayiṃsu, Sakkassa devarañño viya mahāsampatti ahosi, rājā niddaṃ okkami. Atha tā itthiyo "yass, atthāya mayaṃ gītādīni payojayāma so niddaṃ upagato, kin no gītādīhīti" vīṇādīni turiyāni tattha tatth'; eva chaḍḍetvā uyyānaṃ pakkantā pupphaphalaphallavādīhi palobhiyamānā uyyāne abhiramiṃsu.
Tadā Bodhisatto tasmiṃ uyyāne sampupphitasālamūle pabbajjāsukhena vītināmento mattavaravāraṇo viya nisinno hoti.
Atha tā itthiyo caramānā taṃ disvā "etha ayyā ti, yo etasmiṃ rukkhamūle pabbajito nisinno yāva rājā pabujjhati tāv'; assa santike kiñci kiñci suṇamānā nisīdissāmā" 'ti gantvā vanditvā parivāretvā nisinnā "amhākaṃ kathetabbayuttakaṃ kiñci kathethā" 'ti vadiṃsu. Bodhisatto tāsaṃ dhammaṃ kathesi. Atha sā itthi aṃkaṃ cāletvā rājānaṃ pabodhesi.
Rājā pabuddho tā apassanto "kahaṃ gatā vasaliyo" ti āha.
"Etā mahārāja gantvā ekaṃ tāpasaṃ parivāretvā nisīdiṃsū".
'ti. Rājā kupito khaggaṃ gahetvā "sikkhāpessāmi naṃ kūṭajaṭilan" ti vegena agamāsi. Atha tā itthiyo rājānaṃ kuddhaṃ{} āgacchantaṃ disvā tāsu vallabhatarā gantvā rañño hatthā asiṃ gahetvā rājānaṃ vūpasamesuṃ. So āgantvā Bodhisattassa santike ṭhatvā "kiṃvādī tvaṃ samaṇā" 'ti pucchi. "Khantivādī mahārājā" 'ti. "Kā esā khanti nāmā" 'ti. "Akkosantesu paharantesu paribhāsantesu akujjhanabhāvo" ti. Rājā "passissāmi dāni te khantiyā atthibhāvan" ti coraghātakaṃ pakkosāpesi.


[page 041]
3. Khantivādijātaka. (313.) 41
[... content straddling page break has been moved to the page above ...] So attano cārittena pharasuñ ca kaṇṭakakasañ ca ādāya kāsāyanivāsano rattamāladharo āgantvā rājānaṃ vanditvā "kiṃ karomīti" āha. "Imaṃ coraṃ duṭṭhatāpasaṃ gahetvā kaḍḍhitvā bhūmiyaṃ pātetvā kaṇṭakakasaṃ gahetvā purato pacchato ubhosu ca passesū 'ti catusu pi passesu dve pahārasahassam assa dehīti". So tathā akāsi.
Bodhisattassa chavi chijji, cammaṃ chijji, maṃsaṃ chijji, lohitaṃ paggharati. Puna rājā "kiṃvādī tvaṃ bhikkhū" 'ti āha. "Khantivādī mahārājā 'ti, tvaṃ pana mayhaṃ cammantare khantīti maññasi, na mayhaṃ cammantare khanti, tayā pana daṭṭhuṃ asakkuṇeyye hadayabbhantare mama khanti patiṭṭhitā, mahārājā" 'ti. Puna coraghātako "kiṃ karomīti" pucchi. "Imassa kūṭajaṭilassa ubho hatthe chindā" 'ti. So pharasuṃ gahetvā gaṇḍiyā ṭhapetvā hatthe chindi. Atha naṃ "pāde chindā" 'ti āha. Pāde chindi. Hatthapādakoṭīhi ghaṭacchiddehi lākhāraso viya lohitaṃ paggharati. Puna rājā "kiṃvādī sīti" pucchi. "Khantivādī mahārāja, tvaṃ pana mayhaṃ hatthapādakoṭisu khanti atthīti maññasi, n'; atth'; esā ettha, mayhaṃ hi khanti gambhīraṭṭhāne patiṭṭhitā" ti. So "kaṇṇanāsam assa chindā" 'ti. āha. Itaro kaṇṇanāsaṃ chindi. Sakalasarīraṃ lohitakaṃ ahosi. Puna naṃ "kiṃvādī nāma tvaṃ" ti pucchi. "Mahārāja khantivādī nāma, mā kho pana tvaṃ kaṇṇanāsakoṭīsu patiṭṭhitāssa khantīti maññasi, mama khanti gambhīre hadayabbhantare patiṭṭhitā" ti. Rājā "kūṭajaṭila, tava khantiṃ tvam eva ukkhipitvā nisīdā" 'ti Bodhisattaṃ hadaye pādena paharitvā pakkāmi.
Tasmiṃ gate senāpati Bodhisattassa sarīrato lohitaṃ puñchitvā hatthapādakaṇṇanāsakoṭiyo sāṭakakaṇṇe katvā Bodhisattaṃ saṇikaṃ nisīdāpetvā vanditvā ekamantaṃ nisīditvā


[page 042]
42 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] "sace bhante tumhe kujjhitukāmā tumhesu katāparādhassa rañño va kujjheyyātha mā aññesan" ti yācanto paṭhamaṃ gātham āha:

  Ja_IV,2.3(=313).1: Yo te hatthe ca pāde ca kaṇṇanāsañ ca chedayi
                    tassa kujjha mahāvīra, mā raṭṭhaṃ vinasā idan ti. || Ja_IV:49 ||


     Tattha mahāvīrā 'ti mahāviriya, mā raṭṭhaṃ vinasā idan ti idaṃ niraparādhaṃ Kāsiraṭṭhaṃ mā vināsesi.
     Taṃ sutvā Bodhisatto dutiyaṃ gātham āha:

  Ja_IV,2.3(=313).2: Yo me hatthe ca pāde ca kaṇṇanāsañ ca chedayi (cfr. Alwis, Sidhat Sangarawa P. CLX)
                    ciraṃ jīvatu so rājā, na hi kujjhanti mādisā ti. || Ja_IV:50 ||


     Tattha mādisā ti mama sadisā khantibalena samannāgatā paṇḍitā ayaṃ maṃ akkosi paribhavi pahari chindi bhindīti na kujjhanti.
Rañño uyyānā nikkhamantassa Bodhisattassa cakkhupathaṃ
vijahanakāle yeva ayaṃ cattālīsasahassādhikāni dve yojanasatasahassāni bahalā mahāpaṭhavī balitthaddhasāṭako viya phalitā, avīcito jālā nikkhamitvā rājānaṃ kuladattikena rattakambalena pārupantī viya gaṇhi. So uyyānadvāre yeva paṭhaviṃ pavisitvā Avīcimahāniraye patiṭṭhahi. Bodhisatto taṃ divasam eva kālam akāsi. Rājapurisā ca nāgarā ca gandhamāladhūpahatthā āgantvā Bodhisattassa sarīrakiccaṃ kariṃsu. Keci panāhu: Bodhisatto pana Himavantam eva gato ti, taṃ abhūtaṃ.


[page 043]
4. Lohakumbhijātaka. (314.) 43

  Ja_IV,2.3(=313).3: Ahu atītamaddhāne samaṇo {khantidīpano},
                    taṃ khantiyā ṭyeva hitaṃ Kāsirājā achedayi. || Ja_IV:51 ||


  Ja_IV,2.3(=313).4: Tassa kammassa pharusassa vipāko kaṭuko ahu
                    yaṃ Kāsirājā vedesi nirayamhi samappito ti || Ja_IV:52 ||


imā dve abhisambuddhagāthā.
     Tattha atītamaddhāne ti atīte addhāne, khantidīpano ti adhivāsanakhantisaṃvaṇṇano, achedayīti mārāpesi, ekacce pana therā Bodhisattassa puna hatthapādā ghaṭitā ti vadanti, ṭam pi abhūtam eva, samappito ti patiṭṭhito.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, bahū sotāpattiphalādīni pāpuṇiṃsu) "Tadā Kalābu Kāsirājā Devadatto ahosi, senāpati Sāriputto, khantivādatāpaso aham evā" 'ti.
Khantivādijātakaṃ.

                      4. Lohakumbhijātaka.
     Dujjīvitan ti. Idaṃ Satthā Jetavane viharanto Kosalarājānaṃ ārabbha kathesi. Tadā kira Kosalarājā rattibhāge catunnaṃ nerayikasattānaṃ saddaṃ suṇi, eko dukāraṃ eva bhaṇi, eko sakāraṃ, eko nakāraṃ, eko sokāraṃ. Te kira atītabhave Sāvatthiyaṃ ñeva paradārikā rājaputtā ahesuṃ. Te paresaṃ rakkhitagopite mātugāme aparajjhitvā cittakeḷiṃ kīḷantā bahuṃ pāpakammaṃ katvā maraṇacakkena chinnā Sāvatthi-sāmante catūsu lohakumbhīsu nibbattā saṭṭhivassasahassāni tattha pacitvā uggatā lohakumbhamukhavaṭṭiṃ disvā "kadā nu kho imamhā dukkhā muccissāmā" 'ti cattāro pi mahantena saddena anu paṭipāṭiyā viraviṃsu. Rājā tesaṃ saddaṃ sutvā maraṇabhayatajjito nisinnako va aruṇaṃ uṭṭhapesi. Aruṇuggamanavelāya brāhmaṇā āgantvā rājānaṃ sukhasayitaṃ pucchiṃsu. Rājā "kuto me ācariyā sukhasayitaṃ, ajjāhaṃ evarūpe cattāro bhiṃsanakasadde suṇin" ti.


[page 044]
44 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)
[... content straddling page break has been moved to the page above ...] Brāhmaṇā hatthe dhuniṃsu. "Kiṃ ācariyā" ti. "Sāhasikasaddā mahārājā" 'ti. "Sappaṭikammā appaṭikammā" ti. "Kāmaṃ appaṭikammā, mayaṃ pana susikkhitā mahārāja". "Kiṃ katvā paṭibāhissathā" 'ti. "Mahārāja, paṭikammaṃ pana mahantaṃ sakkā kātuṃ, mayaṃ pana sabbacatukkayaññaṃ yajitvā hāressāmā" 'ti. "Tena hi khippaṃ cattāro hatthī cattāro asse cattāro usabhe cattāro manusse ti laṭukikasakunikā ādiṃ katvā cattāro cattāro pāṇe gahetvā sabbacatukkayaññaṃ yajitvā mama sotthibhāvaṃ karothā" 'ti āha. "Sādhu mahārājā" 'ti yen'; attho taṃ gahetvā yaññāvāṭaṃ paccupaṭṭhapesuṃ, bahū pāṇe thūṇūpanīte katvā ṭhapesuṃ, "bahuṃ macchamaṃsaṃ khādissāma, dhanaṃ labhissāmā" 'ti ussāhappattā ahesuṃ, "idaṃ laddhuṃ vaṭṭati devā" 'ti aparāparaṃ caranti. Mallikā devī rājānam upasaṃkamitvā "kin nu kho mahārājā brāhmaṇā ativiya umhāyantā vicarantīti" pucchi. "Devi kiṃ tuyh'; iminā, tvaṃ attano yasen'; eva mattā pamattā, dukkhaṃ pana amhākam eva na jānāsīti".
"Kiṃ mahārājā" 'ti. "Devi, ahaṃ evarūpaṃ nāma asotabbam suṇiṃ, tato{} imesaṃ saddānaṃ sutattā ‘kiṃ bhavissatīti'; brāhmaṇe pucchiṃ, brāhmaṇā ‘tumhākaṃ mahārāja rajjassa vā bhogānaṃ vā jīvitassa vā āntarāyo paññāyati, sabbacatukkena yajitvā sotthibhāvaṃ karissāmā'; 'ti vadiṃsu, te mayhaṃ vacanaṃ gahetvā yaññāvāṭaṃ katvā yena yen'; attho tassa tassa kāraṇā āgacchantīti".
"Kiṃ pana deva imesaṃ saddānaṃ nipphattiṃ sadevake loke aggabrāhmaṇaṃ pucchitthā" 'ti. "Ko esa devi sadevake loke aggabrāhmaṇo nāmā" 'ti. "Mahāgotamo Sammāsambuddo" ti. "Devi Sammāsambuddho me na pucchito" ti. "Tena hi gantvā pucchathā" 'ti. Rājā tassā vacanaṃ sutvā bhuttapātarāso rathavaram abhiruyha Jetavanaṃ gantvā Satthāraṃ vanditvā pucchi: "ahaṃ bhante rattibhāge cattāro sadde sutvā brāhmaṇe pucchiṃ, te ‘sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmā'


[page 045]
4. Lohakumbhijātaka. (314.) 45
[... content straddling page break has been moved to the page above ...] 'ti vatvā yaññāvāṭakakammaṃ karonti, tesaṃ saddānaṃ sutattā mayhaṃ kiṃ bhavissatīti". "Na kiñci mahārāja, nerayikasattā dukkham anubhavantā evaṃ viraviṃsū 'ti, na ime saddā idāni tayā va sutā, porāṇakarājūhi pi sutā yeva, te pi brāhmaṇe pucchitvā pasughātayaññaṃ kattukāmā hutvā paṇḍitānaṃ kathaṃ sutvā na kariṃsu, paṇḍitā tesaṃ saddānaṃ antaraṃ kathetvā mahājanaṃ vissajjāpetvā sotthim akaṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatarasmiṃ Kāsigāme brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññaṃ uppādetvā jhānakīḷaṃ kīḷanto Himavante ramaṇīye vanasaṇḍe vasati. Tadā Bārāṇasirājā catunnaṃ nerayikānaṃ ime cattāro sadde sutvā bhītatasito iminā va niyāmena brāhmaṇehi "tiṇṇam antarāyānaṃ aññataro bhavissatīti, sabbacatukkayaññena naṃ vūpasamessāmā" 'ti vutte sampaṭicchi. Purohito brāhmaṇehi saddhiṃ yaññāvāṭaṃ paccupaṭṭhāpesi, mahājano thūṇūpanīto ahosi. Tadā Bodhisatto mettābhāvanaṃ purecārikaṃ katvā dibbena cakkhunā lokaṃ olokento imaṃ kāraṇaṃ disvā "ajja mayā gantuṃ vaṭṭati, mahājanassa sotthiṃ bhavissatīti" iddhibalena vehāsaṃ uppatitvā Bārāṇasirañño uyyāne otaritvā maṅgalasilāpaṭṭe kañcanarūpakaṃ viya nisīdi. Tadā purohitassa jeṭṭhantevāsiko ācariyaṃ upasaṃkamitvā "nanu ācariya amhākaṃ vedesu paraṃ māretvā sotthikaraṇaṃ nāma n'; atthīti" āha. Purohito "tvaṃ rājadhanaṃ va nayasi, mayaṃ bahuṃ macchaṃ khādissāma, tuṇhī hohīti" taṃ paṭibāhi. So "nāhaṃ ettha sahāyo bhavissāmīti" nikkhamitvā rājuyyānaṃ gantvā Bodhisattaṃ disvā vanditvā katapaṭisanthāro ekamantaṃ nisīdi.


[page 046]
46 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)
[... content straddling page break has been moved to the page above ...] Bodhisatto "kiṃ māṇava rājā dhammena rajjaṃ kāretīti" pucchi. "Bhante, rājā dhammena rajjaṃ kāreti, rattibhāge pana cattāro sadde sutvā brāhmaṇe pucchi, brāhmaṇā ‘sabbacatukkayaññaṃ yajitvā sotthiṃ karissāmā'; 'ti vadiṃsu, rājā pasughātakammaṃ katvā attano sotthiṃ kātukāmo, mahājano thūṇūpanīto, kin nu kho bhante tumhādisānaṃ sīlavantānaṃ tesaṃ saddānaṃ nipphattiṃ vatvā mahājanaṃ maraṇamukhā mocetuṃ na vaṭṭatīti". "Māṇava, rājā amhe na jānāti, mayam pi taṃ na jānāma, imesaṃ pana saddānaṃ nipphattiṃ jānāma, sace rājā amhe upasaṃkamitvā puccheyya rājānaṃ nikkaṃkhaṃ katvā kathessāmā" 'ti. "Tena hi bhante muhuttaṃ idh'; eva hotha, ahaṃ rājānaṃ ānessāmīti". "Sādhu māṇavā" 'ti. So gantvā rañño tam atthaṃ ārocetvā rājānaṃ ānesi. Rājā Bodhisattaṃ vanditvā ekamantaṃ nisinno pucchi: "saccaṃ kira tumhe mayā sutasaddānaṃ nipphattiṃ jānathā" 'ti. "Āma mahārājā" 'ti.
"Kathetha bhante" ti. "Mahārāja, ete purimabhave paresaṃ rakkhitagopitesu cārittaṃ āpajjitvā Bārāṇasi-sāmante catūsu lohakumbhīsu nibbattā kaṭhine khāralohodake pheṇuddehakaṃ pacamānā tiṃsavassasahassāni adho gantvā kumbhitalaṃ āhacca uddhaṃ ārohantā tiṃsavassasahassen'; va kālena kumbhimukhaṃ disvā bahi oloketvā cattāro janā catasso gāthā paripuṇṇaṃ katvā vattukāmāpi tathā kātuṃ na sakkontā ekekam eva akkharaṃ katvā puna lohakumbhīsu yeva nimuggā tesu dukāraṃ vatvā nimuggasatto evaṃ vattukāmo ahosi:


[page 047]
4. Lohakumbhijātaka. (314.) 47
[... content straddling page break has been moved to the page above ...]

  Ja_IV,2.4(=314).1: Dujjīvitaṃ ajīvimha ye sante na dadamhase,
                    vijjamānesu bhogesu dīpaṃ nākamha attano ti, || Ja_IV:53 ||


na pana sakkhīti" vatvā Bodhisatto attano ñāṇena tam gāthaṃ paripuṇṇaṃ katvā kathesi. Sesāsu pi es'; eva nayo, tesu sakāraṃ vatvā vattukāmassa ayaṃ gāthā:

  Ja_IV,2.4(=314).2: Saṭṭhivassasahassāni paripuṇṇāni sabbaso,
                    niraye paccamānānaṃ kadā anto bhavissatīti. || Ja_IV:54 ||


Nakāraṃ vatvā vattukāmassa ayaṃ gāthā:

  Ja_IV,2.4(=314).3: N'; atthi anto kuto anto na anto patidissati,
                    tadā hi pakataṃ pāpaṃ mama tuyhañ ca mārisā 'ti. || Ja_IV:55 ||


Sokāraṃ vatvā vattukāmassa ayaṃ gāthā:

  Ja_IV,2.4(=314).4: So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ
                    vadaññū sīlasampanno kābāmi kusalaṃ bahun ti. || Ja_IV:56 ||


     Tattha dujjīvitan ti tīṇi duccaritāni carantā dujjīvitaṃ lāmakaṃ jīvitaṃ jīvanti nāma, so pi tad eva sandhāyāha dujjīvitaṃ ajīvimhā 'ti, ye sante na dadamhase ti ye mayaṃ deyyadhamme ca paṭiggāhake ca vijjamāne yeva na dadāma, dīpaṃ nākamhā ti attano patiṭṭhaṃ na karimhā, sabbaso ti sabbākārena, paripuṇṇānīti anūnāni anadhikāni, paccamānānan ti amhākaṃ imasmiṃ niraye paccamānānaṃ, natthi anto ti amhākaṃ asukakāle nāma mokkho bhavissatīti evaṃ kālaparicchedo n'; atthi, kuto anto ti kena kāraṇena anto paññāyissati, na anto ti antaṃ daṭṭhukāmānam pi no dukkhassa anto na patidissati, tadā hi pakatan ti tasmiṃ kāle mārisa mama tuyhañ ca pakataṃ pāpaṃ pakaṭṭhaṃ kataṃ atibahum eva kataṃ, tathā hi pakatan ti pi pāṭho, tena kāraṇena kataṃ yena tassa anto va daṭṭhuṃ na sakkā ti attho,


[page 048]
48 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)
[... content straddling page break has been moved to the page above ...] mārisā 'ti mayā sadisa, piyālapanam etaṃ etesaṃ, nūnā 'ti ekaṃsatthe nipāto, so ahaṃ ito gantvā yoniṃ mānusiṃ laddhā vadaññū sīlasampanno hutvā ekaṃsen'; eva bahuṃ kusalaṃ karissāmīti, ayam ettha attho.
     Iti Bodhisatto ekamekaṃ gāthaṃ vatvā "mahārāja, so nerayikasatto imaṃ gāthaṃ paripuṇṇaṃ katvā vattukāmo attano pāpassa mahantatāya tathā kātuṃ nāsakkhi, iti so attano kammavipākaṃ anubhavanto viravi, tumhākaṃ etassa saddassa savanapaccayā antarāyo nāma n'; atthi, tumhe mā bhāyathā" 'ti rājānaṃ saññāpesi. Rājā mahājanaṃ vissajjāpetvā suvaṇṇabheriṃ carāpetvā yaññāvāṭaṃ viddhaṃsāpesi.
Bodhisatto mahājanassa sotthiṃ katvā katipāhaṃ vasitvā tatth'; eva gantvā aparihīnajjhāno Brahmaloke uppajji.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā purohitamāṇavo Sāriputto ahosi, tāpaso aham evā" 'ti. Lohakumbhijātakaṃ.

                      5. Maṃsajātaka.
     Pharusā vata te vācā ti. Idaṃ Satthā Jetavane viharanto Sāriputtattherena pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi. Tadā kira Jetavane ekacce bhikkhū snehavirecanaṃ piviṃsu, tesaṃ rasapiṇḍapātena attho hoti, gilānupaṭṭhākā "rasabhattaṃ āharissāmā" 'ti Sāvatthiyaṃ pavisitvā odanikagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te bhikkhū disvā "kiṃ āvuso atipage va nivattathā" 'ti pucchi. Te tam atthaṃ ārocesuṃ. Thero "tena hi ethā" 'ti te gahetvā tam eva vīthiṃ agamāsi.


[page 049]
5. Maṃsajātaka. (315.) 49
[... content straddling page break has been moved to the page above ...] Pūretvā rasabhattaṃ adaṃsu. Gilānupaṭṭhākā vihāraṃ āharitvā gilānānaṃ adaṃsu, te paribhuñjiṃsu.
Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesum: "āvuso thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante gahetvā odanikagharavīthiyaṃ caritvā bahuṃ rasapiṇḍapātaṃ pesesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni Sāriputto va maṃsaṃ labhi, pubbe pi muduvācā piyavacanaṃ vattuṃ chekā paṇḍitā labhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhiputto ahosi. Ath'; ekadivasaṃ eko migaluddako bahuṃ maṃsaṃ labhitvā yānakaṃ pūretvā "vikkiṇissāmīti" nagaraṃ āgacchati. Tadā Bārāṇasi-vāsikā cattāro seṭṭhiputtā nagarā nikkhamitvā ekasmiṃ maggasabhāgaṭṭhāne kiñci diṭṭhasutaṃ samullapantā nisīdiṃsu. Tesu eko seṭṭhiputto taṃ maṃsayānakaṃ disvā "etaṃ luddakaṃ maṃsakhaṇḍaṃ āharāpessāmīti" pucchi. "Gaccha āharāpehīti" So upasaṃkamitvā "are luddaka, dehi me maṃsakhaṇḍan" ti āha. Luddako "paraṃ kiñci yācantena nāma piyavacanena bhavitabbaṃ, tayā kathitavācāya anucchavikaṃ maṃsakhaṇḍaṃ labhissasīti" vatvā paṭhamaṃ gātham āha:

  Ja_IV,2.5(=315).1: Pharusā vata te vācā samma yācanako c'; asi,
                    kilomassa sadisī vācā, kilomaṃ samma dadāmi te ti. || Ja_IV:57 ||


     Tattha kilomassa sadisīti pharusatāya kilomakasadisīti, kilomaṃ samma dadāmi te ti handa gaṇha idaṃ te vācāya sadisaṃ kilomaṃ dammīti nīrasaṃ salomakaṃ kilomamaṃsakhaṇḍaṃ ukkhipitvā adāsi:
     Atha naṃ aparo seṭṭhiputto "kin ti vatvā yācīti" pucchi. "Are ti vatvā" ti. So "aham pi naṃ yācissāmīti" vatvā gantvā "jeṭṭhakabhātika maṃsakhaṇḍaṃ me dehīti" āha.


[page 050]
50 IV. Catukkanipāta. 2. Pucimandavagga (32.)
[... content straddling page break has been moved to the page above ...] Itaro "tava vacanassa anucchavikaṃ labhissasīti" dutiyaṃ gātham āha:

  Ja_IV,2.5(=315).2: Aṅgam etaṃ manussānaṃ bhātā loke pavuccati,
                    aṅgassa sadisī vācā, aṅgaṃ samma dadāmi te ti. || Ja_IV:58 ||


     Tass'; attho: imasmiṃ loke manussānaṃ aṅgasadisattā aṅgaṃ etaṃ yadidam bhātā bhaginīti, tasmā tav'; esā aṅgasadisā vācā ti etissā anucchavikaṃ aṅgam eva dadāme te ti.
     Evañ ca pana vatvā aṅgamaṃsaṃ ukkhipitvā adāsi. Tam pi aparo seṭṭhiputto "kin ti vatvā yācīti" pucchi. "Bhātikā ti vatvā" ti. So "aham pi naṃ yācissāmīti" gantvā "tāta maṃsakhaṇḍam me dehīti" āha. Luddako "tava vacanānurūpaṃ labhissasīti" vatvā tatiyaṃ gātham āha:

  Ja_IV,2.5(=315).3: Tātā 'ti putto vadamāno kampeti hadayaṃ pitu,
                    hadayassa sadisī vācā, hadayaṃ samma dadāmi te ti. || Ja_IV:59 ||


Tañ ca pana vatvā hadayamaṃsena saddhiṃ madhuramaṃsaṃ ukkhipitvā adāsi. Taṃ catuttho seṭṭhiputto "kin ti vatvā yācīti" pucchi. "Tātā 'ti vatvā" ti. So "aham pi yācissāmīti" gantvā "sahāya maṃsakhaṇḍaṃ me dehīti" āha.
Luddo "tava vacanānurūpaṃ labhissasīti" catutthaṃ gātham āha:

  Ja_IV,2.5(=315).4: Yassa gāme sakhā n'; atthi yathāraññaṃ tath'; eva taṃ,
                    sabbassa sadisī vācā, sabbaṃ samma dadāmi te ti. || Ja_IV:60 ||


     Tass attho: yassa purisassa gāme sukhadukkhesu saha ayanato sahāyasaṃkhāto sakhā n'; atthi tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ tath'; eva taṃ hoti, iti ayaṃ tava vācā sabbassa sadisī sabbena attano santakena vibhavena sadisī, tasmā sabbam eva idaṃ mama santakaṃ maṃsayānakaṃ dadāmi te ti.
     Evañ ca pana vatvā "ehi samma sabbam ev'; idaṃ maṃsayānakaṃ tava gehaṃ harissāmīti" āha. Seṭṭhiputto tena yānakaṃ pajāpento attano gharaṃ gantvā maṃsaṃ otāretvā luddakassa sakkārasammānaṃ katvā puttadāram pi 'ssa pakkosāpetvā luddakakammato apanetvā attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā yāvajīvaṃ samaggavāsaṃ vasi.


[page 051]
6. Sasajātaka. (316.) 51
[... content straddling page break has been moved to the page above ...]
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā luddako Sāriputto ahosi, sabbamaṃsalābhiseṭṭhiputto aham evā 'ti.
Maṃsajātakaṃ.

                      6. Sasajātaka. (cfr. Morris, Cariyāp. p. 82)
     Satta me rohitā macchā ti. Idaṃ Satthā Jetavane viharanto sabbaparikkhāradānaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; eko kuṭumbiko Buddha-pamukhassa saṃghassa sabbaparikkhāradānaṃ sajjetvā gharadvāre maṇḍapaṃ kāretvā Buddha-pamukhaṃ bhikkhusaṃghaṃ nimantetvā sajjitamaṇḍape paññattavarāsanesu nisīdāpetvā nānaggarasapaṇītadānaṃ datvā "puna svātanāya puna svātanāyā" 'ti sattāhaṃ nimantetvā sattame divase Buddha-pamukhānaṃ pañcannaṃ bhikkhusatānaṃ sabbaparikkhāre adāsi. Satthā bhattakiccāvasāne anumodanaṃ karonto "upāsaka, tayā pītisomanassaṃ kātuṃ vaṭṭatīti, idaṃ hi dānaṃ nāma porāṇakapaṇḍitānaṃ vaṃso, porāṇakapaṇḍitā hi sampattayācakānaṃ jīvitaṃ pariccajitvā attano maṃsaṃ pi adaṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sasa yoniyaṃ nibbattitvā araññe vasati. Tassa pana araññassa ekato pabbatapādo ekato nadī ekato paccantagāmako. Apare pi 'ssa tayo sahāyā ahesuṃ: makkaṭo sigālo uddo ti. Te cattāro pi paṇḍitā ekato vasantā attano attano gocaraṭṭhāne gocaraṃ gahetvā sāyaṇhasamaye ekato sannipatanti.


[page 052]
52 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] Sasapaṇḍito "dānaṃ dātabbaṃ sīlaṃ rakkhitabbaṃ uposathakammaṃ kātabban" ti tiṇṇaṃ janānaṃ ovādavasena dhammaṃ deseti. Te tassa ovādaṃ sampaṭicchitvā attano attano nivāsagumbaṃ pavisitvā vasanti. Evaṃ kāle gacchante ekadivasaṃ Bodhisatto ākāsaṃ oloketvā candaṃ disvā "sve uposathadivaso" ti ñatvā itare tayo āha: "sve uposatho, tumhe tayo pi janā sīlaṃ samādiyitvā uposathikā hotha, sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā khādeyyāthā" 'ti. Te "sādhū" 'ti sampaṭicchitvā attano vasanaṭṭhānesu vasitvā punadivase tesu uddo pāto va "gocaraṃ pariyesissāmīti" nikkhamitvā Gaṅgātīraṃ gato. Ath'; eko bālisiko satta rohitamacche uddharitvā valliyā āvuṇitvā netvā Gaṅgātīre vālikāya paṭicchādetvā macche gaṇhanto adho Gaṅgaṃ bhassi. Uddo macchagandhaṃ ghāyitvā vālikaṃ viyūhitvā macche disvā nīharitvā "atthi nu kho imesaṃ sāmiko" ti tikkhattuṃ ghosetvā sāmikaṃ apassanto valliyaṃ ḍasitvā attano vasanagumbe ṭhapetvā "velāyam eva khādissāmīti" attano sīlaṃ āvajjanto nipajji. Sigālo pi nikkhamitvā gocaraṃ pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekaṃ godhaṃ ekañ ca dadhivārakaṃ disvā "atthi nu kho etassa sāmiko" ti tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāya pavesetvā maṃsasūle ca godhañ ca mukhena ḍasitvā netvā attano sayanagumbe ṭhapetvā "velāyam eva khādissāmīti" attano sīlaṃ āvajjanto nipajji.


[page 053]
6. Sasajātaka. (316.) 53
[... content straddling page break has been moved to the page above ...] Makkaṭo pi vanasaṇḍaṃ pavisitvā ambapiṇḍiṃ āharitvā vasanagumbe ṭhapetvā "velāyam eva khādissāmīti" attano sīlaṃ āvajjanto nipajji. Bodhisatto pana velāyam eva nikkhamitvā "dabbatiṇāni khādissāmīti" attano gumbe yeva nipanno cintesi: "mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni dātuṃ na sakkoti, tilataṇḍulādayo pi mayhaṃ n'; atthi, sace me santikaṃ yācako āgacchissati attano sarīramaṃsaṃ dassāmīti". Tassa sīlatejena Sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno imaṃ kāraṇaṃ disvā "sasarājaṃ vīmaṃsissāmīti" paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena aṭṭhāsi, "brāhmaṇa kimatthaṃ ṭhito sīti" ca vutte "paṇḍita, sace kiñci āhāraṃ labheyyaṃ uposathiko hutvā samaṇadhammaṃ kareyyan" ti. So "sādhu, dassāmi te āhāran" ti tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_IV,2.6(=316).1: Satta me rohitā macchā udakā thalam ubbhatā,
                    idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā 'ti. || Ja_IV:61 ||


     Tattha thalamubbhatā ti udakato thale ṭhapitā thale patiṭṭhitā kenāpi vā uddhaṭā, etaṃ bhutvā ti etaṃ mama santakaṃ macchāhāraṃ pacitvā bhuñjitvā samaṇadhammaṃ karonto ramaṇīye rukkhamūle nisinno imasmiṃ vane vasā ti.
     Brāhmaṇo "pāto va tāva hotu, pacchā jānissāmīti" sigālassa santikaṃ gato, tenāpi "kimatthaṃ ṭhito sīti" vutte tath'; evāha. Sigālo "sādhu dassāmīti" tena saddhiṃ sallapanto dutiyaṃ gātham āha:


[page 054]
54 IV. Catukkanipāta. 2. Pucimandavagga. (32.)

  Ja_IV,2.6(=316).2: Dussa me khettapālassa rattibhattaṃ apābhataṃ
                    maṃsasūlā ca dve godhā ekañ ca dadhivārakaṃ,
                    idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā 'ti. || Ja_IV:62 ||


     Tattha dussa me ti yo esa mamāvidūre khettapālo vasati dussa asammussā 'ti attho, apābhatan ti ābhataṃ ānītaṃ, maṃsasūlā ca dve godhā ti aṅgārapakkāni dve maṃsasūlāni ekā ca godhā, dadhithālakan ti dadhivārako, idan ti idaṃ ettakan atthi, etaṃ sabbam pi tavābhirucikena pākena pacitvā paribhuñjitvā uposathiko hutvā ramaṇīye rukkhamūle nisīditvā samaṇadhammaṃ karonto etasmiṃ vanasaṇḍe vasā 'ti attho.
     Brāhmaṇo "pāto va tāva hotu, pacchā jānissāmīti" makkaṭassa santikaṃ gato, tenāpi "kimatthaṃ ṭhito sīti" vutte tath'; evāha. Makkaṭo "sādhu dammīti" tena saddhiṃ sallapanto tatiyaṃ gātham āha:

  Ja_IV,2.6(=316).3: Ambapakk', odakaṃ sītaṃ sītacchāyaṃ manoramaṃ,
                    idaṃ brāhmaṇa me atthi, etaṃ bhutvā vane vasā 'ti. || Ja_IV:63 ||


     Tattha ambapakkan ti madhuraṃ ambaphalaṃ, udakaṃ sītan ti Gaṅgāyaṃ udakaṃ sītalaṃ, etaṃ bhutvā ti brāhmaṇa etaṃ ambaphalaṃ paribhuñjitvā sītalaṃ udakaṃ pivitvā yathārucite ramaṇīye rukkhamūle nisinno samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasā 'ti.
     Brāhmaṇo "pāto va tāva hotu, pacchā jānissāmīti" sasapaṇḍitassa santikaṃ gato, tenāpi "kimatthaṃ ṭhito sīti" vutte tath'; evāha. Taṃ sutvā Bodhisatto somanassappatto "brāhmaṇa, suṭṭhu te kataṃ āhāratthāya mama santikaṃ āgacchantena, ajjāhaṃ mayā nadinnapubbaṃ dānaṃ dassāmi, tvaṃ pana sīlavā pāṇātipātaṃ na karissasi, gaccha tāta dārūni saṃkaḍḍhitvā aṅgāre katvā mayhaṃ ārocehi, ahaṃ attānaṃ pariccajitvā aṅgāragabbhe patissāmi,


[page 055]
6. Sasajātaka. (316.) 55
[... content straddling page break has been moved to the page above ...] mama sarīre pakke tvaṃ maṃsaṃ khāditvā samaṇadhammaṃ kareyyāsīti" tena saddhiṃ sallapanto catutthaṃ gātham āha:

  Ja_IV,2.6(=316).4: Na sasassa tilā atthi na muggā nāpi taṇḍulā,
                    iminā agginā pakkaṃ mamaṃ bhutvā vane vasā 'ti. || Ja_IV:64 ||


     Tattha mamaṃ bhutvā ti yan taṃ ahaṃ aggiṃ karohīti vadāmi iminā agginā pakkaṃ mamaṃ bhuñjitvā imasmiṃ vane vasa, ekassa sasassa sarīraṃ nāma ekassa purisassa yāpanamattaṃ hotīti.
     Sakko tassa kathaṃ sutvā attano ānubhāvena ekaṃ aṅgārarāsiṃ māpetvā Bodhisattassa ārocesi. So dabbatiṇasayanato uṭṭhāya tattha gantvā "sace me lomantaresu pāṇakā atthi te mā mariṃsū" 'ti vatvā tikkhattuṃ sarīraṃ vidhūnitvā sakalasarīraṃ dānamukhe datvā laṃghitvā padumapuñje rājahaṃso viya pamuditacitto aṅgārarāsimhi pati. So pana aggi Bodhisattassa sarīre lomakūpamattam pi uṇhaṃ kātuṃ nāsakkhi, himagabbhaṃ paviṭṭho viya ahosi. Atha Sakkaṃ āmantetvā "brāhmaṇa, tayā kato aggi atisītalo mama sarīre lomakūpamattam pi uṇhaṃ kātuṃ na sakkoti, kiṃ nām'; etan" ti āha. "Paṇḍita, nāhaṃ brāhmaṇo, Sakko aham asmi tava vīmaṃsanatthāya āgato" ti "Sakka, tvaṃ tāva tiṭṭha, sakalo pi ce lokasannivāso maṃ dānena vīmaṃseyya n'; eva me adātukāmataṃ passeyyā" 'ti Bodhisatto sīhanadaṃ nadi. Atha naṃ Sakko "sasapaṇḍita, tava guṇo sakalakappaṃ pākaṭo hotū" 'ti pabbataṃ pīḷetvā pabbatarasaṃ ādāya candamaṇḍale sasalakkhaṇaṃ ālikhitvā Bodhisattaṃ āmantetvā tasmiṃ vanasaṇḍe tasmiṃ yeva vanagumbe taruṇadabbatiṇapiṭṭhe nipajjāpetvā attano devaṭṭhānam eva gato.


[page 056]
56 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] Te pi cattāro paṇḍitā samaggā sammodamānā sīlaṃ pūretvā uposathakammaṃ katvā yathākammaṃ gatā.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosane sabbaparikkhāradānadāyako gahapati sotāpattiphale patiṭṭhahi) "Tadā uddo Anando ahosi, sigālo Moggallāno, makkaṭo Sāriputto, sasapaṇḍito aham evā" 'ti. Sasajātakaṃ.

                      7. Matarodanajātaka.
     Matamatam eva rodathā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ Sāvatthi-vāsi-kuṭumbiyaṃ ārabbha kathesi.
Tassa kira bhātā kālam akāsi. So tassa kālakiriyāya sokābhibhūto na nahāyati na bhuñjati na vilimpati, pāto va susānaṃ gantvā sokasamappito rodati. Satthā paccūsasamaye lokaṃ olokento tassa sotāpattiphalassa upanissayaṃ disvā "imassa atītakāraṇaṃ āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ ṭhapetvā maṃ añño koci samattho n'; atthi, imassa mayā avassayena bhavituṃ vaṭṭatīti" punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gharadvāraṃ gantvā "Satthā āgato" ti sutvā āsanaṃ paññāpetvā "pavesethā" ti kuṭimbikena vutte pavisitvā paññattāsane nisīdi.
Kuṭumbiko pi āgantvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ Satthā "kiṃ kuṭumbika cintesīti" āha. "Āma bhante, mama bhātu matakālato paṭṭhāya cintemīti". "Āvuso, sabbe saṃkhārā aniccā, bhijjitabbayuttakaṃ bhijjati. na tattha cintetabbaṃ, porāṇakapaṇḍitāpi bhātari mate ‘bhijjitabbayuttakaṃ bhinnan'; ti na cintayiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto asītikoṭivibhave seṭṭhikule nibbatti. Tassa vayappattassa mātāpitaro kālam akaṃsu. Tesu kālakatesu Bodhisattassa bhātā kuṭumbaṃ vicāreti. Bodhisatto taṃ nissāya jīvati.


[page 057]
7. Matarodanajātaka. (317.) 57
[... content straddling page break has been moved to the page above ...] So aparabhāge tathārūpena vyādhinā kālaṃ akāsi. Ñātimittāmaccā sannipatitvā bāhā paggayha kandanti rodanti, eko pi sakabhāvena saṇṭhātuṃ nāsakkhi. Bodhisatto pana n'; eva kandati na rodati. Manussā "passatha bho, imassa bhātari mate mukhasaṃkocanamattam pi n'; atthi, ativiya thaddhahadayo, ‘dve pi koṭṭhāse aham eva paribhuñjissāmīti'; bhātu maraṇaṃ icchati maññe" ti Bodhisattaṃ garahiṃsu. Ñātakāpi "na tvaṃ bhātari mate rodasīti" garahiṃsu yeva. So tesaṃ kathaṃ sutvā "tumhe attano andhabālabhāvena aṭṭhalokadhamme ajānantā ‘mama bhātā mato'; ti rodatha, aham pi marissāmi, tumhe pi marissatha, attānam pi ‘mayam pi marissāmā'; 'ti kasmā na rodathā 'ti, sabbe saṃkhārā aniccā hutvā na honti, ten'; eva sabhāvena saṇṭhātuṃ samattho ekasaṃkhāro pi n'; atthi, tumhesu andhabālesu aññāṇatāya aṭṭhalokadhamme ajānitvā rodantesu ahaṃ kimatthaṃ rodissāmīti" vatvā imā gāthā abhāsi:

  Ja_IV,2.7(=317).1: Matamatam eva rodatha, na hi taṃ rodathā yo marissati,
                    sabbe va sarīradhārino anupubbena jahanti jīvitaṃ. || Ja_IV:65 ||


  Ja_IV,2.7(=317).2: Devamanussā catuppadā pakkhigaṇā uragā ca bhogino
                    asmiṃ sarīre anissarā ramamānā va jahanti jīvitaṃ. || Ja_IV:66 ||


  Ja_IV,2.7(=317).3: Evañ calitaṃ asaṇṭhitaṃ sukhadukkhaṃ manujesu apekkhiya
                    kanditaruditaṃ niratthakaṃ, kiṃ vo sokagaṇābhikīrare. || Ja_IV:67 ||


  Ja_IV,2.7(=317).4: Dhuttā soṇḍā akatā bālā sūrā vīrā ayogino
                    dhīraṃ maññanti bālo ti ye dhammassa akovidā ti. || Ja_IV:68 ||



[page 058]
58 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
     Tattha matamatamevā 'ti mataṃ mataṃ yeva, anupubbenā 'ti attano maraṇavāre sampatte paṭipāṭiyā jahanti jīvitaṃ, na ekato va sabbe maranti.
yadi evaṃ mareyyuṃ lokappavatti ucchijjeyya, bhogino ti mahantena sarīrabhogena samannāgatā, ramamānā vā 'ti tattha tattha nibbattā sabbe pi te devādayo sattā attano attano nibbattaṭṭhāne abhiramamānā va anukkaṇṭhitā va jīvitaṃ jahanti, evañcalitan ti evaṃ tīsu bhavesu niccalabhāvassa ca saṇṭhitabhāvassa ca abhāvā calitaṃ asaṇṭhitaṃ, kiṃ vo sokagaṇābhikīrare ti kiṃkāraṇā tumhe sokarāsi abhikiranti ajjhottharanti, dhuttā soṇḍā akatā bālā ti itthidhuttā surādhuttā akkhadhuttā ca surāsoṇḍādayo soṇḍā ca akatabuddhino asikkhitakā ca bālā ti bālena samannāgatā aviddasuno sūrā, ayogino ti ayonisomanasikārassa yoge ayuttatāya ayogino, ayodhino ti pi pāṭho, kilesamārena saddhiṃ yujjhituṃ asamatthā ti attho, dhīraṃ maññanti bālo ti ye dhammassa akovidā ti ye evarūpā dhuttādayo aṭṭhavidhassa lokadhammassa akovidā te appamattake pi dukkhadhamme uppanne attanā kandamānā rodamānā aṭṭhalokadhamme tattvato na jānitvā ñātimaraṇādīsu akandantaṃ mādisaṃ dhīraṃ paṇḍitaṃ bālo ayaṃ yo na rodatīti maññantīti.
     Evaṃ Bodhisatto tesaṃ dhammaṃ desetvā sabbe pi te nissoke akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi) "Tadā mahājanassa dhammaṃ desetvā nissokakarapaṇḍito aham evā" 'ti. Matarodanajātakaṃ.

                      8. Kaṇaverajātaka.
     Yantaṃ vasantasamaye ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthuṃ Indriyajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ "pubbe tvaṃ etaṃ nissāya asinā sīsacchedanaṃ paṭilabhīti" vatvā atītaṃ āhari:


[page 059]
8. Kanaverajātaka. (318.) 59
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsigāmake ekassa gahapatikassa ghare coranakkhattena jāto vayappatto corikaṃ katvā jīvikaṃ kappento loke pākaṭo ahosi sūro nāgabalo, koci naṃ gaṇhituṃ nāsakkhi. So ekadivasaṃ ekasmiṃ seṭṭhighare sandhiṃ chinditvā bahuṃ dhanaṃ avahari. Nāgarā rājānaṃ upasaṃkamitvā "deva, eko mahācoro nagaraṃ vilumpati, taṃ gaṇhāpethā" 'ti vadiṃsu. Rājā tassa gahaṇatthāya nagaraguttikaṃ āṇāpesi.
So rattibhāge tattha tattha vaggabandhanena manusse ṭhapetvā naṃ sabhogaṃ gāhāpetvā rañño ārocesi. Rājā "sīsam assa chindathā" 'ti nagaraguttikaṃ ñeva āṇāpesi. Nagaraguttiko naṃ pacchābāhaṃ gāḷhabandhanaṃ bandhāpetvā gīvāy'; assa rattakaṇaveramālaṃ laggetvā sīse iṭṭhakacuṇṇaṃ okiritvā catukke catukke kasāhi tāḷāpento kharassarena paṇavena āghātanaṃ neti. "Imasmiṃ kira nagare vilopakhādako coro gahito" ti sakalanagaram saṃkhubhi. Tadā ca Bārāṇasiyaṃ sahassaṃ gaṇhantī Sāmā nāma gaṇikā hoti rājavallabhā pañcasatavaṇṇadāsīparivārā, sā pāsādatale vātapānaṃ vivaritvā ṭhitā naṃ niyyamānaṃ passi. So pana abhirūpo pāsādiko ativiya sobhaggappatto devavaṇṇī sabbesaṃ matthakena paññāyati. Sā niyyamānaṃ disvā va paṭibaddhacittā hutvā "kena nu kho upāyenāhaṃ imaṃ purisaṃ attano sāmikaṃ kareyyan" ti cintayantī "atth'; eso upāyo" ti attano atthacarikāya ekissā hatthe nagaraguttikassa sahassaṃ pesesi:
"ayaṃ coro Sāmāya bhātā, aññatra Sāmāya añño etassa nissayo n'; atthi, tumhe kira idaṃ sahassaṃ gahetvā etaṃ vissajjethā" 'ti.


[page 060]
60 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] Sā tathā akāsi. Nagaraguttiko "ayaṃ coro pākaṭo, na sakkā etaṃ evaṃ vissajjetuṃ, aññaṃ pana manussaṃ labhitvā imaṃ paṭicchannayānake nisīdāpetvā pesetuṃ sakkā" ti āha. Sā gantvā tassā ārocesi. Tadā pan'; eko seṭṭhiputto Sāmāya paṭibaddhacitto devasikaṃ sahassaṃ deti, so taṃ divasam pi suriyatthaṃgamanavelāya sahassaṃ ganhitvā taṃ gharaṃ agamāsi. Sāmāpi sahassabhaṇḍikaṃ gahetvā ūrūsu ṭhapetvā parodantī nisinnā hoti, kim etan" ti ca vuttā "sāmi, ayaṃ coro mama bhātā, ahaṃ nīcakammaṃ karomīti mayhaṃ santikaṃ na eti, nagaraguttikassa pahite "sahassaṃ labhamāno vissajjessāmīti" sāsanaṃ pesesi, idāni imaṃ sahassaṃ ādāya nagaraguttikassa santikaṃ gacchantaṃ na labhāmīti". So tassā paṭibaddhacittatāya "ahaṃ gamissāmīti" āha. "Tena hi tayā ābhatam eva gahetvā gacchāhīti". So taṃ gahetvā nagaraguttikassa gehaṃ ganchi. So taṃ seṭṭhiputtaṃ paṭicchannaṭṭhāne ṭhapetvā coraṃ paṭicchannayānake nisīdāpetvā Sāmāya pahiṇitvā "ayaṃ coro raṭṭhe pākaṭo, samandhakāraṃ tāva hotu, atha naṃ manussānaṃ paṭisallānavelāya ghātāpessāmīti" apadesaṃ katvā muhuttaṃ vītināmetvā manussesu paṭisallīnesu seṭṭhiputtaṃ mahantenārakkhena āghātanaṃ netvā asinā sīsaṃ chinditvā sarīraṃ sūlaṃ āropetvā nagaraṃ pāvisi. Tato paṭṭhāya sāmā aññesaṃ hatthato kiñci na gaṇhāti. Ten'; eva saddhiṃ abhiramamānā vicarati. So cintesi "sace ayaṃ aññasmiṃ paṭibaddhacittā bhavissati mam pi mārāpetvā tena saddhim abhiramissati, accantamittadubbhinī esā, mayā idha avasitvā khippaṃ palāyituṃ vaṭṭatīti". Gacchanto pana "tucchahattho agantvā etissā ābharaṇabhaṇḍaṃ gahetvā gacchissāmīti"


[page 061]
8. Kaṇaverajātaka. (318.) 61
[... content straddling page break has been moved to the page above ...] cintetvā ekasmiṃ divase taṃ āha: "bhadde, mayaṃ pana pañjare mittakukkuṭo viya niccaṃ ghare homa, ekadivasaṃ uyyānakīḷaṃ karissāmā" 'ti. Sā "sādhū" 'ti sampaṭiccitvā khādanīyabhojanīyādīni sabbaṃ paṭiyādetvā sabbābharaṇapatimaṇḍitā tena saddhiṃ paṭicchannayāne nisīditvā uyyānaṃ agamāsi. So tāya saddhiṃ kīḷanto "idāni mayhaṃ palāyituṃ vaṭṭatīti" tāya saddhiṃ kilesaratiyā ramitukāmo viya ekaṃ kaṇaveragacchantaraṃ pavisitvā tam āliṅganto viya nippīḷetvā visaññaṃ katvā pātetvā sabbābharaṇāni omuñcitvā tassā yeva uttarāsaṅge bandhitvā bhaṇḍikaṃ khandhe ṭhapetvā uyyānavatiṃ laṃghitvā pakkāmi. Sāpi paṭiladdhasaññā uṭṭhāya paricārikānaṃ santikaṃ āgantvā "ayyaputto kahan" ti pucchi. "Na jānāma ayye" ti. "Maṃ matā ti saññāya bhāyitvā palāto bhavissaṭīti" anattamanā hutvā tato va gehaṃ gantvā "mama piyasāmikassa diṭṭhakāle yeva alaṃkatasayane sayissāmīti" bhūmiyaṃ nipajjitvā tato paṭṭhāya manāpasāṭakaṃ na nivāseti dve bhattāni na bhuñjati gandhamāladīni na paṭisevati, "yena kenaci upāyena ayyaputtaṃ pariyesitvā pakkosāpessāmīti" naṭe pakkosāpetvā sahassaṃ adāsi, "kiṃ karoma ayye" ti vutte "tumhākaṃ agamanaṭṭhānaṃ nāma n'; atthi, tumhe gāmanigamarājadhāniyo gantvā samajjaṃ katvā samajjamaṇḍale paṭhamam eva imaṃ gītaṃ gāyeyyāthā" 'ti naṭe sikkhāpentī paṭhamaṃ gāthaṃ vatvā "tumhehi imasmiṃ gītake gīte sace ayyaputto tasmiṃ parisantare bhavissati tumhehi saddhiṃ kathessati, ath'; assa mama ārogabhāvaṃ kathetvā taṃ ādāya gaccheyyātha,


[page 062]
62 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] noce āgacchati sāsanaṃ peseyyāthā" 'ti paribbayaṃ datvā naṭe uyyojesi. Te Bārāṇasito nikkhamitvā tattha tattha samajjaṃ karontā ekaṃ paccantagāmakaṃ gamiṃsu. So pi coro palāyitvā tattha vasati. Te tattha samajjaṃ karontā paṭhamam eva gītakaṃ gāyiṃsu:

  Ja_IV,2.8(=318).1: Yan taṃ vasantasamaye kaṇaveresu bhānusu
                    Sāmaṃ bāhāya pīḷesi sā taṃ ārogyam abruvīti. || Ja_IV:69 ||


     Tattha kaṇaveresū 'ti kaṇaveresu, bhānusū 'ti rattarattānaṃ pupphānaṃ pabhāya sampannesu, Sāman ti evaṃnāmakaṃ, pīḷesīti kilesaratiyā ramitukāmo āliṅganto pīḷesi, sā tan ti sā Sāmā ti ārogā, tvaṃ pana matā ti saññāya bhīto palāyi, tena sā attano ārogyaṃ abruvīti kathesi ārocesīti attho.
     Coro taṃ sutvā naṭaṃ upasaṃkamitvā "tvaṃ ‘Sāmā jīvatīti'; vadati, ahaṃ pana na saddahāmīti" tena saddhiṃ sallapanto dutiyaṃ gātham āha:

  Ja_IV,2.8(=318).2: Ambho na kira saddheyyaṃ yaṃ vāto pabbataṃ vahe,
                    pabbataṃ ce vahe vāto sabbam pi paṭhaviṃ vahe,
                    yattha Sāmā kālakatā sāmaṃ ārogyam abruvīti. || Ja_IV:70 ||


     Tass'; attho: ambho naṭa idaṃ kira na saddhātabbaṃ yaṃ vāto tiṇapaṇṇāni viya pabbataṃ vaheyya, sace hi so pabbataṃ vaheyya sabbam pi paṭhaviṃ vaheyya, yathā c'; etaṃ asaddheyyaṃ tathā idan ti, yattha Sāmā kālakatā sāmaṃ ārogyaṃ abruvīti kiṃkāraṇā saddheyyaṃ, matā nāma na kassaci sāsanaṃ pesentīti.


[page 063]
8. Kaṇaverajātaka. (318.) 63
     Tassa vacanaṃ sutvā naṭo tatiyaṃ gātham āha:

  Ja_IV,2.8(=318).3: Na c'; eva sā kālakatā, na ca sā aññam icchati,
                    ekabhattakinī Sāmā tam evam abhikaṃkhatīti. || Ja_IV:71 ||


     Tattha tamevam abhikaṃkhatīti aññaṃ purisaṃ na icchati. taṃ ñeva kaṃkhati icchati pattheti
     Taṃ sutvā coro "sā jīvatu mā vā na tāya mayhaṃ attho" ti vatvā catutthaṃ gātham āha:

  Ja_IV,2.8(=318).4: Asanthutaṃ maṃ cirasanthutena
                    niminni Sāmā adhuvaṃ dhuvena, (cfr. p. 221)
                    mayāpi Sāmā nimineyya aññaṃ,
                    ito ahaṃ dūrataraṃ gamissan ti. || Ja_IV:72 ||


     Tattha asanthutan ti akatasaṃsaggaṃ, cirasanthutenā 'ti cirakatasaṃsaggena, niminīti parivattesi, adhuvaṃ dhuvenā ti mam adhuvaṃ tena dhuvasāmikena parivattetuṃ nagaraguttikassa sahassaṃ datvā maṃ gaṇhīti attho, mayāpi Sāmā nimineyya aññan ti sā Sāmā mayāpi aññaṃ sāmikaṃ parivattetvā gaṇheyya, ito ahaṃ dūrataraṃ gamissan ti yattha na sakkā tassā sāsanaṃ vā pavattiṃ vā sotuṃ tādisaṃ dūrataraṃ ṭhānaṃ gamissaṃ, tasmā mama ito aññattha gatabhāvaṃ tassā ārocethā ti vatvā tesaṃ passantānaṃ ñeva gāḷhataraṃ parinivāsetvā vegena palāyi.
     Naṭā gantvā tena katakiriyaṃ tassā kathayiṃsu. Sā vippaṭisārī hutvā attano pakatiyā eva vītināmesi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā seṭṭhiputto ayaṃ bhikkhu ahosi, Sāmā purāṇadutiyikā, coro pana aham evā" 'ti. Kaṇaverajātakaṃ.


[page 064]
64 IV. Catukkanipāta. 2. Pucimandavagga. (32.)

                      9. Tittirajātaka.
     Susukhaṃ vata jīvāmīti. Idaṃ Satthā Kosambiyaṃ nissāya Badarikārāme viharanto Rāhulattheraṃ ārabbha kathesi.
Vatthuṃ heṭṭhā Tipallatthajātake vitthāritam eva. Dhammasabhāyaṃ pana bhikkhūhi "āvuso Rāhulo sikkhakāmo kukkuccako ovādakkhamo" ti tassāyasmato guṇakathāya samuṭṭhitāya Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Rāhulo sikkhākāmo kukkuccako ovādakkhamo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāya sabbasippāni uggaṇhitvā nikkhamma Himavantapadese isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto ramaṇīye vanasaṇḍe vasitvā loṇambilasevanatthāya aññataraṃ paccantagāmakaṃ agamāsi. Tatra naṃ manussā disvā pasannacittā aññatarasmiṃ araññe paṇṇasālaṃ kāretvā paccayehi upaṭṭhahantā vāsesuṃ. Tadā tasmiṃ gāmake eko sākuṇiko ekaṃ dīpatittiraṃ gahetvā suṭṭhu sikkhāpetvā pañjare pakkhipitvā paṭijaggati. So taṃ araññaṃ netvā tassa saddenāgatāgate tittire gaṇhati. Tittiro "maṃ nissāya bahū mama ñātakā nassanti, mayh'; etaṃ pāpan" ti nissaddo ahosi. So tassa nissaddabhāvaṃ ñatvā veḷupesikāya naṃ sīse paharati. Tittiro dukkhāturatāya saddaṃ karoti.
Evaṃ so sākuṇiko tan nissāya tittire gahetvā jīvikaṃ kappesi. Atha so tittiro cintesi: "ime marantū 'ti mayhaṃ cetanā n'; atthi, paṭiccakammaṃ pana maṃ phusati, mayi saddaṃ akaronte ete nādhigacchanti karonte yevāgacchanti, āgatāgate ayaṃ gahetvā jīvitakkhayaṃ pāpesi, atthi nu kho ettha mayhaṃ pāpaṃ n'; atthīti" so tato paṭṭhāya "ko nu kho imaṃ kammaṃ chindeyyā"


[page 065]
9. Tittirajātaka. (319.) 65
[... content straddling page break has been moved to the page above ...] 'ti tathārūpaṃ paṇḍitaṃ upadhārento carati. Ath'; ekadivasaṃ so sākuṇiko bahuke tittire gahetvā pacchiṃ pūretvā "pānīyaṃ pivissāmīti" Bodhisattassa assamaṃ gantvā taṃ pañjaraṃ Bodhisattassa santike ṭhapetvā pānīyaṃ pivitvā vālukātale nipanno niddaṃ okkami. Tittiro tassa niddam okkantabhāvaṃ ñatvā "mama kaṃkhaṃ imaṃ tāpasaṃ pucchissāmi, jānanto me kathessatīti" pañjare nipanno yeva taṃ pucchanto paṭhamaṃ gātham āha:

  Ja_IV,2.9(=319).1: Susukhaṃ vata jīvāmi, labhāmi c'; eva bhuñjituṃ
                    paripanthe ca tiṭṭhāmi, kā su bhante gatī maman ti. || Ja_IV:73 ||


     Tattha susukhaṃ vatā 'ti ahaṃ bhante imaṃ sākuṇikaṃ nissāya suṭṭhu sukhaṃ jīvāmi, labhāmi cevā 'ti yathārucitaṃ khādaniyabhojaniyaṃ bhuñjitum pi labhāmi, paripanthe cā 'ti api ca kho yattha mama ñātakā mama saddena āgatāgatā vinassanti tasmiṃ paripanthe tiṭṭhāmi, kā su bhante ti kā nu kho bhante mama gati kā nipphatti bhavissatīti pucchi.
     Tassa pañhaṃ vissajjanto Bodhisatto dutiyaṃ gātham āha:

  Ja_IV,2.9(=319).2: Mano ce te na-ppaṇamati pakkhi pāpassa kammuno
                    avyāvaṭassa bhadrassa na pāpam upalippatīti. || Ja_IV:74 ||


     Tattha pāpassa kammuno ti yadi tava mano pāpakammassa atthāya na paṇamati pāpakaraṇe tanninno tappoṇo tappabbhāro na hoti, avyāvaṭassā 'ti evaṃ sante pāpakammakaraṇatthāya avyāvaṭassa ussukkaṃ anāpannassa tava bhadrass'; eva sato pāpaṃ na upalippati na allīyatīti.
     Taṃ sutvā tittiro tatiyaṃ gātham āha:

  Ja_IV,2.9(=319).3: Ñātako no nisinno ti bahu āgacchate jano,
                    paṭiccakammaṃ phusati, tasmim me saṃkate mano ti. || Ja_IV:75 ||


     Tass'; attho: bhante sac'; āhaṃ saddaṃ na kareyyaṃ ayaṃ tittirajano na āgaccheyya, mayi pana saddaṃ karonte ñātako no nisinno ti ayaṃ bahujano āgacchati,


[page 066]
66 IV. Catukkanipāta. 2 Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] taṃ āgatāgataṃ luddo gahetvā jīvitakkhayaṃ pāpento maṃ paṭicca maṃ nissāya etaṃ pāṇātipātakammaṃ phusati paṭilabhati vindati, tasmiṃ maṃ paṭicca kate pāpe mama nu kho etaṃ pāpan ti evaṃ me mano saṃkati parisaṃkati kukkuccaṃ āpajjatīti.
     Taṃ sutvā Bodhisatto catutthaṃ gātham aha:

  Ja_IV,2.9(=319).4: Paṭiccakammaṃ na phusati mano ce na-ppadussati,
                    appossukkassa bhadrassa na pāpam upalippatīti. || Ja_IV:76 ||


     Tass'; attho: yadi tava pāpakiriyāya mano na-ppadussati tanninno tappoṇo tappabbhāro na hoti, evaṃ sante luddena āyasmantaṃ paṭicca katam pi pāpakammaṃ taṃ na phusati na allīyati, papakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhassa sato tava pāṇātipātacetanāya abhāvā taṃ pāpaṃ na upalippatīti tava cittaṃ na allīyatīti
     Evaṃ Mahāsatto tittiraṃ saññāpesi. So pi taṃ nissāya nikkukkucco ahosi. Luddo pabuddho Bodhisattaṃ vanditvā pañjaraṃ ādāya pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā tittiro Rāhulo ahosi, tāpaso pana aham evā" 'ti. Tittirajātakaṃ.

                      10. Succajajātaka.
     Succajaṃ vata naccajīti. Idaṃ Satthā Jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. So kira "gāmake uddhāraṃ sādhessāmīti" bhariyāya saddhiṃ tattha gantvā sādhetvā sakaṭaṃ āharitvā "pacchā nessāmīti" ekasmiṃ kule ṭhapetvā puna Sāvatthiṃ gacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha: "sace sāmi ayaṃ pabbato suvaṇṇamayo bhaveyya
     dadeyyāsi pana me kiñcīti". "Kāsi tvaṃ, na kiñci dassāmīti". Sā tāva "thaddhahadayo vatāyaṃ, pabbate suvaṇṇamaye jāte pi mayhaṃ kiñci na dassatīti" anattamanā ahosi. Te Jetavana-samīpaṃ āgantvā "pānīyaṃ pivissāmā" 'ti vihāraṃ pavisitvā pānīyaṃ piviṃsu.


[page 067]
10. Succajajātaka. (320.) 67
Satthāpi paccūsakāle yeva tesaṃ sotāpatiphalassa upanissayaṃ disvā āgamanaṃ olokayamāno gandhakuṭipariveṇe nisīdi chabbaṇṇabuddharasmiyo vissajjento. Te pi pānīyaṃ pivitvā āgantvā Satthāraṃ vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā "kahaṃ gat'; atthā" 'ti pucchi. "Amhākaṃ uddhāraṃ sādhanatthāya bhante" ti. "Kiṃ upāsike tava sāmiko tuyhaṃ hitapāṭikaṃkhī upakāran te karotīti". "Bhante, ahaṃ imasmiṃ sasnehā, ayaṃ pana mayhaṃ nisneho, ajja mayā pabbataṃ disvā ‘sac'; āyaṃ suvaṇṇamayo assa kiñci me dadeyyāsīti'; vutto ‘kāsi tvaṃ, na kiñci dassāmīti'; āha, evaṃ thaddhahadayo ayan" ti. "Upāsike, evan nām'; esa vadeti, yadā pana tava guṇe sarati tadā sabbissariyaṃ tava detīti" vatvā "kathetha bhante" ti tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa sabbakiccakārako amacco ahosi. Ath'; ekadivasaṃ rājā puttaṃ uparājānaṃ upaṭṭhānaṃ āgacchantaṃ disvā "ayaṃ mam'; antare dusseyyā 'ti" taṃ pakkositvā "tāta, yāvāhaṃ jīvāmi tāva nagare vasituṃ na lacchasi, aññattha vasitvā mam'; accayena rajjaṃ kārehīti" āha. So "sādhū" 'ti pitaraṃ vanditvā jeṭṭhabhariyāya saddhiṃ Bārāṇasito nikkhamitvā paccantaṃ gantvā araññe paṇṇasālaṃ māpetvā vanamūlaphalena yāpento vihāsi. Aparabhāge rājā kālam akāsi. Uparājā nakkhattaṃ olokento tassa kālakatabhāvaṃ ñatvā Bārāṇasiṃ āgacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha: "sace deva ayaṃ pabbato suvaṇṇamayo assa deyyāsi me kiñcīti. "Kāsi tvaṃ, na kiñci dassāmīti". Sā "ahaṃ imaṃ snehena cajituṃ asakkontī araññaṃ pāvisiṃ, ayañ ca evaṃ vadati, ativiya thaddhahadayo,


[page 068]
68 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
[... content straddling page break has been moved to the page above ...] rājā hutvāpi esa mayhaṃ kiṃ kalyāṇaṃ karissatīti" anattamanā ahosi. So āgantvā rajje patiṭṭhito taṃ aggamahesiṭṭhāne ṭhapesi, idaṃ yasamattakam eva adāsi, uttariṃ pana sakkārasammāno n'; atthi, tassā atthibhāvam pi na jānāti. Bodhisatto "ayaṃ devī imassa rañño upakārikā dukkhaṃ agaṇetvā araññe vāsaṃ vasi, ayaṃ pan'; etaṃ agaṇetvā aññāhi saddhiṃ abhiramanto carati, yathā esā sabbissariyaṃ labhati tathā karissāmīti" cintetvā ekadivasaṃ taṃ upasaṃkamitvā vanditvā evam aha: "devi, mayaṃ tumhākaṃ santikā piṇḍabhattam pi na labhāma, kasmā amhesu pamajjitvā ativiya thaddhahaday'; atthā" 'ti āha. "Tāta, sac'; āhaṃ attanā labheyyaṃ tuyham pi dadeyyaṃ, alabhamānā pana kiṃ dassāmi, rājāpi mayhaṃ idāni kiṃ nāma dassati, so antarāmagge ‘imasmiṃ pabbate sovaṇṇamaye jāte mayhaṃ kiñci dassasīti'; vutto ‘kāsi tvaṃ, na kiñci dassāmīti'; āha".
"Kiṃ pana rañño santike imaṃ kathaṃ kathetuṃ sakkhissathā" 'ti. "Kiṃ na sakkhissāmi tātā" 'ti. "Tena hi ahaṃ rañño santike ṭhito pucchissāmi, tumhe katheyyāthā" 'ti. "Sādhu tātā" 'ti. Bodhisatto deviyā rañño upaṭṭhānaṃ katvā ṭhitakāle āha: "nanu ayye mayaṃ tumhākaṃ santikā kiñci na labhāmā" 'ti. "Tāta, ahaṃ labhamānā tuyhaṃ kiñci dassāmīti, rājāpi idāni mayhaṃ kiṃ nāma dassati, so arañato āgamanakāle ekaṃ pabbataṃ disvā ‘sac'; āyaṃ suvaṇṇapabbato assa kiñci me dadeyyāsīti'; vutto ‘kāsi tvaṃ, na kiñci dassāmīti'; supariccajam pi na cajīti".


[page 069]
10. Succajajātaka. (320.) 69
     Etam atthaṃ dīpentī paṭhamaṃ gātham āha:

  Ja_IV,2.10(=320).1: Succajaṃ vata na-ccaji vācāya adadaṃ giriṃ,
                    kiṃ hi tass'; acajantassa vācāya adada pabbatan ti. || Ja_IV:77 ||


     Tattha succajaṃ vatā 'ti sukhena cajituṃ sakkuṇeyyam pi na caji, adadan ti vacanamattenāpi pabbataṃ adadamāno, kiṃ hi tassa cajantassā 'ti tassa nām'; etassa mayā yācitassa na cajantassa kiṃ hi cajeyya, vācāya adada pabbatan ti sac'; āyaṃ mayā yācito mama vacanena suvaṇṇamayam pi aho vata taṃ pabbataṃ vācāya adada vacanamattena adadaṃ hotīti attho.
     Taṃ sutvā rājā dutiyaṃ gātham āha:

  Ja_IV,2.10(=320).2: Yaṃ hi kayirā taṃ hi vade yan na kayirā na taṃ vade,
                    akarontaṃ bhāsamānaṃ parijānanti paṇḍitā ti. || Ja_IV:78 ||


     Tass'; attho: yad eva hi paṇḍito puriso kāyena kareyya taṃ vācāya vadeyya, yaṃ na kayirā na taṃ vade, dātukāmo va dammīti vadeyya na adātukāmo ti adhippāyo, kiṃkāraṇā: yo hi dassāmīti vatvā pacchā na dadāti taṃ akarontaṃ kevalaṃ musā bhāsamānaṃ parijānanti paṇḍitā, ayaṃ dassāmīti vatvā vacanamattam eva bhāsati na pana deti, yadi kho pana adinnam pi vacanamatten'; eva dinnaṃ hoti taṃ puretaraṃ eva laddhaṃ nāma bhavissatīti evaṃ tassa musāvādibhāvaṃ jānanti paṇḍitā, bālā pana vacanamatten'; eva tussantīti.
     Taṃ sutvā devī rañño añjalim paggahetvā tatiyaṃ gātham āha:

  Ja_IV,2.10(=320).3: Rājaputta namo ty-atthu, sacce dhamme ṭhito c'; asi
                    yassa te vyasanam patto saccasmiṃ ramate mano ti. || Ja_IV:79 ||



[page 070]
70 IV. Catukkanipāta. 2. Pucimandavagga. (32.)
     Tattha sacce dhamme ti vacīsacce sabhāvadhamme ca, vyasanam patto ti yassa 'te va raṭṭhā pabbājanasaṃkhātam vyasanam patto pi mano saccasmiṃ yeva rāmatīti.
     Evaṃ rañño guṇakathaṃ kathayamānāya deviyā sutvā Bodhisatto tassā guṇaṃ pakāsento catutthaṃ gātham āha:

  Ja_IV,2.10(=320).4: Yā daḷiddī daḷiddassa aḍḍhā aḍḍhassa kittimā
                    sā hi 'ssa paramā bhariyā, tā hi raññassa itthiyo ti. || Ja_IV:80 ||


     Tattha kittimā ti kittisampannā ti attho, sā hissa paramā ti yā sā daliddassa sāmikassa daliddakāle sayam pi daliddī hutvā taṃ na pariccajati, aḍḍhassā 'ti aḍḍhakāle aḍḍhā hutvā sāmikam eva anuvattati samānasukhadukkhā hoti, sā hi assa paramā uttamā bhariyā nāma, tā hi raññassa pana issariye ṭhitassa itthiyo honti yeva, anacchariyam etan ti.
     Evañ ca pana vatvā Bodhisatto "ayaṃ mahārāja tumhākaṃ dukkhitakāle araññe samānadukkhī hutvā vasi, imissā sammānaṃ kātuṃ vaṭṭatīti" deviyā guṇaṃ kathesi. Rājā tassa vacanena deviyā guṇaṃ saritvā "paṇḍita tava kathāyāhaṃ deviyā guṇaṃ anussarin" ti vatvā tassā sabbissariyaṃ adāsi.
"Tayāhaṃ deviyā gunaṃ sarāpito" ti Bodhisattassāpi mahantaṃ issariyaṃ adāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhanesi: (Saccapariyosane jayampatikā sotāpattiphale patiṭṭhahiṃsu) "Tadā Bārāṇasirājā ayaṃ kuṭumbiko ahosi, devī ayaṃ upāsikā, paṇḍitāmacco pana aham evā" 'ti. Succajajātakaṃ. Pucimandavaggo dutiyo.


[page 071]
1. Kuṭidūsakajātaka. (321.) 71

3. KUṬIDŪSAKAVAGGA.

                      1. Kuṭidūsakajātaka.
     Manussasseva te sīsan ti. Idaṃ Satthā Jetavane viharanto Mahākassapattherassa paṇṇasālājhāpakaṃ daharaṃ ārabbha kathesi. Vatthuṃ pana Rājagahe samuṭṭhitaṃ.
Tadā kira thero Rājagahaṃ nissāya Araññakuṭikāya viharati. Tassa dve daharā upaṭṭhānaṃ karonti. Tesu eko therassa upakārako, eko dubbatto, itarena kataṃ kataṃ attanā katasadisam eva karoti, tena mukhodakādīsu upaṭṭhāpitesu therassa santikaṃ gantvā vanditvā "bhante udakaṃ ṭhapitaṃ, mukhaṃ dhovathā" 'ti ādīni vadati, tena kālass'; eva vutthāya therassa pariveṇe sammaṭṭhe therassa nikkhamanavelāya ito c'; ito ca paharanto sakalaṃ pariveṇaṃ attanā sammaṭṭhaṃ viya karoti. Vattasampanno cintesi: "ayaṃ dubbatto mayā kataṃ kataṃ attanā katasadisaṃ karoti, etassa saṭhakammaṃ pākaṭaṃ karissāmīti" tasmiṃ antogāmato bhutvā āgantvā niddāyante va nahānodakaṃ tāpetvā piṭṭhikoṭṭhake ṭhapetvā aññaṃ nāḷikamattaṃ udakaṃ uddhane ṭhapesi. Itaro pabhujjhitvā gantvā usumaṃ uṭṭhahantaṃ disvā "udakaṃ tāpetvā koṭṭhake ṭhapitaṃ bhavissatīti" therassa santikaṃ gantvā "bhante nahānakoṭṭhake udakaṃ, nahāyathā" 'ti āha. Thero "nahāyissāmīti" tena saddhiṃ yeva āgantvā koṭṭhake udakaṃ adisvā "kahaṃ udakan" ti pucchi. So vegena aggisālaṃ gantvā tucchabhājane {uḷuṃkaṃ} otāresi, uḷuṃko tucchabhājanassa tale paṭihato taṭā ti saddaṃ akāsi. Tato paṭṭhāya tassa Uḷuṃkasaddako tv-eva nāmaṃ jātaṃ.
Tasmiṃ khaṇe itaro piṭṭhikoṭṭhakato udakaṃ āharitvā "nahātha bhante" ti āha. Thero nahātvā āgacchanto Uḷuṃkasaddakassa dubbattabhāvaṃ.


[page 072]
72 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
[... content straddling page break has been moved to the page above ...] ñatvā taṃ sāyaṃ therupaṭṭhānaṃ āgataṃ ovadi:
"āvuso samaṇena nāma attanā katam eva ‘katam me'; ti vattuṃ vaṭṭati, aññathā sampajānamusāvādo hoti, ito paṭṭhāya evarūpaṃ mā kāsīti". So therassa kujjhitvā punadivase therena saddhiṃ piṇḍāya na pāvisi. Thero itarena saddhiṃ pāvisi. Uḷuṃkasaddako pi therassa upaṭṭhākakulaṃ gantvā "bhante thero kahan" ti vutte "aphāsukena vihāre yeva nisinno" ti vatvā "kiṃ bhante laddhuṃ vaṭṭatīti" vutte "idañ c'; idañ ca dethā" 'ti gahetvā attano rucitaṭṭhānaṃ gantvā bhuñjitvā vihāraṃ agamāsi. Punadivase thero taṃ kulaṃ gantvā nisīdi. Manussā "na sukhaṃ, hiyyo kira tvaṃ vihāre yeva nisinno, asukadaharassa hatthe āhāraṃ pesayimha, paribhutto ayyenā" ti". Thero tuṇhībūto va bhattakiccaṃ katvā vihāraṃ gantvā sāyaṃ therupaṭṭhānakāle āgataṃ āmantetvā "āvuso asukagāme asukakule ‘therassa idañ c'; idañ ca laddhuṃ vaṭṭatīti'; viññāpetvā kira te bhuttan" ti vatvā "viññatti nāma na vaṭṭati, māssu puna evarūpaṃ anācāraṃ carā'; ti āha. So ettakena there āghātaṃ bandhitvā "ayaṃ hiyyo pi udakamattaṃ nissāya mayā saddhiṃ kalahaṃ kari, idāni pan'; assa upaṭṭhākānaṃ gehe mayā bhattamuṭṭhi bhuttā ti asahanto puna kalahaṃ karoti, jānissāmi 'ssa kattabbayuttakan" ti punadivase there piṇḍāya paviṭṭhe muggaraṃ gahetvā paribhogabhājanani bhinditvā paṇṇasālaṃ jhāpetvā palāyi. So jīvamāno va manussapeto hutvā sussitvā kālaṃ katvā Avīcimahāniraye nibbatti. So tena katānācāro mahājanamajjhe pākaṭo jāto.
Ath'; ekadivasaṃ ekacce bhikkhū Rājagahā Sāvatthiṃ gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā Satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā "kuto āgat'; atthā" 'ti pucchi. "Rājagahā bhante" ti. "Ko tattha ovādadāyako ācariyo" ti. "Mahākassapathero bhante" ti. "Sukhaṃ bhikkhave Kassapassā" 'ti. "Āma bhante therassa sukhaṃ, saddhivihāriko pan'; assa ovāde dinne kujjhitvā therassa paṇṇasālaṃ jhāpetvā palāyīti".


[page 073]
1. Kuṭidūsakajātaka. (321.) 73
[... content straddling page break has been moved to the page above ...] Taṃ sutvā Satthā "bhikkhave, Kassapassa evarūpena bālena saddhiṃ caraṇato ekacariyā va seyyo" 'ti vatvā imaṃ Dhammapade gātham āha:
     Carañ ce nādhiggaccheyya seyyaṃ sadisam attano (Dhp. v. 61.)
     ekacariyaṃ daḷhaṃ kayirā, n'; atthi bāle sahāyatā ti.
Idañ ca pana vatvā puna te bhikkhū āmantetvā "na bhikkhave idān'; eva so kuṭidūsako va na ca idān'; eva ovādadāyakassa kujjhati, pubbe pi kujjhi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto siṅgilasakuṇayoniyaṃ nibbattitvā vayappatto attano manāpaṃ anovassakaṃ kulāvakaṃ katvā Himavantapadese vasati. Ath'; eko makkaṭo vassakāle acchinnadhāre deve vassante sītapīḷito dante khādanto Bodhisattassa avidūre nisīdi. Bodhisatto taṃ tathā kilamantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_IV,3.1(=321).1: Manussasseva te sīsaṃ hatthapādā ca vānara,
                    atha kena nu vaṇṇena agāran te na vijjatīti. || Ja_IV:81 ||


     Tattha vaṇṇenā 'ti kāraṇena, agāran ti tava nivāsagehaṃ kena kāraṇena n'; atthīti pucchi.
     Taṃ sutvā vānaro dutiyaṃ gātham āha:

  Ja_IV,3.1(=321).2: Manussasseva me sīsaṃ hatthapādā ca siṅgila,
                    y'; āhu seṭṭhā manussesu sā me paññā na vijjatīti. || Ja_IV:82 ||

     Tattha siṅgilā 'ti taṃ sakuṇaṃ nāmenālapati, yāhu seṭṭhā manussesū 'ti yaṃ manussesu seṭṭhā ti kathenti sā mama vicāraṇapaññā n'; atthi, sīsahatthapādakāyabalāni hi loke appamāṇaṃ, vicāraṇapaññā va seṭṭhā sā mama n'; atthi, tasmā me agāraṃ na vijjatīti.
     Taṃ sutvā Bodhisatto itaraṃ gāthadvayam āha:

  Ja_IV,3.1(=321).3: Anavaṭṭhitacittassa lahucittassa dūbhino
                    niccaṃ adhuvasīlassa sukhabhāvo na vijjati. || Ja_IV:83 ||



[page 074]
74 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)

  Ja_IV,3.1(=321).4: So karassu ānubhāvaṃ, vītivattassu sīliyaṃ,
                    sītavātaparittānaṃ karassu kuṭavaṃ kapīti. || Ja_IV:84 ||


     Tattha anavaṭṭhitacittassā 'ti appatiṭṭhitacittassa, dūbhino ti mittadūbhissa, adhuvasīlassā 'ti na sabbakālaṃ sīlarakkhanakassa, ānubhāvan ti so tvaṃ samma makkaṭa paññāya uppādanatthaṃ ānubhāvabalaṃ upāyaṃ karohi, vītivattassu sīliyan ti attano dussīlabhāvasaṃkhātaṃ sīliyaṃ atikkamitvā sīlavā hohi, kuṭavan ti sītass vātassa parittānasamatthaṃ attano kuṭavaṃ kulāvakaṃ ekaṃ vasanāgārakaṃ karohīti.
     Makkaṭo cintesi: "ayaṃ tāva attano anovassakaṭṭhāne nisinnabhāvena maṃ paribhavati, na nisīdāpessāmi naṃ imasmiṃ kuṭave" ti. Tato Bodhisattaṃ gaṇhitukāmo pakkhandi. Bodhisatto uppatitvā aññattha gato. Makkaṭo kuṭavaṃ viddhaṃsetvā cuṇṇavicuṇṇaṃ katvā pakkāmi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā makkaṭo so kuṭijjhāpako ahosi, siṅgilasakuṇo aham evā" 'ti.
Kuṭidūsakajātakaṃ.

                      2. Daddabhajātaka.
     Daddabhāyati bhaddante ti. Idaṃ Satthā Jetavane viharanto aññatitthiye ārabbha kathesi. Titthiyā kira Jetavanassa samīpe tasmiṃ tasmiṃ ṭhāne kaṇṭakapassaye seyyaṃ kappenti pañca tapaṃ tapanti nānappakāraṃ micchātapaṃ caranti. Atha sambahulā bhikkhū Sāvatthiyaṃ piṇḍāya caritvā Jetavanaṃ āgacchantā antarāmagge te taṃ micchātapaṃ tappente disvā gantvā Satthāraṃ upasaṃkamitvā "atthi nu kho bhante aññatitthiyasamaṇānaṃ vatasamādāne sāro" ti pucchiṃsu.


[page 075]
2. Daddabhajātaka. (322.) 75
[... content straddling page break has been moved to the page above ...] Satthā "na bhikkhave tesaṃ vatasamādāne sāro vā viseso vā atthi, taṃ hi nighaṃsiyamānaṃ upaparikkhiyamānaṃ ukkārabhūmimaggasadisaṃ sasakassa daddabhasadisaṃ hotīti" vatvā "daddabhasadisabhāvam assa mayaṃ na jānāma, kathetha no bhante" ti tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sīhayoniyaṃ nibbattitvā vayappatto araññe paṭivasati. Tadā aparasamuddasamīpe beluvamissakaṃ tālavanaṃ hoti. Tatth'; eko sasako beluvarukkhamūle ekassa tālagacchassa heṭṭhā vasati. So ekadivasaṃ gocaraṃ ādāya āgantvā tālapaṇṇassa heṭṭhā nipanno cintesi: "sace ayaṃ paṭhavī saṃvaṭṭeyya kahan nu kho bhavissāmīti", tasmiṃ ñeva ca khaṇe ekaṃ beluvapakkaṃ tālapaṇṇassa upari patitaṃ. So tassa saddena "dhuvāyaṃ paṭhavī saṃvaṭṭatīti "uppatitvā pacchato anolokento va palāyi. Taṃ maraṇabhītaṃ vegena palāyantaṃ añño sasako disvā pucchi:
"kim bho ativiya bhīto palāyasīti". "Mā puccha bho" ti.
So "kim bho kim bho" ti pacchato javat'; eva. Itaro nivattitvā anolokento va "ettha paṭhavī saṃvaṭṭatīti" āha.
So pi tassa pacchato palāyi. Evaṃ tam añño addasa tam añño ti evaṃ sasakasatasahassaṃ ekato hutvā palāyi.
Te eko migo disvā eko sūkaro eko gokaṇṇo eko mahiso eko gavayo eko khaggo eko vyaggho eko sīho eko vāraṇo disvā "kim etan" ti vātvā "ettha paṭhavī saṃvaṭṭatīti" vutte palāyi.


[page 076]
76 IV. Catukkanipāta. 3. Kuṭidūsakavagga (33.)
[... content straddling page break has been moved to the page above ...] Evaṃ anukkamena yojanamattaṃ tiracchānabalaṃ ahosi. Tadā Bodhisatto taṃ balaṃ palāyantaṃ disvā "kim etan" ti pucchitvā "ettha paṭhavī saṃvaṭṭatīti" sutvā cintesi: "paṭhavisaṃvaṭṭanaṃ nāma na kadāci atthi, addhā etesaṃ kiñci dussutaṃ bhavissati, mayi kho pana ussukkaṃ anāpajjante sabbe nassissanti, jīvitaṃ tesaṃ dassamīti" sīhavegena purato pabbatapādaṃ gantvā tikkhattuṃ sīhanādaṃ nadi. Te sīhabhayā tajjitā nivattitvā piṇḍitā aṭṭhaṃsu. Sīho tesaṃ antaraṃ pavisitvā "kimatthaṃ palāyathā" 'ti pucchi.
"Paṭhavī saṃvaṭṭatīti". "Kena saṃvaṭṭamānā diṭṭhā" ti.
"Hatthī jānantīti". Hatthī pucchi. Te "mayaṃ na jānāma, sīhā jānantīti" vadiṃsu. Sīhāpi "mayaṃ na jānāma, vyagghā jānantīti". Vyagghāpi "khaggā jānantīti". Khaggāpi "gavayā" ti. Gavayāpi "mahisā" ti. Mahisāpi "gokaṇṇā" ti.
Gokaṇṇāpi "sūkarā" ti. Sūkarāpi "migā" ti. Migāpi "na jānāma, sasakā jānanti". Sasakesu pucchiyamānesu "ayaṃ kathesīti" taṃ sasakaṃ dassesuṃ. Atha naṃ "evaṃ kira samma paṭhavī saṃvaṭṭatīti" pucchi. "Āma sāmi mayā diṭṭhā" ti. "Kattha vasanto passīti" pucchi. "Samuddasamīpe beluvamissakatālavane sāmi, ahaṃ hi tattha beluvarukkhamūle tālagacche tālapaṇṇassa heṭṭhā nipanno cintesiṃ:
"sace paṭhavī saṃvaṭṭissati kahaṃ gamissāmīti, atha taṃ khaṇaṃ ñeva paṭhaviyā saṃvaṭṭanasaddaṃ sutvā palāto 'mhīti". Sīho cintesi: "addhā tassa tālapaṇṇassa upari beluvapakkaṃ patitvā daddabham akāsi, sv-āyaṃ taṃ saddaṃ sutvā ‘paṭhavi saṃvaṭṭatīti'; saññaṃ uppādetvā palāyittha,


[page 077]
2. Daddabhajātaka. (322.) 77
tatvato saṃjānissāmīti" so taṃ sasakaṃ gahetvā mahājanaṃ assāsetvā "ahaṃ iminā diṭṭhaṭṭhāne paṭhaviyā saṃvaṭṭanaṃ vā asaṃvaṭṭanaṃ vā tatvato ñatvā āgamissāmi, yāva mamāgamanā tumhe etth'; eva hothā" 'ti sasakaṃ piṭṭhiyaṃ āropetvā sīhavegena pakkhanditvā tālavane sasakaṃ otāretvā "ehi, tayā diṭṭhaṭṭhānaṃ dassehīti" āha. "Na visahāmi sāmīti".
"Ehi, mā bhāyīti". So beluvarukkaṃ upasaṃkamituṃ asakkonto avidūre ṭhatvā "idaṃ sāmi daddabhāyanaṭṭhānan" ti vatvā paṭhamaṃ gātham āha:

  Ja_IV,3.2(=322).1: Daddabhāyati bhaddan te yasmiṃ dese vasām'; ahaṃ,
                    aham p'; etaṃ na jānāmi, kiṃ etaṃ daddabhāyatīti. || Ja_IV:85 ||


     Tattha daddabhāyatīti daddabhā 'ti saddaṃ karoti, bhaddante ti bhaddaṃ tava atthu, kimetan ti yasmiṃ padese ahaṃ vasāmi tattha daddabhāyati, aham pi pana na jānāmi kiṃ vā etaṃ daddabhāyati kena vā kāraṇena daddabhāyati, kevalaṃ daddabhāyanasaddaṃ assosin ti.
     Evaṃ vutte sīho beluvarukkhamūlaṃ gantvā tālapaṇṇassa heṭṭhā sasakena nipannaṭṭhānaṃ c'; eva tālapaṇṇamatthake patitaṃ beluvapakkaṃ ca disvā paṭhaviyā asaṃvaṭṭanabhāvaṃ tatvato jānitvā sasakaṃ piṭṭhiyaṃ āropetvā sihavegana khippaṃ migasaṃghānaṃ santikaṃ gantvā sabbapavattiṃ ārocetvā "tumhe mā bhāyathā" 'ti migagaṇaṃ assāsetvā vissajjesi.
Sace hi tadā Bodhisatto na bhaveyya sabbe samuddaṃ pavisitvā nasseyyuṃ, Bodhisattaṃ nissāya jīvitaṃ labhiṃsu.

  Ja_IV,3.2(=322).2: Bellaṃ nipatitaṃ sutvā dabhakkan ti saso javi,
                    sasassa vacanaṃ sutvā santattā migavāhinī. || Ja_IV:86 ||


  Ja_IV,3.2(=322).3: Appattā padaviññāṇaṃ paraghosānusārino
                    pamādaparamā bālā te honti parapattiyā. || Ja_IV:87 ||



[page 078]
78 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)

  Ja_IV,3.2(=322).4: Ye ca sīlena sampannā paññāy'; ūpasame ratā
                    āratā viratā dhīrā na honti parapattiyā ti || Ja_IV:88 ||


imā tisso abhisambuddhagāthā.
     Tattha bellan ti beluvapakkaṃ, dabhakkan ti evaṃ saddaṃ kurumānaṃ, santattā ti santrastā, migavāhinīti anekasahassasaṃkhā migasenā, padaviññāṇan ti viññāṇapadaṃ sotāpattiviññāṇakoṭṭhāsaṃ apāpuṇitvā ti attho, te honti parapattiyā ti te paraghosānusārino tam eva paraghosānusaṃkhātaṃ pamādaṃ paraman ti maññamānā bālā andhaputhujjanā viññāṇapadassa appattatāya parapattiyā va honti, paresaṃ vacanaṃ saddahitvā yaṃ vā taṃ vā karontīti, sīlenā 'ti ariyamaggena āgatasīlena samannāgatā, paññāyūpasame ratā ti maggen'; eva āgatapaññāya kilesūpasame ratā, yathā vā sīlena evaṃ paññāya pi sampannā kilesūpasame ratā ti pi attho, āratā viratā dhīrā ti viññū pāpakiriyato āratā viratā paṇḍitā nāma hontīti, te evarūpā sotāpannā pāpato oratabhāvena kilesūpasame abhiratabhāvena ca ekavāraṃ maggañāṇena paṭividdhadhammā aññesaṃ kathentānam pi na saddahanti na gaṇhanti, kasmā: attano paccakkhato ti, tena vuttaṃ:
          Assaddho akataññū ca sandhicchedo ca yo naro (Dhp. v. 97)
          hatāvakāso vantāso sa ve uttamaporiso ti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sīho aham evā" 'ti. Daddabhajātakaṃ.

                      3. Brahmadattajātaka.
     Dvayaṃ yācanako ti. Idaṃ Satthā Āḷaviṃ nissāya Aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
Vatthuṃ heṭṭhā Maṇikaṇṭhajātake āvikatam eva, idha pana Satthā "saccaṃ kira tumhe bhikkhave yācanabahulā viññattibahulā viharathā" 'ti vatvā "āma bhante" ti vutte bhikkhū garahitvā "bhikkhave porāṇakapaṇḍitā paṭhavissarena raññā pavāritāpi ekatalikaṃ upāhanayugaṃ yācitukāmā hirottappabhedābhayena mahājanamajjhe akathetvā raho kathayiṃsū" 'ti vatvā atītaṃ āhari:


[page 079]
3. Brahmadattajātaka. (323.) 79
     Atīte Kampillakaraṭṭhe Uttarapañcālanagare Pañcāle rajjaṃ kārente Bodhisatto ekasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge tāpasapabbajjaṃ pabbajitvā Himavante uñchācariyāya vanamūlaphalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathe caranto Uttarapañcālanagaraṃ patvā rājuyyāne vasitvā punadivase bhikkhaṃ pariyesamāno nagaraṃ pavisitvā rājadvāraṃ sampāpuṇi. Rājā tassācāre ca vihāre ca pasīditvā mahātale nisīdāpetvā rājārahaṃ bhojanaṃ bhojāpetvā paṭiññaṃ gahetvā uyyāne yeva vasāpeti. So nibaddhaṃ rājagehe yeva bhuñjanto vassānass'; accayena Himavantam eva gantukāmo hutvā cintesi:
"mayhaṃ maggaṃ gacchantassa ekatalikaupāhanā c'; eva paṇṇacchattakañ ca laddhuṃ vaṭṭati, rājānaṃ yācissāmīti" so ekadivasaṃ rājānaṃ uyyānaṃ āgantvā vanditvā nisinnaṃ disvā "upāhanañ ca chattañ ca yācissāmīti" cintetvā puna cintesi: "paraṃ ‘idaṃ nāma dehīti'; yācanto rodati nāma, paro pi ‘n'; atthīti'; vadanto paṭirodati nāma, mā kho pana maṃ rodantaṃ mahājano addasa mā mahārājānan ti, raho paṭicchannaṭṭhāne ubho pi roditvā tuṇhī bhavissāmā" 'ti. Atha naṃ "mahārāja raho paccāsiṃsāmīti" āha. Taṃ sutvā rājapuriso apasakki. Bodhisato "sace mayi yācante rājā na dassati mettī no bhijjissati, tasmā na yācissāmīti" taṃ divasaṃ nāmaṃ gahetuṃ asakkonto "gaccha tāva mahārāja, jānissāmīti" āha. Pun'; ekadivasaṃ rañño uyyānaṃ āgatakāle tath'; eva puna tath'; evā 'ti evaṃ yācituṃ asakkontass'; eva dvādasa saṃvaccharāni atikkantāni. Tato rājā cintesi:


[page 080]
80 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
"mayhaṃ ayyo ‘raho paccāsiṃsāmīti'; vatvā parisāya apagatāya kiñci vattuṃ na visahati, vattukāmass'; ev'; assa dvādasa vassāni atikkantāni, ciraṃ kho pana brahmacariyaṃ carantassa, ukkaṇṭhitvā bhoge bhuñjitukāmo rajjaṃ paccāsiṃsati maññe ti, rajjassa pana nāmaṃ gahetuṃ asakkonto tuṇhī hoti, ajja dāni 'ssāhaṃ rajjaṃ ādiṃ katvā yaṃ icchati taṃ dassāmīti" so uyyānaṃ gantvā vanditvā nisinno Bodhisattena "raho paccāsiṃsāmīti" vutte parisāya apagatāya kiñci vattuṃ asakkontaṃ āha: "tumhe dvādasa vassāni ‘raho paccāsiṃsāmīti'; vatvā raho laddhāpi kiñci vattuṃ na sakkotha, ahaṃ vo rajjaṃ ādiṃ katvā sabbaṃ pavāremi, nibbhayo hutvā yaṃ vo ruccati taṃ yācathā" 'ti. "Mahāraja, yam ahaṃ yacāmi taṃ dassasīti". "Dassāmi bhante" ti. "Mahārāja, mayhaṃ maggaṃ gacchantassa ekatalikaupāhanāyo ca paṇṇacchattañ ca laddhuṃ vaṭṭatīti". "Ettakaṃ bhante tumhe dvādasa vassāni yācituṃ na sakkothā" 'ti. "Āma mahārājā" 'ti. "Kiṃkāraṇā bhante evam akatthā" 'ti. "Mahāraja, ‘idaṃ nāma me dehīti'; yācanto rodati nāma, ‘n'; atthīti'; vadanto paṭirodati nāma, sace tvaṃ mayā yācito na dadeyyāsi ‘taṃ no roditapaṭiroditaṃ nāma mahājano mā passīti'; tadatthaṃ raho paccāsiṃsan" ti vatvā ādito tisso gāthā abhāsi:

  Ja_IV,3.3(=323).1: Dvayaṃ yācanako rāja Brahmadatta nigacchati: (Vol.II 167|6.)
                    alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanā. || Ja_IV:89 ||ḥ


  Ja_IV,3.3(=323).2: Yācanaṃ rodanaṃ āhu Pañcālānaṃ rathesabha,
                    yo ca naṃ paccakkhāti tam āhu paṭirodanaṃ. || Ja_IV:90 ||


  Ja_IV,3.3(=323).3: Mā m'; addasaṃsu rodantaṃ Pañcālā susamāgatā
                    tavaṃ vā paṭirodantaṃ, tasmā icchām'; ahaṃ raho ti. || Ja_IV:91 ||



[page 081]
3. Brahmadattajātaka. (323.) 81
     Tattha rāja Brahmadattā 'ti dvīhi pi rājānaṃ ālapati, nigacchatīti labhati vindati, evaṃ dhammā ti evaṃsabhāvā, āhū 'ti paṇḍitā kathenti, Pañcālānaṃ rathesabhā 'ti Pañcālaraṭṭhassa issara rathapavara, yo ca naṃ paccakkhātīti yo ca pana taṃ yācanakaṃ n'; atthīti paṭikkhipati, tamāhū 'ti taṃ paṭikkhipanaṃ paṭirodanan ti, mā maddasaṃsū 'ti tava raṭṭhavāsino Pañcālā samāgatā maṃ rodantaṃ mā addasaṃsū 'ti.
     Rājā Bodhisattassa gāravalakkhaṇe pasīditvā varaṃ dadamāno catutthaṃ gātham āha:

  Ja_IV,3.3(=323).4: Dadāmi te brāhmaṇa rohiṇīnaṃ (Cfr.vol.II.320|16)
                    gavaṃ sahassaṃ saha puṅgavena,
                    ariyo hi ariyassa kathaṃ na dajjā
                    sutvāna gāthā tava dhammayuttā ti. || Ja_IV:92 ||


     Tattha rohiṇīnan ti rattavaṇṇānaṃ, ariyo ti ācārasampanno, ariyassā 'ti ācārasampannassa, kathaṃ na dajjā ti kena kāraṇena na dadeyya, dhammayuttā ti kāraṇāyuttā.
     Bodhisatto pana "nāhaṃ mahārāja vatthukāmehi atthiko, yam ahaṃ yācāmi tad eva me dehīti" ekatalikaupāhanā ca paṇṇacchattañ ca gahetvā "mahārāja appamatto hohi, sīlaṃ rakkha, uposathakammaṃ karohīti" rājānaṃ ovaditvā tassa yācantass'; eva Himavantaṃ agamāsi. Tattha abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, tāpaso pana aham evā" 'ti. Brahmadattajātakaṃ.


[page 082]
82 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)

                      4. Cammasāṭakajātaka.
     Kalyāṇarūpo vatāyan ti. Idaṃ Satthā Jetavane viharanto cammasāṭakaṃ nāma paribbājakaṃ ārabbha kathesi.
Tassa kira cammam eva nivāsanañ ca pārupanañ ca. So ekadivasaṃ paribbājakārāmā nikkhamitvā Sāvatthiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ sampāpuṇi. Eḷako taṃ disvā paharitukāmo osakki. Paribbājako "esa mayhaṃ apacitiṃ dassetīti" na paṭikkami. Eḷako vegenāgantvā taṃ ūrumhi paharitvā pātesi.
Tassa taṃ asantapaggahaṇakāranaṃ bhikkhusaṃghe pākaṭaṃ ahosi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Cammasāṭakaparibbājako asantapaggahaṃ katvā vināsaṃ patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa asantapaggahaṃ katvā vināsaṃ patto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ vāṇijakule nibbattitvā vaṇijjaṃ karoti. Tadā eko cammasāṭako paribbājako Bārāṇāsiyaṃ bhikkhāya caranto eḷakānaṃ yujjhanaṭṭhānaṃ patvā eḷakaṃ osakkantaṃ disvā "apacitiṃ me karotītī" saññāya apaṭikkamitvā "imesaṃ ettakānaṃ manussānaṃ antare ayaṃ eko eḷako amhākaṃ guṇaṃ jānātīti" tassa añjalim paggaṇhitvā ṭhito paṭhamaṃ gātham āha:

  Ja_IV,3.4(=324).1: Kalyāṇarūpo vatāyaṃ catuppado
                    subhaddako c'; eva supesalo ca
                    yo brāhmanaṃ jātimantūpapannaṃ
                    apacāyati meṇḍavaro yasassīti. || Ja_IV:93 ||


     Tattha kalyāṇarūpo ti kalyāṇajātiko, supesalo ti suṭṭhupiyasīlo, jātimantūpapannan ti jātiyā ca mantehi ca sampannaṃ, yasassīti vaṇṇabhaṇanam etaṃ.


[page 083]
4. Cammasāṭakajātaka. (324.) 83
     Tasmiṃ khaṇe āpaṇe nisinno paṇḍitavāṇijo taṃ paribbājakaṃ nisedhento dutiyaṃ gātham āha:

  Ja_IV,3.4(=324).2: Mā brāhmaṇa ittaradassanena
                    vissāsam āpajji catuppadassa,
                    daḷhappahāraṃ abhikaṃkhamāno
                    avasakkatī dassati suppahāran ti. || Ja_IV:94 ||


     Tattha ittaradassanenā ti khaṇikadassanena.
     Tassa pana paṇḍitavāṇijassa kathentass'; eva meṇḍako vegenāgantvā ūrumhi paharitvā tatth'; eva vedanāmattaṃ katvā pātesi. So paridevamāno nipajji. Satthā taṃ kāraṇaṃ pakāsento tatiyaṃ gātham āha:

  Ja_IV,3.4(=324).3: Satthi bhaggā, pavaṭṭito khāribhāro,
                    sabbaṃ bhaṇḍaṃ brāhmaṇass'; īdha bhinnaṃ,
                    bāhā paggayha kandati:
                    abhidhāvatha, haññate brahmacārīti. || Ja_IV:95 ||


     Tass'; attho: bhikkhave tassa paribbājakassa ūruṭṭhikaṃ bhaggaṃ khāribhāro pavaṭṭito, tasmiṃ pavaṭṭiyamāne yaṃ tatth'; etassa brāhmaṇassa upakaraṇabhaṇḍaṃ tam pi sabbaṃ bhinnaṃ, so ubho bāhā ukkhipitvā parivāretvā ṭhitaparisaṃ sandhāya abhidhāvatha haññate brahmacārīti vadanto kandati rodati paridevatīti.
     Catutthaṃ gāthaṃ paribbājako āha:

  Ja_IV,3.4(=324).4: Evaṃ so nihato seti yo apūjaṃ namassati
                    yathāham ajja pahato hato meṇḍena dummatīti. || Ja_IV:96 ||


     Tattha apūjan ti apūjanīyaṃ, yathāhamajjā 'ti yathā ahaṃ ajja asantapaggahaṃ katvā ṭhito meṇḍena daḷhappahārena pahato hato etth'; eva mārito,


[page 084]
84 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
[... content straddling page break has been moved to the page above ...] dummatīti duppañño, evaṃ yo añño pi asantapaggahaṃ karissati so ahaṃ viya dukkhaṃ anubhavissati.
     Iti so paridevanto tatth'; eva jīvitakkhayaṃ patto ti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā cammasāṭako eṭarahi cammasāṭako va, paṇḍito vāṇijo pana aham evā" 'ti. Cammasāṭakajātakaṃ.

                      5. Godhajātaka.
     Samaṇaṃ taṃ maññamāno ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi. Vatthuṃ heṭṭhā vitthāritam eva. Idhāpi taṃ bhikkhuṃ ānetvā "ayaṃ bhante bhikkhu kuhako" ti Satthu dassesuṃ. Satthā "na bhikkhave idān'; eva pubbe p'; esa kuhako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto godhayoniyaṃ nibbattitvā vayappatto kāyūpapanno araññe vasati. Eko dussīlatāpaso pi tassa avidūre paṇṇasālaṃ māpetvā vāsaṃ kappesi. Bodhisatto gocarāya caranto taṃ disvā "sīlavantatāpasassa paṇṇasālā bhavissatīti" tattha gantvā taṃ vanditvā attano vasanaṭṭhānam eva gacchati. Ath'; ekadivasaṃ so kūṭatāpaso upaṭṭhākakulesu sampāditamadhuramaṃsaṃ labhitvā "kiṃ maṃsaṃ nām'; etan" ti pucchitvā "godhamaṃsan" ti sutvā rasataṇhāya abhibhūto "mayhaṃ assamapadaṃ nibaddhaṃ āgacchamānaṃ godhaṃ māretvā yathāruciṃ pacitvā khādissāmīti" sappidadhikaṭukabhaṇḍādīni gahetvā tattha gantvā muggaraṃ kāsāvena paṭicchādetvā Bodhisattassa āgamanaṃ olokento paṇṇasāladvāre upasantūpasanto viya nisīdi. So āgantvā taṃ paduṭṭhindriyaṃ disvā "iminā amhākaṃ sajātikaṃ maṃsaṃ khāditaṃ bhavissati,


[page 085]
5. Godhajātaka. (325.) 85
[... content straddling page break has been moved to the page above ...] pariggaṇhissāmi nan" ti adhovāte ṭhatvā sarīragandhaṃ ghāyitvā sajātimaṃsassa khāditabhāvaṃ ñatvā tāpasaṃ anupagamma paṭikkamitvā cari. So pi tassa anāgamanaṃ ñatvā muggaraṃ khipi. Muggaro sarīre apatitvā naṅguṭṭhakoṭiyaṃ pāpuṇi. Tāpaso "gaccha, viraddho smīti" āha. Bodhisatto "man tāva viraddho si, cattāro pana apāye na viraddho sīti" palāyitvā caṃkamanakoṭiyaṃ ṭhitavammīkaṃ pavisitvā aññena chiddena sīsaṃ nīharitvā tena saddhiṃ sallapanto dve gāthā abhāsi:

  Ja_IV,3.5(=325).1: Samaṇaṃ taṃ maññamāno upagañchiṃ asaññataṃ,
                    so maṃ daṇḍena pahāsi yathā assamaṇo tathā. || Ja_IV:97 ||


  Ja_IV,3.5(=325).2: Kin te jaṭāhi dummedha, kin te ajinasāṭiyā, (Dhp. v. 394.)
                    abhantaran te gahanaṃ, bāhiraṃ parimajjasīti. || Ja_IV:98 ||


     Tattha asaññatan ti ahaṃ kāyādīhi asaññataṃ assamaṇam eva samānaṃ taṃ samaṇo eso ti samitapāpatāya samaṇaṃ maññamāno upagañchiṃ, pahāsīti pahari, ajinasāṭiyā ti ekaṃsaṃ katvā pārutena ajinacammena tuyhaṃ ko attho, abbhantarante gahanan ti tava sarīrabbhantaraṃ visapūraṃ viya alābu gūthāpūro viya āvāṭo āsīvisapūro viya vammiko kilesagahanaṃ, bāhiran ti kevalaṃ bāhiraṃ sarīraṃ parimajjasi, taṃ antopharusatāya bahimaṭṭatāya hatthilaṇḍaṃ viya assalaṇḍaṃ viya ca hoti.
     Taṃ sutvā tāpaso tatiyaṃ gātham āha:

  Ja_IV,3.5(=325).3: Ehi godha nivattassu, bhuñja sālīnaṃ odanaṃ,
                    telaṃ loṇañ ca me atthi pahūtaṃ mayha pipphalin ti. || Ja_IV:99 ||



[page 086]
86 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
     Tattha pahūtaṃ mayha pipphalin ti na kevalaṃ sāliodanaṃ telaloṇam eva hiṅgujīrakasiṅgiverakamaricapipphalippabhedaṃ kaṭukabhaṇḍam pi mayhaṃ bahuṃ atthi, tenābhisaṃkhataṃ sālīnam odanaṃ bhuñja ehīti.
     Taṃ sutvā Bodhisatto catutthaṃ gātham āha:

  Ja_IV,3.5(=325).4: Esa bhiyyo pavekkhāmi vammīkaṃ sataporisaṃ,
                    telaṃ loṇañ ca kin te si ahitaṃ mayha pipphalin ti. || Ja_IV:100 ||


     Tattha pavekkhāmīti pavisissāmi, ahitan ti yaṃ etaṃ tava kaṭukabhaṇḍasaṃkhātaṃ pipphaliṃ etaṃ mayhaṃ ahitaṃ asappāyan ti.
     Evañ ca pana vatvā "are kūṭajaṭila, sace idha vasissasi gocaragāme manusseh'; eva taṃ ‘ayaṃ coro'; ti gāhāpetvā vippakāraṃ pāpessāmi, sīghaṃ palāyassū" 'ti tajjesi. Kūṭajaṭilo tato palāyi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kūṭajaṭilo ayaṃ kuhakabhikkhu ahosi, godharājā aham evā" 'ti.
Godhajātakaṃ.

                      6. Kakkārujātaka.
     Kāyena yo nāvahare ti. Idaṃ Satthā Jetavane viharanto Devadattaṃ ārabbha kathesi. Tassa hi saṃghaṃ bhinditvā gatassa aggasāvakehi saddhiṃ parisāya apakkantāya uṇhalohitaṃ mukhato uggañchi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto musāvādaṃ katvā saṃghaṃ bhinditvā idāni gilāno hutvā mahādukkhaṃ anubhotīti". Satthā āgantvā "kāya na 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa musāvādī yeva, na c'; esa idān'; eva musāvādaṃ katvā dukkhaṃ anubhoti pubbe pi anubhoti yevā" ti vatvā atītaṃ āhari:


[page 087]
6. kakkārujātaka. (326.) 87
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Tāvatiṃsabhavane aññataro devaputto ahosi.
Tena kho pana samayena Bārāṇasiyaṃ mahā ussavo ahosi.
Bahū nāgasupaṇṇā ca bhummaṭṭhakāpi devā ca āgantvā ussavaṃ olokayiṃsu, Tāvatiṃsabhavanato pi cattāro devaputtā kakkārūni nāma dibbapupphāni tehi katacumbaṭaṃ pilandhitvā ussavadassanaṃ agamiṃsu, dvādasayojanikaṃ nagaraṃ tesaṃ pupphānaṃ gandhena ekagandhaṃ ahosi. Manussā "imāni pupphāni kena pilandhānīti" upadhārentā caranti. Devaputtā "amhe ete upadhārentīti" vatvā rājaṅgaṇā uppatitvā mahantena devānubhāvenākāse aṭṭhaṃsu. Mahājano sannipati.
Rājāpi saddhiṃ uparājādīhi agamāsi. Atha ne "kataradevalokato āgacchathā" 'ti pucchiṃsu. "Tāvatiṃsadevalokato āgacchāmā" 'ti. "Kena kammena āgat'; atthā" 'ti. "Ussavadassanatthāyā" 'ti. "Kiṃpupphāni nām'; etānīti". "Dibbakakkārupupphāni nāmā" 'ti. "Sāmi, tumhākaṃ devaloke aññāni pilandheyyātha, imān'; amhākaṃ dethā" 'ti. Devaputtā "imāni dibbapupphāni mahānubhāvānañ ñeva anucchavikāni, manussaloke lāmakānaṃ duppaññānaṃ hīnādhimuttikānaṃ dussīlānaṃ na anucchavikāni, ye pana manussā imehi ca imehi ca guṇehi samannāgatā tesaṃ etāni anucchavikānīti" evañ ca pana vatvā tesu jeṭṭhakadevaputto paṭhamaṃ gātham āha:

  Ja_IV,3.6(=326).1: Kāyena yo nāvahare vācāya na musā bhaṇe
                    yaso laddhā na majjeyya sa ve kakkārum arahatīti. || Ja_IV:101 ||



[page 088]
88 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
     Tass'; attho: yo kāyena parassa santakaṃ tiṇasalākam pi nāvaharati vācāya ca jīvitaṃ pariccajamāno pi musāvādaṃ na bhaṇati, desanāsīsam ev'; etaṃ: kāyadvāravacīdvāramanodvārehi pana yo dasa pi akusalakammapathe na karotīti ayam ettha adhippāyo, yaso laddhā ti issariyañ ca labhitvā yo issariyamadamatto satiṃ vissajjetvā pāpakammaṃ na karoti, sa ve evarūpo imehi guṇehi yutto puggalo imaṃ dibbapuppham arahati, tasmā yo imehi guṇehi sammannāgato so imāni pupphāni yācatu, dassāmīti.
     Taṃ sutvā purohito cintesi: "mayhaṃ imesu guṇesu eko pi n'; atthi, musāvādaṃ pana katvā etāni pupphāni gahetvā pilandhissāmi, evaṃ maṃ jano ‘guṇasampanno ayan'; ti jānissatīti" so "ahaṃ etehi guṇehi samannāgato" ti vatvā tāni pupphāni āharāpetvā pilandhitvā dutiyaṃ devaputtaṃ yāci.
So dutiyaṃ gātham āha:

  Ja_IV,3.6(=326).2: Dhammena vittam eseyya, na nikatyā dhanaṃ hare,
                    bhoge laddhā na majjeyya, sa ve kakkārum arahatīti. || Ja_IV:102 ||


     Tass'; attho: dhammena parisuddhenājīvena suvaṇṇarajatādivittaṃ pariyeseyya, na nikatiyā ti na vañcanāya dhanaṃ hareyya, vatthābharaṇādike bhoge labhitvā pamādaṃ na pamajjeyya, evarūpo imāni pupphāni arahati.
     Purohito "ahaṃ etehi guṇehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhitvā tatiyaṃ devaputtaṃ yāci. So tatiyaṃ gātham āha:

  Ja_IV,3.6(=326).3: Yassa cittaṃ ahāliddaṃ saddhā ca avirāginī
                    eko sāduṃ na bhuñjeyya sa ve kakkārum arahatīti. || Ja_IV:103 ||


     Tass attho: yassa puggalassa cittaṃ ahāliddaṃ haliddirāgo viya na khippaṃ bhijjati cirapemaṃ hoti, saddhā ca avirāginī kammaṃ vā vipākaṃ vā okappanīyassa vā puggalassa vacanaṃ saddahitvā appamattaken'; eva na chijjati na bhijjati, yo ca yācanake vā aññe vā saṃvibhāgārahe puggale bahikatvā eko va sādurasabhojanaṃ na bhuñjati saṃvibhajitvā va bhuñjati so imāni pupphāni arahatīti.


[page 089]
6. Kakkārujātaka. (326.) 89
[... content straddling page break has been moved to the page above ...]
     Purohito "ahaṃ etehi guṇehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhitvā catutthaṃ devaputtaṃ yāci.
So catutthaṃ gātham āha:

  Ja_IV,3.6(=326).4: Sammukhā vā parokkhā vā yo sante na paribhāsati
                    yathāvādī tathākārī sa ve kakkārum arahatīti. || Ja_IV:104 ||


     Tass'; attho: yo puggalo sammukhā vā parammukhā vā sīlādiguṇayutte sante paṇḍitapurise na akkosati na paribhāsati yaṃ vācāya vadati tad eva kāyena karoti so imāni pupphāni arahatīti.
     Purohito "ahaṃ etehi guṇehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhi. Devaputtā cattāri pi pupphacumbaṭāni purohitassa datvā devalokam eva gatā. Tesaṃ gatakāle purohitassa sīse mahatī vedanā uppajjati, tiṇhena sikharena nimmathitaṃ viya ayayantena pīḷitaṃ viya sīsaṃ ahosi.
So vedanāmatto aparāparaṃ parivattamāno mahāsaddena viravi, "kim etan" ti ca vutte "ahaṃ mam'; antare avijjamāne yeva guṇe ‘atthīti'; musāvādaṃ katvā te devaputte pupphāni yāciṃ, harath'; etāni mama sīsato" ti āha. Tāni harantā harituṃ nāsakkhiṃsu, ayapaṭṭena baddhāni viya ahesuṃ. Atha naṃ ukkhipitvā gehaṃ nayiṃsu. Tassa tattha viravantassa satta divasā vītivattā. Rājā amacce āmantetvā "dussīlo brāhmaṇo marissati, kiṃ karomā" 'ti āha. "Deva, puna ussavaṃ kārema, devaputtā puna āgacchissantīti". Rājā puna ussavaṃ kāresi.


[page 090]
90 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
[... content straddling page break has been moved to the page above ...] Devaputtā puna āgantvā sakalanagaraṃ pupphagandhena ekagandhaṃ katvā tath'; eva rājaṅgaṇe aṭṭhaṃsu. Mahājano sannipati, dussīlabrāhmaṇaṃ ānetvā tesaṃ purato urena nipajjāpesuṃ. So "jīvitaṃ me detha sāmino" ti devaputte yāci. Devaputtā "tuyhaṃ dussīlassa pāpadhammassa ananucchavikān'; etāni pupphāni, tvaṃ amhe vañcessāmīti saññī ahosi, attano musāvādaphalaṃ laddhan" ti taṃ mahājanamajjhe garahitvā sīsato pupphacumbaṭaṃ apanetvā mahājanassa ovādaṃ datvā sakaṭṭhānam eva agamaṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā brāhmaṇo Devadatto ahosi, tesu devaputtesu eko Kassapo eko Moggallāno eko Sāriputto, jeṭṭhadevaputto pana aham evā" 'ti. Kakkārujātakaṃ.

                      7. Kākātijātaka.
     Vāti cāyaṃ tato gandho ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tadā hi Satthā taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti vutte "kasmā ukkaṇṭhito sīti" "kilesavasena bhante" ti "bhikkhu, mātugāmo nāma arakkhiyo, na sakkā rakkhituṃ, porāṇakapaṇḍitā mātugāmaṃ mahāsamuddamajjhe simbalidahavimāne vasāpetvāpi rakkhituṃ nāsakkiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto pitu accayena rajjaṃ kāresi. Kākāti nām'; assa aggamahesī ahosi abhirūpā devaccharā viya. Ayam ettha saṃkhepo,


[page 091]
7. Kākātijātaka. (327.) 91
[... content straddling page break has been moved to the page above ...] vitthārato pana atītavatthuṃ Kuṇālajātake āvibhavissati. Tadā pan'; eko supaṇṇarājā manussavesenāgantvā raññā saha jūtaṃ kīḷanto Kākātiyā aggamahesiyā paṭibaddhacitto taṃ ādāya supaṇṇabhavanaṃ netvā tāya saddhiṃ abhirami. Rājā devim apassanto Naṭakuveraṃ nāma gandhabbaṃ "tvaṃ vicināhi nan" ti āha. So taṃ supaṇṇarājānaṃ pariggahetvā ekasmiṃ sare erakavane nipajjitvā tato supaṇṇassa gamanakāle pattantare nisīditvā supaṇṇabhavanaṃ gantvā tāya saddhiṃ kilesasaṃsaggaṃ katvā puna tass'; eva pattantare nisinno āgantvā supaṇṇassa raññā saha jūtaṃ kīḷanakāle attano vīṇaṃ gahetvā jūtamaṇḍalaṃ gantvā rañño santike ṭhito gītakavasena paṭhamaṃ gātham āha:

  Ja_IV,3.7(=327).1: Vāti cāyaṃ tato gandho yattha me vasatī piyā,
                    dūre ito hi Kākāti yattha me nirato mano ti. || Ja_IV:105 ||


     Tattha gandho ti tassā dibbagandhavilittāya sarīragandho, yattha me ti yattha supaṇṇabhavane mama piyā vasati tato iminā saddhiṃ katāya kāyasaṃsaggāya tassā imassa kāyena saddhiṃ āgato gandho vāyatīti adhippāyo, dūre ito hīti imamhā ṭhānā dūre, hikāro nipātamatto, Kākāti devī, yattha me ti yassā upari mama mano nirato.
     Taṃ sutvā supaṇṇo dutiyaṃ gātham āha:

  Ja_IV,3.7(=327).2: Kathaṃ samuddaṃ patari, kathaṃ patari Kebukaṃ,
                    kathaṃ satta samuddāni kathaṃ simbalim āruhīti. || Ja_IV:106 ||

     Tass'; attho: tvaṃ imaṃ Jambudīpasamuddaṃ tassa parato Kebukaṃ nadiṃ pabbatantaresu ṭhitāni satta samuddāni ca kathaṃ tari, ken'; upāyena tiṇṇo, satta samuddāni atikkamitvā ṭhitaṃ amhākaṃ bhavanaṃ simbalirukkhañ ca kathaṃ abhirūhīti.


[page 092]
92 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
     Taṃ sutvā Naṭakuvero tatiyaṃ gātham āha:

  Ja_IV,3.7(=327).3: Tayā samuddam atariṃ, tayā atari Kebukaṃ,
                    tayā satta samuddāni, tayā simbalim āruhin ti. || Ja_IV:107 ||


     Tattha tayā ti tayā karaṇabhūtena tava pattantare nisinno ahaṃ sabbam etaṃ akāsin ti attho.
     Tato supaṇṇarājā catutthaṃ gātham āha:

  Ja_IV,3.7(=327).4: Dhi-r-atthu maṃ mahākāyaṃ, dhi-r-atthu maṃ acetanaṃ,
                    yattha jāyāy'; ahaṃ jāraṃ āvahāmi vahāmi vā ti. || Ja_IV:108 ||


     Tattha dhiratthu man ti attānaṃ garahanto āha, acetanan ti mahāsarīrattā lahubhāvagarubhāvassa ajānanatāya acetanaṃ, yatthā ti yasmā, idaṃ vuttaṃ hoti: yasmā ahaṃ attano jāyāya jāraṃ imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento ca vahāmi tasmā dhi-r-atthu man ti.
     So taṃ ānetvā Bārāṇasirañño va datvā puna na agamāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā Naṭakuvero ukkaṇṭhitabhikkhu ahosi rājā aham evā" 'ti. Kākātijātakaṃ.

                      8. Ananusociyajātaka.
     Bahunnaṃ vijjatīti. Idaṃ Satthā Jetavane viharanto ekaṃ matabhariyakuṭumbikaṃ ārabbha kathesi. So kira bhariyāya matāya na nahāyati na bhuñjati na kammante payojesi, aññadatthu sokābhibhūto āḷāhanaṃ gantvā paridevamāno vicari, abbhantare pan'; assa kūṭe dīpo viya sotāpattimaggassa upanissayo jalati. Satthā paccūsasamaye lokaṃ olokento taṃ disvā "imassa maṃ ṭhapetvā añño koci sokaṃ haritvā sotāpattimaggassa dāyako n'; atthi, bhavissāmi 'ssa avassayo" ti pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ ādāya tassa gehadvāraṃ patvā kuṭumbikena sutvā gamanaṃ katapaccuggamanādisakkāro paññattāsane nisinno kuṭumbike āgantvā vanditvā ekamantaṃ nisinne


[page 093]
8. Ananusociyajātaka. (328.) 93
[... content straddling page break has been moved to the page above ...] "upāsaka kiṃ tuṇhībhūto sīti" pucchitvā "āma bhante bhariyā me kālakatā, taṃ anusocento cintemīti" vutte "upāsaka, bhijjanadhammaṃ nāma bhijjati, tasmiṃ bhinne na yuttaṃ cintetuṃ, porāṇakapaṇḍitāpi bhariyāya matāya ‘bhijjanadhammaṃ bhinnan'; ti na cintayiṃsū" 'ti vatvā tena yācito atītaṃ ahari:
     Atītavatthu Dasanipāte Cullabodhijātake āvibhavissati.
Ayaṃ pan'; ettha saṃkhepo: Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattivā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā mātāpitunnaṃ santikaṃ agamāsi. Imasmiṃ jātake Mahāsatto komārabrahmacārī ahosi. Ath'; assa mātāpitaro "dārapariyesanaṃ karomā" 'ti ārocayiṃsu. Bodhisatto "na mayhaṃ gharāvāsen'; attho, ahaṃ tumhākaṃ accayena pabbajissāmīti" vatvā tehi punappuna yācito ekaṃ kañcanarūpaṃ kāretvā "evarūpaṃ kumārikaṃ labhamāno gaṇhissāmīti" āha. Tassa mātāpitaro "taṃ kañcanarūpakaṃ paṭicchannayāne āropetvā gacchatha, Jambudīpatalaṃ vicinantā yatth'; evarūpaṃ brāhmaṇakumārikaṃ passatha tattha imaṃ kañcanarūpakaṃ datvā taṃ ānethā" 'ti mahantena parivārena manusse pesesuṃ. Tasmiṃ pana kāle eko puññavā satto Brahmalokato cavitvā Kāsiraṭṭhe nigamagāme asītikoṭivibhavassa brāhmaṇassa gehe kumārikā hutvā nibbatti, Sammillabhāsinīti 'ssā nāmaṃ akaṃsu. Sā soḷasavassakāle abhirūpā ahosi pāsādikā devaccharapaṭibhāgā sabbalakkhaṇasampannā, tassāpi kilesavasena cittaṃ nāma na uppannapubbaṃ, accantabrahmacārinī ahosi. Kañcanarūpakaṃ ādāya vicarantā taṃ gāmaṃ pāpuṇiṃsu.


[page 094]
94 IV. Catukkanipāta. 3. Kuṭidūākavagga. (33.)
[... content straddling page break has been moved to the page above ...] Tattha manussā taṃ disvā "asukabrāhmaṇassa dhītā Sammillabhāsinī kiṃkāraṇā idha ṭhitā" ti āhaṃsu. Manussā taṃ sutvā brāhmaṇakulaṃ patvā Sammillabhāsinim vāresuṃ. Sā "ahaṃ tumhākaṃ accayena pabbajissāmi, na me gharāvāsen'; attho" ti mātāpitunnaṃ sāsanaṃ pesesi. Te "kiṃ karosi kumārike" ti vatvā kañcanarūpaṃ gahetvā taṃ mahantena parivārena pesayiṃsu. Bodhisattassa ca Sammillabhāsiniyā ca ubhinnam pi anicchantānañ ñeva maṅgalaṃ kariṃsu. Te ekagabbhe ekasmiṃ sayane sayantāpi na aññamaññaṃ kilesavasena olokayiṃsu, dve bhikkhū dve brahmā viya ca ekaṭṭhāne vasiṃsu.
Aparabhāge Bodhisattassa mātāpitaro kālam akaṃsu. So tesaṃ sarīrakiccaṃ katvā Sammillabhāsiniṃ pakkosāpetvā "bhadde mama kulasantakā asītikoṭiyo, tava kulasantakā asītikoṭiyo, imaṃ ettakaṃ dhanaṃ gahetvā kuṭumbaṃ paṭipajja, ahaṃ pabbajissāmīti" āha. "Ayyaputta, tayi pabbajante aham pi pabbajissāmi, na sakkomi taṃ jahitun" ti.
"Tena hi ehīti" sabbaṃ dhanaṃ dānamukhe vissajjetvā kheḷapiṇḍaṃ viya sampattiṃ chaḍḍetvā Himavantaṃ pavisitvā ubho pi tāpasapabbajjaṃ pabbajitvā vanamūlaphalāhārā tattha ciraṃ vasitvā loṇambilasevanatthāya Himavantā otaritvā anupubbena Bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tesaṃ tattha vasantānaṃ sukhumālāya paribbājikāya nirojaṃ missakabhattaṃ paribhuñjatiyā lohitapakkhandikābādho uppajji, sā sappāyabhesajjaṃ alabhamānā dubbalā ahosi. Bodhisatto bhikkhācāravelāya taṃ pariggahetvā nagaradvāraṃ netvā ekissā sālāya phalake nipajjāpetvā sayaṃ bhikkhāya pāvisi. Sā tasmiṃ anikkhante yeva kālam akāsi. Mahājano paribbājikāya rūpasampattiṃ disvā parivāretvā rodati paridevati.


[page 095]
8. Ananusociyajātaka. (328.) 95
[... content straddling page break has been moved to the page above ...] Bodhisatto bhikkhaṃ caritvā āgato tassā matabhāvaṃ ñatvā "bhijjanadhammaṃ bhijjati, sabbe saṃkhārā aniccā evaṃgatikā yevā" 'ti vatvā tāya nipannaphalakāy'; eva nisīditvā missabhojanaṃ bhuñjitvā mukhaṃ vikkhālesi. Parivāretvā ṭhitamahājano "ayan te bhante paribbājikā kiṃ hotīti" pucchi. "Gihikāle me pādaparicārikā ahosīti". "Bhante, mayaṃ tāva na santhambhāma, rodāma paridevāma, tumhe kasmā na rodathā" 'ti. Bodhisatto "jīvamānā tāv'; esā mama kiñci hoti, idāni paralokasamaṅgitāya na kiñci hoti, parajanavasaṃ gatā, ahaṃ kissa rodāmīti" mahājanassa dhammaṃ desento imā gāthā abhāsi:

  Ja_IV,3.8(=328).1: Bahunnaṃ vijjati bhotī, tehi kim me bhavissati,
                    tasmā etaṃ na socāmi piyaṃ Sammillabhāsiniṃ. || Ja_IV:109 ||


  Ja_IV,3.8(=328).2: Tan tañ ce anusoceyya yaṃ yaṃ tassa na vijjati
                    attānam anusoceyya sadā maccuvasaṃ gataṃ. || Ja_IV:110 ||


  Ja_IV,3.8(=328).3: Na h'; eva ṭhitaṃ nāsīnaṃ na sayānaṃ na p'; addhaguṃ
                    yāva pāti nimisati tatrāpi sarati-bbayo. || Ja_IV:111 ||


  Ja_IV,3.8(=328).4: Tatth'; attani vata-ppaddhe vinābhāve asaṃsaye
                    sesaṃ sesaṃ dayitabbaṃ vītaṃ ananusocitan ti. || Ja_IV:112 ||


     Tattha bahunnaṃ vijjati bhotīti ayaṃ bhotī amhe chaḍḍetvā idāni aññesaṃ bahunnaṃ matasattānaṃ antare vijjati saṃvijjati, tehi me kiṃ bhavissatīti tehi matakasattehi saddhiṃ vattamānā idān'; esā kiṃ bhavissati,


[page 096]
96 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
[... content straddling page break has been moved to the page above ...] tehi vā sattehi atirekasambandhanavasen'; esā mayhaṃ kiṃ bhavissati, kā nāma bhavissati, kiṃ bhariyā udāhu bhaginīti, tehi mekan ti pi pāṭho, tehi matakehi saddhiṃ idam pi me kalebaraṃ ekaṃ bhavissatīti attho, tasmā ti yasmā esā matakesu saṃkhaṃ gatā mayhaṃ sā na kiñci hoti tasmā etaṃ na socāmīti, yaṃ yaṃ tassā 'ti yaṃ yaṃ tassa anusocakassa sattassa na vijjati n'; atthi mataṃ niruddhaṃ taṃ taṃ sace anusoceyyā 'ti attho, yassā ti pi pāṭho, yaṃ yaṃ yassa na vijjati taṃ taṃ sace anusoceyyā 'ti attho, maccuvasaṃ gatan ti evaṃ sante niccaṃ maccuvasaṃ gataṃ gacchantaṃ attānam eva anusoceyya, ten'; assa asocanakālo yeva na bhaveyyā 'ti attho, tatiyagāthāya na heva ṭhitaṃ na nisinnaṃ na nipannaṃ na paddhaguṃ kañci sattaṃ āyusaṃkhāro anugacchatīti pāṭhaseso, tattha paddhagun ti samparivattetvā caramānaṃ, idaṃ vuttaṃ hoti: ime sattā catūsu iriyāpathesu mattā viharanti, āyusaṃkhārā pana rattiṃ ca divā ca sabbiriyāpathesu appamattā attano khayagamanakammam eva karontīti, yāvā 'ti yāva, pātīti ummisati, ayaṃ tasmiṃ kāle vohāro, idaṃ vuttaṃ hoti:
yāva ummisati ca nimisati ca tatrāpi evaṃ appamattake kāle imesaṃ sattānaṃ saratibbayo ti tīsu vayesu so so vayo parihāyat'; eva nassatīti, tatthattanivatappaddhe ti tattha te attani vata paddhe, idaṃ vuttaṃ hoti: tasmiṃ vata evaṃ saramāne vaye ayaṃ attā ti saṃkhaṃ gato attabhāvo paddho hoti vayena aḍḍho upaḍḍho aparipuṇṇo va hoti, evaṃ tattha imasmiṃ attani paddhe yo v'; esa tattha tattha nibbattānaṃ sattānaṃ vinābhāvo asaṃsayo tasmiṃ vinābhāve pi asaṃsaye nissaṃsaye yaṃ bhūṭaṃ sesaṃ amataṃ taṃ sesaṃ jīvamānaṃ, jīvamānam eva dayitabbaṃ dayāyitabbaṃ mettāyitabbaṃ, ayaṃ satto ārogo hotu avyāpajjho, evaṃ tasmiṃ mettābhāvanā kātabbā,


[page 097]
9. Kālabāhujātaka. (329.) 97
[... content straddling page break has been moved to the page above ...] yaṃ pan'; etaṃ vītaṃ vigataṃ mataṃ ananusociyaṃ na anusocitabban ti.
     Evaṃ Mahāsatto catūhi gāthāhi aniccatākāraṃ dīpento dhammaṃ desesi. Mahājano paribbājikāya sārīrakiccaṃ akāsi.
Bodhisatto Himavantaṃ pavisitvā jhānābhiññaṃ nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi) "Tadā Sammillabhāsinī Rāhulamātā ahosi, tāpaso pana aham evā" 'ti. Ananusociyajātakaṃ.

                      9. Kālabāhujātaka.
     Yaṃ annapānassā 'ti. Idaṃ Satthā Veḷuvane viharanto hatalābhasakkāraṃ Devadattaṃ ārabbha kathesi. Devadattena hi Tathāgate aṭṭhāne kopaṃ bandhitvā dhanuggahesu payojitesu Nālāgirivissajjanen'; assa doso pākaṭo jāto. Ath'; assa paṭṭhapitāni dhurabhattādīni manussā hariṃsu. Rājāpi naṃ na olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto cari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto ‘lābhasakkāraṃ uppādessāmīti'; uppannam pi thiraṃ kātuṃ nāsakkhīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa hatalābhasakkāro ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Dhanañjaye rajjaṃ kārente Bodhisatto Rādho nāma suko ahosi mahāsarīro paripuṇṇagatto, kaniṭṭho pan'; assa Poṭṭhapādo nāma. Eko luddako te dve pi jane bandhitvā netvā Bārāṇasirañño adāsi. Rājā ubho pi te suvaṇṇapañjare pakkhipitvā suvaṇṇataṭṭake madhulāje khādāpento sakkharodakaṃ pāyento paṭijaggi,


[page 098]
98 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
[... content straddling page break has been moved to the page above ...] sakkāro mahā ahosi, lābhaggayasaggappattā ahesuṃ. Ath'; eko vanacarako Kālabāhun nām'; ekaṃ mahākālamakkaṭaṃ ānetvā rañño adāsi, tassa pacchā āgatattā mahantataro lābhasakkāro ahosi, sukānaṃ parihāyi. Bodhisatto tādilakkhaṇayogā na kiñci āha, kaniṭṭho pan'; assa tādilakkhaṇābhāvā taṃ makkaṭassa sakkāraṃ asahanto "bhātika, pubbe imasmiṃ rājakule sādurasakhādaniyādiṃ amhākam eva denti, idāni mayaṃ na labhāma, Kālabāhumakkaṭass'; eva haranti, mayaṃ Dhanañjayarañño santikā lābhasakkāraṃ alabhantā imasmiṃ ṭhāne kiṃ karissāma, ehi araññam eva gantvā vasissāmā" 'ti tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_IV,3.9(=329).1: Yaṃ annapān'; assa pure labhāma
                    taṃ dāni sākhāmigam eva gacchati,
                    gacchāma dāni vanam eva Rādha
                    asakkatā v'; amhā Dhanañjayāyā 'ti. || Ja_IV:113 ||


     Tattha yaṃ annapānassā 'ti yaṃ annapānaṃ assa rañño santikā, upayogatthe sāmivacanaṃ, Dhanañjayāyā 'ti karaṇatthe sampadānaṃ, Dhanañjayena asakkatā vamha, annapānañ ca na labhāma iminā ca asakkat'; amhā 'ti attho.
     Taṃ sutvā Rādho dutiyaṃ gātham āha:

  Ja_IV,3.9(=329).2: Lābho alābho ayaso yaso ca (Dasaratha-Jāt. p.9.)
                    nindā pasaṃsā ca sukhañ ca dukkhaṃ
                    ete aniccā manujesu dhammā,
                    mā soca, kiṃ socasi Poṭṭhapādā 'ti. || Ja_IV:114 ||


     Tattha yaso ti issariyaparivāro, ayaso ti tassābhāvo, ete ti ete aṭṭha lokadhammā manujesu aniccā, lābhaggappattā hutvāpi aparena samayena appalābhā appesakkhā honti,


[page 099]
9. Kālabāhujātaka. (329.) 99
[... content straddling page break has been moved to the page above ...] niccalābhino n'; atthi, yasādisu pi es'; eva nayo.
     Taṃ sutvā Poṭṭhapādo makkaṭe usūyaṃ apanetuṃ asakkonto tatiyaṃ gātham āha:

  Ja_IV,3.9(=329).3: Addhā tuvaṃ paṇḍitako si Rādha,
                    jānāsi atthāni anāgatāni,
                    kathan nu sākhāmigaṃ dakkhisāma
                    nibbāpitaṃ rājakulato va jamman ti. || Ja_IV:115 ||


     Tattha kathan nū 'ti kena nu kho upāyena, dakkhisāmā 'ti dakkhissāma, nibbāpitan ti nicchuddhaṃ nikkhāmitaṃ, jammaṃ ti lāmakaṃ.
     Taṃ sutvā Rādho catutthaṃ gātham āha:

  Ja_IV,3.9(=329).4: Cāleti kaṇṇaṃ, bhakuṭiṃ karoti,
                    muhuṃ muhuṃ bhāyayate kumāre,
                    sayam eva taṃ kāhati Kālabāhu
                    yenārakā ṭhassati annapānā ti. || Ja_IV:116 ||


     Tattha bhāyayate kumāre ti rājakumāre utrāseti, yenā 'ti yena kāraṇena, ārakā ṭhassatīti yena kāraṇena imamhā annapānā dūre ṭhassati sayam eva taṃ kāraṇaṃ karissati, mā tvaṃ etassa cintayīti attho.
     Kālabāhu pi katipāhen'; eva rājakumārānaṃ purato kaṇṇacālanādīni karonto kumāre bhāyāpesi, te bhītā vissaram akaṃsu. Rājā "kim etan" ti pucchitvā tam atthaṃ sutvā "nikkaḍḍhatha nan" ti makkaṭaṃ nikkaḍḍhāpesi, sukānaṃ lābhasakkāro pākatiko va ahosi.


[page 100]
100 IV. Catukkanipāta. 3. Kuṭidūsakavagga. (33.)
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Kālabāhu Devadatto ahosi, Poṭṭhapādo Ānando, Rādho pana aham evā" 'ti. Kālabāhujātakaṃ.

                      10. Sīlavīmaṃsajātaka.
     Sīlaṃ kireva kalyāṇan ti. Idaṃ Satthā Jetavane viharanto sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Dve pi vatthūni heṭṭhā kathitān'; eva, idha pana Bodhisatto Bārāṇasirañño purohito ahosi.
     So attano sīlaṃ vīmaṃsanto tīṇi divasāni heraññikaphalakato kahāpaṇaṃ gaṇhi. Taṃ "coro" ti rañño dassesuṃ. So rañño santike ṭhito

  Ja_IV,3.10(=330).1: Sīlaṃ kir'; eva kalyāṇaṃ, sīlaṃ loke anuttaraṃ,
                    passa: ghoraviso nāgo sīlavā ti na haññatīti. || Ja_IV:117 ||


paṭhamagāthāya sīlaṃ vaṇṇetvā rājānaṃ pabbajjaṃ anujānāpetvā pabbajituṃ gacchati. Ath'; ekasmiṃ sūnāpaṇe seno maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tam aññe sakuṇā parivāretvā pādanakhatuṇḍakādīhi paharanti. So taṃ dukkhaṃ sahituṃ asakkonto maṃsapesiṃ chaḍḍesi. Aparo gaṇhi.
So pi tath'; eva viheṭhiyamāno chaḍḍesi. Ath'; añño gaṇhīti evaṃ yo yo gaṇhi taṃ taṃ sakuṇā anubandhiṃsu, yo yo chaḍḍesi so so sukhito ahosi. Bodhisatto taṃ disvā "ime kāmā nāma maṃsapesūpamā, ete gaṇhantānaṃ yeva dukkhaṃ vissajjentānaṃ sukhan" ti cintetvā dutiyaṃ gātham āha:

  Ja_IV,3.10(=330).2: Yāvad ev'; ass'; ahū kiñci tāvad eva akhādisu
                    saṃgamma kulalā loke, na hiṃsanti akiñcanan ti. || Ja_IV:118 ||



[page 101]
10. Silavīmaṃsajātaka (330.) 101
     Tass'; attho: yāvad eva assa senassa ahu kiñci mukhena gahitaṃ maṃsakhaṇḍaṃ tāvad eva naṃ imasmiṃ loke kulalā samāgantvā khādiṃsu, tasmiṃ pana vissaṭṭhe tam enaṃ akiñcanaṃ nippalibodhaṃ pakkhiṃ sesapakkhino na hiṃsantīti.
     So nagarā nikkhamitvā antarāmagge ekasmiṃ gāme sāyaṃ ekassa gehe nipajji. Tattha pana Piṅgalā nāma dāsī "asukavelāya nāma āgaccheyyāsīti" ekena purisena saddhiṃ saṃketam akāsi. Sā sāmikānaṃ pāde dhovitvā tesu nipannesu tassāgamanaṃ olokentī ummāre nisīditvā "idāni āgamissati idāni āgamissatīti" paṭhamayāmam pi majjhimayāmam pi vītināmesi, paccūsasamaye pana "na so idāni āgamissatīti" chinnāsā hutvā nipajjitvā niddaṃ okkami. Bodhisatto idaṃ kāraṇaṃ disvā "ayaṃ ‘dāni puriso āgamissatīti'; āsāya ettakaṃ kālaṃ nisinnā idāni 'ssa anāgamanabhāvaṃ ñatvā chinnāsā hutvā sukhaṃ supati, kilesesu hi āsā nāma dukkhaṃ nirāsābhāvo ca sukhan" ti cintetvā tatiyaṃ gātham āha:

  Ja_IV,3.10(=330).3: Sukhaṃ nirāsā supati, āsā phalavatī sukhā,
                    āsaṃ nirāsaṃ katvāna sukhaṃ supati Piṅgalā ti. || Ja_IV:119 ||


     Tattha phalavatīti yassā āsāya phalaṃ laddhaṃ hoti sā tassa phalassa sukhatāya sukhā nāma, nirāsaṃ katvā anāsaṃ katvā chinditvā pajahitvā ti attho, Piṅgalā ti Piṅgalā dāsī idāni sukhaṃ supatīti.
     So punadivase tato gāmā araññaṃ pavisanto araññe ekaṃ tāpasaṃ jhānaṃ appetvā nisinnaṃ disvā "idhaloke ca paraloke ca jhānasukhato uttaritaraṃ sukhaṃ n'; atthīti" cintetvā catutthaṃ gātham āha:

  Ja_IV,3.10(=330).4: Na samādhiparo atthi asmiṃ loke paramhi ca,
                    na paraṃ nāpi attānaṃ vihiṃsati samāhito ti. || Ja_IV:120 ||



[page 102]
102 IV. Catukkanipāta. 4. Kokilavagga. (34.)
     Tattha na samādhiparo ti samādhito paro añño sukhadhammo nāma n'; atthīti.
     So araññaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ uppādetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā purohito aham evā" 'ti. Sīlavīmaṃsajātakaṃ. Kuṭidūsakavaggo tatiyo.

4. KOKILAVAGGA.

                      1. Kokālikajātaka.
     Yo ve kāle asampatte ti. Idaṃ Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. Vatthuṃ Takkārikajātake vitthāritaṃ.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa amaccaratanaṃ ahosi. Rājā bahubhāṇī ahosi. Bodhisatto "tassa taṃ bahubhāṇitaṃ nisedhessāmīti" ekaṃ upamaṃ upadhārento vicarati. Ath'; ekadivasaṃ rājā uyyānaṃ gantvā maṅgalasilāpaṭṭe nisīdi. Tass'; upari ambarukkho atthi, tatth'; ekasmiṃ kākakulāvake kāḷakokilā attano aṇḍakaṃ nikkhipitvā agamāsi. Kākī taṃ kokilaṇḍakaṃ paṭijaggi. Aparabhāge tato kokilapotako nikkhami.
Kākī "putto me" 'ti saññāya mukhatuṇḍakena gocaraṃ āharitvā taṃ paṭijaggi. So avirūḷhapakkho akāle yeva kokilaravaṃ ravi. Kākī "ayaṃ idān'; eva tāva aññaṃ ravaṃ ravati,


[page 103]
1. Kokālikajātaka. (331.) 103
[... content straddling page break has been moved to the page above ...] vaḍḍhanto kiṃ karissatīti" tuṇḍena koṭṭetvā māretvā kulāvakā pātesi. So rañño pādamūle pati. Rājā Bodhisattaṃ pucchi: "kim etaṃ sahāyā" 'ti. Bodhisatto "ahaṃ rājānaṃ vinetuṃ ekaṃ upamaṃ pariyesāmi, laddhā dāni p'; esā" ti cintetvā "mahārāja, atimukharā akāle bahubhāṇino evarūpaṃ labhanti, ayaṃ mahārāja kokilapotako kākiyā puṭṭho avirūḷhapakkho akāle yeva viravi, atha naṃ kākī ‘nāyaṃ mama puttako'; ti ñatvā mukhatuṇḍena koṭṭetvā māretvā pātesi, manussā vā hontu tiracchānā vā akāle bahubhāṇino evarūpaṃ dukkhaṃ anubhavantīti" vatvā imā gāthā abhāsi:

  Ja_IV,4.1(=331).1: Yo ve kāle asampatte ativelaṃ pabhāsati
                    evaṃ so nihato seti kokilāyeva atrajo. || Ja_IV:121 ||


  Ja_IV,4.1(=331).2: Na hi satthaṃ sunisitaṃ visaṃ halāhalaṃ iva
                    evaṃ nikaṭṭhe pāteti vācā dubbhāsitā yathā. || Ja_IV:122 ||


  Ja_IV,4.1(=331).3: Tasmā kāle akāle vā vācaṃ rakkheyya paṇḍito,
                    nātivelaṃ pabhāseyya api attasamamhi ca. || Ja_IV:123 ||


  Ja_IV,4.1(=331).4: Yo ca kāle mitam bhāse matipubbo vicakkhaṇo
                    sabbe amitte ādeti supaṇṇo uragaṃ ivā ti. || Ja_IV:124 ||


     Tattha kāle asampatte ti attano vacanakāle asampatte, ativelan ti velātikkantaṃ katvā atirekappamāṇaṃ bhāsati, halāhalaṃ ivā 'ti halāhalam iva, nikaṭṭhe ti tasmiñ ñeva khaṇe appamattake kāle, tasmā ti yasmā sunisitā satthā halāhalavisato pi khippataraṃ dubbhāsitavacanam eva pāteti tasmā,


[page 104]
104 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] kāle akāle vā ti vattuṃ yuttakāle ca akāle ca vācaṃ rakkhetha, ativelaṃ na bhāseyya, api attanā same ti nānākaraṇe pi puggale ti attho, matipubbo ti matiṃ purecārikaṃ katvā kathanena matipubbo, vicakkhaṇo ti ñāṇena vicāretvā atthavindanapuggalo vicakkhaṇo nāma, uragaṃ ivā ti uragam iva, idaṃ vuttaṃ hoti: yathā supaṇṇo samuddaṃ khobhetvā mahābhogaṃ uragaṃ ādeti gaṇhāti ādiyitvā ca naṃ simbaliṃ āropetvā maṃsaṃ khādati evam eva yo matipubbaṅgamo vicakkhaṇo vattuṃ yuttakāle mitaṃ bhāsati so sabbe amitte ādeti gaṇhāti attano vase vattetīti.
     Rājā Bodhisattassa dhammadesanaṃ sutvā tato paṭṭhāya mitabhāṇī ahosi, yasañ c'; assa vaḍḍhetvā mahantataraṃ adāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kokilapotako Kokāliko ahosi, paṇḍitāmacco pana aham evā" 'ti.
Kokālikajātakaṃ.

                      2. Rathalaṭṭhijātaka.
     Api hantvā hato brūtīti. Idaṃ Satthā Jetavane viharanto Kosalarañño purohitaṃ ārabbha kathesi. So kira rathena attano bhogagāmakaṃ gacchanto sambādhe magge rathaṃ pājento ekaṃ sakaṭasatthaṃ disvā "tumhākaṃ sakaṭaṃ apanetha apanethā" 'ti gacchanto sakaṭe anapanīyamāne kujjhitvā patodalaṭṭhiṃ purimasakaṭe sākaṭikassa khipi. Sā rathadhure paṭihatā nivattitvā tass'; eva nalāṭaṃ pahari, tāvad eva nalāṭe gaṇḍo uṭṭhahi.
So nivattitvā "sākaṭikehi pahaṭo 'mhīti" rañño ārocesi. Sākaṭike pakkosāpetvā vinicchinantā tass'; eva dosaṃ addasaṃsu. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, rañño kira purohito ‘sākaṭikehi pahaṭo mhīti'; aṭṭaṃ karonto sayam eva parajjhīti".


[page 105]
2. Rathalaṭṭhijātaka. (332.) 105
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannissinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa evarūpaṃ karot'; evā" 'ti vātvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tass'; eva vinicchayāmacco ahosi. Atha rañño purohito rathena attano bhogagāmaṃ gacchanto ti sabbaṃ purimasadisam eva, idha pana tena rañño ārocite rājā sayaṃ vinicchaye nisīditvā sākaṭike pakkosāpetvā kammaṃ asodhetvā va "tumhehi mama purohitaṃ koṭṭetvā nalāṭe gaṇḍo uṭṭhāpito" ti vatvā "sabbassaharaṇaṃ tesaṃ karothā" 'ti āha.
Atha naṃ Bodhisatto "tumhe mahārāja kammaṃ asodhetvā va etesaṃ sabbassaṃ harāpetha, ekacce pana attanā va attānaṃ paharitvāpi ‘parena pahaṭ'; amhā'; 'ti vadanti, tasmā avinicchitvā kātuṃ na yuttaṃ rajjaṃ kārentena nāma, nisāmetvā kammaṃ kātuṃ vaṭṭatīti" vatvā imā gāthā abhāsi:

  Ja_IV,4.2(=332).1: Api hantvā hato brūti jetvā jino ti bhāsati,
                    pubb'; ev'; akkhāyino rāja ekadatthu na saddahe. || Ja_IV:125 ||


  Ja_IV,4.2(=332).2: Tasmā paṇḍita jātiso suṇeyya itarassa pi,
                    ubhinnaṃ vacanaṃ sutvā yathā dhammo tathā kare. || Ja_IV:126 ||


  Ja_IV,4.2(=332).3: Alaso gihī kāmabhogī na sādhu,
                    asaññato pabbajito na sādhu,
                    rājā na sādhu anisammakārī,
                    yo paṇḍito kodhano taṃ na sādhu. || Ja_IV:127 ||



[page 106]
106 IV. Catukkanipāta. 4. Kokilavagga. (34.)

  Ja_IV,4.2(=332).4: Nisamma khattiyo kayirā nānisamma disampati,
                    nisammakārino rāja yaso kittī ca vaḍḍhatīti. || Ja_IV:128 ||


     Tattha api hantvā ti api eko attanā va attānaṃ hantvā parena hato 'mhīti brūti katheti, jetvā jino ti sayaṃ vā pana paraṃ jitvā ahaṃ jito 'mhīti bhāsati, ekadatthū 'ti mahārāja pubbam eva rājakulaṃ patvā akkhāyantassa pubbakkhāyino ekadatthu na saddahe, ekaṃsena vacanaṃ na saddaheyya, tasmā ti yasmā paṭhamataraṃ āgantvā kathentassa ekaṃsena vacanaṃ na saddahātabbaṃ tasmā yathā dhammo ti yathā vinicchayasabhāvo ṭhito tathā kareyya, asaññato ti kāyādīhi asaññato dussīlo, taṃ na sādhū 'ti taṃ tassa puṇḍitassa ñāṇavato puggalassa aṭhānagāhivasena daḷhakopasaṃkhātaṃ kodhanaṃ taṃ na sādhu, nānisammā 'ti na anisāmetvā, disampatīti disānaṃ pati mahārāja, yaso kittī cā 'ti issariyaparisaparivāro c'; eva kittisaddo ca vaḍḍhatīti.
     Rājā Bodhisattassa vacanaṃ {sutvā} dhammena vinicchini, dhammena vinicchiyamāne brāhmaṇass'; eva doso jāto ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā brāhmaṇo va etarahi brāhmaṇo, paṇḍitāmacco aham evā" 'ti.
Rathalaṭṭhijātakaṃ.

                      3. Godhajātaka.
     Tadeva me tvan ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Vatthuṃ heṭṭhā vitthāritam eva. Idha pana tesaṃ uddhāraṃ sādhetvā āgacchantānaṃ antarāmagge luddakā "ubho pi khādathā" ti ekaṃ pakkagodhaṃ adaṃsu.
So puriso bhariyaṃ pānīyatthāya pesetvā sabbaṃ godhaṃ khāditvā tassā āgatakāle "bhadde godhā palātā" ti āha. "Sādhu sāmi, pakkagodhāya palāyantiyā kiṃ sakkā kātun" ti. Sā Jetavane pānīyaṃ pivitvā Satthu santike nisinnāpi Satthārā


[page 107]
3. Godhājātaka. (333.) 107
[... content straddling page break has been moved to the page above ...] "kiṃ upāsike ayaṃ te hitakāmo sasneho upakārako" ti pucchitā "bhante ahaṃ etassa hitakāmā sasnehā, ayaṃ pana mayi nisneho" ti āha. Satthā "hotu, ma cintayi, evaṃ nām'; esa karoti, yadā pana te guṇaṃ sarati tadā tuyhaṃ ñeva sabbissariyaṃ detīti" vatvā tehi yācito atītaṃ āhari:
     Atītam pi heṭṭhāvuttasadisam eva, idha pana tesaṃ nivattantānaṃ antarāmagge luddakā tesaṃ kilantabhāvaṃ disvā "dve pi janā khādathā" 'ti ekaṃ pakkagodhaṃ adaṃsu.
Rājadhītā naṃ valliyā bandhitvā ādāya maggaṃ paṭipajji.
Te ekaṃ saraṃ disvā maggā okkamma assatthamūle nisīdiṃsu. Rājaputto "gaccha bhadde, sarato paduminipaṇṇena udakaṃ āhara, maṃsaṃ khādissāmā" 'ti āha. Sā godhaṃ sākhāya laggetvā pānīyatthāya gatā. Itaro sabbaṃ godhaṃ khāditvā agganaṅguṭṭhaṃ gahetvā parammukho nisīdi. So tāya pānīyaṃ gahetvā āgatāya "bhadde, godhā sākhāya otaritvā vammīkaṃ pāvisi, ahaṃ dhāvitvā agganaṅguṭṭhe gahesiṃ, gahitaṭṭhānaṃ hatthe yeva katvā bhinditvā bilaṃ paviṭṭhā" ti āha. "Hotu deva, pakkagodhāya palāyantiyā mayaṃ kiṃ karissāma, ehi gacchāmā" 'ti pānīyaṃ pivitvā Bārāṇasiṃ agamaṃsu. Rājaputto rajjaṃ patvā taṃ aggamahesiṭṭhāne ṭhapesi, sakkārasammāno pan'; assā n'; atthi.
Bodhisatto tassā sakkāraṃ kāretukāmo rañño santike ṭhatvā "nanu mayaṃ ayye tumhākaṃ santikā kiñci na labhāma, kiṃ na olokethā" 'ti āha. "Tāta, aham eva rañño santikā kiñci na labhāmi, tuyhaṃ kiṃ dassāmi, rājāpi mayhaṃ idāni kiṃ dassati, so araññato āgamanakāle pakkagodhaṃ ekako va khādīti".


[page 108]
108 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] "Ayye, na devo evarūpaṃ karissati, mā evaṃ avacutthā" 'ti. Atha naṃ devī "tuyhaṃ taṃ tāta na pākaṭaṃ, rañño yeva pākaṭaṃ mayhañ cā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_IV,4.3(=333).1: Tadeva me tvaṃ vidito vanamajjhe rathesabha
                    yassa te khaggabaddhassa sannaddhassa tirīṭino
                    assatthadumasākhāya pakkagodhā palāyathā 'ti. || Ja_IV:129 ||


     Tattha tadevā 'ti tasmiṃ ñeva kāle ayaṃ mayhaṃ adāyako akārako ti evaṃ tvaṃ vidito, aññe pana tava sabhāvaṃ na jānantīti attho, khaggabaddhassā 'ti baddhakhaggassa, tirīṭino ti tirīṭivatthaṃ nivatthassa, maggāgamanakāle pakkā ti aṅgārapakkā godhā palāyathā 'ti.
     Evaṃ rañño katadosaṃ parisamajjhe pākaṭaṃ katvā kathesi. Taṃ sutvā Bodhisatto "ayye devassa appiyakālato pabhuti ubhinnam pi aphāsukaṃ katvā kasmā idha vasathā" 'ti vatvā dve gāthā abhāsi:

  Ja_IV,4.3(=333).2: Name namantassa, bhaje bhajantaṃ, (vol.II p.205, Minayef,
                    kiccānukubbassa kareyya kiccaṃ, Gr.Palie p.XXVIII.)
                    nānatthakāmassa kareyya atthaṃ,
                    asambhajantam pi na sambhajeyya. || Ja_IV:130 ||


  Ja_IV,4.3(=333).3: Caje cajantaṃ, vanathaṃ na kayirā,
                    apetacittena na sambhajeyya,
                    dijo dumaṃ khīṇaphalan ti ñatvā
                    aññaṃ samekkheyya, mahā hi loko ti. || Ja_IV:131 ||


     Tattha name namantassā 'ti yo attānaṃ muducittena namati tass'; eva paṭinameyya, kiccānukubbassā 'ti attano uppannaṃ kiccaṃ anukubbantass'; eva, anatthakāmassā 'ti avaḍḍhikāmassa, vanathaṃ na kayirā ti tasmiṃ cajante taṇhāsnehaṃ na kareyya,


[page 109]
3. Godhajātaka. (333.) 109
[... content straddling page break has been moved to the page above ...] apetacittenā 'ti apagatacittena, na sambhajeyyā 'ti na samāgaccheyya, aññaṃ samekkheyyā 'ti aññaṃ olokeyya, yathā dijo khīṇaphalaṃ rukkhaṃ ñatvā aññaṃ phalabharitaṃ rukkhaṃ gacchati tathā khīṇarāgaṃ purisaṃ ñatvā aññaṃ sasnehaṃ upagaccheyyā 'ti adhippāyo.
     Rājā Bodhisatte kathente yeva tassā guṇaṃ saritvā "bhadde ettakaṃ kālaṃ tava guṇaṃ na sallakkhesiṃ, paṇḍitassa me kathāya sallakkhitaṃ, mamāparādhaṃ saha, idaṃ sakalarajjaṃ tuyh'; eva dammīti" vatvā catutthaṃ gātham āha:

  Ja_IV,4.3(=333).4: So te karissāmi yathānubhāvaṃ (cfr. supra p. 24 l. 22)
                    kataññutaṃ khattiye pekkhamāno,
                    sabbañ ca te issariyaṃ dadāmi,
                    yass'; icchasī tassa tuvam dadāhīti. || Ja_IV:132 ||


     Tattha so ti so ahaṃ yathānubhāvan ti yathāsattiṃ yathābalaṃ, yassicchasīti yassa icchasi tassa idaṃ rajjaṃ ādiṃ katvā yaṃ icchasi taṃ dadāhīti.
     Evaṃ vatvā rājā deviyā sabbissariyaṃ adāsi, "imināhaṃ etissā guṇaṃ sarāpito" ti paṇḍitassāpi mahantaṃ issariyaṃ adāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: (Saccapariyosāne ubho pi jayampatikā sotāpattiphale patiṭṭhahiṃsu) "Tadā jayampatikā va etarahi jayampatikā, paṇḍitāmacco pana aham evā" 'ti. Godhajātakaṃ.


[page 110]
110 IV. Catukkanipāta. 4. Kokilavagga. (34.)

                      4. Rājovādajātaka.
     Gavañce taramānānan ti. Idaṃ Satthā Jetavane viharanto rājovādam ārabbha kathesi. Vatthuṃ Tesakuṇajātake vitthārato āvibhavissati. Idha pana Satthā "mahārāja, porāṇakarājāno pi paṇḍitānaṃ kathaṃ sutvā dhammena rajjaṃ kāretvā saggapadaṃ pūrayamānā gamiṃsū" 'ti vatvā rañño yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto sikkhitasabbasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā ramaṇīye Himavantapadese vanamūlaphalāhāro vihāsi. Tadā rājā aguṇapariyesako hutvā "atthi nu kho koci aguṇaṃ kathento" ti pariyesanto antojane ca bahijane ca antonagare ca bahinagare ca kañci attano avaṇṇavādiṃ adisvā "janapade kathan ti" aññātakavesena janapadaṃ cari. Tatrāpi avaṇṇavādiṃ apassanto attano guṇakatham eva sutvā "Himavantapadese nu kathan ti" araññaṃ pavisitvā caranto Bodhisattassa assamaṃ patvā taṃ abhivādetvā katapaṭisanthāro ekamantaṃ nisīdi. Tadā Bodhisatto araññato paripakkāni nigrodhaphalāni āharitvā bhuñjati, tāni honti madhurāni ojavantāni sakkharacuṇṇasadisāni. So rājānam pi āmantetvā "idaṃ mahāpuñña nigrodhapakkaṃ khāditvā pānīyaṃ pivā" 'ti āha. Rājā tathā katvā Bodhisattaṃ pucchi: "kin nu kho bhante idaṃ nigrodhapakkaṃ ativiya madhuran" ti. "Mahāpuñña, nūna rājā dhammena samena rajjaṃ kāreti, tena taṃ madhuran" ti. "Rañño adhammikakāle amadhuran nu kho bhante hotīti".


[page 111]
4. Rājovādajātaka. (334.) 111
[... content straddling page break has been moved to the page above ...] "Āma mahāpuñña rājusu adhammikesu telamadhuphāṇitādīni pi vanamūlaphalāphalāni pi amadhurāni honti nirojāni, na kevalaṃ etāni, sakalam pi raṭṭhaṃ nirojaṃ hoti kasaṭaṃ, tesu pana dhammikesu tāni pi madhurāni honti ojavantāni, sakalam pi raṭṭhaṃ ojavantam eva hotīti". Rājā "evaṃ bhavissati bhante" ti attano rājabhāvaṃ ajānāpetvā va Bodhisattaṃ vanditvā Bārāṇasiṃ gantvā "tāpasassa vacanaṃ vīmaṃsissāmīti" adhammena rajjaṃ kāretvā "idāni jānissāmīti" kiñci kālaṃ vītināmetvā puna tattha gantvā vanditvā ekamantaṃ nisīdi. Bodhisatto pi 'ssa tath'; eva vatvā nigrodhapakkaṃ adāsi, taṃ tassa tittarasaṃ ahosi. Atha naṃ "nīrasan" ti saha kheḷena chaḍḍetvā "tittakaṃ bhante" ti āha. Bodhisatto "mahāpuñña, nūna rājā adhammiko bhavissati, rājūnaṃ hi adhammikakāle araññe phalāphale ādiṃ katvā sabbaṃ nīrasaṃ nirojaṃ hotīti" vatvā imā gāthā abhāsi:

  Ja_IV,4.4(=334).1: Gavañ ce taramānānaṃ jimhaṃ gacchati puṅgavo
                    sabbā tā jimhaṃ gacchanti nette jimhagate sati. || Ja_IV:133 ||


  Ja_IV,4.4(=334).2: Evam eva manussesu yo hoti seṭṭhasammato
                    so ce adhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ dukkhaṃ seti rājā ce hoti adhammiko. || Ja_IV:134 ||


  Ja_IV,4.4(=334).3: Gavañ ce taramānānaṃ ujuṃ gacchati puṅgavo
                    sabbā tā ujuṃ gacchanti nette ujuṃgate sati. || Ja_IV:135 ||


  Ja_IV,4.4(=334).4: Evam eva manussesu yo hoti seṭṭhasammato
                    so ce pi dhammaṃ carati pag eva itarā pajā,
                    sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhammiko ti. || Ja_IV:136 ||



[page 112]
112 IV. Catukkanipāta. 4. Kokilavagga. (34.)
     Tattha gavan ti gunnaṃ, taramānānan ti nādī uttarantīnaṃ, jimhan ti jimhaṃ kuṭilaṃ, nette ti nāyake gahetvā gacchante gavajeṭṭhake usabhe, pageva itarā payā ti itare sattā puretaram eva adhammaṃ carantīti attho, dukkhaṃ setīti na kevalaṃ seti catūsu pi iriyāpathesu dukkham eva vindati, adhammiko ti yadi rājā chandādiagativasena adhammiko hoti, sukhaṃ setīti sace rājā agatigamanaṃ pahāya dhammiko hoti sabbaṃ raṭṭhaṃ catūsu iriyāpathesu sukhappattam eva hotīti.
     Rājā Bodhisattassa dhammaṃ sutvā attano rājabhāvaṃ jānāpetvā "bhante pubbe nigrodhapakkaṃ aham eva madhuraṃ katvā tittakaṃ akāsiṃ, idāni pana madhuraṃ karissāmīti" Bodhisattaṃ vanditvā gantvā dhammena rajjaṃ kārento sabbaṃ paṭipākatikaṃ akāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, tāpaso pana aham evā" 'ti. Rājovādajātakaṃ.

                      5. Jambukajātaka.
     Brahā pavaddhakāyo so ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa Sugatālayakaraṇaṃ ārabbha kathesi.
Vatthuṃ heṭṭhā vitthāritam eva. Ayaṃ pan'; ettha saṃkhepo: Satthārā "Sāriputta Devadatto tumhe disvā kiṃ akāsīti" vutte thero āha: "bhante tumhākaṃ anukaronto mama hatthe vījaniṃ datvā nipajji, atha naṃ Kokāliko ure jannunā pahari, iti so tumhākaṃ anukaronto dukkhaṃ anubhavīti". Taṃ sutvā Satthā "na Sāriputta Devadatto idān'; eva mama anukaronto dukkhaṃ anubhosi pubbe pi anubhosi yevā" 'ti vatvā therena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sīhayoniyaṃ nibbattitvā Himavantaguhāya vasanto ekadivasaṃ mahisaṃ vadhitvā khāditvā pānīyaṃ pivitvā āgacchati.


[page 113]
5. Jambukajātaka. (335.) 113
[... content straddling page break has been moved to the page above ...] Eko sigālo taṃ disvā palāyituṃ asakkonto udarena nipajji "kiṃ jambukā" 'ti vutte "upaṭṭhahissāmi taṃ bhante" ti āha. Sīho "tena hi ehīti" taṃ attano vasanaṭṭhānaṃ netvā divase divase maṃsaṃ āharitvā poseti. Tassa sīhavighāsena thūlasarīraṃ pattass'; ekadivasaṃ māno uppajji.
So sīhaṃ upasaṃkamitvā āha: "ahaṃ sāmi niccakālaṃ tumhākaṃ palibodho, tumhe niccaṃ maṃsaṃ āharitvā maṃ posetha, ajja tumhe idh'; eva hotha, ahaṃ ekaṃ vāraṇaṃ vadhitvā maṃsaṃ khāditvā tumhākaṃ āharissāmīti". Sīho "mā te jambuka etaṃ rucci, na tvaṃ vāraṇaṃ vadhitvā maṃsaṃ khādakayoniyaṃ nibbatto, ahaṃ te vāraṇaṃ vadhitvā va dassāmi, vāraṇo nāma mahākāyo, mā vilomaṃ gaṇhi, mama vacanaṃ karohīti" vatvā paṭhamaṃ gātham āha:

  Ja_IV,4.5(=335).1: Brahā pavaddhakāyo so dīghadāṭho hi jambuka,
                    na tvaṃ tamhi kule jāto yattha gaṇhanti kuñjaran ti. || Ja_IV:137 ||


     Tattha brahā ti mahanto, pavaddhakāyo ti uddhauggatakāyo, dīghadāṭho ti dīghadanto, tehi dantehi tumhādise paharitvā jīvitakkhayaṃ pāpeti, yatthā 'ti yasmiṃ kule jātā mattavāraṇe gaṇhanti tvaṃ tattha na jāto, sigālakule pana jāto ti attho.
     Sigālo sīhena vārito yeva guhato nikkhamitvā tikkhattuṃ hukku hukkū 'ti sigālikaṃ nādaṃ naditvā gantvā pabbatapādaṃ olokento ekaṃ kālavāraṇaṃ pabbatapāde gacchantaṃ disvā ullaṃghitvā "tassa kumbhe patitāmīti" parivattitvā pādamūle pati. Vāraṇo purimapādaṃ ukkhipitvā tassa matthake patiṭṭhapesi, sīsaṃ bhijjitvā cuṇṇaṃ jātaṃ.


[page 114]
114 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] So tatth'; eva anutthunanto sayi. Vāraṇo kuñcanādaṃ karonto pakkāmi. Bodhisatto gantvā pabbatamatthake ṭhito taṃ vināsappattaṃ disvā "attano mānaṃ nissāya naṭṭho sigālo" ti tisso gāthā abhāsi:

  Ja_IV,4.5(=335).2: Asīho sīhamānena yo attānaṃ vikubbati
                    kutthuṃ va gajam āsajja seti bhumyā anutthunaṃ. || Ja_IV:138 ||


  Ja_IV,4.5(=335).3: Yasassino uttamapuggalassa
                    sañjātakkhandhassa mahabbalassa
                    asamekkhiya thāmabalūpapattiṃ
                    sa seti nāgena hato va jambuko. || Ja_IV:139 ||


  Ja_IV,4.5(=335).4: Yo c'; īdha kammaṃ kurute pamāya
                    thāmabalaṃ attani saṃviditvā
                    japena mantena subhāsitena
                    parikkhavā so vipulaṃ jinātīti. || Ja_IV:140 ||


     Tattha vikubbatīti parivatteti, kutthuṃ vā 'ti sigālo viya, anutthunan ti nitthunanto, idaṃ vuttaṃ hoti: yathā ayaṃ kutthu mahantaṃ gajaṃ patvā anutthunanto bhūmiyaṃ seti evaṃ yo añño pi dubbalo balavatā viggahaṃ karoti so pi evarūpo va hotīti, yasassino ti issariyavato, uttamapuggalassā 'ti kāyabalena ca ñāṇabalena ca uttamapuggalassa, sañjātakhandhassā 'ti susaṇṭhitamahākhandhassa, mahabbalassā 'ti mahāthāmassa, thāmabalūpapattin ti evarūpassa sīhassa thāmasaṃkhātaṃ balañ c'; eva sīhajātisaṃkhātaṃ upapattiñ ca ajānitvā, kāyathāmañ ca ñāṇabalañ ca sīhaupapattiñ ca ajānitvā ti attho, sa setīti attānaṃ pi tena sadisaṃ maññamāno ayaṃ jambuko nāgena hato matasayanaṃ seti, pamāyā 'ti paminitvā upaparikkhitvā, pamānā ti pi pāṭho attano pamāṇaṃ gahetvā yo attano pamāṇena kammaṃ kurute ti attho, thāmabalan ti thāmasaṃkhātaṃ kāyabalaṃ thāmañ ca ñāṇabalañ cā 'ti pi attho, japenā 'ti japena ajjhenenā 'ti attho, mantenā 'ti aññehi paṇḍitehi saddhiṃ sammantetvā karaṇena, subhāsitenā 'ti saccādiguṇayuttena anavajjavacanena, parikkhavā ti parikkhāsampanno,


[page 115]
6. Brahāchattajātaka. (336.) 115
[... content straddling page break has been moved to the page above ...] so vipulaṃ jinātīti so evarūpo hoti, yaṃ kiñci kammaṃ kurumāno attano thāmañ ca balañ ca ñatvā japamantavasena paricchinditvā subhāsitaṃ bhāsanto karoti, so vipulaṃ mahantaṃ atthaṃ jināti no parajjhatīti.
     Evaṃ Bodhisatto imāhi gāthāhi imasmiṃ loke kattabbayuttakaṃ kammaṃ kathesīti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sigālo Devadatto ahosi, sīho aham evā" 'ti. Jambukajātakaṃ.

                      6. Brahāchattajātaka.
     Tiṇaṃ tiṇan ti lapasīti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi. Paccuppannavatthuṃ kathitam eva.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāṇasirājā mahatiyā senāya Kosalarājānaṃ abbhuggantvā Sāvatthiṃ patvā yuddhena nagaraṃ pavisitvā rājānaṃ gaṇhi. Kosalarañño pana putto Chatto nāma kumāro atthi, so aññātakavesena nikkhamitvā Takkasilaṃ gantvā tayo vede aṭṭhārasañ ca sippāni uggaṇhitvā Takkasilato nikkhami, sabbasamayasippāni sikkhanto ekaṃ paccantagāmakaṃ pāpuṇi. Taṃ nissāya pañcasatatāpasā araññe paṇṇasālāsu vasanti. Kumāro te upasaṃkamitvā "imesaṃ pi santike kiñci sikkhissāmīti" pabbajitvā yaṃ te jānanti taṃ sabbaṃ uggaṇhi. So aparabhāge gaṇasatthā jāto. Ath'; ekadivasaṃ isigaṇaṃ āmantetvā "mārisā kasmā Majjhimadesaṃ na gacchathā" 'ti pucchi. "Mārisa, Majjhimadese manussā nāma paṇḍitā,


[page 116]
116 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] te pañhaṃ pucchanti anumodanaṃ kārenti maṅgalaṃ bhaṇāpenti asakkonte garahanti, mayaṃ tena bhayena na gacchāmā" 'ti. "Mā tumhe bhāyatha, aham etaṃ sabbaṃ karissāmīti". "Tena hi gacchāmā" 'ti sabbe attano parikkhāraṃ vividhaṃ ādāya anupubbena Bārāṇasiṃ pattā.
Bārāṇasirājāpi Kosalarajjaṃ attano hatthagataṃ katvā tattha rājayutte ṭhapetvā sayaṃ tattha vijjamānakaṃ dhanaṃ gahetvā Bārāṇasiṃ patvā uyyāne lohacāṭiyo pūrāpetvā nidahitvā tasmiṃ samaye Bārāṇasiyam eva vasati. Atha te isayo rājuyyāne rattiṃ vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamaṃsu. Rājā tesaṃ iriyāpathe pasīditvā pakkosāpetvā mahātale nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālā taṃ taṃ pañhaṃ pucchi. Chatto rañño cittaṃ ārādhento sabbapañhe vissajjetvā bhattakiccāvasāne pi vicitraṃ anumodanaṃ akāsi. Rājā suṭṭhutaraṃ pasanno paṭiññaṃ gahetvā sabbe pi te uyyāne vāsesi. Chatto nidhiuddharaṇamantaṃ jānāti, so tattha vasanto "kahan nu kho iminā mama pitu santakaṃ dhanaṃ nihitan" ti mantaṃ parivattetvā olokento uyyāne nihitabhāvaṃ ñatvā "idaṃ gahetvā mama rajjaṃ gahessāmīti" cintetvā tāpase āmantetvā "mārisā, ahaṃ Kosalarañño putto, Bārāṇasiraññā amhākaṃ rajje gahite aññātakavesena nikkhamitvā ettakaṃ kālaṃ attano jīvitaṃ anurakkhiṃ, idāni me kulasantakaṃ dhanaṃ laddhaṃ, ahaṃ etaṃ ādāya gantvā attano rajjaṃ gahessāmi, tumhe kiṃ karissathā" 'ti āha. "Mayam pi tayā va saddhiṃ gamissāmā" 'ti. So "sādhū" 'ti mahante cammapasibbake kāretvā rattibhāge bhūmiṃ khaṇitvā dhanacāṭiyo uddharitvā pasibbakesu dhanaṃ pakkhipitvā cāṭiyo tiṇassa pūrāpetvā pañca isisatāni aññe ca manusse dhanaṃ gāhāpetvā palāyitvā Sā vatthiṃ gantvā sabbe rājayutte gāhāpetvā rajjaṃ gahetvā pākāraṭṭālakādipaṭisaṃkharaṇaṃ kāretvā puna sapattaraññā yuddhena agahetabbaṃ katvā nagaraṃ ajjhāvasi.


[page 117]
6. Brahāchattajātaka. (336.) 117
[... content straddling page break has been moved to the page above ...] Bārāṇasirañño pi "tāpasā uyyānato dhanaṃ gahetvā palātā" ti ārocayiṃsu. So uyyānaṃ gantvā cāṭiyo vivarāpetvā tiṇaṃ eva passi, tassa dhanaṃ nissāya mahanto soko uppajji. So nagaraṃ gantvā "tiṇaṃ tiṇan" ti vippalapanto carati, nāssa koci sokaṃ nibbāpetuṃ sakkoti. Bodhisatto cintesi: "rañño mahanto soko, vippalapanto carati, ṭhapetvā kho pana maṃ nāssa añño koci sokaṃ vinodetuṃ samattho" ti. "Nissokaṃ naṃ karissāmīti" so ekadivasaṃ tena saddhiṃ sukhanisinno tassa vippalapanakāle paṭhamaṃ gātham āha:

  Ja_IV,4.6(=336).1: Tiṇaṃ tiṇan ti lapasi, ko nu te tiṇam āhari,
                    kin nu te tiṇakicc'; atthi, tiṇam eva pabhāsasīti. || Ja_IV:141 ||


     Tattha kinnu te tiṇakiccatthīti kin nu tava tiṇakiccaṃ kātabbam atthīti, tiṇameva pabhāsasīti tvaṃ hi kevalaṃ tiṇaṃ tiṇan ti tiṇam eva pabhāsasi, asukatiṇaṃ nāmā 'ti na kathesi, nāmaṃ tāv'; assa kathehi, asukatiṇaṃ nāmā 'ti mayaṃ te āharissāma, atha pana te tiṇen'; attho n'; atthi, nikkāraṇaṃ mā vippalapīti.
     Rājā taṃ sutvā dutiyaṃ gātham āha:

  Ja_IV,4.6(=336).2: Idhāgamā brahmacārī brahā Chatto bahussuto,
                    so me sabbaṃ samādāya tiṇaṃ nikkhippa gacchatīti. || Ja_IV:142 ||


     Tattha brahā ti dīgho, Chatto ti tassa nāmaṃ, sabbaṃ samādāyā 'ti sabbaṃ dhanaṃ gahetvā, tiṇaṃ nikkhippa gacchatīti cāṭisu tiṇaṃ pakkhipitvā gato ti dassento evam āha:


[page 118]
118 IV. Catukkanipāta. 4. Kokilavagga. (34.)
Taṃ sutvā Bodhisatto tatiyaṃ gātham āha:

  Ja_IV,4.6(=336).3: Ev'; etaṃ hoti kattabbaṃ appena bahum icchatā:
                    sabbaṃ sakassa ādānaṃ anādānaṃ tiṇassa cā 'ti. || Ja_IV:143 ||


     Tass'; attho: appena tiṇena bahudhanaṃ icchatā evaṃ etaṃ kattabbaṃ hoti, yadidaṃ pitu santakattā sakassa dhanassa sabbaṃ ādānaṃ agayhūpakassa tiṇassa ca anādānaṃ, iti mahārāja so brahā Chatto gahetabbayuttakaṃ attano pitu santakaṃ dhanaṃ gahetvā agahetabbayuttakaṃ tiṇaṃ cāṭisu pakkhipitvā gato, tattha kā paridevanā ti.
     Taṃ sutvā rājā catutthaṃ gātham āha:

  Ja_IV,4.6(=336).4: Sīlavanto na kubbanti, bālo sīlāni kubbati,
                    aniccasīlaṃ dussīlaṃ, kiṃ paṇḍiccaṃ karissatīti. || Ja_IV:144 ||


     Tattha sīlavanto tiye sīlasampannābrahmacārayo te evarūpaṃ na kubbanti, bālo sīlani kubbatīti bālo pana durācāro evarūpāni attano {anācārasaṃkhātāni} karoti, aniccasīlan ti adhuvena dīgharattaṃ appavattena sīlena samannāgataṃ, dussīlyan ti dussīlaṃ, kiṃ paṇḍiccaṃ karissatīti evarūpaṃ puggalaṃ bāhusaccaparibhāvitaṃ paṇḍiccaṃ kiṃ karissati kiṃ sampādessati, kiṃ nipphattim ev'; assa karissatīti.
     Taṃ garahanto vatvā tāya Bodhisattassa kathāya nissoko hutvā dhammena rajjaṃ kāresi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā brahā Chatto kuhakabhikkhu ahosi, paṇḍitāmacco pana aham evā" ti. Brahāchattajātakaṃ.

                      7. Pīṭhajātaka.
     Na te pīṭhan ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira janapadato Jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā Satthāraṃ vanditvā sāmaṇeradahare pucchi: "āvuso Sāvatthiyaṃ āgantukabhikkhūnaṃ ke upakārakā" ti.


[page 119]
7. Pīṭhajātaka. (337.) 119
[... content straddling page break has been moved to the page above ...] "Āvuso Anāthapiṇḍiko nāma mahāseṭṭhi, Visākhā nāma mahāupāsikā ti, ete bhikkhusaṃghassa upakārakā mātāpitiṭṭhāniyā" ti.
So "sādhū" 'ti punadivase pāto va ekabhikkhussa pi apaviṭṭhakāle Anāthapiṇḍikassa gharadvāraṃ agamāsi. Taṃ avelāya gatattā koci na olokesi. So tato kiñci alabhitvā Visākhāya gharadvāraṃ gato.
Tatrāpi atipag'; eva gatattā kiñci na labhi. So tattha tattha caritvā puna gacchanto yāguyā niṭṭhitāya gato. Puna pi tattha tattha caritvā bhatte niṭṭhite gato. So vihāraṃ gantvā "dve pi kulāni assaddhāni appasannān'; eva, ime bhikkhū ‘saddhāni pasannānīti'; kathentīti" tāni kulāni paribhavanto carati. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, asuko kira jānapado bhikkhu atikālass'; eva kuladvāraṃ gato, bhikkhaṃ alabhitvā kulāni paribhavanto caratīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāyā nāmā" 'ti vutte taṃ pakkosāpetvā "saccaṃ kirā" 'ti pucchitvā "saccaṃ bhante" ti vutte "kasmā tvaṃ bhikkhu kujjhasi, pubbe anuppanne Buddhe tāpasāpi tāva kuladvāraṃ gatā bhikkhaṃ alabhitvā na kujjhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni sikkhitvā aparabhāge tāpasapabbajjaṃ pabbajito. So Himavante ciraṃ vasitvā loṇambilasevanatthāya Bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Tadā Bārāṇasi-seṭṭhi saddho hoti pasanno.
Bodhisatto "kataraṃ kulagharaṃ saddhan" ti pucchitvā "seṭṭhigharan" ti sutvā seṭṭhino gharadvāraṃ agamāsi. Tasmiṃ khaṇe seṭṭhi rājupaṭṭhānaṃ gato. Manussāpi taṃ na passiṃsu. So nivattitvā gacchati. Atha naṃ seṭṭhi rājakulā nivattanto disvā vanditvā bhikkhābhājanaṃ gahetvā gharaṃ netvā nisīdāpetvā pādadhovanamakkhaṇayāgukhajjakādīhi santappetvā antarābhatte kiñci kiñci kāraṇaṃ pucchitvā kattabhattakiccaṃ vanditvā ekamantaṃ nisinno "bhante amhākaṃ gharadvāraṃ āgatā nāma yācakā vā dhammikasamaṇabrāhmaṇā vā sakkārasammānaṃ alabhitvā gatapubbā nāma n'; atthi,


[page 120]
120 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] tumhe pan'; ajja amhākaṃ dārakehi adiṭṭhattā āsanaṃ vā pānīyaṃ vā pādadhovanaṃ vā yāgubhattaṃ vā alabhitvā va gatā, ayaṃ amhākaṃ doso, tan no khamituṃ vaṭṭatīti" vatvā paṭhamaṃ gātham āha:

  Ja_IV,4.7(=337).1: Na te pīṭham adāsimha na pānaṃ na pi bhojanaṃ,
                    brahmacāri khamassu me, etaṃ passāmi accayan ti. || Ja_IV:145 ||


     Tattha na te pīṭhamadāsimhā 'ti pīṭham pi te na dadāsimha.
     Taṃ sutvā Bodhisatto dutiyaṃ gatham āha:

  Ja_IV,4.7(=337).2: N'; evābhisajjāmi na cāpi kuppe,
                    na cāpi me appiyam āsi kiñci,
                    atho pi me āsi manovitakko:
                    etādiso nūna kulassa dhammo ti. || Ja_IV:146 ||


     Tattha nevābhisajjāmīti n'; eva laggāmi, etādiso ti imassa kulassa etādiso nūna bhāvo, adāyakavaṃso esa bhavissatīti evam me manovitakko uppanno.
     Taṃ sutvā seṭṭhi itarā dve gāthā abhāsi:

  Ja_IV,4.7(=337).3: Es'; asmākaṃ kule dhammo pitupitāmaho sadā: (cfr. II 356|6)
                    āsanaṃ udakaṃ pajjaṃ sabb'; etaṃ nipadāmase. || Ja_IV:147 ||


  Ja_IV,4.7(=337).4: Es'; asmākaṃ kule dhammo pitupitāmaho sadā,
                    sakkacca taṃ upaṭṭhahāma uttamaṃ viya ñātakan ti. || Ja_IV:148 ||



[page 121]
8. Thusajātaka. (338.) 121
     Tattha dhammo ti sabhāvo, pitapitāmaho ti pitunnañ ca pitāmahānañ ca santako, udakan ti pādadhovanaudakaṃ, pajjan ti pādamakkhaṇaṃ, sabbetan ti sabbaṃ etaṃ, nipadāmase ti nikārapakārā upasaggā dāmase ti attho, pamādā ti vuttaṃ hoti, iminā yāva sattamā kulaparivaṭṭā dāyakavaṃso va amhākaṃ vaṃso ti dasseti, uttamaṃ viya ñātakan ti mātaraṃ viya ca pitaraṃ viya ca mayaṃ dhammikaṃ samaṇaṃ vā brāhmaṇaṃ vā disvā sakkaccaṃ sahatthena upaṭṭhahāmā 'ti attho.
     Bodhisatto pana katipāhaṃ Bārāṇasiseṭṭhino dhammaṃ desento tattha vasitvā puna Himavantam eva gantvā abhiññā ca samāpattiyo ca nibbattesi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā Bārāṇasiseṭṭhi Ānando ahosi, tāpaso aham evā" 'ti. Pīṭhajātakaṃ.

                      8. Thusajātaka.
     Viditaṃ thusan ti. Idaṃ Satthā Veḷuvane viharanto Ajātasattukumāraṃ ārabbha kathesi. Tasmiṃ kira mātukucchigate tassa mātu Kosalarājadhītāya Bimbisārarañño dakkhiṇajannulohitaṃ pivanadohaḷo uppajjitvā thaddho ahosi. Sā paricārikāhi pucchitā tāsaṃ tam atthaṃ arocesi. Rājāpi sutvā nemittike pakkosāpetvā "deviyā kira evarūpo dohaḷo uppanno, tassa kā nipphattīti" pucchi. Nemittakā "deviyā kucchismiṃ nibbatto satto tumhe māretvā rajjaṃ gaṇhissatīti" āhaṃsu. Rājā "sace mama putto maṃ māretvā rajjaṃ gaṇhissati ko ettha doso" ti dakkhiṇajannuṃ satthena phālāpetvā lohitaṃ suvaṇṇataṭṭakena gāhāpetvā deviyā pāyesi. Sā cintesi: "sace mama kucchiyaṃ nibbatto putto pitaraṃ māressati kiṃ me tenā" 'ti sā gabbhapātanatthaṃ kucchiṃ maddāpeti sedāpeti.


[page 122]
122 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] Rājā ñatvā taṃ pakkosāpetvā "bhadde, mayhaṃ kira putto maṃ māretvā rajjaṃ gaṇhissati, na kho panāhaṃ ajarāmaro, puttamukhaṃ me passituṃ dehi, mā ito pabhuti evarūpaṃ kammaṃ akāsīti" āha. Sā tato paṭṭhāya uyyānaṃ gantvā kucchiṃ maddāpeti. Rājā ñatvā tato paṭṭhāya uyyānagamanaṃ nivāresi.
Sā paripakkagabbhā puttaṃ vijāyi. Nāmagahaṇadivase c'; assa ajātass'; eva pitusattubhāvato Ajātasattukumāro tv-eva nāmam kariṃsu. Tasmiṃ kumāraparihārena vaḍḍhante Satthā ekadivasaṃ pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā nisīdi. Rājā Buddha-pamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena parivisitvā Satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Tasmiṃ khaṇe kumāraṃ maṇḍetvā rañño adaṃsu. Rājā balavasinehen'; eva puttaṃ gahetvā ūrumhi nisīdāpetvā puttagatena pemena puttam eva mamāyanto dhammaṃ na suṇāti. Satthā tassa pamādaṃ ñatvā "mahārāja pubbe rājāno putte āsaṃkamānā paṭicchanne kāretvā ‘amhākaṃ accayena nīharitvā rajje patiṭṭhāpeyyāthā'; 'ti āṇāpesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Takkasilāyaṃ disāpāmokkho ācariyo hutvā bahū rājakumāre ca brāhmaṇakumāre ca sippaṃ vācesi. Bārāṇasirañño pi putto soḷasavassakāle tassa santikaṃ gantvā tayo vede sabbasippāni ca uggaṇhitvā paripuṇṇasippo ācariyaṃ āpucchi. Acariyo aṅgavijjāvasena taṃ olokento "imassa puttaṃ nissāya antarāyo paññāyati, tam ahaṃ attano ānubhāvena harissāmīti" cintetvā catasso gāthā bandhitvā rājakumārassa adāsi evañ ca pana vadesi: "tāta, {paṭhamaṃ} gātham rajje patiṭṭhāya tava puttassa soḷasavassakāle bhattaṃ bhuñjanto vadeyyāsi, dutiyaṃ mahāupaṭṭhānakāle, tatiyaṃ pāsādaṃ abhirūhamāno sopānasīse ṭhatvā, catutthaṃ vāsaghare sirigabbaṃ pavisanto ummāre ṭhatvā" ti.


[page 123]
8. Thusajātaka. (338.) 123
[... content straddling page break has been moved to the page above ...] So "sādhū" 'ti sampaticchitvā ācariyaṃ vanditvā gato, uparajje patiṭṭhāya pitu accayena rajje patiṭṭhāsi. Tassa putto soḷasavassakāle rañño uyyānakīḷādīnaṃ atthāya nikkhamantassa sirivibhavaṃ disvā pitaraṃ māretvā rajjaṃ gahetukāmo hutvā attano upaṭṭhākānaṃ kathesi. Te "sādhu deva, mahallakakāle laddhena issariyena ko attho, yena kenaci upāyena rājānaṃ māretvā rajjaṃ gaṇhituṃ vaṭṭatīti" vadiṃsu. Kumāro "visaṃ khādāpetvā māressāmīti" pitarā saddhiṃ sāyamāsaṃ bhuñjanto visaṃ gahetvā nisīdi. Rājā bhattapātiyaṃ bhatte āraddhe yeva paṭhamaṃ gātham āha:

  Ja_IV,4.8(=338).1: Viditaṃ thusaṃ undurānaṃ, viditaṃ pana taṇḍulaṃ,
                    thusaṃ thusaṃ vivajjetvā taṇḍulaṃ pana khādare ti. || Ja_IV:149 ||


     Tattha viditan ti kāḷavaddale pi andhakāre undurānaṃ thuso thusabhāvena taṇḍulo ca taṇḍulabhāvena vidito pākaṭo yeva, idha pana liṅgavipallāsavasena thusaṃ viditaṃ taṇḍulan ti vuttaṃ, khādare ti thusaṃ vajjetvā taṇḍulam eva khādanti, idaṃ vuttaṃ hoti: tāta kumāra yathā undurānaṃ andhakāre pi thuso thusabhāvena taṇḍulo taṇḍulabhāvena pākaṭo te thusaṃ vajjetvā taṇḍulam eva khādanti evam evaṃ mama pi tava visaṃ gahetvā nisinnabhāvo pākaṭo ti.
     Kumāro "ñāto 'mhīti" bhīto bhattapātiyaṃ visaṃ upanetuṃ avisahitvā uṭṭhāya rājānaṃ vanditvā gato. So tam atthaṃ attano upaṭṭhākānaṃ ārocetvā "ajja tāv'; amhi ñāto, idāni kathaṃ māressāmīti" pucchi. Te tato paṭṭhāya uyyāne paṭicchannā hutvā nikaṇṇikavasena mantayamānā "atth'; eko upāyo, khaggaṃ sannayhitvā mahāupaṭṭhānaṃ gatakāle amaccānaṃ antare ṭhatvā rañño pamattabhāvaṃ ñatvā khaggena paharitvā māretuṃ vaṭṭatīti" vavatthapesuṃ. Kumāro "sādhū" 'ti sampaṭicchitvā mahāupaṭṭhānakāle sannaddhakhaggo gantvā ito c'; ito ca rañño paharaṇokāsaṃ upadhāresi.


[page 124]
124 IV. Catukkanipāta. 4. Kokilakavagga. (34.)
[... content straddling page break has been moved to the page above ...] Tasmiṃ khaṇe rājā dutiyaṃ gātham āha:

  Ja_IV,4.8(=338).2: Yā mantaṇā araññasmiṃ yā ca gāme nikaṇṇikā
                    yañ c'; etaṃ iti c'; īti ca etam pi viditaṃ mayā ti. || Ja_IV:150 ||


     Tattha araññasmin ti uyyāne, nikaṇṇikā ti kaṇṇamūle mantaṇā, yañ cetaṃ iti cīti cā 'ti yañ ca etaṃ idāni mama paharaṇokāsapariyesanaṃ, idaṃ vuttaṃ hoti: tāta kumāra, yā esā tava attano upaṭṭhākehi saddhiṃ uyyāne ca gāme ca nikaṇṇikā mantaṇā yañ c'; etaṃ idāni mama maraṇatthāya iti c'; īti ca kāraṇaṃ etam pi sabbaṃ mayā ñātan ti.
     Kumāro "jānāti me veribhāvaṃ pitā" ti palāyitvā upaṭṭhākānaṃ ārocesi. Te sattaṭṭhadivase atikkamitvā "kumāra na te pitā veribhāvaṃ jānāti, takkamattena tvaṃ evaṃsaññī ahosi, mārehi nan" ti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā sopānamatthake gabbhe aṭṭhāsi. Rājā sopānamatthake ṭhito tatiyaṃ gātham āha:

  Ja_IV,4.8(=338).3: Dhammena kira jātassa pitā puttassa makkaṭo
                    daharass'; eva santassa dantehi phalam acchidā ti. || Ja_IV:151 ||


     Tattha dhammenā 'ti sabhāvena, puttassa makkaṭo ti pitā makkaṭo puttassa makkaṭapotassa, idaṃ vuttaṃ hoti: yathā araññe jāto makkaṭo attano yūthapariharaṇaṃ āsaṃkanto taruṇassa makkaṭapotakassa dantehi phalaṃ chinditvā purisabhāvaṃ nāseti tathā tava pi atirajjakāmassa phalāni uppāṭetvā purisabhāvaṃ nāsessāmīti.
     Kumāro "gaṇhāpetukāmo maṃ pitā" ti bhīto palāyitvā "pitarā maṃ santajjito" ti upaṭṭhākānaṃ ārocesi. Te addhamāsamatte vītivatte "kumāra, sace taṃ rājā jāneyya ettakaṃ kālaṃ nādhivāseyya, takkamattena tayā kathitaṃ, mārehi nan" ti vadiṃsu.


[page 125]
8. Thusajātaka. (338.) 125
[... content straddling page break has been moved to the page above ...] So ekadivasaṃ khaggaṃ gahetvā uparipāsāde sirisayanaṃ pavisitvā "āgacchantam eva naṃ paharissāmīti" heṭṭhā pallaṃke nipajji. Rājā bhuttasāyamāso parijanaṃ uyyojetvā "nipajjissāmīti" sirigabbhaṃ pavisitvā ummāre ṭhatvā catutthaṃ gātham āha:

  Ja_IV,4.8(=338).4: Yam etaṃ parisappasi ajā kāṇā va sāsape
                    yo p'; āyaṃ heṭṭhato seti etam pi viditaṃ mayā ti. || Ja_IV:152 ||


     Tattha parisappasīti bhayena ito c'; ito ca hosi sāsape ti sāsapakkhette, yo pāyan ti yo pi ayaṃ, idaṃ vuttaṃ hoti: yam pi etaṃ sāsapavanaṃ paviṭṭhakāṇaeḷako viya bhayena ito c'; ito ca saṃsappasi paṭhamaṃ visaṃ gahetvā āgato si dutiyaṃ khaggena paharitukāmo hutvā āgato si tatiyaṃ khaggaṃ ādāya sopānamatthake ṭhatvā aṭṭhāsi idāni maṃ māressāmīti heṭṭhā sayane nipanno si sabbam etaṃ jānāmi, na taṃ idāni lajjāmi, gahetvā rājāṇaṃ kāremīti, evaṃ tassa ajānantass'; eva sā gāthā taṃ atthaṃ dīpeti.
     Kumāro "ñāto 'mhi pitarā, idāni maṃ nāsessatīti" bhayappatto heṭṭhā sayanā nikkhamitvā khaggaṃ rañño pādamūle chaḍḍetvā "khamāhi me devā" 'ti pādamūle udarena nipajji. Rājā "na mayhaṃ koci kammaṃ jānātīti tvaṃ cintesīti" taṃ tajjetvā saṃkhalikabandhanena bandhāpetvā kāraṇagharaṃ pavesetvā ārakkhaṃ ṭhapesi. Tadā rājā Bodhisattassa guṇaṃ sallakkhesi. Tato aparabhāge kālam akāsi.
Tassa sarīrakiccaṃ katvā kumāraṃ bandhanāgārā nīharitvā rajje patiṭṭhāpesuṃ.
     Satthā imaṃ desanaṃ āharitvā "evaṃ mahārāja porāṇakarājāno āsaṃkitabbayuttakaṃ āsaṃkantīti" imaṃ kāraṇaṃ kathesi, evaṃ kathento pi rājā n'; eva sallakkhesi.


[page 126]
126 IV. Catukkanipāta. 4. Kokilakavagga. (34.)
[... content straddling page break has been moved to the page above ...] Satthā jātakaṃ samodhānesi: "Tadā Takkasilāyaṃ disāpāmokkho ācariyo aham evā" 'ti.
Thusajātakaṃ.

                      9. Bāverujātaka.
     Adassanena morassā 'ti. Idaṃ Satthā Jetavane viharanto hatalābhasakkāre titthiye ārabbha kathesi. Titthiyā hi anuppanne Buddhe lābhino ahesuṃ uppanne pana hatalābhasakkārā suriyuggamane khajjopanakā viya jātā. Tesaṃ pavattiṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi yāva guṇavantā na uppajjanti tāva nigguṇā lābhaggayasaggappattā ahesuṃ, guṇavantesu pana uppannesu nigguṇā hatalābhasakkārā jātā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjam kārente Bodhisatto morayoniyaṃ nibbattitvā vuddhim anvāya sobhaggappatto araññe vicari. Tadā ekacce vāṇijā disākākaṃ gahetvā nāvāya Bāveruraṭṭhaṃ agamaṃsu. Tasmiṃ kira kāle Bāveruraṭṭhe sakuṇā nāma n'; atthi. Āgatāgatā raṭṭhavāsino taṃ kūpagge nisinnaṃ disvā "passath'; imassa chavivaṇṇaṃ galapariyosānaṃ mukhatuṇḍakaṃ maṇiguḷakasadisāni akkhīnīti" kākam eva pasaṃsitvā te vāṇijake āhaṃsu: "imaṃ ayyo sakuṇaṃ amhākaṃ detha, amhākaṃ hi iminā attho, tumhe attano raṭṭhe aññaṃ labhissathā" 'ti. "Tena hi mūlena gaṇhathā" 'ti. "Kahāpaṇena no dethā" 'ti. "Na demā" 'ti.


[page 127]
9. Bāverujātaka. (339.) 127
[... content straddling page break has been moved to the page above ...] Anupubbena vaḍḍhetvā "satena dethā" 'ti vutte "amhākaṃ esa bahūpakāro, tumhehi pana saddhiṃ mettī hotū" ti kahāpaṇasataṃ gahetvā adaṃsu. Te taṃ gahetvā suvaṇṇapañjare pakkhipitvā nānappakārena macchamaṃsena c'; eva phalāphalena ca paṭijaggiṃsu. Aññesaṃ sakuṇānaṃ avijjamānaṭṭhāne dasahi asaddhammehi samannāgato kāko lābhaggayasaggappatto ahosi. Punavāre te vāṇijā ekaṃ mayūrarājānaṃ gahetvā yathā accharāsaddena vassati pāṇippahārasaddena naccati evaṃ sikkhāpetvā Bāveruraṭṭhaṃ agamaṃsu. So mahājane sannipatite nāvāya dhure ṭhatvā pakkhe vidhūnitvā madhurassaraṃ nicchāretvā nacci. Manussā taṃ disvā somanassajātā "etaṃ ayyo sobhaggappattaṃ susikkhitasakuṇarājānaṃ amhākaṃ dethā" 'ti āhaṃsu.
"Amhehi {paṭhamaṃ} kāko ānīto, taṃ gaṇhittha, idāni etaṃ morarājānaṃ ānāyimha, etam pi yācatha, tumhākaṃ raṭṭhe sakuṇānaṃ nāma gahetvā āgantuṃ na sakkā" ti. "Hotu ayyo, attano raṭṭhe aññaṃ labhissatha, imaṃ no dethā" 'ti mūlaṃ vaḍḍhetvā sahassena gaṇhiṃsu. Atha naṃ sattaratanavicitte pañjare ṭhapetvā macchamaṃsaphalāphalehi c'; eva madhulājasakkharāpānakādīhi ca paṭijaggiṃsu. Mayūrarājā lābhaggayasaggappatto jāto. Tassāgatakālato paṭṭhāya kākassa lābhasakkāro parihāyi, koci naṃ oloketum pi na icchati. Kāko khādaniyabhojaniyaṃ alabhāmāno kākā 'ti vassanto gantvā ukkārabhūmiyaṃ otari.
     Satthā dve vatthūni ghaṭetvā abhisambuddho hutvā imā gāthā abhāsi:


[page 128]
128 IV. Catukkanipāta. 4. Kokilavagga. (34.)

  Ja_IV,4.9(=339).1: Adassanena morassa sikhino mañjubhāṇino
                    kākaṃ tattha apūjesuṃ maṃsena ca phalena ca. || Ja_IV:153 ||


  Ja_IV,4.9(=339).2: Yadā ca sarasampanno moro Bāverum āgamā
                    atha lābho ca sakkāro vāyasassa ahāyatha. || Ja_IV:154 ||


  Ja_IV,4.9(=339).3: Yāva n'; uppajjati Buddho dhammarājā pabhaṃkaro
                    tāva aññe apūjesuṃ puthū samaṇabrāhmaṇe. || Ja_IV:155 ||


  Ja_IV,4.9(=339).4: Yadā ca sarasampanno Buddho dhammam adesayi
                    atha lābho ca sakkāro titthiyānaṃ ahāyathā ti. || Ja_IV:156 ||


     Tattha sikhino ti sikhāya samannāgatassa, mañjubhāṇino ti madhurasarassa, apūjesun ti pūjayiṃsu, tattha phalena cā 'ti nānappakārena phalāphalena ca, Bāverumāgato ti Bāveruraṭṭhaṃ āgato, Bāverun ti pi pāṭho, ahāyathā ti parihīno, dhammarājā ti navahi lokuttaradhammehi parisaṃ rañjetīti dhammarājā, pabhaṃkaro ti sattalokasaṃkhāralokesu ālokassa katattā, sarasampanno ti brahmassarena samannāgato, dhammamadesayīti catusaccadhammaṃ pakāsesīti.
     Imā catasso gāthā bhāsitvā jātakaṃ samodhānesi: "Tadā kāko Nigaṇṭho Nāthaputto ahosi, morarājā aham evā" 'ti.
Bāverujātakaṃ.

                      10. Visayhajātaka.
     Adāsi dānānīti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikaṃ ārabbha kathesi. Vatthuṃ heṭṭhā Khadiraṅgārajātake vitthāritam eva. Idha pana Satthā Anāthapiṇḍikaṃ āmantetvā "porāṇakapaṇḍitā gahapati ‘dānaṃ mā adāsīti'; ākāse ṭhatvā vārentaṃ Sakkaṃ devarājānaṃ paṭibāhitvā dānaṃ dadiṃsu yevā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto asītikoṭidhanavibhavo Visayho nāma seṭṭhi hutvā pañcahi sīlehi samannāgato dānajjhāsayo dānābhirato ahosi.


[page 129]
10. Visayhajātaka. (340.) 129
[... content straddling page break has been moved to the page above ...] So catūsu nagaradvāresu nagaramajjhe nivesanadvāre ti chasu ṭhānesu dānasālā kāretvā dānaṃ pavattesi, divase divase chasatasahassāni nikkhamanti, Bodhisattassa ca yācakānañ ca ekasadisam eva bhattaṃ hoti. Tassa Jambudīpaṃ unnaṃgalaṃ katvā dānaṃ dadato dānānubhāvena Sakkabhavanaṃ kampi, devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko "ko nu kho maṃ ṭhānā cāvetukāmo" ti upadhārento mahāseṭṭhiṃ disvā "ayaṃ Visayho ativiya pattharitvā sakala-Jambudīpaṃ unnaṃgalaṃ katvā dānaṃ deti, iminā dānena maṃ cāvetvā sayaṃ Sakko bhavissati maññe, dhanam assa nāsetvā etaṃ daliddaṃ katvā yathā dānaṃ na deti tathāssa kāressāmīti" cintetvā sabbaṃ dhanadhaññaṃ telamadhuphāṇitādiṃ antamaso dāsakammakaraporisam pi antaradhāpesi. Dānavyāvaṭā āgantvā "sāmi dānaggaṃ pacchannaṃ, thapitaṭhapitaṭṭhāne kiñci na passāmā" 'ti ārocayiṃsu. "Ito paribbayaṃ āharatha, mā dānaṃ pacchindathā" 'ti bhariyaṃ pakkosāpetvā "bhadde dānaṃ pavattāpehīti" āha.
Sā sakalagehaṃ vicinitvā aḍḍhamāsakamattam pi adisvā "ayya, amhākaṃ nivatthavatthaṃ ṭhapetvā aññaṃ kiñci na passāmi, sakalagehaṃ tucchan" ti āha. Sattaratanagabbhesu dvāraṃ vivarāpetvā na kiñci addasaṃsu, seṭṭhiñ ca bhariyañ ca ṭhapetvā aññe dāsakammakarāpi na paññāyiṃsu. Puna Mahāsatto bhariyaṃ āmantetvā "bhadde, na sakkā dānaṃ pacchindituṃ, sakalanivesanaṃ vicinitvā kiñci upadhārehīti" āha. Tasmiṃ khaṇe eko tiṇahārako asitañ c'; eva kājañ ca tiṇabandhanarajjuñ ca dvārantare chaḍḍetvā palāyi. Seṭṭhibhariyā naṃ disvā "sāmi imaṃ ṭhapetvā aññaṃ na passāmīti" āharitvā adāsi.


[page 130]
130 IV. Catukkanipāta. 4. Kokilavagga. (34.)
[... content straddling page break has been moved to the page above ...] Mahāsatto "bhadde, mayā ettakaṃ kālaṃ tiṇaṃ nāma na lāyitapubbaṃ, ajja pana tiṇaṃ lāyitvā āharitvā vikkiṇitvā yathānucchavikam dānaṃ dassāmīti" dānupacchedabhayena asitañ c'; eva kājañ ca rajjuñ ca gahetvā nagarā nikkhamma tiṇavatthuṃ gantvā tiṇaṃ lāyitvā "eko amhākaṃ bhavissati, ekena dānaṃ dassāmīti" dve tiṇakalāpe bandhitvā kāje laggetvā ādāya gantvā nagaradvāre vikiṇitvā māsake gahetvā ekaṃ koṭṭhāsaṃ yācakānaṃ adāsi. Yācakā bahū, tesaṃ "mayham pi dehi, mayham pi dehīti" vadantānaṃ itaram pi koṭṭhāsaṃ datvā taṃ divasaṃ saddhiṃ bhariyāya anāhāro vītināmesi. Iminā niyāmena cha divasā vītivattā.
Ath'; assa sattame divase tiṇaṃ āharamānassa sattāhaṃ nirāhārassa pakatisukhumālassa nalāṭe suriyātapena pahaṭamatte akkhīni bhamiṃsu. So satiṃ paccupaṭṭhāpetuṃ asakkonto tiṇaṃ avattharitvā pati. Sakko tassa kiriyaṃ upadhārayamāno vicarati. So taṃ khaṇaṃ āgantvā ākāse ṭhatvā paṭhamaṃ gātham āha:

  Ja_IV,4.10(=340).1: Adāsi dānāni pure Visayha,
                    dadato ca te khayadhammo ahosi,
                    itoparañ ce na dadeyya dānaṃ
                    tiṭṭheyyuṃ te saṃñamantassa bhogā ti. || Ja_IV:157 ||


     Tass'; attho: ambho Visayha, tvaṃ ito pubbe tava gehe dhane vijjamāne sakala-Jambudīpaṃ unnaṃgalaṃ katvā dānaṃ adāsi, tassa ca evaṃ dadato bhogānañ ca khayadhammo khayabhāvo ahosi, sabbam sāpateyyaṃ khīṇaṃ, itoparañ ce pi dānaṃ na dadeyyāsi tava saṃñamantassa bhogā tath'; eva tiṭṭheyyuṃ,


[page 131]
10. Visayhajātaka. (340.) 131
[... content straddling page break has been moved to the page above ...] ito paṭṭhāya na dassāmīti mayhaṃ paṭiññaṃ dehi, ahaṃ te bhoge dassessan ti.
     Mahāsatto tassa vacanaṃ sutvā "ko si tvan" ti āha.
"Sakko 'ham asmīti". Bodhisatto "Sakko nāma sayaṃ dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā satta vatapadāni pūretvā Sakkattaṃ patto, tvaṃ pana attano issariyakārakaṃ dānaṃ vāresi, anariyaṃ vata karosīti" vatvā tisso gāthā abhāsi:

  Ja_IV,4.10(=340).2: Anariyam ariyena sahassanetta
                    suduggatenāpi akiccam āhu,
                    mā vo dhanan taṃ ahuvā janinda
                    yambhogahetu vijahemu saddhaṃ. || Ja_IV:158 ||


  Ja_IV,4.10(=340).3: Yena eko ratho yāti yāti tenāparo ratho,
                    porāṇaṃ nihitaṃ vaḍḍhaṃ vaḍḍhataṃ ñeva Vāsava. || Ja_IV:159 ||


  Ja_IV,4.10(=340).4: Yadi hessati dassāma, asante kiṃ dadāmase,
                    evaṃ bhūtāpi dassāma, mā dānaṃ pamadamhase ti. || Ja_IV:160 ||


     Tattha anariyan ti lāmakaṃ pāpakammaṃ, ariyenā 'ti parisuddhācārena ācārāriyena, suduggatenāpīti sudaliddenāpi, akiccamāhū ti akattabban ti Buddhādayo ariyā vadanti, tvaṃ pana maṃ anariyamaggaṃ āropesīti adhippāyo, vo ti nipātamattaṃ yambhogahetū 'ti yassa dhanassa paribhuñjanahetu mayaṃ dānasaddhaṃ vijahemu pariccajeyyāma taṃ no dhanam eva mā ahu na no tena dhanena attho ti dīpeti, ratho ti yaṃ kiñci yānaṃ, idaṃ vuttaṃ hoti: yena maggena eko ratho yāti añño pi ratho yāti, rathassa gatamaggo eso ti ten'; eva maggena yāti, porāṇaṃ nihitaṃ vaḍḍhan ti yaṃ mayā pubbe nihitaṃ vaḍḍhaṃ taṃ mayi dharante yeva mā tiṭṭhatū 'ti attho, evaṃ bhūtā ti evaṃ tiṇahārahabhūtāpi yāva jīvāma tāva dassāma yeva,


[page 132]
132 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] kiṃkāraṇā: mā dānaṃ pamadamhase adanto hi dānaṃ pamajjati nāma na sarati na sallakkheti, ahaṃ pana jīvamāno dānaṃ pamussituṃ na icchāmi, tasmā dassāmi yevā 'ti dīpeti.
     Sakko taṃ paṭibāhituṃ asakkonto "kimatthāya dānaṃ dadāsīti" pucchi. "N'; eva Sakkattaṃ na Brahmattaṃ patthayamāno sabbaññutaṃ patthento panāhaṃ dadāmīti".
Sakko tassa vacanaṃ sutvā tuṭṭho hatthena piṭṭhiṃ parimajji.
Bodhisattassa taṃ khaṇaṃ ñeva paribhuttamattass'; eva sakalasarīraṃ paripūri. Sakkānubhāvena pan'; assa sabbo vibhavaparicchedo paṭipākatiko va ahosi. Sakko "mahāseṭṭhi tvaṃ ito paṭṭhāya divase divase dvādasasatasahassāni vissajjento dānaṃ dehīti" tassa gehe aparimāṇaṃ dhanaṃ katvā taṃ uyyojetvā sakaṭṭhānam eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā seṭṭhibhariyā Rāhulamātā ahosi, Visayho aham evā" 'ti. Visayhajātakaṃ. Kokilavaggo catuttho.

5. CULLAKUṆĀLAVAGGA.

                      1. Kaṇḍarijātaka.
     Narānaṃ ārāmakarāsū 'ti. Imassa jātakassa vitthārakathā Kuṇālajātake āvibhavissatīti. Kaṇḍarijātakaṃ.


[page 133]
2. Vānarajātaka. (342.) 133

                      2. Vānarajātaka.
     Asakkhiṃ vata attānan ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Vatthuṃ heṭṭhā vitthāritam eva.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese kapiyoniyaṃ nibbattitvā vayappatto Gaṅgātīre vasi. Ath'; ekā anto Gaṅgāya suṃsumārī Bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā suṃsumārassa kathesi. So "Bodhisattaṃ udake nimujjāpetvā māretvā hadayamaṃsaṃ gahetvā suṃsumāriyā dassāmīti" cintetvā Mahāsattaṃ āha: "ehi samma, antaradīpake phalāphale khādituṃ gacchāmā" 'ti. "Ahaṃ kathaṃ gamissāmīti" āha.
"Taṃ mama piṭṭhiyaṃ nisīdāpetvā nessāmīti". So tassa cittaṃ ajānanto laṃghitvā piṭṭhiyaṃ nisīdi. Suṃsumāro thokaṃ gantvā nimujjituṃ ārabhi. Atha naṃ vānaro "kiṃ bho maṃ udake nimujjāpesīti" āha. "Ahaṃ taṃ māretvā tava hadayamaṃsaṃ mama bhariyāya dassāmīti". "Dandha tvaṃ mama hadayamaṃsaṃ ure ti maññasīti". "Atha kahan te ṭhapitan" ti. "Etaṃ udumbare olambantaṃ na passasīti". "Passāmi, dassasi pana me" ti āha. "Āma dassāmīti". Suṃsumāro dandhatāya taṃ gahetvā nadītīre udumbaramūlaṃ gato. Bodhisatto tassa piṭṭhito laṃghitvā udumbararukkhe nisinno imā gāthā abhāsi:

  Ja_IV,5.2(=342).1: Asakkhiṃ vata attānaṃ uṭṭhātum udakā thalaṃ,
                    idān'; āhaṃ puna tuyhaṃ vasaṃ gacchāmi vārija?. || Ja_IV:161 ||


  Ja_IV,5.2(=342).2: Alam etehi ambehi jambūhi panasehi ca
                    yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro. || Ja_IV:162 ||


  Ja_IV,5.2(=342).3: Yo ca uppatitaṃ atthaṃ na khippam anubujjhati
                    amittavasam anveti, pacchā ca-m-anutappati. || Ja_IV:163 ||



[page 134]
134 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)

  Ja_IV,5.2(=342).4: Yo ca uppatitaṃ atthaṃ khippam eva nibodhati
                    muccate sattusambādhā, na ca pacchānutappatīti. || Ja_IV:164 ||


     Tattha asakkhiṃ vatā 'ti samattho vata ahosiṃ, uṭṭhātun ti uddharitum, vārijā 'ti suṃsumāraṃ ālapati, yāni pāraṃ samuddassā 'ti Gaṅgaṃ samuddanāmena ālapanto yāni samuddassa pāraṃ gantvā khāditabbāni alaṃ tehīti vadati, pacchā camanutappatīti uppannaṃ atthaṃ khippaṃ ajānanto amittavasaṃ gacchati, pacchā ca anutappatīti.
     Iti so catūhi gāthāhi lokikakiccānaṃ nipphattikāraṇaṃ kathetvā vanasaṇḍam eva pāvisi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā suṃsumāro Devadatto ahosi, vānaro aham evā" 'ti. Vānarajātakaṃ.

                      3. Kuntanijātaka.
     Avasimha tavāgāre ti. Idaṃ Satthā Jetavane viharanto Kosalarañño gehe nivutthaṃ kuntanisakuṇikaṃ ārabbha kathesi.
Sā kira rañño dūteyyahārikā, dve potakāpi 'ssā atthi. Rājā taṃ sakunikaṃ ekassa rañño paṇṇaṃ gāhāpetvā pesesi. Tassā gatakāle rājakule dārakā te sakuṇapotake hatthehi parimaddantā māresuṃ.
Sā āgantvā te potake apassantī "kena me puttakā māritā" ti pucchi. "Asukena ca asukena cā" 'ti. Tasmiñ ca kāle rājakule posāvanikavyaggho atthi kakkhalo pharuso, bandhanabalena tiṭṭhati.
Atha te dārakā naṃ vyaggham dassanāya agamaṃsu. Sāpi sakuṇikā tehi saddhiṃ gantvā "yathā imehi mama puttakā hatā tath'; eva te karissāmīti" te dārake gahetvā vyagghassa pādamūle khipi. Vyaggho murumurāpetvā khādi. Sā "idāni me manoratho puṇṇo" ti uppatitvā Himavantam eva gatā. Taṃ kāraṇaṃ sutvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso rājakule kira kuntinī,


[page 135]
3. Kuntanijātaka. (343.) 135
[... content straddling page break has been moved to the page above ...] yehi 'ssā potakā māritā te dārake vyagghassa purato pātetvā mārāpetvā palātā" ti. Satthā āgantvā "kayā nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esā attano potaghātake ghātāpesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Bodhisatto dhammena samena rajjaṃ kāreti. Tassa nivesane ekā kuntanī dūteyyahārikā ti sabbaṃ purimasadisam eva. Ayaṃ pana viseso: Ayam vyagghena dārake mārāpetvā cintesi: "idāni na sakkā mayā idha vasituṃ, gamissāmi, gacchantī ca rañño na anārocetvā gamissāmi, ārocetvā va gamissāmīti" sā rājānaṃ upasaṃkamitvā vanditvā ekamantaṃ ṭhitā "sāmi tumhākaṃ pamādena mama puttake dārakā māresuṃ, ahaṃ kodhavasikā hutvā dārake patimāresiṃ, idāni mayā idha vasituṃ na sakkā" ti vatvā paṭhamaṃ gātham āha:

  Ja_IV,5.3(=343).1: Avasimha tavāgāre niccaṃ sakkatapūjitā,
                    tvam eva dānim akara, handa rāja vajām'; ahan ti. || Ja_IV:165 ||


     Tattha tvameva dānimakarā 'ti maṃ paṇṇaṃ gāhāpetvā pesetvā attano pamādena mama piyaputtake ārakkhanto tvañ ñeva idāni etaṃ mama gamanakāraṇaṃ akari, handā 'ti vavassaggatthe nipāto, rājā 'ti Bodhisattaṃ ālapati, vajāmahan ti gacchāmi ahaṃ.
     Taṃ sutvā rājā dutiyaṃ gātham āha:

  Ja_IV,5.3(=343).2: Yo ve kate patikate kibbise patikibbise
                    evaṃ taṃ sammatī veraṃ vasakuntani mā gamā ti. || Ja_IV:166 ||


     Tass'; attho: yo puggalo parena kate kibbise attano puttamāraṇādike dāruṇakamme kate puna attanā tassa puggalassa patikibbise kate patikataṃ mayā tassā 'ti jānāti,


[page 136]
136 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] evaṃ taṃ sammatī veraṃ ettakena taṃ veraṃ sammati vūpasantaṃ hoti, tasmā vasa kuntani mā gamā ti.
     Taṃ sutvā tatiyaṃ gātham āha:

  Ja_IV,5.3(=343).3: Na katassa ca kattā ca mettī sandhīyate puna,
                    hadayaṃ nānujānāti, gacchañ ñeva rathesabhā 'ti. || Ja_IV:167 ||


     Tattha na katassa ca kattā cā 'ti katassa ca abhibhūtassa upapīḷitassa puggalassa idāni vibhattivipariṇāmaṃ katvā yo kattā ca tassa cā 'ti imesaṃ dvinnaṃ puggalānaṃ puna mittabhāvo nāma na sandhīyati na ghaṭīyatīti attho, hadayaṃ nānujānātīti tena kāraṇena mama hadayaṃ idhavāsaṃ nānujānāti, gacchaññeva rathesabhā 'ti tasmā ahaṃ mahārāja gamissāmi yevā 'ti.
     Taṃ sutvā rājā catutthaṃ gātham āha:

  Ja_IV,5.3(=343).4: Katassa c'; eva kattā ca mettī sandhīyate puna
                    dhīrānaṃ no ca bālānaṃ, vasa kuntani mā gamā ti. || Ja_IV:168 ||


     Tass'; attho: katassa c'; eva puggalassa yo ca kattā tassa mettī sandhīyate puna, sā puna dhīrānaṃ no ca bālānaṃ, dhīrānaṃ hi metti bhinnāpi puna ghaṭīyati, bālānaṃ pana sakiṃ bhinnā bhinnā va hoti, tasmā vasa kuntani mā gamā ti.
     Sakuṇikā "evaṃ sante pi na sakkā mayā idha vasituṃ sāmīti" rājānaṃ vanditvā uppatitvā Himavantam eva gatā.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kuntanī yeva etarahi kuntanī ahosi, Bārāṇasirājā pana aham evā" 'ti. Kuntanijātakaṃ.


[page 137]
4. Ambacorajātaka. (344). 137

                      4. Ambacorajātaka.
     Yo nīliyaṃ maṇḍayatīti. Idaṃ Satthā Jetavane viharanto ekaṃ ambagopakatheraṃ ārabbha kathesi. So kira mahallakakāle pabbajitvā Jetavana-paccante ambavane paṇṇasālaṃ kāretvā ambarukkhato patitāni ambapakkāni khādanto vicarati, attano sambandhamanussānam pi deti. Tasmiṃ bhikkhācāraṃ paviṭṭhe ambacorakā ambāni pātetvā khāditvā ca gahetvā gacchanti. Tasmiṃ khaṇe catasso seṭṭhidhītaro Aciravatiyā nahātvā vicarantiyo taṃ ambavanaṃ pavisiṃsu. Mahallako āgantvā tā disvā "tumhehi me ambāni khāditānīti" āha. "Bhante, amhe idāni āgatā, na tumhākaṃ ambāni khādāmā" 'ti. "Tena hi sapathaṃ karothā" 'ti. "Karoma bhante" ti sapathaṃ kariṃsu. Mahallako tā hi sapathaṃ kāretvā lajjāpetvā vissajjesi. Tassa taṃ kiriyaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asuko kira mahallako attano vasanakāmbavanaṃ paviṭṭhaseṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā vissajjesīti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa ambagopako hutvā ekā seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā vissajjīti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakkattaṃ kāresi. Tadā eko kūṭajaṭilo Bārāṇasiṃ upanissāya nadītīre ambavane paṇṇasālaṃ māpetvā ambāni rakkhanto patitāni ambapakkāni khādanto sambandhamanussānam pi dadanto nānappakārena micchājīvena jīvikaṃ kappento viharati. Tadā Sakko devarājā "ke nu kho manussaloke mātāpitaro upaṭṭhahanti kule jeṭṭhāpacāyikakammaṃ karonti dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti, ke pabbajitvā samaṇadhammesu yuttapayuttā viharanti, ke anācāraṃ carantīti" lokaṃ volokento imaṃ ambagopakaṃ anācāraṃ jaṭilaṃ disvā "ayaṃ kūṭajaṭilo kasiṇaparikammādiṃ attano samaṇadhammaṃ pahāya ambavanaṃ rakkhanto vicarati,


[page 138]
138 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] saṃvejessāmi nan" ti tassa gāmaṃ bhikkhāya paviṭṭhakāle attano ānubhāvena ambe pātetvā corehi vilutte viya akāsi. Tadā Bārāṇasito catasso seṭṭhidhītaro taṃ ambavanaṃ pavisiṃsu. Kūṭajaṭilo tā disvā "tumhehi ambāni khāditānīti" palibuddhi. "Bhante, mayaṃ idāni āgatā, na te ambāni khādimhā" 'ti. "Tena hi sapathaṃ karothā" 'ti.
"Katvā puna gantuṃ labhissāma bhante" ti. "Āma labhissathā" 'ti. "Sādhu bhante" ti tāsaṃ jeṭṭhikā sapathaṃ karontī paṭhamaṃ gātham āha:

  Ja_IV,5.4(=344).1: Yo nīliyaṃ maṇḍayati saṇḍāsena vihaññati
                    tassa sā vasam anvetu yā te ambe avāharīti. || Ja_IV:169 ||


     Tass'; attho: yo puriso palitāni kālavaṇṇakaraṇatthāya tiphalādīhi yojetvā kataṃ nīliyakaṃ maṇḍayati nīlakesantare ca uṭṭhitaṃ uddharanto saṇḍāsena vihaññati kilamati tassa evarūpassa mahallakassa sā vasaṃ anvetu tathārūpaṃ patiṃ labhatu yā te ambe avāharīti.
     Tāpaso "tvaṃ ekamantaṃ tiṭṭhā" 'ti vatvā dutiyaṃ seṭṭhidhītaraṃ kāresi. Sā dutiyaṃ gātham āha:

  Ja_IV,5.4(=344).2: Vīsaṃ vā paṇṇuvīsaṃ vā ūnatiṃsaṃ va jātiyā
                    tādisā patiṃ mā laddhā yā te ambe avāharīti. || Ja_IV:170 ||


Tass'; attho: nāriyo nāma pannarasasoḷasavassakāle purisānaṃ piyā honti, yā pana tava ambāni avāhari sā evarūpe yobbane patiṃ alabhitvā jātiyā vīsaṃ vā pañcavīsaṃ. vā ekena dvīhi ūnatāya ūnatiṃsaṃ vā vassāni patvā tādisā paripakkavayā hutvāpi patiṃ mā latthā ti.
     Tāya pi sapathaṃ katvā ekamantaṃ ṭhitāya tatiyā tatiyaṃ gātham āha:


[page 139]
5. Gajakumbhajātaka. (345.) 139

  Ja_IV,5.4(=344).3: Dīghaṃ gacchatu addhānaṃ ekikā abhisāriyā
                    saṃkete patiṃ mā addasa yā te ambe avāharīti. || Ja_IV:171 ||


     Tass'; attho: yā te ambe avāhari sā patiṃ patthayamānā tassa santikaṃ abhisaraṇatāya abhisāriyā nāma hutvā ekā adutiyā gāvutaddhagāvutamattaṃ dīghaṃ addhānaṃ gacchatu gantvāpi ca tasmiṃ asukaṭṭhānaṃ nāma āgaccheyyāsīti kate saṃkete patiṃ mā addasā 'ti.
     Tāya pi sapathaṃ katvā ekamantaṃ ṭhitāya catutthā catutthaṃ gātham āha:

  Ja_IV,5.4(=344).4: Alaṃkatā suvasanā mālinī candanussadā
                    ekikā sayane sayatu yā te ambe avāharīti. || Ja_IV:172 ||


     Sā uttānatthā yeva.
     Tāpaso "tumhehi bhāriyā sapathā katā, aññehi ambā khāditā bhavissanti, gacchatha dāni tumhe" ti tā uyyojesi.
Sakko bheravarūpārammaṇaṃ dassetvā kūṭatāpasaṃ tato palāpesi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kūṭajaṭilo ayaṃ ambagopako mahallako ahosi, catasso setthidhītaro etā yeva, Sakko pana aham evā" 'ti. Ambacorajātakaṃ.

                      5. Gajakumbhajātaka.
     Vanaṃ yadaggi dahatīti. Idaṃ Satthā Jetavane viharanto ekaṃ alasabhikkhuṃ ārabbha kathesi. So kira Sāvatthivāsī kulaputto sāsane uraṃ datvā pabbajitvāpi alaso ahosi uddesaparipucchāyonisomanasikāravattapaṭivattādiparibāhiro nīvaraṇābhibhūto, nisinnaṭṭhānādīsu tath'; eva hoti. Tassa taṃ ālasiyabhāvaṃ ārabbha dhammasabhāyaṃ katham samuṭṭhāpesuṃ: "āvuso asuko nāma evarūpe niyyānikasāsane pabbajitvā ālasiyo kusīto nīvaraṇābhibhūto viharatīti".


[page 140]
140 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi so ālasiko yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa amaccaratanaṃ ahosi. Bārāṇasirājā ālasiyajātiko ahosi. Bodhisatto "rājānaṃ bodhessāmīti" ekaṃ upāyaṃ upadhārento carati. Ath'; ekadivasaṃ rājā uyyānaṃ gantvā amaccaparivuto tattha vicaranto ekaṃ gajakumbhaṃ ālasiyaṃ passi. Tathārūpā kira ālasiyā sakaladivasaṃ gacchantāpi ekaṅguladvaṅgulamattam eva gacchanti. Rājā {taṃ} disvā "vayassa ko nām'; eso" ti pucchi. Bodhisatto "gajakumbho nām'; esa mahārāja ālasiyo, evarūpo hi sakaladivasaṃ gacchanto pi ekaṅguladvaṅgulamattam eva gacchatīti" vatvā tena saddhiṃ sallapanto "ambho gajakumbha, tumhākaṃ dandhagamanaṃ, imasmiṃ araññe dāvaggimhi uṭṭhite kiṃ karothā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_IV,5.5(=345).1: Vanaṃ yad'; aggi dahati pāvako kaṇhavattanī
                    kathaṃ karosi pacalaka evaṃ dandhaparakkamo ti. || Ja_IV:173 ||


     Tattha yadaggīti yadā aggi, pāvako kaṇhavattanīti aggino va vevacanāni, pacalakā 'ti taṃ ālapati, so hi calanto calanto gacchati, niccaṃ vā pacalāyati, tasmā pacalako ti vuccati, dandhaparakkamo ti garuviriyo.
     Taṃ sutvā gajakumbho dutiyaṃ gātham āha:

  Ja_IV,5.5(=345).2: Bahūni rukkhacchiddāni pathavyā vivarāni ca,
                    tāni ce nābhisambhoma hoti no kālapariyāyo ti. || Ja_IV:174 ||


     Tass'; attho: paṇḍita, amhākaṃ ito uttarigamanaṃ nāma n'; atthi imasmiṃ pana araññe rukkhacchiddāni ca puthuvivivarāni ca bahūni, yadi tāni na pāpuṇāma hoti no kālapariyāyo ti maraṇam eva no hotīti.


[page 141]
6. Kesavajātaka. (346.) 141
     Taṃ sutvā Bodhisatto itarā dve gāthā abhāsi:

  Ja_IV,5.5(=345).3: Yo dandhakāle tarati taraṇīye ca dandhati
                    sukkhapaṇṇaṃ va akkamma atthaṃ bhañjati attano. || Ja_IV:175 ||


  Ja_IV,5.5(=345).4: Yo dandhakāle dandhati taraṇīye ca tārayi
                    sasīva rattiṃ vibhajaṃ tass'; attho paripūratīti. || Ja_IV:176 ||


     Tattha dandhakāle ti tesaṃ tesaṃ kammānaṃ saṇikaṃ kattabbakāle, taratīti turito vegena tāni kammāni karoti, sukkhapaṇṇaṃ vā 'ti yathā vātātapasukkhaṃ tālapaṇṇaṃ balavā puriso akkamitvā bhañjeyya tatth'; eva cuṇṇavicuṇṇaṃ kareyya evaṃ so attano atthaṃ vaḍḍhiṃ bhañjati, dandhatīti dandhāyati dandhakātabbakammāni dandham eva karoti, tārayīti tarati turitaṃ kātabbāni kammāni turito va karoti, sasīva rattiṃ vibhajan ti yathā navacando ayaṃ juṇhapakkharattito rattiṃ vibhajanto divase divase paripūrati evaṃ tassa purisassa attho paripūratīti vuttaṃ hoti.
     Rājā Bodhisattassa vacanaṃ {sutvā} tato paṭṭhāya analaso jāto.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā gajakumbho alasabhikkhu ahosi, paṇḍitāmacco pana aham evā" 'ti. Gajakumbhajātakaṃ.

                      6. Kesavajātaka.
     Manussindaṃ jahitvānā 'ti. Idaṃ Satthā Jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gehe pañcannaṃ bhikkhusatānaṃ nibaddhabhattaṃ hoti, gehaṃ niccakālaṃ bhikkhusaṃghassa opānabhūtaṃ kāsāvappajjotaṃ isivātaparivātaṃ.


[page 142]
142 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ rājā nagaraṃ padakkhiṇaṃ karonto seṭṭhino nivesane bhikkhusaṃghaṃ disvā "aham pi ariyasaṃghassa nibaddhaṃ bhikkhaṃ dassāmīti" vihāraṃ gantvā Satthāraṃ vanditvā pañcannaṃ bhikkhusatānaṃ nibaddhaṃ bhikkhaṃ paṭṭhapesi. Tato paṭṭhāya rājanivesane nibaddhaṃ bhikkhaṃ dīyatīti, vassikagandhasālibhojanaṃ paṇītaṃ, vissāsena pana sinehena sahatthā dāyakā n'; atthi, rājayuttā dāpenti bhattaṃ, bhikkhū nisīditvā bhuñjituṃ na icchanti, nānaggarasaṃ bhattaṃ gahetvā attano upaṭṭhānakulaṃ gantvā taṃ bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjanti. Ath'; ekadivasaṃ rañño bahuṃ phalāphalaṃ āhariṃsu. Rājā "saṃghassa dethā" 'ti āha. Manussā bhattaggaṃ gantvā "ekabhikkhu pi n'; atthīti" rañño ārocesuṃ. "Nanu velāyam eva tāvā" 'ti. "{Āma} velā, {bhikkhū} pana tumhākaṃ gehe bhattaṃ gahetvā attano vissāsikaupaṭṭhākānam gehaṃ gantvā taṃ bhattaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjantīti".
Rājā "amhākaṃ bhattaṃ paṇītaṃ, kena nu kho kāraṇena abhutvā aññaṃ bhuñjantīti, Satthāraṃ pucchissāmīti" cintetvā vihāraṃ gantvā Satthāraṃ pucchi. Satthā "mahārāja, bhojanaṃ nāma vissāsaparamaṃ, tumhākaṃ gehe vissāsaṃ paccupaṭṭhāpetvā sinehena dāyakānaṃ abhāvā bhikkhū bhattaṃ gahetvā attano vissāsikaṭṭhāne paribhuñjanti, mahārāja vissāsasadiso añño raso nāma n'; atthi, avissāsikena dinnaṃ catumadhuram pi vissāsikena dinnaṃ sāmākabhattaṃ na agghati, porāṇakapaṇḍitāpi roge uppanne raññā pañca vejjakulāni gahetvā bhesajje kārite pi roge avūpasamamāne vissāsikānaṃ santikaṃ gantvā aloṇikaṃ nīvārasāmākayāguñ c'; eva udakamattasittāloṇikapaṇṇañ ca paribhuñjitvā nīrogā jātā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbatti Kappakumāro ti 'ssa nāmaṃ ahaṃsu.


[page 143]
6. Kesavajātaka. (346.) 143
[... content straddling page break has been moved to the page above ...] So vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge isipabbajjaṃ pabbaji.
Tadā Kesavo nāma tāpaso pañcahi tāpasasatehi parivuto gaṇasatthā hutvā Himavante vasati. Bodhisatto tassa santikaṃ gantvā pañcannaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā vihāsi, Kesavatāpasassa hitajjhāsayo sasneho. Te aññamaññaṃ ativissāsikā ahesuṃ. Aparabhāge Kesavo te tāpase ādāya loṇambilasevanatthāya Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ agamāsi. Rājā isigaṇaṃ disvā pakkosāpetvā attano nivesane bhojetvā paṭiññaṃ gahetvā uyyāne vasāpesi. Atha vassāratte atīte Kesavo rājānam āpucchi. Rājā "bhante, tumhe mahallakā, amhe tāva upanissāya vasatha, daharatāpase Himavantaṃ pesethā" 'ti āha. So "sādhū" 'ti jeṭṭhantevāsinā saddhiṃ te Himavantaṃ pesetvā sayaṃ ekako va ohīyi.
Kappo Himavantaṃ gantvā tāpasehi saddhiṃ vasi. Kesavo Kappena vinā vasanto ukkaṇṭhitvā taṃ daṭṭhukāmo hutvā niddaṃ na labhi, tassa niddaṃ alabhamānassa na sammā āhāro pariṇāmaṃ gacchati, lohitapakkhandikā ahosi, bāḷhā vedanā vattanti. Rājā pañca vejjakulāni gahetvā tāpasaṃ paṭijaggi, rogo na vūpasammati. Tāpaso rājānaṃ āha: "mahārāja kiṃ mayhaṃ maraṇaṃ icchatha udāhu ārogabhāvan" ti. "Ārogabhāvaṃ bhante" ti. "Tena hi maṃ Himavantaṃ pesethā" 'ti. "Sādhu bhante" ti, rājā Nāradaṃ nāma amaccaṃ "bhadantaṃ gahetvā vanacarakehi saddhiṃ Himavantaṃ yāhīti" pesesi. Nārado taṃ tattha netvā paccāgamāsi. Kesavassāpi Kappe diṭṭhamatte yeva cetasikarogo vūpasanto, ukkaṇṭhikā paṭippassaddhā. Ath'; assa Kappo aloṇena adhūpanena udakena sittapaṇṇena saddhiṃ sāmākanīvārayāguṃ adāsi,


[page 144]
144 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] tassa taṃ khaṇañ ñeva lohitapakkhandikā paṭippassambhi. Puna rājā Nāradaṃ pesesi: "gaccha Kesavatāpasassa pavattiṃ jānāhīti". So āgantvā taṃ ārogaṃ disvā "bhante Bārāṇasirājā pañca vejjakulāni gahetvā paṭijagganto tumhe āroge kātuṃ nāsakkhi, kathaṃ vo Kappo paṭijaggīti" vatvā paṭhamaṃ {gātham} āha:

  Ja_IV,5.6(=346).1: Manussindaṃ jahitvāna sabbakāmasamiddhinaṃ (Dhp. p.215.)
                    kathan nu bhagavā Kesī Kappassa ramati assame ti. || Ja_IV:177 ||


     Tattha manussindan ti manussānaṃ indaṃ Bārāṇasirājānaṃ, kathan nu bhagavā Kesīti kena nu kho upāyena ayaṃ amhākaṃ bhagavā Kesavatāpaso Kappassa assame ramatīti evaṃ aññena saddhiṃ sallapanto viya Kesavassa abhiratikāraṇaṃ pucchi.
     Taṃ sutvā Kesavo dutiyaṃ gātham āha:

  Ja_IV,5.6(=346).2: Sādūni ramaṇīyāni santi rakkhā manoramā,
                    subhāsitāni Kappassa Nārada ramayanti man ti. || Ja_IV:178 ||


     Tattha santi rakkhā ti rukkhā, pāliyaṃ pāna rukkhā t'; eva likhitaṃ, subhāsitānīti Kappena kathitāni subhasitāni ca ramayanti man ti attho.
     Evañ ca pana vatvā "evaṃ maṃ abhiramāpento Kappo aloṇādhūpanaudakasittapaṇṇamissaṃ sāmākanīvārayāguṃ pāyesi, tāya me sarīravyādhi samito ti nīrogo jāto 'mhīti" āha. Taṃ sutvā Nārado tatiyaṃ gātham āha:

  Ja_IV,5.6(=346).3: Sālīnaṃ odanaṃ bhuñje suciṃ maṃsūpasecanaṃ,
                    kathaṃ sāmākanīvāraṃ aloṇaṃ chādayanti tan ti. || Ja_IV:179 ||



[page 145]
7. Ayakūṭajātaka. (347.) 145
     Tattha bhuñje ti bhuñji ayam eva vā pāṭho, chādayantīti chādayati pīṇeti toseti, gāthābandhasukhatthaṃ pana anunāsiko kato, idaṃ vuttaṃ hoti:
so tvaṃ suciṃ maṃsūpasecanaṃ rājakule rājārahaṃ sālibhattaṃ bhuñji, taṃ katham idaṃ sāmākanīvāraṃ aloṇaṃ pīṇesi tosesi, kathaṃ te etaṃ ruccatīti.
     Taṃ sutvā Kesavo catutthaṃ gātham āha:

  Ja_IV,5.6(=346).4: Asāduṃ yadi vā sāduṃ appaṃ vā yadi vā bahuṃ
                    vissattho yattha bhuñjeyya vissāsaparamā rasā ti. || Ja_IV:180 ||


     Tattha yadi vā sādun ti yadi vā asāduṃ, vissattho ti nirāsaṃko vissāsappatto hutvā, yattha bhuñjeyyā ti yasmiṃ nivesane evaṃ bhuñjeyya tattha evaṃ bhuttaṃ yaṃ kiñci bhojanaṃ sādum eva, kasmā: yasmā vissāsaparamā rasā, vissāso paramo uttamo etesan ti vissāsaparamā rasā ti, vissāsarasasadiso hi raso nāma n'; atthi, avissāsikena dinnaṃ catumadhuram pi vissāsikena dinnaṃ ambilakañjiyaṃ nāgghatīti.
     Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā "Kesavo idaṃ nāma kathesīti" ācikkhi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, Nārado Sāriputto, Kesavo Bakabrahmā, Kappo aham evā" 'ti. Kesavajātakaṃ.

                      7. Ayakūṭajātaka.
     Sabbāyasan ti. Idaṃ Satthā Jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthuṃ Mahākaṇhajātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto uggahitasabbasippo pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tadā manussā devamaṅgalikā hutvā bahuajeḷakādayo māretvā devatānaṃ balikammaṃ karonti.


[page 146]
146 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] Bodhisatto "pāṇo na hantabbo" ti bheriñ carāpesi. Yakkhā balikammaṃ alabhamānā Bodhisattassa kujjhitvā Himavante yakkhasamāgamaṃ katvā Bodhisattassa māraṇatthāya ekaṃ kakkhalaṃ yakkhaṃ pesesuṃ. So kaṇṇikamattaṃ mahantaṃ ādittaṃ ayakūṭaṃ gahetvā "iminā naṃ paharitvā māressāmīti" āgantvā majjhimayāmasamanantare Bodhisattassa sayanamatthake aṭṭhāsi. Tasmiṃ khaṇe Sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā Inda-vajiraṃ ādāya āgantvā yakkhassa upari aṭṭhāsi. Bodhisatto yakkhaṃ disvā "kiṃ nu kho esa maṃ rakkhamāno ṭhito udāhu māretukāmo" ti tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_IV,5.7(=347).1: Sabbāyasaṃ kūṭam atippamāṇaṃ
                    paggayha so tiṭṭhati antalikkhe,
                    rakkhāya me tvaṃ vihito nu 's'; ajja
                    udāhu me cetayase vadhāyā 'ti. || Ja_IV:181 ||


     Tattha vihito nu sajjā ti vihito nu asi ajja.
     Bodhisatto pana yakkham eva passati na Sakkaṃ, yakkho Sakkassa bhayena Bodhisattaṃ paharituṃ na sakkoti. So Bodhisattassa kathaṃ sutvā "mahārāja, nāhan tava ārakkhatthāya ṭhito, iminā pana jalitena ayakūṭena paharitvā taṃ māressāmīti āgato 'mhi, Sakkassa bhayena paharituṃ na sakkomīti" etam atthaṃ dīpento dutiyaṃ gātham āha:

  Ja_IV,5.7(=347).2: Dūto 'haṃ rājā idha rakkhasānaṃ,
                    vadhāya tuyhaṃ pahito 'ham asmi,
                    Indo ca taṃ rakkhati devarājā,
                    ten'; uttamaṅgaṃ na hi phālayāmīti. || Ja_IV:182 ||


     Taṃ sutvā Bodhisatto itarā dve gāthā abhāsi:

  Ja_IV,5.7(=347).3: Sace ca maṃ rakkhati devarājā
                    devānam indo Maghavā Sujampati



[page 147]
8. Araññajātaka. (348.) 147
                    kāmam pisācā vinadantu sabbe,
                    na santase rakkhasiyā pajāya. || Ja_IV:183 ||


  Ja_IV,5.7(=347).4: Kāmaṃ kandantu kumbhaṇḍā sabbe paṃsupisācakā,
                    nālaṃ pisācā yuddhāya, mahatī sā vihesikā ti. || Ja_IV:184 ||


     Tattha rakkhasiyā pajāyā 'ti rakkhasasaṃkhātāya pajāya, rakkhasasattānan ti attho, kumbhaṇḍā ti kumbhamattarahassaṃgā mahodarā yakkhā, paṃsupisācakā ti saṃkārādhānapisācā, nālan ti pisācā nāma mayā saddhiṃ yuddhāya na samatthā, mahatī sā vihesikā ti yaṃ pun'; ete yakkhā sannipatitvā vihesikaṃ dassenti mahatī vihesikā bhāyanākāradassanamattam eva mayhaṃ, na panāhaṃ bhāyāmīti attho.
     Sakko yakkhaṃ palāpetvā Mahāsattaṃ ovaditvā "mā bhāyi mahārāja, ito paṭṭhāya tava rakkhāma, mā bhāyitthā" ti vatvā sakaṭṭhānaṃ eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Sakko Anuruddho ahosi, Bārāṇasirājā pana aham evā" 'ti. Ayakūṭajātakaṃ.

                      8. Araññajātaka.
     Araññā gāmam āgammā 'ti, Idaṃ Satthā Jetavane viharanto thullakumārikapalobhanaṃ ārabbha kathesi. Vatthuṃ Cullanāradakassapajātake āvibhavissati.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ uggahitasabbasippo bhariyāya kālakatāya puttaṃ gahetvā isipabbajjaṃ pabbajitvā Himavante vasanto puttaṃ assamapade ṭhapetvā phalāphalatthāya gacchati. Tadā coresu paccantagāmaṃ paharitvā karamare gahetvā gacchantesu ekā kumārikā palāyitvā taṃ assamapadaṃ patvā tāpasakumārakaṃ palobhetvā sīlavināsaṃ pāpetvā "ehi gacchāmā" 'ti āha.


[page 148]
148 IV. Catukkanipāta. 5. Cullakuṇālavagga. (35.)
[... content straddling page break has been moved to the page above ...] "Pitā tāva me āgacchatu, taṃ passitvā gamissāmīti".
"Tena hi disvā āgacchā" 'ti nikkhamitvā antarāmagge nisīdi.
Tāpasakumāro pitari āgate paṭhamaṃ gātham āha:

  Ja_IV,5.8(=348).1: Araññā gāmam āgamma kiṃsīlaṃ kiṃvataṃ ahaṃ
                    purisaṃ tāta seveyyaṃ, tam me akkhāhi pucchito ti. || Ja_IV:185 ||


     Tattha araññā gāmamāgammā ti tāta ahaṃ ito araññato manussapathaṃ vasanatthāya gato vasanagāmaṃ patvā.
     Ath'; assa pitā ovādaṃ dento tisso gāthā abhāsi:

  Ja_IV,5.8(=348).2: Yo taṃ vissāsaye tāta vissāsañ ca khameyya te
                    sussūsī ca titikkhī ca taṃ bhajehi ito gato. || Ja_IV:186 ||


  Ja_IV,5.8(=348).3: Yassa kāyena vācāya manasā n'; atthi dukkataṃ
                    urasīva patiṭṭhāya taṃ bhajehi ito gato. || Ja_IV:187 ||


  Ja_IV,5.8(=348).4: Haliddirāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ
                    tādisaṃ tāta mā sevi nimmanussam pi ce siyā ti. || Ja_IV:188 ||


     Tattha yo taṃ vissāsaye ti yo puriso taṃ vissāseyya na parisaṃkeyya, vissāsañca khameyya te ti yo ca attani kayiramānaṃ tava vissāsaṃ pana yaṃ nirāsaṃko taṃ khameyya, sussūsīti yo ca tava vissāsavacanaṃ sotum icchati, titikkhīti yo ca tayā kataṃ aparādhaṃ khamati, taṃ bhajehīti taṃ purisaṃ bhajeyyāsi payirupāseyyāsi, urasīva patiṭṭhāyā 'ti yathā tassa urasi patiṭṭhāya vaḍḍhanto tvam pi tādiso urasi patitaputto viya hutvā evarūpaṃ purisaṃ bhajeyyāsīti attho, haliddirāgan ti haliddirāgasadisaṃ athiracittaṃ, kapicittan ti lahuparivattitāya makkaṭacittaṃ, rāgavirāginan ti muhutten'; eva rajjanavirajjanasabhāvaṃ, nimmanussam pi ce siyā ti sace pi sakala-Jambudīpatale kāyaduccaritādirahitassa manussassa abhāvena nimmanussaṃ siyā tathāpi tāta tādisaṃ lahucittaṃ mā sevi, sabbam pi manussapathaṃ vicinitvā heṭṭhāvuttaguṇasampannam eva purisaṃ seveyyāsīti attho.


[page 149]
9. Sandhibhedajātaka. (349.) 149
     Taṃ sutvā tāpasakumāro "ahaṃ tāta imehi guṇehi samannāgataṃ purisaṃ kattha labhissāmi, na gacchāmi, tumhākaṃ ñeva santike vasissāmīti" vatvā nivatti. Ath'; assa pitā kasiṇaparikammaṃ ācikkhi. Ubho pi aparihīnajjhānā Brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā putto ca kumārikā ca ete yeva ahesuṃ, tāpaso aham evā" 'ti.
Araññajātakaṃ.

                      9. Sandhibhedajātaka.
     N'; eva itthīsu sāmaññan ti. Idaṃ Satthā Jetavane viharanto pesuññasikkhāpadaṃ ārabbha kathesi, Ekasmiṃ hi samaye Satthā "chabbaggiyā bhikkhū pesuññaṃ upasaṃharantīti'; sutvā te pakkosāpetvā "saccaṃ kira tumhe bhikkhave bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādam āpannānaṃ pesuññaṃ upasaṃharatha, tena anuppannāni c'; eva bhaṇḍanāni uppajjanti uppannāni ca bhiyyobhāvāya saṃvattantīti" pucchitvā "saccan" ti vutte te bhikkhū garahitvā "bhikkhave, pisunā vācā nāma tikhiṇāsippahārasadisā, daḷho pi vissāso tāya khippaṃ bhijjati, tañ ca pana gahetvā attano mettiṃ bhindanakajano sīhausabhasadiso hotīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa putto hutvā Takkasilāyaṃ uggahitasippo pitu accayena dhammena rajjaṃ kāresi. Tadā eko gopālako araññe gokulesu gāvo paṭijaggitvā āgacchanto ekaṃ gabbhiniṃ asallakkhetvā pahāya āgato. Tassā ekāya sīhiyā saddhiṃ vissāso uppajji. Tā ubho pi daḷhamittā hutvā ekato pi caranti.
Athāparabhāge gāvī vacchakaṃ sīhī sīhapotakaṃ vijāyi. Te ubho pi janā kulehi āgatamettiyā daḷhamittā hutvā ekato vicaranti.


[page 150]
150 IV. Catukkanipāta. 4. Cullakuṇalavagga. (35.)
[... content straddling page break has been moved to the page above ...] Ath'; eko vanacarako tesaṃ vissāsaṃ disvā araññe uppajjanakabhaṇḍaṃ ādāya Bārāṇasiṃ gantvā rañño datvā "api te samma kiñci araññe acchariyaṃ diṭṭhapubban" ti raññā puṭṭho "deva, aññaṃ kiñci na passāmi, ekaṃ pana sīhañ ca usabhañ ca aññamaññaṃ vissāsike ekato carante addasan" ti āha. "Tesaṃ tatiye uppanne bhayaṃ bhavissati, yadā tesaṃ tatiyaṃ passasi atha me ācikkheyyāsīti". "Sādhu devā" 'ti. Vanacarake Bārāṇasiṃ gate eko sigālo sīhañ ca usabhañ ca upaṭṭhahi. Vanacarako araññaṃ gantvā taṃ disvā "tatiyassa uppannabhāvaṃ rañño kathessāmīti" nagaraṃ gato.
Sigālo pi cintesi: "mayā ṭhapetvā sīhamaṃsañ ca usabhamaṃsañ ca aññaṃ akhāditapubbaṃ nāma n'; atthi, ime bhinditvā imesaṃ maṃsaṃ khādissāmīti" so "ayaṃ taṃ evaṃ vadatīti" ubho pi te aññamaññaṃ bhinditvā nacirass'; eva kalahaṃ katvā maraṇākārappatte akāsi. Vanacarako pi gantvā rañño "tesaṃ deva tatiyo uppanno" ti āha. "Ko so" ti.
"Sigālo devā" ti. Rājā "ubho pi te bhinditvā mārāpessati, mayaṃ tesaṃ matakāle sampāpuṇissāmā" 'ti vatvā rathaṃ abhiruyha vanacarakadesitena maggena gacchanto tesu aññamaññaṃ kalahaṃ katvā jīvitakkhayaṃ pattesu sampāpuṇi.
Sigālo tuṭṭhahaṭṭho ekavāraṃ sīhassa maṃsaṃ khādati ekavāraṃ usabhassa. Rājā te ubho pi jīvitakkhayaṃ patte disvā rathe ṭhito va sārathinā saddhiṃ sallapanto imā gāthā abhāsi:


[page 151]
9. Sandhibhedajātaka. (349.) 151

  Ja_IV,5.9(=349).1: N'; eva itthīsu sāmaññaṃ
                    na pi bhakkhesu sārathi,
                    ath'; assa sandhibhedassa
                    passa yāva sucintitaṃ. || Ja_IV:189 ||


  Ja_IV,5.9(=349).2: Asi tikkho va maṃsamhi
                    pesuññaṃ parivattati
                    yatth'; ūsabhañ ca sīhañ ca
                    bhakkhayanti migādhamā. || Ja_IV:190 ||


  Ja_IV,5.9(=349).3: Imaṃ so sayanaṃ seti
                    ya-y-imaṃ passasi sārathi
                    yo vācaṃ sandhibhedassa
                    pisunassa nibodhati. || Ja_IV:191 ||


  Ja_IV,5.9(=349).4: Te janā sukham edhanti
                    narā saggagatā-r-iva
                    ye vācaṃ sandhibhedassa
                    nāvabodhanti sārathīti. || Ja_IV:192 ||


     Tattha n'; eva itthīsū 'ti samma sārathi imesaṃ dvinnaṃ janānaṃ n'; eva itthisu sāmaññaṃ atthi na bhakkhesu pi, aññam eva hi itthiṃ sīho sevati aññaṃ usabho, aññaṃ ca bhakkhaṃ sīho khādati aññaṃ usabho ti attho, ath'; assā 'ti evaṃ kalahakāraṇe avijjamāne pi atha imassa mittasandhibhedakassa duṭṭhasigālassa ubhinnaṃ maṃsaṃ khādissāmīti cintetvā ime mārentassa, passa yāva taṃ cintitaṃ jātaṃ, sucintitan ti adhippāyo, yatthā 'ti yasmiṃ pesuññe parivattamāne usabhañ ca sīhañ ca migādhamā sigālā khādanti, taṃ pesuññaṃ maṃsamhi tikhiṇāsi viya mittabhāvaṃ chindantam eva parivattatīti dīpeti, yayimaṃ passasīti samma sārathi yaṃ imaṃ passasi imesaṃ dvinnaṃ matasayanaṃ añño pi yo puggalo sandhibhedassa pisunassa pisunavācaṃ nibodhati gaṇhati so imaṃ sayanaṃ seti evam evaṃ maratīti dasseti, sukham edhantīti sukhaṃ vindanti labhanti, narā saggagatārivā 'ti saggaṃ gatā dibbabhogasamaṅgino narā viya te sukhaṃ vindanti, nāvabodhantīti na sārato paccenti,


[page 152]
152 IV. Catukkanipāta. 5. Cullakupālavagga. (35.)
[... content straddling page break has been moved to the page above ...] tādisaṃ vata vacanaṃ sutvā codetvā vāretvā mettiṃ abhinditvā pakatikā va hontīti.
     Rājā imā gāthā bhāsitvā sīhassa kesaracammanakhadāṭhā gāhāpetvā nagaram eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā aham eva ahosin" ti. Sandhibhedajātakaṃ.

                      10. Devatāpañhajātaka.
     Hanti hatthehi pādehīti. Ayaṃ devatāpucchā Ummaggajātake āvibhavissati. Devatāpañhajātakaṃ. Cullakuṇālavaggo pañcamo. Catukkanipātavaṇṇanā niṭṭhitā.


[page 153]
153
V. PAÑCANIPĀTA.

1. MAṆIKUṆḌALAVAGGA.

                      1. Maṇikuṇḍalajātaka.
     Jīno rathassamaṇikuṇḍalā cā 'ti. Idaṃ Satthā Jetavane viharanto Kosalarañño antepure paduṭṭhāmaccaṃ ārabbha kathesi. Vatthuṃ heṭṭhā vitthāritam eva.
     Idhāpi Bodhisatto Bārāṇasiyaṃ rājā ahosi. Duṭṭhāmacco Kosalarājānaṃ ānetvā Kāsirajjaṃ gāhāpetvā bandhanāgāre pāpesi. Rājā jhānaṃ uppādetvā ākāse pallaṃke nisīdi. Corarañño sarīre ḍāho uppajji. So Bārāṇasirājānaṃ upasaṃkamitvā paṭhamaṃ gātham aha:

  Ja_V,1.1(=351).1: Jīno rathassamaṇikuṇḍalā ca,
                    putte ca dāre ca tath'; eva jīno,
                    sabbesu bhogesu asesitesu
                    kasmā na santappasi sokakāle ti. || Ja_V:1 ||


     Tattha jīno rathassamaṇikuṇḍalā cā 'ti taṃ mahārāja rathañ ca asse ca maṇikuṇḍalāni ca jīno, rathe ca maṇikuṇḍale ti pi pāṭho, asesitesū 'ti na sesitesu nissesesū 'ti attho.


[page 154]
154 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
     Taṃ sutvā Bodhisatto imā dve gāthā abhāsi:

  Ja_V,1.1(=351).2: Pubbe va maccaṃ vijahanti bhogā
                    macco ca ne pubbataraṃ jahāti,
                    asassatā bhogino kāmakāmi,
                    tasmā na socām'; ahaṃ sokakāle. || Ja_V:2 ||


  Ja_V,1.1(=351).3: Udeti āpūrati veti cando,
                    atthaṃ tapetvāna paleti suriyo,
                    viditā mayā sattuka lokadhammā,
                    tasmā na socām'; ahaṃ sokakāle ti. || Ja_V:3 ||


     Tattha pubbevamaccan ti maccaṃ bhogā pubbe va paṭhamataraṃ ñeva vijahanti, macco vā te bhoge pubbataraṃ vijahati, kamakāmīti corarājānaṃ ālapati, ambho kāme kāmayamāna kāmakāmi bhogino nāma loke asassatā, bhogesu vā naṭṭhesu jīvamānā va abhogino honti, bhogaṃ vā pahāya sayaṃ nassanti, tasmā ahaṃ mahājanassa sokakāle pi na socāmīti attho, viditā mayā sattuka lokadhammā ti corarājānaṃ ālapanto ambho sattuka mayā lābho alābho yaso ayaso ti ādayo lokadhammā viditā, yath'; eva hi cando udeti pūrati ca puna ca khīyati yathā vā suriyo andhakāraṃ vidhamanto mahantaṃ lokapadesaṃ tappetvāna puna sāyaṃ atthaṃ gacchati na dissati evam evaṃ bhogā uppajjanti ca vinassanti ca, tattha kiṃ sokena, tasmā na socāmīti attho.
     Evaṃ Mahāsatto corarañño dhammaṃ desetvā idāni tass'; evācāraṃ parigaṇhanto:

  Ja_V,1.1(=351).4: Alaso gihī kāmabhogī nā sādhu, (Cfr. supra p.105.)
                    asaññato pabbajito na sādhu,
                    rājā na sādhu anisammakārī,
                    yo paṇḍito kodhano taṃ na sādhu. || Ja_V:4 ||


  Ja_V,1.1(=351).5: Nisamma khattiyo kayirā nānisamma disampati,
                    nisammakārino rāja yaso kitti ca vaḍḍhatīti āha. || Ja_V:5 ||



[page 155]
2. Sujātajātaka. (352.) 155
     Imā pana dve gāthā heṭṭhā vitthāritā eva.
     Bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā attano janapadaṃ eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakam samodhānesi; "Tadā Kosalarājā Ānando ahosi, Bārāṇasirājā pana aham evā" 'ti. Maṇikuṇḍalajātakaṃ.

                      2. Sujātajātaka.
     Kinnu santaramāno vā 'ti. Idaṃ Satthā Jetavane viharanto matapitikakuṭumbikaṃ ārabbha kathesi. So kira pitari mate paridevamāno carati, sokaṃ vinodetuṃ na sakkoti. Satthā tassa sotāpattiphalūpanissayaṃ disvā Sāvatthiyaṃ piṇḍāya caritvā pacchāsamaṇaṃ ādāya gehaṃ gantvā paññattāsane nisinno taṃ vanditvā nisinnaṃ "kiṃ upāsaka socasīti" vatvā "āma bhante" ti vutte "āvuso porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā pitari kālakate na sociṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kuṭumbikagehe nibbatti. Sujātakumāro ti 'ssa nāmaṃ kariṃsu. Tassa vayappattassa pitāmaho kālam akāsi. Ath'; assa pitā pitu kālakiriyato paṭṭhāya sokasamappito āḷāhanato aṭṭhīni {āharitvā} attano ārāme mattikathūpaṃ katvā tāni tattha nidahitvā gatagatavelāya thūpaṃ pupphehi pūjetvā āvajjanto paridevati, n'; eva nahāyati na vilimpati na bhuñjati na kammante vicāreti. Taṃ disvā Bodhisatto "pitā me ayyakassa matakālato paṭṭhāya sokābhibhūto carati, ṭhapetvā kho pana maṃ añño etaṃ saññāpetuṃ na sakkoti, ekena naṃ upāyena nissokaṃ karissāmīti" bahinagare ekaṃ matagoṇaṃ disvā tiṇañ ca pānīyañ ca āharitvā tassa purato katvā "khāda khāda,


[page 156]
156 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] piva pivā" 'ti vadati. Āgatāgatā naṃ disvā "samma Sujāta, kiṃ ummattako si, matagoṇassa tiṇodakaṃ desīti" vadanti. So kiñci na paṭivadati.
Ath'; assa pitu santikaṃ gantvā "putto te ummattako jāto, matagoṇassa tiṇodakaṃ detīti" āhaṃsu. Taṃ sutvā kuṭumbikassa pitusoko apagato puttasoko patiṭṭhito. So vegena gantvā "nanu tvaṃ tāta Sujāta paṇḍito, kiṃkāraṇā matagoṇassa tiṇodakaṃ desīti" vatvā dve gāthā abhāsi:

  Ja_V,1.2(=352).1: Kim nu santaramāno va lāyitvā haritaṃ tiṇaṃ
                    khāda khādā 'ti lapasi gatasattaṃ jaraggavaṃ. || Ja_V:6 ||


  Ja_V,1.2(=352).2: Na hi annena pānena mato goṇo samuṭṭhahe,
                    tañ ca tucchaṃ vilapasi yathā taṃ dummatī tathā ti. || Ja_V:7 ||


     Tattha santaramāno vā 'ti turito viya hutvā, lāyitvā ti lunitvā, lapasīti vippalapasi, gatasattaṃ jaraggavan ti gatajīvitaṃ jiṇṇaṃ goṇaṃ, yathā tan ettha tan ti nipātamattaṃ, yathā dummati appañño vippalapeyya tathā tvaṃ tucchaṃ abhūtaṃ vippalapasīti.
     Tato Bodhisatto dve gāthā abhāsi:

  Ja_V,1.2(=352).3: Tath'; eva tiṭṭhati sīsaṃ hatthapādā ca vāladhi,
                    sotā tath'; eva tiṭṭhanti, maññe goṇo samuṭṭhahe. || Ja_V:8 ||


  Ja_V,1.2(=352).4: N'; ev'; ayyakassa sīsaṃ vā hatthapādā ca dissare,
                    rudaṃ mattikathūpasmiṃ nanu tvañ ñeva dummatīti. || Ja_V:9 ||


     Tattha tathevā 'ti yathā pubbe ṭhitaṃ tath'; eva tiṭṭhati, maññe ti etesaṃ sīsādīnaṃ tath'; eva ṭhitattā ayaṃ goṇo samuṭṭhaheyyā 'ti maññāmi, nevayyakassā 'ti ayyakassa pana sīsaṃ vā hatthapādā vā na dissanti, piṭṭhipādā vā na dissare ti pi pāṭho, nanu tvaññeva dummatīti ahaṃ tāva sīsādīni passanto evaṃ karomi, tvaṃ pana na kiñci passasi, jhāpitaṭṭhānato aṭṭhīni āharitvā thūpaṃ katvā paridevasi, iti maṃ paṭicca sataguṇena sahassaguṇena tvam eva dummatīti, bhijjanadhammā tāta saṃkhārā bhijjantīti, tattha kā paridevanā ti.


[page 157]
3. Dhonasākhajātaka. (353.) 157
     Taṃ sutvā Bodhitassa pitā "mama putto paṇḍito, idhalokaparalokakiccaṃ jānāti, mama saññāpanatthāya etaṃ kammaṃ akāsīti" cintetvā "tāta Sujāta paṇḍita, ‘sabbe saṃkhārā aniccā'; ti me ñātaṃ, ito paṭṭhāya na socissāmi, pitusokaharaṇaputtena nāma tādisena bhavitabban" ti vatvā puttassa thutiṃ karonto.

  Ja_V,1.2(=352).5: Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
                    vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || Ja_V:10 ||


  Ja_V,1.2(=352).6: Abbahi vata me sallaṃ yam āsi hadayanissitaṃ
                    yo me sokaparetassa pitusokaṃ apānudi. || Ja_V:11 ||


  Ja_V,1.2(=352).7: So 'haṃ abbūḷhasallo smi vītasoko anāvilo,
                    na socāmi na rodāmi tava sutvāna māṇava. (Cfr. Dhp. 96.) || Ja_V:12 ||


  Ja_V,1.2(=352).8: Evaṃ karonti sappaññā ye honti anukampakā,
                    vinivattayanti sokamhā Sujāto pitaraṃ yathā ti. || Ja_V:13 ||


     Tattha nibbāpaye ti nibbāpayi, daran ti sokadarathaṃ Sujāto pitaraṃ yathā ti yathā ma ma putto Sujato maṃ pitaraṃ samānaṃ attano sappaññatāya sokamhā vinivattayi evaṃ aññe pi sappaññā sokamhā vinivattayantīti.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi) "Tadā Sujāto aham evā" 'ti. Sujātajātakaṃ.

                      3. Dhonasākhajātaka.
     Nayidaṃ niccaṃ bhavitabban ti. Idaṃ Satthā Bhaggesu Suṃsumāragiriṃ nissāya Bhesakalāvane viharanto Bodhirājakumāraṃ ārabbha kathesi. Bodhirājakumāro nāma Udenassa putto tasmiṃ kāle Suṃsumāragire vasanto ekaṃ pariyodātasippaṃ vaḍḍhakiṃ pakkosāpetvā aññarājūhi asadisaṃ katvā Kokanadaṃ nāma pāsādaṃ kārāpesi kāretvā ca pana


[page 158]
158 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] "ayaṃ vaddhaki aññassāpi rañño evarūpaṃ pāsādaṃ kāreyyā" 'ti maccharāyanto tassa akkhīni uppāṭesi. Tena tassa akkhīni uppāṭitabhāvo bhikkhusaṃgho pākaṭo jāto. Tasmā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Bodhirājakumāro tathārūpassa vaḍḍhakino akkhīni uppāṭāpesi, aho kakkhalo pharuso sāhasiko" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa kakkhalo pharuso sāhasiko va, na kevalañ ca idān'; eva pubbe p'; esa khattiyasahassānaṃ akkhīni uppāṭāpetvā māretvā tesaṃ maṃsena balikammaṃ kāresīti"
     vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Takkasilāyaṃ disāpāmokkho ācariyo ahosi, Jambudīpatale khattiyamāṇavā ca brāhmaṇamāṇavā ca tass'; eva santike sippaṃ uggaṇhiṃsu. Bārāṇasirañño pi putto Brahmadattakumāro nāma tassa santike tayo vede uggaṇhi. So pana pakatiyā kakkhalo pharuso sāhasiko. Mahāsatto aṅgavijjāvasena tassa kakkhalapharusasāhasikabhāvaṃ ñatvā "tāta tvaṃ kakkhalo pharuso sāhasiko, pharusena nāma laddhaṃ issariyaṃ aciraṭṭhitikaṃ hoti, so issariye vigate bhinnanāvo viya samudde patiṭṭhaṃ na labhati, tasmā mā evarūpo ahosīti" taṃ ovadanto dve gāthā abhāsi:

  Ja_V,1.3(=353).1: Na-y-idaṃ niccaṃ bhavitabbaṃ Brahmadatta
                    khemaṃ subhikkhaṃ suhatā va kāye,
                    atthaccaye mā hu sammūḷho
                    bhinnaplavo sāgarasseva majjhe. || Ja_V:14 ||


  Ja_V,1.3(=353).2: Yāni karoti puriso tāni attani passati (Cfrṣupra vol.II p.202.)
                    kalyāṇakāri kalyāṇaṃ pāpakāri ca pāpakaṃ,
                    yādisaṃ vapate bījaṃ tādisaṃ harate phalan ti. || Ja_V:15 ||



[page 159]
3. Dhonasākhajātaka. (353.) 159
     Tattha suhatāvakāye ti tāta Brahmadatta yad etaṃ khemaṃ vā subhikkhaṃ vā yā vā esā sukhitā kāye idaṃ sabbaṃ imesaṃ sattānaṃ niccaṃ sabbakālam eva na bhavati, idaṃ pana aniccaṃ hutvā abhāvadhammaṃ, atthaccaye ti so tvaṃ aniccatāvasena issariye vigate attano atthassa accayena yathā nāma bhinnaplavo bhinnanāvo manusso sāgaramajjhe patiṭṭhaṃ alabhanto sammūḷho hoti evaṃ mā ahu sammūḷho, tāni attani passatīti tesaṃ kammānaṃ phalaṃ vindanto tāni attani passati nāma.
     So ācariyaṃ vanditvā Bārāṇasiṃ gantvā pitu sippaṃ dassetvā oparajje patiṭṭhāya pitu accayena rajjaṃ pāpuṇi. Tassa Piṅgiyo nāma purohito ahosi kakkhaḷo pharuso. So yasalobhena cintesi: "yan nūnāhaṃ iminā raññā sakala-Jambudīpe sabbarājāno gāhāpeyyaṃ, evaṃ esa ekarājā bhavissati aham pi ekapurohito" ti so rājānaṃ attano kathaṃ gaṇhāpesi. Rājā mahatiyā senāya nikkhamitvā ekassa rañño nagaraṃ rundhitvā taṃ rājānaṃ gaṇhi. Eten'; eva upāyena sakala-Jambudīpe rajjaṃ gahetvā rājasahassaparivuto "Takkasilāya rajjaṃ gahessāmīti" agamāsi. bodhisatto nagaraṃ paṭisaṃkharitvā parehi appadhaṃsiyaṃ akāsi.
Bārāṇasirājāpi Gaṅgātīre mahato nigrodharukkhassa mūle sāṇiṃ parikkhipāpetvā upari vitānaṃ kāretvā sayanaṃ paññāpetvā nivāsaṃ gaṇhi. So Jambudīpatale sahassaṃ rājāno gahetvā yujjhamāno pi Takkasilaṃ gahetuṃ asakkonto purohitaṃ pucchi: "ācariya, mayaṃ ettakehi rājūhi saddhiṃ āgantvā Takkasilaṃ gahetuṃ na sakkoma, kin nu kho kātabban" ti. "Mahārāja rājasahassānaṃ akkhīni uppāṭetvā kucchiṃ phāletvā pañcamadhuramaṃsaṃ ādāya imasmiṃ nigrodhe nibbattadevatāya balikammaṃ katvā antavaṭṭīhi rukkhaṃ parikkhipitvā lohitapañcaṅgulikāni karoma,


[page 160]
160 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] evaṃ no khippam eva jayo bhavissatīti". Rājā "sādhū" ti paṭissutvā antosāṇiyaṃ mahābale malle ṭhapetvā ekamekaṃ rājānaṃ pakkosāpetvā nippīḷanen'; eva visaññikāretvā akkhīni uppāṭetvā māretvā maṃsaṃ ādāya kaḷebarāni Gaṅgāya pavāhetvā vuttappakāraṃ balikammaṃ kāretvā balibheriṃ ākoṭāpetvā yujjhāya gato. Ath'; assa aṭṭālakato eko yakkho āgantvā dakkhiṇaṃ akkhiṃ uppāṭetvā agamāsi. Mahatī vedanā uppajji. So vedanāmatto āgantvā nigrodharukkhamūle paññattasayane uttānako nipajji. Tasmiṃ khaṇe eko gijjho ekaṃ tikhiṇakoṭiṃ aṭṭhiṃ gahetvā tassa rukkhagge nisinno maṃsaṃ khāditvā aṭṭhiṃ vissajjesi, aṭṭhikoṭi āgantvā rañño vāmakkhimhi ayasūlaṃ vipatitvā akkhiṃ bhindi.
Tasmiṃ khaṇe Bodhisattassa vacanaṃ sallakkhesi, so "amhākaṃ ācariyo ‘ime sattā bījānurūpaṃ phalaṃ viya kammānurūpaṃ vipākaṃ anubhontīti'; kathento idaṃ disvā kathesi, maññe" ti vatvā vippalapanto dve gāthā abhāsi:

  Ja_V,1.3(=353).3: Idaṃ tad ācariyavaco
                    Pārāsariyo yad abravi: (Cfrṣupra vol.II. p.202.)
                    māssu tvaṃ akarā pāpaṃ
                    yaṃ taṃ pacchā kataṃ tape. || Ja_V:16 ||


  Ja_V,1.3(=353).4: Ayam eva so Piṅgiya dhonasākho
                    yahiṃ ghātayiṃ khattiyānaṃ sahassaṃ
                    alaṃkate candanasāralitte,
                    tam eva dukkhaṃ paccāgataṃ mamā ti. || Ja_V:17 ||



[page 161]
3. Dhonasākhajātaka. (353.) 161
     Tattha idaṃ tadācariyavaco ti taṃ idaṃ tassa ācariyassa vacanaṃ, Pārāsariyo ti taṃ gottena kitteti, pacchā katan ti yaṃ pāpaṃ tayā kataṃ pacchā taṃ tāpeyya kilameyya taṃ mā karīti ovādaṃ adāsi, aham pan'; assa vacanaṃ na karin ti, ayamevā 'ti nigrodharukkhaṃ dassento vilapati, dhonasākho ti patthaṭasākho, yahiṃ ghātayin ti yamhi rukkhe khattiyasahassaṃ māresiṃ, alaṃkate candanasāralitte ti rājālaṃkārehi alaṃkate candanasāralitte te khattiye sattāhaṃ ghātesiṃ, ayam eva so rukkho, idāni mayhaṃ kiñci parittānaṃ kātuṃ na sakkotīti dīpeti, tameva dukkhan ti yaṃ maya paresaṃ akkhiuppāṭanadukkhaṃ kataṃ idaṃ me tadeva paṭiāgataṃ, idāni no ācariyassa vacanaṃ matthakaṃ pattan ti paridevati.
     So evaṃ paridevamāno aggamahesiṃ anussaritvā

  Ja_V,1.3(=353).5: Sāmā ca kho candanalittagattī
                    laṭṭhīva sobhañjanakassa uggatā,
                    adisvā kālaṃ karissāmi Ubbariṃ,
                    taṃ me tato dukkhataraṃ bhavissatīti || Ja_V:18 ||


gātham āha.
     Tass'; attho: mama bhariyā suvaṇṇasāmā Ubbarī, yathā nāma siggurukkhassa ujū uggatā sākhā mandamāḷuteritā kampamānā sobhati evaṃ itthivilāsaṃ kurumānā sobhati, tam ahaṃ idāni akkhīnaṃ bhinnattā Ubbariṃ adisvā va kālaṃ karissāmīti, tam me tassā adassanaṃ ito maraṇadukkhato pi dukkhataraṃ bhavissatīti.
     So evaṃ vippalapanto yeva maritvā niraye nibbatti, na naṃ issariyaluddho purohito parittānaṃ kātuṃ sakkhi, na attano issariyaṃ laddho, tasmiṃ matamatte yeva balakāyo bhijjitvā palāyi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā corarājā Bodhirājakumāro ahosi, Piṅgiyo Devadatto, disāpāmokkho ācariyo aham evā" 'ti. Dhonasākhajātakaṃ.


[page 162]
162 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)

                      4. Uragajātaka.
     Urago va tacaṃ jiṇṇaṃ ti. Idaṃ Satthā Jetavane viharanto mataputtakakuṭumbikaṃ ārabbha kathesi. Vatthuṃ Matabhariyamatapitikavatthusadisam eva. Idhāpi Satthā tath'; eva tassa nivesanaṃ gantvā taṃ āgantvā vanditvā nisinnaṃ "kiṃ āvuso socasīti" pucchitvā "āma bhante puttassa matakālato paṭṭhāya socāmīti" vutte "āvuso bhijjanadhammaṃ nāma bhijjati, nassanadhammaṃ nassati, tañ ca kho na ekass'; eva nāpi ekasmiṃ yeva gāme, aparimāṇesu pana cakkavālesu tīsu bhavesu amaraṇadhammo nāma n'; atthi, tabbhāven'; eva ṭhātuṃ samattho ekasaṃkhāro pi n'; atthi, sabbe sattā maraṇadhammā, saṃkhārā bhijjanadhammā, porāṇakapaṇḍitāpi putte mate ‘nassanadhammaṃ naṭṭhan'; ti na sociṃsū" 'ti vatvā tena yācito atītaṃ āhari:
Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyā dvāragāmake brāhmaṇakule nibbattitvā kuṭumbaṃ saṇṭhapetvā kasikammena jīvikaṃ kappesi. Tassa putto ca dhītā cā ti dve dārakā ahesuṃ. So puttassa vayappattassa samānakulato kumārikaṃ ānesi. Iti te dāsiyā saddhiṃ cha janā ahesuṃ: Bodhisatto bhariyā putto dhītā suṇisā dāsīti. Te samaggā sammodamānā piyasaṃvāsā ahesuṃ. Bodhisatto sesānaṃ pañcannaṃ evaṃ ovādaṃ deti:
"Tumhe yathāladdhaniyāmena dānaṃ detha sīlaṃ rakkhatha uposathakammaṃ karotha, maraṇasatiṃ bhāvetha tumhākaṃ maraṇabhāvaṃ sallakkhetha, imesaṃ hi sattānaṃ maraṇaṃ dhuvaṃ jīvitaṃ addhuvaṃ, sabbe saṃkhārā aniccā va khayadhammino va, rattiṃ divā ca appamattā hothā" 'ti. Te "sādhū" 'ti ovādaṃ sampaṭicchitvā appamattā maraṇasatiṃ bhāventi. Ath'; ekadivasaṃ Bodhisatto puttena saddhiṃ khettaṃ gantvā kasati.


[page 163]
4. Uragajātaka. (354.) 163
[... content straddling page break has been moved to the page above ...] Putto kacavaraṃ saṃkaḍḍhitvā jhāpesi.
Tassāvidūre ekasmiṃ vammīke āsīviso atthi. Dhūmo tassa akkhīni pahari. So kuddho nikkhamitvā "imaṃ nissāyā" 'ti catasso dāṭhāpi nimujjāpento taṃ ḍasi. So maritvā va pati. Bodhisatto maritvā va patitaṃ disvā goṇe ṭhapetvā āgantvā tassa matabhāvaṃ ñatvā taṃ ukkhipitvā ekasmiṃ rukkhamūle nipajjāpetvā pārupitvā n'; eva rodi na paridevi, "bhijjanadhammaṃ pana bhijjati, maraṇadhammaṃ mataṃ, sabbe saṃkhārā aniccā maraṇanipphattikā" ti aniccabhāvam eva sallakkhetvā kasi. So khettasamīpena gacchantaṃ ekaṃ paṭivissakaṃ purisaṃ disvā "tāta gehaṃ gacchasīti" pucchitvā "āmā" 'ti vutte "tena hi amhākam pi gharaṃ gantvā brāhmaṇiṃ vadeyyāsi: ‘ajja kira pubbe viya dvinnaṃ anāharitvā ekass'; evāhāraṃ āneyyātha, pubbe pi ekikā va dāsī āhāraṃ āharati, ajja pana cattāro pi janā suddhavatthanivatthā gandhapupphahatthā āgaccheyyāthā" 'ti. So "sādhū" 'ti gantvā brāhmaṇiyā tath'; eva kathesi. "Kena tāta idaṃ sāsanaṃ dinnan" ti. "Brāhmaṇena ayye" 'ti. Sā "putto me mato" ti aññāsi. Kampanamattam pi 'ssā nāhosi. Evaṃ subhāvitacittā suddhavatthanivatthā pana gandhapupphahatthā āhāraṃ gāhāpetvā sesehi saddhiṃ khettaṃ agamāsi.
Ekassa pi roditaṃ vā paridevitaṃ vā nāhosi. Bodhisatto puttassa nipannacchāyāyam eva nisīditvā bhuñji. Bhuttāvasāne sabbe pi dārūni uddharitvā taṃ citakaṃ āropetvā gandhapupphehi pūjetvā jhāpesuṃ. Kassaci ekabindum pi assuṃ nāhosi. Sabbe bhāvitamaraṇasatino. Tesaṃ sīlatejena Sakkassāsanaṃ uṇhākāraṃ dassesi. So "ko nu kho maṃ ṭhānā cāvetukāmo"


[page 164]
164 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] ti upadhārento tesaṃ guṇatejena uṇhabhāvaṃ ñatvā pasannamānaso hutvā "mayā etesaṃ santikaṃ gantvā sīhanādaṃ nadāpetvā sīhanādapariyosāne etesaṃ nivesanaṃ sattaratanapuṇṇaṃ katvā āgantuṃ vaṭṭatīti" vegena tattha gantvā āḷāhanapasse ṭhito "kiṃ karothā" 'ti āha.
"Ekaṃ manussaṃ jhāpema sāmīti". "Na tumhe manussaṃ jhāpessatha, ekaṃ pana migaṃ māretvā pacatha, maññe" 'ti.
"N'; atth'; etaṃ sāmi, manussam eva jhāpemā" 'ti. "Tena hi verimanusso vo bhavissatīti". Atha naṃ bodhisatto "orasaputto no sāmi, na veriko" ti āha. "Tena hi vo appiyaputto bhavissatīti". "Atipiyaputto sāmīti". "Atha kasmā na rodasīti". So arodanakāraṇaṃ kathento paṭhamaṃ gātham āha:

  Ja_V,1.4(=354).1: Urago va tacam jiṇṇaṃ (Dhp. p.360; Thiessen, Kisāg. p.41.)
                    hitvā gacchati san tanuṃ
                    evaṃ sarīre nibbhoge
                    pete kālakate sati. || Ja_V:19 ||


  Ja_V,1.4(=354).2: Ḍayhamāno na jānāti
                    ñātīnaṃ paridevitaṃ,
                    tasmā etaṃ na socāmi,
                    gato so tassa yā gatīti. || Ja_V:20 ||


     Tattha san tanun ti attano sarīraṃ, nibbhoge ti jīvitindriyābhāvena bhogarahite, pete ti paralokaṃ paṭigate, kālakate ti katakāle mate ti attho. Idaṃ vuttaṃ hoti: sāmi mama putto yathā nāma urago jiṇṇatacaṃ nivattitvā anolokento anapekho chaḍḍetvā gaccheyya evaṃ attano sarīraṃ chaḍḍetvā gacchati, tassa jīvitindriyarahite sarīre evaṃ nibbhoge tasmiñ ca me putte pete puna paṭigate maraṇakālaṃ katvā ṭhite sati ko rodanena vā paridevitena vā attho, ayaṃ hi yath'; esa sūlehi vijjhitvā ḍayhamāno sukhadukkhaṃ na jānāti evaṃ ñātīnaṃ paridevitaṃ pi na jānāti, tena kāraṇenāhaṃ etaṃ na socāmi, yā tassa attagati taṃ so gato ti.


[page 165]
4. Uragajātaka. (354.) 165
     Sakko Bodhisattassa vacanaṃ sutvā brāhmaṇiṃ pucchi:
"amma tuyhaṃ so kiṃ hotīti". "Dasamāse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā vaḍḍhitaputto me sāmīti". "Amma pitā tāva purisabhāvena mā rodatu, mātuhadayaṃ nāma mudukaṃ hoti, tvaṃ kasmā na rodasīti". Sā arodanakāraṇaṃ kathentī

  Ja_V,1.4(=354).3: Anavhāto tato āgā,
                    ananuññāto ito gato,
                    yathāgato tathā gato,
                    tattha kā paridevanā. || Ja_V:21 ||


  Ja_V,1.4(=354).4: Ḍayhamāno na jānāti
                    ñātīnaṃ paridevitaṃ,
                    tasmā etaṃ na socāmi,
                    gato so tassa yā gatīti || Ja_V:22 ||


gāthadvayam āha.
     Tattha anavhāto ti ayaṃ tāva mayā paralokato anāhuto ayācito, āgā ti amhākaṃ gehaṃ āgato, ito ti ito manussalokato gacchanto pi mayā ananuññāto gato, yathāgato ti āgacchanto yathā attano ruciyā āgato gacchanto pi tath'; eva gato, tatthā 'ti tasmiṃ tassa ito gamane kā paridevanā, ḍayhamāno ti gāthā vuttanayen'; eva veditabbā.
     Sakko brāhmaṇiyā kathaṃ sutvā bhaginiṃ pucchi: "amma tuyh'; eso kiṃ hotīti". "Bhātā me sāmīti". "Amma bhaginiyo nāma bhātusu sasnehā honti, tvaṃ kasmā na rodasīti".
Sāpi arodanakāraṇaṃ kathentī

  Ja_V,1.4(=354).5: Sace rode kisī assaṃ,
                    tassā me kiṃ phalaṃ siyā,
                    ñātimittāsuhajjānaṃ
                    bhiyyo no aratī siyā. || Ja_V:23 ||



[page 166]
166 V. Pañcanipāta. 1. Manikuṇḍalavagga. (36.)

  Ja_V,1.4(=354).6: Ḍayhamāno na jānāti
                    ñātīnaṃ paridevitaṃ,
                    tasmā etaṃ na socāmi,
                    gato so tassa yā gatīti || Ja_V:24 ||


gāthadvayam āha.
     Tattha sace ti yadi ahaṃ bhātari mate rodeyyaṃ kisasarīrā assaṃ, bhātu pana me tappaccayā vaḍḍhi nāma n'; atthīti tassa dasseti, tassā me ti tassā mayhaṃ rodantiyā kiṃ phalaṃ ko ānisaṃso bhaveyya, avaḍḍhi pana paññāyatīti dīpeti, ñātimittāsuhajjānan ti ñātimittasuhajjānaṃ, ayam eva vā pāṭho, bhiyyo no ti ye amhākaṃ ñātimittā ca suhadayā ca tesaṃ adhikatarā arati siyā.
     Sakko bhaginiyā kathaṃ sutvā tassa bhariyaṃ pucchi:
"amma tuyh'; eso kiṃ hotīti". "Pati me sāmīti". "Itthiyo nāma patimhi mate vidhavā honti anāthā, tvaṃ kasmā na rodasīti". Sāpi 'ssa arodanakāraṇaṃ kathentī:

  Ja_V,1.4(=354).7: Yathāpi dārako candaṃ
                    gacchantam anurodati
                    evaṃsampadam ev'; etaṃ
                    yo petam anusocati. || Ja_V:25 ||


  Ja_V,1.4(=354).8: Ḍayhamāno na jānāti
                    ñātīnaṃ paridevitaṃ,
                    tasmā etaṃ na socāmi,
                    gato so tassa yā gatīti || Ja_V:26 ||


dve gāthā āha.
     Tass'; attho: yathā nāma yuttāyuttaṃ labbhanīyālabbhanīyaṃ ajānanto bāladārako mātu ucchaṅge nipanno puṇṇamāsiyaṃ puṇṇacandaṃ ākāse gacchantaṃ disvā amma candaṃ me dehi candaṃ me dehīti punappuna rodati evaṃsampadam ev'; etan ti evaṃnipphattikam eva evaṃ tassa roṇṇaṃ hoti yo petaṃ kālakataṃ anusocati ito pi ca niratthakataraṃ, kiṃkāraṇā: so hi vijjamānaṃ candaṃ anurodati, mayhaṃ pana pati mato, etarahi avijjamāno sūlehi vijjhitvā ḍayhamāno pi na kiñci jānātiti.


[page 167]
4. Uragajātaka. (354.) 167
     Sakko bhariyāya kathaṃ sutvā dāsiṃ pucchi: "amma tuyh'; eso kiṃ hotīti". "Ayyo me sāmīti". "Nūna tvaṃ iminā pīletvā bādhetvā paributtā bhavissasi, tasmā ‘sumato ayan'; ti na rodasīti". "Sāmi mā evaṃ avaca, na ca etaṃ etassa anucchavikaṃ, khantimettānuddayasampanno me ayyaputto ure saṃvaḍḍhitaputto viya ahosīti". "Atha kasmā na rodasīti". Sāpi 'ssa arodanakāraṇaṃ kathentī:

  Ja_V,1.4(=354).9: Yathāpi [brahme9] udakakumbho
                    bhinno appaṭisandhiyo
                    evaṃsampadam ev'; etaṃ
                    yo petam anusocati. || Ja_V:27 ||


  Ja_V,1.4(=354).10: Ḍayhamāno na jānāti
                    ñātīnaṃ paridevitaṃ,
                    tasmā etaṃ na socāmi,
                    gato so tassa yā gatīti || Ja_V:28 ||


gāthadvayam āha.
     Tass'; attho: yathā nāma udakakumbho ukkhippamāno patitvā yathābhinno puna tāni kapālāni paṭipāṭiyā ṭhapetvā saṃvidahitvā paṭipākatiko kātuṃ na sakkā yo petaṃ anusocati tassāpi etaṃ anusocanaṃ evaṃnipphattikaṃ eva hoti matassa jīvāpetuṃ asakkuneyyato, iddhimato vā iddhānubhāvena bhinnaṃ kumbhaṃ sandahitvā udakassa pūretaṃ sakkā bhaveyya, kālakato pana iddhibalena pi na sakkā paṭipākatiko kātun tī, itarā gāthā vuttā yeva.
     Sakko sabbesaṃ dhammakathaṃ sutvā pasīditvā "tumhehi appamattehi maraṇasati bhāvitā, mā tumhe ito paṭṭhāya sahatthena kammaṃ karittha, ahaṃ Sakko devarājā, ahaṃ vo gehe sattaratanāni aparimāṇāni karissami, tumhe dānaṃ detha sīlaṃ rakkhatha uposathaṃ upavasatha,


[page 168]
168 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] appamattā hothā" ti tesaṃ ovādaṃ datvā gehaṃ aparimitaṃdhanaṃ katvā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi) "Tadā dāsī Khujjuttarā ahosi, dhītā Uppalavaṇṇā, putto Rahulo, mātā Khemā, brāhmaṇo pana aham evā" 'ti. Uragajātakaṃ.

                      5. Ghatajātaka.
     Aññe socanti rodantīti. Idaṃ Satthā Jetavane viharanto Kosalarañño amaccaṃ ārabbha kathesi. Vatthuṃ heṭṭhā kathitasadisam eva. Idha pana rājā attano upakārakassa amaccassa mahantaṃ yasaṃ datvā paribhedakānaṃ kathaṃ gahetvā taṃ bandhitvā bandhanāgāre kāresi. So tattha nisinno va sotāpattimaggaṃ nibbattesi. Rājā tassa guṇaṃ sallakkhetvā mocāpesi. So gandhamālaṃ ādāya Satthu santikaṃ gantvā vanditvā nisīdi. Atha naṃ Satthā "anattho kira te uppanno" ti pucchitvā "āma bhante, anatthena pana me attho āgato, sotāpattimaggo nibbattito" ti vutte "na kho upāsaka tvaṃ ñeva anatthena atthaṃ āhari, porāṇakapaṇḍitāpi pana āhariṃsū" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, Ghatakumāro ti 'ssa nāmaṃ kariṃsu. So aparena samayena Takkasiḷāyaṃ uggahitasippo dhammena rajjaṃ kāresi. Tass'; antepure eko amacco dubbhi. Taṃ so paccakkhato ñatvā raṭṭhā pabbājesi. Tadā Sāvatthiyaṃ Vaṃkarājā nāma rajjaṃ kāresi. So tassa santikaṃ gantvā upaṭṭhahitvā heṭṭhāvuttanayen'; eva attano vacanaṃ gaṇhāpetvā Bārāṇasirajjaṃ gaṇhāpesi. So rajjaṃ gahetvā Bodhisattaṃ saṃkhalikāhi bandhāpetvā bandhanāgāraṃ pavesesi. Bodhisatto jhānaṃ nibbattetvā ākāse pallaṃkena nisīdi.


[page 169]
5. Ghatajātaka. (355.) 169
[... content straddling page break has been moved to the page above ...] Vaṃkassa sarīre dāho uṭṭhahi. So gantvā Bodhisattassa suvaṇṇādāsaphullapadumasassirīkaṃ mukhaṃ disvā Bodhisattaṃ pucchanto {paṭhamaṃ} gātham āha:

  Ja_V,1.5(=355).1: Aññe socanti rodanti, añño assumukho jano,
                    pasannamukhavaṇṇo si, kasmā Ghata na socasīti. || Ja_V:29 ||


     Tattha aññe ti taṃ ṭhapetvā sesamanussā.
     Ath'; assa Bodhisatto asocanakāraṇaṃ kathento sesagāthā abhāsi:

  Ja_V,1.5(=355).2: Nābbhatītaharo soko nānāgatasukhāvaho,
                    tasmā Vaṃka na socāmi, n'; atthi soke dutiyyatā. || Ja_V:30 ||


  Ja_V,1.5(=355).3: Socaṃ paṇḍukisīhoti, bhattañ c'; assa na ruccati,
                    amittā sumanā honti sallaviddhassa ruppato. || Ja_V:31 ||


  Ja_V,1.5(=355).4: Gāme vā yadi vāraññe ninne vā yadi vā thale (Dhp.v. 98,121.)
                    na man taṃ āgamissati, evaṃ diṭṭhapado ahaṃ. || Ja_V:32 ||


  Ja_V,1.5(=355).5: Yass'; attā nālam eko sabbakāmarasāharo
                    sabbāpi paṭhavī tassa na sukhaṃ āvahissatīti. || Ja_V:33 ||


     Tattha nābbhatītaharo ti na abbhatītāhāro ayam eva vā pāṭho, soko nāma abbhatītaṃ atikkantaṃ niruddhaṃ atthaṃ puna nāharati, dutiyyatā ti sāhāyatā, atītāharaṇena vā anāgatavahanena vā soko nāma kassaci sahāyo na hoti, tenāpi kāraṇenāhaṃ na socāmīti vadati, socan ti socanto, sallaviddhassa ruppato ti sokasallena viddhassa ten'; eva ghaṭiyamānassa, diṭṭhā vata no paccatthikassa piṭṭhīti amittā sumanā hontīti attho, na man taṃ āgamissatīti samma Vaṃkarāja etesu gāmādisu yattha katthaci ṭhitaṃ sattaṃ paṇḍukisabhāvādikaṃ sokamūlakaṃ vyasanaṃ taṃ na āgamissati, evaṃ diṭṭhapado ti yathā taṃ vyasanaṃ nāgacchati evaṃ mayā jhānapadaṃ diṭṭhaṃ, aṭṭhalokadhamman ti pi vadanti yeva,


[page 170]
170 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] pāḷiyaṃ pana na man taṃ nāgamissatīti likhitaṃ taṃ aṭṭhakathāya n'; atthi, pariyosānagāthāya icchitapatthitaṭṭhena sātasukhasaṃkhātaṃ sabbaṃ kāmarasaṃ āharatīti sabbakāmarasāhāro, idaṃ vuttaṃ hoti: yassa rañño pahāya aññasahāye attā va eko sabbakāmarasāvaho nālaṃ sabbaṃ jhānasukhasaṃkhātaṃ kāmarasaṃ āharituṃ asamattho tassa rañño sabbāpi paṭhavi na sukhaṃ āvahissati, kāmāturassa hi sukhaṃ nāma n'; atthi, kilesadaratharahitaṃ pana jhānasukhaṃ āharituṃ yass'; attā samattho so rājā sukhito ti, yo pan'; etāya gāthāya yassatthā nālam eko ti pāṭho tass'; attho na dissati.
     Iti Vaṃko imā catasso gāthā sutvā Bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā pakkāmi. Mahāsatto pi rajjaṃ amaccānaṃ niyyādetvā Himavantapadesaṃ gantvā pabbajitvā aparihīnajjhāno Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Vaṃkarājā Ānando ahosi, Ghatarājā aham evā" 'ti. Ghatajātakaṃ.

                      6. Kāraṇḍiyajātaka.
     Eko araññe ti. Idaṃ Satthā Jetavane viharanto dhammasenāpatiṃ ārabbha kathesi. Thero kira āgacchantānaṃ dussīlānaṃ migaluddakamacchabandhādīnaṃ diṭṭhadiṭṭhānaṃ ñeva "sīlaṃ gaṇhathā" 'ti sīlaṃ deti. Te therassa garubhāvena tassa kathaṃ bhindituṃ asakkontā sīlaṃ gaṇhanti gahetvā pana na rakkhanti attano kammam eva karonti. Thero saddhivihārike āmantetvā "āvuso ime manussā mama santike sīlaṃ gaṇhiṃsu na pana rakkhantīti" āha.


[page 171]
6. Kāraṇḍiyajātaka. (356.) 171
[... content straddling page break has been moved to the page above ...] "Bhante tumhe etesaṃ aruciyā sīlaṃ detha, ete tumhākaṃ kathaṃ bhindituṃ asakkontā gaṇhanti, tumhe ito paṭṭhāya evarūpānaṃ sīlaṃ mā daditthā" 'ti. Thero anattamano ahosi. Taṃ pavattiṃ sutvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Sāriputtatthero kira diṭṭhadiṭṭhānaṃ yeva sīlaṃ detīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa diṭhadiṭṭhānaṃ ayācantānam eva sīlaṃ detīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto, so Takkasilāya disāpāmokkhassācariyassa jeṭṭhantevāsiko ahosi.
Tadā so ācariyo diṭṭhadiṭṭhānaṃ kevaṭṭādīnaṃ ayācantānaṃ yeva "sīlaṃ gaṇhatha, sīlaṃ gaṇhathā" 'ti sīlaṃ deti, gahetvāpi na rakkhanti. Ācariyo tam atthaṃ antevāsikānaṃ ārocesi. Antevāsikā "bhante tumhe etesaṃ aruciyā detha, tasmā bhindanti, ito dāni paṭṭhāya yācantānaṃ ñeva dadeyyātha mā ayācantānan" ti. So vippaṭisārī ahosi, evaṃ sante pi diṭṭhadiṭṭhānaṃ sīlaṃ deti yeva. Ath'; ekadivasaṃ ekasmā gāmā manussā āgantvā brāhmaṇavācanakatthāya ācariyaṃ nimantayiṃsu. So Kāraṇḍiyaṃ māṇavaṃ pakkositvā "tāta, ahaṃ na gacchāmi, tvaṃ ime pañcasate māṇave gahetvā tattha gantvā vācanakāni paṭicchitvā amhākaṃ dinnakoṭṭhāsaṃ āharā" 'ti pesesi. So gantvā paṭinivattanto antarāmagge ekaṃ kandaraṃ disvā cintesi: "amhākaṃ ācariyo diṭṭhadiṭṭhānaṃ ayācito va sīlaṃ deti, ito dāni paṭṭhāya yathā yācantānaṃ ñeva deti tathā naṃ karissāmīti" so tesu māṇavesu sukhanisinnesu uṭṭhāya mahantaṃ silaṃ ukkhipitvā kandarāya khipi puna pi puna pi khipi yeva.


[page 172]
172 V. Pañcanipāta 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] Atha naṃ te māṇavā uṭṭhāya "ācariya kiṃ karosīti" āhaṃsu. So na kiñci kathesi. Te vegena gantvā ācariyassārocesuṃ. Ācariyo āgantvā tena saddhiṃ sallapaṇto paṭhamaṃ gātham āha:

  Ja_V,1.6(=356).1: Eko araññe girikandarāya
                    paggayha paggayha silaṃ pavecchasi
                    punappunaṃ santaramānarūpo,
                    Kāraṇḍiya ko nu tava idh'; attho ti. || Ja_V:34 ||


     Tattha ko nu tava idhatto ti ko nu tava idha kandarāya silākhipanena attho.
     So tassa vacanaṃ sutvā ācariyaṃ bodhetukāmo dutiyaṃ gātham āha:

  Ja_V,1.6(=356).2: Ahaṃ h'; imaṃ sāgarasevitantaṃ
                    samaṃ karissāmi yathāpi pāṇiṃ
                    vikiriya sānūni ca pabbatāni ca,
                    tasmā silaṃ dariyā pakkhipāmīti. || Ja_V:35 ||


     Tattha ahaṃ himan ti ahaṃ hi imaṃ mahāpaṭhaviṃ, sāgarasevitantan ti sāgarehi sevitaṃ caturantaṃ, yathāpi pāṇin ti hatthatalaṃ viya samaṃ karissāmi, vikiriyā ti vikiritvā, sānūni ca pabbatāni cā 'ti paṃsupabbate ca silāpabbate ca.
     Taṃ sutvā brāhmaṇo tatiyaṃ gātham aha:

  Ja_V,1.6(=356).3: Na imaṃ mahiṃ arahati pāṇikappaṃ
                    samaṃ manusso karaṇāya-m-eko,
                    maññām': imañ ñeva dariṃ jigiṃsaṃ
                    Kārandiya hāhasi jīvalokan ti. || Ja_V:36 ||



[page 173]
6. Kāraṇḍiyajātaka. (356.) 173
     Tattha karaṇāyameko ti kāraṇāya eko, eko kātuṃ na sakkotīti dīpeti, maññāmimaññeva dariṃ jigiṃsan ti ahaṃ maññāmi tiṭṭhatu paṭhavi imaṃ ñeva ekaṃ dariṃ jigiṃsaṃ pūraṇatthāya vāyamanto silaṃ pariyesanto upāyaṃ vicinanto va tvaṃ imaṃ jīvalokaṃ hāhasi jahissasi, marissasīti attho.
     Taṃ sutvā māṇavo catutthaṃ gātham āha:

  Ja_V,1.6(=356).4: Sace ayam bhūtadharaṃ na sattho
                    samaṃ manusso karaṇāya-m-eko
                    evam eva tvaṃ brahme ime manusse
                    nānādiṭṭhike nānāyissasi te ti. || Ja_V:37 ||


     Tass'; attho: sace ayaṃ eko manusso imaṃ bhūtadharaṃ mahāpaṭhaviṃ samaṃ kātuṃ na sattho na samattho evam eva tvaṃ ime dussīle manusse nānādiṭṭhike nānayissasi ne evaṃ sīlaṃ gaṇhatha sīlaṃ gaṇhathā 'ti vadanto attano vasaṃ na ānayissasi, paṇḍitapuriso yeva hi pāṇātipātaṃ akusalo ti gaṇhati, saṃsāramocakādayo pan'; ettha kusalasaññino ne taṃ kathaṃ ānayissasi, tasmā diṭṭhadiṭṭhānaṃ sīlaṃ adatvā yācantānaṃ ñeva dehīti.
     Taṃ sutvā ācariyo yuttaṃ vadati. Kāraṇḍiko idāni "na evaṃ karissāmīti" attano viruddhabhāvaṃ ñatvā pañcamaṃ gātham āha:

  Ja_V,1.6(=356).5: Saṃkhittarūpena bhavaṃ mam'; atthaṃ
                    akkhāsi Kāraṇḍiya evam etaṃ:
                    yathā na sakkā paṭhavī samāyaṃ
                    kātuṃ manussena tathā manussā ti. || Ja_V:38 ||


     Tattha samāyan ti samā ayaṃ.
     Evaṃ ācariyo māṇavassa thutiṃ akāsi. So pi naṃ bodhetvā gharaṃ nesi.


[page 174]
174 V. Pañcanipāta. 1. Maṇikuṇḍalavagga (36.)
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā brāhmaṇo Sāriputto ahosi, Kāraṇḍiyamāṇavo pana aham evā" 'ti.
Kāraṇḍiyajātakaṃ.

                      7. Laṭukikajātaka.
     Vandāmi taṃ kuñjara saṭṭhihāyanan ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi, Ekasmiṃ hi divase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto kakkhalo pharuso sāhasiko, sattesu karuṇāmattakam pi 'ssa n'; atthīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'
     eva pubbe p'; esa nikkaruṇo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto hatthiyoniyaṃ nibbattitvā vayappatto pāsādiko mahākāyo asītisahassavāraṇaparivāro yūthapati hutvā Himavantapadese vihāsi. Tadā ekā laṭukikā sakuṇikā hatthīnaṃ vicaraṇaṭṭhāne aṇḍāni nikkhipi. Tāni pariṇatāni bhinditvā sakuṇapotakā nikkhamiṃsu. Tesu avirūḷhapakkhesu uppatituṃ asakkontesu yeva Mahāsatto asītisahassavāraṇaparivuto gocarāya caranto taṃ padesaṃ sampatto. Taṃ disvā laṭukikā cintesi: "ayaṃ hatthirājā mama potake madditvā māressati, handa naṃ puttakānaṃ parittānatthāya dhammikaṃ rakkhaṃ yācāmīti" sā ubho pakkhe ekato katvā tassa purato ṭhatvā paṭhamaṃ gātham āha:

  Ja_V,1.7(=357).1: Vandāmi taṃ kuñjara saṭṭhihāyanaṃ
                    āraññakaṃ yūthapatiṃ yasassiṃ,
                    pakkhehi taṃ pañjalikaṃ karomi:
                    mā me vadhī puttake dubbalāyā 'ti. || Ja_V:39 ||



[page 175]
7. Laṭukikajātaka. (357.) 175
     Tattha saṭṭhihāyanan ti saṭṭhivassakāle hāyanabalaṃ, yasassin ti parivārasampannaṃ, pakkhehi taṃ pañjalikan ti ahaṃ pakkhehi tava añjalikaṃ karomīti attho.
     Mahāsatto "mā cintayi laṭukike, ahan te puttake rakkhissan" ti sakuṇapotakānaṃ upari gantvā asītiyā hatthisahassesu gatesu laṭukikaṃ āmantetvā "amhākaṃ pacchato eko ekacārikahatthi āgacchati, so amhākaṃ vacanaṃ na karissati, tasmiṃ āgate taṃ pi yācitvā puttakānaṃ sotthibhāvaṃ kareyyāsīti" vatvā pakkāmi. Sāpi tassa paccuggamanaṃ katvā ubhohi pakkhehi añjaliṃ katvā dutiyaṃ gātham āha:

  Ja_V,1.7(=357).2: Vandāmi taṃ kuñjara ekacāriṃ
                    āraññakaṃ pabbatasānugocaraṃ,
                    pakkhehi taṃ pañjalikaṃ karomi:
                    mā me vadhī puttake dubbalāyā 'ti. || Ja_V:40 ||


     Tattha pabbatasānugocaran ti ghanaselapabbatesu ca paṃsupabbatesu ca gocaraṃ gaṇhantaṃ.
     So tassa vacanaṃ sutvā tatiyaṃ gātham āha:

  Ja_V,1.7(=357).3: Vadhissāmi te laṭukike puttakāni,
                    kim me tuvaṃ kāhasi dubbalāsi,
                    sataṃ sahassāni pi tādisīnaṃ
                    vāmena pādena papothayeyyan ti. || Ja_V:41 ||


     Tattha vadhissāmi te ti tvaṃ kasmā mama caraṇamagge puttakāni ṭhapesi, yasmā ṭhapesi tasmā vadhissāmi te puttakānīti āha, kimme tuvaṃ kāhasī ti mayhaṃ mahāthāmassa tvaṃ dubbalā kiṃ karissasi, papothayeyyan ti ahaṃ hi tādisānaṃ pakkhīnaṃ satasahassānam satasahassam pi vāmena pādena saṃcuṇṇeyyaṃ, dakkhiṇena pana kathā va n'; atthīti.


[page 176]
176 V. Pañcanipāta. 1. Maṇikaṇḍalavagga. (36.)
     Evañ ca pana vatvā so tassā puttake pādena saṃcuṇṇetvā muttena pavāhetvā nadanto pakkāmi. Laṭukikā rukkhasākhāya nisīditvā "idāni tvaṃ nadanto gaccha, katipāhen'; eva me kiriyaṃ passissasi, kāyabalato ñāṇabalassa mahantatarabhāvaṃ na jānāsi, bho jānāpessāmi tan" ti taṃ santajjayamānā catutthaṃ gātham āha:

  Ja_V,1.7(=357).4: Na h'; eva sabbattha balena kiccaṃ,
                    balaṃ hi bālassa vadhāya hoti,
                    karissāmi te nāgarājā anatthaṃ
                    yo me vadhī puttake dubbalāyā 'ti. || Ja_V:42 ||


     Tattha balenā 'ti kāyabalena, anatthan ti avaḍḍhiṃ, yo me ti yo tvaṃ mama dubbalāya puttake vadhi ghātesīti.
     Evaṃ vatvā katipāhaṃ ekaṃ kākaṃ upaṭṭhahitvā tena tuṭṭhena "kin te karomīti" vuttā "sāmi aññaṃ me kātabbaṃ n'; atthi etassa pana ekacārivāraṇassa tuṇḍena paharitvā tumhehi akkhīni bhinnāni paccāsiṃsāmīti" āha. Sā tena "sādhū" 'ti sampaṭicchite ekaṃ nīlamakkhikaṃ upaṭṭhahi, tāya pi "kin te karomīti" vuttā "iminā kākena ekacārivāraṇassa akkhīsu bhinnesu tumhehi tattha āsāṭikaṃ pātitaṃ icchāmīti" vatvā tāya pi "sādhū" 'ti vutte ekaṃ maṇḍūkaṃ upaṭṭhahitvā tena "kiṃ karomīti" vuttā "yadā esa ekacārivāraṇo andho hutvā pānīyaṃ pariyesati tadā pabbatamatthake ṭhitā saddaṃ katvā etasmiṃ pabbatamatthakaṃ abhirūḷhe otaritvā papāte saddaṃ kareyyātha, ettakaṃ ahaṃ tumhākaṃ santikā paccāsiṃsāmīti" āha. So pi tassā vacanaṃ sutvā "sādhū" 'ti sampaṭicchi. Ath'; ekadivasaṃ kāko vāraṇassa dve pi akkhīni tuṇḍena bhindi makkhikā āsāṭikaṃ pātesi.


[page 177]
8. Culladhammapalajātaka. (358.) 177
[... content straddling page break has been moved to the page above ...] So puḷavehi khajjanto vedanamatto pipāsāya abhibhūto pānīyaṃ pariyesamāno vicari. Tasmiṃ kāle maṇḍūko pabbatamatthake ṭhatvā saddam akāsi. Vāraṇo "ettha pānīyaṃ bhavissatīti" pabbataṃ abhirūhi. Atha maṇḍūko otaritvā papāte ṭhatvā saddam akāsi. Vāraṇo "ettha pānīyaṃ bhavissatīti" papātābhimukho gacchanto pavaṭṭetvā pabbatapāde patitvā jīvitakkhayaṃ pāpuṇi. Laṭukikā tassa matabhavaṃ ñatvā "diṭṭhā me paccāmittassa piṭṭhīti" haṭṭhatuṭṭhā tassa khandhe caṃkamitvā yathākammaṃ gatā.
     Satthā "na bhikkhave kenaci saddhiṃ veraṃ nāma kātabbaṃ, evaṃbalasampannaṃ nāma vāraṇaṃ ime cattāro janā ekato hutvā jīvitakkhayaṃ pāpesun" ti

  Ja_V,1.7(=357).5: Kākañ ca passa laṭukikaṃ maṇḍūkaṃ nīlamakkhikaṃ,
                    ete nāgaṃ aghātesuṃ, passa verassa verinaṃ,
                    tasmā hi veraṃ na kayirātha api yena ca kenacīti || Ja_V:43 ||


imaṃ abhisambuddhagāthaṃ vatvā jātakaṃ samodhānesi:
     Tattha passā ti aniyāmitālapanam etaṃ, bhikkhū pana sandhāya vuttattā passathā bhikkhave ti vuttaṃ hoti, ete ti ete cattāro ekato hutvā, aghātesun ti vadhiṃsu, passa verassa verinan ti passatha verikānaṃ verassa gatin ti attho.
     "Tadā ekacārihatthi Devadatto ahosi, yūthapati pana aham evā" 'ti. Laṭukikajātakaṃ.

                      8. Culladhammapālajātaka.
     Ahameva dūsiyā bhūnahatā ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Aññesu jātakesu Devadatto Bodhisattassa tāsamattam pi kātuṃ nāsakkhi, imasmiṃ pana Culladhammapālajātake Bodhisattassa sattamāsikakāle hatthapāde ca sīsañ ca chindāpetvā asimālaṃ nāma kāresi,


[page 178]
178 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] Daddarajātake gīvaṃ valitvā māretvā uddhane maṃsaṃ pacitvā khādi, Khantivādijātake dvīhi kasāpahārasahassehi tāḷāpetvā hatthapāde ca kaṇṇanāsañ ca chedāpetvā jaṭāsu gahetvā kaḍḍhāpetvā uttānakaṃ nipajjāpetvā udare pādena paharitvā gato, Bodhisatto taṃ divasam eva jīvitakkhayaṃ pāpuṇi, Cullanandakajātake pi Vevaṭiyakapijātake pi mārāpesi yeva, evam esa dīgharattaṃ vadhāya parisakkanto Buddhakāle pi parisakki yeva. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto Buddhānaṃ maraṇattham eva upāyaṃ karoti, ‘Sammāsambuddhaṃ mārāpessāmīti'; dhanuggahe payojesi silaṃ pavijjhi Nālāgiriṃ vissajjāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa mayhaṃ vadhāya parisakkat'; eva, idāni pana tāsamattam pi kātuṃ na sakkoti, pubbe maṃ Dhammapālakumārakāle attano puttaṃ samānaṃ jīvitakkhayaṃ pāpetvā asimālaṃ nāma kāresīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Mahāpatāpe nāma rajjaṃ kārente Bodhisatto tassa aggamahesiyā Candādeviyā kucchimhi nibbatti.
Dhammapālo ti 'ssa nāmaṃ kariṃsu. Tam enaṃ sattamāsikakāle mātā gandhodakena nahāpetvā alaṃkaritvā kīḷāpayamānā nisinnā. Rājā tassā vasanaṭṭhānaṃ agamāsi. Sā puttaṃ kīḷāpayamānā puttasinehena samappitā hutvā rājānaṃ passitvāpi na uṭṭhahi. So cintesi: "ayaṃ idān'; eva tāva puttaṃ nissāya mānaṃ karoti maṃ kismiñci na maññati, putte pana vaḍḍhante mayi manusso ti pi saññaṃ na karissati, idān'; eva naṃ ghātessāmīti" so nivattetvā rājāsane nisīditvā "attano vidhānena āgacchatū" 'ti coraghātakaṃ pakkosāpesi. So kāsāyavatthanivattho rattamālādharo parasuṃ aṃse ṭhapetvā upadhānaghaṭikaṃ ādāya āgantvā rājānaṃ vanditvā


[page 179]
8. Culladhammapālajātaka. (358.) 179
[... content straddling page break has been moved to the page above ...] "kiṃ karomi devā" 'ti aṭṭhāsi. "Deviyā sirigabbhaṃ gantvā Dhammapālaṃ ānehīti". Devī pi rañño kujjhitvā nivattanabhāvaṃ ñatvā Bodhisattaṃ ure nipajjāpetvā rodamānā nisīdi. Coraghātako gantvā taṃ piṭṭhiyaṃ paharitvā hatthato kumāraṃ acchinditvā ādāya rañño santikaṃ āgantvā "kiṃ karomi devā" 'ti āha. Rājā "ekaṃ phalakaṃ āharāpetvā purato nikkhipāpetvā idha naṃ nipajjāpehīti" āha. So tathā akāsi. Candādevī pi puttassa pacchato va paridevamānā āgaṃchi. Puna coraghātako "kiṃ karomi devā" 'ti āha. "Dhammapālassa hatthe chindā" 'ti. Candā devī "mahārāja mama putto sattamāsiko bālako na kiñci jānāti, n'; atth'; etassa doso, doso pana honto mayi bhaveyya, tasmā mayhaṃ hatthe chindāpehīti" imam atthaṃ pakāsentī paṭhamaṃ gātham āha:

  Ja_V,1.8(=358).1: Aham eva dūsiyā bhūnahatā rañño Mahāpatāpassa,
                    pamuñcantu Dhammapālaṃ, hatthe me deva chedehīti. || Ja_V:44 ||


     Tattha dūsiyā ti dūsikā, tumhe disvā anuṭṭhahamānā dosakārikā ti attho, dūsikā ti pi pāṭho ayam ev'; attho, bhūnahatā ti hatabhūnā hatavaḍḍhīti attho, rañño ti idaṃ dūsiyā ti padena yojetabbaṃ, ahaṃ rañño Mahāpatāpassa aparādhakārikā na kumāro, tasmā niraparādhaṃ etaṃ bālakaṃ muñcantu Dhammapālaṃ, sace hi hatthe chedāpetukāmo dosakārikāya hatthe me deva chedehīti, ayam ettha attho.
     Rājā coraghātakaṃ olokesi. "Kiṃ karomi devā" 'ti. "Papañcaṃ akatvā hatthe chindā" 'ti. Tasmiṃ khaṇe coraghātako tikhiṇaparasuṃ gahetvā kumārassa taruṇavaṃsakaḷīre viya dve hatthe chindi.


[page 180]
180 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] So hatthesu chijjamānesu n'; eva rodi na paridevi, khantiñ ca mettañ ca purecārikaṃ katvā adhivāsesi. Candā pana devī chinnahatthakoṭiṃ ucchaṅge katvā lohitalittā paridevamānā vicarati. Puna coraghātako "kiṃ karomi devā" 'ti pucchi. "Dve pi pāde chindā" 'ti.
Taṃ sutvā Candā dutiyaṃ gātham āha:

  Ja_V,1.8(=358).2: Aham eva dūsiyā bhūnahatā rañño Mahāpatāpassa,
                    pamuñcantu Dhammapālaṃ, pāde me deva chedehīti. || Ja_V:45 ||


     Tatth'; adhippāyo purimanayen'; eva veditabbo.
     Rājāpi puna coraghātakaṃ āṇāpesi. So ubho pi pāde chindi. Candā devī pāde pi ucchaṅge katvā lohitalittā paridevamānā "sāmi Mahāpatāpa, chinnahatthapādā nāma dārakā mātarā posetabbā honti, ahaṃ bhatiṃ katvā mama puttakaṃ posessāmi, dehi me etan" ti āha. coraghātako "kiṃ deva katā rājāṇā, niṭṭhitaṃ mama kiccan" ti pucchi. "Na tāva niṭṭhitan" ti. "Atha kiṃ karomīti". "Sīsam assa chindā" 'ti.
Tato Candā tatiyaṃ gātham āha:

  Ja_V,1.8(=358).3: Aham eva dūsiyā bhūnahatā rañño Mahāpatāpassa,
                    pamuñcantu Dhammapālaṃ, sīsam me deva chedehīti || Ja_V:46 ||


vatvā ca pana attano sīsaṃ upanesi. Puna coraghātako "kiṃ karomi devā" 'ti pucchi. "Sīsam assa chindā" 'ti. So sīsam assa chinditvā "katā deva rājāṇā" 'ti pucchi. "Na tāva katā" ti. "Atha kiṃ karomīti". "Asituṇḍena naṃ paṭicchitvā asimālaṃ nāma kārohīti". So tassa kalevaraṃ ākāse khipitvā asituṇḍena paṭicchitvā asimālaṃ nāma katvā mahātale vippakiri. Candā Bodhisattassa maṃsaṃ ucchaṅge katvā mahātale paridevamānā


[page 181]
8. Cūladhammapālajātaka. (358.) 181

  Ja_V,1.8(=358).4: Na ha nūn'; imassa rañño mittāmaccā ca vijjare suhadā
                    ye na vadanti rājānaṃ: mā ghātayi orasaṃ puttaṃ: || Ja_V:47 ||


  Ja_V,1.8(=358).5: Na ha nūn'; imassa rañño mittā ñātī ca vijjare suhadā
                    ye na vadanti rājānaṃ: mā ghātayi atrajaṃ puttan ti || Ja_V:48 ||


imā gāthā abhāsi.
     Tattha mittāmaccā ca vijjare sahadā ti nūna assa rañño nātidaḷhamittā vā sabbakiccesu sahabhāvino amaccā vā muduhadayatāya suhadā vā keci na vijjanti, ye na vadantīti ye adhunā imaṃ rājānaṃ āgantvā attano piyaputtaṃ mā ghātayīti na vadanti imaṃ rājānaṃ na paṭisedhenti te n'; atthi yevā" 'ti maññe, dutiyagāthāya ñātīti ñātakā.
     Imā ca pana dve gāthā vatvā Candā devī ubhohi hatthehi hadayamaṃsaṃ dhārayamānā tatiyaṃ gātham āha

  Ja_V,1.8(=358).6: Candanasārānulittā bāhā chijjanti Dhammapālassa
                    dāyādassa pathavyā, pāṇā me deva rujjhantīti. || Ja_V:49 ||


     Tattha dāyādassa pathavyā ti pitu santakāya cāturantāya paṭhaviyā dāyādassa lohitacandanasārānulittā hatthā chijjanti pādā chijjanti sīsaṃ chijjati, asimālako si kato tava vaṃsaṃ pacchinditvā gato si dānīti evam ādīni vippalapantī evam āha, pāṇā me deva rujjhantīti deva mayham pi imaṃ sokaṃ dhāretuṃ asakkontiyā jīvitaṃ nirujjhatīti.
     Tassā evaṃ paridevamānāya eva ḍayhamāne veḷuvane veḷu viya hadayaṃ phalitaṃ, tatth'; eva jīvitakkhayaṃ pattā. Rājāpi pallaṃke ṭhātuṃ asakkonto mahātale pati, padaraṃ dvidhā chijji, so tato pi bhūmiyaṃ pati. Tato catunahutādhikāni dviyojanasatasahassabahalāpi ghanapaṭhavī tassāguṇaṃ dhāretuṃ asakkontī bhijjitvā vivaram adāsi, avīcito jālā uṭṭhāya kuladattikena kambalena parikkhipantī viya taṃ gahetvā avīcimhi khipi.


[page 182]
182 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] Candāya ca Bodhisattassa ca amaccā sarīrakiccaṃ kariṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Devadatto ahosi, Candā Mahāpajāpatī, Dhammapālakumāro pana aham evā" 'ti. Cūladhammapālajātakaṃ.

                      9. Suvaṇṇamigajātaka.
     Vikkama re mahāmigā 'ti. Idaṃ Satthā Jetavane viharanto Sāvatthiyaṃ ekaṃ kuladhītaraṃ ārabbha kathesi. Sā kira Sāvatthiyaṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakulassa dhītā saddhā pasannā Buddha-māmikā dhammamāmikā saṃghamāmikā ācārasampannā paṇḍitā dānādipuññābhiratā. Taṃ aññaṃ Sāvatthiyam eva samānajātikaṃ micchādiṭṭhikakulaṃ vāresi. Ath'; assā mātāpitaro "amhākaṃ dhītā saddhā pasannā tīṇi ratanāni mamāyati dānādipuññābhiratā, tumhe micchādiṭṭhikā, imissāpi yathāruciyā dānaṃ dātuṃ dhammaṃ vā sotuṃ vihāraṃ vā gantuṃ sīlaṃ vā rakkhituṃ uposathaṃ vā kātuṃ na dassatha, na mayaṃ tumhākaṃ dassāma, attano sadisā micchādiṭṭhikakulā va kumārikaṃ gaṇhathā" 'ti āhaṃsu.
Tehi paṭikkhittā "tumhākaṃ dhītā amhākaṃ gharaṃ gantvā yathādhippāyena sabbam etaṃ karotu, mayaṃ na vāressāma, detha no etan" ti vatvā "tena hi gaṇhathā" 'ti vuttā bhaddakena nakkhattena maṅgalakiriyaṃ katvā taṃ attano gharaṃ nayiṃsu. Sā vattācārasampannā patidevatā ahosi, sassusasuravattāni katān'; eva honti.
Sā ekadivasaṃ sāmikaṃ āha: "icchām'; ahaṃ ayyaputta amhākaṃ kulūpakattherānaṃ dānam dātun" ti. "Sādhu bhadde yathājjhāsayena dānaṃ dehīti". Sā ekadivasaṃ there nimantāpetvā mahāsakkāraṃ katvā paṇītabhojanena bhojetvā ekamantaṃ nisīditvā "bhante imaṃ kulaṃ micchādiṭṭhikaṃ assaddhaṃ, tiṇṇaṃ ratanānaṃ guṇaṃ na jānāti, sādhu ayyā yāva imaṃ kulaṃ tiṇṇaṃ ratanānaṃ guṇaṃ jānāti tāva idh'; eva bhikkhaṃ gaṇhathā" 'ti āha. Therā adhivāsetvā tattha nibaddhaṃ bhuñjanti. Puna sāmikaṃ āha: "ayyaputta therā idh'; eva nibaddhaṃ āgacchanti,


[page 183]
9. Suvaṇṇamigajātaka. (359.) 183
[... content straddling page break has been moved to the page above ...] kiṃkāraṇā tumhe na passathā" ti. Taṃ sutvā "sādhu passissāmīti" vutte sā punadivase therānaṃ bhattakiccapariyosāne tassa ārocesi. So upasaṃkamitvā therehi saddhiṃ paṭisanthāraṃ katvā ekamantaṃ nisīdi. Ath'; assa dhammasenāpati dhammakathaṃ kathesi. So therassa dhammakathāya c'; eva iriyāpathe ca pasīditvā tato paṭṭhāya therānaṃ nisīdanāsanaṃ paññāpeti pānīyañ ca parissāveti, antarabhatte dhammakathaṃ suṇāti. Tassāparabhāge micchādiṭṭhi bhijji. Ath'; ekadivasaṃ thero tesaṃ dvinnam pi dhammakathaṃ kathento saccāni pakāsesi, saccapariyosāne ubho pi sotāpattiphale patiṭṭhahiṃsu. Tato paṭṭhāya tassa mātāpitaro ādiṃ katvā antamaso dāsakammakarāpi sabbe pi micchādiṭṭhiṃ bhinditvā buddhadhammasaṃghamāmakā yeva jātā.
Ath'; ekadivasaṃ sā dārikā attano sāmikaṃ āha: "ayyaputta, kiṃ me gharāvāsena, icchām'; ahaṃ pabbajitun" ti. So "sādhu bhadde, aham pi pabbajissāmīti" mahantena parivārena taṃ bhikkhunipassayaṃ netvā pabbājetvā sayam pi Satthāraṃ upasaṃkamitvā pabbajjaṃ yāci. Taṃ Satthā pabbājesi, pacchā upasampādesi. Te ubho pi vipassitvā nacirass'; eva arahattaṃ pāpuṇiṃsu. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asukā nāma daharabhikkhunī attano c'; eva paccayā jātā sāmikassa ca, ubho pi pabbajitvā vipassitvā arahattaṃ pāpuṇiṃsū" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva tāva esā sāmikaṃ rāgapāsā mocesi, pubbe p'; esā porāṇakapaṇḍite pana maraṇapāsā mocesīti" vatvā tuṇhī ahosi, tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavante migayoniyaṃ nibbattitvā vayappatto abhirūpo ahosi pāsādiko suvaṇṇavaṇṇo lākhāparikammakatehi viya hatthapādehi rajatadāmasadisehi visāṇehi maṇiguḷapaṭibhāgehi akkhīhi rattakambalabheṇḍusadisena mukhena ca samannāgato.


[page 184]
184 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] Bhariyāpi 'ssa migī, sāpi abhirūpā ahosi. Te samaggā sammodamānā vasiṃsu. Asītisahassavicittamigā Bodhisattaṃ upaṭṭhahiṃsu. Tesu evaṃ vasantesu eko migaluddako migavīthisu pāsaṃ oḍḍesi. Ath'; ekadivasaṃ Bodhisatto migānaṃ purato gacchanto pādena pāse bandhitvā "chindissāmīti" ākaḍḍhi cammaṃ chindi, puna ākaḍḍhi maṃsaṃ chindi, puna ākaḍḍhi nahāruṃ chindi, pāso aṭṭhiṃ āhacca aṭṭhāsi. So pāsaṃ chindituṃ asakkonto maraṇabhayena tajjito baddharāvaṃ ravi. Taṃ sutvā bhītā migagaṇā palāyiṃsu. Bhariyā pan'; assa palāyitvā migānaṃ antaraṃ olokentī Bodhisattaṃ adisvā "imaṃ bhayaṃ mayhaṃ sāmikassa uppannaṃ bhavissatīti" vegena tassa santikaṃ gantvā assumukhī rodamānā "sāmi tvaṃ hi mahabbalo, kiṃ esa pāsaṃ sandhāretuṃ na sakkhissasi, vegaṃ janetvā chindāhi nan" ti tassa ussāhaṃ janentī paṭhamaṃ gātham āha:

  Ja_V,1.9(=359).1: Vikkama re mahāmiga, vikkama re haripada,
                    chinda vārattikaṃ pāsaṃ, nāhaṃ ekā vane rame ti. || Ja_V:50 ||


     Tattha vikkamā 'ti parakkama ākaḍḍhā 'ti attho, re ti āmantaṇe nipāto, haripadā 'ti tassa pādato paṭṭhāya sakalasarīraṃ suvaṇṇavaṇṇattā, ayaṃ pana gāraven'; evam āha, nāhaṃ ekā vane rame ti ahaṃ tava vinā ekikā hutvā vane na ramissāmi, tiṇodakaṃ pana aggahetvā sussitvā marissāmīti dasseti.


[page 185]
9. Suvaṇṇamigajātaka. (359.) 185
     Taṃ sutvā Bodhisatto dutiyaṃ gātham āha:

  Ja_V,1.9(=359).2: Vikkamāmi na pāremi bhūmiṃ sumhāmi vegasā,
                    daḷho vārattiko pāso pādam me parikantatīti. || Ja_V:51 ||


     Tattha vikkamāmīti bhadde ahaṃ viriyaṃ karomi, na pāremīti pāsaṃ pana chindituṃ na sakkomīti attho, bhūmiṃ sumhāmīti api nu chindeyyan ti pādena bhūmiṃ paharāmi vegena, parikantatīti cammādīni chindanto samantā kantati.
     Atha naṃ migī "sāmi, mā bhāyi, ahaṃ attano balena luddaṃ yācitvā mama jīvitam pi datvā tava jīvitaṃ āharissāmīti" Mahāsattaṃ assāsetvā lohitalittaṃ Bodhisattaṃ pariggahetvā aṭṭhāsi. Luddako pi asiñ ca sattiñ ca gahetvā kappuṭṭhānaggi viya āgacchi. Sā taṃ disvā "sāmi, luddako āgacchati, ahaṃ attano balena tava mocetuṃ karissāmi, tvaṃ mā bhāyīti" migaṃ assāsetvā luddassa paṭipathaṃ gantvā paṭikkamitvā ekamantaṃ ṭhitā taṃ vanditvā "sāmi mama sāmiko suvaṇṇavaṇṇo sīlācārasampanno asītisahassānaṃ migānaṃ rājā" ti Bodhisattassa guṇaṃ kathetvā migarāje ṭhite yeva attano vadhaṃ yācantī tatiyaṃ gātham āha:

  Ja_V,1.9(=359).3: Attharassu palāsāni, asiṃ nibbaha luddaka,
                    paṭhamaṃ maṃ hanitvāna hana pacchā mahāmigan ti. || Ja_V:52 ||


     Tattha palāsānīti maṃsaṃ ṭhapanatthāya palāsapaṇṇāni attharassu, asiṃ nibbahā 'ti asikosato asiṃ nīharā 'ti attho, luddakā 'ti dāruṇakammena jīvitattā tena nāmena ālapati.
     Taṃ sutvā luddo "manussabhūtāpi attano sāmikassa atthāya attano jīvitaṃ na denti atha tiracchānā pageva, kim idan" ti acchariyappatto "ayaṃ manussabhāsāya madhurena sarena katheti,


[page 186]
186 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] ajja imissā ca patino ca jīvitaṃ dammīti" tassā pasannacitto catutthaṃ gātham āha:

  Ja_V,1.9(=359).4: Na me sutaṃ vā diṭṭhaṃ vā bhāsantiṃ mānusiṃ migiṃ,
                    tvañ ca bhadde sukhī hohi eso cāpi mahāmigo ti. || Ja_V:53 ||


     Tattha sutaṃ vā diṭṭhaṃ vā ti mayā ito pubbe evarūpaṃ diṭṭhaṃ vā sutaṃ vā n'; atthi, bhāsantiṃ mānusiṃ migin ti ahaṃ hi ito pubbe mānusivācena bhāsantiṃ migiṃ n'; eva ca addasaṃ nāssosiṃ, yesaṃ pana na me sutaṃ vā diṭṭhaṃ vā bhāsantiṃ mānusiṃ migin ti pāli, tesaṃ yathāpāliṃ eva attho, bhadde ti laṭṭhake paṇḍite upāyakusale, iti taṃ ālapitvā ca pana eso cāpi māhamigo ti dve pi janā sukhā niddukkhā hothā 'ti taṃ sammassāsetvā so luddako Bodhisattassa santikaṃ gantvā vāsiyā cammapāsaṃ chinditvā pāde laggitaṃ pāsaṃ sanikaṃ nīharitvā cammehi cammaṃ maṃsehi maṃsaṃ nahārūhi nahāruṃ paṭipādetvā pādaṃ hatthena parimajji, taṃ khaṇaṃ yeva Mahāsattassa pūritapāramitānubhāvena luddassa mettacittānubhāvena ca migiyā mettadhammānubhāvena ca cammamaṃsanahārūni paṭipāṭiyā saṇṭhahiṃsu, Bodhisatto pi sukhī niddukkho hutvā aṭṭhāsi
     Migī Bodhisattaṃ sukhitaṃ disvā somanassajātā luddassa anumodanaṃ karontī pañcamaṃ gātham āha:

  Ja_V,1.9(=359).5: Evaṃ luddaka nandassu saha sabbehi ñātihi
                    yathāham ajja nandāmi muttaṃ disvā mahāmigan ti. || Ja_V:54 ||


     Bodhisatto ca evaṃ cintesi: "mayhaṃ jīvitañ ca migiyā ca asītisahassamigānañ ca jīvitaṃ iminā luddena dinnaṃ, mayhaṃ avassayo jāto, mayāpi 'ssa avassayena bhavituṃ vaṭṭatīti" attano guṇajeṭṭhakassa bhāvena "dadantassa dātabbaṃ yuttan" ti gocarabhūmiyaṃ diṭṭhaṃ ekaṃ maṇikkhandhaṃ tassā datvā "samma ito paṭṭhāya pāṇātipātādīni mā kari,


[page 187]
10. Sussondijātaka. (360.) 187
[... content straddling page break has been moved to the page above ...] iminā kuṭumbaṃ saṇṭhapetvā puttadāre posento dānasīlādīni puññāni karohīti" tassa ovādaṃ datvā araññaṃ pāvisi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā luddo Channo ahosi, migī ayaṃ daharabhikkhunī, migarājā pana aham evā" 'ti. Suvaṇṇamigajātakaṃ.

                      10. Sussondijātaka.
     Vāti gandho timirānan ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "kiṃ disvā" ti "alaṃkatamātugāman" ti vutte "mātugāmo nām'; eso bhikkhu na sakkā rakkhituṃ, porāṇakapaṇḍitā supaṇṇabhavane katvā rakkhantāpi rakkhituṃ nāsakkhiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīre Bārāṇasiyaṃ Tambarājā nāma rajjaṃ kāresi.
Tassa Sussondī nāma aggamahesī ahosi uttamarūpadharā.
Tadā Bodhisatto supaṇṇayoniyaṃ nibbatti. Tasmiṃ kāle Nāgadīpo Serumadīpo nāma hoti. Bodhisatto tasmiṃ dīpe supaṇṇabhavane vasati. So Bārāṇasiṃ gantvā Tambarājena saddhiṃ mānavavesena jūtaṃ kīḷati. Tassa rūpasampattiṃ disvā "amhākaṃ raññā saddhiṃ evarūpo nāma mānavo jūtaṃ kīḷatīti" Sussondiyā ārocesuṃ. Sā taṃ daṭṭhukāmā hutvā ekadivasaṃ alaṃkaritvā jūtamaṇḍalaṃ āgantvā paricārikānaṃ antare ṭhitā taṃ olokesi.


[page 188]
188 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
[... content straddling page break has been moved to the page above ...] So pi deviṃ olokesi.
Dve pi aññamaññaṃ paṭibaddhacittā ahesuṃ. Supaṇṇarājā attano ānubhāvena nagare vātaṃ samuṭṭhāpesi. Gehapatanabhayena rājanivesanā manussā nikkhamiṃsu. So attano ānubhāvena andhakāraṃ katvā deviṃ gahetvā ākāsena Nāgadīpe attano bhavanaṃ pāvisi. Sussondiyā āgataṭṭhānaṃ vā gataṭṭhānaṃ vā jānantā nāma nāhesuṃ. So tāya saddhiṃ abhiramamāno gantvā raññā saddhiṃ jūtaṃ kīḷati. Rañño pana Saggo nāma gandhabbo atthi. So deviyā gataṭṭhānaṃ ajānanto taṃ gandhabbaṃ āmantetvā "gaccha tāva, sabbaṃ thalajalapathaṃ anuvicaritvā deviyā gataṭṭhānaṃ passā" 'ti uyyojesi. So paribbayaṃ gahetvā dvāragāmato paṭṭhāya vicinanto Bharūkacchaṃ pāpuni. Tadā ca Bharukacchavāṇijā nāvāya Suvaṇṇabhūmim gacchanti. So te upasaṃkamitvā "ahaṃ gandhabbo, nāvāya vetanaṃ khaṇḍetvā tumhākaṃ gandhabbaṃ karissāmi, mam pi nethā" 'ti āha. Te "sādhū" 'ti taṃ āropetvā nāvaṃ vissajjesuṃ. Te sukhapayātāya nāvāya taṃ pakkositvā "gandhabbaṃ no karohīti" āhaṃsu. "Ahaṃ gandhabbaṃ kareyyaṃ, mayi pana gandhabbaṃ karonte macchā calissanti, atha yo nāvā bhijjissatīti". "Mānusamatte gandhabbaṃ karonte macchānaṃ calanaṃ nāma n'; atthi, karohīti". "Tena hi mā mayhaṃ kujjhitthā" 'ti vīṇaṃ mucchetvā tantissarena gītassaraṃ anatikkamanto gandhabbaṃ akāsi. Tena saddena sammattā hutvā macchā caliṃsu. Ath'; eko makaro uppatitvā nāvāya patanto nāvaṃ bhindi. Saggo phalake nipajjitvā yathāvātaṃ gacchanto Nāgadīpe supaṇṇabhavanassa nigrodharukkhassa santikaṃ pāpuṇi. Sussondī pi devī supaṇṇarājassa jūtaṃ kīḷituṃ gatagatakāle vimānā otaritvā velante vicarantī Saggagandhabbaṃ disvā sañjānitvā "kathaṃ āgato sīti" pucchi.


[page 189]
10. Sussondijātaka. (360.) 189
[... content straddling page break has been moved to the page above ...] So sabbaṃ kathesi. "Tena hi mā bhāyīti" taṃ assāsetvā bāhāhi pariggahetvā vimānaṃ āropetvā sayanapiṭṭhe nipajjāpetvā samassatthakāle dibbabhojanaṃ datvā dibbagandhodakena nahāpetvā dibbavatthehi acchādetvā dibbagandhapupphehi alaṃkaritvā puna dibbasayane nipajjāpetvā evaṃ taṃ paṭijaggamānā supaṇṇarañño āgatavelāya paṭicchādetvā gatakāle tena saddhiṃ kilesavasena abhirami.
Tato māsaddhamāsaccayena Bārāṇasi-vāsino vāṇijā dārūdakagahaṇatthāya tasmiṃ dīpe nigrodharukkhamūlaṃ sampattā.
So tehi saddhiṃ nāvaṃ abhiruyha Bārāṇasiṃ gantvā rājānaṃ disvā va tassa jūtakīḷanavelāya vīṇaṃ gahetvā gandhabbaṃ karonto paṭhamaṃ gātham āha:

  Ja_V,1.10(=360).1: Vāti gandho timirānaṃ, kusamuddo va ghosavā,
                    dūre ito pi Sussondī, Tamba kāmā tudanti man ti. || Ja_V:55 ||


     Tattha timirānan ti timirarukkhapupphānaṃ, taṃ kira nigrodhaṃ parivāretvā timirarukkho atthi, te sandhāy'; evaṃ vadati, kusamuddo ti khuddakasamuddo, ghosavā ti mahāravo, tass'; eva nigrodhassa santike samuddaṃ sandhāy'; evam āha, ito hīti imamhā nagarā, Tambā 'ti rājānaṃ ālapati, athavā Tambakāmā ti Tambena kāmitakāmā Tambakāmā nāma, te maṃ hadaye vijjhantīti dīpeti.
     Taṃ sutvā supaṇṇo dutiyaṃ gātham āha:

  Ja_V,1.10(=360).2: Kathaṃ samuddaṃ atari, kathaṃ addakkhi Serumaṃ,
                    kathaṃ tassā ca tuyhañ ca ahū Sagga samāgamo ti. || Ja_V:56 ||


     Tattha Seruman ti Serumadīpaṃ


[page 190]
190 V. Pañcanipāta. 1. Maṇikuṇḍalavagga. (36.)
     Tato Saggo tisso gāthā abhāsi:

  Ja_V,1.10(=360).3: Bharukaccha-payātānaṃ vāṇijānaṃ dhanesinaṃ
                    makarehi bhinnā nāvā, phalaken'; aham aplaviṃ. || Ja_V:57 ||


  Ja_V,1.10(=360).4: Sā maṃ saṇhena mudunā niccaṃ candanagandhinī
                    aṃkena uddharī bhaddā mātā puttaṃ va orasaṃ. || Ja_V:58 ||


  Ja_V,1.10(=360).5: Sā maṃ annena pānena vatthena sayanena ca
                    attanāpi ca mandakkhī, evaṃ Tamba vijānahīti. || Ja_V:59 ||


     Tattha sā maṃ saṇhenā 'ti evaṃ phalakena tīraṃ uttiṇṇaṃ maṃ samuddatīre vicarantī sā disvā mā bhāyīti saṇhena mudunā vacanena samassāsetvā ti attho, aṃkenā 'ti bāhāyugalaṃ idha aṃko ti vuttaṃ, bhaddā ti dassanīyā pāsādikā, sā maṃ annenā 'ti sā maṃ etena annādinā santappesīti attho, attanāpi cā 'ti na kevalaṃ annādīh'; eva attanāpi maṃ abhiramentī santappesīti dīpeti, mandakkhīti mandanayanā mudunā ākārena olokanasīlā ti vuttaṃ hoti, mattakkhīti pi pāṭho madamattehi viya akkhīhi samannāgatā ti attho, evaṃ Tambā 'ti evaṃ Tambarāja jānāhīti.
     Supaṇṇo gandhabbassa kathentass'; eva vippaṭisārī hutvā "ahaṃ supaṇṇabhavane vasanto pi rakkhituṃ nāsakkhiṃ, kiṃ etāya dussīlāyā" 'ti taṃ ānetvā rañño datvā pakkāmi. Tato paṭṭhāya puna nāgañchi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Sacca pariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā rājā Ānando ahosi, supaṇṇarājā pana aham evā" 'ti.
Sussondijātakaṃ. Maṇikuṇḍalavaggo paṭhamo.


[page 191]
1. Vaṇṇārohajātaka. (361.) 191

2. VAṆṆĀROHAVAGGA.

                      1. Vaṇṇārohajātaka.
     Vaṇṇārohenā 'ti. Idaṃ Satthā Jetavane viharanto dve aggasāvake ārabbha kathesi. Ekasmiṃ hi samaye ubho pi mahātherā "imaṃ antovassaṃ suññāgāraṃ anubrūhessāmā" 'ti Satthāraṃ āpucchitvā gaṇaṃ pahāya sayam eva pattacīvaraṃ ādāya Jetavanā nikkhamitvā ekaṃ paccantagāmaṃ nissāya araññe vihariṃsu.
Aññataro pi vighāsādo therānaṃ upaṭṭhānaṃ karonto tatth'; eva ekamante vasi. So therānaṃ samaggavāsaṃ disvā "ime ativiya samaggā vasanti, sakkā nu kho ete aññamaññaṃ bhinditun" ti cintetvā Sāriputtatheraṃ upasaṃkamitvā "kin nu kho bhante ayyena Mahāmoggallānatherena saddhiṃ tumhākaṃ kiñci veraṃ atthīti" pucchi.
"Kiṃ panāvuso" ti. "Esa bhante ‘mama gatakāle Sāriputto nāma jātigottakulapadesehi vā sutagandhapaṭivedhaiddhīhi vā mayā saddhiṃ kiṃ pahotīti'; tumhākaṃ aguṇam eva kathetīti". Thero sitaṃ katvā "gaccha tvaṃ āvuso" ti āha. So parasmim pi divase Mahāmoggallānatheram pi upasaṃkamitvā tath'; eva kathesi. So pi naṃ sitaṃ katvā "gaccha tvaṃ āvuso" ti vatvā Sāriputtatheraṃ upasaṃkamitvā "āvuso esa vighāsādo tumhākaṃ santike kiñci kathesīti" pucchi. "Āmāvuso mayāpi saddhiṃ kathesi, imaṃ nīharituṃ vaṭṭatīti". "Sādh'; āvuso nīharā" 'ti. Thero "mā idha vasīti" accharaṃ paharitvā nīhari. Te ubho pi samaggavāsaṃ vasitvā Satthu santikaṃ gantvā vanditvā nisīdiṃsu. Satthā patisanthāraṃ katvā "sukhena vassaṃ vutthā" ti pucchitvā "bhante eko vighāsādo amhe bhinditukāmo hutvā bhindituṃ asakkonto palāyīti" vutte "na kho Sāriputta idān'; eva pubbe p'; esa tumhe ‘bhindissāmīti'; bhindituṃ asakkonto palāyīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññe rukkhadevatā ahosi. Tadā sīhoca vyaggho ca araññe pabbataguhāyaṃ vasanti.


[page 192]
192 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)
[... content straddling page break has been moved to the page above ...] Eko sigālo te upaṭṭhahanto tesaṃ vighāsaṃ khāditvā mahākāyo hutvā ekadivasaṃ cintesi: "mayā sīhavyagghamaṃsaṃ na khāditapubbaṃ, mayā ime dve jane bhindituṃ vaṭṭati, tato tesaṃ kalahaṃ katvā matānaṃ maṃsaṃ khādissāmīti" so sīhaṃ upasaṃkamitvā "kiṃ sāmi tumhākaṃ vyagghena saddhiṃ kiñci veraṃ atthīti" pucchi. "Kiṃ pana sammā" ti. "Esa bhante ‘mama gatakāle sīho nāma sarīravaṇṇena vā ārohapariṇāhena vā jātibalaviriyehi vā mama kalābhāgaṃ na pāpuṇātīti'; tumhākaṃ avaṇṇam evā kathetīti". Atha naṃ sīho "gaccha tvaṃ, na eso evaṃ kathessatīti" āha. Vyaggham pi upasaṃkamitvā eten'; eva upāyena kathesi. Taṃ sutvā vyaggho sīhaṃ upasaṃkamitvā "samma tvaṃ kira idañ c'; idañ ca vadesīti" pucchanto paṭhamaṃ gātham āha:

  Ja_V,2.1(=361).1: Vaṇṇārohena jātiyā balā nikkamanena ca
                    Subāhu na mayā seyyo Sudāṭha iti bhāsasīti. || Ja_V:60 ||


     Tattha balā nikkamanena cā 'ti kāyabalena c'; eva viriyabalena ca, Subāhu na mayā seyyo ti ayam Subāhu nāma vyaggho etehi kāraṇehi mayā n'; eva sadiso na uttaritaro ti saccaṃ kira tvaṃ sobhanāhi dāṭhāhi samannāgata Sudāṭha migarāja evaṃ vadesīti.
     Taṃ sutvā Sudāṭho sesā catasso gāthā abhāsi:

  Ja_V,2.1(=361).2: Vaṇṇārohena jātiyā balā nikkamanena ca
                    Sudāṭho na mayā seyyo Subāhu iti bhāsasi. || Ja_V:61 ||


  Ja_V,2.1(=361).3: Evaṃ ce maṃ viharantaṃ Subāhu samma dubbhasi,
                    na dān'; āhaṃ tayā saddhiṃ saṃvāsam abhirocaye. || Ja_V:62 ||


  Ja_V,2.1(=361).4: Yo paresaṃ vacanāni saddahetha yathātathaṃ
                    khippaṃ bhijjetha mittasmiṃ verañ ca pasave bahuṃ. || Ja_V:63 ||


  Ja_V,2.1(=361).5: Na so mitto yo sadā appamatto
                    bhedāsaṃkī randham evānupassī,



[page 193]
2. Sīlavīmaṃsajātaka. (362.) 193
                    yasmiñ ca setī urasīva putto
                    sa ve mitto yo abhejjo parehīti. || Ja_V:64 ||

     Tattha sammā 'ti vayassa, dubbhasīti yadi evaṃ tayā saddhiṃ samaggavāsaṃ vasantaṃ maṃ sigālassa kathaṃ gahetvā tvaṃ dubbhasi hanituṃ icchasi ito dāni paṭṭhāya ahaṃ tayā saddhiṃ saṃvāsaṃ nābhirocaye, yathātathan ti tatvato yathāvatathaṃ yathātacchaṃ avisaṃvādakena ariyena vuttavacanaṃ saddhātabbaṃ, evaṃ yo yesaṃ kesañci paresaṃ vacanāni saddahethā 'ti pi attho, yo sadā appamatto ti yo niccaṃ appamatto hutvā mittassa vissāsaṃ na deti so mitto nāma na hotīti attho, bhedāsaṃkīti ajja bhijjissati sve bhijjissatīti evaṃ mittassa bhedam eva āsaṃkati, randham evānupassīti chiddaṃ vivaram eva passanto, urasīva putto ti yasmiṃ mitte mātu hadaye putto viya nirāsaṃko nibbhayo seti.
     Iti imāhi catūhi gāthāhi sīhena mittaguṇe kathite vyaggho "mayhaṃ doso" ti sīhaṃ khamāpesi. Te tatth'; eva samaggavāsaṃ vasiṃsu. Sigālo pana palāyitvā aññattha gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sigālo vighāsādo ahosi, sīho Sāriputto, vyaggho Moggallāno, taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vane vutthadevatā aham evā 'ti.
Vaṇṇārohajātakaṃ.

                      2. Sīlavīmaṃsajātaka.
     Sīlaṃ seyyo ti. Idaṃ Satthā Jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Taṃ kira rājā "esa sīlasampanno" ti aññehi brāhmaṇehi atirekaṃ katvā passati.
So cintesi: "kin nu kho maṃ rājā ‘sīlasampanno'; ti aññehi atirekaṃ katvā passati udāhu ‘sutādhārayutto'; ti, vīmaṃsissāmi tāva sīlassa vā sutassa vā mahantabhāvan" ti so ekadivasaṃ heraññikaphalakato kahāpaṇaṃ gaṇhi. Heraññiko garubhāvena na kiñci āha.
Tatiyavāre pana taṃ ‘vilopakhādako'; ti gāhāpetvā rañño dassetvā "kiṃ iminā katan" ti vutte "kuṭumbaṃ vilumpatīti" āha. "Saccaṃ kira brāhmaṇā" 'ti.


[page 194]
194 V. Pañcanipāta. 2. Vaṇṇārohāvagga. (37.)
[... content straddling page break has been moved to the page above ...] "Na mahārāja kuṭumbaṃ vilumpāmi, mayhaṃ pana ‘sīlaṃ nu kho mahantaṃ sutaṃ nu kho'; ti kukkuccaṃ ahosi, sv-āhaṃ ‘etesu kataraṃ nu kho mahantan'; ti vīmaṃsanto tayo vāre kahāpaṇaṃ gaṇhiṃ, taṃ maṃ esa bandhāpetvā tumhākaṃ dassesi, idāni me sutato sīlassa mahantabhāvo ñāto, na me gharāvāsen'; attho, pabbajissām'; ahan" ti pabbajjaṃ anujānāpetvā gharadvāraṃ anoloketvā va Jetavanaṃ gantvā Satthāraṃ pabbajjaṃ yāci. Tassa Satthā pabbajjañ ca upasampadañ ca dāpesi. So acirūpasampanno vipassitvā aggaphale patiṭṭhahi. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso asukabrāhmaṇo attano sīlaṃ vimaṃsitvā pabbajito vipassitvā arahattaṃ patto" ti. Satthā agantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni ayam eva pubbe paṇḍitāpi sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsu yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippaṃ uggaṇhitvā Bārāṇasiṃ gantvā rājānaṃ passi. Rājā tassa purohitaṭṭhānaṃ adāsi. So pañcasīlāni rakkhati. Rājā naṃ ‘sīlavā'; ti garuṃ katvā passati. So cintesi: "kin nu kho rājā ‘sīlavā'; ti maṃ garuṃ katvā passati udāhu sutādhārayutto" ti sabbaṃ paccuppannavatthusadisam eva, idha pana so brāhmaṇo "idāni me sutato sīlassa mahantabhāvo ñāto" ti vatvā imā pañca gāthā abhāsi:

  Ja_V,2.2(=362).1: Sīlaṃ seyyo sutaṃ seyyo iti me saṃsayo ahū,
                    sīlam eva sutā seyyo iti me n'; atthi saṃsayo. || Ja_V:65 ||


  Ja_V,2.2(=362).2: Moghā jāti ca vaṇṇo ca, sīlam eva kir'; uttamaṃ,
                    sīlena anupetassa suten'; attho na vijjati. || Ja_V:66 ||


  Ja_V,2.2(=362).3: Khattiyo ca adhammaṭṭho vesso cādhammanissito
                    te pariccajj'; ubho loke upapajjanti duggatiṃ. || Ja_V:67 ||


  Ja_V,2.2(=362).4: Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā
                    idha dhammaṃ caritvāna bhavanti tidive samā. || Ja_V:68 ||



[page 195]
2. Sīlavīmaṃsajātaka. (362.) 195

  Ja_V,2.2(=362).5: Na vedā samparāyāya na jāti no pi bandhavā
                    sakañ ca sīlaṃ saṃsuddhaṃ samparāyasukhāya cā 'ti. || Ja_V:69 ||


     Tattha sīlam eva sutā seyyo ti sutapariyattito sataguṇena sahassaguṇena sīlam eva uttaritaran ti, evañ ca pana vatvā sīlaṃ nām'; etaṃ ekavidhaṃ saṃvaravasena duvidhaṃ cārittavārittavasena tividhaṃ kāyikavācasikamānasikavasena catubbidhaṃ pātimokkhasaṃvaraindriyasaṃvarāajīvapārisuddhipaccayasannisitavasenā 'ti mātikaṃ ṭhapetvā vitthārento sīlassa vaṇṇaṃ bhāsi, moghā ti aphalā tucchā, jātīti khattiyakulādīsu nibbatti, vaṇṇo ti sarīravaṇṇo abhirūpabhāvo, so hi yasmā sīlarahitassa jātisampadā vā vaṇṇasampadā vā saggasukhaṃ dātuṃ na sakkoti tasmā ubhayam pi taṃ moghan ti āha, sīlam eva kirā 'ti anussavavasena vadati na pana sayaṃ jānāti, anupetassā 'ti anupagatassa, sutenattho na vijjatīti sīlarahitassa sutapariyattimattena idhaloke vā paraloke vā kāci vaḍḍhi nāma n'; atthi, tato parā dve gāthā jātiyā moghabhāvadassanatthaṃ vuttā, tattha te pariccajjubho loke ti ṭe dussīlā devalokañ ca manussalokañ cā 'ti ubho loke pariccajitvā duggatiṃ upapajjanti, caṇḍālapukkusā ti chavachaḍḍakacaṇḍālā ca pupphachaḍḍakapukkusā ca, bhavanti tidive samā ti ete sabbe pi sīlānubhāvena devaloke nibbattā samā honti, nibbisesā devā t'; eva saṃkhaṃ gacchanti, pañcamagāthā sabbesam pi sutādīnaṃ moghabhāvadassanatthaṃ vuttā, tass'; attho mahārāja ete vedādayo ṭhapetvā idhaloke yasamattadānaṃ samparāye dutiye vā tatiye vā bhave yasaṃ vā sukhaṃ vā dātuṃ nāma na sakkonti, suparisuddhaṃ pana attano sīlam eva taṃ sakkotīti.
     Evaṃ Mahāsatto sīlaguṇaṃ kathetvā rājānaṃ pabbajjaṃ anujānāpetvā taṃ divasam eva Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sīlaṃ vīmaṃsitvā isipabbajjaṃ pabbajito aham evā" 'ti. Sīlavīmaṃsajātakaṃ.


[page 196]
196 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)

                      3. Hirijātaka.
     Hirintarantan ti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikassa sahāyaṃ paccantavāsiṃ seṭṭhiṃ ārabbha kathesi.
Dve pi vatthūni Ekanipāte navamavaggassa pariyosānajātaka vitthāritān'; eva, idha pana "paccantavāsiseṭṭhino manussā pacchinnasabbasāpateyyā attano santakassa asāmino hutvā palātā" ti Bārāṇasiseṭṭhissa ārocite Bārāṇasiseṭṭhi "attano santikaṃ āgatānaṃ kattabbaṃ akarontā nāma paṭikārake na labhanti yevā" 'ti vatvā imā gāthā abhāsi:

  Ja_V,2.3(=363).1: Hirin tarantaṃ vijigucchamānaṃ (cfr. Suttanipāta v.253 p.204-205)
                    tavāham asmī iti bhāsamānaṃ
                    seyyāni kammāni anādiyantaṃ
                    n'; eso maman ti iti taṃ vijaññā. || Ja_V:70 ||


  Ja_V,2.3(=363).2: Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
                    akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. (J. 320 V.2) || Ja_V:71 ||


  Ja_V,2.3(=363).3: Na so mitto yo sadā appamatto (= supra p.192 v.5.)
                    bhedāsaṃkī randham evānupassī,
                    yasmiñ ca seti urasīva putto
                    sa ve mitto yo abhejjo parehi. || Ja_V:72 ||


  Ja_V,2.3(=363).4: Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ
                    phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ. || Ja_V:73 ||


  Ja_V,2.3(=363).5: Pavivekarasaṃ pītvā rasaṃ upasamessa ca (Dhp. v. 205)
                    niddaro hoti nippāpo dhammapītirasaṃ pivan ti. || Ja_V:74 ||


     Tattha hirintarantan ti lajjaṃ atikkamantaṃ, vijigucchamānan ti mittabhāvena jigucchamānaṃ, tavāhamasmīti tava ahaṃ mitto ti kevalaṃ vacanamatten'; eva bhāsamānaṃ, seyyāni kammānīti dassāmīti vacanassa anurūpāni uttamakammāni, anādiyantan ti akarontaṃ, neso maman ti evarūpaṃ puggalaṃ eso mama mitto ti na vijaññā, pāmujjakaraṇaṃ ṭhānan ti dānam pi sīlam pi bhāvanāpi paṇḍitehi kalyāṇamittehi saddhiṃ mittabhāvo ti idha pana vuttapakāraṃ mittabhāvam eva sandhāy'; evam āha,


[page 197]
4. Khajjopanakajātaka. (364.) 5. Ahiguṇḍikajātaka. (365.) 197
[... content straddling page break has been moved to the page above ...] paṇḍitena hi kalyānamittena saddhiṃ mittabhāvo pāmujjam pi karoti pasaṃsam pi āvahati idhalokaparalokesu kāyikacetasikasukhahetuto sukhan ti pi vuccati, tasmā etañ ca phalañ ca ānisaṃsañ ca sampassamāno phalānisaṃso kulaputto purisehi vahitabbaṃ dānasīlabhāvanāmittabhāvasaṃkhātaṃ catubbidham pi porisaṃ dhuraṃ vahanto etaṃ mittabhāvasaṃkhātaṃ pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahantaṃ sukhaṃ bhāveti vaḍḍheti, na paṇḍitehi mittabhāvaṃ bhindatīti dīpeti, pavivekarasan ti kāyacittaupadhivivekānaṃ rasaṃ te viveke nissāya uppannaṃ somanassaṃ, rasaṃ upasamessa cā 'ti kilesavūpasamena laddhasomanassaṃ, niddaro hoti nippāpo ti sabbakilesadarathābhāvena niddaratho kilesābhāvena nippāpo hoti, dhammapītirasan ti dhammapītisaṃkhātaṃ rasaṃ, vimuttipītirasaṃ pibantīti pi attho.
     Iti Mahāsatto pāpamittasaṃsaggato ubbiggo pavivekavasena amatamahānibbānaṃ pāpetvā desanākūṭaṃ gaṇhi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Bārāṇasiseṭṭhi aham eva ahosin" 'ti. Hirijātakaṃ.

                      4. Khajjopanakajātaka.
     Ko nu santamhi pajjote ti. Ayaṃ Khajjopanakapañho Mahāummagge vitthārato āvibhavissati. Khajjopanakajātakaṃ

                      5. Ahiguṇḍikajātaka.
     Vuttomhīti. Idaṃ Satthā Jetavane viharanto ekaṃ mahallakaṃ ārabbha kathesi. Vatthuṃ heṭṭhā Sālakajātake vitthāritaṃ. Idhāpi so mahallako ekaṃ gāmadārakaṃ pabbājetvā akkosati paharati. Dārako palāyitvā vibbhami. Dutiyam pi taṃ pabbājetvā tath'; eva akāsi.


[page 198]
198 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)
[... content straddling page break has been moved to the page above ...] Tatiyam pi vibbhamitvā puna yāciyamāno oloketum pi na icchi. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso asukamahallako attano sāmaṇerena sahāpi vināpi vasituṃ na sakkoti, itaro tassa dosaṃ disvā puna oloketum pi na icchi, suhadayo kumārako" ti. Satthā āgantvā "kāya na 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa sāmaṇero suhadayo vasati, dosaṃ disvā puna oloketum pi na icchatīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto dhaññavāṇijakule nibbattitvā vayappatto dhaññavikkayena jīvikaṃ kappeti. Ath'; eko ahiguṇḍiko makkaṭaṃ gahetvā sikkhāpetvā ahiṃ kīḷāpento Bārāṇasiyaṃ ussave ghuṭṭhe tam makkaṭaṃ dhaññavāṇijakassa santike ṭhapetvā ahiṃ kīḷāpento sattadivasāni cari. So pi vāṇijo makkaṭassa khādaniyabhojaniyaṃ adāsi. Ahiguṇḍiko sattame divase ussavakīḷāmatto āgantvā taṃ makkaṭaṃ veḷupesikāya tikkhattuṃ paharitvā ādāya uyyānaṃ gantvā bandhitvā niddaṃ okkami. Makkaṭo bandhanaṃ mocetvā ambarukkhaṃ abhiruyha ambāni khādanto nisīdi. So pabuddho rukkhe makkaṭaṃ disvā "etaṃ mayā upalāpetvā gahetuṃ vaṭṭatīti" tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_V,2.5(=365).1: Vutto 'mhi samma sumukha jūte akkhaparājito,
                    sevehi ambapakkāni, viriyan te bhakkhayāmase ti. || Ja_V:75 ||


     Tattha akkhaparājito ti akkhehi parājito, sevehīti pātehi, savehīti pi pāṭho.
     Taṃ sutvā makkaṭo sesagāthā abhāsi:

  Ja_V,2.5(=365).2: Alikaṃ vata maṃ samma abhūtena pasaṃsayi,
                    ko te suto vā diṭṭho vā sumukho nāma makkaṭo. || Ja_V:76 ||



[page 199]
5. Ahiguṇḍikajātaka. (365.) 199

  Ja_V,2.5(=365).3: Ajjāpi me taṃ manasi yaṃ maṃ tvaṃ ahiguṇḍika
                    dhaññāpaṇaṃ pavisitvā matto chātaṃ hanāsi maṃ. || Ja_V:77 ||


  Ja_V,2.5(=365).4: T'; āhaṃ saraṃ dukkhaseyyaṃ api rajjam pi kāraye
                    n'; eva taṃ yācito dajjaṃ, tathā hi bhayatajjito. || Ja_V:78 ||


  Ja_V,2.5(=365).5: Yañ ca jaññā kule jātaṃ gabbhe tittaṃ amacchariṃ
                    tena sakkhiñ ca mittañ ca dhīro sandhātum arahatīti. || Ja_V:79 ||


     Tattha alikaṃ vatā 'ti musā vata, abhūtenā ti avijjamānena, ko te ti kattha tayā, sumukho ti sundaramukho, ahiguṇḍikā 'ti taṃ ālapati, ahiguṇṭhikā ti pi pāṭho, chātan ti jighacchābhibhūtaṃ dubbalaṃ kapaṇaṃ, hanāsīti veḷupesikāya tikkhattuṃ paharasi, tāhan ti taṃ ahaṃ, saran ti saranto, dukkhaseyyan ti tasmiṃ āpaṇe dukkhasayanaṃ, api rajjampi kāraye ti sace pi Bārāṇasirajjaṃ gahetvā mayhaṃ datvā maṃ rajjaṃ kāreyyāsi evam pi n'; eva naṃ yācito dajjaṃ, taṃ ekam pi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ, kiṃkāraṇā: tathā hi bhayatajjito ti tathā hi ahaṃ tayā bhayena tajjito ti attho, gabbhe tittan ti subhojanarasena mātukucchiyaṃ yeva alaṃkatapaṭiyatte sayanagabbhe yeva vā tittaṃ bhogāsāya akapaṇaṃ, sakkhiñ camittañ cā 'ti sakhibhāvañ ca mittabhāvañ ca tathārūpena kulajātena tittena akapaṇenena amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati, tayā pana kapaṇena ahiguṇḍikena saddhiṃ ko pana mittabhāvaṃ ghaṭessatīti attho
     Evaṃ vatvā vānaro ghaṭaṃ pāvisi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā ahiguṇḍiko mahallako ahosi, makkaṭo sāmaṇero, dhaññavāṇijo aham evā" 'ti. Ahiguṇḍikajātakaṃ.


[page 200]
200 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)

                      6. Gumbiyajātaka.
     Madhuvaṇṇaṃ madhurasan ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti "kiṃ disvā" ti "alaṃkatamātugāman" ti vutte "bhikkhu ime pañcakāmaguṇā nāma ekena Gumbikena halāhalavisaṃ pakkhipitvā magge ṭhapitamadhusadisā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto satthavāhakule nibbattitvā vayappatto Bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vohāratthāya gacchanto mahāvattaniaṭavidvāraṃ patvā satthake sannipātetvā "ambho imasmiṃ magge visapaṇṇapupphaphalādīni atthi, tumhe kiñci akhāditapubbaṃ khādantā maṃ apucchitvā mā khāditthā 'ti, amanussāpi visaṃ pakkhipitvā bhattaddapuṭamadhukaphalāphalāni ṭhapenti, tāni pi maṃ anāpucchitvā mā khāditthā" 'ti ovādaṃ datvā maggaṃ paṭipajji. Ath'; eko Gumbiyo nāma yakkho aṭaviyā majjhaṭhāne magge paṇṇāni attharitvā halāhalavisayuttāni madhukhaṇḍāni ṭhapetvā sayaṃ maggasāmante madhuṃ gaṇhanto viya rukkhe koṭṭento viya carati. Ajānantā "puññatthāya ṭhapitāni bhavissantīti" khāditvā jīvitakkhayaṃ pāpuṇanti. Amanussā āgantvā te khādanti. Bodhisattassa satthakamanussāpi tāni disvā ekacce lolajātikā adhivāsetuṃ asakkontā khādiṃsu, paṇḍitajātikā "pucchitvā khādissāmā" 'ti gahetvā aṭṭhaṃsu. Bodhisatto te disvā hatthagatāni chaḍḍāpesi, yehi paṭhamataraṃ khāditāni te mariṃsu, yehi aḍḍhakhāditāni tesaṃ vamanayoggaṃ datvā vantakāle catumadhuraṃ adāsi,


[page 201]
6. Gumbiyajātaka. (366.) 201
[... content straddling page break has been moved to the page above ...] iti te tassānubhāvena jīvitaṃ paṭilabhiṃsu.
Bodhisatto sotthinā icchitaṭṭhānaṃ gantvā bhaṇḍaṃ vissajjetvā attano geham eva agamāsi.

  Ja_V,2.6(=366).1: Madhuvaṇṇaṃ madhurasaṃ madhugandhaṃ visaṃ ahu,
                    Gumbiyo ghāsam esāno araññe odahī visam. || Ja_V:80 ||


  Ja_V,2.6(=366).2: Madhū 'ti maññamānā ye taṃ visaṃ samāsāsisuṃ
                    tesaṃ taṃ kaṭukaṃ āsi, maraṇaṃ ten'; upāgamuṃ. || Ja_V:81 ||


  Ja_V,2.6(=366).3: Ye ca kho paṭisaṃkhāya visaṃ taṃ parivajjayuṃ
                    te āturesu sukhitā ḍayhamānesu nibbutā. || Ja_V:82 ||


  Ja_V,2.6(=366).4: Evam eva manussesu visaṃ kāmā samohitā
                    āmisaṃ bandhanaṃ c'; etaṃ maccuveso guhāsayo. || Ja_V:83 ||


  Ja_V,2.6(=366).5: Evam eva ime kāme āturā paricārake
                    ye sadā parivajjenti saṃgaṃ loke upaccagun ti. || Ja_V:84 ||


     Satthā imā abhisambuddhagāthā vatvā saccāni pakāsetvā jātakaṃ samodhānesi:
     Tattha Gumbiyo ti tasmiṃ vanagumbe vicaraṇena evaṃladdhanāmayakkho, ghāsamesāno ti taṃ visaṃ khāditvā mate khādissāmīti evaṃ attano ghāsaṃ pariyesanto, odahīti taṃ madhunā samānavaṇṇagandharasaṃ visaṃ nikkhipi, kaṭukaṃ āsīti tikhiṇaṃ ahosi, maraṇaṃ tenupāgamun ti tena visena te sattā maraṇaṃ upagatā, āturesū 'ti visavegena āsannamaraṇesu, ḍayhamānesū 'ti visatejena ḍayhantesu, visaṃ kāmā samohitā ti yathā tasmiṃ vattanimahāmagge visaṃ samohitaṃ nikkhittaṃ evaṃ manussesu pi ye ete rūpādayo pañca vatthukāmā tattha tattha samohitā nikkhittā te visan ti veditabbā, āmisaṃ bandhanaṃ cetan ti ye te pañcakāmaguṇā nāma etaṃ imassa maccubhūtassa lāmakassa Mārabālisikena pakkhittaṃ āmisañ c'; eva bhavābhavato nikkhamituṃ appadānena āhuādibhedaṃ nānappakārakaṃ bandhanañ ca, maccuveso guhāsayo ti sarīraguhāya vasako maraṇamaccuveso,


[page 202]
202 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)
[... content straddling page break has been moved to the page above ...] evameva ime kāme ti yathā vattanimahāmagge visaṃ nikkhittaṃ evaṃ tattha tattha nikkhitte ime kāme, āturā ti ekantamaraṇadhammatāya āturā āsannamaraṇā paṇḍitamanussā, paricarake ti kilesaparicarake kilesasaṃvaddhake, ye sadā parivajjentīti ye vuttappakārā paṇḍitapurisā niccaṃ ete evarūpe kāme vajjenti, saṃgaṃ loke ti te loke lagganaṭṭhena saṃgan ti laddhanāmaṃ rāgādibhedaṃ kilesajātaṃ accaguṃ, atītā nāmā 'ti veditabbā, atikkamantīti vā attho.
     (Saccapariyosāne {ukkaṇṭhitabhikkhu} sotāpattiphale patiṭṭhahi).
"Tadā satthavāho aham eva ahosin" 'ti. Gumbiyajātakaṃ.

                      7. Sāliyajātaka.
     Yoyaṃ sāliyachāpo ti. Idaṃ Satthā Veḷuvane viharanto "āvuso Devadatto tāsakārako pi bhavituṃ nāsakkhīti" vacanaṃ ārabbha kathesi.
     Bārāṇasiyaṃ hi Brahmadatte rajjaṃ kārente Bodhisatto gāmake kuṭumbiyakule nibbattitvā taruṇakāle taruṇakumārakehi saddhiṃ gāmadvāre nigrodharukkhamūle kīḷati.
Tadā eko dubbalavejjo gāme kiñci kammaṃ alabhitvā nikkhanto taṃ ṭhānaṃ patvā ekaṃ sappaṃ viṭabhiantarena sīsaṃ nīharitvā niddāyantaṃ disvā "mayā gāme pi kiñci na laddhaṃ, ime dārake vañcetvā sappena ḍasāpetvā tikicchitvā kiñcid eva gaṇhissāmīti" cintetvā Bodhisattaṃ āha: "sace sāliyacchāpaṃ passeyyāsi gaṇheyyāsīti". "Āma gaṇheyyan"


[page 203]
7. Sāliyajātaka. (367.) 203
ti. "Pass'; eso viṭabhiantare sayito" ti. so sappabhāvaṃ ajānanto rukkhaṃ āruyha taṃ gīvāya gahetvā sappo ti ñatvā nivattituṃ adento sugahitaṃ gahetvā vegena khipi.
So gantvā vejjassa gīvāya patito gīvaya paliveṭhetvā karakarāni khāditvā tatth'; eva naṃ pātetvā palāyi. Manussā parivārayiṃsu. Mahāsatto sampattaparisāya dhammaṃ desento

  Ja_V,2.7(=367).1: Yo 'yaṃ sāliyachāpo ti kaṇhasappaṃ agāhayi
                    tena sappen'; ayaṃ daṭṭho hato pāpānusāsako. || Ja_V:85 ||


  Ja_V,2.7(=367).2: Ahanantam ahantāraṃ yo naro hantum icchati
                    evaṃ so nihato seti yathāyaṃ puriso hato. || Ja_V:86 ||


  Ja_V,2.7(=367).3: Ahanantaṃ aghātentaṃ yo naro hantum icchati
                    evaṃ so nihato seti yathāyaṃ puriso hato. || Ja_V:87 ||


  Ja_V,2.7(=367).4: Yathā paṃsumuṭṭhiṃ puriso paṭivātaṃ paṭikkhipe
                    tam eva so rajo hanti yathāyaṃ puriso hato. || Ja_V:88 ||


  Ja_V,2.7(=367).5: Yo appaduṭṭhassa narassa dussati (Dhp. v. 125.)
                    suddhassa posassa anaṅgaṇassa
                    tam eva bālaṃ pacceti pāpaṃ
                    sukhumo rajo paṭivātaṃ va khitto ti || Ja_V:89 ||


imā gāthā abhāsi.
     Tatthā yoyan ti yo ayaṃ ayam eva vā pāṭho, sappenayan ti sappena ayaṃ, sayam eva tena sappena daṭṭho, pāpānusāsako ti pāpakaṃ anusāsanaṃ anusāsako, ahanantan ti apaharantaṃ, ahantāran ti amārentaṃ, suddhassā 'ti niraparādhassa, posassā 'ti sattassa, anaṅgaṇassā 'ti idaṃ pi niraparādhabhāvaṃ ñeva sandhāya vuttaṃ, paccetīti kammasarikkhakaṃ hutvā paṭieti.
     Satthā imaṃ desanaṃ āhāritvā jātakaṃ samodhānesi: "Tadā dubbalavejjo Devadatto ahosi, paṇḍitadaharako pana aham evā" 'ti. Sāliyajātakaṃ.


[page 204]
204 V. Pañcanipāta 2. Vaṇṇārohavagga. (37.)

                      8. Tacasārajātaka.
     Amittahatthatthagatā ti. Idaṃ Satthā Jetavane viharanto paññāpāramiṃ ārabbha kathesi. Tadā hi Satthā "na bhikkhave idān'; eva pubbe pi Tathāgato paññavā upāyakusalo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto gāmake kuṭumbikakule nibbattitvā ti sabbaṃ purimajātakaniyāmen'; eva kathetabbaṃ. Idha pana vejje mate gāmavāsino "manussamārakā" ti dārake gaddūlehi bandhitvā "rañño dassessāmā" 'ti Bārāṇasiṃ nayiṃsu. Bodhisatto antarāmagge yeva sesadārakānaṃ ovādaṃ adāsi: "tumhe mā bhāyatha, rājānaṃ disvāpi abhītā tuṭṭhindriyā bhāveyyātha, rājā amhehi saddhiṃ paṭhamataraṃ kathessati, tato paṭṭhāya ahaṃ jānissāmīti". Te "sādhū" 'ti sampaṭicchitvā tathā kariṃsu. Rājā te abhīte tuṭṭhindriye disvā "ime manussamārakā ti kudaṇḍakabaddhā ānītā, evarūpaṃ dukkhaṃ pattāpi ca na bhāyanti tuṭṭhindriyā yeva, kin nu kho etesaṃ nasocanakāraṇaṃ, pucchissāmi ne" ti paṭhamaṃ gātham āha:

  Ja_V,2.8(=368).1: Amittahatthatthagatā tacasārasamappitā
                    pasannamukhavaṇṇātha kasmā tumhe na socathā 'ti. || Ja_V:90 ||


     Tattha amittahatthatthagatā ti kudaṇḍakehi gīvāya bandhitvā ānentānaṃ amittānaṃ hatthagatā, tacasārasamappitā ti veṇudaṇḍakehi baddhattā evam āha, kasmā ti evarūpaṃ vyasanaṃ pattāpi tumhe kiṃkāranā na socathā 'ti
     Taṃ sutvā Bodhisatto sesagāthā abhāsi:

  Ja_V,2.8(=368).2: Na socanāya paridevanāya
                    attho va labbho api appako pi,
                    socantam enaṃ dukhitaṃ viditvā
                    paccatthikā attamanā bhavanti. || Ja_V:91 ||



[page 205]
8. Tacasārajātaka. (368.) 205

  Ja_V,2.8(=368).3: Yato ca kho paṇḍito āpadāsu
                    na vedhati atthavinicchayaññū
                    paccatthikāssa dukkhitā bhavanti
                    disvā mukhaṃ avikāraṃ purāṇaṃ. || Ja_V:92 ||


  Ja_V,2.8(=368).4: Japena mantena subhāsitena (cfr. Supra p. 114,13)
                    anuppadānena paveṇiyā vā
                    yathā yathā yattha labhetha atthaṃ
                    tathā tathā tattha parakkameyya. || Ja_V:93 ||


  Ja_V,2.8(=368).5: Yato ca jāneyya alabbhaneyyo
                    mayā va aññena vā esa attho
                    asocamāno adhivāsayeyya
                    kammaṃ daḷhaṃ kinti karomi dānīti. || Ja_V:94 ||


     Tattha attho ti vaḍḍhi, paccatthikā attamanā ti evaṃ purisaṃ socantaṃ dukkhitaṃ viditvā paccāmittā tuṭṭhacittā honti, tesaṃ tussanakāraṇaṃ nāma paṇḍitena kātuṃ na vaṭṭatīti dīpeti, yato ti yadā, na vedhatīti cittutrāsabhayena na kampati, atthavinicchayaññū ti tassa tassa atthassa vinicchayakusalo, japenā 'ti mantaparijapanena, mantenā 'ti paṇḍitehi saddhiṃ mantagahaṇena, subhāsitenā 'ti piyavacanena, anuppadānenā 'ti lañcadānena, paveṇiyā ti kulavaṃsena, idam vuttaṃ hoti: mahārāja paṇḍitena nāma āpadāsu uppannāsu na socitabbaṃ kilamitabbaṃ, imesu pana pañcasu kāraṇesu aññataravasena paccāmittā jinitabbā, sace hi sakkoti mantaṃ parijapitvā mukhabandhanaṃ katvāpi te jinitabbā, tathā asakkontena paṇḍitehi saddhiṃ mantetvā ekaṃ upāyaṃ sallakkhetvā jinitabbā, piyavacanaṃ vattuṃ sakkontena piyaṃ vatvāpi te jinitabbā, tathā asakkontena vinicchayāmaccānaṃ lañcaṃ datvāpi jinitabbā, tathā asakkontena kulavaṃsaṃ kathetvā mayaṃ asukapaveṇiyā āgatā tumhākañ ca amhākañ ca eko va pubbapuriso ti evaṃ vijjamānaṃ ñātikoṭiṃ ghaṭetvāpi jinitabbā evā 'ti, yathā yathā ti etesu pañcasu kāraṇesu yena yena kāraṇena yattha yattha attano vaḍḍhiṃ labheyya, tathā tathā ti tena tena kāraṇena tattha tattha parakkameyya parakkamaṃ katvā paccatthike jineyyā 'ti adhippāyo, yato ca jāneyyā 'ti yato pajāneyya mayā vā aññena vā esa attho alabbhaneyyo nānappakārena vāyamitvāpi na sakkā laddhuṃ tadā paṇḍito puriso asocamāno akilamamāno mayā pubbe katakammaṃ daḷhaṃ thiraṃ na sakkā paṭibāhituṃ idāni kiṃ sakkā kātun ti adhivāseyyā 'ti.


[page 206]
206 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)
[... content straddling page break has been moved to the page above ...]
     Rājā Bodhisattassa dhammakathaṃ sutvā kammaṃ sodhetvā niddosabhāvaṃ ñatvā kudaṇḍake harāpetvā Mahāsattassa mahantaṃ yasaṃ datvā attano atthadhammānusāsakaṃ amaccaratanaṃ akāsi, sesadārakānaṃ pi yasaṃ datvā ṭhānantarāni adāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Bārāṇasirājā Ānando ahosi, dārakā therānutherā, paṇḍitadārako aham evā 'ti. Tacasārajātakaṃ.

                      9. Mittavindajātaka.
     Kyāhaṃ devānamakaran ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthuṃ Mahāmittavindajātake āvibhavissati.
     Ayaṃ pana Mittavindako samudde khitto atriccho hutvā parato gantvā nerayikasattānaṃ paccanaṭṭhānaṃ Ussadanirayaṃ ekaṃ nagaran ti saññāya pavisitvā khuracakkaṃ āsādesi. Tadā Bodhisatto devaputto hutvā ussadacārikaṃ cari.
So taṃ disvā pucchanto paṭhamaṃ gātham āha:

  Ja_V,2.9(=369).1: Ky-āhaṃ devānam akaraṃ kiṃ pāpaṃ pakataṃ mayā
                    yaṃ me sirasmiṃ ūhacca cakkaṃ bhamati matthake ti. || Ja_V:95 ||


     Tattha kyāhaṃ devānamakaran ti sāmi devaputta kiṃ nāma ahaṃ devānaṃ akariṃ, kiṃ maṃ devā bādhenti, kiṃ pāpaṃ pakataṃ mayā ti dukkhamahantatāya vedanāmatto attanā katapāpaṃ asallakkhento evam āha, yaṃ me ti yena pāpena maṃ sirasmiṃ ūhacca hanitvā idaṃ khuracakkaṃ mama matthake bhamati naṃ kiṃ nāmā 'ti.


[page 207]
Mittavindajātaka. (369). 207
     Taṃ sutvā Bodhisatto dutiyaṃ gātham āha: (Cfr. vol.I. p.363.)

  Ja_V,2.9(=369).2: Atikkamma ramaṇakaṃ sadāmattañ ca dūbhakaṃ
                    brahmattarañ ca pāsādaṃ ken'; atthena idhāgato ti. || Ja_V:96 ||


     Tattha ramaṇakan ti phalikapāsādaṃ sadāmattan ti rajatapāsādaṃ, dūbhakan ti maṇipāsādaṃ, brahmattarañ ca pāsādan ti suvaṇṇapāsādañ ca, kenatthenā 'ti tvaṃ etesu ramaṇakādīsu catasso aṭṭha soḷasa battiṃsā ti etā devadhītaro pahāya te pāsāde atikkamitvā kena kāraṇena idha āgato ti.
     Tato Mittavindako tatiyaṃ gātham āha:

  Ja_V,2.9(=369).3: Ito bahutarā bhogā atra maññe bhavissare,
                    iti etāya saññāya passa maṃ vyasanaṃ gatan ti. || Ja_V:97 ||


     Tattha ito bahutarā ti imesu catūsu pāsādesu bhogehi atirekatarā bhavissantīti.
     Tato Bodhisatto sesagāthā abhāsi:

  Ja_V,2.9(=369).4: Catubbhi aṭṭh'; ajjhagamā aṭṭhāhi pi ca soḷasa (vol.I p.414.)
                    soḷasāhi ca battiṃsa, atricchaṃ cakkam āsado,
                    icchāhatassa posassa cakkaṃ bhamati matthake. || Ja_V:98 ||


  Ja_V,2.9(=369).5: Uparivisālaṃ duppūraṃ icchāvisaṭagāminiṃ
                    ye ca taṃ anugijjhanti te honti cakkadhārino ti. || Ja_V:99 ||


     Tattha uparivisālan ti Mittavindaka taṇhā nām'; esā āseviyamānā upari visālā hoti patthaṭā mahāsamuddo viya duppūrā rūpādīsu taṃ taṃ ārammaṇaṃ icchamānāya icchāya patthaṭāya visaṭagāminī, tasmā ye purisā taṃ evarūpaṃ taṇhaṃ anugijjhanti punappuna giddhā hutvā gaṇhanti te honti cakkadhārino te evaṃ khuracakkaṃ dhārentīti vadati.
     Mittavindikaṃ pana kathentam eva nipiṃsamānaṃ taṃ cakkaṃ bhassi, tena so puna kathetuṃ nāsakkhi, devaputto attano devaṭṭhānam eva gato.


[page 208]
208 V. Pañcanipāta. 2. Vaṇṇārohavagga (37.)
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Mittavindako dubbacabhikkhu ahosi, devaputto pana aham evā" 'ti.
Mittavindajātakaṃ.

                      10. Palāsajātaka.
     Haṃso palāsamavacā ti. Idaṃ Satthā Jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vatthuṃ Paññajātake (cfr. p. 18,4) āvibhavissati. Idha pana Satthā bhikkhū āmantetvā "bhikkhave kileso nāma āsaṃkitabbo, appamattako samāno pi nigrodhagaccho viya vināsaṃ pāpeti, porāṇakapaṇḍitāpi āsaṃkitabbaṃ āsaṃkiṃsu yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto suvaṇṇahaṃsayoniyaṃ nibbattitvā vayappatto Cittakūṭapabbate Suvaṇṇaguhāyaṃ vasanto Himavantapadese jātassare sayaṃ jātasāliṃ khāditvā khāditvā āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So gacchanto pi tattha vissamitvā gacchati, āgacchanto pi vissamitvā āgacchati. Ath'; asmiṃ rukkhe nibbattadevatāya saddhiṃ vissāso ahosi. Aparabhāge ekasakuṇikā ekasmiṃ nigrodharukkhe nigrodhapakkaṃ khāditvā gantvā tasmiṃ palāsarukkhe nisīditvā viṭabhiantare vaccaṃ pātesi. Tato nigrodhagaccho jāto, so caturaṅgulamattakāle rattaṅkurapalāsatāya sobhati.
Haṃsarājā taṃ disvā rukkhadevataṃ āmantetvā "samma palāsa nigrodho nāma yamhi rukkhe jāyati vaḍḍhento taṃ nāseti, imassa vaḍḍhituṃ mā dehi, vimānaṃ te nāsessati, paṭigacc'; eva naṃ uddharitvā chaḍḍehi, {āsaṃkitabbayuttaṃ} nāma āsaṃkituṃ vaṭṭatīti" palāsadevatāya saddhiṃ mantento paṭhamaṃ gātham āha:


[page 209]
10. Palāsajātaka. (370.) 209

  Ja_V,2.10(=370).1: Haṃso palāsam avaca: nigrodho samma jāyati,
                    aṃkasmiṃ te nisinno va so te mammāni checchatīti. || Ja_V:100 ||


     Paṭhamapādo pan'; ettha abhisambuddhena hutvā Satthārā vutto. Palāsan ti palāsadevataṃ, sammā 'ti vayassa, aṃkasmin ti viṭabhiyaṃ, so te mammāni checchatīti so te aṃkesu vaḍḍhitasapatto viya jīvitaṃ chindissatīti attho, jīvitasaṃkhārā hi idha mammānīti vuttā.
     Taṃ sutvā tassa vacanaṃ agaṇhantī palāsadevatā dutiyaṃ gātham āha:

  Ja_V,2.10(=370).2: Vaḍḍhatām eva nigrodho, patiṭṭh'; assa bhavām'; ahaṃ
                    yathā pitā vā mātā vā, evam eso bhavissatīti. || Ja_V:101 ||


     Samma na tvaṃ jānāsi: vaddhatām eva esa, aham assa yathā bālakāle puttānaṃ mātāpitaro patiṭṭhā honti tathā bhavissāmi, yathā pana samvaddhā puttā pacchā mahallakakāle mātāpitunnaṃ patiṭṭhā honti mayham pi mahallakakāle evam eva so patiṭṭhā bhavissatīti.
     Tato haṃso tatiyaṃ gātham āha:

  Ja_V,2.10(=370).3: Yaṃ tvaṃ aṃkasmiṃ vaḍḍhesi khīrarukkhaṃ bhayānakaṃ
                    āmanta kho taṃ gacchāma vaḍḍhi-m-assa na ruccatīti. || Ja_V:102 ||


     Tattha yaṃ tvan ti yasmā tvaṃ etaṃ bhayadāyakaṃ khīrarukkhaṃ sapattaṃ viya aṃkena vaḍḍhesi, āmanta kho tan ti tasmā mayaṃ taṃ āmantetvā jānāpetvā gacchāma, vaḍḍhimassā 'ti assa vaḍḍhi mayhaṃ na ruccatīti.
     Evañ ca pana vatvā haṃsarājā pakkhe pasāretvā Cittakūṭapabbatam eva gato. Tato paṭṭhāya na punāgañchi.
Aparabhāge nigrodho vaḍḍhi. Tasmiṃ ekā rukkhadevatāpi nibbatti. So vaḍḍhito palāsaṃ bhañji, sākhāya saddhiṃ yeva devatāya vimānaṃ pati. Sā tasmiṃ kāle haṃsarañño vacanaṃ sallakkhetvā idaṃ anāgatabhayaṃ disvā "haṃsarājā kathesi,


[page 210]
210 V. Pañcanipāta. 2. Vaṇṇārohavagga. (37.)
[... content straddling page break has been moved to the page above ...] ahaṃ pan'; assa vacanaṃ na kāsin ti" paridevamānā catutthaṃ gātham āha:

  Ja_V,2.10(=370).4: Idāni kho maṃ bhāyati Mahāneru-nidassanaṃ,
                    haṃsassa anabhiññāya mahā me bhayam āgatan ti. || Ja_V:103 ||


     Tattha idāni kho maṃ bhāyatīti ayaṃ nigrodho taruṇakāle tosetvā idāni maṃ bhāyāpeti santajjeti, mahānerunidassanan ti Sinerupabbatasadisaṃ mahantam, haṃsarājassa vacanaṃ sutvā ajānitvā taruṇakāle yeva etāssa anuddhaṭattā mahā me bhayam āgatan ti idāni mayhaṃ mahantaṃ bhayaṃ āgatan ti paridevi.
     Nigrodho pi vaḍḍhanto sabbaṃ palāsaṃ bhañjitvā khāṇukam eva akāsi, devatāya vimānaṃ sabbaṃ antaradhāyi.

  Ja_V,2.10(=370).5: Na tassa vaḍḍhi kusalappasatthā
                    yo vaḍḍhamāno ghasate patiṭṭhaṃ,
                    tass'; ūparodhaṃ parisaṃkamāno
                    patārayī mūlavadhāya dhīro ti || Ja_V:104 ||


pañcamā abhisambuddhagāthā.
     Tattha kusalappasatthā ti {kusalehi} pasatthā, ghasate ti khādati vināsetīti attho, patārayīti patarati vāyamati, idaṃ vuttaṃ hoti: bhikkhave yo vaḍḍhamāno attano patiṭṭhaṃ nāseti tassa vaḍḍhi paṇḍitehi na pasatthā tassa pana abbhantarassa vā bāhirassa vā parissayassa ito me uparodho bhavissatīti evaṃ uparodhaṃ vināsaṃ parisaṃkamāno dhīro ñāṇasampanno mūlavadhāya parakkamatīti.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu) "Tadā suvaṇṇahaṃso aham eva ahosin" ti. Palāsajātakaṃ. Vaṇṇārohavaggo dutiyo.


[page 211]
1. Dīghitikosalajātaka. (371.) 211

3. AḌḌHAVAGGA.

                      1. Dīghitikosalajātaka.
     Evaṃbhūtassa te rājā 'ti. Idaṃ Satthā Jetavane viharanto Kosambake bhaṇḍanakārake ārabbha kathesi. Tesaṃ hi Jetavanaṃ āgantvā khamāpanakāle Satthā ne āmantetvā "bhikkhave tumhe mayhaṃ orasā mukhato jātā puttā nāma, puttehi ca pitarā dinnaṃ ovādaṃ maddituṃ na vaṭṭati, tumhe pana mama ovādaṃ na karittha, porāṇakapaṇḍitā attano mātāpitaro ghātetvā rajjaṃ gahetvā ṭhitacore pi araññe hatthapathaṃ āgate ‘mātāpitūhi dinnaṃ na maddissāmā'; 'ti na mārayiṃsū" 'ti vatvā atītaṃ āhari. Imasmiṃ pana jātake dve pi vatthūni Saṃghabhedakajātake vitthārato āvibhavissanti.
     So pana Dīghāyukumāro araññe attano aṃke nipannaṃ Bārāṇasirājānaṃ cūḷāya gahetvā "idāni mayhaṃ mātāpitughātakaṃ coraṃ cuddasa khaṇḍāni katvā chindissāmīti" asiṃ ukkhipanto tasmiṃ khaṇe mātāpitūhi dinnaṃ ovādaṃ saritvā "jīvitaṃ cajanto pi tesaṃ ovādaṃ na maddissāmīti kevalaṃ imaṃ tajjessāmīti" cintetvā paṭhamaṃ gātham āha:

  Ja_V,3.1(=371).1: Evaṃbhūtassa te rāja āgatassa vaso mama
                    atthi nu koci pariyāyo yo taṃ dukkhā pamocaye ti. || Ja_V:105 ||


     Tattha vaso mamā 'ti mama vasaṃ āgatassa, pariyāyo ti kāraṇaṃ.
     Tato rājā dutiyaṃ gātham āha:

  Ja_V,3.1(=371).2: Evaṃbhūtassa me tāta āgatassa vaso tava
                    n'; atthi no koci pariyāyo yo maṃ dukkhā pamocaye ti. || Ja_V:106 ||



[page 212]
212 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
     Tattha no ti nipātamattaṃ, n'; atthi koci pariyāyo yo taṃ etasmā dukkhā pamocaye ti attho.
     Tato Bodhisatto avasesagāthā abhāsi:

  Ja_V,3.1(=371).3: Nāññaṃ sucaritaṃ rāja nāññaṃ rāja subhāsitaṃ
                    tāyate maraṇakāle, evam ev'; itaraṃ dhanaṃ. || Ja_V:107 ||


  Ja_V,3.1(=371).4: Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me, (Dhp. v. 3-5.)
                    ye taṃ upanayhanti veraṃ tesaṃ na sammati. || Ja_V:108 ||


  Ja_V,3.1(=371).5: Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
                    ye taṃ na upanayhanti veraṃ tes'; ūpasamati. || Ja_V:109 ||


  Ja_V,3.1(=371).6: Na hi verena verāni sammantīdha kudācanaṃ
                    averena ca sammanti, esa dhammo sanantano ti. || Ja_V:110 ||


     Tattha nāññaṃ sucaritan ti nāññā sucaritā, ayam eva vā pāṭho, ṭhapetvā sucaritaṃ aññaṃ na passāmīti vā attho, idha sucaritan ti mātāpitūhi dinnaṃ ovādaṃ sandhāy'; evam āha, evamevā 'ti niratthakam eva, idaṃ vuttaṃ hoti: mahārāja aññatra ovādānusatthisaṃkhātā sucaritasubhāsitā maraṇakāle tāyituṃ rakkhituṃ samattho nāma añño n'; atthi, yaṃ etaṃ itaraṃ dhanaṃ evam eva niratthakam eva hoti, tvaṃ hi idāni mayham koṭisatasahassamattam pi dhanaṃ dadanto jīvitaṃ na labheyyāsi, tasmā veditabbam etaṃ: dhanato sucaritasubhāsitam eva uttaritaran ti, sesagāthāsu pi ayaṃ saṃkhepattho: mahārāja ye purisā ayaṃ maṃ akkosi ayaṃ maṃ pahari ayaṃ maṃ ajini ayaṃ mama santakaṃ ahāsīti evaṃ veraṃ upanayhanti bandhitvā viya hadaye ṭhapenti tesaṃ veraṃ na upasammati, ye pan'; etaṃ na upanayhanti hadaye na ṭhapenti tesaṃ upasammati, verāni hi na kadāci verena sammanti averen'; eva pana sammanti, esa dhammo sanantano porāṇo dhammo cirakālappavatto sabhāvo ti.
     Evañ ca pana vatvā Bodhisatto "ahaṃ mahārāja tayi na dubbhāmi, tvaṃ pana maṃ mārehīti" tassa hatthe asiṃ ṭhapesi. Rājāpi, "nāhaṃ tayi dubbhāmīti" sapathaṃ katvā tena saddhiṃ nagaraṃ gantvā taṃ amaccānaṃ dassetvā "ayaṃ bhaṇe Kosalarañño putto Dīghāvukumāro, iminā mayhaṃ jīvitaṃ dinnaṃ,


[page 213]
2. Migapotakajātaka. (372.) 213
[... content straddling page break has been moved to the page above ...] na labbhā imaṃ kiñci kātun" ti vatvā attano dhītaraṃ datvā pitu santake rajje patiṭṭhāpesi. Tato paṭṭhāya ubho samaggā sammodamānā rajjaṃ kāresuṃ.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā mātāpitaro mahārājakulāni ahesuṃ, Dīghāvukumāro aham evā" 'ti.
Dīghitikosalajātakaṃ.

                      2. Migapotakajātaka.
     Agārā paccupetassā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ mahallakaṃ ārabbha kathesi. So kir'; ekaṃ dārakaṃ pabbājesi. Sāmaṇero taṃ sakkaccaṃ upaṭṭhahitvā aparabhāge aphāsukena kālam akāsi. Tassa kālakiriyāya mahallako sokābhibhūto mahantena saddena paridevanto vicari. Bhikkhū saññāpetuṃ asakkontā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asuko mahallako sāmaṇerassa kālakiriyāya paridevanto vicarati, maraṇasatibhāvanāya paribāhiro eso bhavissatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa etasmiṃ mate paridevanto vicaratīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakkattaṃ kāresi. Tadā eko Kāsiraṭṭhavāsī Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā phalāphalena yāpeti. So ekadivasaṃ araññe ekaṃ matamātikaṃ migapotakaṃ disvā assamaṃ ānetvā gocaraṃ datvā posesi.
Migapotako vaḍḍhanto abhirūpo ahosi sobhaggappatto. Tāpaso taṃ attano puttakaṃ katvā pariharati. Ekadivasaṃ migapotako bahuṃ tiṇaṃ khāditvā ajīrakena kālam akāsi.
Tāpaso "putto me mato" ti paridevanto vicarati. Tadā Sakko devarājā lokaṃ parigaṇhanto taṃ tāpasaṃ disvā


[page 214]
214 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
"saṃvejessāmi nan" ti āgantvā ākāse ṭhito paṭhamaṃ gātham āha:

  Ja_V,3.2(=372).1: Agārā paccupetassa anāgārassa te sato
                    samaṇassa na taṃ sādhu yaṃ petam anusocasīti. || Ja_V:111 ||


     Taṃ sutvā tāpaso dutiyaṃ gātham āha:

  Ja_V,3.2(=372).2: Saṃvāsena have Sakka manussassa migassa vā
                    hadaye jāyate pemaṃ, taṃ na sakkā asocitun ti. || Ja_V:112 ||


     Tattha taṃ na sakkā ti taṃ manussaṃ vā tiracchānaṃ vā na sakkā na socituṃ, socām'; evāhan ti.
     Tato Sakko dve gāthā abhāsi:

  Ja_V,3.2(=372).3: Mataṃ marissaṃ rodanti ye rudanti lapanti ca,
                    isi mā rudi, roditaṃ mogham āhu santo. (cfr. p. 390,10) || Ja_V:113 ||


  Ja_V,3.2(=372).4: Roditena have brahme mato peto samuṭṭhahe
                    sabbe saṃgamma rodāma aññamaññassa ñātake ti. || Ja_V:114 ||


     Tattha marissan ti yo idāni marissati taṃ, lapanti cā 'ti vippalapanti ca, idaṃ vuttaṃ hoti: ye va loke matañ ca marissantañ ca rodanti te rudanti yeva vippalapanti ca, tesaṃ assu pacchijja divaso nāma n'; atthi, kiṃkāraṇā: sadāpi matānañ ca marissantānañ ca atthitāya, isi mā rudīti tasmā tvaṃ isi mā rudīti, kiṃkāraṇā: roditaṃ moghamāhu santo ti santo hi Buddhādayo roditaṃ moghan ti vadanti, mato peto ti yo esa mato peto ti vuccati yadi so roditena samuṭṭhaheyya evaṃ sante kiṃ nikkamma acchāma sabbe samāgamma aññamaññassa ñātake rodāma, yasmā pana te roditakāraṇā na uṭṭhahanti tasmā moghaṃ ruditan ti roditassa moghabhāvaṃ sādheti.
     Evaṃ Sakkassa kathentassa tāpaso "niratthakaṃ roditan" ti sallakkhetvā Sakkassa thutiṃ karonto tisso gāthā abhāsi:


[page 215]
3. Mūsikajātaka. (373.) 215

  Ja_V,3.2(=372).5: Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
                    vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || Ja_V:115 ||


  Ja_V,3.2(=372).6: Abbahi vata me sallaṃ yam m'; āsi hadayanissitaṃ
                    yo me sokaparetassa puttasokaṃ apānudi. || Ja_V:116 ||


  Ja_V,3.2(=372).7: So 'haṃ abbūḷhasallo 'smi vītasoko anāvilo,
                    na socāmi na rodāmi tava sutvāna Vāsavā 'ti. || Ja_V:117 ||

(Cfr. supra p.157.)
     Tattha yammāsīti yam me āsi, hadayanissitan ti hadaye nissitaṃ, apānudīti nīhari.
     Sakko tāpasassa ovādaṃ datvā sakaṭṭhānam eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā tāpaso mahallako ahosi, migo sāmaṇero, Sakko aham evā" 'ti.
Migapotakajātakaṃ.

                      3. Mūsikajātaka.
     Kuhiṃ gatā kattha gatā ti. Idaṃ Satthā Veḷuvane viharanto Ajātasattuṃ ārabbha kathesi. Vatthuṃ heṭṭhā Thusajātake vitthāritam eva. Idhāpi hi Satthā tath'; eva rājānaṃ sakiṃ puttena saddhiṃ kīḷamānam sakiṃ dhammaṃ suṇamānaṃ disvā taṃ nissāya rañño bhayaṃ uppajjissatīti" ñatvā "mahārāja, porāṇakarājāno āsaṃkitabbaṃ āsaṃkitvā attano putte ‘amhākaṃ dhūmakāle rajjaṃ kārentū'; 'ti ekamante akaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Takkasilāyaṃ brāhmaṇakule nibbattitvā disāpāmokkhācariyo ahosi. Tassa santike Bārāṇasirañño putto Yavakumāro nāma sabbasippāni uggaṇhitvā anuyogaṃ datvā gantukāmo taṃ āpucchi. Ācariyo "puttaṃ nissāya tassa antarāyo bhavissatīti" aṅgavijjāvasena ñatvā "etam assa harissāmīti" ekaṃ upamaṃ upadhāretuṃ ārabhi. Tadā pan'; assa eko asso ahosi,


[page 216]
216 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
[... content straddling page break has been moved to the page above ...] tassa pāde vaṇo uṭṭhahi, taṃ vaṇānurakkhaṇatthaṃ gehe yeva kariṃsu. Tassāvidūre eko udapāno atthi.
Ath'; ekā mūsikā gehā nikkhamitvā assassa pāde vaṇaṃ khādati. Asso vāretuṃ na sakkoti. So ekadivasaṃ vedanaṃ adhivāsetuṃ asakkonto mūsikaṃ khādituṃ āgataṃ pādena paharitvā māretvā udapāne pātesi. Assagopakā mūsikaṃ apassantā "aññesu divasesu mūsikā āgantvā vaṇaṃ khādati, idāni na paññāyati, kahaṃ nu kho gatā" ti vadiṃsu. Bodhisatto taṃ kāraṇaṃ paccakkhaṃ katvā "aññe ajānantā ‘kahaṃ mūsikā'; ti vadanti, mūsikāya pana māretvā udapāne khittabhāvaṃ aham eva jānāmīti". So idam eva kāraṇaṃ upamaṃ katvā paṭhamaṃ gāthaṃ bandhitvā rājakumārassa adāsi. So aparam pi upamaṃ upadhārento tam eva assaṃ saṃrūḷhavaṇaṃ nikkhamitvā ekaṃ yavavatthuṃ gantvā "yavaṃ khādissāmitī" vaticchiddena mukhaṃ pavesentaṃ disvā tam eva upamaṃ katvā dutiyaṃ gāthaṃ bandhitvā tassa adāsi. Tatiyaṃ gāthaṃ pana attano paññābalen'; eva bandhitvā tam pi tassa datvā "tāta tvaṃ rajje patiṭṭhāya sāyaṃ nahānapokkharaṇiṃ gacchanto yāva dhurasopānā paṭhamaṃ gāthaṃ sajjhāyanto gaccheyyāsi, tava nivāsapāsādaṃ pavisanto yāva sopānapādamūlā dutiyaṃ gāthaṃ sajjhāyanto gaccheyyāsi, tato yāva sopānamatthakā tatiyaṃ gāthaṃ sajjhāyanto gaccheyyāsīti" vatvā pesesi. So kumāro gantvā uparājā hutvā pitu accayena rajjaṃ kāresi.
Tass'; eko putto jāyi. So soḷasavassakāle rajjalobhena "pitaraṃ māressāmīti" cintetvā upaṭṭhāke āha: "mayhaṃ pitā taruṇo, ahaṃ etassa dhūmakālaṃ olokento mahallako bhavissāmi jarājiṇṇo, tādise kāle laddhena pi rajjena ko attho" ti.
Te āhaṃsu: "deva na sakkā paccantaṃ gantvā corattaṃ kātuṃ, tava pitaraṃ kenaci upāyena māretvā rajjaṃ gaṇhā"


[page 217]
3. Mūsikajātaka. (373.) 217
ti. So "sādhū" 'ti anto nivesane rañño sāyaṃ nahānapokkharaṇīsamīpaṃ gantvā "ettha taṃ māressāmīti" khaggaṃ gahetvā aṭṭhāsi. Rājā sāyaṃ Mūsikaṃ nāma dāsiṃ "gantvā pokkharaṇīpiṭṭhiṃ sodhetvā ehi, nahāyissāmīti" pesesi. Sā gantvā pokkharaṇīpiṭṭhiṃ sodhentī kumāraṃ passi. Kumāro attano kammassa pākaṭabhāvabhayena taṃ dvidhā chinditvā pokkharaṇiyaṃ pātesi. Rājā nahāyituṃ agamāsi. Sesajano "ajjāpi Mūsikā dāsī na punāgacchati, kuhiṃ gatā kattha gatā" ti āha. Rājā

  Ja_V,3.3(=373).1: Kuhiṃ gatā kattha gatā iti lālappatī jano,
                    aham eva eko jānāmi: udapāne Mūsikā hatā ti || Ja_V:118 ||


paṭhamaṃ gāthaṃ bhaṇanto pokkharaṇītīraṃ agamāsi.
     Tattha kuhiṃ katthā 'ti aññamaññavevacanāni, iti lālappatīti evaṃ vippalapati, iti ayaṃ gāthā ajānanto jano Mūsikā dāsī kuhiṃ gatā ti vippalapati rājakumārena dvidhā chinditvā Mūsikāya pokkharaṇiyaṃ pātitabhāvaṃ aham eva eko jānāmīti rañño ajānantass'; eva imam atthaṃ dīpeti.
     Kumāro "mayā katakammaṃ mayhaṃ pitarā ñātan" ti bhīto palāyitvā tam atthaṃ upaṭṭhākānaṃ ārocesi. Te sattaṭṭhadivasaccayena puna taṃ āhaṃsu: "deva sace rājā jāneyya na tuṇhī bhaveyya, takkagāhena pana tena vuttaṃ bhavissati, mārehi nan" ti. So pun'; ekadivasaṃ khaggahattho sopānapādamūle ṭhatvā rañño āgamanakāle ito c'; ito ca paharaṇokāsaṃ olokesi. Rājā

  Ja_V,3.3(=373).2: Yath'; etaṃ iti c'; īti ca gadrabho va nivattasi,
                    udapāne Mūsikaṃ hantvā yavaṃ bhakkhetum icchasīti || Ja_V:119 ||


dutiyaṃ gāthaṃ sajjhāyanto agamāsi.


[page 218]
218 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
     Ayam pi gāthā yasmā tvaṃ iti cīti ca ito c'; ito ca-paharaṇokāsaṃ olokento gadrabho va nivattasi tasmā taṃ jānāmi purimadivasaṃ pokkharaṇiyaṃ Mūsikaṃ dāsiṃ hantvā ajja maṃ Yavarājānaṃ bhakkhetum icchasīti rañño ajānantass'; eva imam atthaṃ dīpeti.
     Kumāro "diṭṭho 'mhi pitarā" ti utrasto palāyi. So puna aḍḍhamāsamattaṃ atikkamitvā "rājānaṃ davyā paharitvā māressāmīti" ekaṃ dīghadaṇḍakaṃ dabbīpaharaṇaṃ gahetvā olambetvā aṭṭhāsi. Rājā

  Ja_V,3.3(=373).3: Daharo c'; asi dummedha paṭhamuppattito susu,
                    dīgham etaṃ samāsajja na te dassāmi jīvitan ti || Ja_V:120 ||


tatiyaṃ gāthaṃ sajjhāyanto sopānamatthakaṃ abhirūhi.
     Tattha paṭhamuppattito ti paṭhamavayena uppattito uggato, paṭhamavaye ṭhito ti attho, susū 'ti taruṇo, dīghan ti dīghadaṇḍakaṃ dabbīpaharaṇaṃ, samāsajjā 'ti gahetvā olambetvā ṭhito sīti attho. Ayam pi gāthā dummedha attano vayaṃ paribhuñjituṃ na labhissasi na te dāni lajjissāmi māretvā khaṇḍākhaṇḍaṃ chinditvā sūle yeva āvuṇāpessāmīti rañño ajānantass'; eva kumāraṃ santajjamāno imam atthaṃ dīpeti.
     So taṃ divasaṃ palāyituṃ asakkonto "jīvitaṃ me dehi devā" 'ti rañño pādamūle nipajji. Rājā taṃ tajjetvā saṃkhalikāhi bandhāpetvā bandhanāgāre kāretvā setacchattassa heṭṭhā alaṃkatarājāsane nisīditvā "amhākaṃ ācariyo disāpāmokkhabrāhmaṇo imaṃ mayhaṃ antarāyaṃ disvā imā tisso gāthā adāsīti" haṭṭhatuṭṭho udānento sesagāthā abhāsi:

  Ja_V,3.3(=373).4: Nāntalikkhabhavanena n'; aṅgaputtasirena vā
                    puttena hi patthayito silokehi pamocito. || Ja_V:121 ||


  Ja_V,3.3(=373).5: Sabbaṃ sutam adhīyetha hīnamukkhaṭṭamajjhimaṃ,
                    sabbassa attham jāneyya, na ca sabbaṃ payojaye,
                    hoti tādisako kālo yattha atthāvahaṃ sutan ti. || Ja_V:122 ||



[page 219]
4. Culladhanuggahajātaka. (374.) 219
     Tattha nāntalikkhabhavanenā 'ti antalikkhabhavanaṃ vuccati dibbavimānaṃ, ahaṃ ajja antalikkhe bhavanam pi na ārūḷho, tasmā antalikkhabhavanenāpi ajja maraṇato na mocito 'mhi, naṅgaputtasirena vā ti aṅgasarikkhakena vā puttenāpi hi na pamocito, puttena hi patthayito ti ahaṃ pana attano putten'; ev'; ajja māretuṃ patthito, silokehi pamocito ti so 'mhi ācariyena bandhitvā dinnāhi gāthāhi pamocito, sutan ti pariyattiṃ, adhīyethā 'ti gaṇheyya sikkheyya, hīnamukkaṭṭhamajjhiman ti hīnaṃ vā hotu majjhimaṃ vā uttamaṃ vā sabbaṃ adhīyitabbam evā 'ti dīpeti, na ca sabbaṃ payojaye ti hīnaṃ mantaṃ vā sippaṃ vā na payojaye, uttamam eva payojayeyyā 'ti attho, yattha atthāvahaṃ sutan ti yasmiṃ kāle Mahosadhapaṇḍitassa kumbhakārakammakaraṇaṃ viya yaṃ kiñci sikkhitasippaṃ atthāvahaṃ hoti tādiso pi kālo hoti yevā 'ti attho.
     Aparabhāge rañño accayena kumāro rajje patiṭṭhāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā disāpāmokkhācariyo aham eva ahosin" 'ti. Mūsikajātakaṃ.

                      4. Culladhanuggahajātaka.
     Sabbaṃ bhaṇḍan 'ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Tena bhikkhunā "purāṇadutiyikā maṃ bhante ukkaṇṭhāpetīti" vutte Satthā "esā bhikkhu itthi na idān'; eva tuyhaṃ anatthakārikā, pubbe pi te etaṃ nissāya asinā sīsaṃ chinnan" ti vatvā bhikkhūhi yācito atītaṃ āhari:
     Atite Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakkattaṃ kāresi. Tadā eko Bārāṇasibrāhmaṇo māṇavo Takkasilāya sabbasippāni uggaṇhitvā dhanukamme nipphattiṃ patto Culladhanuggahapaṇḍito nāma ahosi. Ath'; assa ācariyo "ayaṃ mayā sadisaṃ sippaṃ uggaṇhīti" attano dhītaraṃ adāsi. So taṃ gahetvā "Bārāṇasiṃ gamissāmīti" maggaṃ paṭipajji. Antarāmagge eko vāraṇo ekaṃ padesaṃ suññaṃ akāsi, taṃ ṭhānaṃ abhirūhituṃ na koci ussahi.
Culladhanuggahapaṇḍito manussānaṃ vārentānaṃ vārentānaṃ ñeva bhariyaṃ gahetvā taṃ aṭavimukhaṃ abhirūhi.


[page 220]
220 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
[... content straddling page break has been moved to the page above ...] Ath'; assa aṭavimajjhe vāraṇo uṭṭhahi. So taṃ kumbhe sarena vijjhi. Saro vinivijjhitvā pacchābhāgena nikkhami. Vāraṇo tatth'; eva pati. Dhanuggahapaṇḍito taṃ ṭhānaṃ khemaṃ katvā parato aññaṃ aṭaviṃ pāpuṇi. Tatthāpi paññāsa corā maggaṃ hananti. Tam pi so manussehi variyamāno abhirūhitvā tesaṃ corānaṃ mige vadhitvā maggasamīpe maṃsaṃ pacitvā khādantānaṃ ṭhitaṭṭhānaṃ pāpuṇi. Corā taṃ alaṃkatapaṭiyattāya bhariyāya saddhiṃ āgacchantaṃ disvā "gaṇhissāmā" 'ti ussāhaṃ kariṃsu. Corajeṭṭhako purisalakkhaṇakusalo, so taṃ oloketvā va "uttamapuriso ayan" ti ñatvā ekassa pi uṭṭhahituṃ na adāsi. Dhanuggahapaṇḍito "gaccha, ‘amhākaṃ p'; ekaṃ maṃsasūlaṃ dethā'; 'ti vatvā maṃsaṃ āharā" 'ti tesaṃ santikaṃ bhariyaṃ pesesi. Sā gantvā "ekaṃ kira maṃsasūlaṃ dethā" 'ti āha. Corajeṭṭhako "anaggho puriso" ti sūlaṃ dāpesi. Corā "amhehi kira pakkaṃ khādissatīti" apakkamaṃsasūlaṃ adaṃsu. Dhanuggaho attānaṃ sambhāvetvā "mayhaṃ apakkamaṃsaṃ dadantīti" corānaṃ kujjhi. Corā "kiṃ ayam ev'; eko puriso, mayaṃ itthiyo" ti tajjetvā upaṭṭhahiṃsu. Dhanuggaho ekūnapaññāsa jane ekūnapaññāsāya kaṇḍehi vijjhitvā pātesi. Corajeṭṭhakaṃ vijjhituṃ kaṇḍaṃ nāhosi. Tassa kira kaṇḍanāḷiyaṃ samapaṇṇāsam eva kaṇḍāni, tesu ekena vāranaṃ vijjhi ekūnapaññāsāya core. So corajeṭṭhakaṃ pātetvā tassa ure nisinno "sīsam assa chindissāmīti" bhariyāya hatthato asiṃ āharāpesi. Sā taṃ khaṇaṃ ñeva corajeṭṭhake lobhaṃ katvā corassa hatthe tharuṃ sāmikassa hatthe thalaṃ ṭhapesi.


[page 221]
4. Culladhanuggahajātaka. (374.) 221
[... content straddling page break has been moved to the page above ...] Coro tharudaṇḍaṃ parāmasitvā asiṃ nīharitvā Dhanuggahassa sīsaṃ chindi. So taṃ ghātetvā itthiṃ ādāya gacchanto jātiṃ pucchi. Sā "Takkasilāya disāpāmokkhācariyassa dhītāmhīti" āha. "Kathaṃ tvaṃ iminā laddhā" ti. "Mayhaṃ pitā ‘ayaṃ mayā sadisaṃ katvā sippaṃ sikkhīti'; tussitvā maṃ imassa adāsi, sāhaṃ tayi sinehaṃ katvā attano kuladattikasāmikaṃ mārāpesin" ti. Corajeṭṭhako "kuladattiyaṃ tāv'; esā sāmikaṃ māresi, aññaṃ pan'; ekaṃ disvā mama pi evam evaṃ karissati, imaṃ chaḍḍetuṃ vaṭṭatīti" cintetvā gacchanto antarāmagge ekaṃ kunnadiṃ uttānatalaṃ taṃkhaṇodakapūraṃ disvā "bhadde, imissā nadiyā suṃsumāro kakkhalo, kiṃ karomā" 'ti āha. "Sāmi sabbaṃ ābharaṇabhaṇḍaṃ mama uttarāsaṅge bhaṇḍikaṃ katvā paratīraṃ netvā puna āgantvā maṃ gahetvā gacchā" 'ti. So "sādhū" 'ti sabbaṃ ābharaṇabhaṇḍaṃ ādāya nadiṃ otaritvā taranto viya paratīraṃ patvā taṃ chaḍḍetvā pāyāsi. Sā taṃ disvā "sāmi, maṃ chaḍḍetvā viya gacchasi, kasmā evaṃ karosi, ehi mam pi ādāya gacchā" 'ti tena saddhiṃ sallapantī paṭhamaṃ gātham āha:

  Ja_V,3.4(=374).1: Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇo si brāhmaṇa,
                    pacchā gaccha lahuṃ, khippaṃ mam pi tārehi dān'; ito ti. || Ja_V:123 ||


     Tattha lahuṃ khippan ti lahuṃ pacchā gaccha, khippaṃ mam pi tārehi idāni ito ti attho.
     Coro taṃ sutvā paratīre ṭhito yeva dutiyaṃ gātham āha:

  Ja_V,3.4(=374).2: Asanthutaṃ maṃ cirasanthutena (Cfr. supra p. 63.)
                    niminni bhotī adhuvaṃ dhuvena,



[page 222]
222 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
                    mayāpi bhotī nimineyya aññaṃ,
                    ito ahaṃ dūrataraṃ gamissan ti. || Ja_V:124 ||

     Sā heṭṭhā vuttā yeva.
     Coro pana "ito ahaṃ dūrataraṃ gamissaṃ, tiṭṭha tvan" ti tassā viravantiyā va ābharaṇabhaṇḍaṃ ādāya palāto. Sā bālā atricchatāya evarūpaṃ vyasanaṃ pattā. Anāthā hutvā avidūre ekaṃ eḷagalāgumbaṃ upagantvā rodamānā nisīdi.
Tasmiṃ khaṇe Sakko lokaṃ olokento taṃ atricchatāhataṃ sāmikā ca jārā ca parihīnaṃ rodamānaṃ disvā "etaṃ niggaṇhitvā lajjāpetvā āgamissāmīti" Mātaliñ ca Pañcasikhañ ca ādāya tattha gantvā nadītīre ṭhatvā "Mātali tvaṃ maccho bhava, Pañcasikha tvaṃ sakuṇo bhava, ahaṃ pana sigālo hutvā mukhena maṃsapiṇḍaṃ gahetvā etissā pamukhaṭṭhānaṃ gamissāmi, tvaṃ mayi tattha gate udakato ullaṃghitvā mama purato pata, athāhaṃ mukhena gahitaṃ maṃsapiṇḍaṃ chaḍḍetvā macchaṃ gahetuṃ pakkhandissāmi, tasmiṃ khaṇe tvaṃ Pañcasikha tam maṃsapiṇḍaṃ gahetvā ākāse uppata, tvaṃ Mātali udake patā" 'ti āṇāpesi. "Sādhu devā" 'ti. Mātali maccho ahosi, Pañcasikho sakuṇo ahosi, Sakko sigālo hutvā maṃsapiṇḍaṃ mukhenādāya tassā sammukhaṭṭhānaṃ agamāsi. Maccho udakā uppatitvā sigālassa purato pati, so mukhena gahitamaṃsapiṇḍaṃ chaḍḍetvā macchatthāya pakkhandi, maccho uppatitvā udake pati, sakuṇo maṃsapiṇḍaṃ gahetvā ākāse uppati, sigālo ubho pi alabhitvā eḷagalāgumbaṃ olokento dummukho nisīdi. Sā taṃ disvā "atricchatāhato n'; eva maṃsaṃ na macchaṃ labhīti" kūṭaṃ bhindantī vīya mahāhasitaṃ hasi.


[page 223]
4. Culladhanuggahajātaka. (374.) 223
[... content straddling page break has been moved to the page above ...] Taṃ sutvā sigālo tatiyaṃ gātham āha:

  Ja_V,3.4(=374).3: Kāyaṃ eḷagalāgumbe karoti ahuhāliyaṃ,
                    na-y-idha naccaṃ vā gītaṃ vā tālaṃ vā susamāhitaṃ,
                    anamhakāle sussoṇi kin nu jagghasi sobhaṇe ti. || Ja_V:125 ||


     Tattha kāyan ti kā ayaṃ, eḷagalāgumbe ti kambojigumbe, ahuhāliyan ti dantavidaṃsakaṃ mahāhasitaṃ vuccati, taṃ kā esā etasmiṃ gumbe karotīti pucchati, nayidha naccaṃ vā ti imasmiṃ ṭhāne kassaci naccantassa naccaṃ vā gāyantassa gītaṃ vā hatthe susamāhite katvā vādentassa susamāhitaṃ hatthatālaṃ vā n'; atthi yaṃ disvā tvaṃ haseyyāsīti dīpeti, anamhakāle ti ārodanakāle, sussoṇīti sundarasoṇi, kinnujagghasīti kena nu kāraṇena tvaṃ rodituṃ yuttakāle arodamānā va mahāhasitaṃ hasi, sobhaṇe ti taṃ pasaṃsanto ālapati.
     Taṃ sutvā sā catuttham gātham āha:

  Ja_V,3.4(=374).4: Sigāla bāla dummedha appapañño si jambuka,
                    jīno macchañ ca pesiñ ca kapaṇo viya jhāyasīti. || Ja_V:126 ||


     Tattha jīno ti jānippatto hutvā, pesin ti maṃsapesiṃ, kapaṇo viya jhāyasīti sahassabhaṇḍikaṃ parājito kapaṇo viya jhāyasi socasi cintesi.
     Tato sigālo pañcamaṃ gātham āha: (Dhp. v. 252.)

  Ja_V,3.4(=374).5: Sudassaṃ vajjaṃ aññesaṃ attano pana duddasaṃ,
                    jīnā patiñ ca jārañ ca tvam pi maññe va jhāyasīti. || Ja_V:127 ||


     Tattha tvampi maññeva jhāyasīti pāpadhamme dussīle ahaṃ tāva mama gocaraṃ labhissāmi tvaṃ pana atricchatāya hatā taṃ muhuttaṃ diṭṭhake core paṭibaddhacittā hutvā tañ ca jāraṃ kuladattikañ ca patiṃ jīnā, maṃ upādāya sataguṇena sahassaguṇena kapaṇatarā va hutvā jhāyasi paridevasīti lajjāpetvā vippakāraṃ pāpento Mahāsatto evam āha.


[page 224]
224 V. Pañcanipāta. 3. Aḍḍhavagga (38.)
     Sā tassa vacanaṃ sutvā

  Ja_V,3.4(=374).6: Evam etaṃ migarāja yathā bhāsasi jambuka,
                    sā nūnāhaṃ ito gantvā bhattu hessaṃ vasānugā ti || Ja_V:128 ||


gātham āha.
     Tattha nūnā 'ti ekaṃsatthe nipato, sā ahaṃ ito gantvā puna aññaṃ bhattāraṃ labhitvā ekaṃsen'; eva tassa bhattu vasānugā vasavattinī bhavissamīti.
     Ath'; assā anācārāya dussīlāya kathaṃ sutvā Sakko devarājā osānagātham āha:

  Ja_V,3.4(=374).7: Yo hare mattikāthālaṃ kaṃsathālam pi so hare,
                    kataṃ yeva tayā pāpaṃ puna p'; evaṃ karissasīti. || Ja_V:129 ||


     Tass'; attho: anācāre kiṃ kathesi yo mattikāthālaṃ harati suvaṇṇathālarajatathālādibhedaṃ kaṃsathālam pi so harat'; eva, idañ ca tayā pāpaṃ katam eva na sakkā tava sandhāretum, sā tvaṃ puna pi evam karissasi yevā 'ti.
     Evaṃ so taṃ lajjāpetvā vippaṭisāraṃ pāpetvā sakaṭṭhānaṃ eva agamāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā Dhanuggaho ukkaṇṭhitabhikkhu ahosi, sā itthi purāṇadutiyikā, Sakko devarājā aham evā" 'ti. Culladhanuggahajātakaṃ.

                      5. Kapotajātaka.
     Idāni khomhīti. Idaṃ Satthā Jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Lolavatthuṃ anekaso vitthāritam eva. Taṃ pana Satthā "saccaṃ kira tvaṃ bhikkhu lolo" ti pucchi, "āma bhante" ti vutte "na kho bhikkhu idān'; eva pubbe pi tvaṃ lolo lolatāya ca pana jīvitakkhayaṃ patto" ti vatvā atītaṃ āhari:


[page 225]
5. Kapotajātaka. (375.) 225
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto pārāpatayoniyaṃ nibbattitvā Bārāṇasiseṭṭhino mahānase nīḷapacchiyaṃ vasati. Ath'; eko kāko macchimaṃsaluddho tena saddhiṃ mettiṃ katvā tatth'; eva vasi. So ekadivasaṃ bahuṃ macchamaṃsaṃ disvā "idaṃ khādissāmīti" tintiṇāyanto nīḷapacchiyaṃ yeva nipajjitvā pārāpatena "ehi samma gocarāya gamissāmā" 'ti vuccamāno pi "ajīrakena nipanno 'mhi, gaccha tvan" ti agantvā tasmiṃ gate "gato me paccāmittakaṇṭako, idāni yathāruciṃ macchamaṃsaṃ khādissāmīti" cintetvā paṭhamaṃ gātham āha:

  Ja_V,3.5(=375).1: Idāni kho 'mhi sukhito arogo
                    nikkaṇṭako, nippatito kapoto,
                    kāhāmi dāni hadayassa tuṭṭhiṃ,
                    tathā hi maṃ maṃsasākaṃ baletīti. || Ja_V:130 ||


     Tattha nippatito ti niggato, kapoto ti pārāpato, kāhāmi dānīti karissāmi dāni, tathā hi maṃ maṃsasākaṃ baletīti tathā hi maṃsañ ca avasesaṃ sākañ ca mayhaṃ balaṃ karoti, uṭṭhehi khādā 'ti vadamānaṃ viya ussāhaṃ maṃ karotīti attho.
     So bhattakārake macchamaṃsaṃ pacitvā mahānasā nikkhamma sarīrato sedaṃ pavāhente pacchito nikkhamitvā rasakaroṭiyaṃ nilīyi. Karoṭi kilīti saddaṃ akāsi.
Bhattakārako vegena gantvā kākaṃ gahetvā sabbapattāni luñcitvā allasiṅgiverañ ca siddhatthake ca piṃsitvā pūtitakkena madditvā sakalasarīraṃ makkhetvā ekaṃ kaṭhalaṃ ghaṃsitvā vijjhitvā suttakena tassa gīvāya bandhitvā nīḷapacchiyaṃ yeva naṃ khipitvā agamāsi.


[page 226]
226 V. Pañcanipāta. 3. Aḍḍhavagga. (38.)
[... content straddling page break has been moved to the page above ...] Pārāpato āgantvā taṃ disvā "kā esā balākā mama sahāyassa pacchiyaṃ nipannā, caṇḍo hi so āgantvā ghāteyyāpi nan" ti parihāsaṃ karonto dutiyaṃ gātham āha:

  Ja_V,3.5(=375).2: Kāyaṃ balākā sikhinī corī laṃghīpitāmahā, (= vol.II p.363.)
                    oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā ti. || Ja_V:131 ||


     Sā heṭṭhāvuttatthā yeva.
     Taṃ sutvā kāko tatiyaṃ gātham āha:

  Ja_V,3.5(=375).3: Alaṃ hi te jagghitāye mamaṃ disvāna edisaṃ
                    vilūnaṃ sūdaputtena piṭṭhimaddena makkhitan ti. || Ja_V:132 ||


     Tattha alan ti paṭisedhatthe nipāto, jagghitāye ti hasitvā, idaṃ vuttaṃ hoti: idāni maṃ edisaṃ evaṃ dukkhapattaṃ disvā tava alaṃ hasitena, mā īdise kāle parihāsakeliṃ karohīti.
     So keliṃ karonto va puna catutthaṃ gātham āha:

  Ja_V,3.5(=375).4: Sunahāto suvilitto annapānena tappito,
                    kaṇṭhe ca te veḷuriyo, agamā nu Kajaṃgalan ti. || Ja_V:133 ||


     Tattha kaṇṭhe ca te veḷuriyo ti ayaṃ te veḷuriyamaṇi pi kaṇṭhe pilandho, tvaṃ ettakaṃ kālaṃ amhākaṃ etaṃ na dassesīti sandhāy'; evam āha, Kajaṃgalan ti idha Bārāṇasi yeva Kajaṃgalā ti adhippetā, ito nikkhamitvā kacci anto nagaraṃ gato ti pucchīti.
     Tato kāko pañcamaṃ gātham āha:

  Ja_V,3.5(=375).5: Mā te mitto amitto vā agamāsi Kajaṃgalaṃ,
                    piñjāni tattha lāyitvā kaṇṭhe bandhanti vaḍḍhanan ti. || Ja_V:134 ||



[page 227]
5. Kapotajātaka. (375.) 227
     Tattha piñjānīti piñjāni, tattha lāyitvā ti tasmiṃ Bārāṇasinagare luñcitvā, vaḍḍhanan ti kaṭhalakam.
     Taṃ sutvā pārāpato osānagātham āha:

  Ja_V,3.5(=375).6: Puna p'; āpajjasī samma, sīlaṃ hi tava tādisaṃ, (vol.II p.364.)
                    na hi mānusakā bhogā subhuñjā honti pakkhinā ti. || Ja_V:135 ||


     Tattha puna pāpajjasīti puna pi evarūpaṃ āpajjissasi, evarūpaṃ hi te sīlan ti.
     Iti taṃ so ovaditvā tattha avasitvā pakkhe pasāretvā aññattha agamāsi. Kāko tatth'; eva jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi) "Tadā kāko lolabhikkhu ahosi, kapoto aham evā" 'ti. Kapotajātakaṃ. Aḍḍhavaggo tatiyo. Pañcanipātavaṇṇanā niṭṭhitā.


[page 228]
228
VI. CHANIPĀTA.

1. AVĀRIYAVAGGA.

                      1. Avāriyajātaka.
     Māssu kujjhi bhūmipatīti. Idaṃ Satthā Jetavane viharanto ekaṃ titthanāvikaṃ ārabbha kathesi. So kira bālo ahosi aññāṇī, n'; eva Buddhādīnaṃ ratanānaṃ na aññesaṃ puggalānaṃ guṇaṃ jānāti caṇḍo pharuso sāhasiko. Ath'; eko jānapado bhikkhu "Buddhupaṭṭhānaṃ karissāmīti" āgacchanto sāyaṃ Aciravatītitthaṃ patvā taṃ evam āha: "upāsaka, paratīraṃ gamissāmi, nāvaṃ dehīti". "Bhante, idāni akālo, ekasmiṃ ṭhāne vasassū" 'ti. "Upāsaka, idha kuhiṃ vasissāmi, gaṇhitvā maṃ gacchā" 'ti. So kujjhitvā "ehi re samaṇā" 'ti theraṃ nāvaṃ āropetvā ujukaṃ agantvā heṭṭhā nāvaṃ netvā ullolaṃ katvā tassa cīvaraṃ temetvā andhakāravelāya uyyojesi. So vihāraṃ gantvā taṃ divasaṃ Buddhupaṭṭhānassa okāsaṃ alabhitvā punadivase Satthāraṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā Satthārā katapaṭisanthāro "kadā āgato sīti" vutte "hiyyo" ti "atha kasmā ajja Buddhupaṭṭhānaṃ āgato sīti" vutte tam atthaṃ ārocesi. Taṃ sutvā Satthā "na kho bhikkhu idān'; eva pubbe p'; esa pharuso va, idāni pana tena tvaṃ kilamito, pubbe paṇḍite kilamesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā isipabbajjaṃ pabbajitvā dīgham addhānaṃ Himavante phalāphalena yāpetvā loṇambilasevanatthāya Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi.


[page 229]
1. Avāriyajātaka. (376.) 229
[... content straddling page break has been moved to the page above ...] Atha naṃ rājaṃgaṇaṃ pattaṃ rājā disvā tassa iriyāpathe pasīditvā antepuraṃ ānetvā bhojetvā paṭiññaṃ gahetvā rājuyyāne vāsesi, devasikaṃ upaṭṭhānaṃ agamāsi.
Tam enaṃ Bodhisatto "raññā nāma mahārāja cattāri agatigamanāni vajjetvā appamattena khantimettānuddayasampannena hutvā dhammena rajjaṃ kāretabban" ti vatvā devasikaṃ ovadanto

  Ja_VI,1.1(=376).1: Māssu kujjhi bhūmipati, māssu kujjhi rathesabha,
                    kuddhaṃ appaṭikujjhanto rājā raṭṭhassa pūjito. || Ja_VI:1 ||


  Ja_VI,1.1(=376).2: Gāme vā yadivāraññe ninne va yadivā thale (Dhp. v. 98.)
                    sabbattha-m-anusāsāmi: māssu kujjhi rathesabhā 'ti || Ja_VI:2 ||


dve gāthā vadeti.
     Tattha raṭṭhassa pūjito ti evarūpo rājā raṭṭhassa pūjanīyo hotīti attho, sabbatthamanusāsāmīti etesu gāmādisu yattha katthaci vasanto p'; ahaṃ mahārāja imāya eva anusatthiyā taṃ anusāsāmi, etesu vā gāmādisu yattha katthaci ekasmim pi ekasatte pi, māssu kujjhi rathesabhā 'ti evam evāhaṃ taṃ anusāsāmi: raññā nāma kujjhituṃ na vaṭṭati, kiṃkāraṇā: rājāno nāma vācāvudhā, tesaṃ kuddhānaṃ vacanamatten'; eva bahū jīvitakkhayaṃ pāpuṇantīti.
     Evaṃ Bodhisatto rañño āgatāgatadivase imā gāthā vadeti. Rājā pasannacitto Mahāsattassa satasahassuṭṭhānakaṃ gāmaṃ adāsi. Bodhisatto paṭikkhipi. Iti so tatth'; eva dvādasa saṃvacchare vasitvā "aticiraṃ nivuttho 'smi, janapadacārikaṃ tāva caritvā āgamissāmīti" rañño akathetvā va uyyānapālaṃ āmantetvā "tāta ukkaṇṭhitarūpo 'smi, janapadaṃ caritvā āgamissāmi, tvaṃ rañño kātheyyāsīti" vatvā pakkanto Gaṃgāya nāvātitthaṃ pāpuṇi.


[page 230]
230 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] Tattha Avāriyapitā nāma nāviko ahosi bālo, n'; eva guṇavantānaṃ guṇaṃ na attano āyāpāyaṃ jānāti, Gaṃgaṃ taritukāmaṃ janaṃ paṭhamaṃ tāretvā pacchā vetanaṃ yācati, vetanaṃ adentehi saddhiṃ kalahaṃ karonto akkosappahāre yeva bahū labhati appalābhaṃ, evarūpo andhabālo.
     Taṃ sandhāya Satthā abhisambuddho hutvā tatiyaṃ gātham āha:

  Ja_VI,1.1(=376).3: Avāriyapitā nāma ahū Gaṃgāya nāviko,
                    pubbe janaṃ tāretvāna pacchā yācati vetanaṃ,
                    ten'; assa bhaṇḍanaṃ hoti, na ca bhogehi vaḍḍhatīti. || Ja_VI:3 ||


     Tattha Avāriyapitā ti Avāriyā nāma tassa dhītā, tassā vasena Avāriyapitā nāma jāto, tenassa bhaṇḍanan ti ten'; assa kāraṇena tena pacchā yāciyamānena janena saddhiṃ tassa bhaṇḍanaṃ hoti.
     Bodhisatto taṃ nāvikaṃ upasaṃkamitvā "āvuso paratīraṃ maṃ nehīti" āha, "Samaṇa kiṃ me vetanaṃ dassasīti".
"Āvuso ahaṃ bhogavaḍḍhiṃ atthavaḍḍhiṃ dhammavaḍḍhiṃ nāma kathessāmīti". Nāviko "dhuvaṃ esa mayhaṃ kiñci dassatīti" taṃ paratīraṃ netvā "dehi me nāvāvetanan" ti.
So tassa "sādh'; āvuso" ti paṭhamaṃ bhogavaḍḍhiṃ kathento

  Ja_VI,1.1(=376).4: Atiṇṇaṃ yeva yācassu apāraṃ tāta nāvika,
                    añño hi tiṇṇassa mano, añño hoti taresino ti || Ja_VI:4 ||


gātham āha.
     Tattha apāran ti tāta nāvika paratīraṃ atiṇṇaṃ eva janaṃ orimatīre ṭhitaṃ ñeva vetanaṃ yācassu, tato laddhaṃ gahetvā gutte ṭhāne ṭhapetvā pacchā manusse paratīraṃ neyyāsi, evaṃ te bhogavaddhi bhavissatīti, añño hi tiṇṇassa mano ti paratīraṃ gatassa hi añño mano hoti, adatvā va gantukāmo hoti, yo pan'; esa taresī nāma taraṃ esati paratīraṃ gantukāmo hoti so atirekam pi datvā gantukāmo hotīti, iti taresino añño mano hoti, tasmā tvaṃ atiṇṇam eva yāceyyāsi, ayaṃ tāva te bhogānaṃ vaḍḍhi nāma.


[page 231]
1. Avāriyajātaka. (376.) 231
     Nāviko cintesi: "ayaṃ tāva me ovādo bhavissati, idāni pan'; esa aññaṃ kiñci mayhaṃ dassatīti". Atha naṃ Bodhisatto: "ayaṃ tāva te āvuso bhogavaḍḍhi, idāni atthadhammavaḍḍhiṃ suṇā" 'ti vatvā ovadanto

  Ja_VI,1.1(=376).5: Gāme vā yadi vāraṇṇe ninne vā yadi vā thale
                    sabbattha-m-anusāsāmi: māssu kujjhi nāvikā 'ti || Ja_VI:5 ||


gātham āha. Iti 'ssa imāya gāthāya atthadhammavaḍḍhiṃ kathetvā "ayaṃ te atthavaḍḍhi ca dhammavaḍḍhi cā" 'ti āha. So pana dandhapuriso taṃ ovādaṃ na kismiñci maññamāno "idaṃ samaṇa tayā mayhaṃ dinnaṃ nāvāvetanan" ti āha. "Āmāvuso" ti. "Mayhaṃ iminā kammaṃ n'; atthi, aññaṃ me dehīti". "Āvuso idaṃ ṭhapetvā mayhaṃ aññaṃ n'; atthīti". "Atha kasmā mama nāvaṃ ārūḷho sīti tāpasaṃ Gaṃgātīre pātetvā ure nisīditvā mukham ev'; assa pothesi.
     Satthā "iti kho bhikkhave yaṃ so tāpaso ovādaṃ datvā rañño santikā gāmavaraṃ labhi tam eva ovādaṃ andhabālassa nāvikassa kathetvā mukhapothanaṃ pāpuṇi, tasmā ovādaṃ dentena yuttajanass'; eva dātabbo na ayuttajanassā 'ti vatvā abhisambuddho hutvā tadanantaraṃ gātham āha:

  Ja_VI,1.1(=376).6: Yāy'; eva anusāsaniyā rājā gāmavaraṃ adā
                    tāy'; eva anusāsaniyā nāviko pahari mukhe ti. || Ja_VI:6 ||


     Tassa taṃ paharantass'; eva bhariyā bhattaṃ gahetvā āgatā, taṃ tāpasaṃ disvā "sāmi, ayaṃ tāpaso rājakulūpako, mā paharīti" āha. So kujjhitvā "tvaṃ me imaṃ kūṭatāpasaṃ paharituṃ na desīti" uṭṭhāya taṃ paharitvā pātesi.
Bhattapātī patitvā bhijji, tassā ca garugabbhāya gabbho bhūmiyaṃ pati. Atha naṃ manussā samparivāretvā "purisaghātakacoro" ti gahetvā bandhitvā rañño dassesuṃ.


[page 232]
232 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] Rājā vinicchinitvā tassa rājāṇaṃ kāresi.
     Satthā abhisambuddho hutvā imam atthaṃ pakāsento osānagātham āha:

  Ja_VI,1.1(=376).7: Bhattaṃ bhinnaṃ hatā bhariyā, gabbho va patito chamā,
                    migo va jātarūpena na ten'; atthaṃ abandhi sū 'ti. || Ja_VI:7 ||


     Tattha bhattaṃ bhinnan ti bhattapātī bhinnā, hatā ti pahaṭā, chamā ti bhūmiyaṃ, migo va jātarūpenā 'ti yathā migo suvaṇṇaṃ vā muttāmaṇiādīni vā madditvā gacchanto pi attharitvā nipajjanto pi tena jātarūpena attano atthavaḍḍhiṃ bandhituṃ nibbattetuṃ na sakkoti evaṃ so andhabālo paṇḍitehi dinnovādaṃ sutvāpi attano atthaṃ bandhituṃ nibbattetuṃ na sakkhīti vuttaṃ hoti, abandhi sū 'ti ettha hi bandhi so iti evam attho veditabbo, so iti imesaṃ padānaṃ hi sū 'ti sandhi hoti.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi "Tadā nāviko idāni nāviko, rājā Ānando, tāpaso aham evā" 'ti.
Avāriyajātakaṃ.

                      2. Setaketujātaka.
     Mā tāta kujjhi na hi sādhu kodho ti. Idaṃ Satthā Jetavane viharanto kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ Uddālajātake āvibhavissati.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyaṃ disāpāmokkhācariyo hutvā pañcasata māṇave mante vāceti. Nesaṃ jeṭṭhako Setaketu nāma udiccabrāhmaṇakule nibbatto māṇavo. Tassa jātiṃ nissāya mahanto māno ahosi. So ekadivasaṃ aññehi māṇavehi saddhiṃ nagarā nikkhamanto nagaraṃ pavisanto ekaṃ caṇḍālaṃ disvā "ko si tvan" ti pucchitvā "caṇḍālo 'ham asmīti"


[page 233]
2. Setaketujātaka. (377.) 233
[... content straddling page break has been moved to the page above ...] vutte tassa sarīraṃ paharitvā āgatavātassa attano sarīre phusanabhayena "nassa caṇḍāla kālakaṇṇi, adhovātaṃ yāhīti" vatvā vegena tassa uparivātaṃ agamāsi. Caṇḍālo sīghataraṃ gantvā tassa uparivāte aṭṭhāsi. Atha naṃ so "nassa kālakaṇṇīti" suṭṭhutaraṃ akkosi paribhāsi. Caṇḍālo "tvaṃ ko sīti" pucchi. "Brāhmaṇamāṇavo 'ham asmīti". "Brāhmaṇo hotu, mayā pana puṭṭhapañhaṃ kathetuṃ sakkhissasīti".
"Āma sakkhissāmīti". "Sace na sakkosi pādantare taṃ gamemīti". So attānaṃ takketvā "āgamehīti" āha. Caṇḍālaputto tassa kathaṃ parisaṃ gāhāpetvā "māṇava disā nāma katarā" ti pañhaṃ pucchi. "Disā nāma puratthimādayo catasso disā" ti. Caṇḍālo "ahaṃ taṃ etaṃ disaṃ na pucchāmi, tvaṃ ettakam pi ajānanto mama sarīre pahaṭavātaṃ jigucchasīti" taṃ khandhaṭṭhike{} gahetvā onametvā attano pādantarena gamesi. Māṇavā taṃ pavattiṃ ācariyassācikkhiṃsu. Ācariyo "saccaṃ kira tāta Setaketu caṇḍālen'; asi pādantarena gamito" ti. "Āma ācariya, so maṃ caṇḍāladāsiputto ‘disāmattam pi na jānātīti'; attano pādantarena gamesi, idāni disvā kattabbam assa jānissamīti" kuddho caṇḍālaputtaṃ akkosi. Athācariyo "tāta Setaketu, mā tassa kujjhi, paṇḍito caṇḍālaputto, na so taṃ etaṃ disaṃ pucchi aññaṃ pucchi, tayā pana diṭṭhasutaviññātato adiṭṭhaasutāviññātaṃ eva bahutaran" ti ovadanto dve gāthā abhāsi:

  Ja_VI,1.2(=377).1: Mā tāta kujjhi, na hi sādhu kodho,
                    bahum pi te adiṭṭhaṃ assutañ ca,



[page 234]
234 VI. Chanipāta. 1. Avāriyavagga. (39.)
                    mātāpitā disā tā Setaketu,
                    ācariyam āhu disataṃ pasatthā. || Ja_VI:8 ||


  Ja_VI,1.2(=377).2: Agārino annadapānavatthadā (= vol.I. p.401.)
                    avhāyikā tam pi disaṃ vadanti,
                    esā disā paramā Setaketu
                    yaṃ patvā dukkhī sukhino bhavantīti. || Ja_VI:9 ||


     Tattha na hi sādhu kodho ti kodho nāma uppajjamāno subhāsitadubbhāsitaṃ atthānatthaṃ hitāhitaṃ jānituṃ na detīti na sādhu na laṭṭhako, bahumpi te adiṭṭhan ti tayā cakkhunā adiṭṭhaṃ sotena ca asutam eva bahutaraṃ, disā tā ti disā mātāpitaro puttānaṃ purimataraṃ uppannattā puratthimadisā nāma jātā ti vadati, disataṃ pasatthā ti ācariyā pana dakkhiṇeyyattā disataṃ pasatthā dakkhiṇā disā ti Buddhādayo ariyā āhu kathenti dīpentīti vadati, agārino ti gahaṭṭhā, annadapānavatthadā ti annadā pānavatthadā ca, avhāyikā ti ettha deyyadhammaṃ patigaṇhathā 'ti pakkosanakā, tam pi disaṃ vadantīti tam pi Buddhādayo ariyā ekaṃ disaṃ vadanti, iminā catupaccayadāyakā gahaṭṭhā paccaye apadisitvā dhammikasamaṇā brāhmaṇehi upagantabbattā ekā disā nāmā 'ti dīpeti, aparo nayo:
ye ete agārino annapānavatthadā nesaṃ chakāmamaggasampattidāyakattena upari avhāyanato ye avhāyikā {dhammikasamaṇabrāhmaṇā} tam pi disaṃ vadanti taṃ Buddhādayo ariyā uparimadisaṃ nāma vadantīti dīpeti, vuttam pi c'; etaṃ:
          Mātāpitā disā pubbā ācariyā dakkhiṇā disā
          puttadārā disā pacchā mittāmaccā ca uttarā (= vol.I. v.401 and Grimblot, S. S. P. p.309).
          Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā,
          etā disā namasseyya alamatto kule gihīti.
Esā disā ti idaṃ pana nibbānaṃ sandhāya vuttaṃ, jātiādinā hi nānappakārena dukkhena dukkhitā sattā taṃ patvā niddukkhā sukhino bhavanti, esā eva ca sattehi agatapubbā disā nāma, ten'; eva taṃ paramā ti āha, vuttam pi c'; etaṃ:


[page 235]
2. Setaketujātaka (377.) 235
          Samatittiyaṃ anavasesaṃ (= vol.I p.400)
          telapattaṃ yathā parihareyya
          evaṃ sacittam anurakkhe
          patthayāno disaṃ agatapubban ti.
     Evaṃ Mahāsatto māṇavassa disā kathesi. So pana "caṇḍālen'; amhi pādantarena gamito" ti tasmiṃ ṭhāne avasitvā Takkasilaṃ gantvā disāpāmokkhācariyassa santike sabbasippāni uggaṇhitvā ācariyena anuññāto Takkasilato nikkhamitvā sabbasamayasippaṃ sikkhanto vicari. So ekaṃ paccantagāmaṃ patvā taṃ nissāya vasante pañcasate tāpase disvā tesaṃ santike pabbajitvā yaṃ te jānanti sippamantacaraṇaṃ taṃ uggaṇhitvā tehi parivuto Bārāṇasiṃ patvā punadivase bhikkhaṃ caranto rājaṃganaṃ agamāsi. Rājā tāpasānaṃ iriyapathe pasīditvā antonivesane bhojetvā te attano uyyāne vāsesi. So ekadivasaṃ tāpase parivisitvā "ajja sāyaṇhe uyyānaṃ gantvā ayye vandissāmīti" āha. Setaketu uyyānaṃ gantvā tāpase sannipātetvā "mārisā ajja rājā āgamissatīti" āha "rājāno ca nāma sakiṃ ārādhetvā yāvatāyukaṃ sukhaṃ jīvituṃ sakkā, ajja ekacce vaggulivataṃ caratha ekacce kaṇṭhakaseyyaṃ kappetha ekacce pañcātapaṃ tappetha ekacce ukkuṭikappadhānam anuyuñjatha ekacce udakogāhanakammaṃ karotha ekacce mante sajjhāyathā" 'ti vicāretvā sayaṃ paṇṇasāladvāre apassayapīṭhake nisīditvā pañcavaṇṇaraṅgasamujjalavāsanaṃ ekaṃ potthakaṃ vicitravaṇṇe ādhārake ṭhapetvā susikkhitehi catūhi pañcahi māṇavehi pucchite pucchite atthe kathesi. Tasmiṃ khaṇe rājā āgantvā te micchātapaṃ karonte disvā tuṭṭho Setaketuṃ upasaṃkamitvā vanditvā ekamantaṃ nisinno purohitena saddhiṃ sallapanto tatiyaṃ gātham āha:


[page 236]
236 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...]

  Ja_VI,1.2(=377).3: Kharājinā jaṭilā paṃkadantā
                    dummukkharūpā ye 'me japanti
                    kacci nu te mānusake payoge
                    idaṃ vidū parimuttā apāyā ti. || Ja_VI:10 ||


     Tattha kharājinā ti kharehi ajinehi samannāgatā, paṃkadantā ti dantakaṭṭhassa akhādanena malaggahitadantā, dummukkharūpā ti anañjitāmaṇḍitalūkhanivāsanapārupanā mālāgandhavilepanavajjitā kiliṭṭharūpā ti vuttaṃ hoti, ye me japantīti ye ime mante sajjhāyanti, mānusake payoge ti manusehi kattabbapayoge ṭhitā, idaṃ vidū parimuttā apāyā ti imasmiṃ payoge ṭhatvā imaṃ lokaṃ viditvā pākaṭaṃ katvā kacci nu ete isayo catūhi apāyehi muttā ti pucchati.
     Taṃ sutvā purohito catutthaṃ gātham āha:

  Ja_VI,1.2(=377).4: Pāpāni kammāni karitvāna rāja
                    bahussuto ce na careyya dhammaṃ
                    sahassavedo pi na taṃ paṭicca
                    dukkhā pamuñce caraṇaṃ apatvā ti. || Ja_VI:11 ||


     Tattha karitvānā 'ti katvā, caraṇan ti saha sīlena aṭṭhasamāpattiyo, idaṃ vuttaṃ hoti: mahārāja, ahaṃ bahussuto 'mhīti sahassavedo pi ce tividhaṃ sucaritaṃ dhammaṃ na careyya pāpān'; eva kareyya so tāni pāpāni kammāni katvā taṃ bāhusaccaṃ paṭicca sīlasamāpattisaṃkhātaṃ caraṇaṃ appatvā dukkhā na muñce apāyadukkhato na muccat'; evā 'ti attho
     Taṃ sutvā rājā tāpasesu pasādaṃ hari. Tato Setaketu cintesi: "imassa rañño tāpasesu pasādo udapādi, taṃ pan'; esa purohito vāsiyā paharitvā viya chindi, mayā etena saddhiṃ kathetuṃ vaṭṭatīti" so tena sadhiṃ kathento pañcamaṃ gātham āha:


[page 237]
2. Setaketujātaka. (377.) 237

  Ja_VI,1.2(=377).5: Sahassavedo pi na taṃ paṭicca
                    dukkhā pamuñce caraṇaṃ apatvā,
                    maññāmi vedā aphalā bhavanti,
                    sasaññamaṃ caraṇaṃ ñeva saccan ti. || Ja_VI:12 ||


     Tass'; attho: sace sahassavedo pi taṃ bāhusaccaṃ paṭicca caraṇaṃ apatvā attānaṃ na dukkhā pamuñce evaṃ sante ahaṃ maññām'; tayo vedā aphalā honti sasīlaṃ aṭṭhasamāpatticaraṇaṃ ekaṃ saccaṃ hotīti.
     Taṃ sutvā purohito chaṭṭhaṃ gātham āha:

  Ja_VI,1.2(=377).6: Na h'; eva vedā aphalā bhavanti
                    sasaṃyamaṃ caraṇaṃ yeva saccaṃ,
                    kittiṃ hi pappoti adhicca vede
                    santiṃ pun'; eti caraṇena danto ti. || Ja_VI:13 ||


     Tass'; attho: tayo vedā aphalā sasaṃyamaṃ caraṇam eva saccaṃ seyyaṃ uttamaṃ pavaraṃ na h'; eva hoti, kiṃkāraṇā: kittiṃ hi pappoti tayo vede adhicca, diṭṭhadhamme kittimattaṃ yasamattaṃ labhati itoparaṃ aññaṃ n'; atthi, tasmā na te aphalā, santiṃ pun'; eti caraṇena pana danto, sīle patiṭṭhāya samāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhento accantasantim nibbānaṃ nāma taṃ eti pāpuṇāti.
     Iti purohito Setaketuno vādaṃ bhinditvā te sabbe gihī kāretvā phalakāvudhāni gāhāpetvā mahantatarake katvā rañño upaṭṭhāke kāresi, ayaṃ kira mahantatarakānaṃ vaṃso.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi; "Tadā Setaketu kuhako bhikkhu ahosi, caṇḍālo Sāriputto, purohito pana aham evā" 'ti. Setaketujātakaṃ


[page 238]
238 VI. Chanipāta 1. Avāriyavagga. (39.)

                      3. Darīmukhajātaka.
     Paṃko ca kāmā ti. Idaṃ Satthā Jetavane viharanto mahānekkhammaṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā kathitam eva.
     Atīte pana Rājagahanagare Magadharājā nāma rajjaṃ kāresi. Tadā Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, Brahmadattakumāro ti 'ssa nāmaṃ akaṃsu. Tassa jātadivase yeva purohitassāpi putto vijāyi, tassa mukhaṃ ativiya sobhati, ten'; assa Darīmukho ti nāmaṃ akaṃsu. Te ubho pi rājakule yeva saṃvaddhā, te aññamaññaṃ piyasahāyā hutvā soḷasavassakāle Takkasilaṃ gantvā sabbasippāni uggaṇhitvā, sabbasamayasippañ ca sikkhissāma desacārittañ ca jānissāmā" 'ti gāmanigamādīsu ca rantā Bārāṇasiṃ patvā devakule vasitvā punadivase Bārāṇasiṃ bhikkhāya pavisiṃsu. Tattha ekasmiṃ kule, "brāhmaṇe bhojetvā vācanakaṃ dassāmā" 'ti pāyāsaṃ pacitvā āsanāni paññattāni honti. Manussā te ubho pi bhikkhāya carante disvā, "brāhmaṇā āgatā" 'ti gehaṃ pavesetvā Mahāsattassa āsane suddhavatthaṃ paññāpesuṃ Darīmukhassa rattakambalaṃ. Darīmukho taṃ nimittaṃ disvā "ajja mayhaṃ sahāyo Bārāṇasiyaṃ rājā bhavissati, ahaṃ senāpatīti" aññāsi. Te tattha bhuñjitvā vācanakaṃ gahetvā maṅgalaṃ vatvā nikkhamma rājuyyānaṃ agamaṃsu. Mahāsatto maṅgalasilāpaṭṭe nipajji, Darīmukho pan'; assa pāde parimajjanto nisīdi. Tadā Bārāṇasirañño matassa sattamo divaso hoti. Purohito rañño sarīrakiccaṃ kāretvā aputtake rajje sattadivasāni phussarathaṃ vissajjesi. Phussarathakiccaṃ Mahājanakajātake āvibhavissati. Phussaratho nagarā nikkhamitvā tattha caturaṅginiyā senāya parivuto anekasatehi turiyehi vajjamānehi uyyānadvāraṃ pāpuṇi.


[page 239]
3. Darīmukhajātaka. (378.) 239
[... content straddling page break has been moved to the page above ...] Darīmukho turiyasaddaṃ sutvā "sahāyassa me phussarathaṃ āgacchati, ajj'; eva rājā hutvā mayhaṃ senāpatiṭṭhānaṃ dassati, ko me gharāvāsen'; attho, nikkhamitvā pabbajissāmīti" Bodhisattaṃ anāmantetvā va ekamantaṃ gantvā paṭicchanno aṭṭhāsi. Purohito uyyānadvāre rathaṃ ṭhapetvā uyyānaṃ paviṭṭho Bodhisattaṃ maṅgalasilāpaṭṭe nipannaṃ disvā pādesu lakkhaṇāni oloketvā "puññavā santo dvisahassadīpaparivārānaṃ catunnaṃ pi dīpānaṃ rajjaṃ kāretuṃ samattho, dhiti pan'; assa kīdisā" ti sabbaturiyāni paggaṇhāpesi. Bodhisatto pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā puna sāṭakena mukhaṃ paṭicchādetvā thokaṃ nipajjitvā passaddharathā uṭṭhāya silāpaṭṭe pallaṃkena nisīdi. Purohito jannukena patiṭṭhāya "deva tumhākaṃ rajjaṃ pāpuṇātīti" āha. "Aputtakaṃ bhaṇe rajjan" ti.
"Āma devā" 'ti. "Tena hi sādhū" 'ti sampaṭicchi. Tassa uyyāne yeva abhisekaṃ akaṃsu. So yasamahantatāya Darīmukhaṃ na sarī. Rathaṃ āruyha mahajanaparivuto nagaraṃ {pavisitvā} padakkhiṇaṃ katvā rājadvāre ṭhito va amaccānaṃ ṭhānantarāni vicāretvā pāsādaṃ abhirūhi. Tasmiṃ khaṇe Darīmukho "suññaṃ dāni uyyānan ti āgantvā maṅgalasilāya nisīdi. Ath'; assa purato paṇḍupalāsaṃ pati. So tasmiṃ yeva paṇḍupalāse khayavayaṃ paṭṭhapetvā tilakkhaṇaṃ sammasitvā paṭhaviṃ unnādento paccekabodhiṃ nibbattesi. Tassa taṃ khaṇaṃ ñeva gihiliṅgaṃ antaradhāyi, iddhimayapattacīvaraṃ ākāsato otaritvā sarīre paṭimucci, tāvad eva aṭṭhaparikkhāradharo iriyāpathasampanno vassasatikathero viya hutvā iddhiyā ākāse uppatitvā Himavantapadese Nandamūlapabbhāraṃ agamāsi.


[page 240]
240 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] Bodhisatto dhammena rajjaṃ kāresi, yasamahantatāya pana yasena pamatto hutvā cattālīsa vassāni Darīmukhaṃ na sari, cattālīsatime pana saṃvacchare taṃ saritvā "mayhaṃ sahāyo Darīmukho nāma atthi, kahaṃ nu kho so" ti taṃ daṭṭhukāmo ahosi. So tato paṭṭhāya antepure pi parisamajjhe pi "kahaṃ nu kho mayhaṃ sahāyo Darīmukho, yo me tassa vasanaṭṭhānaṃ katheti mahantam assa yasaṃ dassāmīti" vadati. Evaṃ tassa punappunaṃ taṃ sarantass'; eva aññāni dasa saṃvaccharāni atikkantāni. Darīmukho paccekabuddho pi paññāsavassaccayena āvajjanto "maṃ kho sahāyo saratīti" ñatvā "idāni so mahallako puttadhītādīhi vuddhippatto, gantvā dhammaṃ kathetvā pabbājessāmi tan" ti iddhiyā ākāsenāgantvā uyyāne otaritvā suvaṇṇapaṭimā viya silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā upasaṃkamitvā "bhante kuto tumhe ethā" 'ti pucchi. "Nandamūlakapabbhārato" ti. "Ko nāma tumhe" ti. "Darīmukhapacceko nāmāhaṃ āvuso" ti. "Bhante amhākaṃ rājānaṃ jānāthā" 'ti. "Āma, gihikāle no sahāyo" ti. "Bhante, rājā tumhe daṭṭhukāmo, kathemi 'ssa tumhākaṃ āgatabhāvan" ti. "Gaccha kathehīti". So gantvā tassa āgantvā silāpaṭṭe nissinnabhāvaṃ rañño kathesi. Rājā "āgato kira me sahāyo, passissāmi nan" ti rathaṃ āruyha mahantena parivārena uyyānaṃ gantvā paccekabuddhaṃ vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Atha naṃ paccekabuddho "kiṃ Brahmadatta dhammena rajjaṃ kāresi, agatigamanaṃ na gacchasi, dhanatthāya lokaṃ na pīḷesi, dānādīni puññāni karosīti"


[page 241]
3. Darīmukhajātaka. (378.) 241
[... content straddling page break has been moved to the page above ...] ādīni vadanto paṭisanthāraṃ katvā "Brahmadatta, mahallako si, etarahi kāme pahāya pabbajituṃ te samayo" ti vatvā tassa dhammaṃ desento paṭhamaṃ gātham āha:

  Ja_VI,1.3(=378).1: Paṃko ca kāmā palipā ca kāmā
                    bhayañ ca m-etaṃ timūlaṃ pavuttaṃ,
                    rajo ca dhūmo ca mayā pakāsitā,
                    hitvā tuvaṃ pabbaja Brahmadattā 'ti. || Ja_VI:14 ||


     Tattha paṃko ti udake jātāni tiṇasevālanaḷakumudagacchādīni adhippetāni, yathā hi udakaṃ tarantaṃ laggāpenti tathā saṃsārasāgaraṃ tarantassa yogāvacarassa pañcakāmaguṇā sabbe vā pana vatthukāmakilesakāmā laggāpanavasena paṃko nāma, imasmiṃ hi pana paṃke āsattā visattā devāpi manussāpi tiracchānāpi kilamanti paridevanti, palipā ca kāmā ti palipo vuccati mahākaddamo yamhi laggā sūkaramigādayo pi sīhāpi vāraṇāpi attānaṃ uddharitvā gantuṃ na sakkonti, vatthukāmakilesakāmāpi taṃsarikkhatāya palipā ti vuttā, paññāvanto pi hi sattā tesu kāmesu sakiṃ laggakālato paṭṭhāya te kāme padāletvā sīghaṃ uṭṭhāya akiñcanaṃ apalibodhaṃ ramaṇīyaṃ pabbajjaṃ upagantuṃ na sakkonti, bhayañ ca metan ti bhayañ ca etaṃ makāro vyañjanasandhivasena vutto, timūlan ti tīhi mūlehi patiṭṭhitaṃ viya acalaṃ, balavabhayass'; etaṃ nāmaṃ, pavuttan ti mahārāja ete kāmā nāma diṭṭhadhammikasamparāyikassa attānuvādabhayādikassa c'; eva dvattiṃsakammakaraṇāṭṭhanavutirogavasappavattassa ca bhayassa paccayaṭṭhena balavabhayan ti Buddhapaccekabuddhasāvakehi c'; eva sabbaññūbodhisattehi ca pavuttaṃ kathitaṃ dīpitan ti attho, athavā bhayañ ca metan ti bhayañ ca mayā etaṃ timūlaṃ pavuttan ti evam ettha attho daṭṭhabbo yeva, rajo ca dhūmo cā 'ti rajadhūmasadisattā rajo ti dhūmo ti ca mayā pakāsitā, yathā hi sunahātassa suvilittālaṃkatassa purisassa sarīre sukhumarajaṃ patitaṃ taṃ purisaṃ dubbaṇṇaṃ sobhārahitaṃ kiliṭṭhaṃ karoti evam eva iddhibalena ākāsena gantvā cando viya suriyo viya ca loke paññātāpi sakiṃ kāmarajassa antopatitakālato paṭṭhāya guṇavaṇṇaguṇasobhāguṇasuddhīnaṃ upahatattā dubbaṇṇā sobhārahitā kiliṭṭhā yeva honti, yathā ca dhūmena pahaṭakālato paṭṭhāya suparisuddhā bhittikālavaṇṇā honti evam evaṃ atiparisuddhañāṇāpi kāmadhūmena pahaṭakālato paṭṭhāya guṇavināsappattiyā mahājanamajjhe kālakā va hutvā paññāyanti,


[page 242]
242 VI. Chanipāta. 2. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] iti rajadhūmasarikkhatāya ete kāmā rajo ca dhūmo cā 'ti mayā tuyhaṃ pakāsitā, tasmā ime kāme hitvā tvaṃ pabbaja Brahmadattā 'ti rājānaṃ pabbajjāya ussāheti.
     Taṃ sutvā rājā kilesehi attano baddhabhāvaṃ kathento dutiyaṃ gātham āha:

  Ja_VI,1.3(=378).2: Gatito ca ratto ca adhimucchito ca
                    kāmesv-āhaṃ brāhmaṇa, bhiṃsarūpaṃ
                    taṃ n'; ussahe jīvikattho pahātuṃ,
                    kāhāmi puññani anappakānīti. || Ja_VI:15 ||


     Tattha gatito ti abhijjhāvyāpādakāyaganthena baddho, ratto ti pakatijahāpanena rāgena ratto, adhimucchito ti ativiya mucchito, kāmesvāhan ti duvidhesu pi kāmesu ahaṃ, brāhmaṇā ti paccekabuddhaṃ ālapati, bhiṃsarūpan ti balavarūpaṃ, taṃ nussahe jīvikattho pahātun ti imāya jīvikāya atthiko ahaṃ taṃ kāmaṃ pahātuṃ na sakkomīti vadati, kāhāmi puññānīti dānasīlauposathakammasaṃkhātāni pana puññāni anappakāni bahūni karissāmīti. Evaṃ kilesakāmo nām'; esa sakiṃ allīnakālato paṭṭhāya apanetuṃ na sakkā, yena saṃkiliṭṭhacitto mahāpuriso paccekabuddhe pabbajjāya guṇaṃ kathente pi pabbajituṃ na sakkomīti āha. Yo Dīpaṃkarapādamūle attano sabhāvena ñāṇena Buddhakārakadhamme vicinanto tatiyaṃ nekkhammapāramiṃ disvā
          Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya (Cfr. vol.I, 21)
          nekkhamme pāramiṃ gaccha yadi bodhiṃ pattuṃ icchasi
          Yathā andughare puriso ciravuttho dukhaddito
          na tattha rāgam abhijaneti muttiṃ yeva gavesati
          Tath'; eva tvaṃ sabbabhave passa andughare viya
          nekkhammābhimukho hutvā sambodhiṃ pāpuṇissasīti
evaṃ nekkhamme guṇam parikittesi so ajja paccekabuddhena pabbajjāya vaṇṇaṃ vatvā kilese chaḍḍetvā samaṇo hohīti vuccamāno nāhaṃ kilese chaḍḍetvā samaṇo bhavituṃ sakkomīti vadati. Imasmiṃ kira loke aṭṭha ummattakā nāma, tenāhu porāṇā: aṭṭha puggalā ummattakasaññaṃ paṭilabhanti, kāmummattako lobhavasagato,


[page 243]
3. Darīmukhajātaka. (378.) 243
[... content straddling page break has been moved to the page above ...] kodhummattako vihesāvasagato, diṭṭhummattako vipallāsavasagato, mohummattako aññāṇavasagato, yakkhummattako yakkhavasagato, pittummattako pittavasagato, surummattako pānavasagato, vyasanummattako sokavasagato ti, imesu aṭṭhasu ummattakesu Mahāsatto imasmiṃ jātake kāmummattako hutvā lobhavasagato pabbajjāguṇaṃ na aññāsi. Evaṃ anatthakārakaṃ pan'; imaṃ guṇaparidhaṃsakaṃ lobhaṃ jānaṃ kasmā sattā parimuñcituṃ na sakkontīti: anamatagge saṃsāre anekāni kappakoṭisatasahassāni ekato vaḍḍhitabhāvena, evaṃ sante pi taṃ paṇḍitā appassādā kāmā ti ādīnaṃ anekesaṃ paccavekkhaṇānaṃ vasena pajahanti.
     Ten'; eva Darīmukkho paccekabuddho Mahāsattena "pabbajituṃ na sakkomīti" vutte pi dhuranikkhepaṃ akatvā uttarim pi ovadanto

  Ja_VI,1.3(=378).3: Yo atthakāmassa hitānukampino
                    ovajjamāno na karoti sāsanaṃ
                    idam eva seyyo iti maññamāno
                    punappunaṃ gabbham upeti mando. (Dhp. v. 325.) Ja_6.16 ||


  Ja_VI,1.3(=378).4: So ghorarūpaṃ nirayaṃ upeti
                    subhāsubhaṃ muttakarīsapūraṃ,
                    sattā sakāye na jahanti giddhā
                    ye honti kāmesu avītarāgā ti || Ja_VI:17 ||


dve gāthā āha.
     Tattha atthakāmassā 'ti vaḍḍhikāmassa, hitānukampino ti hitena muducittena anukampantassa, ovajjamāno ti ovadiyamāno, idameva seyyo ti yaṃ attanā gahitagahaṇaṃ aseyyaṃ anuttamam pi samānaṃ taṃ idam eva seyyo iti maññamāno, mando ti so aññāṇī puggalo mātukucchiyā vāsaṃ nātikkamati, punappunaṃ gabbham upeti yevā 'ti attho, so ghorarūpan ti mahārāja so mando taṃ mātukucchiṃ upento ghorarūpaṃ dāruṇajātikaṃ nirayaṃ upeti nāma, mātukucchi hi nirassādaṭṭhena idha nirayo vutto, Catukuṇḍikanirayo nāma kataro ti vutto, mātukucchim eva vattuṃ vaṭṭati, Avīcimahāniraye nibbattasattassa hi aparāparaṃ ādhāvanaparidhāvanaṃ hoti yeva, tasmā taṃ Catukuṇḍikanirayo ti vattuṃ na labbhati, mātukucchiyaṃ pana nava vā dasa vā māse catūhi pi passehi ito c'; ito ca gantuṃ nāma na sakkā,


[page 244]
244 V. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] atisambādhe okāse catukuṇḍena catusaṃkuṭiten'; eva hutvā acchitabbaṃ, tasmā eva Catukuṇḍikanirayo ti vuccati, subhāsubhan ti subhānaṃ asubhaṃ, subhānaṃ hi saṃsārabhīrukānaṃ yogāvacarakulaputtānaṃ mātukucchi ekantaṃ asubhasammato, tena vuttaṃ:
          Ajaññaṃ jaññasammataṃ asuciṃ sucisammataṃ (Cfr. vol.II. p.437.)
          nānākuṇapaparipūraṃ jaññarūpaṃ apassato.
          Dhi-r-atthu 'maṃ āturaṃ pūtikāyaṃ
          jegucchiyaṃ asuciṃ vyādhidhammaṃ,
          ettha-ppamattā adhimucchitā pajā
          hāpenti maggaṃ sugatūpapattiyā.
Sattā ti āsattā visattā laggā lagitā, sakāye na jahantīti taṃ mātukucchiṃ na pariccajanti, giddhā ti gathitā, ye hontīti ye kāmesu avītarāgā honti te etaṃ gabbhāvāsaṃ na jahantīti.
     Evaṃ Darīmukho paccekabuddho gabbhokkantimūlakaṃ parihāramūlakañ ca dukkhaṃ dassetvā idāni gabbhavuṭṭhānamūlakaṃ dassetuṃ

  Ja_VI,1.3(=378).5: Mīḷhena littā ruhirena makkhitā
                    semhena littā upanikkhamanti,
                    yaṃ yaṃ hi kāyena phusanti tāvade
                    sabbaṃ asātaṃ dukkham eva kevalaṃ. || Ja_VI:18 ||


  Ja_VI,1.3(=378).6a: Ḍisvā vadāmi na hi aññato savaṃ
                    pubbenivāsaṃ bahukaṃ sarāmīti || Ja_VI:19a ||


diyaḍḍhagātham āha.
     Tattha mīḷhena littā ti mahārāja ime sattā mātukucchito nikkhamantā na catujātigandhaṃ vilimpitvā surabhimālaṃ pilandhitvā nikkhamanti, purāṇagūthena pana makkhitā palibuddhā hutvā nikkhamanti, ruhirena makkhitā ti rattalohitacandanānulittāpi ca hutvā na nikkhamanti, rattalohitamakkhitā pana hutvā nikkhamanti, semhena littā ti na cāpi te setacandanena vilittā nikkhamanti, bahalapicchilasemhalittā pana hutvā nikkhamanti, itthīnaṃ hi gabbhavuṭṭhānakāle etāni asucīni nikkhamanti,


[page 245]
3. Darīmukhajātaka. (378.) 245
[... content straddling page break has been moved to the page above ...] tāvade ti tasmiṃ samaye, idaṃ vuttaṃ hoti: mahārāja ime sattā tasmiṃ mātukucchito nikkhamanasamaye evaṃ mīḷhādilittā nikkhamantā yaṃ yaṃ nikkhamanamaggaṃ padesaṃ vā hatthaṃ vā pādaṃ vā phusanti taṃ sabbaṃ asātaṃ amadhuraṃ kevalaṃ asammissaṃ dukkham eva phusanti, sukhaṃ nāma tesaṃ tasmiṃ samaye n'; atthi, disvā vadāmi na hi aññato savan ti mahārāja ahaṃ imaṃ ettakaṃ vadanto na aññato savaṃ aññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi attano pana paccekabodhiñāṇena disvā paṭivijjhitvā paccakkhaṃ katvā vadāmīti attho, pubbenivāsaṃ bahukan ti idaṃ attano ānubhāvaṃ dassento āha, idaṃ vuttaṃ hoti: mahārāja ahaṃ hi pubbe nivutthakhandhapaṭipāṭisaṃkhātaṃ pubbenivāsaṃ bahuṃ sarāmi, satasahassakappādhikāni dve asaṃkheyyāni sarāmīti.
     Idāni Satthā abhisambuddho hutvā, evaṃ so paccekabuddho rājānaṃ subhāsitakathāya saṃgaṇhīti" vatvā osāne upaḍḍhagātham abhāsi:

  Ja_VI,1.3(=378).6b:  Citrāhi gāthāhi subhāsitāhi
                    Darīmukho nijjhapayī Sumedhan ti. || Ja_VI:19b ||


     Tattha citrāhīti anekatthasannissitāhi, subhāsitāhīti sukathitāhi, Darīmukho nijjhapayī Sumedhan ti bhikkhave so Darīmukho paccekabuddho taṃ Sumedhaṃ sundarapaññaṃ kāraṇākāraṇajānanasamatthaṃ rājānaṃ nijjhāpayi ñāpesi attano yacanaṃ gaṇhāpesīti attho.
     Paccekabuddho kāmesu dosaṃ dassetvā attano vacanaṃ gāhāpetvā, "mahārāja, idāni pabbaja vā mā vā, mayā pana tuyhaṃ kāmesu ādīnavo pabbajjāya ca ānisaṃso kathito, tvaṃ appamatto hohīti" vatvā suvaṇṇarājahaṃso viya ākāse uppatitvā valāhakagabbhaṃ maddanto Nandamūlakapabbhāram eva gato. Mahāsatto dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ ṭhapetvā namassamāno ṭhatvā tasmiṃ dassanavisayaṃ atīte jeṭṭhaputtaṃ pakkosāpetvā rajjaṃ paṭicchāpetvā mahājanassa rodantassa paridevantassa kāme pahāya Himavantaṃ pavisitvā paṇṇasālaṃ māpetvā isipabbajjam pabbajitvā nacirass'; eva abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne Brahmalokūpago ahosīti.


[page 246]
246 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...]
     Satthā imaṃ desanaṃ {āharitvā} saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū sotāpannādayo ahesuṃ) "Tadā rājā aham eva ahosin ti. Darīmukhajātakaṃ.

                      4. Nerujātaka.
     Kākolā kākasaṃghā cā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira Satthu santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ agamāsi. Manussā tassa iriyāpathe pasīditvā taṃ bhojetvā paṭiññaṃ gahetvā araññe paṇṇasālaṃ kāretvā tattha vasāpesuṃ, ativiya c'; assa sakkāraṃ kariṃsu. Ath'; eke sassatavādā āgamiṃsu. Te nesaṃ vacanaṃ sutvā theraṃ vissajjetvā sassatavāde gahetvā tesaṃ yeva sakkāraṃ kariṃsu. Tato ucchedavādā āgamiṃsu. Te sassatavāde vissajjetvā ucchedavāde gaṇhiṃsu. Ath'; aññe acelakā āgamiṃsu. Te ucchedavāde vissajjetvā acelakavādaṃ uggaṇhiṃsu. So tesaṃ guṇāguṇaṃ ajānantānaṃ manussānaṃ santike dukkhena vasitvā vutthavasso pavāretvā Satthu santikaṃ gantvā katapaṭisanthāro "kahaṃ vassaṃ vuttho sīti" vutte "paccantaṃ nissāya bhante" ti vatvā "sukhaṃ vuttho sīti" puṭṭho "bhante guṇāguṇaṃ ajānantānaṃ santike dukkhaṃ vuttho 'smīti" āha. Satthā "bhikkhu, porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi guṇāguṇaṃ ajānantehi saddhiṃ ekadivasam pi na vasiṃsu, tvaṃ attano guṇāguṇaṃ ajānanaṭṭhāne kasmā vasīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto suvaṇṇahaṃsayoniyaṃ nibbatti, kaniṭṭhabhātāpi 'ssa atthi,


[page 247]
4. Nerujātaka. (379.) 247
[... content straddling page break has been moved to the page above ...] te Cittakūṭapabbate vasantā Himavantapadese sayaṃjātasāliṃ khādanti. Te ekadivasaṃ tattha caritvā Cittakūṭaṃ āgacchantā antarāmagge ekaṃ Neruṃ nāma kañcanapabbataṃ disvā tassa matthake nisīdiṃsu. Taṃ pana pabbataṃ nissāya vasantā sakuṇā catuppādā ca gocarabhūmiyaṃ nānāvaṇṇā honti, pabbataṃ paviṭṭhakālato paṭṭhāya tass'; obhāsena suvaṇṇavaṇṇā va honti. Taṃ disvā Bodhisattassa kaniṭṭho kāraṇaṃ ajānitvā "kin nu kho ettha kāraṇan" ti bhātarā saddhiṃ sallapanto dve gāthā abhāsi:

  Ja_VI,1.4(=379).1: Kākolā kākasaṃghā ca mayañ ca patataṃ varā
                    sabbe va sadisā homa imaṃ āgamma pabbataṃ. || Ja_VI:20 ||


  Ja_VI,1.4(=379).2: Idha sīhā ca vyagghā ca sigālā ca migādhamā
                    sabbe va sadisā honti, ayaṃ ko nāma pabbato ti. || Ja_VI:21 ||


     Tattha kākolā ti vanakākā, kākasaṃghā ti pākatikakākaghaṭā patataṃ varā ti pakkhiseṭṭhā, sadisā homā 'ti samavaṇṇā homa.
     Tassa vacanaṃ sutvā Bodhisatto tatiyaṃ gātham āha:

  Ja_VI,1.4(=379).3: Imaṃ Nerū 'ti jānanti manussā pabbatuttamaṃ,
                    idha vaṇṇena sampannā vasanti sabbapāṇino ti. || Ja_VI:22 ||


     Tattha idha vaṇṇenā 'ti imasmiṃ Nerupabbate obhāsena vaṇṇasampannā hutvā.
     Taṃ sutvā kaniṭṭho sesagāthā āha:

  Ja_VI,1.4(=379).4: Amānanā yattha siyā santāna vā vimānanā
                    hīnasammānanā vāpi na tattha vasa divase. || Ja_VI:23 ||


  Ja_VI,1.4(=379).5: Yattha alaso dakkho ca sūro bhīru ca pūjiyā
                    na tattha santo nivasanti avisesakare nage. || Ja_VI:24 ||



[page 248]
248 VI. Chanipāta. 1. Avāriyavagga. (39.)

  Ja_VI,1.4(=379).6: Nāyaṃ Neru vibhajati hīnamukkaṭṭhamajjhime,
                    avisesakaro Neru, handa Neruṃ jahāmase ti. || Ja_VI:25 ||


     Tattha paṭhamagāthāy'; attho: yattha santānaṃ paṇḍitānaṃ sīlasampannānaṃ mānanassa abhāvena amānanā vā avamānavasena vimānanā vā hīnānaṃ vā dussīlānaṃ sammānanā siyā tattha divasam pi na vaseyya, pūjiyā ti ete ettha ekasadisāya pūjāya pūjanīyā honti, samakaṃ sakkāraṃ labhanti, hīnamukkaṭṭhamajjhime ti jātigottakulapadesasīlācārañāṇādīhi hīne ca majjhime ca ukkaṭṭhe ca ayaṃ na vibhajati, handā 'ti vavassaggatthe nipāto, jahāmase ti pariccajāma.
     Evañ ca pana vatvā ubho pi te haṃsā uppatitvā Cittakūṭam eva gatā.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā kaniṭṭhahaṃso Ānando ahosi, jeṭṭho aham evā" 'ti. Nerujātakaṃ.

                      5. Āsaṃkajātaka.
     Āsāvatī nāma latā ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthuṃ Indriyajātake āvibhavissati. Idha pana Satthā taṃ bhikkhuṃ "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti vutte "kena ukkaṇṭhāpito sīti" "purāṇadutiyikāya bhante" ti vutte "samaṇa, esā itthi tuyhaṃ anatthakārikā, pubbe pi tvaṃ etaṃ nissāya caturaṅginiṃ senaṃ cajitvā Himavantapadese mahantaṃ dukkhaṃ anubhavanto tīṇi saṃvaccharāni vasīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsigāme brāhmaṇakule nibbattitvā vayappatto Takkasilāya uggaṇhitasippo isipabbajjaṃ pabbajitvā vanamūlaphalāhāro abhiññā ca samāpattiyo ca nibbattetvā Himavantapadese vasi.


[page 249]
4. Āsaṃkajātaka. (380.) 249
[... content straddling page break has been moved to the page above ...] Tasmiṃ kāle eko puññasampanno satto Tāvatiṃsabhavanā cavitvā tasmiṃ ṭhāne padumasare ekasmiṃ padumagabbhe dārikā hutvā nibbatti, sesapadumesu purāṇabhāvaṃ patvā patantesu pi taṃ mahākucchikaṃ hutvā tiṭṭhat'; eva. Tāpaso nahāyituṃ gato taṃ disvā "aññesu padumesu patantesu pi idaṃ mahākucchikaṃ hutvā tiṭṭhati, kin nu kho kāraṇan" ti cintetvā udakasāṭikaṃ nivāsetvā taranto gantvā taṃ padumaṃ vivaritvā taṃ dārikaṃ disvā dhītusaññaṃ uppādetvā paṇṇasālaṃ ānetvā paṭijaggi. Sā aparabhāge soḷasavassuddesikā hutvā abhirūpā ahosi uttamarūpadharā atikkantā mānusaṃ vaṇṇaṃ appattā devavaṇṇaṃ. Tadā Sakko Bodhisattassa upaṭṭhānaṃ āgacchati. So dārikaṃ disvā "kuto esā" ti pucchitvā laddhaniyāmaṃ sutvā "imissā kiṃ laddhuṃ vaṭṭatīti" pucchi. "Nivāsanaṭṭhānaṃ vatthālaṃkārabhojanavidhānaṃ mārisā" 'ti. So "sādhu bhante" ti tassā vasanaṭṭhāya phalikapāsādaṃ māpetvā dibbasayanaṃ dibbavatthālaṃkāraṃ dibbannapānāni māpesi. So pāsādo tassā abhirūhanakāle otaritvā bhūmiyaṃ patiṭṭhāti abhirūḷhakāle laṃghitvā ākāse tiṭṭhati. Bodhisattassa vattapaṭivattaṃ kurumānā pāsāde vasi. Taṃ eko vanacarako disvā "ayaṃ vo bhante kiṃ hotīti" pucchitvā "dhītā me" ti sutvā Bārāṇasiṃ gantvā "deva mayā Himavantapadese evarūpā nāma ekassa tāpasassa dhītā diṭṭhā" ti rañño ārocesi. So savanasaṃsaggen'; eva bajjhitvā vanacaraṃ maggadesikaṃ katvā caturaṅginiyā senāya taṃ ṭhānaṃ gantvā khandhāvāraṃ nivesetvā vanacarakaṃ ādāya amaccaparivuto assamapadaṃ pavisitvā Mahāsattaṃ vanditvā


[page 250]
250 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] "bhante, itthiyo nāma brahmacariyassa malaṃ, tumhākaṃ dhītaraṃ ahaṃ paṭijaggissāmīti" āha. Bodhisatto pana "kin nu kho etasmiṃ padume" ti āsaṃkaṃ katvā udakaṃ taritvā ānītabhāvena tassā kumārikāya Āsaṃkā ti nāmaṃ akāsi. So taṃ rājānaṃ "imaṃ gahetvā gacchā" 'ti ujukaṃ avatvā mahārāja imāya kumārikāya nāmaṃ jānanto gaṇhitvā gacchā" 'ti āha. "Tumhehi kathite ñassāmi bhante" ti. "Ahaṃ na kathemi, tvaṃ nāmaṃ jānanto gahetvā yāhīti". So "sādhū" 'ti sampaṭicchitvā ito paṭṭhāya amaccehi saddhiṃ "kinnāmā nu kho esā" ti nāmaṃ upadhāreti. So yāni dujjānāni nāmāni tāni kittetvā "asukā nāma bhavissatīti" Bodhisattena saddhiṃ kathesi. Bodhisatto "na evaṃnāmā" 'ti paṭikkhipati. Rañño nāmaṃ upadhārentass'; eva saṃvaccharo atīto. Hatthiassamanusse sīhādayo vāḷā gaṇhanti, dīghajātikaparipantho hoti, makkhikaparipantho va hoti sītena kilamitvā bahū maranti. Rājā "kiṃ me etāyā" 'ti Bodhisattassa kathetvā pāyāsi. Āsaṃkākumārikā phalikavātapānaṃ vivaritvā aṭṭhāsi. Rājā naṃ disvā "mayaṃ tāva nāmaṃ jānituṃ na sakkoma, tvaṃ Himavante yeva vasa, mayaṃ gamissāmā" 'ti āha. "Mahārāja, tvaṃ gacchanto mādisaṃ itthiṃ na labhissasi, Tāvatiṃsadevaloke Cittalatāvane Āsāvatī nāma latā atthi, tassā phalassa abbhantare dibbapānaṃ nibbattaṃ, taṃ ekaṃ vāraṃ pivitvā cattāro māse mattā hutvā dibbasayane sayanti, sā pana vassasahasse vassasahasse phalati,


[page 251]
5. Āsaṃkajātaka. (380.) 251
[... content straddling page break has been moved to the page above ...] surāsoṇḍā devaputtā ‘ito phalaṃ labhissāma'; 'ti dibbapānapipāsaṃ adhivāsetvā vassasahassaṃ nibaddhaṃ gantvā taṃ lataṃ ‘ārogā nu kho'; ti olokenti, tvaṃ pana ekasaṃvaccharen'; eva ukkaṇṭhito, āsāphalalābho nāma sukho, mā ukkaṇṭhīti" vatvā tisso gāthā abhāsi:

  Ja_VI,1.5(=380).1: Āsāvatī nāma latā jātā Cittalatāvane,
                    tassā vassasahassena ekaṃ nibbattate phalaṃ,
                    taṃ devā payirupāsanti tāva dūraphalaṃ satiṃ. || Ja_VI:26 ||


  Ja_VI,1.5(=380).2: Āsiṃs'; eva tuvaṃ rāja, āsā phalavatī sukhā,
                    āsiṃseth'; eva so pakkhī, āsiṃseth eva so dijo. || Ja_VI:27 ||


  Ja_VI,1.5(=380).3: Tassa cāsā samijjhittha tāva dūragatā satī,
                    āsiṃs'; eva tuvaṃ rāja, āsā phalavatī sukhā ti. || Ja_VI:28 ||


     Tattha Āsāvatīti evaṃnāmikā, sā hi yasmā tassā phale āsā uppajjati tasmā evaṃ nāmaṃ labhi, Cittalatāvane ti evaṃnāmake uyyāne, tasmiṃ kira uyyāne rukkhalatādīnaṃ pabhā paviṭṭhapaviṭṭhānaṃ devānam sarīravaṇṇaṃ cittaṃ karoti, ten'; assa Cittalatāvanan ti nāmaṃ jātaṃ, payirupāsantīti punappunaṃ upenti, āsiṃsevā 'ti āsiṃsāhi yeva patthehi yeva mā āsacchedakaṃ kammaṃ karohīti.
     Rājā tassā kathāya bajjhitvā puna amacce sannipātetvā dasanāmaṃ kāretvā nāmaṃ gavesanto aparam pi {saṃvaccharaṃ} vasi. Tassā dasanāmake pi nāmaṃ na hoti, asukaṃ nāmā 'ti vutte Bodhisatto paṭikkhipat'; eva Puna rājā "kiṃ me imāyā" 'ti pāyāsi. Sāpi vātapāne ṭhatvā attānaṃ dassesi, Rājā "tiṭṭha tvaṃ, mayaṃ gamissāmā" 'ti āha.


[page 252]
252 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] "Kasmā yāsi mahārājā" 'ti. "Tava nāmaṃ jānituṃ na sakkomīti". "Mahārāja, kasmā nāmaṃ na jānissasi, āsā nāma asamijjhanikā n'; atthi, eko bako pabbatamuddhani ṭhito attanā patthitaṃ labhi, tvaṃ kasmā na labhissasi, adhivāsehi mahārājā" 'ti. "Eko kira bako ekasmiṃ padumasare gocaraṃ gahetvā uppatitvā pabbatamatthake nilīyi, so taṃ divasaṃ tatth'; eva vasitvā punadivase cintesi: ‘ahaṃ imasmiṃ pabbatamatthake sukhanisinno, sace ito anotaritvā etth'; eva nisinno gocaraṃ gahetvā pānīyaṃ pivitvā imaṃ divasaṃ vaseyyaṃ bhadrakaṃ vata assā'; 'ti, atha naṃ divasam eva Sakko devarājā asuranimmathanaṃ katvā Tāvatiṃsabhavane devissariyaṃ laddho cintesi: ‘mama tāva manoratho matthakaṃ patto, atthi nu kho araññe koci aparipuṇṇamanoratho'; ti upadhārento taṃ bakaṃ disvā ‘imassa manorathaṃ matthakaṃ pāpessāmīti', bakassa nisinnaṭṭhānato avidūre ekā nadī atthi, Sakko taṃ nadiṃ oghapuṇṇaṃ katvā pabbatamatthakena pesesi, bako tatth'; eva nisinno macche khāditvā pānīyaṃ pivitvā taṃ divasaṃ tatth'; eva vasi, udakam pi bhassitvā gataṃ, evaṃ mahārāja bako pi tāya attano āsāya phalaṃ labhi, tvaṃ kasmā na labhissasīti" vatvā āsiṃsethevā 'ti ādiṃ āha.
     Tattha āsiṃsethevā 'ti āsiṃsi yeva, pakkhehi yuttatāya pakkhī dvikkhattuṃ jātatāya dvijo, tāva dūragatā ti pabbatamatthakato macchānañ ca udakassa ca dūrabhāvaṃ passa, evaṃ dūragatā samānā Sakkassa ānubhāvena bakassa āsā pūritā yevā 'ti.
     Rājā tassa kathaṃ sutvā rūpe bajjhitvā kathāya allīno gantuṃ asakkonto amacce sannipātetvā satanāmaṃ kāresi,


[page 253]
5. Āsaṃkajātaka. (380.) 253
satanāmavasena gavesantassāpi 'ssa aññaṃ saṃvaccharaṃ atītaṃ. So tiṇṇaṃ saṃvaccharānaṃ accayena Bodhisattaṃ upasaṃkamitvā "satanāmavasena asukaṃ nāma bhavissati bhante" ti pucchi. "Na jānāsi mahārājā" 'ti. So "gamissām'; idāni mayan" ti Bodhisattaṃ vanditvā pāyāsi. Āsaṃkakumārikā puna phalikavātapānaṃ nissāya ṭhitā. Rājā taṃ disvā "tvaṃ tiṭṭha, mayaṃ gamissāmā" 'ti āha. "Kasmā mahārājā" 'ti. "Tvaṃ maṃ vacanen'; eva santappesi na kāmaratiyā, tava madhuravacane bajjhitvā vasantassa mama tīṇi saṃvaccharāni atikkantāni, idāni gamissāmīti" vatvā

  Ja_VI,1.5(=380).4: Sampesi kho maṃ vācāya, na ca sampesi kammanā,
                    mālā sereyyakass'; eva vaṇṇavantā agandhikā. || Ja_VI:29 ||


  Ja_VI,1.5(=380).5: Aphalaṃ madhuraṃ vācaṃ yo mittesu pakubbati
                    adadaṃ avissajaṃ bhogaṃ sandhi ten'; assa jīrati. || Ja_VI:30 ||


  Ja_VI,1.5(=380).6: Yaṃ hi kayirā taṃ hi vade, yaṃ na kayirā na taṃ vade,
                    akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. (J. 363 v. 2.) || Ja_VI:31 ||


  Ja_VI,1.5(=380).7: Balañ ca vata me khīṇaṃ, pātheyyañ ca na vijjati,
                    saṃke pāṇuparodhāya, handa dāni vajām'; ahan ti || Ja_VI:32 ||


imā gāthā abhāsi.
     Tattha sampesīti santappesi pīṇesi, sereyyakassā 'ti kaṇṭakakuraṇḍakassa, desanāsīsam ev'; etaṃ, yaṃ kiñci pana suvaṇṇakuraṇḍakajīvasumanādikaṃ aññam pi pupphaṃ agandhakaṃ sabban tam sandhāy'; evam āha, vaṇṇavantā agandhikā ti yathā sereyyakādīnaṃ mālā vaṇṇavantatāya dassanena tappeti agandhatāya gandhena na tappeti evaṃ tvam pi maṃ dassanavacaneh'; eva tappesi na kammanā ti dīpeti, adadan ti bhadde yo imaṃ nāma bhogaṃ dassāmīti madhuravacanena vatvā taṃ bhogaṃ adadanto avissajjento kevalaṃ madhuravacanam eva karoti tena saddhiṃ assa mittassa sandhi jīrati mittasanthavo na ghaṭīyati,


[page 254]
254 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] pātheyyañ cā 'ti bhadde mayhaṃ tava madhuravacane bandhitvā tīṇi saṃvaccharāni vasantass'; eva hatthiassarathapadātisaṃkhātaṃ balañ ca khīṇaṃ manussānaṃ bhattavetanasaṃkhātaṃ pātheyyañ ca n'; atthi, saṃke pāṇuparodhāyā 'ti sv-āhaṃ idh'; eva attano jīvitavināsaṃ āsaṃkāmi, handa idān'; āhaṃ gacchāmīti.
     Āsaṃkakumārikā rañño vacanaṃ sutvā "mahārāja, tvaṃ mayhaṃ nāmaṃ jānāsi, tayā vuttam eva, mama nāmaṃ idaṃ me pitu kathetvā maṃ gaṇhitvā yāhīti" raññā saddhiṃ sallapantī

  Ja_VI,1.5(=380).8: Etad eva hi me nāmaṃ yaṃnām'; asmi rathesabha,
                    āgamehi mahārāja, pitaraṃ āmantayām'; ahan ti || Ja_VI:33 ||


āha.
     Tass'; attho: yannāmā aham asmi taṃ etaṃ āsaṃkat'; eva mama nāman ti.
     Rājā Bodhisattassa santikaṃ gantvā vanditvā "bhante tumhākaṃ dhītā Āsaṃkā nāmā" ti āha. "Nāmaṃñātakālato paṭṭhāya gahetvā gaccha mahārājā" 'ti. So Mahāsattaṃ vanditvā phalikavimānadvāraṃ āgantvā "bhadde pitarāpi mayhaṃ dinnā, ehi dānīti". "Āgamehi mahārāja, pitaraṃ āmantayām'; ahan" ti vatvā pāsādā otaritvā Mahāsattaṃ vanditvā khamāpetvā rañño santikaṃ āgatā. Rājā taṃ gahetvā Bārāṇasiṃ gantvā puttadhītāhi vaḍḍhanto piyasaṃvāsaṃ vasi.
Bodhisatto aparihīnajjhāno Brahmaloke uppajji.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā Āsaṃkakumārikā purāṇadutiyikā ahosi, rājā ukkaṇṭhitabhikkhu, tāpaso aham evā" 'ti. Āsaṃkajātakaṃ.


[page 255]
6. Migālopajātaka. (381.) 255

                      6. Migālopajātaka.
     Na me ruccan ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Satthā taṃ bhikkhuṃ "saccaṃ kira tvaṃ dubbaco" ti pucchitvā "āma bhante" ti vutte "na kho bhikkhu idān'; eva pubbe pi tvaṃ dubbaco, dubbacabhāvaṃ pana nissāya paṇḍitānaṃ vacanaṃ akaronto verambavātamukhe nidhanaṃ gato sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto gijjhayoniyaṃ nibbattitvā Aparaṇṇagijjho nāma ahosi. So gijjhagaṇaparivuto Gijjhapabbate vasi.
Putto pan'; assa Migālopo nāma thāmabalasampanno ahosi, so aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā uccaṃ uppati.
Gijjhā "putto vo atidūraṃ uppattīti" gijjharañño ācikkhiṃsu.
So taṃ pakkositvā "tvaṃ kira tāta atiuccaṃ gacchasi, atiuccaṃ gacchanto jīvitakkhayaṃ pāpuṇissasīti" vatvā tisso gāthā abhāsi:

  Ja_VI,1.6(=381).1: Na me ruccaṃ Migālopa yassa te tādisā gati,
                    atuccaṃ tāta patasi, abhūmiṃ tāta sevasi. || Ja_VI:34 ||


  Ja_VI,1.6(=381).2: Catukkaṇṇaṃ va kedāraṃ yadā te paṭhavī siyā
                    tato tāta nivattassu, māssu etto paraṃ gami. || Ja_VI:35 ||


  Ja_VI,1.6(=381).3: Santi aññe pi sakuṇā pattayānā vihaṅgamā,
                    akkhittā vātavegena naṭṭhā te sassatīsamā ti. || Ja_VI:36 ||


     Tattha Migālopā 'ti puttaṃ nāmenālapati, atuccaṃ tāta patasīti tāta tvaṃ aññesaṃ gijjhānaṃ sīmaṃ atikkamitvā atiuccaṃ gacchasi, catukkaṇṇaṃ va kedāran ti imināssa sīmaṃ ācikkhati, idaṃ vuttaṃ hoti: tāta yadā te ayaṃ mahāpaṭhavī catukkaṇṇakedāraṃ viya siyā evaṃ khuddikā viya hutvā paññāyetha atha tvaṃ ettakā ṭhānā nivatteyyāsi,


[page 256]
256 VI. Chanipāta. 1. Avariyavagga. (39.)
[... content straddling page break has been moved to the page above ...] etto paraṃ mā gamīti, santi aññe pīti na kevalaṃ tvam eva aññe pi gijjhā evaṃ kariṃsū 'ti dīpeti, akkhittā ti te pi amhākaṃ sīmaṃ atikkamitvā gatā vātavegena ākaḍḍhitā nassiṃsu, sassatīsamā ti sassatī hi paṭhavi, pabbatādīhi samaṃ attānaṃ maññamānā attano vassasahassaparimāṇaṃ āyuṃ apūretvāpi antarā va naṭṭhā ti attho.
     Migālopo anovādakattā pitu vacanaṃ akatvā laṃghanto laṃghanto pitarā akkhātaṃ sīmaṃ disvā taṃ atikkamma kālavāte patvā tepi chinditvā uppatito verambhavātamukhaṃ pakkhandi. Atha naṃ verambhavātā pahariṃsu. So tehi pahaṭamatto va khaṇḍākhaṇḍaṃ hutvā ākāse va antaradhāyi.

  Ja_VI,1.6(=381).4: Akatvā Aparaṇṇassa pitu vaddhassa bhāsanaṃ
                    kālavāte atikkamma verambānaṃ vasaṃ agā. || Ja_VI:37 ||


  Ja_VI,1.6(=381).5: Tassa puttā ca dārā ca ye c'; aññe anujīvino
                    sabbe vyasanam āpāduṃ anovādakare dije. || Ja_VI:38 ||


  Ja_VI,1.6(=381).6: Evam pi idha vaddhānaṃ yo vākyaṃ nāvabujjhati
                    atisīmacaro ditto gijjho vātītasāsano,
                    sabbe vyasanaṃ papponti akatvā vaddhasāsanan ti || Ja_VI:39 ||


imā tisso abhisambuddhagāthā.
     Tattha anujīvino ti taṃ nissāya jīvanakā, anovādakare dije ti tasmiṃ Migālopagijjhe ovādaṃ akaronte sabbe p'; ete tena saddhiṃ atisīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evaṃ pīti bhikkhave yathā so gijjho evaṃ yo añño pi gahaṭṭho va pabbajito vā hitānukampakānaṃ vaddhānaṃ vacanaṃ na gaṇhāti so pi ayaṃ sīmaṃ atikkamitvā caranto ditto gabbito gijjho va vyasanaṃ pāpuṇātīti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Migālopo dubbacabhikkhu ahosi, Aparaṇṇo aham evā" 'ti. Migālopajātakaṃ.


[page 257]
7. Sirikālakaṇṇijātaka. (382.) 257

                      7. Sirikālakaṇṇijātaka.
     Kā nu kāḷena vaṇṇenā 'ti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikaṃ ārabbha kathesi. So hi sotāpattiphale patiṭṭhitakālato paṭṭhāya akhaṇḍāni pañcasīlani rakkhi, bhariyāpi 'ssa puttadhitaro pi dāsāpi bhatiṃ gahetvā kammaṃ karontā kammakarāpi sabbe rakkhiṃsu yeva. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Anāthapiṇḍiko suci c'; eva suciparivāro ca hutvā caratīti". Satthā āgantvā "kāya nu 'ttha bhikhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave porāṇakapaṇḍitāpi suciparivārā ahesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhi hutvā dānaṃ adāsi sīlaṃ rakkhi uposathakammaṃ kari, bhariyāpi 'ssa pañcāsīlāni rakkhi, puttadhītaro pi dāsakammakaraporisāpi. So Suciparivāraseṭṭhi t'; eva paññāyittha. So cintesi: "sace mayā sucitarasīlo koci āgamissati tassa mama nisīdanapallaṃkaṃ vā nipajjanasayanaṃ vā dātuṃ na yuttaṃ, anucchiṭṭhaṃ aparibhuttaṃ dātuṃ vaṭṭatīti" attano upaṭṭhāne yeva ekapasse aparibhuttapallaṃkañ ca sayanañ ca paññāpesi. Tasmiṃ samaye Cātummahārājikadevaloke Virūpakkhamahārājassa dhītā Kālakaṇṇī nāma Dhataraṭṭhamahārājassa dhītā Sirī ca nāmā 'ti imā dve bahuṃ gandhamālaṃ ādāya "Anotatte kīḷissāmā" 'ti Anotattapiṭṭhiṃ gacchiṃsu. Tasmiṃ pana dahe bahūni titthāni, tesu Buddhānaṃ titthe Buddhā va nahāyanti, paccekabuddhānaṃ titthe paccekabuddhā va, bhikkhūnaṃ titthe bhikkhū va,


[page 258]
258 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] tāpasanaṃ titthe tāpasā va, cātummahārājikādisu chasu kāmasaggesu devaputtānaṃ titthe devaputtā va, devadhītānaṃ titthe devadhītā va nahāyanti.
Tatr'; imā dve gantvā "ahaṃ paṭhamaṃ nahāyissāmi, ahaṃ paṭhaman" ti titthatthāya kalahaṃ kariṃsu. Kālakaṇṇī "ahaṃ lokaṃ vicāremi, tasmā paṭhamaṃ nahāyituṃ yutt'; amhīti" vadati. Sirī "ahaṃ mahājanassa issariyadāyikāya paṭipadāya ṭhitā, tasmā paṭhamaṃ nahāyituṃ yutt'; amhīti" vadati.
Tā "amhesu paṭhamaṃ nahāyituṃ yuttarūpaṃ cattāro mahārājāno jānissantīti" tesaṃ santikaṃ gantvā "amhesu kā paṭhamaṃ Anotatte nahāyituṃ yuttarūpā" ti pucchiṃsu.
Dhataraṭṭha-Virūpakkhā "na sakkā amhehi vinicchitun" ti Virūḷha-Vessavaṇānaṃ bhāram akaṃsu. Te "amhehi pi na sakkā, sāmipādamūle yeva pesessāmā" 'ti tā Sakkassa santikaṃ pesesuṃ. Sakko tāsaṃ vacanaṃ sutvā cintesi: "imā dve pi mama manussānaṃ ñeva dhītaro, na sakkā mayā imaṃ aṭṭaṃ vinicchitun" ti, atha tā āha: "Bārāṇasiyaṃ Suciparivāro nāma seṭṭhi atthi, tassa ghare anucchiṭṭhāsanañ c'; eva anucchiṭṭhasayanañ ca paññattaṃ, yā tattha nisīdituñ ca sayituñ ca labhati sā paṭhamaṃ nahāyituṃ yuttarūpā" ti.
Taṃ sutvā Kālakaṇṇī taṃ khaṇaṃ ñeva nīlavatthaṃ nivāsetvā nīlavilepanaṃ vilimpitvā nīlamaṇipilandhanaṃ pilandhitvā yantapāsāṇe viya devalokā otaritvā majjhimayāmasamanantare seṭṭhino pāsādassa upaṭṭhānadvāre sayanassa avidūraṭṭhāne nīlaraṃsiṃ vissajjetvā ākāse aṭṭhāsi. Seṭṭhi {oloketvā} taṃ addasa,


[page 259]
7. Sirikālakaṇṇijātaka. (382.) 259
[... content straddling page break has been moved to the page above ...] dassanen'; ev'; assa appiyā ahosi amanāpā. So tāya saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_VI,1.7(=382).1: Kā nu kāḷena vaṇṇena na cāpi piyadassanā,
                    kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ mayan ti. || Ja_VI:40 ||


     Tattha kāḷenā 'ti nīlavaṇṇenā 'ti sarīravatthābharaṇavaṇṇena, na cāpi piyadassanā ti dhātuso bhikkhave sattā saṃsandantīti hi vuttaṃ, ayañ ca devadhītā anācārā dussīlā, tasmā dassanen'; ev'; assa appiyā jātā, ten'; evam āha, kā vā tvan ti kā ca tvaṃ ayam eva vā pāṭho.
     Taṃ sutvā Kālakaṇṇī dutiyaṃ gātham āha:

  Ja_VI,1.7(=382).2: Mahārājass'; ahaṃ dhītā Virūpakkhassa caṇḍiyā,
                    ahaṃ Kālī alakkhikā, Kālakaṇṇīti maṃ vidū,
                    okāsaṃ yācito dehi, vasemu tava santike ti. || Ja_VI:41 ||


     Tattha caṇḍiyā ti kodhanabhāvena hi mayhaṃ caṇḍīti nāmaṃ kariṃsu, alakkhikā ti nippuññā, maṃ vidū ti evaṃ maṃ cātummahārājikadevaloke jānanti, vasemū 'ti mayaṃ ajja ekarattiṃ tava santike vaseyyāma, etasmiṃ me anucchiṭṭhāsane okāsaṃ dehīti.
     Tato Bodhisatto tatiyaṃ gātham āha:

  Ja_VI,1.7(=382).3: Kiṃsīle kiṃsamācāre purise nivase tuvaṃ,
                    puṭṭhā me Kāli akkhāhi yathā jānemu taṃ mayan ti. || Ja_VI:42 ||


     Tattha nivase ti tava cittena vasasi patiṭṭhahasi.
     Tato sā attano guṇaṃ kathentī catutthaṃ gātham āha:

  Ja_VI,1.7(=382).4: Makkhī palāsī sārambhī issukī maccharī saṭho
                    so mayhaṃ puriso kanto laddhaṃ yassa vinassatīti. || Ja_VI:43 ||


     Tass'; attho: yo puriso attano kataguṇaṃ na jānāti guṇamakkhī hoti attano kismiñci kāraṇe kathite kiṃ ahaṃ etaṃ jānāmīti yugaggāhaṃ gaṇhāti aññehi kiñci kataṃ disvā sārambhavasena kāraṇuttaraṃ karoti pare lābhaṃ labhante na tussati mayhaṃ acchariyaṃ paresaṃ mā hotu mayham eva hotū 'ti sakasampattiṃ gahetvā parassa tiṇena telabindum pi na deti kerāṭi yalakkhaṇena samannāgato hutvā attano santakaṃ parassa adatvā tehi tehi upāyehi parasantakam eva khādati yassa laddhaṃ dhanaṃ vā dhaññaṃ vā nassati na tiṭṭhati surādhutto akkhadhutto itthidhutto vā hutvā laddhaṃ vināseti ayaṃ etehi guṇehi samannāgato puriso mayhaṃ kanto piyo manāpo,


[page 260]
260 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] evarūpe ahaṃ cittena patiṭṭhahāmīti.
     Sā yeva pañcamacchaṭṭhasattamagāthā abhāsi:

  Ja_VI,1.7(=382).5: Kodhano upanāhī ca pisuno hi vibhedako
                    aṇḍakavāco pharuso so me kantataro tato. || Ja_VI:44 ||


  Ja_VI,1.7(=382).6: Ajja-ssuve ti puriso sadatthaṃ nāvabujjhati,
                    ovajjamāno kuppati, seyyaṃ so atimaññati. || Ja_VI:45 ||


  Ja_VI,1.7(=382).7: Davappaladdho puriso sabbamittehi dhaṃsati,
                    so mayhaṃ puriso kanto, tasmiṃ homi anāmayā ti. || Ja_VI:46 ||


     Tāpi iminā va nayena vitthāretabbā, saṃkhepato pan'; ettha: kodhano ti appamattakena pi kujjhanako, upanāhīti parassa aparādhaṃ hadaye ṭhapetvā sucirena pi tassa anatthakārako, pisuno ti pisunāvāco, vibhedako ti appamattakena pi mettibhindanako, aṇḍakavāco ti sadosavāco, pharuso ti thaddhavāco, kantataro ti so puriso mayhaṃ purimamhāpi kantataro piyataro, ajjassuve ti idaṃ kammaṃ ajja kātabbaṃ idaṃ suve idaṃ tatiyadivasādisū 'ti evaṃ so sadatthaṃ attano kiccaṃ nāvabujjhati na jānāti, ovajjamāno ti ovadiyamāno, seyyaṃ so atimaññatīti jātigotta, kulapadesasīlācāraguṇehi uttaritaraṃ uttamapuggalaṃ tvaṃ mayhaṃ kiṃ pahosīti atikkamitvā maññati, davappaladdho ti rūpādisu kāmaguṇesu nirantaraṃ davena paladdho abhibhūto vase kato, dhaṃsatīti tayā mayhaṃ kiṃ katan ti ādīni vatvā sabbeh'; eva mittehi dhaṃsati parihiyyati, anāmayā ti ahaṃ etehi guṇehi samannāgate puggale niddukkhā nissokā homi, taṃ labhitvā aññattha anālayā hutvā vasāmīti.


[page 261]
7. Sirikālakaṇṇijātaka. (382.) 261
     Atha naṃ garahanto Mahāsatto aṭṭhamaṃ gātham āha:

  Ja_VI,1.7(=382).8: Apehi etto tvaṃ Kāli, n'; etaṃ amhesu vijjati,
                    aññaṃ janapadaṃ gaccha nigame rājadhāniyo ti. || Ja_VI:47 ||


     Tattha apehīti apagaccha, netaṃ amhesū 'ti etaṃ makkhādikaṃ tava piyabhāvakaraṇaṃ amhesu na vijjati n'; atthi, nigame rājadhāniyo ti nigame pi aññe rājadhāniyo pi aññattha gaccha yattha mayaṃ na vasāma 'ti dīpeti.
     Taṃ sutvā Kālakaṇṇī additā hutvā anantaraṃ gātham āha:

  Ja_VI,1.7(=382).9: Aham pi kho taṃ jānāmi: n'; etaṃ tumhesu vijjati,
                    santi loke alakkhikā, saṃgharanti bahuṃ dhanaṃ,
                    ahaṃ Devo ca me bhātā ubho naṃ vidhamemasīti. || Ja_VI:48 ||


     Tattha netaṃ tumhesū 'ti yaṃ mama piyabhāvakaraṇaṃ makkhādikaṃ yena ahaṃ attanāpi samannāgatā taṃ tumhesu n'; atthīti aham pi etaṃ jānāmi, santi loke alakkhikā ti aññe pana loke nissīlā nippuññā santi saṃgharantīti te nissīlā nippuññāpi samānā etehi makkhādihi bahudhanaṃ saṃgharanti piṇḍaṃ karonti, ubho nan ti tam pana etehi saṃgharitvā ṭhapitaṃ dhanaṃ ahañ ca mayham eva bhātā Devo ca nāma devaputto ti ubho pi ekato hutvā vidhamema nāsema, amhākaṃ pana bahudibbabhogā atthi, dibbāni āsanāni dibbāni sayanāni tvaṃ dadeyyāsi vā na vā, ko me tayā attho ti vatvā pakkāmi.
     Tassā pakkantakāle Sirī devadhītā suvaṇṇavaṇṇehi vatthavilepanehi suvaṇṇadassanena ca alaṃkārenāgantvā upaṭṭhānadvāre pītaraṃsiṃ vissajjetvā samehi pādehi samaṃ paṭhaviyaṃ patiṭṭhāya sagāravā aṭṭhāsi. Taṃ disvā Mahāsatto paṭhamaṃ gātham āha:

  Ja_VI,1.7(=382).10: Kā nu dibbena vaṇṇena pathavyā suppatiṭṭhitā,
                    kā vā tvaṃ kassa vā dhītā, kathaṃ jānemu taṃ mayanti. || Ja_VI:49 ||



[page 262]
262 VI. Chanipāta. 1. Avāriyavagga. (39.)
     Tattha dibbenā 'ti visiṭṭhena uttamena.
     Taṃ sutvā Sirī dutiyaṃ gātham āha:

  Ja_VI,1.7(=382).11: Mahārājass'; ahaṃ dhītā Dhataraṭṭhassa sirīmato,
                    ahaṃ Sirī ca Lakkhī ca, bhūripaññā ti maṃ vidū,
                    okāsaṃ yācito dehi, vasemu tava santike ti. || Ja_VI:50 ||


     Tattha Sirī ca Lakkhī cā 'ti Sirīti ca Lakkhīti ca aham eva na aññā, bhūripaññā ti maṃ vidū 'ti maṃ Cātummahārājikadevaloke paṭhavisamāya vipulapaññāya samannāgatā ti jānanti, vasemū 'ti tava santike anucchiṭṭhāsane sayane ca ekarattiṃ vaseyyāma okāsaṃ me dehīti.
     Tatoparaṃ

  Ja_VI,1.7(=382).12: Kiṃsīle kiṃsamācāre purise nivase tuvaṃ,
                    puṭṭhā me Lakkhi akkhāhi yathā jānemu taṃ mayaṃ. || Ja_VI:51 ||


  Ja_VI,1.7(=382).13: Yo vāpi sīte athavāpi uṇhe
                    vātātape ḍaṃsasiriṃsape ca
                    khudaṃ pipāsaṃ abhibhuyya sabbaṃ
                    rattiṃdivaṃ yo satataṃ niyutto
                    kālābhatañ ca na hāpeti atthaṃ
                    so me manāpo nivase ca tamhi. || Ja_VI:52 ||


  Ja_VI,1.7(=382).14: Akkodhano mittavā cāgavā ca
                    sīlūpapanno asaṭho ujjubhūto
                    saṃgāhako sakhilo saṇhavāco
                    mahattapatto pi nivātavutti
                    tasm'; āhaṃ pose vipulā bhavāmi
                    ūmī samuddassa yathāpi vaṇṇaṃ. || Ja_VI:53 ||


  Ja_VI,1.7(=382).15: Yo vāpi mitte athavā amitte
                    seṭṭhe sarikkhe athavāpi hīne
                    atthaṃ carantaṃ athavā anatthaṃ
                    āvī raho saṃgaham eva vatte



[page 263]
7. Sirikālakaṇṇijātaka. (382.) 263
                    vācaṃ na vajjā pharusaṃ kadāci
                    matassa jīvassa ca tassa homi. || Ja_VI:54 ||


  Ja_VI,1.7(=382).16: Etesaṃ yo aññataraṃ labhitvā
                    kantā sirī majjati appapañño
                    taṃ dittarūpaṃ visamaṃ carantaṃ
                    karīsavācaṃ va vivajjayāmi. || Ja_VI:55 ||


  Ja_VI,1.7(=382).17: Attanā kurute lakkhiṃ alakkhiṃ kurut'; attanā,
                    na hi lakkhiṃ alakkhiṃ vā añño aññassa kārako ti || Ja_VI:56 ||


     seṭṭhissa pucchā hoti Siriyā vissajjanā.
     Tattha ḍaṃsasiriṃsape ti ḍaṃsā vuccanti piṅgalamakkhikā, sabbā makkhikajāti adhippetā, siriṃsapā ti dīghajātikā, ḍaṃsā ca siriṃsapā ca ḍaṃsasiriṃsapā, tasmim ḍaṃsasiriṃsape sati, idaṃ vuttaṃ hoti: yo mahāseṭṭhipuriso sīte vā uṇhe vā vātātape vā ḍaṃsasiriṃsape vā sati etehi sītādīhi pīḷiyamāno pi etāni c'; eva sītādīni khudaṃ pipāsañ cā 'ti sabbam p'; etaṃ parissayaṃ abhibhuyya abhibhavitvā tiṇaṃ viya agaṇetvā rattiṃdivaṃ kasivanijjādīsu c'; eva dānasīlādīsu ca satataṃ attano kammesu yutto attānaṃ yojetvā vattati, kālābhatañcā 'ti kasikālādisu kasiādīni dhanapariccāgasīlarakkhaṇadhammasavanādikālesu dhanapariccajanādibhedam diṭṭhadhammasamparāyisukhāvahaṃ atthaṃ na hāpeti yuttapayuttakāle karoti yeva so mayhaṃ manāpo tasmiñ ca purise aham nivasāmīti, akkodhano ti adhivāsanakhantiyā samannāgato, mittavā ti kalyāṇamittehi samannāgato, cāgavā ti dhanapariccāgayutto, saṃgāhako ti mittasaṃgahāamisasaṃgahadhammasaṃgahānaṃ kārako, sakhilo ti muduvāco, saṇhavāco ti maṭṭavacano, mahattapatto pi nivātavuttīti mahantam ṭhānaṃ vipulaṃ issariyaṃ patto pi yasena anuddhato nīcavutti paṇḍitānaṃ ovādakaro hoti, tassāhaṃ pose ti tasmiṃ ahaṃ purise, vipulā bhavāmīti akhuddikā homi, so hi mahatiyā siriyā padaṭṭhānaṃ, ūmi samuddassa yathāpi vaṇṇan ti yathā nāma samuddassa vaṇṇaṃ olokentānaṃ uparūpari āgacchamānā ūmi vipulā khāyati evam ahaṃ tasmiṃ puggale vipulā homīti dīpeti, āvī raho ti sammukhā ca parammukhā ca, saṃgahameva vatte ti etasmiṃ mittādibhede puggale catubbidhaṃ saṃgahaṃ eva vatteti pavatteti, na vajjā ti yo ca kadāci kismiñci pi kāle pharusavacanaṃ na vadeyya madhuravacano hoti, matassa jīvassa cā 'ti tassāhaṃ puggalassa matassa pi jīvantassa pi pattikā homi,


[page 264]
264 VI. Chanipāta 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] idhaloke pi paraloke pi tādisam eva bhajāmīti dasseti, etesaṃ yo ti etesaṃ sītābhibhavanādīnaṃ heṭṭhā vuttaguṇānaṃ yo puggalo ekaṃ pi guṇaṃ pamajjati pamussati puna nānuyuñjatīti attho, kantāsirī kantasiriṃ kantaṃ sirin ti tayo pāṭhā, tesaṃ vasena ayaṃ atthayojanā: yo puggalo siriṃ labhitvā kantā me siri bhariyaṭṭhāne ṭhitā ti etesaṃ aññataram guṇam pamajjati yo vā puggalo kantasiriṃ piyasiriṃ icchanto va etesaṃ gunānaṃ aññataraṃ labhitvā pamajjati yo vā puggalo siriṃ labhitvā kantaṃ manāpaṃ siriṃ etesaṃ guṇānaṃ aññataraṃ pamajjatīti, appapañño ti nippañño, taṃ dittarūpaṃ visamaṃ carantan ti taṃ ahaṃ dittasabhāvaṃ gabbitasabhāvaṃ kāyaduccaritādibhedaṃ visamaṃ carantaṃ sucijātiko manusso gūthakūpaṃ viya dūrato vivajjayāmīti, añño aññassa kārako ti evaṃ sante lakkhiṃ vā alakkhiṃ vā añño puriso aññassa kārako nāma n'; atthi yo koci attanā lakkhiṃ vā alakkhiṃ vā karotīti.
     Evaṃ Mahāsatto Sirideviyā vacanaṃ abhinanditvā "idaṃ anucchiṭṭhaṃ āsanañ ca sayanañ ca tuyhaṃ yeva anucchavikaṃ, nisīda c'; eva nippajja cā" ti āha. Sā tattha vasitvā paccūsakāle nikkhamitvā Cātummahārājikadevalokaṃ gantvā Anotattadahe paṭhamaṃ nahāyi. Tam pi sayanaṃ Siridevatāya paribhuttabhāvena sirisayaṃ nāma jātaṃ. Sirisayanassāyaṃ vaṃso. Iminā kāraṇena yāv'; ajjatanā sirīsayanan ti vuccati.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Siridevī Uppalavaṇṇā ahosi, Suciparivāraseṭṭhi aham evā" 'ti. Sirikālakaṇṇijātakaṃ.


[page 265]
8. Kukkuṭajātaka. (383.) 265

                      8. Kukkuṭajātaka.
     Sucittapattacchadanā ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ bhikkhuṃ Satthā "kasmā ukkaṇṭhito sīti" pucchitvā "ekaṃ alaṃkataitthiṃ disvā kilesavasena bhante" ti vutte "bhikkhu itthiyo nāma vañcetvā upalāpetvā attano vasaṃ gatakāle vināsaṃ pāpanena biḷārī viya hontīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññe kukkuṭayoniyaṃ nibbattitvā anekasatakukkuṭaparivāro araññe vasati. Tassa avidūre ekā biḷārikāpi vasati, sā ṭhapetvā Bodhisattaṃ sesakukkuṭe upāyena vañcetvā khādi. Bodhisatto tassā gahaṇaṃ na gacchati. Sā cintesi:
"ayaṃ kukkuṭo ativiya saṭho amhākañ ca saṭhabhāvaṃ upāyakusalabhāvaṃ na jānāti, imaṃ mayā ‘bhariyā te bhavissāmīti'; upalāpetvā attano vasaṃ āgatakāle khādituṃ vaṭṭatīti" sā tena nisinnarukkhassa mūlaṃ gantvā vaṇṇabhāsanapubbaṅgamāya vācāya taṃ yācamānā paṭhamaṃ gātham āha:

  Ja_VI,1.8(=383).1: Sucittapattacchadana lambacūlavihaṅgama
                    oroha dumasākhāya, mudhā bhariyā bhavāmi te ti. || Ja_VI:57 ||


     Tattha sucittapattacchadanā 'ti sucittehi pattehi katacchadana, mudhā ti vinā mūlena kiñci gahetvā.
     Taṃ {sutvā} Bodhisatto "imāya mama sabbañātakā khāditā, idāni maṃ upalāpetvā khāditukāmā, uyyojessāmi nan" ti cintetvā dutiyaṃ gātham āha:

  Ja_VI,1.8(=383).2: Catuppadā tvaṃ kalyāṇi, dipad'; āhaṃ manorame,
                    migī pakkhī asaññuttā, aññaṃ pariyesa sāmikan ti. || Ja_VI:58 ||



[page 266]
266 VI. Chanipāta. 1. Avāriyavagga. (39.)
     Tattha migīti biḷāriṃ sandhāyāha, asaññuttā ti jayampatikā bhavituṃ ayuttā asambandhā vā, n'; atth'; etesaṃ īdiso sambandho ti dīpeti.
     Tato sā "ayaṃ ativiya saṭho, yena kenaci upāyena naṃ vañcetvā khādissāmīti" cintetvā tatiyaṃ gātham āha:

  Ja_VI,1.8(=383).3: Komārikā te hessāmi mañjukā piyabhāṇinī,
                    vinda maṃ ariyena vedena, sāvayā maṃ yad icchasīti. || Ja_VI:59 ||


     Tattha komārikā ti ahaṃ ettakaṃ kālaṃ aññaṃ purisaṃ na jānāmi, tava komārikabhariyā bhavissāmīti vadati, mañjukā piyabhāṇinīti tava madhurakathā piyabhāṇinī yeva bhavissāmi, vinda man ti paṭilabha maṃ, ariyena vedenā 'ti sundarena paṭilābhena, ahaṃ hi ito pubbe purisasamphassaṃ na jānāmi tvam pi itthisamphassaṃ, iti pakatiyā brahmacārī brahmacārīnaṃ mam niddosena lābhena labha, sāvayā maṃ yadicchasīti atha me vacanaṃ na saddahasi dvādasayojanāya Bārāṇasiyā bheriñ carāpetvā ayaṃ me dāsīti sāvaya, maṃ attano dāsiṃ katvā gaṇhā 'ti vadati.
     Tato Bodhisatto "imaṃ tajjetvā palāpetuṃ vaṭṭatīti" cintetvā catutthaṃ gātham āha:

  Ja_VI,1.8(=383).4: Sakuṇakhādini lohitape cori kukkuṭapothini
                    na tvaṃ ariyena vedena mamaṃ bhattāraṃ icchasīti. || Ja_VI:60 ||


     Tattha na tvaṃ ariyenā 'ti tvaṃ ariyena brahmacariyavāsalābhena na maṃ bhattāraṃ icchasi vañcetvā pana khāditukāmāsīti taṃ palāpeti.
     Sā palāpetvā gatā na puna oloketum pi visahi.

  Ja_VI,1.8(=383).5: Evam pi caturā nārī disvāna pavaraṃ naraṃ
                    nenti saṇhāhi vācāhi biḷārī viya kukkuṭaṃ. || Ja_VI:61 ||


  Ja_VI,1.8(=383).6: Yo ve uppatitaṃ atthaṃ na khippam anubujjhati (= supra p.133.)
                    amittavasaṃ anveti pacchā ca-m-anutappati. || Ja_VI:62 ||



[page 267]
9. Dhammaddhajajātaka. (384.) 267

  Ja_VI,1.8(=383).7: Yo ve uppatitaṃ atthaṃ khippam eva nibodhati
                    muccate sattusambādhā kukkuṭo va biḷāriyā ti. || Ja_VI:63 ||


Imā abhisambuddhagāthā.
     Tattha caturā ti cāturiyena samannāgatā, nārīti itthiyo, nentīti attano vasaṃ upanenti, biḷārī viyā 'ti yathā sā biḷārī taṃ kukkuṭaṃ netuṃ vāyami evaṃ aññā nāriyo nenti yeva, uppatitaṃ atthan ti uppannaṃ kiñcid eva atthaṃ, na anubujjhatīti yathāsabhāvena na jānāti, pacchā ca manutappatīti pacchā ca anutappati, kukkuṭo vā 'ti yathā so ñāṇena sampanno kukkuṭo biḷārito mutto evaṃ sattusaṃbādhato muccati.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) Tadā kukkuṭarājā aham eva ahosin ti. Kukkuṭajātakaṃ.

                      9. Dhammaddhajajātaka.
     Dhammaṃ caratha ñātayo ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi. Tadā hi Satthā "na bhikkhave ayaṃ idān'; eva pubbe pi kuhako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇasaṃghaparivuto samuddamajjhe dīpake vasi. Ath'; ekacce Kāsiraṭṭhavāsino vāṇijā disākākaṃ gahetvā nāvāya samuddaṃ pakkhandiṃsu. Samuddamajjhe nāvā bhijji. Disākāko taṃ dīpakaṃ gantvā cintesi: "ayaṃ mahāsakuṇasaṃgho, mayā kuhakakammaṃ katvā etesaṃ aṇḍakāni c'; eva chāpake ca khādituṃ vaṭṭatīti" so otaritvā sakuṇasaṃghassa majjhe mukhaṃ vivaritvā ekena pādena paṭhaviyaṃ aṭṭhāsi. "Ko nāma tvaṃ sāmīti" sakuṇehi puṭṭho "ahaṃ dhammiko nāmā" 'ti āha.
"Kasmā pana ekapādena ṭhito sīti". "Mayā dutiye pāde nikkhitte paṭhavi dhāretuṃ na sakkotīti".


[page 268]
268 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] "Atha kasmā mukhaṃ vivaritvā tiṭṭhasīti". "Mayaṃ aññaṃ āhāraṃ na khādāma, vātam eva pivāmā" 'ti, evañ ca pana vatvā te sakuṇe āmantetvā ovādaṃ vo dassāmi, taṃ suṇāthā" 'ti tesaṃ ovādavasena paṭhamaṃ gātham āha:

  Ja_VI,1.9(=384).1: Dhammaṃ caratha ñātayo, dhammaṃ caratha, bhaddaṃ vo,
                    dhammacārī sukhaṃ seti asmiṃ loke paramhi cā 'ti. || Ja_VI:64 ||


     Tattha dhammaṃ carathā 'ti kāyasucaritādibhedaṃ dhammaṃ karotha, ñātayo ti te ālapati, dhammaṃ caratha bhaddaṃ vo ti ekavāraṃ caritvā mā osakkatha puna carath'; eva, bhaddaṃ vo bhavissatīti, sukhaṃ setīti desanāsīsam etaṃ, dhammacārī pana sukhaṃ tiṭṭhati gacchati nisīdati sayati sabbiriyāpathesu sukhito hotīti dīpeti.
     Sakuṇā "ayaṃ kohaññena aṇḍakāni khādituṃ evaṃ vadatīti" ajānitvā taṃ vaṇṇentā dutiyaṃ gātham āhaṃsu:

  Ja_VI,1.9(=384).2: Bhaddako vat'; ayaṃ pakkhī dijo paramadhammiko,
                    ekapādena tiṭṭhanto dhammam evānusāsatīti. || Ja_VI:65 ||


     Tattha dhammamevā 'ti sabhāvam eva anusāsatīti katheti.
     Sakuṇā tassa dussīlassa saddahitvā "tvaṃ kira sāmi aññaṃ gocaraṃ na gaṇhasi, vātam eva bhakkhesi, tena hi amhākaṃ aṇḍakāni ca chāpake ca olokeyyāsīti" vatvā gocarāya gacchanti. So pāpo tesaṃ gatakāle aṇḍakāni chāpake ca kucchipūraṃ khāditvā tesaṃ āgamanakāle upasanto hutvā mukhaṃ vivaritvā ekena pādena tiṭṭhati. Sakuṇā āgantvā puttake apassantā "ko nu kho khādatīti" mahāsaddena viravanti, "ayaṃ kāko dhammiko" ti tasmiṃ āsaṃkamattam pi na karonti. Ath'; ekadivasaṃ Mahāsatto cintesi: "idha pubbe koci paripantho n'; atthi, imassāgatakālato paṭṭhāya jāto, imaṃ pariggahetuṃ vaṭṭatīti" so sakuṇehi saddhiṃ gocarāya gacchanto viya hutvā nivattitvā paṭicchannaṭṭhāne aṭṭhāsi.


[page 269]
9. Dhammaddhajajātaka. (384.) 269
Kāko "gatā sakuṇā" ti nirāsaṃko hutvā uṭṭhāya gantvā aṇḍakāni ca chāpake ca khāditvā punāgantvā mukhaṃ {vivaritvā} ekena pādena aṭṭhāsi. Sakuṇarājā sakuṇesu āgatesu sabbe sannipātāpetvā "ahaṃ vo ajja puttakānaṃ paripanthaṃ parigaṇhanto imaṃ pāpakākaṃ khādantaṃ addasaṃ, atha naṃ gaṇhāmā" 'ti sakuṇasaṃghaṃ ānetvā samparivāretvā "sace palāyati gaṇheyyātha nan" ti vatvā avasesagāthā abhāsi:

  Ja_VI,1.9(=384).3: Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha,
                    bhutvā aṇḍañ ca potañ ca dhammo dhammo ti bhāsati. || Ja_VI:66 ||


  Ja_VI,1.9(=384).4: Aññaṃ bhaṇati vācāya, aññaṃ kāyena kubbati,
                    vācāya no ca kāyena na taṃ dhammaṃ adhiṭṭhito. || Ja_VI:67 ||


  Ja_VI,1.9(=384).5: Vācāya sakhilo manoviduggo
                    paṭicchanno kūpasayo kaṇhasappo
                    dhammadhajo gāmanigamasādhu
                    bhaddako dujjāno purisena bālisena. || Ja_VI:68 ||


  Ja_VI,1.9(=384).6: Imaṃ tuṇḍehi pakkhehi pādā c'; imaṃ vipothatha,
                    chavaṃ h'; imaṃ vināsetha, nāyaṃ saṃvāsanāraho ti. || Ja_VI:69 ||


     Tattha nāssa sīlan ti na assa sīlaṃ, anaññāyā 'ti ajānitvā bhutvā ti khāditvā, vācāya no ca kāyenā 'ti ayaṃ hi vacanen'; eva dhammaṃ carati kāyena pana na karoti, na taṃ dhammaṃ adhiṭṭhito ti tasmiṃ jānitabbo yathāyaṃ dhammaṃ bhaṇati taṃ na adhiṭṭhito tasmiṃ dhamme na patiṭṭhito, vācāya sakhilo ti vacanena mudu, manoviduggo ti manasā viduggo duppavesā visamo, paṭicchanno ti yasmiṃ bile sayati tena channo, kūpasayo ti bilāsayo, dhammadhajo ti sucaritadhammaṃ dhajaṃ katvā vicaraṇena dhammadhajo, gāmanigamasādhū 'ti gāmesu ca nigamesu ca sādhu, bhaddako ti sambhāvito, dujjāno ti ayaṃ evarūpo dussīlo paṭicchannakammanto bālena aññāṇena purisena na sakkā jānituṃ, pādā ciman ti attano pādena ca imaṃ, vipothathā 'ti paharatha hanatha, chavan ti lāmakaṃ, nāyan ti ayaṃ amhehi saddhiṃ ekasmiṃ ṭhāne saṃvāsaṃ na arahatīti.


[page 270]
270 VI. Chanipāta. 1. Avāriyavagga. (39.)
     Evañ ca pana vatvā sakuṇajeṭṭhako sayam eva laṃghitvā tassa sīse tuṇḍena pahari, avasesā tuṇḍapādapakkhehi pahariṃsu. So tatth'; eva jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kāko kuhakabhikkhu ahosi, sakuṇarājā aham evā" 'ti. Dhammaddhajajātakaṃ.

                      10. Nandiyamigajātaka.
     Sace brāhmaṇa gacchesīti. Idaṃ Satthā Jetavane viharanto ekaṃ mātiposakabhikkhuṃ ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ bhikkhu gihī posesīti" pucchitvā "saccaṃ bhante" ti "kin te hontīti" "mātāpitaro bhante" ti vutte "sādhu sādhu bhikkhu porāṇakapaṇḍitānaṃ vaṃsaṃ pālesi, porāṇakapaṇḍitā hi tiracchānayoniyaṃ nibbattivāpi mātāpitunnaṃ jīvitaṃ adaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Kosalaraṭṭhe Sākete Kosalarāje rajjaṃ kārente Bodhisatto migayoniyaṃ nibbattitvā vayappatto Nandiyamigo nāma hutvā sīlācārasampanno mātāpitaro poseti. Tadā Kosalarājā migavittako hoti, manussānaṃ kasikammādīni kātuṃ adatvā mahāparivāro devasikaṃ migavaṃ gacchati. Manussā sannipatitvā "ayyā, ayaṃ rājā amhākaṃ kammacchedaṃ karoti, gharāvāso vinassati, yan nūna mayaṃ Añjanavanauyyānaṃ parikkhipitvā dvāraṃ yojetvā pokkharaṇiṃ khaṇitvā tiṇāni ropetvā daṇḍamuggarādihatthā araññaṃ pavisitvā gumbe paharantā mige nīharitvā parivāretvā gorūpāni viya vajaṃ uyyānaṃ pavesetvā dvāraṃ pidahitvā rañño ārocāpetvā attano kammaṃ kareyyāmā" 'ti mantayiṃsu. "Atth'; eso upāyo" ti sabbe ekacchandā hutvā uyyānaṃ sajjetvā araññaṃ pavisitvā yojanamattaṭṭhānaṃ parikkhipiṃsu.


[page 271]
10. Nandiyamigajātaka. (385.) 271
[... content straddling page break has been moved to the page above ...] Tasmiṃ khaṇe Nandiyo ekasmiṃ khuddake gumbe mātāpitaro gahetvā bhūmiyaṃ nipanno hoti. Manussā nānāphalakāvudhahatthā bāhunā bāhuṃ pīḷetvā taṃ gumbaṃ parikkhipiṃsu. Ath'; ekacce mige olokentā taṃ gumbaṃ pavisiṃsu. Nandiyo te disvā "ajja mayā jīvitaṃ pariccajitvā mātāpitunnaṃ jīvitaṃ dātuṃ vaṭṭatīti" cintetvā uṭṭhāya mātāpitaro vanditvā "amma tāta, ime manussā imaṃ gumbaṃ pavisitvā amhe tayo pi passissanti, tumhe eken'; upāyena jīveyyātha, jīvitaṃ vo seyyo, ahaṃ tumhākaṃ jīvitadānaṃ datvā manussehi gumbapariyante ṭhatvā gumbe pahaṭamatte yeva nikkhamissāmi, atha te ‘imasmiṃ khuddakagumbe eko yeva migo bhavissatīti'; maññamānā gumbaṃ na pavisissanti, tumhe appamattā hothā" 'ti mātāpitaro khamāpetvā gamanasajjo aṭṭhāsi. So manussehi gumbapariyante ṭhatvā unnaditvā gumbe pahaṭamatte yeva tato nikkhami.
Te "eko v'; ettha migo bhavissatīti" gumbaṃ na pavisiṃsu.
Nandiyo gantvā migānaṃ antaraṃ pāvisi. Manussā parivāretvā sabbe mige uyyānaṃ pavesetvā dvāraṃ thaketvā rañño ārocetvā sakaṭṭhānāni agamiṃsu. Tato paṭṭhāya rājā sayam eva gantvā ekaṃ migaṃ vijjhitvā gahetvā vā eti pesetvā vā āharāpesi. Migā vāraṃ ṭhapayiṃsu. Pattavāro migo ekamante tiṭṭhati. Taṃ vijjhitvā gaṇhanti. Nandiyo pokkharaṇiyaṃ pānīyaṃ pivati, tiṇāni khādati, vāro pan'; assa na tāva pāpuṇāti. Atha bahunnaṃ divasānaṃ accayena tassa mātāpitaro taṃ daṭṭhukāmā hutvā "amhākaṃ putto Nandiyamigarājā nāgabalo thāmasampanno sace jīvati avassaṃ vatiṃ laṃghitvā amhākaṃ dassanatthāya āgamissati, sāsanam assa pesessāmā"


[page 272]
272 VI. Chanipāta. 1. Avāriyavagga. (39.)
[... content straddling page break has been moved to the page above ...] 'ti cintetvā maggasamīpe ṭhatvā ekaṃ brāhmaṇaṃ disvā "ayya kahaṃ gacchasīti" mānusikāyā vācāya pucchitvā "Sāketan" ti vutte puttassa sāsanaṃ pahiṇantā paṭhamaṃ gātham āhaṃsu:

  Ja_VI,1.10(=385).1: Sace brāhmaṇa gacchasi Sākete Añjanaṃvanaṃ
                    vajjāsi Nandiyaṃ nāma puttaṃ asmākam orasaṃ:
                    mātāpitā ca te vuddhā, te taṃ icchanti passitun ti. || Ja_VI:70 ||


     Tass'; attho: sace tvaṃ brāhmaṇa Sāketaṃ gacchasi Sākete Añjanavanaṃ nāma uyyānaṃ atthi, tattha amhākaṃ putto Nandiyo nāma migo, taṃ vadeyyāsi: mātāpitaro te vuddhā te yāva na maranti tāva taṃ passituṃ icchantīti.
     So "sādhū" 'ti sampaṭicchitvā Sāketaṃ gantvā punadivase uyyānaṃ pavisitvā "Nandiyamigo nāma kataro" ti pucchi. Migo āgantvā tassa samīpe ṭhatvā "ahan" ti āha. Brāhmaṇo taṃ atthaṃ ārocesi. Nandiyo taṃ sutvā "gaccheyy'; āhaṃ brāhmaṇa, vatiṃ laṃghitvāpi no na gaccheyyaṃ, mayā pana rañño santikā nivāpapānabhojanaṃ bhuttaṃ, taṃ me iṇaṭṭhāne ṭhitaṃ imesañ cāpi migānaṃ majjhe ciravuttho 'smi, tassa me rañño c'; eva etesañ ca sotthibhāvaṃ akatvā attano balaṃ adassetvā gamanaṃ nāma ayuttaṃ, attano pana vāre sampatte ahaṃ etesaṃ sotthibhāvaṃ katvā sukhito āgacchissāmīti" imaṃ atthaṃ pakāsento dve gāthā abhāsi:

  Ja_VI,1.10(=385).2: Bhuttā mayā nivāpā rājino pānabhojanaṃ,
                    taṃ rājapiṇḍaṃ avabhottuṃ nāhaṃ brāhmaṇa-m-ussahe. || Ja_VI:71 ||


  Ja_VI,1.10(=385).3: Odahissām'; ahaṃ passaṃ khurapāṇissa rājino,
                    tadāhaṃ sukhito mutto api passeyya mātaran ti. || Ja_VI:72 ||


     Tattha nivāpā ti tesu tesu ṭhānesu nivuttā nivāpā, pānabhojanan ti pānīyañ ca avasesatiṇañ ca, taṃ rājapiṇḍan ti taṃ rañño santikā saṃkaḍḍhitvā samodhānitaṭṭhena piṇḍaṃ, avabhottun ti dubbhuttaṃ bhuñjituṃ,


[page 273]
10. Nandiyamigajātaka. (385.) 273
[... content straddling page break has been moved to the page above ...] rañño hi kiccaṃ anipphādento taṃ avabhuñjati nāma, sv-āhaṃ evaṃ avabhottuṃ na ussahāmīti vadāmi, brāhmaṇamussahe ti c'; ettha brāhmaṇā 'ti ālapanaṃ, makāro sandhivasena vutto, odahissāmahaṃ passaṃ khurapāṇissa rājino ti ahaṃ brāhmaṇa attano vāre patte khurappaṃ sannahitvā āgatassa rañño migayūthato nikkhamitvā ekamante ṭhatvā maṃ vijjha maṃ vijjha mahārājā 'ti vatvā attano mahāphāsukapassaṃ odahissāmi, sukhito mutto ti tadā ahaṃ maraṇabhayā mutto sukhito niddukkho raññā anuññāto api nāma mātaraṃ passeyyan ti
     Taṃ sutvā brāhmaṇo pakkāmi. Aparabhāge tassa vāradivase rājā mahantena parivārena uyyānaṃ āgañchi. Mahāsatto ekamante aṭṭhāsi. Rājā "migaṃ vijjhissāmīti" khurappaṃ sannahi. Mahāsatto yathā aññe maraṇabhayatajjitā palāyanti evaṃ apalāyitvā nibbhayo hutvā mettaṃ purecārikaṃ katvā mahāphāsukapassaṃ odahitvā niccalo aṭṭhāsi. Rājā tassa mettānubhāvena saraṃ vissajjetuṃ nāsakkhi. Mahāsatto "kiṃ mahārāja saraṃ na muñcasi, muñcā" 'ti āha. "Na sakkomi migarājā" 'ti. "Tena hi guṇavantānaṃ guṇaṃ jāna, mahārājā 'ti". Tadā rājā Bodhisatte pasīditvā dhanuṃ chaḍḍetvā "imaṃ acittaṃ kaliṅgarakaṇḍam pi tava guṇaṃ jānāti, sacittako manussabhūto pi ahaṃ na jānāmi, mayhaṃ khamatha, abhayaṃ te dammīti" āha. "Mahārāja, mayhaṃ tāva abhayaṃ desi, ayaṃ uyyāne migagaṇo kiṃ karissatīti". "Etassa pi dammīti". Evaṃ Mahāsatto Nigrodhajātake vuttanayen'; eva sabbesaṃ araññe migānaṃ ākāsagatasakuṇajalacaramacchānaṃ abhayaṃ dāpetvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā "mahārāja, raññā nāma agatigamanaṃ pahāya dasarājadhamme akopentena dhammena samena rajjaṃ kāretuṃ vaṭṭatīti",


[page 274]
274 VI. Chanipāta. 1. Avāriyavagga. (39.)

  Ja_VI,1.10(=385).4: Dānaṃ sīlaṃ pariccāgaṃ ajjavaṃ maddavaṃ tapaṃ
                    akkodhaṃ avihiṃsā ca khantī ca avirodhanaṃ, || Ja_VI:73 ||


  Ja_VI,1.10(=385).5: Icc-ete kusale dhamme ṭhite passāmi attani,
                    tato me jāyate pīti somanassañ c'; anappakan ti. || Ja_VI:74 ||


evaṃ vutte rājadhamme gāthābandhanen'; eva desetvā katipāhaṃ rañño santike vasitvā nagare sabbasattānaṃ abhayadānappakāsanaṃ suvaṇṇabheriñ carāpetvā "appamatto hohi mahārājā" 'ti vatvā mātāpitunnaṃ dassanatthāya gato.

  Ja_VI,1.10(=385).6: Migarājā pure āsiṃ Kosalassa niketave
                    Nandiyo nāma nāmena abhirūpo catuppado. || Ja_VI:75 ||


  Ja_VI,1.10(=385).7: Taṃ maṃ vadhituṃ āgañchi dāyasmiṃ Añjanāvane
                    dhanuṃ adejjhaṃ katvāna usuṃ sandhāya Kosalo. || Ja_VI:76 ||


  Ja_VI,1.10(=385).8: Tassāhaṃ odahiṃ passaṃ khurapāṇissa rājino,
                    tadāhaṃ sukhito mutto mātaraṃ daṭṭhum āgato ti || Ja_VI:77 ||


imā abhisambuddhagāthā honti.
     Tattha Kosalassa niketave ti Kosalarañño niketave vasanaṭṭhāne, tassa santike araññasmin ti attho, dāyasmin ti migānaṃ vasanatthāya dinne uyyāne, adejjhaṃ katvānā 'ti jiyāya saddhiṃ ekato katvā, āropetvā ti attho, sandhāyā 'ti sandahitvā yojetvā, odahin ti oḍḍesiṃ, mātaraṃ daṭṭhumāgato ti desanāsīsaṃ etaṃ, rañño dhammaṃ desetvā sabbasattānaṃ abhayatthāya suvaṇṇabheriñ carāpetvā mātāpitaro daṭṭhuṃ āgato 'smīti attho.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi) "Tadā mātāpitaro mahārājakulāni ahesuṃ, brāhmaṇo Sāriputto, rājā Ānando, migarājā aham evā" 'ti. Nandiyamigajātakaṃ. Avāriyavaggo paṭhamo.


[page 275]
1. Kharaputtajātaka. (386.) 275

2. SENAKAVAGGA.

                      1. Kharaputtajātaka.
     Saccaṃ kirevamāhaṃsū 'ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā "saccaṃ kira tvaṃ ukkaṇṭhito" 'ti pucchitvā "āma bhante" ti "kena ukkaṇṭhāpito sīti" "purāṇadutiyikāyā" 'ti vutte "bhikkhu, ayaṃ te itthi anatthakārikā, pubbe pi tvaṃ imaṃ nissāya aggiṃ pavisitvā maranto paṇḍite nissāya jīvitaṃ labhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Senake nāma raññe rajjaṃ kārente Bodhisatto Sakkattaṃ kāresi. Tadā Senakassa rañño ekena nāgarājena saddhiṃ mittabhāvo hoti. So kira nāgarājā nāgabhavanā nikkhamitvā thale gocaraṃ gaṇhanto carati.
Atha naṃ gāmadārakā disvā "sappo ayan" ti leḍḍuādīhi pahariṃsu. Rājā uyyānakīḷikaṃ gacchanto disvā "kiṃ ete dārakā {karontīti}" pucchitvā "ekaṃ sappaṃ paharantīti" sutvā "paharituṃ mā detha, palāpetha ne" ti palāpesi. Nāgarājā jīvitaṃ labhitvā nāgabhavanaṃ gantvā bahūni ratanāni ādāya aḍḍharattasamaye rañño sayanigharaṃ pavisitvā tāni ratanāni datvā "mayā tumhe nissāya jīvitaṃ laddhan" ti raññā saddhiṃ mittabhāvaṃ katvā punappunaṃ gantvā rājānaṃ passati. So attano nāgamāṇavikāsu ekaṃ kāmesu atittaṃ nāgamāṇavikaṃ rakkhanatthāya rañño santike ṭhapesi "yadā etaṃ na passasi tadā imaṃ mantaṃ parivatteyyāsīti" c'; assa ekaṃ mantaṃ adāsi. So ekadivasaṃ uyyānaṃ gantvā nāgamāṇavikāya saddhiṃ pokkharaṇiyaṃ udakakīḷaṃ kīḷi. Nāgamāṇavikā ekaṃ udakasappaṃ disvā attabhāvaṃ vijahitvā tena saddhiṃ asaddhammaṃ patisevi. Rājā taṃ apassanto "kahaṃ nu kho gatā"


[page 276]
276 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] ti mantaṃ parivattetvā anācāraṃ karontiṃ disvā veḷupesikāya pahari. Sā kujjhitvā tato nāgabhavanaṃ gantvā "kasmā āgatāsīti" puṭṭhā "tumhākaṃ sahāyo maṃ attano vacanaṃ agaṇhantiṃ piṭṭhiyaṃ paharīti" pahāraṃ dassesi. Nāgarājā tattato ajānitvā va cattāro nāgamāṇavake āmantetvā "gacchatha, Senakassa sayanigharaṃ pavisitvā nāsāvātena taṃ bhusaṃ viya viddhaṃsethā" 'ti pesesi. Te gantvā rañño sirisayane nipannakāle gabbhaṃ pavisiṃsu. Tesaṃ pavisanavelāyam eva rājā {deviṃ} āha: "jānāsi nu kho bhadde nāgamāṇavikāya gataṭṭhānan" ti. "Na jānāmi devā" 'ti. "Ajja sā amhākaṃ pokkharaṇiyaṃ kīḷanakāle attabhāvaṃ vijahitvā ekena udakasappena saddhiṃ anācāraṃ akāsi, atha naṃ ahaṃ ‘evaṃ mā karīti'; sikkhāpanatthāya viḷupesikāya pahariṃ, ‘nāgabhavanaṃ gantvā sahāyassa me aññaṃ kiñci kathetvā mettiṃ bhindeyyā'; 'ti me bhayaṃ uppajjatīti". Taṃ sutvā nāgamāṇavakā tato va {nivattitvā} nāgabhavanaṃ gantvā nāgarājassa tam atthaṃ ārocesuṃ. So saṃvegappatto hutvā taṃ khaṇaṃ ñeva rañño sayanigharaṃ āgantvā tam atthaṃ ācikkhitvā khamāpetvā "idaṃ me daṇḍakamman" ti sabbarūtajānanamantaṃ datvā "ayaṃ mahārāja anagghamanto, sace imaṃ mantaṃ aññassa dadeyyāsi datvā va aggiṃ pavisitvā mareyyāsīti" āha. Rājā "sādhū" ti sampaṭicchi. So tato paṭṭhāya pipīlikānam pi saddaṃ jānāti. Tass'; ekadivasaṃ mahātale nisīditvā madhuphāṇitehi khādanīyaṃ khādantassa ekaṃ madhubinduñ ca phāṇitabinduñ ca pūvakhaṇḍañ ca bhūmiyaṃ pati. Ekā pipīlikā taṃ disvā "rañño mahātale madhucāṭi bhinnā, phāṇitasakaṭaṃ pūvasakaṭaṃ nikkujjitaṃ,


[page 277]
1. Kharaputtajātaka. (386.) 277
[... content straddling page break has been moved to the page above ...] madhuphāṇitapūve khādathā" 'ti viravantī carati. Rājā tassa ravaṃ sutvā hasi. Rañño samīpe ṭhitā devī "kin nu kho disvā rājā hasīti" citesi. Tasmiṃ khādanīyaṃ khāditvā nahātvā pallaṃke nisinne ekaṃ makkhikaṃ sāmiko "ehi bhadde, kilesaratiyā ramāmā" 'ti āha.
Atha naṃ sā "adhivāsehi tāva sāmi, idāni rañño gandhe āharissanti, tassa vilimpantassa pādamūle gandhacuṇṇaṃ patissati, ahaṃ tattha vasitvā sugandhā bhavissāmi, tato rañño piṭṭhiyaṃ nipajjitvā ramissāmā" 'ti āha. Rājā tam pi saddaṃ sutvā hasi. Devī "kin nu kho disvā hasīti" puna cintesi.
Puna rañño sāyamāsaṃ bhuñjantassa ekaṃ sitthaṃ bhūmiyaṃ pati. Pipīlikā "rājakule bhattasakaṭaṃ bhaggaṃ, bhattaṃ bhuñjantā n'; atthīti" viraviṃsu. Taṃ sutvā rājā puna pi hasi. Devī suvaṇṇakaṭacchuṃ gahetvā rājānaṃ parivisantī "maṃ nu kho disvā rājā hasīti" parivitakkesi. Sā raññā saddhiṃ sayanaṃ āruyha nipannakāle "kiṃkāraṇā deva hasīti" pucchi. So "kiṃ te mama hasitakāraṇenā" 'ti vatvā punappuna nibaddho kathesi. Atha naṃ sā "tumhākaṃ jānanamantaṃ mayhaṃ dethā" 'ti vatvā "na sakkā dātun" ti paṭikhittā ti puna nibandhi. Rājā "sac'; āhaṃ imaṃ mantaṃ tuyhaṃ dassāmi marissāmīti" āha. "Maranto pi mayhaṃ dehi yevā" 'ti. Rājā mātugāmavasiko hutvā "sādhū" 'ti sampaṭicchitvā "imissā mantaṃ datvā aggiṃ pavisissāmīti" rathena uyyānaṃ pāyāsi. Tasmiṃ khaṇe Sakko devarājā lokaṃ olokento imaṃ kāraṇaṃ disvā "ayaṃ bālarājā mātugāmaṃ nissāya ‘aggiṃ pavisissāmīti'; gacchati, jīvitadānam assa dassāmīti" Sujaṃ asurakaññaṃ ādāya Bārāṇasiṃ āgantvā taṃ ajikaṃ katvā attanā ajo hutvā


[page 278]
278 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] "mahājano mā passīti" adhiṭṭhāya rañño rathassa purato ahosi. Taṃ rājā c'; eva rathe yuttasindhavā ca passanti, añño koci na passati. So kathāsamuṭṭhāpanatthaṃ ajikāya saddhiṃ methunadhammaṃ patisevanto viya ahosi. Tam eko rathe yuttasindhavo disvā "samma aja mayaṃ pubbe ‘ajā kira bālā ahirikā'; ti assumha na passimha, tvaṃ kira raho paṭicchannaṭṭhāne kattabbaṃ anācāraṃ amhākaṃ ettakānaṃ passantānaṃ ñeva karosi na lajjasi, taṃ no pubbe sutaṃ iminā diṭṭhena sametīti" vatvā paṭhamaṃ gātham āha:
  Ja_VI,2.1(=386).1: Saccaṃ kir'; evam āhaṃsu bhastaṃ bālo ti paṇḍitā,
                    passa: bālo rahokammaṃ āvikubbaṃ na bujjhatīti. || Ja_VI:78 ||


     Tattha bhastan ti ajaṃ, paṇḍitā ti ñāṇasampannā taṃ bālo ti vadantā saccaṃ kira vadanti, passā 'ti ālapanaṃ, passathā 'ti attho, na bujjhatīti evaṃ kātuṃ na yuttan ti na jānāti.
     Taṃ sutvā ajo dve gāthā abhāsi:

  Ja_VI,2.1(=386).2: Tvaṃ ca kho samma bālo si, kharaputta vijānahi:
                    rajjuyāsi parikkhitto vaṃkoṭṭho ohitomukho. || Ja_VI:79 ||


  Ja_VI,2.1(=386).3: Aparam pi samma te balyaṃ yo mutto na palāyasi,
                    so ca bālātaro samma yaṃ tvaṃ vahasi Senakan ti. || Ja_VI:80 ||


     Tattha tvañ ca kho sammā 'ti samma sindhava mayāpi kho tvaṃ bālataro, kharaputtā 'ti so kira gadrabhassa jātako, tena taṃ evaṃ āha, vijānahīti aham eva bālo ti jāna, parikkhitto ti yugena saddhiṃ gīvāya parikkhitto, vaṃkoṭṭho ti vaṃkaoṭṭho, ohitomukho ti mukhabandhakena ṭhapitamukho, yo mutto na palāyasīti yo tvaṃ rathato mutto samāno muttakāle palāyitvā araññaṃ na pavisasi, taṃ te apalāyanaṃ aparam pi bālyaṃ,


[page 279]
1. Kharaputtajātaka. (386.) 279
[... content straddling page break has been moved to the page above ...] so ca bālataro ti yaṃ tvam Senakaṃ vahasi so Senako tayāpi bālataro.
     Rājā tesaṃ ubhinnaṃ pi kathaṃ jānāti, tasmā taṃ suṇanto sanikaṃ rathaṃ pesesi. Gadrabho pi 'ssa kathaṃ sutvā puna catutthaṃ gātham āha:

  Ja_VI,2.1(=386).4: Yan nu samma ahaṃ bālo ajarāja vijānahi,
                    atha kena Senako bālo taṃ me akkhāhi pucchito ti. || Ja_VI:81 ||


     Tattha yan ti karaṇatthe paccattavacanaṃ, nū 'ti tāvatthe nipāto, idaṃ vuttaṃ hoti: samma ajarāja yena tāva tiracchānagatatthena kāraṇena ahaṃ bālo taṃ tvaṃ kāraṇaṃ jānāsi, sakkā etaṃ tayā ñātuṃ, ahaṃ tiracchānagatattā va bālo, tasmā kharaputtā 'ti ādini vadanto suṭṭhu vadasi, ayaṃ pana Senako rājā kena kāraṇena bālo, tam me kāraṇaṃ pucchito akkhāhīti.
     Taṃ ācikkhanto ajo pañcamaṃ gātham āha:

  Ja_VI,2.1(=386).5: Uttamatthaṃ labhitvāna bhariyā yo padassati
                    tena jahissat'; attānaṃ sā c'; ev'; assa na hessatīti. || Ja_VI:82 ||


     Tattha uttamatthan ti sabbarūtajānanamantaṃ, tenā 'ti tena tassā mantappadānasaṃkhātena kāraṇena taṃ datvā aggiṃ pavisanto attānañ ca jahissati sā c'; assa bhariyā na bhavissati, tasmā esa tayāpi bālataro yo laddhaṃ yasaṃ rakkhituṃ na sakkotīti.
     Rājā tassa vacanaṃ sutvā "ajarāja amhākaṃ sotthiṃ karonto pi tvaṃ ñeva karissasi, kathehi tāva no kattabbayuttan" ti āha. Atha naṃ ajarājā "mahārāja imesaṃ sattānaṃ attanā añño piyataro nāma n'; atthi, ekaṃ piyabhaṇḍam nissāya attānaṃ nāsetuṃ laddhaṃ yasaṃ pahātuṃ na vaṭṭatīti" vatvā chaṭṭhamaṃ gātham āha:


[page 280]
280 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...]

  Ja_VI,2.1(=386).6: Na ve ‘piyaṃ me'; ti janinda tādiso
                    attaṃ niraṃkatvā piyāni sevati,
                    attā va seyyo paramā va seyyo
                    labbhā piyā ocitatthena pacchā ti. || Ja_VI:83 ||


     Tattha piyaṃ me ti piyaṃ me ti ayam eva vā pāṭho, idaṃ vuttaṃ hoti: janinda tādiso tumhādiso yasamahante ṭhito puggalo ekaṃ piyabhaṇḍaṃ nissāya idaṃ piyaṃ me ti attaṃ niraṃkatvā attānaṃ chaḍḍetvā tāni piyāni na sevat'; eva, kiṃkāraṇā: attā va seyyo paramā va seyyo ti yasmā sataguṇena sahassaguṇena attā va seyyo varo uttamo, kuto: paramā va seyyo, paramā uttamāpi aññasmā piyabhaṇḍā ti attho, ettha hi vakāro pikāratthe nipāto ti daṭṭhabbo, labbhā piyā ocitatthena pacchā ti ocitatthena hi vaḍḍhitatthena yasappattena purisena pacchāpi nāma sakkā laddhuṃ, tasmā kāraṇā attā na nāsetabbo ti.
     Evaṃ Mahāsatto rañño ovādaṃ adāsi. Rājā tussitvā "ajarāja kuto āgato sīti" pucchi. "Sakko ahaṃ mahārāja, tava anukampāya taṃ maraṇā mocetuṃ āgato 'mhīti. "Devarāja ahaṃ ‘etissā mantaṃ dassāmīti'; avacaṃ, idāni kiṃ karomīti". "Tumhākaṃ ubhinnam pi vināsena kiccaṃ n'; atthi, ‘sippassa upacāro'; ti vatvā etaṃ katipayehi pahārehi paharāpehi, iminā upāyena na gaṇhissatīti". Rājā "sādhū" 'ti sampaṭicchi. Mahāsatto rañño ovādaṃ datvā sakaṭṭhānam eva gato. Rājā uyyānaṃ gantvā deviṃ pakkosāpetvā āha "gaṇhissasi bhadde mantan" ti. "Āma devā" 'ti. "Tena hi upacāraṃ karohīti". "Ko upacāro" ti. "Piṭṭhiyaṃ pahārasate patamāne saddaṃ kātuṃ na vaṭṭatīti".


[page 281]
2. Sūcijātaka. (387.) 281
[... content straddling page break has been moved to the page above ...] Sā mantalobhena "sādhū" 'ti sampaṭicchi. Rājā ceṭake kasā gāhāpetvā ubhosu passesu paharāpesi. Sā dve tayo pahāre adhivāsetvā tatoparaṃ "na me manten'; attho" ti viravi. Atha naṃ rājā "tvaṃ maṃ māretvā mantaṃ gaṇhitukāmā" ti piṭṭhiṃ niccammaṃ kāretvā vissajjāpesi. Sā tato paṭṭhāya pana kathetuṃ nāsakkhi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā rājā ukkaṇṭhitabhikkhu ahosi, devī purāṇadūtiyikā, asso Sāriputto, Sakko aham evā" 'ti. Kharaputtajātakaṃ.

                      2. Sūcijātaka.
     Akakkasan ti. Idaṃ Satthā Jetavane viharanto paññāpāramiṃ ārabbha kathesi. Vatthuṃ Mahāummagge āvibhavissati.
Tadā pana Satthā bhikkhū āmantetvā "na bhikkhave idān'; eva pubbe pi Tathāgato paññavā upāyakusalo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe kammārakule nibbattitvā vayappatto pariyodātasippo ahosi. Mātāpitaro pan'; assa daliddā. Tesaṃ gāmato avidūre añño sahassakuṭiko kammāragāmo. Tattha kammārasahassassa jeṭṭhakakammāro rājavallabho aḍḍho mahaddhano. Tass'; ekā dhītā ahosi uttamarūpadharā devaccharāpaṭibhāgā Janapadakalyāṇilakkhaṇehi samannāgatā. Sāmantagāmesu manussā vāsīpharasuphālapācanādikārāpanatthāya taṃ gāmaṃ gantvā yebhuyyena taṃ kumārikaṃ passanti. Te attano attano gāme gantvā nisinnaṭṭhānādisu tassā rūpaṃ vaṇṇenti.


[page 282]
282 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] Bodhisatto taṃ sutvā savanasaṃsaggena bandhitvā "pādaparicārikaṃ taṃ karissāmīti" uttamajātikaṃ ayaṃ gahetvā ekaṃ sukhumaṃ ghanaṃ sūciṃ katvā pāse vijjhitvā odake opilāpetvā aparam pi tathārūpam eva tassā kosakaṃ katvā pāse vijjhi, iminā niyāmena tassā sattakose akāsi, kathaṃ akāsīti na vattabbaṃ, Bodhisattānaṃ hi ñāṇamahantatāya kāraṇaṃ ijjhati. So taṃ sūciṃ nāḷikāya pakkhipitvā ovaṭṭikāya katvā taṃ gāmaṃ gantvā kammārajeṭṭhakassa vasanavīthiṃ pucchitvā tattha gantvā dvāre ṭhatvā "ko mama hatthato evarūpaṃ nāma sūciṃ mūlena kiṇituṃ icchatīti" sūciṃ vaṇṇento jeṭṭhakakammāragharasamīpe ṭhatvā paṭhamaṃ gātham āha:

  Ja_VI,2.2(=387).1: Akakkasaṃ apharusaṃ kharadhotaṃ supāsiyaṃ
                    sukhumaṃ tikhiṇaggañ ca ko sūciṃ ketum icchatīti. || Ja_VI:84 ||


     Tass'; attho: paṭalassa vā tilakassa vā odhino vā abhāvena akakkasaṃ, vaṭṭatāya apharusaṃ, kharena arena pāsāṇena dhotattā kharadhotaṃ, sundarena suviddhena pāsena samannāgatattā supāsiyam, saṇhatāya sukhumaṃ, aggassa tikhiṇatāya tikhiṇaggaṃ sūciṃ mama hatthato mūlaṃ datvā ko kiṇitum icchatīti.
     Evañ ca pana vatvā puna pi taṃ vaṇṇento dutiyaṃ gātham āha:

  Ja_VI,2.2(=387).2: Sumajjañ ca supāsañ ca anupubbaṃ suvaṭṭitaṃ
                    ghanaghātimaṃ paṭitthaddhaṃ ko sūciṃ ketum icchatīti. || Ja_VI:85 ||


     Tattha sumajjan ti kuruvindakacuṇṇena suṭṭhu majjitaṃ, supāsan ti saṇhena pāsavedhakena viddhattā sundarapāsaṃ, ghanaghātiman ti yā ghātiyamānā adhikaraṇiṃ anupavisati ayaṃ ghanaghātimā ti vuccati, tādisā ti attho, paṭitthaddhan ti amudukaṃ.


[page 283]
2. Sūcijātaka. (387.) 283
     Tasmiṃ khaṇe sā kumārikā bhuttapātarāsaṃ pitaraṃ darathapaṭippassambhanatthaṃ cullasayanake nipannaṃ tālavaṇṭena vījayamānā Bodhisattassa madhurasaddaṃ sutvā allapiṇḍamaṃsena hadaye pahaṭā viya ghaṭasahassena nibbāpitadarathā viya hutvā "ko nu kho esa madhurena saddena kammārānaṃ vasanagāme sūciṃ vikkiṇāti, kena nu kho kammena āgato, jānissāmi nan" ti tālavaṇṭaṃ ṭhapetvā gehā nikkhamma bahi ālindake ṭhatvā tena saddhiṃ kathesi. Bodhisattānaṃ patthitaṃ nāma samijjhati, so hi tassā yev'; atthāya taṃ gāmaṃ āgato. Sā yeva tena saddhiṃ kathentī "māṇava sakalaraṭṭhavāsino sūciādīnaṃ atthāya imaṃ gāmaṃ āgacchanti, tvaṃ bālatāya kammāragāme sūcī vikketum icchasi, sace pi divasaṃ sūciyā vaṇṇaṃ bhāsissasi na te koci hatthato sūciṃ gaṇhissati, sace mūlaṃ laddhum icchasi aññaṃ gāmaṃ yāhīti" vatvā dve gāthā abhāsi:

  Ja_VI,2.2(=387).3: Ito dāni patāyanti sūciyo balisāni ca,
                    ko 'yaṃ kammāragāmasmiṃ sūcī vikketum icchati. || Ja_VI:86 ||


  Ja_VI,2.2(=387).4: Ito satthāni gacchanti kammantā vividhā puthū,
                    ko 'yaṃ kammāragāmasmiṃ sūcī vikketum arahatīti. || Ja_VI:87 ||


     Tattha ito dānīti imasmiṃ raṭṭhe idāni sūciyo balisāni ca aññani ca upakaraṇāni imamhā kammāragāmā patāyanti nikkhamanti, taṃ taṃ disaṃ pattharantā nigacchanti, ko yan ti evaṃ sante ko ayaṃ imasmiṃ kammāragāme sūciṃ vikkiṇituṃ icchati, satthānīti Bārāṇasiṃ gacchantāni nānappakārāni satthāni ito va gacchanti, vividhā puthū ti nānappakārakā bahukammantāpi sakalaraṭṭhavāsīnaṃ ito gahitaupakaraṇeh'; eva pavattanti
     Bodhisatto tassā vacanaṃ sutvā "bhadde tvaṃ ajānantī aññāṇena evaṃ vadasīti" vatvā dve gāthā abhāsi:


[page 284]
284 VI. Chanipāta. 2. Senakavagga. (40.)

  Ja_VI,2.2(=387).5: Sūciṃ kammāragāmasmiṃ vikketabbā pajānatā,
                    ācariyā va sañjānanti kammaṃ sukatadukkataṃ. || Ja_VI:88 ||


  Ja_VI,2.2(=387).6: Imañ ca te pitā bhadde sūciṃ jaññā mayā kataṃ
                    tayā ca maṃ nimanteyya yañ c'; atth'; aññaṃ ghare dhanan ti. || Ja_VI:89 ||


     Tattha sūcin ti vibhattivipallāso kato, idaṃ vuttaṃ hoti: sūci nāma pajānatā paṇḍitena purisena kammāragāmasmiṃ yeva vikketabbā, kiṃkāraṇā ācariyā sañjānanti kammaṃ sukatadukkataṃ, tassa tassa hi sippassa ācariyā va tasmiṃ tasmiṃ sippe sukatadukkataṃ kammaṃ jānanti, sv-āhaṃ kammārakammaṃ ajānantānaṃ gahapatikānaṃ gāmaṃ gantvā mama sūciyā sukatadukkatabhāvaṃ kathaṃ jānāpessāmi, imasmiṃ pana gāme mama balaṃ jānāpessāmīti, evaṃ Bodhisatto imāya gāthāya attano balaṃ vaṇṇesi, tayā ca maṃ nimanteyyā 'ti bhadde sace tava pitā imaṃ mayā kataṃ sūciṃ īdisā vā esā evaṃ vā katā ti jāneyya imaṃ te dhītaraṃ pādaparicārikaṃ dammi gaṇhāhi tan ti evaṃ tayā ca maṃ nimanteyya yañcatthaññaṃ ghare dhanaṃ yañ ca aññaṃ saviññāṇakaṃ vā aviññāṇakaṃ vā ghare dhanaṃ atthi tena maṃ nimanteyya, yañcassaññan ti pi pātho, yañ ca assa ghare aññaṃ dhanaṃ atthīti attho.
     Kammārajeṭṭhako sabbaṃ tesaṃ kathaṃ sutvā "ammā" 'ti dhītaraṃ pakkositvā "kena saddhiṃ sallapasīti" pucchi. "Tāta, eko manusso sūciṃ vikkiṇāti, tena saddhin" ti. "Tena hi pakkosāhi nan" ti. Sā gantvā pakkosi.
Bodhisatto kammārajeṭṭhakaṃ vanditvā aṭṭhasi. Atha naṃ "kataragāmavāsiko sīti" pucchi. "Ahaṃ asukagāmavāsī asukakammārassa putto" ti. "Kasmā idhāgato sīti". "Sūcivikkayatthāyā" 'ti. "Āhara, sūciṃ te passāmā" 'ti.


[page 285]
2. Sūcijātaka. (387.) 285
[... content straddling page break has been moved to the page above ...] Bodhisatto attano guṇaṃ sabbesaṃ majjhe pakāsetukāmo "nanu ekakānaṃ olokitato sabbesaṃ majjhe olokitaṃ varan" ti āha. So "sādhu tātā" 'ti sabbe kammāre sannipātetvā tehi parivuto "āhara tāta sūcin" ti āha.
"Ācariya ekaṃ adhikaraṇiñ ca udakapuṇṇañ ca kaṃsathālaṃ āharāpethā" 'ti. So āharāpesi. Bodhisatto ovaṭṭikato sūcināḷikaṃ nīharitvā adāsi. Kammārajeṭṭhako tato sūciṃ nīharitvā "ayaṃ tāta sūcīti" pucchi. Nāyaṃ sūci, kosako eso" ti. So upadhārento n'; ev'; antaṃ na koṭiṃ addasa.
Bodhisatto āharāpetvā nakhena kosakaṃ apanetvā "ayaṃ sūci, ayaṃ kosako" ti mahājanassa dassetvā sūciṃ ācariyassa hatthe kosakaṃ pādamūle ṭhapesi. Puna tena "ayaṃ maññe sūcīti" vutto "ayam pi sūcikosako yevā" 'ti vatvā nakhena paharanto paṭipāṭiyā cha kosake kammārajeṭṭhakassa pādamūle ṭhapetvā "ayaṃ sūcīti" tassa hatthe ṭhapesi.
Kammārasahassaṃ aṅguliyo poṭhesi, celukkhepā pavattiṃsu. Atha naṃ kammārajeṭṭhako "tāta imāya sūciyā kiṃ balan" ti pucchi. "Ācariya balavapurisena adhikaraṇiṃ ukkhipāpetvā adhikaraṇiyā heṭṭhā udakapātiṃ ṭhapāpetvā adhikaraṇiyā majjhe imaṃ sūciṃ paharathā" 'ti. so tathā kāretvā adhikaraṇimajjhe sūciṃ aggena pahari. Sā adhikaraṇī nibbijjhitvā udakapiṭṭhe kesaggamattam pi uddhaṃ vā adho vā ahutvā tiriyaṃ patiṭṭhāsi. Sabbakammārā "amhehi ettakaṃ kālam ‘kammārā nāma edisā hontīti'; sutivasenāpi na sutapubban" ti aṅguliyo poṭhetvā celukkhepasahassaṃ pavattayiṃsu.


[page 286]
286 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] Kammārajeṭṭhako dhītaraṃ pakkositvā tasmiṃ ñeva parisamajjhe "ayaṃ kumarikā tuyham eva anucchavikā" ti udakaṃ pātetvā adāsi. So aparabhāge kammārajeṭṭhakass'; accayena tasmiṃ gāme kammārajeṭṭhako āsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Kammāradhītā Rāhulamātā ahosi, paṇḍitakammāraputto aham evā" 'ti. Sūcijātākaṃ.

                      3. Tuṇḍilajātaka.
     Nava chandake ti, Idaṃ Satthā Jetavane viharanto ekaṃ maraṇabhīrukabhikkhuṃ ārabbha kathesi. So kira Sāvatthivāsi-kulaputto sāsane pabbajitvā maraṇabhīruko ahosi, appamattakaṃ pi sākhācalanaṃ daṇḍakapatanaṃ sakuṇacatuppadasaddaṃ vā aññaṃ vā tathārūpaṃ sutvā maraṇabhayatajjito hutvā kucchiyaṃ viddhasaso viya kampanto vicarati. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asukabhikkhu kira maraṇabhīruko appamattakam pi saddaṃ sutvāpi kampamāno palāyati, imesañ ca sattānaṃ maraṇam eva dhuvaṃ jīvitaṃ addhuvaṃ, nanu nāma tad eva yoniso manasikātabban" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ maraṇabhīruko" ti "āma bhante" ti tena paṭiññāto "na bhikkhave idān'; eva pubbe p'; esa maraṇabhīruko yevā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sūkariyā kucchismiṃ paṭisandhiṃ gaṇhi.
Sūkarī pariṇatagabbhā dve putte vijāyi. Sā ekadivasaṃ te gahetvā ekasmiṃ āvāṭe nipajji. Ath'; ekā Bārāṇasidvāragāmavāsinī mahallikā kappāsakhettato pacchipūraṃ kappāsaṃ ādāya yaṭṭhiyā bhūmiṃ ākoṭentī āgañchi.


[page 287]
3. Tuṇḍilajātaka. (388.) 287
[... content straddling page break has been moved to the page above ...] Sūkarī taṃ saddaṃ sutvā maraṇabhayena puttake chaḍḍetvā palāyi. Mahallikā sūkarapotake disvā puttasaññaṃ paṭilabhitvā pacchiyaṃ pakkhipitvā gharaṃ netvā jeṭṭhassa Mahātuṇḍilo kaniṭṭhassa Cullatuṇḍilo ti nāmaṃ katvā te puttake viya posesi. Te aparabhāge vaḍḍhitvā thullasarīra ahesuṃ. Mahallikā "ime no mūlena dehīti" vuccamānāpi "puttā me" ti vatvā kassaci na deti. Ath'; ekasmiṃ chaṇakāle dhuttā suraṃ pivantā maṃse khīṇe "kuto nu kho maṃsaṃ labhissāmā" 'ti vīmaṃsantā mahallikāya gehe sūkarānaṃ atthibhāvaṃ ñatvā mūlaṃ gahetvā tattha gantvā "amma mūlaṃ gahetvā ekaṃ no sūkaraṃ dehīti" āhaṃsu. Sā "alaṃ tāta, putte nāma maṃsaṃ khādanatthāya kiṇantānaṃ dadantā atthīti" paṭikkhipi. Dhuttā "amma, manussānaṃ sūkarā nāma puttā na honti, dehi no" ti punappuna yācantāpi alabhitvā mahallikaṃ suraṃ pāyetvā mattakāle "amma, sūkarehi kiṃ karissasi, mūlaṃ gahetvā paribbayaṃ karohīti" tassā hatthe kahāpaṇe ṭhapayiṃsu. Sā kahāpaṇe gahetvā "tātā, Mahātuṇḍilaṃ dātuṃ na sakkā, Cullatuṇḍilaṃ pana gaṇhathā" 'ti āha. "Kahaṃ so" ti. "Ayaṃ etasmiṃ gacche" ti. "Saddam assa dehīti". "Āhāraṃ na passāmīti". Dhuttā mūlen'; ekaṃ bhattapātiṃ āharāpesuṃ. Mahallikā taṃ gahetvā dvāre ṭhapitaṃ sūkaradoṇiṃ pūretvā doṇisamīpe aṭṭhāsi. Tiṃsamattā dhuttāpi pāsahatthā tatth'; eva aṭṭhaṃsu. Mahallikā "tāta Cullatuṇḍila ehi re" ti tassa saddam akāsi. Taṃ sutvā Mahātuṇḍilo "ettakaṃ kālaṃ mama mātarā Cullatuṇḍilassa saddo na dinnapubbo,


[page 288]
288 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] maṃ yeva paṭhamaṃ saddāyati, avassaṃ ajja amhākaṃ bhayaṃ uppannaṃ bhavissatīti" aññāsi. So kaniṭṭhaṃ āmantetvā "tāta, mama mātā taṃ pakkosati, gaccha tāva, jānāhīti". So gacchā nikkhamitvā bhattadoṇisamīpe tesaṃ ṭhitabhāvaṃ disvā "ajja me maraṇaṃ uppannan" ti maraṇabhayatajjito nivattitvā kampamāno bhātu santikaṃ āgantvā santhambhituṃ nāsakkhi, kampamāno paribbhamati. Mahātuṇḍilo taṃ disvā "tāta, tvaṃ pan'; ajja vedhasi bhamasi pavisanaṭṭhānaṃ olokesi, kiṃ nām'; etaṃ karosīti" pucchi. So attanā diṭṭhakāraṇaṃ kathento paṭhamaṃ gātham āha:

  Ja_VI,2.3(=388).1: Navachandake dāni diyyati,
                    puṇṇāyaṃ doṇī, suvāminī ṭhitā,
                    bahuke jane pāsapāṇike,
                    no ca kho me paṭibhāti bhuñjitun ti. || Ja_VI:90 ||


     Tattha navachandake dāni diyyatīti bhātika pubbe amhākaṃ kuṇḍakayāgu vā jhāmabhattaṃ vā diyyati, ajja pana navachandakaṃ navākāraṃ dānaṃ diyyati, puṇṇāyaṃ doṇīti ayaṃ amhākaṃ bhattadoṇi suddhabhattassa puṇṇā, suvāminī ṭhitā ti ayyāpi no tassā santike ṭhitā, bahuke jane ti na kevalañ ca ayyā va añño pi hahuko jano pāsapāṇiko ṭhito, no ca kho me paṭibhātīti ayaṃ evaṃ etesaṃ ṭhitabhāvo pi idaṃ bhattaṃ bhuñjitum pi mayhaṃ na paṭibhāti na ruccatīti attho.
     Taṃ sutvā Mahāsatto "tāta Cullatuṇḍila, mama kira mātā etth'; eva sūkare posentā nāma yadatthaṃ poseti sv-assā attho ajja matthakaṃ patto,


[page 289]
3. Tuṇḍilajātaka (388.) 289
[... content straddling page break has been moved to the page above ...] tvaṃ mā cintayīti" vatvā madhurena sarena Buddhalīḷhāya dhammaṃ desento dve gāthā abhāsi:

  Ja_VI,2.3(=388).2: Tasasi bhamasi lenam icchasi
                    attāṇo si kuhiṃ gamissasi,
                    appossukko bhuñja Tuṇḍila,
                    maṃsatthāya hi posiyāmase. || Ja_VI:91 ||


  Ja_VI,2.3(=388).3: Ogaha rahadaṃ akaddamaṃ,
                    sabbaṃ sedamalaṃ pavāhaya,
                    gaṇhāhi navaṃ vilepanaṃ
                    yassa gandho na kadāci chijjatīti. || Ja_VI:92 ||


     Tassa dasapāramiyo āvajjitvā mettāpāramiṃ purecārikaṃ katvā paṭhamaṃ padaṃ udāharantass'; eva saddo sakalaṃ dvādasayojaniyaṃ Bārāṇasiṃ ajjhotharitvā gato. Sutasutakhaṇe yeva rājauparājādayo ādiṃ katvā Bārāṇasivāsino āgamiṃsu, anāgatāpi gehe ṭhitā va suṇiṃsu. Rājapurisā gacchaṃ bhinditvā bhūmiṃ samaṃ katvā vālikaṃ okiriṃsu. Dhuttānaṃ surāmado chijji, pāse chaḍḍetvā dhammaṃ suṇamānā aṭṭhaṃsu. Mahallikāya pi maddo chijji. Mahāsatto mahājanamajjhe Cullatuṇḍilassa dhammadesanaṃ ārabhi.
     Tattha tasasi bhamasīti maraṇabhayena uttasasi, ten'; eva kilamanto bhamasi, lenamicchasīti patiṭṭhaṃ olokesi, attāṇo sīti tāta pubbe amhākaṃ mātā patisaraṇaṃ hoti, sā ajja nirapekkhā amhe chaḍḍesi, idāni kuhiṃ gamissasi, ogahā 'ti ogāha, ayam eva vā pāṭho, pavāhayā 'ti hārehi, na chijjatīti na nassati, idaṃ vuttaṃ hoti: sace maraṇato bhāyasi akaddamaṃ pokkharaṇiṃ otaritvā tava sarīre sabbaṃ sedañ ca malañ ca pavāhetvā niccaṃ surabhigandhavilepanaṃ vilimpā 'ti.


[page 290]
290 VI. Chanipāta. 2. Senakavagga. (40.)
     Taṃ sutvā Cullatuṇḍilo "mayhaṃ bhātā evaṃ vadeti, amhākañ ca vaṃso pokkharaṇiṃ otaritvā nahānaṃ sarīrato sedamalapavāhanaṃ purāṇavilepanaṃ hāretvā navavilepanagahaṇañ ca kismiñci kāle n'; atthi, kin nu kho sandhāya bhātā maṃ evam āhā" 'ti pucchanto catutthaṃ gātham āha:

  Ja_VI,2.3(=388).4: Katamo rahado akaddamo,
                    kiṃ su sedamalan ti vuccati,
                    katamañ ca navaṃ vilepanaṃ
                    yassa gandho na kadāci chijjatīti. || Ja_VI:93 ||


     Taṃ sutvā Mahāsatto "tena hi ohitasoto suṇāhīti" Buddhalīḷhāya dhammaṃ desento

  Ja_VI,2.3(=388).5: Dhammo rahado akaddamo,
                    pāpaṃ sedamalan ti vuccati,
                    sīlañ ca navaṃ vilepanaṃ,
                    tassa gandho na kadāci chijjati. || Ja_VI:94 ||


  Ja_VI,2.3(=388).6: Nandanti sarīraghātino,
                    na ca nandanti sarīradhārino,
                    puṇṇāya ca puṇṇamāsiyā
                    ramamānā va jahanti jīvitan ti || Ja_VI:95 ||


imā gāthā āha.
     Tattha dhammo pañcasīladasasīlāni tīṇi sucaritāni sattatiṃsabodhapakkhiyadhammā amatamahānibbānan ti sabbo p'; esa dhammo nāma, akaddamo ti rāgadosamohamānadiṭṭhikilesakaddamānaṃ abhāvena akaddamo, iminā sesadhammato vinivaṭṭetvā nibbānam eva dasseti, "yāvatā bhikkhave dhammā saṃkhātā vā asaṃkhātā vā virāgo tesaṃ dhammānaṃ aggam akkhāyati, yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānan" ti vuttaṃ, tad ev'; esa dassento tāta Cullatuṇḍila ahaṃ nibbānatalākaṃ rahado ti kathemi, jātijarāvyādhimaraṇāni hi tatth'; eva n'; atthi, sace pi maraṇato muccitukāmo nibbānagāminiṃ paṭipadaṃ gaṇhā 'ti; upanissayapaccayavasena kira Bodhisatto evaṃ kathesi, pāpaṃ sedamalan ti tāta Cullatuṇḍila pāpaṃ sedamalasadisattā sedamalan ti porāṇakapaṇḍitehi kathitaṃ,


[page 291]
3. Tuṇḍilajātaka. (388.) 291
[... content straddling page break has been moved to the page above ...] taṃ pan'; etaṃ ekavidhena pāpaṃ yadidaṃ manopadoso, duvidhena pāpaṃ pāpakañ ca sīlaṃ pāpikā ca diṭṭhi, tividhena pāpaṃ tīṇi duccaritāni, catubbidhena pāpaṃ cattāri agatigamanāni, pañcavidhena pāpaṃ pañca cetokhilā, chabbidhena pāpaṃ cha agāravā, sattavidhena pāpaṃ satta asaddhammā, aṭṭhavidhena pāpaṃ aṭṭha micchatta, navavidhena pāpaṃ nava āghātavatthūni, dasavidhena pāpaṃ dasa akusalakammapathā, bahuvidhena pāpaṃ rāgo doso moho ti ekadukatikādivasena vibhattā akusaladhammā ti, sabbaṃ p'; etaṃ pāpaṃ sarīranissitasedamalasadisan ti paṇḍitehi kathitaṃ, sīlan ti pañcasīlaṃ dasasīlaṃ catupārisuddhisīlaṃ, idaṃ tāta sīlaṃ catujātigandhavilepanasadisan ti vadanti, tassā 'ti tassa sīlassa gandho tīsu vayesu na kadāci chijjatīti sakalalokaṃ pattharitvā gacchati,
          Na pupphagandho paṭivātam eti (Dhp. v. 54-56.)
          na candanaṃ tagaramallikā vā,
          satañ ca gandho paṭivātam eti,
          sabbā disā sappuriso pavāti.
          Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī
          etesaṃ gandhajātānaṃ sīlagandho anuttaro,
          Appamatto ayaṃ gandho y'; āyaṃ tagaracandanī,
          yo ca sīlavataṃ gandho vāti devesu uttamo ti,
nandanti sarīraghātino ti tāta Tuṇḍila ime aññāṇamanussā madhuramaṃsaṃ khādissāma puttadāraṃ khādāpessāmā ti pāṇātipātaṃ karontā nandanti tussanti, pāṇātipāto āsevito bhāvito bahulīkato nirayasaṃvattaniko hoti, tiracchānayoni-pe-pettivisayasaṃvattaniko hoti, yo sabbalahuko pāṇātipātassa vipāko so manussabhūtassa appāyukasaṃvattaniko hotīti imaṃ pāṇātipāte ādīnavaṃ na jānanti, ajānantā
          Madhuvā maññati bālo yāva pāpaṃ na paccatīti (Dhp. v. 69.)
madhurasaññino hutvā
          Caranti bālā dummedhā amitteneva attanā (Dhp. v. 66.)
          karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ,
ettakam pi na jānanti
          Na taṃ kammaṃ kataṃ sādhu yaṃ hoti kaṭukapphalaṃ (Dhp. v. 67.)
          yassa assumukho rodaṃ vipākaṃ paṭisevati,
na ca nandantīti tāta Tuṇḍila ye pan'; ete sarīradhārino sattā te attano maraṇe āgacchante ṭhapetvā sīhamigarājahatthājānīyāssājānīyakhīṇāsave avasesā Bodhisattaṃ ādiṃ katvā abhāyantā nāma n'; atthi


[page 292]
292 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...]
          Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ, (Dhp. v. 130.)
          attānaṃ upamaṃ katvā na haneyya na ghātaye,
puṇṇāyā 'ti guṇapuṇṇāya, puṇṇamāsiyā ti puṇṇacandayuttāya māsaṃ vā pūretvā ṭhitāya tadā kira puṇṇamāsiuposathadivaso hoti, ramamānā va jahanti jīvitan ti tāta Tuṇḍila mā soci mā paridevi, maraṇassa nāma te bhāyanti yesaṃ abbhantare sīlādiguṇā n'; atthi, mayaṃ pana sīlācārasampannā puññavanto, tasmā amhādisā sattā ramamānā va jahanti jīvitan ti.
     Evaṃ Mahāsatto madhurena sarena Buddhavilāsena dhammaṃ desesi. Mahājanakāyā satasahassaso aṅguliyo poṭhesuṃ, celukkhepā ca pavattiṃsu, sādhukārasaddapuṇṇo antalikkho ahosi. Bārāṇasirājā Bodhisattaṃ rajjena pūjetvā mahallikāya yasaṃ datvā ubho pi te gandhodakena nahāpetvā vatthāni nivāsetvā gīvāsu maṇiratanāni pilandhāpetvā nagaraṃ netvā puttaṭṭhāne ṭhapetvā mahantena parivārena paṭijaggi. Bodhisatto rañño pañcasīlāni adāsi, sabbe Bārāṇasivāsino ca Kāsiraṭṭhavāsino ca sīlāni rakkhiṃsu. Mahāsatto tesaṃ pakkhadivasesu dhammaṃ desesi, vinicchaye nisīditvā aṭṭe tīresi, tasmiṃ dharamāne kūṭaṭṭakārakā nāma nāhesuṃ. Aparabhāge rājā kālam akāsi. Mahāsatto tassa sarīraparihāraṃ kāretvā vinicchaye potthakaṃ likhāpetvā "imaṃ potthakaṃ olokentā aṭṭaṃ tīreyyāthā" 'ti vatvā mahājanassa dhammaṃ desetvā appamādena ovaditvā sabbesaṃ rodantānaṃ paridevantānam eva saddhiṃ Cullatuṇḍilena araññaṃ pāvisi. Tadā Bodhisattass'; ovādo saṭṭhivassasahassāni pavatti.


[page 293]
4. Suvaṇṇakakkaṭakajātaka. (389.) 293
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhanesi: (Saccapariyosāne so maraṇabhīruko sotāpattiphale patiṭṭhahi) "Tadā rājā Ānando ahosi, Cullatuṇḍilo maraṇabhīruko bhikkhu, parisā Buddhaparisā, Mahātuṇḍilo pana aham evā" 'ti.
Tuṇḍilajātakaṃ.

                      4. Suvaṇṇakakkaṭakajātaka.
     Siṅgī migo ti. Idaṃ Satthā Veḷuvane viharanto Ānandattherassa attano atthāya jīvitapariccāgaṃ ārabbha kathesi.
Vatthuṃ yāva dhanuggahapayojanā Khaṇḍahālajātake Dhanapālagajjitaṃ Cullahaṃsajātake kathitaṃ. Tadā pana dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso dhammabhaṇḍāgārika-Ānandatthero sekhapaṭisambhidāpatto hutvā Dhanapālake āgacchante Sammāsambuddhassa jīvitaṃ pariccajīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Ānando mayhaṃ pariccattajīvito yevā" 'ti vatvā atītaṃ āhari:
     Atīte Rājagahassa pubbapasse Sālindiyaṃ nāma brāhmaṇagāmo hoti. Tadā Bodhisatto tasmiṃ gāme kassakabrāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhāpetvā tassa gāmassa pubbuttaradisāya ekasmiṃ Magadhakhette karīsasahassamattaṃ kasiṃ kāresi. So ekadivasaṃ manussehi saddhiṃ khettaṃ gantvā kammakāre "kasathā" 'ti āṇāpetvā mukhadhovanatthāya khettakoṭiyaṃ mahantaṃ sobbhaṃ upasaṃkami. Tasmiṃ kho pana sobbhe eko suvaṇṇavaṇṇo kakkaṭako paṭivasati abhirūpo pāsādiko. Bodhisatto dantakaṭṭhaṃ khāditvā taṃ sobbhaṃ otari. Tassa mukhadhovanakāle kakkaṭako santikaṃ āgañchi.


[page 294]
294 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] Atha naṃ so ukkhipitvā attano uttarisāṭakantare nipajjāpetvā gahetvā khette kattabbakiccaṃ katvā gacchanto tatth'; eva naṃ sobbhe pakkhipitvā gehaṃ agamāsi. Tato paṭṭhāya khettaṃ āgacchanto paṭhamaṃ taṃ sobbhaṃ gantvā kakkaṭakaṃ uttarisāṭakantare nipajjāpetvā pacchā kammantaṃ vicāreti. Iti tesaṃ aññamaññaṃ vissāso daḷho ahosi. Bodhisatto nibaddhaṃ khettaṃ āgacchati. Akkhīsu pan'; assa pañca pasādā tīṇi maṇḍalāni suvisuddhāni hutvā paññāyanti. Ath'; assa khettakoṭiyaṃ ekasmiṃ tāle kākakulāvake kākī tassa akkhīni disvā khāditukāmā hutvā kākaṃ āha: "sāmi dohaḷo mama uppanno" ti. "Kiṃdohaḷo nāmā" 'ti. "Ekassa brāhmaṇassa akkhīni khāditukām'; amhīti". "Duddohaḷo te uppanno, ko etāni āharituṃ sakkhissatīti". "Tvaṃ na sakkosīti, aham p'; etaṃ jānāmi, yo pan'; esa tālassa avidūre vammiko ettha kaṇhasappo vasati, tam upaṭṭhaha, so etaṃ ḍasitvā māressati, ath'; assa akkhīni uppāṭetvā tvaṃ āharissasīti". So "sādhū" 'ti sampaṭicchitvā tato paṭṭhāya kaṇhasappaṃ upaṭṭhahi. Bodhisattena pi vāpitasassānaṃ gabbhagahaṇakāle kakkaṭako mahā ahosi.
Ath'; ekadivasaṃ sappo kākaṃ āha: "samma tvaṃ nibaddhaṃ maṃ upaṭṭhahasi, kiṃ te karomīti". "Sāmi, tumhākaṃ dāsiyā etassa khettasāmikassa akkhīsu dohaḷo uppajji, sv-āhaṃ tumhākaṃ ānubhāvena tassa akkhīni labhissāmīti tumhe upaṭṭhahāmīti". Sappo "hotu, na-y-idaṃ garukaṃ, labhissasīti" taṃ assāsetvā punadivase brāhmaṇassa āgamanamagge kedāramariyādaṃ nissāya tiṇehi paṭicchanno hutvā tassāgamanaṃ olokento nipajji.


[page 295]
4. Suvaṇṇakakkaṭakajātaka. (389.) 295
[... content straddling page break has been moved to the page above ...] Bodhisatto āgacchanto paṭhamaṃ sobbhaṃ otaritvā mukhaṃ dhovitvā sinehaṃ paccupaṭṭhāpetvā suvaṇṇakakkaṭakaṃ āliṅgitvā uttarisāṭakantare nipajjāpetvā khettaṃ pāvisi.
Sappo taṃ āgacchantaṃ disvā va vegena pakkhanditvā piṇḍikamaṃse ḍasitvā tatth'; eva pātetvā vammīkaṃ sandhāya palāyi. Bodhisattassa patanañ ca kañcanakakkaṭakassa sāṭakantarato laṃghanañ ca kākassa āgantvā Bodhisattassa ure nilīyanañ ca apacchāpurimaṃ ahosi. Kāko nilīyitvā akkhīnaṃ tuṇḍaṃ pasāresi. Kakkaṭako "imaṃ kākaṃ nissāya mama sahāyassa bhayaṃ uppannaṃ, etasmiṃ gahite sappo āgacchissatīti" saṇḍāsena gaṇhanto viya kākaṃ gīvāya aḷena daḷhaṃ gahetvā kilametvā thokaṃ sithilam akāsi. Kāko "kissa mam samma chaḍḍetvā palāyasi, esa maṃ kakkaṭako viheseti, yāva na marāmi tāva ehīti" sappaṃ pakkosanto paṭhamaṃ gatham āha:

  Ja_VI,2.4(=389).1: Siṅgī migo āyatacakkhunetto (Cfr. II p.343.)
                    aṭṭhittaco vārisayo alomo,
                    tenābhibhūto kapaṇaṃ rudāmi,
                    hare sakhā kissa nu maṃ jahāsīti. || Ja_VI:96 ||


     Tattha siṅgīmigo ti siṅgīsuvaṇṇavaṇṇatāya vā alasaṃkhātānaṃ vā siṅgānaṃ atthitāya kakkaṭako vutto, āyatacakkhunetto ti dīghehi cakkhusaṃkhātehi nettehi samannāgato, aṭṭhim eva taco assā 'ti aṭṭhittaco, hare sakhā ti ālapanam etaṃ, ambho sahāyā 'ti attho.
     Sappo taṃ sutvā mahantaṃ phaṇaṃ katvā kākaṃ assāsento agamāsi.
     Satthā imam atthaṃ dīpento abhisambuddho hutvā dutiyaṃ gātham āha:


[page 296]
296 VI. Chanipāta. 2. Senakavagga. (40.)

  Ja_VI,2.4(=389).2: So passasanto mahatā phaṇena
                    bhujaṅgamo kakkaṭaṃ ajjhapatto
                    sakhā sakhāraṃ paritāyamāno,
                    bhujaṅgamaṃ kakkaṭako gahesīti. || Ja_VI:97 ||


     Tattha kakkaṭamajjhapatto ti kakkaṭakaṃ sampatto, sakhā sakhāran ti sahāyo sahāyaṃ, sakaṃ sakhāran ti pi pāṭho, attano sahāyan ti attho, paritāyamāno ti rakkhamāno, gahesīti dutiyena alena gīvāya daḷhaṃ gahesi.
     Atha naṃ kilametvā thokaṃ sithilam akāsi. Atha sappo "kakkaṭakā nāma n'; eva vāyasamaṃsaṃ khādanti na sappamaṃsaṃ, kena nu kho kāraṇena ayaṃ amhe gaṇhīti" cintetvā taṃ pucchanto tatiyaṃ gātham āha:

  Ja_VI,2.4(=389).3: Na vāyasaṃ no pana sapparājaṃ
                    ghāsatthiko kakkaṭako adeyya,
                    pucchāmi taṃ āyatanettacakkhu
                    atha kissa hetu 'mha ubho gahītā ti. || Ja_VI:98 ||


     Tattha ghāsatthiko ti āhāratthiko hutvā, ādeyyā 'ti ādiyeyya, nakārena yojetvā na gaṇhīti attho.
     Taṃ sutvā kakkaṭako gahaṇakāraṇaṃ kathento dve gāthā abhāsi:

  Ja_VI,2.4(=389).4: Ayaṃ puriso mama atthakāmo,
                    yo maṃ gahetvāna dakāya neti,
                    tasmiṃ mate dukkham anappakam me,
                    ahañ ca eso ca ubho na homa. || Ja_VI:99 ||


  Ja_VI,2.4(=389).5: Mamañ ca disvāna pavaddhakāyaṃ
                    sabbo jano hiṃsitum eva-m-icche,
                    sāduñ ca thullañ ca muduñ ca maṃsaṃ
                    kākāpi maṃ disva viheṭhayeyyun ti. || Ja_VI:100 ||



[page 297]
4. Suvaṇṇakakkaṭakajātaka. (389.) 297
     Tattha ayan ti Bodhisattaṃ niddisati, atthakāmo ti hitakāmo, dakāya netīti yo maṃ sampiyāyamāno uttarisāṭakena gahetvā udakāya neti attano vasanakasobbhaṃ pāpeti, tasmiṃ mate ti sace so imasmiṃ ṭhāne marissati etasmiṃ mate mama kāyikacetasikaṃ mahantaṃ dukkhaṃ bhavissatīti dīpeti, ubho na homā 'ti dve janā na bhavissāma, mamañca disvā ti gāthāya ayam attho: idañ ca aparam pi kāraṇaṃ, imasmiṃ mate anāthaṃ nippaccayaṃ maṃ vaḍḍhitakāyaṃ disvā sabbo jano imassa kakkaṭakassa sāduñ ca thullañ ca muduñ ca maṃsan ti maṃ māretuṃ iccheyya, na kevalaṃ ca jano tiracchānabhūtā kākāpi maṃ disvā viheṭhayeyyuṃ viheseyyuṃ māreyyuṃ.
     Taṃ sutvā sappo cintesi: "eken'; upāyena imaṃ vañcetvā kākañ ca attānañ ca mocessāmīti". Atha naṃ vañcetuṃ chaṭṭhaṃ gātham āha:

  Ja_VI,2.4(=389).6: Sac'; etassa hetu 'mha ubho gahītā
                    uṭṭhātu poso visam ācamāmi,
                    mamañ ca kākañ ca pamuñca khippaṃ,
                    pure visaṃ gāḷham upeti maccan ti. || Ja_VI:101 ||


     Tattha sacetassa hetū 'ti sace etassa kāraṇā, uṭṭhātū 'ti nibbiso hotu, visamācamāmīti aham assa visaṃ ākaḍḍhāmi nibbisaṃ naṃ karomi, pure visaṃ gāḷhamupeti maccan ti imaṃ hi maccaṃ mayā anācāmiyamānaṃ visaṃ gāḷhaṃ balavaṃ hutvā upagaccheyya, taṃ yāva na upagacchati tāvad eva amhe dve pi jane muñcā 'ti.
     Taṃ sutvā kakkaṭako cintesi: "ayaṃ eken'; upāyena maṃ dve pi jane vissajjāpetvā palāyitukāmo, mayhaṃ upāyakosallaṃ na jānāti, ahaṃ dāni yathā sappo sañcarituṃ sakkoti evaṃ aḷaṃ sithilaṃ karissāmi, kākaṃ pana n'; eva vissajjessāmīti" evaṃ cintetvā sattamaṃ gātham āha:


[page 298]
298 VI. Chanipāta 2. Senakavagga. (40.)

  Ja_VI,2.4(=389).7: Sappaṃ pamokkhāmi na tāva kākaṃ,
                    paṭibaddhako hohiti tāva kāko,
                    purisañ ca disvāna sukhiṃ arogaṃ
                    kākaṃ pamokkhāmi yath'; eva sappan ti. || Ja_VI:102 ||


     Tattha paṭibaddhako ti pāṭibhogo, yatheva sappan ti yathā bhavantaṃ sappaṃ muñcāmi tathā kākam pi pamokkhāmi, kevalaṃ tvaṃ imassa brāhmaṇassa sarīrato sīghaṃ visaṃ ācamāhīti.
     Evañ ca pana vatvā tassa sukhacaraṇatthaṃ aḷaṃ sithilam akāsi. Sappo visaṃ ācamitvā Mahāsattasa sarīraṃ nibbisaṃ akāsi. So niddukkho uṭṭhāya pakativaṇṇen'; eva aṭṭhāsi.
Kakkaṭako "sace ime dve pi arogā bhavissanti mayhaṃ sahāyassa vaḍḍhi nāma na bhavissati, vināsessāmi ne" ti cintetvā kattariyā uppalamakulaṃ viya aḷehi ubhinnam pi sīsaṃ kappetvā jīvitakkhayaṃ pāpesi. Kākī pi tamhā ṭhānā palāyi. Bodhisatto sappassa sarīraṃ daṇḍakena vedhetvā gumbapiṭṭhe khipi, suvaṇṇakakkaṭakaṃ sobbhe vissajjetvā nahātvā Sālindiyagāmam eva gato. Tato paṭṭhāya c'; assa kakkaṭakena saddhiṃ adhikataro vissāso ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānento osānagātham āha:

  Ja_VI,2.4(=389).8: Kāko tadā Devadatto ahosi,
                    Māro pana kaṇhasappo ahosi,
                    Ānando bhaddo kakkaṭako ahosi,
                    ahaṃ tadā brāhmaṇo homi tatthā 'ti. || Ja_VI:103 ||


Saccapariyosāne bahū sotāpannādayo ahesuṃ. Kākī pana gāthāya na vuttā, sā Ciñcamāṇavikā ahosīti. Suvaṇṇakakkaṭakajātakaṃ.


[page 299]
5. Mayhakajātaka. (390.) 299

                      5. Mayhakajātaka.
     Sakuṇo Mayhako nāmā 'ti. Idaṃ Satthā Jetavane viharanto āgantukaseṭṭhiṃ ārabbha kathesi. Sāvatthiyaṃ hi āgantukaseṭṭhi nāma aḍḍho ahosi mahaddhano, so n'; eva attanā bhoge bhuñji na paresaṃ adāsi, nānaggarase paṇītabhojane upanīte taṃ na bhuñjati, bilaṅgadutiyaṃ kaṇājakam eva bhuñjati, dhūpitavāsitesu kāsikavatthesu upanītesu tāni hāretvā thūlagulavālakasāṭake nivāseti, ajānīyayutte maṇikanakavicitte rathe upanīte taṃ harāpetvā kattararathakena gacchati paṇṇacchattena dhāriyamānena.
So yāvajīvaṃ dānādīsu puññesu ekam pi akatvā kālakato Roruvaniraye nibbatti. Tassāputtakaṃ sāpateyyaṃ rājabalaṃ sattahi rattiṃdivasehi rājakulaṃ pavesesi. Tasmiṃ pavesite rājā bhuttapātarāso Jetavanaṃ gantvā Satthāraṃ vanditvā "kiṃ mahārāja Buddhupaṭṭhānaṃ na karosīti" vutte "bhante Sāvatthiyaṃ āgantukaseṭṭhi nāma kālaṃ kari, tassa assāmikadhane amhākaṃ ghare āhariyamāne yeva satta divasā gatā, so pana ettakaṃ dhanaṃ labhitvāpi n'; eva attanā paribhuñji na paresaṃ adāsi, rakkhasapariggahītapokkharaṇī viy'; assa dhanaṃ ahosi, so ekadivasam pi paṇītabhojanādīnaṃ rasaṃ ananubhavitvā va maraṇamukhaṃ paviṭṭho, evaṃ maccharī apuññasatto kiṃ katvā ettakaṃ dhanaṃ paṭilabhi, ken'; assa bhogesu cittaṃ na namatīti" Satthāraṃ pucchi. "Mahārāja dhanalābho ca dhanaṃ laddhā aparibhuñjanakāraṇañ ca ten'; eva katan" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bārāṇasiseṭṭhi assaddho ahosi maccharī, na kassaci kiñci deti, na kiñci saṃgaṇhāti. So ekadivasaṃ rājupaṭṭhānaṃ gacchanto Tagarasikhiṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā vanditvā "laddhā bhante bhikkhā" ti pucchitvā "nanu carāma mahāseṭṭhīti" vutte purisaṃ āṇāpesi


[page 300]
300 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] "gaccha imaṃ amhākaṃ gharaṃ netvā {mama} pallaṃke nisīdāpetvā amhākaṃ paṭiyattabhattassa pattaṃ pūretvā dāpehīti". So paccekabuddhaṃ gharaṃ netvā nisīdāpetvā seṭṭhibhariyāya ācikkhi. Sā nānaggarasassa bhattassa pattaṃ pūretvā tassa adāsi. So bhattaṃ gahetvā seṭṭhinivesanā nikkhamitvā antaravīthiṃ paṭipajji. Seṭṭhi rājakulā pacchāgacchanto taṃ disvā vanditvā "laddhaṃ bhante bhattan" ti pucchi. "Laddhaṃ mahāseṭṭhīti". So pattaṃ oloketvā cittaṃ pasādetuṃ nāsakkhi, "imaṃ me bhattaṃ dāsā vā kammakarā vā bhuñjitvā dukkaraṃ pi kammaṃ kareyyuṃ, aho vata me jānīti" aparacetanaṃ paripuṇṇaṃ kātuṃ nāsakkhi.
Dānaṃ hi nāma tisso cetanā paripuṇṇaṃ kātuṃ sakkontass'; eva mahapphalaṃ hoti
          Pubbe va dānā sumanā bhavāma.
          dadam pi ce attamanā bhavāma,
          datvāpi ce nānutappāma pacchā,
          tasmā ti amhaṃ daharā na mīyare.
          Pubbe va dānā sumano dadaṃ cittaṃ pasādaye,
          datvā attamano hoti, esā yaññassa sampadā.
Iti kho mahārāja āgantukaseṭṭhi Tagarasikhi-paccekabuddhassa dinnapaccayena bahuṃ dhanaṃ paṭilabhi, datvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya bhoge bhuñjituṃ nāsakkhi. "Puttaṃ pana kasmā na labhi bhante" ti. Satthā "puttassa alābhakāraṇaṃ pi ten'; eva kataṃ mahārājā" 'ti tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto asītikoṭivibhave seṭṭhikule nibbattitvā vayappatto mātāpitunnaṃ accayena kaniṭṭhaṃ saṃgaṇhitvā kuṭumbaṃ vicārento gharadvāre dānasālaṃ kāretvā mahādānaṃ pavattento agāraṃ ajjhāvasi. Ath'; assa eko putto jāyi.
So tassa padasā gamanakāle kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā saddhiṃ puttadārena sabbaṃ gharavibhavaṃ kaniṭṭhassa niyyādetvā


[page 301]
5. Mayhakajātaka. (390.) 301
[... content straddling page break has been moved to the page above ...] "appamatto dānaṃ pavattehīti" ovādaṃ datvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavantapadese vihāsi. Kaniṭṭho pi 'ssa ekaṃ puttaṃ paṭilabhi. So taṃ vaḍḍhantaṃ disvā cintesi: "mama bhātu putte jīvante kuṭumbaṃ bhijjitvā dvedhā bhavissati, bhātu puttaṃ māressāmīti". Atha naṃ ekadivasaṃ nadiyaṃ opilāpetvā māresi. Tam eva nahātvā āgataṃ bhātu jāyā "kahaṃ mama putto" ti pucchi. "Nadiyaṃ udakakīḷikaṃ kīḷi, atha naṃ vicinanto nāddasan" ti. Sā roditvā tuṇhī ahosi. Bodhisatto taṃ pavattiṃ ñatvā "idaṃ kiccaṃ pākaṭaṃ karissāmīti" ākāsenāgantvā Bārāṇasiyaṃ otaritvā sunivattho supāruto tassa gharadvāre ṭhatvā dānasālaṃ adisvā "sālāpi iminā asappurisena nāsitā" ti cintesi. Kaniṭṭho tassa āgatabhāvaṃ sutvā āgantvā Mahāsattaṃ vanditvā pāsādaṃ āropetvā subhojanaṃ bhojesi. So bhattakiccāvasāne sukhakathāya nisinno "dārako na paññāyati, kahaṃ nu kho so" ti pucchi. "Mato bhante" ti. "Kena kāraṇenā" ti.
"Udakakīḷanaṭṭhāne, asukakāraṇenā 'ti na jānāmīti".
"Kiṃ tvaṃ asappurisa na jānissasi, tayā katakiccaṃ mayhaṃ pākaṭaṃ, nanu tvaṃ iminā kāraṇena taṃ māresi, kin nu tvaṃ rājādīnaṃ vasena nassamānaṃ dhanaṃ rakkhitum sakkuṇeyyāsi, Mayhasakuṇassa ca tuyhañ ca kiṃ nānākāraṇan" ti. Ath'; assa Mahāsatto Buddhaliḷhāya dhammaṃ desento imā gāthā abhāsi:

  Ja_VI,2.5(=390).1: Sakuṇo Mayhako nāma girīsānudarīcaro
                    pakkaṃ pipphalam āruyha mayha mayhan 'ti kandati. || Ja_VI:104 ||



[page 302]
302 VI. Chanipāta. 2. Senakavagga. (40.)

  Ja_VI,2.5(=390).2: Tass'; eva vilapantassa dijasaṃghā samāgatā,
                    bhutvāna pipphaliṃ yanti, vilapi tv-eva so dijo. || Ja_VI:105 ||


  Ja_VI,2.5(=390).3: Evam eva idh'; ekacco saṃgharitvā bahuṃ dhanaṃ
                    n'; ev'; attano na ñātīnaṃ yathodhiṃ paṭipajjati. || Ja_VI:106 ||


  Ja_VI,2.5(=390).4: Na so acchādanaṃ bhattaṃ na mālaṃ na vilepanaṃ
                    anubhoti sakiṃ kiñci na saṃgaṇhāti ñātake. || Ja_VI:107 ||


  Ja_VI,2.5(=390).5: Tass'; eva vilapantassa mayha mayhan ti rakkhato
                    rājāno atha vā corā dāyādā yeva appiyā
                    dhanam ādāya gacchanti, vilapi tv-eva so naro. || Ja_VI:108 ||


  Ja_VI,2.5(=390).6: Dhīro bhoge adhigamma saṃgaṇhāti ca ñātake,
                    tena so kittiṃ pappoti pecca sagge ca modatīti. || Ja_VI:109 ||


     Tattha mayhako ti mayhaṃ mayhan ti vicaraṇavasena evaṃ laddhanāmo, girisānudarīsu caratīti girisānudarīcaro, pakkaṃ pipphalan ti Himavantapadese ekaṃ phalabharitaṃ pipphalīrukkhaṃ, kandatīti dijagaṇe taṃ rukkhaṃ {parivāretvā} pakkāni khādante vāreruṃ mayhaṃ mayhan ti paridevanto vicarati, tassevaṃ vilapantassā 'ti tassa vilapantass'; eva, bhutvāna pipphaliṃ yantīti taṃ pipphalīrukkhaṃ paribhuñjitvā aññaṃ phalasampannaṃ rukkhaṃ gacchanti, vilapi tvevā 'ti so pana dvijo vilapi yeva, yathodhin ti yathākoṭṭhāsaṃ, mātāpitibhātubhaginiputtadhītādīnaṃ upabhogaparibhogavasena yo koṭṭhāso dātabbo taṃ na detīti attho, sakin ti ekavāram pi nānubhoti, attano santakam pīti attho, saṃgaṇhātīti bhattacchādanabhījanaṅgalādidānavasena saṃgaṇhāti, vilapi tveva so naro ti etesu rājādisu dhanaṃ gahetvā gacchantesu kevalaṃ so puriso vilapati yeva, dhīro ti paṇḍito, saṃgaṇhātīti attano santikaṃ āgate dubbalañātake bhattacchādanabījanaṅgalādidānena saṃgaṇhāti, tenā 'ti so sappuriso tena ñātisaṃgahena catuparisamajjhe kittiñ ca attano vaṇṇañ ca pāpuṇāti pecca sagge devanagare modatīti.


[page 303]
6. Dhajaviheṭhajātaka. (391.) 303
     Evaṃ Mahāsatto tassa dhammaṃ desetvā dānaṃ paṭipākatikaṃ kāretvā Himavantam eva gantvā aparihīnajjhāno Brahmalokūpago ahosi.
     Satthā imaṃ desanaṃ āharitvā "iti kho maharāja āgantukaseṭṭhi bhātu puttassa māritattā ettakaṃ kālaṃ n'; eva puttaṃ na dhītaraṃ alabhitthā" 'ti vatvā jātakaṃ samodhānesi: "Tadā kaniṭṭho āgantukaseṭṭhi ahosi, jeṭṭho aham evā" 'ti. Mayhakajātakaṃ.

                      6. Dhajaviheṭhajātaka.
     Dubbaṇṇarūpan ti. Idaṃ Satthā Jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthuṃ Mahākaṇhajātake āvibhavissati. Tadā pana Satthā "na bhikkhave idān'; eva pubbe pi Tathāgato lokassa atthaṃ cari yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakko ahosi. Tadā eko vijjādharo vijjaṃ parivattetvā aḍḍharattasamaye āgantvā Bārāṇasirañño mahesiyā saddhiṃ aticarati. Tassā paricārikāyo aññiṃsu. Sā sayam eva rājānaṃ upasaṃkamitvā "deva eko puriso aḍḍharattasamaye sirigabbhaṃ pavisitvā maṃ dūsetīti" āha. "Sakkhissasi pan'; assa kiñci saññāṇaṃ kātun" ti. "Sakkomi devā" 'ti. Sā jātihiṅgulakapātiṃ āharāpetvā tassa purisassa rattiṃ āgantvā abhiramitvā gacchantassa piṭṭhiyaṃ pañcaṅgulikaṃ datvā pāto va rañño ārocesi. Rājā manusse āṇāpesi:
"gacchatha, sabbadisāsu oloketvā piṭṭhiyaṃ katajātihiṅgulikapurisaṃ gaṇhathā" 'ti. Vijjādharo pi rattiṃ anācāraṃ karitvā divā susāne suriyaṃ namassanto ekapādena tiṭṭhati. Rājapurisā disvā tam parivārayiṃsu. So "pākaṭaṃ me kammaṃ jānantīti"


[page 304]
304 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] vijjaṃ parivattetvā ākāse uppatitvā gato. Rājā taṃ disvā āgatapurise "addasathā" 'ti pucchi. "Āma addasāmā" 'ti. "Ko nām'; eso" ti. "Pabbajito devā" 'ti. So hi rattiṃ anācāraṃ katvā divā pabbajitavesena vasati. Rājā "ime divā samaṇavesena caritvā rattiṃ anācāraṃ karontīti" pabbajitānaṃ kujjhitvā micchāgahaṇaṃ gahetvā "mayhaṃ vijite sabbe pabbajitā palāyantu, diṭṭhadiṭṭhānaṃ ñeva rājāṇaṃ karissantīti" bheriñ carāpesi. Tiyojanasatika-Kāsiraṭṭhā palāyitvā sabbapabbajitā aññarājadhāniyo agamiṃsu, sakala-Kāsiraṭṭhe manussānaṃ ovādadāyako eko pi dhammikasamaṇabrāhmaṇo nāhosi, anovādakā manussā pharusā ahesuṃ, "dānasīlavimukhā matamatā yebhuyyena apāye nibbattiṃsu, sagge nibbattanakā nāma nāhesuṃ. Sakko nave deve apassanto "kin nu kho kāraṇan" ti āvajjitvā vijjādharam nissāya Bārāṇasiraññā kuddhena micchāgahaṇaṃ gahetvā pabbajitānaṃ raṭṭhā pabbajitabhāvaṃ ñatvā "ṭhapetvā maṃ añño imassa rañño micchāgahaṇaṃ bhindituṃ samattho nāma n'; atthi, rañño ca raṭṭhavāsinañ ca avassayo bhavissāmīti" cintetvā Nandamūlapabbhāre paccekabuddhānaṃ santikaṃ gantvā "bhante mayhaṃ mahallakaṃ ekaṃ paccekabuddhaṃ detha, Kāsiraṭṭhaṃ pasādessāmīti" āha. So saṃgattheram eva labhi. Ath'; assa pattacīvaraṃ gahetvā taṃ purato katvā sayaṃ pacchato hutvā sirasmiṃ añjaliṃ ṭhapetvā paccekabuddhaṃ namassanto uttamarūpadharo māṇavako hutvā sakalanagarassa matthakamatthakena tikkhattuṃ vicaritvā rājadvāraṃ gantvā ākāse aṭṭhāsi. Rañño ārocayiṃsu:
"deva eko abhirūpo māṇavako ekaṃ samaṇaṃ ānetvā rājadvāre ākāse ṭhito" ti.


[page 305]
6. Dhajaviheṭhajātaka. (391.) 305
[... content straddling page break has been moved to the page above ...] Rājā āsanā uṭṭhāya sīhapañjare ṭhatvā "māṇavaka kasmā tvaṃ abhirūpo samāno etassa virūpasamaṇassa pattacīvaraṃ gahetvā namassamāno ṭhito" ti tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_VI,2.6(=391).1: Dubbaṇṇarūpaṃ tvam ariyavaṇṇī
                    purakkhatvā pañjaliko namassasi,
                    seyyo nu te so udavā sarikkho,
                    nāmaṃ parass'; attano cāpi brūhīti. || Ja_VI:110 ||


     Tattha ariyavaṇṇīti sundararūpo, seyyo nu te so ti eso virūpapabbajito kin nu tayā uttaritaro udāhu sarikkho ti, parassattano cā 'ti etassa parassa ca attano ca nāmaṃ brūhīti pucchati.
     Atha naṃ Sakko "mahārāja samaṇā nāma garuṭṭhāniyā, tena me nāmaṃ lapituṃ na labbhati, mayhaṃ pana te nāmaṃ kathessāmīti" vatvā dutiyaṃ gātham āha:

  Ja_VI,2.6(=391).2: Na nāmagottaṃ gaṇhanti rāja
                    sammaggatān'; ujjugatāna devā, (cfr. Saṃyutta p. 204-205)
                    ahañ ca te nāmadheyyaṃ vadāmi:
                    Sakko 'ham asmī tidasānam indo ti. || Ja_VI:111 ||


     Tattha sammaggatānujjugatāna devā ti mahārāja sabbasaṃkhāre yathāvasarasavasena sammasitvā aggaphalaṃ arahattaṃ pattattā sammaggatānaṃ ujunā va aṭṭhaṅgikena maggena nibbānaṃ gatattā ujugatānaṃ mahākhīṇāsavānaṃ uppattidevehi uttaritarānaṃ visuddhidevānaṃ uppattidevā nāmagottaṃ na gaṇhanti, ahañca te nāmadheyyan ti api ca ahaṃ attano nāmadheyyaṃ tuyhaṃ kathemi.
     Taṃ sutvā rājā tatiyagāthāya bhikkhunamassane ānisaṃsaṃ pucchi:

  Ja_VI,2.6(=391).3: Yo disvā bhikkhuṃ caraṇūpapannaṃ
                    purakkhatvā añjaliko namassati



[page 306]
306 VI. Chanipāta. 2. Senakavagga. (40.)
                    pucchāmi taṃ devarāj'; etam atthaṃ
                    ito cuto kiṃ labhate sukhaṃ so ti. || Ja_VI:112 ||


     Sakko catutthagāthāya kathesi:

  Ja_VI,2.6(=391).4: Yo disvā bhikkhuṃ caraṇūpapannaṃ
                    purakkhatvā pañjaliko namassati
                    diṭṭhe va dhamme labhate pasaṃsaṃ
                    saggañ ca so yāti sarīrabhedā ti. || Ja_VI:113 ||


     Tattha bhikkhun ti bhinnakilesaparisuddhapuggalaṃ, caraṇūpapannan ti sīlacaraṇena upetaṃ, diṭṭhe va dhamme ti na kevalaṃ ito cuto yeva imasmiṃ pana attabhāve so pasaṃsaṃ labhati pasaṃsāsukhaṃ vindati.
     Rājā Sakkassa kathaṃ sutvā attano micchāgahaṇaṃ bhinditvā tuṭṭhamānaso pañcamaṃ gātham āha:

  Ja_VI,2.6(=391).5: Lakkhī vatā me udapādi ajja
                    yaṃ Vāsavaṃ bhūtapat'; addasāma,
                    bhikkhuñ ca disvāna tav'; ajja Sakka
                    kāhāmi puññāni anappakānīti. || Ja_VI:114 ||


     Tattha lakkhīti sirī, paññā ti pi vadanti, idaṃ vuttaṃ hoti: ajja tava vacanaṃ suṇantass'; eva kusalākusalavipākajānanapaññā uppannā, yan ti nipātamattaṃ, bhūtapataddasāmā 'ti bhūtapatiṃ addasāma.
     Taṃ sutvā Sakko paṇḍitassa thutiṃ karonto chaṭṭhaṃ gātham āha:

  Ja_VI,2.6(=391).6: Addhā have sevitabbā sapaññā
                    bahussutā ye bahuṭṭhānacintino,
                    bhikkhuñ ca disvāna mamañ ca rāja
                    karohi puññani anappakānīti. || Ja_VI:115 ||


     Tattha bahuṭṭhānacintino ti bahūni kāraṇāni cintanasamatthā.


[page 307]
7. Bhisapupphajātaka. (392.) 307
     {Taṃ} sutvā rājā osānagātham āha:

  Ja_VI,2.6(=391).7: Akkodhano niccapasannacitto
                    sabbātithīyācayogo bhavitvā
                    nihacca mānaṃ abhivādayissaṃ
                    sutvāna devinda subhāsitānīti. || Ja_VI:116 ||


     Tattha sabbātithīyācayogo bhavitvā ti sabbesaṃ atithinaṃ āgatāgatānaṃ āgantukānaṃ yaṃ yaṃ te yācanti tassa tassa yutto anucchaviko bhavitvā, sabbaṃ tehi yācitayācitaṃ dadamāno ti attho, sutvāna devinda subhāsitānīti tava subhāsitāni sutvā ahaṃ evarūpo bhavissāmīti vadati.
     Evañ ca pana vatvā pāsādā oruyha paccekabuddhaṃ vanditvā ekamantaṃ aṭṭhāsi. Paccekabuddho ākāse pallaṃkena nisīditvā "mahārāja, vijjādharo na samaṇo, tvaṃ ito paṭṭhāya ‘atuccho loko, atthi dhammikasamaṇabrāhmaṇā'; ti ñatvā dānaṃ dehi sīlaṃ rakkha uposathakammaṃ karohīti" rājānaṃ ovadi. Sakko pi Sakkānubhāvena ākāse ṭhatvā "ito paṭṭhāya appamattā hothā" 'ti nāgarānaṃ ovādaṃ datvā "palātā samaṇabrāhmaṇā āgacchantū" 'ti bheriñ carāpesi. Atha te ubho pi sakaṭṭhānam eva agamaṃsu. Rājā ovāde ṭhatvā puññāni akāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā paccekabuddho parinibbuto, rājā Ānando ahosi, Sakko aham evā" 'ti. Dhajaviheṭhajātakaṃ.

                      7. Bhisapupphajātaka.
     Yametan ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira Jetavanā nikkhamitvā Kosalaraṭṭhe aññataraṃ araññaṃ nissāya viharanto ekadivasaṃ padumasaraṃ otaritvā pupphitapadumaṃ disvā adhovāte ṭhatvā upasiṃghi.


[page 308]
308 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] Atha naṃ tasmiṃ vanasaṇḍe adhivatthā devatā "mārisa, tvaṃ gandhatheno nāma, idan te ekaṃ theyyaṅgan" ti saṃvejesi. So tāya saṃvejito puna Jetavanaṃ āgantvā Satthāraṃ vanditvā nisinno "kahaṃ bhikkhu nivuttho sīti" puṭṭho "asukavanasaṇḍe nāma, tattha ca maṃ devatā evaṃ nāma saṃvejesīti" āha. Atha naṃ Satthā "na kho bhikkhu pupphaṃ upasiṃghanto tvam eva devatāya saṃvejito, porāṇakapaṇḍitāpi saṃvejitapubbā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ Kāsinigame brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ uggaṇhitasippo aparabhāge isipabbajjaṃ pabbajitvā ekaṃ padumasaraṃ nissāya upavasanto ekadivasam saraṃ otaritvā supupphitapadumaṃ upasiṃghamāno aṭṭhāsi. Atha naṃ ekā devadhītā rukkhakkhandhavivare ṭhatvā saṃvejayamānā paṭhamaṃ gātham āha:

  Ja_VI,2.7(=392).1: Yam ekaṃ vārijaṃ pupphaṃ adinnaṃ upasiṃghasi
                    ekaṅgam etaṃ theyyānaṃ, gandhatheno si mārisā 'ti. || Ja_VI:117 ||


     Tattha ekaṅgametan ti eko koṭṭhāso esa.
     Tato Bodhisatto dutiyaṃ gātham āha:

  Ja_VI,2.7(=392).2: Na harāmi, na bhañjāmi, ārā siṃghāmi vārijaṃ,
                    atha kena nu vaṇṇena gandhattheno ti vuccatīti. || Ja_VI:118 ||


     Tattha ārā siṃghāmīti dūre ṭhito ghāyāmi, vaṇṇenā 'ti kāraṇena.
     Tasmiṃ pana khaṇe eko puriso tasmiṃ sare bhisāni c'; eva khaṇati puṇḍarīkāni ca bhañjati. Bodhisatto taṃ disvā "ārā ṭhatvā upasiṃghantaṃ ‘coro'; ti vadasi, etaṃ purisaṃ kasmā na bhaṇasīti"


[page 309]
7. Bhisapupphajātaka. (392.) 309
[... content straddling page break has been moved to the page above ...] tāya saddhiṃ sallapanto tatiyaṃ gātham āha:

  Ja_VI,2.7(=392).3: Yo 'yaṃ bhisāni khaṇati puṇḍarīkāni bhañjati
                    evaṃ ākiṇṇakammanto kasmā eso na vuccatīti. || Ja_VI:119 ||


     Tattha ākiṇṇakammanto ti kakkhalakammanto dāruṇakammanto.
     Ath'; assāvacanakāraṇaṃ ācikkhantī devatā catutthapañcamagāthā abhāsi:

  Ja_VI,2.7(=392).4: Ākiṇṇaluddo puriso dhāticelaṃ va makkhito,
                    tasmiṃ me vacanaṃ n'; atthi, tañ ca arahāmi vattave. || Ja_VI:120 ||


  Ja_VI,2.7(=392).5: Anaṅgaṇassa posassa niccaṃ sucigavesino
                    vālaggamattaṃ pāpassa abbhāmattaṃ va khāyatīti. || Ja_VI:121 ||


     Tattha dhāticelaṃ vā 'ti khelasiṃghāṇikamuttagūthamakkhitaṃ dhātidāsiyā nivatthacelaṃ viya ayaṃ pāpamakkhito yeva, tena kāraṇena tasmiṃ mama vacanaṃ n'; atthi, tañca arahāmīti samaṇā pana ovādakāmā honti piyasīlā, tasmā appamattakam pi ayuttaṃ karontaṃ vattuṃ arahāmi samaṇā 'ti, anaṅgaṇassā 'ti niddosassa tumhādisassa, abbhāmattaṃ va khāyatīti mahāmeghapamāṇaṃ hutvā upaṭṭhāti, idāni kasmā evarūpaṃ dosaṃ abbohārikaṃ karosīti.
     Tāya pana saṃvejito Bodhisatto saṃvegappatto chaṭṭhaṃ gātham āha:

  Ja_VI,2.7(=392).6: Addhā maṃ yakkha jānāsi atho maṃ anukampasi,
                    puna pi yakkha vajjāsi yadā passasi edisan ti. || Ja_VI:122 ||


     Tattha yakkhā 'ti devataṃ ālapati, vajjāsīti vadeyyāsi, yadā passasi edisan ti yadā mama evarūpaṃ dosaṃ passasi tadā evam evaṃ vāreyyāsīti vadati.
     Ath'; assa devatā sattamaṃ gātham āha:

  Ja_VI,2.7(=392).7: N'; eva taṃ upajīvāmi na pi te bhatak'; amhase,
                    tvam eva bhikkhu jāneyya yena gaccheyya suggatin ti. || Ja_VI:123 ||



[page 310]
310 VI. Chanipāta. 2. Senakavagga. (40.)
     Tattha bhatakamhase ti tava bhatihatā kammakarāpi te na homa, kiṃkāraṇā taṃ sabbakālaṃ rakkhamānā vicarissāmā 'ti dīpeti, yena gaccheyyā 'ti bhikkhu yena kammena tvaṃ sugatiṃ gaccheyyāsi tvam eva jāneyyāsīti.
     Evaṃ sā tassa ovādaṃ datvā attano vimānam eva paviṭṭhā. Bodhisatto pi jhānaṃ nibbattetvā Brahmalokūpago ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā devadhītā Uppalavaṇṇā ahosi, tāpaso aham evā" 'ti. Bhisapupphajātakaṃ.

                      8. Vighāsajātaka.
     Susukhaṃ vatā 'ti. Idaṃ Satthā Pubbārāme viharanto keḷisīlake bhikkhū ārabbha kathesi. Tesu Mahāmoggallānattherena pāsādaṃ kampetvā saṃvejitesu dhammasabhāyaṃ bhikkhū tesaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; ete keḷisīlakā yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakko ahosi. Ath'; aññatarasmiṃ Kāsigāme satta bhātaro kāmesu dosaṃ disvā nikkhamitvā isipabbajjaṃ pabbajitvā Mejjhāraññe vasanto yoge yogaṃ akatvā kāyadaḍḍhibahulā hutvā nānappakārakaṃ kīḷikaṃ kīḷitvā cariṃsu. Sakko devarājā "ime saṃvejessāmīti" suko hutvā tesaṃ vasanaṭṭhānaṃ āgantvā ekasmim rukkhe nilīyitvā te saṃvejento paṭhamaṃ gātham āha:


[page 311]
8. Vighāsajātaka. (393.) 311

  Ja_VI,2.8(=393).1: Susukhaṃ vata jīvanti ye janā vighāsādino,
                    diṭṭhe va dhamme pāsaṃsā, samparāye ca suggatīti. || Ja_VI:124 ||


     Tattha vighāsādino ti bhuttātirekaṃ bhuñjante sandhāyāha, diṭṭhe va dhamme ti ye evarūpā te diṭṭhe va dhamme pāsaṃsā, samparāye ca tesaṃ sugati hoti, sagge uppajjantīti adhippāyena vadati.
     Atha tesu eko tassa vacanaṃ sutvā avasese āmantetvā dutiyaṃ gātham āha:

  Ja_VI,2.8(=393).2: Suvassa bhāsamānassa na nisāmetha paṇḍitā,
                    idaṃ suṇotha sodariyā: amhe vāyaṃ pasaṃsatīti. || Ja_VI:125 ||


     Tattha bhāsamānassā 'ti mānusiyā vācāya bhaṇantassa, na nisāmethā 'ti na suṇotha, idaṃ suṇothā 'ti idaṃ assa vacanaṃ suṇotha, sodariyā ti samāne udare vutthabhāvena te ālapanto āha.
     Atha ne paṭikkhipanto suko tatiyaṃ gātham āha:

  Ja_VI,2.8(=393).3: Nāhaṃ tumhe pasaṃsāmi, kuṇapādā suṇotha me:
                    ucchiṭṭhabhojino tumhe, na tumhe vighāsādino ti. || Ja_VI:126 ||


     Tattha kuṇapādā ti kuṇapakhādakā ti te ālapati.
     Te tassa vacanaṃ sutvā sabbe pi catutthaṃ gātham āhaṃsu:
  Ja_VI,2.8(=393).4: Sattavassā pabbajitvā Mejjhāraññe sikhaṇḍino
                    vighāsen'; eva yāpentā mayañ ce bhoto gārayhā
                    ke nu bhoto pasaṃsiyā ti. || Ja_VI:127 ||


     Tattha sikhaṇḍino ti cūḷāya samannāgatā, vighāsenevā 'ti ettakaṃ kālaṃ sattavassāni sīhavyaggavighāsen'; eva yāpentā yadi bhoto gārayhā atha ke nu te pasaṃsiyā ti.
     Te lajjāpento Mahāsatto pañcamaṃ gātham āha:

  Ja_VI,2.8(=393).5: Tumhe sīhānaṃ vyagghānaṃ vāḷānañ cāvasiṭṭhakaṃ
                    ucchiṭṭhen'; eva yāpentā maññivho vighāsādino ti. || Ja_VI:128 ||


     Tattha vālānañcāvasiṭṭhakan ti sesavālamigānañ ca avasiṭṭhakaṃ ucchiṭṭhabhojanaṃ.


[page 312]
312 VI. Chanipāta. 2. Senakavagga. (40.)
     Taṃ sutvā tāpasā "sace mayaṃ na vighāsādā atha ke carahi te vighāsādā" 'ti. Atha tesaṃ so tam atthaṃ ācikkhanto chaṭṭhaṃ gātham āha:

  Ja_VI,2.8(=393).6: Ye brāhmaṇassa samaṇassa aññass'; eva vanibbino
                    datvāna sesaṃ bhuñjanti te janā vighāsādino ti. || Ja_VI:129 ||


     Tattha vanibbino ti tam taṃ bhaṇḍaṃ yācanakassa.
     Evam te lajjāpetvā Mahāsatto sakaṭṭhānam eva gato.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā te satta bhātaro ime keḷisīlakā bhikkhū ahesuṃ.
Sakko aham evā" 'ti. Vighāsajātakaṃ.

                      9. Vaṭṭakajātaka.
     Paṇītan ti. Idaṃ Satthā Jetavane viharanto ekaṃ lolabhikkhuṃ sandhāya kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ lolo" ti pucchitvā "āma bhante" ti vutte "na kho bhikkhu idān'; eva pubbe pi tvaṃ lolo va, lolatāy'; eva ca pana Bārāṇasiyaṃ hatthigavāssapurisakuṇapehi atitto ‘ito uttaritaraṃ labhissāmīti'; araññaṃ paviṭṭho sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto vaṭṭakayoniyaṃ nibbattitvā araññe lūkhatiṇabījāhāro vasi. Tadā Bārāṇasiyaṃ eko lolakāko hatthikuṇapādīhi atitto "ito uttaritaraṃ labhissāmīti" araññaṃ pavisitvā phalāphalāni khādanto Bodhisattaṃ disvā "ayaṃ vaṭṭako ativiya thūlasarīro, madhuragocaraṃ khādati maññe, etassa gocaraṃ pucchitvā taṃ khāditvā ahaṃ thūlo bhavissāmīti" cintetvā Bodhisattassa uparibhāge sākhāya nilīyi. Bodhisatto tena apucchito va tena saddhiṃ paṭisanthāraṃ karonto paṭhamaṃ gātham āha:


[page 313]
9. Vaṭṭakajātaka. (394.) 313
[... content straddling page break has been moved to the page above ...]

  Ja_VI,2.9(=394).1: Paṇītaṃ bhuñjase bhattaṃ sappitelañ ca mātula,
                    atha kena nu vaṇṇena kiso tvam asi vāyasā 'ti. || Ja_VI:130 ||


     Tattha bhattan ti manussānaṃ bhojananiyāmena paṭiyāditabhattaṃ, mātulā 'ti taṃ piyasamudācārenālapati, kiso ti appamaṃsalohito.
     Tassa vacanaṃ sutvā kāko tisso gāthā abhāsi:

  Ja_VI,2.9(=394).2: Amittamajjhe vasato tesu āmisam esato
                    niccaṃ ubbiggahadayassa kuto kākassa daḷhiyaṃ. || Ja_VI:131 ||


  Ja_VI,2.9(=394).3: Niccaṃ ubbegino kākā vaṃkā pāpena kammunā,
                    laddho piṇḍo na pīṇeti, kiso ten'; asmi vaṭṭaka. || Ja_VI:132 ||


  Ja_VI,2.9(=394).4: Lūkhāni tiṇabījāni appasinehāni bhuñjasi,
                    atha kena nu vaṇṇena thūlo tvam asi vaṭṭakā 'ti. || Ja_VI:133 ||


     Tattha daḷhiyan ti evarūpassa mayhaṃ kākassa kuto daḷhabhāvo, kuto thūlan ti attho, ubbegino ti ubbegavanto, vaṃkā ti kākānam eva nāmaṃ, laddho ti te kāke manussasantakavilumpanapāpena kammena laddho piṇḍo na pīṇetīti na tappeti, tenasmīti tena kāraṇenāhaṃ kiso asmi, appasinehānīti mandojāni, idaṃ kāko Bodhisattaṃ paṇītabhojanaṃ khādatīti saññī hutvāpi vaṭṭakānaṃ pakatigocaraṃ kathento āha.
     Taṃ sutvā Bodhisatto attano thūlabhāvakāraṇaṃ kathento:

  Ja_VI,2.9(=394).5: Appicchā appacintāya avidūragamanena ca
                    laddhāladdhena yāpento thūlo ten'; asmi vāyasa. || Ja_VI:134 ||


  Ja_VI,2.9(=394).6: Appicchassa hi posassa appacintisukhassa ca
                    susaṃgahitapamāṇassa vuttī susamudānayā ti || Ja_VI:135 ||


imā gāthā āha.
     Tattha appicchā ti āhāre appicchatāya nittaṇhatāya, kevalaṃ sarīrayāpanavasena āhārāharaṇatāyā 'ti attho, appacintāyā 'ti ajja kahaṃ āhāraṃ labhissāmi sve kahan ti evaṃ āhāracintāya abhāvena,


[page 314]
314 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] avidūragamanena cā 'ti asukasmiṃ nāma ṭhāne madhuraṃ labhissāmīti cintetvā avidūragamanena ca, laddhāladdhenā 'ti lūkhaṃ vā hotu paṇītaṃ vā yaṃ laddhaṃ ten'; eva tuṭṭho, thūlo ten'; asmīti tena catubbidhena kāraṇena thūlo 'smi vāyasā 'ti, appacintisukhassā 'ti āhāracintārahitānaṃ appacintīnaṃ ariyānaṃ sukham assa atthīti appacintisukho, tassa tādisena sukhena samannāgatassa, susaṃgahitapamāṇassā 'ti ettakaṃ bhuñjitvā jīrāpetuṃ sakkhissāmīti evaṃ suṭṭhu saṃgahitāhārapamāṇassa, vuttī susamudānayā ti evarūpassa puggalassa jīvitavutti sukhena sakkā samudānetuṃ susamudānayā sunibbattiyā.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne lolabhikkhu sotāpattiphale patiṭṭhahi) "Tadā kāko lolabhikkhu ahosi, vaṭṭako pana aham evā" 'ti.
Vaṭṭakajātakaṃ.

                      10. Kākajātaka.
     Cirassaṃ vata passāmā 'ti. Idaṃ Satthā Jetavane viharanto lolabhikkhuṃ yeva ārabbha kathesi. Paccuppannavatthuṃ heṭṭhāvuttanayam eva.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto pārāpato hutvā Bārāṇasisetthino mahānase nīḷapacchiyaṃ vasati. Kāko pi tena saddhiṃ vissāsaṃ katvā tatth'; eva vasatīti vitthāretabbaṃ. Bhattakārako kākassa pattāni luñcitvā piṭṭhena taṃ makkhetvā ekaṃ varāṭakaṃ vijjhitvā kaṇṭhe pilandhitvā pacchiyaṃ pakkhipi.
Bodhisatto araññato āgantvā taṃ disvā parihāsaṃ karonto paṭhamaṃ gātham āha:

  Ja_VI,2.10(=395).1: Cirassaṃ vata passāma sahāyaṃ maṇidhārinaṃ,
                    sukatāya massukuttiyā sobhate vata me sakhā ti. || Ja_VI:136 ||


     Tattha massukuttiyā ti massukiriyāya.


[page 315]
10. Kākajātaka. (395.) 315
     Taṃ sutvā kāko dutiyaṃ gātham āha:

  Ja_VI,2.10(=395).2: Parūḷhakacchanakhalomo ahaṃ kamme suvyāvaṭo
                    cirassaṃ nahāpitaṃ laddhā lomantam apahārayin ti. || Ja_VI:137 ||


     Tattha ahaṃ kamme suvyāvaṭo ti ahaṃ tasmiṃ rājakamme suvyāvaṭo okāsaṃ alabhamāno parūḷhakacchanakhalomo āsin ti vadati, apahārayin ti ajja hāresiṃ.
     Tato Bodhisatto tatiyaṃ gātham āha:

  Ja_VI,2.10(=395).3: Yan nu lomaṃ ahāresi dullabhaṃ laddhu kappakaṃ
                    atha kiñ carahi te samma kaṇṭhe kiṇakiṇāyatīti. || Ja_VI:138 ||


     Tass'; attho: yaṃ tāva dullabhaṃ kappakaṃ labhitvā lomaṃ harāpesi taṃ harāpaya, atha kiñ carahi te vayassa idaṃ kaṇṭhe kiṇikiṇāyatīti.
     Tato kāko dve gāthā abhāsi:

  Ja_VI,2.10(=395).4: Manussasukhumālānaṃ maṇi kaṇṭhesu lambati,
                    tes'; āhaṃ anusikkhāmi, mā tvaṃ maññi davā kataṃ. || Ja_VI:139 ||


  Ja_VI,2.10(=395).5: Sace p'; imaṃ pihayasi massukuttiṃ sukāritaṃ
                    kārayissāmi te samma maṇiñ cāpi dadāmi te ti. || Ja_VI:140 ||


     Tattha maṇīti evarūpānaṃ manussānaṃ ekaṃ maṇiratanaṃ kaṇṭhesu lambati, tesāhan ti tesaṃ ahaṃ, mā tvaṃ maññīti tvaṃ pana etaṃ mayā davā katan ti mā maññi, pihayasīti sace imaṃ mama kataṃ massukuttiṃ tvaṃ icchasi.
     Taṃ sutvā Bodhisatto chaṭṭhaṃ gātham āha:

  Ja_VI,2.10(=395).6: Tvañ ñeva maṇino channo sukatāya ca massuyā,
                    āmanta kho taṃ gacchāmi, piyaṃ me tav'; adassanan ti. || Ja_VI:141 ||


     Tattha maṇino ti maṇinā, ayam eva vā pāṭho, idaṃ vuttaṃ hoti:
samma vāyasa tvañ ñeva imassa maṇino anucchaviko imissā ca sukatāya massuyā,


[page 316]
316 VI. Chanipāta. 2. Senakavagga. (40.)
[... content straddling page break has been moved to the page above ...] mama pana tava adassanam eva piyaṃ, tasmā taṃ āmantayitvā gacchāmīti.
     Evañ ca pana vatvā uppatitvā aññattha gato. Kāko pana tatth'; eva jīvitakkhayaṃ patto.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahā "Tadā kāko lolabhikkhu ahosi, pārāpato aham evā" 'ti. Kākajātakaṃ. Senakavaggo dutiyo, Chanipāta vaṇṇanā niṭṭhitā.


[page 317]
317
VII. SATTANIPĀTA.

1. KUKKUVAGGA.

                      1. Kukkujātaka.
Diyaḍḍhakukkū 'ti. Idaṃ Satthā Jetavane viharanto rājovādam ārabbha kathesi. Paccuppannavatthuṃ Tesakuṇajātake āvibhavissati.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā agatigamane patiṭṭhāya adhammena rajjaṃ kāresi, janapadaṃ pīḷetvā dhanam eva saṃhari. Bodhisatto rājānaṃ ovaditukāmo ekaṃ upamaṃ upadhārento carati, rañño ca vāsāgāraṃ vippakataṃ hoti aniṭṭhitacchadanaṃ, kaṇṇikaṃ āropetvā gopānasiyo pavesitamattā honti. Rājā kīḷanatthāya uyyānaṃ gantvā tattha vicaritvā taṃ gehaṃ pavisitvā ullokento kaṇṇikamaṇḍalaṃ disvā attano uparipatanabhayena nikkhamitvā bahi ṭhito puna ulloketvā "kin nu kho nissāya kaṇṇikā ṭhitā, kiṃ nissāya gopānasiyo" ti cintetvā Bodhisattaṃ pucchanto paṭhamaṃ gātham āha:


[page 318]
318 VII. Sattanipāta. 1. Kukkuvagga. (41.)

  Ja_VII,1.1(=396).1: Diyaḍḍhakukku udayena kaṇṇikā,
                    vidatthiyo aṭṭha parikkhipanti naṃ
                    sasiṃsapā sāramayā apheggukā
                    kuhiṃ ṭhitā uparito na dhaṃsatīti. || Ja_VII:1 ||


     Tattha diyaḍḍhakukkū 'ti diyaḍḍharatanā, udayenā 'ti uccattena, parikkhipanti nan ti taṃ pan'; etaṃ aṭṭha vidatthiyo parikkhipanti, parikkhepato aṭṭhavidatthippamāṇā ti vuttaṃ hoti, kuhiṃ ṭhitā ti kattha patiṭṭhitā hutvā na dhaṃsati na patati.
     Taṃ sutvā Bodhisatto "laddhā dāni me rañño ovadatthāya upamā" ti cintetvā

  Ja_VII,1.1(=396).2: Yā tiṃsati sāramayā anujjukā
                    parikiriya gopānasiyo samaṃ ṭhitā
                    tāhi saṃgahītā balasā papīḷitā
                    samaṃ ṭhitā uparito na dhaṃsati. || Ja_VII:2 ||


  Ja_VII,1.1(=396).3: Evam pi mittehi daḷhehi paṇḍito
                    abhejjarūpehi sucīhi mantihi
                    susaṃgahīto siriyā na dhaṃsati
                    gopānasībhāravahā va kaṇṇikā ti. || Ja_VII:3 ||


imā gāthā āha.
     Tattha yā tiṃsati sāramayā ti yā etā sārarukkhamayā tiṃsati gopānasiyo, parikiriyā 'ti parivāretvā, samaṃ ṭhitā ti samabhāgaṭhitā, balasā papīḷitā ti gopānasihi balena pīḷetvā suṭṭhu saṃgahitā ekābaddhā hutvā, paṇḍito ti ñāṇasampanno rājā, sucīhīti sucisamācārehi kalyāṇamittehi, mantihīti mantakusalehi, gopānasībhāravahā va kaṇṇikā ti yathā gopānasīnaṃ bhāraṃ vahamānā kaṇṇikā na dhaṃsati evaṃ rājā vuttappakārehi mantīhi abhijjahadayehi susaṃgahito sirito na dhaṃsati na patati na parihāyati.


[page 319]
1. Kukkujātaka. (396.) 319
     Rājā Bodhisatte kathente yeva attano kiriyaṃ sallakkhetvā "kaṇṇikāya asati gopānasiyo na patiṭṭhanti, gopānasīhi asaṃgahitā kaṇṇikā na tiṭṭhati, gopānasīsu bhijjantīsu kaṇṇikā patati, evam evaṃ adhammiko rājā attano mittāmacce ca balakāye ca brāhmaṇagahapatike ca asaṃgaṇhanto tesu bhijjantesu tehi asaṃgahito issariyā dhaṃsati, raññā nāma dhammikena bhavitabban" ti. Ath'; assa tasmiṃ khaṇe paṇṇākāratthāya mātuluṅgaṃ āhariṃsu. Rājā "sahāya imaṃ mātuluṅgaṃ khādā" 'ti Bodhisattaṃ āha. Bodhisatto gahetvā "mahārāja, idaṃ khādituṃ ajānantā tittakaṃ vā karonti ambilaṃ vā, jānantā pana paṇḍitā tittakaṃ hāretvā ambilaṃ anīharitvā mātuluṅgarasaṃ anāsetvā va khādantīti" rañño imāya upamāya dhanasaṃgharaṇūpāyaṃ dassento dve gāthā āha:

  Ja_VII,1.1(=396).4: Kharattacaṃ mellaṃ yathāpi satthavā
                    anāmasanto pi karoti tittakaṃ
                    samāharaṃ sādukaroti patthiva
                    asādukayirā tanuvaṭṭam uddharaṃ. || Ja_VII:4 ||


  Ja_VII,1.1(=396).5: Evam pi gāmanigamesu paṇḍito
                    asāhasaṃ rājadhanāni saṃgharaṃ
                    dhammānuvattī paṭipajjamāno
                    sa phātiṃ kayirā aviheṭhayaṃ paran ti. || Ja_VII:5 ||


     Tattha kharattacan ti thaddhatacaṃ, mellan ti mātuluṅgaṃ, bellan ti vā pāṭho, ayam ev'; attho, satthavā ti satthakahattho, anāmasanto ti bahitacaṃ tanukam pi atacchento idaṃ phalaṃ tittakaṃ karoti, samāharan tī samāharanto bahitacaṃ tacchento anto ca ambilaṃ anīharanto taṃ sādum karoti, patthitvā 'ti rājānaṃ ālapati, tanuvaṭṭamuddharan ti tanukaṃ pana vaṭṭaṃ uddharanto sabbaso tittakassa anapanītattā taṃ asādum eva kayirā,


[page 320]
320 VII. Sattanipāta 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] evan ti evaṃ paṇḍito rājāpi asāhasaṃ sāhasiyataṇhāya vasaṃ agacchanto agatigamanaṃ pahāya raṭṭhaṃ apīḷetvā upacikānaṃ vammikavaddhananiyāmena madhukarānaṃ reṇuṃ gahetvā madhukaraniyāmena ca dhanaṃ saṃgharanto
     Dānaṃ sīlaṃ pariccāgaṃ ajjavaṃ maddavaṃ tapaṃ (supra p.274)
     akkodham avihiṃsā ca khantī ca avirodhanan ti
imesaṃ dasannaṃ rājadhammānaṃ anuvattanena dhammānuvattī hutvā paṭipajjamāno so attano ca paresañ ca phātiṃ vaḍḍhiṃ kareyya paraṃ aviheṭhento yevā 'ti.
     Rājā Bodhisattena saddhiṃ mantento va pokkharaṇītīraṃ gantvā supupphitaṃ bālasuriyavaṇṇaṃ udakena anupalittaṃ padumaṃ disvā āha: "sahāya idaṃ padumaṃ udake jātam eva udakena alippamānaṃ ṭhitan" ti. Atha naṃ Bodhisatto "mahārāja raññāpi evarūpen'; eva bhavitabban" ti ovadanto

  Ja_VII,1.1(=396).6: Odātamūlaṃ sucivārisambhavaṃ
                    jātaṃ yathā pokkharaṇīsu ambujaṃ
                    padumaṃ yathā agginikāsiphālimaṃ
                    na kadamo na rajo na vāri limpati. || Ja_VII:6 ||


  Ja_VII,1.1(=396).7: Evam pi vohārasuciṃ asāhasaṃ
                    visuddhakammantam apetapāpakaṃ
                    na limpati kammakilesa, tādiso
                    jātaṃ yathā pokkharaṇīsu ambujan ti || Ja_VII:7 ||


imā gāthā āha.
     Tattha odātamūlan ti paṇḍaramūlaṃ, ambujan ti padumass'; eva vevacanaṃ, agginikāsiphāliman ti agginikāsinā suriyena phālitaṃ vikasitan ti attho, na kaddemo na rajo na vāri limpatīti n'; eva kaddamo na rajo na udakaṃ limpati makkhetīti attho, lepaticc-eva pāṭho, bhummatthe vā etāni paccattāni, etesu kaddamādisu na limpati na allīyatīti attho, vohārasucin ti porāṇehi dhammikarājūhi likhāpetvā ṭhapitavinicchayavohāresu agatiṃ pahāya dhammena vinicchayakārakan ti attho,


[page 321]
2. Manojajātaka. (397.) 321
[... content straddling page break has been moved to the page above ...] asāhasan ti dhammikavinicchaye ṭhitattā yeva sāhasakiriyāya rahitaṃ, visuddhakammantan ti ten'; eva asāhasikattena parisuddhakammantaṃ saccavādaṃ nikkodhaṃ majjhattaṃ tulābhūtaṃ lokassa, apetapāpakan ti apagatapāpakammaṃ, na limpati kammakilesa tādiso ti taṃ rājānaṃ pāṇātipāto adinnādānaṃ micchācāro musāvādo ti ayaṃ kammakileso na allīyatīti, kiṃkāraṇā: tādiso jātaṃ yathā pokkharaṇīsu ambujan ti tādiso hi rājā yathā pokkharaṇīsu jātapadumaṃ anupalittaṃ evaṃ anupalitto nāma hoti.
     Rājā Bodhisattassa ovādaṃ sutvā tato paṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, paṇḍitāmacco aham evā" ti.
Kukkujātakaṃ,

                      2. Manojajātaka.
     Yathā cāpo ninnamatīti. Idaṃ Satthā Veḷuvane viharanto vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ heṭṭhā Mahilāmukhatajātake vitthāritam eva. Tadā pana Satthā "na bhikkhave idān'; eva pubbe p'; esa vipakkhasevako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sīho hutvā sīhiyā saddhiṃ saṃvasanto dve potake labhi puttañ ca dhītarañ ca. Puttassa Manojo ti nāmaṃ ahosi. So pi vayappatto ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo vanamahisādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñ ca pajāpatiñ ca poseti.


[page 322]
322 VII. Sattanipāta. 1. Kukkuvagga. (41.)
So ekadivasaṃ gocarabhūmiyaṃ Giriyaṃ nāma sigālaṃ palāyituṃ appahontaṃ udarena nipannaṃ disvā "kiṃ sammā" 'ti pucchitvā "upaṭṭhātukāmo 'mhi sāmīti" vutte "sādhu upaṭṭhahassū" 'ti taṃ gahetvā attano vasanaguhaṃ ānesi. Bodhisatto taṃ disvā "tāta Manoja, sigālā nāma dussīlā pāpadhammā akicce niyojenti, mā etaṃ attano santike karīti" vāretuṃ nāsakkhi. Ath'; ekadivasaṃ sigālo assamaṃsaṃ khāditukāmo Manojaṃ āha: "sāmi amhehi ṭhapetvā assamaṃsaṃ aññaṃ akhāditapubbaṃ n'; atthi, assaṃ gaṇhissāmā" 'ti.
"Kahaṃ pana samma assā hontīti". "Bārāṇasiyaṃ nadītīre" ti. So tassa vacanaṃ gahetvā tena saddhiṃ assānaṃ nadiyaṃ nahānavelāyaṃ gantvā ekaṃ assaṃ gahetvā piṭṭhiyaṃ āropetvā vegena attano guhādvāram eva āgato. Ath'; assa pitā assamaṃsaṃ khāditvā "tāta assā nāma rājabhogā, rājāno anekamāyā, kusalehi dhanuggahehi vijjhāpenti, assamaṃsaṃ khādanasīhā nāma dīghāyukā na honti, ito paṭṭhāya mā assaṃ gaṇhīti" āha. Sīho pitu vacanaṃ akatvā gaṇhat'; eva. "Sīho asse gaṇhātīti" sutvā rājā antonagare yeva assānaṃ pokkharaṇiṃ kāresi. Tato pi āgantvā gaṇhi yeva. Rājā assasālaṃ kāretvā antosālāyam eva tiṇodakaṃ dāpesi. Sīho pākāramatthakena gantvā antosālāto pi gaṇhi yeva. Rājā ekaṃ akkhaṇavedhiṃ dhanuggahaṃ pakkosāpetvā "sakkhissasi tāta sīhaṃ vijjhitun" ti āha. So "sakkomīti" vatvā pākāraṃ nissāya sīhassāgamanamagge aṭṭakaṃ katvā aṭṭhāsi. Sīho āgantvā bahisusāne sigālaṃ ṭhapetvā assagahaṇatthāya nagaraṃ pakkhandi. Dhanuggaho "āgamanakāle atitikhiṇo vego" ti sīhaṃ avijjhitvā assaṃ gahetvā gamanakāle garubhāratāya olīnavegaṃ sīhaṃ tikhiṇena nārācena pacchābhāge vijjhi.
Nārāco puratthimakāyena nikkhamitvā ākāse pakkhandi.


[page 323]
2. Manojajātaka. (397.) 323
Sīho "viddho 'smīti" hi viravi. Dhanuggaho taṃ vijjhitvā asani viya jiyaṃ poṭhesi. Sigālo sīhassa ca jiyāya ca saddaṃ sutvā "sahāyo me vijjhitvā mārito bhavissatīti, matakena hi saddhiṃ vissāso nāma n'; atthi, idāni mama pakativasanavanam eva gamissāmīti" attanā va saddhiṃ sallapanto dve gāthā abhāsi:

  Ja_VII,1.2(=397).1: Yathā cāpo ninnamati jiyā cāpi nikūjati
                    haññate nūna Manojo migarājā sakhā mama. || Ja_VII:8 ||


  Ja_VII,1.2(=397).2: Handa dāni vanantāni pakkamāmi yathāsukhaṃ,
                    n'; etādisā sakhā honti, labbhā me jīvato sakhā ti. || Ja_VII:9 ||


     Tattha yathā ti yenākāren'; esa cāpo ninnamati, haññate nūnā 'ti nūna haññati, netādisā ti evarūpā matakā sahāyā nāma na honti, labbhā me ti jīvato mama sahāyo nāma sakkā laddhuṃ.
     Sīho pi ekavegen'; eva gantvā assaṃ guhādvāre pātetvā sayam pi maritvā va pati. Ath'; assa ñātakā nikkhamitvā taṃ lohitamakkhitaṃ pahāramukhehi paggharitalohitaṃ pāpajanasevitāya jīvitakkhayaṃ pattaṃ addasaṃsu, disvā c'; assa pitā mātā bhaginī pajāpatīti paṭipāṭiyā catasso gāthā bhāsiṃsu:

  Ja_VII,1.2(=397).3: Na pāpajanasaṃsevī accantasukham edhati,
                    Manojaṃ passa semānaṃ, Giriyassānusāsanī. || Ja_VII:10 ||


  Ja_VII,1.2(=397).4: Na pāpasampavaṃkena mātā puttena nandati,
                    Manojaṃ passa semānaṃ acchannaṃ samhi lohite. || Ja_VII:11 ||


  Ja_VII,1.2(=397).5: Evam āpajjatī poso pāpiyo ca nigacchati
                    yo ve hitānaṃ vacanaṃ na karoti atthadassinaṃ. || Ja_VII:12 ||


  Ja_VII,1.2(=397).6: Evañ ca so hoti tato va pāpiyo
                    yo uttamo adhamajanūpasevī,



[page 324]
324 VII. Sattanipāta. 1. Kukkuvagga. (41.)
                    pass'; uttamaṃ adhamajanūpasevitaṃ
                    migādhipaṃ saravaravedhanibbutan ti. || Ja_VII:13 ||


     Tattha accantasukhamedhatīti na ciraṃ sukhaṃ labhati, Giriyassānusāsanīti ayaṃ evarūpā Giriyassānusāsanīti garahanto āha, pāpasampavaṃkenā 'ti pāpesu sampavaṃkena pāpasahāyena, acchannan ti nimuggaṃ, pāpiyo ca nigacchatīti pāpakañ ca vindati, hitānan ti atthakāmānaṃ, atthadassinan ti anāgataṃ atthaṃ passantānaṃ, pāpiyo ti pāpataro, adhamajanūpasevīti adhamajanaṃ upasevati, uttaman ti sarīrabalena jeṭṭhakaṃ.
     Pacchimā abhisambuddhagāthā:

  Ja_VII,1.2(=397).7: {Nihīyati} puriso nihīnasevī,
                    na ca hāyetha kadāci tulyasevī,
                    seṭṭham upanamaṃ udeti khippaṃ,
                    tasmā attano uttariṃ bhajethā 'ti. || Ja_VII:14 ||


     Tattha nihīyatīti bhikkhave hīnasevī nāma Manojasīho viya nihīyati parihāyati vināsaṃ pāpuṇāti, tulyasevīti sīlādīhi attanā sadisaṃ sevamāno na hāyati, seṭṭhamupanaman ti sīlādīhi uttaritaraṃ yeva upagacchanto, udeti khippan ti sīgham eva sīlādīhi guṇehi upeti upagacchati.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne vipakkhasevako sotāpattiphale patiṭṭhahi) "Tadā sigālo Devadatto ahosi, Manojo vipakkhasevako, bhaginī Uppalavaṇṇā, bhariyā Khemā bhikkhunī, mātā Rāhulamātā, pitā aham evā" 'ti. Manojajātakaṃ.

                      3. Sutanojātaka.
     Rājā te bhattan ti. Idaṃ Satthā Jetavane viharanto mātiposakabhikkhuṃ ārabbha kathesi. Vatthuṃ Sāmajātake āvibhavissati.


[page 325]
3. Sutanojātaka. (398.) 325
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto duggatagahapatikule nibbatti, Sutano ti 'ssa nāmaṃ akaṃsu. So vayappatto bhatiṃ katvā mātāpitaro posetvā pitari kālakate mātaraṃ posesi. Tasmiṃ pana kāle Bārāṇasirājā migavittako ahosi. So ekadivasaṃ mahantena parivārena yojanadviyojanamattaṃ araññaṃ pavisitvā "yassa ṭhitaṭṭhānena migo palāyati so imaṃ nāma jito" ti sabbesaṃ ārocāpesi. Amaccā rañño dhuvamaggaṭṭhāne koṭṭhakaṃ chādetvā adaṃsu. Manussehi migānaṃ vasanaṭṭhānāni parivāretvā unnadantehi uṭṭhapitesu migesu eko eṇimigo rañño ṭhitaṭṭhānaṃ paṭipajji. Rājā "naṃ vijjhissāmīti" saraṃ khipi. Uggahitamāyo migo saraṃ mahāphāsukābhimukhaṃ āgacchantaṃ ñatvā parivattitvā sarena viddho viya hutvā pati. Rājā "migo me viddho" ti gahaṇatthāya dhāvi. Migo uṭṭhāya vātavegena palāyi. Amaccādayo rājānaṃ avahasiṃsu. So migaṃ anubandhitvā kilantakāle khaggena dvidhā chinditvā ekasmiṃ daṇḍake laggetvā kājaṃ vahanto viya āgacchanto "thokaṃ vissamissāmīti" maggasamīpe ṭhitaṃ vaṭarukkhaṃ upagantvā nipajjitvā niddaṃ okkami. Tasmiṃ pana vaṭe nibbatto Makhādevo nāma yakkho tattha paviṭṭhe Vessavaṇassa santikā khādituṃ labhi. So rājānaṃ uṭṭhāya gacchantaṃ "tiṭṭha, bhakkho si me" ti hatthe gaṇhi. "Tvaṃ konāmo" ti. "Ahaṃ idha nibbattayakkho, imaṃ ṭhānaṃ paviṭṭhake khādituṃ labhāmīti". Rājā dhitiṃ upaṭṭhapetvā "kiṃ ajj'; eva khādissasi nibaddhaṃ khādissasīti" pucchi. "Labhanto nibaddhaṃ khādissāmīti". "Ajja imaṃ migaṃ khāditvā maṃ vissajjehi, ahaṃ te sve paṭṭhāya ekāya bhattapātiyā saddhiṃ ekaṃ manussaṃ pesessāmīti". "Tena hi appamatto hohi, apesitadivase taṃ ñeva khādissāmīti".


[page 326]
326 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] "Ahaṃ Bārāṇasirājā, mayhaṃ avijjamānaṃ nāma n'; atthīti". Yakkho paṭiññaṃ gahetvā taṃ vissajjesi. So nagaraṃ pavisitvā tam atthaṃ ekassa atthacarakassa amaccassa kathetvā "idāni kiṃ kātabban" ti pucchi.
"Divasaparicchedo kato devā" 'ti. "Na kato" ti. "Ayuttaṃ vo kataṃ evaṃ karontehi, mā cintayittha, bahū bandhanāgāre manussā" ti. "Tena hi tvaṃ etaṃ kammaṃ kara, mayhaṃ jīvitam dehīti". Amacco "sādhū" 'ti sampaṭicchitvā devasikaṃ bandhanāgārato manussaṃ nīharitvā bhattapātiṃ gahetvā kiñci ajānāpetvā va yakkhassa pesesi. Yakkho bhattaṃ bhuñjitvā manussaṃ khādati. Aparabhāge bandhanāgārāni nimmanussāni jātāni. Rājā bhattahārakaṃ alabhanto maraṇabhayena kampi. Atha naṃ amacco assāsetvā "deva jīvitāsāto dhanāsā balavatarā, hatthikkhandhe sahassabhaṇḍikaṃ ṭhapetvā ‘ko imaṃ dhanaṃ gahetvā yakkhassa bhattaṃ ādāya gamissatīti'; bheriñ carāpemā" 'ti vatvā tathā kāresi. Bodhisatto cintesi: "ahaṃ bhatiyā māsakaddhamāsakaṃ saṃgharitvā kicchena mātaraṃ posemi, imaṃ dhanaṃ gahetvā mātu datvā yakkhassa santikaṃ gamissāmi, sace yakkhaṃ dametuṃ sakkhissāmi icc-etaṃ kusalaṃ, noce sakkhissāmi mātā me sukhaṃ jīvissatīti" so tam atthaṃ mātu ārocetvā "alaṃ tāta, na mam'; attho dhanenā" 'ti dve vāre paṭikkhitto tatiyavāre taṃ anāpucchā va "āharath'; ayyo sahassaṃ, ahaṃ bhattaṃ harissāmīti" sahassaṃ gahetvā mātu datvā "amma mā cintayi, ahaṃ yakkhaṃ dametvā mahājanassa sotthiṃ katvā ajj'; eva tavāssukilinnamukhaṃ hasāpento āgacchissāmīti" mātaraṃ vanditvā rājapurisehi saddhiṃ rañño santikaṃ gantvā vanditvā aṭṭhāsi. Tato raññā "tāta tvaṃ bhattaṃ harissasīti" vutte "āma devā" 'ti āha. "Kiṃ te laddhuṃ vaṭṭatīti". "Tumhākaṃ suvaṇṇapādukā devā" 'ti āha.


[page 327]
3. Sutanojātaka. (398.) 327
[... content straddling page break has been moved to the page above ...] "Kiṃkāraṇā" ti. "Deva so yakkho rukkhamūle bhūmiyaṃ ṭhitake khādituṃ labhati, ahaṃ etassa santakabhūmiyaṃ aṭhatvā pādukāsu ṭhassāmīti".
"Aññaṃ kiṃ laddhuṃ vaṭṭatīti". "Tumhākaṃ chattaṃ devā" 'ti. "Idaṃ kimatthāyā" 'ti. "Deva yakkho attano rukkhacchāyāya ṭhitake khādituṃ labhati, ahaṃ tassa rukkhacchāyāya aṭhatvā chattacchāyāya ṭhassāmīti". "Aññaṃ kiṃ laddhuṃ vaṭṭatīti". "Tumhākaṃ khaggaṃ devā" 'ti. "Iminā ko attho" ti. "Deva amanussāpi āvudhahatthānaṃ bhāyanti yevā" 'ti. "Aññaṃ kiṃ laddhuṃ vaṭṭatīti". "Tumhākaṃ suvaṇṇapātiṃ pūretvā tumhākaṃ bhuñjanakabhattaṃ devā" 'ti.
"Kiṃkāraṇā tātā" 'ti. "Deva mādisassa nāma paṇḍitapurisassa mattikapātiyā lūkhabhojanaṃ harituṃ na anucchavikan" ti.
"Sādhu tātā" 'ti rājā sabbaṃ dāpetvā tass'; eva veyyāvaccakare paṭipādesi. Bodhisatto "mahārāja, mā bhāyi, ajjāhaṃ yakkhaṃ dametvā tumhākaṃ sotthiṃ katvā āgamissāmīti" rājānaṃ vanditvā upakaraṇāni gāhāpetvā tattha gantvā rukkhassāvidūre manusse ṭhapetvā suvaṇṇapādukā āruyha khaggaṃ sannayhitvā setacchattaṃ matthake katvā kañcanapātiyā bhattaṃ gahetvā yakkhassa santikaṃ pāyāsi. Yakkho maggaṃ olokento taṃ disvā "ayaṃ puriso na aññesu divasesu āgamananiyāmena eti, kin nu kho kāraṇan" ti cintesi. Bodhisatto pi rukkhasamīpaṃ gantvā va asituṇḍena bhattapātiṃ antochāyāya karitvā chāyāsanne ṭhito paṭhamaṃ gātham āha:

  Ja_VII,1.3(=398).1: Rājā te bhattaṃ pāhesi suciṃ maṃsūpasecanaṃ,
                    makhādevasmiṃ adhivatthe ehi nikkhama bhuñjassū 'ti. || Ja_VII:15 ||



[page 328]
328 VII. Sattanipāta. 1. Kukkuvagga. (41.)
     Tattha pāhesīti pahiṇi, makhādevasmiṃ adhivatthe ti makhādevo ti vaṭarukkho vuccati, tasmiṃ adhivatthe ti devataṃ ālapati.
     Taṃ sutvā yakkho "imaṃ purisaṃ vañcetvā antochāyaṃ paviṭṭhaṃ khādissāmīti" cintetvā dutiyaṃ gātham āha:

  Ja_VII,1.3(=398).2: Ehi māṇava orena bhikkham ādāya sūpinaṃ,
                    tvañ ca māṇava bhikkhā ca ubho bhakkhā bhavissathā 'ti. || Ja_VII:16 ||


     Tattha bhikkhan ti mama nibaddhabhikkhaṃ, sūpinan ti sūpasampannaṃ.
     Tato Bodhisatto dve gāthā abhāsi:

  Ja_VII,1.3(=398).3: Appakena tuvaṃ yakkha thullam atthaṃ jahissasi,
                    bhikkhaṃ te nāharissanti janā maraṇasaññino. || Ja_VII:17 ||


  Ja_VII,1.3(=398).4: Laddhāyaṃ yakkha tava niccabhikkhaṃ
                    suciṃ paṇītaṃ rasasā upetaṃ,
                    bhikkhañ ca te āhariyo naro idha
                    sudullabho hohiti khādite mayīti. || Ja_VII:18 ||


     Tattha thullamatthan ti appakena kāraṇena mahantam atthaṃ jahissasīti dasseti, nāharissantīti ito paṭṭhāya maraṇasaññino hutvā na āharissanti atha tvaṃ milātasākho viya rukkho nirāhāro dubbalo bhavissasīti, laddhāyan ti laddhaṃ ayaṃ laddhaṃ gamanaṃ, idaṃ vuttaṃ hoti: samma yakkha, yam ahaṃ ajja āhariṃ idaṃ tava niccabhikkhaṃ suciṃ paṇītaṃ uttamarasena upetaṃ laddhāgamanaṃ devasikaṃ te āgacchissati, āhariyo ti āharaṇako, idaṃ vuttaṃ hoti: sace tvaṃ idaṃ bhikkhaṃ gahetvā āgataṃ maṃ bhakkhasi ath'; eva mayi bhakkhite āharaṇako añño naro idha sudullabho bhavissati, kiṃkāranā: mādiso hi Bārāṇasiyaṃ añño paṇḍitamanusso n'; atthi, mayi pana khādite Sutano pi nāma yakkhena khādito aññassa kassa so lajjissatīti bhattāaharaṇakaṃ na labhissasi, atha te ito paṭṭhāya bhojanaṃ dullabhaṃ bhavissati, amhākam pi rājānaṃ gaṇhituṃ na labhissasi, kasmā: rukkhato bahibhāvena, sace pan'; idaṃ bhattaṃ bhuñjitvā maṃ pahiṇissasi ahaṃ te rañño kathetvā nibaddhaṃ bhattaṃ pesessāmi, attānam pi ca te khādituṃ na dassāmi,


[page 329]
3. Sutanojātaka. (398.) 329
[... content straddling page break has been moved to the page above ...] ahaṃ hi tava santake ṭhāṇe na ṭhassāmi pādukāsu ṭhassāmi, rukkhacchāyāya pi te na ṭhassāmi attano chattacchāyāyam eva ṭhassāmi, sace pana mayā saddhiṃ virajjhissasi khaggena taṃ dvidhā chindissāmi, ahaṃ hi ajja etadattham eva sajjo hutvā āgato ti. Evaṃ kira naṃ Mahāsatto tajjesi.
     Yakkho "yuttaṃ māṇavo vadatīti" sallakkhetvā pasannacitto dve gāthā abhāsi:

  Ja_VII,1.3(=398).5: Mam'; esa Sutano attho yathā bhāsasi māṇava,
                    mayā tvaṃ samanuññāto sotthiṃ passāhi mātaraṃ. || Ja_VII:19 ||


  Ja_VII,1.3(=398).6: Khaggaṃ chattañ ca pātiñ ca gacch'; evādāya māṇava,
                    sotthiṃ passatu te mātā tvañ ca passāhi mātaran ti. || Ja_VII:20 ||


     Tattha Sutano ti Bodhisattaṃ ālapati, yathā bhāsasīti yathā tvaṃ bhāsasi tathā yo esa tayā bhāsito attho eso mam'; ev'; attho mayhaṃ ñeva vaḍḍhati.
     Yakkhassa kathaṃ sutvā Bodhisatto "mama kammaṃ nipphannaṃ, damito me yakkho, bahuṃ dhanaṃ laddhaṃ, rañño vacanaṃ katan" ti tuṭṭhacitto yakkhassa anumodanaṃ karonto osānagātham āha:

  Ja_VII,1.3(=398).7: Evaṃ yakkha sukhī hohi saha sabbehi ñātibhi,
                    dhanañ ca me adhigataṃ, rañño ca vacanaṃ katan ti. || Ja_VII:21 ||


vatvā ca pana yakkhaṃ āmantetvā "samma, tvaṃ pubbe akusalakammaṃ katvā kakkhaḷo pharuso paresaṃ lohitamaṃsabhakkho yakkho hutvā nibbatto, ito paṭṭhāya pāṇātipātādīni mā karīti" sīle ānisaṃsaṃ dussīlye cādīnavaṃ kathetvā yakkhaṃ pañcasu sīlesu patiṭṭhāpetvā "kiṃ te araññavāsena, ehi nagaradvāre taṃ nisīdāpetvā aggabhattalābhiṃ karomīti" yakkhena saddhiṃ nikkhamitvā khaggādīni yakkham eva gāhāpetvā Bārāṇasiṃ agamāsi. "Sutano māṇavo yakkhaṃ gahetvā etīti" rañño ārocesuṃ. Rājā amaccaparivuto Bodhisattassa paccuggamanaṃ katvā yakkhaṃ nagaradvāre nisīdāpetvā aggabhattalābhinaṃ katvā nagaraṃ pavisitvā bheriñ carāpetvā nāgare sannipātetvā Bodhisattassa guṇaṃ kathetvā senāpatiṭṭhānaṃ adāsi,


[page 330]
330 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] sayañ ca Bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi) "Tadā yakkho Aṅgulimālo ahosi, rājā Ānando, māṇavo aham evā" 'ti. Sutanojātakaṃ.

                      4. Gijjhajātaka.
     Te kathannu karissantīti. Idaṃ Satthā Jetavane viharanto ekaṃ mātiposakabhikkhuṃ ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto gijjhayoniyaṃ nibbattitvā vayappatto vuddhe parihīnacakkhuke mātāpitaro gijjhaguhāya ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle Bārāṇasi-susāne eko nesādo aniyametvā gijjhānaṃ pāse oḍḍesi. Ath'; ekadivasaṃ Bodhisatto gomaṃsam pariyesanto susānaṃ paviṭṭho pādena pāse bajjhitvā attano na cintesi, vuddhe pana mātāpitaro anussaritvā "kathan nu kho me mātāpitaro yāpessanti, mama baddhabhāvam pi ajānantā anāthā nippaccayā pabbataguhāyam eva sussitvā marissanti maññe" ti vilapanto paṭhamaṃ gātham āha:

  Ja_VII,1.4(=399).1: Te kathan nu karissanti vaddhā giridarīsayā,
                    ahaṃ baddho 'smi pāsena Nilīyassa vasaṃ gato ti. || Ja_VII:22 ||


     Tattha Nilīyassā 'ti evaṃnāmakassa nesādaputtassa.


[page 331]
4. Gijjhajātaka. (399.) 331
     Tassa paridevato sutvā

  Ja_VII,1.4(=399).2: Kiṃ gijjha paridevasi, kā nu te paridevanā,
                    na me suto vā diṭṭho vā bhāsanto mānusiṃ dijo. || Ja_VII:23 ||


  Ja_VII,1.4(=399).3: Bharāmi mātāpitaro vaddhe giridarīsaye,
                    te kathan nu karissanti, ahaṃ vasaṃ gato tava. || Ja_VII:24 ||


  Ja_VII,1.4(=399).4: Yan nu gijjho yojanasataṃ kuṇapāni avekkhati (cfr. II 51|25 52|6)
                    kasmā jālañ ca pāsañ ca āsajjāpi na bujjhasi. || Ja_VII:25 ||


  Ja_VII,1.4(=399).5: Yadā parābhavo hoti poso jīvitasaṃkhaye
                    atha jālañ ca pāsañ ca āsajjāpi na bujjhati. || Ja_VII:26 ||


  Ja_VII,1.4(=399).6: Bharassu mātāpitaro vaddhe giridarīsaye,
                    mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake. || Ja_VII:27 ||


  Ja_VII,1.4(=399).7: Evaṃ luddaka nandassu saha sabbehi ñātibhi,
                    bharissaṃ mātāpitaro vaddhe giridarīsaye ti || Ja_VII:28 ||


nesādaputtena dutiyā gijjhena tatiyā ti imā gāthā paṭipāṭiyā vuttā.
     Tattha yannū 'ti yaṃ nu etaṃ loke kathīyati, gijjho yojanasataṃ kuṇapāni avekkhatīti yojanasataṃ atikkamma ṭhitāni pi kuṇapāni passati, taṃ yadi tathā atha kasmā tvaṃ imaṃ jālañ ca {pāsañ} ca āsajjāpi na bujjhasi santikaṃ āgantvāpi na jānāsīti, parābhavo ti vināso, bharassū 'ti idaṃ so Bodhisattassa dhammakathaṃ sutvā paṇḍito gijjharājā paridevanto na attano paridevati mātāpitunnaṃ paridevati nāyaṃ māretuṃ yutto ti tussitvā āha vatvā ca pana piyacittena muducittena pāsaṃ mocesi.
     Ath'; assa Bodhisatto maraṇadukkhā mutto sukhito anumodanaṃ karonto osānagāthaṃ vatvā mukhapūraṃ maṃsaṃ ādāya gantvā mātāpitunnaṃ adāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne mātiposakabhikkhu sotāpattiphale patiṭṭhahi)


[page 332]
332 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] "Tadā nesādaputto Channo ahosi, mātāpitaro mahārājakulāni, gijjharājā aham evā" 'ti. Gijjhajātakaṃ.

                      5. Dabbhapupphajātaka.
     Anutīracārī bhaddante ti. Idaṃ Satthā Jetavane viharanto Upanandaṃ Sakyaputtaṃ ārabbha kathesi. So hi sāsane pabbajitvā appicchatādiguṇe pahāya mahātaṇho ahosi, vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakumbhaṃ vā ṭhapetvā ekasmiṃ sayaṃ vasati. So ekasmiṃ janapadavihāre vassaṃ upagantvā "bhikkhūhi nāma appicchehi bhavitabban" ti ākāse candaṃ uṭṭhāpento viya bhikkhūnaṃ paccayasantosadīpakaṃ ariyavaṃsapaṭipadaṃ kathesi. Taṃ sutvā bhikkhū manoramāni pattacīvarāni chaḍḍetvā mattikāpattāni c'; eva paṃsukūlacīvarāni ca gaṇhiṃsu. So itarāni attano vasanaṭṭhāne ṭhapetvā vutthavasso pavāretvā yānakaṃ pūretvā Jetavanaṃ gacchanto antarāmagge ekassa araññavihārassa piṭṭhibhāge pāde valliyā palibuddho "addhā ettha kiñci laddhabbaṃ bhavissatīti" taṃ vihāraṃ pāvisi. Tattha pana dve mahallakabhikkhū vassaṃ upagacchiṃsu, te dve ca thūlasāṭake ekañ ca sukhumakambalaṃ labhitvā bhājetuṃ asakkontā naṃ disvā "thero no bhājetvā dassatīti" tuṭṭhacittā "mayaṃ bhante imaṃ vassāvāsikaṃ bhājetuṃ na sakkoma, imaṃ no nissāya vivādo hoti, imaṃ amhākaṃ bhājetvā dethā" 'ti āhaṃsu. So "sādhu bhājessāmīti" dve thūlasāṭake dvinnam pi datvā "ayaṃ amhākaṃ vinayadharānaṃ pāpuṇātīti" kambalaṃ gahetvā pakkāmi. Te pi therā kambale sālayā ten'; eva saddhiṃ Jetavanaṃ gantvā vinayadharabhikkhūnaṃ tam atthaṃ ārocetvā "labbhati no bhante vinayadharānaṃ evaṃ vilopaṃ khāditun" ti āhaṃsu. Bhikkhū Upanandattherena ābhataṃ pattacīvararāsiṃ disvā "mahāpuñño si tvaṃ āvuso, bahuṃ te pattacīvaraṃ laddhan" ti vadaṃsu. So "kuto me āvuso puññaṃ, iminā upāyena idaṃ laddhan" ti sabbaṃ kathesi. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Upanando Sakyaputto mahātaṇho mahālobho" ti.


[page 333]
5. Dabbhapupphajātaka. (400.) 333
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannissinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Upanandena paṭipadāya anucchavikaṃ kataṃ, parassa paṭipadaṃ kathentena nāma bhikkhunā paṭhamaṃ attano anucchavikaṃ katvā pacchā paro ovaditabbo",
     Attānaṃ eva paṭhamaṃ patirūpe nivesaye, (= Dhp. v.158; cfr. J. II p.441.)
     ath'; aññaṃ anusāseyya, na kilisseyya paṇḍito ti imāya Dhammapade gāthāya dhammaṃ desetvā "na bhikkhave Upanando idān'; eva pubbe p'; esa mahālobho va, na ca idān'; eva imesaṃ santakaṃ vilumpati pubbe pi vilumpi yevā" 'ti vatvā atītam āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto nadītīre rukkhadevatā ahosi. Tadā eko sigālo Māyāvī nāma bhariyaṃ gahetvā nadītīre ekasmiṃ ṭhāne vasi. Ath'; ekadivasaṃ sigālaṃ sigālī evam āha: "dohaḷo me sāmi uppanno, allarohitamacchaṃ khādituṃ icchāmīti".
Sigālo "appossukkā hohi, āharissāmi te" ti nadītīre caranto valliyā pāde palibuddhitvā anutīram eva agamāsi. Tasmiṃ khaṇe Gambhīracārī ca Anutīracārī cā 'ti dve uddā macche pariyesantā tīre aṭṭhaṃsu. Tesu Gambhīracārī mahantaṃ rohitamacchaṃ disvā vegena udakaṃ pavisitvā taṃ naṅguṭṭhe gaṇhi. Balavā maccho parikaḍḍhanto pāyāsi. So "mahāmaccho ubhinnam pi no pahossati, ehi me sahāyo hohīti" itarena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_VII,1.5(=400).1: Anutīracāri bhaddan te, sahāya-m-anudhāva maṃ,
                    mahā me gahito maccho, so maṃ harati vegasā ti. || Ja_VII:29 ||


     Tatthā sahāyamanudhāva man ti sahāya anudhāva maṃ, sandhivasena makāro vutto, idaṃ vuttaṃ hoti: yathāhaṃ iminā macchena na saṃhīrāmi evaṃ maṃ naṅguṭṭhakhaṇḍe gahetvā tvaṃ anudhāvā 'ti.


[page 334]
334 VII. Sattanipāta. 1. Kukkuvagga. (41.)
     Taṃ sutvā itaro dutiyaṃ gātham āha:

  Ja_VII,1.5(=400).2: Gambhīracāri bhaddan te, daḷhaṃ gaṇhāhi thāmasā,
                    ahan taṃ uddharissāmi supaṇṇo uragam-m-ivā 'ti. || Ja_VII:30 ||


     Tattha thāmasā ti thāmena, uddharissāmīti nīharissāmi, supaṇṇo uragammivā ti garuḷo sappaṃ viya.
     Atha dve pi te ekato hutvā rohitamacchaṃ nīharitvā thale ṭhapetvā māretvā "bhājehīti" kalahaṃ katvā bhājetuṃ asakkontā ṭhapetvā nisīdiṃsu. Tasmiṃ khaṇe sigālo taṃ ṭhānaṃ anuppatto. Te taṃ disvā ubho pi paccuggamanaṃ katvā "ayaṃ samma dabbhapuppha maccho amhehi ekato hutvā gahito, taṃ no bhājetuṃ asakkontānaṃ vivādo uppanno, samabhāgaṃ no bhājetvā dehīti" tatiyaṃ gātham āhaṃsu:

  Ja_VII,1.5(=400).3: Vivādo no samuppanno, dabbhapuppha suṇohi me,
                    samehi medhakaṃ samma, vivādo vūpasammatan ti. || Ja_VII:31 ||


     Tattha dabbhapapphā 'ti dabbhapupphasamānavaṇṇatāya taṃ ālapati, medhakan ti kalahaṃ.
     Tesaṃ vacanaṃ sutvā sigālo attano balaṃ dīpento

  Ja_VII,1.5(=400).4: Dhammaṭṭho 'haṃ pure āsiṃ, bahu atthaṃ me tīritaṃ,
                    samemi medhakaṃ sammā, vivādo vūpasammatan ti || Ja_VII:32 ||


imaṃ gāthaṃ vatvā bhājento

  Ja_VII,1.5(=400).5: Anutīrācārī naṅguṭṭhaṃ, sīsaṃ Gambhīracārino,
                    athāyaṃ majjhimo khaṇḍo dhammaṭṭhassa bhavissatīti || Ja_VII:33 ||


imaṃ gātham āha.
     Tattha paṭhamagāthāya ayam attho: ahaṃ pubbe rājūnaṃ vinicchayāmacco āsiṃ, tena mayā vinicchaye nisīditvā bahum atthaṃ tīritaṃ, tesaṃ tesaṃ brāhmaṇagahapatikānaṃ bahū atthā tīritā, vinicchinitvā sv-āhaṃ tumhādisānaṃ samajātikānaṃ catuppadānaṃ atthaṃ tīretuṃ kiṃ na sakkhissāmi, ahaṃ vo samemi medhakaṃ, sammā maṃ nissāya tumhākaṃ vivādo vūpasammatū ti,


[page 335]
5. Dabbhapupphajātaka. (400.) 335
[... content straddling page break has been moved to the page above ...] evañ ca pana vatvā macchaṃ tayo koṭṭhāse katvā: Anutīracāri tvaṃ naṅguṭṭhaṃ gaṇha, sīsaṃ Gambhīracārino hotu, athāyaṃ majjhimo khaṇḍo ti api ca ayaṃ majjhimo koṭṭhāso, athavā: accā ti aticca, ime dve koṭṭhāse atikkamitvā ṭhito ayaṃ majjhimo khaṇḍo dhammaṭṭhassa vinicchayasāmikassa mayhaṃ bhavissatīti.
     Evaṃ taṃ macchaṃ vibhajitvā "tumhe kalahaṃ akatvā naṅguṭṭhañ ca sīsañ ca khādathā" 'ti vatvā majjhimakhaṇḍaṃ mukhena ḍasitvā tesaṃ passantānaṃ ñeva pāyāsi. Te sahassaṃ parājitā viya dummukhā nisīditvā chaṭṭhaṃ gātham āhaṃsu:

  Ja_VII,1.5(=400).6: Ciram pi bhakkho abhavissa sace na vivademase,
                    asīsakaṃ anaṅguṭṭhaṃ sigālo harati rohitan ti. || Ja_VII:34 ||


     Tattha cirampīti dve vā tayo vā divase sandhāya vuttaṃ.
     Sigālo pi "ajja bhariyaṃ rohitamacchaṃ khādāpessāmīti" tuṭṭhacitto tassā santikaṃ agamāsi. Sā taṃ āgacchantaṃ disvā abhinandamānā

  Ja_VII,1.5(=400).7: Yathāpi rājā nandeyya rajjaṃ laddhāna khattiyo
                    ev'; āham ajja nandāmi disvā puṇṇamukhaṃ patin ti || Ja_VII:35 ||


imaṃ gāthaṃ vatvā adhigamūpāyaṃ pucchantī

  Ja_VII,1.5(=400).8: Kathan nu thalajo santo udake macchaṃ parāmasi,
                    puṭṭho me samma akkhāhi kathaṃ adhigataṃ tayā ti || Ja_VII:36 ||


imaṃ gātham āha.
     Tattha kathannū 'ti khāda bhadde ti macchakhaṇḍe purato ṭhapite kathan nu tvaṃ thalajo samāno udake macchaṃ gaṇhīti pucchati.
     Sigālo tassā adhigamūpāyaṃ ācikkhanto anantaraṃ gātham āha:

  Ja_VII,1.5(=400).9: Vivādena kisā honti, vivādena dhanakkhayā,
                    jīnā uddā vivādena, bhuñja Māyāvi rohitan ti. || Ja_VII:37 ||



[page 336]
336 VII. Sattanipāta. 1. Kukkuvagga. (41.)
     Tattha vivādena kisā hontīti bhadde ime sattā vivādaṃ karontā vivādaṃ nissāya kisā appamaṃsalohitā honti, vivādena dhanakkhayā ti hiraññasuvaṇṇādīnaṃ dhanānaṃ khayāpi vivāden'; eva honti, dvīsu vivadantesu eko parājito parājitattā dhanakkhayaṃ pāpuṇāti itaro jayabhāgadānena, jīnā uddā ti dve pi vivāden'; eva imaṃ macchaṃ jīnā, tasmā tvaṃ mayā ābhatassa uppattiṃ mā sodhesi, kevalaṃ imaṃ bhuñja Māyāvi rohitan ti.
     Itarā abhisambuddhagāthā:

  Ja_VII,1.5(=400).10: Evam evaṃ manussesu vivādo yattha jāyati
                    dhammaṭṭhaṃ paṭi dhāvanti, so hi nesaṃ vināyako,
                    dhanāpi tattha jīyanti rājakoso ca vaḍḍhatīti. || Ja_VII:38 ||


     Ettha evamevan ti bhikkhave yathā ete uddā jīnā evam evaṃ manussesu pi yasmiṃ ṭhāne vivādo jāyati tattha te manussā dhammaṭṭhaṃ paṭidhāvanti vinicchayasāmikaṃ upasaṃkamanti, kiṃkāraṇā: so hi nesaṃ vināyako, tesaṃ vivādāpannānaṃ vivādavūpasamako ti attho, dhanāpi tatthā 'ti tattha te vivādāpannā dhanato pi jīyanti attano santakā parihāyanti daṇḍena c'; eva jayabhāgagahaṇena ca rājakoso ca vaḍḍhatīti.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā sigālo Upanando ahosi, uddā dve mahallakā, tassa kāraṇassa paccakkhakārikā rukkhadevatā aham evā" 'ti. Dabbhapupphajātakaṃ.

                      6. Dasaṇṇakajātaka.
     Dasaṇṇakaṃ tikhiṇadhāran ti. Idam Satthā Jetavane viharanto purāṇadūtiyikapalobhanaṃ ārabbha kathesi. Taṃ hi bhikkhuṃ "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti "kena ukkaṇṭhāpito" ti "purāṇadūtiyikāyā" 'ti vutte "bhikkhu, ayaṃ itthi tuyhaṃ anatthakārikā, pubbe pi tvaṃ imaṃ nissāya cetasikarogena maranto paṇḍite nissāya jīvitaṃ alatthā" 'ti vatvā atītaṃ āhari:


[page 337]
6. Dasaṇṇakajātaka. (401.) 337
     Atīte Bārāṇasiyaṃ Maddavamahārāje rajjaṃ kārente Bodhisatto brāhmaṇakule nibbatti. Senakakumāro ti 'ssa nāmaṃ kariṃsu. So vayappatto Takkasilāyaṃ sabbasippāni uggahetvā Bārāṇasiṃ paccāgantvā Maddavarañño atthadhammānusāsako amacco ahosi, Senakapaṇḍito ti vutte sakalanagare cando viya suriyo viya paññāyi. Tadā rañño purohitaputto rājūpaṭṭhāṇaṃ āgato sabbālaṃkārapatimaṇḍitaṃ uttamarūpadharaṃ rañño aggamahesiṃ disvā paṭibaddhacitto hutvā gehaṃ gantvā nirāhāro nipajjitvā sahāyakehi puṭṭho tam atthaṃ ārocesi. Rājā "purohitaputto na dissati, kahaṃ nu kho" ti pucchitvā tam atthaṃ sutvā taṃ pakkosāpetvā "ahaṃ te imaṃ sattadivasāni dammi, sattāhaṃ ghare katvā aṭṭhame divase āneyyāsīti" āha. So "sādhū" ti sampaṭicchitvā taṃ gehaṃ netvā tāya saddhiṃ abhirami. Te aññamaññaṃ paṭibaddhacittā hutvā kiñci ajānāpetvā aggadvārena palāyitvā aññassa rañño vijitaṃ agamaṃsu. Koci gataṭṭhānaṃ na jānāti, nāvāya gatamaggo viya ahosi. Rājā nagare bheriñ carāpetvā nānappakārena vicinanto pi tassā gataṭṭhānaṃ na aññāsi. Ath'; assa taṃ nissāya balavasoko uppajji, hadayaṃ uṇhaṃ hutvā lohitaṃ pagghari, tato paṭṭhāy'; assa kucchito lohitaṃ nikkhami, vyādhi mahanto ahosi. Mahantāpi rājavejjā tikicchituṃ nāsakkhiṃsu. Bodhisatto "imassa rañño vyādhi n'; atthi, bhariyaṃ pana apassanto cetasikarogena puṭṭho, upāyena taṃ tikicchissāmīti" Āyurañ ca nāma Pukkusañ ca rañño paṇḍitāmacce āmantetvā "rañño deviyā adassanena cetasikarogaṃ ṭhapetvā añño rogo n'; atthi, bahūpakāro kho pan'; amhākaṃ, upāyena naṃ tikicchāma, rājaṅgaṇe samajjaṃ kāretvā asiṃ gilituṃ jānantena asiṃ gilāpema,


[page 338]
338 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] rājānaṃ sīhapañjare katvā samajjaṃ olokāpessāma, rājā asiṃ gilantaṃ disvā ‘atthi nu kho ito aññaṃ dukkarataran'; ti pañhaṃ pucchissati, taṃ samma Āyura tvaṃ ‘asukaṃ nāma dadāmīti vacanaṃ ito dukkarataran'; ti vyākareyyāsi, tato samma Pukkusa taṃ pucchissati, ath'; assa tvaṃ ‘mahārāja, dadāmīti vatvā adadato sā vācā aphalā hotīti, tathārūpiṃ vācaṃ na keci upajīvanti, na khādanti na pivanti, ye pana tassa vacanassānucchavikaṃ karonti yathāpaṭiññātam atthaṃ denti yeva idaṃ tato dukkarataran'; ti evaṃ vyākareyyāsi, itoparaṃ kattabbaṃ ahaṃ jānissāmīti" vatvā samajjaṃ kāresi. Atha te tayo paṇḍitā rañño santikaṃ gantvā "mahārāja, rājaṅgaṇe samajjo vattati, taṃ olokentānaṃ dukkham pi na dukkhaṃ hoti, ehi gacchāmā" 'ti rājānaṃ netvā sīhapañjaraṃ vivaritvā samajjaṃ olokāpesuṃ. Bahū janā attano attano jānanakasippaṃ dassesuṃ. Eko pana puriso tettiṃsaṅgulaṃ tikhiṇadhāraṃ asiratanaṃ gilati. Rājā taṃ disvā "ayaṃ puriso etaṃ asiṃ gilati, ‘atthi nu kho ito aññaṃ dukkarataran'; ti ime paṇḍite pucchissāmīti" cintetvā Āyuraṃ pucchanto paṭhamaṃ gātham āha:

  Ja_VII,1.6(=401).1: Dasaṇṇakaṃ tikhiṇadhāraṃ asiṃ sampanna pāyinaṃ
                    parisāyaṃ puriso gilati kiṃ dukkarataraṃ tato,
                    yad aññaṃ dukkaraṃ ṭhānaṃ tam me akkhāhi pucchito ti. || Ja_VII:39 ||


     Tattha dasaṇṇakan ti Dasaṇṇakaraṭṭhe uppannaṃ, sampannapāyinan ti sampannaṃ paralohitapānapāyiṃ, parisāyan ti parisamajjhe dhanalobhena ayaṃ puriso gilati, yadaññan ti ito asigilanato yaṃ aññaṃ dukkaraṃ taṃ kāraṇaṃ tvaṃ mayā pucchito kathehīti.


[page 339]
6. Dasaṇṇakajātaka. (401.) 339
     Atha so kathento dutiyaṃ gātham āha:

  Ja_VII,1.6(=401).2: Gileyya puriso lobhā asiṃ sampanna pāyinaṃ,
                    yo ca vajjā dadāmīti taṃ dukkarataram tato,
                    sabb'; aññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi Māgadhā 'ti. || Ja_VII:40 ||


     Tattha vajjā ti vadeyya, taṃ dukkarataran ti taṃ dadāmīti vacanaṃ tato asigilanato dukkarataraṃ, sabbaññan ti asukaṃ nāma tava dassāmīti vacanaṃ ṭhapetvā aññaṃ sabbam pi kāraṇaṃ sukaraṃ, Māgadhā 'ti rājānam gottenālapati
     Rañño Āyurapaṇḍitassa vacanaṃ sutvā "asigilanato kira ‘idaṃ nāma dammīti'; vacanaṃ dukkaraṃ, ahañ ca ‘purohitaputtassa deviṃ dammīti'; avacaṃ, atidukkaraṃ vata me katan" ti vīmaṃsantass'; eva hadaye soko thokaṃ tanuttaṃ gato. Tato "parassa idaṃ nāma demīti vacanato pan'; aññaṃ dukkarataraṃ atthi nu kho" ti cintetvā Pukkusapaṇḍitena saddhiṃ sallapanto tatiyaṃ gātham āha:

  Ja_VII,1.6(=401).3: Vyākāsi Āyuro pañhaṃ atthadhammassa kovido,
                    Pukkusaṃ dāni pucchāmi: kiṃ dukkarataraṃ tato,
                    yad aññaṃ dukkaraṃ ṭhānaṃ tam me akkhāhi pucchito ti. || Ja_VII:41 ||


     Tattha pañhaṃ atthan ti pañhassa atthaṃ vyākarīti vuttaṃ hoti, dhammassa kovido ti tadatthajotake ganthe kusalo, tato ti tato vacanato kiṃ dukkarataraṃ.
     Ath'; assa vyākaronto Pukkusapaṇḍito catutthaṃ gātham āha:

  Ja_VII,1.6(=401).4: Na vācam upajīvanti aphalaṃ giram udīritaṃ,
                    yo ca datvā avākayirā taṃ dukkarataraṃ tato,
                    sabb'; aññaṃ sukaraṃ ṭhānaṃ, evaṃ jānāhi Māgadhā 'ti. || Ja_VII:42 ||


     Tattha datvā ti asukaṃ nāma demīti paṭiññaṃ datvā, avākayirā ti taṃ paṭiññātam atthaṃ dadanto tasmiṃ lobhaṃ avākareyya chindeyya, taṃ bhaṇḍaṃ dadeyyā 'ti vuttaṃ hoti,


[page 340]
340 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] tato ti asigilanato ca asukaṃ nāma te demīti vacanato ca tad eva dukkarataraṃ.
     Rañño tam pi vacanaṃ sutvā "ahaṃ ‘purohitaputtassa deviṃ demīti'; paṭhamaṃ vatvā vācāanucchavikaṃ katvā adāsiṃ, dukkaraṃ vata me katan" ti parivitakkentassa soko tanukataro jāto. Ath'; assa etad ahosi: "Senakapaṇḍitato añño paṇḍitataro nāma n'; atthi, imaṃ pañhaṃ etaṃ pucchissāmīti" tato taṃ pucchanto pañcamaṃ gātham āha:

  Ja_VII,1.6(=401).5: Vyākāsi Pukkuso pañhaṃ atthadhammassa kovido,
                    Senakaṃ dāni pucchāmi: kiṃ dukkarataraṃ tato,
                    yad aññaṃ dukkaraṃ ṭhānam tam me akkhāhi pucchito ti. || Ja_VII:43 ||


     Ath'; assa vyākaronto Senako chaṭṭhaṃ gāthamā ha:

  Ja_VII,1.6(=401).6: Dadeyya puriso dānaṃ appaṃ vā yadivā bahuṃ,
                    yo ca datvā nānutape taṃ dukkarataraṃ tato,
                    sabb'; aññam sukaraṃ ṭhānaṃ, evaṃ jānāhi Māgadhā 'ti. || Ja_VII:44 ||


     Tattha nānutape ti attano atikkantaṃ atimanāpaṃ piyabhaṇḍaṃ parassa datvā kimatthaṃ mayā idaṃ dinnan ti evaṃ taṃ piyabhaṇḍaṃ ārabbha yo pacchā nānutappati na socati taṃ asigilanato ca asukaṃ nāma demīti vacanato ca tassa dānato ca dukkarataraṃ. Iti Mahāsatto rājānaṃ saññapento kathesi. Dānaṃ hi datvā aparacetanā va dussandhāriyā, tassā sandhāraṇadukkaratā Vessantarajātakena dīpitā ti, vuttaṃ h'; etaṃ:
Ādu cāpaṃ gahetvāna khaggaṃ bandhitva vāmato
ānayāmi sake putte, puttānaṃ hi vadho dukho.
Addhā hi me taṃ dukkharūpaṃ yaṃ kumārā vihaññare,
satañ ca dhammam aññāya ko datvā anutapissatiti.
     Rājā Bodhisattassa vacanaṃ sutvā sallakkhesi: "ahaṃ attano manen'; eva purohitaputtassa deviṃ datvā sakamanaṃ sandhāretuṃ na sakkomi,


[page 341]
7. Sattubhastajātaka. (402.) 341
[... content straddling page break has been moved to the page above ...] socāmi kilamāmi, na me idaṃ anucchavikaṃ, sace mayi sasnehā bhaveyya idaṃ issariyaṃ chaḍḍetvā na palāyeyya, mayi pana sinehaṃ akatvā palātāya kiṃ tāya mayhan" ti. Tass'; evaṃ cintentassa padumapatte udabindu viya sabbo soko vivaṭṭitvā gato. Taṃ khaṇaṃ ñev'; assa kucchi parisaṇṭhāsi. Nīrogo sukhito hutvā Bodhisattassa thutiṃ karonto osānagātham āha:

  Ja_VII,1.6(=401).7: Vyākāsi Āyuro pañhaṃ atha Pukkusa-poriso,
                    sabbe pañhe atihoti yathā bhāsati Senako ti. || Ja_VII:45 ||


     Tattha yathā bhāsatīti yathā paṇḍito bhāsati tath'; ev'; etaṃ: dānaṃ nāma datvā n'; eva anutapitabban ti.
     Imaṃ pan'; assa thutiṃ katvā tuṭṭho bahuṃ dhanam adāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā rājamahesī purāṇadūtiyikā ahosi, rājā ukkaṇṭhitabhikkhu, Āyura-paṇḍito Moggallāno, Pukkusa-paṇḍito Sāriputto, Senakapaṇḍito aham evā" 'ti. Dasaṇṇakajātakaṃ.
                      7. Sattubhastajātaka.
     Vibbhantacitto ti. Idaṃ Satthā Jetavane viharanto paññāpāramiṃ ārabbha kathesi. Paccuppannavatthuṃ Ummaggajātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Janako nāma rājā rajjaṃ kāresi.
Tada Bodhisatto brāhmaṇakule nibbatti, Senakakumāro ti 'ssa nāmaṃ kariṃsu. So vayappatto Takkasilāya sabbasippāni uggaṇhitvā Bārāṇasiṃ paccāgantvā rājānaṃ passi.
Rājā taṃ amaccaṭṭhāne ṭhapesi mahantañ c'; assa yasaṃ anuppadāsi.


[page 342]
342 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] So rañño atthañ ca dhammañ ca anusāsi. Madhurakatho dhammakathiko hutvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā dāne uposathakamme dasakusalakammapathesū 'ti imāya kalyāṇapaṭipadāya patiṭṭhāpesi. Sakalaraṭṭhe Buddhānaṃ uppannakālo viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe sannipatitvā va dhammasabhaṃ sajjenti. Mahāsatto sajjitadhammasabhāya sarabhapallaṃkamajjhagato Buddhalīḷhāya dhammam deseti, Buddhānaṃ dhammakathāsadisā c'; assa kathā hoti. Ath'; aññataro mahallakabrāhmaṇo dhanabhikkhaṃ caritvā kahāpaṇasahassaṃ labhitvā ekasmiṃ brāhmaṇakule nikkhipitvā "puna bhikkhaṃ carissāmīti" gato. Tassa gatakāle taṃ kulaṃ kahāpaṇe valañjesi. So āgantvā kahāpaṇe āharāpesi. Brāhmaṇo kahāpaṇe dātuṃ asakkonto attano dhītaraṃ tassā pādaparicārikaṃ katvā adāsi. Brāhmaṇo taṃ gahetvā Bārāṇasito avidūre brāhmaṇagāme vāsaṃ kappesi. Ath'; assa bhariyā daharatāya kāmesu atittā aññena taruṇabrāhmaṇena saddhiṃ micchācāraṃ cari.
Soḷasa hi atappiyavatthūni nāma, katamāni soḷasa: sāgaro sabbasavantīhi na tappati, aggi upādānena na tappati, rājā raṭṭhena na tappati, bālo pāpehi na tappati, itthi methunadhammena alaṃkārena vijāyanenā 'ti imehi tīhi na tappati, brāhmaṇo mantehi na tappati, jhāyī vihārasampattiyā na tappati, sekho apacayena na tappati, appiccho dhūtaguṇena na tappati, āraddhaviriyo viriyārambhena na tappati, kathiko sākacchāya na tappati, visārado parisāya na tappati, saddho saṃghupaṭṭhānena na tappati, dāyako pariccāgena na tappati, paṇḍito dhammasavanena na tappati, catasso parisā Tathāgatadassanena na tappanti. Sāpi brāhmaṇī methunadhamme atittā taṃ brāhmaṇaṃ nīharitvā vissatthā pāpakammaṃ kattukāmā hutvā ekadivasaṃ dummanā nipajjitvā


[page 343]
7. Sattubhastajātaka. (402.) 343
[... content straddling page break has been moved to the page above ...] "kiṃ bhotīti" vuttā "brāhmaṇa, ahaṃ tava gehe kammaṃ kātuṃ na sakkomi, dāsiṃ ānehīti". "Bhoti dhanaṃ me n'; atthi, kiṃ datvā ānemīti". "Bhikkhaṃ caritvā dhanaṃ pariyesitvā ānehīti". "Tena hi bhoti pātheyyaṃ me sajjehīti". Sā tassa baddhasattuabaddhasattūnaṃ cammapasibbakaṃ pūretvā adāsi.
Brāhmaṇo gāmanigamarājadhānīsu caranto sattakahāpaṇasatāni labhitvā "alaṃ me ettakaṃ dhanaṃ dāsidāsamūlāyā" 'ti nivattitvā attano gāmaṃ āgacchanto ekasmiṃ udakaphāsukaṭṭhāne pasibbakaṃ muñcitvā sattuṃ khāditvā pasibbakamukhaṃ abandhitvā va pānīyaṃ pivituṃ otiṇṇo. Ath'; ekasmiṃ rukkhasusire eko kaṇhasappo sattugandhaṃ ghāyitvā pasibbakaṃ pavisitvā bhogaṃ ābhuñjitvā sattuṃ khādanto nipajji. Brāhmaṇo āgantvā abbhantaraṃ anoloketvā pasibbakaṃ bandhitvā aṃse katvā pāyāsi. Atha naṃ antarāmagge ekasmiṃ rukkhe nibbattadevatā khandhavivare ṭhatvā "brāhmaṇa, sace antarāmagge vasissasi sayaṃ marissasi, sace ajja gharaṃ gamissasi bhariyā te marissatīti" vatvā antaradhāyi. So olokento devataṃ adisvā bhīto maraṇabhayatajjito rodanto paridevanto Bārāṇasinagaradvāraṃ sampāpuṇi. Tadā ca pana pannarasuposatho hoti, alaṃkatadhammāsane nisīditvā Bodhisattassa dhammakathādivaso, mahājano gandhapupphādihattho vaggavaggo hutvā dhammakathaṃ sotuṃ gacchati. Brāhmaṇo disvā "kahaṃ gacchathā" 'ti pucchitvā "brāhmaṇa, ajja Senakapaṇḍito madhurena sarena Buddhalīḷhāya dhammaṃ deseti, tvaṃ na jānāsīti" vutte cintesi: "paṇḍito kira dhammakathiko ahañ c'; amhi maraṇabhayatajjito, paṇḍitāpi kho pana mahantam pi sokaṃ harituṃ sakkonti,


[page 344]
344 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] mayāpi tattha gantvā dhammaṃ sotuṃ vaṭṭatīti" so tehi saddhiṃ tattha gantvā Mahāsattaṃ parivāretvā nisinnāya sarājikāya parisāya pariyante sattupasibbakena khandhagatena dhammāsanato avidūre maraṇabhayabhīto aṭṭhāsi. Mahāsatto Ākāsagaṅgaṃ otārento viya amatavassaṃ vassanto viya dhammaṃ desesi. Mahājano sañjātasomanasso sādhukāraṃ datvā dhammaṃ assosi. Paṇḍitā ca nāma disācakkhukā honti. Tasmiṃ khaṇe Mahāsatto pasannapañcappasādāni akkhīni ummīletvā samantato parisaṃ olokento taṃ brāhmaṇaṃ disvā cintesi: "ayaṃ ettikā parisā somanassajātā sādhukāraṃ datvā dhammaṃ suṇāti, ayaṃ pan'; eko brāhmaṇo domanassappatto rodati, etass'; abbhantare assujananasamatthena sokena bhavitabbaṃ, tam assa ambilena paharitvā tambamalaṃ viya padumapalāsato udabindu viya vinivaṭṭetvā etth'; eva naṃ nissokaṃ tuṭṭhamānasaṃ katvā dhammaṃ desessāmīti" so taṃ āmantetvā "brāhmaṇa, Senakapaṇḍito nāmāhaṃ, idān'; eva taṃ nissokaṃ karissāmi, vissattho kathehīti" tena saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_VII,1.7(=402).1: Vibbhantacitto kupitindriyo si,
                    nettehi te vārigaṇā savanti,
                    kin te naṭṭhaṃ kiṃ pana patthayāno
                    idhāgamā brahme tad iṃgha brūhīti. || Ja_VII:46 ||


     Tattha kupitindriyo sīti cakkhundriyam eva sandhāya ghaṭṭitindriyo sīti āha, vārigaṇā ti assubindūni, iṃghā 'ti codanatthe nipāto, taṃ hi Mahāsatto codento evamāha: brāhmaṇa, sattā nāma dvīhi kāraṇehi socanti paridevanti sattasaṃkhāresu kismicid eva piyajātike naṭṭhe vā kiñcid eva piyajātikaṃ patthetvā alabhantā vā, tattha kiṃ te naṭṭhaṃ kiṃ vā pana patthayanto tvaṃ idhāgato, idaṃ me khippaṃ brūhīti.


[page 345]
7. Sattubhastajātaka. (402.) 345
     Ath'; assa attano sokakāraṇaṃ kathento brāhmaṇo dutiyaṃ gātham āha:

  Ja_VII,1.7(=402).2: Mīyetha bhariyā vajato mam'; ajja,
                    agacchato maraṇaṃ āha yakkho,
                    etena dukkhena pavedhito 'smi,
                    akkhāhi me Senaka etam atthan ti. || Ja_VII:47 ||


     Tattha vajato ti gehaṃ gacchantassa, agacchato ti agacchantassa, yakkho ti antarāmagge ekā rukkhadevatā, evaṃ āhā 'ti vadati, sā kira devatā pasibbake te brāhmaṇa kaṇhasappo ti anācikkhantī Bodhisattassa ñāṇānubhāvappakāsanatthaṃ nācikkhi, etena dukkhenā 'ti gacchato bhariyāya maraṇadukkhena agacchato attano maraṇadukkhena, ten'; asmi pavedhito ghaṭṭito kampito, etamatthan ti etaṃ kāranaṃ, yena me kāraṇena gacchato bhariyāya maraṇaṃ agacchato attano maraṇaṃ hoti etaṃ me kāraṇaṃ ācikkhāhīti attho.
     Mahāsatto brāhmaṇassa vacanaṃ sutvā samuddamatthake jālaṃ khipanto viya ñāṇajālaṃ pattharitvā "imesaṃ sattānaṃ bahūni maraṇakāraṇāni: samudde nimuggāpi maranti, tattha vāḷamacchehi gahitāpi, Gaṅgāya patitāpi suṃsumārehi gahitāpi, rukkhato patitāpi kaṇṭakena viddhāpi, nānappakārehi āvudhehi pāhaṭāpi, visaṃ khāditvāpi ubbandhitvāpi papāte patitvāpi atisītādīhi vā nānappakārehi vā rogehi upaddutāpi maranti yeva, evaṃ bahūsu maraṇakāraṇesu katarena nu kho kāraṇena ajj'; esa brāhmaṇo antarāmagge vasanto sayaṃ marissati geham assa vajato bhariyā marissatīti" cintesi, cintento eva ca brāhmaṇassa khandhe pasibbakaṃ disvā "imasmiṃ pasibbake ekena sappena paviṭṭhena bhavitabbaṃ, pavisanto ca pana so imasmiṃ brāhmaṇe pātarāsasamaye sattuṃ khāditvā pasibbakamukhaṃ abandhitvā va pānīyaṃ pātuṃ gate sattugandhena paviṭṭho bhavissati, brāhmaṇo pi pānīyaṃ pivitvā āgato sappassa paviṭṭhabhāvaṃ ajānitvā va pasibbakaṃ bandhitvā ādāya pakkanto bhavissati,


[page 346]
346 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] sv-āyaṃ antarāmagge vasanto sāyaṃ vasanaṭṭhāne ‘sattuṃ khādissāmīti'; pasibbakaṃ muñcitvā hatthaṃ pavesessati, atha naṃ sappo hatthe ḍasitvā jīvitakkhayaṃ pāpessati, idam assa antarāmagge vasantassa maraṇakāraṇaṃ, sace pana gehaṃ gaccheyya pasibbako bhariyāya hatthagato bhavissati, sā ‘antobhaṇḍaṃ olokessāmīti'; pasibbakaṃ muñcitvā hatthaṃ pavesessati, atha naṃ sappo ḍasitvā jīvitakkhayaṃ pāpessati, idam assa ajja gehaṃ gatassa bhariyāya maraṇakāraṇan" ti upāyakosallañāṇen'; eva aññāsi. Ath'; assa etad ahosi: "iminā sappena kaṇhasappena sūrena nibbhayena bhavitabbaṃ, ayaṃ hi brāhmaṇassa mahāphāsukaṃ paharante pi pasibbake attano calanaṃ vā phandanaṃ vā na dasseti, evarūpāya parisāya majjhe pi attano atthibhāvaṃ na dasseti, tasmā iminā kaṇhasappena sūrena nibbhayena bhavitabban" ti idam pi so upāyakosallañaṇen'; eva dibbacakkhunā passanto viya aññāsi. Evaṃ sarājikāya parisāya majjhe sappaṃ pasibbakaṃ pavisantaṃ disvā ṭhitapuriso viya Mahāsatto upāyakosallañāṇen'; eva paricchinditvā brāhmaṇassa pañhaṃ kathento tatiyaṃ gātham āha:

  Ja_VII,1.7(=402).3: Bahūni ṭhānāni vicintayitvā
                    yam ettha vakkhāmi tad eva saccaṃ,
                    maññāmi te brāhmaṇa sattubhastaṃ
                    ajānato kaṇhasappo paviṭṭho ti. || Ja_VII:48 ||


     Tattha bahūni ṭhānānīti bahūni kāraṇani, vicintayitvā ti paṭivijjhitvā cintāvasena pavattapaṭivedho viya hutvā, yamettha vakkhāmīti yaṃ te ahaṃ etesu kāraṇesu ekaṃ kāraṇam vakkhāmi, tadeva saccan ti tad ev'; atthaṃ dibbacakkhunā disvā kathitasadisaṃ bhavissatīti dīpeti, maññāmīti sallakkhemi, sattubhastan ti sattupasibbakaṃ, ajānato ti ajānantass'; eva eko kaṇhasappo paviṭṭho ti maññāmīti.


[page 347]
7. Sattubhastajātaka. (402.) 347
     Evañ ca pana vatvā "atthi te brāhmaṇa etasmiṃ pasibbake sattū" 'ti pucchi. "Atthi paṇḍitā" 'ti. "Ajja pātarāsavelāya sattuṃ khādīti". "Āma paṇḍitā" 'ti., Kattha nisīditvā" 'ti. "Araññe rukkhamūlasmin" ti. "Sattuṃ khāditvā pānīyaṃ pātuṃ gacchanto pasibbakamukhaṃ bandhi na bandhīti". "Na bandhiṃ paṇḍitā" 'ti. "Pānīyaṃ pivitvā āgato pasibbakaṃ oloketvā bandhīti". "Anoloketvā bandhiṃ paṇḍitā" 'ti. "Brāhmaṇa tava pānīyaṃ pātuṃ gatakāle ajānantass'; eva te sattugandhena pasibbakaṃ sappo paviṭṭho ti maññāmi, etam etth'; atthaṃ, tasmā pasibbakaṃ otāretvā parisamajjhe ṭhapetvā mukhaṃ mocetvā paṭikkamma ṭhito ekaṃ daṇḍaṃ gahetvā pasibbakaṃ tāva pahara, tato patthaṭaphaṇaṃ susū ti katvā nikkhamantaṃ kaṇhasappaṃ disvā nikkaṃkho bhavissasīti" catutthaṃ gātham āha:

  Ja_VII,1.7(=402).4: Ādāya daṇḍaṃ parisumbha bhastaṃ,
                    pass'; eḷamūgaṃ uragaṃ dijivhaṃ,
                    chind'; ajja kaṃkhaṃ vicikicchitāni,
                    bhujaṅgamaṃ passa, pamuñca bhastan ti. || Ja_VII:49 ||


     Tattha parisumbhā 'ti pahara, passeḷamūgan ti eḷapaggharantena mukhena eḷamūgaṃ pasibbakato nikkhamantaṃ dijivhaṃ uragaṃ passa, chindajja kaṃkhaṃ vicikicchitānīti atthi nu kho me pasibbake sappo udāhu n'; atthīti kaṃkham eva punappana uppajjamānāni vicikicchitāni ca ajja chinda, mayhaṃ saddaha, avitathaṃ hi me veyyākaraṇaṃ, idān'; eva nikkhamantaṃ bhujaṅgamaṃ passa, pamuñca bhastan ti.
     Brāhmaṇo Mahāsattassa kathaṃ sutvā saṃviggo bhayappatto tathā akāsi. Sappo pi bhoge daṇḍena pahaṭe pasibbakamukhā nikkhamitvā mahājanaṃ olokento aṭṭhāsi.


[page 348]
348 VII. Sattanipāta. 1. Kukkuvagga. (41.)
     Tam atthaṃ pakāsento Satthā pañcamaṃ gātham āha:

  Ja_VII,1.7(=402).5: Saṃviggarūpo parisāya majjhe
                    so brāhmaṇo sattubhastaṃ pamuñci,
                    atha nikkhami urago uggatejo
                    āsīviso sappo phaṇaṃ karitvā ti. || Ja_VII:50 ||


     Sappassa phaṇaṃ katvā nikkhamanakāle Mahāsattassa sabbaññuBuddhasseva vyākaraṇaṃ ahosi. Mahājano celukkhepasahassāni pavattesi, aṅgulipoṭhasahassāni paribbhamiṃsu, ghanameghavassaṃ viya sattaratanavassaṃ vassi, sādhukārasatasahassāni pavattiṃsu, mahāpaṭhavibhijjanasaddo viya ahosi. Idaṃ pana Buddhalīḷhāya evarūpassa pañhassa kathanaṃ nāma n'; eva jātiyā balaṃ na gottakulapadesayasadhanānaṃ balaṃ, kassa pan'; etaṃ balan ti, paññāya, paññavā hi puriso vipassanaṃ vaḍḍhetvā ariyamaggadvāraṃ vivaritvā amatamahānibbānaṃ pavisati, sāvakapāramim pi paccekabodhim pi sammāsambodhim pi paṭivijjhati, amatamahānibbānasampāpakesu hi dhammesu paññā va seṭṭhā, avasesā tassā parivārā honti, ten'; etaṃ vuttaṃ:
          Paññā hi seṭṭhā kusalā vadanti
          nakkhattarājā-r-iva tārakānaṃ,
          sīlaṃ siriñ cāpi satañ ca dhammaṃ
          anvāyikā paññavato bhavantīti.
     Evaṃ kathite ca pana Mahāsattena pañhe eko ahiguṇḍiko sappassa mukhabandhanaṃ katvā sappaṃ gahetvā araññe vissajjesi. Brāhmaṇo rājānaṃ upasaṃkamitvā jayāpetvā añjaliṃ paggayha rañño thutiṃ karonto upaḍḍhaṃ gātham āha:

  Ja_VII,1.7(=402).6: Suladdhalābhā Janakassa rañño
                    yo passatī Senakaṃ sādhupaññan ti. || Ja_VII:51 ||


     Tass attho: sādhupaññan ti uttamapaññaṃ Senaka-paṇḍitaṃ, akkhīni ummīletvā icchiticchitakkhaṇe viya cakkhūhi passituṃ labbati, tassa rañño Janakassa ete icchiticchitakkhaṇe dassanalābhā suladdhalābhā vata etena, laddhesu sabbalābhesu ete va lābhā suladdhā nāmā 'ti.


[page 349]
7. Sattubhastajātaka. (402.) 349
     Rañño thutiṃ katvā pana pasibbakato sattakahāpaṇasatāni gahetvā Mahāsattassa thutiṃ katvā tuṭṭhidāyaṃ dātukāmo diyaḍḍhagātham āha:
          Vivattacchaddā nu si sabbadassī,
          ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ,

  Ja_VII,1.7(=402).7: imāni me sattasatāni atthi,
                    gaṇhāhi sabbāni dadāmi tuyhaṃ.
                    Tayā hi me jīvitaṃ ajja laddhaṃ,
                    atho pi bhariyāya-m-akāsi sotthin ti. || Ja_VII:52 ||


     Tattha vivattacchaddā nu si sabbadassīti kiṃ nu kho tvaṃ sabbesu dhammākāresu vivattacchadano vivaṭaneyyadhammo sabbaññū Buddho ti thutivasena pucchati, ñāṇaṃ nu te brāhmaṇa bhiṃsarūpan ti udāhu asabbaññussāpi sace tava ñāṇaṃ bhiṃsarūpaṃ sabbaññutañāṇaṃ viya balavan ti, tayā hi me ti tayā hi dinnattā ajja mayā jīvitaṃ laddhaṃ, atho pi bhariyāyamakāsi sotthin ti atho pi me bhariyāya tvam eva sotthiṃ akāsi; iti so vatvā sace pi satasahassaṃ bhaveyya dadeyyam evāhaṃ ettakam eva dhanaṃ imāni sattasatāni gaṇhā 'ti punappuna Bodhisattaṃ yāci.
     Taṃ sutvā Bodhisatto aṭṭhamaṃ gātham āha:

  Ja_VII,1.7(=402).8: Na paṇḍitā vedanam ādiyanti
                    citrāhi gāthāhi subhāsitāhi,
                    ito pi te brahme dadantu vittaṃ,
                    ādāya tvaṃ gaccha sakaṃ niketan ti. || Ja_VII:53 ||


     Tattha vedanan ti vetanaṃ, ayam eva vā pāṭho, ito pi te brahme ti brāhmaṇa mama pādamūlato pi tuyhaṃ dhanaṃ dadantu, ādāya tvaṃ gacchā 'ti ito aññāni tīṇi satāni gahetvā sahassabhaṇḍikaṃ ādāya sakanivesanaṃ gaccha.
     Evañ ca pana vatvā Mahasātto brāhmaṇassa sahassaṃ pūrāpento kahāpaṇe dāpetvā "brāhmaṇa kena tvaṃ dhanabhikkhāya pesito" ti pucchi. "Bhariyāya paṇḍitā" 'ti.


[page 350]
350 VII. Sattanipāta. 1. Kukkuvagga. (41.)
"Bhariyā te mahallikā daharā" ti. "Daharā paṇḍitā" 'ti.
"Tena hi sā aññena saddhiṃ anācāraṃ karontī ‘nibbhayā hutvā karissāmīti'; taṃ pesesi, sace ime kahāpaṇe gharaṃ nessasi sā te dukkhena laddhakahāpaṇe attano jārassa dassati, tasmā tvaṃ ujukam eva gehaṃ agantvā bahigāme rukkhamūle vā katthaci vā kahāpaṇe ṭhapetvā paviseyyāsīti" vatvā taṃ uyyojesi. So gāmasamīpaṃ gantvā ekasmiṃ rukkhamūle kahāpaṇe ṭhapetvā sāyaṃ gehaṃ agamāsi. Bhariyā pi 'ssa tasmiṃ khaṇe jārena saddhiṃ nisinnā hoti. Brāhmaṇo dvāre ṭhatvā "bhotīti" āha. Sā tassa saddaṃ sallakkhetvā dīpaṃ nibbāpetvā dvāraṃ vivaritvā brāhmaṇe antopaviṭṭhe itaraṃ nīharitvā dvāramūle ṭhapetvā gehaṃ pavisitvā pasibbake kiñci adisvā "brāhmaṇa kin te bhikkhaṃ caritvā laddhan" ti pucchi. "Sahassaṃ me laddhan" ti. "Kahaṃ pana tan" ti.
"Asukaṭṭhāne nāma ṭhapitaṃ, pāto va āharissāma, mā cintayīti". Sā gantvā jārassa ācikkhi. So nikkhamitvā attano ṭhapitaṃ viya gaṇhi. Brāhmaṇo punadivase gantvā kahāpaṇe apassanto Bodhisattassa santikaṃ gantvā "kiṃ brāhmaṇā" 'ti vutte "kahāpaṇe na passāmi paṇḍitā" ti āha. "Bhariyā pana te ācikkhitā" ti. "Āma paṇḍitā" 'ti. Tāya jārassa ācikkhitabhāvaṃ ñatvā "atthi pana te brāhmaṇa bhariyākulūpakabrāhmaṇo" ti pucchi. "Atthi paṇḍitā" 'ti. "Tuyham pi atthīti". "Āma paṇḍitā" 'ti. Ath'; assa Mahāsatto sattannaṃ divasānaṃ paribbayaṃ dāpetvā "gaccha, paṭhamaṃ divasaṃ tvaṃ satta bhariyā te sattā ti cuddasa brāhmaṇe nimantetvā bhojetha, punadivasato paṭṭhāya ekekaṃ hāpetvā sattame divase tvaṃ ekaṃ bhariyā te ekan ti dve brāhmaṇe nimantetvā bhariyāya te sattadivase nimantitabrāhmaṇassa nibaddhaṃ āgamanabhāvaṃ ñatvā mayhaṃ ārocehīti" āha.


[page 351]
8. Aṭṭhisenajātaka. (403.) 351
[... content straddling page break has been moved to the page above ...] Brāhmaṇo tathā katvā "sallakkhito me paṇḍita nibaddhaṃ bhuñjanakabrāhmaṇo" ti Mahāsattassārocesi.
Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ ānāpetvā "asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ gahitan" ti pucchi. "Na gaṇhāmi paṇḍitā" 'ti. "Tvaṃ mama Senakapaṇḍitabhāvaṃ na jānāsi, āharāpessāmi taṃ kahāpaṇan" ti. So bhīto "gahitā me" ti sampaṭicchi. "Kin te katā" ti. "Tath'; eva paṇḍita ṭhapitā" ti. Bodhisatto brāhmaṇaṃ pucchi: "brāhmaṇa, kin te sā yeva bhariyā hotu udāhu aññaṃ gaṇhissasīti". "Sā yeva me hotu paṇḍitā" 'ti. Bodhisatto manusse pesetvā brāhmaṇakahāpaṇe ca brāhmaṇiñ ca ānāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇiyāpi āṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attano yeva santike vasāpesi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu) "Tadā brāhmaṇo Ānando ahosi, devatā Sāriputto, parisā Buddhaparisā, Senaka-paṇḍito ahaṃ eva ahosin" ti. Sattubhastajātakaṃ.

                      8. Aṭṭhisenajātaka.
     Ye me ahaṃ na jānāmīti. Idaṃ Satthā Āḷaviṃ nissāya Aggāḷave cetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā Maṇikaṇṭhajātake kathitam eva. Satthā pana te bhikkhū āmantetvā "bhikkhave pubbe anuppanne Buddhe bāhirapabbajjāya pabbajitā rājūhi parivāritāpi


[page 352]
352 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] ‘yācanā nāma paresaṃ appiyā amanāpā'; ti na yāciṃsu" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ nigame brāhmaṇakule nibbatti, Aṭṭhisenakumāro ti 'ssa nāmaṃ kariṃsu. So vayappatto Takkasilāya sabbasippāni uggaṇhitvā aparabhāge kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavantapadese ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ otaritvā Bārāṇasiṃ patvā uyyāne vasitvā punadivase bhikkhāya caranto rājaṅgaṇaṃ agamāsi.
Rājā tassācāravihāre pasīditvā taṃ pakkosāpetvā pāsādatale pallaṃke nisīdāpetvā subhojanaṃ bhojetvā bhojanāvasāne anumodanaṃ sutvā pasanno paṭiññaṃ gahetvā Mahāsattaṃ rājuyyāne vāsesi divasassa ca dve tayo vāre upaṭṭhānaṃ agamāsi. So ekadivasaṃ dhammakathāya pasanno "rajjaṃ ādiṃ katvā yena vo attho taṃ vadeyyāthā" 'ti pavāresi.
Bodhisatto "idaṃ nāma me dehīti" na vadati. Aññe yācakā "idaṃ dehīti" icchiticchitaṃ yācanti, rājā asajjamāno deti yeva. So ekadivasaṃ cintesi: "aññe yācanakavanibbakā ‘idañ c'; idañ c'; amhākaṃ dehīti'; maṃ yācanti, ayyo pana Aṭṭhiseno pavāritakālato paṭṭhāya na kiñci yācati, paññavā kho pan'; esa upāyakusalo, pucchissāmi nan" ti so ekadivasaṃ bhuttapātarāso gantvā ekamantaṃ nisinno aññesaṃ yācanakāranaṃ tassa cāyācanakāraṇaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_VII,1.8(=403).1: Ye 'me ahaṃ na jānāmi Aṭṭhisena vanibbake
                    te maṃ saṃgamma yācanti, kasmā maṃ tvaṃ na yācasīti. || Ja_VII:54 ||



[page 353]
8. Aṭṭhisenajātaka. (403.) 353
     Tattha vanibbake ti yācanake, saṃgammā 'ti samāgantvā, idaṃ vuttaṃ hoti: ayya Aṭṭhisena ye 'me vanibbake ahaṃ nāmagottajātikulapadesena ime nāma ete ti pi na jānāmi ete maṃ samāgantvā icchiticchitaṃ yācanti tvaṃ pana kasmā maṃ kiñci na yācasīti.
     Taṃ sutvā Bodhisatto dutiyaṃ gātham āha:

  Ja_VII,1.8(=403).2: Yācako appiyo hoti, yācaṃ adadam appiyo,
                    tasmāhaṃ taṃ na yācāmi, mā me viddesanā ahū ti. || Ja_VII:55 ||


     Tattha yācako appiyo hotīti yo hi mahārāja puggalo idaṃ me dehīti yācako so mātāpitunnam pi mittāmaccādīnam pi appiyo hoti amanāpo, tassa appiyabhāvo Maṇikaṇṭhajātakena dīpetabbo, yācan ti yācitaṃ bhaṇḍaṃ, adadan ti adadamāno, idaṃ vuttaṃ hoti: yo pi yācitaṃ na deti so mātāpitaro ādiṃ katvā adadamāno puggalo yācakassa appiyo hoti, tasmā ti yasmā yācako pi dāyakassa yācitaṃ bhaṇḍaṃ adadanto pi yācakassa appiyo hoti tasmā ahaṃ taṃ na yācāmi, mā me viddesanā ti sace hi ahaṃ yāceyyam eva tava viddeso bhaveyya, sā me tava santikā uppannā viddesanā, sace pana tvaṃ na dadeyyāsi mama viddeso bhaveyyāsi, sā vā mama tayi viddesanā, evaṃ sabbathāpi mā me viddesanā ahū ti, mā no ubhinnam pi mettā bhijjīti, etam atthaṃ sampassanto ahaṃ taṃ na yācāmīti.
     Ath'; assa vacanaṃ sutvā rājā tisso gāthā abhāsi:

  Ja_VII,1.8(=403).3: Yo ca yācanajīvāno kāle yācaṃ na yācati
                    parañ ca puññā dhaṃseti attanāpi na jīvati. || Ja_VII:56 ||


  Ja_VII,1.8(=403).4: Yo ca yācanajīvāno kāle yācāni yācati
                    parañ ca puññaṃ labbheti attanāpi ca jīvati. || Ja_VII:57 ||


  Ja_VII,1.8(=403).5: Na ve dissanti sappaññā disvā yācakamāgate,
                    brahmacāri piyo me si, vara tvaṃ bhaññam icchasīti. || Ja_VII:58 ||


     Tattha yācanajīvāno ti yācanajīvino, ayam eva vā pāṭho, idaṃ vuttaṃ hoti: Ayya Aṭṭhisena yo yācanena jīvamāno dhammiko samaṇo vā brāhmaṇo vā yācitabbassa yuttakāle yācaṃ na yācati so parañ ca dāyakaṃ puññā dhaṃseti parihāpeti attanāpi ca sukhaṃ na jīvatīti, puññaṃ labbhetīti kāle pana yācitabbaṃ yācanto parañ ca puññaṃ adhigameti attanāpi ca sukhaṃ jīvati,


[page 354]
354 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] na ve dissantīti yaṃ tvaṃ vadesi mā me viddesanā ahū ti taṃ kasmā vadasi, sappaññā hi dānañ ca dānaphalañ ca jānantā paṇḍitā yācake āgate disvā na dissanti na kujjhanti aññadatthu pana muditā va hontīti dīpeti, yācakamāgate ti makāro vyañjanasandhivasena vutto, yācake āgate ti attho, brahmacāri piyo me sīti ayya Aṭṭhisena parisuddhacāri mahāpañña, tvaṃ mayhaṃ ativiya piyo, tasmā varaṃ tvaṃ maṃ vadehi yācāhi yeva, bhaññamicchasīti yaṃ kiñci vattabbaṃ icchasi sabbaṃ vada, rajjam pi te dassāmi yevā 'ti.
     Evaṃ Bodhisatto rajjenāpi pavārito n'; eva kiñci yāci.
Rañño pana evaṃ attano ajjhāsaye kathite Mahāsatto pi pabbajitapaṭipadaṃ dassetuṃ "mahārāja, yācanā hi nām'; esā kāmabhogīnaṃ gihīnaṃ āciṇṇā na pabbajitānaṃ, pabbajitena pana pabbajitakālato paṭṭhāya gihiasamena parisuddhājīvena bhavitabban" ti pabbajitapaṭipadaṃ dassento chaṭṭhaṃ gātham āha:

  Ja_VII,1.8(=403).6: Na ve yācanti sappaññā, dhīro ca viditum arahati,
                    uddissa ariyā tiṭṭhanti, esā ariyānaṃ yācanā ti. || Ja_VII:59 ||


(Cfr. Milindap. p.230.)
     Tattha sappaññā ti Buddhā ca Buddha-sāvakā ca bodhiyā paṭipannā isipabbajjaṃ pabbajitvā Bodhisattā ca sabbe pi sappaññā supaññavā susīlavā, ete evarūpā sappaññā amhākaṃ idañ c'; idañ ca dethā 'ti na yācanti, dhīro ca viditumarahatīti upaṭṭhāko pana dhīro paṇḍito gilānakāle ca agilānakāle ca yena yen'; attho taṃ sabbaṃ sayam eva vedituṃ jānitum arahati, uddissa ariyā tiṭṭhantīti ariyā pana vācaṃ abhinditvā yen'; atthikā honti uddissa kevalaṃ bhikkhācāravattena tiṭṭhanti, n'; eva kāyaṅgaṃ vācaṅgaṃ vā kopenti, kāyavikāraṃ dassetvā nimittaṃ karonto hi kāyaṅgaṃ kopeti nāma, vacībhedaṃ karonto vācaṅgaṃ kopeti nāma, tadubhayaṃ akatvā Buddhādayo ariyā tiṭṭhanti, esā ariyānaṃ yācanā ti esā kāyaṅgaṃ vācaṅgaṃ akopetvā bhikkhāya tiṭṭhanā ariyānaṃ yācanā nāma.


[page 355]
9. Kapijātaka. (404.) 355
     Rājā Bodhisattassa vacanaṃ sutvā "bhante yadi sapañño upaṭṭhāko attanā va ñatvā kulūpakassa dātabbaṃ deti aham pi tumhākaṃ idañ c'; idañ ca dammīti" sattamaṃ gātham āha:

  Ja_VII,1.8(=403).7: Dadāmi te brāhmaṇa rohiṇīnaṃ (Cfr. supra p.81.)
                    gavaṃ sahassaṃ saha puṅgavena,
                    ariyo hi ariyassa kathaṃ na dajjā
                    sutvāna gāthā tava dhammayuttā ti. || Ja_VII:60 ||


     Tattha rohiṇīnan ti rattavaṇṇānaṃ, gavaṃ ahassan ti khīradadhiādimadhurarasaparibhogatthāya evarūpānaṃ gunnaṃ sahassaṃ tuyhaṃ dammi, taṃ me patigaṇha, ariyo ti ācārāriyo, ariyassā 'ti ācārāriyassa, kathaṃ na dajjā ti kena kāraṇena na dadeyya.
     Evaṃ vutte Bodhisatto "ahaṃ mahārāja akiñcano pabbajito, na me gāvīhi attho" ti paṭikkhipi. Rājā tass'; ovāde ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi, so pi aparihīnajjhāno Brahmaloke uppajji.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū sotāpattiphalādīsu patiṭṭhitā) "Tadā rājā Ānando ahosi, Aṭṭhiseno aham evā" 'ti. Aṭṭhisenajātakaṃ.

                      9. Kapijātaka.
     Yattha verī nivasatīti. Idaṃ Satthā Jetavane viharanto Devadattassa paṭhavipavesanaṃ ārabbha kathesi.
Tasmiṃ hi paṭhaviṃ paviṭṭhe dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto saha parisāya naṭṭho" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva saha parisāya naṭṭho pubbe pi nassi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro rājuyyāne vasati.


[page 356]
356 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] Devadatto pi kopiyoniyaṃ nibbattitvā pañcasatakapiparivāro tatth'; eva vasi. Ath'; ekadivasaṃ purohite uyyānaṃ gantvā nahātvā alaṃkaritvā nikkhamante eko lolakapi puretaraṃ gantvā uyyānadvāratoraṇamatthake nisīditvā tassa matthake vaccaṃ pātetvā pana uddhaṃ olokentassa mukhe pātesi. So nivattitvā "hotu, jānissāmi tumhākaṃ kattabban" ti makkaṭe santajjetvā nahātvā pakkāmi. Tena veraṃ gahetvā makkaṭānaṃ santajjitabhāvaṃ Bodhisattassa ārocesuṃ. So "verīnaṃ nivāsanaṭṭhāne nāma vasituṃ na vaṭṭatīti, sabbo pi kapigaṇo palāyitvā aññattha gacchatū" 'ti kapisahassassāpi ārocāpesi. Dubbacakapi attano parivāramakkaṭe gahetvā "pacchā jānissāmīti" na palāyi. Bodhisatto attano parivāraṃ gahetvā araññaṃ pāvisi. Ath'; ekadivasaṃ ekissā vīhikoṭṭikāya dāsiyā ātape pasāritavīhiṃ khādanto eko eḷako ummukena pahāraṃ labhitvā ādittasarīro palāyanto ekissā hatthisālaṃ nissāya tiṇakuṭiyā kuḍḍe sarīraṃ ghaṃsi. So aggi tiṇakuṭikaṃ gaṇhi, tato uṭṭhāya hatthisālaṃ gaṇhi, hatthisālāya hatthīnaṃ piṭṭhi jhāyi, hatthivejjā hatthīnaṃ paṭijagganti. Purohito pi makkaṭānaṃ gahaṇūpāyaṃ upadhārento vicarati. Atha naṃ rājūpaṭṭhānaṃ āgantvā nisinnaṃ rājā āha: "ācariya, bahū no hatthī vaṇitā jātā, hatthivejjā paṭijaggituṃ na jānanti, jānāsi kho kiñci bhesajjan" ti. "Jānāmi mahārājā" 'ti. "Kin namā" 'ti.
"Makkaṭavasā mahārājā" 'ti. "Kahaṃ labhissāmā" 'ti.
"Nanu uyyāne bahū makkaṭā" ti. Rājā "uyyāne makkaṭe māretvā vasaṃ ānethā" 'ti āha. Dhanuggahā gantvā pañcasate pi makkaṭe vijjhitvā māresuṃ. Eko pana jeṭṭhakamakkaṭo palāyanto sarappahāraṃ labhitvāpi tatth'; eva apatitvā Bodhisattassa vasanaṭṭhānaṃ patvā pati.


[page 357]
9. Kapijātaka. (404.) 357
[... content straddling page break has been moved to the page above ...] Vānarā "amhākaṃ vasanaṭṭhānaṃ patvā mato" ti tassa pahāraṃ laddhā matabhāvaṃ Bodhisattassa ārocesuṃ. So āgantvā kapigaṇamajjhe nisinno "paṇḍitānaṃ ovādaṃ katvā veriṭṭhāne vasantā evaṃ vinassantīti" kapigaṇassa ovādavasena imā gāthā abhāsi:

  Ja_VII,1.9(=404).1: Yattha verī nivasati na vase tattha paṇḍito, (Jāt.I. p.413.)
                    ekarattaṃ dirattaṃ vā dukkhaṃ vasati verisu. || Ja_VII:61 ||


  Ja_VII,1.9(=404).2: Diso ve lahucitt'; assa posassa anuvidhiyyato
                    ekassa kapino hetu yūthassa anayo kato. || Ja_VII:62 ||


  Ja_VII,1.9(=404).3: Bālo ca paṇḍitamānī yūthassa parihārako
                    sacittassa vasaṃ gantvā sayethāyaṃ yathā kapi. || Ja_VII:63 ||


  Ja_VII,1.9(=404).4: Na sādhu balavā bālo yūthassa parihārako,
                    ahito bhavati ñātīnaṃ sakuṇānaṃ va cetako. || Ja_VII:64 ||


  Ja_VII,1.9(=404).5: Dhīro ca balavā sādhu yūthassa parihārako
                    hito bhavati ñātīnaṃ Tidasānaṃ va Vāsavo. || Ja_VII:65 ||


  Ja_VII,1.9(=404).6: Yo ca sīlañ ca paññañ ca sutañ c'; attani passati
                    ubhinnam atthaṃ carati attano ca parassa ca. || Ja_VII:66 ||


  Ja_VII,1.9(=404).7: Tasmā tuleyya-m-attānaṃ sīlapaññāsutām iva
                    gaṇaṃ vā parihare dhīro eko vāpi paribbaje ti. || Ja_VII:67 ||


     Tattha lahucittassā 'ti lahucitto assa, idaṃ vuttaṃ hoti: yo poso lahucittassa mittassa vā ñātino vā anuvidhiyyati anuvattati tassa posassa anuvidhiyyato so lahucitto diso hoti verikiccaṃ karoti, ekassa kapino ti passa ekassa lahucittassa andhabālassa kapino hetu ayaṃ sakalassa yūthassa anayo avaḍḍhi mahāvināso kato ti, paṇḍitamānīti yo sayaṃ bālo hutvā ahaṃ paṇḍito ti attānaṃ maññamāno paṇḍitānaṃ ovādaṃ akatvā sakassa cittassa vasaṃ gacchati so sacittassa vasaṃ gantvā yathā ayaṃ dubbacakapi matasayanaṃ sayito evaṃ sayethā 'ti attho, na sādhū 'ti bālo nāma balasampanno yūthassa parihārako na sādhu na laṭṭhako, kiṃ kāraṇā: so hi ahito hoti ñātīnaṃ, vināsam evāvahati, sakuṇānaṃ va cetako ti yathā tittirasakuṇānaṃ dīpakatittiro divasam pi vassanto aññe sakuṇe na māreti ñātake va māreti tesaṃ ñeva ahito hoti evan ti attho,


[page 358]
358 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] hito bhavatīti kāyena pi vācāya pi manasāpi hitakārako yeva, ubhinnamatthaṃ caratīti yo idha puggalo ete sīlādayo guṇe attani passati so mayhaṃ ācārasīlam pi atthi paññāpi sutapariyatti pi atthīti tattato jānitvā gaṇaṃ pariharanto attano ca paresañ ca attānaṃ parivāretvā carantānan ti ubhinnam pi attham eva carati, tuleyyamattānan ti tuleyya attānaṃ, tuleyyā 'ti tuletvā, sīlapaññāsutāmivā 'ti etāni sīlādīni viya, idaṃ vuttaṃ hoti: yasmā sīlādīni attani samanupassanto ubhinnam atthaṃ carati tasmā paṇḍito etāni sīlādīni viya attānam pi tesu tuletvā patiṭṭhito nu kho 'mhi sīle paññāya sute ti tīretvā patiṭṭhitabhāvaṃ paccakkhaṃ katvā dhīro gaṇaṃ vā parihareyya catusu iriyāpathesu eko vā hutvā paribbajeyya vatteyya, parisūpaṭṭhāpakenāpi hi vivekacārināpi imehi tīhi dhammehi samannāgaten'; eva bhavitabbaṃ.
     Evaṃ Mahāsatto kapirājā hutvāpi vinayapariyattikiccaṃ kathesīti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā dubbacakapi Devadatto ahosi, parisāpi 'ssa Devadattaparisā, paṇḍitakapi rājā pana aham evā" 'ti. Kapijātakaṃ.

                      10. Bakabrahmajātaka.
     Dvāsattatīti. Idaṃ Satthā Jetavane viharanto Bakabrahmānaṃ ārabbha kathesi. Tassa hi "idaṃ niccaṃ dhuvaṃ sassataṃ acavanadhammaṃ, ito aññaṃ loke nissaraṇaṃ nibbānaṃ nāma n'; atthīti" evaṃ diṭṭhi uppajji. Heṭṭhūpapattiko kir'; esa Brahmā pubbe jhānaṃ bhāvetvā Vehapphalesu nibbatto. Tattha pañcasatakappaparimāṇaṃ āyuṃ khepetvā Subhakiṇṇesu nibbattitvā catusaṭṭhikappe khepetvā tato cuto aṭṭhakappāyukesu Ābhassaresu nibbatti. Tatr'; assa esā diṭṭhi uppajji. So hi n'; eva Uparibrahmalokato cutiṃ na tattha uppattiṃ anussari, tadubhayam pi apassanto evaṃ diṭṭhiṃ gaṇhi. Bhagavā tassa cetoparivitakkam aññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam evaṃ Jetavane antarahito tasmiṃ Brahmaloke pāturahosi.


[page 359]
10. Bakabrahmajātaka. (405.) 359
[... content straddling page break has been moved to the page above ...] Brahmā Bhagavantaṃ disvā "ehi kho mārisa, svāgataṃ mārisa, cirassaṃ kho mārisa imaṃ pariyāyam akāsi yadidaṃ idhāgamanāya, idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati, ito pi pan'; aññaṃ uttariṃ nissaraṇaṃ n'; atthīti" āha. Evaṃ vutte Bhagavā Bakabrahmānaṃ etad avoca: "avijjāgato vata bho Bako Brahmā, avijjāgato vata bho Bako Brahmā, yatra hi nāma aniccaṃ ñeva samānaṃ niccan ti vakkhati -- pe -- santañ ca pan'; aññaṃ uttariṃ nissaraṇaṃ n'; atth'; aññaṃ uttariṃ nissaraṇan ti vakkhatīti" āha. Taṃ sutvā Brahmā "tvaṃ evaṃ kathesi, tvaṃ evaṃ kathesīti, iti maṃ esa anuvijjanto anubandhatīti" cintetvā yathā nāma dubbalacoro katipaye pahāre labhitvā va "kiṃ aham eva coro, asuko pi coro, asuko pi coro" ti sabbe sahāye ācikkhati tath'; eva Bhagavato anuyogabhayabhīto aññe pi attano sahāye ācikkhanto paṭhamaṃ gātham āha:

  Ja_VII,1.10(=405).1: Dvāsattati Gotama puññakammā
                    Vasavattino jātijaraṃ atītā,
                    ayam antimā vedagū Brahmapatti,
                    asmābhijappanti janā anekā ti. || Ja_VII:68 ||


     Tattha dvāsattatīti na kevalaṃ bho Gotama aham eva atha kho imasmiṃ Brahmaloke mayaṃ dvāsattati janā puññakammā aññesaṃ upari attano vasaṃ vattanena Vasavattino jātiñ ca jarañ ca atītā, ayaṃ no vedehi gatattā vedagū ayaṃ Gotama antima-Brahmapatti pacchimakoṭippatti seṭṭhabhāvappatti, asmābhijappanti janā anekā ti amhe aññe bahū janā pañjalikā hutvā ayaṃ kho bhavaṃ Brahmā Mahābrahmā ti ādīni vadantā namassanti patthenti pihenti, aho vata mayam pi evarūpā bhaveyyāmā 'ti icchantīti attho.
     Tassa kathaṃ sutvā Satthā dutiyaṃ gātham āha:


[page 360]
360 VII. Sattanipāta. 1. Kukkuvagga. (41.)

  Ja_VII,1.10(=405).2: Appaṃ hi etaṃ na hi dīgham āyu
                    yan tvaṃ Baka maññasi dīgham āyu,
                    sataṃ sahassānaṃ nirabbudānaṃ
                    āyuṃ pajānāmi tavāhaṃ Brahme ti. || Ja_VII:69 ||


     Tattha sataṃ sahassānaṃ nirabbudānan ti nirabbudasaṃkhātānaṃ gaṇanānaṃ satasahassaṃ, vassānaṃ hi dasadasakaṃ sataṃ, dasasatāni sahassaṃ, sataṃ sahassānaṃ satasahassaṃ, sataṃ satasahassānaṃ koṭi nāma, sataṃ koṭisatasahassānaṃ pakoṭi nāma, sataṃ pakoṭisatasahassānaṃ koṭippakoṭi nāma, sataṃ koṭippakoṭisatasahassānaṃ ekaṃ nahutaṃ nāma, sataṃ nahutasatasahassānaṃ ekaṃ ninnahutaṃ nāma, cheko gaṇako ettakaṃ gaṇetuṃ sakkoti, tatoparaṃ gaṇanā nāma Buddhānam eva visayo, tattha sataṃ ninnahutasatasahassānaṃ ekaṃ abbudaṃ, vīsati abbudāni ekaṃ nirabbudaṃ, tesaṃ nirabuddānaṃ satasahassānaṃ ekaṃ ahahaṃ nāma, ettakaṃ Bakassa Brahmuno tasmiṃ bhave avasiṭṭhaṃ āyuṃ sandhāya Bhagavā evam āha.
     Taṃ sutvā Bako tatiyaṃ gātham āha:

  Ja_VII,1.10(=405).3: Anantadassī Bhagavāham asmi
                    jātijaraṃ sokam upātivatto,
                    kiṃ me purāṇaṃ vatasīlavantaṃ,
                    ācikkha me taṃ yam ahaṃ vijaññan ti. || Ja_VII:70 ||


     Tattha Bhagavā ti Bhagava tumhe āyuṃ pajānāmi tavāhan ti vadantā ahaṃ anantadassī jātijarañ ca sokam upātivatto smīti vadatha, vatasīlavantan ti vatasamādānañ ca sīlavatañ ca, idaṃ vuttaṃ hoti: yadi tumhe sabbaññuBuddhā evaṃ sante kiṃ mayhaṃ purāṇaṃ vatañ ca sīlacaraṇañ ca, ācikkha me taṃ yam ahaṃ tayā ācikkhitaṃ yathāvasarasato vijāneyyan ti.
     Ath'; assa Bhagavā atītāni vatthūni āharitvā ācikkhanto catasso gāthā abhāsi:

  Ja_VII,1.10(=405).4: Yaṃ tvaṃ apāyesi bahū manusse
                    pipāsite ghammani samparete
                    taṃ te purāṇaṃ vatasīlavantaṃ
                    suttappabuddho va anussarāmi. || Ja_VII:71 ||



[page 361]
10. Bakabrahmajātaka. (405.) 361

  Ja_VII,1.10(=405).5: Yaṃ Eṇikūlasmiṃ janaṃ gahītaṃ
                    amocayī gayhaka niyyamānaṃ
                    taṃ te purāṇaṃ vatasīlavantaṃ
                    suttappabuddho va anussarāmi. || Ja_VII:72 ||


  Ja_VII,1.10(=405).6: Gaṅgāya sotasmiṃ gahītanāvaṃ
                    luddhena nāgena manussakamyā
                    amocayittha balasā pasayha,
                    taṃ te purāṇaṃ vatasīlavantaṃ
                    suttappabuddho va anussarāmi. || Ja_VII:73 ||


  Ja_VII,1.10(=405).7: Kappo ca te baddhacaro ahosiṃ,
                    sambuddhivantaṃ vatinam amaññaṃ,
                    taṃ te purāṇaṃ vatasīlavantaṃ
                    suttappabuddho va anussarāmīti. || Ja_VII:74 ||


     Tattha apāyesīti pāyesi, ghammani samparete ti ghammena samparete ativiya phuṭṭhe ghammakilante, suttappabuddho vā 'ti paccūsakāle supanato supinaṃ passitvā taṃ supinakaṃ viya anussarāmi. So kira Brahmā ekasmiṃ kappe tāpaso hutvā marukantāre vasanto bahunnaṃ kantārapaṭipannānaṃ pānīyaṃ āharitvā adāsi. Ath'; ekadivasaṃ eko satthavāho pañcahi sakaṭasatehi marukantāraṃ paṭipajji. manussā disā vavatthapetuṃ asakkontā sattadivasāni āhiṇḍitvā khīṇadārūdakā nirāhārā taṇhābhibhūtā idāni no jīvitaṃ n'; atthīti sakaṭe parivattetvā goṇe mocetvā heṭṭhāsakaṭesu nipajjiṃsu.
Tadā tāpaso āvajjanto te disvā mā mayi passante nassiṃsū 'ti attano iddhānubhāvena Gaṅgāsotaṃ ubbattetvā satthābhimukhaṃ akāsi, avidūre c'; ekaṃ vanasaṇḍaṃ māpesi. Manussā pānīyaṃ pivitvā nahātvā goṇe santappetvā vanasaṇḍato tiṇaṃ lāyitvā dārūni gahetvā disaṃ sallakkhetvā arogā kantāraṃ atikkamiṃsu, taṃ sandhāy'; etaṃ vuttaṃ. Eṇikūlasmin ti Eṇiyā nāma nadiyā kūle, gayhakaniyyamānan ti karamaragāhaṃ gahetvā niyyamānaṃ. So kira tāpaso aparasmiṃ kāle ekaṃ paccantagāmaṃ nissāya nadītīre vanasaṇḍe vihāsi. Ath'; ekasmiṃ divase pabbatato corā otaritvā taṃ gāmaṃ paharitvā mahājanaṃ gahetvā pabbataṃ āropetvā antarāmagge cariyamanusse ṭhapetvā pabbatabilaṃ pavisitvā āhāraṃ pacāpentā nisīdiṃsu. Tāpaso gomahisādīnañ c'; eva dārakādīnañ ca mahantaṃ aṭṭasaraṃ sutvā mayi passante mā nassiṃsū 'ti iddhānubhāvena attabhāvaṃ vijahitvā caturaṅginiyā senāya parivuto rājā hutvā yuddhabheriṃ ākoṭāpento taṃ ṭhānaṃ agāmāsi. Cariyamanussā disvā corānaṃ ārocesum.


[page 362]
362 VII. Sattanipāta. 1. Kukkuvagga. (41.)
[... content straddling page break has been moved to the page above ...] Corā raññā saddhiṃ viggaho nāma na yutto ti sabbaṃ gahitabhaṇḍaṃ chaḍḍetvā bhattaṃ abhuñjitvā va palāyiṃsu.
Tāpaso te sabbe ānetvā sakagāme yeva patiṭṭhāpesi, taṃ sandhāya vuttaṃ.
Gahītanāvan ti gahitanāvaṃ, luddhenā 'ti kakkhaḷena, manussakamyā ti manusse vināsetukāmatāya, balasā 'ti balena, pasayhā 'ti abhibhavitvā.
Tasmiṃ kāle so tāpaso Gaṅgātīre vihāsi. Tadā manussā dve tayo nāvāsaṃghāṭe bandhitvā saṃghāṭamatthake pupphamaṇḍapaṃ kāretvā saṃghāṭe nisīditvā khādantā pivantā sambandhakulaṃ gacchanti, te pītāvasesaṃ suraṃ bhuttakhāditāvasesāni bhattamacchamaṃsatambulādīni Gaṅgāyam eva pātenti.
Gaṅgeyyo nāgarājā ime ucchiṭṭhakaṃ mama upari khipantīti kujjhitvā sabbe va ne gahetvā Gaṅgāya osīdāpemīti mahantaṃ ekadoṇināvappamāṇaṃ attabhāvaṃ māpetvā udakaṃ bhinditvā phaṇaṃ dhārayamāno tesaṃ abhimukho pāyāsi. Te nāgarājānaṃ disvā va maraṇabhayatajjitā ekappahārena mahāsaddaṃ kariṃsu. Tāpaso tesaṃ paridevitasaddaṃ sutvā nāgarājassa ca kuddhabhāvaṃ ñatvā mayi passante mā nassiṃsū 'ti khippaṃ iddhiyānubāvena supaṇṇavaṇṇaṃ māpetvā agamāsi. Nāgarājā taṃ disvā maraṇabhayabhīto udake nimujji. Manussā sotthibhāvaṃ patvā agamaṃsu, taṃ sandhāya vuttaṃ. Baddhacaro ti antevāsiko, sambuddhivantaṃ vatinaṃ amaññan ti buddhisampanno c'; eva vatasampanno ca so ti taṃ maññamāno, iminā kiṃ dasseti: Mahābrahme ahaṃ tava Kesavatāpasakāle Kappo nāma antevāsī veyyāvaccakaro hutvā tuyhaṃ Nāradena nāma amaccena Barāṇasito Himavantaṃ ānītassa rogaṃ vūpasamesiṃ. Atha naṃ Nārado dutiyavāre āgantvā nīrogaṃ disvā imaṃ gāthaṃ abhāsi:
          Manussindaṃ jahitvāna sabbakāmasamiddhinaṃ (supra p.144.)
          kathan nu Bhagavā Kesī Kappassa ramati assame ti.
Taṃ enaṃ tvaṃ evam avaca:
          Sādūni ramaṇīyāni santi rakkhā manoramā,
          subhāsitāni Kappassa Nārada ramayanti man ti.
Iti 'ssa Bhagavā imaṃ attanā antevāsikena hutvā rogassa vūpasamitabhāvaṃ dīpento evam āha. Idañ ca pana Brahmunā manussakāle katakammaṃ sabbaṃ Mahābrahmānaṃ sallakkhāpento va kathesi.


[page 363]
1. Gandhārajātaka. (406.) 363
     So Satthu vacanena attanā katakammaṃ saritvā thutiṃ karonto osānagātham āha:

  Ja_VII,1.10(=405).8: Addhā pajānāsi mam'; etam āyuṃ,
                    aññam pi jānāsi, tathā hi Buddho,
                    tathā hi t'; āyaṃ jalitānubhāvo
                    obhāsayaṃ tiṭṭhati Brahmalokan ti. || Ja_VII:75 ||


     Tattha tathā hi Buddho ti tathā hi tvaṃ Buddho, Buddhānaṃ hi aññātaṃ nāma n'; atthi, sabbadhammānaṃ buddhattā yeva hi te Buddhā nāmā 'ti taṃ dasseti, tathā hi tāyan ti buddhattā yeva pana ayaṃ jalito sarīrappabhāvo, obhāsayaṃ tiṭṭhatīti imaṃ sakalam pi Brahmalokaṃ obhāsento tiṭṭhati.
     Evaṃ Satthā attano Buddhaguṇaṃ jānāpento dhammaṃ desetvā saccāni pakāsesi. Saccapariyosāne dasamattānaṃ Brahmasahassānaṃ anupādāya āsavehi cittā vimucciṃsu. Iti Bhagavā bahunnaṃ Brahmānaṃ avassayo hutvā Brahmalokā Jetavanaṃ āgantvā tattha kathitaniyāmen'; eva taṃ dhammadesanaṃ kathetvā jātakaṃ samodhānesi: "Tadā Kesavatāpaso Baka-Brahmā ahosi, Kappamāṇavo aham evā" 'ti. Bakabrahmajātakaṃ. Kukkuvaggo paṭhamo.

2. GANDHĀRAVAGGA.

                      1. Gandhārajātaka.
     Hitvā gāmasahassānīti. Idaṃ Satthā Jetavane viharanto bhesajjasannidhikārasikkhāpadaṃ ārabbha kathesi.
Vatthuṃ pana Rājagahe samuṭṭhitaṃ. Āyasmatā Pilindiyavacchena ārāmikakulaṃ mocetuṃ rājanivesanaṃ gantvā rañño pāsāde iddhibalena sovaṇṇamaye kate manussā pasīditvā therassa pañcabhesajjāni pahiṇiṃsu. So tāni parisāya vissajjesi. Parisā pana bāhulikā ahosi,


[page 364]
364 VI. Sattanipāta. 2. Gandhāravagga. (42.)
laddhaṃ laddhaṃ kolambe pi ghaṭe pi pattatthavikāyo pi pūretvā paṭisāmesi. Manussā disvā "mahicchā ime samaṇā antokoṭṭhāgārikā" ti ujjhāyiṃsu. Satthā taṃ pavattiṃ sutvā ‘yāni kho pana tāni gilānānaṃ bhikkhūnan'; ti sikkhāpadaṃ paññapetvā "bhikkhave porāṇakapaṇḍitā anuppanne Buddhe bāhirakapabbajjaṃ pabbajitvā pañcasīlamattakaṃ rakkhantāpi loṇasakkharamattakaṃ punadivasatthāya nidahante garahiṃsu, tumhe pana evarūpe niyyānikasāsane pabbajitvā dutiyatatiyadivasatthāya sannidhiṃ karothā" 'ti {vatvā} atītaṃ āhari:
     Atīte Gandhāraraṭṭhe Bodhisatto Gandhārarañño putto hutvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Majjhimapadese pi Videharaṭṭhe Videho nāma rājā rajjaṃ kāresi. Te dve pi rājāno adiṭṭhasahāyā va hutvā aññamaññaṃ thiravissāsā ahesuṃ. Tadā manussā dīghāyukā honti, tiṃsavassasahassāni jīvanti. Ath'; ekadā Gandhārarājā puṇṇamuposathadivase samādinnasīlo mahātale paññattavarapallaṃkamajjhagato vivaṭena sīhapañjarena pācīnalokadhātuṃ olokento amaccānaṃ dhammatthayuttakathaṃ kathento nisīdi. Tasmiṃ khaṇe gaganatalaṃ abhilaṃghantaṃ eva paripuṇṇaṃ candamaṇḍalaṃ Rāhu avatthari. Candappabhā antaradhāyi. Amaccā candālokaṃ apassantā candassa Rāhunā gahitabhāvaṃ rañño ārocesuṃ. Rājā candaṃ oloketvā "ayaṃ cando āgantukaupakkilesena upakkiliṭṭho nippabho jāto, mayham p'; esa rājaparivāro upakkileso, na kho pana me taṃ patirūpaṃ y'; āhaṃ Rāhunā gahitacando viya nippabho bhaveyyaṃ, visuddhe gaganatale virocantaṃ candamaṇḍalam iva rajjaṃ pahāya pabbajissāmi, kim me parena ovaditena, kule ca gaṇe ca alaggo hutvā attānam eva ovadanto vicarissāmi, idam me patirūpan" ti cintetvā "yaṃ icchatha tam karothā" 'ti rajjaṃ amaccānaṃ niyyādesi.


[page 365]
1. Gandhārajātaka. (406.) 365
[... content straddling page break has been moved to the page above ...] Dvīsu pi Kasmīra-Gandhāra-raṭṭhesu so rajjaṃ chaḍḍetvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā jhānaratisamappito Himavantapadese vāsaṃ kappesi. Videharājāpi "sukhaṃ me sahāyassā" 'ti vāṇije pucchitvā tassa pabbajitabhāvaṃ sutvā "mama sahāye pabbajite aham rajjena kiṃ karissāmīti" sattayojane Mithilanagare rajjaṃ tiyojanasatike Videharaṭṭhe soḷasasu gāmasahassesu pūritāni koṭṭhāgārāni soḷasasahassanāṭakitthiyo chaḍḍetvā puttadhītaro amanasikaritvā Himavantapadesaṃ pavisitvā pabbajitvā pavattaphalabhojano hutvā samavattavāsaṃ vasanto viharati. Te ubho pi samavattacāraṃ carantā aparabhāge samāgacchiṃsu, na pana aññamaññaṃ sañjāniṃsu, sammodamānā ekato va samavattavāsaṃ vasiṃsu. Videhatāpaso Gandhāratāpasassa upaṭṭhānaṃ karoti. Tesaṃ ekasmiṃ puṇṇamadivase aññatarasmiṃ rukkhamūle nisīditvā dhammayuttaṃ kathaṃ kathentānaṃ gaganatale virocamānaṃ candamaṇḍalaṃ Rāhu avatthari. Videhatāpaso "kin nu kho candassa pabhā naṭṭhā" ti ulloketvā Rāhu-gahitaṃ candaṃ disvā "ko nu kho eso ācariya candaṃ avattharitvā nippabham akāsīti" pucchi. "Antevāsika, ayaṃ Rāhu nāma candass'; eko upakkileso, virocituṃ na deti, aham pi Rāhupahaṭaṃ candamaṇḍalaṃ disvā ‘idaṃ parisuddhacandamaṇḍalaṃ āgantukaupakkilesena nippabhaṃ jātaṃ, mayham pi idaṃ rajjaṃ upakkileso, yāva candamaṇḍalaṃ Rāhu viya idaṃ nippabhaṃ na karoti tāva pabbajissāmīti'; cintetvā tāvad eva Rāhu-gahitaṃ candamaṇḍalaṃ ārammaṇaṃ katvā mahārajjaṃ chaḍḍetvā pabbajito" ti. "Ācariya tvaṃ Gandhārarājā" ti.


[page 366]
366 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] "Āma ahan" ti. "Ācariya, ahaṃ Videharaṭṭhe Mithilanagare Videharājā nāma, nanu mayaṃ aññamaññaṃ adiṭṭhasahāyā" ti. "Kiṃ pana te ārammaṇaṃ ahosīti". "Ahaṃ ‘tumhe pabbajitā'; ti sutvā ‘addhā pabbajjāya guṇaṃ addasaṃsū'; ti tumhe yeva ārammaṇaṃ katvā rajjaṃ pahāya pabbajito" ti.
Te tato paṭṭhāya ativiya samaggā sammodamānā pavattaphalabhojanā hutvā vicariṃsu. Tattha dīgharattaṃ vasitvā ca pana loṇambilasevanatthāya Himavantato otaritvā ekaṃ paccantagāmaṃ pāpuṇiṃsu. Manussā tesaṃ iriyāpathe pasīditvā bhikkhaṃ datvā paṭiññaṃ gahetvā araññe rattiṭṭhānādīni māpetvā vasāpesuṃ, antarāmagge pi tesaṃ bhattakiccakaraṇatthāya udakaphāsukaṭṭhāne sālaṃ kāresuṃ. Te paccantagāme bhikkhaṃ caritvā tāya paṇṇasālāya nisīditvā paribhuñjitvā attano vasanaṭṭhānaṃ gacchanti. Te pi nesaṃ manussā āhāraṃ dadamānā ekadā loṇaṃ patte pakkhipitvā denti ekadā aloṇakāhāram eva denti. Te ekadivasaṃ paṇṇapuṭe bahutaraṃ loṇaṃ adaṃsu. Vedehatāpaso loṇaṃ ādāya gantvā Bodhisattassa bhattakiccakāle pahonakaṃ datvā attano pamāṇayuttaṃ gahetvā atirekaṃ paṇṇapuṭe bandhitvā "aloṇakadivase bhavissatīti tiṇavaṭṭiantare ṭhapesi. Ath'; ekadivasaṃ aloṇake āhāre laddhe Vedeho Gandhārassa bhikkhābhājanaṃ datvā tiṇavaṭṭiantarato loṇaṃ āharitvā "ācariya loṇaṃ gaṇhathā" 'ti āha. "Ajja manussehi loṇaṃ na dinnaṃ, tvaṃ kuto labhīti". "Ācariya, purimadivasaṃ manussā bahuṃ loṇaṃ adaṃsu, athāhaṃ ‘aloṇakadivase bhavissatīti'; atirekaṃ ṭhapesin" ti. Atha naṃ Bodhisatto "moghapurisa tiyojanasatikaṃ Videharaṭṭhaṃ pahāya pabbajitvā akiñcanabhāvaṃ patvā idāni loṇasakkharāya taṇhaṃ janesīti" tajjetvā ovadanto paṭhamaṃ gātham āha:


[page 367]
1. Gandhārajātaka. (406.) 367

  Ja_VII,1.1(=406).1: Hitvā gāmasahassāni paripuṇṇāni soḷasa
                    koṭṭhāgārāni phītāni sannidhiṃ dāni kubbasīti. || Ja_VII:76 ||


     Tattha koṭṭhāgārānīti suvaṇṇarajatamaṇimuttādiratanakoṭṭhāgārāni c'; eva dussakoṭṭhāgāradhaññakoṭṭhāgārāni ca, phītānīti {pūrāni}, sannidhiṃ dāni kubbasīti idāni sve bhavissati tatiyadivase bhavissatīti loṇamattaṃ sannidhiṃ karosīti.
     Videho evaṃ garahiyamāno garahaṃ asahanto paṭipakkho hutvā "ācariya, tumhe attano dosaṃ adisvā mayham eva dosaṃ passatha, nanu tumhe ‘kim me parena ovaditena, attānam eva ovadissāmīti'; rajjaṃ chaḍḍetvā pabbajitā, te idāni maṃ kasmā ovadathā" 'ti dutiyaṃ gātham āha:

  Ja_VII,1.1(=406).2: Hitvā Gandhāravisayaṃ pahūtadhanadhāniyaṃ
                    pasāsanāto nikkhanto idha dāni pasāsasīti. || Ja_VII:77 ||


     Tattha pasāsanāto ti ovādānusāsanidānato, idha dānīti idāni idha araññe kasmā maṃ ovadathā 'ti.
     Taṃ sutvā Bodhisatto tatiyaṃ gātham āha:

  Ja_VII,1.1(=406).3: Dhammaṃ bhaṇāmi Vedeha, adhammo me na ruccati,
                    dhammaṃ me bhaṇamānassa na pāpam upalippatīti. || Ja_VII:78 ||


     Tattha dhamman ti sabhāvaṃ, Buddhādīhi vaṇṇitaṃ pasatthaṃ kāraṇam eva, na ruccatīti adhammo nāma assabhāvo mayhaṃ kadāci na ruccati, na pāpamupalippatīti mama sabhāvam eva kāraṇam eva bhaṇantassa pāpaṃ nāma hadaye na allīyati, ovādadānaṃ nām'; etaṃ Buddhapaccekabuddhasāvakabodhisattānaṃ paveṇi, tehi dinnovādaṃ bālā na gaṇhanti, ovādadāyakassa pana pāpaṃ nāma n'; atthi:
          Nidhīnaṃ va pavattāraṃ yaṃ passe vajjadassinaṃ
          niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje,
          tādisaṃ bhajamānassa seyyo hoti na pāpiyo.
          Ovadeyy'; anusāseyya asabbhā ca nivāraye,
          sataṃ hi so piyo hoti, asataṃ hoti appiyo ti. (Dhp. v. 76-77.)
     Vedehatāpaso Bodhisattassa kathaṃ sutvā "ācariya atthanissitaṃ kathentenāpi paraṃ ghaṭṭetvā rosetvā kathetuṃ na vaṭṭati,


[page 368]
368 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] tvaṃ maṃ kuṇṭhasatthena muṇḍanto viya atipharusaṃ kathesīti" vatvā catutthaṃ gātham āha:

  Ja_VII,1.1(=406).4: Yena kenaci vaṇṇena paro labhati ruppanaṃ
                    mahatthiyampi ce vācaṃ na taṃ bhāseyya paṇḍito ti. || Ja_VII:79 ||


     Tattha yena kenacīti dhammayuttenāpi kāraṇena, labhati ruppanan ti ghaṭṭanaṃ dūsanaṃ kuppanaṃ labhati yeva, na taṃ bhāseyyā 'ti tasmā taṃ parapuggalaṃ yāya so vācāya ruppati taṃ mahatthiyaṃ mahantaṃ attha nissitam pi vācaṃ na bhāseyyā 'ti attho.
     Ath'; assa Bodhisatto pañcamaṃ gātham āha:

  Ja_VII,1.1(=406).5: Kāmaṃ ruppatu vā mā vā bhusaṃ vā vikiriyyatu,
                    dhammaṃ me bhaṇamāssa na pāpam upalippatīti. || Ja_VII:80 ||


     Tattha kāman ti ekaṃsena, idaṃ vuttaṃ hoti: ayuttakāroko puggalo ayuttaṃ te katan ti ovadiyamāno ekaṃsen'; eva kujjhatu vā mā vā kujjhatu athavā bhusamuṭṭhi viya vikiriyyatu, mayhaṃ pana dhammaṃ bhaṇantassa pāpaṃ nāma n'; atthīti.
     Evañ ca pana vatvā "na vo ahaṃ Ānanda tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte, niggayha niggayhāhaṃ Ānanda vakkhāmi, yo sāro so ṭhassatīti" imassa Sugatovādassa anurūpāya paṭipattiyaṃ ṭhatvā yathā kumbhakāro bhājanesu punappuna ākoṭetvā āmakaṃ agahetvā pakkam eva bhājanaṃ gaṇhāti evaṃ punappun'; ovaditvā niggaṇhitvā pakkabhājanasadiso puggalo gahetabbo ti dassetuṃ puna taṃ ovadanto

  Ja_VII,2.1(=406).6: Noce assa sakā buddhi vinayo vā susikkhito
                    vane andhamahiso va careyya bahuko jano. || Ja_VII:81 ||


  Ja_VII,2.1(=406).7: Yasmā ca pan'; idh'; ekacce ācāramhi susikkhitā
                    tasmā vinītavinayā caranti susamāhitā ti || Ja_VII:82 ||


idaṃ gāthadvayam āha.


[page 369]
2. Mahākapijātaka. (407.) 369
     Tass'; attho: samma Vedeha imesaṃ hi sattānaṃ sace attano buddhiyā paṇḍite ovādadāyake nissāya ācārapaṇṇatti vinayo vā susikkhito na bhaveyya evaṃ sante yathā tiṇalatādigahane vane andhamahiso gocarāgocaraṃ sāsaṃkanirāsaṃkañ ca ṭhānaṃ ajānanto carati tathā tumhādiso bahuko jano careyya, yasmā pana idh'; ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācārapaṇṇattisusikkhitā tasmā ācariyehi attano anurūpe vinaye vinītattā vinītavinayā susamāhitā ekaggacittā hutvā carantīti, iminā idaṃ dasseti: iminā hi sattena gihinā hutvā attano kulānarūpaṃ pabbajitena pabbajjānurūpā sikkhā sikkhitabbā, gihino pi hi attano kulānurūpesu kasigorakkhādisu sikkhitā va sampannājīvā hutvā susamāhitā caranti, pabbajitāpi pabbajjānarūpesu pāsādikesu abhikkantapaṭikkantādisu adhisīlādhicittādhipaññāsikkhāsu sikkhitā va vigatavikkhepā susamāhitā caranti, lokasmiṃ hi
          Bāhusaccañ ca sippañ ca vinayo ca susikkhito,
          subhāsitā ca yā vācā etam maṅgalam uttaman ti. (Childers, Kh. Pāṭha p.5)
     Taṃ sutvā Vedehatāpaso "ācariya, ito paṭṭhāya maṃ ovadatha, ahaṃ anadhivāsakajātikatāya tumhehi saddhiṃ kathesiṃ, taṃ me khamathā" 'ti vanditvā Mahāsattaṃ khamāpesi. Te samaggavāsaṃ vasitvā pana Himavantam eva agamaṃsu. Tatra Bodhisatto Vedehatāpasassa kasiṇaparikammaṃ kathesi. So taṃ katvā abhiññā ca samāpattiyo ca nibbattesi. Iti te ubho pi aparihīnajjhānā Brahmalokaparāyanā ahesuṃ.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Vedeho Ānando ahosi, Gandhārarājā aham evā" 'ti. Gandhārajātakam.

                      2. Mahākapijātaka.
     Attānaṃ saṃkamaṃ katvā ti. Idaṃ Satthā Jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Vatthuṃ Bhaddasālajātake āvibhavissati. Tadā pana dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Sammāsambuddho ñātakānaṃ atthaṃ caratīti".


[page 370]
370 VII. Sattanipāta. 1. Gandhāravagga. (42.)
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Tathāgato ñātīnaṃ atthaṃ carat'; evā" "ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kapiyoniyaṃ nibbattitvā vayappatto ārohapariṇāhasampanno thāmabalūpeto asītisahassakapigaṇaparivāro Himavantapadese vasati. Tattha Gaṅgātīraṃ nissāya sākhāviṭapasampanno sandacchāyo bahalapatto pabbatakūṭaṃ viya samuggato ambarukkho ahosi, nigrodharukkho ti pi vadanti, tassa madhurāni phalāni dibbagandharasāni mahantāni mahantakūṭappamāṇāni, tassa ekissā sākhāya phalāni thale patanti ekissā Gaṅgājale, dvinnaṃ sākhānaṃ phalāni majjhe rukkhamūle patanti. Bodhisatto kapigaṇaṃ ādāya tattha phalāni khādanto "ekasmiṃ kāle imassa rukkhassa udake patitaphalaṃ nissāya amhākaṃ bhayaṃ uppajjissatīti" udakamatthake sākhāya ekaṃ phalam pi anavasesetvā pupphakāle kalāyamattakālato paṭṭhāya khādāpeti c'; eva pātāpeti ca.
Evaṃ sante pi asītiyā vānarasahassehi adiṭṭhaṃ kipillakapuṭapaṭicchannaṃ ekaṃ pakkaṃ phalaṃ nadiyaṃ patitvā uddhañ ca adho ca jālaṃ bandhāpetvā udakakīḷaṃ kīḷantassa Bārāṇasirañño uddhajāle laggi. Rañño divasaṃ kīḷitvā sāyaṃ gamanasamaye kevattā jālaṃ ukkhipantā taṃ disvā "asukaphalaṃ nāmā" 'ti ajānantā rañño dassesuṃ. Rājā "kiṃ phalaṃ nām'; etan" ti pucchi. "Na jānāma devā" 'ti. "Ke jānissantīti". "Vanacarakā devā" 'ti. So vanacarake pakkosāpetvā tesaṃ santikā "ambapakkan" ti sutvā churikāya chinditvā paṭhamaṃ vanacarake khādāpetvā attanāpi khādi, itthāgārassa pi amaccānam pi dāpesi.


[page 371]
2. Mahākapijātaka. (407.) 371
[... content straddling page break has been moved to the page above ...] Rañño ambapakkaraso sakalasarīraṃ pharitvā aṭṭhāsi. So rasataṇhāya bandhitvā tassa rukkhassa ṭhitaṭṭhānaṃ vanacarake pucchitvā tehi "Himavantapadese nadītīre" ti vutte bahū nāvāsaṃghāṭe bandhāpetvā vanacarakehi desitamaggena uddhasotaṃ agamāsi.
"Ettakāni divasānīti" paricchedo na kathito. Anupubbena taṃ ṭhānaṃ patvā "eso so deva rukkho" ti vanacarakā rañño ācikkhiṃsu. Rājā nāvā ṭhapetvā mahājanaparivuto padasā tattha gantvā rukkhamūle sayanaṃ paññāpāpetvā ambapakkāni khāditvā nānaggarasabhojanaṃ bhuñjitvā nipajji. Sabbāsu disāsu ārakkhaṃ ṭhapetvā aggiṃ kariṃsu. Mahāsatto manussesu niddaṃ okkantesu aḍḍharattasamaye parisāya saddhiṃ āgamāsi. Asītisahassavānarā sākhāya sākhaṃ carantā ambāni khādanti. Rājā pabujjhitvā kapigaṇaṃ disvā manusse uṭṭhapetvā dhanuggahe pakkosāpetvā "yathā ete phalakhādakā vānarā na palāyanti tathā te parikkhipitvā vijjhatah, sve ambāni ca vānaramaṃsañ ca khādissāmīti" āha. Dhanuggahā "sādhū" 'ti sampaṭicchitvā rukkhaṃ parivāretvā sare sandahitvā aṭṭhaṃsu. Te disvā vānarā maraṇabhayabhītā palāyituṃ asakkontā Mahāsattaṃ upasaṃkamitvā "deva ‘palāyanamakkaṭe vijjhissāmā'; 'ti rukkhaṃ parivāretvā dhanuggahā ṭhitā, kiṃ karomā" 'ti pucchitvā kampamānā aṭṭhaṃsu. Bodhisatto "mā bhāyittha, ahaṃ vo jīvitaṃ dassāmīti" vānaragaṇaṃ samassāsetvā ujukaṃ uggatasākhaṃ abhiruyha gaṅgābhimukhaṃ gatasākhaṃ gantvā tassā pariyantato pakkhanditvā dhanusatamattaṃ ṭhānaṃ atikkamma Gaṅgātīre ekasmiṃ gumbamatthake patitvā tato oruyha "mamāgataṭṭhānaṃ ettakaṃ bhavissatīti" ākāsaṃ paricchinditvā ekaṃ vettalataṃ mūle chinditvā sodhetvā


[page 372]
372 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] "ettakaṃ rukkhe bajjhissati ettakaṃ ākāsaṭṭhaṃ bhavissatīti" imāni dve ṭhānāni vavatthapetvā attano kaṭiyaṃ bandhanaṃ na sallakkhesi. So taṃ lataṃ ādāya ekakoṭiṃ Gaṅgātīre patiṭṭhitarukkhe bandhitvā ekaṃ attano kaṭiyaṃ bandhitvā vātacchinnavalāhakavegena dhanusatamattaṃ ṭhānaṃ laṃghitvā kaṭiyaṃ baddhaṭṭhānassa asallakkhitattā rukkhaṃ pāpuṇituṃ asakkonto ubhohi hatthehi ambasākhaṃ daḷhaṃ gaṇhitvā vānaragaṇassa saññaṃ adāsi: "sīghaṃ mama piṭṭhiṃ maddamānā vettalatāya sotthigamanaṃ gacchathā" 'ti. Asītisahassavānarā Mahāsattaṃ vanditvā khamāpetvā tathā agamaṃsu. Tadā Devadatto pi makkaṭo hutvā tesaṃ abbhantaro hoti, "ayaṃ me paccāmittassa piṭṭhiṃ passituṃ kālo" ti uccasākhaṃ āruyha vegaṃ janetvā tassa piṭṭhiyaṃ pati. Mahāsattassa hadayaṃ chijji, balavavedanā uppajji. So pi taṃ vedanāmattaṃ katvā pakkāmi. Mahāsatto ekako va ahosi. Rājā aniddāyanto vānarehi ca Mahāsattena ca katakiriyaṃ sabbaṃ disvā "ayaṃ tiracchāno hutvā attano jīvitaṃ agaṇetvā parisāya sotthibhāvam eva akāsīti" cintento nipajji. So pabhātāya rattiyā Mahāsattassa tussitvā "na yuttaṃ imaṃ kapirājānaṃ nāsetuṃ, upāyena naṃ otāretvā paṭijaggissāmīti" Adhogaṅgāya saṃghātaṃ ṭhapetvā tattha aṭṭakaṃ bandhāpetvā saṇikaṃ Mahāsattaṃ otārāpetvā piṭṭhiyaṃ kāsāvavatthaṃ pattharāpetvā Gaṅgodakena nahāpetvā phāṇitodakaṃ pāyetvā parisuddhasarīraṃ sahassapākatelena abbhañjāpetvā sayanapiṭṭhe telacammaṃ pattharāpetvā tattha taṃ nipajjāpetvā attanā nīce āsane nisīditvā paṭhamaṃ gātham āha:


[page 373]
2. Mahākapijātaka. (407.) 373

  Ja_VII,2.2(=407).1: Attānaṃ saṃkamaṃ katvā yo sotthiṃ samatārayi
                    kiṃ tvaṃ tesaṃ kimo tuyhaṃ honti ete mahākapīti. || Ja_VII:83 ||


     Tass'; attho: ambho mahākapi yo tvaṃ attānaṃ saṃkamaṃ katvā tulaṃ āropetvā jīvitaṃ pariccajitvā ime vānare sotthiṃ samatārayī khemena santāresi kiṃ tvaṃ tesaṃ hosi kimo tuyhaṃ vā kiṃsu ete hontīti.
     Taṃ sutvā Bodhisatto rājānaṃ ovadanto sesā gāthā abhāsi:

  Ja_VII,2.2(=407).2: Rājāhaṃ issaro tesaṃ yūthassa parihārako
                    tesaṃ sokaparetānaṃ bhītānaṃ te arindama. || Ja_VII:84 ||


  Ja_VII,2.2(=407).3: Sa laṃghayitvā attānaṃ vissaṭṭhadhanuno sataṃ
                    tato aparapādesu daḷhaṃ baddhalatāguṇaṃ || Ja_VII:85 ||


  Ja_VII,2.2(=407).4: Chinnabbham iva vātena nuṇṇo rukkhaṃ upāgamiṃ,
                    so 'haṃ appabhavaṃ tattha sākhaṃ hatthehi aggahi. || Ja_VII:86 ||


  Ja_VII,2.2(=407).5: Taṃ maṃ viyāyataṃ santaṃ sākhāya ca latāya ca
                    samanukkamantā pādehi sotthiṃ sākhāmigā gatā. || Ja_VII:87 ||


  Ja_VII,2.2(=407).6: Taṃ maṃ na tapate bandho, vadho me na tapessati,
                    sukham āharitaṃ tesaṃ yesaṃ rajjam akārayiṃ. || Ja_VII:88 ||


  Ja_VII,2.2(=407).7: Esā te upamā rāja atthasandassanī katā,
                    raññā raṭṭhassa yoggassa balassa nigamassa ca
                    sabbesaṃ sukham eṭṭhabbaṃ khattiyena pajānatā ti. || Ja_VII:89 ||


     Tattha tesan ti tesaṃ asītisahassānaṃ vānarānaṃ, bhītānan te ti tava vijjhanatthāya āṇāpetvā ṭhitassa bhītānaṃ, arindamā 'ti rājānaṃ ālapati, rājā hi corādīnaṃ arīnaṃ damanato arindamo ti vuccati, vissaṭṭhadhanuno satan ti anāropitadhanusatappamāṇaṃ ṭhānaṃ attānaṃ ākāse ullaṃghayitvā vissajjetvā tato imamhā rukkhā laṃghitvā gataṭṭhānato aparapādesu idaṃ kaṭibhāgaṃ sandhāya vuttaṃ, Bodhisatto hi kaṭibhāge taṃ latāguṇaṃ daḷhaṃ bandhitvā pacchimapādehi bhūmiyaṃ akkamitvā vissajjetvā vātavegena ākāsaṃ pakkhandi, nuṇṇo rukkhaṃ upāgamin ti vātacchinnaṃ abbham iva attano vegajanitena vātena nuṇṇo yathā vātacchinnābbhaṃ vātena evaṃ attano vegena nuṇṇo hutvā imaṃ ambarukkhaṃ upāgamiṃ,


[page 374]
374 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] appabhavan ti so 'haṃ tattha ākāsappadese rukkhaṃ pāpuṇituṃ appahonto tassa rukkhassa sākhaṃ hatthehi gahesin ti attho, viyāyatan ti rukkhasākhaya ca vettalatāya ca vīṇāya bhamaratanti viya vitataṃ ākaḍḍhitasarīraṃ, samanukkamantā ti mayā anuññātā maṃ vanditvā khamāpetvā pādehi samanukkamantā nirantaram eva akkamantā sotthiṃ gatā, taṃ maṃ na tapate bandho ti nāpi so valliyā bandho tapati nāpi idāni maraṇaṃ tappessati, kiṃkāraṇā: sukhaṃ āharitaṃ tesan ti yasmā yesaṃ ahaṃ rajjam akārayiṃ tesaṃ mayā sukham āharitaṃ, ete hi mahārāja ayaṃ no uppannaṃ dukkhaṃ haritvā sukhaṃ āharissasīti maṃ rājānaṃ akaṃsu, ahaṃ pi tumhākaṃ uppannaṃ dukkhaṃ harissāmi-cceva etesaṃ rājā jāto, taṃ ajja mayā etesaṃ maraṇadukkhaṃ haritvā jīvitasukhaṃ āhaṭaṃ, taṃ maṃ nāpi bandho tapati na maranavadho tappessati, esā te upamā ti esā te mahārāja mayā katakiriyāya upamā, taṃ suṇohīti tasmā imāya upamāya saṃsandetvā attano diyyamānaṃ ovādaṃ suṇa, raññā raṭṭhassā 'ti mahārāja raññā nāma ucchuyante viya raṭṭhaṃ apīḷetvā catubbidhaṃ agatiṃ pahāya catuhi saṃgahavatthūhi saṃgaṇhantena dasasu rājadhammesu patiṭṭhāya mayā viya attano jīvitaṃ pi pariccajitvā kinti me raṭṭhavāsino vigatabhayā gimhakāle vivatadvārā ñātīhi ca parivārakehi ca parivutā ure puttā naccantā sītena vātena vijīyamānā yathāruciṃ attano santakaṃ paribhuñjantā kāyikacetasikasukhasamaṅgino bhaveyyun ti sakalaraṭṭhassa ca rathasakaṭādiyugavāhanassa yoggassa pattikasaṃkhātassa balassa ca negamajanapadasaṃkhātassa nigamassa ca sabbesaṃ sukham eva esitabbaṃ gavesitabban ti attho, khattiyena pajānatā ti khettānaṃ adhipatibhāvena khattiyo ti ca laddhanāmena pana etena avasesasatte atikkamma pajānatā ñāṇasampannena bhavitabban ti.
     Evaṃ Mahāsatto rājānaṃ ovadanto va anusāsanto va kālam akāsi. Rājā amacce pakkosāpetvā "imassa kapirājassa rājūnaṃ viya sarīrakiccaṃ karothā" 'ti vatvā itthāgāram pi āṇāpesi: "tumhe rattavatthanivatthā vikiṇṇakesā daṇḍadīpikahatthā kapirājānaṃ parivāretvā āḷāhanaṃ gacchathā" 'ti.


[page 375]
3. Kumbhakārajātaka. (108.) 375
Amaccā dārūnaṃ sakaṭasatamattena citakaṃ kariṃsu. Rājūnaṃ karaṇaniyāmen'; eva Mahāsattassa sarīrakiccaṃ katvā sīsakapālaṃ gahetvā rañño santikaṃ agamaṃsu. Rājā Mahāsattassa āḷāhane cetiyaṃ kāretvā dīpe jālāpetvā gandhamālādīhi pūjetvā sīsakapālaṃ suvaṇṇakhacitaṃ kāretvā kuntagge ṭhapetvā purato kāretvā gandhamālādīhi pūjento Bārāṇasiṃ gantvā antorājadvāre ṭhapetvā sakalanagaraṃ sajjāpetvā sattāhaṃ pūjaṃ kāresi. Atha taṃ dhātuṃ gahetvā cetiyaṃ kāretvā yāvajīvaṃ gandamālādīhi pūjento Bodhisattassa ovāde patiṭṭhāya dānādīni puññāni karonto dhammena rajjaṃ kāretvā saggaparāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, parisā Buddhaparisā, kapirājā aham evā" 'ti. Mahākapijātakaṃ.

                      3. Kumbhakārajātaka.
     Ambāhamaddaṃ vanamantarasmin ti. Idaṃ Satthā Jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Vaṭṭhuṃ Pānīyajātake āvibhavissati. Tadā pana Sāvatthiyaṃ pañcasatasahāyakā pabbajitvā antokoṭisanthāre vasamānā aḍḍharattasamaye kāmavitakkaṃ vitakkayiṃsu. Satthā attano sāvake rattiyā tayo vāre divasassa tayo vāre ti rattiṃdivaṃ cha vāre olokento kikī va aṇḍaṃ viya camarī va vāladhiṃ viya mātā piyaputtaṃ viya ekacakkhuko puriso cakkhuṃ viya rakkhati, tasmiṃ tasmiṃ yeva khaṇe uppannakilesaṃ niggaṇhati. So taṃ divasaṃ aḍḍharattasamaye Jetavanaṃ parigaṇhanto tesaṃ bhikkhūnaṃ vitakkasamudācāraṃ ñatvā "imesaṃ bhikkhūnaṃ abbhantare ayaṃ kileso vaḍḍhanto arahattassa hetuṃ chindissati, idān'; eva nesaṃ kilesaṃ niggaṇhitvā arahattaṃ dassāmīti" gandhakuṭito nikkhamitvā Ānandattheraṃ pakkositvā Ānanda antokoṭisanthāre vasanakabhikkhū sabbe va sannipātehīti" sannipātāpetvā paññatta-Buddhāsane nisidi.


[page 376]
376 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] "Bhikkhave, antopavattakilesānaṃ vase vattituṃ na vaṭṭati, kileso hi vaḍḍhamāno paccāmitto viya mahāvināsaṃ pāpeti, bhikkhunā nāma appakam pi kilesaṃ niggaṇhituṃ vaṭṭati, porāṇakapaṇḍitā appamattakaṃ ārammaṇaṃ disvā abbhantare pavattitakilesaṃ niggaṇhitvā paccekabodhiṃ nibbattesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasinagarassa dvāragāme kumbhakārakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā ekaṃ puttañ ca dhītarañ ca labhitvā kumbhakārakammaṃ nissāya puttadāraṃ posesi. Tadā Kāliṅgaraṭṭhe Dantapuranagare Karaṇḍu nāma rājā mahantena parivārena uyyānaṃ gacchanto uyyānadvāre phalabhārabharitaṃ madhuraphalaṃ ambarukkhaṃ disvā hatthikkhandhagato yeva hatthaṃ pasāretvā ekaṃ ambapiṇḍaṃ gahetvā uyyānaṃ pavisitvā maṅgalasilāya nisinno dātabbayuttakānaṃ datvā ambaṃ paribhuñji. Raññā gahitakālato paṭṭhāya sesehi nāma gahetabbam evā 'ti amaccāpi brāhmaṇagahapatikādayo pi ambāni pātetvā khādiṃsu. Pacchā pacchā āgatā rukkhaṃ āruyha muggarehi pothetvā obhaggavibhaggasākhaṃ katvā āmakaphalam pi asesetvā khādiṃsu.
Rājā divasaṃ uyyāne kīḷitvā sāyaṇhasamaye alaṃkatahatthikkhandhe nisīditvā gacchanto taṃ rukkhaṃ disvā hatthito otaritvā rukkhamūlaṃ gantvā rukkhaṃ oloketvā "ayaṃ pāto va passantānaṃ atittikaro phalabhārabharito sobhamāno aṭṭhāsi, idāni gahitaphalo obhaggavibhaggo asobhamāno ṭhito" ti cintetvā puna aññato olokento aparaṃ nipphalaṃ ambarukkhaṃ disvā "esa rukkho attano nipphalabhāvena muṇḍamaṇipabbato viya sobhamāno ṭhito, ayaṃ pana phalitabhāvena imaṃ vyasanaṃ patto,


[page 377]
3. Kumbhakārajātaka. (408.) 377
[... content straddling page break has been moved to the page above ...] idaṃ agāramajjham pi phalitarukkhasadisaṃ, pabbajjā nipphalarukkhasadisā, sadhanass'; eva bhayaṃ atthi niddhanassa bhayaṃ n'; atthi, mayāpi nipphalarukkhena viya bhavitabban" ti phalarukkhaṃ ārammaṇaṃ katvā rukkhamūle ṭhitako va tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattetvā "viddhaṃsitā dāni me mātukucchikuṭikā, chinnā tīsu bhavesu paṭisandhi, sodhitā saṃsārukkārabhūmi, sosito assusamuddo, bhinno aṭṭhipākāro, n'; atthi me puna paṭisandhīti" āvajjanto sabbālaṃkārapatimaṇḍito va aṭṭhāsi. Atha naṃ amaccā āhaṃsu: "atibahuṃ ṭhit'; attha mahārājā" 'ti. "Na mayaṃ rājāno, paccekabuddhā nāma mayan" 'ti. "Paccekabuddhā na tumhādisā honti devā" 'ti. "Atha kīdisā hontīti". "Oropitakesamassukāsāvavatthapaṭicchannā kule vā gaṇe vā alaggā vātacchinnavalāhakarāhumuttacandamaṇḍalapaṭibhāgā Himavati Nandamūlapabbhāre vasanti, evarūpā deva paccekabuddhā" ti. Tasmiṃ khaṇe rājā hatthaṃ ukkhipitvā sīsaṃ parāmasi, tāvad ev'; assa gihiliṅgaṃ antaradhāyi samaṇaliṅgaṃ pātur ahosi:
          Ticīvarañ ca patto ca vāsi sūci ca bandhanaṃ
          parissāvanena aṭṭh'; ete yuttayogassa bhikkhuno ti
evaṃvuttasamaṇaparikkhārā kāyapaṭibaddhā va ahesuṃ.
So ākāse ṭhatvā mahājanassa ovādaṃ datvā anilapathena Uttarahimavante Nandamūlapabbhāram eva agamāsi. Gandhāraraṭṭhe pi Takkasilanagare Naggaji nāma rājā uparipāsāde pallaṃkavaramajjhagato ekaṃ itthiṃ ekekahatthe ekekamaṇivalayaṃ pilandhitvā avidūre nisīditvā gandhaṃ piṃsamānaṃ disvā "etāni maṇivalayāni ekekabhāvena na ghaṭṭanti na viravantīti" olokento nisīdi. Atha sā dakkhiṇahatthato valayaṃ vāmahatthe yeva pilandhitvā dakkhiṇahatthena gandhaṃ saṃkaḍḍhitvā piṃsituṃ ārabhi.


[page 378]
378 VII. Sattanipāta. 2. Gandhāravagga (42.)
[... content straddling page break has been moved to the page above ...] Vāmahatthe valayaṃ dutiyaṃ āgamma ghaṭṭiyamānaṃ saddam akāsi. Rājā tāni dve valayāni aññamaññaṃ saṃghaṭṭentāni viravantāni disvā cintesi: "idaṃ valayaṃ ekekakāle na ghaṭṭesi, dutiyaṃ āgamma ghaṭṭeti saddaṃ karoti, evam eva ime sattāpi ekekā na ghaṭṭanti na viravanti dve tayo hutvā aññamaññaṃ saṃghaṭṭanti kalahaṃ karonti, ahaṃ pana Kasmīra-Gandhāresu dvīsu rajjesu raṭṭhavāsino vicāremi, mayāpi ekavalayasadisena hutvā param avicāretvā attānaṃ eva vicārentena vasituṃ vaṭṭatīti" saṃghaṭṭanavalayam ārammaṇaṃ katvā yathānisinno va tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi, sesaṃ purimasadisam eva. Videharaṭṭhe Mithilanagare Nimirājā nāma bhuttapātarāso amaccagaṇaparivuto vivaṭasīhapañjarena antaravīthiṃ pekkhamāno aṭṭhāsi.
Ath'; eko seno sūnāpaṇato maṃsapesiṃ gahetvā ākāsaṃ pakkhandi. Tam enaṃ ito c'; ito ca gijjhādayo sakuṇā samparivāretvā āhārahetu tuṇḍena viheṭhentā pakkhena paharantā pādehi maddantā agamiṃsu. So attano vadhaṃ asahamāno taṃ maṃsaṃ chaḍḍesi, añño gaṇhi, sakuṇā imaṃ muñcitvā taṃ anubandhiṃsu, tena pi vissaṭṭhaṃ añño aggahesi, tam pi tath'; eva viheṭhesuṃ. Rājā te sakuṇe disvā cintesi: "yo yo maṃsapesiṃ gaṇhi tassa tass'; eva dukkhaṃ, yo yo vissajjesi tassa tass'; eva sukhaṃ, ime pi pañca kāmaguṇe yo yo gaṇhati tassa tass'; eva dukkhaṃ, itarassa sukhaṃ, ime hi bahunnaṃ sādhāraṇā, mayhaṃ kho pana soḷasa itthisahassāni, mayā vissaṭṭhamaṃsapiṇḍena viya senena pañcakāmaguṇe pahāya sukhitena bhavituṃ vaṭṭatīti" yoniso manasikaronto yathāṭhito va tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi,


[page 379]
3. Kumbhakārajātaka. (408.) 379
[... content straddling page break has been moved to the page above ...] sesaṃ purimasadisam eva.
Uttarapañcālaraṭṭhe Kampillanagare Dummukho nāma rājā bhuttapātarāso sabbālaṃkārapatimaṇḍito amaccaparivuto vivaṭasīhapañjarena rājaṃgaṇaṃ olokento aṭṭhāsi. Tasmiṃ khaṇe vajadvāraṃ vivariṃsu, usabhā vajato {nikkhamitvā} kilesavasena ekaṃ gāviṃ anubandhiṃsu, tatth'; eko tikhiṇasiṅgo mahāusabho aññaṃ usabhaṃ āgacchantaṃ disvā kilesamaccherābhibhūto tikhiṇasiṅgena antarasatthimhi pahari, tassa pahāramukhena antāni nikkhamiṃsu, tatth'; eva jīvitakkhayaṃ pāpuṇi. Rājā disvā cintesi: "ime sattā tiracchānagate ādiṃ katvā kilesavasena dukkhaṃ pāpuṇanti, ayaṃ usabho kilesaṃ nissāya jīvitakkhayaṃ patto, aññe pi sattā kileseh'; eva kampanti, mayā imesaṃ sattānaṃ kampanakilese pahātuṃ vaṭṭatīti" so ṭhitako va tīṇi lakkhaṇāni sallakkhetvā vipassanaṃ vaḍḍhetvā paccekabodhiñāṇaṃ nibbattesi, sesaṃ purimasadisam eva. Ath'; ekadivasaṃ te cattāro paccekabuddhā bhikkhācāravelaṃ sallakkhetvā Nandamūlapabbhārā nikkhamma Anotattadahe nāgalatādantakaṭṭhaṃ khāditvā katasarīrapaṭijagganā Manosilātale ṭhatvā nivāsetvā pattacīvaram ādāya iddhiyā ākāse uppatitvā pañcavaṇṇavalāhake maddamānā gantvā Bārāṇasinagaradvāragāmassa avidūre otaritvā ekasmiṃ phāsukaṭṭhāne cīvaraṃ pārupitvā pattaṃ gahetvā dvāragāmaṃ pavisitvā piṇḍāya caranto Bodhisattassa gehadvāraṃ sampāpuṇiṃsu. Bodhisatto te disvā tuṭṭhacitto gehaṃ pavesetvā paññattāsane nisīdāpetvā dakkhiṇodakaṃ datvā paṇītena khādaniyena bhojaniyena parivisitvā ekamantaṃ nisīditvā saṃghattheraṃ vanditvā "bhante, tumhākaṃ pabbajjā ativiya sobhati, vippasannāni kho indriyāni, parisuddho chavivaṇṇo, kin nu kho ārammaṇaṃ disvā tumhe imaṃ bhikkhācariyaṃ pabbajjaṃ upagatā" ti pucchi,


[page 380]
380 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] yathā ca saṃghattheraṃ evaṃ sese pi upasaṃkamitvā pucchi.
Ath'; assa te cattāro pi janā "ahaṃ asukaraṭṭhe asukanagare asukarājā nāma hutvā" ti ādinā nayena attano attano abhinikkhamanavatthūni kathetvā paṭipāṭiyā ekekaṃ gātham āhaṃsu:

  Ja_VII,2.3(=408).1: Amb'; āham addaṃ vanamantarasmiṃ
                    nīlobhāsaṃ phalinaṃ saṃvirūḷhaṃ,
                    tam addasaṃ phalahetū vibhaggaṃ,
                    taṃ disvā bhikkhācariyaṃ carāmi. || Ja_VII:90 ||


  Ja_VII,2.3(=408).2: Selaṃ sumaṭṭaṃ naravīraniṭṭhitaṃ
                    nārī yugaṃ dhārayi appasaddaṃ,
                    dutiyañ ca āgamma ahosi saddo,
                    taṃ disvā bhikkhācariyaṃ carāmi. || Ja_VII:91 ||


  Ja_VII,2.3(=408).3: Dijā dijaṃ kuṇapam āharantaṃ
                    ekaṃ samānaṃ bahukā samecca
                    āhārahetū paripātayiṃsu,
                    taṃ disvā bhikkhācariyaṃ carāmi. || Ja_VII:92 ||


  Ja_VII,2.3(=408).4: Usabh'; āham addaṃ yūthassa majjhe
                    calakkakuṃ vaṇṇabalūpapannaṃ,
                    tam addasaṃ kāmahetū vitunnaṃ,
                    taṃ disvā bhikkhācariyaṃ carāmīti. || Ja_VII:93 ||


     Tattha ambāhamaddan ti ambarukkhaṃ ahaṃ addasaṃ, vanamantarasmin ti vanāntare ambavanamajjhe ti attho, saṃvirūḷhan ti suvaḍḍhitaṃ, tamaddasan ti taṃ uyyānato nikkhamanto phalahetu vibhaggaṃ puna addasaṃ, taṃ disvā ti taṃ phalahetu bhaggaṃ disvā paṭiladdhasaṃvego paccekabodhiñāṇaṃ nibbattetvā imaṃ bhikkhācariyaṃ pabbajjaṃ upagato 'smi, tasmā bhikkhācariyaṃ carāmīti idaṃ so phalahetu vibhaggaṃ ambarukkhaṃ dassanato paṭṭhāya sabbaṃ cittācāraṃ kathetvā va kathesi, sesānaṃ vissajjanesu pi es'; eva nayo, ayaṃ pan'; ettha anuttānapadadīpanā, selan ti maṇivalayaṃ, naravīraniṭṭhitan ti vīranaraniṭṭhitaṃ paṇḍitapurisena katan ti attho,


[page 381]
3. Kumbhakārajātaka. (408.) 381
[... content straddling page break has been moved to the page above ...] yugan ti ekekasmiṃ ekekaṃ katvā ekaṃ valayayugaṃ, dijā dijan ti gahitamaṃsapiṇḍaṃ dijaṃ avasesadijā, kuṇapamāharantan ti taṃ maṃsapiṇḍaṃ ādāya harantaṃ, samecca ti samāgantvā sannipatitvā, paripātayiṃsū 'ti koṭṭhentā anubandhiṃsu, usabhāhamaddan ti usabhaṃ ahaṃ addasaṃ, calakkakun ti calakakudhaṃ.
     Bodhisatto ekekaṃ gāthaṃ sutvā "sādhu bhante tumhākam ev'; etaṃ ārammaṇaṃ anurūpan" ti ekekassa paccekabuddhassa thutiṃ akāsi, tañ ca pana catuhi janehi desitaṃ dhammakathaṃ sutvā gharāvāse anapekkho hutvā pakkantesu paccekabuddhesu bhuttapātarāso sukhaṃ nisinno bhariyaṃ āmantetvā "bhadde ete cattāro paccekabuddhā rajjaṃ pahāya pabbajitā akiñcanā apalibodhā pabbajjāsukhena vītināmenti, ahaṃ pana bhatiyā jīvikaṃ kappemi, kim me gharāvāsena, tvaṃ puttake saṃgaṇhantī gehe vasā" 'ti vatvā dve gāthā āha:

  Ja_VII,2.3(=408).5: Karaṇḍu nāma Kaliṅgānaṃ Gandhārānañ ca Naggaji
                    Nimirājā Videhānaṃ Pañcālānañ ca Dummukho,
                    ete raṭṭhāni hitvāna pabbajiṃsu akiñcanā. || Ja_VII:94 ||


  Ja_VII,2.3(=408).6: Sabb'; ev'; ime devasamā samāgatā
                    aggī yathā pajjalito tath'; ev'; ime,
                    aham pi eko carissāmi Bhaggavi
                    hitvāna kāmāni yathodhikānīti. || Ja_VII:95 ||


     Tāsaṃ attho: bhadde esa saṃghattherapaccekabuddho Dantapure nāma nagare Karaṇḍu nāma Kaliṅgānaṃ janapadassa rājā, dutiyo Takkasilānagare Naggaji nāma Gandhārānaṃ janapadassa rājā, tatiyo Mithilanagare Nimi nāma Videhānaṃ janapadassa rājā, catuttho Kampillanagare Dummukho nāma Uttarapañcālānaṃ janapadassa rājā, te evarūpāni raṭṭhāni hitvā akiñcanā hutvā pabbajiṃsu, ime pana sabbe pi visuddhidevehi purimapaccekabuddhehi samānā ekato samāgatā, yathā hi aggi pajjalito obhāsati tath'; eva me ti ime pi tath'; eva sīlādīhi pañcahi guṇehi obhāsanti,


[page 382]
382 VII Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] yathā ete tathā aham pi eko carissāmīti attho, bhaggavīti pana bhariyaṃ ālapati, hitvāna kāmānīti rūpādayo vatthukāme hitvā, yathodhikānīti attano odhivasena ṭhitāni, idaṃ vuttaṃ hoti: rūpādiodhivasena yathodhi te vatthukāme pahāya aham pi pabbajitvā eko carissāmīti, yatodhikānīti pi pāṭho, tass'; attho: yato uparato odhi etesan ti yatodhikāni uparatakoṭṭhāsāni, pabbajissāmīti cintitakālato paṭṭhāya hi kilesakāmānaṃ eko koṭṭhāso uparato nāma hoti niruddho tassa vatthubhūto kāmakoṭṭhāso pi uparato va hotīti.
     Sā tassa kathaṃ sutvā "mayham pi kho sāmi paccekabuddhānaṃ dhammakathaṃ sutakālato paṭṭhāya ghare cittaṃ na saṇṭhātīti" vatvā:

  Ja_VII,2.3(=408).7: Ayam eva kālo, na hi añño atthi,
                    anusāsitā me na bhaveyya pacchā,
                    aham pi ekā carissāmi bhaggava
                    sakuṇī va muttā purisassa hatthā ti || Ja_VII:96 ||


imaṃ gātham āha.
     Tattha nnusāsitā me na bhaveyya pacchā ti anusāsako ovādako na bhaveyya dullabhattā ovādakānaṃ, tasmā ayam eva pabbajituṃ kālo na hi añño atthīti dasseti, sakuṇī va muttā ti yathā sakuṇikena gahetvā sakuṇapacchiyaṃ khittāsu sakuṇīsu tassa hatthato muttā ekā sakuṇī anilapathaṃ laṃghayitvā yathārucitaṃ ṭhānam gantvā ekikā careyya tathāham pi tava hatthato muttā ekā va carissāmīti sayam pi pabbajitukāmā hutvā evam āha.
     Bodhisatto tassā kathaṃ sutvā tuṇhī ahosi. Sā pana Bodhisattaṃ vañcetvā puretaraṃ pabbajitukāmā "sāmi pānīyatitthaṃ gamissāmi dārake olokehīti" ghaṭaṃ ādāya gacchantī viya palāyitvā nagarasāmante tāpasānaṃ santikaṃ gantvā pabbaji. Bodhisatto tassā anāgamanaṃ ñatvā sayaṃ dārake posesi. Aparabhāge tesu thokaṃ vaḍḍhitvā attano ayanāya jānanasamatthataṃ pattesu tesaṃ vīmaṃsanatthaṃ ekadivasaṃ bhattaṃ pacanto thokaṃ uttaṇḍulaṃ paci ekadivasaṃ thokaṃ kilinnaṃ ekadivasaṃ supakkaṃ ekadivasaṃ atikilinnaṃ ekadivasaṃ aloṇaṃ ekadivasaṃ atiloṇaṃ.


[page 383]
3. Kumbhakārajātaka. (408.) 383
[... content straddling page break has been moved to the page above ...] Dārakā "tāta ajja bhattaṃ uttaṇḍulaṃ ajja atikilinnaṃ ajja supakkaṃ ajja aloṇakaṃ ajja atiloṇan" ti kathesuṃ. Bodhisatto "āma tātā" ti vatvā cintesi: "ime dārakā idāni āmapakkaloṇikāloṇikāni jānanti, attano dhammatāya jīvituṃ sakkhissanti, mayā pabbajituṃ vaṭṭatīti." Atha te dārake ñātakakulānaṃ dassetvā isipabbajjaṃ pabbajitvā nagarasāmante yeva vasi. Atha naṃ ekadivasaṃ Bārāṇasiyaṃ bhikkhāya carantī paribbājikā disvā vanditvā "ayya dārakā te nāsitā maññe" ti āha. Mahāsatto "nāhaṃ dārake nāsemi, tesaṃ attano ayanāya jānanakāle pabbajito 'mhi, tvaṃ tesaṃ acintetvā pabbajjāya abhiramā" 'ti vatvā osānagātham āha:

  Ja_VII,2.3(=408).8: Āmaṃ pakkañ ca jānanti atho loṇaṃ aloṇikaṃ,
                    tam ahaṃ disvā pabbajiṃ, car'; eva tvaṃ carām'; ahan ti. || Ja_VII:97 ||


     Tattha tamahan ti taṃ ahaṃ dārakānaṃ kiriyaṃ disvā pabbajito, careva tvaṃ carāmahan ti tvam pi bhikkhācariyam eva cara, aham Pi bhikkhācariyaṃ eva carissāmīti.
     Iti so paribbājikaṃ ovaditvā uyyojesi. Sāpi ovādaṃ gahetvā Mahāsattaṃ vanditvā yathārucitaṃ ṭhānaṃ gatā. Ṭhapetvā kira taṃ divasaṃ na te puna aññamaññaṃ addasaṃsu.
Bodhisatto jhānābhiññaṃ nibbattetvā brahmalokūpago ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: (saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu) "Tadā dhītā Uppalavaṇṇā ahosi, putto Rāhulakumāro, paribbājikā Rāhulamātā, paribbājako aham evā" 'ti. Kumbhakārajātakaṃ.


[page 384]
384 VII. Sattanipāta. 2. Gandhāravagga. (42.)

                      4. Daḷhadhammajātaka.
     Ahañce daḷhadhammāyā 'ti. Idaṃ Satthā Kosambiyaṃ nissāya Ghositārāme viharanto Udenassa rañño Bhaddavatiyahatthiniṃ ārabbha kathesi. Tassā pana hatthiniyā laddhavidhānañ ca Udenassa rājavaṃso ca Mātaṅgajātake āvibhavissati. Ekadivasaṃ pana sā hatthinī nagarā nikkhamantī Bhagavantaṃ pāto va ariyagaṇaparivutaṃ anopamāya Buddhasiriya nagaraṃ piṇḍāya pavisantaṃ disvā Tathāgatassa pādamūle nipajjitvā "Bhagavā sabbaññū sabbalokanitthārī, Udeno vaṃsarājā maṃ taruṇakāle kammaṃ nittharituṃ samatthakāle ‘imaṃ nissāya jīvitañ ca rajjañ ca deviñ ca laddhā'; ti piyāyitvā mahantaṃ parihāraṃ adāsi, sabbālaṃkārehi alaṃkaritvā tiṭṭhanaṭṭhāne gandhaparibhaṇḍaṃ kāretvā samantā citrasāṇiṃ parikkhipāpetvā gandhatelena dīpaṃ jāletvā dhūmataṭṭakaṃ ṭhapāpetvā karīsachaḍḍanaṭṭhāne suvaṇṇakaṭāhaṃ patiṭṭhāpetvā maṃ citrattharakapiṭṭhe ṭhapesi, rājārahañ ca me nānaggarasabhojanaṃ dāpesi, idāni pana me mahallakakāle kammaṃ nittharituṃ asamatthakāle sabbaṃ taṃ parihāraṃ acchindi, anāthā nippaccayā hutvā araññe ketakāni khādantī jīvāmi, aññaṃ mayhaṃ paṭisaraṇaṃ n'; atthi, Udenaṃ mama guṇaṃ sallakkhāpetvā porāṇakaparihāraṃ me paṭipākatikaṃ kāretha Bhagavā" 'ti paridevamānā Tathāgataṃ yāci.
Satthā "gaccha tvaṃ, ahaṃ te rañño kathetvā yasaṃ paṭipākatikaṃ kāressāmīti" vatvā rañño nivesanadvāraṃ agamāsi. Rājā Tathāgataṃ pavesetvā antonivesane Buddha-pamukhassa bhikkhusaṃghassa mahādānaṃ pavattesi. Satthā bhattakiccapariyosāne anumodanaṃ karonto "mahārāja Bhaddavatikā kahan" ti pucchi. "Na jānāmi bhante" ti. "Mahārāja upakārakānaṃ yasaṃ datvā mahallakakāle gahetuṃ nāma na vaṭṭati, kataññunā katavedinā bhavituṃ vaṭṭati, Bhaddavatikā idāni mahallikā jarājiṇṇā anāthā hutvā araññe ketakāni khādantī jīvati, taṃ jiṇṇakāle anāthaṃ kātuṃ tumhākaṃ ayuttan" ti Bhaddavatikāya guṇaṃ kathetvā "sabbaṃ porāṇakaparihāraṃ pākatikaṃ karohīti" vatvā pakkāmi.


[page 385]
4. Daḷhadhammajātaka. (409.) 385
[... content straddling page break has been moved to the page above ...] Rājā tathā akāsi. "Tathāgatena kira.
Bhaddavatikāya guṇe kathetvā porāṇakayaso paṭipākatiko kārito" ti sakalanagaraṃ patthari. Bhikkhusaṃghe pi sā pavatti pākaṭā jātā, atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Satthārā kira Bhaddavatikāya guṇaṃ kathetvā porāṇakayaso paṭipākatiko kārito" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Tathāgato etissā guṇaṃ kathetvā naṭṭhaṃ yasaṃ paṭipākatikaṃ kāresi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Daḷhadhammo nāma rājā rajjaṃ kāresi. Tadā Bodhisatto amaccakule nibbattitvā vayappatto taṃ rājānaṃ upaṭṭhahi. So tassa santikā mahantaṃ yasaṃ labhitvā amaccaratanaṭṭhāne aṭṭhāsi. Tadā tassa rañño ekā oṭṭhivyādhi thāmabalasampannā mahabbalā {ahosi}.
Ekadivasaṃ yojanasataṃ gacchati, rañño dūteyyaharaṇakiccaṃ karoti, saṃgāme yuddhaṃ katvā sattumaddanaṃ karoti. Rājā "ayaṃ me bahūpakārā" ti tassā sabbālaṃkāraṃ datvā Udenena Bhaddavatikāya dinnasadisaṃ sabbaparihāraṃ dāpesi. Ath'; assā jiṇṇadubbalakāle rājā sabbaṃ yasaṃ gaṇhi. Sā tato paṭṭhāya anāthā hutvā araññe tiṇapaṇṇāni khādantī jīvati. Ath'; ekadivasaṃ rājakule bhājanesu appahontesu rājā kumbhakāraṃ pakkosāpetvā "bhājanāni kira na-ppahontīti" āha. "Gomayāharaṇayānake yojetuṃ goṇe na labhāmi devā" 'ti. Rājā tassa kathaṃ sutvā "amhākaṃ oṭṭhivyādhi kuhin" ti pucchi. "Attano dhammatāya carati devā" 'ti. Rājā "ito paṭṭhāya taṃ yojetvā gomayaṃ āharā" 'ti taṃ kumbhakārassa adāsi. Kumbhakāro "sādhu devā" 'ti tathā akāsi. Ath'; ekadivasaṃ sā nagarā nikkhamamānā nagaraṃ pavisantaṃ Bodhisattaṃ disvā tassa pādamūle nipajjitvā paridevamānā "sāmi, rājā maṃ taruṇakāle bahūpakārā ti sallakkhetvā mahantaṃ yasaṃ datvā idāni mahallakakāle sabbaṃ acchinditvā mayi cittam pi na karoti,


[page 386]
386 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] ahaṃ anāthā araññe tiṇapaṇṇāni khādantī jīvāmi, evaṃ dukkhappattaṃ idāni yānake yojetuṃ kumbhakārassa adāsi, ṭhapetvā tumhe aññaṃ mayhaṃ paṭisaraṇaṃ n'; atthi, mayā rañño katūpakāraṃ tumhe jānātha, sādhu dāni me naṭṭhaṃ yasaṃ paṭipākatikaṃ karothā" 'ti vatvā tisso gāthā abhāsi:

  Ja_VII,2.4(=409).1: Ahañ ce Daḷhadhammāya vahantī nābhirādhayiṃ
                    nudantī urasiṃ sallaṃ yuddhe vikkantacārinī. || Ja_VII:98 ||


  Ja_VII,2.4(=409).2: Na ha nūna rājā jānāti mama vikkamaporisaṃ
                    saṃgāme sukatantāni dūtavippahitāni ca. || Ja_VII:99 ||


  Ja_VII,2.4(=409).3: Sā nūnāhaṃ marissāmi abandhu aparāyinī,
                    tathā hi kumbhakārassa dinnā chakaṇahārikā ti. || Ja_VII:100 ||


     Tattha vahantīti dūteyyaharaṇaṃ saṃgāme balakoṭṭhabhedan ti taṃ taṃ kiccaṃ vahantī nittharantī, nudantī urasiṃ sallan ti urasmiṃ baddhaṃ khaṇḍaṃ asiṃ vā sattiṃ vā yuddhakāle sattūnaṃ upari abhiharantī, vikkantacārinīti vikkamaṃ katvā parabalavijayena yuddhe vikkantagāminī, idaṃ vuttaṃ boti: sace sāmi ahaṃ imāni kiccāni karontī rañño Daḷhadhammassa cittaṃ nārādhayiṃ na paritosesiṃ ko dāni añño tassa cittaṃ ārādhessatīti, mama vikkamaporisan ti mayā kataṃ purisaparakkamaṃ, sukatantānīti sukatāni yathā kammān'; eva kammantāni vanān'; eva vanantāni evam idha sukatantānīti vuttāni, dūtavippahitāni cā 'ti gale paṇṇaṃ bandhitvā asukarañño nāma dehīti pahitāya mayā ekadivasen'; eva yojanasataṃ gantvā katāni dūtapesanāni ca, na ha nūna rājā jānātīti nūna tumhākaṃ rājā etāni mayā katāni kiccāni na jānāti, aparāyinīti appatiṭṭhā appaṭisaraṇā,


[page 387]
4. Daḷhadhammajātaka. (409.) 387
[... content straddling page break has been moved to the page above ...] tathā hīti tadā hi, ayam eva vā pāṭho, dinnā ti ahaṃ raññā chakaṇahārikaṃ katvā kumbhakārassa dinnā ti.
     Bodhisatto tassā kathaṃ sutvā "tvaṃ mā soci, ahaṃ rañño kathetvā tava yasaṃ paṭipākatikaṃ karissāmīti" taṃ samassāsetvā nagaraṃ pavisitvā bhuttapātarāso rañño santikaṃ gantvā kathaṃ samuṭṭhāpetvā "mahārāja, nanu tumhākaṃ asukā nāma oṭṭhivyādhi asukaṭṭhāne ca asukaṭṭhāne ca ure sallaṃ bandhitvā saṃgāmaṃ nitthari, asukadivasaṃ nāma gīvāya paṇṇaṃ bandhitvā pesitā yojanasataṃ agamāsi, tumhe pi 'ssā mahantaṃ yasaṃ adattha, sā idāni kuhin" ti. "Tam ahaṃ kumbhakārassa gomayāharaṇatthāya adāsin" ti. Atha naṃ Bodhisatto "yuttaṃ nu kho mahārāja tumhākaṃ taṃ kumbhakārassa yānake yojanatthāya dātun" ti vatvā ovādavasena catasso gāthā abhāsi:

  Ja_VII,2.4(=409).4: Yāvatāsiṃsatī poso tāvad eva pavīṇati,
                    atthāpāye jahantī naṃ oṭṭhivyādhiṃ va khattiyo. || Ja_VII:101 ||


  Ja_VII,2.4(=409).5: Yo pubbe katakalyāṇo katattho nāvabujjhati
                    atthā tassa palujjanti ye honti abhipatthitā. || Ja_VII:102 ||


  Ja_VII,2.4(=409).6: Yo pubbe katakalyāṇo katattho-m-anubujjhati
                    atthā tassa pavaḍḍhanti ye honti abhipatthitā. || Ja_VII:103 ||


  Ja_VII,2.4(=409).7: Taṃ vo vadāmi bhaddaṃ vo yāvant'; ettha samāgatā:
                    sabbe kataññuno hotha, ciraṃ saggamhi ṭhassathā 'ti. || Ja_VII:104 ||


     Tattha paṭhamagāthāya tāva attho: idh'; ekacco aññāṇajātiko poso yāvatāsiṃsati yāva idaṃ nāma me ayaṃ kātuṃ sakkhissatīti paccāsiṃsati tāvad eva taṃ purisaṃ pavīṇati bhajati sevati, tassa pana atthāpāye vaḍḍhiyā apagamane parihīnakāle taṃ nānākiccesu patthitaṃ posaṃ ekacce bālā imaṃ otthivyādhiṃ ayaṃ khattiyo viya jahanti, katakalyāṇo ti parena attano katakalyāṇakammo, katattho ti nipphāditakicco, nāvabujjhatīti pacchā taṃ parena kataṃ upakāraṃ tassa jarājiṇṇakāle na sarati attanā dinnam pi yasaṃ puna gaṇhati,


[page 388]
388 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] palujjantīti bhijjanti nassanti, ye honti abhipatthitā ti ye keci atthā icchitā nāma honti sabbe nassantīti dīpeti, mittadūbhipuggalassa hi patthitapatthitaṃ aggimhi pakkhittabījaṃ viya nassati, katattho manubujjhatīti katattho anubujjhati, makāro vyañjanasandhivasena gahito, taṃ vo vadāmīti tena kāraṇena tumhe vadāmi, ṭhassathā 'ti kataññuno hutvā ciraṃ kālaṃ saggamhi dibbasampattiṃ anubhavantā patiṭṭhahissatha.
     Evaṃ Mahāsatto rājānaṃ ādiṃ katvā sannipatitānaṃ sabbesaṃ ovādaṃ adāsi. Taṃ sutvā rājā oṭṭhivyādhiyā yasaṃ pākatikaṃ akāsi Bodhisattassa ca ovāde ṭhatvā dānādīni puññāni karitvā saggaparāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā ṭṭhivyādhi Bhaddavatikā ahosi, rājā Ānando, amacco aham evā" 'ti. Daḷhadhammajātakaṃ.

                      5. Somadattajātaka.
     Yo maṃ pure paccudetīti. Idaṃ Satthā Jetavane viharanto aññataraṃ mahallakaṃ ārabbha kathesi. So kir'; ekaṃ sāmaṇeraṃ pabbājesi. Sāmaṇero tassa upakārako tathārūpena rogena kālam akāsi. Mahallako tasmiṃ kālakate rodanto paridevanto vicarati. Taṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asukamahallako sāmaṇerassa kālakiriyāya rodanto paridevanto vicarati maraṇasatikammaṭṭhānarahito maññe" ti.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa imasmiṃ mate rodati yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjam kārente Bodhisatto Sakkattaṃ kāresi. Ath'; eko Kāsinigamavāsibrāhmaṇamahāsālo kāme pahāya Himavantam pavisitvā isipabbajjaṃ pabbajitvā uñchācariyāya vanamūlaphalehi yāpento ekadivasaṃ phalāphalatthāya gato ekaṃ hatthicchāpaṃ disvā attano assamaṃ ānetvā puttaṭṭhāne ṭhapetvā Somadatto ti 'ssa nāmaṃ katvā tiṇapaṇṇāni khādāpento paṭijaggi.


[page 389]
5. Somadattajātaka. (410.) 389
[... content straddling page break has been moved to the page above ...] So vayappatto mahāsārīro hutvā ekadivasaṃ bahuṃ gocaraṃ gahetvā ajīrakena dubbalo ahosi. Tāpaso taṃ assamapade katvā phalāphalatthāya gato. Tasmiṃ anāgate yeva hatthipotako kālam akāsi. Tāpaso phalāphalaṃ gahetvā āgacchanto "aññesu me divasesu putto paccuggamanaṃ karoti, ajja na dissati, kahan nu kho gato" ti paridevanto paṭhamaṃ gātham āha:

  Ja_VII,2.5(=410).1: Yo maṃ pure paccudeti araññe dūram āyato
                    so na dissati mātaṅgo, Somadatto kuhiṃ gato ti. || Ja_VII:105 ||


     Tattha pure ti ito pure, paccudeti paccuggacchati, araññe dūran ti imasmiṃ nimmanusse araññe maṃ dūraṃ paccudeti, āyato ti āyāmasampanno.
     Evaṃ paridevamāno āgantvā taṃ caṃkamanakoṭiyaṃ patitaṃ disvā gale gahetvā paridevanavasen'; eva dutiyaṃ gātham āha:

  Ja_VII,2.5(=410).2: Ayaṃ va so mato seti allapiṃkaṃ va chijjito,
                    bhumyā nipatito seti, amarā vata kuñjaro ti. || Ja_VII:106 ||


     Tattha ayaṃ vā 'ti vibhāvanatthe vasaddo, ayaṃ eva so añño ti taṃ vibhāvento evaṃ āha, allapiṃkan ti māluvalatāyaṃ aggapavālaṃ, chijjito ti chinno, gimhakāle majjhantikasamaye vālikapuline nakhena chinditvā patito māluvalatāya aggaṃkuro viyā 'ti vuttaṃ hoti, bhumyā ti bhūmiyaṃ, amarā vatā 'ti mato vata, amarīti pi pāṭho.
     Tasmiṃ khaṇe Sakko lokaṃ olokento "ayaṃ tāpaso puttadāraṃ pahāya pabbajito, idāni hatthipotake puttasaññaṃ katvā paridevati, saṃvejetvā naṃ satiṃ paṭilābhessāmīti" tassa assamapadaṃ āgantvā ākāse ṭhito tatiyaṃ gātham āha:


[page 390]
390 VII. Sattanipāta. 2. Gandhāravagga. (42.)

  Ja_VII,2.5(=410).3: Anāgāriyupetassa vippamuttassa cetaso (Cfr. supra p.214.)
                    samaṇassa na taṃ sādhu yaṃ petam anusocasīti. || Ja_VII:107 ||


     Tassa vacanaṃ sutvā catutthaṃ gātham āha:

  Ja_VII,2.5(=410).4: Saṃvāsena have Sakka manussassa migassa vā
                    hadaye jāyatī pemaṃ, taṃ na sakkā asocitun ti. || Ja_VII:108 ||


     Tattha migassa vā ti imasmiṃ ṭhāne sabbe pi tiracchānā migā ti vuttā, tan ti piyāyitaṃ sattaṃ.
     Atha naṃ ovadanto Sakko dve gāthā abhāsi:

  Ja_VII,2.5(=410).5: Mataṃ marissaṃ rodanti ye rudanti lapanti ca,
                    isi mā rudi, roditaṃ mogham āhu santo... || Ja_VII:109 ||


  Ja_VII,2.5(=410).6: Kanditena have brahme mato peto samuṭṭhahe,
                    sabbe saṃgamma rodāma aññamaññassa ñātake ti. || Ja_VII:110 ||


     Tattha ye rudanti lapanti cā 'ti brāhmaṇa ye sattā rodanti ca paridevanti ca sabbe te mataṃ yo ca marissati taṃ rodanti, tesaṃ yeva rodantānaṃ assusukkhanakālo n'; atthi, tasmā tvaṃ isi mā rodi, kiṃkāraṇā: roditaṃ moghamāhu santo paṇḍitā hi roditaṃ nipphalan ti vadanti, mato peto ti yadi esa peto ti saṃkhaṃ gato mato roditena samuṭṭhaheyya evaṃ sante sabbe pi mayaṃ samāgantvā aññamaññassa ñātake rodāma kiṃ nikkammaṃ acchāmā 'ti.
     Tāpaso Sakkassa vacanaṃ sutvā satiṃ paṭilabhitvā vītasoko assūni majjitvā Sakkassa thutivasena sesagāthā āha:

  Ja_VII,2.5(=410).7: Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ
                    vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || Ja_VII:111 ||


  Ja_VII,2.5(=410).8: Abbahī vata me sallaṃ yam āsi hadayanissitaṃ
                    yo me sokaparetassa puttasokaṃ apānudi. || Ja_VII:112 ||



[page 391]
6. Susīmajātaka. (411.) 391

  Ja_VII,2.5(=410).9: So 'haṃ abbūḷhasallo 'smi vītasoko anāvilo,
                    na socāmi na rodāmi tava sutvāna Vāsavā 'ti. || Ja_VII:113 ||


Tā heṭṭhā vuttā yeva.
     Evaṃ Sakko tāpasaṃ ovaditvā sakaṭṭhānam eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā hatthipotako sāmaṇero ahosi, tāpaso mahallako, Sakko aham evā" 'ti. Somadattajātakaṃ.

                      6. Susīmajātaka.
     Kāḷāni kesāni pure ahesun ti. Idaṃ Satthā Jetavane viharanto mahānekkhammaṃ ārabbha kathesi. Tasmiṃ hi samaye bhikkhū dhammasabhāyaṃ nisīditvā Dasabalassa nekkhammaṃ vaṇṇayiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave mayā idāni anekāni kappakoṭisatasahassāni pūritapāraminā mahānekkhammābhinikkhamanaṃ, pubbe p'; ahaṃ tiyojanasatike Kāsiraṭṭhe rajjam chaḍḍetvā nekkhammaṃ nikkhanto yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa purohitassa aggamahesiyā kucchismiṃ nibbatti. Tassa jātadivase yeva Bārāṇasirañño putto jāyi.
Tesaṃ nāmagahaṇadivase Mahāsattassa Susīmakumāro ti nāmaṃ akaṃsu rājaputtassa Brahmadattakumāro ti. Bārāṇasirājā "puttena me saddhiṃ ekadivase jāto" ti Bodhisattaṃ āṇāpetvā dhātiyo datvā tena saddhiṃ ekato va vaḍḍhesi.
Te ubho pi vayappattā abhirūpā devakumāravaṇṇino hutvā


[page 392]
392 VII. Sattanipāta. 2. Gandhāravagga. (42.)
     Takkasilāya sabbasippāni uggaṇhitvā paccāgamiṃsu. Rājaputto uparājā hutvā Bodhisattena saddhiṃ ekato khādanto pivanto nisīdanto pitu accayena rajjaṃ patvā Mahāsattassa mahantaṃ yasaṃ datvā purohitaṭṭhāne ṭhapetvā ekadivasaṃ nagaraṃ sajjāpetvā Sakko devarājā viya alaṃkato Erāvaṇapaṭibhāgassa mattavaravāraṇassa khandhe nisīditvā Bodhisattaṃ pacchāsane hatthipiṭṭhe nisīdāpetvā nagaraṃ padakkhiṇaṃ akāsi. Mātāpi 'ssa "puttaṃ olokessāmīti" sīhapañjare ṭhatvā tassa nagaraṃ padakkhiṇaṃ katvā āgacchantassa pacchato nisinnaṃ purohitaṃ disvā paṭibaddhacittā hutvā sayanagabbhaṃ pavisitvā "imaṃ alabhantī etth'; eva marissāmīti" āhāraṃ pacchinditvā nipajji. Rājā mātaraṃ apassanto "kuhiṃ me mātā" iti pucchitvā "gilānā" ti sutvā tassā santikaṃ gantvā vanditvā "kiṃ amma aphāsukan" ti pucchi. Sā lajjāya na kathesi. So gantvā rājapallaṃke nisīditvā attano aggamahesiṃ pakkositvā "gaccha, ammāya aphāsukaṃ jānāhīti" pesesi. Sā gantvā piṭṭhiṃ parimajjantī pucchi. Itthiyo nāma itthīnaṃ rahassaṃ na nigūhanti. Sā tassā tam atthaṃ ārocesi. Itarāpi taṃ sutvā gantvā rañño ārocesi. Rājā "hotu, gaccha naṃ samassāsehi, purohitaṃ rājānaṃ katvā tassa taṃ aggamahesiṃ karissāmīti". Sā gantvā samassāsesi.
Rājāpi purohitaṃ pakkosāpetvā etam atthaṃ ārocetvā "samma, mātu me jīvitaṃ dehi, tvaṃ rājā bhavissasi, sā aggamahesī, ahaṃ uparājā" ti. So "na sakkā evaṃ kātun" ti patikkhipitvā puna yāciyamāno sampaṭicchi. Rājā purohitaṃ rājānaṃ mātaraṃ aggamahesiṃ kāretvā sayaṃ uparājā.
ahosi. Tesaṃ samaggavāse vasantānaṃ aparabhāge Bodhisatto agāramajjhe ukkaṇṭhito kāme pahāya pabbajjāya namitacitto kilesaratiṃ anallīyanto ekako va tiṭṭhati ekako va nisīdati ekako va sayati bandhanāgāre baddho viya pañjare pakkhittakukkuṭo viya ca ahosi.


[page 393]
6. Susīmajātaka.(411.) 393
[... content straddling page break has been moved to the page above ...] Ath'; assa aggamahesī "ayaṃ rājā mayā saddhiṃ nābhiramati, ekako va tiṭṭhati nisīdati seyyaṃ kappeti, ayaṃ kho pana daharo taruṇo ahaṃ mahallikā, sīse me palitāni paññāyanti, yan nūnāhaṃ ‘sīse deva ekapalitaṃ paññāyatīti'; musāvādaṃ katvā eken'; upāyena rājānaṃ paṭijānāpetvā mayā saddhiṃ abhiramāpeyan" ti cintetvā ekadivasaṃ rañño sīse ūkā vicinantī viya hutvā "deva mahallako si jāto, sīse te ekaṃ palitaṃ paññāyatīti" āha. "Tena hi bhadde ekaṃ palitaṃ luñcitvā mayhaṃ yeva hatthe ṭhapehīti".
Sā tassa sīsato ekaṃ kesaṃ luñcitvā taṃ chaḍḍetvā attano sīse palitaṃ gahetvā "idan te deva palitan" ti tassa hatthe ṭhapesi. Bodhisattassa taṃ disvā va bhītatasitassa kañcanapaṭṭasadise nalāṭe sedā mucciṃsu. So attānaṃ ovadanto "Susīma, tvaṃ daharo hutvā mahallako jāto, ettakaṃ kālaṃ gūthakalale nimuggagāmasūkaro viya kāmakalale nimujjitvā taṃ kalalaṃ jahituṃ na sakkosi, nanu kāme pahāya Himavantaṃ pavisitvā pabbajitvā brahmacariyavāsassa te kālo" ti cintetvā paṭhamaṃ gātham āha:

  Ja_VII,2.6(=411).1: Kāḷāni kesāni pure ahesuṃ
                    jātāni sīsamhi yathāpadese,
                    tān'; ajja setāni Susīma disvā
                    dhammaṃ carā, brahmacariyassa kālo ti. || Ja_VII:114 ||


     Tattha yathāpadese ti tava sīse tasmiṃ tasmiṃ kesānaṃ anurūpe padese ito pubbe kāḷakāni bhamarañjanavaṇṇāni kesāni jātāni ahesun ti vadati, dhammaṃ carā ti dasakusalakammapathadhammaṃ carā 'ti attānam eva āṇāpeti, brahmacariyassā 'ti methunaviratiyā te kālo ti attho.
     Evaṃ Bodhisattena brahmacariyavāsassa guṇe vaṇṇite itarā "ahaṃ imassa ‘lobhaṃ karissāmīti'; vissajjanam eva karin" ti bhītatasitā "idāni 'ssa apabbajanatthāya sarīravaṇṇaṃ vaṇṇessāmīti" dve gāthā abhāsi:


[page 394]
394 VII. Sattanipāta. 2. Gandhāravagga. (42.)

  Ja_VII,2.6(=411).2: Mam'; eva deva palitaṃ na tuyhaṃ,
                    mam'; eva sīsaṃ mama uttamaṅgaṃ,
                    atthaṃ karissan ti musā abhāṇiṃ,
                    ekāparādhaṃ khama rājaseṭṭha. || Ja_VII:115 ||


  Ja_VII,2.6(=411).3: Daharo tuvaṃ dassanīyo si rāja,
                    paṭhamuggato hosi yathā kaḷīro,
                    rajjañ ca kārehi mamañ ca passa,
                    mā kālikaṃ anudhāvi janindā 'ti. || Ja_VII:116 ||


     Tattha mameva sīsan ti mam'; eva sīsaṃ jātapalitan ti dīpeti, itaraṃ tass'; eva vevacanaṃ, atthan ti attano vaḍḍhiṃ karissāmīti musā kathesim, ekāparādhan ti imaṃ mayhaṃ ekaṃ aparādhaṃ, paṭhamuggato ti paṭhamavayena uggato, hohīti hosi, paṭhamavaye patiṭṭhito sīti attho, hosīti yeva vā pāṭho, yathā kaḷīro ti yathā siniddhachavitaruṇakaḷīro mandavāterito ativiya sobhati evarūpo si tvan ti dasseti, paṭhamuggato hosīti pi pāṭho, tass'; attho: yathā paṭhamuggato taruṇakaḷīro dassanīyo hoti evaṃ tvaṃ pi dassanīyo, mamañca passā 'ti mamañ ca olokehi mā maṃ anāthaṃ vidhavaṃ karīti attho, kālikan ti brahmacariyacaranaṃ nāma dutiye vā tatiye vā attabhāve vipākajananato kālikaṃ nāma, rajjaṃ pana imasmiṃ yeva attabhāve kāmaguṇasukhappadānato akālikaṃ, so imaṃ akālikaṃ pahāya mā kālikaṃ anudhāvīti vadati
     Bodhisatto tassā vacanaṃ sutvā "bhadde tvaṃ bhavitabbam ev'; etaṃ kathesi, pariṇamante hi vaye imehi kāḷakesehi parivattitvā saṇhakasadisehi paṇḍarehi bhavitabbaṃ, ahaṃ hi nīluppalādikusumadāmasukumārānaṃ kañcanarūpakapaṭibhāgānaṃ uttamayobbanavilāsamattānaṃ khattiyakaññādīnaṃ vaye pariṇamante jarappattānaṃ vevaṇṇiyañ c'; eva sarīrabhaṅgañ ca passāmi, evaṃ vipattipariyosāno h'; esa bhadde jīvaloko" ti vatvā upari Buddhalīḷhāya dhammaṃ desento:


[page 395]
6. Susīmajātaka. (411.) 395

  Ja_VII,2.6(=411).4: Passāmi vo 'haṃ dahariṃ kumāriṃ
                    sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ,
                    kāḷāpavāḷā va pavellamānā
                    sā lobhayantī va naresu gacchati. || Ja_VII:117 ||


  Ja_VII,2.6(=411).5: Tam ena passāmi parena nāriṃ
                    āsītikaṃ nāvutikaṃ va jaccā
                    daṇḍaṃ gahetvā va pavedhamānaṃ
                    gopānasībhoggasamaṃ carantin ti || Ja_VII:118 ||


gāthadvayam āha.
     Tattha vo ti nipātamattaṃ, sāmaṭṭhapassan ti sammaṭṭhapassaṃ, ayam eva vā pāṭho, sabbapasse maṭṭhacchavivaṇṇan ti attho, sutanun ti sundarasarīraṃ, sumajjhan ti susaṇṭhitamajjhañ ca, kāḷāpavāḷā va pavellamānā ti yathā nāma taruṇakāle susamuggatā kāḷavallipavāḷā va hutvā mandavāteritā ito c'; ito ca pavellati evaṃ pavellamānā itthivilāsaṃ dassayamānā kumārikā lobhayantī va naresu gacchati, samīpaṭṭhe bhummavacanaṃ, purisānaṃ santike te purise kilesavasena palobhayantī viya gacchati, tamena passāmi parenā 'ti tam enaṃ nāriṃ aparena samayena jarāpattaṃ antarahitarūpasobhaṃ passāmi, Bodhisatto hi paṭhamagāthāya rūpe assādaṃ kathetvā idāni ādīnavaṃ dassento evam āha, asītikaṃ navutikaṃ va jaccā ti asītisaṃvaccharaṃ vā navutisaṃvaccharaṃ vā jātiyā, gopānasībhoggasaman ti gopānasīsamaṃ bhoggaṃ gopānasiākārena bhaggasarīraṃ oṇamitvā naṭṭhakākaṇiṃ pariyesantiṃ viya caramānan ti attho, kāmañ ca Bodhisattena daharakālena disvā puna nāvutikakāle diṭṭhapubbā nāma n'; atthi, ñāṇena diṭṭhabhāvaṃ sandhāya pan'; etaṃ vuttaṃ.
     Iti Mahāsatto imāya gāthāya rūpassa ādīnavaṃ dassetvā idāni agāramajjhe attano anabhiratiṃ pakāsento:


[page 396]
396 VII. Sattanipāta. 2. Gandhāravagga. (42.)

  Ja_VII,2.6(=411).6: So 'haṃ tam evānuvicintayanto
                    eko sayāmi sayanassa majjhe,
                    aham pi evaṃ iti pekkhamāno
                    na gahe rame, brahmacariyassa kālo. || Ja_VII:119 ||


  Ja_VII,2.6(=411).7: Rajju vālambanī c'; esā yā gehe vasato rati
                    etam pi chetvāna vajanti dhīrā
                    anapekkhino kāmasukhaṃ pahāyā 'ti. || Ja_VII:120 ||


     Tattha so han ti so ahaṃ, tamevānuvicintayanto ti tam eva rūpānaṃ assādañ ca ādīnavañ ca cintento, evaṃ iti pekkhamāno ti yathā esā pariṇatā aham pi evaṃ jaraṃ patto bhoggasarīro bhavissāmīti pekkhamāno, na gahe rame ti gehe na ramāmi, brahmacariyassa kālo ti bhadde brahmacariyassa kālo, tasmā pabbajissāmīti dīpeti. rajju vālambanī cesā ti cakāro nipātamatto, ālambanarajju viya esā ti attho, katarā: yā gehe vasato rati, yā gehe vasantassa rūpādīsu ārammaṇesu kāmaratīti attho, iminā kāmānaṃ appassādataṃ dasseti, ayaṃ h'; ettha adhippāyo: yathā gilānassa manussassa attano balena parivattituṃ asakkontassa imaṃ ālambitvā parivatteyyāsīti ālambanarajjuṃ bandheyyuṃ tassa taṃ ālambitvā parivattantassa appakaṃ kāyikacetasikaṃ sukhaṃ bhaveyya evaṃ kilesāturānaṃ sattānaṃ vivekasukhavasena parivattituṃ asakkontānaṃ agāramajjhe ṭhapitāni kāmaratidāyakāni rūpādīni ārammaṇāni tesaṃ kilesapariḷāhakāle methunadhammapatisevanavasena tāni ārabbha parivattamānānaṃ kāyikacetasikasukhasaṃkhātā kāmarati nāma taṃ muhuttaṃ uppajjamānā appamattikā hoti, evaṃ appassādā kāmā ti, etam pi chetvānā 'ti yasmā pana bahudukkhā kāmā bahupāyāsā ādīnavo ettha bhiyyo tasmā taṃ ādīnavaṃ sampassamānā paṇḍitā etam pi rajjuṃ chetvā gūthakūpe nimuggapuriso taṃ pajahanto viya anapekkhino etaṃ appamattakaṃ bahudukkhaṃ kāmasukhaṃ pahāya vajanti nikkhamitvā manoramaṃ pabbajjaṃ pabbajantīti.
     Evaṃ Mahāsatto kāmesu assādañ ca adīnavañ ca pakāsetvā Buddhalīḷhāya dhammaṃ desetvā sahāyaṃ pakkositvā rajjaṃ paṭicchāpetvā ñātimittasuhajjānaṃ paridevantānaṃ paridevantānam eva sirivibhavaṃ chaḍḍetvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā Brahmaloka-parāyano ahosi.


[page 397]
7. Koṭisimbalijātaka. (412.) 397
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsesi, bahū amatapānaṃ pāyetvā jātakaṃ samodhānesi: "Tadā aggamahesī Rāhulamātā ahosi, rājā Ānando, Susīmarājā aham evā" 'ti. Susīmajātakaṃ.

                      7. Koṭisimbalijātaka.
     Ahaṃ dasasataṃvyāman ti. Idaṃ Satthā Jetavane viharanto kilasaniggahaṃ ārabbha kathesi. Vatthuṃ Paññājātake āvibhavissati. Idhāpi Satthā antokoṭisanthāre kāmavitakkābhibhūte pañcasate bhikkhū disvā saṃghaṃ sannipātetvā "bhikkhave āsaṃkitabbayuttakaṃ nāma āsaṃkituṃ vaṭṭati, kilesā nāma vaḍḍhantā nigrodhādayo viya rukkhaṃ purisaṃ bhajanti, ten'; eva pubbe koṭisimbaliyaṃ nibbattā devatā ekaṃ sakuṇaṃ nigrodhabījāni khāditvā attano rukkhassa sākhantaresu vaccaṃ pātentaṃ disvā ‘ito me vimānassa vināso bhavissatīti'; bhayappattā ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto koṭisimbaliyaṃ rukkhadevatā hutvā nibbatti.
Ath'; eko supaṇṇarājā diyaḍḍhayojanasatikaṃ attabhāvaṃ māpetvā pakkhavātehi mahāsamudde udakaṃ dvidhā katvā ekaṃ vyāmasahassāyāmaṃ nāgarājānaṃ naṅguṭṭhe gahetvā mukhe tassa gahitagocaraṃ chaḍḍāpetvā koṭisimbaliṃ sandhāya vanamatthakena pāyāsi. Nāgarājā "olambento attānaṃ mocessāmīti" ekasmiṃ nigrodharukkhe bhogaṃ pavesetvā nigrodhaṃ veṭhetvā gaṇhi. Supaṇṇarañño mahabbalatāya nāgarājassa mahāsarīratāya ca nigrodharukkho samugghātaṃ agamāsi. Nāgarājā n'; eva rukkhaṃ vissajjesi. Supaṇṇo saddhiṃ nigrodharukkhena nāgarājānaṃ gahetvā koṭisimbaliṃ patvā nāgarājānaṃ rukkhakkhandhapiṭṭhe nipajjāpetvā udarassa phāletvā nāgamedaṃ khāditvā sesaṃ kalebaraṃ samudde vissajjesi.


[page 398]
398 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] Tasmiṃ pana nigrodhe ekā sakuṇikā atthi, sā nigrodharukkhe vissaṭṭhe uppatitvā koṭisimbaliyā sākhantare nisīdi. Rukkhadevatā taṃ disvā "ayaṃ sakuṇikā mama rukkhakkhandhe vaccaṃ pātessati, tato nigrodhagaccho vā pilakkhagaccho vā uṭṭhahitvā sakalarukkhaṃ ottharitvā gacchissati, atha me vimānaṃ nassissatīti" bhītatasitā pavedhi.
Tassā pavedhantiyā koṭisimbalī pi yāva mūlā pavedhi.
Supaṇṇarājā taṃ pavedhamānaṃ disvā kāraṇaṃ pucchanto dve gāthā āha:
  Ja_VII,2.7(=412).1: Ahaṃ dasasataṃvyāmaṃ uragam ādāya-m-āgato,
                    tañ ca mañ ca mahākāyaṃ dhārayaṃ na-ppavedhasi. || Ja_VII:121 ||


  Ja_VII,2.7(=412).2: Atha imaṃ khuddakaṃ pakkhiṃ appamaṃsataraṃ mayā
                    dhārayaṃ vyadhase bhīto kam atthaṃ koṭisimbalīti. || Ja_VII:122 ||


     Tattha dasasataṃvyāman ti sahassavyāmāyāmaṃ, uragamādāyamāgato ti evaṃmahantaṃ uragaṃ ādāya idha āgato, tañ ca mañ cā 'ti tañ ca uragaṃ mañ ca, dhārayan ti dhārayamānā, vyadhasīti kampasi, kamatthan ti kimatthaṃ kena kāraṇenā 'ti pucchati, kaṃ vā atthaṃ sampassamānā ti pi attho, koṭisimbalīti rukkhanāmena devataṃ ālapati, so hi simbalirukkho khandhasākhassa mahantatāya koṭisimbalīti nāmaṃ labhi, tasmiṃ adhivatthadevaputtassa pi tad eva nāmaṃ.
     Ath'; assa kāraṇaṃ kathento devaputto catasso gāthā abhāsi:

  Ja_VII,2.7(=412).3: Maṃsabhakkho tuvaṃ rāja, phalabhakkho ayaṃ dijo,
                    ayaṃ nigrodhabījāni pilakkhadumbarāni ca
                    assatthāni ca bhakkhetvā khandhe me odahissati. || Ja_VII:123 ||


  Ja_VII,2.7(=412).4: Te rukkhā saṃvirūhanti mama passe nivātajā,
                    te maṃ pariyonandhissanti, arukkham maṃ karissare. || Ja_VII:124 ||



[page 399]
7. Koṭisimbalijātaka. (412.) 399

  Ja_VII,2.7(=412).5: Santi aññe pi rukkhāse mūlino khandhino dumā
                    iminā sakuṇajātena bījam āharitā hatā. || Ja_VII:125 ||


  Ja_VII,2.7(=412).6: Ajjhārūḷhābhivaḍḍhanti brahantam pi vanaspatiṃ,
                    tasmā rāja pavedhāmi sampassaṃ nāgataṃ bhayan ti. || Ja_VII:126 ||


     Tattha odahisatīti vaccaṃ pātessati, te rukkhā ti te tehi bījehi jātā nigrodhādayo rukkhā, saṃvirūhantīti saṃvirūhissanti vaḍḍhissanti, mama passe ti mama sākhantarādisu, nivātajā ti mama sākhāhi vātassa nivāritattā nivāte jātā, pariyonandhissantīti ete evaṃ vaḍḍhitā maṃ pariyonandhissanti, ayam etthādhippayo, karissare ti ath'; evaṃ pariyonandhitvā maṃ arukkham eva karissanti sabbaso bhañjissanti, rukkhāse ti rukkhā, mūlino khandhino ti mūlasampannā c'; eva khandhasampannā ca, dumā ti rukkhavevacanam eva, bījamāharitā ti bījaṃ āharitvā, hatā ti aññe pi imasmiṃ vane rukhā vināsitā santi, ajjhārūḷhābhivaḍḍhantīti nigrodhādayo rukkhānam ajjhāruhā rukkhā mahantam pi aññaṃ vanaspatiṃ atikkamma vaḍḍhantīti dasseti, ettha pana vanaspati passati vanaspatīti tayo pi pāṭhā yeva, rājā 'ti supaṇṇaṃ ālapati.
     Rukkhadevatāya vacanaṃ sutvā supaṇṇo osānagātham āha:

  Ja_VII,2.7(=412).7: Saṃkeyya saṃkitabbāni rakkheyya nāgataṃ bhayaṃ,
                    anāgatabhayā dhīro ubho loke avekkhatīti. || Ja_VII:127 ||


     Tattha anāgatabhayan ti pāṇātipātādīhi viramanto diṭṭhadhammikam pi samparāyikam pi anāgatabhayaṃ rakkhati nāma, pāpamitte veripuggale ca anupasaṃkamanto pi anāgatabhayaṃ rakkhati nāma, evaṃ anāgatabhayaṃ rakkheyya, anāgatabhayā ti anāgatabhayakāraṇā, taṃ bhayaṃ sampassanto dhīro idhalokaṃ paralokañ ca avekkhati oloketi nāma.
     Evañ ca pana vatvā supaṇṇo attano ānubhāvena taṃ pakkhiṃ tamhā rukkhā palāpesi.
     Satthā imaṃ desanaṃ āharitvā "āsaṃkitabbayuttakaṃ āsaṃkituṃ vaṭṭatīti" saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu) "Tadā supaṇṇarājā Sāriputto ahosi,


[page 400]
400 VII. Sattanipāta. 2.Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] rukkhadevatā aham evā 'ti. Koṭisimbalijātakaṃ.

                      8. Dhūmakārijātaka.
     Rājā apucchi Vidhūran ti. Idaṃ Satthā Jetavane viharanto Kosalarañño āgantukasaṃgahaṃ ārabbha kathesi. So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ saṃgaham akatvā abhinavāgatānaṃ āgantukānaṃ va sakkārasammānaṃ akāsi.
Ath'; assa paccante kupite yuddhatthāya gatassa "āgantuka laddhasakkārā yujjhissantīti" porāṇakayodhā na yujjhiṃsu, "porāṇakā yujjhissantīti" āgantukāpi na yujjhiṃsu. Corā jiniṃsu. Rājā parājito āgantukasaṃgahadosena attano parājitabhāvaṃ ñatvā Sāvatthiṃ paccāgantvā "‘kin nu kho aham eva evaṃ karonto parājito udāhu aññe pi rājāno parājitapubbā'; ti Dasabalaṃ pucchissāmīti" bhuttapātarāso Jetavanaṃ gantvā Satthāraṃ tam atthaṃ pucchi. Satthā "na kho mahārāja tvañ ñev'; eko, porāṇakarājāno pi āgantukasaṃgahaṃ katvā parājitā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Kururaṭṭhe Indapattanagare Yudhiṭṭhilagotto Dhanañjayo nāma Koravyarājā rajjaṃ kāresi. Tadā Bodhisatto tassa purohitakule nibbattitvā vayappatto Takkasilāya sabbasippāni uggaṇhitvā Indapattaṃ āgantvā pitu accayena purohitaṭṭhānaṃ labhitvā rañño atthadhammānusāsako ahosi, Vidhūrapaṇḍito ti 'ssa nāmaṃ akāsi. Tadā Dhanañjayarājā porāṇakayodhe agaṇetvā āgantukānaṃ yeva saṃgahaṃ akāsi. Tassa paccante kupite yuddhatthāya gatassa "āgantukā jānissantīti" "porāṇakā jānissantīti" n'; eva porāṇakā nāgantukā yujjhiṃsu. Rājā parājito Indapattam eva paccāgantvā "āgantukasaṃgahassa katabhāvena parājito 'mhīti" cintesi.


[page 401]
8. Dhūmakārijātaka. (413.) 401
[... content straddling page break has been moved to the page above ...] So ekadivasaṃ "kin nu kho aham eva āgantukasaṃgahaṃ katvā parājito udāhu aññe pi rājāno parājitapubbā atthi, Vidhūrapaṇḍitaṃ pucchissāmīti" cintetvā taṃ rājupaṭṭhānaṃ āgantvā nisinnaṃ tam atthaṃ pucchi.
     Ath'; assa taṃ pucchanākāraṃ āvikaronto Satthā upaḍḍhagātham āha:

  Ja_VII,2.8(=413).1: Rājā apucchi Vidhūraṃ dhammakāmo Yudhiṭṭhilo ti
                    Tattha dhammakāmo ti sucaritadhammappiyo.
                    api brāhmaṇa jānāsi ko eko bahu socatīti. || Ja_VII:128 ||


     Sesaupaḍḍhagāthāya puna ayam attho: api nāma brāhmaṇa tvaṃ jānāsi ko imasmiṃ loke eko bahuṃ socati nānākāraṇena socatīti.
     Taṃ sutvā Bodhisatto "mahārāja, kiṃsoko nāma tumhākaṃ soko, pubbe Dhūmakārināmako ajapālabrāhmaṇo mahantaṃ ajayūthaṃ gahetvā araññe vajaṃ katvā tattha ajā ṭhapetvā aggiñ ca dhūmañ ca katvā ajayūthaṃ paṭijagganto khīrādīni paribhuñjanto vasi. So tattha āgate suvaṇṇavaṇṇasarabhe disvā tesu sinehaṃ katvā ajā agaṇetvā ajānaṃ sakkāraṃ sarabhānaṃ katvā saradakāle sarabhesu palāyitvā Himavantaṃ gatesu ajāsu vinaṭṭhāsu sarabhe apassanto sokena paṇḍurogī hutvā jīvitakkhayaṃ patto, ayaṃ āgantukasaṃgahaṃ katvā tumhehi sataguṇena sahassaguṇena socitvā kilamitvā vināsaṃ patto" ti idaṃ udāharaṇaṃ āharitvā dassento

  Ja_VII,2.8(=413).2: Brāhmaṇo ajayūthena bahutejo vane vasaṃ
                    dhūmaṃ akāsi Vāseṭṭho rattiṃdivam atandito. || Ja_VII:129 ||


  Ja_VII,2.8(=413).3: Tassa taṃdhūmagandhena sarabhā makasaṭṭitā
                    vassāvāsaṃ upagañchuṃ Dhūmakārissa santike. || Ja_VII:130 ||


  Ja_VII,2.8(=413).4: Sarabhesu manaṃ katvā ajā so nāvabujjhatha,
                    āgacchanti vajanti vā, tassa tā vinasuṃ ajā. || Ja_VII:131 ||



[page 402]
402 VII. Sattanipāta. 2.Gandhāravagga. (42.)

  Ja_VII,2.8(=413).5: Sarabhā saradakāle pahīnamakase vane
                    pāvisuṃ giriduggāni nadīnaṃ pabhavāni ca. || Ja_VII:132 ||


  Ja_VII,2.8(=413).6: Sarabhe ca gate disvā ajā ca vibhavaṃ gatā
                    kiso ca vivaṇṇo āsi paṇḍurogī ca brāhmaṇo. || Ja_VII:133 ||


  Ja_VII,2.8(=413).7: Evaṃ yo saṃ niraṃkatvā āgantuṃ kurute piyaṃ
                    so eko bahu socati Dhūmakārīva brāhmaṇo ti. || Ja_VII:134 ||


     Tattha bahutejo ti bahutaindhano, dhūmaṃ akāsīti makkhikaparipanthaharaṇatthāya aggiñ ca dhūmañ ca akāsi, Vāseṭṭho ti tassa gottaṃ, atandito ti analaso hutvā, taṃdhūmagandhenā 'ti tena dhūmagandhena, sarabhā ti sarabhamigā, makasaṭṭitā ti makasehi upaddutā pīḷitā ti, sesamakkhikāpi makasagahaṇen'; eva gahitā, vassāvāsan ti vassārattavāsaṃ, manaṃ katvā ti sinehaṃ uppādetvā, nāvabujjhathā 'ti araññato caritvā āgacchanti ca vajato araññaṃ gacchanti ca, ettikā āgatā ettikā gatā ti na jāni, tassa tā vinasun ti tassa tā evaṃ apaccavekkhitā sīhaparipanthādito arakkhiyamānā ajā sīhaparipanthādīhi vinasuṃ, sabbā va vinaṭṭhā, nadīnaṃ pabhavāni cā 'ti pabbateyyānaṃ nadīnaṃ pabhavaṭṭhānāni ca paviṭṭhā, vibhavan ti ajā ca vināsaṃ pattā disvā jānitvā, kiso vivaṇṇo ti khīrādidāyikā ajā pahāya sarabhe saṃgaṇhitvā te pi apassanto ubhato parihīno sokābhibhūto kiso c'; eva dubbaṇṇo ca ahosi, evaṃ yo saṃ niraṃkatvā ti evaṃ mahārāja yo sakaṃ porāṇaṃ ajjhattikaṃ janaṃ nīharitvā pahāya kismiñci agaṇetvā āgantukaṃ piyaṃ karoti so tumhādiso eko bahu socati, ayaṃ te mayā dassito Dhūmakārī brāhmaṇo viya bahu socatīti.
     Evaṃ Mahāsatto rājānaṃ saññāpento kathesi. So pi saññattiṃ gantvā tassa pasīditvā bahuṃ dhanaṃ adāsi.
Tato paṭṭhāya ca ajjhattikasaṃgaham eva karonto dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Koravyarājā Ānando ahosi, Dhūmakārī Pasenadi Kosalo, Vidhūrapaṇḍito aham evā" 'ti. Dhūmakārijātakaṃ.


[page 403]
9. Jāgarajātaka. (414.) 403

                      9. Jāgarajātaka.
     Ko dha jāgarataṃ sutto ti. Idaṃ Satthā Jetavane viharanto aññataraṃ upāsakaṃ ārabbha kathesi. So hi sotāpanno ariyasāvako Sāvatthito sakaṭasatthena saddhiṃ kantāramaggaṃ paṭipajji. Satthavāho tattha ekasmiṃ udakaphāsukaṭṭhāne pañcasatasakaṭāni mocetvā khādaniyabhojaniyaṃ saṃvidahitvā vāsaṃ upagañchi. Manussā tattha tattha nipajjitvā supiṃsu. Upāsako pana satthavāhassa santike ekasmiṃ rukkhamūle caṃkamaṃ adhiṭṭhāsi.
Atha "naṃ satthaṃ vilupāmā" 'ti pañcasatacorā nānāāvudhāni gahetvā satthaṃ parivāretvā atthaṃsu. Te taṃ upāsakaṃ caṃkamantaṃ disvā "imassa niddāyanakāle vilumpissāmā" 'ti tattha tattha aṭṭhaṃsu. So pi tiyāmarattiṃ caṃkami yeva. Corā paccūsasamaye gahitagahitapāsāṇamuggarādayo chaḍḍetvā "bho satthavāha imaṃ appamādena jaggantaṃ purisaṃ nissāya jīvitaṃ labhitvā tava santakassa sāmiko jāto si, etassa sakkāraṃ kāreyyāsīti" pakkamiṃsu. Manussā kālass'; eva vuṭṭhāya tehi chaḍḍite pāsāṇādayo disvā "imaṃ nissāya amhehi jivitaṃ laddhan" ti upāsakassa sakkāraṃ adaṃsu. Upāsako pi icchitaṭṭhānaṃ gantvā katakicco puna Sāvatthiṃ āgantvā Jetavanaṃ gantvā Tathāgataṃ pūjetvā vanditvā nisinno "kiṃ upāsaka na paññāyasīti" vute etam atthaṃ ārocesi.
Satthā "na kho upāsaka tvaṃ ñeva aniddāyitvā jagganto visesaṃ labhi, porāṇakapaṇḍitāpi jaggantā visesaguṇaṃ labhiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ karente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāya sabbasippāni uggaṇhitvā paccāgantvā agāramajjhe vasanto aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā nacirass'; eva jhānābhiññaṃ nibbattetvā Himavantapadese ṭhānacaṃkamiriyāpatho hutvā vasanto niddaṃ anupagantvā sabbarattiṃ caṃkamati. Ath'; assa caṃkamakoṭiyaṃ rukkhe nibbattadevatā tussitvā khandhavivare ṭhatvā pañhaṃ pucchantī paṭhamaṃ gātham āha:


[page 404]
404 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...]

  Ja_VII,2.9(=414).1: Ko 'dha jāgarataṃ sutto, ko 'dha suttesu jāgaro,
                    ko mam'; etaṃ vijānāti, ko taṃ paṭibhaṇāti me ti. || Ja_VII:135 ||


     Tattha kodhā ti ko idha, mametaṃ ti ko mama etaṃ pañhaṃ vijānāti, ko taṃ paṭibhaṇāti me ti taṃ evaṃ mayā puṭṭhapañhaṃ mayhaṃ ko paṭibhaṇāti ko vyākarituṃ sakkhissatīti pucchati.
     Bodhisatto tassā vacanaṃ sutvā

  Ja_VII,2.9(=414).2: Ahaṃ jāgarataṃ sutto, ahaṃ suttesu jāgaro,
                    aham etaṃ vijānāmi, ahaṃ paṭibhaṇāmi te ti || Ja_VII:136 ||


imaṃ gāthaṃ vatvā puna tāya

  Ja_VII,2.9(=414).3: Kathaṃ jāgarataṃ sutto, kathaṃ suttesu jāgaro,
                    kathaṃ etaṃ vijānāsi, kathaṃ paṭibhaṇāsi me ti || Ja_VII:137 ||


imaṃ gāthaṃ puṭṭho tam atthaṃ vyākaronto

  Ja_VII,2.9(=414).4: Ye dhammaṃ na-ppajānanti saññamo ti damo ti ca
                    tesu suppamānesu ahaṃ jaggāmi devate. || Ja_VII:138 ||


  Ja_VII,2.9(=414).5: Yesaṃ rāgo ca doso ca avijjā ca virājitā
                    tesu jāgaramānesu ahaṃ sutto 'smi devate. || Ja_VII:139 ||


  Ja_VII,2.9(=414).6: Evaṃ jāgarataṃ sutto evaṃ suttesu jāgaro,
                    evam etaṃ vijānāmi, evaṃ paṭibhaṇāmi te ti. || Ja_VII:140 ||


     Tattha kathaṃ jāgarataṃ sutto ti kathaṃ tvaṃ jāgarataṃ sattānaṃ antare sutto nāma hosi, esa nayo sabbattha, ye dhamman ti ye sattā navavidhalokuttaradhammaṃ na jānanti, saññamo ti damo ti cā 'ti ayaṃ saññamo ayaṃ damo ti evañ ca ye maggena āgataṃ sīlañ c'; eva indriyasaṃvarañ ca na jānanti, indriyasaṃvaro hi manacchaṭṭhānam indriyānaṃ damanato damo ti vuccati, tesu suppamānesū 'ti tesu kilesaniddāvasena suppantesu sattesu ahaṃ appamādavasena jaggāmi, yesaṃ rāgo cā 'ti gāthāya yesaṃ mahākhīṇāsavānaṃ padasatena niddiṭṭhadīghataṇhālobhasaṃkhāto rāgo ca navāghātavatthusamuṭṭhāno doso ca dukkhādīsu aṭṭhasu vatthusu aññāṇabhūtā avijjā cā 'ti ime kilesā virājitā pahīnā tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaṃ sutto nāma devate ti attho,


[page 405]
10. Kummāsapiṇḍajātaka. (415.) 405
[... content straddling page break has been moved to the page above ...] evaṃ jāgaratan ti evaṃ devate ahaṃ iminā kāraṇena jāgarataṃ sutto nāmā 'ti, esa nayo sabbattha padesu.
     Evaṃ Mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ karontī osānagātham āha:

  Ja_VII,2.9(=414).7: Sādhu jāgarataṃ sutto, sādhu suttesu jāgaro,
                    sādhu metaṃ vijānāsi, sādhu paṭibhaṇāsi me ti. || Ja_VII:141 ||


     Tattha sādhū 'ti sādhu laṭṭhakaṃ katvā imaṃ pañhaṃ kathesi, mayaṃ pi naṃ evam eva kathemā 'ti.
     Evaṃ sā Bodhisattassa thutiṃ katvā attano vimānam eva pāvisi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā devatā Uppalavaṇṇā ahosi, tāpaso aham evā" 'ti. Jāgarajātakaṃ.

                      10. Kummāsapiṇḍajātaka.
     Na kiratthīti. Idaṃ Satthā Jetavane viharanto Mallikaṃ deviṃ ārabbha kathesi. Sā hi Sāvatthiyaṃ ekassa mālakārajeṭṭhakassa dhītā uttamarūpadharā mahāpuññā soḷasavassakāle ekadivasaṃ kumārikāhi saddhiṃ pupphārāmaṃ gacchantī tayo kummāsapiṇḍe gahetvā pupphapacchiyaṃ ṭhapetvā gacchati. Sā nagarato nikkhamanakāle Bhagavantaṃ sarīrappabhaṃ vissajjetvā bhikkhusaṃghaparivutaṃ nagaraṃ pavisantaṃ disvā tayo kummāsapiṇḍe upanesi. Satthā mahārājadattiyaṃ pattaṃ upanetvā patiggahesi. Sāpi Tathāgatassa pāde sirasā vanditvā buddhārammaṇaṃ pītiṃ gahetvā ekamantaṃ aṭṭhāsi. Satthā tam oloketvā sitaṃ pātvākāsi. Āyasmā Ānando "ko nu kho hetu Tathāgatassa sitakaraṇāyā" 'ti cintetvā Bhagavantaṃ pucchi. Ath'; assa Satthā "Ānanda ayaṃ kumārikā imesaṃ kummāsapiṇḍakānaṃ phalena ajj'; eva Kosalarañño aggamahesī bhavissatīti" sitakāraṇaṃ kathesi. Kumārikkāpi pupphārāmaṃ gatā.


[page 406]
406 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] Taṃ divasam eva Kosalarājā Ajātasattunā saddhiṃ yujjhanto yuddhaparājito palāyi. Tato assaṃ abhiruyha āgacchanto tassā gītasaddaṃ sutvā paṭibaddhacitto assaṃ ārāmābhimukhaṃ pesesi.
Puññasampannā kumārikā rājānaṃ disvā apalāyitvā va āgantvā assassa nāsāya rajjuyā gaṇhi. Rājā assapiṭṭhiyaṃ nisinno va "sassāmikāsi assāmikāsīti" pucchitvā assāmikabhāvaṃ ñatvā assā oruyha vātātapakilanto tassā aṃke nipanno muhuttaṃ vissamitvā taṃ assapiṭṭhiyaṃ nisīdāpetvā balakāyaparivuto nagaraṃ pavisitvā attano kulagharaṃ pavesetvā sāyaṇhasamaye yānaṃ pahiṇitvā mahantena sakkārena sammānena kulagharato ānāpetvā ratanarāsimhi ṭhapetvā abhisekaṃ datvā aggamahesiṃ akāsi. Tato paṭṭhāya ca rañño piyā ahosi manāpā pubbuṭṭhāyitādīhi pañcahi kalyāṇadhammehi samannāgatā patidevatā, Buddhānam pi vallabhā ahosi. Tassā Satthu tayo kummāsapiṇḍe datvā taṃ sampattiṃ adhigatabhāvo sakalanagaraṃ pattharitvā gato. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhapesuṃ: āvuso, Mallikā devī Buddhānaṃ tayo kummāsapiṇḍe datvā tesaṃ phalena taṃ divasam eva abhisekaṃ pattā, aho Buddhānaṃ mahāguṇatā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave Mallikāya ekassa sabbaññū-Buddhassa tayo kummāsapiṇḍe datvā Kosalarañño aggamahesibhāvādhigamo, kasmā:
Buddhānaṃ guṇamahantatāya, porāṇakapaṇḍitā pana pacceka-Buddhānaṃ aloṇikaṃ atelaṃ kummāsaṃ datvā tassa phalena dutiye attabhāve tiyojanakasatike Kāsiraṭṭhe rajjasiriṃ pāpuṇiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ daḷiddakule nibbattitvā vayappatto ekaṃ seṭṭhiṃ nissāya bhatiyā kammaṃ karonto jīvikaṃ kappesi. So ekadivasaṃ "pātarāsatthāya me bhavissatīti antarāpaṇato cattāro kummāsapiṇḍe gahetvā kammantaṃ gacchanto cattāro pacceka-Buddhe bhikkhācāratthāya Bārāṇasi-nagarābhimukhe āgacchante disvā "ime bhikkhaṃ sandhāya Bārāṇasiṃ gacchanti,


[page 407]
10. Kummāsapiṇḍajātaka. (415.) 407
[... content straddling page break has been moved to the page above ...] mayhañ c'; ime cattāro kummāsapiṇḍā atthi, yan nūnāhaṃ imesaṃ dadeyyan" ti cintetvā te upasaṃkamitvā vanditvā "bhante ime me hatthe cattāro kummāsapiṇḍā, ahaṃ ime tumhākaṃ dadāmi, sādhu me bhante patigaṇhātha, evam idaṃ puññaṃ mayhaṃ bhavissati dīgharattaṃ hitāya sukhāyā" 'ti vatvā tesaṃ adhivāsanaṃ viditvā vālikaṃ ussāpetvā cattāri āsanāni paññapetvā tesaṃ upari sākhābhaṅgaṃ attharitvā pacceka-Buddhe paṭipāṭiyā nisīdāpetvā paṇṇapuṭena udakaṃ āharitvā dakkhiṇodakaṃ pātetvā catusu pattesu cattāro kummāsapiṇḍe patiṭṭhāpetvā vanditvā "bhante etesaṃ nissandena daḷiddagehe nibbatti nāma mā hotu, sabbaññutañāṇapaṭivedhassa paccayo hotū" 'ti āha. Pacceka-Buddhā paribhuñjitvā paribhogāvasāne anumodanaṃ katvā uppatitvā Nandamūlapabbhāram eva agamaṃsu. Bodhisatto añjaliṃ paggayha paccekabuddhagataṃ pītiṃ gahetvā tesu cakkhupathe atītesu kammantaṃ gantvā yāvatāyukaṃ anussaritvā kālaṃ katvā tassa phalena Bāraṇasirañño aggamahesiyā kucchismiṃ nibbatti. Brahmadattakumāro ti 'ssa nāmaṃ akaṃsu. So attano padasā gamanakālato paṭṭhāya "ahaṃ imasmiṃ ñeva nagare bhatako hutvā kammantaṃ gacchanto pacceka-Buddhānaṃ cattāro kummāsapiṇḍe datvā tassa dānassa phalena idha nibbatto" ti pasannādāse mukhanimittaṃ viya sabbapurimajātikiriyaṃ jātissarañāṇena pākaṭaṃ katvā passi. So vayappatto Takkasilaṃ gantvā sabbasippāni uggaṇhitvā āgantvā sikkhitasippaṃ pitu dassetvā tuṭṭhena pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena rajje patiṭṭhāsi. Ath'; assa uttamarūpadharaṃ Kosalarañño dhītaraṃ ānetvā aggamahesiṃ akaṃsu.
Chattamaṅgaladivase pan'; assa sakalanagaraṃ devanagaraṃ viya alaṃkariṃsu. So nagaraṃ padakkhiṇaṃ katvā alaṃkatapāsādaṃ abhirūhitvā mahātalamajjhe samussāpitasetacchattaṃ pallaṃkaṃ āruyha nisinno parivāretvā ṭhite ekato amacce ekato brāhmaṇagahapatiādayo nānāvidhavesavilāsasamujjale ekato nānāvidhapaṇṇākārahatthe nagaramanusse ekato alaṃkatadevaccharāsaṃghā viya soḷasasahassasaṃkhā nāṭakigaṇā ti imaṃ atimanoramaṃ sirivibhavaṃ olokento attano pubbakammaṃ anussaritvā


[page 408]
408 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] "idaṃ suvaṇṇapiṇḍikaṃ kañcanamālasetacchattaṃ imāni ca anekasahassāni hatthivāhanarathavāhanāni maṇimuttādipūritā sāragabbhā nānāvidhadhaññapūritā mahāpaṭhavī devaccharapaṭibhāgā nāriyo cā 'ti sabbo p'; esa mayhaṃ sirivibhavo na aññassa santoko catunnaṃ pacceka-Buddhānaṃ dinnassa catukummāsapiṇḍadānass'; eva santako, te nissāya mayā{} esa laddho" ti paccekaBuddhānaṃ guṇaṃ anussaritvā attano kammaṃ pākaṭaṃ akāsi.
Tassa taṃ sarantassa sakalasarīraṃ pītiyā pūri. So pītiyā temitahadayo mahājanamajjhe udānagītaṃ gāyanto dve gāthā abhāsi:

  Ja_VII,2.10(=415).1: Na kir'; atthi anomadassisu
                    pāricariyā Buddhesu appikā, (= vol.I.228|14)
                    sukkhāya aloṇikāya ca
                    passa phalaṃ kummāsapiṇḍiyā. || Ja_VII:142 ||


  Ja_VII,2.10(=415).2: Hatthī gavāssā ca me bahū
                    dhanadhaññaṃ paṭhavī ca kevalā
                    nāriyo c'; imā accharūpamā,
                    passa phalaṃ kummāsapiṇḍiyā ti. || Ja_VII:143 ||


     Tattha anomadassisū 'ti anomassa alāmakassa paccekabodhiñāṇassa diṭṭhattā pacceka-Buddhā anomadassino nāma, pāricariyā ti abhivādanapaccuṭṭhānāñjalikammādibhedā sāmīcikiriyāpi, sampatte disvā attano santakaṃ appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā deyyadhammaṃ cittaṃ pasādetvā guṇaṃ sallakkhetvā tisso cetanā visodhetvā phalaṃ saddahitvā pariccajanakiriyāpi,


[page 409]
10. Kummāsapiṇḍajātaka (415.) 409
[... content straddling page break has been moved to the page above ...] Buddhesū 'ti pacceka-Buddhesu, appikā ti mandā parittā nāma n'; atthi kira, sukkhāyā 'ti nisnehāya, aloṇikāyā 'ti phāṇitavirahitāya, nipphāṇitattā hi sā aloṇikā ti vuttā, kummāsapiṇḍiyā ti cattāro kummāsapiṇḍe ekaṃ katvā gahitaṃ, taṃ kummāsaṃ sandhāy'; evam āha, guṇavantānaṃ samaṇabrāhmaṇānaṃ guṇe sallakkhetvā cittaṃ pasādetvā phalapāṭikaṃkhinā tisso cetanā visodhetvā dinnadakkhiṇā appikā nāma n'; atthi, nibbattaṭṭhāne mahāsampattiṃ deti, vuttaṃ hoti c'; ettha:
          N'; atthi citte pasannamhi appikā nāma dakkhiṇā
          Tathāgate vā Sambuddhe atha vā tassa sāvake it,
imassa ca pan'; atthassa dīpanatthāya
          Khīrodanaṃ aham adāsiṃ bhikkhuno piṇḍāya carantassa,
          tassā me passa vimānaṃ, accharā kāmavaṇṇinī 'ham asmi.
          Accharāsahassassāhaṃ pavarā, passa puññānaṃ vipākaṃ,
          tena me tādiso vaṇṇo, tena me idha-m-ijjhati.
          Uppajjanti ca me bhogā ye keci manaso piyā, (= vol.II. p.255)
          ten'; amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatīti
evam-ādi-Vimānāni āharitabbāni, dhanadhaññan ti muttādidhanañ ca sattadhaññāni ca, paṭhavī ca kevalā ti sakalā c'; esā mahāpaṭhavīti sakalapaṭhaviṃ hatthagataṃ maññamāno vadati, passa phalaṃ kummāsapiṇḍiyā ti attano dānaphalaṃ dassento evam āha, dānaphalaṃ kira Bodhisattā ca sabbaññū-Buddhā yeva ca jānanti, ten'; eva Satthā Itivuttakesu suttantaṃ kathento "evañ ce bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi na adatvā bhuñjeyyuṃ na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya yo pi nesaṃ assa carimo ālopo carimaṃ kabalaṃ tato pi na asaṃvibhajitvā bhuñjeyyuṃ sace nesaṃ patiggāhakā assu, yasmā ca kho bhikkhave sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi tasmā adatvā bhuñjanti maccheramalañ ca tesaṃ cittaṃ pariyādāya tiṭṭhatīti"
     Bodhisatto pi attano chattamaṃgaladivase sañjātapītipāmojjo imāhi dvīhi gāthāhi udānagītaṃ gāyi. Tato paṭṭhāya "rañño piyagītakan" ti Bodhisattassa nāṭakiniyo sesanāṭakagandhabbādayo pi antopure jano pi antonagaravāsino pi amaccamaṇḍalesu pi "amhākaṃ rañño piyagītan" 'ti tad eva gītaṃ gāyanti.


[page 410]
410 VII. Sattanipāta. 2. Gandhāravagga.(42)
[... content straddling page break has been moved to the page above ...] Evaṃ addhāne gate aggamahesī tassa gītassa atthaṃ jānitukāmā ahosi, Mahāsattaṃ pana pucchituṃ na visahati. Ath'; assā ekasmiṃ guṇe pasīditvā ekadivasaṃ rājā "bhadde varan te dassāmi, varaṃ gaṇhā" 'ti āha. Sā "sādhu deva gaṇhāmīti". "Hatthiassādisu te kiṃ dammīti".
"Deva tumhe nissāya mayhaṃ na kiñci n'; atthi, na me etehi attho, sace pana dātukām'; attha tumhākaṃ gītassa atthaṃ kathetvā dethā" 'ti. "Bhadde ko te iminā varena attho, aññaṃ gaṇhāhīti". "Deva aññena me attho n'; atthi, etad eva gaṇhāmīti". "Sādhu bhadde kathessāmi, tuyhaṃ pana ekikāya raho na kathessāmi, dvādasayojanikāya Bārāṇasiyā bheriñ carāpetvā rājadvāre ratanamaṇḍapaṃ kāretvā ratanapallaṃkaṃ paññāpetvā amaccabrāhmaṇādīhi nāgarehi c'; eva soḷasahi itthisahassehi ca parivuto tesaṃ majjhe ratanapallaṃke nisīditvā kathessāmīti". Sā "sādhu devā" 'ti sampaṭicchi. Rājā tathā kāretvā amaragaṇaparivuto Sakko devarājā viya mahājanakāyaparivuto ratanapallaṃke nisīdi. Devī pi sabbālaṃkārapatimaṇḍitā kañcanabhaddapīṭhaṃ attharitvā ekamante akkhikoṭiyā oloketvā tathārūpe ṭhāne nisīditvā "deva tumhākaṃ tussitvā gāyanamaṅgalagītassa tāva me atthaṃ gaganatale candaṃ uṭṭhāpento viya pākaṭaṃ katvā kathethā" 'ti vatvā tatiyaṃ gātham āha:

  Ja_VII,2.10(=415).3: Abhikkhaṇaṃ rājakuñjara
                    gāthā bhāsasi kosalādhipa,
                    pucchāmi taṃ raṭṭhavaddhana
                    bāḷhaṃ pītimano pabhāsasīti. || Ja_VII:144 ||


     Tattha kosalādhipā 'ti na so Kosalaraṭṭhādhipo, kusale pana dhamme adhipatiṃ katvā viharati, tena taṃ ālapantī evam āha, kusalākhipa kusalajjhāsayā 'ti attho,


[page 411]
10. Kummāsapiṇḍajātaka. (415.) 411
[... content straddling page break has been moved to the page above ...] bāḷhaṃ pītimano ti ativiya pīticitto hutvā bhāsasi, tasmā kathetha tāva me etāsaṃ gāthānaṃ atthan ti.
     Ath'; assā gāthāy atthaṃ āvikaronto Mahāsatto catasso gāthā abhāsi:

  Ja_VII,2.10(=415).4: Imasmiṃ yeva nagare kule aññatare ahuṃ,
                    parakammakaro āsiṃ bhatako sīlasaṃvuto. || Ja_VII:145 ||


  Ja_VII,2.10(=415).5: kammāya nikkhamant'; āhaṃ caturo samaṇe addasaṃ
                    ācārasīlasampanne sītibhūte anāsave. || Ja_VII:146 ||


  Ja_VII,2.10(=415).6: Tesu cittaṃ pasādetvā nisīditvā paṇṇasanthate
                    adaṃ Buddhānaṃ kummāsaṃ pasanno sakehi pāṇihi. || Ja_VII:147 ||


  Ja_VII,2.10(=415).7: Tassa kammassa kusalassa idaṃ me edisaṃ phalaṃ.
                    anubhomi idaṃ rajjaṃ phītaṃ dharaṇim uttaman ti. || Ja_VII:148 ||


     Tattha kule aññatare ti nāmena vā gottena vā apākaṭe ekasmiṃ vessakule, ahun ti nibbattiṃ, parakammakaro āsin ti tasmiṃ kule jāto vāhaṃ daḷiddatāya parassa kammaṃ katvā jīvikaṃ kappento parakammakaro āsiṃ, bhatako ti paravetanabhato, sīlasaṃvuto ti pañcasīlasaṃvare ṭhito, bhatiyā jīvanto pi dussilyaṃ pahāya sīlassapanno va ahosin ti dīpeti, kammāya nikkhamantāhan ti taṃ divasaṃ kattabbassa kiccassa karaṇatthāya nikkhanto ahaṃ, caturo samaṇe addasan ti bhadde ahaṃ nagarā nikkhamma mahāmaggaṃ āruyha attano kammabhūmiṃ gacchanto bhikkhatthāya Bārāṇasinagaraṃ pavisante samitapāpe cattāro pabbajite addasaṃ, ācārasīlasampanne ti ekavīsatiyā anesanehi jīvikakappanaṃ anācāro nāma, tassa paṭipakkhena ācārena c'; eva maggaphalehi āgatena sīlena ca samannāgate, sītibhūte ti rāgādipariḷāhavūpasamena c'; eva ekādasāgginibbānena ca sītibhāvappatte, anāsave ti kāmāsavādirahite, nisīditvā ti vālikāsanānaṃ upari santhate paṇṇasanthare nisīdāpetvā, santharo hi idha santhato ti vutto, adan ti tesaṃ udakaṃ datvā sakkaccaṃ sakehi hatthehi kummāsaṃ adāsiṃ, kusalassā 'ti ārogyānavajjaṭṭhena kusalassa, phalan ti nissandaphalaṃ, phītan ti sabbasampattiphullitaṃ.


[page 412]
412 VII. Sattanipāta. 2. Gandhāravagga. (42.)
     Evaṃ Mahāsattassa attano kammaphalaṃ vitthāretvā kathentassa sutvā pasannā devī "sace mahārāja evaṃ paccakkhato dānaphalaṃ jānātha ito dāni paṭṭhāya ekam pi bhattapiṇḍaṃ labhitvā dhammikasamaṇabrāhmaṇādīnaṃ datvā va paribhuñjeyyāthā" 'ti Bodhisattassa thutiṃ karontī

  Ja_VII,2.10(=415).8: Dada bhuñja ca mā ca pamādo
                    cakkaṃ vattaya kosalādhipa,
                    mā rāja adhammiko ahū,
                    dhammaṃ pālaya kosalādhipā 'ti || Ja_VII:149 ||


imaṃ gātham āha.
     Tattha dada bhuñja cā 'ti aññesaṃ datvā va attanā bhuñja, mā ca pamādo ti dānādisu puññesu mā pamajja, cakkaṃ vattaya kosalādhipā 'ti kusalajjhāsaya mahārāja patirūpadesavāsādikaṃ catubbidhaṃ dhammacakkaṃ pavattehi, pakatiratho hi dvīhi cakkehi gacchati, ayaṃ pana kāyo imehi catūhi cakkehi devalokaṃ gacchati, tena dhammacakkavattisaṃkhaṃ gatānaṃ tvaṃ cakkaṃ vattehi pavattehi, mā adhammiko ti yathā aññe chandāgatiṃ gacchantā lokaṃ ucchuyante pīḷitvā viya dhanam eva saṃkaḍḍhantā adhammikā honti tathā tvaṃ mā adhammiko ahū, dhammaṃ pālayā 'ti
          Dānaṃ sīlaṃ pariccāgaṃ ajjavam maddavaṃ tapaṃ (supra p.320.)
          akkodhaṃ avihiṃsā ca khanti ca avirodhanan ti
idaṃ pana dasavidhaṃ rājadhammam eva pālaya rakkha mā pariccaja.
     Mahāsatto tassā vacanaṃ sampaṭicchanto

  Ja_VII,2.10(=415).9: So 'haṃ tad eva punappunaṃ
                    vaṭumaṃ ācarissāmi sobhane
                    ariyācaritaṃ sukosale,
                    arahanto me manāpā va passitun ti || Ja_VII:150 ||


gātham āha.
     Tattha vaṭuman ti maggaṃ, ariyācaritan ti ariyehi Buddhādīhi āciṇṇaṃ, sukosale ti sobhane, Kosalarañño sudhīte ti attho, arahanto ti kilesehi ārakattā arānañ ca arīnañ ca hatattā paccayānaṃ arahattā evaṃ laddhanāmā pacceka-Buddhā, idaṃ vuttam hoti: bhadde Kosalarājadhīte so ahaṃ dānaṃ me dinnan ti tittiṃ akatvā punappunaṃ tad eva ariyācaritaṃ dānamaggaṃ ācarissāmi,


[page 413]
10. Kummāsapiṇḍajātaka. (415.) 413
[... content straddling page break has been moved to the page above ...] mayhaṃ hi aggadakkhiṇeyyattā arahantā manāpadassanā, cīvarādīnaṃ dātukāmatāya te yeva passituṃ icchāmīti.
     Idañ ca pana vatvā deviyā sampattiṃ oloketvā "bhadde, mayā tava purimabhave attano kusalakammaṃ vitthāretvā kathitaṃ, imāsaṃ pana nārīnaṃ majjhe rūpena vā līlāvilāsena vā tayā sadisī ekāpi n'; atthi, sā tvaṃ kiṃ kammaṃ katvā imaṃ sampattiṃ paṭilabhīti" pucchanto puna gātham āha:

  Ja_VII,2.10(=415).10: Devī viya accharūpamā
                    majjhe nārigaṇassa sobhasi,
                    kiṃ kammam akāsi bhaddakaṃ,
                    kenāsi vaṇṇavatī sukosale ti. || Ja_VII:151 ||


     Tass'; attho bhadde kosale Kosalarañño sudhīte tvaṃ rūpasampattiyā accharūpamā Tidasapure Sakkassa devarañño aññatarā devī viya imassa nārigaṇassa majjhe sobhasi, pubbe kiṃ nāma bhaddakaṃ kalyāṇakammaṃ akāsi, kenāsi kāraṇena evaṃ vaṇṇavatī jātā ti.
     Ath'; assa sā purimabhave kalyāṇakammaṃ kathentī sesaṃ gāthadvayam āha:

  Ja_VII,2.10(=415).11: Ambaṭṭhakulassa khattiya
                    dass-āhaṃ parapessiyā ahuṃ
                    saññatā dhammajīvinī
                    sīlavatī ca apāpadassanā. || Ja_VII:152 ||


  Ja_VII,2.10(=415).12: Uddhaṭabhattaṃ ahaṃ tadā
                    caramānassa adāsi bhikkhuno
                    vittā sumanā sayaṃ ahaṃ,
                    tassa kammassa phalaṃ mam'; edisan ti. || Ja_VII:153 ||


     Sāpi kira jātissarañāṇena paricchinditvā va kathesi.


[page 414]
414 VII. Sattanipāta. 2. Gandhāravagga.(42.)
     Tattha ambaṭṭhakulassā 'ti kuṭumbiyakulassa, dassāhan ti dāsī ahaṃ dāsāhan ti pi pāṭho. parapessiyā ti parehi tassa tassa kiccassa karaṇatthāya pesitabbā pesanakārikā, saññatā ti dāsiyo nāma dussīlā honti, ahaṃ pana tīhi dvārehi saññatā sīlasampannā, dhammajīvinīti paravañcanādīni akatvā dhammena samena pavattitajīvikā, sīlavatīti ācārasampannā guṇavatī, apāpadassanā ti kalyāṇadassanā piyadhammā, uddhaṭabhattan ti attano pattakoṭṭhāsavasena uddharitvā laddhabhāgabhattaṃ, bhikkhuno ti bhinnakilesassa paccekabuddhassa, vittā sumanā ti tuṭṭhā somanassajātā kammaphalaṃ saddahantī, tassa kammassā 'ti tassa ekabhikkhādānakammassa, idaṃ vuttaṃ hoti: ahaṃ mahārāja pubbe Sāvatthiyaṃ aññatarassa kuṭumbiyakulassa dāsī hutvā attano laddhabhāgabhattaṃ ādāya nikkhamantī ekaṃ paccekabuddhaṃ piṇḍāya carantaṃ disvā attano taṇhaṃ milāpetvā saññamādiguṇasampannā kammaphalaṃ saddahantī tassa taṃ bhattaṃ adāsiṃ, sāhaṃ yāvatāyukaṃ ṭhatvā kālakatā tattha Sāvatthiyaṃ Kosalarañño aggamahesiyā kucchimhi nibbattitvā idāni tava pāde paricaramānā evarūpaṃ sampattiṃ anubhavāmi, tassa mama kammassa idam īdisaṃ phalan ti, tattha guṇasampannānaṃ dinnassa mahapphalabhāvadassanatthaṃ ‘aggato ve pasannānan'; ti ca ‘esa devamanussānaṃ sabbakāmadado nidhīti'; ca-ādi-gāthā vitthāretabbā.
     Iti te ubho pi attano purimakammaṃ vitthārato kathetvā tato paṭṭhāya catūsu nagaradvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kārāpetvā sakala-Jambudīpaṃ unnaṃgalaṃ karontā mahādānaṃ pavattetvā sīlaṃ rakkhitvā uposathakammaṃ katvā jīvitapariyosāne saggaparāyanā ahesuṃ.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā devī Rāhulamātā ahosi, rājā pana aham evā" 'ti. Kummāsapiṇḍajātakaṃ.

                      11. Parantapajātaka.
     Āgamissati me pāpan ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: āvuso Devadatto Tathāgatassa māraṇattham eva parisakkati,


[page 415]
11. Parantapajātaka. (416.) 415
[... content straddling page break has been moved to the page above ...] dhanuggahe payojesi silaṃ pavijjhi Nāḷāgiriṃ vissajjāpesi, Tathāgatassa vināsanattham eva upāyaṃ karotīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" "ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa mama vadhāya parisakki, tāsamattam pi pana kātuṃ asakkonto attanā va dukkhaṃ anubhosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto Takkasilāya sabbasippāni sikkhi sabbarāvajānanamantaṃ uggaṇhi. So ācariyassa anuyogaṃ datvā Bārāṇasiṃ paccāgañchi. Pitā taṃ oparajje ṭhapesi. Kiñcāpi uparajje ṭhapesi mārāpetukāmo pana taṃ hutvā daṭṭhuṃ pi na icchi. Ath'; ekā sigālī dve potake gahetvā rattiṃ manussesu patisallīnesu niddhamanena nagaraṃ pāvisi. Bodhisattassa ca pāsāde sayanagabbhassa avidūre ekā sālā atthi, tatth'; eko addhikamanusso upāhanā omuñcitvā pādamūle bhūmiyaṃ ṭhapetvā ekasmiṃ phalake nipajji na tāva niddāyati. Sigāliyā potakā chātakā viraviṃsu. Atha nesaṃ mātā "tātā mā saddaṃ karittha, etissā sālāya eko manusso upāhanā omuñcitvā bhūmiyaṃ ṭhapetvā phalake nipanno, na tāva niddāyati, etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmīti" attano bhāsāya āha. Bodhisatto mantānubhāvena tassā ravaṃ jānitvā sayanagabbhā nikkhamma vātapānaṃ vivaritvā "ko etthā" 'ti āha. "Ahaṃ deva addhikamanusso" ti. "Upāhanā te kuhin" ti. "Bhūmiyaṃ devā" 'ti. "Ukkhipitvā olambitvā ṭhapehīti".
Taṃ sutvā sigālī Bodhisattassa kujjhi. Pun'; ekadivasaṃ sā tath'; eva nagaraṃ pāvisi. Tadā c'; eko mattamanusso "pānīyaṃ pivissāmīti"


[page 416]
416 VII. Sattanipata. 2. Gandhāravagga (42.)
[... content straddling page break has been moved to the page above ...] pokkharaṇiṃ otaranto patitvā nimuggo nirussāso mari. Nivatthā pan'; assa dve sāṭakā, nivāsanantare kahāpaṇasahassaṃ aṃguliyā ca muddikā atthi. Tadāpi sā puttake "chāt'; amhā 'ti" viravante "tāta, mā saddaṃ karittha, etissā pokkharaṇiyā manusso mato, tass'; idañ c'; idañ ca atthi, so pana maritvā sopāne yeva nipanno, tumhe etaṃ manussaṃ khādāpessāmīti" āha. Bodhisatto taṃ sutvā vātapānaṃ vivaritvā "sālāya ko atthīti" vatvā eken'; uṭṭhāya "ahaṃ devā" 'ti vutte "gaccha etissā pokkharaṇiyā matapurisassa sāṭake ca kahāpaṇasahassañ ca aṃgulimuddikañ ca gahetvā sarīraṃ assa yathā na uṭṭhahati evaṃ udake osīdāpehīti" āhā. So tathā akāsi. Sā puna kujjhitvā "purimadivase tāva me puttānaṃ upāhanā khādituṃ nādāsi, ajja matamanussaṃ khādituṃ nādāsi, hotu ito dāni tatiyadivase eko sapattarājā āgantvā nagaraṃ parikkhipissati, atha taṃ pitā yuddhatthāya pesessati, tatra te sīsaṃ chindissanti, atha te galalohitaṃ pivitvā veraṃ muñcissāmi, tvaṃ mayā saddhiṃ veraṃ bandhasi, jānissāmīti" viravitvā Bodhisattaṃ tajjetvā putte gahetvā nikkhami. Tatiyadivase sapattarājā āgantvā nagaraṃ parivāresi. Rājā Bodhisattaṃ "gaccha tāta tena saddhiṃ yujjhā" 'ti āha. "Mayā deva ekaṃ diṭṭhaṃ atthi, gantuṃ na visahāmi, jīvitantarāyaṃ bhāyāmīti". "Mayhaṃ tava mate vā amate vā kiṃ, gacch'; eva tvan" ti. So "sādhu devā" 'ti Mahāsatto parisaṃ gahetvā sapattarañño ṭhitadvārena anikkhamitvā aññaṃ dvāraṃ vivarāpetvā nikkhami. Tasmiṃ gacchante sakalanagaraṃ tucchaṃ viya ahosi, sabbe ten'; eva saddhiṃ nikkhamiṃsu. So ekasmiṃ sabhāgaṭṭhāne khandhāvāraṃ nivāsetvā acchi. Rājā cintesi: "uparājā nagaraṃ tucchaṃ katvā balaṃ gahetvā palāyi, sapattarājāpi nagaraṃ parivāretvā ṭhito,


[page 417]
11. Parantapajātaka. (416.) 417
[... content straddling page break has been moved to the page above ...] idāni mayhaṃ jīvitaṃ n'; atthi". So "jīvitaṃ rakkhissāmīti" deviñ ca purohitañ ca purohitañ ca Paratapaṃ nām'; ekaṃ pādamūlikañ ca gahetvā rattibhāge aññātakavesena palāyitvā araññaṃ pāvisi. Bodhisatto tassa palātabhāvaṃ sutvā nagaraṃ pavisitvā yuddham katvā sapattaṃ palāpetvā rajjaṃ gaṇhi. Pitāpi 'ssa ekasmiṃ nadītīre paṇṇasālaṃ kāretvā phalāphalena yāpento vasi. Rājā ca purohito ca phalāphalatthāya gacchanti. Parantapadāso deviyā saddhiṃ paṇṇasālāyam eva hoti. Tatrāpi rājānaṃ paṭicca deviyā kucchismiṃ gabbho patiṭṭhahi. Sā abiṇhasaṃsaggavasena Parantapena saddhiṃ aticari. Sā ekadivasaṃ Parantapaṃ āha:
"raññā ñāte n'; eva tava na mayhaṃ jīvitaṃ atthi, mārehi nan" ti. "Kathaṃ māremīti". "Esa taṃ khaggañ ca nahānasāṭakañ ca gāhāpetvā nahāyituṃ gacchati, tatr'; assa nahānaṭṭhāne pamādaṃ ñatvā khaggena sīsaṃ chinditvā sarīraṃ khaṇḍākhaṇḍikaṃ katvā bhūmiyaṃ nikhaṇāhīti". So "sādhū" 'ti sampaṭicchi. Ath'; ekadivasaṃ purohito yeva phalāphalatthāya gantvā avidūre rañño nahānatitthasāmante ekaṃ rukkhaṃ āruyha phalāphalaṃ gaṇhāti. Rājā "nahāyissāmīti" Parantapaṃ khaggañ ca nahānasāṭakañ ca gāhāpetvā nadītīraṃ agamāsi. Tatra naṃ nahānakāle pamādam āpannaṃ "māressāmīti" Parantapo gīvāya gahetvā khaggaṃ ukkhipi. So maraṇabhayena viravi. Purohito saddaṃ sutvā olokento Parantapam rājānaṃ mārentaṃ disvā bhītabhīto sākhaṃ vissajjetvā rukkhato oruyha ekaṃ gumbaṃ pavisitvā nisīdi. Parantapo tassa sākhāvissajjanasaddaṃ sutvā rājānaṃ māretvā bhūmiyaṃ nikhaṇitvā "imasmiṃ ṭhāne sākhāvissajjanasaddo ahosi, ko nu kho etthā" 'ti cintento kañci adisvā nahātvā gato. Tassa gatakāle purohito nisinnaṭṭhānā nikkhami, rañño khaṇḍākhaṇḍikaṃ chinditvā āvāṭe nikhātabhāvaṃ ñatvā nahātvā attano vadhanabhayena andhavesaṃ gahetvā paṇṇasālaṃ agamāsi.


[page 418]
418 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] Taṃ disvā Parantapo "brāhmaṇa kin te katan" ti'; āha: So ajānanto viya "deva akkhīni me nāsetvā āgato 'mhi, ussannāsīvise araññe ekasmiṃ vammīkapasse aṭṭhāsiṃ, tatr'; ekena āsīvisena nāsāvāto vissaṭṭho me bhavissatīti". Parantapo "na maṃ jānātīti devā 'ti vadati, samassāsessāmi nan ti "brāhmaṇa, mā cintayi, ahaṃ taṃ paṭijaggissāmīti" assāsetvā phalāphalaṃ datvā santapesi. Tato paṭṭhāya Parantapadāso phalāphalaṃ āharati. Devī pi puttaṃ vijāyi. Sā putte vaḍḍhante ekadivasaṃ paccūsasamaye sukhanisinnā saṇikaṃ Parantapadāsaṃ etad avoca: "tvaṃ rājānaṃ mārento kenaci diṭṭho" ti. "Na maṃ koci addasa, sākhāvissaṭṭhasaddaṃ pana assosiṃ, tassā sākhāya manussena vā tiracchānena vā vissaṭṭhabhāvaṃ na jānāmi, yadā kadāci pana me bhayaṃ āgacchati yena sakhā vissaṭṭhā tato āgamissatīti tāya saddhiṃ sallapanto paṭhamaṃ gātham āha:

  Ja_VII,2.11(=416).1: {Āgamissati} me pāpaṃ, āgamissati me bhayaṃ,
                    tadā hi calitā sākhā manussena migena vā ti. || Ja_VII:154 ||


     Tattha pāpan ti lāmakaṃ aniṭṭhaṃ akantaṃ, bhayan ti cittutrāsabhayaṃ pi me āgamissati, na sakkā nāgantuṃ, kiṃkāraṇā: tadā hi calitā sākhā pana manussena vā migena vā ti na paññāyati, tasmā tato maṃ bhayaṃ āgamissat'; eva.
     Te "purohito niddāyatīti" maññiṃsu. So pana aniddāyanto va tesaṃ kathaṃ assosi. Ath'; ekadivasaṃ purohito Parantapadāse phalāphalatthāya gate attano brāhmaṇiṃ saritvā vippalapanto dutiyaṃ gātham āha:


[page 419]
11. Parantapajātaka. (416.) 419

  Ja_VII,2.11(=416).2: Bhīruyā nūna me kāmo avidūre vasantiyā
                    karissati kisaṃ paṇḍuṃ, sā va sākhā Parantapan ti. || Ja_VII:155 ||


     Tattha bhīruyā ti itthi nāma appamattaken'; eva bhāyati, tasmā bhīrū ti vuccati, avidūre ti nātidūre ito, katipayayojanamatthake vasantiyā bhīruyā mayhaṃ brāhmaṇiyā yo mama kāmo uppanno so nūna maṃ kisañ ca paṇḍuñ ca karissatīti dasseti, sā va sākhā ti iminā pana opammaṃ dasseti, yathā sākhā Parantapaṃ kisaṃ paṇḍuṃ karoti evan ti attho, iti brāhmaṇo gātham eva vadati, atthaṃ pana na katheti, tasmā imāya gāthāya kiccaṃ deviyā apākataṃ.
     Atha naṃ "kiṃ kathesi brāhmaṇā" 'ti āha. So pi "sallakkhitam me" ti vatvā puna ekadivasaṃ tatiyaṃ gātham āha:

  Ja_VII,2.11(=416).3: Socayissati maṃ kantā gāme vasam aninditā,
                    karissati kisaṃ paṇḍuṃ, sā va sākhā Parantapan ti. || Ja_VII:156 ||


     Tattha socayissatīti sokuppādanena sukkhāpessati. kantā ti iṭṭhabhariyā, gāme vasan ti Bārāṇasiyā vasantīti adhippāyo, aninditā ti agarahitā uttamarūpadharā.
     Puna ekadivasaṃ catutthaṃ gātham āha:

  Ja_VII,2.11(=416).4: Tayā maṃ h'; asitāpaṅgi mihitāni bhaṇitāni ca
                    kisaṃ paṇḍuṃ karissanti, sā va sākhā Parantapan ti. || Ja_VII:157 ||


     Tattha tayā maṃ hasitāpaṅgīti tayā maṃ hi asitāpaṅgī, idaṃ vuttaṃ hoti: bhadde akkhikoṭito añjanasalākāya nīharitvā abhisaṃkhitaasitāpaṅgi hi tayā ca pavattitāni mandahasitāni ca madhurabhaṇitāni ca mayā vissaṭṭhasākhā vicaramānā Parantapaṃ viya kisaṃ paṇḍuṃ karissatīti, pakāraṃ vakāraṃ katvā vaṅgīti pi pāṭho yeva.
     Aparabhāge kumāro vayappatto ahosi soḷasavassuddesiko.
Atha naṃ brāhmaṇo yaṭṭhikoṭiṃ gāhāpetvā nahānatitthaṃ gantvā akkhīni ummīletvā olokesi. "Nanu tvaṃ brāhmaṇa andho" ti āha.


[page 420]
420 VII. Sattanipāta. 2. Gandhāravagga. (42.)
[... content straddling page break has been moved to the page above ...] So "nāhaṃ andho, iminā pan'; upāyena jīvitaṃ rakkhāmīti" vatvā "tava pitaraṃ jānāsīti" āha. "Āmā" 'ti. "Nāyaṃ tava pitā, pitā pana te Bārāṇasirājā, ayaṃ tumhākaṃ dāso, so mātari te vippaṭipajjitvā imasmiṃ ṭhāne tava pitaraṃ māretvā nikhanīti" aṭṭhīni nīharitvā dassesi.
Kumārassa balavakodho uppajji. Atha naṃ "idāni kiṃ karomīti" pucchi. "Yan tena imasmiṃ yeva titthe pitu te kataṃ taṃ karohīti" sabbaṃ pavattiṃ ācikkhitvā kumāraṃ katipāhaṃ tharugaṇhanaṃ sikkhāpesi. Ath'; ekadivasaṃ kumāro khaggañ ca nahānasāṭakañ ca gahetvā "nahāyituṃ gacchāma tātā" 'ti āha. Parantapo "sādhū" 'ti tena saddhiṃ gato.
Ath'; assa nahāyituṃ otiṇṇakāle dakkhiṇahatthena asiṃ vāmahatthena cūḷaṃ gahetvā "tvaṃ kira imasmiṃ yeva titthe mama pitaraṃ cūḷāya gahetvā viravantaṃ māresi, aham pi taṃ tath'; eva karissāmīti" āha. So maraṇabhayabhīto paridevamāno dve gāthā abhāsi:

  Ja_VII,2.11(=416).5: Agamā nūna so saddo asaṃsi nūna so tava,
                    akkhātaṃ nūna taṃ tena yo taṃ sākhaṃ akampayi. || Ja_VII:158 ||


  Ja_VII,2.11(=416).6: Idaṃ kho taṃ samāgama mama bālassa cintitaṃ:
                    tadā hi calitā sākhā manussena migena vā ti. || Ja_VII:159 ||


     Tattha agamā ti yo sākhāsaddo nūna taṃ āgato sampatto, asaṃsi nūna so tavā 'ti so saddo tava ārocesi maññe, akkhātaṃ nūna taṃ tenā 'ti yo satto tadā taṃ sākhaṃ akampayi tena evan te pitā mārito ti nūna taṃ kāraṇaṃ akkhātaṃ, samāgamā ti samāgamma, samāgatan ti attho, yaṃ mama bālassa: tadā calitā sākhā manussena migena vā tato me bhayaṃ uppajjissatīti cintitaṃ parivitakkitaṃ ahosi idaṃ tayā saddhiṃ samāgatan ti vuttaṃ hoti.
     Tato kumāro osānagātham āha:

  Ja_VII,2.11(=416).7: Tath'; eva tvaṃ avedi avañci pitaraṃ mama
                    gantvā sākhāhi chādento āgamissati me bhayan ti. || Ja_VII:160 ||



[page 421]
11. Parantapajātaka. (416.) 421
     Tattha tatheva tvaṃ avedīti tath'; eva tvaṃ aññāsi, avañci pitaraṃ mamā 'ti tvaṃ hi mama pitaraṃ nahāyituṃ gacchāmā 'ti vissāsetvā nahāyantaṃ māretvā khaṇḍākhaṇḍikaṃ chinditvā nikhanitvā sace koci jānissati mayham pi evarūpaṃ bhayaṃ āgacchissatīti vañcesi, idaṃ kho pana taṃ maraṇabhayaṃ idāni tathāgatan ti.
     Iti taṃ vatvā tatth'; eva jīvitakkhayaṃ pāpetvā nikhanitvā sākhāhi paṭicchādetvā khaggaṃ dhovitvā nahātvā paṇṇasālaṃ gantvā tassa māritabhāvaṃ purohitassa kathetvā mātaraṃ paribhāsitvā "idha kiṃ karissāmā" 'ti tayo janā Bāraṇasiṃ eva agamaṃsu. Bodhisatto kaniṭṭhassa uparajjaṃ datvā dānādīni puññāni karitvā saggapadaṃ pūresi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā piturājā Devadatto ahosi puttarājā aham evā" 'ti. Parantapajātakaṃ. Gandhāravaggo dutiyo. Sattanipāta vaṇṇanā niṭṭhitā.


[page 422]
422
VIII. AṬṬHANIPĀTA.

1. KACCĀNIVAGGA.

                      1. Kaccānijātaka.
     Odātavatthā ti. Idaṃ Satthā Jetavane viharanto aññataraṃ mātiposakaṃ ārabbha kathesi. So kira Sāvatthiyaṃ kuladārako ācārasampanno pitari kālakate mātidevato hutvā mukhadhovanadantakaṭṭhadānanahāpanapādadhovanādiveyyāvaccakammena c'; eva yāgubhattādīhi ca mātaraṃ paṭijaggi. Atha naṃ mātā "tāta aññāni pi gharāvāsakiccāni atthi, ekaṃ samajātikakulā kumārikaṃ gaṇha, sā maṃ posessati, tvam pi attano kammaṃ karissasīti" āha.
"Amma, ahaṃ attano hitasukhaṃ paccāsiṃsamāno tumhe upaṭṭhahāmi, ko añño evaṃ upaṭṭhahissatīti". "Kulavaddhanakammaṃ nāma tāta kātuṃ vaṭṭatīti". "Na mayhaṃ gharāvāsena attho, ahaṃ tumhe upaṭṭhahitvā tumhākaṃ dhūmakāle pabbajissāmīti". Ath'; assa mātā punappuna yacitvāpi manaṃ alabhamānā tassa chandaṃ agahetvā samajātikakulā kumarikaṃ ānesi. So mātaraṃ appaṭikkhipitvā tāya saddhiṃ saṃvāsaṃ kappeti. Sāpi "mayhaṃ sāmiko mahanten'; ussāhena mātaraṃ upaṭṭhahati, aham pi naṃ upaṭṭhahissāmīti" cintetvā taṃ sakkaccaṃ upaṭṭhahi. So "ayaṃ me mātaraṃ sakkaccaṃ upaṭṭhahatīti" tato paṭṭhāya laddhaladdhāni madhurakhādaniyāni tassā yeva deti. Sā aparabhāge cintesi: "ayaṃ laddhaladdhāni madhurakhādaniyāni mayhaṃ ñeva deti, addhā mātaraṃ nīharitukāmo bhavissatīti nīharaṇūpāyaṃ assā karissāmīti"


[page 423]
1. Kaccānijātaka. (417.) 423
[... content straddling page break has been moved to the page above ...] evaṃ ayoniso ummujjitvā ekadivasaṃ āha: "sāmi tayi bahi nikkhante tava mātā maṃ akkosatīti". So tuṇhī ahosi. Sā cintesi: "imaṃ mahallikaṃ ujjhāpetvā puttassa paṭikkūlaṃ kāressāmīti" tato paṭṭhāya yāguṃ dadamānā accuṇhaṃ vā atisītaṃ vā atiloṇaṃ va aloṇaṃ vā deti, "amma accuṇhā atiloṇā" ti ca vutte pūretvā sītodakaṃ pakkhipati, puna "atisītalā nilloṇā yevā" 'ti vutte "idān'; eva ‘accuṇhā atiloṇā'; ti vadati, ko taṃ tosetuṃ sakkhissatīti" mahāsaddaṃ karoti, nahānodakaṃ pi accuṇhaṃ katvā piṭṭhiyaṃ āsiñcati, "amma piṭṭhi me jhāyatīti ca vutte puna pūretvā sītodakaṃ pakkhipati, "atisītaṃ ammā" 'ti vutte "idān'; eva ‘accuṇhan'; ti vatvā puna ‘atisītan'; ti viravati, ko etissā avamānaṃ sahissatīti" paṭivissakānaṃ katheti, "amma mañcake me bahū maṃkuṇā" ti vutte pi mañcakaṃ nīharitvā tassa upari attano mañcakaṃ poṭhetvā "poṭhito me" ti atiharitvā paññāpeti, mahāupāsikā diguṇehi maṃkuṇehi khajjamānā sabbarattiṃ nisinnā va vītināmetvā "amma sabbarattiṃ maṃkuṇehi khādit'; amhīti" vadati, itarā "hiyyo te mañco poṭhito, pare poṭhito, ko imissā kiccaṃ nīharituṃ sakkotīti" paṭivatvā "idāni putte ujjhāpessāmīti" tattha tattha kheḷasiṃghāṇikapalitāni vippakiritvā "ko imaṃ sakalagehaṃ asuciṃ karotīti" vutte "mātā te evaṃ karotīti", "mā karīti" vuccamānā kalahaṃ karoti, "ahaṃ evarūpāya kālakaṇṇiyā saddhiṃ ekagehe vasituṃ na sakkomi, etaṃ vā ghare vasāpehi maṃ vā" ti āha. So tassā vacanaṃ sutvā "bhadde tvaṃ tāva taruṇā, yattha katthaci gantvā jīvituṃ sakkosi, mātā pana me dubbalā, aham ev'; assā paṭisaraṇaṃ, tvaṃ nikkhamitvā attano kulaṃ gacchā" 'ti āha. Sā tassa vacanaṃ sutvā bhītā cintesi: "na sakkā imaṃ mātu antare bhindituṃ, ekaṃsen'; assa mātā piyā, sace panāhaṃ kulagharaṃ gamissāmi vidhavāvāsaṃ vasantī dukkhitā bhavissāmi, purimaniyāmen'; eva sassuṃ ārādhetvā paṭijaggissāmīti"


[page 424]
424 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] sā tato paṭṭhāya purimasadisam eva taṃ paṭijaggi.
Ath'; ekadivasaṃ so upāsako dhammasavanatthāya Jetavanaṃ gantvā Satthāraṃ vanditvā ekamantaṃ nisīdi, "kiṃ upāsaka puññakammesu na-ppamajjasi, mātu upaṭṭhānakammaṃ pūresīti" ca vutto "āma bhante, mama mātā mayhaṃ aruciyā yeva ekaṃ kuladārikaṃ ānesi, sā idañ c'; idañ cānācārakammaṃ akāsīti" sabbaṃ Satthu ācikkhitvā "iti Bhagavā sā itthi n'; eva maṃ mātu antare bhindituṃ sakkhi, idāni naṃ sakkaccaṃ upaṭṭhahatīti" āha. Satthā tassa kathaṃ sutvā "idāni tāva tvaṃ āvuso tassā vacanaṃ na akāsi, pubbe pan'; etissā vacanena tava mātaraṃ nikkaḍḍhitvā maṃ nissāya puna gehaṃ ānetvā paṭijaggīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente aññatarassa kulassa putto pitari kālakate mātidevato hutvā vuttaniyāmen'; eva mātaraṃ paṭijaggīti sabbaṃ heṭṭhākathitaniyāmen'; eva vitthāretabbaṃ. "Ahaṃ evarūpāya kālakaṇṇiyā saddhiṃ vasituṃ na sakkomi, etaṃ vā ghare vasāpehi maṃ vā" ti vutte pana tassā kathaṃ gahetvā "mātu yeva me doso" ti mātaraṃ āha: "amma tvaṃ niccaṃ imasmiṃ ghare kalahaṃ karosi, ito nikkhamitvā aññasmiṃ yathārucite ṭhāne vasāhīti". Sā "sādhū" 'ti rodamānā nikkhamitvā ekaṃ mittakulaṃ nissāya bhatiṃ katvā dukkhena jīvikaṃ kappesi.
Sassuyā nikkhantakāle suṇisāya gabbho patiṭṭhahi, sā "tāya kālakaṇṇiyā gehe vasamānāya gabbham pi na labhiṃ, idāni me laddho" ti patino ca paṭivissakānañ ca kathentī vicari. Aparabhāge puttaṃ vijāyitvāpi sāmikaṃ āha: "tava mātari gehe vasamānāya puttaṃ na labhiṃ, idāni me laddho, imināpi kāraṇena tassā kālakaṇṇibhāvaṃ jānāhīti". Itarā "mama kira nikkaḍḍhitakāle puttaṃ labhīti". sutvā cintesi:
"addhā imasmiṃ loke dhammo mato bhavissati, sace hi dhammo mato na bhaveyya mātaraṃ poṭhetvā nikkaḍḍhantā puttaṃ na labheyyuṃ sukhaṃ na jīveyyuṃ,


[page 425]
1. Kaccānijātaka. (417.) 425
[... content straddling page break has been moved to the page above ...] dhammassa matakabhattaṃ dassāmīti" sā ekadivasaṃ tilapiṭṭhañ ca taṇḍulañ ca pacanathālikañ ca dabbiñ cādāya āmakasusānaṃ gantvā tīhi manussasīsehi uddhanaṃ katvā aggiṃ jāletvā udakaṃ oruyha sasīsaṃ nahātvā sāṭakaṃ vikkhāletvā uddhanaṭṭhānaṃ āgantvā kese mocetvā taṇḍule dhovituṃ ārabhi. Tadā Bodhisatto Sakko devarājā ahosi, Bodhisattā ca nāma appamattā honti. So tasmiṃ khaṇe lokaṃ olokento taṃ dukkhappattaṃ "dhammo mato" ti saññāya dhammassa matakabbattaṃ dātukāmaṃ disvā "ajja mayhaṃ balaṃ dassessāmīti" brāhmaṇavesena mahāmaggaṃ paṭipanno viya hutvā taṃ disvā maggā okkamma tassā santike ṭhatvā "amma susāne āhāraṃ pacantā nāma n'; atthi, tvaṃ iminā idha pakkena tilodanena kiṃ karissasīti" kathaṃ samuṭṭhāpento paṭhamaṃ gātham āha:

  Ja_VIII,1.1(=417).1: Odātavatthā suci allakesā
                    Kaccāni kiṃ kumbhim apassayitvā
                    piṭṭhā tilā dhovasi taṇḍulāni,
                    tilodano hohiti kissa hetū 'ti. || Ja_VIII:1 ||


     Tattha Kaccānīti taṃ ālapati, kumbhimapassayitvā ti pacanathālikaṃ manussasīsuddhanaṃ āropetvā, hohitīti ayaṃ tilodano kissa hetu bhavissati, kiṃ attanā bhuñjissasi udāhu aññakāraṇam atthīti attho.
     Ath'; assa sā ācikkhantī dutiyaṃ gātham aha:

  Ja_VIII,1.1(=417).2: Na kho ayaṃ brāhmaṇa bhojanatthā
                    tilodano hohiti sādhupakko,
                    dhammo mato, tassa bahūtamajjā
                    ahaṃ karissāmi susānamajjhe ti. || Ja_VIII:2 ||



[page 426]
426 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
     Tattha dhammo ti jeṭṭhāpacāyanadhammo c'; eva tividhasucaritadhammo ca, tassa bahūtamajjā ti tassāhaṃ dhammassa idaṃ matakabhattaṃ karissāmīti attho.
     Tato Sakko tatiyaṃ gātham āha:

  Ja_VIII,1.1(=417).3: Anuvicca Kaccāni karohi kiccaṃ,
                    dhammo mato, ko nu tav'; et'; asaṃsi,
                    Sahassanetto atulānubhāvo,
                    na miyyati dhammavaro kadācīti. || Ja_VIII:3 ||


     Tattha anuviccā 'ti upaparikkhitvā jānitvā, ko nu tavetasaṃsīti ko nu tava etaṃ ācikkhi, Sahassanetto ti attānaṃ dhammavaraṃ uttamadhammaṃ katvā dassento evam āha.
     Taṃ vacanaṃ sutvā itarā dve gāthā abhāsi:

  Ja_VIII,1.1(=417).4: Daḷhappamāṇaṃ mama ettha brahme,
                    dhammo mato, n'; atthi mam'; ettha kaṃkhā,
                    ye ye va dāni pāpā bhavanti
                    te te va dāni sukhitā bhavanti. || Ja_VIII:4 ||


  Ja_VIII,1.1(=417).5: Suṇisā hi mayhaṃ vaṃjhā ahosi,
                    sā maṃ vadhitvāna vijāyi puttaṃ,
                    sā dāni sabbassa kulassa issarā,
                    ahaṃ pan'; amhi apaviddhā ekikā ti. || Ja_VIII:5 ||


     Tattha daḷhappamāṇan ti daḷhaṃ thiraṃ nissaṃsayaṃ brāhmaṇa ettha mama-ppamāṇan ti vadati, ye ye ti tassa matabhāve kāraṇaṃ dassentī evaṃ āha, vadhitvānā 'ti poṭhetvā nikkaḍḍhitvā, apaviddhā ti chaḍḍhitā anāthā hutvā ekikā vasāmi.
     Tato Sakko chaṭṭhaṃ gātham āha:

  Ja_VIII,1.1(=417).6: Jīvāmi vo 'haṃ, nāhaṃ mato 'smi,
                    tav'; eva atthāya idhāgato 'smi,
                    yā taṃ vadhitvāna vijāyi puttaṃ
                    sahā va puttena karomi bhasman ti. || Ja_VIII:6 ||


     Tattha vo ti nipātamattaṃ.


[page 427]
1 Kaccānijātaka. (417.) 427
     Itarā taṃ sutvā "dhi kiṃ kathesi, mama nattu amaraṇākāraṃ karissāmīti" sattamaṃ gātham āha:

  Ja_VIII,1.1(=417).7: Etañ ca te ruccati devarāja,
                    mam'; eva atthāya idhāgato si,
                    ahañ ca putto suṇisā ca nattā
                    sammodamānā gharam āvasemā 'ti. || Ja_VIII:7 ||


     Ath'; assā Sakko aṭṭhamaṃ gātham āha:

  Ja_VIII,1.1(=417).8: Etañ ca te ruccati Kātiyāni,
                    hatāpi santā na jahāsi dhammaṃ,
                    tvañ ca putto suṇisā ca nattā
                    sammodamānā gharam āvasāthā 'ti. || Ja_VIII:8 ||


     Tattha hatāpi santā ti yadi tvaṃ poṭhitāpi nikkaḍḍhitāpi samānā tava dārakesu mettadhammaṃ na jahāsi evaṃ sante yathā tvaṃ icchasi tathā hotu, ahan te imasmiṃ guṇe pasanno ti
     Evañ ca pana vatvā Sakko alaṃkatapaṭiyatto attano ānubhāvena ākāse ṭhatvā "Kaccāni tvaṃ mā bhāyi, putto ca te suṇisā ca mamānubhāvenāgantvā antarāmagge khamāpetvā taṃ ādāya gamissanti, appamattā vasā" 'ti vatvā attano ṭhānam eva gato. Te pi Sakkānubhāvena tassā guṇaṃ anussaritvā "kahan no mātā" ti antogāme manusse pucchitvā "susānābhimukhī gatā" ti sutvā "amma ammā" 'ti susānamaggaṃ paṭipajjitvā taṃ disvā va pādesu patitvā "amma amhākaṃ dosaṃ khamāhīti" khamāpesuṃ. Sāpi nattāraṃ gaṇhi. Iti sammodamānā gehaṃ gantvā tato paṭṭhāya samaggavāsaṃ vasiṃsu.

  Ja_VIII,1.1(=417).9: Sā Kātiyānī suṇisāya saddhiṃ
                    sammodamānā gharam āvasittha,
                    putto ca nattā ca upaṭṭhahiṃsu
                    devānam indena adhiggahītā ti || Ja_VIII:9 ||


ayaṃ abhisambuddhagāthā.


[page 428]
428 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
     Tattha sā kātiyānīti bhikkhave sā Kaccānagottā, devānamindena adhiggahītā ti devindena Sakkena anuggahītā hutvā tassānubhāvena samaggavāsaṃ vasiṃsū 'ti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi) "Tadā mātiposako va etarahi mātiposako, bhariyāpi 'ssa tadā bhariyā va, Sakko aham evā" 'ti. Kaccānijātakaṃ.

                      2. Aṭṭhasaddajātaka.
     Idaṃ pure ninnamāhū ti. Idaṃ Satthā Jetavane viharanto Kosalarañño aḍḍharattasamaye sutaṃ bhiṃsanakaṃ avinibbhogasaddaṃ ārabbha kathesi. Vatthuṃ heṭṭhā Lohakumbhijātake kathitasadisam eva. Idha pana Satthā "mayhaṃ bhante imesaṃ saddānaṃ sutattā kiṃ bhavissatīti" vutte "mā bhāyi mahārāja, na te etesaṃ sutapaccayā koci antarāyo bhavissati, na hi mahārāja, eva rūpaṃ bhayānakaṃ avinibbhogasaddaṃ tvam ev'; eko suṇi, pubbe pi rājāno evarūpaṃ saddaṃ sutvā brāhmaṇānaṃ kathaṃ gahetvā sabbacatukkayaññaṃ yajitukāmā paṇḍitānaṃ kathaṃ sutvā yaññaharaṇatthāya gahitasatte vissajjetvā nagare māghātabheriñ carāpesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ uggahitasippo mātāpitunnaṃ accayena ratanavilokanaṃ katvā sabbaṃ vibhavajātaṃ dānamukhe vissajjetvā kāme pahāya Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā aparabhāge loṇambilasevanatthāya manussapathaṃ caranto Bārāṇasiṃ patvā uyyāne vasi. Tadā Bārāṇasirājā sirisayane nisinno aḍḍharattasamaye aṭṭha sadde assosi: paṭhamaṃ rājanivesanasāmantā uyyāne eko bako saddam akāsi, dutiyaṃ tasmiṃ sadde anupacchinne yeva hatthisālāya toraṇanivāsinī kākī saddam akāsi, tatiyaṃ rājagehe kaṇṇikāya nivutthaguṇapāṇako saddam akāsi,


[page 429]
2. Aṭṭhasaddajātaka. (418.) 429
[... content straddling page break has been moved to the page above ...] catutthaṃ rājagehe posāvaniyakokilo saddam akāsi, pañcamaṃ tatth'; eva posāvaniyakamigo saddaṃ akāsi, chaṭṭhaṃ tatth'; eva posāvaniyakavānaro saddam akāsi, sattamaṃ tatth'; eva posāvaniyakakinnaro saddam akāsi, aṭṭhamaṃ tasmiṃ sadde anupacchinne yeva rājanivesanamatthakena uyyānaṃ gacchanto paccekabuddho ekaṃ udānaṃ udānento saddam akāsi. Bārāṇasirājā ime aṭṭha sadde sutvā bhītatasito punadivase brāhmaṇe pucchi. Brāhmaṇā "antarāyo te mahārāja paññāyati, sabbacatukkayaññaṃ yajissāmā" 'ti vatvā raññā "yathāruciṃ karothā" 'ti anuññātā haṭṭhapahaṭṭhā rājakulato nikkhamitvā yaññakammaṃ ārabhiṃsu. Atha nesaṃ jeṭṭhakayaññakārabrāhmaṇassa antevāsimāṇavo paṇḍito vyatto ācariyaṃ āha: "ācariya evarūpaṃ kakkhaḷapharusaṃ bahunnaṃ sattānaṃ vināsakammaṃ mā karīti". "Tāta, tvaṃ kiṃ jānāsi, sace pi aññaṃ kiñci na bhavissati macchamaṃsam tāva bahuṃ khādituṃ labhissāmā" 'ti. "Ācariya kucchiṃ nissāya niraye nibbattanakammaṃ mā karothā" 'ti. Taṃ sutvā sesabrāhmaṇā "ayaṃ amhākaṃ lābhantarāyaṃ karotīti" tassa kujjhiṃsu. Māṇavo tesaṃ bhayena "tena hi tumhe macchamaṃsaṃ khādanūpāyaṃ karothā" 'ti nikkhamitvā bahinagare rājānaṃ nivāretuṃ samatthaṃ dhammikasamaṇaṃ upadhārento rājuyyānaṃ gantvā Bodhisattaṃ disvā vanditvā "kiṃ tumhākaṃ sattesu anukampā n'; atthi, rājā bahusatte māretvā yaññaṃ yajāpeti, kin te mahājanassa bandhanamokkhaṃ kātuṃ na vaṭṭatīti" āha. "Māṇava ettha n'; eva rājā amhe jānāti na mayaṃ rājānan" 'ti. "Jānātha pana bhante raññā sutasaddānaṃ nissandan ti. "Āma jānāmīti". "Jānantā rañño kasmā na kathethā" 'ti.


[page 430]
430 VIII. Aṭṭanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] "Māṇava, kiṃ sakkā ‘ahaṃ jānāmīti'; nalāṭe siṅgaṃ bandhitvā carituṃ, sace idhāgantvā pucchissati kathessāmi 'ssā" 'ti. Māṇavo vegena rājakulaṃ gantvā "kiṃ tātā" 'ti vutte "mahārāja tumhehi sutasaddānaṃ nipphattiṃ jānanako eko tāpaso tumhākaṃ uyyāne maṅgalasilāya nisinno ‘sace maṃ pucchati kathessāmīti'; vadati, gantvā pucchituṃ vaṭṭatīti". Rājā vegena tattha gantvā tāpasaṃ vanditvā katapaṭisanthāro nisīditvā "saccaṃ kira bhante tumhe mayā sutasaddānaṃ nipphattiṃ jānāthā" 'ti pucchi. "Āma mahārājā" 'ti. "Tena hi kathetha tāva me" 'ti. "Mahārāja, tesaṃ sutapaccayā tava koci antarāyo n'; atthi, purāṇuyyāne pana te eko bako atthi, so gocaraṃ alabhanto jigacchāpareto paṭhamaṃ saddam akāsīti" tassa kiriyaṃ attano ñāṇena paricchinditvā paṭhamaṃ gātham āha:

  Ja_VIII,1.2(=418).1: Idaṃ pure ninnam āhu bahumacchaṃ mahodikaṃ,
                    āvāso bakarājassa pettikaṃ bhavanaṃ mama,
                    ty-ajja bhekena yāpema, okaṃ na vijahāmase ti. || Ja_VIII:10 ||


     Tattha idan ti maṃgalapokkharaṇiṃ sandhāya vadati, sā hi pubbe udakatumbena udake pavisante bahūdikā bahumacchā, idāni pana udakassa paricchinnattā na bahodikā jātā, tyajja bhekenā 'ti te mayaṃ ajja macche alabhantā maṇḍūkamattena yāpema, okan ti evaṃ jigacchāpīḷitāpi vasanaṭṭhānaṃ na vijahāma.
     "Iti mahārāja so bako jighacchāpīḷito saddam akāsi, sace pi taṃ jighacchāto mocetukāmo taṃ uyyānaṃ sodhāpetvā pokkharaṇiṃ udakassa pūrehīti". Rājā tathā kāretuṃ ekaṃ amaccaṃ āṇāpesi. "Hatthisālatoraṇe pana te mahārāja ekā kākī vasamānā attano puttasokena dutiyasaddam akāsi, tato pi te bhayaṃ n'; atthīti" vatvā dutiyaṃ gātham āha:

  Ja_VIII,1.2(=418).2: Ko dutiyaṃ asīlassa Bandhurass'; akkhi bhejjati,
                    ko me putte kulāvañ ca mañ ca sotthiṃ karissatīti || Ja_VIII:11 ||



[page 431]
2. Aṭṭhasaddajātaka. (418.) 431
vatvā ca pana "ko nāma te mahārāja hatthisālāya hathimeṇḍo" ti pucchi. "Bandhuro nāma bhante" ti. "Ekakkhikāṇo so mahārājā" 'ti. "Āma bhante" 'ti. "Mahārāja, hatthisālāya te dvāratoraṇe ekā kākī kulāvakaṃ katvā aṇḍakāni nikkhipi, tāni pariṇatāni, kākapotakā nikkhantā, hatthimeṇḍo hatthiṃ āruyha sālato nikkhamanto ca pavisanto ca aṃkusakena kākiṃ pi puttake pi 'ssā paharati kulāvakam pi viddhaṃseti, sā tena dukkhena pīḷitā tassākkhibhedaṃ āyācantī evam āha, sace te kākiyā mettacittaṃ atthi etaṃ Bandhuraṃ pakkosāpetvā kulāvakaviddhaṃsanato vārehīti". Rājā taṃ pakkosāpetvā paribhāsitvā hāretvā aññassa taṃ hatthiṃ adāsi. "Pāsādakaṇṇikāya pana te mahārāja eko guṇapāṇako vasati, so tattha phegguṃ khāditvā tasmiṃ khīṇe sāraṃ khādituṃ nāsakkhi, so bhakkhaṃ alabhitvā nikkhamitum pi asakkonto paridevamāno tatiyam pi saddam akāsi, tato pi te bhayaṃ n'; atthīti" vatvā tassa kiriyaṃ attano ñāṇena paricchinditvā tatiyaṃ gātham āha:

  Ja_VIII,1.2(=418).3: Sabbā parikkhatā pheggu yāva tassā gati ahu,
                    khīṇabhakkho mahārāja sāre na ramatī guṇo ti. || Ja_VIII:12 ||


     Tattha yāva tassā gati ahū 'ti yāva tassā phegguyā nipphatti ahosi sā sabbā khāditā, na ramatīti mahārāja so pāṇako tato nikkhamitvā gamanaṭṭhānam pi apassanto paridevati, nīharāpehi nan ti āha.
     Rājā ekaṃ purisaṃ āṇāpetvā upāyena nīharāpesi. "Nivesane te mahārāja ekā posāvanikā kokilā atthīti". "Atthi bhante" ti. "Mahārāja, sā attanā nivutthapubbaṃ vanasaṇḍaṃ saritvā ukkaṇṭhitvā ‘kadā nu kho imamhā pañjarā muñcitvā ramaṇīyaṃ vanasaṇḍaṃ gacchissāmīti'; catutthaṃ saddam akāsi, tato pi te bhayaṃ n'; atthīti" vatvā catutthaṃ gātham āha:


[page 432]
432 VIII. Aṭṭhanipāta. 1.Kaccānivagga. (43.)

  Ja_VIII,1.2(=418).4: Sā nūnāhaṃ ito gantvā rañño muttā nivesanā
                    attānaṃ ramayissāmi dumasākhāniketinīti. || Ja_VIII:13 ||


     Tattha dumasākhāniketinīti supupphitāsu rukkhasākhāsu kataniketā hutvā.
     Evañ ca pana vatvā "ukkaṇṭhitā mahārājā sā kokilā, vissajjehi nan" ti āha. Rājā tathā kāresi. "Nivesane pana te mahārāja eko posāvaniyamigo atthīti". "Atthi bhante" ti.
"Mahārāja, so eko yūthapati attano migiṃ anussaritvā kilesavasena ukkaṇṭhito pañcamaṃ saddaṃ akāsi, tato pi te bhayaṃ n'; atthīti" vatvā pañcamaṃ gātham āha:

  Ja_VIII,1.2(=418).5: So nūnāhaṃ ito gantvā rañño mutto nivesanā
                    aggodakāni pissāmi yūthassa purato vajan ti. || Ja_VIII:14 ||


     Tattha aggodakānīti aññehi paṭhamataraṃ apītāni anucciṭṭhodakāni yūthassa purato gacchanto kadā nu kho pivissāmīti.
     Mahāsatto tam pi migaṃ vissajjāpetvā "nivesane te mahārāja posāvaniko makkaṭo atthīti" pucchi "āma bhante" ti vutte "so pi mahārāja Himavantapadese yūthapati makkaṭīhi saddhiṃ kāmagiddho hutvā vicaranto Bharatena nāma luddena idhānīto idāni ukkaṇṭhitvā tatth'; eva gantukāmo chaṭṭhaṃ saddam akāsi, ito pi te bhayaṃ n'; atthīti" vatvā chaṭṭhaṃ gātham āha:

  Ja_VIII,1.2(=418).6: Taṃ maṃ kāmehi sampannaṃ rattaṃ kāmesu mucchitaṃ
                    ānayi Bharato luddo bāhiyo, bhaddam atthu te ti. || Ja_VIII:15 ||


     Tattha bāhiko ti Bāhikaraṭṭhavāsī, bhaddamatthu te ti imaṃ atthaṃ so vānaro āha, tuyhaṃ pana bhaddam atthu, vissajjehi nan ti.
     Mahāsatto taṃ vānaraṃ vissajjāpetvā "nivesane pana te mahārāja posāvanikakinnaro atthīti" pucchitvā "atthīti" vutte "so mahārāja attano kinnariyā kataṃ guṇaṃ anussaritvā kilesāturo sattamaṃ saddam akāsi,

[page 433]
2. Aṭṭhasaddajātaka. (418.) 433
[... content straddling page break has been moved to the page above ...] so hi tāya saddhiṃ ekadivasaṃ tuṅgapabbatasikharaṃ āruhi, te tattha vaṇṇagandhasampannāni nānāpupphāni ocinantā pilandhantā suriyaṃ attham entaṃ na sallakkhesuṃ, atthaṃ gate suriye otarantānaṃ andhakāro ahosi, tattha naṃ kinnarī ‘sāmi andhakāro vattati, apakkhalanto appamādena otarā'; 'ti vatvā hatthe gahetvā otāresi, so tāya taṃ vacanaṃ anussaritvā saddam akāsi, tato pi te bhayaṃ n'; atthīti" taṃ kāraṇaṃ attano ñāṇeṇa paricchinditvā pākaṭaṃ karonto sattamaṃ gātham āha:

  Ja_VIII,1.2(=418).7: Andhakāratimissāya tuṅge upari pabbate
                    sā maṃ saṇhena mudunā mā pādaṃ khaṇi-y-asmanīti. || Ja_VIII:16 ||


     Tattha andhakāratimissāyā ti andhabhāvakārake tame, tuṅge ti tikhiṇe, saṇhena mudunā ti maṭṭena mudukena vacanena, mā pādaṃ khaṇiyasmanīti yakāro vyañjanasandhivasena gahito, idaṃ vuttaṃ hoti: sā maṃ kinnarī saṇhena mudunā vacanena sāmi appamatto hohi mā pādaṃ khaṇi yasmani yathā te upakkhalitvā pādo pāsāṇasmiṃ na khaññati tathā otarā 'ti vatvā hatthe gahetvā otāresīti.
     Iti Mahāsatto kinnarena katasaddakāraṇaṃ kathetvā taṃ vissajjāpetvā "mahārāja, aṭṭhamo udānasaddo ahosi, Nandamūlapabbhārasmiṃ hi eko paccekabuddho attano āyusaṃkhāraparikkhayaṃ ñatvā manussapathaṃ gantvā ‘Bārāṇasirañño uyyāne parinibbāyissāmi, tassa me manussā sarīranikkhepaṃ katvā sādhukīḷikam kīḷitvā dhātupūjaṃ katvā saggapathaṃ pūressantīti'; iddhānubhāvena āgacchanto tava pāsādamatthakaṃ pattakāle khandhabhāraṃ otāretvā Nibbānapurapavesanadīpanaṃ udānaṃ udanesīti" paccekabuddhena vuttaṃ gātham āha:


[page 434]
434 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)

  Ja_VIII,1.2(=418).8: Asaṃsayaṃ jātikhayantadassī
                    na gabbhaseyyaṃ punar āvajissaṃ,
                    ayaṃ hi me antimā gabbhaseyyā,
                    khīṇo me saṃsāro punabbhavāyā 'ti. || Ja_VIII:17 ||


     Tass'; attho: jātiyā khayantasaṃkhātassa nibbānassa diṭṭhattā jātikhayantadassī ahaṃ asaṃsayaṃ puna gabbhaseyyaṃ na āvajissaṃ, ayaṃ hi me antimā jāti pacchimagabbhaseyyā, khīṇo me punabbhavāya khandhapaṭipātisaṃkhāto saṃsāro ti.
     "Idañ ca pana so udānaṃ vatvā imaṃ uyyānaṃ āgamma ekassa supupphitassa sālassa mūle parinibbuto, ehi mahārāja sarīrakiccam assa karohīti" Mahāsatto rājānaṃ gahetvā paccekabuddhassa parinibbutaṭṭhānaṃ gantvā sarīraṃ dassesi.
Rājā tassa sarīraṃ disvā saddhiṃ balakāyena gandhamālādīhi pūjetvā Bodhisattassa vacanaṃ nissāya yaññaṃ hāretvā sabbasattānaṃ jīvitadānaṃ datvā nagare māghātabheriñ carāpetvā sattāhaṃ sādhukīḷaṃ kāretvā sabbagandhacitake mahantena sakkārena paccekabuddhassa sarīraṃ jhāpetvā catumahāpathe thūpaṃ kāresi. Bodhisatto pi rañño dhammaṃ desetvā "appamatto hohīti" ovaditvā Himavantam eva pavisitvā brahmavihāresu kammaṃ katvā aparihīnajjhāno Brahmaloka-parāyano ahosi.
     Sattha imaṃ desanaṃ āharitvā "mahārāja tassa saddassa kāraṇā tava koci antarāyo n'; atthīti, yaññaṃ harāpetvā mahājanassa jīvitaṃ dehīti" jīvitadānaṃ datvā nagare bheriñ carāpetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, māṇavo Sāriputto, tāpaso aham evā" 'ti. Aṭṭhasaddajātakaṃ.


[page 435]
3. Sulasājātaka. (419.) 435

                      3. Sulasājātaka.
     Idaṃ suvaṇṇakāyūran ti. Idaṃ Satthā Jetavane viharanto ekaṃ Anāthapiṇḍikassa dāsiṃ ārabbha kathesi. Sā kira ekasmiṃ ussavadivase dāsigaṇena saddhiṃ uyyānaṃ gacchantī attano sāminiṃ Puṇṇalakkhaṇadeviṃ ābharaṇaṃ yāci. Sā tassā satasahassamūlaṃ attano ābharaṇaṃ adāsi. Sā taṃ pilandhitvā dāsigaṇena saddhiṃ uyyānaṃ pāyāsi. Ath'; eko coro tassā ābharaṇe lobhaṃ uppādetvā "imaṃ māretvā ābharaṇaṃ harissāmīti" tāya saddhiṃ sallapanto uyyānaṃ gantvā tassā macchamaṃsasurādīni adāsi. Sā "kilesavasena deti maññe" ti gahetvā uyyānakīḷaṃ kīḷitvā vissamanatthāya sāyaṇhasamaye nipanne dāsigaṇe uṭṭhāya tassa santikaṃ agamāsi. So "bhadde, imaṃ ṭhānaṃ apaṭicchannaṃ, thokaṃ parato gacchāmā" 'ti āha. Taṃ sutvā itarā "imasmiṃ ṭhāne na sakkā rahassakammaṃ kātuṃ, ayaṃ pana nissaṃsayaṃ maṃ māretvā pilandhanabhaṇḍaṃ haritukāmo bhavissati, hotu sikkhāpessāmi nan" ti cintetvā "sāmi surāmadena me sukkhaṃ sarīraṃ, pānīyaṃ tāva maṃ pāyehīti" ekaṃ kūpaṃ netvā "ito me pānīyaṃ ussiñcā" 'ti rajjuñ ca ghaṭañ ca dassesi. Coro rajjuṃ kūpe otāresi. Atha naṃ onamitvā udakaṃ siñcantaṃ mahabbalā dāsī ubhohi hatthehi ānisadaṃ paharitvā kūpe khipitvā "na tvaṃ ettakena marissasīti" ekaṃ mahantaṃ iṭṭhakaṃ matthake āsumhi. So tatth'; eva jīvitakkhayaṃ patto. Sāpi nagaraṃ pavisitvā sāminiyā ābharaṇaṃ dadamānā "man'; amhi ajja imaṃ ābharaṇaṃ nissāya matā" ti sabbaṃ taṃ pavattiṃ ārocesi. Sāpi Anāthapiṇḍikassa ārocesi.
Anāthapiṇḍiko Tathāgatassa ārocesi. Satthā "na kho gahapati idān'; eva sā dāsī ṭhānuppattikapaññāya samannāgatā, pubbe pi samannāgatā va, na ca idān'; eva tāya so mārito, pubbe pi naṃ māresi yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Sulasā nāma nagarasobhanī pañcasatavaṇṇadāsiparivārā ahosi, sahassena rattiṃ gacchati. Tasmiṃ yeva nagare Sattuko nāma coro ahosi nāgabalo,


[page 436]
436 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] rattibhāge issaragharāni pavisitvā yathāruciṃ vilumpati. Nāgarā sannipatitvā rañño upakkosiṃsu.
Rājā nagaraguttikaṃ āṇāpetvā "tattha tattha gumbaṃ ṭhapetvā coraṃ gaṇhāpetvā sīsam assa chindathā" 'ti āha. Taṃ pacchābāhaṃ bandhitvā catukke catukke kasāhi tāḷentā āghātanaṃ nenti. "Coro kira gagito" ti sakalanagaraṃ saṃkhubhi. Tadā Sulasā vātapāne ṭhatvā antaravīthiyaṃ olokentī taṃ disvā paṭibaddhacittā hutvā "sace imaṃ yodhaṃ samatthapurisaṃ mocetuṃ sakkhissāmi, idaṃ kiliṭṭhakammaṃ akatvā iminā va saddhiṃ saṃvāsaṃ kappessāmīti" cintetvā heṭṭhā Kaṇaverajātake vuttanayen'; eva nagaraguttikassa sahassaṃ pesetvā taṃ mocetvā tena saddhiṃ sammodamānā samaggavāsaṃ vasi. Coro tiṇṇaṃ catunnaṃ māsānaṃ accayena cintesi: "ahaṃ imasmiṃ yeva ṭhāne vasituṃ na sakkhissāmi, tucchahatthena gantum pi na sakkā, Sulasāya pilandhanabhaṇḍaṃ satasahassaṃ agghati, Sulasaṃ māretvā idaṃ gaṇhissāmīti". Atha naṃ ekadivasaṃ āha: "bhadde, ahaṃ tadā rājapurisehi nīyamāno asukapabbatamatthake rukkhadevatāya balikammaṃ paṭisuṇiṃ, sā maṃ balikammaṃ alabhamānā bhiṃsāpeti, balikammaṃ karomā" 'ti. "Sādhu sāmi, sajjetvā pesehīti". "Bhadde, pesetuṃ na vaṭṭati, mayaṃ ubho pi sabbābharaṇapaṭimaṇḍitā mahantena parivārena gantvā dassāmā" 'ti. "Sādhu sāmi, tathā karomā" 'ti.
Atha naṃ tathā kāretvā pabbatapādaṃ gatakāle āha:
"bhadde, mahājanaṃ disvā devatā balikammaṃ na paṭicchissati, mayaṃ ubho va abhirūhitvā demā" 'ti so tāyā "sādhū" 'ti sampaṭicchite taṃ balipātiṃ ukkhipāpetvā sayaṃ sannaddhapañcāvudho hutvā pabbatamatthakam abhirūhitvā ekaṃ sataporisaṃ papātaṃ nissāya jātarukkhamūle baliṃ ṭhapāpetvā "bhadde,


[page 437]
3. Sulasājātaka. (419.) 437
[... content straddling page break has been moved to the page above ...] nāhaṃ balikammatthāya āgato, taṃ pana māretvā pilandhanaṃ te gahetvā gamissāmīti āgato 'mhi, tava pilandhanaṃ omuñcitvā uttarasāṭake bhaṇḍikaṃ karohīti" āha.
"Sāmi maṃ kasmā māresīti". "Dhanakāraṇā" ti. "Sāmi mayā kataguṇaṃ anussara, ahaṃ taṃ bandhitvā nīyamānaṃ seṭṭhiputtena parivattetvā bahuṃ dhanaṃ datvā jīvitaṃ labhāpesiṃ, devasikaṃ sahassaṃ labhamānāpi aññaṃ purisaṃ na olokemi, evaṃ hi tava upakārikā, mā maṃ mārehi, bahuñ ca te dhanaṃ dassāmi dāsī ca bhavissāmīti" taṃ yācantī paṭhamaṃ gātham āha:

  Ja_VIII,1.3(=419).1: Idaṃ suvaṇṇakāyūraṃ muttā veḷuriyā bahū
                    sabbaṃ harassu bhaddaṃ te mañ ca dāsīti sāvayā 'ti. || Ja_VIII:18 ||


     Tattha kāyūran ti gīvāya pilandhanapasādhanaṃ, na keyūraṃ, sāvayā 'ti mahājanamajjhe sāvetvā dāsiṃ katvā gaṇhā 'ti.
     Tato Sattukena

  Ja_VIII,1.3(=419).2: Oropayassu kalyāṇi, mā bahuṃ paridevasi,
                    na cāhaṃ abhijānāmi ahantvā dhanam ābhatan ti || Ja_VIII:19 ||


attano ajjhāsayānurūpaṃ dutiyagāthāya vuttāya Sulasā ṭhānuppattikāraṇaṃ paṭilabhitvā "ayaṃ coro mayhaṃ jīvitaṃ na dassati, upāyena naṃ paṭhamataraṃ papāte pātetvā jīvitakkhayaṃ pāpessāmīti" cintetvā gāthadvayam āha:

  Ja_VIII,1.3(=419).3: Yato sarāmi attānaṃ yato patto 'smi viññutaṃ
                    na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. || Ja_VIII:20 ||


  Ja_VIII,1.3(=419).4: Ehi taṃ upagūhissaṃ karissañ ca padakkhiṇaṃ,
                    na hi dāni punā atthi mama tuyhañ ca saṃgamo ti. || Ja_VIII:21 ||


     Sattuko tassā adhippāyaṃ ajānanto "sādhu bhadde, ehi upagūhassu man" ti āha. Sulasā taṃ tikkhattuṃ padakkhiṇaṃ katvā upagūhitvā "idāni taṃ sāmi catūsu passesu vandissāmīti"


[page 438]
438 VIII. Aṭṭhanipāta. 1.Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] vatvā pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā bāhāpasse vanditvā pacchimapassaṃ gantvā vandamānā viya hutvā nāgabalā gaṇikā coraṃ dvīsu pacchābhāgesu gahetvā heṭṭhāsīsakaṃ {katvā} sataporise niraye khipi. So tatth'; eva cuṇṇavicuṇṇaṃ hutvā mari. Taṃ kiriyaṃ disvā pabbatamatthake nibattadevatā imā gāthā abhāsi:

  Ja_VIII,1.3(=419).5: Na hi sabbesu ṭhānesu puriso hoti paṇḍito,
                    itthī pi paṇḍitā hoti tattha tattha vicakkhaṇā. || Ja_VIII:22 ||


  Ja_VIII,1.3(=419).6: Na hi sabbesu ṭhānesu puriso hoti paṇḍito,
                    itthī pi paṇḍitā hoti lahum atthavicintikā. || Ja_VIII:23 ||


  Ja_VIII,1.3(=419).7: Lahuñ ca vata khippañ ca nikaṭṭhe samacetayi,
                    migaṃ puṇṇāyateneva Sulasā Sattukaṃ vadhi. || Ja_VIII:24 ||


  Ja_VIII,1.3(=419).8: Yo 'dha uppatitaṃ atthaṃ na khippam anubujjhati (Cfr. p.266,24.)
                    so haññati mandamati coro va girigabbhare. || Ja_VIII:25 ||


  Ja_VIII,1.3(=419).9: Yo ca uppatitaṃ atthaṃ khippam eva nibodhati
                    muccate sattusambādhā Sulasā Sattukā-m-ivā 'ti. || Ja_VIII:26 ||


     Tattha paṇḍitā hotīti itthi pi paṇḍitā tatthā tattha vicakkhaṇā hoti, athavā itthī paṇḍitā c'; eva tattha tattha vicakkhaṇā ca hoti, lahuṃ atthavicintikā ti lahuṃ khippaṃ atthaṃ vicintikā, lahuñca vatā 'ti adandhañ ca vata, khippañ cā 'ti acirena ca, nikaṭṭhe samacetayīti santike ṭhitā va tassa maraṇupāyaṃ cintesi, puṇṇāyatenevā 'ti pūritadhanusmiṃ, idaṃ vuttaṃ hoti: yathā cheko migaluddako ākiṇṇapuṇṇadhanusmiṃ khippaṃ migaṃ vadhati evaṃ Sulasā Sattukaṃ vadhīti, yo dhā 'ti yo imasmiṃ sattaloke, nibodhatīti jānāti, Sattukāmivā 'ti Sattukā iva, yathā Sulasā muttā evaṃ muccatīti attho.
     Iti Sulasā coraṃ vadhitvā pabbatā oruyha attano parijanassa santikaṃ gantvā "ayyaputto kahan" ti pucchitā "mā taṃ pucchathā" 'ti vatvā rathaṃ abhirūhitvā nagaram eva pāvisi.


[page 439]
4. Sumaṅgalajātaka. (420.) 439
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā te ubho ime va ahesuṃ, devatā pana aham eva" 'ti. Sulasājātakaṃ.

                      4. Sumaṅgalajātaka.
     Bhusamhi kuddho ti. Idaṃ Satthā Jetavane viharanto Rājovādasuttaṃ ārabbha kathesi. Tadā pana Satthā raññā yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbatto vayappatto pitu accayena rajjaṃ kāresi mahādānaṃ pavattesi.
Tassa Sumaṅgalo nāma uyyānapālo ahosi. Ath'; eko paccekabuddho Nandamūlapabbhārā nikkhamitvā cārikaṃ caramāno Bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ piṇḍāya pāvisi. Tam enaṃ rājā disvā pasannacitto pāsādaṃ āropetvā rājāsane nisīdāpetvā nānaggarasehi khādaniyabhojaniyehi parivisitvā anumodanaṃ sutvā pasanno attano uyyāne vasanatthāya paṭiññaṃ gahetvā uyyānaṃ pavesetvā sayam pi bhuttapātarāso tattha gantvā rattiṭṭhānadivāṭṭhānādīni saṃvidahitvā Sumaṅgalaṃ uyyānapālaṃ veyyāvaccakaraṃ katvā nagaraṃ pāvisi. Paccekabuddho tato paṭṭhāya nibaddhaṃ rājagehe bhuñjanto tattha ciraṃ vasi. Sumaṅgalo pi naṃ sakkaccaṃ upaṭṭhahi. Ath'; ekadivasaṃ paccekabuddho Sumaṅgalaṃ āmantetvā "ahaṃ katipāhaṃ asukagāmaṃ nissāya vasitvā āgacchissāmīti rañño āroceyyāsīti" vatvā pakkāmi. Sumaṅgalo pi rañño ārocesi. Paccekabuddho katipāhaṃ tattha vasitvā sāyaṃ suriye atthaṃ gate uyyānaṃ paccāgami.


[page 440]
440 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] Sumaṅgalo tassa āgatabhāvaṃ ajānanto attano gehaṃ agamāsi. Paccekabuddho pi pattacīvaraṃ paṭisāmetvā thokaṃ caṃkamitvā pāsāṇaphalake nisīdi. Taṃ divasaṃ pana uyyānapālassa gharaṃ pāhuneyyakā āgamiṃsu.
So tesaṃ sūpavyañjanatthāya "uyyāne abhayaladdhamigaṃ māressāmīti" dhanuṃ ādāya uyyānaṃ āgantvā migaṃ upadhārento paccekabuddhaṃ disvā "mahāmigo bhavissatīti saññāya saraṃ sandahitvā vijjhi. Paccekabuddho sīsaṃ vivaritvā "Sumaṅgalā" 'ti āha. So saṃvegappatto hutvā "bhante tumhākaṃ āgatabhāvaṃ ajānanto ‘migo'; ti saññāya vijjhiṃ, khamatha me" ti vatvā "hotu, idāni kiṃ karissasi, ehi, saraṃ luñcitvā gaṇhā" 'ti vutte vanditvā saraṃ luñci.
Mahatī vedanā uppajji. Paccekabuddho tatth'; evā parinibbāyi. Uyyānapālo "sace rājā jānissati na me sahissatīti" puttadāraṃ gahetvā palāyi. Tāvad eva "paccekabuddho parinibbuto" ti devatānubhāvena sakalanagaraṃ ekakolāhalaṃ jātaṃ. Punadivase manussā uyyānaṃ gantvā taṃ disvā "uyyānapālo paccekabuddhaṃ māretvā palāto" ti rañño kathayiṃsū. Rājā mahantena parivārena gantvā sattāhaṃ sarīrapūjaṃ katvā mahantena sakkārena dhātuyo ādāya cetiyaṃ katvā taṃ pūjento dhammena rajjaṃ kāresi. Sumaṅgalo pi ekaṃ saṃvaccharaṃ vītināmetvā "rañño cittaṃ jānissāmīti" āgantvā ekaṃ amaccaṃ passitvā "mayi rañño cittaṃ jānāhīti" āha. So rañño santike tassa guṇaṃ kathesi. Rājā asuṇanto viya ahosi. Amacco puna kiñci akathetvā rañño anattamanabhāvaṃ Sumaṅgalassa kathesi. So dutiyasaṃvacchare pi āgantvā tatiyasaṃvacchare puttadāraṃ gahetvā āgañchi. Amacco rañño mudubhāvaṃ ñatvā taṃ rājadvāre ṭhapetvā tassa āgatabhāvaṃ rañño kathesi.


[page 441]
4. Sumaṅgalajātaka. (420.) 441
[... content straddling page break has been moved to the page above ...] Rājā taṃ pakkosāpetvā paṭisanthāraṃ katvā "Sumanāgala kasmā tayā mama puññakkhettaṃ paccekabuddho mārito" ti pucchi. So "nāhaṃ deva ‘paccekabuddhaṃ māremīti'; māresiṃ, api ca kho iminā nāma kāraṇena idaṃ nāma akāsin" ti taṃ pavattiṃ ācikkhi. Atha naṃ rājā "tena hi mā bhāyīti" samassāsetvā puna uyyānapālam eva akāsi. Atha naṃ so amacco pucchi:
"deva, kasmā tumhe dve vāre Sumaṅgalassa guṇaṃ sutvāpi kiñci na kathayittha, kasmā pana tatiyavāre sutvā va taṃ pakkositvā anukampitthā" 'ti. Rājā "tātā, raññā nāma kuddhena sahasā kiñci kātuṃ na vaṭṭati, tenāhaṃ pubbe tuṇhī hutvā tatiyavāre Sumaṅgale mama cittassa mudubhāvaṃ ñatvā taṃ pakkosāpesin" ti rājavattaṃ kathento:

  Ja_VIII,1.4(=420).1: Bhus'; amhi kuddho ti avekkhiyāna
                    na tāva daṇḍaṃ panayeyya issaro,
                    aṭṭhānaso appatirūpam attano
                    parassa dukkhāni bhusaṃ udīraye. || Ja_VIII:27 ||


  Ja_VIII,1.4(=420).2: Yato ca jāneyya pasādam attano
                    atthaṃ niyuñjeyya parassa dukkataṃ,
                    tadāyam attho ti sayaṃ avekkhiya
                    ath'; assa daṇḍaṃ sadisaṃ nivesaye. || Ja_VIII:28 ||


  Ja_VIII,1.4(=420).3: Na cāpi jhāpeti paraṃ na attanaṃ
                    amucchito yo nayate nayānayaṃ
                    yo daṇḍadhāro bhavatīdha issaro
                    sa vaṇṇagutto siriyā na dhaṃsati. || Ja_VIII:29 ||


  Ja_VIII,1.4(=420).4: Ye khattiyāse anisammakārino
                    paṇenti daṇḍaṃ sahasā pamucchitā
                    avaṇṇasaṃyuttā jahanti jīvitaṃ,
                    ito vimuttāpi ca yanti duggatiṃ. || Ja_VIII:30 ||



[page 442]
442 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)

  Ja_VIII,1.4(=420).5: Dhamme ca ye ariyapavedite ratā (Cfr. Dhp. v. 79.
                    anuttarā te vacasā manasā kammanā ca,
                    te santisoraccasamādhisaṇṭhitā
                    vajanti lokaṃ dubhayaṃ tathāvidhā. || Ja_VIII:31 ||


  Ja_VIII,1.4(=420).6: Rājāham asmi narapamadānam issaro,
                    sace pi kujjhāmi ṭhapemi attanaṃ,
                    nisedhayanto janataṃ tathāvidhaṃ
                    paṇemi daṇḍaṃ anukampa yoniso ti || Ja_VIII:32 ||


     imā gāthā āha.
     Tattha avekkhiyānā 'ti avekkhitvā, idaṃ vuttaṃ hoti: tāta paṭhavissaro rājā nāma ahaṃ bhusaṃ kuddho balavakodhābhibhūto ti ñatvā aṭṭhavatthukādibhedaṃ daṇḍaṃ parassa na paṇeyya na pavatteyya, kiṃkāraṇā:
kuddho hi aṭṭhavatthukaṃ soḷasavatthukaṃ katvā aṭṭhānena akāraṇena attano rājabhāvassa ananurūpaṃ imaṃ ettakaṃ nāma āharāpetha idaṃ vāssa karothā 'ti parassa bhusaṃ dukkhāni balavadukkhāni udīreyya, yato ti yadā, idaṃ vuttaṃ hoti: yadā pana rājā parasmiṃ uppannaṃ attano pasādaṃ jāneyya atha parassa dukkataṃ atthaṃ niyuñjeyya upaparikkheyya tadā evaṃ niyuñjanto ayaṃ nām'; ettha attho ayam eva tassa doso ti sayaṃ attanā paccakkhaṃ katvā ath'; assa aparādhakārakassa aṭṭhavatthukahetu aṭṭh'; eva soḷasavatthukahetu soḷas'; eva kahāpaṇe gaṇhanto daṇḍaṃ sadisaṃ katadosānurūpaṃ nivesaye ṭhapeyya pavatteyyā 'ti, amucchito ti chandādīhi agatikilesehi amucchito anadhibhūto hutvā yo nayānayaṃ nayati upaparikkhati so n'; eva paraṃ jhāpeti na attānaṃ, chandādivasena hi ahetukaṃ daṇḍaṃ pavattento param pi tena daṇḍena jhāpeti dahati pīḷeti attānam pi tatonidānena pāpena, ayaṃ pana na paraṃ jhāpeti na attānan ti, yo daṇḍadhāro bhavatīdha issaro ti yo idha paṭhavissaro jāto idha sattaloke dosānucchavikaṃ daṇḍaṃ pavattento daṇḍadhāro hoti, savaṇṇagutto gunavaṇṇena c'; eva yasavaṇṇena ca gutto rakkhito siriyā na dhaṃsati na parihāyati, avaṇṇasaṃyuttā jahantīti adhammikā lolarājāno avaṇṇena yuttā hutvā jīvitaṃ jahanti, dhamme ca ye ariyapavedite ti ye rājāno ācārāriyehi dhammikarājūhi pavedite dasavidhe rājadhamme ratā, anuttarā te ti te vacasā manasā kammunā ca tīhi pi etehi anuttarā jeṭṭhakā,


[page 443]
4. Sumaṅgalajātaka. (420.) 443
[... content straddling page break has been moved to the page above ...] te santisoraccasamādhisaṇṭhitā ti te agatipahānena kilesasantiyañ ca dussīlyasaṃkhāte soracce ca ekaggatāya samādhimhi ca saṇṭhitā patiṭṭhitā dhammikarājāno, vajanti lokaṃ dubhayan ti dhammena rajjaṃ kāretvā manussalokato devalokaṃ devalokato manussalokan ti ubhayalokaṃ eva vajanti, nirayādisu na nibbattanti, narapamadānan ti narānañ ca pamadānañ ca, ṭhapemi attānan ti kuddho pi kodhavasena agantvā attānaṃ porāṇakarājūhi ṭhapitanayasmiṃ ñeva dhamme ṭhapemi vinicchayadhammaṃ na bhindāmi.
     Evaṃ chahi gāthāhi raññā attano guṇe kathite sabbāpi rājaparisā tuṭṭhā "ayaṃ sīlācāraguṇasampatti tumhākaṃ ñeva anurūpā" ti rañño guṇaṃ kathesi. Sumaṅgalo pana parisāya kathitāvasāne uṭṭhāya rājānaṃ vanditvā añjalim paggayha rañño thutiṃ karonto tisso gāthā abhāsi:

  Ja_VIII,1.4(=420).7: Siriñ ca lakkhiñ ca tam eva khattiya
                    janādhipa mā vijahi kudācanaṃ,
                    akkodhano niccapasannacitto
                    anīgho tuvaṃ vassasatāni pālaya. || Ja_VIII:33 ||


  Ja_VIII,1.4(=420).8: Guṇehi etehi upeta khattiya
                    ṭhitamariyavattī suvaco akodhano
                    sukhī anuppīḷa pasāsa mediniṃ,
                    ito vimutto pi ca yāhi suggatiṃ. || Ja_VIII:34 ||


  Ja_VIII,1.4(=420).9: Evaṃ suvinītena subhāsitena
                    dhammena ñāyena upāyaso nayaṃ
                    nibbāpaye saṃkhubhitaṃ mahājanaṃ
                    mahā va megho salilena medinin ti. || Ja_VIII:35 ||


     Tattha siriñ ca lakkhiñ cā ti parivārasampattiñ ca paññañ ca, anīgho ti niddukkho hutvā, upeta khattiyā 'ti upeto khattiya ayam eva vā pāṭho, ṭhitamariyavattīti ṭhitāriyavatti, ariyavatti nāma dasarājadhammasaṃkhātaṃ porāṇakarājavattaṃ, tassa patiṭṭhitattā ṭhitarājadhammo hutvā ti attho, anuppīḷapasāsamedinin ti anuppīḷaṃ pasāsa medinin ti ayam eva vā pāṭho,


[page 444]
444 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] suvinītenā 'ti sunayena suṭṭhukāraṇena, dhammenā 'ti dasakusalakammapathadhammena, ñāyenā 'ti purimass'; ev'; etaṃ vevacanaṃ, upāyaso ti upāyakosallena, nayan ti nayanto rajjaṃ anusāsanto dhammikarājā, nibbāpaye ti imāya paṭipattiyā kāyikacetasikadarathaṃ apanento kāyikacetasikadukkhasaṃkhubhitam pi mahājanaṃ mahāmegho salilena mediniṃ viya nibbāpeyya, tvam pi tath'; eva nibbāpehīti dīpento evam āha.
     Satthā Kosalarañño ovādavasena imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā paccekabuddho parinibbuto, Sumanāgalo Ānando ahosi, rājā aham evā" 'ti. Sumaṅgalajātakaṃ.

                      5. Gaṅgamālajātaka.
     Aṅgārajātā ti. Idaṃ Satthā Jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasaṃ hi Satthā uposathike upāsake āmantetvā "upāsakā, sādhurūpaṃ vo kataṃ, uposathaṃ upavasantehi dānaṃ nāma dātabbaṃ sīlaṃ rakkhitabbaṃ kodho na kātabbo mettā bhāvetabbā uposathavāso vasitabbo, porāṇakapaṇḍitā hi ekaṃ khaṇḍūposathakammaṃ nissāya mahāyasaṃ labhiṃsū" 'ti vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tasmiṃ nagare Suciparivāro nāma seṭṭhi ahosi asītikoṭidhanavibhavo dānādipuññābhirato. Tassa puttadāro pi parijano pi antamaso tasmiṃ ghare vacchakapālakāpi sabbe māsassa cha divase uposathaṃ upavasanti. Tadā Bodhisatto ekasmiṃ daliddakule nibbattitvā bhatiṃ katvā kicchena jīvati. So "bhatiṃ karissāmīti tassa gehaṃ gantvā vanditvā ekamantaṃ ṭhito "kim āgato sīti" vutte "tumhākaṃ ghare bhatiyā kammaṃ karaṇatthan" ti āha. Seṭṭhi "aññesaṃ bhatikānaṃ āgatadivase yeva imasmiṃ gehe kammaṃ karontā sīlaṃ rakkhanti, sīlaṃ rakkhituṃ sakkontā kammaṃ karothā" 'ti vadati, Bodhisattassa pana sīlarakkhaṇācikkhane saññaṃ akatvā "sādhu tāta attano bhatiṃ jānitvā kammaṃ karohīti" āha.


[page 445]
5. Gaṅgamālajātaka. (421.) 445
[... content straddling page break has been moved to the page above ...] So tato paṭṭhāya subbaco hutvā uraṃ datvā attano kilamathaṃ agaṇetvā tassa sabbakiccāni karoti, pāto va kammantaṃ gantvā sāyaṃ āgacchati. Ath'; ekadivasaṃ nagare chaṇaṃ ghosesuṃ. Mahāseṭṭhi dāsiṃ āmantetvā "ajj'; uposathadivase gehe kammakarānaṃ pāto va bhattaṃ pacitvā dehi, kālass'; eva bhuñjitvā uposathikā bhavissantīti" āha. Bodhisatto kālass'; eva vuṭṭhāya kammantaṃ agamāsi, "ajja uposathiko bhaveyyāsīti" tassa koci nārocesi. Sesakammakarā pāto va bhuñjitvā uposathikā ahesuṃ. Seṭṭhi pi saputtadāraparijano uposathaṃ adhiṭṭhahi. Sabbe pi uposathikā attano attano vasanaṭṭhānaṃ gantvā sīlaṃ āvajjantā nisīdiṃsu. Bodhisatto sakaladivasaṃ kammaṃ katvā suriyatthagamanavelāya āgato.
Ath'; assa bhattakārikā hatthadhovanaṃ datvā pātiyā bhattaṃ vaḍḍhetvā upanāmesi. Bodhisatto "aññesu divasesu imāya velāya mahāsaddo hoti, ajja kahaṃ gatā" ti pucchi, "sabbe uposathaṃ samādiyitvā attano vasanaṭṭhānāni gatā" ti sutvā cintesi: "ettakānaṃ sīlavantānaṃ antare ahaṃ eko dussīlo hutvā na vasissāmi, idāni uposathaṅgesu adhiṭṭhitesu hoti nu kho uposathakammaṃ no" ti so gantvā seṭṭhiṃ pucchi. Atha naṃ seṭṭhi "pāto va anadhiṭṭhitattā sakalakammaṃ na hoti, upaḍḍhakammaṃ pana hotīti" āha. So "ettakaṃ pi hotū" 'ti seṭṭhissa santike samādinnasīlo hutvā uposathaṃ adhiṭṭhāya attano vasanokāsaṃ pavisitvā sīlaṃ āvajjanto nipajji. Ath'; assa sakaladivasaṃ nirāhāratāya pacchimayāmasamanantare satthakavātā samuṭṭhahiṃsu. Seṭṭhinā nānābhesajjāni āharitvā "paribhuñjā" 'ti vuccamāno pi "uposathaṃ na bhindissāmi, jīvitapariyantikaṃ katvā samādiyin" ti āha.


[page 446]
446 VIII. Aṭṭhanipāta. 1.Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] Balavavedanā uppajji, aruṇuggamanavelāyaṃ satiṃ paccupaṭṭhāpetuṃ nāsakkhi. Atha naṃ "idāni marissasīti" nīharitvā osārake nipajjāpesuṃ. Tasmiṃ khaṇe Bārāṇasirājā rathavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karonto taṃ ṭhānaṃ sampāpuṇi. Bodhisatto tassa siriṃ oloketvā lobhaṃ uppādetvā rajjaṃ patthesi. So cavitvā upaḍḍhuposathakammassa nissandena tassa aggamahesiyā kucchismiṃ paṭisandhim gaṇhi. Sā laddhagabbhaparihārā dasamāsaccayena puttaṃ vijāyi. Udayakumāro ti 'ssa nāmaṃ akaṃsu. So vayappatto sabbasippānaṃ nipphattiṃ pāpuṇi, jātissarañāṇena attano pubbakammaṃ saritvā "appassa kammassa phalaṃ mamedan" ti abhikkhaṇaṃ udānaṃ udānesi.
So pitu accayena rajjaṃ patvāpi attano mahantaṃ sirivibhavaṃ oloketvā tad eva udānaṃ udānesi. Ath'; ekadivasaṃ nagare chaṇaṃ sajjayiṃsu. Mahājano kīḷāpasuto ahosi. Tadā Bārāṇasiyā uttaradvāravāsī eko bhatiko udakabhatiṃ katvā laddhaṃ aḍḍhamāsakaṃ pākāriṭṭhikāya antare ṭhapetvā tattha udakabhatim eva katvā jīvamānāya ekāya kapaṇitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ āha: "sāmi nagare chaṇo vattati, sace te kiñci atthi mayam pi kīḷeyyāmā" 'ti. "Āma atthīti". "Kittakaṃ sāmīti". "Aḍḍhamāsako" ti. "Kahaṃ so" ti. "Uttaradvāre iṭṭhakantare ṭhapito ti ito me dvādasayojanantare nidhānaṃ, tava pana hatthe kiñci atthīti".
"Āma atthīti". "Kittakan" ti. "Aḍḍhamāsako vā" ti.
"Iti tavāḍḍhamāsako mamāḍḍhamāsako ti māsako hoti, tato ekena koṭṭhāsena mālaṃ ekena koṭṭhāsena gandhaṃ ekena suraṃ gahetvā kīḷissāma, gaccha tayā ṭhapitaṃ aḍḍhamāsakaṃ āharā" 'ti.


[page 447]
5. Gaṅgamālajātaka. (421.) 447
[... content straddling page break has been moved to the page above ...] So "bhariyāya me santikā kathā laddhā" ti haṭṭhatuṭṭho "bhadde, mā cintayi, āharissāmi nan" ti vatvā pakkāmi. Nāgabalo bhatako cha yojanāni atikkamma majjhantikasamaye vītaccikaṅgārasanthatam iva uṇhaṃ vālikaṃ maddanto dhanalobhena haṭṭhatuṭṭho kāsāvanantakanivāsano kaṇṇe tālapaṇṇaṃ pilandhitvā etena āyogavattena gītaṃ gāyanto rājaṅgaṇena pāyāsi. Udayarājā sīhapañjaraṃ vivaritvā ṭhito taṃ tathā gacchantaṃ disvā "kin nu kho esa evarūpaṃ vātātapaṃ agaṇetvā haṭṭhatuṭṭho gāyanto gacchati, pucchissāmi nan" ti cintetvā pakkosanatthāya ekaṃ purisaṃ pahiṇi. Tena gantvā "rājā taṃ pakkosatīti" vutte "rājā mayhaṃ kiṃ hoti, nāhaṃ rājānaṃ jānāmīti" vatvā balakkārena nīto ekamantaṃ aṭṭhāsi. Atha naṃ rājā pucchanto dve gāthā abhāsi:

  Ja_VIII,1.5(=421).1: Aṅgārajātā paṭhavī, kukkuḷānugatā mahī,
                    atha gāyasi vattāni, na taṃ tapati ātapo. || Ja_VIII:36 ||


  Ja_VIII,1.5(=421).2: Uddhaṃ tapati ādicco, adho tapati vālukā,
                    atha gāyasi vattāni, na taṃ tapati ātapo ti. || Ja_VIII:37 ||


     Tattha aṅgārajātā ti bho purisa ayaṃ paṭhavī vītaccikaṅgāraṃ viya uṇhajātā, kukkuḷānugatā ti ādittachārikasaṃkhātena kukkuḷena viya uṇhavālikāya anugatā, vattānīti ayogavattāni āropetvā gītaṃ gāyasi.
     So rañño kathaṃ sutvā tatiyaṃ gātham āha:

  Ja_VIII,1.5(=421).3: Na maṃ tapati ātapo, ātappā tapayanti maṃ,
                    atthā hi vividhā rāja, te tapanti, na ātapo ti. || Ja_VIII:38 ||


     Tattha ātappā ti vatthukāmakilesakāmā, purisaṃ hi te ātapanti, tasmā ātappā ti vuttā, atthā hi vividhā ti mahārāja mayhaṃ vatthukāmakilesakāme nissāya kattabbā nānākiccasaṃkhātā vividhā atthā atthi, te maṃ tapanti na ātapo ti.


[page 448]
448 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
     Atha naṃ rājā "ko nāma te attho" ti pucchi. So āha:
"ahaṃ deva dakkhiṇadvāre kapaṇitthiyā saddhiṃ saṃvāsaṃ kappayiṃ, sā maṃ ‘chaṇakīḷaṃ sāmi kīḷissāma, atthi te kiñci hatthe'; ti pucchi, atha naṃ ahaṃ ‘mama nidānaṃ uttaradvāre pākārantare ṭhapitan'; ti avacaṃ, sā ‘gaccha taṃ āhara, ubho pi kīḷissāmā'; 'ti maṃ pahiṇi, sā me tassā kathā hadayaṃ na vijahati, taṃ maṃ anussarantaṃ kāmātapo tapati, ayaṃ me deva attho" ti. "Atha evarūpaṃ vātātapaṃ agaṇetvā kin te tussanakāraṇaṃ yena gāyanto gacchasīti".
"Deva taṃ nidhānaṃ āharitvā ‘tāya saddhiṃ abhiramissāmīti'; iminā kāraṇena tuṭṭho gāyāmīti". "Kiṃ pana bho purisa uttaradvāre ṭhapitanidhānaṃ satasahassamattaṃ atthīti".
"N'; atthi devā" 'ti. "Tena hi paññāsasahassāni cattālīsa tiṃsa vīsati dasa pañca cattāri tayo dve eko kahāpaṇo aḍḍho pādo cattāro māsakā tayo dve eko māsako" ti pucchi. Sabbaṃ paṭikkhipitvā "aḍḍhamāsako" ti vutte "āma deva, ettakaṃ mayhaṃ dhanaṃ, taṃ āharitvā tāya saddhiṃ abhiramissāmīti gacchāmi, tāya pītiyā tena somanassena na maṃ esa vātātapo tapatīti". Atha naṃ rājā "bho purisa evarūpe ātape tattha mā gami, ahan te addhamāsakaṃ dassāmīti" āha. "Deva tumhākaṃ kathāya ṭhatvā tañ ca gaṇhissāmi itarañ ca na nāsessāmi, mama gamanaṃ ahāpetvā tam pi gahessāmīti. "Bho puriso nivatta, māsakaṃ te dassāmi, dve māsake ti evaṃ vaḍḍhetvā koṭiṃ koṭisataṃ aparimitaṃ dhamaṃ dassāmi, nivattā" 'ti vutte pi "deva taṃ gahetvā itaram pi gaṇhissāmi" cceva āha. Tato seṭṭhiṭṭhānādīhi ṭhānantarehi palobhito yāva oparajjā tath'; eva vatvā "upaḍḍharajjaṃ te dassāmi,


[page 449]
5. Gaṅgamālajātaka. (421.) 449
[... content straddling page break has been moved to the page above ...] nivattā" 'ti vutte sampaṭicchi. Rājā "gaccha, mama sahāyassa massuṃ kāretvā nahāpetvā alaṃkaritvā ānetha nan" ti amacce āṇāpesi. Āmaccā tathā akaṃsu. Rājā rajjaṃ dvidhā bhinditvā tassa upaḍḍharajjaṃ dāpesi. So pana taṃ gahetvāpi "aḍḍhamāsakapemena uttarapassaṃ gato yevā" ti vadanti. So Aḍḍhamāsakarājā nāma ahosi. Te samaggā sammodamānā rajjaṃ kārentā ekadivasaṃ uyyānaṃ gamiṃsu. Tattha kīḷitvā Udayarājā Aḍḍhamāsakarañño aṃke sīsaṃ katvā nipajji. Tasmiṃ niddaṃ okkante parivāramanussā kīḷānubhavanavasena tattha tattha agamaṃsu. Aḍḍhamāsakarājā "kiṃ me niccakālaṃ upaḍḍharajjena, imaṃ maretvā aham eva rajjaṃ kāressāmīti" khaggaṃ abbahitvā "paharissāmi nan" ti cintetvā puna "ayaṃ rājā maṃ daliddaṃ kapaṇamanussaṃ attanā samānaṃ katvā mahante issariye patiṭṭhāpesi, evarūpaṃ nāma yasadāyakaṃ māretuṃ mama icchā uppannā, ayuttaṃ vata me katan" ti satiṃ paṭilabhitvā khaggaṃ pavesesi. Ath'; assa dutiyam pi tatiyam pi tath'; eva cittaṃ uppajji. Tato cintesi "idaṃ cittaṃ punappuna uppajjamānaṃ pāpakamme yojeyyā" ti so asiṃ bhūmiyaṃ khipitvā rājānaṃ uṭṭhapetvā "khamāhi devā" 'ti pādesu pati. "Nanu samma tava mam'; antare doso n'; atthīti". "Atthi mahārāja, ahaṃ idaṃ nāma akāsin" ti.
"Tena hi samma khamāmi te, icchanto pana rajjaṃ kārehi, ahaṃ uparājā hutvā upaṭṭhahissāmīti". So "na me deva rajjen'; attho, ayaṃ hi taṇhā maṃ apāyesu nibbattāpessati, tava rajjaṃ, tvam eva gaṇha, ahaṃ pabbajissāmi, diṭṭham me kāmassa mūlaṃ, ayaṃ hi saṃkappentassa vaḍḍhati, na dāni naṃ ito paṭṭhāya saṃkappessāmīti udānaṃ udānento catutthaṃ gātham āha:


[page 450]
450 VIII. Aṭṭhanipāta. 1. Kaccānivagga.(43.)
[... content straddling page break has been moved to the page above ...]

  Ja_VIII,1.5(=421).4: Addasaṃ kāma te mūlaṃ, saṃkappā kāma jāyasi,
                    na taṃ saṃkappayissāmi, evaṃ kāma na hohisīti. || Ja_VIII:39 ||


     Tattha evan ti evaṃ mama antare, na hohisīti na uppajjissasīti.
     Evañ ca pana vatvā puna kāmesu anuyuttassa mahājanassa dhammaṃ desento pañcamaṃ gātham āha:

  Ja_VIII,1.5(=421).5: Appāpi kāmā na alaṃ, bahūhi pi na tappati,
                    ahahā bālalapanā, paṭivijjhetha jaggato ti. || Ja_VIII:40 ||


     Tattha ahahā ti saṃvegadīpanaṃ, jaggato ti jagganto, idaṃ vuttaṃ hoti: mahārāja imassa mahājanassa appāpi vatthukāmakilesakāmā na alaṃ pariyattā va, bahūhi pi ca tehi na tappat'; eva, aho ime mama rūpā mama saddā ti lapanato bālalapanā kāmā, ime vipassanaṃ vaḍḍhetvā bodhapakkhiyānaṃ dhammānaṃ bhāvanānuyogam anuyutto jagganto kulaputto paṭivijjhetha, pariññāpahānābhisamayehi abhisametvā pajaheyya
     Evaṃ so mahājanassa dhammaṃ desetvā Udayarājānaṃ rajjaṃ paṭicchāpetvā mahājanaṃ assumukhaṃ rudamānaṃ pahāya Himavantaṃ pavisitvā pabbajitvā jhānābhiññaṃ nibbattesi. Tassa pabbajitakāle Udayarājā taṃ udānaṃ sakalaṃ katvā udānento chaṭṭhaṃ gātham āha:

  Ja_VIII,1.5(=421).6: Appassa kammassa phalaṃ {mamā}-y-idaṃ,
                    Udayo ajjhagamā mahattapattaṃ,
                    suladdhalābhā vata māṇavassa
                    yo pabbaji kāmarāgaṃ pahāyā 'ti. || Ja_VIII:41 ||


     Tattha Udayo ti attānaṃ sandhāya vadati, mahattapattan ti mahantabhāvaṃ pattaṃ vipulaṃ issariyaṃ ajjhagamā, māṇavassā 'ti sattassa mayhaṃ sahāyassa suladdhalābhā yo kāmarāgaṃ pahāya pabbajito ti adhippāyen'; evam āha.


[page 451]
5. Gaṅgamālajātaka. (412.) 451
     Imissā pana gāthāya na koci atthaṃ jānāti. Atha naṃ ekadivasaṃ aggamahesī gāthāy'; atthaṃ pucchi. Rājā na kathesi. Eko pan'; assa Gaṅgamālo nāma maṅgalanahāpito, so rañño massuṃ karonto paṭhamaṃ khuraparikammaṃ katvā pacchā saṇḍāsena lomāni gaṇhāti. Rañño khuraparikammakāle sukhaṃ hoti lomaharaṇakāle dukkhaṃ. So paṭhamaṃ tassa varaṃ dātukāmo hoti, pacchā sīsacchedaṃ ākaṃkhati.
Ath'; ekadivasaṃ "bhadde amhākaṃ maṅgalakappako bālo" ti deviyā tam atthaṃ ārocetvā "kiṃ pana deva kātuṃ vaṭṭatīti" vutte "paṭhamaṃ lomāni gahetvā pacchā khurakamman" ti āha. Sā kappakaṃ pakkosāpetvā "tāta idāni rañño massukaraṇadivase paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ kareyyāsīti, raññā ca ‘varaṃ gaṇhāhīti'; vutte ‘aññena me deva attho n'; atthi, tumhākaṃ udānagāthāyā atthaṃ ācikkhathā'; ti vadeyyāsi, ahan te bahuṃ dhanaṃ dassāmīti" āha. So "sādhū" 'ti sampaticchitvā massukaraṇadivase paṭhamaṃ saṇḍāsaṃ gaṇhitvā "kiṃ bhaṇe Gaṅgamāla apubbaṃ te karaṇan" ti raññā vutto "deva kappakā nāma apubbam pi karontīti" vatvā paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ akāsi. Rājā "varaṃ gaṇhā" 'ti āha. "Deva aññena me attho n'; atthi, udānagāthāya atthaṃ kathethā" 'ti. Rājā attano daliddakāle kataṃ kathetuṃ lajjanto "tāta iminā te varena ko attho, aññaṃ gaṇhā" 'ti āha. "Etam eva dehi devā" 'ti. so musāvādabhayena "sādhū" 'ti sampaṭicchitvā Kummāsapiṇḍajātake vuttanayena sabbaṃ saṃvidahāpetvā ratanapallaṃke nisīditvā "ahaṃ Gaṅgamāla purimabhave imasmiṃ yeva nagare" ti sabbaṃ purimakiriyaṃ ācikkhitvā "iminā kāraṇena upaḍḍhagāthaṃ, sahāyo pana me pabbajito, ahaṃ pamatto hutvā rajjaṃ eva kāremīti iminā kāraṇena pacchāupaḍḍhagāthaṃ vadāmīti" udānassa atthaṃ kathesi.


[page 452]
452 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] Taṃ sutvā kappako "upaḍḍhuposathakammena kira rañño ayaṃ sampatti laddhā, kusalaṃ nāma kātabbaṃ, yan nūnāhaṃ pabbajitvā attano patiṭṭhaṃ kāreyyan" ti cintetvā ñātibhogaparivaṭṭaṃ pahāya rājānaṃ pabbajjaṃ anujānāpetvā Himavantaṃ gantvā isipabbajjaṃ pabbajitvā tilakkhaṇaṃ āropetvā vipassanaṃ vaḍḍhetvā paccekabodhiṃ patvā iddhiyā nibbattapattacīvaradharo Gandhamādanapabbate pañce cha vassāni vasitvā "Bārāṇasīrājānaṃ olokessāmīti" ākāsenāgantvā uyyāne maṅgalasilāya nisīdi. Uyyānapālo sañjānitvā rañño ārocesi: "deva Gaṅgamālo paccekabuddho hutvā ākāsenāgantvā uyyāne nisinno" ti. Rājā sutvā "paccekabuddhaṃ vandissāmīti" vegena nikkhami. Rājamātāpi puttena saddhiṃ yeva nikkhami. Rājā uyyānaṃ pavisitvā taṃ vanditvā ekamantaṃ nisīdi saddhiṃ parisāya. So rañña saddhiṃ paṭisanthāraṃ karonto "kiṃ Brahmadatta appamatto si, dhammena rajjaṃ kāresi, dānādīni puññāni karosīti" rājānaṃ kulanāmena ālapitvā paṭisanthāraṃ karoti. Taṃ sutvā rañño mātā "ayaṃ hīnajacco malamajjano nahāpitaputto attānaṃ na jānāti, mama puttaṃ paṭhavissaraṃ jātikhattiyaṃ Brahmadattā 'ti nāmenālapatīti" kujjhitvā sattamaṃ gātham āha:

  Ja_VIII,1.5(=421).7: Tapasā pajahanti pāpakammaṃ,
                    tapasā nahāpitakumbhakārabhāvaṃ,
                    tapasā abhibhuyya Gaṅgamāla
                    nāmenālapas'; ajja Brahmadattā ti. || Ja_VIII:42 ||


     Tass'; attho: ime tāva sattā tapasā attano katena tapoguṇena pāpakammaṃ jahanti, kiṃ pan'; evaṃ tapasā nahāpitakumbhakārabhāvam pi jahanti yaṃ tvaṃ Gaṅgamāla attano tapasā abhibhuyya mama puttaṃ Brahmadattaṃ nāmenālapasi, patirūpan nu te etan ti.


[page 453]
5. Gaṅgamālajātaka. (421.) 453
     Rājā mātaraṃ vāretvā paccekabuddhassa guṇaṃ pakāsento aṭṭhamaṃ gātham āha:

  Ja_VIII,1.5(=421).8: Sandiṭṭhikam eva passatha
                    khantisoracciyassa yo vipāko,
                    yo sabbajanassa vanditā ahū
                    taṃ vandāma sarājikā samaccā ti. || Ja_VIII:43 ||


     Tattha khantisoracciyassā 'ti adhivāsanakhantiyā cā soraccassa ca, vandāmā 'ti taṃ idāni mayaṃ sarājikā samaccā sabbe vandāma, passatha amma khantisoraccānaṃ vipākan ti.
     Rañña mātari vāritāya sesamahājano uṭṭhahitvā "ayuttaṃ tāva evarūpassa hīnajaccassa tumhe nāmenālapitun" ti āha.
Rājā mahājanaṃ paṭibāhitvā tassa guṇakathaṃ kathetuṃ osānagātham āha:

  Ja_VIII,1.5(=421).9: Mā kiñci avacuttha Gaṅgamālaṃ
                    muninaṃ monapathesu sikkhamānam,
                    eso hi atarī aṇṇavaṃ
                    yaṃ taritvā vicaranti vītasokā ti. || Ja_VIII:44 ||


     Tattha muninan ti agārikānagārikasekkhāsekkhapaccekamunīsu paccekamuniṃ, monapathesu sikkhamānan ti pubbabhāgapaṭipadābodhapakkhiyadhammasaṃkhātesu monapathesu sikkhamānaṃ, aṇṇavan ti saṃsārasamuddaṃ.
     Evaṃ vatvā rājā paccekabuddhaṃ vanditvā "bhante mayhaṃ mātu khamathā" 'ti āha. "Khamāma mahārājā" 'ti.
Rājaparisāpi naṃ khamāpesi. Rājā attānaṃ nissāya vasanatthāya paṭiññaṃ yāci. Paccekabuddho pana adatvā sarājikāya parisāya passantiyā va ākāse ṭhatvā rañño ovādaṃ datvā Gandhamādanam eva gato.


[page 454]
454 VIII. Aṭṭhanipāte. 1.Kaccānivagga. (43.)
     Satthā imaṃ desanaṃ āharitvā "evaṃ upāsakā uposathavāso nāma vasitabbayuttako" ti vatvā jātakaṃ samodhānesi. "Tadā paccekabuddho parinibbāyi, Aḍḍhamāsakarājā Ānando ahosi, mahesī Rāhulamātā, Udayarājā pana aham evā" 'ti. Gaṅgamālajātakaṃ.

                      6. Cetiyajātaka.
     Dhammo have hato hantīti. Idaṃ Satthā Jetavane viharanto Devadattassa paṭhavipavesanaṃ ārabbha kathesi. Tasmiṃ hi divase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho Avīci-parāyano jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na {bhikkhave} idān'; eva pubbe pi paṭhaviṃ paviṭṭho yevā" 'ti vatvā atītaṃ āhari:
     Atīte paṭhamakappe Mahāsammato nāma rājā asaṃkheyyāyuko ahosi. Tassa putto Rojo nāma, Rojassa Vararojo nāma, tassa Kalyāṇo nāma, Kalyāṇassa Varakalyāṇo nāma, Varakalyāṇassa Uposatho nāma, Uposathassa Mandhātā nāma, Mandhātussa Varamandhātā nāma, tassa putto Caro nāma, Carassa putto Upacaro nāma ahosi. Apacaro ti pi tass'; eva nāmaṃ. So Cetiyaraṭṭhe Sotthivatinagare rajjaṃ kāresi, catūhi iddhīhi samannāgato ahosi:
uparicaro hoti ākāsagāmī, cattāro naṃ devaputtā catusu pi disāsu khaggahatthā rakkhanti, kāyato candaṅgandho vāyati, mukhato uppalagandho. Tassa Kapilo nāma brāhmaṇo purohito ahosi. Kapilabrāhmaṇassa pana kahiṭṭho Korakalambo nāma raññā saddhiṃ ekācariyakule uggahitasippo bālasahāyo. Tassa kumārakāle yeva "ahaṃ rajjaṃ patvā tuyhaṃ purohitaṭṭhānaṃ dassāmīti" paṭijāni.


[page 455]
6. Cetiyajātaka. (422.) 455
[... content straddling page break has been moved to the page above ...] So rajjaṃ patvāpi pitu purohitaṃ Kapilabrāhmaṇaṃ purohitaṭṭhānato cāvetuṃ nāsakkhi. Purohite pana attano upaṭṭhānaṃ āgacchante tasmiṃ gāravena apacitākāraṃ dasseti. Brāhmaṇo taṃ sallakkhetvā "rajjaṃ nāma samavayehi saddhiṃ suparihāraṃ hoti, ahaṃ rājānaṃ āpucchitvā pabbajissāmīti" cintetvā "deva ahaṃ mahallako, gehe kumāro atthi, taṃ purohitaṃ karohi, ahaṃ pabbajissāmīti" rājānaṃ anujānāpetvā puttaṃ purohitaṭṭhāne ṭhapāpetvā rājuyyānaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññam nibbattetvā puttaṃ upanissāya tatth'; eva vāsaṃ kappesi. Korakalambako "ayaṃ pabbajanto mayhaṃ ṭhānantaraṃ na dāpesīti" bhātari āghātaṃ bandhitvā ekadivasaṃ sukhakathāsamaye raññā "Korakalambaka tvaṃ purohitaṭṭhānaṃ na karosīti" vutte "āma deva na karomi, bhātā me kāretīti" āha. "Nanu te bhātā pabbajito" ti. "Āma pabbajito, ṭhānantaraṃ pana puttassa dāpesīti". "Tena hi tvaṃ kārehīti"."Deva paveṇiyā āgataṃ ṭhānantaraṃ bhātaraṃ apanetvā na sakkā mayā kātun" ti.
"Evaṃ sante ahaṃ taṃ mahallakaṃ katvā itaraṃ te kaniṭṭhaṃ karissāmīti". "Kathaṃ devā" 'ti "Musāvādaṃ katvā" ti. "Kiṃ deva na jānātha yathā mama bhātā mahantena abbhutadhammena samannāgato vijjādharo, so abhūtena tumhe vañcessati, cattāro devaputte antarahite viya karissati, kāyato ca mukhato ca gandhaṃ duggandhaṃ viya karissati, tumhe ākāsā otāretvā bhūmiyaṃ ṭhite viya karissati, tumhe paṭhaviṃ pavisantā viya bhavissatha, tadā tumhākaṃ kathāya patiṭṭhātuṃ na sakkhissathā" 'ti. "Tvaṃ evaṃ saññaṃ mā kari, ahaṃ kātuṃ sakkhissāmīti. "Kadā karissatha devā" 'ti.


[page 456]
456 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
"Ito sattame divase" ti. Sā kathā sakalanagare pākaṭā ahosi.
"Rājā kira musāvādaṃ katvā mahallakaṃ khuddakaṃ karissati, ṭhānantaraṃ khuddakassa dāpessati, kīdiso nu kho musāvādo nāma, kiṃ nīlako udāhu pītakādisu aññataro vaṇṇo" ti evaṃ mahājanassa parivitakko udapādi. Tadā kira lokassa saccavādikālo, musāvādo nāma evarūpo ti pi na jānanti. Purohitaputto pi taṃ kathaṃ sutvā pitu kathesi: "tāta rājā kira musāvādaṃ katvā tumhe khuddake katvā amhākam ṭhānantaraṃ mama petteyyassa dassatīti". "Tāta rājā musā vādaṃ katvāpi amhākaṃ ṭhānantaraṃ harituṃ na sakkhissati, kataradivasaṃ pana karissatīti". "Ito kira sattame divase" ti. "Tena hi tadā mayhaṃ āroceyyāsīti". Sattame divase mahājano "musāvādaṃ passāmā" 'ti rājaṅgaṇe sannipatitvā mañcātimañce bandhi. Kumāro gantvā pitu ārocesi.
Rājā alaṃkatapaṭiyatto nikkhamitvā mahājanamajjhe rājaṅgaṇe ākāse aṭṭhāsi. Tāpaso ākāsenāgantvā rañño purato nisīdanacammaṃ attharitvā ākāse pallaṃkena nisīditvā "saccaṃ kira tvaṃ mahārāja musāvādaṃ katvā khuddakaṃ mahallakaṃ katvā tassa ṭhānantaraṃ dātukāmo sīti". "Āma ācariya evaṃ me katan" ti. Atha naṃ so ovadanto "mahārāja musāvādo nāma bhāriyo guṇaparidhaṃsako, catusu apāyesu nibbattāpeti, rājā nāma musāvādaṃ karonto dhammaṃ hanti, so dhammaṃ hanitvā sayam eva haññatīti" vatvā paṭhamaṃ gātham āha:

  Ja_VIII,1.6(=422).1: Dhammo have hato hanti, nāhato hanti kañcinaṃ,
                    tasmā hi dhammaṃ na hane mā taṃ dhammo hato hanīti. || Ja_VIII:45 ||



[page 457]
6. Cetiyajātaka. (422.) 457
     Tattha dhammo ti jeṭṭhāpacāyanadhammo adhippeto.
     Atha naṃ uttarim pi ovadanto "sace mahārāja musāvādaṃ karissasi catasso iddhiyo antaradhāyissantīti" vatvā dutiyaṃ gātham āha:

  Ja_VIII,1.6(=422).2: Alikaṃ bhāsamānassa apakkamanti devatā,
                    pūtikañ ca mukhaṃ vāti saggaṭṭhānā ca dhaṃsati
                    yo jānaṃ pucchiro pañhaṃ aññathā naṃ viyākare ti. || Ja_VIII:46 ||


     Tattha apakkamanti devatā ti mahārāja sace alikaṃ bhaṇissasi cattāro devaputtā ārakkhaṃ chaḍḍetvā antaradhāyissantīti adhippāyena vadati, pūtikañca mukhan ti mukhañ ca te kāyo ca ubho pūtigandhaṃ vāyissantīti sandhāyāha, saggaṭṭhānā ca dhaṃsatīti ākāsato bhassitvā paṭhaviṃ pavisissatīti dīpento evam āha.
     Taṃ sutvā rājā bhīto Korakalambakaṃ olokesi. Atha naṃ so "mā bhāyi mahārāja, nanu mayā paṭhamam eva tumhākaṃ etaṃ kathitan" ti ādim āha. Rājā Kapilassa vacanaṃ sutvā attano katham eva purato karonto "tvaṃ si bhante kaniṭṭho, jeṭṭho Korakalambako" ti āha. Ath'; assa saha musāvādena cattāro devaputtā "tādisassa musāvādino ārakkhaṃ na gaṇhissāmā" 'ti khagge pādamūle chaḍḍetvā antaradhāyiṃsu, mukhaṃ bhinnakukkuṭaṇḍaṃ viya kāyo vivaṭavaccakuṭī viya duggandhaṃ vāyi, ākāsato bhassitvā paṭhaviyaṃ patiṭṭhahīti catasso iddhiyo parihāyiṃsu. Atha naṃ mahāpurohito "mā bhāyi mahārāja, sace saccaṃ bhaṇissasi sabbaṃ te paṭipākatikaṃ karissāmīti" vatvā tatiyaṃ gātham āha:

  Ja_VIII,1.6(=422).3: Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
                    musā ce bhāsase rāja bhūmiyaṃ tiṭṭha Cetiyā 'ti. || Ja_VIII:47 ||



[page 458]
458 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
     Tattha bhūmiyaṃ tiṭṭhā 'ti bhūmiyaṃ yeva patiṭṭha, puna ākāsaṃ laṃghituṃ na sakkhissasīti attho.
     So "passa mahārāja, paṭhamaṃ musāvāden'; eva te catasso iddhiyo antarahitā, sallakkhehi, idāni pi sakkā patipākatikaṃ kātun" ti vutte pi "evaṃ katvā tumhe maṃ vañcetukāmā" ti dutiyam pi musā bhaṇitvā yāva gopphakā paṭhaviṃ pāvisi. Atha naṃ puna pi brāhmaṇo "sallakkhehi mahārājā" 'ti vatvā catutthaṃ gātham āha:

  Ja_VIII,1.6(=422).4: Akāle vassatī tassa kāle tassa na vassati
                    yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare ti. || Ja_VIII:48 ||


     Tattha tassā 'ti yo jānanto pucchitapañhaṃ musāvādaṃ katvā aññathā vyākaroti tassa rañño vijite devo yuttakāle avassitvā akāle vassatīti attho.
     Atha naṃ puna pi "musāvādaphalena yāva gopphakā pathaviṃ paviṭṭho sallakkhehi mahārājā" 'ti vatvā pañcamaṃ gātham āha:

  Ja_VIII,1.6(=422).5: Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
                    musā ce bhāsase rāja bhūmiṃ pavisa Cetiyā 'ti. || Ja_VIII:49 ||


So tatiyam pi "tvaṃ si bhante kaniṭṭho, jeṭṭho Korakalambako" ti musāvādam eva katvā yāva jaṇṇukā paṭhaviṃ pāvisi. Atha naṃ "puna pi sallakkhehi mahārājā" 'ti

  Ja_VIII,1.6(=422).6: Jivhā tassa dvidhā hoti uragasseva disampati
                    yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. || Ja_VIII:50 ||


  Ja_VIII,1.6(=422).7: Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
                    musā ce bhāsase rāja bhiyyo pavisa Cetiyā 'ti || Ja_VIII:51 ||


imā dve gāthā vatvā "idāni pi sakkā paṭipākatikaṃ kātun" ti āha. Rājā tassa vacanaṃ anādiyanto "tvaṃ si bhante kaniṭṭho, jeṭṭho Korakalambako" ti catuttham pi musāvādaṃ katvā yāva kaṭito paṭhaviṃ pāvisi.


[page 459]
6. Cetiyajātaka. (422.) 459
[... content straddling page break has been moved to the page above ...] Atha naṃ brāhmaṇo "sallakkhehi mahārāja" 'ti vatvā puna dve gāthā abhāsi:

  Ja_VIII,1.6(=422).8: Jivhā tassa na bhavati macchasseva disampati
                    yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. || Ja_VIII:52 ||


  Ja_VIII,1.6(=422).9: Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
                    musā ce bhāsase rāja bhiyyo pavisa Cetiyā 'ti. || Ja_VIII:53 ||


     Tattha macchassevā 'ti nibbattanibbattaṭṭhāne musāvādino macchassa viya kathanasamatthā jivhā na hoti, mūgo va hotīti attho.
     So pañcamam pi "tvaṃ si bhante kaniṭṭho, jeṭṭho Korakalambako" ti musāvādaṃ katvā yāva nābhito paṭhaviṃ pāvisi. Atha naṃ brāhmaṇo "puna pi sallakkhehi mahārājā" 'ti vatvā dve gāthā abhāsi:

  Ja_VIII,1.6(=422).10: Thiyo tassa pajāyanti na pumā jāyare kule
                    yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. || Ja_VIII:54 ||


  Ja_VIII,1.6(=422).11: Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
                    musā ce bhāsase rāja bhiyyo pavisa Cetiyā 'ti. || Ja_VIII:55 ||


     Tatthā thiyo ti nibbattanibbattaṭṭhāne musāvādissa dhītaro va jāyanti, puttā na jāyantīti attho.
     Rājā anādiyitvā chaṭṭham pi tath'; eva musā bhaṇitvā yāva thanā paṭhaviṃ pāvisi. Puna pi brāhmaṇo "sallakkhehi mahārājā" 'ti vatvā dve gāthā abhāsi:

  Ja_VIII,1.6(=422).12: Puttā tassa na bhavanti pakkamanti disodisaṃ
                    yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare. || Ja_VIII:56 ||


  Ja_VIII,1.6(=422).13: Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
                    musā ce bhāsase rāja bhiyyo pavisa Cetiyā 'ti. || Ja_VIII:57 ||


     Tattha pakkamantīti sace musāvādissa puttā honti mātāpitunnaṃ anupakārā hutvā palāyantīti attho.
     So pāpamittasaṃsaggadosena tassa vacanaṃ anādiyitvā sattamam pi tath'; eva akāsi, ath'; assa paṭhavī vivaraṃ adāsi, Avīcito jālā uṭṭhahitvā gaṇhi.


[page 460]
460 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)

  Ja_VIII,1.6(=422).14: Sa rājā isinā satto antalikkhecaro pure
                    pāvekkhi paṭhaviṃ c'; eso hīnatto {patvā} pariyāyaṃ. || Ja_VIII:58 ||


  Ja_VIII,1.6(=422).15: Tasmā hi chandāgamanaṃ na-ppasaṃsanti paṇḍitā, (= vol.II 172|20.)
                    aduṭṭhacitto bhāseyya giraṃ saccūpasaṃhitan ti || Ja_VIII:59 ||


imā dve abhisambuddhagathā honti.
     Tattha sa rājā ti bhikkhave so rājā Cetiyo pubbe antalikkhe caro hutvā pacchā isinā abhisatto parihīnabhāvo hutvā {patvā} pariyāyaṃ attano kālapariyāyaṃ patvā paṭhaviṃ pāvisīti attho, tasmā ti yasmā Cetiyarājā chandāgamanena Avīci-parāyano jāto tasmā aduṭṭhacitto ti chandādīhi adūsitacitto hutvā saccam eva bhāseyyā 'ti
     Mahājano "Cetiyarājā isiṃ akkositvā musāvādaṃ katvā Avīciṃ paviṭṭho" ti bhayappatto ahosi. Rañño pañca puttā āgantvā "amhākaṃ avassayo hohīti" vadiṃsu. Brāhmaṇo "tāta, tumhākaṃ pitā dhammaṃ nāsetvā musāvādaṃ katvā isiṃ akkositvā Avīci-paṭipanno, dhammo nām'; esa hato hanati, tumhehi na sakkā idha vasitun" ti vatvā sabbajeṭṭhaṃ "ehi tvaṃ tāta, pācīnadvārena nikkhamitvā ujukaṃ gacchanto sabbasetaṃ sattappatiṭṭhitaṃ hatthiratanaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ Hatthipuraṃ nāma bhavissatīti" āha. Dutiyaṃ āmantetvā "tvaṃ tāta dakkhiṇadvārena nikkhamitvā ujukam eva gacchanto sabbasetaṃ assaratanaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaram Assapuraṃ nāma bhavissatīti" āha. Tatiyaṃ āmantetvā "tvaṃ tāta pacchimadvārena nikkhamitvā ujukaṃ gacchanto kesarasīhaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ Sīhapuraṃ nāma bhavissatīti" āha. Catutthaṃ āmantetvā "tvaṃ tāta uttaradvārena nikkhamitvā ujukaṃ yeva gacchanto sabbaratanamayaṃ cakkapañjaraṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa,


[page 461]
7. Indriyajātaka (423.) 461
[... content straddling page break has been moved to the page above ...] taṃ nagaraṃ Uttarapañcālaṃ nāma bhavissatīti" āha. Pañcamaṃ āmantetvā "tāta tayā imasmiṃ ṭhāne vasituṃ na sakkā, imasmiṃ nagare mahāthūpaṃ katvā nikkhamitvā pacchimauttarāya disāya ujukaṃ gaccha, gacchanto dve pabbate aññamaññaṃ paharitvā daddarā 'ti saddaṃ karonte passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ Daddarapuraṃ nāma bhavissatīti" āha. Te pañca pi janā tāya saññāya gantvā tasmiṃ ṭhāne nagarāni māpetvā vasiṃsu.
     Satthā imaṃ desanaṃ āharitvā "na bhikkhave idān'; eva pubbe pi Devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho" ti vatvā jātakaṃ samodhānesi: "Tadā Cetiyarājā Devadatto ahosi, Kapilabrāhmaṇo aham evā" 'ti. Cetiyajātakaṃ.

                      7. Indriyajātaka.
     Yo indriyānan ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; eko kulaputto Satthu dhammadesanaṃ sutvā "na sakkā agāramajjhe vasantena ekantaparipuṇṇaṃ ekantaparisuddhaṃ brahmacariyaṃ carituṃ, niyyānike sāsane pabbajitvā dukkhass'; antaṃ karissāmīti" gharavibhavaṃ puttadārassa niyyādetvā Satthāraṃ pabbajjaṃ yāci.
Satthāpi 'ssa pabbajjaṃ dāpesi. Tassācariyupajjhāyehi saddhiṃ piṇḍāya carato navakattā c'; eva bhikkhūnaṃ bahubhāvena ca kulaghare vā āsanasālāya vā āsanaṃ na pāpuṇāti, saṃghanavakakoṭiyaṃ pīṭhaṃ vā phalakaṃ vā pāpuṇāti, āhāro pi uḷuṃkapiṭṭhena ghaṭṭitā, bhinnasitthakayāguṃ vā pūtisukkhakhajjaṃ vā jhāmasukkhaṃkuro vā pāpuṇāti, yāpanapamāṇaṃ na hoti. So attanā laddhaṃ gahetvā purāṇadutiyikāya santikaṃ gacchati,


[page 462]
462 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] ath'; assa sā pattaṃ gahetvā vanditvā pattato bhattaṃ haritvā susampāditāni yāgubhattasūpavyañjanāni deti, mahallako rasataṇhāya bajjhitvā purāṇadutiyikaṃ jahituṃ na sakkoti. Sā cintesi: "baddho nu kho no ti vīmaṃsissāmi nan" ti. Ath'; ekadivasaṃ janapadamanussaṃ setamattikāya nahāpetvā gehe nisīdāpetvā aññe pi 'ssa katipaye manusse ānāpetvā thokaṃ pānabhojanaṃ dāpesi. Te khādantā {bhuñjantā} {nisīdiṃsu}. Gehadvāre cakkesu goṇe bandhāpetvā ekaṃ sakaṭam pi ṭhapāpesi. Sayaṃ pana piṭṭhigabbhe nisīditvā pūve paci.
Mahallako āgantvā dvāre aṭṭhāsi. Taṃ disvā eko mahallakapuriso "ayye eko thero dvāre ṭhito" ti āha. "Vanditvā aticchāpehīti".
"Aticchatha bhante" ti punappuna kathetvāpi taṃ anāgacchantaṃ disvā "ayye thero na gacchatīti" āha. Sā āgantvā sāṇikaṃ ukkhipitvā oloketvā "aho mama dārakapitā" ti vatvā nikkhamitvā vanditvā pattaṃ gahetvā gehaṃ pavesetvā bhojetvā bhojanapariyosāne vanditvā "bhante tumhe idh'; eva parinibbāyatha, mayaṃ ettakaṃ kālaṃ aññaṃ kulaṃ na gaṇhimha, assāmike pana ghare gharavāso na saṇṭhāti, mayaṃ aññaṃ kulaṃ gaṇhāma, dūraṃ janapadaṃ gacchissāma, tumhe appamattā hotha, sace me doso atthi khamathā" 'ti āha. Mahallakassa hadayaphālanakālo viya ahosi. Atha naṃ "ahaṃ taṃ jahituṃ na sakkomi, mā gaccha vibbhamissāmi, asukaṭṭhāne sāṭakaṃ pesehi, pattacīvaraṃ paṭicchāpetvā āgacchissāmīti" āha. Sā "sādhū" 'ti sampaṭicchi. Mahallako vihāraṃ gantvā ācariyupajjhāye pattacīvaraṃ paṭicchāpento "kasmā evaṃ karosīti" vutte "purāṇadutiyikaṃ jahituṃ na sakkomi, vibbhamissāmīti" āha.
Atha naṃ te anicchantaṃ ñeva Satthu santikaṃ netvā..kiṃ bhikkhave imaṃ anicchantaṃ ñeva ānayitthā" 'ti vutte "bhante ayaṃ ukkaṇṭhitvā vibbhamitukāmo" ti vadiṃsu. Atha naṃ Satthā "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti "ko taṃ ukkaṇṭhāpetīti" "purāṇadutiyikā bhante" ti vutte "bhikkhu sā itthi tuyhaṃ anatthakārikā, pubbe tvaṃ etaṃ nissāya catuhi jhānehi parihīno mahādukkhaṃ patvā maṃ nissāya tamhā dukkhā muccitvā naṭṭhaṃ jhānaṃ paṭilabhīti" vatvā atītaṃ āhari:


[page 463]
7. Indriyajātaka. (423.) 463
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa purohitaṃ paṭicca tassa brāhmaṇiyā kucchismiṃ nibbatti. Jātadivase c'; assa sakalanagare āvudhāni pajjaliṃsu, ten'; assa Jotipālakumāro ti nāmaṃ kariṃsu.
So vayappatto Takkasilāya sabbasippāni uggaṇhitvā rañño sippaṃ dassetvā issariyaṃ pahāya kañci ajānāpetvā aggadvārena nikkhamitvā {araññaṃ} pavisitvā Sakkadattiye Kaviṭṭhakāssame isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattesi. Taṃ tattha vasantaṃ anekāni isisatāni parivāresuṃ.
Mahāsamāgamo ahosi, satta antevāsikajeṭṭhakā ahesuṃ. Tesu Sālissaro nāma isi Kaviṭṭhakassamā nikkhamitvā Suraṭṭhajanapade Sātodikānāmanadiyā tīre anekasahassaisiparivāro vasi. Meṇḍissaro nāma isi Pajakarañño vijite Lambacūḷakaṃ nāma nigamaṃ nissāya anekasahassaisiparivāro vasi.
Pabbato nāma isi ekaṃ aṭavijanapadaṃ nissāya anekasahassaisiparivāro vasi. Kāḷadevalo nāma isi Avantī-dakkhiṇāpathe ekaṃ ghanaselaṃ nissāya anekasahassaisiparivāro vasi.
Kisavaccho nāma isi ekako va Daṇḍakirañño Kumbhavatīnagaraṃ nissāya uyyāne vasi. Anusissatāpaso pana Bodhisattass'; upaṭṭhāko tassa santike vasi. Nārado nāma isi Kāḷadevalassa kaniṭṭho Majjhimapadese Arañjaragirimhi pabbatajālantare ekako va ekasmiṃ guhāleṇe vasi. Arañjaragirito pana avidūre eko ākiṇṇamanusso nigamo atthi.
Tesaṃ antare mahatī nadī, taṃ nadiṃ bahū manussā otaranti, uttamarūpadharā vaṇṇadāsiyo pi purise palobhiyamānā tassā nadiyā tīre nisīdanti. Nāradatāpaso tāsu ekaṃ disvā paṭibaddhacitto hutvā jhānaṃ antaradhāpetvā nirāhāro parisussanto kilesavasaṃ gantvā sattāhaṃ nipajji.


[page 464]
464 VIII. Aṭṭhanipāta. 1.Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] Ath'; assa bhātā Kāḷadevalo āvajjanto taṃ kāraṇaṃ ñatvā ākāsenāgantvā leṇaṃ pāvisi. Nārado taṃ disvā "kasmā bhavaṃ āgato" 'ti.
"Bhavaṃ akallako ti bhavantaṃ paṭijaggituṃ āgato 'mhīti".
Atha naṃ so "avatthukaṃ bhavaṃ kathesi, alikaṃ tucchakaṃ kathesīti" musāvādena niggaṇhi. So "na taṃ pahātuṃ vaṭṭatīti" Sālissaraṃ ānesi Meṇḍissaraṃ ānesi Pabbatissaraṃ ānesi. Itaro pi te tayo musāvādena niggaṇhi. Kāḷadevalo "Sarabhaṅgasatthāraṃ ānessāmīti" ākāsena gantvā taṃ ānesi.
So {āgantvā} taṃ disvā "indriyavasaṃ gato" ti ñatvā "kacci si Nārada indriyānaṃ vasaṃ gato" ti pucchitvā itarena kathaṃ sutvā va uṭṭhāya vanditvā "āma ācariyā" 'ti vutte "Nārada indriyavasaṃ gatā nāma imasmiṃ attabhāve sussantā dukkhaṃ anubhavitvā dutiyattabhāve niraye nibbattantīti" vatvā paṭhamaṃ gātham āha:

  Ja_VIII,1.7(=423).1: Yo indriyānaṃ kāmena vasaṃ Nārada gacchati
                    so pariccajj'; ubho loke jīvar eva visussatīti. || Ja_VIII:60 ||


     Tattha yo indriyānan ti Nārada yo puriso rūpādīsu subhākāraṃ gahetvā kilesakāmavasena channaṃ indriyānaṃ vasaṃ gacchati, pariccajjubho loke ti so puriso manussalokañ ca devalokañ cā 'ti ubho loke pariccajitvā nirayādīsu nibbattatīti, jīvareva visussatīti jīvanto yeva ca attanā icchitaṃ kilesavatthuṃ alabhanto sokena visussati mahādukkhaṃ pāpuṇātīti.
     Taṃ sutvā Nārado "ācariya kāmasevanaṃ nāma sukhaṃ, evarūpaṃ sukhaṃ kiṃ sandhāya dukkhan ti vadasīti" pucchi. Ath'; assa Sarabhaṅgo "tena hi suṇāhīti" dutiyaṃ gātham āha:

  Ja_VIII,1.7(=423).2: Sukhassānantaraṃ dukkhaṃ dukkhassānantaraṃ sukhaṃ,
                    sopi patto sukhā dukkhaṃ paṭikaṃkha varaṃ sukhanti. || Ja_VIII:61 ||



[page 465]
7. Indriyajātaka. (423.) 465
     Tattha sukhassānantaran ti kāmasukhassa anantaraṃ nirayadukkhaṃ, dukkhassā 'ti sīlarakkhaṇadukkhassa anantaraṃ dibbamānusakaṃ sukhañ c'; eva nibbānasukhañ ca, idaṃ vuttaṃ hoti: Nārada ime hi sattā kāmasevanasamaye kālaṃ katvā ekantadukkhe niraye nibbattanti, sīlaṃ rakkhantā vipassanāya kammaṃ karontā ca pana kilamanti, te dukkhena sīlaṃ rakkhitvā sīlabalena vuttappakāraṃ sukhaṃ paṭilabhanti, idaṃ sandhāyāhaṃ evaṃ vadāmīti, so pi patto ti tvaṃ Nārada idāni jhānasukhaṃ nāsetvā tato sukhā mahantaṃ kāmanissitaṃ cetasikadukkhaṃ patto, paṭikaṃkhā 'ti idaṃ kilesadukkhaṃ chaḍḍetvā puna tad eva varaṃ uttamaṃ jhānasukhaṃ iccha patthehi.
     Nārado "idaṃ ācariya dukkhaṃ dussahaṃ, na taṃ adhivāsetuṃ sakkomīti" āha. Atha naṃ Mahāsatto "Nārada dukkhaṃ nāma uppannaṃ adhivāsetabbam evā" 'ti vatvā tatiyaṃ gātham āha:

  Ja_VIII,1.7(=423).3: Kicchakāle kicchasaho yo kicchaṃ nātivattati
                    sa kicchantaṃ sukhaṃ dhīro yogaṃ samadhigacchatīti. || Ja_VIII:62 ||


     Tattha nātivattatīti na anuvattati, ayam eva vā pāṭho, idaṃ {vuttaṃ} hoti: Nārada yo kāyikacetasikadukkhasaṃkhātassa kicchassa uppannakāle appamatto tassa kicchassa haraṇūpāyaṃ karonto kicchasaho hutvā taṃ kicchaṃ nānuvattati tassa vase avattitvā tehi tehi upāyehi taṃ kicchaṃ abhibhavati vināseti sa dhīro kicchassa antimasaṃkhātaṃ nirāmisaṃ sukhaṃ jhānasukhaṃ adhigacchati taṃ vā kicchantaṃ yogasukhaṃ adhigacchati akilamanto va pāpuṇātīti.
     So "ācariya kāmasukhaṃ nāma uttamasukhaṃ, na taṃ jahituṃ sakkomīti" āha. Atha naṃ Mahāsatto "dhammo nāma na kenaci kāraṇena nāsetabbo" 'ti vatvā catutthaṃ gātham āha:


[page 466]
466 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)

  Ja_VIII,1.7(=423).4: Na h'; eva kāmāna kāmā nānatthā n'; atthakāraṇā
                    na katañ ca nikatvāna dhammā cavitum arahasīti. || Ja_VIII:63 ||


     Tattha kāmāna kāmā ti kāmānaṃ kāmā, vatthukāmapatthanāyā 'ti attho, nānatthā natthakāraṇā ti na anatthato na atthakāraṇā, na katañca nikatvānā 'ti na katañca nipphāditaṃ nikatvāna, idaṃ vuttaṃ hoti: Nārada na h'; eva vatthukāmapatthanāya dhammā cavitum arahasi, ekasmiṃ anatthe uppanne taṃ paṭihanitukāmo nānatthā na atthena pi kāraṇena bhūtena dhammā cavitum arahasi, asuko nāma me attho uppajjissatīti evaṃ atthakāraṇāpi na dhammā cavitum arahasi, kataṃ pana nipphāditaṃ jhānasukhaṃ niraṃkatvā vināsetvā n'; eva dhammā cavitum arahasīti.
     Evaṃ Sarabhāgena catūhi gāthāhi dhamme desite Kāḷadevalo attano kaniṭṭhaṃ ovadanto pañcamaṃ gātham āha:

  Ja_VIII,1.7(=423).5: Dukkhaṃ gahapataṃ sādhu, saṃvibhajjañ ca bhojanaṃ,
                    ahāso atthalābhesu, atthavyāpatti avyatho ti. || Ja_VIII:64 ||


     Tattha dukkhaṃ gahapatan ti Nārada gharāvāsaṃ vasantānaṃ gahapatīnaṃ bhoguppādanatthāya anālasyachekakusalabhāvasaṃkhātaṃ dukkhaṃ nāma sādhu dakkhabhāvo laṭṭhako, saṃvibhajjañca bhojanan ti dukkhena uppāditabhogānaṃ dhammikasamaṇabrāhmaṇehi saṃvibhajitvā paribhogakāraṇaṃ dutiyaṃ sādhu, ahāso ti atthalābhe mahante issariye uppanne pamādavasena ahāso anubbillāvitattaṃ tatiyaṃ sādhu, atthavyāpattīti yadā pana attano atthavyāpatti yasavināso hoti tadā avyatho akilamanaṃ catutthaṃ sādhu, tasmā tvaṃ Nārada jhānaṃ me antarahitan ti mā soci, sace indriyānaṃ vasaṃ na gamissasi naṭṭham pi te jhānaṃ puna pākatikam eva bhavissatīti.
     Taṃ pana Devalena Nāradassa ovaditabhāvaṃ ñatvā Satthā abhisambuddho hutvā chaṭṭhaṃ gātham āha:

  Ja_VIII,1.7(=423).6: Ettāvatā te paṇḍiccaṃ Asito Devalo bravī,
                    na-y-ito kiñcana pāpiyo yo indriyānaṃ vasaṃ vaje ti. || Ja_VIII:65 ||



[page 467]
7. Indriyajātaka. (423.) 467
     Tass'; attho: bhikkhave, ettakaṃ etaṃ paṇḍiccaṃ yaṃ Devalo abravi, yo pana kilesavasena indriyānaṃ vasaṃ vajati ito añño pāpiyo n'; atthīti.
     Atha naṃ Sarabhaṅgo āmantetvā "Nārada, idaṃ tāva suṇa, yo hi paṭhamam eva kattabbayuttakaṃ na karoti so araññaṃ paviṭṭhamāṇavako viya socati paridevatīti" vatvā atītaṃ āhari:
     Atīte ekasmiṃ Kāsinigame eko brāhmaṇamāṇavo abhirūpo ahosi thāmasampanno nāgabalo, so cintesi: "kim me kasikammādīni katvā mātāpitūhi puṭṭhehi, kiṃ puttadārena, kiṃ dānādīhi puññehi katehi, kañci aposetvā kiñci puññaṃ akatvā araññaṃ pavisitvā mige māretvā attānam eva posessāmīti" so pañcāvudhasannaddho Himavantaṃ gantvā nānāmige vadhitvā khādanto anto-Himavante Vidhavāya nāma nadiyā tīre giriparikkhittaṃ mahantaṃ pabbatajālaṃ patvā tattha mige vadhitvā aṅgāre pakkamaṃsaṃ khādanto vāsaṃ kappesi. So cintesi:
"ahaṃ sadā thāmasampanno nāma na bhavissāmi, dubbalakāle araññe carituṃ na sakkhissāmi, idān'; eva nānāvaṇṇamige pabbatajālaṃ pavesetvā dvāraṃ yojetvā araññaṃ anāhiṇḍanto va yathāruciyā mige vadhitvā khādissāmīti tathā akāsi. Ath'; assa kāle atikkamante taṃ kammaṃ matthakaṃ pattaṃ, diṭṭhadhammavedanīyaṃ jātaṃ: attano hatthapāde na labhi, aparāparaṃ parivattetuṃ nāsakkhi, n'; eva kiñci khādaniyaṃ na pānīyaṃ passi, sarīraṃ milāyi, manussapeto ahosi, gimhakāle paṭhavī viya sarīraṃ bhijjitvā rājiyo dassesi, so dūrūpo dussaṇṭhito mahādukkhaṃ anubhavi. Evaṃ addhāne gate Siviraṭṭhe Sivirājā nāma "araññe aṅgāre pakkamaṃsaṃ khādissāmīti" amaccānaṃ rajjaṃ niyyādetvā pañcāvudhasannaddho araññaṃ pavisitvā mige vadhitvā maṃsaṃ khādanto anupubbena taṃ padesaṃ patvā taṃ purisaṃ disvā bhīto pi dhitiṃ upaṭṭhapetvā "ko si tvaṃ ambho purisā" 'ti pucchi. "Sāmi manussapeto 'haṃ, attanā katakammassa phalaṃ anubhavāmi, tvaṃ pana ko sīti". "Sivirājāham asmīti". "Atha kasmā idhāgato sīti".


[page 468]
468 VIII. Aṭṭhanipata. 1. Kaccānivagga. (43.)
"Migamaṃsaṃ khādanatthāyā" 'ti. Ath'; assa so "aham pi mahārāja iminā va kāraṇenāgantvā manussapeto jāto" ti sabbaṃ vitthārena kathetvā attano dukkhitabhāvaṃ rañño ācikkhanto sesagāthā āha:

  Ja_VIII,1.7(=423).7: Amittānaṃ va hatthatthaṃ Siva pappoti mām iva,
                    kammaṃ vijjañ ca dakkheyyaṃ vivāhaṃ sīlamaddavaṃ
                    ete ca yase hāpetvā nibbatto sehi kammehi. || Ja_VIII:66 ||


  Ja_VIII,1.7(=423).8: So 'haṃ sahassajīno va abandhu aparāyano
                    ariyadhammā apakkanto yathā peto tath'; ev'; ahaṃ. || Ja_VIII:67 ||


  Ja_VIII,1.7(=423).9: Sukhakāme dukkhāpetvā āpanno 'smi padaṃ imaṃ,
                    so sukhaṃ nādhigacchāmi cito bhānumatā-m-ivā 'ti. || Ja_VIII:68 ||


     Tattha amittānaṃ va hatthatthan ti amittānaṃ hatthahatthaṃ vināsaṃ viya, Sivā 'ti rājānaṃ ālapati, pappoti māmivā 'ti mādiso pāpakamme pāpuṇāti, attano va kammena vināsaṃ pāpuṇātīti vuttaṃ hoti, kamman ti kasikammādibhedaṃ ājīvasādhakakiccaṃ, vijjan ti nānappakārakaṃ hatthisippādikaṃ sippaṃ, dakkheyyan ti nānappakārena bhoguppādanakosallaṃ, vivāhan ti āvāhavivāhasampannaṃ bandhaṃ, sīlamaddavan ti pañcavidhasīlañ c'; eva muduvacanaṃ hitakāmaṃ pāpanivāraṇaṃ kalyāṇamittatañ ca, so hi idha maddavo ti adhippeto, ete ca yase hāpetvā ti ete ettake yasadāyakadhamme hāpetvā va, nibbatto sehi kammehīti attano kammehi nibbatto, idaṃ vuttaṃ hoti: ahaṃ mahārāja imasmiṃ loke issariyadāyakaṃ kattabbayuttakaṃ kammaṃ akatvā sippaṃ asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaṃ akatvā sīlaṃ arakkhitvā maṃ akiccaṃ karontaṃ nivāraṇasamatthe kalyāṇamitte abhajitvā ime ettake yasakārakattā yase ti saṃkhaṃ gate lokapavattidhamme avahāpetvā chaḍḍetvā imaṃ araññaṃ pavisitvā sayaṃkatehi pāpakammehi idāni manussapeto hutvā nibbatto 'smīti, sahassajīno vā 'ti sahassajitapuriso viyā 'ti attho, yv-āyaṃ sammā paṭipajjitvā bhoge uppādeyyaṃ tehi anekasahassehi bhogehi jīno ti pi attho, aparāyano ti asaraṇo nippatiṭṭho, ariyadhammā ti sappurisadhammato, yathā peto ti yathā mato peto hutvā uppajjeyya,


[page 469]
8. Ādittajātaka. (424.) 469
[... content straddling page break has been moved to the page above ...] jīvamāno yeva tathā manussapeto jāto 'smīti attho, sukhakāme dukkhāpetvā ti sukhakāme satte dukkhāpetvā, sukhakāmo ti pi pāṭho, sayaṃ sukhakāmo aññaṃ dukkhāpetvā ti attho, āpanno smi padaṃ iman ti imaṃ evarūpaṃ koṭṭhāsaṃ patto 'smi, pathan ti pi pāṭho, imaṃ dukkhassa pathabhūtaṃ attabhāvaṃ patto smīti attho, cito bhānumatāmivā 'ti bhānumā vuccati aggi, vītaccikaṅgārehi samantā parikiṇṇe viya sarīre uṭṭhitena mahāḍāhena ḍayhanto kāyikacetasikasukhaṃ nāma na vindāmīti vadati.
     Evañ ca pana vatvā "ahaṃ mahārāja sukhakāmo paraṃ dukkhāpetvā diṭṭhe va dhamme manussapeto jāto 'smi, tvaṃ pāpaṃ mā kari, attano nagaraṃ gantvā dānādīni puññāni karohīti" āha.
Rājā tathā katvā saggapathaṃ pūresi.
     Sarabhaṅgasatthā imaṃ kāraṇaṃ āharitvā tāpasaṃ saññāpesi. So tassa kathāya saṃvegaṃ paṭilabhitvā taṃ vanditvā khamāpetvā kasiṇaparikammaṃ katvā naṭṭhaṃ jhānaṃ paṭipākatikaṃ akāsi. Sarabhaṅgo tassa tattha vasituṃ adatvā taṃ ādāya attano assamaṃ gato.
     Satthā imaṃ dessanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi): "Tadā Nārado ukkaṇṭhitabhikkhu ahosi, Sālissaro Sāriputto, Meṇḍissaro Kassapo, Pabbato Anuruddho, Kāḷadevalo Kaccāno, Anusisso Ānando, Kisavaccho Moggallāno, Sarabhaṅgo pana aham evā" 'ti. Indriyajātakaṃ.

                      8. Ādittajātaka.
     Ādittasmin ti. Idaṃ Satthā Jetavane viharanto asadisadānaṃ ārabbha kathesi. Asadisadānaṃ Mahāgovindasuttavaṇṇanato vitthāretvā kathetabbaṃ. Tassa pana dinnadivasato dutiyadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Kosalarājā vicinitvā va khettaṃ ñatvā Buddha-pamukhassa ariyasaṃghassa mahādānaṃ adāsīti".


[page 470]
470 VIII. Aṭṭanipāta. 1.Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave rañño vicinitvā anuttare puññakhette dānapatiṭṭhāpanaṃ, porāṇakapaṇḍitāpi vicinitvā va dānaṃ adaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Sovīraraṭṭhe Roruvanagare Bharatamahārājā nāma dasarājadhamme akopetvā catūhi saṃgahavatthūhi janaṃ saṃgaṇhanto mahājanassa mātāpitiṭṭhāne ṭhatvā kapaṇiddhikavanibbakayācakādīnaṃ mahādānaṃ pavatteti. Tassa Samuddavijayā nāma aggamahesī ahosi paṇḍitā ñāṇasampannā. So ekadivasaṃ dānaggaṃ olokento "mayhaṃ dānaṃ dussīlā lolasattā bhuñjanti, taṃ maṃ na hāseti, ahaṃ kho pana sīlavantānaṃ aggadakkhineyyānaṃ paccekabuddhānaṃ dātukāmo, te ca Himavantapadese vasanti, ko nu kho te nimantetvā ānessati, kaṃ pesessāmīti" cintetvā tam atthaṃ deviyā ārocesi. Atha naṃ sā āha: "mahārāja, mā cintayittha, amhākaṃ dātabbadānabalena sīlabalena saccabalena pupphāni pesetvā paccekabuddhe nimantetvā tesaṃ āgatakāle sabbaparikkhārasampannaṃ dānaṃ dassāmā" 'ti. Rājā "sādhū" 'ti sampaṭicchitvā "sakalanagaravāsino sīlaṃ samādiyantū" 'ti bheriñ carāpetvā sayam pi saparijano uposathaṅgāni adhiṭṭhāya mahādānaṃ pavattetvā sumanapupphapuṇṇaṃ suvaṇṇasamuggaṃ gāhāpetvā pāsādā oruyha rājaṅgaṇe ṭhatvā pañcaṅgāni paṭhaviyaṃ patiṭṭhāpetvā pācīnadisābhimukho vanditvā "pācīnadisāyaṃ arahante vandāmi, sace amhākaṃ koci guṇo atthi amhesu anukampaṃ katvā amhākaṃ bhikkhaṃ gaṇhathā" 'ti vatvā sattapupphamuṭṭhiyo khipi. Pācīnadisāyaṃ paccekabuddhānaṃ abhāvā punadivase nāgamiṃsu. Dutiyadivase dakkhiṇadisaṃ namassi, tato pi nāgatā. Tatiyadivase pacchimadisaṃ namassi,


[page 471]
8. Ādittajātaka. (424.) 471
[... content straddling page break has been moved to the page above ...] tato pi nāgatā. Catutthadivase uttaradisaṃ namassi, namassitvā ca pana "Uttarahimavanta-padesavāsino paccekabuddhā amhākaṃ bhikkhaṃ gaṇhantū" 'ti sattapupphamuṭṭhiyo vissajjesi, pupphāni gantvā Nandamūlakapabbhāre pañcannaṃ paccekabuddhasatānaṃ upari patiṃsu, te āvajjamānā raññā attano nimantitabhāvam ñatvā punadivase satta paccekabuddhe āmantetvā "mārisā rājā vo nimanteti, tassa saṃgahaṃ karothā" 'ti vadiṃsu. Paccekabuddhā ākāsenāgantvā rājadvāre {otariṃsu}. Te disvā rājā somanassajāto vanditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ katvā dānaṃ datvā bhattakiccapariyosāne punadivasatthāya punadivasatthāyā ti evaṃ pañcamadivase nimantetvā chāhaṃ bhuttānaṃ sattamadivase sabbaparikkhāradānaṃ sajjetvā suvaṇṇakhacitāni mañcapīṭhāni paññāpetvā ticīvarādike sabbe samaṇaparibhoge sattannaṃ paccekabuddhānaṃ santike ṭhapetvā "ime parikkhāre tumhākaṃ demā" 'ti vanditvā tesaṃ bhattakiccapariyosāne rājā ca devī ca ubho pi vanditvā namassamānā aṭṭhaṃsu. Atha nesaṃ anumodanaṃ karonto saṃghatthero dve gāthā abhāsi:
  Ja_VIII,1.8(=424).1: Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ (cfr. Saṃyutta p.31)
                    taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati. || Ja_VIII:69 ||


  Ja_VIII,1.8(=424).2: Evaṃ ādīpito loko jarāya maraṇena ca,
                    nīhareth'; eva dānena, dinnaṃ hi hoti nībhatan ti. || Ja_VIII:70 ||


     Tattha ādittasmin ti taṃkhaṇe pajjalite, bhājanan ti yaṃ kiñc'; ūpakaraṇaṃ, no ca yaṃ tatthā 'ti yaṃ pana tattha ḍayhati antamaso ratanasantharo pi sabbaṃ tassa anupakāram eva hoti, jarāya maraṇena cā 'ti desanāsīsam etaṃ, atthato pan'; esa ekādasahi aggīhi ādīpito nāma, nīharethevā 'ti tato ekādasahi aggīhi pajjalitā lokā dasavidhadānavatthubhedaṃ taṃ taṃ parikkhāraṃ dānacetanāya nikkaḍḍheth'; eva,


[page 472]
472 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] dinnaṃ hīti appaṃ vā hi bahuṃ vā yaṃ dinnaṃ tad eva nībhataṃ nāma hotīti.
     Evaṃ saṃghatthero anumodanaṃ katvā "appamatto hohi mahārājā" 'ti rañño ovādaṃ datvā ākāse uppatitvā pāsādakaṇṇikaṃ dvidhā katvā gantvā Nandāmūlakappabbhāre yeva otari, tassa dinnaparikkhāro pi ten'; eva saddhiṃ uppatitvā pabbhāre yeva otari, rañño ca deviyā ca sakalasarīraṃ pītiyā puṇṇaṃ ahosi. Evaṃ tasmiṃ gate avasesāpi

  Ja_VIII,1.8(=424).3: Yo dhammaladdhassa dadāti dānaṃ (cfr. Saṃyutta p. 20-22)
                    uṭṭhānaviriyādhigatassa jantu (no)
                    atikkamma so Vetaraṇiṃ Yamassa
                    dibbāni ṭhānāni upeti macco. || Ja_VIII:71 ||


  Ja_VIII,1.8(=424).4: Dānañ ca yuddhañ ca samānam āhu:
                    appāpi santā bahuke jinanti,
                    appam pi ce saddahāno dadāti
                    ten'; eva so hoti sukhī parattha. || Ja_VIII:72 ||


  Ja_VIII,1.8(=424).5: Viceyya dānaṃ Sugata-ppasatthaṃ,
                    ye dakkhiṇeyyā idha jīvaloke
                    etesu dinnāni mahapphalāni
                    bījāni vuttāni yathā sukhette. || Ja_VIII:73 ||


  Ja_VIII,1.8(=424).6: Yo pāṇabhūtāni aheṭhayañ caraṃ
                    parūpavādā na karoti pāpaṃ
                    bhīruṃ pasaṃsanti, na hi tattha sūraṃ,
                    bhayā hi santo na karoti pāpaṃ. || Ja_VIII:74 ||


  Ja_VIII,1.8(=424).7: Hīnena brahmacariyena khattiye upapajjati
                    majjhimena ca devattaṃ, uttamena visujjhati. || Ja_VIII:75 ||


  Ja_VIII,1.8(=424).8: Addhā hi dānaṃ bahudhā pasatthaṃ
                    dānā ca kho dhammapadaṃ va seyyo,



[page 473]
8. Ādittajātaka. (424.) 473
                    pubbe va hi pubbatar'; eva santo
                    nibbānam ev'; ajjhagamū sapaññā ti || Ja_VIII:76 ||


evam ekekāya gāthāya anumodanam katvā tath'; eva agamaṃsu saddhiṃ parikkhārehi.
     Tattha dhammaladdhassā 'ti khīṇāsavaṃ ādiṃ katvā yāva vipassakayogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma, sv-eva uṭṭhānaviriyena tassa dhammassa adhigatattā uṭṭhānaviriyādhigato nāma, tassa puggalassa yo jantu dadāti dānan ti attho, dhammena laddhassa uṭṭhānasaṃkhātena viriyenādhigatassa deyyadhammassa aggaṃ gahetvā yo jantu sīlavantesu dānaṃ dadātīti pi attho, upayogatthe vā sāmivacanaṃ katvāp'; ettha attho veditabbo, Veteraṇīti desanāsīsam etaṃ, aṭṭha mahāniraye soḷasa ca ussade atikkamitvā ti attho, dibbāni ṭhānāṇi upetīti devaloke uppajjati, samānamāhū 'ti sadisaṃ vadanti, khayabhīrukassa hi dānaṃ n'; atthi bhayabhīrukassa yuddhaṃ n'; atthi, jīvite ālayaṃ vijahitvā yujjhanto yujjhituṃ sakkoti, bhogesu ālayaṃ vijahitvā va dāyako dātuṃ sakkoti, ten'; eva taṃ ubhayaṃ samānan ti vadanti, appāpi santā ti thokāpi samānā pariccattajīvitā bahuke jinanti, evam evaṃ appāpi muñcanacetanā bahum pi maccheracittaṃ lobhādiṃ vā kilesagahanaṃ jināti, appampi ce ti thokam pi ce deyyadhammaṃ kammañ ca phalañ ca saddahanto deti, teneva so ti tena parittadeyyadhammavatthukena parittakena pi cāgena parattha sukhī hoti mahārājā 'ti, viceyya dānan ti dakkhiṇañ ca dakkhiṇeyyañ ca vicinitvā dinnadānaṃ, tattha yaṃ vā taṃ vā adatvā aggaggaṃ paṇītaṃ deyyadhammaṃ vicinitvā dento dakkhiṇaṃ vicināti nāma, yesaṃ vā tesaṃ vā adatvā sīlādiguṇasampanne vicinitvā tesaṃ dadanto dakkhiṇeyye vicināti nāma, Sugatappasatthan ti evarūpaṃ dānaṃ Buddhehi pasatthaṃ, tattha dakkhiṇeyyavicinanaṃ dassetuṃ ye dakkhiṇeyyā ti ādi vuttaṃ, tattha dakkhiṇeyyā ti dakkhiṇāya anucchavikā Buddhādayo, pāṇabhūtānīti pāṇasaṃkhātāni bhūtāni aheṭhayanto kāruññena aviheṭhento caramāno, parūpavādā ti parūpavādabhayena pāpaṃ na karoti, bhīrun ti upavādā bhīrukaṃ, na hi tattha sūran ti yo pana ayonisomanasikārena tasmiṃ upavāde sūro hoti taṃ paṇḍitā na-ppasaṃsanti, bhayā hīti upavādabhayena hi paṇḍitā pāpaṃ na karonti, hīnena brahmacariyenā 'ti bāhiratitthāyatane tāva methunaviratisīlamattakaṃ hīnabrahmacariyaṃ nāma,


[page 474]
474 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] tena khattiyakule uppajjati, jhānassa upacāramattaṃ majjhimaṃ, tena devaloke uppajjati, aṭṭha samāpattiyo uttamaṃ, tena Brahmaloke uppanno visujjhati nāma, sāsane pana sīlavantass'; eva paṇidhāya brahmacariyaṃ hīnaṃ nāma, parisuddhasīlass'; eva samāpattinibbattanaṃ majjhimaṃ nāma, parisuddhasīle ṭhatvā vipassanaṃ vaḍḍhetvā arahattapatti uttamaṃ nāma, osānagāthāya attho: mahārāja kiñcāpi hi ekaṃsen'; eva dānaṃ bahudhā pasatthaṃ vaṇṇitaṃ dānato pana samathavipassanāsaṃkhātaṃ nibbānasaṃkhātañ ca dhammakoṭṭhāsabhūtaṃ dhammapadam eva uttaritaraṃ, kiṃkāraṇā: pubbe va hi imasmiṃ kappe Kassapadasabalādayo pubbatar'; eva Vessabhūdasabalādayo santo sappurisā sapaññā samathavipassanā bhāvetvā nibbānam eva ajjhagamū adhigatā ti.
     Evaṃ sattamapaccekabuddho anumodanāya rañño Amatamahānibbānaṃ vaṇṇetvā rājānaṃ appamādena ovaditvā vuttanayena attano vasanaṭṭhānam eva gato. Rājāpi saddhiṃ mahesiyā yāvajīvaṃ dānaṃ datvā saggapadaṃ pūresi.
     Satthā imaṃ desanaṃ āharitvā "evaṃ pubbe pi paṇḍitā viceyyadānaṃ adaṃsū" 'ti vatvā jātakaṃ samodhānesi: "Tadā paccekabuddhā parinibbāyiṃsu, Samuddavijayā Rāhulamātā ahosi, Bharatarājā aham evā" 'ti. Ādittajātakaṃ.

                      9. Aṭṭhānajātaka.
     Gaṅgākumudinīti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti "kiṃkāraṇā" ti "kilesavasenā" 'ti "bhikkhu mātugāmo nāma akataññū mittadūbhī avissāsaniyo, atīte paṇḍitā devasikaṃ sahassaṃ dentāpi mātugāmaṃ tosetuṃ nāsakkhiṃsu, sā ekadivasamattaṃ sahassaṃ alabhitvā va te gīvāya gāhāpetvā nīharāpesi,


[page 475]
9. Aṭṭhānajātaka. (425.) 475
[... content straddling page break has been moved to the page above ...] evaṃ akataññū mātugāmo, mā tassa kāraṇā kilesavasaṃ gacchā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa ca putto Brahmadattakumāro Bārāṇasiseṭṭhino ca putto Mahādhanakumāro nāma sahapaṃsukīḷitā sahāyā ahesuṃ, ekācariyakule yeva sippaṃ uggaṇhiṃsu. Kumāro pitu accayena rajje patiṭṭhāsi, seṭṭhiputto pi 'ssa santike yevāhosi.
Bārāṇasiyaṃ ca ekā nagarasobhaṇī vaṇṇadāsī abhirūpā ahosi sobhaggappattā. Seṭṭhiputto devasikaṃ sahassaṃ datvā niccakāle tāya yeva saddhiṃ abhiramanto pitu accayena seṭṭhiṭṭhānaṃ labhitvā taṃ na vijahi, tath'; eva devasikaṃ sahassaṃ datvā abhirami. So divasassa tayo vāre rājupaṭṭhānaṃ gacchati. Ath'; assa ekadivasaṃ sāyaṃ rājupaṭṭhānaṃ gatassa raññā saddhiṃ samullapantass'; eva suriyo atthamito, andhakāraṃ jātaṃ. So rājakulā nikkhamitvā "idāni gehaṃ gantvā āgamanavelā n'; atthi, nagarasobhaṇiyā yeva gehaṃ gamissāmīti" upaṭṭhāke uyyojetvā ekako va tassā gehaṃ pāvisi. Atha naṃ sā disvā va "ayyaputta sahassaṃ ābhatan" ti āha. "Bhadde ajja ativikālo jāto, tasmā gehaṃ agantvā manusse uyyojetvā ekako va paviṭṭho 'smi, sve pana te dve sahasse dassāmīti". Sā cintesi: "sac'; āhaṃ ajja okāsaṃ karissāmi aññesu pi divasesu tucchahattho āgamissati, evaṃ me dhanaṃ parihāyissati, na dāni 'ssa okāsaṃ karissāmīti. Atha naṃ evam āha: "sāmi mayaṃ vaṇṇadāsiyo nāma, amhākaṃ sahassaṃ keḷi nāma n'; atthi, āhara sahassan" ti. "Bhadde sve diguṇaṃ āharissāmīti" punappuna yāci.


[page 476]
476 VIII. Aṭṭhanipāta. 1. Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] Nagarasobhanā dāsiyo āṇāpesi: "etassa idha ṭhatvā maṃ oloketuṃ mā adattha, gīvāya naṃ gahetvā nīharitvā dvāraṃ pidahathā" 'ti. Tā tathā akaṃsu. So cintesi:
"ahaṃ imāya saddhiṃ asītikoṭidhanaṃ khādiṃ, sā maṃ ekadivasaṃ tucchahatthaṃ disvā gīvāya gahetvā nīharāpesi, aho mātugāmo nāma pāpo nillajjo akataññū mittadūbhīti" so mātugāmassa aguṇaṃ anussaranto anussaranto va virajji paṭikkūlasaññaṃ paṭilabhi gharāvāse pi ukkaṇṭhi, tato "kim me gharāvāsena, ajj'; eva nikkhamitvā pabbajissāmīti" puna gehaṃ agantvā rājānam pi adisvā va nagarā nikkhamitvā araññaṃ pavisitvā Gaṅgātīre assamaṃ māpetvā pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro tattha vāsaṃ kappesi. Rājā taṃ apassanto "kahaṃ me sahāyo" ti pucchi.
Nagarasobhaniyāpi katakammaṃ sakalanagare pākaṭaṃ jātam. Ath'; assa tam atthaṃ ācikkhitvā "iti te deva sahāyo lajjāya gharam pi agantvā araññaṃ pavisitvā pabbajito kirā" 'ti kathayiṃsu. Rājā nagarasobhaniṃ pakkosāpetvā "saccaṃ kira tvaṃ ekadivasaṃ sahassaṃ alabhitvā mama sahāyaṃ gīvāya gāhāpetvā nīharāpesīti" pucchi. "Saccaṃ devā" 'ti.
"Pāpe jammi sīghaṃ mama sahāyassa gataṭṭhānaṃ gantvā ānehi, noce ānesi jīvitaṃ te n'; atthīti". Sā rañño vacanaṃ sutvā bhītā rathaṃ āruyha mahantena parivārena nagarā nikkhamitvā tassa gataṭṭhānaṃ pariyesantī sutivasena sutvā tattha gantvā vanditvā "ayya mayā andhabālabhāvena katadosaṃ saha, na pun'; evaṃ karissāmīti yācitvā "sādhu khamāmi, n'; atthi me tayi āghāto" ti vutte "sace me khamatha mayā saddhiṃ rathaṃ abhirūhatha, nagaraṃ gacchissāma, nagaraṃ gatakāle yeva yaṃ mama ghare dhanaṃ atthi sabbaṃ dassāmīti" āha.


[page 477]
9. Aṭṭhānajātaka. (425.) 477
[... content straddling page break has been moved to the page above ...] So tassā vacanaṃ sutvā "bhadde idāni tayā saddhiṃ gantuṃ na sakkā, yadā pana imasmiṃ loke yaṃ na bhavitabbaṃ taṃ bhavissati api nāma tadā gaccheyyan" ti vatvā paṭhamaṃ gātham āha:

  Ja_VIII,1.9(=425).1: Gaṅgā kumudinī santā saṃkhavāṇṇā ca kokilā
                    jambu tālāphalaṃ dajjā atha nūna tadā siyā ti. || Ja_VIII:77 ||


     Tass'; attho: bhadde yathā hi kumudasarā kumudehi sañchannā tiṭṭhanti tath'; eva sace sakalāpi mahā-Gaṅgā kumudinī sīghasotaṃ pahāya santā upasantā siyā sabbakokilā ca saṃkhavaṇṇā bhaveyyuṃ sabbo pi ca jamburukkho tālaphalaṃ dadeyya atha nūna tadā siyā ti atha tādise kāle amhākam pi samāgamo nūna siyā bhaveyya nāmā 'ti vuttaṃ hoti.
     Evaṃ vatvā puna pi tāya "ehi, gacchām'; evā" 'ti vutte "gacchissām'; evā" 'ti vatvā "kasmiṃ kāle" ti "asukasmiñ cā" 'ti vatvā sesagāthā abhāsi:

  Ja_VIII,1.9(=425).2: Yadā kacchapalomānaṃ pavāro tividho siyā
                    hemantikaṃ pāpuraṇaṃ atha nūna tadā siyā. || Ja_VIII:78 ||


  Ja_VIII,1.9(=425).3: Yadā makasadāṭhānaṃ aṭṭālo sukato siyā
                    daḷho ca appakampī ca atha nūna tadā siyā. || Ja_VIII:79 ||


  Ja_VIII,1.9(=425).4: Yadā sasavisāṇānaṃ nisseṇi sukatā siyā
                    saggassārohaṇatthāya atha nūna tadā siyā. || Ja_VIII:80 ||


  Ja_VIII,1.9(=425).5: Yadā nisseṇim āruyha candaṃ khādeyyuṃ mūsikā
                    Rāhuñ ca paripāteyyuṃ atha nūna tadā siyā. || Ja_VIII:81 ||


  Ja_VIII,1.9(=425).6: Yadā surāghaṭaṃ pītvā makkhikā gaṇacārinī
                    aṅgāre vāsaṃ kappeyyuṃ atha nūna tadā siyā. || Ja_VIII:82 ||


  Ja_VIII,1.9(=425).7: Yadā bimboṭṭhasampanno gadrabho sumukho siyā
                    kusalo naccagītassa atha nūna tadā siyā. || Ja_VIII:83 ||


  Ja_VIII,1.9(=425).8: Yadā kākā ulūkā ca mantayeyyuṃ rahogatā
                    aññamaññaṃ pihayeyyuṃ athā nūna tadā siyā. || Ja_VIII:84 ||



[page 478]
478 VIII. Aṭṭhanipāta. 1.Kaccānivagga. (43.)

  Ja_VIII,1.9(=425).9: Yadā pulasapattānaṃ chattaṃ thirataraṃ siyā
                    vassassa paṭighātāya atha nūna tadā siyā. || Ja_VIII:85 ||


  Ja_VIII,1.9(=425).10: Yadā kuluṃko sakuṇo pabbataṃ Gandhamādanaṃ
                    tuṇḍenādāya gaccheyya atha nūna tadā siyā. || Ja_VIII:86 ||


  Ja_VIII,1.9(=425).11: Yadā sāmuddikaṃ nāvaṃ sayantaṃ savaṭākaraṃ
                    ceṭo ādāya gaccheyya atha nūna tadā siyā. || Ja_VIII:87 ||


     Tattha tividho ti eko kacchapalomamayena pupphena eko tūlena eko ubhayenā 'ti evaṃ tippakāro, hemantikaṃ pāpuraṇan ti himapātasamaye pāpuraṇāya bhavituṃ samattho, atha nūna tadā siyā ti atha tasmiṃ kāle mama tayā saddhiṃ ekaṃsen'; eva saṃsaggo siyā, evaṃ sabbattha pacchimapadaṃ yojetabbaṃ, aṭṭālo sukato ti abhirūhitvā yujjhantaṃ purisasataṃ dhāretuṃ yathā sakkoti evaṃ sukato, paripāteyyun ti palāpeyyuṃ, aṅgāre ti vītaccikaṅgārasanthare, vāsaṃ kappeyyun tī ekekaṃ surāghaṭam pivitvā mattā vaseyyuṃ, bimboṭṭhasampanno ti bimbaphalasadisehi oṭṭhehi samannāgato, sumukho ti suvaṇṇādāsasadisamukho, pihayeyyun ti aññamaññassa sampattiṃ icchantā pihayeyyuṃ pattheyyuṃ, pulasapattānan ti saṇhānaṃ pulasagacchapaṇṇānaṃ, kuluṃko ti eko khuddakasakuṇo, sāmuddikan ti samuddapakkhandanamahānāvaṃ, sayantaṃ savaṭākaran ti yantena c'; eva vaṭākarena ca{} saddhiṃ sambhārayuttaṃ, ceṭo ādāyā 'ti yadā evarūpaṃ nāvaṃ khuddako gāmadārako hatthena gahetvā gaccheyyā 'ti attho.
     Iti Mahāsatto imā aṭṭhānaparikappena ekādasa gāthā abhāsi. Tā sutvā nagarasobhanī Mahāsattaṃ khamāpetvā nagaraṃ gantvā rañño taṃ kāraṇaṃ ārocetvā attano jīvitaṃ yācitvā gaṇhi.
     Satthā imaṃ desanaṃ āharitvā "evaṃ bhikkhu mātugāmo nāma akataññū mittadūbhīti" vatvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi): "Tadā rājā Ānando ahosi, tāpaso aham evā" 'ti. Aṭṭhānajātakaṃ.


[page 479]
10. Dīpijātaka. (426.) 479

                      10. Dīpijātaka.
     Khamanīyaṃ yāpanīyan ti. Idaṃ Satthā Jetavane viharanto ekaṃ eḷikaṃ ārabbha kathesi. Ekasmiṃ hi samaye Moggallānatthero giriparikkhitte ekadvāre giribbajasenāsane vihāsi.
Dvārasamīpe yev'; assa caṃkamo ahosi. Tadā eḷakapālakā "eḷakā ettha carantū" 'ti giribbajaṃ pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā eḷake gahetvā gacchantesu ekā eḷikā dūre caramānā eḷake nikkhamante adisvā ohīyi. Taṃ pacchā nikkhamantiṃ eko dīpiko disvā "khādissāmi nan" ti giribbajadvāre aṭṭhāsi.
Sāpi ito c'; ito ca olokentī taṃ disvā "esa maṃ māretvā khāditukāmatāya ṭhito, sace nivattitvā palāyissāmi jīvitam me n'; atthi, ajja mayā purisākāraṃ kātuṃ vaṭṭatīti" cintetvā siṅgāni ukkhipitvā tassābhimukhaṃ vegena pakkhanditvā dīpikassa "ito gaṇhissāmīti" vipphandato va gahaṇaṃ anupagantvā vegena palāyitvā eḷakānaṃ antaraṃ pāvisi. Thero taṃ tesaṃ kiriyaṃ disvā punadivase gantvā Tathāgatassārocetvā "evaṃ bhante sā eḷikā attano upāyakusalatāya parakkamaṃ katvā dīpikato muccīti" āha. Satthā "Moggallāna, idāni tāva so dīpiko taṃ gahetuṃ nāsakkhi, pubbe pana naṃ viravantiṃ māretvā khādīti" vatvā tena yācito atītaṃ āhari:
     Atīte Magadharaṭṭhe Bodhisatto ekasmiṃ gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññaṃ nibbattetvā ciraṃ Himavante vasitvā loṇambilasevanatthāya Rājagahaṃ patvā ekasmiṃ yeva giribbaje paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tadā iminā va niyāmena eḷakapālesu eḷake carantesu ekadivasaṃ evam eva ekaṃ eḷikaṃ pacchā nikkhamantiṃ disvā eko dīpiko "khādissāmi nan" ti dvāre aṭṭhāsi. Sāpi taṃ disvā "ajja mayhaṃ jīvitaṃ n'; atthi, eken'; upāyena iminā saddhiṃ madhurapaṭisanthāraṃ katvā hadayamaddavam assa janetvā jīvitaṃ rakkhissāmīti"


[page 480]
480 VIII. Aṭṭhanipāta. 1.Kaccānivagga. (43.)
[... content straddling page break has been moved to the page above ...] cintetvā dūrato va tena saddhiṃ paṭisanthāraṃ karontī āgacchamānā paṭhamaṃ gātham āha:

  Ja_VIII,1.10(=426).1: Khamanīyaṃ yāpanīyaṃ kacci mātula te sukhaṃ,
                    sukhaṃ te ammā avaca, sukhakāmā hi te mayan ti. || Ja_VIII:88 ||


     Tattha sukhaṃ te ammā 'ti mayhaṃ mātāpi tumhākaṃ sukhaṃ puccheyyāsīti ajja maṃ avacā 'ti attho, mayan ti mātula mayam pi tumhākaṃ sukham eva icchāmā 'ti.
     Taṃ sutvā dīpiko "ayaṃ dhuttikā maṃ mātulavādena vañcetukāmā, na me kakkhaḷabhāvaṃ jānātīti cintetvā dutiyaṃ gātham āha:

  Ja_VIII,1.10(=426).2: Naṅguṭṭham me avakkamma heṭhayitvāna eḷiki
                    s'; ajja mātulavādena muñcitabbā nu maññasīti. || Ja_VIII:89 ||


     Tass'; attho: tvaṃ mama naṅguṭṭhamaṇḍalaṃ akkamitvā heṭhayitvā āgacchasi, sā tvaṃ ajja mātulavādena muñcitabbāham asmīti maññasi nu, evaṃ maññasi maññe ti.
     Taṃ sutvā itarā "mātula mā evaṃ vadīti" vatvā tatiyaṃ gātham āha:

  Ja_VIII,1.10(=426).3: Puratthāmukho nisinno si, ahaṃ te mukham āgatā,
                    pacchato tuyha naṅguṭṭhaṃ, kathaṃ kho 'haṃ avakkamin ti. || Ja_VIII:90 ||


     Tattha mukhan ti abhimukhaṃ, kathaṃ kho han ti taṃ tava pacchato ṭhitaṃ ahaṃ kathaṃ avakkamin ti attho.
     Atha naṃ so "kiṃ kathesi eḷike, mama naṅguṭṭhassa aṭhitaṭṭhānaṃ nāma n'; atthīti" vatvā catutthaṃ gātham āha:


[page 481]
10. Dīpijātaka. (426.) 481

  Ja_VIII,1.10(=426).4: Yāvatā caturo dīpā sasamuddā sapabbatā
                    tāvatā mayha naṅguṭṭhaṃ kathaṃ kho tvaṃ vivajjayīti. || Ja_VIII:91 ||


     Tattha tāvatā ti ettāvatā mama naṅguṭṭhaṃ parikkhipitvā gatan ti vadati.
     Taṃ sutvā eḷikā "ayaṃ pāpo madhurakathāya na allīyati, paṭisattu hutvāssa kathessāmīti" pañcamaṃ gātham āha:

  Ja_VIII,1.10(=426).5: Pubbe va m'; etaṃ akkhaṃsu mātā pitā ca bhātaro:
                    dīghaṃ duṭṭhassa naṅguṭṭhaṃ, s'; amhi vehāyasāgatā ti. || Ja_VIII:92 ||


     Tattha akkhaṃsū 'ti pubbe va me evaṃ mātā ca pitā ca bhātaro ca ācikkhiṃsu, samhīti sā ahaṃ ñātakānaṃ santikā tava naṅguṭṭhassa dīghabhāvaṃ sutvā tava naṅguṭṭhaṃ pariharantī vehāyasā ākāsena āgatā ti.
     Atha naṃ so "jānāmi te ahaṃ ākāsenāgatabhāvaṃ, evaṃ āgacchantī pana mayhaṃ bhakkhe nāsetvā āgatāsīti" vatvā chaṭṭhaṃ gātham āha:

  Ja_VIII,1.10(=426).6: Tañca disvāna āyantiṃ antalikkhasmim eḷiki
                    migasaṃgho palāyittha, bhakkho me nāsito tayā ti. || Ja_VIII:93 ||


     Taṃ sutvā itarā maraṇabhayabhītā aññaṃ kāraṇaṃ āharituṃ asakkontī "mātula mā evarūpaṃ kakkhaḷakammaṃ kari, jīvitaṃ me dehīti" vilapi. Itaro pi naṃ vilapantiṃ yeva khandhe gahetvā māretvā khādi.

  Ja_VIII,1.10(=426).7: Icc-eva vilapantiyā eḷikiyā ruhaṃghaso
                    galakaṃ anvāmaddi n'; atthi duṭṭhe subhāsitaṃ. || Ja_VIII:94 ||


  Ja_VIII,1.10(=426).8: N'; eva duṭṭhe nayo atthi na dhammo na subhāsitaṃ,
                    nikkamaṃ duṭṭhe yujjetha, so ca sabbhi na rajjatīti || Ja_VIII:95 ||


imā dve abhisambuddhagāthā.


[page 482]
482 VIII. Aṭṭhanipāta. 1.Kaccānivagga.(43.)
     {Tatha} ruhaṃghaso ti ruhirabhakkho lohitapāyī sāhasikadīpiko, galakaṃ anvāmaddīti gīvaṃ maddi, ḍasitvā phālesīti attho, nayo ti kāraṇaṃ, dhammo ti sabhāvo, subhāsitan ti sukathitavacanaṃ, sabbam p'; etaṃ duṭṭhe n'; atthīti attho, nikkamaṃ duṭṭhe yujjethā 'ti bhikkhave duṭṭhapuggale parakkamo ca yujjeyya, so ca sabbhi na rajjatīti so pana puggalo sabbhi sundaraṃ subhāsitaṃ na rajjati, na sampiyāyatīti attho.
     Tāpaso tesaṃ kiriyaṃ sabbaṃ addasa.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā eḷikī va etarahi eḷikī, dīpiko va etarahi dīpiko, tāpaso pana aham evā" 'ti. Dīpijātakaṃ. Kaccānivaggo. Aṭṭhanipātavaṇṇanā niṭṭhitā.


[page 483]
483
IX. NAVANIPĀTA.

                      1. Gijjhajātaka.
     Parisaṃkupatho nāmā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacaṃ ārabbha kathesi. So kira eko kulaputto niyyānikasāsane pabbajitvāpi atthakāmehi ācariyupajjhāyehi c'; eva sabrahmacārīhi ca "evaṃ te abhikkamitabbaṃ evaṃ paṭikkamitabbaṃ evaṃ ālokitabbaṃ evaṃ vilokitabbaṃ evaṃ sammiñjitabbaṃ evaṃ pasāretabbaṃ evaṃ nivāsetabbaṃ evaṃ pārupitabbaṃ evaṃ patto gahetabbo yāpanamattaṃ gahetvā paccavekkhitvā va paribhuñjitabbaṃ indriyesu guttadvārena bhojane mattaññunā jāgariyam anuyuttena bhavitabbaṃ idaṃ āgantukavattaṃ nāma jānitabbaṃ idaṃ gamikavattaṃ nāma imāni cuddasa khandhakavattāni asīti mahāvattāni tattha te sammā vattitabbaṃ ime terasa dhutaṅgaguṇā nāma ete samādāya vattitabban" ti ovadiyamāno dubbaco ahosi akkhamo appadakkhiṇaggāhī anusāsaniṃ, "ahaṃ tumhe na anuvadāmi, tumhe kasmā maṃ vadetha, aham eva attano atthaṃ vā anatthaṃ vā jānissāmīti" attānaṃ avacanīyaṃ akāsi. Ath'; assa dubbacabhāvaṃ ñatvā bhikkhū dhammasabhāyaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā 'ti vutte taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ dubbaco" ti pucchitvā "saccan" ti vutte "kasmā bhikkhu evarūpe niyyānikasāsane pabbajitvā atthakāmānaṃ vacanaṃ na karosi,


[page 484]
484 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] pubbe pi tvaṃ paṇḍitānaṃ vacanaṃ akatvā verambavātamukhe cuṇṇavicuṇṇajāto" ti vatvā atītaṃ āhari:
     Atīte Gijjhapabbate Bodhisatto gijjhayoniyaṃ nibbatti. Putto pan'; assa Supatto nāma gijjharājā anekasahassagijjhaparivāro thāmasampanno ahosi. So mātāpitaro posesi.
Balasampannattā pana atidūraṃ uppatati, atha naṃ pitā "tāta ettakaṃ nāma ṭhānaṃ atikkamitvā na gantabban" ti ovadi.
So "sādhū" 'ti vatvāpi ekadivasaṃ pana vuṭṭhe deve gijjhehi saddhiṃ uppatitvā sese ohāya atibhūmiṃ gantvā verambavātamukhaṃ patvā cuṇṇavicuṇṇabhāvaṃ pāpuṇi.
     Satthā tam atthaṃ dassento abhisambuddho hutvā imā gāthā abhāsi:

  Ja_IX.1(=427).1: Parisaṃkupatho nāma gijjhapantho sanantano,
                    tatrāsi mātāpitaro gijjho posesi jiṇṇake. || Ja_IX:1 ||


  Ja_IX.1(=427).2: Tesaṃ ajakaraṃ medaṃ accahāsi bahūtaso,
                    pitā ca puttaṃ avaca jānaṃ uccāpapātinaṃ
                    supattaṃ pakkhasampannaṃ tejasiṃ dūragāminaṃ. || Ja_IX:2 ||


  Ja_IX.1(=427).3: Pariplavantaṃ paṭhaviṃ: yadā tāta vijānahi
                    sāgarena parikkhittaṃ cakkaṃ va parimaṇḍalaṃ
                    tato tāta nivattassu, māssu etto paraṃ gami. || Ja_IX:3 ||


  Ja_IX.1(=427).4: Udapatto si vegena balī pakkhī dijuttamo
                    olokayanto vakkaṅgo pabbatāni vanāni ca. || Ja_IX:4 ||


  Ja_IX.1(=427).5: Addasa paṭhaviṃ gijjho yathāsāsī pitus sutaṃ
                    sāgarena parikkhittaṃ cakkaṃ va parimaṇḍalaṃ
                    [tato tāta nivattassu, māssu etto paraṃ gami]. (Cfr. p.255, 30.)|| Ja_IX:5 ||


  Ja_IX.1(=427).6: Tañ ca so samatikkamma param ev'; accavattatha
                    tañ ca vātasikhā tikkhā accahāsi baliṃ dijaṃ. || Ja_IX:6 ||


  Ja_IX.1(=427).7: Nāsakkh'; ātigato poso punar eva nivattituṃ,
                    dijo vyasanam āpādi verambānaṃ vasaṃ gato. || Ja_IX:7 ||



[page 485]
1. Gijjhajātaka. (427.) 485

  Ja_IX.1(=427).8: Tassa puttā ca dārā ca ye c'; aññe anujīvino (Cfr. p.256, 14.)
                    sabbe vyasanaṃ āpāduṃ anovādakare dije. || Ja_IX:8 ||


  Ja_IX.1(=427).9: Evam pi idha vaddhānaṃ yo vākyaṃ nāvabujjhati
                    atisīmacaro ditto gijjho vātītasāsano
                    sa ve vyasanaṃ pappoti akatvā vaddhasāsanan ti. || Ja_IX:9 ||


     Tattha parisaṃkupatho ti saṃkupatho, manussā hiraññasuvaṇṇatthāya gacchantā tasmiṃ padese khāṇuke koṭṭetvā tesu rajjuṃ bandhitvā gacchanti, tena so Gijjhapabbate jaṃghamaggo saṃkupatho ti vuccati, gijjhapantho ti gijjhapabbatamatthake maggo, sanantano ti porāṇo, tatrāsīti tasmiṃ gijjhapabbatamatthake saṃkupathe eko gijjho āsi, so jiṇṇake mātāpitaro posesi, ajakaraṃ medan ti ajakaramedaṃ, accahāsīti ativiya āhari, bahūtaso ti bahūtaso, jānaṃ uccāpapātinan ti putto te atiuccaṃ ṭhānaṃ laṃghatīti sutvā ucce papātī ayan ti jānanto, tejasin ti purisatejasampannaṃ, dūragāminan ti ten'; eva tejena dūragāmiṃ, pariplavantan ti uppalapattaṃ viya udake upplavamānaṃ, vijānahīti vijānāsi, cakkaṃ va parimaṇḍalan ti yaṃ tasmiṃ te padese ṭhitassa samuddena paricchinno Jambudīpo cakkaṃ va paññāyati tato ṭhānā nivattāhīti ovadanto evam āha, udapatto sīti pitu ovādaṃ akatvā ekaṃ divasaṃ gijjhehi saddhiṃ uppatito te ohāya pitarā kathitaṭṭhānaṃ agamāsi, olokayanto vakkaṃgo ti vaṃkagīvo, yathāsāsi pitussutan ti yathāssa pitu santikā sutaṃ āsi tath'; eva addasa, yathāssāsīti vā pāṭho, paramevaccavattathā 'ti pitarā akkhātaṭṭhānato paraṃ ativatto va, tañca vātasikhā tikkhā ti taṃ anovādakaṃ balim pi samānam dijaṃ tikhiṇaverambavātasikhā accahāsi atihari cuṇṇavicuṇṇaṃ akāsi, nāsakkhātigato ti nāsakkhi atigato, poso ti satto, anovādakare ti tasmiṃ dije paṇḍitānaṃ ovādaṃ akaronte sabbe pi te mahādukkhaṃ pāpuṇiṃsu, akatvā vaddhasāsanan ti vuddhānaṃ hitakāmānaṃ vacanaṃ akatvā evam eva vyasanaṃ mahādukkhaṃ pāpunāti.


[page 486]
486 IX. Navanipāta.
     "Tasmā tvaṃ bhikkhu mā gijjhasadiso bhava, atthakāmānaṃ vacanaṃ karohīti" so Satthārā evaṃ ovadito tato paṭṭhāya subbaco ahosi.
Satthāpi imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā dubbacagijjho etarahi dubbacabhikkhu ahosi, gijjhapitā pana aham evā" 'ti. Gijjhajātakaṃ.

                      2. Kosambījātaka.
     Puthusaddo ti. Idaṃ Satthā Kosambiyaṃ nissāya Ghositārāme viharanto Kosambiyaṃ bhaṇḍanakārake ārabbha kathesi.
Vatthuṃ Kosambakkhandhake āgatam eva. Ayaṃ pan'; ettha saṃkhepo: Tadā kira dve bhikkhū ekasmiṃ āvāse vasiṃsu vinayadharo ca suttantiko ca. Tesu suttantiko ekadivasaṃ sarīravaḷañjaṃ katvā udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami.
Pacchā vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi: "tayā udakaṃ ṭhapitan" 'ti. "Āma āvuso" 'ti.
"Kiṃ pan'; ettha āpattibhāvaṃ na jānāsīti". "Āma na jāmāmīti".
"Hot'; āvuso, etthāpattīti". "Tena hi paṭikarissāmi nan" ti.
"Sace pana te āvuso asañcicca asatiyā kataṃ n'; atthi āpattīti" so tassā āpattiyā anāpattidiṭṭhi ahosi. Vinayadharo pi attano nissitakānaṃ "ayaṃ suttantiko āpattiṃ āpajjamāno pi na jānātīti" ārocesi. Te tassa nissitake disvā "tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātīti" āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evam āha: "ayaṃ vinayadharo pubbe ‘anāpattīti'; vatvā idāni ‘āpattīti'; vadati, musāvādī eso" ti. Te gantvā "tumhākaṃ upajjhāyo musāvādīti". Evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ labhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi. Tato paṭṭhāya tesaṃ paccayadāyakā upāsakāpi dve koṭṭhāsā ahesuṃ, ovādapaṭiggāhikā bhikkhuniyo pi ārakkhadevatāpi sandiṭṭhā sambhattā ākāsaṭṭhakadevatāpi yāva Brahmalokā sabbe puthujjanā dve pakkhā ahesuṃ,


[page 487]
2. Kosambījātaka. (428.) 487
[... content straddling page break has been moved to the page above ...] yāva Akaniṭṭhabhavanā pana idaṃ kolāhalaṃ agamāsi. Ath'; eko bhikkhu Tathāgataṃ upasaṃkamitvā ukkhepakānaṃ "dhammiken'; eva kammenāyaṃ ukkhitto" ti ukkhittānuvattakānaṃ "adhammikena kammena ukkhitto" ti laddhiṃ ukkhepakehi vāriyamānānaṃ pi ca nesaṃ taṃ anuparivāretvā caraṇabhāvaṃ ārocesi. Bhagavā "bhinno bhikkhusaṃgho bhinno bhikkhusaṃgho" ti tesaṃ santikaṃ gantvā ukkhepakānaṃ ukkhepane itaresuñ ca āpattiyā adassanāya ādīnavaṃ vatvā pakkāmi. Puna tesaṃ tatth'; eva ekasīmāya uposathādīni karitvā bhattaggādisu bhaṇḍanajātānaṃ "āsanantarikāya nisīditabban" ti bhattagge vattaṃ paññāpetvā "idāni pi bhaṇḍanajātā viharantīti" sutvā tattha gantvā "alaṃ bhikkhave, mā bhaṇḍanan" ti ādīni vatvā aññatarena dhammavādinā Bhagavato vihesaṃ anicchantena "āgametu bhante Bhagavā dhammassāmī, apposukko bhante Bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu, mayaṃ etena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā" 'ti vutte "bhūtapubbaṃ bhikkhave Bārāṇasiyaṃ Brahmadatto nāma Kāsirājā ahosīti Brahmadattena Dīghatissa Kosalarañño rajjaṃ acchinditvā aññātakavesena vasantassa māritabhāvañ c'; eva Dīghāvukumārena attano jīvite dinne tato paṭṭhāya tesaṃ samaggabhāvañ ca kathetvā "tesaṃ hi nāma bhikkhave rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissati, idha kho taṃ bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā va bhaveyyātha soratā cā" 'ti ovaditvā tatiyam pi "alaṃ bhikkhave, mā bhaṇḍanan" ti vāretvā anoramante disvā "pariyādinnarūpā kho ime moghapurisā, na-y-ime sukarā saññāpetun" ti pakkamitvā punadivase piṇḍapātapaṭikkanto gandhakuṭiyā thokaṃ vissamitvā senāsanaṃ saṃsāmetvā attanā va attano pattacīvaraṃ ādāya saṃghamajjhe ākāse ṭhatvā imā gāthā abhāsi:


[page 488]
488 IX. Navanipāta.

  Ja_IX.2(=428).1: Puthusaddo samajano, na bālo koci maññatha, (= Vinaya vol.I. p.349.)
                    saṃghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ. || Ja_IX:10 ||


  Ja_IX.2(=428).2: Parimuṭṭhā paṇḍitābhāsā vācāgocara bhāṇino
                    yāv'; icchanti mukhāyāmaṃ yena nītā na taṃ vidū. || Ja_IX:11 ||


  Ja_IX.2(=428).3: ‘Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me'; (Cfr. supra p.212.)
                    ye taṃ upanayhanti veraṃ tesaṃ na sammati. || Ja_IX:12 ||


  Ja_IX.2(=428).4: ‘Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me'
                    ye taṃ na upanayhanti veraṃ tesūpasammati. || Ja_IX:13 ||


  Ja_IX.2(=428).5: Na hi verena verāni sammant'; idha kudācanaṃ,
                    averena ca sammanti, esa dhammo sanantano. || Ja_IX:14 ||


  Ja_IX.2(=428).6: Pare ca na vijānanti 'mayam ettha yamāmase',
                    ye ca tattha vijānanti tato sammanti medhagā. || Ja_IX:15 ||


  Ja_IX.2(=428).7: Aṭṭhicchiddā pāṇaharā gavāssadhanahārino,
                    raṭṭhaṃ vilumpamānānaṃ tesaṃ pi hoti saṃgati,
                    kasmā tumhāka no siyā. || Ja_IX:16 ||


  Ja_IX.2(=428).8: Sace labetha nipakaṃ sahāyaṃ (Cfr. Dhp. vv.328-30 & p.108. Suttanip. VV.44 - 45.)
                    saddhiṃcaraṃ sādhuvihāri dhīraṃ
                    abhibhuyya sabbāni parissayāni
                    careyya ten'; attamano satīmā. || Ja_IX:17 ||


  Ja_IX.2(=428).9: No ce labhetha nipakaṃ sahāyaṃ
                    saddhiṃcaraṃ sādhuvihāri dhīraṃ
                    rājā va raṭṭhaṃ vijitaṃ pahāya
                    eko care mātaṅg'; araññe va nāgo. || Ja_IX:18 ||


  Ja_IX.2(=428).10: Ekassa caritaṃ seyyo, n'; atthi bāle sahāyatā,
                    eko care na ca pāpāni kayirā
                    appossukko mātaṅg'; araññe va nāgo ti. || Ja_IX:19 ||


     Tattha puthu mahā saddo assā 'ti puthusaddo, samajano ti samāno ekasadiso jano, sabbo vāyaṃ bhaṇḍanakārakajano samantato saddanicchāraṇena puthusaddo c'; eva sadiso cā 'ti vuttaṃ hoti, na bālo koci maññathā 'ti tattha koci eko pi ahaṃ bālo ti na maññittha, sabbe paṇḍitamānino, sabbo cāyaṃ bhaṇḍanakārako jano yeva nāññaṃ bhiyyo maññanti, koci eko pi ahaṃ bālo ti na maññittha, bhiyyo ca saṃghasmiṃ bhijjamāne aññam pi ekaṃ, mayhaṃ kāraṇena saṃgho bhijjatīti idaṃ kāraṇaṃ na maññitthā 'ti attho, parimuṭṭhā ti muṭṭhassatino, paṇḍitābhāsā ti attano paṇḍitamānena paṇḍitasadisā,


[page 489]
2. Kosambījātaka. (428.) 489
[... content straddling page break has been moved to the page above ...] vācāgocara bhāṇino ti rākārassa rassādeso kato, vācāgocarā ca na satipaṭṭhānādiariyadhammagocarā bhāṇino ca, kathaṃbhāṇino:
yāvicchanti mukhāyāman ti yāva mukhaṃ āyamituṃ icchanti tāva pasāretvā aggaggapādehi ṭhatvā bhāṇino, eko pi saṃghagāravena mukhasaṃkocanaṃ na karotīti attho, yena nītā ti yena bhaṇḍanena imaṃ nillajjabhāvaṃ nītā, na taṃ vidū ti evaṃ sādīnavaṃ idan ti na jānanti, ye taṃ upanayhantīti taṃ akkocchi man ti ādikaṃ ākāraṃ ye upanayhanti, sanantano ti porāṇo, pare ti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma, te ettha saṃghamajjhe kolāhalaṃ karontā mayaṃ yamāmase uparamāma nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā 'ti na jānanti, ye ca tattha vijānantīti ye tattha paṇḍitā mayaṃ maccusamīpaṃ gacchāmā 'ti vijānanti, tato sammanti medhagā ti evaṃ hi te jānantā yonisomanasikāraṃ uppādetvā medhakānaṃ kalahānaṃ vūpasamāya paṭipajjanti, aṭṭhicchiddā ti ayaṃ gāthā Brahmadattañ ca Dīghāvukumārañ ca sandhāya vuttā, tesam pi hoti saṃgati, kasmā tumhākaṃ na hoti yesaṃ vo n'; eva mātāpitunnaṃ aṭṭhīni chinnāni na pāṇā haṭā na gavāssadhanāni haṭāni, idaṃ vuttaṃ hoti: bhikkhave tesaṃ hi nāma ādinnadaṇḍānaṃ rājūnaṃ evarūpā saṃgati samāgamo āvāhavivāhasambandhaṃ katvā ekato pānabhojanaṃ hoti, tumhe evarūpe sāsane pabbajitvā attano veramattam pi nissajituṃ na sakkotha, ko tumhākaṃ bhikkhubhāvo ti, sace labhethā 'ti-ādi-gāthāyo paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā, abhibhuyya sabbāni parissayānīti sabbe pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya, rājā va raṭṭhaṃ vijitan ti yathā attano vijitaraṭṭhaṃ Mahājanakarājā ca Arindamakarājā ca pahāya ekakā va cariṃsu evaṃ careyyā 'ti attho, mātaṅgaraññe va nāgo ti mātaṅgo ti hatthi vuccati, nāgo ti mahantatādhivacanaṃ etaṃ, yathā hi mātiposako mātaṅganāgo araññe eko cari na ca pāpāni akāsi yathā ca Pārileyyako evaṃ eko care na ca pāpāni kayirā ti vuttaṃ hoti.
     Satthā evaṃ kathetvāpi te bhikkhū samagge kātuṃ asakkonto Bālakaloṇakāragāmaṃ gantvā Bhaguttherassa ekībhāve ānisaṃsaṃ kathetvā tato tiṇṇaṃ kulaputtānaṃ vasanaṭṭhānaṃ gantvā tesaṃ sāmaggirase ānisaṃsaṃ kathetvā tato Pārileyyakavanasaṇḍaṃ gantvā tattha temāsaṃ vasitvā puna Kosambiṃ anāgantvā Sāvatthim eva agamāsi.


[page 490]
490 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] Kosambivāsino pi upāsakā "ime kho ayyā Kosambakā bhikkhū bahuno amhākaṃ anatthassa kārakā, imehi ubbāḷho Bhagavā pakkanto, mayaṃ imesaṃ n'; evābhivādanādīni karissāma na upagatānaṃ piṇḍakaṃ dassāma, evaṃ ime pakkamissanti vā vibbhamissanti vā Bhagavantaṃ vā pasādessantīti" sammantayitvā tathā akaṃsu. Te tena daṇḍakammena pīḷitā Sāvatthiṃ gantvā Bhagavantaṃ khamāpesuṃ.
     Satthā jātakaṃ samodhānesi: "Pitā Suddhodanamahārājā ahosi, matā Mahāmāya, Dīghāvukumāro pana aham evā" 'ti.
Kosambījātakaṃ.

                      3. Mahāsukajātaka.
     Dumo yadā hotīti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira Satthu santike kammaṭṭhānaṃ gahetvā Kosalajanapade aññataraṃ paccantagāmaṃ upanissāya araññe vihāsi. Manussā tassa rattiṭṭhānadivātthānādīni sampādetvā gamanāgamanasampanne ṭhāne senāsanaṃ katvā sakkaccaṃ upaṭṭhahiṃsu. Tassa vassūpagatassa paṭhamamāse yeva so gāmo jhāyi, manussānaṃ bījamattaṃ pi avasiṭṭhaṃ nāhosi, te tassa paṇītaṃ piṇḍapātaṃ dātuṃ nāsakkhiṃsu, so sappāyasenāsane piṇḍapātena kilamanto maggaṃ vā phalaṃ vā nibbattetuṃ nāsakkhi. Atha naṃ temāsaccayena Satthāram vandituṃ āgataṃ Satthā paṭisanthāraṃ katvā "kacci piṇḍapātena kilamanto pi senāsanaṃ sappāyaṃ ahosīti" pucchi. So tam atthaṃ ārocesi. Satthā tassa taṃ senāsanaṃ sappāyan ti {ñatvā} "bhikkhu samaṇena nāma senāsane sappāye sati loluppacāraṃ pahāya kiñcid eva yathāladdhaṃ paribhuñjitvā santuṭṭhena samaṇadhammaṃ kātuṃ vaṭṭati, porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattitvā attano vāse sukkharukkhe cuṇṇaṃ khādantāpi loluppacāraṃ pahāya santuṭṭhā mittadhammaṃ abhinditvā aññattha na agamiṃsu,


[page 491]
3. Mahāsukajātaka. (429.) 491
[... content straddling page break has been moved to the page above ...] tvaṃ kasmā ‘piṇḍapāto paritto lūkho'; ti sappāyasenāsanaṃ pariccajīti" vatvā tena yācito atītaṃ āhari:
     Atīte Himavante Gaṅgātīre ekasmiṃ udumbaravane anekasatasahassā sukā vasiṃsu. Tatth'; eko sukarājā attano nivāsarukkhassa phalesu khīṇesu yañ ñad eva avasiṭṭhaṃ hoti aṃkuro vā pattaṃ vā taco vā papaṭikā vā taṃ khāditvā Gaṅgāya pānīyaṃ pivitvā paramāppicchasantuṭṭho hutvā aññattha na gacchati. Tassa appicchasantuṭṭhabhāvaguṇena Sakkabhavanaṃ kampi. Sakko āvajjamāno taṃ disvā tassa vīmaṃsanatthaṃ attano ānubhāvena taṃ rukkhaṃ sukkhāpesi, rukkho khāṇumatto hutvā chiddāvacchiddo vāte paharante ākoṭiyamāno va aṭṭhāsi, tassa chiddehi cuṇṇāni nikkhamanti.
Sukarājā tāni cuṇṇani khāditvā Gaṅgāya pānīyaṃ pivitvā aññattha agantvā vātātapaṃ agaṇetvā udumbarakhāṇumatthake nisīdati. Sakko tassa paramappicchabhāvaṃ ñatvā "mittadhammaguṇaṃ kathāpetvā varam assa datvā udumbaraṃ amataphalaṃ karitvā āgamissāmīti" eko haṃsarājā hutvā Sujaṃ asurakaññaṃ purato katvā taṃ udumbaravanaṃ gantvā avidūre ekassa rukkhassa sākhāya nisīditvā tena saddhiṃ kathaṃ samuṭṭhāpento paṭhamaṃ gātham āha:

  Ja_IX.3(=429).1: Dumo yadā hoti phalūpapanno
                    bhuñjanti naṃ vihagā sampatantā,
                    khīṇan ti ñatvāna dumaṃ phalaccaye
                    disodisaṃ yanti tato vihaṅgamā ti. || Ja_IX:20 ||


     Tass'; attho: sukarāja rukkho nāma yadā phalasampanno hoti tadā taṃ sākhato sākhaṃ sampatantā vihaṅgamā bhuñjanti, taṃ pana khīṇaṃ ñatvā phalānaṃ accaye tato rukkhato disodisaṃ vihaṅgamā gacchantīti


[page 492]
492 IX. Navanipāta.
     Evañ ca pana taṃ vatvā tato uyyojetuṃ dutiyaṃ gātham āha:

  Ja_IX.3(=429).2: Cara cārikaṃ lohitatuṇḍa mā cari,
                    kiṃ tvaṃ suva sukkhadumamhi jhāyasi,
                    tad iṃgha maṃ brūhi vasantasannibha:
                    kasmā suva sukkhadumaṃ na riñcasīti. || Ja_IX:21 ||


     Tattha jhāyasīti kiṃkāraṇā sukkhakhāṇumatthake jhāyanto pajjhāyanto tiṭṭhasi, iṃghā 'ti codanatthe nipāto, vasantasannibhā 'ti vasantakāle vanasaṇḍo sukagaṇasamākiṇṇo viya nīlobhāso hoti, tena taṃ vasantasannibhā 'ti ālapati, na riñcasīti na chaḍḍesi.
     Atha naṃ sukarājā "ahaṃ haṃsa attano kataññūkataveditāya imaṃ rukkhaṃ na jahāmīti" vatvā dve gāthā abhāsi:

  Ja_IX.3(=429).3: Ye ve sakhīnaṃ sakhāro bhavanti
                    pāṇaccaye sukhadukkhesu haṃsa
                    khīṇaṃ akhīṇan ti na taṃ jahanti
                    santo sataṃ dhammam anussarantā. || Ja_IX:22 ||


  Ja_IX.3(=429).4: So 'haṃ sataṃ aññataro 'smi haṃsa,
                    ñātī ca me hoti sakhā ca rukkho,
                    taṃ n'; ussahe jīvikattho pahātuṃ
                    khīṇan ti ñatvāna, na h'; esa dhammo ti. || Ja_IX:23 ||


     Tattha ye ve sakhīnaṃ sakhāro bhavantīti ye sahāyānaṃ sahāyā honti, khīṇaṃ akhīṇan ti paṇḍitā nāma attano sahāyaṃ bhogaparikkhayena pi khīnam pi akhīnam pi na jahanti, sataṃ dhammamanussarantā ti paṇḍitānaṃ paveṇiṃ anussaramānā, ñātī ca me ti haṃsarāja ayaṃ rukkho sampiyāyanaṭṭhena mayhaṃ ñāti ca sahaciṇṇacaraṇatāya sakhā ca, jīvikattho ti tam ahaṃ jīvikāya atthiko hutvā pahātuṃ na sakkomi.
     Sakko tassa kathaṃ sutvā tuṭṭho pasaṃsitvā varaṃ dātukāmo dve gāthā abhāsi:


[page 493]
3. Mahāsukajātaka. (429.) 493

  Ja_IX.3(=429).5: Sādhu sakkhi kataṃ hoti metti saṃsati santhavo,
                    sac'; etaṃ dhammaṃ rocesi pāsaṃso si vijānataṃ. || Ja_IX:24 ||


  Ja_IX.3(=429).6: So te suva varaṃ dammi pattayāna vihaṅgama, (Cfr. p.495.)
                    varaṃ varassu vakkaṅga yaṃ kiñci manas'; icchasīti. || Ja_IX:25 ||


     Tattha sādhū ti sampahaṃsanaṃ, sakkhi kataṃ hoti metti saṃsati santhavo ti sakhībhāvo ca mettī ca parisamajjhe santhavo cā 'ti yaṃ p'; etaṃ kataṃ sādhu hoti laṭṭhakaṃ bhaddakam eva, sacetaṃ dhamman ti sace etaṃ mettidhammaṃ, vijānatan ti evaṃ sante viññūnaṃ pasaṃsitabbayuttako sīti attho, so te ti so 'haṃ tuyhaṃ, varassū 'ti iccha, manasicchasīti yaṃ kiñci manasā icchasi sabbaṃ taṃ dadāmi te ti.
     Taṃ sutvā sukarājā varaṃ varanto sattamaṃ gātham āha:

  Ja_IX.3(=429).7: Varaṃ ce me haṃsa tuvaṃ dadeyya
                    ayaṃ rukkho punar āyuṃ labhetha,
                    so sākhavā phalimā saṃvirūḷho
                    madhatthiko tiṭṭhatu sobhamāno ti. || Ja_IX:26 ||


     Tattha sākhavā ti sākhāsampanno, phalimā ti phalinīhi sākhāhi upeto, saṃvirūḷho ti samantato virūḷhapatto taruṇapattasaṃchanno hutvā, madhatthiko ti saṃvijjamānamadhuraphalesu pakkhittamadhu viya, madhuraphalo hutvā ti attho.
     Ath'; assa Sakko varaṃ dadamāno aṭṭhamaṃ gātham āha:

  Ja_IX.3(=429).8: Taṃ passa samma phalimaṃ uḷāraṃ,
                    sabhā va te hotu udumbarena,
                    so sākhavā phalimā saṃvirūḷho
                    madhatthiko tiṭṭhatu sobhamāno ti. || Ja_IX:27 ||


     Tattha sabhā va te hotu udumbarenā 'ti tava udumbarena saddhiṃ saha ekato va vāso hotu.


[page 494]
494 IX. Navanipāta.
     Evañ ca pana vatvā taṃ attabhāvaṃ vijahitvā attano ca Sujāya ca ānubhāvaṃ dassetvā Gaṅgato hatthena udakaṃ gahetvā udumbarakhāṇukaṃ pahari, tāvad eva sākhāvīṭapasampanno madhuraphalo rukkho uṭṭhahitvā muṇḍa-Maṇipabbato viya vilāsasampanno aṭṭhāsi. Sukarājā taṃ disvā somanassappatto Sakkassa thutiṃ karonto navamaṃ gātham āha:

  Ja_IX.3(=429).9: Evaṃ Sakka sukhī hohi saha sabbehi ñātibhi (Cfr. p. 495.)
                    yathāham ajja sukhito disvāna phalitaṃ duman ti. || Ja_IX:28 ||


     Sakko tassa varaṃ datvā udumbaraṃ amataphalaṃ katvā saddhiṃ Sujātāya attano ṭhānam eva gato.
     Tam atthaṃ dīpayamānā osāne abhisambuddhagāthā ṭhapitā:

  Ja_IX.3(=429).10: Suvassa ca varaṃ datvā katvāna saphalaṃ dumaṃ (Cfr. p.495.)
                    pakkāmi saha bhariyāya devānaṃ Nandanaṃ vanan ti. || Ja_IX:29 ||


     Satthā imaṃ desanaṃ āharitvā "evaṃ bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattitvāpi nilloluppā ahesuṃ, tvaṃ kasmā evarūpe sāsane pabbajitvā loluppacāraṃ carasi, gaccha tatth'; eva vasā" 'ti kammaṭṭhānam assa kathetvā jātakaṃ samodhānesi (so bhikkhu tattha gantvā vipassanto arahattaṃ pāpuṇi): "Tadā Sakko Anuruddho ahosi, sukarājā aham evā" 'ti. Mahāsukajātakaṃ.

                      4. Cullasukajātaka.
     Santi rukkhā ti. Idaṃ Satthā Jetavane viharanto Verañjakaṇḍaṃ ārabbha kathesi. Satthari hi Verañjāyaṃ vassaṃ vasitvā anupubbena Sāvatthiṃ anuppatte bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, Tathāgato khattiyasukhumālo buddhasukhumālo mahantena iddhānubhāvena samannāgato pi Verañjena brāhmaṇena nimantito temāsaṃ vasanto Mārāvaṭṭanavasena tassa santikā ekadivasam pi bhikkhaṃ alabhitvā loluppacāraṃ pahāya temāsaṃ patthamūlakapiṭṭhodakena yāpento aññattha na agamāsi, aho Tathāgatānaṃ appicchasantuṭṭhabhāvo" ti.


[page 495]
4. Cullasukajātaka. (430.) 495
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaṃ bhikkhave Tathāgatassa idāni loluppacārapahānaṃ yo pubbe tiracchānayoniyaṃ nibbatto pi loluppacāraṃ pahāsīti" vatvā atītaṃ āhari. Sabbaṃ vatthuṃ heṭṭhākathitaniyāmen'; eva vitthāretabbaṃ:

  Ja_IX.4(=430).1: Santi rukkhā haritapattā dumā nekaphalā bahū,
                    kasmā nu sukkhe koḷāpe sukassa nirato mano. || Ja_IX:30 ||


  Ja_IX.4(=430).2: Phal'; assa upabhuñjimha nekavassagaṇe bahū,
                    aphalam pi viditvāna sā va metti yathā pure. || Ja_IX:31 ||


  Ja_IX.4(=430).3: {Sukkhañ} ca rukkhaṃ koḷāpaṃ opattam aphalaṃ dumaṃ
                    ohāya sakuṇā yanti, kiṃ dosaṃ passase dija. || Ja_IX:32 ||


  Ja_IX.4(=430).4: Ye phalaṭṭhā saṃbhajanti aphalo ti jahanti naṃ,
                    attaṭṭhapaññā dummedhā te honti pakkhapātino. || Ja_IX:33 ||


  Ja_IX.4(=430).5: Sādhu sakkhi kataṃ hoti mittaṃ saṃsati santhavo,
                    sac'; etaṃ dhammaṃ rocesi pāsaṃso si vijānataṃ. || Ja_IX:34 ||


  Ja_IX.4(=430).6: So te suva varaṃ dammi pattayāna vihaṅgama,
                    varaṃ varassu vakkaṅga yaṃ kiñci manas'; icchasi. || Ja_IX:35 ||


  Ja_IX.4(=430).7: Api nāma naṃ passemu sapattaṃ saphalaṃ dumaṃ,
                    daliddo va nidhiṃ laddhā nandeyy'; āhaṃ punappunaṃ. || Ja_IX:36 ||


  Ja_IX.4(=430).8: Tato amatam ādāya abhisiñci mahīruhaṃ,
                    tassa sākhā virūhiṃsu sītacchāyā manoramā. || Ja_IX:37 ||


  Ja_IX.4(=430).9: Evaṃ Sakka sakhī hohi saha sabbehi ñātibhi
                    yathāham ajja sukhito disvāna saphalaṃ dumaṃ. || Ja_IX:38 ||


  Ja_IX.4(=430).10: Suvassa ca varaṃ datvā katvāna saphalaṃ dumaṃ
                    pakkāmi saha bhariyāya devānaṃ Nandanaṃ vanan ti. || Ja_IX:39 ||


     Pañhapaṭipañhāpi purimanayen'; eva veditabbā, anuttānapadamattam eva vaṇṇayissāma: haritapattā ti nīlapaṇṇasañchannā, koḷāpe ti vāte paharante ākoṭitasaddaṃ viya muñcamāne nissāre,


[page 496]
496 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] sukassā 'ti āyasmato sukarājassa kasmā evarūpe rukkhe mano nirato, phalassā 'ti phalam assa rukkhassa, nekavassagaṇe ti aneke vassagaṇe bahū ti samāne pi anekasate na dve tayo atha kho bahū, viditvānā 'ti haṃsarāja idāni amhākaṃ imaṃ rukkhaṃ aphalaṃ viditvāpi yathā pure etena saddhiṃ metti, taṃ hi mayaṃ na bhindāma, mettiṃ bhindantā hi anariyā asappurisā nāma hontīti pakāsento evam āha, opattan ti avapattaṃ nippattaṃ patitapattaṃ, kiṃ dosaṃ passasīti aññe sakuṇā etaṃ ohāya aññattha gacchanti, tvaṃ evaṃgamane kiṃ nāma dosaṃ passasīti, ye phalaṭṭhā ti ye pakkhino phalatthāya phalakāraṇā saṃbhajanti upagacchanti, jahanti nan ti aphalo ti ñatvā etaṃ jahanti, attaṭṭhapaññā ti attano atthāya paññā, paraṃ anoloketvā attani yeva vā ṭhitā etesaṃ paññā ti attaṭṭhapaññā, pakkhapātino ti te attano yeva vaḍḍhiṃ paccāsiṃsamānā mittapakkhaṃ pātenti nāsentīti pakkhapātino nāma honti, attapakkhe yeva vā patantīti pi pakkhapātino, api nāma nan ti haṃsarāja sace mama manoratho nippajjeyya tayā vā dinno varo sampajjeyya api nāma ahaṃ imaṃ rukkhaṃ sapattaṃ saphalaṃ puna passeyyaṃ, tato daliddo nidhiṃ labhitvā va punappunaṃ etaṃ abhinandeyyaṃ disvā disvā ca pamodeyyaṃ ti, amatamādāyā 'ti attano ānubhāve ṭhito Gaṅgodakaṃ gahetvā, imasmiṃ jātake imāyā saddhiṃ dve abhisambuddhagāthā honti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Sakko Anuruddho ahosi, sukarājā aham evā" 'ti. Cullasukajātakaṃ.

                      5. Hāritajātaka.
     Sutaṃ metaṃ Mahābrahme ti. Idaṃ Satthā Jetavane viharanto ukkhaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ ekaṃ alaṃkatamātugāmaṃ disvā ukkaṇṭhitaṃ dīghalomanakhakesaṃ vibbhamitukāmaṃ ācariyupajjhāyehi aruciyā ānītaṃ Satthā "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti "kiṃkāraṇā" ti "alaṃkatamātugāmaṃ disvā kilesavasena bhante"


[page 497]
5. Hāritajātaka. (431.) 497
ti vutte "bhikkhu kileso nāma guṇaviddhaṃsako nirassādo niraye nibbattāpeti, esa pana kileso kiṃkāraṇā taṃ na kilamessati, na hi Sineruṃ paharitvā haraṇavāto purāṇapaṇṇassa lajjati, imaṃ hi kilesaṃ nissāya bodhiñāṇassānupadaṃ caramānā pañcābhiññāaṭṭhasamāpattilābhino visuddhamahāpurisāpi satiṃ upaṭṭhapetuṃ asakkontā jhānaṃ antaradhāpesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ nigame asītikoṭivibhave brāhmaṇakule nibbatti, kañcanachavitāya tassa Harittacakumāro ti nāmaṃ kariṃsu. So vayappatto Takkasilāya uggahitasippo kuṭumbaṃ saṇṭhapetvā mātāpitunnaṃ accayena dhanavilokanaṃ katvā "dhanam eva paññāyati, dhanassa uppādanakā na paññāyanti, mayāpi maraṇamukhe cuṇṇavicuṇṇena bhavitabban" ti maraṇabhayabhīto mahādānaṃ datvā Himavantaṃ pavisitvā pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā tattha ciraṃ vanamūlaphalāhāro yāpetvā loṇambilasevanatthaṃ pabbatā otaritvā anupubbena Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase Bārāṇasiyaṃ bhikkhāya caranto rājadvāraṃ sampāpuṇi. Rājā taṃ disvā pasannacitto pakkosāpetvā samussitasetacchatte rājapallaṃke nisīdāpetvā nānaggarasabhojanaṃ bhojetvā anumodanāvasāne atirekataraṃ pasīditvā "kahaṃ bhante gacchathā" 'ti pucchitvā "vassāvasanaṭṭhānaṃ upadhārema mahārājā" 'ti vutte "sādhu bhante ti bhuttapātarāso taṃ ādāya uyyānaṃ gantvā tassa tattha rattiṭṭhānadivāṭṭhānādīni kāretvā uyyānapālaṃ paricārikaṃ katvā datvā vanditvā nikkhami. Mahāsatto tato paṭṭhāya nibaddhaṃ rājagehe bhuñjanto dvādasa vassāni tattha vasi.
Ath'; ekadivasaṃ rājā paccantaṃ kupitaṃ vūpasametuṃ gacchanto


[page 498]
498 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] "amhākaṃ puññakkhettaṃ mā pamajjīti" Mahāsattaṃ deviyā niyyādetvā agamāsi. Tato paṭṭhāya sā Mahāsattaṃ sahatthā parivisati. Ath'; ekadivasaṃ sā bhojanaṃ sampādetvā tasmiṃ cirāyamāne gandhodakena nahātvā saṇhaṃ maṭṭasāṭakaṃ nivāsetvā sīhapañjaraṃ vivarāpetvā sarīraṃ vātaṃ paharāpentī muṭṭhimañcake nipajji. Mahāsatto pi divātaraṃ sunivattho supāruto bhikkhābhājanaṃ ādāya ākāsenāgantvā sīhapañjaraṃ sampāpuni. Deviyā tassa vākacīrasaddaṃ sutvā vegena uṭṭhahantiyā maṭṭasāṭako bhassi. Mahāsattassa visabhāgārammaṇaṃ cakkhuṃ paṭihaññi, ath'; assa anekavassakoṭisatasahassakālabbhantare nivutthakileso karaṇḍake sayitāasīviso viya uṭṭhahitvā jhānaṃ antaradhāpesi.
So satiṃ upaṭṭhapetuṃ asakkonto gantvā deviṃ hatthe gaṇhi, tāvad eva sāṇiṃ parikkhipiṃsu. So tāya saddhiṃ lokadhammaṃ sevitvā bhuñjitvā uyyānaṃ gantvā tato paṭṭhāya devasikaṃ tath'; eva akāsi. Tassa tāya saddhiṃ lokadhammapatisevanam sakalanagare pākaṭaṃ jātaṃ. Amaccā "Hāritatāpaso evam akāsīti" rañño paṇṇaṃ pahiṇiṃsu. Rājā "maṃ bhinditukāmā evaṃ vadantīti" asaddahitvā paccantaṃ vūpasametvā Bārāṇasiṃ paccāgantvā nagaraṃ padakkhiṇaṃ katvā deviyā santikaṃ gantvā "saccaṃ kira mama ayyo Hāritatāpaso tayā saddhiṃ lokadhammaṃ patisevīti" pucchi. "Saccaṃ devā" 'ti. So tassāpi asaddahitvā "tam eva pucchissāmīti" uyyānaṃ gantvā vanditvā ekamantaṃ nisīditvā taṃ pucchanto paṭhamaṃ gātham āha:

  Ja_IX.5(=431).1: Sutaṃ m'; etaṃ mahābrahme: kāme bhuñjati Hārito,
                    kacc'; etaṃ vacanaṃ tucchaṃ, kacci suddho irīyasīti. || Ja_IX:41 ||


     Tattha kaccetan ti kacci etaṃ Hārito kāme paribhuñjatīti amhehi sutavacanaṃ tucchaṃ abhūtaṃ, kacci tvaṃ suddho iriyasi viharasīti.


[page 499]
5. Hāritajātaka. (431.) 499
     So cintesi: "ayaṃ rājā ‘nāhaṃ paribhuñjāmīti'; vutte pi mama saddahissat'; eva, imasmiṃ pana loke saccasadisī patiṭṭhā nāma n'; atthi, ujjhitasaccā hi bodhitale nisīditvā bodhiṃ pāpuṇituṃ na sakkonti, mayā saccam eva kathetuṃ vaṭṭatīti".
Bodhisattassa hi ekaccesu ṭhānesu pāṇātipāto pi adinnādānam pi micchācāro pi surāpānam pi hoti yeva, atthabhañjakavisaṃvādaṃ pana purakkhatvā musāvādo nāma na hosi, tasmā so saccam eva kathento dutiyaṃ gātham āha:

  Ja_IX.5(=431).2: Evam etaṃ mahārāja yathā te vacanaṃ sutaṃ,
                    kummagge paṭipanno 'smi mohaneyyesu mucchito ti. || Ja_IX:42 ||


     Tattha mohaneyyesū 'ti kāmaguṇesu, kāmaguṇesu hi loko muyhati, te ca lokaṃ mohenti, tasmā mohaneyyā ti vuccanti.
     Taṃ sutvā rājā tatiyaṃ gātham āha:

  Ja_IX.5(=431).3: Ādu paññā kimatthikā nipuṇā sādhucintanī
                    yāva uppatitaṃ rāgaṃ kiṃmano na vinodaye ti. || Ja_IX:43 ||


     Tattha ādū 'ti nipāto, idaṃ vuttaṃ hoti: bhante gilānassa nāma bhesajjaṃ pipāsitassa pānīyaṃ paṭisaraṇaṃ, tumhākaṃ pan'; esā nipuṇā sādhūnaṃ atthānaṃ cintanī paññā kimatthiyā yā puna uppatitaṃ rāgaṃ kiṃmano na vinodaye ti kiṃcittam pi nāma vinodetuṃ nāsakkhīti.
     Ath'; assa kilesabalaṃ dassento Hārito catutthaṃ gātham āha:

  Ja_IX.5(=431).4: Cattāro 'me mahārāja loke atibalā bhusā
                    rāgo doso mado moho yattha paññā na gādhatīti. || Ja_IX:44 ||



[page 500]
500 IX. Navanipāta.
     Tattha yatthā 'ti yesu pariyuṭṭhānappattesu mahoghe patitā viya paññā gādhaṃ patiṭṭhaṃ na labhati.
     Taṃ sutvā rājā pañcamaṃ gātham āha:

  Ja_IX.5(=431).5: Arahaṃ sīlasampanno suddho carati Hārito
                    medhāvī paṇḍito c'; eva, iti no sammato bhavan ti. || Ja_IX:45 ||


     Tattha iti no sammato ti evaṃ amhākaṃ sammato sambhāvito bhavaṃ.
     Tato Hārito chaṭṭhaṃ gātham āha:

  Ja_IX.5(=431).6: Medhāvinam pi hiṃsanti isiṃ dhammaguṇe ratam
                    vitakkā pāpakā rāja subhā rāgūpasaṃhitā ti. || Ja_IX:46 ||


     Tattha subhā ti subhanimittagahaṇena pavattā.
     Atha naṃ kilesappahāne ussāhento rājā sattamaṃ gātham āha:

  Ja_IX.5(=431).7: Uppann'; āyaṃ sarīrajo
                    rāgo vaṇṇavidūsano tava,
                    taṃ pajaha, bhaddam atthu te,
                    bahunn'; āsi medhāvi sammato ti. || Ja_IX:47 ||


     Tattha vaṇṇavidūsano ti tava sarīravaṇṇassa ca guṇavaṇṇassa ca vidūsano, bahunnāsīti bahunnaṃ asi medhāvīti sammato ti.
     Tato Mahāsatto satiṃ paṭilabhitvā kāmesu ādīnavaṃ sallakkhetvā aṭṭhamaṃ gātham āha:

  Ja_IX.5(=431).8: Te andhakaraṇe kāme bahudukkhe mahāvise
                    tesaṃ mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhanan ti. || Ja_IX:48 ||


     Tattha andhakaraṇe ti paññācakkhuvināsanato andhakare, bahudukkhe ti ettha appasādā kāmā ti ādīni suttāni āharitvā tesaṃ bahudukkhatā dassetabbā, mahāvise ti sampayuttakilesavisassa c'; eva vipākavisassa ca mahantatāya mahāvise, tesaṃ mūlan ti te vuttappakāre kāme pahātuṃ tesaṃ mūlaṃ gavesissaṃ pariyesissāmi,


[page 501]
6. Padakusalamāṇavajātaka. (432.) 501
[... content straddling page break has been moved to the page above ...] kiṃ pana tesaṃ mūlan ti: ayonisomanasikāro, checchaṃ rāgaṃ sabandhanan ti mahārāja idān'; eva paññākhaggena paharitvā subhanimittabandhanena sabandhanaṃ rāgaṃ chindissāmīti.
     Idañ ca pana vatvā "mahārāja okāsaṃ tāva me karohīti" okāsaṃ kāretvā paṇṇasālaṃ pavisitvā kasiṇamaṇḍalaṃ oloketvā puna jhānaṃ uppādetvā paṇṇasālato nikkhamma ākāse pallaṃkena nisīditvā rañño dhammaṃ desetvā "mahārāja, ahaṃ aṭṭhāne vutthakāraṇā mahājanamajjhe garahappatto, appamatto hohi, puna dāni ahaṃ anitthigandhavanasaṇḍam eva gamissāmīti" rañño rodantassa paridevantassa Himavantam eva gantvā aparihīnajjhāno brahmalokūpago ahosi.
     Satthā taṃ kāraṇaṃ ñatvā

  Ja_IX.5(=431).9: Idaṃ vatvāna Hārito isi saccaparakkamo (Alwis, Nirvāna 121.)
                    kāmarāgaṃ virājetvā brahmalokūpago ahū ti || Ja_IX:49 ||


abhisambuddho hutvā imaṃ gāthaṃ vatvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi): "Tadā rājā Ānando ahosi, Hārito pana aham evā" 'ti.
Hāritajātakaṃ.

                      6. Padakusalamāṇavajātaka.
     Bahussutan ti. Idaṃ Satthā Jetavane viharanto ekaṃ dārakaṃ ārabbha kathesi. So kira Sāvatthiyaṃ kuṭumbiyaputto sattavassakāle yeva padakusalo ahosi. Ath'; assa pitā "imaṃ vīmaṃsissāmīti" tassa ajānantass'; eva mittagharaṃ agamāsi. So pitu gataṭṭhānaṃ apucchitvā va tassa padānusārena gantvā pitu santike aṭṭhāsi. Atha naṃ pitā ekadivasaṃ pucchi "tāta tvaṃ mayi taṃ ajānāpetvā gate pi kathaṃ mama gataṭṭhānaṃ jānasīti".


[page 502]
502 IX. Navanipāta.
"Tāta padaṃ te saṃjānāmi, padakusalo ahan" ti. Ath'; assa vīmaṃsanatthāya pitā bhuttapātarāso gharā nikkhamitvā anantarapaṭivissakagharaṃ gantvā tato dutiyaṃ pavisitvā tatiyagharā nikkhamitvā puna attano gharadvāraṃ āgantvā tato uttaradvāraṃ gantvā dvārena nikkhamitvā nagaraṃ vāmaṃ karonto Jetavanaṃ gantvā Satthāraṃ vanditvā dhammaṃ suṇanto nisīdi. Dārako "kahaṃ me pitā" ti pucchitvā "na jānāmā" 'ti vutte tassa padānusārena anantarapaṭivissakagharaṃ ādiṃ katvā pitu gataṭṭhāṇamaggen'; eva Jetavanaṃ gantvā Satthāraṃ vanditvā pitu santike aṭṭhāsi, pitarā ca "kathaṃ tāta mama idhāgatabhāvaṃ aññāsīti" puṭṭho "padāni sañjānitvā padānusārena āgato 'mhīti" āha. Satthā "kiṃ kathesi upāsakā" 'ti pucchitvā "bhante ayaṃ dārako padakusalo, ahaṃ imaṃ vīmaṃsanto iminā nāma upāyena āgato, ayam pi maṃ gehe adisvā mama padānusāren'; eva āgato" ti vutte "anacchariyaṃ upāsaka bhūmiyaṃ padasañjānanaṃ, porāṇakapaṇḍitā ākāse padaṃ sañjāniṃsū" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa aggamahesī aticaritvā raññā pucchitā "sace ahaṃ tumhe aticarāmi assumukhī yakkhinī homīti" sapathaṃ katvā kālakatā ekasmiṃ pabbatapāde assumukhī yakkhinī hutvā lenaguhāya vasamānā mahāaṭaviyaṃ pubbantato aparantagamanamaggaṃ anusañcarante manusse gahetvā khādati. Sā kira tīṇi vassāni Vessavaṇaṃ upaṭṭhahitvā āyāmato tiṃsayojane vitthārato pañcayojane ṭhāne manusse khādituṃ labhi. Ath'; ekadivasaṃ eko aḍḍho mahaddhano abhirūpo brāhmaṇo bahūhi manussehi parivuto taṃ maggaṃ abhirūhi.
Taṃ disvā yakkhinī hasitvā pakkhandi, parivāramanussā palāyiṃsu. Sā vātavegena gantvā brāhmaṇaṃ gaṇhitvā piṭṭhiyaṃ nipajjāpetvā guhaṃ gacchantī purisasamphassaṃ paṭilabhitvā kilesavasena tasmiṃ sinehaṃ uppādetvā taṃ akhāditvā attano sāmikaṃ akāsi.


[page 503]
6. Padakusalamāṇavajātaka. (432.) 503
[... content straddling page break has been moved to the page above ...] Te aññamaññaṃ samaggavāsaṃ vasiṃsu. Tato paṭṭhāya ca yakkhinī manusse gaṇhantī vatthataṇḍulatelādīni pi gahetvā tassa nānaggarasabhojanaṃ upanetvā attanā manussamaṃsaṃ khādati, gamanakāle ca tassa palāyanabhayena mahatiyā silāya guhādvāraṃ pidahitvā gacchati. Evaṃ tesu sammodamānesu vasantesu Bodhisatto nibbattaṭṭhānā cavitvā brāhmaṇaṃ paṭicca tassā kucchismiṃ paṭisandhiṃ gaṇhi. Dasamāsaccayena puttaṃ janetvā putte ca brāhmaṇe ca balavasinehā hutvā ubho pi posesi. Sā aparabhāge putte vuddhippatte puttam pi pitarā saddhiṃ antokaritvā dvāraṃ pidahati. Ath'; ekadivasaṃ Bodhisatto tassā gatabhāvaṃ ñatvā silaṃ apanetvā pitaraṃ bahiakāsi. Sā āgantvā "kena silā apanītā" ti vatvā "amma mayā apanītā, andhakāre nisīdituṃ na sakkomā" 'ti vutte puttasinehena na kiñci avoca. Ath'; ekadivasaṃ Bodhisatto pitaraṃ pucchi: "tāta mayhaṃ mātu mukhaṃ aññasadisaṃ tumhākaṃ aññasadisaṃ, kiṃ nu kho kāraṇan" ti. "Tāta, tava mātā manussamaṃsakhādakayakkhinī, mayaṃ ubho mamussā" ti. "Yadi evaṃ idha kasmā vasāma, ehi manussapathaṃ gacchāmā" 'ti. "Tāta sace mayaṃ palāyissāma ubho pi amhe tava mātā māressatīti". Bodhisatto "mā bhāyi tāta, tava manussapathaṃ sampāpanaṃ mama bhāro" ti pitaraṃ assāsetvā punadivase mātari gatāyaṃ pitaraṃ gahetvā palāyi. Yakkhinī āgantvā te adisvā vātavegena pakkhanditvā te gahetvā "brāhmaṇa, kiṃ palāyasi, kiṃ te idha n'; atthīti" vatvā "bhadde, mā mayhaṃ kujjhi, putto te maṃ gahetvā yātīti"


[page 504]
504 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] vutte puttasinehena kiñci avatvā te assāsetvā attano vasanaṭṭhānam eva te gahetvā gantvā evaṃ puna katipaye divase palāyante ānesi. Bodhisatto cintesi:
"mayhaṃ mātu paricchinnena okāsena bhavitabbaṃ, yan nūnāhaṃ imissā āṇāpavattiṭṭhānasīmaṃ puccheyyaṃ, atha naṃ atikkamitvā palāyissāmīti" so ekadivasaṃ mātaraṃ gahetvā ekamantaṃ nisinno "amma, mātu santakaṃ nāma puttānaṃ pāpuṇāti, akkhāhi tāva me attano santakāya bhūmiyā paricchedan" ti āha. Sā sabbadisāsu pabbatādinimittāni kathetvā āyāmato tiṃsayojanaṃ vitthārato pañcayojanaṭṭhānaṃ puttassa kathetvā "idaṃ ettakaṃ ṭhānaṃ sallakkhehi puttā" 'ti āha. So dve tayo divase atikkamitvā mātu aṭaviṃ gatakāle pitaraṃ khandhe āropetvā mātarā dinnasaññāya vātavegena pakkhanditvā paricchedanadītīraṃ sampāpuṇi. Sāpi āgantvā te apassantī anubandhi. Bodhisatto pitaraṃ gahetvā nadīmajjhaṃ agamāsi. Sā āgantvā nadītīre ṭhatvā attano paricchedaṃ atikkantabhāvaṃ ñatvā tatth'; eva ṭhitā "tāta pitaraṃ gahetvā ehi, ko mayhaṃ doso, tumhākaṃ maṃ nissāya kiṃ nāma na sampajjati, nivatta sāmīti" puttañ ca patiñ ca yāci. Atha brāhmaṇo nadiṃ uttari. Sā puttam eva yācantī "tāta, mā evaṃ kari, nivattāhīti" āha.
"Amma, mayaṃ manussā, tvaṃ yakkhinī, na sakkā sabbakālaṃ tava santike vasitun" ti. "N'; eva nivattissasi tātā" 'ti. "Āma ammā" 'ti. "Yadi na nivattissasi -- manussaloke jīvituṃ nāma dukkhaṃ, sippaṃ ajānantā jīvituṃ na sakkonti -ahaṃ ekaṃ cintāmaṇiṃ nāma vijjaṃ jānāmi, tassānubhāvena dvādasasaṃvaccharamatthake gatānam pi padānupadaṃ sakkā gantuṃ, ayaṃ te jīvikā bhavissati, gaṇha tāta anagghamantan" ti tathārūpena dukkhena abhibhūtā puttasinehena mantaṃ adāsi.


[page 505]
6. Padakusalamāṇavajātaka. (432.) 505
[... content straddling page break has been moved to the page above ...] Bodhisatto nadiyā ṭhitako va mātaraṃ vanditvā hatthakacchapakaṃ katvā mantaṃ gahetvā mātaraṃ vanditvā "gacchatha ammā" 'ti āha. "Tāta tumhesu anivattantesu mayhaṃ jīvitaṃ n'; atthīti" vatvā yakkhinī uraṃ pahari, tāvad ev'; assā puttasokena hadayaṃ phali, sā maritvā tatth'; eva patitā. Bodhisatto tassā matabhāvaṃ ñatvā pitaraṃ pakkositvā mātu santikaṃ gantvā citakaṃ katvā jhāpetvā āḷāhanaṃ nibbāpetvā nānāvaṇṇehi pupphehi pūjetvā roditvā paridevitvā pitaraṃ ādāya Bārāṇasiṃ gantvā "padakusalamāṇavo dvāre ṭhito" ti rañño paṭivedetvā "āgacchatū" 'ti vutte pavisitvā vanditvā "tāta kiṃ sippaṃ jānāsīti" vutte "deva dvadasasaṃvaccharamatthake haṭabhaṇḍaṃ padānupadaṃ gantvā gaṇhituṃ jānāmīti" āha. "Tena hi maṃ upaṭṭhāhīti" āha.
"Devasikaṃ sahassaṃ labhanto upaṭṭhahissāmīti". "Sādhu tāta upaṭṭhahā" 'ti rājā devasikaṃ sahassaṃ dāpesi. Ath'; ekadivasaṃ purohito rajānaṃ āha: "mahārāja, mayaṃ tassa māṇavassa sippānubhāvena kassaci kammassa akatattā ‘sippaṃ atthi vā n'; atthi vā'; ti na jānāma, vīmaṃsāma tāva nan" ti.
Rājā "sādhū" 'ti sampaṭicchitvā ubho pi nānāratanagopakānaṃ saññaṃ datvā ratanasāraṃ gahetvā pāsādā oruyha rājanivesane tikkhattuṃ andhitvā nisseṇiṃ attharitvā pākāramatthakena bahi otaritvā vinicchayasālaṃ pavisitvā tattha nisīditvā puna gantvā nisseṇiṃ attharitvā pākāramatthakena otaritvā antopure pokkharaṇiyā tīraṃ gantvā pokkharaṇiṃ tikkhattuṃ padakkhiṇaṃ katvā otaritvā antopokkharaṇiyaṃ bhaṇḍakaṃ ṭhapetvā pāsādaṃ abhirūhiṃsu. Punadivase


[page 506]
506 IX. Navanipāta.
"rājanivesanato kira ratanaṃ hariṃsū" 'ti ekakoḷāhalaṃ ahosi.
Rājā ajānanto viya hutvā Bodhisattaṃ pakkositvā "tāta, rājanivesanato bahuṃ ratanabhaṇḍaṃ haṭam, anuvijjituṃ vaṭṭatīti" āha. "Mahārāja, dvādasasaṃvaccharamatthake haṭabhaṇḍaṃ corānaṃ padānupadaṃ gantvā āharaṇasamatthassa mama anacchariyaṃ ajjarattiṃ haṭabhaṇḍaṃ āharituṃ, āharissāmi taṃ, mā cintayitthā" 'ti. "Tena hi tāta āharā" 'ti. So "sādhu devā" 'ti gantvā mātaraṃ vanditvā mantaṃ parivattetvā mahātale ṭhito va "mahārāja dvinnaṃ corānaṃ padaṃ paññāyatīti" rañño ca purohitassa ca padānusārena sirigabbhaṃ pavisitvā tato nikkhamitvā pāsādā oruyha rājanivesane tikkhattuṃ parigantvā padānusāren'; eva pākārasamīpaṃ gantvā pākāre ṭhatvā "mahārāja, imasmiṃ ṭhāne pākārato muccitvā ākāse padaṃ paññāyati, nisseṇiṃ dethā" 'ti nisseṇiṃ attharāpetvā pākāramatthakena otaritvā padānusāren'; eva vinicchayasālaṃ gantvā puna rājanivesanaṃ āgantvā nisseṇiṃ attharāpetvā pākāramatthakena oruyha pokkharaṇiṃ gantvā tikkhattuṃ padakkhiṇaṃ katvā "mahārāja corā imaṃ pokkharaṇiṃ otiṇṇā ti vatvā attanā ṭhapitaṃ viya bhaṇḍakaṃ nīharitvā rañño datvā "mahārāja, ime dve corā abhiññātamahācorā, iminā maggena rājanivesanaṃ abhirūḷhā" ti āha.
Mahājano haṭṭhatuṭṭho aṅguliyo poṭhesi, celukkhepā pavattiṃsu. Rājā cintesi: "ayaṃ māṇavo padānusāren'; eva gantvā corehi ṭhapitabhaṇḍaṭṭhānam eva maññe jānāti, core pana gahetuṃ na sakkotīti". Atha naṃ āha: "corehi haṭabhaṇḍaṃ tāva no tayā āhaṭaṃ, core pana no gahetvā dātuṃ sakkhissasīti". "Mahārāja, idh'; eva corā, na dūre" ti.


[page 507]
6. Padakusalamāṇavajātaka. (432.) 507
"Ko ca ko cā" 'ti. "Mahārāja yo icchati so va coro hotu, tumhākaṃ bhaṇḍakassa laddhakālato paṭṭhāya corehi ko attho, mā pucchathā" 'ti. "Tāta, ahaṃ tumhākaṃ devasikaṃ sahassaṃ dammi, core me gahetvā dehīti". "Mahārāja dhane laddhe kiṃ corehīti". "Dhanato pi no tāta core laddhuṃ vaṭṭatīti". "Tena hi mahārāja ‘ime nāma corā'; ti tumhākaṃ na kathessāmi, atīte pavattitakāraṇaṃ pana vo āharissāmi, sace tumhe paññāvanto taṃ kāraṇaṃ jānāthā" 'ti. So evaṃ vatvā atītaṃ āhari:
     Mahāraja, atīte Bārāṇasito avidūre nadītīragāmake Pāṭalo nāma eko naṭo vasati. So ekasmiṃ divase bhariyaṃ ādāya Bārāṇasiṃ pavisitvā naccitvā gāyitvā dhanaṃ labhitvā ussavapariyosāne bahuṃ surābhattaṃ gāhāpetvā attano gāmaṃ gacchanto nadītīraṃ patvā navodakaṃ āgacchantaṃ disvā suraṃ pivanto nisīditvā matto attano balaṃ ajānanto "mahāvīṇaṃ gīvāya bandhitvā nadiṃ taritvā gamissāmīti" bhariyaṃ hatthe gahetvā nadiṃ otari. Vīṇāchiddehi udakaṃ pāvisi, atha naṃ sā vīṇā udake osīdāpayi, Bhariyā pan'; assa osīdanabhāvaṃ ñatvā taṃ vissajjetvā uttaritvā tīre aṭṭhāsi. NaṭaPāṭalo sakiṃ ummujjati sakiṃ nimmujjati, udakaṃ pivitvā uddhumātodaro ahosi. Ath'; assa bhariyā cintesi: "mayhaṃ sāmiko idāni marissati, ekaṃ naṃ gītikaṃ yācitvā parisamajjhe taṃ gāyantī jīvikaṃ kappessāmīti" cintetvā "sāmi, tvaṃ udake nimmujjasi, ekaṃ me gītakaṃ dehi, tena jīvikaṃ kappessāmīti" vatvā

  Ja_IX.6(=432).1: Bahussutaṃ cittakathiṃ Gaṅgā vahati Pāṭalaṃ
                    vuyhamānaka bhaddan te, ekaṃ me gāhi gāthakan ti
                    gātham āha. || Ja_IX:50 ||


     Tattha gāthakan ti khuddakaṃ gāthaṃ.


[page 508]
508 IX. Navanipāta.
     Atha naṃ naṭa-Pāṭalo "bhadde kathaṃ te gītikaṃ dassāmi, idāni maṃ mahājanassa paṭisaraṇabhūtaṃ udakaṃ māretīti" vatvā

  Ja_IX.6(=432).2: Yena siñcanti dukkhitaṃ yena siñcanti āturaṃ
                    tassa majjhe marissāmi, jātaṃ saraṇato bhayan ti || Ja_IX:51 ||


gātham āha.
     Bodhisatto imaṃ gāthaṃ dassetvā "mahārāja, yathā udakaṃ mahājanassa paṭisaraṇaṃ tathā rājāno pi, tesaṃ santikā bhaye uppajjamāne taṃ bhayaṃ ko paṭibāhissatīti" vatvā "mahārāja, idaṃ kāraṇaṃ paṭicchannaṃ, mayā pana paṇḍitavedanīyaṃ katvā kathitaṃ, jāna mahārājā" 'ti āha.
"Tāta ahaṃ evarūpam pi paṭicchannakathaṃ na jānāmi, core me gahetvā dehīti". Ath'; assa Mahāsatto "tena hi mahārāja idaṃ sutvā jānāhīti" aparam pi kāraṇaṃ āhari:
     Deva pubbe imissā va Bārāṇasiyā dvāragāme eko kumbhakāro bhājanatthāya mattikaṃ āharanto ekasmiṃ ñeva ṭhāne nibaddhaṃ gaṇhitvā antopabbhāraṃ mahantaṃ āvāṭaṃ khaṇi. Ath'; ekadivasaṃ tassa mattikaṃ gaṇhantassa akālamegho uṭṭhahitvā mahāvuṭṭhiṃ pātesi, udakaṃ avattharamānaṃ āvāṭataṭaṃ pātesi, ten'; assa matthako bhijji. So paridevamāno

  Ja_IX.6(=432).3: Yattha bījāni rūhanti sattā yattha patiṭṭhitā
                    sā me sīsaṃ nipīḷeti, jātaṃ saraṇato bhayan ti || Ja_IX:52 ||


gātham āha:
     Tattha nipīḷetīti patitvā pīḷeti bhindati.
     "Yathā hi deva mahājanassa paṭisaraṇabhūtā mahāpaṭhavī kumbhakārassa sīsaṃ bhindi evaṃ mahāpaṭhavisame sabbalokassa paṭisaraṇe narinde uṭṭhāya corikaṃ karonte ko paṭibāhissati, sakkhissasi mahārāja evaṃ paṭicchādetvā kathitaṃ coraṃ jānitun" ti.


[page 509]
6. Padakusalamāṇavajātaka. (432.) 509
[... content straddling page break has been moved to the page above ...] "Tāta mayhaṃ paṭicchannena kāraṇaṃ n'; atthi, ‘ayaṃ coro'; ti evaṃ me coraṃ gahetvā dehīti". So rājānaṃ rakkhanto "tvaṃ coro" ti avatvā aparam pi udāharaṇaṃ āhari:
     Mahārāja pubbe imasmiṃ yeva nagare ekassa purisassa gehaṃ ādittaṃ. So "anto pavisitvā bhaṇḍakaṃ nīharā" ti aññaṃ āṇāpesi.
Tasmiṃ pavisitvā nīharante gehadvāraṃ pidahitaṃ. So dhūmandho hutvā nikkhamanamaggaṃ alabhanto uppannaḍāhadukkho anto ṭhito va pavidevanto:

  Ja_IX.6(=432).4: Yena bhattāni paccanti sītaṃ yena vihaññati
                    so maṃ ḍahati gattāni, jātaṃ saraṇato bhayan ti || Ja_IX:53 ||


gātham āha.
     Tattha so maṃ ḍahatīti so me ḍahati, ayam eva vā pāṭho.
     "Mahārāja, aggi viya mahājanassa paṭisaraṇabhūto eko manusso ratanabhaṇḍikaṃ hari, mā maṃ coraṃ pucchā" 'ti.
"Tāta mayhaṃ coraṃ dehi yevā" 'ti. So rājānaṃ "tvaṃ coro" ti avatvā aparam pi udāharaṇaṃ āhari:
     Deva pubbe imasmiṃ yeva nagare eko puriso atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto vedanāmatto hutvā paridevanto

  Ja_IX.6(=432).5: Yena bhuttena yāpenti puthubrāhmaṇakhattiyā
                    so maṃ bhutto vyāpādi, jātaṃ saraṇato bhayan ti || Ja_IX:54 ||


gātham āha.
     Tattha so maṃ bhutto vyāpādīti so odano bhutto maṃ vyāpādeti māreti.
     "Mahārāja, bhattaṃ viya mahājanassa paṭisaraṇabhūto eko bhaṇḍakaṃ hari, tasmiṃ laddhe kiṃ coraṃ pucchasīti".
     "Tāta sakkonto coraṃ me dehīti". So tassa saññāpanatthaṃ aparam pi udāharaṇaṃ āhari:


[page 510]
510 IX. Navanipāta.
     Mahārāja pubbe imasmiṃ ñeva nagare ekassa vāto uṭṭhahitvā gattāni bhañji, so paridevanto

  Ja_IX.6(=432).6: Gimhānaṃ pacchime māse vātam icchanti paṇḍitā,
                    so me bhañjati gattāni, jātaṃ saraṇato bhayan ti || Ja_IX:55 ||


gātham āha.
     "Iti mahārāja saraṇato bhayaṃ uppannaṃ, jān'; etaṃ kāraṇan" ti. "Tāta coram eva dehīti". So tassa saññāpanatthaṃ aparam pi udāharaṇaṃ āhari:
     Deva atīte Himavantapasse viṭapasampanno mahārukkho ahosi anekasahassānaṃ sakuṇānaṃ nivāso, tassa dve sākhā aññamaññaṃ ghaṭṭesuṃ, tato dhūmo uppajji, aggicuṇṇāni patiṃsu, taṃ disvā sakuṇajeṭṭhako

  Ja_IX.6(=432).7: Yaṃ nissitā jagatiruhaṃ [vihaṅgamā] so 'yaṃ aggiṃ pamuñcati,
                    disā bhajatha vakkaṅgā, jātaṃ saraṇato bhayan ti (= J. I p.216.) || Ja_IX:56 ||


gātham āha.
     Tattha jagatiruhan ti mahīruhaṃ.
     "Yathā hi deva rukkho pakkhīnaṃ paṭisaraṇaṃ evaṃ rājā mahājanassa, tasmiṃ corikaṃ karonte ko paṭibāhissati, sallakkhehi devā" 'ti. "Tāta mayhaṃ coram eva dehīti".
Ath'; assa so aparam pi udāharaṇaṃ āhari:
     Mahārāja ekasmiṃ Kāsigāme aññatarassa kulagharassa pacchimabhāge kakkhaḷasuṃsumāranadī atthi, tassa ca kulassa eko va putto, so pitari kālakate mātaraṃ paṭijaggi. Tassa mātā anicchamānass'; ev'; ekaṃ kuladhītaraṃ ānesi. Sā pubbabhāge sassuṃ sampiyāyitvā pacchā puttadhītāhi vaḍḍhamānā taṃ nīharitukāmā ahosi.
Tassāpi pana mātāpi tasmiṃ ñeva ghare vasati. Sā sāmikassa santike sassuyā nānappakāraṃ dosaṃ vatvā paribhinditvā "ahaṃ te mātaraṃ posetuṃ na sakkomi, mārehi nan" ti vatvā "manussamaraṇaṃ nāma bhāriyaṃ,


[page 511]
6. Padakusalamāṇavajātaka. (432.) 511
[... content straddling page break has been moved to the page above ...] kathaṃ naṃ māremīti" vutte "niddokkamanakāle naṃ mañcaken'; eva gahetvā suṃsumāranadiyaṃ khipissāma, atha naṃ suṃsumārā māressantīti" āha. "Tuyhaṃ pana mātā kuhin" ti. "Tassā yeva santike sayatīti". "Tena hi gaccha, tassā nipannamañcake rajjuṃ bandhitvā saññaṃ karohīti". Sā tathā katvā "katā me saññā" ti āha. Itaro "thokaṃ adhivāsehi, manussā tāva sayantū" 'ti niddāyanto viya nipajjitvā gantvā taṃ rajjukaṃ bhariyāya mātu mañcake bandhitvā bhariyaṃ pabodhetvā ubho pi gantvā taṃ mañcaken'; eva saddhiṃ ukkhipitvā nadiyaṃ khipiṃsu. Tattha naṃ suṃsumārā viddhaṃsetvā khādiṃsu. Sā punadivase mātu parivattitabhāvaṃ ñatvā "sāmi mama mātā va māritā, idāni tava mātaraṃ māremā" 'ti vatvā "tena hi sādhū" 'ti vutte "susāne citakaṃ katvā aggimhi naṃ pakkhipitvā māressāmā" 'ti āha. Atha naṃ niddāyamānaṃ ubho pi susānaṃ netvā ṭhapayiṃsu. Tatra sāmiko bhariyaṃ āha: "aggi te ābhato" ti. "Pammuṭṭhā sāmīti".
"Tena hi gantvā ānehīti". "Na sakkomi sāmi gantuṃ, tayi gate pi ca ṭhātuṃ na sakkhissāmi, ubho pi gacchissāmā" 'ti. Tesu gatesu mahallikā sītavātena pabodhitā susānabhāvaṃ ñatvā "ime maṃ māretukāmā, aggiatthāya gatā" ti ca upadhāretvā "na me balaṃ jānatīti" ekaṃ kalebaraṃ mañcake nipajjāpetvā upari pilotikāya paṭicchādetvā sayaṃ palāyitvā tatth'; eva lenaguhaṃ pāvisi.
Itare aggiṃ āharitvā mahallikā ti saññāya kalebaraṃ jhāpetvā pakkamiṃsu. Ekena ca corena tasmiṃ guhāleṇe bhaṇḍikā ṭhapitā, so "taṃ gaṇhissāmīti āgantvā mahallikaṃ disvā "ekā yakkhinī bhavissati, bhaṇḍikā me amanussapariggahītā jātā" ti ekaṃ bhūtavejjaṃ ānesi. Vejjo mantaṃ karonto guhaṃ pāvisi. Atha naṃ sā āha: "nāhaṃ yakkhinī, ehi ubho pi imaṃ dhanaṃ khādissāmā" 'ti.
"Kathaṃ saddhātabban" ti. "Tava jivhaṃ mama jivhāya ṭhapehīti".
So tathā akāsi. Ath'; assa sā jivhaṃ ḍasitvā chinditvā pātesi.
Bhūtavejjo "addhā esā yakkhinīti" jivhāya lohitaṃ paggharantiyā viravamāno palāyi.


[page 512]
512 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] Mahallikā punadivase maṭṭasāṭakaṃ nivāsetvā nānāratanabhaṇḍikaṃ gahetvā va gharaṃ agamāsi. Suṇisā naṃ disvā "kahaṃ te amma idaṃ laddhan" ti pucchi. "Amma etasmiṃ susāne dārucitakāya jhāpitā evarūpaṃ labhantīti". "Amma mayāpi sakkā laddhun" ti. "Mādisī hutvā labhissasīti". Sā piḷandhanabhaṇḍakalobhena sāmikass'; akathetvā tattha attānaṃ jhāpesi. Atha naṃ punadivase sāmiko apassanto "amma imāya hi te velāya suṇisā nāgacchatīti" āha. Sā taṃ "are pāpapurisa kiṃ matā nāma āgacchantīti" tajjetvā

  Ja_IX.6(=432).8: Yam ānayiṃ somanassaṃ māliniṃ candanussadaṃ
                    sā maṃ gharā nicchubhati, jātaṃ saraṇato bhayan ti || Ja_IX:57 ||


gātham āha.
     Tattha somanassan ti somanassaṃ uppādetvā, somanassā ti vā pāṭho, somanassavatī hutvā ti attho, idaṃ vuttaṃ hoti: yam ahaṃ imaṃ me nissāya putto puttadhītāhi vaḍḍhissati mañ ca mahallikakāle posessatīti māliniṃ candanussadaṃ katvā alaṃkaritvā somanassajātaṃ ānesiṃ sā maṃ ajja gharā nīharati, saraṇato yeva bhayaṃ uppannan ti.
     "Mahārāja, suṇisā viya sassuyā mahājanassa rājā paṭisaranaṃ, tato bhaye uppanne kiṃ sakkā kātuṃ, sallakkhehi devā" 'ti. "Tāta, nāhaṃ tayā āhaṭakāraṇāni jānāmi, coram eva dehīti". So "rājānaṃ rakkhissāmīti" puna aparam pi kāraṇaṃ āhari:
     Deva pubbe imasmiṃ ñeva nagare eko puriso patthanaṃ katvā puttaṃ labhi. So tassa jātakāle "putto me laddho" ti pītisomanassajāto taṃ posetvā vayappattakāle dārena saṃyojetvā aparabhāge jaraṃ patvā kammantaṃ adhiṭṭhātuṃ nāsakkhi. Atha naṃ putto "tvaṃ kammaṃ kātuṃ na sakkosi, ito nikkhamā" 'ti gehato nīhari.


[page 513]
6. Padakusalamāṇavajātaka.(432.) 513
[... content straddling page break has been moved to the page above ...] So kicchena kasirena bhikkhāya jīvikaṃ kappento paridevamāno

  Ja_IX.6(=432).9: Yena jātena nandissaṃ yassa ca bhavam icchisaṃ
                    so maṃ gharā nicchubhati, jātaṃ saraṇato {bhayan} ti || Ja_IX:58 ||


gātham āha.
     Tattha so man ti so putto maṃ gharato nīharati, sv-āhaṃ {bhikkhaṃ} caritvā dukkhaṃ jīvāmi, saraṇato yeva me bhayaṃ jātan ti.
     "Mahārāja yathā pitā nāma mahallako paṭibalena puttena rakkhitabbo evaṃ sabbo pi janapado raññā rakkhitabbo, idañ ca bhayaṃ uppajjamānaṃ sabbasatte rakkhantassa rañño santikā uppannaṃ, iminā kāraṇena ‘asuko nāma coro'; ti jāna devā" 'ti āha. "Tāta nāhaṃ kāraṇaṃ vā akāraṇaṃ vā jānāmi, coraṃ vā me dehi tvaṃ ñeva vā coro hohīti" evaṃ rājā punappuna māṇavaṃ anuyuñji. Atha naṃ so evam āha:
"kiṃ pana mahārāja ekaṃsen'; eva coragahaṇaṃ rocethā" 'ti. "Āma tātā 'ti. "Tena hi ‘asuko ca asuko ca coro'; ti parisamajjhe pakāsemīti". "Evaṃ karohi tātā" 'ti. So tassa vacanaṃ sutvā "ayaṃ rājā attānaṃ rakkhituṃ na deti, gaṇhissāmi idāni coran" ti sannipatite mahājane āmantetvā

  Ja_IX.6(=432).10: Suṇantu me jānapadā negamā ca samāgatā:
                    yat'; odakaṃ tad ādittaṃ, yato khemaṃ tato bhayaṃ, || Ja_IX:59 ||


  Ja_IX.6(=432).11: Rājā vilumpate raṭṭhaṃ brāhmaṇo ca purohito,
                    attaguttā viharatha, jātaṃ saraṇato bhayan ti || Ja_IX:60 ||


imā gāthā āha.
     Tattha yato dakaṃ tadādittan ti yaṃ udakaṃ tad eva ādittaṃ, yato kheman ti yato rājato khemena bhavitabbaṃ tato va bhayaṃ uppannaṃ, attaguttā viharathā 'ti tumhe dāni anāthā jātā attānaṃ mā vināsetha,


[page 514]
514 IX. Navanipāta.
attanā va guttā hutvā attano santakaṃ dhanadhaññaṃ rakkhatha, rājā nāma mahājanassa paṭisaraṇaṃ, tato va tumhākaṃ bhayaṃ uppannaṃ, rājā ca purohito ca vilopakhādakacorā, sace core gahetukām'; attha ime dve gaṇhitvā kammakaraṇaṃ karothā 'ti.
     Te tassa kathaṃ sutvā cintayiṃsu: "ayaṃ rājā rakkhaṇāraho pi samāno idāni aññass'; upari dosaṃ āropetvā attano bhaṇḍakaṃ sayam eva pokkharaṇiyaṃ ṭhapetvā coraṃ pariyesāpeti, ito dāni paṭṭhāya puna corakammassa akaraṇatthāya mārema naṃ pāparājānan" ti daṇḍamuggarādihatthā uṭṭhāya tatth'; eva rājānañ ca purohitañ ca pothetvā jīvitakkhayaṃ pāpetvā Mahāsattaṃ abhisiñcitvā rajje patiṭṭhāpesuṃ.
     Satthā imaṃ desanaṃ āharitvā "anacchariyaṃ upāsaka paṭhaviyaṃ padasañjānanaṃ, porāṇakapaṇḍitā tāva ākāse padaṃ sañjāniṃsū" 'ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne upāsako ca putto ca sotāpattiphale patiṭṭhitā): "Tadā pitā Kassapo ahosi, padakusalamāṇavo aham evā" 'ti. Padakusalamāṇavajātakaṃ

                      7. Lomasakassapajātaka.
     Assa Inda-samo rājā ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccan ti vutte "bhikkhu yasasamaṅgino pi āyasakyaṃ pāpuṇanti, kilesā nām'; ete parisuddhasatte pi saṃkiliṭṭhe karonti pag eva tādisan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasi-rañño Brahmadattassa putto Brahmadattakumāro nāma purohitaputto ca Kassapo nāma sahāyakā hutvā ekācariyakule sabbasippāni uggaṇhiṃsu.


[page 515]
7. Lomasakassapajātaka. (433.) 515
[... content straddling page break has been moved to the page above ...] Aparabhāge kumāro pitu accayena rajje patiṭṭhāsi. Kassapo cintesi: "mayhaṃ sahāyo rājā jāto, idāni me mahantaṃ issariyaṃ dassati, kiṃ me issariyena, ahaṃ mātāpitaro ca rājānañ ca āpucchitvā pabbajissāmīti" so rājānañ ca mātāpitaro ca āpucchitvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā sattame divase abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya yāpento vihāsi. Pabbajitaṃ pana Lomasakassapo ti sañjāniṃsu. Parimāritindriyo ghoratapo tāpaso ahosi. Tassa pana tapatejena Sakkabhavanaṃ kampi. Sakko āvajjamāno taṃ disvā cintesi: "ayaṃ tāpaso ativiya uggatejo Sakkabhāvāpi maṃ cāveyya, Bārāṇasiraññā saddhiṃ ekato hutvā tapam assa bhindissāmīti" so Sakkānubhāvena aḍḍharattasamaye Bārāṇasirañño sirigabbhaṃ pavisitvā sakalagabbhaṃ sarīrappabhāya obhāsetvā rañño santike ākāse ṭhito "uṭṭhehi mahārājā" 'ti rājānaṃ pabodhesi "ko si nāma tvan" ti ca vutte "Sakko ham asmīti" āha. "Kimatthaṃ āgato sīti". "Mahārāja sakala-Jambudīpe ekarajjaṃ icchasi na icchasīti".
"Kissa na icchāmīti". Atha naṃ Sakko "tena hi Lomasakassapaṃ ānetvā pasughātayaññaṃ yajāpehi, Sakka-samo ajarāmaro hutvā sakala-Jambudīpe rajjaṃ karissasīti" vatvā paṭhamaṃ gātham āha:

  Ja_IX.7(=433).1: Assa Inda-samo rāja accantaṃ ajarāmaro
                    sace tvaṃ yaññaṃ yājeyya isiṃ Lomasakassapan ti. || Ja_IX:61 ||


     Tattha assā ti bhavissasi, yājeyyā 'ti sace tvaṃ araññāyatanato isiṃ Lomasakassapaṃ ānetvā yaññaṃ yajissasi.
     Tassa vacanaṃ sutvā rājā "sādhū" 'ti sampaṭicchi.
Sakko "tena hi mā papañcaṃ karīti" vatvā pakkāmi. Rājā punadivase Sayhaṃ nāma amaccam pakkositvā


[page 516]
516 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] "samma mayhaṃ piyasahāyassa Lomasakassapassa santikaṃ gantvā mama vacanena evaṃ vadehi: ‘rājā tumhehi yaññaṃ yajāpetvā sakala-Jambudīpe ekarājā bhavissati, tumhākam pi yattakaṃ padesaṃ icchatha tattakaṃ dassati, mayā saddhiṃ yaññaṃ yajituṃ āgacchathā"'; 'ti. So "sādhu devā" 'ti tāpasassa vasanokāsaṃ jānanatthaṃ nagare bheriñ carāpetvā ekena vanacarakena "ahaṃ jānāmīti" vutte taṃ purato katvā mahantena parivārena tattha gantvā isiṃ vanditvā ekamantaṃ nisinno taṃ sāsanaṃ ārocesi. Atha naṃ so "Sayha kiṃ nām'; etaṃ kathesīti" vatvā paṭikkhipanto catasso gāthā abhāsi:

  Ja_IX.7(=433).2: Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ (Cfr. p.32.)
                    na icche saha nindāya, evaṃ Sayha vijānahi. || Ja_IX:62 ||


  Ja_IX.7(=433).3: Dhi-r-atthu taṃ yasalābhaṃ dhanalābhañ ca brāhmaṇa
                    yā vutti vinipātena adhammacaraṇena vā. || Ja_IX:63 ||


  Ja_IX.7(=433).4: Api ce pattam ādāya anāgāro paribbaje
                    sā eva jīvikā seyyā yā cādhammena esanā. || Ja_IX:64 ||


  Ja_IX.7(=433).5: Api ce pattam ādāya anāgāro paribbaje
                    aññaṃ ahiṃsayaṃ loke api rajjena taṃ varan ti. || Ja_IX:65 ||


     Tattha sasamuddapariyāyan ti sasamuddaparikkhepaṃ, mahiṃ sāgarakuṇḍalan ti cattāro dīpe parikkhipitvā ṭhitasāgarehi kaṇṇavalliyā ṭhapitakuṇḍalehi viya samannāgataṃ, saha nindāyā 'ti iminā pasughātakammaṃ katan ti imāya nindāya saha cakkavāḷapariyantaṃ mahāpaṭhaviṃ na icchāmīti vadati, yā vutti vinipātenā 'ti narake vinipātakammena yā ca jīvikavutti hoti taṃ dhiratthu, garahāmi taṃ vuttin ti dīpeti, sā jīvikā ti pabbajitassa mattikāpattaṃ ādāya paragharāni upasaṃkamitvā āhārapariyesanajīvikā yasa dhanalābhato sataguṇena varatarā ti attho, api rajjena taṃ varan ti anāgārassa sato aññaṃ avihiṃsantassa paribbajanaṃ sakala-Jambudīparajjena pi varan ti attho.
     Amacco tassa kathaṃ sutvā gantvā rañño ārocesi. Rājā "anāgacchante kiṃ sakkā kātun" ti tuṇhī ahosi. Puna Sakko aḍḍharattasamaye āgantvā ākāse ṭhatvā


[page 517]
7. Lomasakassapajātaka. (433.) 517
[... content straddling page break has been moved to the page above ...] "kiṃ mahārāja Lomasakassapaṃ ānāpetvā yaññaṃ na yājāpesīti" āha. "Pesite pi nāgacchatīti". "Mahārāja, attano dhītaraṃ Candavatīkumāriṃ alaṃkaritvā Sayhassa hatthe pesetvā ‘sace kirāgantvā yaññaṃ yajissasi rājā te imaṃ kumārikaṃ dassatīti'; vadāpehi, addhā so kumārikāya paṭibaddhacitto āgacchissatīti".
Rājā "sādhū" 'ti sampaṭicchitvā punadivase Sayhassa hatthe dhītaraṃ pesesi. So dhītaraṃ gahetvā tattha gantvā isiṃ vanditvā paṭisanthāraṃ katvā devaccharāpaṭibhāgaṃ rājadhītaraṃ tassa dassetvā ekamantaṃ aṭṭhāsi. So indriyāni bhinditvā taṃ olokesi, sah'; olokanen'; eva paṭibaddhacitto hutvā jhānā parihāyi. Amacco tassa paṭibaddhabhāvaṃ ñatvā "bhante sace kira yaññaṃ yajissatha rājā vo imaṃ pādaparicārikaṃ katvā dassatīti". So kilesavasena kampanto "imaṃ kira me dassatīti" āha. "Āma yaññaṃ yajantassa te dassatīti". So "sādhu, imaṃ labhanto yajissāmīti" vatvā taṃ gahetvā sah'; eva jaṭāhi alaṃkatarathaṃ abhiruyha Bārāṇasiṃ agamāsi. Rājāpi "āgacchati kirā" 'ti sutvā va yaññāvāṭe kammaṃ paṭṭhapesi. Atha naṃ āgataṃ disvā "sace yaññaṃ yajissatha ahaṃ Inda-samo bhavissāmi, yaññapariyosāne vo dhītaraṃ dassāmīti" āha. Kassapo "sādhū" 'ti sampaṭicchi. Atha naṃ rājā punadivase ādāya Candavatiyā saddhiṃ yeva yaññāvāṭaṃ gato. Tattha hatthiassausabhādisabbacatuppadā paṭipāṭiyā ṭhapitā va ahesuṃ.
Kassapo te sabbe hanitvā ca ghātetvā ca yaññaṃ yajituṃ ārabhi. Atha naṃ tattha sannipatito mahājano disvā "idan te Lomasakassapa ayuttaṃ appatirūpaṃ,


[page 518]
518 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] kin nām'; etaṃ karosīti" vatvā paridevanto dve gāthā abhāsi:

  Ja_IX.7(=433).6: Balaṃ cando balaṃ suriyo balaṃ samaṇabrāhmaṇā
                    balaṃ velā samuddassa balātibalam itthiyo. || Ja_IX:66 ||


  Ja_IX.7(=433).7: Yathā uggatapaṃ santaṃ isiṃ Lomasakassapaṃ
                    pitu atthā Candavatī vācapeyyaṃ ayājayīti. || Ja_IX:67 ||


     Tattha balaṃ cando balaṃ suriyo ti mahāndhakāravidhamane aññaṃ balaṃ nāma n'; atthi, candimasuriyā va tattha balavanto ti attho, samaṇabrāhmaṇā ti iṭṭhāniṭṭhavisayavegasahane khantibalañāṇabalena samannāgatā samitapāpā bāhitapāpā samaṇabrāhmaṇā, balaṃ velā samuddassā 'ti mahāsamuddassa uttarituṃ adatvā udakaṃ āvaritvā ṭhānasamatthatāya velā balaṃ nāma, balātibalan ti itthiyo pana visadañāṇe pi avītarāge attano vasaṃ ānetvā vināsetuṃ samatthatāya etehi sabbehi balehi atibalā nāma, sabbabalehi itthibalam eva mahantan ti attho, yathā ti yasmā, pitu atthā ti pitu vaḍḍhiatthāya, idaṃ vuttaṃ hoti: yasmā imaṃ uggatapaṃ samānaṃ sīlādīnaṃ guṇānaṃ esitattā isiṃ ayaṃ Candavatī nissīlaṃ katvā pitu atthāya vācapeyyayaññaṃ yājeti tasmā jānitabbam etaṃ: balātibalam itthiyo ti.
     Tasmiṃ samaye Kassapo yaññaṃ yajanatthāya "maṅgalahatthiṃ gīvāya paharissāmīti" khaggaratanaṃ ukkhipi.
Hatthi taṃ disvā maraṇabhayatajjito mahāviravaṃ viravi.
Tassa ravaṃ sutvā sesāpi hatthiassausabhā maraṇabhayena viraviṃsu, mahājano pi viravi. Kassapo taṃ mahāviravaṃ sutvā saṃvegappatto hutvā attano jaṭādīni olokesi. Ath'; assa jaṭā massu kucchilomāni uralomāni pākaṭāni ahesuṃ. So vippaṭisārī hutvā "ananurūpaṃ vata me pāpakammaṃ katan" ti saṃvegaṃ pakāsento aṭṭhamaṃ gātham āha:


[page 519]
7. Lomasakassapajātaka. (433.) 519

  Ja_IX.7(=433).8: Taṃ lobhā pakataṃ kammaṃ kaṭukaṃ kāmahetukaṃ,
                    tassa mūlaṃ gavesissaṃ, checchaṃ rāgaṃ sabandhanan ti. || Ja_IX:68 ||


     Tass'; attho: mahārāja, yaṃ etaṃ mayā Candavatiyā lobhaṃ uppādetvā tena lobhena pakataṃ kāmahetukaṃ pāpaṃ taṃ kaṭukaṃ tikhiṇavipākaṃ, tassāhaṃ ayonisomanasikārasaṃkhātaṃ mūlaṃ gavesissaṃ, alam me iminā khaggena, paññākhaggaṃ nīharitvā subhanimittabandhanena saddhiṃ sabandhanaṃ rāgaṃ chindissāmīti.
     Atha naṃ rājā "mā bhāyi samma, idāni te Candavatīkumāriñ ca raṭṭhañ ca sattaratanarāsiñ ca dassāmi, yajāhi yaññan" ti āha. Taṃ sutvā Kassapo "na me mahārāja iminā kilesen'; attho" ti vatvā osānagātham āha:

  Ja_IX.7(=433).9: Dhi-r-atthu kāme subahū pi loke,
                    tapo va seyyo kāmaguṇehi rāja,
                    tapo karissāmi pahāya kāme,
                    tav'; eva raṭṭhaṃ Candavatī ca hotū 'ti. || Ja_IX:69 ||


     Tattha subahūpīti atibahuke pi, tapo karissāmīti sīlasaṃyamatapam eva karissāmīti.
     So evaṃ vatvā kasiṇaṃ samannāharitvā naṭṭhaṃ visesaṃ uppādetvā ākāse pallaṃkena nisīditvā rañño dhammaṃ desetvā "appamatto hohīti" ovaditvā yaññāvāṭaṃ viddhaṃsāpetvā mahājanassa abhayadānaṃ dāpetvā rañño yācantass'; eva uppatitvā attano vasanaṭṭhānam eva gantvā yāvajīvaṃ Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi):
"Tadā Sayhamahāmacco Sāriputto ahosi, Lomasakassapo aham evā" 'ti. Lomasakassapajātakaṃ


[page 520]
520 IX. Navanipāta.

                      8. Cakkavākajātaka.
     Kāsāyavatthe ti. Idaṃ Satthā Jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. So kira lolo ahosi paccayaluddho ācariyupajjhāyavattādīni chaḍḍetvā pāto va Sāvatthiṃ pavisitvā Visākhāya gehe anekakhādaniyaparivāravarayāguṃ pivitvā divā nānaggarasaṃ sālimaṃsodanaṃ bhuñjitvāpi tenātitto tato Cullānāthapiṇḍikassa Kosalarañño ti tesaṃ tesaṃ nivesanāni sandhāya vicarati.
Ath'; ekadivasaṃ tassa lolabhāvaṃ ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ lolo" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu kasmā lolo si, pubbe pi tvaṃ lolabhāvena Bārāṇasiyaṃ hatthikuṇapādīhi atitto tato nikkhamitvā Gaṅgākūle vicaranto Himavantaṃ paviṭṭho" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente eko lolakāko Bārāṇasiyaṃ hatthikuṇapādīni khāditvā caranto tehi atitto "Gaṅgākūle macchamedaṃ khādissāmīti" vatvā tattha matamacche khādanto katipāhaṃ vasitvā Himavantaṃ pavisitvā nānāvidhāni phalāphalāni khādanto pahūtamacchakacchapaṃ mahantaṃ padumasaraṃ patvā tattha suvaṇṇavaṇṇe dve cakkavāke sevāle khāditvā vasante disvā "ime ativiya vaṇṇasampannā sobhaggappattā, imesaṃ bhojanaṃ manāpaṃ bhavissati, imesaṃ bhojanaṃ pucchitvā aham pi tad eva bhuñjitvā suvaṇṇavaṇṇo bhavissāmīti" cintetvā tesaṃ santikaṃ gantvā paṭisanthāraṃ katvā ekasmiṃ sākhāpariyante nisīditvā tesaṃ pasaṃsanapaṭisaṃyuttaṃ paṭhamaṃ gātham āha:

  Ja_IX.8(=434).1: Kāsāyavatthe sakuṇe vadāmi
                    duve duve nandimane carante,
                    kaṃ aṇḍajaṃ aṇḍajā mānusesu
                    jātiṃ pasaṃsanti, tad iṃgha brūthā 'ti. || Ja_IX:70 ||



[page 521]
8. Cakkavākajātaka. (434.) 521
     Tattha kāsāyavatthe ti suvaṇṇavaṇṇe kāsāyavatthanivatthe viya, duve duve ti dve dve hutvā, nandimane ti tuṭṭhacitte, kaṃ aṇḍajaṃ aṇḍajā mānusesu jātiṃ pasaṃsantīti ambho aṇḍajā tumhe mānusesu pasaṃsantā kaṃ aṇḍajan ti kataran nāma aṇḍajan ti vatvā pasaṃsanti, kaṃ sakuṇaṃ nāmā 'ti vatvā tumhe manussānaṃ antare vaṇṇentīti attho, kaṃ aṇḍajaṃ aṇḍajamānusesū 'ti pi pāṭho, tass'; attho: tumhe aṇḍajesu ca manussesu ca kataraṃ aṇḍajan ti vatvā pasaṃsantīti.
     Taṃ sutvā cakkavāko dutiyaṃ gātham āha:

  Ja_IX.8(=434).2: Amhe manussesu manussahiṃsa
                    anubbate cakkavāke vadanti,
                    kalyāṇabhāv'; amha dijesu sammatā,
                    abhītarūpā vicarāma aṇṇave ti. || Ja_IX:71 ||


     Tattha manussahiṃsā 'ti kāko manusse hiṃsati viheṭheti, tena taṃ evaṃ ālapati, anubbate ti aññamaññaṃ anugate sammodamāne piyasaṃvāse, cakkavāke ti cakkavākā nāma sā aṇḍajajātīti pasaṃsanti vaṇṇenti kathenti, dijesū 'ti yattakā pakkhino nāma tesu mayaṃ kalyāṇabhāvā ti pi manussesu sammatā, dutiye atthavikappe: manussesu amhe cakkavākā ti pi vadanti, dijesu pana mayaṃ kalyāṇabhāvā ti sammatā, kalyāṇabhāvā ti no dijā vadanti, aṇṇave ti imasmiṃ ṭhāne saro aṇṇavo ti vutto, imasmiṃ padumasare mayam eva dve janā paresaṃ ahiṃsanato abhītarūpā vicarāmā 'ti attho, imissā pana gāthāya catutthaṃ pādaṃ: na ghāsahetu pakaroma. pāpan ti paṭhanti, tass'; attho: yasmā mayaṃ ghāsahetu pāpaṃ na karoma tasmā kalyāṇabhāvā ti amha manussesu ca dijesu ca sammatā ti.
     Taṃ sutvā kāko tatiyaṃ gatham āha:

  Ja_IX.8(=434).3: Kiṃ, aṇṇave kāni phalāni bhuñje
                    maṃsaṃ kuto khādatha cakkavākā,
                    kiṃ bhojanaṃ bhuñjatha vo anamā,
                    balañ ca vaṇṇo ca anapparūpo ti. || Ja_IX:72 ||


     Tattha kin ti pucchāvasena ālapanaṃ, kiṃ bho cakkavākā ti vuttaṃ hoti, aṇṇave ti imasmiṃ sare, bhuñje ti bhuñjitvā ti attho, maṃsaṃ kuto khādathā 'ti katarapāṇīnaṃ sarīrato maṃsaṃ khādatha, bhuñjatha vo ti vokāro nipātamattaṃ vā parapadena vāssa sambandho:


[page 522]
522 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] balañ ca vo vaṇṇo ca anapparūpo ti.
     Tato cakkavāko catutthaṃ gātham āha:

  Ja_IX.8(=434).4: Na aṇṇave santi phalāni vaṃka
                    maṃsaṃ kuto khādituṃ cakkavāke,
                    sevālabhakkh'; amha avākabhojanā,
                    na ghāsahetū pakaroma pāpan ti. || Ja_IX:73 ||


     Tattha cakkavāke ti cakkavākassa, avākabhojanā ti vakkalarahitaudakabhojanā, amhākaṃ hi sevālo c'; eva udakañ ca bhojanan ti dasseti, na ghāsahetū ti tumhādisā viya mayaṃ ghāsahetu pāpaṃ na karoma
     Tato kāko dve gāthā abhāsi:

  Ja_IX.8(=434).5: Na me idaṃ ruccati cakkavākā,
                    asmiṃ bhave bhojanasannikāso
                    ahosi me pubbe, tato me aññathā,
                    icc-eva me vimati ettha jātā. || Ja_IX:74 ||


  Ja_IX.8(=434).6: Aham pi maṃsāni phalāni bhuñje
                    annāni ca loṇiyateliyāni,
                    rasaṃ manussesu labhāmi bhottuṃ
                    sūro va saṃgāmamukhaṃ vijetvā,
                    na ca me tādiso vaṇṇo
                    cakkavāka yathā tavan ti. || Ja_IX:75 ||


     Tattha idan ti tumhākaṃ bhuñjanabhojanaṃ mayhaṃ na ruccati, asmiṃ bhave bhojanasannikāso ti asmiṃ bhave abhojjanasannikāso, yaṃ asmiṃ cakkavākabhave bhojanaṃ na tvaṃ tena sannikāso taṃsadiso tadanurūpo na hosi, ativiya sampannasarīro sīti attho, tato me aññathā ti mayhaṃ pubbe tumhe disvā va ete ettha nānāvidhāni phalāni c'; eva macchamaṃsañ ca khādanti tena evaṃ sobhaggappattā ti ahosi, idāni me tato aññathā hotīti attho, icceva me ti eten'; eva me kāraṇena ettha tumhākaṃ sarīravaṇṇe vimati jātā:


[page 523]
8. Cakkavākajātaka. (434.) 523
[... content straddling page break has been moved to the page above ...] kathan nu kho ete evarūpaṃ lūkhaṃ bhojanaṃ bhuñjantā vaṇṇavanto jātā ti, ahaṃ pīti ahaṃ hi ayam eva vā pāṭho, bhuñje ti bhuñjāmi, annāni ca 'ti bhojanāni ca, loṇiyateliyānīti loṇatelayuttāni, rasan ti manussesu manussaparibhogaṃ paṇītarasaṃ, vijetvā ti yathā sūro vīrayodho saṃgāmamukhaṃ vijaṭetvā vilumpitvā paribhuñjati tathā vilumpitvā paribhuñjāmīti attho, yathā tavan ti evaṃ paṇītabhojanaṃ bhuñjantassāpi mama tādiso vaṇṇo n'; atthi yādiso tava, tena te vacanaṃ na saddahāmīti dīpeti.
     Ath'; assa vaṇṇasampattiyā abhāvakāraṇaṃ attano ca bhāvakāraṇaṃ kathento cakkavāko sesagāthā abhāsi:

  Ja_IX.8(=434).7: Asuddhabhakkho si khaṇānupātī,
                    kicchena te labbhati annapānaṃ,
                    na tussasi rukkhaphalehi vaṃka
                    maṃsāni vā yāni susānamajjhe. || Ja_IX:76 ||


  Ja_IX.8(=434).8: Yo sāhasena adhigamma bhoge
                    paribhuñjati vaṃka khaṇānupātī
                    tato upakkosati naṃ sabhāvo,
                    upakkuṭṭho vaṇṇabalaṃ jahāti. || Ja_IX:77 ||


  Ja_IX.8(=434).9: Appam pi ce nibbutiṃ bhuñjatī yadi
                    asāhasena aparūpaghātī
                    balañ ca vaṇṇo ca tad'; assa hoti,
                    na hi sabbo āhāramayena vaṇṇo ti. || Ja_IX:78 ||


     Tattha asuddhabhakkho sīti tvaṃ thenetvā vañcetvā bhakkhaṇato asuddhabhakkho, khaṇānupātīti pamādakkhaṇe anupatanasīlo, kicchena te ti tassa tava dukkhena annapānaṃ labbhati, maṃsāni vā ti yāni vā susānamajjhe maṃsāni tehi na tussasi, tato ti pacchā, upakkosati naṃ sabhāvo ti attā va taṃ puggalaṃ garahati, upakkuṭṭho ti evaṃ attanāpi parehi pi akkuṭṭho garahito vippaṭisāritāya vaṇṇañ ca balañ ca jahāti, nibbutiṃ bhuñjati yadīti yadi pana paraṃ aviheṭetvā appakam pi dhammaladdhaṃ nibbutabhojanaṃ bhuñjati, tadassa hotīti tadā assa paṇḍitassa sarīrabalañ ca vaṇṇabalañ ca hoti.


[page 524]
524 IX. Navanipata.
[... content straddling page break has been moved to the page above ...] āhāramayenā 'ti nānappakārena āhārena, idaṃ vuttaṃ hoti: bho kāka vaṇṇo nām'; esa catusamuṭṭhāno, so na āhāramatten'; eva hoti, utucittakammehi pi hoti yevā 'ti.
     Evaṃ cakkavāko anekapariyāyena kākaṃ garahi. Kāko garahāyitvā "na mayhaṃ tava vaṇṇena attho" ti kā kā ti vassanto palāyi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi):
"Tadā kāko lolabhikkhu ahosi, cakkavākī Rāhulamātā, cakkavāko aham evā" 'ti. Cakkavākajātakaṃ.

                      9. Haliddiragajātaka.
     Sutitikkhan ti. Idaṃ Satthā Jetavane viharanto thullakumāripalobhanaṃ ārabbha kathesi. Vatthuṃ Terasanipāte Cullanāradajātake āvibhavissati.
     Atītavatthumhi pana sā kumārikā tassa tāpasakumārassa sīlaṃ bhinditvā attano vase ṭhitabhāvaṃ ñatvā "imaṃ vañcetvā manussapathaṃ nessāmīti "cintetvā" rūpādikāmaguṇarahite araññe rakkhitasīlaṃ nāma na mahapphalaṃ hoti, manussapathe rūpādīnaṃ paccupaṭṭhāne mahapphalaṃ hoti, ehi mayā saddhiṃ tattha gantvā sīlaṃ rakkha, kin te araññenā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_IX.9(=435).1: Sutitikkhaṃ araññamhi pantamhi sayanāsane,
                    ye ca gāme titikkhanti te uḷāratarā tayā ti. || Ja_IX:79 ||


     Tattha sutitikkhan ti suadhivāsaṃ, titikkhantīti sītādīni adhivāsenti.
     Taṃ sutvā tāpasakumāro "pitā me araññaṃ gato, tasmiṃ āgate taṃ āpucchitvā gamissāmīti" āha. Sā cintesi: "pitāpi kir'; assa atthi,


[page 525]
9. Haliddirāgajātaka. (435.) 525
[... content straddling page break has been moved to the page above ...] sace maṃ so passissati kācakoṭiyā va pothetvā vināsaṃ pāpessati, mayā paṭhamam eva gantabban" ti.
Atha naṃ āha: "tena hi ahaṃ magge saññaṃ kurumānā paṭhamataraṃ gamissāmi, tvaṃ pacchā āgacchā" 'ti. So tassā gatakāle n'; eva dārūni āhari na pānīyaṃ upaṭṭhāpesi, kevalaṃ pajjhāyanto nisīdi, pitu āgamanakāle paccuggamanam pi na akāsi. Atha naṃ pitā "itthivasaṃ gato eso" ti ñatvāpi "kasmā tāta n'; eva dārūni āhari na pānīyaṃ na paribhojanīyaṃ upaṭṭhāpesi, pajjhāyanto yeva pana nisinno sīti" āha. Tāpasakumāro "tāta, araññe kira rakkhitasīlaṃ na mahapphalaṃ hoti manussapathe mahapphalaṃ, ahaṃ tattha gantvā sīlaṃ rakkhissāmi, sahāyo maṃ ‘āgaccheyyāsīti'; vatvā purato gato, ahaṃ ten'; eva saddhiṃ gamissāmi, tattha pana vasantena mayā kathaṃrūpo puriso sevitabbo" ti pucchanto dutiyaṃ gātham āha:

  Ja_IX.9(=435).2: Araññā gāmam āgamma kiṃsīlaṃ kiṃvataṃ ahaṃ
                    purisaṃ tāta seveyyaṃ, tam me akkhāhi pucchito ti. || Ja_IX:80 ||


     Ath'; assa pitā kathento sesagāthā abhāsi: (supra p.148.)

  Ja_IX.9(=435).3: Yo te vissāsaye tāta vissāsañ ca khameyya te
                    sussūsī ca titikkhī ca taṃ bhajehi ito gato. || Ja_IX:81 ||


  Ja_IX.9(=435).4: Yassa kāyena vācāya manasā n'; atthi dukkataṃ
                    urasīva patiṭṭhāya tam bhajehi ito gato. || Ja_IX:82 ||


  Ja_IX.9(=435).5: Yo ca dhammena carati caranto pi na maññati
                    visuddhakāriṃ sappaññaṃ taṃ bhajehi ito gato. || Ja_IX:83 ||


  Ja_IX.9(=435).6: Haliddirāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ
                    tādisaṃ tāta mā sevi nimmanussam pi ce siyā. || Ja_IX:84 ||


  Ja_IX.9(=435).7: Āsīvisaṃ va kupitaṃ mīḷhalittaṃ mahāpathaṃ
                    ārakā parivajjehi yānīva visamaṃ pathaṃ. || Ja_IX:85 ||



[page 526]
526 IX. Navanipāta.

  Ja_IX.9(=435).8: Anatthā tāta vaḍḍhanti bālaṃ accūpasevato,
                    māssu bālena saṃgañchi amitteneva sabbadā. || Ja_IX:86 ||


  Ja_IX.9(=435).9: Taṃ t'; āhaṃ tāta yācāmi, karassu vacanaṃ mama,
                    māssu bālena saṃgañchi, dukkho bālehi saṃgamo ti. || Ja_IX:87 ||


     Tattha yo te vissāsaye ti yo tava vissāseyya, khameyya te ti yo tava attani tayā kataṃ vissāsaṃ khameyya, sussūsī ca titikkhī cā 'ti tava vacanaṃ sussūsāya c'; eva vacanādhivāsanena ca samannāgato yo bhaveyyā 'ti attho, urasīva patiṭṭhāyā 'ti yathā mātu urasi putto patiṭṭhāti evaṃ patiṭṭhahitvā viya attano mātaraṃ viya maññamāno taṃ bhajeyyāsīti vadati, yo ca dhammena caratīti yo tividhasucaritadhammen'; eva iriyati, na maññatīti tathā caranto pi ca ahaṃ dhammaṃ carāmīti mānaṃ na karoti, visuddhakārin ti visuddhānaṃ dasannaṃ kusalakammapathānaṃ kārakaṃ, rāgavirāginan ti rāginañ ca virāginañ ca, rajjitvā taṃkhaṇam eva virajjanasabhāvaṃ, nimmanussam pi ce ti sace pi sakala-Jambudīpatalaṃ nimmanussaṃ hoti so yeva eko manusso tiṭṭhati, tathāpi tādisaṃ mā sevi, mahāpathan ti gūthamakkhitamaggaṃ viya ca, yānīvā 'ti yānena gacchanto viya, visaman ti ninnaunnatakhāṇupāsāṇādivisamaṃ, bālaṃ accūpasevato ti bālaṃ apaññaṃ atisevantassa, sabbadā ti tāta bālena saddhiṃ saṃvāso nāma amittasaṃvāso viya sabbadā niccakālam eva dukkho, tantāhan ti tena kāraṇena taṃ ahaṃ.
     So evaṃ pitarā ovadito "tāta ahaṃ manussapathaṃ gantvā tumhādise paṇḍite na labhissāmi, tattha gantuṃ bhāyāmi, idh'; eva tumhākaṃ santike vasissāmīti" āha. Ath'; assa pitā bhiyyo pi ovādaṃ datvā kasiṇaparikammaṃ ācikkhi. So nacirass'; eva abhiññā ca samāpattiyo ca uppādetvā saddhiṃ pitarā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhani):
"Tadā tāpasakumāro ukkaṇṭhitabhikkhu ahosi, kumārikā kumārikā ca, pitā pana aham evā" ti. Haliddirāgajātakaṃ.


[page 527]
10. Samuggajātaka. (436.) 527

                      10. Samuggajātaka.
     Kuto nu āgacchathā 'ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti vutte "kasmā bhikkhu mātugāmaṃ patthesi, mātugāmo nām'; esa asabbho akataññū, pubbe dānavarakkhasā gilitvā kucchinā pariharantāpi mātugāmaṃ rakkhituṃ ekapurisanissitaṃ kātuṃ nāsakkhiṃsu, tvaṃ kathaṃ sakkhissasīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kāme pahāya Himavantaṃ pavisitvā pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā phalāphalena yāpento vihāsi. Tassa paṇṇasālāya avidūre eko dānavarakkhaso vasati, antarantarā Mahāsattaṃ upasaṃkamitvā dhammaṃ suṇāti, aṭaviyaṃ pana manussānaṃ sañcaraṇamagge ṭhatvā manusse gahetvā khādati. Tasmiṃ kāle ekā Kāsiraṭṭhe kuladhītā uttamarūpadharā aññatarasmiṃ paccantagāme niviṭṭhā hoti. Tassā ekadivasaṃ mātāpitunnaṃ dassanatthāya āgantvā paccāgamanakāle parivāramanusse disvā so danavo bheravarūpena pakkhandi. Manussā gahitāvudhāni chaḍḍetvā palāyiṃsu. Dānavo yāne nisinnaṃ abhirūpaṃ mātugāmaṃ disvā paṭibaddhacitto hutvā attano guhaṃ netvā bhariyaṃ akāsi. Tato paṭṭhāya ca sappitaṇḍulamacchamaṃsādīni c'; eva madhuraphalāni ca āharitvā taṃ posesi, vatthālaṃkārehi ca naṃ alaṃkaritvā rakkhanatthāya ekasmiṃ karaṇḍake nipajjāpetvā karaṇḍakaṃ gilitvā kucchinā pariharati. So ekadivasaṃ nahāyitukāmatāya ekaṃ saraṃ gantvā karaṇḍakaṃ uggilitvā tato nīharitvā nahāpetvā vilimpetvā alaṃkaritvā "thokaṃ tava sarīraṃ utuṃ gaṇhāpehīti" taṃ karaṇḍakasamīpe ṭhatvā sayaṃ nahānatitthaṃ otaritvā anāsaṃkamāno thokaṃ dūraṃ gantvā nahāyi.


[page 528]
528 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] Tasmiṃ samaye Vāyussa putto nāma vijjādharo sannaddhakhaggo ākāsena gacchati. Sā taṃ disvā "ehīti" hatthamuddaṃ akāsi. Vijjādharo khippaṃ otari.
Atha naṃ sā karaṇḍake pakkhipitvā dānavassa āgamanaṃ olokentī karaṇḍakūpari nisīditvā taṃ āgacchantaṃ disvā tassa attānaṃ dassetvā tasmiṃ karaṇḍakasamīpaṃ asampatte yeva karaṇḍakaṃ vivaritvā anto pavisitvā vijjādharassa upari nipajjitvā attano sāṭakaṃ pārupi. Dānavo āgantvā karaṇḍakaṃ asodhetvā va "mātugāmo yeva me" ti saññāya karaṇḍakaṃ gilitvā attano guhaṃ gacchanto antarāmagge "tāpaso me ciradiṭṭho, ajja tāva naṃ gantvā vandissāmīti" tassa santikaṃ agamāsi. Tāpaso pi naṃ dūrato va āgacchantaṃ disvā dinnaṃ janānaṃ kucchigatabhāvaṃ ñatvā ālapanto paṭhamaṃ gātham āha:

  Ja_IX.10(=436).1: Kuto nu āgacchatha bho tayo janā,
                    svāgataṃ ettha nisīdathāsane,
                    kacci 'ttha bhonto kusalaṃ anāmayaṃ,
                    cirassam abbhāgamanaṃ hi vo idhā 'ti. || Ja_IX:88 ||


     Tattha bho ti ālapanaṃ, kaccitthā 'ti kacci bhotha bhavatha, bhonto ti puna pi ālapanto va āha, kusalaṃ anāmayan ti kacci tumhākaṃ kusalaṃ ārogyaṃ, cirassamabbhāgamanaṃ hi vo idhā 'ti ajja tumhākaṃ idha abbhāgamanañ ca cirassaṃ jātaṃ.
     Taṃ sutvā dānavo "ahaṃ imassa tāpasassa santikaṃ eko va āgato, ayañ ca ‘tayo janā'; ti vadati, kin nām'; esa katheti, kin nu kho sabhāvaṃ ñatvā katheti udāhu ummattako hutvā vippalapatīti" cintetvā tāpasaṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā tena saddhiṃ sallapanto dutiyaṃ gātham āha:


[page 529]
10. Samuggajātaka. (436.) 529

  Ja_IX.10(=436).2: Aham eva eko idha-m-ajja patto
                    na cāpi me dutiyo koci vijjati,
                    kim eva sandhāya te bhāsitaṃ ise:
                    kuto nu āgacchatha bho tayo janā ti. || Ja_IX:89 ||


     Tattha idhamajjā 'ti idha ajja, kimeva sandhāya te bhāsitaṃ ise ti bhante isi kin nām'; etaṃ sandhāya tayā bhāsitaṃ, pākaṭaṃ tāva me katvā kathehīti.
     Tāpaso "ekaṃsen'; evāvuso sotukāmo sīti" "āma bhante" ti "tena hi suṇohīti" vatvā tatiyaṃ gātham āha:

  Ja_IX.10(=436).3: Tuvañ ca eko bhariyā ca te piyā
                    samuggapakkhittanikiṇṇa-m-antare,
                    sā rakkhitā kucchigatā va te sadā
                    Vāyussa puttena sahā tahiṃ ratā ti. || Ja_IX:90 ||


     Tuvañ ca eko ti paṭhamaṃ tāva tvaṃ eko, pakkhittanikiṇṇamantare ti pakkhittā nikiṇṇā antare, atha te bhariyaṃ rakkhitukāmena sadā tayā samugge pakkhittā saddhiṃ samuggena nikiṇṇā antare, antokucchiyaṃ ṭhapitā ti attho, Vāyussa puttena sahā ti evannāmakena vijjādharena saddhiṃ, tahiṃ ratā ti tattha tava antokucchiyaṃ ñeva kilesaratiyā ratā, so dāni tvaṃ mātugāmaṃ ekapurisanissitaṃ rakkhissāmīti kucchinā pariharanto tassā jāram pi ukkhipitvā carasīti.
     Taṃ sutvā dānavo "vijjādharā nāma bahumāyā honti, sac'; assa khaggo hatthagato bhavissati kucchim me phāletvāpi palāyissatīti" bhītatasito hutvā khippaṃ karaṇḍakaṃ uggilitvā purato ṭhapesi.
     Satthā abhisambuddho hutvā taṃ pavattiṃ pakāsento catutthaṃ gātham āha:

  Ja_IX.10(=436).4: Saṃviggarūpo asinā vyākato
                    so dānavo tattha samuggam uggili,



[page 530]
530 IX. Navanipāta.
                    addakkhi bhariyaṃ sucimālabhāriniṃ
                    Vāyussa puttena sahā tahiṃ ratan ti. || Ja_IX:91 ||


     Tattha addakkhīti karaṇḍakaṃ vivaritvā addasa.
     Karaṇḍake pana vivaṭamatte yeva vijjādharo vijjaṃ parijapitvā khaggaṃ gahetvā ākāsaṃ pakkhandi. Taṃ disvā dānavo Mahāsattassa tussitvā thutipubbaṅgamā sesagāthā abhāsi:

  Ja_IX.10(=436).5: Suddiṭṭharūp'; uggatapānuvattinā:
                    hīnā narā ye pamadāvasaṃ gatā,
                    yathā have pāṇa-r-iv'; ettha rakkhitā
                    duṭṭhā mayī aññam abhippamodati. || Ja_IX:92 ||


  Ja_IX.10(=436).6: Divā ca ratto ca mayā upaṭṭhitā
                    tapassinā jotir ivā vane vasaṃ,
                    sā dhammam okkamma adhammam ācari,
                    akiriyarūpo pamadāhi santhavo. || Ja_IX:93 ||


  Ja_IX.10(=436).7: ‘Sarīramajjhamhi ṭhitā'; ti maññi 'haṃ
                    ‘mayhaṃ ayan'; ti asatiṃ asaññataṃ,
                    sā dhammam okkamma adhammam ācari,
                    akiriyarūpo pamadāhi santhavo. || Ja_IX:94 ||


  Ja_IX.10(=436).8: ‘Surakkhitam me'; ti kathan nu vissase,
                    anekacittāsu na h'; atthi rakkhanā,
                    etā hi pātālapapātasannibhā,
                    ettha-ppamatto vyasanaṃ nigacchati. || Ja_IX:95 ||


  Ja_IX.10(=436).9: Tasmā hi te sukhino vītasokā
                    ye mātugāmāhi caranti nissaṭā,
                    etaṃ sivaṃ uttamam ābhipatthayaṃ
                    na mātugāmāhi kareyya santhavan ti. || Ja_IX:96 ||



[page 531]
10. Samuggajātaka. (436.) 531
     Tattha suddiṭṭharūpuggatapānuvattinā ti bhante isivara uggatapaanuvattanena uggatapānuvattinā tayā sudiṭṭharūpaṃ idam kāraṇaṃ, hīnā ti nīcā, yathā have pāṇarivettha rakkhitā ti ayaṃ mayā attano pāṇā viya ettha antokucchiyaṃ pariharantena rakkhitā, duṭṭhā mayīti idāni mayi mittadūbhikammaṃ katvā duṭṭhā aññaṃ purisaṃ abhippamodati, jotiriva vane vasan ti vane vasantena tapassinā aggi viya mayā upaṭṭhitā paricaritā, sā dhammamokkammā 'ti sā esā dhammaṃ ukkamitvā atikkamitvā, akiriyarūpo ti akattabbarūpo, sarīramajjhamhi ṭhitā ti maññihaṃ mayhaṃ ayan ti asatiṃ asaññatan ti imaṃ asatiṃ asappurisadhammasamannāgataṃ asaññataṃ dussīlaṃ mayhaṃ sarīramajjhamhi ṭhitā ti ca mayhaṃ ayan ti ca maññāmi, surakkhitamme ti kathannu vissase ti ayaṃ mayā surakkhitā ti kathaṃ paṇḍito vissaseyya yatra hi nāma mādiso pi attano kucchiyaṃ rakkhanto rakkhituṃ nāsakkhi, pātālapapātasannibhā ti lokassādena duppūraṇīyattā mahāsamudde pātālasaṃkhātena papātena sadisā, etthappamatto ti evarūpāsu etāsu nigguṇāsu pamatto puriso mahāvyasanaṃ pāpuṇāti, tasmā hīti yasmā mātugāmavasaṃ gatā mahāvināsaṃ pāpuṇanti tasmā ye mātugāmāhi nissaṭā hutvā caranti te sukhino, etaṃ sivan ti yad etaṃ mātugāmato nissaṭānaṃ visaṃsaṭṭhānaṃ caraṇaṃ etaṃ jhānasukham eva sivaṃ khemaṃ uttamaṃ abhipatthetabbaṃ, etaṃ patthayamāno mātugāmehi saddhiṃ santhavaṃ na kareyyā 'ti.
     Evaṃ vatvā dānavo Mahāsattassa pādesu patitvā "bhante, tumhe nissāya mayā jīvītaṃ laddhaṃ, man'; amhi imāya pāpadhammāya vijjādharena mārāpito" ti Mahāsattaṃ abhitthavi. So pi 'ssa dhammaṃ desetvā "imissā mā kiñci pāpaṃ akāsi, sīlāni gaṇhā" ti taṃ pañcasīlesu patiṭṭhāpesi.
Dānavo "ahaṃ kucchinā pariharanto pi rakkhituṃ na sakkomi, añño ko rakkhissatīti" taṃ uyyojetvā attano araññam eva pāvisi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi): "Tadā dibbacakkhukatāpaso aham eva ahosin" 'ti. Samuggajātakaṃ.


[page 532]
532 IX. Navanipāta.

                      11. Pūtimaṃsajātaka.
     Na kho me ruccatīti. Idaṃ Satthā Jetavane viharanto indriyasaṃvaraṃ ārabbha kathesi. Ekasmiṃ hi samaye bahubhikkhū indriyesu aguttadvārā ahesuṃ. Satthā "ime bhikkhū ovadituṃ vaṭṭatīti" Anandattherassa vatvā aniyamavasena bhikkhusaṃghaṃ sannipātāpetvā alaṃkatapallaṃkavaramajjhagato bhikkhū āmantetvā "bhikkhave, bhikkhunā nāmarūpādīsu subhanimittavasena nimittaṃ gaṇhituṃ na vaṭṭati, sace hi tasmiṃ samaye kālaṃ karoti nirayādisu nibbattati, tasmā rūpādīsu subhanimittaṃ mā gaṇhittha, bhikkhunā nāmarūpādigocarena na bhavitabbaṃ, rūpādigocarā hi diṭṭhe va dhamme mahāvināsaṃ pāpuṇanti, tasmā varaṃ bhikkhave tattāya ayosalākāya cakkhundriyaṃ sampalimaṭṭhan" ti vitthāretvā "tumhākaṃ rūpaṃ olokanakālo pi atthi anolokanakālo pi, olokanakāle subhavasena anoloketvā asubhavasen'; eva olokeyyātha, evaṃ attano gocarā na parihāyissatha, ko pana tumhākaṃ gocaro ti: cattāro satipaṭṭhānā ariyo aṭṭhaṅgiko maggo nava lokuttaradhammā, etasmiṃ hi vo gocare carataṃ na lacchati {Māro} otāraṃ, sace pana kilesavasikā hutvā subhanimittavasena olokessatha Pūtimaṃsasigālo viya attano gocarā parihāyissathā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Himavantapasse araññāyatane pabbataguhāyaṃ anekasatā eḷakā vasanti. Tesaṃ vasanaṭṭhānato avidūre ekissā guhāya Pūtimaṃso nāma sigālo Veṇiyā nāma bhariyāya saddhiṃ vasati. So ekadivasaṃ bhariyāya saddhiṃ vicaranto te eḷake disvā "eken'; upāyena imesaṃ maṃsaṃ khādituṃ vaṭṭatīti" cintetvā upāyena ekekaṃ eḷakaṃ māresi. Te ubho pi eḷakamaṃsaṃ khādantā thāmasampannā thūlasarīrā ahesuṃ. Anupubbena eḷakā parikkhayaṃ agamaṃsu Tesaṃ antare


[page 533]
11. Pūtimaṃsajātaka. (437.) 533
Meḷamātā nāma ekā eḷikā vyattā ahosi. Upāyakusalo sigālo taṃ māretuṃ asakkonto ekadivasaṃ bhariyāya saddhiṃ sammantento "bhadde, eḷakā khīṇā, imaṃ eḷikaṃ eken'; upāyena khādituṃ vaṭṭati, ayaṃ pan'; ettha upāyo: tvaṃ ekikā va gantvā etāya saddhiṃ sakhikā hohi, atha te tāya saddhiṃ vissāse uppanne ahaṃ matālayaṃ karitvā nipajjissāmi, tvaṃ etaṃ upasaṃkamitvā ‘āḷi, sāmiyo me mato ahañ ca anāthā, ṭhapetvā taṃ añño me ñātako n'; atthi, ehi roditvā kanditvā tassa sarīrakiccaṃ karissāmā'; 'ti vatvā taṃ gaṇhitvā āgaccheyyāsi, atha naṃ ahaṃ uppatitvā gīvāya ḍasitvā māressāmīti". Sā "sādhū" 'ti sampaṭicchitvā tāya saddhiṃ sakhibhāvaṃ katvā vissāse uppanne eḷikaṃ tathā avoca. Eḷikā "āḷi, tava sāmikena sabbe mama ñātakā khāditā, bhāyāmi, na sakkomi gantun" ti āha. "Āḷi, mā bhāyi, matako kiṃ karissatīti". "Kharamanto te sāmiko, bhāyām'; evāhan" ti sā evaṃ vatvāpi tāya punappuna yāciyamānā "addhā mato bhavissatīti" sampaṭicchitvā tāya saddhiṃ pāyāsi. Gacchantī pi pana "ko jānāti kiṃ bhavissatīti" tasmiṃ āsaṃkāya sigāliṃ purato katvā sigālaṃ parigaṇhantī yeva gacchati.
Sigālo tesaṃ padasaddaṃ sutvā "āgatā nu kho eḷikā" ti sīsaṃ ukkhipitvā akkhīni parivattetvā olokesi. Eḷikā taṃ tathā karontaṃ disvā "ayaṃ pāpadhammo maṃ yañcetvā māretukāmo matālayaṃ dassetvā nipanno" ti nivattitvā palāyantī sigāliyā "kasmā palāyasīti" vutte taṃ kāraṇaṃ kathentī paṭhamaṃ gātham āha:


[page 534]
534 IX. Navanipāta.

  Ja_IX.11(=437).1: Na kho me ruccati āḷi Pūtimaṃsassa pekkhanā,
                    etādisā sakhārasmā ārakā parivajjaye ti. || Ja_IX:97 ||


     Tattha āḷīti ālapanaṃ, sakhi sahāyike ti attho, etādisā sakhārasmā ti evarūpā sahāyakā apakkamitvā taṃ sahāyakaṃ ārakā parivajjethā 'ti attho.
     Evañ ca pana vatvā sā nivattitvā attano vasanaṭṭhānam eva gatā. Sigālī pi taṃ nivattetuṃ asakkontī tassā kujjhitvā attano sāmikass'; eva santikaṃ gantvā pajjhāyamānā nisīdi.
Atha naṃ sigālo garahanto dutiyaṃ gātham āha:

  Ja_IX.11(=437).2: Ummattikā ayaṃ Veṇī, vaṇṇeti patino sakhiṃ,
                    pajjhāti paṭigacchantiṃ āgataṃ Meḷamātaran ti. || Ja_IX:98 ||


     Tattha Veṇīti tassā nāmaṃ, vaṇṇeti patino sakhin ti paṭhamam eva attano sakhiṃ eḷikaṃ mayi sassinehavissāsikā āgamissati no santikaṃ matālayaṃ karohīti patino santike vaṇṇeti, atha naṃ idāni āgataṃ mama santikaṃ anāgantvā va paṭigacchantiṃ Meḷamātaraṃ pajjhāyati anusocatīti.
     Taṃ sutvā sigālī tatiyaṃ gātham āha:

  Ja_IX.11(=437).3: Tvaṃ kho si samma ummatto dummedho avicakkhaṇo
                    yo tvaṃ matālayaṃ katvā akālena vipekkhasīti. || Ja_IX:99 ||


     Tattha avicakkhaṇo ti vicāraṇapaññārahito, akālena vipekkhasīti eḷikāya attano santikaṃ anāgatāy'; eva olokesīti attho.

  Ja_IX.11(=437).4: Na akāle vipekkheyya kāle pekkheyya paṇḍito.
                    Pūtimaṃso va pajjhāti yo akāle vipekkhatīti. || Ja_IX:100 ||


ayaṃ abhisambuddhagāthā.
     Tattha akāle ti kāmaguṇe ārabbha subhavasena cittuppattikāle, ayaṃ hi bhikkhuno rūpaṃ oloketuṃ akālo nāma, kāle ti asubhavasena anussativasena kasiṇavasena vā rūpagahaṇakāle, ayaṃ hi bhikkhuno rūpaṃ oloketuṃ kālo nāma, tattha akāle sārattakāle rūpaṃ olokento mahāvināsaṃ pāpuṇātīti Hāritajātaka-Lomasakassapajātakādīhi dīpetabbaṃ, kāle asubhavasena olokento arahatte patiṭṭhahatīti Asubhakammikatissattheravatthunā kathetabbaṃ, Pūtimaṃso va pajjhātīti bhikkhave yathā Pūtimaṃsasigālo akāle eḷikaṃ oloketvā attano gocarā parihīno pajjhāyati evaṃ bhikkhu akāle subhavasena rūpaṃ oloketvā satipaṭṭhānādigocarā parihīno diṭṭhadhamme samparāye pi jhāyati pajjhāyati kilamati.


[page 535]
11. Pūtimaṃsajātaka. (437.) 535
[... content straddling page break has been moved to the page above ...]
     Veṇī pi kho sigālī Pūtimaṃsaṃ samassāsetvā "sāmi, mā cintesi, ahaṃ taṃ puna pi upāyena ānessāmi, tvaṃ āgamanakāle appamatto gaṇheyyāsīti" tassā santikaṃ gantvā "āḷi, tava āgatabhāvo yeva no atthāya jāto, tava āgatakālasmiṃ yeva hi me sāmiko satiṃ paṭilabhi, idāni jīvati, ehi tena saddhiṃ paṭisanthāraṃ karohīti" vatvā pañcamaṃ gātham āha:

  Ja_IX.11(=437).5: Piyaṃ kho āḷi me hotu, puṇṇapattaṃ dadāhi me,
                    pati sañjīvito mayhaṃ, eyyāsi piyapucchikā ti. || Ja_IX:101 ||


     Tattha puṇṇapattaṃ dadāhi me ti piyakkhānaṃ akkhāyikā mayhaṃ tuṭṭhidānaṃ dehi, pati sañjīvito ti mayhaṃ sāmiko sañjīvito uṭṭhito ārogo ti attho, eyyāsīti mayā saddhiṃ ñeva āgaccha.
     Eḷikā "ayaṃ pāpadhammā maṃ vañcetukāmā, ayuttaṃ kho pana paṭipakkhakaraṇaṃ, upāyen'; eva naṃ vañcessāmīti" cintetvā chaṭṭhaṃ gātham āha:

  Ja_IX.11(=437).6: Piyaṃ kho āḷi te hotu, puṇṇapattaṃ dadāmi te,
                    mahatā ca parivārena esaṃ, kayirāsi bhojanan ti. || Ja_IX:102 ||


     Tattha esan ti āgamissāmi, āgacchamānā ca attano rakkhaṃ katvā mahantena parivārena āgacchissāmi.
     Atha naṃ sigālī parivāraṃ pucchantī

  Ja_IX.11(=437).7: Kīdiso tuyhaṃ parivāro yesaṃ kāhāmi bhojanaṃ,
                    kiṃnāmakā ca te sabbe, te me akkhāhi pucchitā ti || Ja_IX:103 ||


sattamaṃ gātham āha. Sā ācikkhantī

  Ja_IX.11(=437).8: Māliyo Caturakkho ca Piṅgiyo atha Jambuko
                    ediso mayhaṃ parivāro, tesaṃ kayirāsi bhojanan ti || Ja_IX:104 ||


aṭṭhamaṃ gātham āha.


[page 536]
536 IX. Navanipāta.
     Tattha te me ti te parivāre mayhaṃ ācikkha, Māliyo ti ādīni catunnaṃ sunakhānaṃ nāmāni.
     "Tattha ekekassa pañca sunakhasatāni parivāro ti evaṃ dvīhi sunakhasahassehi parivāritā āgamissāmīti" vatvā "sace te bhojanaṃ na labhissanti tumhe pi dve jane māretvā khādissantīti" āha. Taṃ sutvā sigālī bhītā "alaṃ imissā tatthagamanena, upāyen'; assā anāgamanam eva karissāmīti" cintetvā navamaṃ gātham āha:

  Ja_IX.11(=437).9: Nikkhantāya agārasmā bhaṇḍakam pi vinassati,
                    ārogyaṃ āḷino vajjaṃ, idh'; eva vasa, mā gamā 'ti. || Ja_IX:105 ||


     Tass'; attho: āḷi, tava gehe bahubhaṇḍakaṃ atthi, tan te nikkhantāya agārasmā nirārakkhaṃ bhaṇḍakaṃ vinassissati, aham eva te āḷino sahāyakassa ārogyaṃ vajjaṃ vadissāmi, tvaṃ idh'; eva vasa, mā gamā ti.
     Evañ ca pana vatvā maraṇabhayabhītā vegena sāmikassa santikaṃ gantvā taṃ gahetvā palāyi. Te puna taṃ ṭhānaṃ āgantuṃ nāsakkhiṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakam samodhānesi: "Tadā ahaṃ tasmiṃ ṭhāne vanajeṭṭharukkhe nibbattadevatā ahosin" ti.
Pūtimaṃsajātakaṃ.

                      12. Tittirajātaka.
     Yo te puttake ti. Idaṃ Satthā Gijjhakūṭe viharanto vadhāya parisakkanaṃ ārabbha kathesi. Tasmiṃ hi samaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "aho āvuso Devadatto nillajjo anariyo evaṃ uttamaguṇadharassa Sammāsambuddhassa Ajātasattunā saddhiṃ ekato hutvā dhanuggahapayojana-silāvijjhana-nāḷāgirivissajjanehi vadhāya upāyaṃ karotīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte


[page 537]
12. Tittirajātaka. (438.) 537
[... content straddling page break has been moved to the page above ...] "na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ vadhāya parisakki, idāni pana me tāsamattam pi kātuṃ nāsakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente eko disāpāmokkho ācariyo Bārāṇasiyaṃ pañcasatānaṃ māṇavakānaṃ sippaṃ vācento ekadivasaṃ cintesi: "mayhaṃ idha vasantassa palibodho hoti, māṇavānam pi sippaṃ na niṭṭhāti, Himavantapadese araññāyatanaṃ pavisitvā tattha vasanto vācessāmīti".
So māṇavakānaṃ kathetvā tilataṇḍulatelavatthādīni gāhāpetvā araññaṃ pavisitvā maggato avidūraṭṭhāne paṇṇasālaṃ kāretvā nivāsaṃ kappesi. Māṇavāpi attano attano paṇṇasālaṃ kariṃsu.
Māṇavānaṃ ñātakā taṇḍulādīni pesenti, raṭṭhavāsino pi "disāpāmokkhācariyo kira araññe asukaṭṭhāne nāma vasanto sippaṃ uggaṇhāpetīti" tassa taṇḍulādīni abhiharanti, kantārapaṭipannāpi denti, aññataro puriso khīrapānatthāya savacchaṃ dhenum pi adāsi. Ācariyassa pana paṇṇasālāya santike dvīhi potakehi saddhiṃ ekā godhā vasati, sīhavyagghāpi 'ssa upaṭṭhānaṃ āgacchanti. Eko tittiro pi tattha nibaddhavāso ahosi, so ācariyassa māṇavānaṃ mante vācentassa sutvā tayo pi vede uggaṇhi. Māṇavā tena saddhiṃ ativissāsikā ahesuṃ.
Aparabhāge māṇavesu nipphattiṃ appattesu yeva ācariyo kālam akāsi, māṇavā tassa sarīraṃ jhāpetvā vālukāthūpaṃ katvā nānāpupphehi pūjetvā rodanti paridevanti. Atha te tittiro "kasmā rodathā" 'ti āha. "Ācariyo no sippe aniṭṭhite yeva kālakato, tasmā rodāmā" 'ti. "Evaṃ sante mā cintayittha, ahaṃ vo sippaṃ vācessāmīti". "Tvaṃ kathaṃ jānāsīti".
"Ahaṃ ācariye tumhākaṃ vācente sutvā va tayo vede paguṇe akāsin" ti. "Tena hi attano paguṇabhāvaṃ amhe jānāpehīti".


[page 538]
538 IX. Navanipāta.
Tittiro "tena hi suṇāthā" 'ti tesaṃ gaṇṭhigaṇṭiṭṭhānam eva pabbatamatthakā nadiṃ otārento viya osāresi. Maṇavā haṭṭhatuṭṭhā hutvā tittirapaṇḍitassa santike sippaṃ paṭṭhapesuṃ.
So pi disāpāmokkhācariyaṭṭhāne ṭhatvā te sippaṃ vācesi.
Māṇavā tassa suvaṇṇapañjaraṃ karitvā upari vitānaṃ bandhitvā suvaṇṇataṭṭake madhulājādīni upaharantā nānāvaṇṇehi pupphehi pūjentā mahantaṃ sakkāraṃ kariṃsu. "Tittiro kira araññāyatane pañcasate māṇave mante vācetīti" sakalaJambudīpe pākaṭo ahosi. Tadā Jambudīpe giraggasamajjasadisaṃ mahantaṃ chaṇaṃ ghosayiṃsu. Māṇavānaṃ mātāpitaro chaṇadassanatthāya āgacchantū 'ti pesesuṃ. Māṇavā tittirassa ārocetvā tittirapaṇḍitañ ca sabbañ ca assamapadaṃ godhaṃ paṭicchāpetvā attano attano nagaraṃ gamiṃsu. Tadā eko niggatiko duṭṭhatāpaso tattha tattha vicaranto taṃ ṭhānaṃ pāpuṇi. Godhā taṃ disvā paṭisanthāraṃ katvā "asukaṭṭhāne taṇḍulā asukaṭṭhāne telādīni atthi, bhattaṃ pacitvā bhuñjā" 'ti vatvā gocaratthāya gatā. So pāto va bhattaṃ pacitvā dve godhāputtake māretvā rasaṃ katvā bhuñji, divā tittirapaṇḍitañ ca vacchakañ ca māretvā khādi, sāyaṃ dhenuṃ āgataṃ disvā tam pi māretvā maṃsaṃ khāditvā rukkhamūle nipajjitvā ghurughurāyanto niddaṃ okkami.
Godhā sāyaṃ āgantvā puttake apassantī upadhārayamānā vicari. Rukkhadevatā godhaṃ puttake adisvā kampamānaṃ oloketvā khandhavivare dibbānubhāvena thatvā "godhe, mā kampi, iminā pāpapurisena tava puttakā ca tittiro ca vaccho ca dhenu ca māritā, gīvāya ḍasitvā jīvitakkhayaṃ pāpehīti" sallapantī paṭhamaṃ gātham āha:


[page 539]
12. Tittirajātaka. (438.) 539

  Ja_IX.12(=438).1: Yo te puttake akhādi dinnabhatto adūsake
                    tasmiṃ dāṭhaṃ nipātehi, mā te muccittha jīvato ti. || Ja_IX:106 ||


     Tattha dinnabhatto ti bhattaṃ pacitvā bhuñjā 'ti tayā dinnabhatto, adūsake ti niddose niraparādhe, tasmiṃ dāṭhan ti tasmiṃ pāpapurise catasso pi dāṭhā nipātehīti adhippāyo, mā te muccittha jīvato ti jīvanto sajīvo hutvā tava hatthato esa pāpadhammo mā mucci mokkhaṃ mā labhatu, jīvitakkhayaṃ pāpehīti attho.
     Tato godhā dve gāthā abhāsi:

  Ja_IX.12(=438).2: Ākiṇṇaluddo puriso dhāticelaṃ va makkhito,
                    padesan taṃ na passāmi yattha dāṭhaṃ nipātaye. || Ja_IX:107 ||


  Ja_IX.12(=438).3: Akataññussa posassa niccaṃ vivaradassino (I, 322; Dhp. p.149.)
                    sabbaṃ ce paṭhaviṃ dajjā n'; eva naṃ abhirādhaye ti. || Ja_IX:108 ||


     Tattha ākiṇṇaluddo ti gāḷhaluddo, vivaradassino ti chiddaṃ otāraṃ pariyesantassa, neva naṃ abhirādhaye ti evarūpaṃ puggalaṃ sakalaṃ paṭhaviṃ dento pi tosetuṃ na sakkuṇeyya, kimaṅga, panāhaṃ bhattamattadāyikā ti dasseti.
     Godhā evaṃ vatvā "ayaṃ pabujjhitvā mam pi khādeyyā" 'ti attano jīvitaṃ rakkhamānā palāyi. Te pi pana sīhavyagghā tittirassa sahāyakā va. Kadāci pi te āgantvā tittiraṃ passanti, kadāci so gantvā tesaṃ dhammaṃ desetvā āgacchati. Tasmiṃ pana divase sīho vyagghaṃ āha: "samma, ciradiṭṭho no tittiro, ajja sattaṭṭhadivasā honti, gaccha tāv'; assa pavattiṃ ñatvā ehīti". Vyaggho "sādhū" 'ti sampaṭicchitvā godhāya palātakāle taṃ ṭhāṇaṃ patvā taṃ pāpapurisaṃ niddāyantaṃ passi. Tassa jaṭantare tittirapaṇḍitassa lomāni paññāyanti,


[page 540]
540 IX. Navanipāta.
[... content straddling page break has been moved to the page above ...] dhenuyā ca vacchakassa ca aṭṭhīni paññāyanti. Vyaggharājā taṃ sabbaṃ disvā suvaṇṇapañjare ca tittirapaṇḍitaṃ adisvā "iminā pāpapurisen'; ete māritā bhavissantīti" taṃ pādena paharitvā uṭṭhapesi. So taṃ disvā bhītatasito va ahosi. Atha naṃ vyaggho "tvaṃ ete māretvā khādīti" pucchi. "N'; eva māremi na khādāmīti". "Pāpadhamma, tayi amārente añño ko māressati, kathehi, akathentassa te jīvitaṃ n'; atthīti". So maraṇabhayabhīto "āma sāmi, godhapotake vacchakañ ca dhenuñ ca māretvā khādiṃ, tittiraṃ pana na māremīti". So tassa bahuṃ kathentassāpi asaddahitvā "tvaṃ kuto āgato sīti" pucchitvā "sāmi Kāliṅgaraṭṭhe vāṇijakānaṃ bhaṇḍikaṃ vahanto jīvikahetu idañ c'; idañ ca kammaṃ katvā idāni 'mhi idhāgato" ti tena sabbasmiṃ attanā katakamme kathite "pāpadhamma, tayi tittiraṃ amārente añño ko māressati, ehi sīhassa taṃ migarañño santikaṃ nessāmīti" taṃ purato katvā tāsento agamāsi. Sīho vyaggharājānaṃ taṃ ānentaṃ disvā vyagghaṃ pucchanto catutthaṃ gātham āha:

  Ja_IX.12(=438).4: Kin nu Subāhu taramānarūpo
                    paccāgato si saha māṇavena,
                    kiṃ kiccam atthaṃ idha-m-atthi tuyhaṃ,
                    akkhāhi me pucchito etam atthan ti. || Ja_IX:109 ||


     Tattha Subāhū 'ti vyagghaṃ nāmenālapati, vyagghassa hi purimakāyo manāpo hoti, tena taṃ evam āha, kiṃ kiccamatthaṃ idhamatthi tuyhan ti kiṃ karaṇīyaṃ atthasaṃhitaṃ iminā māṇavena idha atthi tuyhaṃ, kikiccamatthan ti pi pāṭho, ayam eva attho.


[page 541]
12. Tittirajātaka. (438.) 541
     Taṃ sutvā vyaggho pañcamaṃ gātham āha:

  Ja_IX.12(=438).5: Yo te sakhā daddaro sādhurūpo
                    tassa vadhaṃ parisaṃkāmi ajja,
                    purisassa kammāyatanāni sutvā
                    nāhaṃ sukhiṃ daddaraṃ ajja maññe ti. || Ja_IX:110 ||


     Tattha daddaro ti tittiro, tassa vadhan ti tassa tittirapaṇḍitassa imamhā purisā ajja vadhaṃ parisaṃkāmi, nāhaṃ sukhin ti ahaṃ ajja daddaraṃ sukhiṃ ārogyaṃ na maññāmi.
     Atha sīho chaṭṭhaṃ gātham āha:

  Ja_IX.12(=438).6: Kāni 'ssa kammāyatanāni assu
                    purisassa vattisamodhānatāya,
                    kaṃ vā paṭiññaṃ purisassa sutvā
                    parisaṃkasi daddaraṃ māṇavenā 'ti. || Ja_IX:111 ||


     Tattha assū 'ti assosi, vattisamodhānatāyā 'ti jīvitavuttisamodhānatāya kāni nāma iminā attano kammāni tuyhaṃ kathitānīti attho, māṇavenā 'ti kiṃ sutvā iminā māṇavena māritaṃ parisaṃkasi.
     Ath'; assa kathento vyaggharājā sesagāthā abhāsi:

  Ja_IX.12(=438).7: Ciṇṇā Kāliṅgā, caritā vaṇijjā,
                    vettācāro saṃkupatho pi ciṇṇo,
                    naṭehi ciṇṇaṃ saha vākarehi,
                    daṇḍehi yuddham pi samajjamajjhe. || Ja_IX:112 ||


  Ja_IX.12(=438).8: Baddhā kuliṃkā, mitam āḷhakena,
                    akkhā jitā, saṃyamo abbhatīto,
                    abbūhitaṃ pupphakaṃ aḍḍharattaṃ,
                    hatthā daḍḍhā piṇḍapaṭiggahena. || Ja_IX:113 ||



[page 542]
542 IX. Navanipāta.

  Ja_IX.12(=438).9: Tāni 'ssa kammāyatanāni assuṃ
                    purisassa vattisamodhānatāya,
                    yathā ayaṃ dissati lomapiṇḍo
                    gāvo hatā, kiṃ pana daddarassā 'ti. || Ja_IX:114 ||


     Tattha ciṇṇā kāliṅgā ti vāṇijakānaṃ bhaṇḍaṃ vahantena kira nena Kāliṅgaraṭṭhaṃ ciṇṇaṃ, caritā vaṇijjā ti vāṇijjāpi tena katā, vettācāro ti vettehi sañcaritabbo, saṃkupatho pi ciṇṇo ti khāṇukamaggo pi valañjito, naṭehīti jīvitahetu yeva naṭehi pi saddhiṃ ciṇṇaṃ, saha vākarehīti vākarā vahantena vākarehi pi saddhiṃ caritaṃ, daṇḍena yuddhan ti daṇḍayuddham pi kira tena yujjhitaṃ, baddhā kuliṃkā ti sakuṇikāpi kira tena baddhā, mitamāḷhakenā 'ti dhaññamāpakakammam pi kira tena kataṃ, akkhā jitā ti akkhadhuttānaṃ veyyāvaccaṃ karontena akkhā haṭā, saṃyamo abbhatīto ti jīvikavuttiṃ nissāya pabbajanten'; eva sīlasaṃyamo atikkanto, abbūhitan ṭhapitaṃ appaggharakaṃ kataṃ, pupphakaṃ ti lohitaṃ, idaṃ vuttaṃ hoti: iminā kira jīvikaṃ nissāya rājāparādhikānaṃ hatthapāde chinditvā te ānetvā sālāyaṃ nipajjāpetvā vaṇamukhehi paggharantaṃ lohitaṃ aḍḍharattasamaye tattha gantvā kuṇḍakadhūmaṃ nāma datvā ṭhapitan ti, hatthā daḍḍhā ti ājīvikapabbajjaṃ pabbajitakāle uṇhapiṇḍapaṭiggahaṇena hatthāpi kir'; assa daḍḍhā, tānissa kammāyatanānīti tāni assa kammāni, assun ti assosiṃ, yathā ayan ti yathā etassa jaṭantare tittiralomapiṇḍo dissati iminā kāraṇena veditabbam etaṃ: eten'; eva so mārito ti, gāvo hatā kiṃ pana daddarassā 'ti gāvo pi etena hatā, daddarassa pana kiṃ kathetabbaṃ atthi, kasmā esa taṃ na māressatīti.
     Sīho taṃ purisaṃ pucchi: "mārito te tittirapaṇḍito" ti.
"Āma sāmīti". Ath'; assa saccavacanaṃ sutvā taṃ vissajjetukāmo ahosi, vyaggharājā pana "māretabbayuttako esa pāpo" ti tatth'; eva naṃ dāṭhāhi paharitvā āvāṭaṃ


[page 543]
12. Tittirajātaka. (438.) 543
khaṇitvā pakkhipi. Māṇavā āgantvā tittirapaṇḍitaṃ adisvā roditvā paridevitvā pakkamiṃsu.
     Satthā imaṃ desanaṃ āharitvā "evaṃ bhikkhave Devadatto pubbe pi mayhaṃ vadhāya parisakkīti" vatvā jātakaṃ samodhānesi:
"Tadā jaṭilo Devadatto ahosi, godhā Kisāgotamī, vyaggho Moggallāno, sīho Sāriputto, disāpāmokkhācariyo Kassapo, tittirapaṇḍito aham evā" 'ti. Tittirajātakaṃ. Navanipātavaṇṇanā niṭṭhitā.