Jataka: IV. Catukkanipata; V. Pancanipata; VI. Chanipata; VII. Sattanipata; VIII. Atthanipata; IX. Navanipata. Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. III, London : Pali Text Society 1883. (Reprinted 1963) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 16.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" NOTICE In Nipāta IX, the running verse numbers jump from "IX:39" to "IX:41". #<...># = BOLD %<...>% = ITALICS $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. III #<[page 001]># %< 1>% IV. CATUKKANIPâTA. 1. VIVARAVAGGA. $<1. Cullakāliīgajātaka.>$ Vivaratha imāsaü dvāran ti. Idaü Satthā Jetavane viharanto catunnam paribbājikānaü pabbajjaü ārabbha kathesi. Vesāliyaü kira Licchavirājånaü sattasahassāni sattasatāni satta ca Licchavã vasiüsu. Te sabbe pi paņipucchāvitakkā ahesuü. Ath' eko pa¤casu vādasatesu vyatto nigaõņho Vesāliyaü pāpuõi. Te tassa saīgahaü akaüsu. Aparāpi evaråpā nigaõņhã sampāpuõi. Rājāno dve pi jane vādaü kāresuü. Ubho sadisā va ahesuü. Tato Licchavãnaü etad ahosi: "ime dve paņicca uppanno putto vyatto{} bhavissatãti" tesaü vivāhaü kāretvā dve pi ekato vāsesuü. Atha nesaü saüvāsam anvāya paņipāņiyā catasso dārikā eko ca dārako jāyi. Dārikānaü Saccā Lolā Avavādakā Paņācārā ti nāmaü akaüsu, dārakassa Saccako ti. Te pa¤ca janā vi¤¤åtaü patvā mātito pa¤casatāni pitito pa¤casatāni vādasahassaü uggaõhiüsu. Mātāpitaro dārikānaü evaü ovadiüsu: "sace koci gihã tumhākaü vādaü bhindati tassa pādaparicārikā bhaveyyātha sace pabbajito bhindati tassa santike pabbajeyyāthā" 'ti. Aparabhāge mātāpitaro kālam akaüsu. Tesu kālakatesu Saccakanigaõņho tatth' eva Vesāliyaü Licchavi-sippaü sikkhanto vasi. Bhaginiyo jambusākhaü gahetvā vādatthāya nagare nagare caramānā Sāvatthiyaü patvā nagaradvāre jambusākhā nikhaõitvā #<[page 002]># %<2 IV. Catukkanipāta. 1. Vivaravagga (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ "yo amhākaü vādaü āropetuü sakkoti gihã vā pabbajito vā so etaü paüsupu¤jaü pādehi vikiritvā pādeh' eva sākhaü maddasså" 'ti dārakānaü vatvā bhikkhāya nagaraü pavisiüsu. Atha āyasmā Sāriputto asammaņņhānaü sammajjitvā rittaghaņesu pānãyaü upaņņhapetvā gilāne ca paņijaggitvā divātaraü Sāvatthiü piõķāya pavisanto taü sākhaü disvā pucchitvā dārakeh' eva pātāpetvā maddāpetvā "yehi ayaü sākhā ņhapitā te katabhattakiccā āgantvā Jetavana-dvārakoņņhake maü passantå" 'ti dārakānaü vatvā nagaraü pavisitvā katabhattakicco vihāradvārakoņņhake aņņhāsi. Tāpi paribbājikā bhikkhaü caritvā āgatā sākhaü madditaü disvā "kenāyaü madditā" ti vatvā "Sāriputtattherena, sace tumhe vādatthikā vihāradvārakoņņhakaü kira gacchathā" 'ti dārakehi puna vuttā puna nagaraü pavisitvā mahājanaü sannipātetvā vihāradvārakoņņhakaü gantvā theraü vādasahassaü pucchiüsu. Thero vissajjetvā "a¤¤aü ki¤ci jānāthā" 'ti pucchi. "Na jānāma sāmãti". "Ahaü pana vo ki¤ci pucchāmi". "Puccha sāmi, jānantiyo kathessāmā" 'ti. Thero ekaü nāma kinti pucchi. Tā na jāniüsu. Thero vissajjesi. Tā "amhākaü sāmi parājayo tumhākaü jayo" ti āhaüsu. "Idāni kiü karissathā" 'ti. "Amhākaü mātāpitåhi ayaü ovādo dinno: `sace vo gihã vādaü bhindati tassa pajāpatiyo bhaveyyātha, sace pabbajito tassa santike pabbajeyyāthā' 'ti pabbajjaü no dethā" 'ti. Thero "sādhå" 'ti vatvā tā Uppalavaõõātheriyā santike pabbājesi. Sabbā nacirass' eva arahattaü pāpuõiüsu. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesum: "āvuso Sāriputtatthero catunnaü paribbājikānaü avassayo hutvā sabbā arahattaü pāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān' eva pubbe p' esa etāsaü avassayo ahosi, #<[page 003]># %< 1. Cullakāliīgajātaka. (301) 3>% \<[... content straddling page break has been moved to the page above ...]>/ idāni pana pabbajjābhisekaü dāpesi, pubbe rājamahesiņņhāne ņhapesãti" vatvā atãtaü āhari: Atãte Kāliīgaraņņhe Dantapuranagare Kāliīge rajjaü kārente Assakaraņņhe Potalinagare Assako rajjaü kāresi. Kāliīgo sampannabalavāhano sayam pi nāgabalo paņiyodhaü na passati. So yuddhakāmo hutvā amaccānaü ārocesi: "ahaü yuddhatthiko, paņiyodhaü pana na passāmi, kiü karomā" 'ti. Amaccā "atth' eko mahārāja upāyo, dhãtaro te catasso uttamaråpadharā, tā pasādhetvā paņicchannayāne nisãdāpetvā balaparivuto gāmanigamarājadhāniyo carāpetha, yo rājā tā attano gehe kātukāmo bhavissati tena saddhiü yuddhaü karissāmā" 'ti vadiüsu. Rājā tathā kāresi. Tāhi gatagataņņhāne rājāno bhayena tāsaü nagaraü pavisituü na denti, paõõākāraü pesetvā bāhiren' eva vasāpenti. Evaü sakala-Jambudãpaü caritvā Assakaraņņhe Potalinagaraü pāpuõiüsu. Assako pi nagaradvārāni pidahāpetvā paõõākāraü pesesi. Tassa Nandiseno nāma amacco paõķito vyatto upāyakusalo. So cintesi: "imā kira rājadhãtaro sakala-Jambudãpaü caritvā paņiyodhaü na labhiüsu, evaü sante Jambudãpo tuccho nāma hoti, ahaü Kāliīgena saha yujjhissāmãti" so nagaradvāraü gantvā dovārike āmantetvā tāsaü dvāraü vivarāpetuü paņhamaü gātham āha: @@ Tattha Aruõarājassā 'ti so hi rajje patiņņhito Kāliīgaraņņhanāmavasena Kāliīgo viya Assako nāma jāto, kuladattikaü pan' assa nāmaü Aruõo ti, #<[page 004]># %<4 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ tenāha Aruõarājassā 'ti, sãhenā 'ti purisasãhena, susatthenā 'ti ācariyehi suņņhu anusāsitena, Nandisenenā 'ti mayā Nandisenena nāma. So evaü vatvā dvāraü vivarāpetvā tā gahetvā Assakara¤¤o dassetvā "tumhe mā bhāyatha, yujjhe sati ahaü jānissāmi, imā uttamaråpadharā rājadhãtaro mahesiyo karothā" 'ti tāsaü abhisekaü dāpetvā tāhi saddhiü āgatapurise "gacchatha, tumhe rājadhãtānaü Assakarājena mahesiņņhāne ņhapitabhāvaü tumhākaü ra¤¤o ācikkhathā" 'ti uyyojesi. Te gantvā ārocesuü. Kāliīgo "na hi nåna so mayhaü balaü jānātãti" vatvā tāvad eva mahatiyā senāya nikkhami. Nandiseno tassa āgamanaü ¤atvā "attano rajjasãmāyam eva hotu, mā amhākaü rajjasãmaü otaratu, ubhinnaü rajjānam antare, yuddhaü bhavissatãti" sāsanaü pesesi. So lekhaü sutvā attano rajjapariyante yeva aņņhāsi. Assako pi attano rajjapariyante aņņhāsi. Tadā Bodhisatto isipabbajjaü pabbajitvā tesaü dvinnaü rajjānam antare paõõasālāya vasati. Kāliīgo "samaõā nāma ki¤ci jānanti, ko jānāti kassa jayo vā parājayo vā bhavissati, tāpasaü pucchissāmãti" a¤¤ātakavesena Bodhisattaü upasaükamitvā vanditvā ekamantaü nisãditvā paņisanthāraü katvā "bhante Kāliīgo ca Assako ca yujjhitukāmā attano attano rajjasãmāyam eva ņhitā, etesu kassa jayo hoti kassa parājayo bhavissatãti" pucchi. "Mahāpu¤¤a, ahaü `asukassa jayo asukassa parājayo' ti na jānāmi, Sakko pana devarājā idhāgacchati, tam ahaü pucchitvā kathessāmi, sve āgaccheyyāsãti." Sakko Bodhisattassa upaņņhānam āgantvā nisãdi. #<[page 005]># %< 1. Cullakāliīgajātaka. (301.) 5>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü Bodhisatto tam atthaü pucchi. "Bhante, Kāliīgo jinissati, Assako parājissati, ida¤ c' ida¤ ca pubbanimittaü pa¤¤āyissatãti". Kāliīgo punadivase āgantvā pucchi. Bodhisatto pi 'ssa ācikkhi. So "kiü nāma pubbanimittaü bhavissatãti" apucchitvā va "ahaü kira jinissāmãti" tuņņhiyā pakkāmi. Sā kathā vitthārikā ahosi. Taü sutvā Assako Nandisenaü pakkosāpetvā "Kāliīgo kira jinissati, mayaü parajjhissāma, kin nu kho kattabban" ti āha. So "ko etam mahārāja jānāti: kassa jayo vā parājayo vā, tumhe mā cintayitthā" 'ti rājānaü assāsetvā Bodhisattaü upasaükamitvā vanditvā ekamantaü nisinno "bhante ko jinissati, ko parajjhissatãti" pucchi. "Kāliīgo jinissati, Assako parajjhissatãti". "Bhante, jinantassa kiü pubbanimittaü bhavissati, kiü parajjhantassā" ti. "Mahāpu¤¤a, jinantassa ārakkhadevatā sabbaseto usabho bhavissati, itarassa sabbakāëako, ubhinnam pi ārakkhadevatā yujjhitvā jayaparājayaü karissantãti". Nandiseno taü sutvā uņņhāya gantvā "ra¤¤o sahāyasahassamattā mahāyodhā, te gahetvā avidåre pabbataü āruyha{} ambho amhākaü ra¤¤o jãvitaü dātuü sakkhissathā" 'ti pucchi. "âma sakkhissāmā" 'ti. "Tena hi imasmiü papāte patathā" 'ti. Te patitum ārabhiüsu. Atha ne vāretvā "alaü ettha patanena, amhākaü ra¤¤o suhadā anivattino hutvā yujjhathā" 'ti. Te sampaņicchiüsu. Ubho pi atha saügāme paccupaņņhite {Kāliīgo} "ahaü kira jinissāmãti" vosānaü āpādi, balakāyo pi 'ssa "amhākaü kira jayo" ti vosānaü āpajji, sannāhaü katvā vaggavaggā hutvā yathāruciü pakkamiüsu, #<[page 006]># %<6 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ viriyakaraõakāle viriyaü na kariüsu. Ubho pi rājāno assaü abhiruhitvā "yujjhissāmā" 'ti a¤¤ama¤¤aü upasaükamanti. Ubhinnaü ārakkhadevatā purato gantvā Kāliīgassa ārakkhadevatā sabbaseto usabho ahosi itarassa sabbakāëako, te pi{} a¤¤ama¤¤aü yujjhanākāraü dassetvā upasaükamiüsu, te pana usabhā dvinnaü rājånaü yeva pa¤¤āyanti na a¤¤esaü. Nandiseno Assakaü pucchi: "pa¤¤āyati te mahārāja ārakkhadevatā" ti. "âma pa¤¤āyatãti." "Kenākārenā" 'ti. "Kāliīgassa ārakkhadevatā sabbaseto usabho {hutvā} pa¤¤āyati, amhākaü ārakkhadevatā sabbakāëo kilanto hutvā" ti. "Mahārāja, tumhe mā bhāyatha, mayaü jinissāma, Kāliīgo parajjhissati, tumhe assa piņņhito otaritvā imaü sattiü gahetvā susikkhitasindhavaü udarapasse vāmahatthena uppãëetvā iminā purisasahassena saddhiü vegasā gantvā Kāliīgassa devataü sattippahārena pātetha, tato mayaü sahassamattā sattisahassena paharissāma, evaü Kāliīgassa ārakkhadevatā nassissati, tato Kāliīgo parajjhissati, mayaü jinissāmā" 'ti. Rājā "sādhå" 'ti Nandisenena dinnasa¤¤āya gantvā sattiyā pahari, amaccāpi sattisahassena pahariüsu, ārakkhadevatā tatth' eva jãvitakkhayaü pāpuõi. Tāvad eva Kāliīgo parajjhitvā palāyi. Taü disvā sahassamattāmaccā "Kāliīgo palāyatãti" unnadiüsu. Kāliīgo maraõabhayabhãto palāyamāno taü tāpasaü akkosanto dutiyaü gātham āha: @@ #<[page 007]># %< 1. Cullakāliīgajātaka. (301.) 7>% @< icc-eva te bhāsitaü brahmacāri, na ujjubhåtā vitathaü bhaõantãti. || Ja_IV:2 ||>@ Tattha asayhasāhinan ti asayhaü dussahaü sahituü samatthānaü, icceva te bhāsitan ti evaü tayā kåņatāpasa la¤caü gahetvā parajjhanarājānaü jinissati jinanarājānaü ca parajjhissatãti bhāsitaü, na ujjubhåtā ti ye kāyena vācā manasā ca ujukā na te evaü musā bhaõantãti. Evaü so tāpasaü akkosanto palāyitvā attano nagaram eva gato, nivattitvā oloketuü pi nāsakkhi. Tato katipāhaccayena Sakko tāpasassa upaņņhānaü agamāsi. Tāpaso tena saddhiü kathento tatiyaü gātham āha: @@ Tattha tan te musā bhāsitan ti yaü tayā mayhaü bhāsitaü taü atthabha¤janakamusāvādaü karontena tayā musā bhāsitaü, taü tayā kiü kāraõaü paņicca evaü bhāsitan ti. Taü sutvā Sakko catutthaü gātham āha: @@ Tass' attho: kiü tayā brāhmaõa tattha tattha vacane bha¤¤amāne idaü na sutapubbaü yaü devā purisaparakkamassa na issanti na usåyanti, assa ca ra¤¤o viriyakaraõavasena attadamanasaükhāto damo samaggabhāvena manaso adejjho abhejjasamādhi, #<[page 008]># %<8 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ Assakara¤¤o sahāyānaü viriyakaraõakāle avyaggatāya yathā Kāliīgassa manussā vaggavaggā hutvā osakkiüsu evaü anosakkānaü samaggabhāvena pana abhejjacittāni viriya¤ ca purisaparakkamo ca dhãro ahosi, ten' eva kāraõena Assakānaü jayo āsãti. Palāte ca pana Kāliīge Assakarājā vilopaü gāhāpetvā attano nagaraü gato. Nandiseno Kāliīgassa sāsanaü pesesi: "imesaü catunnaü rājaka¤¤ānaü dāyajjakoņņhāsaü pesetu, sace na peseti kātabbam ettha jānissāmãti". So taü sāsanaü sutvā bhãtatasito tāhi laddhabbadāyajjaü pesesi. Tato paņņhāya samaggavāsaü vasiüsu. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Kāliīgara¤¤o dhãtaro imā daharabhikkhuniyo ahesuü, Nandiseno Sāriputto, tāpaso pana aham evā" 'ti. Cullakāliīgajātakaü. $<2. Mahāassārohajātaka.>$ Adeyyesu dadaü dānan ti. Idaü Satthā Jetavane viharanto ânandattheraü ārabbha kathesi. Paccuppannavatthuü heņņhā kathitam eva. Porāõakapaõķitāpi attano upakāravasen' eva kariüså 'ti vatvā idhāpi atãtaü āhari: Atãte Bodhisatto Bārāõasirājā hutvā dhammena samena rajjaü kāreti dānaü deti sãlaü rakkhati. So "paccantaü kupitaü våpasamessāmãti" balavāhanaparivuto gantvā parājito assaü abhiråhitvā palāyamāno ekaü paccantagāmaü pāpuõi. Tattha tiüsa janā rājasevakā vasanti. Te pāto va gāmamajjhe sannipatitvā gāmakiccaü karonti. Tasmiü khaõe rājā vammitaü assaü āruyha alaükatapaņiyatto va gāmadvārena antogāmaü pāvisi. #<[page 009]># %< 2. Mahāassārohajātaka. (302.) 9>% \<[... content straddling page break has been moved to the page above ...]>/ Te "kinnu kho idan" ti bhãtā palāyitvā sakasakagehāni pavisiüsu. Eko pan' ettha attano gehaü agantvā ra¤¤o paccuggamanaü katvā "rājā kira paccantaü gato ti, tvaü ko si, rājapuriso, corapuriso?" ti. "Rājapuriso sammā" 'ti. "Tena hi ehãti" rājānaü gehaü netvā attano pãņhake nisãdāpetvā "ehi bhadde, sahāyassa pāde dhovā" 'ti bhariyāya pāde dhovāpetvā attano balānuråpena āhāraü datvā "muhuttaü vissamathā" 'ti sayanaü pa¤¤āpesi. Rājā nipajji. Tato itaro assassa sannāhaü mocetvā caükamāpetvā udakaü pāyetvā piņņhiü telena makkhetvā tiõaü adāsi. Evaü tayo cattāro divase rājānaü paņijaggitvā "gacchām' āhaü sammā" 'ti vutte puna ra¤¤o ca assassa ca kattabbayuttakaü sabbam akāsi. Rājā bhu¤jitvā gacchanto "ahaü samma mahāassāroho nāma, nagaramajjhe amhākaü gehaü, sace kenaci kiccena nagaraü āgacchasi dakkhiõadvāre ņhatvā dovārikaü `mahāassāroho kataragehe vasatãti' vatvā dovārikaü gahetvā amhākaü gehaü āgaccheyyāsãti" vatvā pakkāmi. Balakāyo pi rājānaü adisvā bahinagare khandhāvāraü bandhitvā ņhito rājānaü disvā paccuggantvā parivāresi. Rājā nagaraü pavisanto dvārantare ņhatvā dovārikaü pakkosāpetvā mahājanaü paņikkamāpetvā "tāta eko paccantagāmavāsã maü daņņhukāmo āgantvā `mahāassārohassa kahaü gehan' ti taü pucchissati, tvaü hatthe gahetvā va ānetvā maü dasseyyāsi, tadā tvaü sahassaü lacchasãti" āha. So na āga¤chi. Tasmiü anāgacchante rājā tassa vasanagāmaü baliü vaķķhāpesi. Balimhi vaķķhite na āgacchati. Evaü dutiyam pi tatiyam pi baliü vaķķhāpesi, n' eva āgacchati. Atha naü gāmavāsino sannipatitvā āhaüsu: "ayyo tava assārohassa āgatakālato paņņhāya mayaü balinā pãëiyamānā sãsaü ukkhipituü na sakkoma, #<[page 010]># %<10 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ gacchatha mahāassārohassa vatvā amhākaü baliü vissajjayehãti". "Sādhu gacchissāmi, na pana sakkā tucchahatthena gantuü, mayhaü sahāyassa dve dārakā atthi, tesa¤ ca bhariyāya c' assa sahāyakassa ca me nivāsanapārupanapiëandhanāni sajjethā" 'ti. "Sādhu sajjessāmā" 'ti te sabbaü paõõākāraü sajjayiüsu. So ta¤ ca attano ghare pakkapåva¤ ca ādāya gantvā dakkhiõadvāraü patvā dovārikaü pucchi: "kahaü samma mahāassārohassa gehan" ti. So "ehi dassemi{} te" ti taü hatthe gahetvā rājadvāraü gantvā "dovāriko paccantagāmavāsiü gahetvā āgato" ti paņivedesi. Rājā sutvā va āsanā vuņņhāya "mayhaü sahāyo ca tena saddhiü āgatā ca pavisantå" 'ti paccuggamanaü katvā disvā va naü parissajitvā "mayhaü sahāyikā ca dārakā c' assa ārogā" ti pucchitvā hatthe gahetvā mahātalaü āruyha setacchattassa heņņhā rājāsane nisãdāpetvā aggamahesiü pakkosāpetvā "bhadde, sahāyassa me pāde dhovā" 'ti āha. Sā tassa pāde dhovi. Rājā suvaõõabhiükārena udakaü āsi¤ci. Devã pāde dhovitvā gandhatelena makkhesi. Rājā "kiü samma atthi ki¤ci amhākaü khādaniyaü" ti pucchi. So "atthãti" pasibbake påve nãharāpesi. Rājā suvaõõataņņakena gahetvā tassa saügahaü karonto "mama sahāyena ānãtaü khādathā" 'ti deviyā ca amaccāna¤ ca dāpetvā sayaü pi khādi. Itaro itaram pi paõõākāraü dassesi. Rājā tassa gaõhanatthaü kāsivatthāni apanetvā tena ābhatavatthayugaü nivāsesi, #<[page 011]># %< 2. Mahāassārohajātaka. (302.) 11>% devã pi kāsikasāņaka¤ c' eva ābharaõāni ca apanetvā tena ānãtaü sāņakaü nivāsetvā ābharaõāni piëandhi. Atha naü rājārahaü bhojanaü bhojāpetvā ekaü amaccaü āõāpesi: "gaccha imassa mama karaõaniyāmen' eva massukammaü kāretvā gandhodakena nahāpetvā satasahassagghanikaü kāsikavatthaü nivāsāpetvā rājālaükārena alaükārāpetvā ānehãti". So tathā akāsi. Rājā nagare bheri¤ carāpetvā amacce sannipātetvā setacchattassa majjhe jātihiīgulakasuttaü pātetvā upaķķharajjaü adāsi. Te tato paņņhāya ekato bhu¤janti pivanti sayanti, vissāso thiro ahosi kenāpi abhejjo. Ath' assa rājā puttadāre pi pakkosāpetvā antonagare nivesanaü mapetvā adāsi. Te samaggā sammodamānā rajjaü kārenti. Atha amaccā kujjhitvā rājaputtaü āhaüsu: "kumāra, rājā ekassa gahapatikassa upaķķharajjaü datvā tena saddhiü ekato bhu¤jati pivati sayati dārake vandāpeti, imināpi ra¤¤o katakammam pi na jānāma, kiü karoti rājā, mayaü lajjāma, tvaü ra¤¤o kathehãti". So "sādhå" 'ti sampaņicchitvā sabbaü taü kathaü ra¤¤o ārocetvā "mā evaü karohi mahārājā" 'ti āha. "Tāta, ahaü yuddhaparājito kahaü vasiü, api nu jānāthā" ti. "Na jānāma devā" 'ti. "Ahaü etassa ghare vasanto ārogo hutvā āgantvā rajjaü kāresiü, evaü mama upakārino kasmā sampattiü na dassāmãti" evaü vatvā ca pana Bodhisatto "tāta, yo hi adātabbayuttakassa deti dātabbayuttakassa na deti so āpadaü patvā ka¤ci upakāraü{} na labhatãti" dassento imā gāthā āha: #<[page 012]># %<12 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% @@ @@ @@ @@ Tattha adeyyeså 'ti pubbe akatåpakāresu, deyyeså 'ti katåpakāresu, nappavecchatãti na pavesati na deti, āpāså ti āpadāsu, vyasanan ti dukkhaü, sa¤¤ogasambhogavisesadassanan ti yo mittena kato sa¤¤ogo c' eva sambhogo c' eva tassa visesanadassanaü guõadassanaü sukataü mayhaü iminā ti etaü sabbaü asuddhadhammattā anariyadhammesu kerāņikattā saņhesu nassati, ariyeså 'ti attano kataguõajānanena ariyesu parisuddhesu, a¤jayeså 'ti ten' eva kāraõena ujukesu akuņilesu, aõum pãti appamattakam pi, tādiså 'ti ye tādisā puggalā honti ariyā ujå tesu ariyesu appam pi kataü mahapphalaü hoti mahāvipphāraü mahājutikaü, sukhette vuttabãjam iva na nassatãti attho, vuttam pi c' etaü: yathā bãjaü aggismiü ķayhati na viråhati evaü kataü asappurise ķayhati na viråhati Kata¤¤umhi ca posamhi sãlavante ariyavuttine sukhette viya bãjāni katam tam pi na nassatãti. Pubbekatakalyāõo ti paņhamataraü upakāraü katvā ņhito, akā ti akari, ayaü lokesu dukkaraü nāma akāsãti attho, pacchā kayirā ti so pacchā a¤¤aü ki¤ci guõaü karotu vā mā vā ten' eva paņhamakatena guõena accantapåjanāraho hoti sabbaü sakkārasammānaü arahatãti. #<[page 013]># %< 3. Ekarājajātaka. (303.) 13>% \<[... content straddling page break has been moved to the page above ...]>/ Idaü pana sutvā n' eva amaccā na rājaputto puna ki¤ci kathesi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā paccantagāmavāsã ânando ahosi, Bārāõasirājā pana aham evā" 'ti. Mahāassārohajātakaü. $<3. Ekarājajātaka.>$ (cfr. Morris Cariyāp. p. 101) Anuttare kāmaguõe samiddhe ti. Idaü Satthā Jetavane viharanto a¤¤ataraü Kosalarājasevakaü ārabbha kathesi. Paccuppannavatthuü heņņhā Seyyaüsajātake kathitam eva. Idha pana Satthā "na tvaü ¤eva anatthena atthaü āhari, porāõakapaõķitāpi attano anatthena atthaü āhariüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasira¤¤o upaņņhāko amacco rājantepure dubbhi. Rājā paccakkhato tassa dosaü disvā raņņhā pabbājesi. So Dabbasenaü nāma Kosalarājānaü upaņņhahanto ti sabbaü Mahāsãlavajātake kathitam eva. Idha pana Dabbaseno mahātale amaccamajjhe nisinnaü Bārāõasirājānaü gaõhāpetvā sikkhāya pakkhipāpetvā uttarummāre heņņhāsãsakaü olambāpesi. Rājā corarājānaü ārabbha mettaü bhāvetvā kasiõaü parikammaü katvā jhānāni nibbattesi, bandhanaü chinditvā rājā ākāse pallaükena nisãdi. Corassa sarãre ķāho uppajji, "ķayhāmi ķayhāmãti" bhåmiyaü aparāparaü pavattati, "kiü etan" ti ca vutte "mahārāja, tumhe evaråpaü dhammikarājānaü niraparādhaü dvārassa uttarummāre heņņhāsãsakaü olambāpethā" 'ti vadiüsu. "Tena hi vegena gantvā mocetha nan" ti. Purisā gantvā rājānaü ākāse pallaükena nisinnaü disvā āgantvā Dabbasenassa kathesuü. #<[page 014]># %<14 IV. Catukkanipāta 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ So vegena gantvā taü vanditvā khamāpetvā paņhamaü gātham āha: @@ Tattha vasãti vuttho, ekarājā ti Bodhisattaü nāmenālapati, so dānãti so tvam idāni, dugge ti visame, narakamhãti āvāņe, olambitaņņhānaü sandhāy' etaü vuttaü, na-ppajahe vaõõabalaü purāõan ti evaråpe visamaņņhāne khitto pi porāõakavaõõa¤ ca bala¤ ca na-ppajahasãti pucchi. Taü sutvā Bodhisatto sesagāthā avoca: @@ @@ @@ Tattha khantãti adhivāsanakhanti, tapo ti tapakaraõaü, sampatthitā ti icchitā abhikaükhitā, Dabbasenā 'ti taü nāmenālapati, taü dāni laddhānā 'ti taü patthanaü dānāhaü labhitvā, jahe ti kena kāraõena jaheyyaü, yassa hi dukkhaü vā domanassaü vā hoti so taü jaheyyā 'ti dãpeti, sabbaükireva pariniņņhitānãti anussavavasena attano sampattim dassento āha, #<[page 015]># %< 4. Daddarajātaka. (304.) 15>% \<[... content straddling page break has been moved to the page above ...]>/ idaü vuttaü hoti: sabbān' eva mama kattabbakiccāni dānasãlauposathakammāni pubbe yeva niņņhitāni, yasassinaü pa¤¤avataü visayhā ti parivārasampattiyā saddhiü pa¤¤āsampadāya pa¤¤āvatā asayhasāhitāya visayhā, tãõi p' etāni ālapanatthe, nan ti pan' ettha nipāto vya¤janasiliņņhavasena nakārassa anunāsikā katā ti paccetabbā, yaso cā 'ti yasa¤ c' eva, laddhā puriman ti labhitvā purimaü pubbe aladdhapubbaü uëārikaü mahantaü, kilesavikkhambhanamettabhāvanajjhānuppattiyo sandhāy' evam āha, nappajaheti evaråpaü yasaü laddhā kiükāraõā vaõõabalaü jahissāmãti attho, dukkhenā 'ti tayā uppāditena nirayamhi khipanadukkhena panujja sukhaü panuditvā, sukhena vā dukkhan ti jhānasukhena vā taü dukkhaü panuditvā, ubhayattha sattā ti ye sattā honti mādisā te dvãsu pi etesu koņņhāsesu abhinibbutasabhāvā majjhattā, sukhe dukkhe bhavanti tulyā ekasadisā nibbikārā va hontãti. Idaü sutvā Dabbaseno Bodhisattaü khamāpetvā "tumhākaü rajjaü tumhe va kāretha, ahaü vo core paribāhissāmãti" vatvā tassa duņņhāmaccassa rājāõaü katvā pakkāmi. Bodhisatto pi rajjaü amaccānaü niyyādetvā isipabbajjaü pabbajitvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Dabbaseno ânando ahosi, Bārāõasirājā pana aham evā" 'ti. Ekarājajātakaü. $<4. Daddarajātaka.>$ Imāni man ti. Idaü Satthā Jetavane viharanto ekaü kodhanaü ārabbha kathesi. Vatthuü heņņhā kathitam eva. Tadā hi dhammasabhāyaü tassa kodhanabhāvakathāya samuņņhitāya Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taü pakkosāpetvā "saccaü kira tvaü bhikkhu kodhano" ti vatvā "āma bhante" ti vutte "na bhikkhave idān' eva pubbe p' esa kodhano yeva, #<[page 016]># %<16 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ kodhanabhāven' ev' assa porāõakapaõķitā parisuddhā nāgarājabhāve ņhitāpi tãõi vassāni gåthabharitāya ukkārabhåmiyaü vasiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto -- Himavantapadese Daddarapabbatapāde Daddaranāgabhavanaü atthi- tattha rajjaü kārentassa Såradaddarara¤¤o putto Mahādaddaro nāma ahosi, kaniņņhabhātā pan' assa Culladaddaro nāma. So kodhano pharuso nāgamāõavikā akkosanto paharanto carati. Nāgarājā tassa pharusabhāvaü ¤atvā taü nāgabhavanato nãharāpetuü āõāpesi. Mahādaddaro pana pitaraü khamāpetvā vāresi. Dutiyam pi tassa rājā kujjhi, dutiyam pi khamāpesi. Tatiyavāre pana "tvaü maü imaü anācāraü nãharāpentaü vāresi, gacchatha, dve pi janā imamhā nāgabhavanā nikkhamitvā Bārāõasiyaü ukkārabhåmiyaü tãõi vassāni vasathā" 'ti nāgabhavanā nikkaķķhāpesi. Te tattha gantvā vasiüsu. Atha ne ukkārabhåmiyaü udakapariyante gocaraü pariyesamāne gāmadārakā disvā paharantā leķķudaõķādayo khipantā "ke ime puthulasãsā såcinaīguņņhā udakadeķķubhā" ti ādãni vatvā akkosanti. Culladaddaro caõķapharusatāya tesaü tam avamānaü asahanto "bhātika ime dārakā amhe paribhavanti, āsãvisabhāvaü no na jānanti, ahaü etesaü avamānaü sahituü na sakkomi, nāsāvātena te nāsessāmãti" bhātarā saddhiü sallapanto paņhamaü gātham āha: @@ #<[page 017]># %< 4. Daddarajātaka. (304.) 17>% Tattha tāpayantãti dukkhāpenti, maõķåkabhakkhā udakantasevãti maõķåkabhakkhā ti udakantasevãti ca vadantā ete avisā gāmadārakā maü āsãvisaü samānaü sapanti akkosantãti. Tassa vacanaü sutvā Mahādaddaro sesagāthā abhāsi: @@ @@ @@ Tattha duruttānaü nidhetave ti yathā dha¤¤ānaü nidhānatthāya mahantaü koņņhaü katvā påretvā kicce uppanne dha¤¤aü vala¤jenti evam evaü videsagato antohadaye paõķito puriso duruttānaü nidhānatthāya mahantaü koņņhaü kayirātha, tattha tāni duruttāni nidahitvā puna attano pahonakālaü kātabbaü karissati, jātiyā vinayena vā ti ayaü khattiyo brāhmaõo ti vā sãlavā bahussuto guõasampanno ti vā evaü yaņņha jātiyā vinayena vā na jānantãti attho, mānan ti evaråpaü maü lāmakavohārena voharanti na sakkaronti na garukarontãti mānaü na kareyya, vasam a¤¤ātake jane ti attano jātigottaü ajānantassa santike vasanto, vasato ti vasatā ayam eva vā pāņho. Evaü{} tattha tãõi vassāni vasiüsu. Atha pitā pakkosāpesi. Te tato paņņhāya nihatamānā jātā. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiņņhahi) Tadā Culladaddaro kodhano bhikkhu ahosi. Mahādaddaro pana aham evā 'ti. Daddarajātakaü. #<[page 018]># %<18 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% $<5. Sãlavãmaüsanajātaka.>$ N' atthi loke raho nāmā 'ti. Idaü Satthā Jetavane viharanto kilesaniggahaü ārabbha kathesi. Vatthuü Ekādasaõipāte Pānãyajātake āvibhavissati. Ayaü pan' ettha saükhepo: pa¤casatā bhikkhå anto Jetavane vasantā majjhimayāmasamanantare kāmavitakkaü vitakkayiüsu. Satthā chasu pi rattiüdivākoņņhāsesu yathā ekacakkhuko cakkhuü ekaputto puttaü camarã vālaü appamādena rakkhati evaü niccakālaü bhikkhå oloketi. So rattibhāge dibbacakkhunā Jetavanaü olokento cakkavattira¤¤o anto nivesane uppannacore viya te bhikkhå disvā gandhakuņiü vivaritvā ânandattheraü pakkositvā "ânanda, anto koņisanthāre bhikkhå sannipātetvā gandhakuņidvāre āsanaü pa¤¤āpehãti" āha. So tathā katvā Satthu paņivedesi. Satthā pa¤¤attāsane nisãditvā sabbasaügāhikavasena āmantetvā "bhikkhave, porāõakapaõķitā `pāpakaraõe raho nāma n' atthãti' pāpaü na kariüså" 'ti vatvā atãtam āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto tatth' eva Bārāõasiyaü disāpāmokkhassa santike pa¤cannaü māõavakasatānaü jeņņho hutvā sippaü uggaõhi. âcariyassa vayappattadhãtā atthi. So cintesi: "imesaü māõavakānaü sãlaü vãmaüsitvā sãlasampannass' etaü dassāmãti" so ekadivasaü māõavake āmantetvā "tātā, mayhaü dhãtā vayappattā, vivāhaü assā kāressāmi, vatthālaükāraü laddhuü vaņņati, tumhe attano ¤ātakānaü apassantānaü thenetvā vatthālaükāre āharatha, kenaci adiņņham eva gaõhāmi, dassetvā ābhataü na gaõhāmãti" āha. Te "sādhå" 'ti sampaņicchitvā tato paņņhāya ¤ātakānaü apassantānaü thenetvā vatthapilandhanādãni āharanti, ācariyo ābhataü ābhataü visuü visuü yeva ņhapesi. Bodhisatto na ki¤ci āhari. Atha naü ācariyo āha: #<[page 019]># %< 5. Sãlavãmaüsanajātaka. (305.) 19>% "tvaü pana tāta na ki¤ci āharasãti". "âma ācariyā" 'ti. "Kasmā tātā" 'ti. "Tumhe kassaci passantassa ābhataü na gaõhatha, ahaü pana pāpakaraõe raho na passāmãti" dãpento ime dve gāthā āha: @@ @@ Tattha raho ti paņicchannaņņhānaü, vanabhåtānãti vane nibbattabhåtāni, taü bālo ti taü pāpakammaü raho nāma mayā katan ti bālo ma¤¤ati, su¤¤aü vāpãti yaü vā ņhānaü sattehi su¤¤aü tucchaü bhaveyya taü pi n' atthãti āha. âcariyo tassa pasãditvā "tāta, na mayhaü gehe dhanaü n' atthi, ahaü pana sãlasampannassa dhãtaraü dātukāmo ime māõavake vãmaüsanto evaü akāsiü, mama dhãtā tumhaü ¤eva anucchavikā" ti dhãtaraü alaükaritvā Bodhisattassa adāsi, sesamāõavake "tumhehi ābhatābhataü tumhākaü geham eva nethā" 'ti āha. Satthā "iti kho bhikkhave dussãlamāõavakā attano dussãlatāya taü itthiü na labhiüsu, itaro paõķitamaõavo sãlasampannatāya labhãti" vatvā abhisambuddho hutvā itarā dve gāthā abhāsi: @@ @@ Tattha dujjacco ti ādayo cha jeņņhamāõavakā, tesaü nāmaü gaõhi, avasesānaü nāmaü agahetvā sabbasaīgāhikavasen' eva te dhammaü jahumatthikā ti āha, tattha te ti sabbe pi te māõavā dhammaü ti itthipaņilābhasabhāvaü jahumatthikā ti jahuatthikā ayam eva vā pāņho, #<[page 020]># %<20 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ makāro pana vya¤janasandhivasena vutto, idaü vuttaü hoti: sabbe pi te māõavā tāya itthiyā atthikā va hutvā attano dussãlatāya taü itthipaņilābhasabhāvam jahiüsu, brāhmaõo cā 'ti itaro pana sãlasampanno brāhmaõo kathaü hi kena kāraõena taü itthipaņilābhaü jahissati, sabbadhammānan ti imasmiü ņhāne lokiyāni pa¤ca sãlāni dasa sãlāni tãõi sucaritāni sabbadhammā nāma, tesaü so pāraü gato ti pāragå, dhamman ti vuttappakāram eva dhammaü so pāleti rakkhati, dhitimā ti sãlarakkhanādhitiyā samannāgato, saccanikkamo ti sacce sabhāvabhåte yathāvutte sãladhamme nikkamena samannāgato Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne tāni pa¤cabhikkhusatāni arahatte patiņņhahiüsu) "Tadā ācariyo Sāriputto ahosi, paõķitamāõavo pana aham evā" 'ti. Sãlavãmaüsanajātakaü. $<6. Sujātajātaka.>$ Kiü aõķakā ti. Idaü Satthā Jetavane viharanto Mallikaü deviü ārabbha kathesi. Ekadivasaü kira ra¤¤o tāya saddhiü sirivivādo ahosi, sayanakalaho ti pi vadanti yeva. Rājā kujjhitvā tassā atthibhāvam pi na jānāti. Mallikā "Satthā ra¤¤o mayi kuddhabhāvaü na jānāti, ma¤¤e" ti cintesi. Satthāpi ¤atvā "imesaü samaggabhāvaü karissāmãti" pubbaõhasamayaü nivāsetvā pattacãvaram ādāya pa¤cabhikkhusataparivāro Sāvatthiü pavisitvā rājadvāram agamāsi. Rājā Tathāgatassa pattaü gahetvā nivesanaü pavesetvā pa¤¤attāsane nisãdāpetvā Buddha-pamukhassa saüghassa dakkhiõodakaü datvā yāgukhajjakaü āhari. Satthā pattaü hatthena pidahitvā "mahārāja kahaü devãti" āha. "Kiü bhante tāya, attano yasena mattā esā" ti. "Mahārāja, sayam eva yasaü datvā mātugāmaü ukkhipitvā tāya katassa aparādhassa asahanan nāma ayuttan" ti. Rājā Satthu vacanaü sutvā taü pakkosāpesi. Sā Satthāraü parivisi. #<[page 021]># %< 6. Sujātajātaka. (306.) 21>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā "a¤¤ama¤¤aü samaggehi bhavituü vaņņatãti" sāmaggiyarasassa vaõõaü kathetvā pakkāmi. Tato paņņhāya ubho samaggavāsaü vasiüsu. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, Satthā ekavacanen' eva ubho samagge akāsãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' āhaü ete ekovāden' eva samagge akāsin" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Ath' ekadivasaü rājā mahāvātapānaü vivaritvā rājaīgaõaü olokayamāno aņņhāsi. Tasmiü khaõe ekā paõõikadhãtā abhiråpā paņhamavaye ņhitā badarapacchiü sãse katvā "badarāni gaõhatha, badarāni gaõhathā" 'ti vadamānā rājaīgaõena gacchati. Rājā tassā saddaü sutvā paņibaddhacitto hutvā assāmikabhāvaü ¤atvā pakkosāpetvā taü aggamahesiņņhāne ņhapetvā mahantaü yasaü adāsi. Sā ra¤¤o piyā ahosi manāpā. Ath' ekadivasaü rājā suvaõõataņņake badarāni khādanto nisãdi. Sujātā devã rājānaü badarāni khādantaü disvā "mahārāja, kin nāma tumhe khādathā" 'ti pucchantã paņhamaü gātham āha: @@ Tattha kiü aõķakā ti kiü phalāni nām' etānãti parimaõķalavasena pana aõķakā ti āha, kaüsamallake ti suvaõõataņņake, upalohitakā ti rattavaõõā, vaggå ti vokkhā nimmalā. Rājā kujjhitvā "badarapakkavāõijake paõõikagahapatikassa dhãte attano kulasantakāni badarāni pi na jānāsãti", vatvā dve gāthā abhāsi: #<[page 022]># %<22 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% @@ @@ Tattha bhaõķå ti muõķasãsā hutvā, nantakavāsinãti jiõõapilotikanivatthā, ucchaīgahatthā pacināsãti aņaviü pavisitvā aükusakena sākhan nametvā ocitocitaü hatthena ucchaīge pakkhipanavasena ucchaīgahatthā hutvā pacināsi ocināsi, tassā te koliyaü phalan ti tassā tava evaü pacinantiyā yaü mayaü idāni khādāma imaü koliyaü kuladattikaü phalan ti attho, uķayhate na ramatãti ayaü jambã imasmiü rājakule vasamānā lohakumbhiyaü pakkhittā viya ķayhati nābhiramati, bhogā ti rājabhogā imaü alakkhikaü vippajahanti, yattha kolaü pacissatãti yattha gantvā puna badaram eva pacinitvā vikkiõantã jãvikaü kappessati tatth' eva naü nethā 'ti Bodhisatto "ņhapetvā maü a¤¤o ime samagge kātuü na sakkhissati, rājānaü sa¤¤āpetvā imissā anikkaķķhanaü karissāmãti" cintetvā catutthaü gātham āha: @@ Tass' attho: mahārāja ete evaråpā pamādadosāya sampattāya nāriyā honti na na honti, etaü evaråpe ucce ņhāne ņhapetvā idāni ettakassa aparādhassa asahanaü nāma na {yuttaü} tumhākaü, tasmā khama deva Sujātāya, etissā mā kujjhi rathesabha rathajeņņhakā 'ti. Rājā tassa vacanena deviyā taü aparādhaü sahitvā yathāņhāne yeva naü ņhapesi. Tato paņņhāya ubho samaggavāsaü vasiüsu. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Bārāõasirājā Kosalarājā ahosi, Sujātā Mallikā, amacco aham evā" 'ti. Sujātajātakaü. #<[page 023]># %< 7. Palāsajātaka. (307.) 23>% $<7. Palāsajātaka.>$ Acetanaü brāhmaõā 'ti. Idaü Satthā parinibbānama¤ce nipanno ânandattheraü ārabbha kathesi. So h' āyasmā "ajja rattiyaü paccåsasamaye Satthā parinibbāyissatãti" ¤atvā "aha¤ c' amhi sekho karaõãyo Satthu ca me parinibbānaü bhavissati, pa¤cavãsati vassāni Satthu kataü upaņņhānaü nipphalaü bhavissatãti" sokābhitunno uyyānovarake kapisãse ālambitvā parodi. Satthā taü apassanto "kahaü bhikkhave ânando" ti pucchitvā tam atthaü sutvā pakkosāpetvā "katapu¤¤o si tvaü ânanda, padhānam anuyu¤ja, khippaü hosi anāsavo, mā cintayi, idāni tayā mama kataü upaņņhānaü kiükāraõā nipphalaü bhavissati, yassa te pubbe sarāgādikāle pi mama kataü upaņņhānaü nipphalaü nāhosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasito avidåre palāsarukkhadevatā hutvā nibbatti. Tadā Bārāõasivāsino devatāmaīgalikā ahesuü niccaü balikaraõādãsu payuttā. Ath' eko duggatabrāhmaõo "aham p' ekaü devataü paņijaggissāmãti" ekassa unnatappadese ņhitassa mahato palāsarukkhassa målaü samaü nittiõaü katvā parikkhipitvā vālikaü okirāpetvā sammajjitvā rukkhe gandhapa¤caīgulikāni datvā mālāgandhadhåpehi påjetvā dãpaü jāletvā "sukhaü sayā" 'ti vatvā rukkhaü padakkhiõaü katvā pakkamati. Dutiyadivase pāto va gantvā sukhaseyyaü pucchati. Ath' ekadivasaü rukkhadevatā cintesi: "ayaü brāhmaõo ativiya maü paņijaggati, imaü brāhmaõaü vãmaüsitvā yena kāraõena maü paņijaggati taü dassāmãti" sā tasmiü brāhmaõe āgantvā rukkhamålaü sammajjante mahallakabrāhmaõavesena samãpe ņhatvā paņhamaü gātham āha: #<[page 024]># %<24 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% @@ Tattha asuõantan ti acetanaü nāma asuõantaü, jāno ti tuvam jānamāno hutvā, dhuvaü appamatto ti niccappamatto. Taü sutvā brāhmaõo dutiyaü gātham āha: @@ Tattha dåre suto ti brāhmaõa ayaü rukkho dåre suto vissuto, na āsannaņņhāne yeva pākaņo, brahā cā ti mahanto ca, dese ņhito ti unnate same bhåmippadese ņhito, bhåtanivāsaråpo ti devatānivāsabhāvo addhā ettha mahesakkhadevatā nivutthā bhavissati, te ca dhanassa hetå 'ti ima¤ ca rukkhaü ye c' ettha rukkhe nivutthā bhåtā te ca dhanassa hetu namassāmi na nikkāraõā ti. Taü sutvā rukkhadevatā brāhmaõassa pasannā "ahaü brāhmaõa imasmiü rukkhe nibbattadevatā, mā bhāyi, dhanaü te dassāmãti" taü assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse ņhatvā itarā dve gāthā abhāsi: @@ @@ #<[page 025]># %< 8. Javasakuõajātaka. (308.) 25>% Tattha yathānubhāvan ti yathāsatti yathābalaü, kata¤¤utan ti tayā mayhaü kataguõaü jānanto taü attani vijjamānaü kata¤¤utaü pekkhamāno, āgammā 'ti āgantvā, sataü sakāse ti sappurisānaü santike, moghāti moghāni, pariphanditānãti sukhaseyyāpucchanavasena vācā phanditāni sammajjanādikāraõena kāyaphanditāni ca tava kathaü aphalāni bhavissanti, yo tindurukkhassā 'ti yo esa tindurukkhassa parato pilakkhurukkho ņhito ti vimānadvāre ņhitā va hatthaü pasāretvā dasseti, parivārito ti ādãsu tassa pilakkhurukkhassa måle, esa te rukkhamålaü parikkhipitvā nihitatāya samparivārito, pubbe pi yiņņhaya¤¤āvasena purimasāmikānaü uppannattā pubbaya¤¤o, anekanidhikumbhãbhāvena mahantattā uëāro, bhåmiü khaõitvā ņhapitattā nikhāto, idāni dāyādānaü abhāvato adāyādo, idaü vuttaü hoti: esa taü rukkhamålaü parikkhipitvā gãvāya gãvaü paharantãnaü kumbhãnaü vasena mahānidhi nikhāto assāmiko, gaccha naü uddharitvā ganhā 'ti. Eva¤ ca pana vatvā sā devatā "brāhmaõa, tvaü etaü uddharitvā gaõhanto kilamissasi, gaccha tvaü, aham eva tava gharaü netvā asukasmiü asukasmi¤ ca ņhāne nidahissāmi, tvaü yāvajãvaü etaü dhanaü paribhu¤janto dānaü dehi sãlaü rakkhā" 'ti brāhmaõassa ovādaü datvā taü dhanaü attano ānubhāvena tassa ghare patiņņhāpesi. Satthā imam desanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo ânando ahosi, rukkhadevatā aham evā" 'ti. Palāsajātakaü. $<8. Javasakuõajātaka.>$ Akaramhase te kiccan ti. Idaü Satthā Jetavane viharanto Devadattassa akata¤¤åtaü ārabbha kathesi --pe-"na bhikkhave Devadatto idān' eva pubbe pi akata¤¤å yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese rukkhakoņņhasakuõo hutvā nibbatti. #<[page 026]># %<26 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' ekassa sãhassa maüsaü khādantassa aņņhi gale laggi, galo uddhumāyi, gocaraü gaõhituü na sakkoti, kharā vedanā vattanti. Atha naü so sakuõo gocarapasuto disvā sākhāya nilãno "kin te samma dukkhatãti" pucchi. So tam atthaü ācikkhi. "Ahan te samma etaü aņņhiü apaneyyaü, bhayena te mukhaü pavisituü na visahāmi, khādeyyāsi pi man" ti. "Mā bhāyi samma, nāhan taü khādāmi, jãvitaü me dehãti". So "sādhå" 'ti taü passena nipajjāpetvā "ko jānāti kiü p' esa karissatãti" cintetvā yathā mukhaü pidahituü na sakkoti tathā tassa adharoņņhe ca uttaroņņhe ca daõķakaü ņhapetvā mukhaü pavisitvā aņņhikoņiü tuõķena pahari. Aņņhi patitvā gataü. So aņņhiü pātetvā sãhassa mukhato nikkhamanto daõķakaü tuõķena paharitvā pātento nikkhamitvā sākhagge nilãyi. Sãho nãrogo hutvā ekadivasaü vanamahisaü vadhitvā khādati. Sakuõo "vimaüsissāmi nan" ti tassa uparibhāge sākhāya nilãyitvā tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha akaramhase te ti bho sãha, mayam pi tava ekaü kiccaü akarimha, yaü balaü ahuvamhase ti yaü amhākaü balaü ahosi tena balena tato ki¤ci ahāpetvā akarimha yeva. Taü sutvā sãho dutiyaü gātham āha: @@ Taü sutvā sakuõo itarā dve gāthā abhāsi: @@ #<[page 027]># %< 9. Chavakajātaka (309.) 27>% @@ Tattha akata¤¤uü ti kataguõaü ajānantaü, akattāran ti sayaü ki¤ci akarontaü, sammukhaciõõenā ti sammukhe katena guõena, anusuyyamanakkosan ti taü puggalaü na usåyanto na akkosanto sanikaü tamhā puggalā apagaccheyyā 'ti. Evaü vatvā so sakuõo pakkāmi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā sãho Devadatto ahosi, sakuõo pana aham evā" 'ti. Javasakuõajātakaü. $<9. Chavakajātaka.>$ Sabbam idaü carimavatan ti. Idaü Satthā Jetavane viharanto chabbaggiye ārabbha kathesi. Vatthuü Vinaye vitthārato āgatam eva. Ayam pan' ettha saükhepo. Satthā chabbaggiye pakkosāpetvā "saccaü kira tumhe bhikkhave nãce āsane nisãditvā ucce āsane nisinnassa dhammaü desethā" 'ti pucchitvā "evaü bhante" ti vutte te bhikkhå garahitvā "ayuttaü bhikkhave tumhākaü mama dhamme agāravakaraõaü, porāõakapaõķitā hi nãce āsane nisãditvā bāhiramante pi vācente garahiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto caõķālayoniyaü nibbattitvā vayappatto kuņumbaü saõņhapesi. Tassa bhariyā ambadohaëinã hutvā taü āha: "icchām' ahaü sāmi ambaü khāditun" 'ti. "Bhadde, imasmiü kāle ambaü n' atthi, a¤¤aü ki¤ci ambilaphalaü āharissāmãti". "Sāmi, ahaü ambaü labhamānā va jãvissāmi, alabhamānāya me jãvitaü n' atthãti". So tassā paņibaddhacitto "kahaü nu kho ambaü labhissāmãti" cintesi. #<[page 028]># %<28 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ Tena kho pana samayena Bārāõasira¤¤o uyyāne ambo dhuvaphalo hoti. So "tato ambapakkaü āharitvā imissā dohaëaü paņippassambhessāmãti" rattibhāge uyyānaü gantvā ambaü abhiråhitvā sākhāya sākhaü ambaü olokento vicari. Tassa tathā karontass' eva ratti vibhāyi. So cintesi: "sace idāni otaritvā gamissāmi disvā maü `coro' ti gahessanti, rattibhāge gamissāmãti". Ath' ekaü viņapaü abhiråhitvā nilãno acchi. Tadā Bārāõasirājā purohitassa santike mante gaõhāti, so uyyānaü pavisitvā ambarukkhamåle uccāsane nisãditvā ācariyaü nãcāsane nisãdāpetvā mante gaõhi. Upari nisinno cintesi: "yāva adhammiko ayaü rājā uccāsane nisãditvā mante gaõhāti, brāhmaõo pi adhammiko yo nãcāsane nisãditvā vāceti, aham pi adhammiko yo mātugāmassa vasaü gantvā mama jãvitaü agaõetvā ambaü āharāmãti" so rukkhato otaranto ekaü olambanisākhaü gahetvā tesaü ubhinnam pi antare patiņņhāsi, "mahārāja, ahaü naņņho, tvaü thålo, purohito mato" ti āha. So ra¤¤ā "kiükāraõā" ti puņņho paņhamaü gātham āha: @@ Tattha sabbam idaü carimavatan ti yaü amhehi tãhi janehi kataü sabbam idaü kiccaü lāmakaü nimmariyādaü adhammikaü, evaü attano corabhāvaü tesa¤ ca mantesu agāravaü garahitvā puna itare yeva garahanto ubho dhammaü na passantãti ādim āha, #<[page 029]># %< 9. Chavakajātaka. (309.) 29>% \<[... content straddling page break has been moved to the page above ...]>/ tattha ubho ti dve pi janā garukārārahaü porāõakadhammaü na passanti, tato ca dhammapakatito cutā, dhammo hi paņhamuppattivasena pakati nāma, vuttam pi c' etaü: Dhammo have pātur ahosi pubbe pacchā adhammo udapādi loke ti, yo cāyan ti yo ca ayaü nãcāsane nisãditvā mante sajjhāpeti yo ca uccāsane nisãditvā adhãyatãti. Taü sutvā brāhmaõo dutiyaü gātham āha: @@ Tass' attho: ahaü hi bho imassa ra¤¤o santakaü sālãnaü odanaü suciü paõķaraü nānappakārāya maüsavikatiyā sittaü maüsåpasecanaü bhu¤jāmi, tasmā udare baddho hutvā etaü esitaguõehi isibhi sevitaü dhammaü na sevāmãti. Taü sutvā itaro dve gāthā abhāsi: @@ @@ Tattha paribbajā 'ti ito a¤¤attha gaccha, mahā ti ayaü loko nāma mahā, pacanta¤¤e pãti imasmiü Jambudãpe a¤¤e pi pāõino pacanti, na ayam ev' eko rājā, asmā kumbhamivā 'ti pāsāõo ghaņaü viya, idaü vuttaü hoti: yaü tvaü a¤¤attha agantvā idha vasanto adhammaü ācarasi so adhammo evaü ācarito pāsāõo ghaņaü viya mā taü bhindi, dhiratthå 'ti gāthāya ayaü saükhepattho: brāhmaõa yo esa evaü tava yasalābho ca dhanalābho ca dhi-r-atthu taü, garahāma taü mayaü, kasmā? yasmā ayaü tayā laddhalābho āyatiü apāyesu vinipātanahetu nāsampatti ca adhammacaraõena jãvitavutti nāma hoti, #<[page 030]># %<30 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ yā c' esā vutti iminā āyativinipātena idha adhammacaraõena vā nippajjati kiü tāya, tena taü evaü vadāmãti. Ath' assa dhammakathāya rājā pasãditvā "bho purisa, kiüjātiko sãti" pucchi. "Caõķālo ahaü devā" 'ti. "Bho, sace tvaü jātisampanno abhavissa rajjaü te adassaü, ito paņņhāya pana ahaü divā rājā bhavissāmi, tvaü rattiü rājā hohãti" attano kaõņhe pilandhanapupphadāmaü tassa gãvāya pilandhāpetvā taü nagaraguttikaü akāsi. Ayaü nagaraguttikānaü kaõņhe rattapupphadāmalabhanassa vaüso. Tato paņņhāya ca pana rājā tass' ovāde ņhatvā ācariye gāravaü katvā nãce āsane nisinno mante gaõhi. Satthā imaü dhammadesanam āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, caõķālaputto pana aham evā" 'ti. Chavakajātakaü. $<10. Sayhajātaka.>$ Sasamuddapariyāyan ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü ārabbha kathesi. So Sāvatthiyaü piõķāya caranto ekaü abhiråpaü itthiü disvā ukkaõņhito sāsane anabhirami. Atha naü bhikkhå Bhagavato dassesuü. So Bhagavatā "saccaü kira tvaü bhikkhu ukkaõņhito" ti puņņho "saccan" ti vatvā "ko taü ukkaõņhāpesãti" vutte tam atthaü ārocesi. Satthā "kasmā tvaü evaråpe niyyānikasāsane pabbajitvā ukkaõņhi, pubbe paõķitā purohitaņņhānaü labhantā naü paņikkhipitvā pabbajiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto purohitassa brāhmaõiyā kucchismiü paņisandhiü gahetvā ra¤¤o puttena saddhiü ekadivase jāyi. #<[page 031]># %< 10. Sayhajātaka. (310.) 31>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā "atthi nu kho me koci puttena saddhiü ekadivase jāto" ti amacce pucchi. "Atthi mahārāja purohitassa putto" ti. Rājā naü āharāpetvā dhātãnaü datvā puttena saddhiü ekato va paņijaggāpesi, ubhinnam pi ābharaõāni c' eva pānabhojanādãni ca ekasadisān' eva ahesuü. Te vayappattā ekato va Takkasilaü gantvā sabbasippāni uggaõhitvā āgamaüsu. Rājā puttassa oparajjaü adāsi, mahāyaso ahosi. Tato paņņhāya Bodhisatto rājaputtena saddhiü ekato va khādati pivati sayati, a¤¤ama¤¤aü vissāso thiro ahosi. Aparabhāge rājaputto pitu accayena rajje patiņņhāya mahāsampattiü anubhavi. Bodhisatto cintesi: "mayhaü sahāyo rajjam anusāsati, sallakkhitakkhaõe yeva kho pana mayhaü purohitaņņhānaü dassati, kim me gharāvāsena, pabbajitvā vivekam anubråhessāmãti" so mātāpitaro vanditvā pabbajjaü anujānāpetvā mahāsampattiü chaķķetvā ekako va nikkhamitvā Himavantaü pavisitvā manorame bhåmibhāge paõõasālaü māpetvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā jhānakãëaü kãëanto vihāsi. Tadā rājā naü anussaritvā "mayhaü sahāyo na pa¤¤āyati, kahaü so" ti pucchi. Amaccā tassa pabbajitabhāvaü ārocetvā "ramaõãye kira vanasaõķe vasatãti" āhaüsu. Rājā tassa vasanokāsaü pucchitvā Sayhaü nāma amaccaü "gaccha, sahāyaü me gahetvā ehi, purohitaņņhānam assa dassāmãti" āha. So "sādhå" 'ti paņisuõitvā Bārāõasito nikkhamma anupubbena paccantagāmaü patvā tattha khandhāvāraü ņhapetvā vanacarakehi saddhiü Bodhisattassa vasanokāsaü gantvā Bodhisattaü paõõasāladvāre suvaõõapaņimaü viya nisinnaü disvā vanditvā ekamantaü nisãditvā katapaņisanthāro "bhante, rājā te purohitaņņhānaü dātukāmo āgamanaü icchatãti" āha. #<[page 032]># %<32 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto "tiņņhatu, purohitaņņhānaü ahaü sakalaü Kāsikosalaü Jambudãparajjaü cakkavattisirim eva vā labhanto pi na gacchissāmi, na hi paõķitā sakiü jahitakilese puna gaõhanti, sakiü jahitaü hi nuņņhubhakkheëasadisaü hotãti" vatvā imā gāthā abhāsi: @@ @@ @@ (Cfr. supra II. p. 422). @@ Tattha sasamuddapariyāyan ti pariyāyo vuccati parivāro, samudde parivāretvā ņhitena cakkavāëapabbatena saddhiü samuddasaükhātena vā parivārena saddhin ti attho, mahiü sāgarakuõķalan ti sāgaramajjhe dãpavasena ņhitattā tassa kuõķalabhåtan ti attho, nindāyā 'ti jhānasukhasampannaü pabbajjaü chaķķetvā issariyaü gaõhãti imāya nindāya, Sayhā 'ti taü nāmenālapati, vijānahãti dhammaü vijānāhi, yā vutti vinipātenā 'ti yā purohitaņņhānavasena{} laddhā yasalābhadhanalābhavutti jhānasukhena tato attavinipātanasaükhātena vinipātena tato gantvā issariyamadamattassa adhammacaraõena vā hoti taü vuttiü dhi-i-atthu, pattamādāyā 'ti bhikkhābhājanaü gahetvā, anāgāro ti api ahaü agāravirahito parakulesu careyyaü, sā eva jãvikā ti sā eva me jãvikā seyyo varatarā, yā cādhammenā 'ti yā ca adhammena esanā, idaü vuttaü hoti (cfr. Milinda p. 220): yā adhammena esanā tato esā va jãvikā sundaratarā ti, ahiüsayan ti aviheņhento, api rajjenā 'ti evaü paraü aviheņhento kapālahatthassa mama jãvikakappanaü rajjenāpi varaü uttaman ti. Iti so punappuna yācantam pi taü paņikkhipi. Sayho pi tassa manaü alabhitvā vanditvā gantvā tassa anāgamanabhāvaü ra¤¤o ārocesi. #<[page 033]># %< 1. Pucimandajātaka. (311.) 33>% Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi, apare pi bahå sotāpattiphalādãni sacchikariüsu) Tadā rājā ânando ahosi, Sayho Sāriputto, purohitaputto aham evā 'ti. Sayhajātakaü. Vivaravaggo paņhamo. 2. PUCIMANDAVAGGA. $<1. Pucimandajātaka.>$ Uņņhehi corā 'ti. Idaü Satthā Veëuvane viharanto āyasmantaü Mahāmoggallānaü ārabbha kathesi. There kira Rājagahaü nissāya Ara¤¤akuņikāya viharante eko coro nagaradvāragāme ekasmiü gehe sandhiü chinditvā hatthasāraü ādāya palāyitvā therassa kuņipariveõaü pavisitvā "idha mayham ārakkho bhavissatãti", therassa paõõasālamukhe nipajji. Thero tassa pamukhe sayitabhāvaü ¤atvā tasmiü āsaükam katvā "corasaüsaggo nāma na vaņņatãti" nikkhamitvā "mā idha sayãti" nãhari. So coro tato nikkhamitvā padaü mocetvā palāyi. Manussā ukkam ādāya corassa padānusārena tattha āgantvā tassa āgataņņhānaņhitaņņhānanisinnaņņhānasayitaņņhānāni disvā "coro ito āgato, idha ņhito, idha nisinno, iminā ņhānena palāto, na diņņho no" ti ito c' ito ca pakkhanditvā adisvā va paņigatā. Punadivase thero pubbaõhasamaye Rājagahe piõķāya caritvā piõķapātapaņikkanto Veëuvanaü gantvā taü pavattiü Satthu ārocesi. Satthā "na kho Moggallāna tvaü ¤eva āsaükitabbayuttakaü āsaüki, porāõakapaõķitāpi āsaükiüså" 'ti vatvā therena yācito atãtaü āhari: #<[page 034]># %<34 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto nagarassa susānavane nimbarukkhe devatā hutvā nibbatti. Ath' ekadivasaü nagaradvāragāme katakammacoro taü susānavanaü pāvisi. Tadā pana tattha nimbo ca assattho cā 'ti dve jeņņhakarukkhā. Coro nimbarukkhassa måle bhaõķikaü ņhapetvā nipajji. Tasmiü pana kāle core gahetvā nimbasåle uttāsenti. Atha sā devatā cintesi: "sace manussā āgantvā imaü coraü gaõhissanti imassa nimbarukkhassa sākhaü chinditvā sålaü katvā etaü uttāsessanti, evaü sante rukkho nassissati, handa naü ito nãharissāmãti" sā tena saddhiü sallapantã paņhamaü gātham āha: @@ Tattha rājāno ti rājapurise sandhāya vuttaü, kibbisakārakan ti dāruõasāhasikacorakammakārakaü. Iti naü vatvā "yāva taü rājapurisā na gaõhanti tāva a¤¤attha gacchā" 'ti {bhāyāpetvā} palāpesi. Tasmiü palāte assatthadevatā dutiyaü gātham āha: @@ Tattha vane jātassa tiņņhato ti nimbo vane jāto c' eva ņhito ca, devataü pana tattha nibbattattā rukkhasamudācāren' eva samudācari. Taü sutvā nimbadevatā tatiyaü gātham āha: @@ #<[page 035]># %< 1. Pucimanadajātaka. (311.) 35>% Tattha assatthā 'ti purimanayen' eva tasmiü nibbattadevataü samudācarati, mama corassa cantaran ti mama corassa ca ekato avasanakāraõaü, appenti nimbasålasmin ti imasmiü kāle rājāno coraü nimbasåle āvuõanti, tasmiü me saükate mano ti tasmiü kāraõe mama cittaü saükati, sace hi imaü såle āvuõissanti vimānaü me nassissati, atha sākhāya olambessanti, vimāne me kuõapagandho bhavissati, tenāha: evaü palāpesin ti. Evaü tāsaü devatānaü a¤¤ama¤¤aü sallapantãnaü ¤eva bhaõķasāmikā ukkāhatthā padānusārena āgantvā corassa sayitaņņhānaü disvā "ambho idāni coro uņņhāya palāto ti, na laddho no coro, sace alabhissāma imass' eva nimbassa måle vā āvuõitvā sākhāya vā olambetvā āgamissāmā" 'ti vatvā ito c' ito ca pakkhanditvā coraü adisvā va gatā. Tesaü sutvā assatthadevatā catutthaü gātham āha: @@ Tattha rakkheyya nāgataü bhayan ti dve anāgatabhayāni diņņhadhammika¤ c' eva samparāyika¤ ca, tesu pāpamitte parivajjento diņņhadhammikaü rakkhati, tãõi duccaritāni parivajjento samparāyikaü rakkhati, anāgatabhayā ti anāgatabhayahetukaü bhayaü bhāyamāno dhãro paõķito puriso pāpamittasaüsaggaü na karoti, tãhi dvārehi duccaritaü na carati, ubho loke ti evaü bhāyanto h' esa idhalokaparalokasaükhāte ubho loke avekkhati oloketi, olokayamāno idhalokabhayena pāpamitte vajjeti paralokabhayena pāpakammaü na karotãti. Satthā imaü desanaü āharitvā jātakam samodhānesi: "Tadā assatthe nibbattadevatā Sāriputto ahosi, nimbadevatā aham evā" 'ti. Pucimandajātakaü. #<[page 036]># %<36 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% $<2. Kassapamandiyajātaka.>$ Api Kassapa mandiyā ti. Idaü Satthā Jetavane viharanto ekaü mahallakabhikkhuü ārabbha kathesi. Sāvatthiyaü kir' eko kulaputto kāmesu ādãnavaü disvā Satthu santike pabbajitvā kammaņņhāne anuyutto nacirass' eva arahattaü pāpuõi. Tassāparabhāge mātā kālam akāsi. So mātu accayena pitara¤ ca kaniņņhabhātika¤ ca pabbājetvā Jetavane vasitvā vassåpanāyikasamaye cãvarapaccayassa sulabhataü sutvā ekaü gāmakavāsaü gantvā tayo pi tatth' eva vassaü upagantvā vutthavassā Jetavanam eva agamaüsu. Daharabhikkhu Jetavanassāsannaņņhāne "sāmaõera theraü vissāmetvā āneyyāsi, ahaü puretaraü gantvā pariveõaü paņijaggissāmãti" Jetavanaü pāvisi. Mahallakathero saõikaü gacchati. Sāmaõero punappuna sãsena uppãëento viya "gaccha bhante" ti taü balakkārena neti. Thero "tvaü maü avasaü ānesãti" puna nivattitvā koņito paņņhāya gacchati. Tesaü evaü a¤¤ama¤¤aü kalahaü karontānaü ¤eva suriyo atthaügato, andhakāro jāto. Itaro pi pariveõaü sammajjitvā udakaü paņņhapetvā tesaü āgamanaü apassanto ukkaü gahetvā paccuggantvā te āgacchante disvā "ki¤ cirāyitthā" 'ti pucchi. Mahallako taü kāraõaü kathesi. So te dve pi vissāmetvā saõikaü ānesi. Taü divasaü Buddhupaņņhānass' okāsaü na labhi. Atha naü dutiyadivase Buddhupuņņhānaü āgantvā vanditvā nisinnaü Satthā "kadā āgato sãti" pucchi. "Hiyyo bhante" ti. "Hiyyo āgantvā ajja Buddhupaņņhānaü karosãti". So "āma bhante" ti vatvā taü kāraõaü ācikkhi. Satthā mahallakaü garahitvā "na esa idān' eva evaråpaü kammaü karoti, pubbe pi akāsi, idāni pana tena tvaü kilamito, pubbe paõķite kilamesãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsinigame brāhmaõakule nibbatti. Tassa vayappattassa mātā kālam akāsi. #<[page 037]># %< 2. Kassapamandiyajātaka. (312.) 37>% \<[... content straddling page break has been moved to the page above ...]>/ ū So mātu sarãrakiccaü katvā māsaddhamāsaccayena ghare vijjamānaü dhanaü dānaü datvā pitara¤ ca kaniņņhabhātara¤ ca gahetvā Himavantapadese devadattiyaü vakkalaü gahetvā isipabbajjaü pabbajitvā u¤chācariyāya målaphalehi yāpento ramaõãye vanasaõķe vasi. Himavante pana vassāratte acchinnadhāre deve vassante na sakkā hoti khandhamålaü khaõituü na phalāphalāni ca, paõõāni ca patanti, tāpasā yebhuyyena Himavantato otaritvā manussapathe vasanti. Tadā Bodhisatto pi pitara¤ ca kaniņņhabhātara¤ ca gahetvā manussapathe {vasitvā} puna Himavante pupphitaphalite te ubho pi gahetvā Himavante attano assamapadaü āgacchanto assamassāvidåre suriye atthamente "tumhe saõikaü āgaccheyyātha, ahaü purato gantvā assamaü paņijaggissāmãti" vatvā te ohāya gato. Khuddakatāpaso pitarā saddhiü saõikaü gacchanto taü kaņippadese sãsena uppãëento gacchati. Mahallako "tvaü maü na attano ruciyā ānesãti" paņinivattitvā koņito paņņhāya āgacchati. Evaü tesaü kalahaü karontānaü ¤eva andhakāro ahosi. Bodhisatto pi paõõasālaü sammajjitvā udakaü upaņņhapetvā ukkaü ādāya paņipathaü āgacchanto te disvā "ettakaü kālaü kiü karitthā" 'ti āha. Khuddakatāpaso pitarā katakāraõaü kathesi. Bodhisatto ubho pi te saõikaü netvā parikkhāraü paņisāmetvā pitaraü nahāpetvā pādadhovanamakkhanapiņņhisambāhanāni katvā aīgārakapallaü upaņņhapetvā paņippassaddhakilamathaü pitaraü upanisãditvā "tāta, taruõadārakā nāma mattikabhājanasadisā, muhutten' eva bhijjanti, #<[page 038]># %<38 IV. Catukkanipāta. 2. Pucimandavagga (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ sakiü bhinnakālato paņņhāya puna na sakkā honti ghaņetuü, te akkosante pi mahallakehi adhivāsetabbā" ti vatvā pitaraü ovadanto imā gāthā āha: @@ @@ @@ @@ Tattha Kassapā 'ti pitaraü nāmenālapati, mandiyā ti mandabhāvena taruõatāya, yuvā sapati hanti vā ti taruõadārako akkosati pi paharati pi, dhãro ti dhikkitapāpo, dhã vuccati pa¤¤ā, tāya samannāgato ti pi attho, itaraü pana imassa vevacanaü, ubhayenāpi sabban taü bāladārakehi kataü aparādhaü mahallako dhãro paõķito sahati titikkhatãti dasseti, sandhiyyare ti puna mittabhāvena sandhiyyanti ghaņãyanti, bālā pattā vā ti bālakā pana mattikapattā va bhijjanti, na te samathamajjhagå ti te bālakā appamattakam pi vivādaü katvā veravåpasamanaü na vindanti nādhigacchanti, ete bhiyyo ti ete dve janā bhinnāpi puna samāgacchanti, sandhãti mittasandhi, tesaü ti tesaü ¤eva dvinnaü na jãrati, yo cādhipannan ti yo ca attanā adhipannaü atikkantaü asmiü kataü dosaü jānāti, desanan ti yo ca tena attano dosaü jānantena pi naü accayadesanaü patigaõhituü jānāti, yo paresādhipannānan ti yo paresaü adhipannānaü dosenādhibhåtānaü{} aparādhakārakānaü, sayaü sandhātumarahatãti tesu akhamāpentesu pi ehi bhadramukha uddesaü gaõha aņņhakathaü suõa bhāvanam anuyu¤ja kasmā paribāhiro hosãti evaü sayaü sandhātuü arahati mettabhāvaü ghaņeti, eso evaråpo mettāvihārã uttaritaro mettabhārassa mittadhurāya ca vahanato bhāravāho ti ca dhurandharo ti ca saükhaü gacchatãti. #<[page 039]># %< 3. Khantivādijātaka (313.) 39>% Evaü Bodhisatto pitu ovādaü akāsi. So pi tato pabhuti ahosi sudanto. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā pitā tāpaso mahallakathero ahosi, khuddakatāpaso sāmaõero, pitu ovādadāyako pana aham evā" 'ti Kassapamandiyajātakaü. $<3. Khantivādijātaka.>$ Yo te hatthe ca pāde cā 'ti. Idaü Satthā Jetavane viharanto ekaü kodhanaü ārabbha kathesi. Vatthuü heņņhā kathitam eva. Satthā pana taü bhikkhuü "kasmā tvaü akkodhanassa Buddhassa sāsane pabbajitvā kodhaü karosi, porāõakapaõķitā sarãre pahārasahasse patante hatthapādakaõõanāsāsu chijjamānesu parassa kodhaü na kariüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Kalābu nāma Kāsirājā rajjaü kāresi. Tadā Bodhisatto asãtikoņivibhave brāhmaõakule nibbattitvā Kuõķakakumāro nāma māõavo hutvā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā kuņumbaü saõņhapetvā mātāpitunnaü accayena dhanarāsiü oloketvā "imaü dhanaü uppādetvā mama ¤ātakā agahetvā va gatā, mayā pan' etaü gahetvā gantuü vaņņatãti" sabban taü dhanaü viceyya dānavasena yo yaü arahati tassa taü datvā Himavantaü pavisitvā pabbajitvā phalāphalena yāpento ciraü vasitvā loõambilasevanatthāya manussapathaü gantvā anupubbena Bārāõasiü patvā rājuyyāne vasitvā punadivase nagare bhikkhāya caranto senāpatissa gehadvāraü sampāpuõi. Senāpati 'ssa iriyāpathe pasãditvā gharaü pavesetvā attano paņiyāditabhojanaü bhojetvā paņi¤¤aü gahetvā tatth' eva rājuyyāne vasāpesi. #<[page 040]># %<40 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' ekadivasaü Kalāburājā surāmadamatto nāņakaparivuto mahantena yasena uyyānaü gantvā maīgalasilāpaņņe sayanaü attharāpetvā ekissā piyamanāpāya itthiyā aüke sayi, gãtavāditanaccesu chekā nāņakitthiyo gãtādãni payojayiüsu, Sakkassa devara¤¤o viya mahāsampatti ahosi, rājā niddaü okkami. Atha tā itthiyo "yass, atthāya mayaü gãtādãni payojayāma so niddaü upagato, kin no gãtādãhãti" vãõādãni turiyāni tattha tatth' eva chaķķetvā uyyānaü pakkantā pupphaphalaphallavādãhi palobhiyamānā uyyāne abhiramiüsu. Tadā Bodhisatto tasmiü uyyāne sampupphitasālamåle pabbajjāsukhena vãtināmento mattavaravāraõo viya nisinno hoti. Atha tā itthiyo caramānā taü disvā "etha ayyā ti, yo etasmiü rukkhamåle pabbajito nisinno yāva rājā pabujjhati tāv' assa santike ki¤ci ki¤ci suõamānā nisãdissāmā" 'ti gantvā vanditvā parivāretvā nisinnā "amhākaü kathetabbayuttakaü ki¤ci kathethā" 'ti vadiüsu. Bodhisatto tāsaü dhammaü kathesi. Atha sā itthi aükaü cāletvā rājānaü pabodhesi. Rājā pabuddho tā apassanto "kahaü gatā vasaliyo" ti āha. "Etā mahārāja gantvā ekaü tāpasaü parivāretvā nisãdiüså". 'ti. Rājā kupito khaggaü gahetvā "sikkhāpessāmi naü kåņajaņilan" ti vegena agamāsi. Atha tā itthiyo rājānaü kuddhaü{} āgacchantaü disvā tāsu vallabhatarā gantvā ra¤¤o hatthā asiü gahetvā rājānaü våpasamesuü. So āgantvā Bodhisattassa santike ņhatvā "kiüvādã tvaü samaõā" 'ti pucchi. "Khantivādã mahārājā" 'ti. "Kā esā khanti nāmā" 'ti. "Akkosantesu paharantesu paribhāsantesu akujjhanabhāvo" ti. Rājā "passissāmi dāni te khantiyā atthibhāvan" ti coraghātakaü pakkosāpesi. #<[page 041]># %< 3. Khantivādijātaka. (313.) 41>% \<[... content straddling page break has been moved to the page above ...]>/ So attano cārittena pharasu¤ ca kaõņakakasa¤ ca ādāya kāsāyanivāsano rattamāladharo āgantvā rājānaü vanditvā "kiü karomãti" āha. "Imaü coraü duņņhatāpasaü gahetvā kaķķhitvā bhåmiyaü pātetvā kaõņakakasaü gahetvā purato pacchato ubhosu ca passeså 'ti catusu pi passesu dve pahārasahassam assa dehãti". So tathā akāsi. Bodhisattassa chavi chijji, cammaü chijji, maüsaü chijji, lohitaü paggharati. Puna rājā "kiüvādã tvaü bhikkhå" 'ti āha. "Khantivādã mahārājā 'ti, tvaü pana mayhaü cammantare khantãti ma¤¤asi, na mayhaü cammantare khanti, tayā pana daņņhuü asakkuõeyye hadayabbhantare mama khanti patiņņhitā, mahārājā" 'ti. Puna coraghātako "kiü karomãti" pucchi. "Imassa kåņajaņilassa ubho hatthe chindā" 'ti. So pharasuü gahetvā gaõķiyā ņhapetvā hatthe chindi. Atha naü "pāde chindā" 'ti āha. Pāde chindi. Hatthapādakoņãhi ghaņacchiddehi lākhāraso viya lohitaü paggharati. Puna rājā "kiüvādã sãti" pucchi. "Khantivādã mahārāja, tvaü pana mayhaü hatthapādakoņisu khanti atthãti ma¤¤asi, n' atth' esā ettha, mayhaü hi khanti gambhãraņņhāne patiņņhitā" ti. So "kaõõanāsam assa chindā" 'ti. āha. Itaro kaõõanāsaü chindi. Sakalasarãraü lohitakaü ahosi. Puna naü "kiüvādã nāma tvaü" ti pucchi. "Mahārāja khantivādã nāma, mā kho pana tvaü kaõõanāsakoņãsu patiņņhitāssa khantãti ma¤¤asi, mama khanti gambhãre hadayabbhantare patiņņhitā" ti. Rājā "kåņajaņila, tava khantiü tvam eva ukkhipitvā nisãdā" 'ti Bodhisattaü hadaye pādena paharitvā pakkāmi. Tasmiü gate senāpati Bodhisattassa sarãrato lohitaü pu¤chitvā hatthapādakaõõanāsakoņiyo sāņakakaõõe katvā Bodhisattaü saõikaü nisãdāpetvā vanditvā ekamantaü nisãditvā #<[page 042]># %<42 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ "sace bhante tumhe kujjhitukāmā tumhesu katāparādhassa ra¤¤o va kujjheyyātha mā a¤¤esan" ti yācanto paņhamaü gātham āha: @@ Tattha mahāvãrā 'ti mahāviriya, mā raņņhaü vinasā idan ti idaü niraparādhaü Kāsiraņņhaü mā vināsesi. Taü sutvā Bodhisatto dutiyaü gātham āha: @@ Tattha mādisā ti mama sadisā khantibalena samannāgatā paõķitā ayaü maü akkosi paribhavi pahari chindi bhindãti na kujjhanti. Ra¤¤o uyyānā nikkhamantassa Bodhisattassa cakkhupathaü vijahanakāle yeva ayaü cattālãsasahassādhikāni dve yojanasatasahassāni bahalā mahāpaņhavã balitthaddhasāņako viya phalitā, avãcito jālā nikkhamitvā rājānaü kuladattikena rattakambalena pārupantã viya gaõhi. So uyyānadvāre yeva paņhaviü pavisitvā Avãcimahāniraye patiņņhahi. Bodhisatto taü divasam eva kālam akāsi. Rājapurisā ca nāgarā ca gandhamāladhåpahatthā āgantvā Bodhisattassa sarãrakiccaü kariüsu. Keci panāhu: Bodhisatto pana Himavantam eva gato ti, taü abhåtaü. #<[page 043]># %< 4. Lohakumbhijātaka. (314.) 43>% @@ @@ imā dve abhisambuddhagāthā. Tattha atãtamaddhāne ti atãte addhāne, khantidãpano ti adhivāsanakhantisaüvaõõano, achedayãti mārāpesi, ekacce pana therā Bodhisattassa puna hatthapādā ghaņitā ti vadanti, ņam pi abhåtam eva, samappito ti patiņņhito. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiņņhahi, bahå sotāpattiphalādãni pāpuõiüsu) "Tadā Kalābu Kāsirājā Devadatto ahosi, senāpati Sāriputto, khantivādatāpaso aham evā" 'ti. Khantivādijātakaü. $<4. Lohakumbhijātaka.>$ Dujjãvitan ti. Idaü Satthā Jetavane viharanto Kosalarājānaü ārabbha kathesi. Tadā kira Kosalarājā rattibhāge catunnaü nerayikasattānaü saddaü suõi, eko dukāraü eva bhaõi, eko sakāraü, eko nakāraü, eko sokāraü. Te kira atãtabhave Sāvatthiyaü ¤eva paradārikā rājaputtā ahesuü. Te paresaü rakkhitagopite mātugāme aparajjhitvā cittakeëiü kãëantā bahuü pāpakammaü katvā maraõacakkena chinnā Sāvatthi-sāmante catåsu lohakumbhãsu nibbattā saņņhivassasahassāni tattha pacitvā uggatā lohakumbhamukhavaņņiü disvā "kadā nu kho imamhā dukkhā muccissāmā" 'ti cattāro pi mahantena saddena anu paņipāņiyā viraviüsu. Rājā tesaü saddaü sutvā maraõabhayatajjito nisinnako va aruõaü uņņhapesi. Aruõuggamanavelāya brāhmaõā āgantvā rājānaü sukhasayitaü pucchiüsu. Rājā "kuto me ācariyā sukhasayitaü, ajjāhaü evaråpe cattāro bhiüsanakasadde suõin" ti. #<[page 044]># %<44 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Brāhmaõā hatthe dhuniüsu. "Kiü ācariyā" ti. "Sāhasikasaddā mahārājā" 'ti. "Sappaņikammā appaņikammā" ti. "Kāmaü appaņikammā, mayaü pana susikkhitā mahārāja". "Kiü katvā paņibāhissathā" 'ti. "Mahārāja, paņikammaü pana mahantaü sakkā kātuü, mayaü pana sabbacatukkaya¤¤aü yajitvā hāressāmā" 'ti. "Tena hi khippaü cattāro hatthã cattāro asse cattāro usabhe cattāro manusse ti laņukikasakunikā ādiü katvā cattāro cattāro pāõe gahetvā sabbacatukkaya¤¤aü yajitvā mama sotthibhāvaü karothā" 'ti āha. "Sādhu mahārājā" 'ti yen' attho taü gahetvā ya¤¤āvāņaü paccupaņņhapesuü, bahå pāõe thåõåpanãte katvā ņhapesuü, "bahuü macchamaüsaü khādissāma, dhanaü labhissāmā" 'ti ussāhappattā ahesuü, "idaü laddhuü vaņņati devā" 'ti aparāparaü caranti. Mallikā devã rājānam upasaükamitvā "kin nu kho mahārājā brāhmaõā ativiya umhāyantā vicarantãti" pucchi. "Devi kiü tuyh' iminā, tvaü attano yasen' eva mattā pamattā, dukkhaü pana amhākam eva na jānāsãti". "Kiü mahārājā" 'ti. "Devi, ahaü evaråpaü nāma asotabbam suõiü, tato{} imesaü saddānaü sutattā `kiü bhavissatãti' brāhmaõe pucchiü, brāhmaõā `tumhākaü mahārāja rajjassa vā bhogānaü vā jãvitassa vā āntarāyo pa¤¤āyati, sabbacatukkena yajitvā sotthibhāvaü karissāmā' 'ti vadiüsu, te mayhaü vacanaü gahetvā ya¤¤āvāņaü katvā yena yen' attho tassa tassa kāraõā āgacchantãti". "Kiü pana deva imesaü saddānaü nipphattiü sadevake loke aggabrāhmaõaü pucchitthā" 'ti. "Ko esa devi sadevake loke aggabrāhmaõo nāmā" 'ti. "Mahāgotamo Sammāsambuddo" ti. "Devi Sammāsambuddho me na pucchito" ti. "Tena hi gantvā pucchathā" 'ti. Rājā tassā vacanaü sutvā bhuttapātarāso rathavaram abhiruyha Jetavanaü gantvā Satthāraü vanditvā pucchi: "ahaü bhante rattibhāge cattāro sadde sutvā brāhmaõe pucchiü, te `sabbacatukkaya¤¤aü yajitvā sotthiü karissāmā' #<[page 045]># %< 4. Lohakumbhijātaka. (314.) 45>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti vatvā ya¤¤āvāņakakammaü karonti, tesaü saddānaü sutattā mayhaü kiü bhavissatãti". "Na ki¤ci mahārāja, nerayikasattā dukkham anubhavantā evaü viraviüså 'ti, na ime saddā idāni tayā va sutā, porāõakarājåhi pi sutā yeva, te pi brāhmaõe pucchitvā pasughātaya¤¤aü kattukāmā hutvā paõķitānaü kathaü sutvā na kariüsu, paõķitā tesaü saddānaü antaraü kathetvā mahājanaü vissajjāpetvā sotthim akaüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto a¤¤atarasmiü Kāsigāme brāhmaõakule nibbattitvā vayappatto kāme pahāya isipabbajjaü pabbajitvā jhānābhi¤¤aü uppādetvā jhānakãëaü kãëanto Himavante ramaõãye vanasaõķe vasati. Tadā Bārāõasirājā catunnaü nerayikānaü ime cattāro sadde sutvā bhãtatasito iminā va niyāmena brāhmaõehi "tiõõam antarāyānaü a¤¤ataro bhavissatãti, sabbacatukkaya¤¤ena naü våpasamessāmā" 'ti vutte sampaņicchi. Purohito brāhmaõehi saddhiü ya¤¤āvāņaü paccupaņņhāpesi, mahājano thåõåpanãto ahosi. Tadā Bodhisatto mettābhāvanaü purecārikaü katvā dibbena cakkhunā lokaü olokento imaü kāraõaü disvā "ajja mayā gantuü vaņņati, mahājanassa sotthiü bhavissatãti" iddhibalena vehāsaü uppatitvā Bārāõasira¤¤o uyyāne otaritvā maīgalasilāpaņņe ka¤canaråpakaü viya nisãdi. Tadā purohitassa jeņņhantevāsiko ācariyaü upasaükamitvā "nanu ācariya amhākaü vedesu paraü māretvā sotthikaraõaü nāma n' atthãti" āha. Purohito "tvaü rājadhanaü va nayasi, mayaü bahuü macchaü khādissāma, tuõhã hohãti" taü paņibāhi. So "nāhaü ettha sahāyo bhavissāmãti" nikkhamitvā rājuyyānaü gantvā Bodhisattaü disvā vanditvā katapaņisanthāro ekamantaü nisãdi. #<[page 046]># %<46 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto "kiü māõava rājā dhammena rajjaü kāretãti" pucchi. "Bhante, rājā dhammena rajjaü kāreti, rattibhāge pana cattāro sadde sutvā brāhmaõe pucchi, brāhmaõā `sabbacatukkaya¤¤aü yajitvā sotthiü karissāmā' 'ti vadiüsu, rājā pasughātakammaü katvā attano sotthiü kātukāmo, mahājano thåõåpanãto, kin nu kho bhante tumhādisānaü sãlavantānaü tesaü saddānaü nipphattiü vatvā mahājanaü maraõamukhā mocetuü na vaņņatãti". "Māõava, rājā amhe na jānāti, mayam pi taü na jānāma, imesaü pana saddānaü nipphattiü jānāma, sace rājā amhe upasaükamitvā puccheyya rājānaü nikkaükhaü katvā kathessāmā" 'ti. "Tena hi bhante muhuttaü idh' eva hotha, ahaü rājānaü ānessāmãti". "Sādhu māõavā" 'ti. So gantvā ra¤¤o tam atthaü ārocetvā rājānaü ānesi. Rājā Bodhisattaü vanditvā ekamantaü nisinno pucchi: "saccaü kira tumhe mayā sutasaddānaü nipphattiü jānathā" 'ti. "âma mahārājā" 'ti. "Kathetha bhante" ti. "Mahārāja, ete purimabhave paresaü rakkhitagopitesu cārittaü āpajjitvā Bārāõasi-sāmante catåsu lohakumbhãsu nibbattā kaņhine khāralohodake pheõuddehakaü pacamānā tiüsavassasahassāni adho gantvā kumbhitalaü āhacca uddhaü ārohantā tiüsavassasahassen' va kālena kumbhimukhaü disvā bahi oloketvā cattāro janā catasso gāthā paripuõõaü katvā vattukāmāpi tathā kātuü na sakkontā ekekam eva akkharaü katvā puna lohakumbhãsu yeva nimuggā tesu dukāraü vatvā nimuggasatto evaü vattukāmo ahosi: #<[page 047]># %< 4. Lohakumbhijātaka. (314.) 47>% \<[... content straddling page break has been moved to the page above ...]>/ @@ na pana sakkhãti" vatvā Bodhisatto attano ¤āõena tam gāthaü paripuõõaü katvā kathesi. Sesāsu pi es' eva nayo, tesu sakāraü vatvā vattukāmassa ayaü gāthā: @@ Nakāraü vatvā vattukāmassa ayaü gāthā: @@ Sokāraü vatvā vattukāmassa ayaü gāthā: @@ Tattha dujjãvitan ti tãõi duccaritāni carantā dujjãvitaü lāmakaü jãvitaü jãvanti nāma, so pi tad eva sandhāyāha dujjãvitaü ajãvimhā 'ti, ye sante na dadamhase ti ye mayaü deyyadhamme ca paņiggāhake ca vijjamāne yeva na dadāma, dãpaü nākamhā ti attano patiņņhaü na karimhā, sabbaso ti sabbākārena, paripuõõānãti anånāni anadhikāni, paccamānānan ti amhākaü imasmiü niraye paccamānānaü, natthi anto ti amhākaü asukakāle nāma mokkho bhavissatãti evaü kālaparicchedo n' atthi, kuto anto ti kena kāraõena anto pa¤¤āyissati, na anto ti antaü daņņhukāmānam pi no dukkhassa anto na patidissati, tadā hi pakatan ti tasmiü kāle mārisa mama tuyha¤ ca pakataü pāpaü pakaņņhaü kataü atibahum eva kataü, tathā hi pakatan ti pi pāņho, tena kāraõena kataü yena tassa anto va daņņhuü na sakkā ti attho, #<[page 048]># %<48 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ mārisā 'ti mayā sadisa, piyālapanam etaü etesaü, nånā 'ti ekaüsatthe nipāto, so ahaü ito gantvā yoniü mānusiü laddhā vada¤¤å sãlasampanno hutvā ekaüsen' eva bahuü kusalaü karissāmãti, ayam ettha attho. Iti Bodhisatto ekamekaü gāthaü vatvā "mahārāja, so nerayikasatto imaü gāthaü paripuõõaü katvā vattukāmo attano pāpassa mahantatāya tathā kātuü nāsakkhi, iti so attano kammavipākaü anubhavanto viravi, tumhākaü etassa saddassa savanapaccayā antarāyo nāma n' atthi, tumhe mā bhāyathā" 'ti rājānaü sa¤¤āpesi. Rājā mahājanaü vissajjāpetvā suvaõõabheriü carāpetvā ya¤¤āvāņaü viddhaüsāpesi. Bodhisatto mahājanassa sotthiü katvā katipāhaü vasitvā tatth' eva gantvā aparihãnajjhāno Brahmaloke uppajji. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā purohitamāõavo Sāriputto ahosi, tāpaso aham evā" 'ti. Lohakumbhijātakaü. $<5. Maüsajātaka.>$ Pharusā vata te vācā ti. Idaü Satthā Jetavane viharanto Sāriputtattherena pãtavirecanānaü dinnarasapiõķapātaü ārabbha kathesi. Tadā kira Jetavane ekacce bhikkhå snehavirecanaü piviüsu, tesaü rasapiõķapātena attho hoti, gilānupaņņhākā "rasabhattaü āharissāmā" 'ti Sāvatthiyaü pavisitvā odanikagharavãthiyaü piõķāya caritvāpi rasabhattaü alabhitvā nivattiüsu. Thero divātaraü piõķāya pavisamāno te bhikkhå disvā "kiü āvuso atipage va nivattathā" 'ti pucchi. Te tam atthaü ārocesuü. Thero "tena hi ethā" 'ti te gahetvā tam eva vãthiü agamāsi. #<[page 049]># %< 5. Maüsajātaka. (315.) 49>% \<[... content straddling page break has been moved to the page above ...]>/ Påretvā rasabhattaü adaüsu. Gilānupaņņhākā vihāraü āharitvā gilānānaü adaüsu, te paribhu¤jiüsu. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesum: "āvuso thero kira pãtavirecanānaü upaņņhāke rasabhattaü alabhitvā nikkhamante gahetvā odanikagharavãthiyaü caritvā bahuü rasapiõķapātaü pesesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni Sāriputto va maüsaü labhi, pubbe pi muduvācā piyavacanaü vattuü chekā paõķitā labhiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto seņņhiputto ahosi. Ath' ekadivasaü eko migaluddako bahuü maüsaü labhitvā yānakaü påretvā "vikkiõissāmãti" nagaraü āgacchati. Tadā Bārāõasi-vāsikā cattāro seņņhiputtā nagarā nikkhamitvā ekasmiü maggasabhāgaņņhāne ki¤ci diņņhasutaü samullapantā nisãdiüsu. Tesu eko seņņhiputto taü maüsayānakaü disvā "etaü luddakaü maüsakhaõķaü āharāpessāmãti" pucchi. "Gaccha āharāpehãti" So upasaükamitvā "are luddaka, dehi me maüsakhaõķan" ti āha. Luddako "paraü ki¤ci yācantena nāma piyavacanena bhavitabbaü, tayā kathitavācāya anucchavikaü maüsakhaõķaü labhissasãti" vatvā paņhamaü gātham āha: @@ Tattha kilomassa sadisãti pharusatāya kilomakasadisãti, kilomaü samma dadāmi te ti handa gaõha idaü te vācāya sadisaü kilomaü dammãti nãrasaü salomakaü kilomamaüsakhaõķaü ukkhipitvā adāsi: Atha naü aparo seņņhiputto "kin ti vatvā yācãti" pucchi. "Are ti vatvā" ti. So "aham pi naü yācissāmãti" vatvā gantvā "jeņņhakabhātika maüsakhaõķaü me dehãti" āha. #<[page 050]># %<50 IV. Catukkanipāta. 2. Pucimandavagga (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Itaro "tava vacanassa anucchavikaü labhissasãti" dutiyaü gātham āha: @@ Tass' attho: imasmiü loke manussānaü aīgasadisattā aīgaü etaü yadidam bhātā bhaginãti, tasmā tav' esā aīgasadisā vācā ti etissā anucchavikaü aīgam eva dadāme te ti. Eva¤ ca pana vatvā aīgamaüsaü ukkhipitvā adāsi. Tam pi aparo seņņhiputto "kin ti vatvā yācãti" pucchi. "Bhātikā ti vatvā" ti. So "aham pi naü yācissāmãti" gantvā "tāta maüsakhaõķam me dehãti" āha. Luddako "tava vacanānuråpaü labhissasãti" vatvā tatiyaü gātham āha: @@ Ta¤ ca pana vatvā hadayamaüsena saddhiü madhuramaüsaü ukkhipitvā adāsi. Taü catuttho seņņhiputto "kin ti vatvā yācãti" pucchi. "Tātā 'ti vatvā" ti. So "aham pi yācissāmãti" gantvā "sahāya maüsakhaõķaü me dehãti" āha. Luddo "tava vacanānuråpaü labhissasãti" catutthaü gātham āha: @@ Tass attho: yassa purisassa gāme sukhadukkhesu saha ayanato sahāyasaükhāto sakhā n' atthi tassa taü ņhānaü yathā amanussaü ara¤¤aü tath' eva taü hoti, iti ayaü tava vācā sabbassa sadisã sabbena attano santakena vibhavena sadisã, tasmā sabbam eva idaü mama santakaü maüsayānakaü dadāmi te ti. Eva¤ ca pana vatvā "ehi samma sabbam ev' idaü maüsayānakaü tava gehaü harissāmãti" āha. Seņņhiputto tena yānakaü pajāpento attano gharaü gantvā maüsaü otāretvā luddakassa sakkārasammānaü katvā puttadāram pi 'ssa pakkosāpetvā luddakakammato apanetvā attano kuņumbamajjhe vasāpento tena saddhiü abhejjasahāyo hutvā yāvajãvaü samaggavāsaü vasi. #<[page 051]># %< 6. Sasajātaka. (316.) 51>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā luddako Sāriputto ahosi, sabbamaüsalābhiseņņhiputto aham evā 'ti. Maüsajātakaü. $<6. Sasajātaka.>$ (cfr. Morris, Cariyāp. p. 82) Satta me rohitā macchā ti. Idaü Satthā Jetavane viharanto sabbaparikkhāradānaü ārabbha kathesi. Sāvatthiyaü kir' eko kuņumbiko Buddha-pamukhassa saüghassa sabbaparikkhāradānaü sajjetvā gharadvāre maõķapaü kāretvā Buddha-pamukhaü bhikkhusaüghaü nimantetvā sajjitamaõķape pa¤¤attavarāsanesu nisãdāpetvā nānaggarasapaõãtadānaü datvā "puna svātanāya puna svātanāyā" 'ti sattāhaü nimantetvā sattame divase Buddha-pamukhānaü pa¤cannaü bhikkhusatānaü sabbaparikkhāre adāsi. Satthā bhattakiccāvasāne anumodanaü karonto "upāsaka, tayā pãtisomanassaü kātuü vaņņatãti, idaü hi dānaü nāma porāõakapaõķitānaü vaüso, porāõakapaõķitā hi sampattayācakānaü jãvitaü pariccajitvā attano maüsaü pi adaüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sasa yoniyaü nibbattitvā ara¤¤e vasati. Tassa pana ara¤¤assa ekato pabbatapādo ekato nadã ekato paccantagāmako. Apare pi 'ssa tayo sahāyā ahesuü: makkaņo sigālo uddo ti. Te cattāro pi paõķitā ekato vasantā attano attano gocaraņņhāne gocaraü gahetvā sāyaõhasamaye ekato sannipatanti. #<[page 052]># %<52 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Sasapaõķito "dānaü dātabbaü sãlaü rakkhitabbaü uposathakammaü kātabban" ti tiõõaü janānaü ovādavasena dhammaü deseti. Te tassa ovādaü sampaņicchitvā attano attano nivāsagumbaü pavisitvā vasanti. Evaü kāle gacchante ekadivasaü Bodhisatto ākāsaü oloketvā candaü disvā "sve uposathadivaso" ti ¤atvā itare tayo āha: "sve uposatho, tumhe tayo pi janā sãlaü samādiyitvā uposathikā hotha, sãle patiņņhāya dinnadānaü mahapphalaü hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā khādeyyāthā" 'ti. Te "sādhå" 'ti sampaņicchitvā attano vasanaņņhānesu vasitvā punadivase tesu uddo pāto va "gocaraü pariyesissāmãti" nikkhamitvā Gaīgātãraü gato. Ath' eko bālisiko satta rohitamacche uddharitvā valliyā āvuõitvā netvā Gaīgātãre vālikāya paņicchādetvā macche gaõhanto adho Gaīgaü bhassi. Uddo macchagandhaü ghāyitvā vālikaü viyåhitvā macche disvā nãharitvā "atthi nu kho imesaü sāmiko" ti tikkhattuü ghosetvā sāmikaü apassanto valliyaü ķasitvā attano vasanagumbe ņhapetvā "velāyam eva khādissāmãti" attano sãlaü āvajjanto nipajji. Sigālo pi nikkhamitvā gocaraü pariyesanto ekassa khettagopakassa kuņiyaü dve maüsasålāni ekaü godhaü eka¤ ca dadhivārakaü disvā "atthi nu kho etassa sāmiko" ti tikkhattuü ghosetvā sāmikaü adisvā dadhivārakassa uggahaõarajjukaü gãvāya pavesetvā maüsasåle ca godha¤ ca mukhena ķasitvā netvā attano sayanagumbe ņhapetvā "velāyam eva khādissāmãti" attano sãlaü āvajjanto nipajji. #<[page 053]># %< 6. Sasajātaka. (316.) 53>% \<[... content straddling page break has been moved to the page above ...]>/ Makkaņo pi vanasaõķaü pavisitvā ambapiõķiü āharitvā vasanagumbe ņhapetvā "velāyam eva khādissāmãti" attano sãlaü āvajjanto nipajji. Bodhisatto pana velāyam eva nikkhamitvā "dabbatiõāni khādissāmãti" attano gumbe yeva nipanno cintesi: "mama santikaü āgatānaü yācakānaü tiõāni dātuü na sakkoti, tilataõķulādayo pi mayhaü n' atthi, sace me santikaü yācako āgacchissati attano sarãramaüsaü dassāmãti". Tassa sãlatejena Sakkassa paõķukambalasilāsanaü uõhākāraü dassesi. So āvajjamāno imaü kāraõaü disvā "sasarājaü vãmaüsissāmãti" paņhamaü uddassa vasanaņņhānaü gantvā brāhmaõavesena aņņhāsi, "brāhmaõa kimatthaü ņhito sãti" ca vutte "paõķita, sace ki¤ci āhāraü labheyyaü uposathiko hutvā samaõadhammaü kareyyan" ti. So "sādhu, dassāmi te āhāran" ti tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha thalamubbhatā ti udakato thale ņhapitā thale patiņņhitā kenāpi vā uddhaņā, etaü bhutvā ti etaü mama santakaü macchāhāraü pacitvā bhu¤jitvā samaõadhammaü karonto ramaõãye rukkhamåle nisinno imasmiü vane vasā ti. Brāhmaõo "pāto va tāva hotu, pacchā jānissāmãti" sigālassa santikaü gato, tenāpi "kimatthaü ņhito sãti" vutte tath' evāha. Sigālo "sādhu dassāmãti" tena saddhiü sallapanto dutiyaü gātham āha: #<[page 054]># %<54 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% @@ Tattha dussa me ti yo esa mamāvidåre khettapālo vasati dussa asammussā 'ti attho, apābhatan ti ābhataü ānãtaü, maüsasålā ca dve godhā ti aīgārapakkāni dve maüsasålāni ekā ca godhā, dadhithālakan ti dadhivārako, idan ti idaü ettakan atthi, etaü sabbam pi tavābhirucikena pākena pacitvā paribhu¤jitvā uposathiko hutvā ramaõãye rukkhamåle nisãditvā samaõadhammaü karonto etasmiü vanasaõķe vasā 'ti attho. Brāhmaõo "pāto va tāva hotu, pacchā jānissāmãti" makkaņassa santikaü gato, tenāpi "kimatthaü ņhito sãti" vutte tath' evāha. Makkaņo "sādhu dammãti" tena saddhiü sallapanto tatiyaü gātham āha: @@ Tattha ambapakkan ti madhuraü ambaphalaü, udakaü sãtan ti Gaīgāyaü udakaü sãtalaü, etaü bhutvā ti brāhmaõa etaü ambaphalaü paribhu¤jitvā sãtalaü udakaü pivitvā yathārucite ramaõãye rukkhamåle nisinno samaõadhammaü karonto imasmiü vanasaõķe vasā 'ti. Brāhmaõo "pāto va tāva hotu, pacchā jānissāmãti" sasapaõķitassa santikaü gato, tenāpi "kimatthaü ņhito sãti" vutte tath' evāha. Taü sutvā Bodhisatto somanassappatto "brāhmaõa, suņņhu te kataü āhāratthāya mama santikaü āgacchantena, ajjāhaü mayā nadinnapubbaü dānaü dassāmi, tvaü pana sãlavā pāõātipātaü na karissasi, gaccha tāta dāråni saükaķķhitvā aīgāre katvā mayhaü ārocehi, ahaü attānaü pariccajitvā aīgāragabbhe patissāmi, #<[page 055]># %< 6. Sasajātaka. (316.) 55>% \<[... content straddling page break has been moved to the page above ...]>/ mama sarãre pakke tvaü maüsaü khāditvā samaõadhammaü kareyyāsãti" tena saddhiü sallapanto catutthaü gātham āha: @@ Tattha mamaü bhutvā ti yan taü ahaü aggiü karohãti vadāmi iminā agginā pakkaü mamaü bhu¤jitvā imasmiü vane vasa, ekassa sasassa sarãraü nāma ekassa purisassa yāpanamattaü hotãti. Sakko tassa kathaü sutvā attano ānubhāvena ekaü aīgārarāsiü māpetvā Bodhisattassa ārocesi. So dabbatiõasayanato uņņhāya tattha gantvā "sace me lomantaresu pāõakā atthi te mā mariüså" 'ti vatvā tikkhattuü sarãraü vidhånitvā sakalasarãraü dānamukhe datvā laüghitvā padumapu¤je rājahaüso viya pamuditacitto aīgārarāsimhi pati. So pana aggi Bodhisattassa sarãre lomakåpamattam pi uõhaü kātuü nāsakkhi, himagabbhaü paviņņho viya ahosi. Atha Sakkaü āmantetvā "brāhmaõa, tayā kato aggi atisãtalo mama sarãre lomakåpamattam pi uõhaü kātuü na sakkoti, kiü nām' etan" ti āha. "Paõķita, nāhaü brāhmaõo, Sakko aham asmi tava vãmaüsanatthāya āgato" ti "Sakka, tvaü tāva tiņņha, sakalo pi ce lokasannivāso maü dānena vãmaüseyya n' eva me adātukāmataü passeyyā" 'ti Bodhisatto sãhanadaü nadi. Atha naü Sakko "sasapaõķita, tava guõo sakalakappaü pākaņo hotå" 'ti pabbataü pãëetvā pabbatarasaü ādāya candamaõķale sasalakkhaõaü ālikhitvā Bodhisattaü āmantetvā tasmiü vanasaõķe tasmiü yeva vanagumbe taruõadabbatiõapiņņhe nipajjāpetvā attano devaņņhānam eva gato. #<[page 056]># %<56 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Te pi cattāro paõķitā samaggā sammodamānā sãlaü påretvā uposathakammaü katvā yathākammaü gatā. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosane sabbaparikkhāradānadāyako gahapati sotāpattiphale patiņņhahi) "Tadā uddo Anando ahosi, sigālo Moggallāno, makkaņo Sāriputto, sasapaõķito aham evā" 'ti. Sasajātakaü. $<7. Matarodanajātaka.>$ Matamatam eva rodathā 'ti. Idaü Satthā Jetavane viharanto a¤¤ataraü Sāvatthi-vāsi-kuņumbiyaü ārabbha kathesi. Tassa kira bhātā kālam akāsi. So tassa kālakiriyāya sokābhibhåto na nahāyati na bhu¤jati na vilimpati, pāto va susānaü gantvā sokasamappito rodati. Satthā paccåsasamaye lokaü olokento tassa sotāpattiphalassa upanissayaü disvā "imassa atãtakāraõaü āharitvā sokaü våpasametvā sotāpattiphalaü dātuü ņhapetvā maü a¤¤o koci samattho n' atthi, imassa mayā avassayena bhavituü vaņņatãti" punadivase pacchābhattaü piõķapātapaņikkanto pacchāsamaõaü ādāya tassa gharadvāraü gantvā "Satthā āgato" ti sutvā āsanaü pa¤¤āpetvā "pavesethā" ti kuņimbikena vutte pavisitvā pa¤¤attāsane nisãdi. Kuņumbiko pi āgantvā Satthāraü vanditvā ekamantaü nisãdi. Atha naü Satthā "kiü kuņumbika cintesãti" āha. "âma bhante, mama bhātu matakālato paņņhāya cintemãti". "âvuso, sabbe saükhārā aniccā, bhijjitabbayuttakaü bhijjati. na tattha cintetabbaü, porāõakapaõķitāpi bhātari mate `bhijjitabbayuttakaü bhinnan' ti na cintayiüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņivibhave seņņhikule nibbatti. Tassa vayappattassa mātāpitaro kālam akaüsu. Tesu kālakatesu Bodhisattassa bhātā kuņumbaü vicāreti. Bodhisatto taü nissāya jãvati. #<[page 057]># %< 7. Matarodanajātaka. (317.) 57>% \<[... content straddling page break has been moved to the page above ...]>/ So aparabhāge tathāråpena vyādhinā kālaü akāsi. Ĩātimittāmaccā sannipatitvā bāhā paggayha kandanti rodanti, eko pi sakabhāvena saõņhātuü nāsakkhi. Bodhisatto pana n' eva kandati na rodati. Manussā "passatha bho, imassa bhātari mate mukhasaükocanamattam pi n' atthi, ativiya thaddhahadayo, `dve pi koņņhāse aham eva paribhu¤jissāmãti' bhātu maraõaü icchati ma¤¤e" ti Bodhisattaü garahiüsu. Ĩātakāpi "na tvaü bhātari mate rodasãti" garahiüsu yeva. So tesaü kathaü sutvā "tumhe attano andhabālabhāvena aņņhalokadhamme ajānantā `mama bhātā mato' ti rodatha, aham pi marissāmi, tumhe pi marissatha, attānam pi `mayam pi marissāmā' 'ti kasmā na rodathā 'ti, sabbe saükhārā aniccā hutvā na honti, ten' eva sabhāvena saõņhātuü samattho ekasaükhāro pi n' atthi, tumhesu andhabālesu a¤¤āõatāya aņņhalokadhamme ajānitvā rodantesu ahaü kimatthaü rodissāmãti" vatvā imā gāthā abhāsi: @@ @@ @@ @@ #<[page 058]># %<58 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% Tattha matamatamevā 'ti mataü mataü yeva, anupubbenā 'ti attano maraõavāre sampatte paņipāņiyā jahanti jãvitaü, na ekato va sabbe maranti. yadi evaü mareyyuü lokappavatti ucchijjeyya, bhogino ti mahantena sarãrabhogena samannāgatā, ramamānā vā 'ti tattha tattha nibbattā sabbe pi te devādayo sattā attano attano nibbattaņņhāne abhiramamānā va anukkaõņhitā va jãvitaü jahanti, eva¤calitan ti evaü tãsu bhavesu niccalabhāvassa ca saõņhitabhāvassa ca abhāvā calitaü asaõņhitaü, kiü vo sokagaõābhikãrare ti kiükāraõā tumhe sokarāsi abhikiranti ajjhottharanti, dhuttā soõķā akatā bālā ti itthidhuttā surādhuttā akkhadhuttā ca surāsoõķādayo soõķā ca akatabuddhino asikkhitakā ca bālā ti bālena samannāgatā aviddasuno sårā, ayogino ti ayonisomanasikārassa yoge ayuttatāya ayogino, ayodhino ti pi pāņho, kilesamārena saddhiü yujjhituü asamatthā ti attho, dhãraü ma¤¤anti bālo ti ye dhammassa akovidā ti ye evaråpā dhuttādayo aņņhavidhassa lokadhammassa akovidā te appamattake pi dukkhadhamme uppanne attanā kandamānā rodamānā aņņhalokadhamme tattvato na jānitvā ¤ātimaraõādãsu akandantaü mādisaü dhãraü paõķitaü bālo ayaü yo na rodatãti ma¤¤antãti. Evaü Bodhisatto tesaü dhammaü desetvā sabbe pi te nissoke akāsi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā mahājanassa dhammaü desetvā nissokakarapaõķito aham evā" 'ti. Matarodanajātakaü. $<8. Kaõaverajātaka.>$ Yantaü vasantasamaye ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Vatthuü Indriyajātake āvibhavissati. Satthā pana taü bhikkhuü "pubbe tvaü etaü nissāya asinā sãsacchedanaü paņilabhãti" vatvā atãtaü āhari: #<[page 059]># %< 8. Kanaverajātaka. (318.) 59>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsigāmake ekassa gahapatikassa ghare coranakkhattena jāto vayappatto corikaü katvā jãvikaü kappento loke pākaņo ahosi såro nāgabalo, koci naü gaõhituü nāsakkhi. So ekadivasaü ekasmiü seņņhighare sandhiü chinditvā bahuü dhanaü avahari. Nāgarā rājānaü upasaükamitvā "deva, eko mahācoro nagaraü vilumpati, taü gaõhāpethā" 'ti vadiüsu. Rājā tassa gahaõatthāya nagaraguttikaü āõāpesi. So rattibhāge tattha tattha vaggabandhanena manusse ņhapetvā naü sabhogaü gāhāpetvā ra¤¤o ārocesi. Rājā "sãsam assa chindathā" 'ti nagaraguttikaü ¤eva āõāpesi. Nagaraguttiko naü pacchābāhaü gāëhabandhanaü bandhāpetvā gãvāy' assa rattakaõaveramālaü laggetvā sãse iņņhakacuõõaü okiritvā catukke catukke kasāhi tāëāpento kharassarena paõavena āghātanaü neti. "Imasmiü kira nagare vilopakhādako coro gahito" ti sakalanagaram saükhubhi. Tadā ca Bārāõasiyaü sahassaü gaõhantã Sāmā nāma gaõikā hoti rājavallabhā pa¤casatavaõõadāsãparivārā, sā pāsādatale vātapānaü vivaritvā ņhitā naü niyyamānaü passi. So pana abhiråpo pāsādiko ativiya sobhaggappatto devavaõõã sabbesaü matthakena pa¤¤āyati. Sā niyyamānaü disvā va paņibaddhacittā hutvā "kena nu kho upāyenāhaü imaü purisaü attano sāmikaü kareyyan" ti cintayantã "atth' eso upāyo" ti attano atthacarikāya ekissā hatthe nagaraguttikassa sahassaü pesesi: "ayaü coro Sāmāya bhātā, a¤¤atra Sāmāya a¤¤o etassa nissayo n' atthi, tumhe kira idaü sahassaü gahetvā etaü vissajjethā" 'ti. #<[page 060]># %<60 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ Sā tathā akāsi. Nagaraguttiko "ayaü coro pākaņo, na sakkā etaü evaü vissajjetuü, a¤¤aü pana manussaü labhitvā imaü paņicchannayānake nisãdāpetvā pesetuü sakkā" ti āha. Sā gantvā tassā ārocesi. Tadā pan' eko seņņhiputto Sāmāya paņibaddhacitto devasikaü sahassaü deti, so taü divasam pi suriyatthaügamanavelāya sahassaü ganhitvā taü gharaü agamāsi. Sāmāpi sahassabhaõķikaü gahetvā åråsu ņhapetvā parodantã nisinnā hoti, kim etan" ti ca vuttā "sāmi, ayaü coro mama bhātā, ahaü nãcakammaü karomãti mayhaü santikaü na eti, nagaraguttikassa pahite "sahassaü labhamāno vissajjessāmãti" sāsanaü pesesi, idāni imaü sahassaü ādāya nagaraguttikassa santikaü gacchantaü na labhāmãti". So tassā paņibaddhacittatāya "ahaü gamissāmãti" āha. "Tena hi tayā ābhatam eva gahetvā gacchāhãti". So taü gahetvā nagaraguttikassa gehaü ganchi. So taü seņņhiputtaü paņicchannaņņhāne ņhapetvā coraü paņicchannayānake nisãdāpetvā Sāmāya pahiõitvā "ayaü coro raņņhe pākaņo, samandhakāraü tāva hotu, atha naü manussānaü paņisallānavelāya ghātāpessāmãti" apadesaü katvā muhuttaü vãtināmetvā manussesu paņisallãnesu seņņhiputtaü mahantenārakkhena āghātanaü netvā asinā sãsaü chinditvā sarãraü sålaü āropetvā nagaraü pāvisi. Tato paņņhāya sāmā a¤¤esaü hatthato ki¤ci na gaõhāti. Ten' eva saddhiü abhiramamānā vicarati. So cintesi "sace ayaü a¤¤asmiü paņibaddhacittā bhavissati mam pi mārāpetvā tena saddhim abhiramissati, accantamittadubbhinã esā, mayā idha avasitvā khippaü palāyituü vaņņatãti". Gacchanto pana "tucchahattho agantvā etissā ābharaõabhaõķaü gahetvā gacchissāmãti" #<[page 061]># %< 8. Kaõaverajātaka. (318.) 61>% \<[... content straddling page break has been moved to the page above ...]>/ cintetvā ekasmiü divase taü āha: "bhadde, mayaü pana pa¤jare mittakukkuņo viya niccaü ghare homa, ekadivasaü uyyānakãëaü karissāmā" 'ti. Sā "sādhå" 'ti sampaņiccitvā khādanãyabhojanãyādãni sabbaü paņiyādetvā sabbābharaõapatimaõķitā tena saddhiü paņicchannayāne nisãditvā uyyānaü agamāsi. So tāya saddhiü kãëanto "idāni mayhaü palāyituü vaņņatãti" tāya saddhiü kilesaratiyā ramitukāmo viya ekaü kaõaveragacchantaraü pavisitvā tam āliīganto viya nippãëetvā visa¤¤aü katvā pātetvā sabbābharaõāni omu¤citvā tassā yeva uttarāsaīge bandhitvā bhaõķikaü khandhe ņhapetvā uyyānavatiü laüghitvā pakkāmi. Sāpi paņiladdhasa¤¤ā uņņhāya paricārikānaü santikaü āgantvā "ayyaputto kahan" ti pucchi. "Na jānāma ayye" ti. "Maü matā ti sa¤¤āya bhāyitvā palāto bhavissaņãti" anattamanā hutvā tato va gehaü gantvā "mama piyasāmikassa diņņhakāle yeva alaükatasayane sayissāmãti" bhåmiyaü nipajjitvā tato paņņhāya manāpasāņakaü na nivāseti dve bhattāni na bhu¤jati gandhamāladãni na paņisevati, "yena kenaci upāyena ayyaputtaü pariyesitvā pakkosāpessāmãti" naņe pakkosāpetvā sahassaü adāsi, "kiü karoma ayye" ti vutte "tumhākaü agamanaņņhānaü nāma n' atthi, tumhe gāmanigamarājadhāniyo gantvā samajjaü katvā samajjamaõķale paņhamam eva imaü gãtaü gāyeyyāthā" 'ti naņe sikkhāpentã paņhamaü gāthaü vatvā "tumhehi imasmiü gãtake gãte sace ayyaputto tasmiü parisantare bhavissati tumhehi saddhiü kathessati, ath' assa mama ārogabhāvaü kathetvā taü ādāya gaccheyyātha, #<[page 062]># %<62 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ noce āgacchati sāsanaü peseyyāthā" 'ti paribbayaü datvā naņe uyyojesi. Te Bārāõasito nikkhamitvā tattha tattha samajjaü karontā ekaü paccantagāmakaü gamiüsu. So pi coro palāyitvā tattha vasati. Te tattha samajjaü karontā paņhamam eva gãtakaü gāyiüsu: @@ Tattha kaõavereså 'ti kaõaveresu, bhānuså 'ti rattarattānaü pupphānaü pabhāya sampannesu, Sāman ti evaünāmakaü, pãëesãti kilesaratiyā ramitukāmo āliīganto pãëesi, sā tan ti sā Sāmā ti ārogā, tvaü pana matā ti sa¤¤āya bhãto palāyi, tena sā attano ārogyaü abruvãti kathesi ārocesãti attho. Coro taü sutvā naņaü upasaükamitvā "tvaü `Sāmā jãvatãti' vadati, ahaü pana na saddahāmãti" tena saddhiü sallapanto dutiyaü gātham āha: @@ Tass' attho: ambho naņa idaü kira na saddhātabbaü yaü vāto tiõapaõõāni viya pabbataü vaheyya, sace hi so pabbataü vaheyya sabbam pi paņhaviü vaheyya, yathā c' etaü asaddheyyaü tathā idan ti, yattha Sāmā kālakatā sāmaü ārogyaü abruvãti kiükāraõā saddheyyaü, matā nāma na kassaci sāsanaü pesentãti. #<[page 063]># %< 8. Kaõaverajātaka. (318.) 63>% Tassa vacanaü sutvā naņo tatiyaü gātham āha: @@ Tattha tamevam abhikaükhatãti a¤¤aü purisaü na icchati. taü ¤eva kaükhati icchati pattheti Taü sutvā coro "sā jãvatu mā vā na tāya mayhaü attho" ti vatvā catutthaü gātham āha: @@ Tattha asanthutan ti akatasaüsaggaü, cirasanthutenā 'ti cirakatasaüsaggena, niminãti parivattesi, adhuvaü dhuvenā ti mam adhuvaü tena dhuvasāmikena parivattetuü nagaraguttikassa sahassaü datvā maü gaõhãti attho, mayāpi Sāmā nimineyya a¤¤an ti sā Sāmā mayāpi a¤¤aü sāmikaü parivattetvā gaõheyya, ito ahaü dårataraü gamissan ti yattha na sakkā tassā sāsanaü vā pavattiü vā sotuü tādisaü dårataraü ņhānaü gamissaü, tasmā mama ito a¤¤attha gatabhāvaü tassā ārocethā ti vatvā tesaü passantānaü ¤eva gāëhataraü parinivāsetvā vegena palāyi. Naņā gantvā tena katakiriyaü tassā kathayiüsu. Sā vippaņisārã hutvā attano pakatiyā eva vãtināmesi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā seņņhiputto ayaü bhikkhu ahosi, Sāmā purāõadutiyikā, coro pana aham evā" 'ti. Kaõaverajātakaü. #<[page 064]># %<64 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% $<9. Tittirajātaka.>$ Susukhaü vata jãvāmãti. Idaü Satthā Kosambiyaü nissāya Badarikārāme viharanto Rāhulattheraü ārabbha kathesi. Vatthuü heņņhā Tipallatthajātake vitthāritam eva. Dhammasabhāyaü pana bhikkhåhi "āvuso Rāhulo sikkhakāmo kukkuccako ovādakkhamo" ti tassāyasmato guõakathāya samuņņhitāya Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Rāhulo sikkhākāmo kukkuccako ovādakkhamo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāya sabbasippāni uggaõhitvā nikkhamma Himavantapadese isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā jhānakãëaü kãëanto ramaõãye vanasaõķe vasitvā loõambilasevanatthāya a¤¤ataraü paccantagāmakaü agamāsi. Tatra naü manussā disvā pasannacittā a¤¤atarasmiü ara¤¤e paõõasālaü kāretvā paccayehi upaņņhahantā vāsesuü. Tadā tasmiü gāmake eko sākuõiko ekaü dãpatittiraü gahetvā suņņhu sikkhāpetvā pa¤jare pakkhipitvā paņijaggati. So taü ara¤¤aü netvā tassa saddenāgatāgate tittire gaõhati. Tittiro "maü nissāya bahå mama ¤ātakā nassanti, mayh' etaü pāpan" ti nissaddo ahosi. So tassa nissaddabhāvaü ¤atvā veëupesikāya naü sãse paharati. Tittiro dukkhāturatāya saddaü karoti. Evaü so sākuõiko tan nissāya tittire gahetvā jãvikaü kappesi. Atha so tittiro cintesi: "ime marantå 'ti mayhaü cetanā n' atthi, paņiccakammaü pana maü phusati, mayi saddaü akaronte ete nādhigacchanti karonte yevāgacchanti, āgatāgate ayaü gahetvā jãvitakkhayaü pāpesi, atthi nu kho ettha mayhaü pāpaü n' atthãti" so tato paņņhāya "ko nu kho imaü kammaü chindeyyā" #<[page 065]># %< 9. Tittirajātaka. (319.) 65>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti tathāråpaü paõķitaü upadhārento carati. Ath' ekadivasaü so sākuõiko bahuke tittire gahetvā pacchiü påretvā "pānãyaü pivissāmãti" Bodhisattassa assamaü gantvā taü pa¤jaraü Bodhisattassa santike ņhapetvā pānãyaü pivitvā vālukātale nipanno niddaü okkami. Tittiro tassa niddam okkantabhāvaü ¤atvā "mama kaükhaü imaü tāpasaü pucchissāmi, jānanto me kathessatãti" pa¤jare nipanno yeva taü pucchanto paņhamaü gātham āha: @@ Tattha susukhaü vatā 'ti ahaü bhante imaü sākuõikaü nissāya suņņhu sukhaü jãvāmi, labhāmi cevā 'ti yathārucitaü khādaniyabhojaniyaü bhu¤jitum pi labhāmi, paripanthe cā 'ti api ca kho yattha mama ¤ātakā mama saddena āgatāgatā vinassanti tasmiü paripanthe tiņņhāmi, kā su bhante ti kā nu kho bhante mama gati kā nipphatti bhavissatãti pucchi. Tassa pa¤haü vissajjanto Bodhisatto dutiyaü gātham āha: @@ Tattha pāpassa kammuno ti yadi tava mano pāpakammassa atthāya na paõamati pāpakaraõe tanninno tappoõo tappabbhāro na hoti, avyāvaņassā 'ti evaü sante pāpakammakaraõatthāya avyāvaņassa ussukkaü anāpannassa tava bhadrass' eva sato pāpaü na upalippati na allãyatãti. Taü sutvā tittiro tatiyaü gātham āha: @@ Tass' attho: bhante sac' āhaü saddaü na kareyyaü ayaü tittirajano na āgaccheyya, mayi pana saddaü karonte ¤ātako no nisinno ti ayaü bahujano āgacchati, #<[page 066]># %<66 IV. Catukkanipāta. 2 Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ taü āgatāgataü luddo gahetvā jãvitakkhayaü pāpento maü paņicca maü nissāya etaü pāõātipātakammaü phusati paņilabhati vindati, tasmiü maü paņicca kate pāpe mama nu kho etaü pāpan ti evaü me mano saükati parisaükati kukkuccaü āpajjatãti. Taü sutvā Bodhisatto catutthaü gātham aha: @@ Tass' attho: yadi tava pāpakiriyāya mano na-ppadussati tanninno tappoõo tappabbhāro na hoti, evaü sante luddena āyasmantaü paņicca katam pi pāpakammaü taü na phusati na allãyati, papakiriyāya hi appossukkassa nirālayassa bhadrassa parisuddhassa sato tava pāõātipātacetanāya abhāvā taü pāpaü na upalippatãti tava cittaü na allãyatãti Evaü Mahāsatto tittiraü sa¤¤āpesi. So pi taü nissāya nikkukkucco ahosi. Luddo pabuddho Bodhisattaü vanditvā pa¤jaraü ādāya pakkāmi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā tittiro Rāhulo ahosi, tāpaso pana aham evā" 'ti. Tittirajātakaü. $<10. Succajajātaka.>$ Succajaü vata naccajãti. Idaü Satthā Jetavane viharanto ekaü kuņumbikaü ārabbha kathesi. So kira "gāmake uddhāraü sādhessāmãti" bhariyāya saddhiü tattha gantvā sādhetvā sakaņaü āharitvā "pacchā nessāmãti" ekasmiü kule ņhapetvā puna Sāvatthiü gacchanto antarāmagge ekaü pabbataü addasa. Atha naü bhariyā āha: "sace sāmi ayaü pabbato suvaõõamayo bhaveyya dadeyyāsi pana me ki¤cãti". "Kāsi tvaü, na ki¤ci dassāmãti". Sā tāva "thaddhahadayo vatāyaü, pabbate suvaõõamaye jāte pi mayhaü ki¤ci na dassatãti" anattamanā ahosi. Te Jetavana-samãpaü āgantvā "pānãyaü pivissāmā" 'ti vihāraü pavisitvā pānãyaü piviüsu. #<[page 067]># %< 10. Succajajātaka. (320.) 67>% Satthāpi paccåsakāle yeva tesaü sotāpatiphalassa upanissayaü disvā āgamanaü olokayamāno gandhakuņipariveõe nisãdi chabbaõõabuddharasmiyo vissajjento. Te pi pānãyaü pivitvā āgantvā Satthāraü vanditvā nisãdiüsu. Satthā tehi saddhiü paņisanthāraü katvā "kahaü gat' atthā" 'ti pucchi. "Amhākaü uddhāraü sādhanatthāya bhante" ti. "Kiü upāsike tava sāmiko tuyhaü hitapāņikaükhã upakāran te karotãti". "Bhante, ahaü imasmiü sasnehā, ayaü pana mayhaü nisneho, ajja mayā pabbataü disvā `sac' āyaü suvaõõamayo assa ki¤ci me dadeyyāsãti' vutto `kāsi tvaü, na ki¤ci dassāmãti' āha, evaü thaddhahadayo ayan" ti. "Upāsike, evan nām' esa vadeti, yadā pana tava guõe sarati tadā sabbissariyaü tava detãti" vatvā "kathetha bhante" ti tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa sabbakiccakārako amacco ahosi. Ath' ekadivasaü rājā puttaü uparājānaü upaņņhānaü āgacchantaü disvā "ayaü mam' antare dusseyyā 'ti" taü pakkositvā "tāta, yāvāhaü jãvāmi tāva nagare vasituü na lacchasi, a¤¤attha vasitvā mam' accayena rajjaü kārehãti" āha. So "sādhå" 'ti pitaraü vanditvā jeņņhabhariyāya saddhiü Bārāõasito nikkhamitvā paccantaü gantvā ara¤¤e paõõasālaü māpetvā vanamålaphalena yāpento vihāsi. Aparabhāge rājā kālam akāsi. Uparājā nakkhattaü olokento tassa kālakatabhāvaü ¤atvā Bārāõasiü āgacchanto antarāmagge ekaü pabbataü addasa. Atha naü bhariyā āha: "sace deva ayaü pabbato suvaõõamayo assa deyyāsi me ki¤cãti. "Kāsi tvaü, na ki¤ci dassāmãti". Sā "ahaü imaü snehena cajituü asakkontã ara¤¤aü pāvisiü, aya¤ ca evaü vadati, ativiya thaddhahadayo, #<[page 068]># %<68 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% \<[... content straddling page break has been moved to the page above ...]>/ rājā hutvāpi esa mayhaü kiü kalyāõaü karissatãti" anattamanā ahosi. So āgantvā rajje patiņņhito taü aggamahesiņņhāne ņhapesi, idaü yasamattakam eva adāsi, uttariü pana sakkārasammāno n' atthi, tassā atthibhāvam pi na jānāti. Bodhisatto "ayaü devã imassa ra¤¤o upakārikā dukkhaü agaõetvā ara¤¤e vāsaü vasi, ayaü pan' etaü agaõetvā a¤¤āhi saddhiü abhiramanto carati, yathā esā sabbissariyaü labhati tathā karissāmãti" cintetvā ekadivasaü taü upasaükamitvā vanditvā evam aha: "devi, mayaü tumhākaü santikā piõķabhattam pi na labhāma, kasmā amhesu pamajjitvā ativiya thaddhahaday' atthā" 'ti āha. "Tāta, sac' āhaü attanā labheyyaü tuyham pi dadeyyaü, alabhamānā pana kiü dassāmi, rājāpi mayhaü idāni kiü nāma dassati, so antarāmagge `imasmiü pabbate sovaõõamaye jāte mayhaü ki¤ci dassasãti' vutto `kāsi tvaü, na ki¤ci dassāmãti' āha". "Kiü pana ra¤¤o santike imaü kathaü kathetuü sakkhissathā" 'ti. "Kiü na sakkhissāmi tātā" 'ti. "Tena hi ahaü ra¤¤o santike ņhito pucchissāmi, tumhe katheyyāthā" 'ti. "Sādhu tātā" 'ti. Bodhisatto deviyā ra¤¤o upaņņhānaü katvā ņhitakāle āha: "nanu ayye mayaü tumhākaü santikā ki¤ci na labhāmā" 'ti. "Tāta, ahaü labhamānā tuyhaü ki¤ci dassāmãti, rājāpi idāni mayhaü kiü nāma dassati, so ara¤ato āgamanakāle ekaü pabbataü disvā `sac' āyaü suvaõõapabbato assa ki¤ci me dadeyyāsãti' vutto `kāsi tvaü, na ki¤ci dassāmãti' supariccajam pi na cajãti". #<[page 069]># %< 10. Succajajātaka. (320.) 69>% Etam atthaü dãpentã paņhamaü gātham āha: @@ Tattha succajaü vatā 'ti sukhena cajituü sakkuõeyyam pi na caji, adadan ti vacanamattenāpi pabbataü adadamāno, kiü hi tassa cajantassā 'ti tassa nām' etassa mayā yācitassa na cajantassa kiü hi cajeyya, vācāya adada pabbatan ti sac' āyaü mayā yācito mama vacanena suvaõõamayam pi aho vata taü pabbataü vācāya adada vacanamattena adadaü hotãti attho. Taü sutvā rājā dutiyaü gātham āha: @@ Tass' attho: yad eva hi paõķito puriso kāyena kareyya taü vācāya vadeyya, yaü na kayirā na taü vade, dātukāmo va dammãti vadeyya na adātukāmo ti adhippāyo, kiükāraõā: yo hi dassāmãti vatvā pacchā na dadāti taü akarontaü kevalaü musā bhāsamānaü parijānanti paõķitā, ayaü dassāmãti vatvā vacanamattam eva bhāsati na pana deti, yadi kho pana adinnam pi vacanamatten' eva dinnaü hoti taü puretaraü eva laddhaü nāma bhavissatãti evaü tassa musāvādibhāvaü jānanti paõķitā, bālā pana vacanamatten' eva tussantãti. Taü sutvā devã ra¤¤o a¤jalim paggahetvā tatiyaü gātham āha: @@ #<[page 070]># %<70 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% Tattha sacce dhamme ti vacãsacce sabhāvadhamme ca, vyasanam patto ti yassa 'te va raņņhā pabbājanasaükhātam vyasanam patto pi mano saccasmiü yeva rāmatãti. Evaü ra¤¤o guõakathaü kathayamānāya deviyā sutvā Bodhisatto tassā guõaü pakāsento catutthaü gātham āha: @@ Tattha kittimā ti kittisampannā ti attho, sā hissa paramā ti yā sā daliddassa sāmikassa daliddakāle sayam pi daliddã hutvā taü na pariccajati, aķķhassā 'ti aķķhakāle aķķhā hutvā sāmikam eva anuvattati samānasukhadukkhā hoti, sā hi assa paramā uttamā bhariyā nāma, tā hi ra¤¤assa pana issariye ņhitassa itthiyo honti yeva, anacchariyam etan ti. Eva¤ ca pana vatvā Bodhisatto "ayaü mahārāja tumhākaü dukkhitakāle ara¤¤e samānadukkhã hutvā vasi, imissā sammānaü kātuü vaņņatãti" deviyā guõaü kathesi. Rājā tassa vacanena deviyā guõaü saritvā "paõķita tava kathāyāhaü deviyā guõaü anussarin" ti vatvā tassā sabbissariyaü adāsi. "Tayāhaü deviyā gunaü sarāpito" ti Bodhisattassāpi mahantaü issariyaü adāsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhanesi: (Saccapariyosane jayampatikā sotāpattiphale patiņņhahiüsu) "Tadā Bārāõasirājā ayaü kuņumbiko ahosi, devã ayaü upāsikā, paõķitāmacco pana aham evā" 'ti. Succajajātakaü. Pucimandavaggo dutiyo. #<[page 071]># %< 1. Kuņidåsakajātaka. (321.) 71>% 3. KUōIDæSAKAVAGGA. $<1. Kuņidåsakajātaka.>$ Manussasseva te sãsan ti. Idaü Satthā Jetavane viharanto Mahākassapattherassa paõõasālājhāpakaü daharaü ārabbha kathesi. Vatthuü pana Rājagahe samuņņhitaü. Tadā kira thero Rājagahaü nissāya Ara¤¤akuņikāya viharati. Tassa dve daharā upaņņhānaü karonti. Tesu eko therassa upakārako, eko dubbatto, itarena kataü kataü attanā katasadisam eva karoti, tena mukhodakādãsu upaņņhāpitesu therassa santikaü gantvā vanditvā "bhante udakaü ņhapitaü, mukhaü dhovathā" 'ti ādãni vadati, tena kālass' eva vutthāya therassa pariveõe sammaņņhe therassa nikkhamanavelāya ito c' ito ca paharanto sakalaü pariveõaü attanā sammaņņhaü viya karoti. Vattasampanno cintesi: "ayaü dubbatto mayā kataü kataü attanā katasadisaü karoti, etassa saņhakammaü pākaņaü karissāmãti" tasmiü antogāmato bhutvā āgantvā niddāyante va nahānodakaü tāpetvā piņņhikoņņhake ņhapetvā a¤¤aü nāëikamattaü udakaü uddhane ņhapesi. Itaro pabhujjhitvā gantvā usumaü uņņhahantaü disvā "udakaü tāpetvā koņņhake ņhapitaü bhavissatãti" therassa santikaü gantvā "bhante nahānakoņņhake udakaü, nahāyathā" 'ti āha. Thero "nahāyissāmãti" tena saddhiü yeva āgantvā koņņhake udakaü adisvā "kahaü udakan" ti pucchi. So vegena aggisālaü gantvā tucchabhājane {uëuükaü} otāresi, uëuüko tucchabhājanassa tale paņihato taņā ti saddaü akāsi. Tato paņņhāya tassa Uëuükasaddako tv-eva nāmaü jātaü. Tasmiü khaõe itaro piņņhikoņņhakato udakaü āharitvā "nahātha bhante" ti āha. Thero nahātvā āgacchanto Uëuükasaddakassa dubbattabhāvaü. #<[page 072]># %<72 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ ¤atvā taü sāyaü therupaņņhānaü āgataü ovadi: "āvuso samaõena nāma attanā katam eva `katam me' ti vattuü vaņņati, a¤¤athā sampajānamusāvādo hoti, ito paņņhāya evaråpaü mā kāsãti". So therassa kujjhitvā punadivase therena saddhiü piõķāya na pāvisi. Thero itarena saddhiü pāvisi. Uëuükasaddako pi therassa upaņņhākakulaü gantvā "bhante thero kahan" ti vutte "aphāsukena vihāre yeva nisinno" ti vatvā "kiü bhante laddhuü vaņņatãti" vutte "ida¤ c' ida¤ ca dethā" 'ti gahetvā attano rucitaņņhānaü gantvā bhu¤jitvā vihāraü agamāsi. Punadivase thero taü kulaü gantvā nisãdi. Manussā "na sukhaü, hiyyo kira tvaü vihāre yeva nisinno, asukadaharassa hatthe āhāraü pesayimha, paribhutto ayyenā" ti". Thero tuõhãbåto va bhattakiccaü katvā vihāraü gantvā sāyaü therupaņņhānakāle āgataü āmantetvā "āvuso asukagāme asukakule `therassa ida¤ c' ida¤ ca laddhuü vaņņatãti' vi¤¤āpetvā kira te bhuttan" ti vatvā "vi¤¤atti nāma na vaņņati, māssu puna evaråpaü anācāraü carā' ti āha. So ettakena there āghātaü bandhitvā "ayaü hiyyo pi udakamattaü nissāya mayā saddhiü kalahaü kari, idāni pan' assa upaņņhākānaü gehe mayā bhattamuņņhi bhuttā ti asahanto puna kalahaü karoti, jānissāmi 'ssa kattabbayuttakan" ti punadivase there piõķāya paviņņhe muggaraü gahetvā paribhogabhājanani bhinditvā paõõasālaü jhāpetvā palāyi. So jãvamāno va manussapeto hutvā sussitvā kālaü katvā Avãcimahāniraye nibbatti. So tena katānācāro mahājanamajjhe pākaņo jāto. Ath' ekadivasaü ekacce bhikkhå Rājagahā Sāvatthiü gantvā sabhāgaņņhāne pattacãvaraü paņisāmetvā Satthu santikaü gantvā vanditvā nisãdiüsu. Satthā tehi saddhiü paņisanthāraü katvā "kuto āgat' atthā" 'ti pucchi. "Rājagahā bhante" ti. "Ko tattha ovādadāyako ācariyo" ti. "Mahākassapathero bhante" ti. "Sukhaü bhikkhave Kassapassā" 'ti. "âma bhante therassa sukhaü, saddhivihāriko pan' assa ovāde dinne kujjhitvā therassa paõõasālaü jhāpetvā palāyãti". #<[page 073]># %< 1. Kuņidåsakajātaka. (321.) 73>% \<[... content straddling page break has been moved to the page above ...]>/ Taü sutvā Satthā "bhikkhave, Kassapassa evaråpena bālena saddhiü caraõato ekacariyā va seyyo" 'ti vatvā imaü Dhammapade gātham āha: Cara¤ ce nādhiggaccheyya seyyaü sadisam attano (Dhp. v. 61.) ekacariyaü daëhaü kayirā, n' atthi bāle sahāyatā ti. Ida¤ ca pana vatvā puna te bhikkhå āmantetvā "na bhikkhave idān' eva so kuņidåsako va na ca idān' eva ovādadāyakassa kujjhati, pubbe pi kujjhi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto siīgilasakuõayoniyaü nibbattitvā vayappatto attano manāpaü anovassakaü kulāvakaü katvā Himavantapadese vasati. Ath' eko makkaņo vassakāle acchinnadhāre deve vassante sãtapãëito dante khādanto Bodhisattassa avidåre nisãdi. Bodhisatto taü tathā kilamantaü disvā tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha vaõõenā 'ti kāraõena, agāran ti tava nivāsagehaü kena kāraõena n' atthãti pucchi. Taü sutvā vānaro dutiyaü gātham āha: @@ Tattha siīgilā 'ti taü sakuõaü nāmenālapati, yāhu seņņhā manusseså 'ti yaü manussesu seņņhā ti kathenti sā mama vicāraõapa¤¤ā n' atthi, sãsahatthapādakāyabalāni hi loke appamāõaü, vicāraõapa¤¤ā va seņņhā sā mama n' atthi, tasmā me agāraü na vijjatãti. Taü sutvā Bodhisatto itaraü gāthadvayam āha: @@ #<[page 074]># %<74 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% @@ Tattha anavaņņhitacittassā 'ti appatiņņhitacittassa, dåbhino ti mittadåbhissa, adhuvasãlassā 'ti na sabbakālaü sãlarakkhanakassa, ānubhāvan ti so tvaü samma makkaņa pa¤¤āya uppādanatthaü ānubhāvabalaü upāyaü karohi, vãtivattassu sãliyan ti attano dussãlabhāvasaükhātaü sãliyaü atikkamitvā sãlavā hohi, kuņavan ti sãtass vātassa parittānasamatthaü attano kuņavaü kulāvakaü ekaü vasanāgārakaü karohãti. Makkaņo cintesi: "ayaü tāva attano anovassakaņņhāne nisinnabhāvena maü paribhavati, na nisãdāpessāmi naü imasmiü kuņave" ti. Tato Bodhisattaü gaõhitukāmo pakkhandi. Bodhisatto uppatitvā a¤¤attha gato. Makkaņo kuņavaü viddhaüsetvā cuõõavicuõõaü katvā pakkāmi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā makkaņo so kuņijjhāpako ahosi, siīgilasakuõo aham evā" 'ti. Kuņidåsakajātakaü. $<2. Daddabhajātaka.>$ Daddabhāyati bhaddante ti. Idaü Satthā Jetavane viharanto a¤¤atitthiye ārabbha kathesi. Titthiyā kira Jetavanassa samãpe tasmiü tasmiü ņhāne kaõņakapassaye seyyaü kappenti pa¤ca tapaü tapanti nānappakāraü micchātapaü caranti. Atha sambahulā bhikkhå Sāvatthiyaü piõķāya caritvā Jetavanaü āgacchantā antarāmagge te taü micchātapaü tappente disvā gantvā Satthāraü upasaükamitvā "atthi nu kho bhante a¤¤atitthiyasamaõānaü vatasamādāne sāro" ti pucchiüsu. #<[page 075]># %< 2. Daddabhajātaka. (322.) 75>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā "na bhikkhave tesaü vatasamādāne sāro vā viseso vā atthi, taü hi nighaüsiyamānaü upaparikkhiyamānaü ukkārabhåmimaggasadisaü sasakassa daddabhasadisaü hotãti" vatvā "daddabhasadisabhāvam assa mayaü na jānāma, kathetha no bhante" ti tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãhayoniyaü nibbattitvā vayappatto ara¤¤e paņivasati. Tadā aparasamuddasamãpe beluvamissakaü tālavanaü hoti. Tatth' eko sasako beluvarukkhamåle ekassa tālagacchassa heņņhā vasati. So ekadivasaü gocaraü ādāya āgantvā tālapaõõassa heņņhā nipanno cintesi: "sace ayaü paņhavã saüvaņņeyya kahan nu kho bhavissāmãti", tasmiü ¤eva ca khaõe ekaü beluvapakkaü tālapaõõassa upari patitaü. So tassa saddena "dhuvāyaü paņhavã saüvaņņatãti "uppatitvā pacchato anolokento va palāyi. Taü maraõabhãtaü vegena palāyantaü a¤¤o sasako disvā pucchi: "kim bho ativiya bhãto palāyasãti". "Mā puccha bho" ti. So "kim bho kim bho" ti pacchato javat' eva. Itaro nivattitvā anolokento va "ettha paņhavã saüvaņņatãti" āha. So pi tassa pacchato palāyi. Evaü tam a¤¤o addasa tam a¤¤o ti evaü sasakasatasahassaü ekato hutvā palāyi. Te eko migo disvā eko såkaro eko gokaõõo eko mahiso eko gavayo eko khaggo eko vyaggho eko sãho eko vāraõo disvā "kim etan" ti vātvā "ettha paņhavã saüvaņņatãti" vutte palāyi. #<[page 076]># %<76 IV. Catukkanipāta. 3. Kuņidåsakavagga (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ Evaü anukkamena yojanamattaü tiracchānabalaü ahosi. Tadā Bodhisatto taü balaü palāyantaü disvā "kim etan" ti pucchitvā "ettha paņhavã saüvaņņatãti" sutvā cintesi: "paņhavisaüvaņņanaü nāma na kadāci atthi, addhā etesaü ki¤ci dussutaü bhavissati, mayi kho pana ussukkaü anāpajjante sabbe nassissanti, jãvitaü tesaü dassamãti" sãhavegena purato pabbatapādaü gantvā tikkhattuü sãhanādaü nadi. Te sãhabhayā tajjitā nivattitvā piõķitā aņņhaüsu. Sãho tesaü antaraü pavisitvā "kimatthaü palāyathā" 'ti pucchi. "Paņhavã saüvaņņatãti". "Kena saüvaņņamānā diņņhā" ti. "Hatthã jānantãti". Hatthã pucchi. Te "mayaü na jānāma, sãhā jānantãti" vadiüsu. Sãhāpi "mayaü na jānāma, vyagghā jānantãti". Vyagghāpi "khaggā jānantãti". Khaggāpi "gavayā" ti. Gavayāpi "mahisā" ti. Mahisāpi "gokaõõā" ti. Gokaõõāpi "såkarā" ti. Såkarāpi "migā" ti. Migāpi "na jānāma, sasakā jānanti". Sasakesu pucchiyamānesu "ayaü kathesãti" taü sasakaü dassesuü. Atha naü "evaü kira samma paņhavã saüvaņņatãti" pucchi. "âma sāmi mayā diņņhā" ti. "Kattha vasanto passãti" pucchi. "Samuddasamãpe beluvamissakatālavane sāmi, ahaü hi tattha beluvarukkhamåle tālagacche tālapaõõassa heņņhā nipanno cintesiü: "sace paņhavã saüvaņņissati kahaü gamissāmãti, atha taü khaõaü ¤eva paņhaviyā saüvaņņanasaddaü sutvā palāto 'mhãti". Sãho cintesi: "addhā tassa tālapaõõassa upari beluvapakkaü patitvā daddabham akāsi, sv-āyaü taü saddaü sutvā `paņhavi saüvaņņatãti' sa¤¤aü uppādetvā palāyittha, #<[page 077]># %< 2. Daddabhajātaka. (322.) 77>% tatvato saüjānissāmãti" so taü sasakaü gahetvā mahājanaü assāsetvā "ahaü iminā diņņhaņņhāne paņhaviyā saüvaņņanaü vā asaüvaņņanaü vā tatvato ¤atvā āgamissāmi, yāva mamāgamanā tumhe etth' eva hothā" 'ti sasakaü piņņhiyaü āropetvā sãhavegena pakkhanditvā tālavane sasakaü otāretvā "ehi, tayā diņņhaņņhānaü dassehãti" āha. "Na visahāmi sāmãti". "Ehi, mā bhāyãti". So beluvarukkaü upasaükamituü asakkonto avidåre ņhatvā "idaü sāmi daddabhāyanaņņhānan" ti vatvā paņhamaü gātham āha: @@ Tattha daddabhāyatãti daddabhā 'ti saddaü karoti, bhaddante ti bhaddaü tava atthu, kimetan ti yasmiü padese ahaü vasāmi tattha daddabhāyati, aham pi pana na jānāmi kiü vā etaü daddabhāyati kena vā kāraõena daddabhāyati, kevalaü daddabhāyanasaddaü assosin ti. Evaü vutte sãho beluvarukkhamålaü gantvā tālapaõõassa heņņhā sasakena nipannaņņhānaü c' eva tālapaõõamatthake patitaü beluvapakkaü ca disvā paņhaviyā asaüvaņņanabhāvaü tatvato jānitvā sasakaü piņņhiyaü āropetvā sihavegana khippaü migasaüghānaü santikaü gantvā sabbapavattiü ārocetvā "tumhe mā bhāyathā" 'ti migagaõaü assāsetvā vissajjesi. Sace hi tadā Bodhisatto na bhaveyya sabbe samuddaü pavisitvā nasseyyuü, Bodhisattaü nissāya jãvitaü labhiüsu. @@ @@ #<[page 078]># %<78 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% @@ imā tisso abhisambuddhagāthā. Tattha bellan ti beluvapakkaü, dabhakkan ti evaü saddaü kurumānaü, santattā ti santrastā, migavāhinãti anekasahassasaükhā migasenā, padavi¤¤āõan ti vi¤¤āõapadaü sotāpattivi¤¤āõakoņņhāsaü apāpuõitvā ti attho, te honti parapattiyā ti te paraghosānusārino tam eva paraghosānusaükhātaü pamādaü paraman ti ma¤¤amānā bālā andhaputhujjanā vi¤¤āõapadassa appattatāya parapattiyā va honti, paresaü vacanaü saddahitvā yaü vā taü vā karontãti, sãlenā 'ti ariyamaggena āgatasãlena samannāgatā, pa¤¤āyåpasame ratā ti maggen' eva āgatapa¤¤āya kilesåpasame ratā, yathā vā sãlena evaü pa¤¤āya pi sampannā kilesåpasame ratā ti pi attho, āratā viratā dhãrā ti vi¤¤å pāpakiriyato āratā viratā paõķitā nāma hontãti, te evaråpā sotāpannā pāpato oratabhāvena kilesåpasame abhiratabhāvena ca ekavāraü magga¤āõena paņividdhadhammā a¤¤esaü kathentānam pi na saddahanti na gaõhanti, kasmā: attano paccakkhato ti, tena vuttaü: Assaddho akata¤¤å ca sandhicchedo ca yo naro (Dhp. v. 97) hatāvakāso vantāso sa ve uttamaporiso ti. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā sãho aham evā" 'ti. Daddabhajātakaü. $<3. Brahmadattajātaka.>$ Dvayaü yācanako ti. Idaü Satthā âëaviü nissāya Aggāëave cetiye viharanto kuņikārasikkhāpadaü ārabbha kathesi. Vatthuü heņņhā Maõikaõņhajātake āvikatam eva, idha pana Satthā "saccaü kira tumhe bhikkhave yācanabahulā vi¤¤attibahulā viharathā" 'ti vatvā "āma bhante" ti vutte bhikkhå garahitvā "bhikkhave porāõakapaõķitā paņhavissarena ra¤¤ā pavāritāpi ekatalikaü upāhanayugaü yācitukāmā hirottappabhedābhayena mahājanamajjhe akathetvā raho kathayiüså" 'ti vatvā atãtaü āhari: #<[page 079]># %< 3. Brahmadattajātaka. (323.) 79>% Atãte Kampillakaraņņhe Uttarapa¤cālanagare Pa¤cāle rajjaü kārente Bodhisatto ekasmiü nigamagāme brāhmaõakule nibbattitvā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā aparabhāge tāpasapabbajjaü pabbajitvā Himavante u¤chācariyāya vanamålaphalāphalena yāpento ciraü vasitvā loõambilasevanatthāya manussapathe caranto Uttarapa¤cālanagaraü patvā rājuyyāne vasitvā punadivase bhikkhaü pariyesamāno nagaraü pavisitvā rājadvāraü sampāpuõi. Rājā tassācāre ca vihāre ca pasãditvā mahātale nisãdāpetvā rājārahaü bhojanaü bhojāpetvā paņi¤¤aü gahetvā uyyāne yeva vasāpeti. So nibaddhaü rājagehe yeva bhu¤janto vassānass' accayena Himavantam eva gantukāmo hutvā cintesi: "mayhaü maggaü gacchantassa ekatalikaupāhanā c' eva paõõacchattaka¤ ca laddhuü vaņņati, rājānaü yācissāmãti" so ekadivasaü rājānaü uyyānaü āgantvā vanditvā nisinnaü disvā "upāhana¤ ca chatta¤ ca yācissāmãti" cintetvā puna cintesi: "paraü `idaü nāma dehãti' yācanto rodati nāma, paro pi `n' atthãti' vadanto paņirodati nāma, mā kho pana maü rodantaü mahājano addasa mā mahārājānan ti, raho paņicchannaņņhāne ubho pi roditvā tuõhã bhavissāmā" 'ti. Atha naü "mahārāja raho paccāsiüsāmãti" āha. Taü sutvā rājapuriso apasakki. Bodhisato "sace mayi yācante rājā na dassati mettã no bhijjissati, tasmā na yācissāmãti" taü divasaü nāmaü gahetuü asakkonto "gaccha tāva mahārāja, jānissāmãti" āha. Pun' ekadivasaü ra¤¤o uyyānaü āgatakāle tath' eva puna tath' evā 'ti evaü yācituü asakkontass' eva dvādasa saüvaccharāni atikkantāni. Tato rājā cintesi: #<[page 080]># %<80 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% "mayhaü ayyo `raho paccāsiüsāmãti' vatvā parisāya apagatāya ki¤ci vattuü na visahati, vattukāmass' ev' assa dvādasa vassāni atikkantāni, ciraü kho pana brahmacariyaü carantassa, ukkaõņhitvā bhoge bhu¤jitukāmo rajjaü paccāsiüsati ma¤¤e ti, rajjassa pana nāmaü gahetuü asakkonto tuõhã hoti, ajja dāni 'ssāhaü rajjaü ādiü katvā yaü icchati taü dassāmãti" so uyyānaü gantvā vanditvā nisinno Bodhisattena "raho paccāsiüsāmãti" vutte parisāya apagatāya ki¤ci vattuü asakkontaü āha: "tumhe dvādasa vassāni `raho paccāsiüsāmãti' vatvā raho laddhāpi ki¤ci vattuü na sakkotha, ahaü vo rajjaü ādiü katvā sabbaü pavāremi, nibbhayo hutvā yaü vo ruccati taü yācathā" 'ti. "Mahāraja, yam ahaü yacāmi taü dassasãti". "Dassāmi bhante" ti. "Mahārāja, mayhaü maggaü gacchantassa ekatalikaupāhanāyo ca paõõacchatta¤ ca laddhuü vaņņatãti". "Ettakaü bhante tumhe dvādasa vassāni yācituü na sakkothā" 'ti. "âma mahārājā" 'ti. "Kiükāraõā bhante evam akatthā" 'ti. "Mahāraja, `idaü nāma me dehãti' yācanto rodati nāma, `n' atthãti' vadanto paņirodati nāma, sace tvaü mayā yācito na dadeyyāsi `taü no roditapaņiroditaü nāma mahājano mā passãti' tadatthaü raho paccāsiüsan" ti vatvā ādito tisso gāthā abhāsi: @@ @@ @@ #<[page 081]># %< 3. Brahmadattajātaka. (323.) 81>% Tattha rāja Brahmadattā 'ti dvãhi pi rājānaü ālapati, nigacchatãti labhati vindati, evaü dhammā ti evaüsabhāvā, āhå 'ti paõķitā kathenti, Pa¤cālānaü rathesabhā 'ti Pa¤cālaraņņhassa issara rathapavara, yo ca naü paccakkhātãti yo ca pana taü yācanakaü n' atthãti paņikkhipati, tamāhå 'ti taü paņikkhipanaü paņirodanan ti, mā maddasaüså 'ti tava raņņhavāsino Pa¤cālā samāgatā maü rodantaü mā addasaüså 'ti. Rājā Bodhisattassa gāravalakkhaõe pasãditvā varaü dadamāno catutthaü gātham āha: @@ Tattha rohiõãnan ti rattavaõõānaü, ariyo ti ācārasampanno, ariyassā 'ti ācārasampannassa, kathaü na dajjā ti kena kāraõena na dadeyya, dhammayuttā ti kāraõāyuttā. Bodhisatto pana "nāhaü mahārāja vatthukāmehi atthiko, yam ahaü yācāmi tad eva me dehãti" ekatalikaupāhanā ca paõõacchatta¤ ca gahetvā "mahārāja appamatto hohi, sãlaü rakkha, uposathakammaü karohãti" rājānaü ovaditvā tassa yācantass' eva Himavantaü agamāsi. Tattha abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, tāpaso pana aham evā" 'ti. Brahmadattajātakaü. #<[page 082]># %<82 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% $<4. Cammasāņakajātaka.>$ Kalyāõaråpo vatāyan ti. Idaü Satthā Jetavane viharanto cammasāņakaü nāma paribbājakaü ārabbha kathesi. Tassa kira cammam eva nivāsana¤ ca pārupana¤ ca. So ekadivasaü paribbājakārāmā nikkhamitvā Sāvatthiyaü bhikkhāya caranto eëakānaü yujjhanaņņhānaü sampāpuõi. Eëako taü disvā paharitukāmo osakki. Paribbājako "esa mayhaü apacitiü dassetãti" na paņikkami. Eëako vegenāgantvā taü årumhi paharitvā pātesi. Tassa taü asantapaggahaõakāranaü bhikkhusaüghe pākaņaü ahosi. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Cammasāņakaparibbājako asantapaggahaü katvā vināsaü patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa asantapaggahaü katvā vināsaü patto" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü vāõijakule nibbattitvā vaõijjaü karoti. Tadā eko cammasāņako paribbājako Bārāõāsiyaü bhikkhāya caranto eëakānaü yujjhanaņņhānaü patvā eëakaü osakkantaü disvā "apacitiü me karotãtã" sa¤¤āya apaņikkamitvā "imesaü ettakānaü manussānaü antare ayaü eko eëako amhākaü guõaü jānātãti" tassa a¤jalim paggaõhitvā ņhito paņhamaü gātham āha: @@ Tattha kalyāõaråpo ti kalyāõajātiko, supesalo ti suņņhupiyasãlo, jātimantåpapannan ti jātiyā ca mantehi ca sampannaü, yasassãti vaõõabhaõanam etaü. #<[page 083]># %< 4. Cammasāņakajātaka. (324.) 83>% Tasmiü khaõe āpaõe nisinno paõķitavāõijo taü paribbājakaü nisedhento dutiyaü gātham āha: @@ Tattha ittaradassanenā ti khaõikadassanena. Tassa pana paõķitavāõijassa kathentass' eva meõķako vegenāgantvā årumhi paharitvā tatth' eva vedanāmattaü katvā pātesi. So paridevamāno nipajji. Satthā taü kāraõaü pakāsento tatiyaü gātham āha: @@ Tass' attho: bhikkhave tassa paribbājakassa åruņņhikaü bhaggaü khāribhāro pavaņņito, tasmiü pavaņņiyamāne yaü tatth' etassa brāhmaõassa upakaraõabhaõķaü tam pi sabbaü bhinnaü, so ubho bāhā ukkhipitvā parivāretvā ņhitaparisaü sandhāya abhidhāvatha ha¤¤ate brahmacārãti vadanto kandati rodati paridevatãti. Catutthaü gāthaü paribbājako āha: @@ Tattha apåjan ti apåjanãyaü, yathāhamajjā 'ti yathā ahaü ajja asantapaggahaü katvā ņhito meõķena daëhappahārena pahato hato etth' eva mārito, #<[page 084]># %<84 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ dummatãti duppa¤¤o, evaü yo a¤¤o pi asantapaggahaü karissati so ahaü viya dukkhaü anubhavissati. Iti so paridevanto tatth' eva jãvitakkhayaü patto ti. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā cammasāņako eņarahi cammasāņako va, paõķito vāõijo pana aham evā" 'ti. Cammasāņakajātakaü. $<5. Godhajātaka.>$ Samaõaü taü ma¤¤amāno ti. Idaü Satthā Jetavane viharanto ekaü kuhakaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Idhāpi taü bhikkhuü ānetvā "ayaü bhante bhikkhu kuhako" ti Satthu dassesuü. Satthā "na bhikkhave idān' eva pubbe p' esa kuhako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto godhayoniyaü nibbattitvā vayappatto kāyåpapanno ara¤¤e vasati. Eko dussãlatāpaso pi tassa avidåre paõõasālaü māpetvā vāsaü kappesi. Bodhisatto gocarāya caranto taü disvā "sãlavantatāpasassa paõõasālā bhavissatãti" tattha gantvā taü vanditvā attano vasanaņņhānam eva gacchati. Ath' ekadivasaü so kåņatāpaso upaņņhākakulesu sampāditamadhuramaüsaü labhitvā "kiü maüsaü nām' etan" ti pucchitvā "godhamaüsan" ti sutvā rasataõhāya abhibhåto "mayhaü assamapadaü nibaddhaü āgacchamānaü godhaü māretvā yathāruciü pacitvā khādissāmãti" sappidadhikaņukabhaõķādãni gahetvā tattha gantvā muggaraü kāsāvena paņicchādetvā Bodhisattassa āgamanaü olokento paõõasāladvāre upasantåpasanto viya nisãdi. So āgantvā taü paduņņhindriyaü disvā "iminā amhākaü sajātikaü maüsaü khāditaü bhavissati, #<[page 085]># %< 5. Godhajātaka. (325.) 85>% \<[... content straddling page break has been moved to the page above ...]>/ pariggaõhissāmi nan" ti adhovāte ņhatvā sarãragandhaü ghāyitvā sajātimaüsassa khāditabhāvaü ¤atvā tāpasaü anupagamma paņikkamitvā cari. So pi tassa anāgamanaü ¤atvā muggaraü khipi. Muggaro sarãre apatitvā naīguņņhakoņiyaü pāpuõi. Tāpaso "gaccha, viraddho smãti" āha. Bodhisatto "man tāva viraddho si, cattāro pana apāye na viraddho sãti" palāyitvā caükamanakoņiyaü ņhitavammãkaü pavisitvā a¤¤ena chiddena sãsaü nãharitvā tena saddhiü sallapanto dve gāthā abhāsi: @@ @@ Tattha asa¤¤atan ti ahaü kāyādãhi asa¤¤ataü assamaõam eva samānaü taü samaõo eso ti samitapāpatāya samaõaü ma¤¤amāno upaga¤chiü, pahāsãti pahari, ajinasāņiyā ti ekaüsaü katvā pārutena ajinacammena tuyhaü ko attho, abbhantarante gahanan ti tava sarãrabbhantaraü visapåraü viya alābu gåthāpåro viya āvāņo āsãvisapåro viya vammiko kilesagahanaü, bāhiran ti kevalaü bāhiraü sarãraü parimajjasi, taü antopharusatāya bahimaņņatāya hatthilaõķaü viya assalaõķaü viya ca hoti. Taü sutvā tāpaso tatiyaü gātham āha: @@ #<[page 086]># %<86 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Tattha pahåtaü mayha pipphalin ti na kevalaü sāliodanaü telaloõam eva hiīgujãrakasiīgiverakamaricapipphalippabhedaü kaņukabhaõķam pi mayhaü bahuü atthi, tenābhisaükhataü sālãnam odanaü bhu¤ja ehãti. Taü sutvā Bodhisatto catutthaü gātham āha: @@ Tattha pavekkhāmãti pavisissāmi, ahitan ti yaü etaü tava kaņukabhaõķasaükhātaü pipphaliü etaü mayhaü ahitaü asappāyan ti. Eva¤ ca pana vatvā "are kåņajaņila, sace idha vasissasi gocaragāme manusseh' eva taü `ayaü coro' ti gāhāpetvā vippakāraü pāpessāmi, sãghaü palāyasså" 'ti tajjesi. Kåņajaņilo tato palāyi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā kåņajaņilo ayaü kuhakabhikkhu ahosi, godharājā aham evā" 'ti. Godhajātakaü. $<6. Kakkārujātaka.>$ Kāyena yo nāvahare ti. Idaü Satthā Jetavane viharanto Devadattaü ārabbha kathesi. Tassa hi saüghaü bhinditvā gatassa aggasāvakehi saddhiü parisāya apakkantāya uõhalohitaü mukhato ugga¤chi. Atha bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto musāvādaü katvā saüghaü bhinditvā idāni gilāno hutvā mahādukkhaü anubhotãti". Satthā āgantvā "kāya na 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa musāvādã yeva, na c' esa idān' eva musāvādaü katvā dukkhaü anubhoti pubbe pi anubhoti yevā" ti vatvā atãtaü āhari: #<[page 087]># %< 6. kakkārujātaka. (326.) 87>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Tāvatiüsabhavane a¤¤ataro devaputto ahosi. Tena kho pana samayena Bārāõasiyaü mahā ussavo ahosi. Bahå nāgasupaõõā ca bhummaņņhakāpi devā ca āgantvā ussavaü olokayiüsu, Tāvatiüsabhavanato pi cattāro devaputtā kakkāråni nāma dibbapupphāni tehi katacumbaņaü pilandhitvā ussavadassanaü agamiüsu, dvādasayojanikaü nagaraü tesaü pupphānaü gandhena ekagandhaü ahosi. Manussā "imāni pupphāni kena pilandhānãti" upadhārentā caranti. Devaputtā "amhe ete upadhārentãti" vatvā rājaīgaõā uppatitvā mahantena devānubhāvenākāse aņņhaüsu. Mahājano sannipati. Rājāpi saddhiü uparājādãhi agamāsi. Atha ne "kataradevalokato āgacchathā" 'ti pucchiüsu. "Tāvatiüsadevalokato āgacchāmā" 'ti. "Kena kammena āgat' atthā" 'ti. "Ussavadassanatthāyā" 'ti. "Kiüpupphāni nām' etānãti". "Dibbakakkārupupphāni nāmā" 'ti. "Sāmi, tumhākaü devaloke a¤¤āni pilandheyyātha, imān' amhākaü dethā" 'ti. Devaputtā "imāni dibbapupphāni mahānubhāvāna¤ ¤eva anucchavikāni, manussaloke lāmakānaü duppa¤¤ānaü hãnādhimuttikānaü dussãlānaü na anucchavikāni, ye pana manussā imehi ca imehi ca guõehi samannāgatā tesaü etāni anucchavikānãti" eva¤ ca pana vatvā tesu jeņņhakadevaputto paņhamaü gātham āha: @@ #<[page 088]># %<88 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Tass' attho: yo kāyena parassa santakaü tiõasalākam pi nāvaharati vācāya ca jãvitaü pariccajamāno pi musāvādaü na bhaõati, desanāsãsam ev' etaü: kāyadvāravacãdvāramanodvārehi pana yo dasa pi akusalakammapathe na karotãti ayam ettha adhippāyo, yaso laddhā ti issariya¤ ca labhitvā yo issariyamadamatto satiü vissajjetvā pāpakammaü na karoti, sa ve evaråpo imehi guõehi yutto puggalo imaü dibbapuppham arahati, tasmā yo imehi guõehi sammannāgato so imāni pupphāni yācatu, dassāmãti. Taü sutvā purohito cintesi: "mayhaü imesu guõesu eko pi n' atthi, musāvādaü pana katvā etāni pupphāni gahetvā pilandhissāmi, evaü maü jano `guõasampanno ayan' ti jānissatãti" so "ahaü etehi guõehi samannāgato" ti vatvā tāni pupphāni āharāpetvā pilandhitvā dutiyaü devaputtaü yāci. So dutiyaü gātham āha: @@ Tass' attho: dhammena parisuddhenājãvena suvaõõarajatādivittaü pariyeseyya, na nikatiyā ti na va¤canāya dhanaü hareyya, vatthābharaõādike bhoge labhitvā pamādaü na pamajjeyya, evaråpo imāni pupphāni arahati. Purohito "ahaü etehi guõehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhitvā tatiyaü devaputtaü yāci. So tatiyaü gātham āha: @@ Tass attho: yassa puggalassa cittaü ahāliddaü haliddirāgo viya na khippaü bhijjati cirapemaü hoti, saddhā ca avirāginã kammaü vā vipākaü vā okappanãyassa vā puggalassa vacanaü saddahitvā appamattaken' eva na chijjati na bhijjati, yo ca yācanake vā a¤¤e vā saüvibhāgārahe puggale bahikatvā eko va sādurasabhojanaü na bhu¤jati saüvibhajitvā va bhu¤jati so imāni pupphāni arahatãti. #<[page 089]># %< 6. Kakkārujātaka. (326.) 89>% \<[... content straddling page break has been moved to the page above ...]>/ Purohito "ahaü etehi guõehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhitvā catutthaü devaputtaü yāci. So catutthaü gātham āha: @@ Tass' attho: yo puggalo sammukhā vā parammukhā vā sãlādiguõayutte sante paõķitapurise na akkosati na paribhāsati yaü vācāya vadati tad eva kāyena karoti so imāni pupphāni arahatãti. Purohito "ahaü etehi guõehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhi. Devaputtā cattāri pi pupphacumbaņāni purohitassa datvā devalokam eva gatā. Tesaü gatakāle purohitassa sãse mahatã vedanā uppajjati, tiõhena sikharena nimmathitaü viya ayayantena pãëitaü viya sãsaü ahosi. So vedanāmatto aparāparaü parivattamāno mahāsaddena viravi, "kim etan" ti ca vutte "ahaü mam' antare avijjamāne yeva guõe `atthãti' musāvādaü katvā te devaputte pupphāni yāciü, harath' etāni mama sãsato" ti āha. Tāni harantā harituü nāsakkhiüsu, ayapaņņena baddhāni viya ahesuü. Atha naü ukkhipitvā gehaü nayiüsu. Tassa tattha viravantassa satta divasā vãtivattā. Rājā amacce āmantetvā "dussãlo brāhmaõo marissati, kiü karomā" 'ti āha. "Deva, puna ussavaü kārema, devaputtā puna āgacchissantãti". Rājā puna ussavaü kāresi. #<[page 090]># %<90 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ Devaputtā puna āgantvā sakalanagaraü pupphagandhena ekagandhaü katvā tath' eva rājaīgaõe aņņhaüsu. Mahājano sannipati, dussãlabrāhmaõaü ānetvā tesaü purato urena nipajjāpesuü. So "jãvitaü me detha sāmino" ti devaputte yāci. Devaputtā "tuyhaü dussãlassa pāpadhammassa ananucchavikān' etāni pupphāni, tvaü amhe va¤cessāmãti sa¤¤ã ahosi, attano musāvādaphalaü laddhan" ti taü mahājanamajjhe garahitvā sãsato pupphacumbaņaü apanetvā mahājanassa ovādaü datvā sakaņņhānam eva agamaüsu. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo Devadatto ahosi, tesu devaputtesu eko Kassapo eko Moggallāno eko Sāriputto, jeņņhadevaputto pana aham evā" 'ti. Kakkārujātakaü. $<7. Kākātijātaka.>$ Vāti cāyaü tato gandho ti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Tadā hi Satthā taü bhikkhuü "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kasmā ukkaõņhito sãti" "kilesavasena bhante" ti "bhikkhu, mātugāmo nāma arakkhiyo, na sakkā rakkhituü, porāõakapaõķitā mātugāmaü mahāsamuddamajjhe simbalidahavimāne vasāpetvāpi rakkhituü nāsakkiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü nibbattitvā vayappatto pitu accayena rajjaü kāresi. Kākāti nām' assa aggamahesã ahosi abhiråpā devaccharā viya. Ayam ettha saükhepo, #<[page 091]># %< 7. Kākātijātaka. (327.) 91>% \<[... content straddling page break has been moved to the page above ...]>/ vitthārato pana atãtavatthuü Kuõālajātake āvibhavissati. Tadā pan' eko supaõõarājā manussavesenāgantvā ra¤¤ā saha jåtaü kãëanto Kākātiyā aggamahesiyā paņibaddhacitto taü ādāya supaõõabhavanaü netvā tāya saddhiü abhirami. Rājā devim apassanto Naņakuveraü nāma gandhabbaü "tvaü vicināhi nan" ti āha. So taü supaõõarājānaü pariggahetvā ekasmiü sare erakavane nipajjitvā tato supaõõassa gamanakāle pattantare nisãditvā supaõõabhavanaü gantvā tāya saddhiü kilesasaüsaggaü katvā puna tass' eva pattantare nisinno āgantvā supaõõassa ra¤¤ā saha jåtaü kãëanakāle attano vãõaü gahetvā jåtamaõķalaü gantvā ra¤¤o santike ņhito gãtakavasena paņhamaü gātham āha: @@ Tattha gandho ti tassā dibbagandhavilittāya sarãragandho, yattha me ti yattha supaõõabhavane mama piyā vasati tato iminā saddhiü katāya kāyasaüsaggāya tassā imassa kāyena saddhiü āgato gandho vāyatãti adhippāyo, dåre ito hãti imamhā ņhānā dåre, hikāro nipātamatto, Kākāti devã, yattha me ti yassā upari mama mano nirato. Taü sutvā supaõõo dutiyaü gātham āha: @@ Tass' attho: tvaü imaü Jambudãpasamuddaü tassa parato Kebukaü nadiü pabbatantaresu ņhitāni satta samuddāni ca kathaü tari, ken' upāyena tiõõo, satta samuddāni atikkamitvā ņhitaü amhākaü bhavanaü simbalirukkha¤ ca kathaü abhiråhãti. #<[page 092]># %<92 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Taü sutvā Naņakuvero tatiyaü gātham āha: @@ Tattha tayā ti tayā karaõabhåtena tava pattantare nisinno ahaü sabbam etaü akāsin ti attho. Tato supaõõarājā catutthaü gātham āha: @@ Tattha dhiratthu man ti attānaü garahanto āha, acetanan ti mahāsarãrattā lahubhāvagarubhāvassa ajānanatāya acetanaü, yatthā ti yasmā, idaü vuttaü hoti: yasmā ahaü attano jāyāya jāraü imaü gandhabbaü pattantare nisinnaü ānento āvahāmi nento ca vahāmi tasmā dhi-r-atthu man ti. So taü ānetvā Bārāõasira¤¤o va datvā puna na agamāsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā Naņakuvero ukkaõņhitabhikkhu ahosi rājā aham evā" 'ti. Kākātijātakaü. $<8. Ananusociyajātaka.>$ Bahunnaü vijjatãti. Idaü Satthā Jetavane viharanto ekaü matabhariyakuņumbikaü ārabbha kathesi. So kira bhariyāya matāya na nahāyati na bhu¤jati na kammante payojesi, a¤¤adatthu sokābhibhåto āëāhanaü gantvā paridevamāno vicari, abbhantare pan' assa kåņe dãpo viya sotāpattimaggassa upanissayo jalati. Satthā paccåsasamaye lokaü olokento taü disvā "imassa maü ņhapetvā a¤¤o koci sokaü haritvā sotāpattimaggassa dāyako n' atthi, bhavissāmi 'ssa avassayo" ti pacchābhattaü piõķapātapaņikkanto pacchāsamaõaü ādāya tassa gehadvāraü patvā kuņumbikena sutvā gamanaü katapaccuggamanādisakkāro pa¤¤attāsane nisinno kuņumbike āgantvā vanditvā ekamantaü nisinne #<[page 093]># %< 8. Ananusociyajātaka. (328.) 93>% \<[... content straddling page break has been moved to the page above ...]>/ "upāsaka kiü tuõhãbhåto sãti" pucchitvā "āma bhante bhariyā me kālakatā, taü anusocento cintemãti" vutte "upāsaka, bhijjanadhammaü nāma bhijjati, tasmiü bhinne na yuttaü cintetuü, porāõakapaõķitāpi bhariyāya matāya `bhijjanadhammaü bhinnan' ti na cintayiüså" 'ti vatvā tena yācito atãtaü ahari: Atãtavatthu Dasanipāte Cullabodhijātake āvibhavissati. Ayaü pan' ettha saükhepo: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattivā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā mātāpitunnaü santikaü agamāsi. Imasmiü jātake Mahāsatto komārabrahmacārã ahosi. Ath' assa mātāpitaro "dārapariyesanaü karomā" 'ti ārocayiüsu. Bodhisatto "na mayhaü gharāvāsen' attho, ahaü tumhākaü accayena pabbajissāmãti" vatvā tehi punappuna yācito ekaü ka¤canaråpaü kāretvā "evaråpaü kumārikaü labhamāno gaõhissāmãti" āha. Tassa mātāpitaro "taü ka¤canaråpakaü paņicchannayāne āropetvā gacchatha, Jambudãpatalaü vicinantā yatth' evaråpaü brāhmaõakumārikaü passatha tattha imaü ka¤canaråpakaü datvā taü ānethā" 'ti mahantena parivārena manusse pesesuü. Tasmiü pana kāle eko pu¤¤avā satto Brahmalokato cavitvā Kāsiraņņhe nigamagāme asãtikoņivibhavassa brāhmaõassa gehe kumārikā hutvā nibbatti, Sammillabhāsinãti 'ssā nāmaü akaüsu. Sā soëasavassakāle abhiråpā ahosi pāsādikā devaccharapaņibhāgā sabbalakkhaõasampannā, tassāpi kilesavasena cittaü nāma na uppannapubbaü, accantabrahmacārinã ahosi. Ka¤canaråpakaü ādāya vicarantā taü gāmaü pāpuõiüsu. #<[page 094]># %<94 IV. Catukkanipāta. 3. Kuņidåākavagga. (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ Tattha manussā taü disvā "asukabrāhmaõassa dhãtā Sammillabhāsinã kiükāraõā idha ņhitā" ti āhaüsu. Manussā taü sutvā brāhmaõakulaü patvā Sammillabhāsinim vāresuü. Sā "ahaü tumhākaü accayena pabbajissāmi, na me gharāvāsen' attho" ti mātāpitunnaü sāsanaü pesesi. Te "kiü karosi kumārike" ti vatvā ka¤canaråpaü gahetvā taü mahantena parivārena pesayiüsu. Bodhisattassa ca Sammillabhāsiniyā ca ubhinnam pi anicchantāna¤ ¤eva maīgalaü kariüsu. Te ekagabbhe ekasmiü sayane sayantāpi na a¤¤ama¤¤aü kilesavasena olokayiüsu, dve bhikkhå dve brahmā viya ca ekaņņhāne vasiüsu. Aparabhāge Bodhisattassa mātāpitaro kālam akaüsu. So tesaü sarãrakiccaü katvā Sammillabhāsiniü pakkosāpetvā "bhadde mama kulasantakā asãtikoņiyo, tava kulasantakā asãtikoņiyo, imaü ettakaü dhanaü gahetvā kuņumbaü paņipajja, ahaü pabbajissāmãti" āha. "Ayyaputta, tayi pabbajante aham pi pabbajissāmi, na sakkomi taü jahitun" ti. "Tena hi ehãti" sabbaü dhanaü dānamukhe vissajjetvā kheëapiõķaü viya sampattiü chaķķetvā Himavantaü pavisitvā ubho pi tāpasapabbajjaü pabbajitvā vanamålaphalāhārā tattha ciraü vasitvā loõambilasevanatthāya Himavantā otaritvā anupubbena Bārāõasiü patvā rājuyyāne vasiüsu. Tesaü tattha vasantānaü sukhumālāya paribbājikāya nirojaü missakabhattaü paribhu¤jatiyā lohitapakkhandikābādho uppajji, sā sappāyabhesajjaü alabhamānā dubbalā ahosi. Bodhisatto bhikkhācāravelāya taü pariggahetvā nagaradvāraü netvā ekissā sālāya phalake nipajjāpetvā sayaü bhikkhāya pāvisi. Sā tasmiü anikkhante yeva kālam akāsi. Mahājano paribbājikāya råpasampattiü disvā parivāretvā rodati paridevati. #<[page 095]># %< 8. Ananusociyajātaka. (328.) 95>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto bhikkhaü caritvā āgato tassā matabhāvaü ¤atvā "bhijjanadhammaü bhijjati, sabbe saükhārā aniccā evaügatikā yevā" 'ti vatvā tāya nipannaphalakāy' eva nisãditvā missabhojanaü bhu¤jitvā mukhaü vikkhālesi. Parivāretvā ņhitamahājano "ayan te bhante paribbājikā kiü hotãti" pucchi. "Gihikāle me pādaparicārikā ahosãti". "Bhante, mayaü tāva na santhambhāma, rodāma paridevāma, tumhe kasmā na rodathā" 'ti. Bodhisatto "jãvamānā tāv' esā mama ki¤ci hoti, idāni paralokasamaīgitāya na ki¤ci hoti, parajanavasaü gatā, ahaü kissa rodāmãti" mahājanassa dhammaü desento imā gāthā abhāsi: @@ @@ @@ @@ Tattha bahunnaü vijjati bhotãti ayaü bhotã amhe chaķķetvā idāni a¤¤esaü bahunnaü matasattānaü antare vijjati saüvijjati, tehi me kiü bhavissatãti tehi matakasattehi saddhiü vattamānā idān' esā kiü bhavissati, #<[page 096]># %<96 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ tehi vā sattehi atirekasambandhanavasen' esā mayhaü kiü bhavissati, kā nāma bhavissati, kiü bhariyā udāhu bhaginãti, tehi mekan ti pi pāņho, tehi matakehi saddhiü idam pi me kalebaraü ekaü bhavissatãti attho, tasmā ti yasmā esā matakesu saükhaü gatā mayhaü sā na ki¤ci hoti tasmā etaü na socāmãti, yaü yaü tassā 'ti yaü yaü tassa anusocakassa sattassa na vijjati n' atthi mataü niruddhaü taü taü sace anusoceyyā 'ti attho, yassā ti pi pāņho, yaü yaü yassa na vijjati taü taü sace anusoceyyā 'ti attho, maccuvasaü gatan ti evaü sante niccaü maccuvasaü gataü gacchantaü attānam eva anusoceyya, ten' assa asocanakālo yeva na bhaveyyā 'ti attho, tatiyagāthāya na heva ņhitaü na nisinnaü na nipannaü na paddhaguü ka¤ci sattaü āyusaükhāro anugacchatãti pāņhaseso, tattha paddhagun ti samparivattetvā caramānaü, idaü vuttaü hoti: ime sattā catåsu iriyāpathesu mattā viharanti, āyusaükhārā pana rattiü ca divā ca sabbiriyāpathesu appamattā attano khayagamanakammam eva karontãti, yāvā 'ti yāva, pātãti ummisati, ayaü tasmiü kāle vohāro, idaü vuttaü hoti: yāva ummisati ca nimisati ca tatrāpi evaü appamattake kāle imesaü sattānaü saratibbayo ti tãsu vayesu so so vayo parihāyat' eva nassatãti, tatthattanivatappaddhe ti tattha te attani vata paddhe, idaü vuttaü hoti: tasmiü vata evaü saramāne vaye ayaü attā ti saükhaü gato attabhāvo paddho hoti vayena aķķho upaķķho aparipuõõo va hoti, evaü tattha imasmiü attani paddhe yo v' esa tattha tattha nibbattānaü sattānaü vinābhāvo asaüsayo tasmiü vinābhāve pi asaüsaye nissaüsaye yaü bhåņaü sesaü amataü taü sesaü jãvamānaü, jãvamānam eva dayitabbaü dayāyitabbaü mettāyitabbaü, ayaü satto ārogo hotu avyāpajjho, evaü tasmiü mettābhāvanā kātabbā, #<[page 097]># %< 9. Kālabāhujātaka. (329.) 97>% \<[... content straddling page break has been moved to the page above ...]>/ yaü pan' etaü vãtaü vigataü mataü ananusociyaü na anusocitabban ti. Evaü Mahāsatto catåhi gāthāhi aniccatākāraü dãpento dhammaü desesi. Mahājano paribbājikāya sārãrakiccaü akāsi. Bodhisatto Himavantaü pavisitvā jhānābhi¤¤aü nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā Sammillabhāsinã Rāhulamātā ahosi, tāpaso pana aham evā" 'ti. Ananusociyajātakaü. $<9. Kālabāhujātaka.>$ Yaü annapānassā 'ti. Idaü Satthā Veëuvane viharanto hatalābhasakkāraü Devadattaü ārabbha kathesi. Devadattena hi Tathāgate aņņhāne kopaü bandhitvā dhanuggahesu payojitesu Nālāgirivissajjanen' assa doso pākaņo jāto. Ath' assa paņņhapitāni dhurabhattādãni manussā hariüsu. Rājāpi naü na olokesi. So hatalābhasakkāro kulesu vi¤¤āpetvā bhu¤janto cari. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto `lābhasakkāraü uppādessāmãti' uppannam pi thiraü kātuü nāsakkhãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa hatalābhasakkāro ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Dhana¤jaye rajjaü kārente Bodhisatto Rādho nāma suko ahosi mahāsarãro paripuõõagatto, kaniņņho pan' assa Poņņhapādo nāma. Eko luddako te dve pi jane bandhitvā netvā Bārāõasira¤¤o adāsi. Rājā ubho pi te suvaõõapa¤jare pakkhipitvā suvaõõataņņake madhulāje khādāpento sakkharodakaü pāyento paņijaggi, #<[page 098]># %<98 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% \<[... content straddling page break has been moved to the page above ...]>/ sakkāro mahā ahosi, lābhaggayasaggappattā ahesuü. Ath' eko vanacarako Kālabāhun nām' ekaü mahākālamakkaņaü ānetvā ra¤¤o adāsi, tassa pacchā āgatattā mahantataro lābhasakkāro ahosi, sukānaü parihāyi. Bodhisatto tādilakkhaõayogā na ki¤ci āha, kaniņņho pan' assa tādilakkhaõābhāvā taü makkaņassa sakkāraü asahanto "bhātika, pubbe imasmiü rājakule sādurasakhādaniyādiü amhākam eva denti, idāni mayaü na labhāma, Kālabāhumakkaņass' eva haranti, mayaü Dhana¤jayara¤¤o santikā lābhasakkāraü alabhantā imasmiü ņhāne kiü karissāma, ehi ara¤¤am eva gantvā vasissāmā" 'ti tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha yaü annapānassā 'ti yaü annapānaü assa ra¤¤o santikā, upayogatthe sāmivacanaü, Dhana¤jayāyā 'ti karaõatthe sampadānaü, Dhana¤jayena asakkatā vamha, annapāna¤ ca na labhāma iminā ca asakkat' amhā 'ti attho. Taü sutvā Rādho dutiyaü gātham āha: @@ Tattha yaso ti issariyaparivāro, ayaso ti tassābhāvo, ete ti ete aņņha lokadhammā manujesu aniccā, lābhaggappattā hutvāpi aparena samayena appalābhā appesakkhā honti, #<[page 099]># %< 9. Kālabāhujātaka. (329.) 99>% \<[... content straddling page break has been moved to the page above ...]>/ niccalābhino n' atthi, yasādisu pi es' eva nayo. Taü sutvā Poņņhapādo makkaņe usåyaü apanetuü asakkonto tatiyaü gātham āha: @@ Tattha kathan nå 'ti kena nu kho upāyena, dakkhisāmā 'ti dakkhissāma, nibbāpitan ti nicchuddhaü nikkhāmitaü, jammaü ti lāmakaü. Taü sutvā Rādho catutthaü gātham āha: @@ Tattha bhāyayate kumāre ti rājakumāre utrāseti, yenā 'ti yena kāraõena, ārakā ņhassatãti yena kāraõena imamhā annapānā dåre ņhassati sayam eva taü kāraõaü karissati, mā tvaü etassa cintayãti attho. Kālabāhu pi katipāhen' eva rājakumārānaü purato kaõõacālanādãni karonto kumāre bhāyāpesi, te bhãtā vissaram akaüsu. Rājā "kim etan" ti pucchitvā tam atthaü sutvā "nikkaķķhatha nan" ti makkaņaü nikkaķķhāpesi, sukānaü lābhasakkāro pākatiko va ahosi. #<[page 100]># %<100 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Kālabāhu Devadatto ahosi, Poņņhapādo ânando, Rādho pana aham evā" 'ti. Kālabāhujātakaü. $<10. Sãlavãmaüsajātaka.>$ Sãlaü kireva kalyāõan ti. Idaü Satthā Jetavane viharanto sãlavãmaüsakabrāhmaõaü ārabbha kathesi. Dve pi vatthåni heņņhā kathitān' eva, idha pana Bodhisatto Bārāõasira¤¤o purohito ahosi. So attano sãlaü vãmaüsanto tãõi divasāni hera¤¤ikaphalakato kahāpaõaü gaõhi. Taü "coro" ti ra¤¤o dassesuü. So ra¤¤o santike ņhito @@ paņhamagāthāya sãlaü vaõõetvā rājānaü pabbajjaü anujānāpetvā pabbajituü gacchati. Ath' ekasmiü sånāpaõe seno maüsapesiü gahetvā ākāsaü pakkhandi. Tam a¤¤e sakuõā parivāretvā pādanakhatuõķakādãhi paharanti. So taü dukkhaü sahituü asakkonto maüsapesiü chaķķesi. Aparo gaõhi. So pi tath' eva viheņhiyamāno chaķķesi. Ath' a¤¤o gaõhãti evaü yo yo gaõhi taü taü sakuõā anubandhiüsu, yo yo chaķķesi so so sukhito ahosi. Bodhisatto taü disvā "ime kāmā nāma maüsapesåpamā, ete gaõhantānaü yeva dukkhaü vissajjentānaü sukhan" ti cintetvā dutiyaü gātham āha: @@ #<[page 101]># %< 10. Silavãmaüsajātaka (330.) 101>% Tass' attho: yāvad eva assa senassa ahu ki¤ci mukhena gahitaü maüsakhaõķaü tāvad eva naü imasmiü loke kulalā samāgantvā khādiüsu, tasmiü pana vissaņņhe tam enaü aki¤canaü nippalibodhaü pakkhiü sesapakkhino na hiüsantãti. So nagarā nikkhamitvā antarāmagge ekasmiü gāme sāyaü ekassa gehe nipajji. Tattha pana Piīgalā nāma dāsã "asukavelāya nāma āgaccheyyāsãti" ekena purisena saddhiü saüketam akāsi. Sā sāmikānaü pāde dhovitvā tesu nipannesu tassāgamanaü olokentã ummāre nisãditvā "idāni āgamissati idāni āgamissatãti" paņhamayāmam pi majjhimayāmam pi vãtināmesi, paccåsasamaye pana "na so idāni āgamissatãti" chinnāsā hutvā nipajjitvā niddaü okkami. Bodhisatto idaü kāraõaü disvā "ayaü `dāni puriso āgamissatãti' āsāya ettakaü kālaü nisinnā idāni 'ssa anāgamanabhāvaü ¤atvā chinnāsā hutvā sukhaü supati, kilesesu hi āsā nāma dukkhaü nirāsābhāvo ca sukhan" ti cintetvā tatiyaü gātham āha: @@ Tattha phalavatãti yassā āsāya phalaü laddhaü hoti sā tassa phalassa sukhatāya sukhā nāma, nirāsaü katvā anāsaü katvā chinditvā pajahitvā ti attho, Piīgalā ti Piīgalā dāsã idāni sukhaü supatãti. So punadivase tato gāmā ara¤¤aü pavisanto ara¤¤e ekaü tāpasaü jhānaü appetvā nisinnaü disvā "idhaloke ca paraloke ca jhānasukhato uttaritaraü sukhaü n' atthãti" cintetvā catutthaü gātham āha: @@ #<[page 102]># %<102 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% Tattha na samādhiparo ti samādhito paro a¤¤o sukhadhammo nāma n' atthãti. So ara¤¤aü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü uppādetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā purohito aham evā" 'ti. Sãlavãmaüsajātakaü. Kuņidåsakavaggo tatiyo. 4. KOKILAVAGGA. $<1. Kokālikajātaka.>$ Yo ve kāle asampatte ti. Idaü Satthā Jetavane viharanto Kokālikaü ārabbha kathesi. Vatthuü Takkārikajātake vitthāritaü. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa amaccaratanaü ahosi. Rājā bahubhāõã ahosi. Bodhisatto "tassa taü bahubhāõitaü nisedhessāmãti" ekaü upamaü upadhārento vicarati. Ath' ekadivasaü rājā uyyānaü gantvā maīgalasilāpaņņe nisãdi. Tass' upari ambarukkho atthi, tatth' ekasmiü kākakulāvake kāëakokilā attano aõķakaü nikkhipitvā agamāsi. Kākã taü kokilaõķakaü paņijaggi. Aparabhāge tato kokilapotako nikkhami. Kākã "putto me" 'ti sa¤¤āya mukhatuõķakena gocaraü āharitvā taü paņijaggi. So aviråëhapakkho akāle yeva kokilaravaü ravi. Kākã "ayaü idān' eva tāva a¤¤aü ravaü ravati, #<[page 103]># %< 1. Kokālikajātaka. (331.) 103>% \<[... content straddling page break has been moved to the page above ...]>/ vaķķhanto kiü karissatãti" tuõķena koņņetvā māretvā kulāvakā pātesi. So ra¤¤o pādamåle pati. Rājā Bodhisattaü pucchi: "kim etaü sahāyā" 'ti. Bodhisatto "ahaü rājānaü vinetuü ekaü upamaü pariyesāmi, laddhā dāni p' esā" ti cintetvā "mahārāja, atimukharā akāle bahubhāõino evaråpaü labhanti, ayaü mahārāja kokilapotako kākiyā puņņho aviråëhapakkho akāle yeva viravi, atha naü kākã `nāyaü mama puttako' ti ¤atvā mukhatuõķena koņņetvā māretvā pātesi, manussā vā hontu tiracchānā vā akāle bahubhāõino evaråpaü dukkhaü anubhavantãti" vatvā imā gāthā abhāsi: @@ @@ @@ @@ Tattha kāle asampatte ti attano vacanakāle asampatte, ativelan ti velātikkantaü katvā atirekappamāõaü bhāsati, halāhalaü ivā 'ti halāhalam iva, nikaņņhe ti tasmi¤ ¤eva khaõe appamattake kāle, tasmā ti yasmā sunisitā satthā halāhalavisato pi khippataraü dubbhāsitavacanam eva pāteti tasmā, #<[page 104]># %<104 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ kāle akāle vā ti vattuü yuttakāle ca akāle ca vācaü rakkhetha, ativelaü na bhāseyya, api attanā same ti nānākaraõe pi puggale ti attho, matipubbo ti matiü purecārikaü katvā kathanena matipubbo, vicakkhaõo ti ¤āõena vicāretvā atthavindanapuggalo vicakkhaõo nāma, uragaü ivā ti uragam iva, idaü vuttaü hoti: yathā supaõõo samuddaü khobhetvā mahābhogaü uragaü ādeti gaõhāti ādiyitvā ca naü simbaliü āropetvā maüsaü khādati evam eva yo matipubbaīgamo vicakkhaõo vattuü yuttakāle mitaü bhāsati so sabbe amitte ādeti gaõhāti attano vase vattetãti. Rājā Bodhisattassa dhammadesanaü sutvā tato paņņhāya mitabhāõã ahosi, yasa¤ c' assa vaķķhetvā mahantataraü adāsi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā kokilapotako Kokāliko ahosi, paõķitāmacco pana aham evā" 'ti. Kokālikajātakaü. $<2. Rathalaņņhijātaka.>$ Api hantvā hato bråtãti. Idaü Satthā Jetavane viharanto Kosalara¤¤o purohitaü ārabbha kathesi. So kira rathena attano bhogagāmakaü gacchanto sambādhe magge rathaü pājento ekaü sakaņasatthaü disvā "tumhākaü sakaņaü apanetha apanethā" 'ti gacchanto sakaņe anapanãyamāne kujjhitvā patodalaņņhiü purimasakaņe sākaņikassa khipi. Sā rathadhure paņihatā nivattitvā tass' eva nalāņaü pahari, tāvad eva nalāņe gaõķo uņņhahi. So nivattitvā "sākaņikehi pahaņo 'mhãti" ra¤¤o ārocesi. Sākaņike pakkosāpetvā vinicchinantā tass' eva dosaü addasaüsu. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, ra¤¤o kira purohito `sākaņikehi pahaņo mhãti' aņņaü karonto sayam eva parajjhãti". #<[page 105]># %< 2. Rathalaņņhijātaka. (332.) 105>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannissinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa evaråpaü karot' evā" 'ti vātvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tass' eva vinicchayāmacco ahosi. Atha ra¤¤o purohito rathena attano bhogagāmaü gacchanto ti sabbaü purimasadisam eva, idha pana tena ra¤¤o ārocite rājā sayaü vinicchaye nisãditvā sākaņike pakkosāpetvā kammaü asodhetvā va "tumhehi mama purohitaü koņņetvā nalāņe gaõķo uņņhāpito" ti vatvā "sabbassaharaõaü tesaü karothā" 'ti āha. Atha naü Bodhisatto "tumhe mahārāja kammaü asodhetvā va etesaü sabbassaü harāpetha, ekacce pana attanā va attānaü paharitvāpi `parena pahaņ' amhā' 'ti vadanti, tasmā avinicchitvā kātuü na yuttaü rajjaü kārentena nāma, nisāmetvā kammaü kātuü vaņņatãti" vatvā imā gāthā abhāsi: @@ @@ @@ #<[page 106]># %<106 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% @@ Tattha api hantvā ti api eko attanā va attānaü hantvā parena hato 'mhãti bråti katheti, jetvā jino ti sayaü vā pana paraü jitvā ahaü jito 'mhãti bhāsati, ekadatthå 'ti mahārāja pubbam eva rājakulaü patvā akkhāyantassa pubbakkhāyino ekadatthu na saddahe, ekaüsena vacanaü na saddaheyya, tasmā ti yasmā paņhamataraü āgantvā kathentassa ekaüsena vacanaü na saddahātabbaü tasmā yathā dhammo ti yathā vinicchayasabhāvo ņhito tathā kareyya, asa¤¤ato ti kāyādãhi asa¤¤ato dussãlo, taü na sādhå 'ti taü tassa puõķitassa ¤āõavato puggalassa aņhānagāhivasena daëhakopasaükhātaü kodhanaü taü na sādhu, nānisammā 'ti na anisāmetvā, disampatãti disānaü pati mahārāja, yaso kittã cā 'ti issariyaparisaparivāro c' eva kittisaddo ca vaķķhatãti. Rājā Bodhisattassa vacanaü {sutvā} dhammena vinicchini, dhammena vinicchiyamāne brāhmaõass' eva doso jāto ti. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo va etarahi brāhmaõo, paõķitāmacco aham evā" 'ti. Rathalaņņhijātakaü. $<3. Godhajātaka.>$ Tadeva me tvan ti. Idaü Satthā Jetavane viharanto ekaü kuņumbikaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Idha pana tesaü uddhāraü sādhetvā āgacchantānaü antarāmagge luddakā "ubho pi khādathā" ti ekaü pakkagodhaü adaüsu. So puriso bhariyaü pānãyatthāya pesetvā sabbaü godhaü khāditvā tassā āgatakāle "bhadde godhā palātā" ti āha. "Sādhu sāmi, pakkagodhāya palāyantiyā kiü sakkā kātun" ti. Sā Jetavane pānãyaü pivitvā Satthu santike nisinnāpi Satthārā #<[page 107]># %< 3. Godhājātaka. (333.) 107>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü upāsike ayaü te hitakāmo sasneho upakārako" ti pucchitā "bhante ahaü etassa hitakāmā sasnehā, ayaü pana mayi nisneho" ti āha. Satthā "hotu, ma cintayi, evaü nām' esa karoti, yadā pana te guõaü sarati tadā tuyhaü ¤eva sabbissariyaü detãti" vatvā tehi yācito atãtaü āhari: Atãtam pi heņņhāvuttasadisam eva, idha pana tesaü nivattantānaü antarāmagge luddakā tesaü kilantabhāvaü disvā "dve pi janā khādathā" 'ti ekaü pakkagodhaü adaüsu. Rājadhãtā naü valliyā bandhitvā ādāya maggaü paņipajji. Te ekaü saraü disvā maggā okkamma assatthamåle nisãdiüsu. Rājaputto "gaccha bhadde, sarato paduminipaõõena udakaü āhara, maüsaü khādissāmā" 'ti āha. Sā godhaü sākhāya laggetvā pānãyatthāya gatā. Itaro sabbaü godhaü khāditvā agganaīguņņhaü gahetvā parammukho nisãdi. So tāya pānãyaü gahetvā āgatāya "bhadde, godhā sākhāya otaritvā vammãkaü pāvisi, ahaü dhāvitvā agganaīguņņhe gahesiü, gahitaņņhānaü hatthe yeva katvā bhinditvā bilaü paviņņhā" ti āha. "Hotu deva, pakkagodhāya palāyantiyā mayaü kiü karissāma, ehi gacchāmā" 'ti pānãyaü pivitvā Bārāõasiü agamaüsu. Rājaputto rajjaü patvā taü aggamahesiņņhāne ņhapesi, sakkārasammāno pan' assā n' atthi. Bodhisatto tassā sakkāraü kāretukāmo ra¤¤o santike ņhatvā "nanu mayaü ayye tumhākaü santikā ki¤ci na labhāma, kiü na olokethā" 'ti āha. "Tāta, aham eva ra¤¤o santikā ki¤ci na labhāmi, tuyhaü kiü dassāmi, rājāpi mayhaü idāni kiü dassati, so ara¤¤ato āgamanakāle pakkagodhaü ekako va khādãti". #<[page 108]># %<108 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Ayye, na devo evaråpaü karissati, mā evaü avacutthā" 'ti. Atha naü devã "tuyhaü taü tāta na pākaņaü, ra¤¤o yeva pākaņaü mayha¤ cā" 'ti vatvā paņhamaü gātham āha: @@ Tattha tadevā 'ti tasmiü ¤eva kāle ayaü mayhaü adāyako akārako ti evaü tvaü vidito, a¤¤e pana tava sabhāvaü na jānantãti attho, khaggabaddhassā 'ti baddhakhaggassa, tirãņino ti tirãņivatthaü nivatthassa, maggāgamanakāle pakkā ti aīgārapakkā godhā palāyathā 'ti. Evaü ra¤¤o katadosaü parisamajjhe pākaņaü katvā kathesi. Taü sutvā Bodhisatto "ayye devassa appiyakālato pabhuti ubhinnam pi aphāsukaü katvā kasmā idha vasathā" 'ti vatvā dve gāthā abhāsi: @@ @@ Tattha name namantassā 'ti yo attānaü muducittena namati tass' eva paņinameyya, kiccānukubbassā 'ti attano uppannaü kiccaü anukubbantass' eva, anatthakāmassā 'ti avaķķhikāmassa, vanathaü na kayirā ti tasmiü cajante taõhāsnehaü na kareyya, #<[page 109]># %< 3. Godhajātaka. (333.) 109>% \<[... content straddling page break has been moved to the page above ...]>/ apetacittenā 'ti apagatacittena, na sambhajeyyā 'ti na samāgaccheyya, a¤¤aü samekkheyyā 'ti a¤¤aü olokeyya, yathā dijo khãõaphalaü rukkhaü ¤atvā a¤¤aü phalabharitaü rukkhaü gacchati tathā khãõarāgaü purisaü ¤atvā a¤¤aü sasnehaü upagaccheyyā 'ti adhippāyo. Rājā Bodhisatte kathente yeva tassā guõaü saritvā "bhadde ettakaü kālaü tava guõaü na sallakkhesiü, paõķitassa me kathāya sallakkhitaü, mamāparādhaü saha, idaü sakalarajjaü tuyh' eva dammãti" vatvā catutthaü gātham āha: @@ Tattha so ti so ahaü yathānubhāvan ti yathāsattiü yathābalaü, yassicchasãti yassa icchasi tassa idaü rajjaü ādiü katvā yaü icchasi taü dadāhãti. Evaü vatvā rājā deviyā sabbissariyaü adāsi, "imināhaü etissā guõaü sarāpito" ti paõķitassāpi mahantaü issariyaü adāsi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: (Saccapariyosāne ubho pi jayampatikā sotāpattiphale patiņņhahiüsu) "Tadā jayampatikā va etarahi jayampatikā, paõķitāmacco pana aham evā" 'ti. Godhajātakaü. #<[page 110]># %<110 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% $<4. Rājovādajātaka.>$ Gava¤ce taramānānan ti. Idaü Satthā Jetavane viharanto rājovādam ārabbha kathesi. Vatthuü Tesakuõajātake vitthārato āvibhavissati. Idha pana Satthā "mahārāja, porāõakarājāno pi paõķitānaü kathaü sutvā dhammena rajjaü kāretvā saggapadaü pårayamānā gamiüså" 'ti vatvā ra¤¤o yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto sikkhitasabbasippo isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā ramaõãye Himavantapadese vanamålaphalāhāro vihāsi. Tadā rājā aguõapariyesako hutvā "atthi nu kho koci aguõaü kathento" ti pariyesanto antojane ca bahijane ca antonagare ca bahinagare ca ka¤ci attano avaõõavādiü adisvā "janapade kathan ti" a¤¤ātakavesena janapadaü cari. Tatrāpi avaõõavādiü apassanto attano guõakatham eva sutvā "Himavantapadese nu kathan ti" ara¤¤aü pavisitvā caranto Bodhisattassa assamaü patvā taü abhivādetvā katapaņisanthāro ekamantaü nisãdi. Tadā Bodhisatto ara¤¤ato paripakkāni nigrodhaphalāni āharitvā bhu¤jati, tāni honti madhurāni ojavantāni sakkharacuõõasadisāni. So rājānam pi āmantetvā "idaü mahāpu¤¤a nigrodhapakkaü khāditvā pānãyaü pivā" 'ti āha. Rājā tathā katvā Bodhisattaü pucchi: "kin nu kho bhante idaü nigrodhapakkaü ativiya madhuran" ti. "Mahāpu¤¤a, nåna rājā dhammena samena rajjaü kāreti, tena taü madhuran" ti. "Ra¤¤o adhammikakāle amadhuran nu kho bhante hotãti". #<[page 111]># %< 4. Rājovādajātaka. (334.) 111>% \<[... content straddling page break has been moved to the page above ...]>/ "âma mahāpu¤¤a rājusu adhammikesu telamadhuphāõitādãni pi vanamålaphalāphalāni pi amadhurāni honti nirojāni, na kevalaü etāni, sakalam pi raņņhaü nirojaü hoti kasaņaü, tesu pana dhammikesu tāni pi madhurāni honti ojavantāni, sakalam pi raņņhaü ojavantam eva hotãti". Rājā "evaü bhavissati bhante" ti attano rājabhāvaü ajānāpetvā va Bodhisattaü vanditvā Bārāõasiü gantvā "tāpasassa vacanaü vãmaüsissāmãti" adhammena rajjaü kāretvā "idāni jānissāmãti" ki¤ci kālaü vãtināmetvā puna tattha gantvā vanditvā ekamantaü nisãdi. Bodhisatto pi 'ssa tath' eva vatvā nigrodhapakkaü adāsi, taü tassa tittarasaü ahosi. Atha naü "nãrasan" ti saha kheëena chaķķetvā "tittakaü bhante" ti āha. Bodhisatto "mahāpu¤¤a, nåna rājā adhammiko bhavissati, rājånaü hi adhammikakāle ara¤¤e phalāphale ādiü katvā sabbaü nãrasaü nirojaü hotãti" vatvā imā gāthā abhāsi: @@ @@ @@ @@ #<[page 112]># %<112 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% Tattha gavan ti gunnaü, taramānānan ti nādã uttarantãnaü, jimhan ti jimhaü kuņilaü, nette ti nāyake gahetvā gacchante gavajeņņhake usabhe, pageva itarā payā ti itare sattā puretaram eva adhammaü carantãti attho, dukkhaü setãti na kevalaü seti catåsu pi iriyāpathesu dukkham eva vindati, adhammiko ti yadi rājā chandādiagativasena adhammiko hoti, sukhaü setãti sace rājā agatigamanaü pahāya dhammiko hoti sabbaü raņņhaü catåsu iriyāpathesu sukhappattam eva hotãti. Rājā Bodhisattassa dhammaü sutvā attano rājabhāvaü jānāpetvā "bhante pubbe nigrodhapakkaü aham eva madhuraü katvā tittakaü akāsiü, idāni pana madhuraü karissāmãti" Bodhisattaü vanditvā gantvā dhammena rajjaü kārento sabbaü paņipākatikaü akāsi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, tāpaso pana aham evā" 'ti. Rājovādajātakaü. $<5. Jambukajātaka.>$ Brahā pavaddhakāyo so ti. Idaü Satthā Veëuvane viharanto Devadattassa Sugatālayakaraõaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Ayaü pan' ettha saükhepo: Satthārā "Sāriputta Devadatto tumhe disvā kiü akāsãti" vutte thero āha: "bhante tumhākaü anukaronto mama hatthe vãjaniü datvā nipajji, atha naü Kokāliko ure jannunā pahari, iti so tumhākaü anukaronto dukkhaü anubhavãti". Taü sutvā Satthā "na Sāriputta Devadatto idān' eva mama anukaronto dukkhaü anubhosi pubbe pi anubhosi yevā" 'ti vatvā therena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãhayoniyaü nibbattitvā Himavantaguhāya vasanto ekadivasaü mahisaü vadhitvā khāditvā pānãyaü pivitvā āgacchati. #<[page 113]># %< 5. Jambukajātaka. (335.) 113>% \<[... content straddling page break has been moved to the page above ...]>/ Eko sigālo taü disvā palāyituü asakkonto udarena nipajji "kiü jambukā" 'ti vutte "upaņņhahissāmi taü bhante" ti āha. Sãho "tena hi ehãti" taü attano vasanaņņhānaü netvā divase divase maüsaü āharitvā poseti. Tassa sãhavighāsena thålasarãraü pattass' ekadivasaü māno uppajji. So sãhaü upasaükamitvā āha: "ahaü sāmi niccakālaü tumhākaü palibodho, tumhe niccaü maüsaü āharitvā maü posetha, ajja tumhe idh' eva hotha, ahaü ekaü vāraõaü vadhitvā maüsaü khāditvā tumhākaü āharissāmãti". Sãho "mā te jambuka etaü rucci, na tvaü vāraõaü vadhitvā maüsaü khādakayoniyaü nibbatto, ahaü te vāraõaü vadhitvā va dassāmi, vāraõo nāma mahākāyo, mā vilomaü gaõhi, mama vacanaü karohãti" vatvā paņhamaü gātham āha: @@ Tattha brahā ti mahanto, pavaddhakāyo ti uddhauggatakāyo, dãghadāņho ti dãghadanto, tehi dantehi tumhādise paharitvā jãvitakkhayaü pāpeti, yatthā 'ti yasmiü kule jātā mattavāraõe gaõhanti tvaü tattha na jāto, sigālakule pana jāto ti attho. Sigālo sãhena vārito yeva guhato nikkhamitvā tikkhattuü hukku hukkå 'ti sigālikaü nādaü naditvā gantvā pabbatapādaü olokento ekaü kālavāraõaü pabbatapāde gacchantaü disvā ullaüghitvā "tassa kumbhe patitāmãti" parivattitvā pādamåle pati. Vāraõo purimapādaü ukkhipitvā tassa matthake patiņņhapesi, sãsaü bhijjitvā cuõõaü jātaü. #<[page 114]># %<114 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ So tatth' eva anutthunanto sayi. Vāraõo ku¤canādaü karonto pakkāmi. Bodhisatto gantvā pabbatamatthake ņhito taü vināsappattaü disvā "attano mānaü nissāya naņņho sigālo" ti tisso gāthā abhāsi: @@ @@ @@ Tattha vikubbatãti parivatteti, kutthuü vā 'ti sigālo viya, anutthunan ti nitthunanto, idaü vuttaü hoti: yathā ayaü kutthu mahantaü gajaü patvā anutthunanto bhåmiyaü seti evaü yo a¤¤o pi dubbalo balavatā viggahaü karoti so pi evaråpo va hotãti, yasassino ti issariyavato, uttamapuggalassā 'ti kāyabalena ca ¤āõabalena ca uttamapuggalassa, sa¤jātakhandhassā 'ti susaõņhitamahākhandhassa, mahabbalassā 'ti mahāthāmassa, thāmabalåpapattin ti evaråpassa sãhassa thāmasaükhātaü bala¤ c' eva sãhajātisaükhātaü upapatti¤ ca ajānitvā, kāyathāma¤ ca ¤āõabala¤ ca sãhaupapatti¤ ca ajānitvā ti attho, sa setãti attānaü pi tena sadisaü ma¤¤amāno ayaü jambuko nāgena hato matasayanaü seti, pamāyā 'ti paminitvā upaparikkhitvā, pamānā ti pi pāņho attano pamāõaü gahetvā yo attano pamāõena kammaü kurute ti attho, thāmabalan ti thāmasaükhātaü kāyabalaü thāma¤ ca ¤āõabala¤ cā 'ti pi attho, japenā 'ti japena ajjhenenā 'ti attho, mantenā 'ti a¤¤ehi paõķitehi saddhiü sammantetvā karaõena, subhāsitenā 'ti saccādiguõayuttena anavajjavacanena, parikkhavā ti parikkhāsampanno, #<[page 115]># %< 6. Brahāchattajātaka. (336.) 115>% \<[... content straddling page break has been moved to the page above ...]>/ so vipulaü jinātãti so evaråpo hoti, yaü ki¤ci kammaü kurumāno attano thāma¤ ca bala¤ ca ¤atvā japamantavasena paricchinditvā subhāsitaü bhāsanto karoti, so vipulaü mahantaü atthaü jināti no parajjhatãti. Evaü Bodhisatto imāhi gāthāhi imasmiü loke kattabbayuttakaü kammaü kathesãti. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā sigālo Devadatto ahosi, sãho aham evā" 'ti. Jambukajātakaü. $<6. Brahāchattajātaka.>$ Tiõaü tiõan ti lapasãti. Idaü Satthā Jetavane viharanto ekaü kuhakaü ārabbha kathesi. Paccuppannavatthuü kathitam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāõasirājā mahatiyā senāya Kosalarājānaü abbhuggantvā Sāvatthiü patvā yuddhena nagaraü pavisitvā rājānaü gaõhi. Kosalara¤¤o pana putto Chatto nāma kumāro atthi, so a¤¤ātakavesena nikkhamitvā Takkasilaü gantvā tayo vede aņņhārasa¤ ca sippāni uggaõhitvā Takkasilato nikkhami, sabbasamayasippāni sikkhanto ekaü paccantagāmakaü pāpuõi. Taü nissāya pa¤casatatāpasā ara¤¤e paõõasālāsu vasanti. Kumāro te upasaükamitvā "imesaü pi santike ki¤ci sikkhissāmãti" pabbajitvā yaü te jānanti taü sabbaü uggaõhi. So aparabhāge gaõasatthā jāto. Ath' ekadivasaü isigaõaü āmantetvā "mārisā kasmā Majjhimadesaü na gacchathā" 'ti pucchi. "Mārisa, Majjhimadese manussā nāma paõķitā, #<[page 116]># %<116 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ te pa¤haü pucchanti anumodanaü kārenti maīgalaü bhaõāpenti asakkonte garahanti, mayaü tena bhayena na gacchāmā" 'ti. "Mā tumhe bhāyatha, aham etaü sabbaü karissāmãti". "Tena hi gacchāmā" 'ti sabbe attano parikkhāraü vividhaü ādāya anupubbena Bārāõasiü pattā. Bārāõasirājāpi Kosalarajjaü attano hatthagataü katvā tattha rājayutte ņhapetvā sayaü tattha vijjamānakaü dhanaü gahetvā Bārāõasiü patvā uyyāne lohacāņiyo pårāpetvā nidahitvā tasmiü samaye Bārāõasiyam eva vasati. Atha te isayo rājuyyāne rattiü vasitvā punadivase nagaraü bhikkhāya pavisitvā rājadvāraü agamaüsu. Rājā tesaü iriyāpathe pasãditvā pakkosāpetvā mahātale nisãdāpetvā yāgukhajjakaü datvā yāva bhattakālā taü taü pa¤haü pucchi. Chatto ra¤¤o cittaü ārādhento sabbapa¤he vissajjetvā bhattakiccāvasāne pi vicitraü anumodanaü akāsi. Rājā suņņhutaraü pasanno paņi¤¤aü gahetvā sabbe pi te uyyāne vāsesi. Chatto nidhiuddharaõamantaü jānāti, so tattha vasanto "kahan nu kho iminā mama pitu santakaü dhanaü nihitan" ti mantaü parivattetvā olokento uyyāne nihitabhāvaü ¤atvā "idaü gahetvā mama rajjaü gahessāmãti" cintetvā tāpase āmantetvā "mārisā, ahaü Kosalara¤¤o putto, Bārāõasira¤¤ā amhākaü rajje gahite a¤¤ātakavesena nikkhamitvā ettakaü kālaü attano jãvitaü anurakkhiü, idāni me kulasantakaü dhanaü laddhaü, ahaü etaü ādāya gantvā attano rajjaü gahessāmi, tumhe kiü karissathā" 'ti āha. "Mayam pi tayā va saddhiü gamissāmā" 'ti. So "sādhå" 'ti mahante cammapasibbake kāretvā rattibhāge bhåmiü khaõitvā dhanacāņiyo uddharitvā pasibbakesu dhanaü pakkhipitvā cāņiyo tiõassa pårāpetvā pa¤ca isisatāni a¤¤e ca manusse dhanaü gāhāpetvā palāyitvā Sā vatthiü gantvā sabbe rājayutte gāhāpetvā rajjaü gahetvā pākāraņņālakādipaņisaükharaõaü kāretvā puna sapattara¤¤ā yuddhena agahetabbaü katvā nagaraü ajjhāvasi. #<[page 117]># %< 6. Brahāchattajātaka. (336.) 117>% \<[... content straddling page break has been moved to the page above ...]>/ Bārāõasira¤¤o pi "tāpasā uyyānato dhanaü gahetvā palātā" ti ārocayiüsu. So uyyānaü gantvā cāņiyo vivarāpetvā tiõaü eva passi, tassa dhanaü nissāya mahanto soko uppajji. So nagaraü gantvā "tiõaü tiõan" ti vippalapanto carati, nāssa koci sokaü nibbāpetuü sakkoti. Bodhisatto cintesi: "ra¤¤o mahanto soko, vippalapanto carati, ņhapetvā kho pana maü nāssa a¤¤o koci sokaü vinodetuü samattho" ti. "Nissokaü naü karissāmãti" so ekadivasaü tena saddhiü sukhanisinno tassa vippalapanakāle paņhamaü gātham āha: @@ Tattha kinnu te tiõakiccatthãti kin nu tava tiõakiccaü kātabbam atthãti, tiõameva pabhāsasãti tvaü hi kevalaü tiõaü tiõan ti tiõam eva pabhāsasi, asukatiõaü nāmā 'ti na kathesi, nāmaü tāv' assa kathehi, asukatiõaü nāmā 'ti mayaü te āharissāma, atha pana te tiõen' attho n' atthi, nikkāraõaü mā vippalapãti. Rājā taü sutvā dutiyaü gātham āha: @@ Tattha brahā ti dãgho, Chatto ti tassa nāmaü, sabbaü samādāyā 'ti sabbaü dhanaü gahetvā, tiõaü nikkhippa gacchatãti cāņisu tiõaü pakkhipitvā gato ti dassento evam āha: #<[page 118]># %<118 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% Taü sutvā Bodhisatto tatiyaü gātham āha: @@ Tass' attho: appena tiõena bahudhanaü icchatā evaü etaü kattabbaü hoti, yadidaü pitu santakattā sakassa dhanassa sabbaü ādānaü agayhåpakassa tiõassa ca anādānaü, iti mahārāja so brahā Chatto gahetabbayuttakaü attano pitu santakaü dhanaü gahetvā agahetabbayuttakaü tiõaü cāņisu pakkhipitvā gato, tattha kā paridevanā ti. Taü sutvā rājā catutthaü gātham āha: @@ Tattha sãlavanto tiye sãlasampannābrahmacārayo te evaråpaü na kubbanti, bālo sãlani kubbatãti bālo pana durācāro evaråpāni attano {anācārasaükhātāni} karoti, aniccasãlan ti adhuvena dãgharattaü appavattena sãlena samannāgataü, dussãlyan ti dussãlaü, kiü paõķiccaü karissatãti evaråpaü puggalaü bāhusaccaparibhāvitaü paõķiccaü kiü karissati kiü sampādessati, kiü nipphattim ev' assa karissatãti. Taü garahanto vatvā tāya Bodhisattassa kathāya nissoko hutvā dhammena rajjaü kāresi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā brahā Chatto kuhakabhikkhu ahosi, paõķitāmacco pana aham evā" ti. Brahāchattajātakaü. $<7. Pãņhajātaka.>$ Na te pãņhan ti. Idaü Satthā Jetavane viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira janapadato Jetavanaü gantvā pattacãvaraü paņisāmetvā Satthāraü vanditvā sāmaõeradahare pucchi: "āvuso Sāvatthiyaü āgantukabhikkhånaü ke upakārakā" ti. #<[page 119]># %< 7. Pãņhajātaka. (337.) 119>% \<[... content straddling page break has been moved to the page above ...]>/ "âvuso Anāthapiõķiko nāma mahāseņņhi, Visākhā nāma mahāupāsikā ti, ete bhikkhusaüghassa upakārakā mātāpitiņņhāniyā" ti. So "sādhå" 'ti punadivase pāto va ekabhikkhussa pi apaviņņhakāle Anāthapiõķikassa gharadvāraü agamāsi. Taü avelāya gatattā koci na olokesi. So tato ki¤ci alabhitvā Visākhāya gharadvāraü gato. Tatrāpi atipag' eva gatattā ki¤ci na labhi. So tattha tattha caritvā puna gacchanto yāguyā niņņhitāya gato. Puna pi tattha tattha caritvā bhatte niņņhite gato. So vihāraü gantvā "dve pi kulāni assaddhāni appasannān' eva, ime bhikkhå `saddhāni pasannānãti' kathentãti" tāni kulāni paribhavanto carati. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, asuko kira jānapado bhikkhu atikālass' eva kuladvāraü gato, bhikkhaü alabhitvā kulāni paribhavanto caratãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāyā nāmā" 'ti vutte taü pakkosāpetvā "saccaü kirā" 'ti pucchitvā "saccaü bhante" ti vutte "kasmā tvaü bhikkhu kujjhasi, pubbe anuppanne Buddhe tāpasāpi tāva kuladvāraü gatā bhikkhaü alabhitvā na kujjhiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāyaü sabbasippāni sikkhitvā aparabhāge tāpasapabbajjaü pabbajito. So Himavante ciraü vasitvā loõambilasevanatthāya Bārāõasiü patvā uyyāne vasitvā punadivase nagaraü bhikkhāya pāvisi. Tadā Bārāõasi-seņņhi saddho hoti pasanno. Bodhisatto "kataraü kulagharaü saddhan" ti pucchitvā "seņņhigharan" ti sutvā seņņhino gharadvāraü agamāsi. Tasmiü khaõe seņņhi rājupaņņhānaü gato. Manussāpi taü na passiüsu. So nivattitvā gacchati. Atha naü seņņhi rājakulā nivattanto disvā vanditvā bhikkhābhājanaü gahetvā gharaü netvā nisãdāpetvā pādadhovanamakkhaõayāgukhajjakādãhi santappetvā antarābhatte ki¤ci ki¤ci kāraõaü pucchitvā kattabhattakiccaü vanditvā ekamantaü nisinno "bhante amhākaü gharadvāraü āgatā nāma yācakā vā dhammikasamaõabrāhmaõā vā sakkārasammānaü alabhitvā gatapubbā nāma n' atthi, #<[page 120]># %<120 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ tumhe pan' ajja amhākaü dārakehi adiņņhattā āsanaü vā pānãyaü vā pādadhovanaü vā yāgubhattaü vā alabhitvā va gatā, ayaü amhākaü doso, tan no khamituü vaņņatãti" vatvā paņhamaü gātham āha: @@ Tattha na te pãņhamadāsimhā 'ti pãņham pi te na dadāsimha. Taü sutvā Bodhisatto dutiyaü gatham āha: @@ Tattha nevābhisajjāmãti n' eva laggāmi, etādiso ti imassa kulassa etādiso nåna bhāvo, adāyakavaüso esa bhavissatãti evam me manovitakko uppanno. Taü sutvā seņņhi itarā dve gāthā abhāsi: @@ @@ #<[page 121]># %< 8. Thusajātaka. (338.) 121>% Tattha dhammo ti sabhāvo, pitapitāmaho ti pitunna¤ ca pitāmahāna¤ ca santako, udakan ti pādadhovanaudakaü, pajjan ti pādamakkhaõaü, sabbetan ti sabbaü etaü, nipadāmase ti nikārapakārā upasaggā dāmase ti attho, pamādā ti vuttaü hoti, iminā yāva sattamā kulaparivaņņā dāyakavaüso va amhākaü vaüso ti dasseti, uttamaü viya ¤ātakan ti mātaraü viya ca pitaraü viya ca mayaü dhammikaü samaõaü vā brāhmaõaü vā disvā sakkaccaü sahatthena upaņņhahāmā 'ti attho. Bodhisatto pana katipāhaü Bārāõasiseņņhino dhammaü desento tattha vasitvā puna Himavantam eva gantvā abhi¤¤ā ca samāpattiyo ca nibbattesi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi) "Tadā Bārāõasiseņņhi ânando ahosi, tāpaso aham evā" 'ti. Pãņhajātakaü. $<8. Thusajātaka.>$ Viditaü thusan ti. Idaü Satthā Veëuvane viharanto Ajātasattukumāraü ārabbha kathesi. Tasmiü kira mātukucchigate tassa mātu Kosalarājadhãtāya Bimbisārara¤¤o dakkhiõajannulohitaü pivanadohaëo uppajjitvā thaddho ahosi. Sā paricārikāhi pucchitā tāsaü tam atthaü arocesi. Rājāpi sutvā nemittike pakkosāpetvā "deviyā kira evaråpo dohaëo uppanno, tassa kā nipphattãti" pucchi. Nemittakā "deviyā kucchismiü nibbatto satto tumhe māretvā rajjaü gaõhissatãti" āhaüsu. Rājā "sace mama putto maü māretvā rajjaü gaõhissati ko ettha doso" ti dakkhiõajannuü satthena phālāpetvā lohitaü suvaõõataņņakena gāhāpetvā deviyā pāyesi. Sā cintesi: "sace mama kucchiyaü nibbatto putto pitaraü māressati kiü me tenā" 'ti sā gabbhapātanatthaü kucchiü maddāpeti sedāpeti. #<[page 122]># %<122 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā ¤atvā taü pakkosāpetvā "bhadde, mayhaü kira putto maü māretvā rajjaü gaõhissati, na kho panāhaü ajarāmaro, puttamukhaü me passituü dehi, mā ito pabhuti evaråpaü kammaü akāsãti" āha. Sā tato paņņhāya uyyānaü gantvā kucchiü maddāpeti. Rājā ¤atvā tato paņņhāya uyyānagamanaü nivāresi. Sā paripakkagabbhā puttaü vijāyi. Nāmagahaõadivase c' assa ajātass' eva pitusattubhāvato Ajātasattukumāro tv-eva nāmam kariüsu. Tasmiü kumāraparihārena vaķķhante Satthā ekadivasaü pa¤casatabhikkhuparivuto ra¤¤o nivesanaü gantvā nisãdi. Rājā Buddha-pamukhaü bhikkhusaüghaü paõãtena khādaniyena bhojaniyena parivisitvā Satthāraü vanditvā dhammaü suõanto nisãdi. Tasmiü khaõe kumāraü maõķetvā ra¤¤o adaüsu. Rājā balavasinehen' eva puttaü gahetvā årumhi nisãdāpetvā puttagatena pemena puttam eva mamāyanto dhammaü na suõāti. Satthā tassa pamādaü ¤atvā "mahārāja pubbe rājāno putte āsaükamānā paņicchanne kāretvā `amhākaü accayena nãharitvā rajje patiņņhāpeyyāthā' 'ti āõāpesun" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Takkasilāyaü disāpāmokkho ācariyo hutvā bahå rājakumāre ca brāhmaõakumāre ca sippaü vācesi. Bārāõasira¤¤o pi putto soëasavassakāle tassa santikaü gantvā tayo vede sabbasippāni ca uggaõhitvā paripuõõasippo ācariyaü āpucchi. Acariyo aīgavijjāvasena taü olokento "imassa puttaü nissāya antarāyo pa¤¤āyati, tam ahaü attano ānubhāvena harissāmãti" cintetvā catasso gāthā bandhitvā rājakumārassa adāsi eva¤ ca pana vadesi: "tāta, {paņhamaü} gātham rajje patiņņhāya tava puttassa soëasavassakāle bhattaü bhu¤janto vadeyyāsi, dutiyaü mahāupaņņhānakāle, tatiyaü pāsādaü abhiråhamāno sopānasãse ņhatvā, catutthaü vāsaghare sirigabbaü pavisanto ummāre ņhatvā" ti. #<[page 123]># %< 8. Thusajātaka. (338.) 123>% \<[... content straddling page break has been moved to the page above ...]>/ So "sādhå" 'ti sampaticchitvā ācariyaü vanditvā gato, uparajje patiņņhāya pitu accayena rajje patiņņhāsi. Tassa putto soëasavassakāle ra¤¤o uyyānakãëādãnaü atthāya nikkhamantassa sirivibhavaü disvā pitaraü māretvā rajjaü gahetukāmo hutvā attano upaņņhākānaü kathesi. Te "sādhu deva, mahallakakāle laddhena issariyena ko attho, yena kenaci upāyena rājānaü māretvā rajjaü gaõhituü vaņņatãti" vadiüsu. Kumāro "visaü khādāpetvā māressāmãti" pitarā saddhiü sāyamāsaü bhu¤janto visaü gahetvā nisãdi. Rājā bhattapātiyaü bhatte āraddhe yeva paņhamaü gātham āha: @@ Tattha viditan ti kāëavaddale pi andhakāre undurānaü thuso thusabhāvena taõķulo ca taõķulabhāvena vidito pākaņo yeva, idha pana liīgavipallāsavasena thusaü viditaü taõķulan ti vuttaü, khādare ti thusaü vajjetvā taõķulam eva khādanti, idaü vuttaü hoti: tāta kumāra yathā undurānaü andhakāre pi thuso thusabhāvena taõķulo taõķulabhāvena pākaņo te thusaü vajjetvā taõķulam eva khādanti evam evaü mama pi tava visaü gahetvā nisinnabhāvo pākaņo ti. Kumāro "¤āto 'mhãti" bhãto bhattapātiyaü visaü upanetuü avisahitvā uņņhāya rājānaü vanditvā gato. So tam atthaü attano upaņņhākānaü ārocetvā "ajja tāv' amhi ¤āto, idāni kathaü māressāmãti" pucchi. Te tato paņņhāya uyyāne paņicchannā hutvā nikaõõikavasena mantayamānā "atth' eko upāyo, khaggaü sannayhitvā mahāupaņņhānaü gatakāle amaccānaü antare ņhatvā ra¤¤o pamattabhāvaü ¤atvā khaggena paharitvā māretuü vaņņatãti" vavatthapesuü. Kumāro "sādhå" 'ti sampaņicchitvā mahāupaņņhānakāle sannaddhakhaggo gantvā ito c' ito ca ra¤¤o paharaõokāsaü upadhāresi. #<[page 124]># %<124 IV. Catukkanipāta. 4. Kokilakavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü khaõe rājā dutiyaü gātham āha: @@ Tattha ara¤¤asmin ti uyyāne, nikaõõikā ti kaõõamåle mantaõā, ya¤ cetaü iti cãti cā 'ti ya¤ ca etaü idāni mama paharaõokāsapariyesanaü, idaü vuttaü hoti: tāta kumāra, yā esā tava attano upaņņhākehi saddhiü uyyāne ca gāme ca nikaõõikā mantaõā ya¤ c' etaü idāni mama maraõatthāya iti c' ãti ca kāraõaü etam pi sabbaü mayā ¤ātan ti. Kumāro "jānāti me veribhāvaü pitā" ti palāyitvā upaņņhākānaü ārocesi. Te sattaņņhadivase atikkamitvā "kumāra na te pitā veribhāvaü jānāti, takkamattena tvaü evaüsa¤¤ã ahosi, mārehi nan" ti vadiüsu. So ekadivasaü khaggaü gahetvā sopānamatthake gabbhe aņņhāsi. Rājā sopānamatthake ņhito tatiyaü gātham āha: @@ Tattha dhammenā 'ti sabhāvena, puttassa makkaņo ti pitā makkaņo puttassa makkaņapotassa, idaü vuttaü hoti: yathā ara¤¤e jāto makkaņo attano yåthapariharaõaü āsaükanto taruõassa makkaņapotakassa dantehi phalaü chinditvā purisabhāvaü nāseti tathā tava pi atirajjakāmassa phalāni uppāņetvā purisabhāvaü nāsessāmãti. Kumāro "gaõhāpetukāmo maü pitā" ti bhãto palāyitvā "pitarā maü santajjito" ti upaņņhākānaü ārocesi. Te addhamāsamatte vãtivatte "kumāra, sace taü rājā jāneyya ettakaü kālaü nādhivāseyya, takkamattena tayā kathitaü, mārehi nan" ti vadiüsu. #<[page 125]># %< 8. Thusajātaka. (338.) 125>% \<[... content straddling page break has been moved to the page above ...]>/ So ekadivasaü khaggaü gahetvā uparipāsāde sirisayanaü pavisitvā "āgacchantam eva naü paharissāmãti" heņņhā pallaüke nipajji. Rājā bhuttasāyamāso parijanaü uyyojetvā "nipajjissāmãti" sirigabbhaü pavisitvā ummāre ņhatvā catutthaü gātham āha: @@ Tattha parisappasãti bhayena ito c' ito ca hosi sāsape ti sāsapakkhette, yo pāyan ti yo pi ayaü, idaü vuttaü hoti: yam pi etaü sāsapavanaü paviņņhakāõaeëako viya bhayena ito c' ito ca saüsappasi paņhamaü visaü gahetvā āgato si dutiyaü khaggena paharitukāmo hutvā āgato si tatiyaü khaggaü ādāya sopānamatthake ņhatvā aņņhāsi idāni maü māressāmãti heņņhā sayane nipanno si sabbam etaü jānāmi, na taü idāni lajjāmi, gahetvā rājāõaü kāremãti, evaü tassa ajānantass' eva sā gāthā taü atthaü dãpeti. Kumāro "¤āto 'mhi pitarā, idāni maü nāsessatãti" bhayappatto heņņhā sayanā nikkhamitvā khaggaü ra¤¤o pādamåle chaķķetvā "khamāhi me devā" 'ti pādamåle udarena nipajji. Rājā "na mayhaü koci kammaü jānātãti tvaü cintesãti" taü tajjetvā saükhalikabandhanena bandhāpetvā kāraõagharaü pavesetvā ārakkhaü ņhapesi. Tadā rājā Bodhisattassa guõaü sallakkhesi. Tato aparabhāge kālam akāsi. Tassa sarãrakiccaü katvā kumāraü bandhanāgārā nãharitvā rajje patiņņhāpesuü. Satthā imaü desanaü āharitvā "evaü mahārāja porāõakarājāno āsaükitabbayuttakaü āsaükantãti" imaü kāraõaü kathesi, evaü kathento pi rājā n' eva sallakkhesi. #<[page 126]># %<126 IV. Catukkanipāta. 4. Kokilakavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā jātakaü samodhānesi: "Tadā Takkasilāyaü disāpāmokkho ācariyo aham evā" 'ti. Thusajātakaü. $<9. Bāverujātaka.>$ Adassanena morassā 'ti. Idaü Satthā Jetavane viharanto hatalābhasakkāre titthiye ārabbha kathesi. Titthiyā hi anuppanne Buddhe lābhino ahesuü uppanne pana hatalābhasakkārā suriyuggamane khajjopanakā viya jātā. Tesaü pavattiü ārabbha dhammasabhāyaü kathaü samuņņhāpesuü. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi yāva guõavantā na uppajjanti tāva nigguõā lābhaggayasaggappattā ahesuü, guõavantesu pana uppannesu nigguõā hatalābhasakkārā jātā" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjam kārente Bodhisatto morayoniyaü nibbattitvā vuddhim anvāya sobhaggappatto ara¤¤e vicari. Tadā ekacce vāõijā disākākaü gahetvā nāvāya Bāveruraņņhaü agamaüsu. Tasmiü kira kāle Bāveruraņņhe sakuõā nāma n' atthi. âgatāgatā raņņhavāsino taü kåpagge nisinnaü disvā "passath' imassa chavivaõõaü galapariyosānaü mukhatuõķakaü maõiguëakasadisāni akkhãnãti" kākam eva pasaüsitvā te vāõijake āhaüsu: "imaü ayyo sakuõaü amhākaü detha, amhākaü hi iminā attho, tumhe attano raņņhe a¤¤aü labhissathā" 'ti. "Tena hi målena gaõhathā" 'ti. "Kahāpaõena no dethā" 'ti. "Na demā" 'ti. #<[page 127]># %< 9. Bāverujātaka. (339.) 127>% \<[... content straddling page break has been moved to the page above ...]>/ Anupubbena vaķķhetvā "satena dethā" 'ti vutte "amhākaü esa bahåpakāro, tumhehi pana saddhiü mettã hotå" ti kahāpaõasataü gahetvā adaüsu. Te taü gahetvā suvaõõapa¤jare pakkhipitvā nānappakārena macchamaüsena c' eva phalāphalena ca paņijaggiüsu. A¤¤esaü sakuõānaü avijjamānaņņhāne dasahi asaddhammehi samannāgato kāko lābhaggayasaggappatto ahosi. Punavāre te vāõijā ekaü mayårarājānaü gahetvā yathā accharāsaddena vassati pāõippahārasaddena naccati evaü sikkhāpetvā Bāveruraņņhaü agamaüsu. So mahājane sannipatite nāvāya dhure ņhatvā pakkhe vidhånitvā madhurassaraü nicchāretvā nacci. Manussā taü disvā somanassajātā "etaü ayyo sobhaggappattaü susikkhitasakuõarājānaü amhākaü dethā" 'ti āhaüsu. "Amhehi {paņhamaü} kāko ānãto, taü gaõhittha, idāni etaü morarājānaü ānāyimha, etam pi yācatha, tumhākaü raņņhe sakuõānaü nāma gahetvā āgantuü na sakkā" ti. "Hotu ayyo, attano raņņhe a¤¤aü labhissatha, imaü no dethā" 'ti målaü vaķķhetvā sahassena gaõhiüsu. Atha naü sattaratanavicitte pa¤jare ņhapetvā macchamaüsaphalāphalehi c' eva madhulājasakkharāpānakādãhi ca paņijaggiüsu. Mayårarājā lābhaggayasaggappatto jāto. Tassāgatakālato paņņhāya kākassa lābhasakkāro parihāyi, koci naü oloketum pi na icchati. Kāko khādaniyabhojaniyaü alabhāmāno kākā 'ti vassanto gantvā ukkārabhåmiyaü otari. Satthā dve vatthåni ghaņetvā abhisambuddho hutvā imā gāthā abhāsi: #<[page 128]># %<128 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% @@ @@ @@ @@ Tattha sikhino ti sikhāya samannāgatassa, ma¤jubhāõino ti madhurasarassa, apåjesun ti påjayiüsu, tattha phalena cā 'ti nānappakārena phalāphalena ca, Bāverumāgato ti Bāveruraņņhaü āgato, Bāverun ti pi pāņho, ahāyathā ti parihãno, dhammarājā ti navahi lokuttaradhammehi parisaü ra¤jetãti dhammarājā, pabhaükaro ti sattalokasaükhāralokesu ālokassa katattā, sarasampanno ti brahmassarena samannāgato, dhammamadesayãti catusaccadhammaü pakāsesãti. Imā catasso gāthā bhāsitvā jātakaü samodhānesi: "Tadā kāko Nigaõņho Nāthaputto ahosi, morarājā aham evā" 'ti. Bāverujātakaü. $<10. Visayhajātaka.>$ Adāsi dānānãti. Idaü Satthā Jetavane viharanto Anāthapiõķikaü ārabbha kathesi. Vatthuü heņņhā Khadiraīgārajātake vitthāritam eva. Idha pana Satthā Anāthapiõķikaü āmantetvā "porāõakapaõķitā gahapati `dānaü mā adāsãti' ākāse ņhatvā vārentaü Sakkaü devarājānaü paņibāhitvā dānaü dadiüsu yevā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņidhanavibhavo Visayho nāma seņņhi hutvā pa¤cahi sãlehi samannāgato dānajjhāsayo dānābhirato ahosi. #<[page 129]># %< 10. Visayhajātaka. (340.) 129>% \<[... content straddling page break has been moved to the page above ...]>/ So catåsu nagaradvāresu nagaramajjhe nivesanadvāre ti chasu ņhānesu dānasālā kāretvā dānaü pavattesi, divase divase chasatasahassāni nikkhamanti, Bodhisattassa ca yācakāna¤ ca ekasadisam eva bhattaü hoti. Tassa Jambudãpaü unnaügalaü katvā dānaü dadato dānānubhāvena Sakkabhavanaü kampi, devara¤¤o paõķukambalasilāsanaü uõhākāraü dassesi. Sakko "ko nu kho maü ņhānā cāvetukāmo" ti upadhārento mahāseņņhiü disvā "ayaü Visayho ativiya pattharitvā sakala-Jambudãpaü unnaügalaü katvā dānaü deti, iminā dānena maü cāvetvā sayaü Sakko bhavissati ma¤¤e, dhanam assa nāsetvā etaü daliddaü katvā yathā dānaü na deti tathāssa kāressāmãti" cintetvā sabbaü dhanadha¤¤aü telamadhuphāõitādiü antamaso dāsakammakaraporisam pi antaradhāpesi. Dānavyāvaņā āgantvā "sāmi dānaggaü pacchannaü, thapitaņhapitaņņhāne ki¤ci na passāmā" 'ti ārocayiüsu. "Ito paribbayaü āharatha, mā dānaü pacchindathā" 'ti bhariyaü pakkosāpetvā "bhadde dānaü pavattāpehãti" āha. Sā sakalagehaü vicinitvā aķķhamāsakamattam pi adisvā "ayya, amhākaü nivatthavatthaü ņhapetvā a¤¤aü ki¤ci na passāmi, sakalagehaü tucchan" ti āha. Sattaratanagabbhesu dvāraü vivarāpetvā na ki¤ci addasaüsu, seņņhi¤ ca bhariya¤ ca ņhapetvā a¤¤e dāsakammakarāpi na pa¤¤āyiüsu. Puna Mahāsatto bhariyaü āmantetvā "bhadde, na sakkā dānaü pacchindituü, sakalanivesanaü vicinitvā ki¤ci upadhārehãti" āha. Tasmiü khaõe eko tiõahārako asita¤ c' eva kāja¤ ca tiõabandhanarajju¤ ca dvārantare chaķķetvā palāyi. Seņņhibhariyā naü disvā "sāmi imaü ņhapetvā a¤¤aü na passāmãti" āharitvā adāsi. #<[page 130]># %<130 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% \<[... content straddling page break has been moved to the page above ...]>/ Mahāsatto "bhadde, mayā ettakaü kālaü tiõaü nāma na lāyitapubbaü, ajja pana tiõaü lāyitvā āharitvā vikkiõitvā yathānucchavikam dānaü dassāmãti" dānupacchedabhayena asita¤ c' eva kāja¤ ca rajju¤ ca gahetvā nagarā nikkhamma tiõavatthuü gantvā tiõaü lāyitvā "eko amhākaü bhavissati, ekena dānaü dassāmãti" dve tiõakalāpe bandhitvā kāje laggetvā ādāya gantvā nagaradvāre vikiõitvā māsake gahetvā ekaü koņņhāsaü yācakānaü adāsi. Yācakā bahå, tesaü "mayham pi dehi, mayham pi dehãti" vadantānaü itaram pi koņņhāsaü datvā taü divasaü saddhiü bhariyāya anāhāro vãtināmesi. Iminā niyāmena cha divasā vãtivattā. Ath' assa sattame divase tiõaü āharamānassa sattāhaü nirāhārassa pakatisukhumālassa nalāņe suriyātapena pahaņamatte akkhãni bhamiüsu. So satiü paccupaņņhāpetuü asakkonto tiõaü avattharitvā pati. Sakko tassa kiriyaü upadhārayamāno vicarati. So taü khaõaü āgantvā ākāse ņhatvā paņhamaü gātham āha: @@ Tass' attho: ambho Visayha, tvaü ito pubbe tava gehe dhane vijjamāne sakala-Jambudãpaü unnaügalaü katvā dānaü adāsi, tassa ca evaü dadato bhogāna¤ ca khayadhammo khayabhāvo ahosi, sabbam sāpateyyaü khãõaü, itopara¤ ce pi dānaü na dadeyyāsi tava saü¤amantassa bhogā tath' eva tiņņheyyuü, #<[page 131]># %< 10. Visayhajātaka. (340.) 131>% \<[... content straddling page break has been moved to the page above ...]>/ ito paņņhāya na dassāmãti mayhaü paņi¤¤aü dehi, ahaü te bhoge dassessan ti. Mahāsatto tassa vacanaü sutvā "ko si tvan" ti āha. "Sakko 'ham asmãti". Bodhisatto "Sakko nāma sayaü dānaü datvā sãlaü samādiyitvā uposathakammaü katvā satta vatapadāni påretvā Sakkattaü patto, tvaü pana attano issariyakārakaü dānaü vāresi, anariyaü vata karosãti" vatvā tisso gāthā abhāsi: @@ @@ @@ Tattha anariyan ti lāmakaü pāpakammaü, ariyenā 'ti parisuddhācārena ācārāriyena, suduggatenāpãti sudaliddenāpi, akiccamāhå ti akattabban ti Buddhādayo ariyā vadanti, tvaü pana maü anariyamaggaü āropesãti adhippāyo, vo ti nipātamattaü yambhogahetå 'ti yassa dhanassa paribhu¤janahetu mayaü dānasaddhaü vijahemu pariccajeyyāma taü no dhanam eva mā ahu na no tena dhanena attho ti dãpeti, ratho ti yaü ki¤ci yānaü, idaü vuttaü hoti: yena maggena eko ratho yāti a¤¤o pi ratho yāti, rathassa gatamaggo eso ti ten' eva maggena yāti, porāõaü nihitaü vaķķhan ti yaü mayā pubbe nihitaü vaķķhaü taü mayi dharante yeva mā tiņņhatå 'ti attho, evaü bhåtā ti evaü tiõahārahabhåtāpi yāva jãvāma tāva dassāma yeva, #<[page 132]># %<132 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ kiükāraõā: mā dānaü pamadamhase adanto hi dānaü pamajjati nāma na sarati na sallakkheti, ahaü pana jãvamāno dānaü pamussituü na icchāmi, tasmā dassāmi yevā 'ti dãpeti. Sakko taü paņibāhituü asakkonto "kimatthāya dānaü dadāsãti" pucchi. "N' eva Sakkattaü na Brahmattaü patthayamāno sabba¤¤utaü patthento panāhaü dadāmãti". Sakko tassa vacanaü sutvā tuņņho hatthena piņņhiü parimajji. Bodhisattassa taü khaõaü ¤eva paribhuttamattass' eva sakalasarãraü paripåri. Sakkānubhāvena pan' assa sabbo vibhavaparicchedo paņipākatiko va ahosi. Sakko "mahāseņņhi tvaü ito paņņhāya divase divase dvādasasatasahassāni vissajjento dānaü dehãti" tassa gehe aparimāõaü dhanaü katvā taü uyyojetvā sakaņņhānam eva gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā seņņhibhariyā Rāhulamātā ahosi, Visayho aham evā" 'ti. Visayhajātakaü. Kokilavaggo catuttho. 5. CULLAKUöâLAVAGGA. $<1. Kaõķarijātaka.>$ Narānaü ārāmakarāså 'ti. Imassa jātakassa vitthārakathā Kuõālajātake āvibhavissatãti. Kaõķarijātakaü. #<[page 133]># %< 2. Vānarajātaka. (342.) 133>% $<2. Vānarajātaka.>$ Asakkhiü vata attānan ti. Idaü Satthā Veëuvane viharanto Devadattassa vadhāya parisakkanaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese kapiyoniyaü nibbattitvā vayappatto Gaīgātãre vasi. Ath' ekā anto Gaīgāya suüsumārã Bodhisattassa hadayamaüse dohaëaü uppādetvā suüsumārassa kathesi. So "Bodhisattaü udake nimujjāpetvā māretvā hadayamaüsaü gahetvā suüsumāriyā dassāmãti" cintetvā Mahāsattaü āha: "ehi samma, antaradãpake phalāphale khādituü gacchāmā" 'ti. "Ahaü kathaü gamissāmãti" āha. "Taü mama piņņhiyaü nisãdāpetvā nessāmãti". So tassa cittaü ajānanto laüghitvā piņņhiyaü nisãdi. Suüsumāro thokaü gantvā nimujjituü ārabhi. Atha naü vānaro "kiü bho maü udake nimujjāpesãti" āha. "Ahaü taü māretvā tava hadayamaüsaü mama bhariyāya dassāmãti". "Dandha tvaü mama hadayamaüsaü ure ti ma¤¤asãti". "Atha kahan te ņhapitan" ti. "Etaü udumbare olambantaü na passasãti". "Passāmi, dassasi pana me" ti āha. "âma dassāmãti". Suüsumāro dandhatāya taü gahetvā nadãtãre udumbaramålaü gato. Bodhisatto tassa piņņhito laüghitvā udumbararukkhe nisinno imā gāthā abhāsi: @@ @@ @@ #<[page 134]># %<134 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% @@ Tattha asakkhiü vatā 'ti samattho vata ahosiü, uņņhātun ti uddharitum, vārijā 'ti suüsumāraü ālapati, yāni pāraü samuddassā 'ti Gaīgaü samuddanāmena ālapanto yāni samuddassa pāraü gantvā khāditabbāni alaü tehãti vadati, pacchā camanutappatãti uppannaü atthaü khippaü ajānanto amittavasaü gacchati, pacchā ca anutappatãti. Iti so catåhi gāthāhi lokikakiccānaü nipphattikāraõaü kathetvā vanasaõķam eva pāvisi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā suüsumāro Devadatto ahosi, vānaro aham evā" 'ti. Vānarajātakaü. $<3. Kuntanijātaka.>$ Avasimha tavāgāre ti. Idaü Satthā Jetavane viharanto Kosalara¤¤o gehe nivutthaü kuntanisakuõikaü ārabbha kathesi. Sā kira ra¤¤o dåteyyahārikā, dve potakāpi 'ssā atthi. Rājā taü sakunikaü ekassa ra¤¤o paõõaü gāhāpetvā pesesi. Tassā gatakāle rājakule dārakā te sakuõapotake hatthehi parimaddantā māresuü. Sā āgantvā te potake apassantã "kena me puttakā māritā" ti pucchi. "Asukena ca asukena cā" 'ti. Tasmi¤ ca kāle rājakule posāvanikavyaggho atthi kakkhalo pharuso, bandhanabalena tiņņhati. Atha te dārakā naü vyaggham dassanāya agamaüsu. Sāpi sakuõikā tehi saddhiü gantvā "yathā imehi mama puttakā hatā tath' eva te karissāmãti" te dārake gahetvā vyagghassa pādamåle khipi. Vyaggho murumurāpetvā khādi. Sā "idāni me manoratho puõõo" ti uppatitvā Himavantam eva gatā. Taü kāraõaü sutvā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso rājakule kira kuntinã, #<[page 135]># %< 3. Kuntanijātaka. (343.) 135>% \<[... content straddling page break has been moved to the page above ...]>/ yehi 'ssā potakā māritā te dārake vyagghassa purato pātetvā mārāpetvā palātā" ti. Satthā āgantvā "kayā nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esā attano potaghātake ghātāpesi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Bodhisatto dhammena samena rajjaü kāreti. Tassa nivesane ekā kuntanã dåteyyahārikā ti sabbaü purimasadisam eva. Ayaü pana viseso: Ayam vyagghena dārake mārāpetvā cintesi: "idāni na sakkā mayā idha vasituü, gamissāmi, gacchantã ca ra¤¤o na anārocetvā gamissāmi, ārocetvā va gamissāmãti" sā rājānaü upasaükamitvā vanditvā ekamantaü ņhitā "sāmi tumhākaü pamādena mama puttake dārakā māresuü, ahaü kodhavasikā hutvā dārake patimāresiü, idāni mayā idha vasituü na sakkā" ti vatvā paņhamaü gātham āha: @@ Tattha tvameva dānimakarā 'ti maü paõõaü gāhāpetvā pesetvā attano pamādena mama piyaputtake ārakkhanto tva¤ ¤eva idāni etaü mama gamanakāraõaü akari, handā 'ti vavassaggatthe nipāto, rājā 'ti Bodhisattaü ālapati, vajāmahan ti gacchāmi ahaü. Taü sutvā rājā dutiyaü gātham āha: @@ Tass' attho: yo puggalo parena kate kibbise attano puttamāraõādike dāruõakamme kate puna attanā tassa puggalassa patikibbise kate patikataü mayā tassā 'ti jānāti, #<[page 136]># %<136 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ evaü taü sammatã veraü ettakena taü veraü sammati våpasantaü hoti, tasmā vasa kuntani mā gamā ti. Taü sutvā tatiyaü gātham āha: @@ Tattha na katassa ca kattā cā 'ti katassa ca abhibhåtassa upapãëitassa puggalassa idāni vibhattivipariõāmaü katvā yo kattā ca tassa cā 'ti imesaü dvinnaü puggalānaü puna mittabhāvo nāma na sandhãyati na ghaņãyatãti attho, hadayaü nānujānātãti tena kāraõena mama hadayaü idhavāsaü nānujānāti, gaccha¤¤eva rathesabhā 'ti tasmā ahaü mahārāja gamissāmi yevā 'ti. Taü sutvā rājā catutthaü gātham āha: @@ Tass' attho: katassa c' eva puggalassa yo ca kattā tassa mettã sandhãyate puna, sā puna dhãrānaü no ca bālānaü, dhãrānaü hi metti bhinnāpi puna ghaņãyati, bālānaü pana sakiü bhinnā bhinnā va hoti, tasmā vasa kuntani mā gamā ti. Sakuõikā "evaü sante pi na sakkā mayā idha vasituü sāmãti" rājānaü vanditvā uppatitvā Himavantam eva gatā. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā kuntanã yeva etarahi kuntanã ahosi, Bārāõasirājā pana aham evā" 'ti. Kuntanijātakaü. #<[page 137]># %< 4. Ambacorajātaka. (344). 137>% $<4. Ambacorajātaka.>$ Yo nãliyaü maõķayatãti. Idaü Satthā Jetavane viharanto ekaü ambagopakatheraü ārabbha kathesi. So kira mahallakakāle pabbajitvā Jetavana-paccante ambavane paõõasālaü kāretvā ambarukkhato patitāni ambapakkāni khādanto vicarati, attano sambandhamanussānam pi deti. Tasmiü bhikkhācāraü paviņņhe ambacorakā ambāni pātetvā khāditvā ca gahetvā gacchanti. Tasmiü khaõe catasso seņņhidhãtaro Aciravatiyā nahātvā vicarantiyo taü ambavanaü pavisiüsu. Mahallako āgantvā tā disvā "tumhehi me ambāni khāditānãti" āha. "Bhante, amhe idāni āgatā, na tumhākaü ambāni khādāmā" 'ti. "Tena hi sapathaü karothā" 'ti. "Karoma bhante" ti sapathaü kariüsu. Mahallako tā hi sapathaü kāretvā lajjāpetvā vissajjesi. Tassa taü kiriyaü sutvā bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asuko kira mahallako attano vasanakāmbavanaü paviņņhaseņņhidhãtaro sapathaü kāretvā lajjāpetvā vissajjesãti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa ambagopako hutvā ekā seņņhidhãtaro sapathaü kāretvā lajjāpetvā vissajjãti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā eko kåņajaņilo Bārāõasiü upanissāya nadãtãre ambavane paõõasālaü māpetvā ambāni rakkhanto patitāni ambapakkāni khādanto sambandhamanussānam pi dadanto nānappakārena micchājãvena jãvikaü kappento viharati. Tadā Sakko devarājā "ke nu kho manussaloke mātāpitaro upaņņhahanti kule jeņņhāpacāyikakammaü karonti dānaü denti sãlaü rakkhanti uposathakammaü karonti, ke pabbajitvā samaõadhammesu yuttapayuttā viharanti, ke anācāraü carantãti" lokaü volokento imaü ambagopakaü anācāraü jaņilaü disvā "ayaü kåņajaņilo kasiõaparikammādiü attano samaõadhammaü pahāya ambavanaü rakkhanto vicarati, #<[page 138]># %<138 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ saüvejessāmi nan" ti tassa gāmaü bhikkhāya paviņņhakāle attano ānubhāvena ambe pātetvā corehi vilutte viya akāsi. Tadā Bārāõasito catasso seņņhidhãtaro taü ambavanaü pavisiüsu. Kåņajaņilo tā disvā "tumhehi ambāni khāditānãti" palibuddhi. "Bhante, mayaü idāni āgatā, na te ambāni khādimhā" 'ti. "Tena hi sapathaü karothā" 'ti. "Katvā puna gantuü labhissāma bhante" ti. "âma labhissathā" 'ti. "Sādhu bhante" ti tāsaü jeņņhikā sapathaü karontã paņhamaü gātham āha: @@ Tass' attho: yo puriso palitāni kālavaõõakaraõatthāya tiphalādãhi yojetvā kataü nãliyakaü maõķayati nãlakesantare ca uņņhitaü uddharanto saõķāsena viha¤¤ati kilamati tassa evaråpassa mahallakassa sā vasaü anvetu tathāråpaü patiü labhatu yā te ambe avāharãti. Tāpaso "tvaü ekamantaü tiņņhā" 'ti vatvā dutiyaü seņņhidhãtaraü kāresi. Sā dutiyaü gātham āha: @@ Tass' attho: nāriyo nāma pannarasasoëasavassakāle purisānaü piyā honti, yā pana tava ambāni avāhari sā evaråpe yobbane patiü alabhitvā jātiyā vãsaü vā pa¤cavãsaü. vā ekena dvãhi ånatāya ånatiüsaü vā vassāni patvā tādisā paripakkavayā hutvāpi patiü mā latthā ti. Tāya pi sapathaü katvā ekamantaü ņhitāya tatiyā tatiyaü gātham āha: #<[page 139]># %< 5. Gajakumbhajātaka. (345.) 139>% @@ Tass' attho: yā te ambe avāhari sā patiü patthayamānā tassa santikaü abhisaraõatāya abhisāriyā nāma hutvā ekā adutiyā gāvutaddhagāvutamattaü dãghaü addhānaü gacchatu gantvāpi ca tasmiü asukaņņhānaü nāma āgaccheyyāsãti kate saükete patiü mā addasā 'ti. Tāya pi sapathaü katvā ekamantaü ņhitāya catutthā catutthaü gātham āha: @@ Sā uttānatthā yeva. Tāpaso "tumhehi bhāriyā sapathā katā, a¤¤ehi ambā khāditā bhavissanti, gacchatha dāni tumhe" ti tā uyyojesi. Sakko bheravaråpārammaõaü dassetvā kåņatāpasaü tato palāpesi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā kåņajaņilo ayaü ambagopako mahallako ahosi, catasso setthidhãtaro etā yeva, Sakko pana aham evā" 'ti. Ambacorajātakaü. $<5. Gajakumbhajātaka.>$ Vanaü yadaggi dahatãti. Idaü Satthā Jetavane viharanto ekaü alasabhikkhuü ārabbha kathesi. So kira Sāvatthivāsã kulaputto sāsane uraü datvā pabbajitvāpi alaso ahosi uddesaparipucchāyonisomanasikāravattapaņivattādiparibāhiro nãvaraõābhibhåto, nisinnaņņhānādãsu tath' eva hoti. Tassa taü ālasiyabhāvaü ārabbha dhammasabhāyaü katham samuņņhāpesuü: "āvuso asuko nāma evaråpe niyyānikasāsane pabbajitvā ālasiyo kusãto nãvaraõābhibhåto viharatãti". #<[page 140]># %<140 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi so ālasiko yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa amaccaratanaü ahosi. Bārāõasirājā ālasiyajātiko ahosi. Bodhisatto "rājānaü bodhessāmãti" ekaü upāyaü upadhārento carati. Ath' ekadivasaü rājā uyyānaü gantvā amaccaparivuto tattha vicaranto ekaü gajakumbhaü ālasiyaü passi. Tathāråpā kira ālasiyā sakaladivasaü gacchantāpi ekaīguladvaīgulamattam eva gacchanti. Rājā {taü} disvā "vayassa ko nām' eso" ti pucchi. Bodhisatto "gajakumbho nām' esa mahārāja ālasiyo, evaråpo hi sakaladivasaü gacchanto pi ekaīguladvaīgulamattam eva gacchatãti" vatvā tena saddhiü sallapanto "ambho gajakumbha, tumhākaü dandhagamanaü, imasmiü ara¤¤e dāvaggimhi uņņhite kiü karothā" 'ti vatvā paņhamaü gātham āha: @@ Tattha yadaggãti yadā aggi, pāvako kaõhavattanãti aggino va vevacanāni, pacalakā 'ti taü ālapati, so hi calanto calanto gacchati, niccaü vā pacalāyati, tasmā pacalako ti vuccati, dandhaparakkamo ti garuviriyo. Taü sutvā gajakumbho dutiyaü gātham āha: @@ Tass' attho: paõķita, amhākaü ito uttarigamanaü nāma n' atthi imasmiü pana ara¤¤e rukkhacchiddāni ca puthuvivivarāni ca bahåni, yadi tāni na pāpuõāma hoti no kālapariyāyo ti maraõam eva no hotãti. #<[page 141]># %< 6. Kesavajātaka. (346.) 141>% Taü sutvā Bodhisatto itarā dve gāthā abhāsi: @@ @@ Tattha dandhakāle ti tesaü tesaü kammānaü saõikaü kattabbakāle, taratãti turito vegena tāni kammāni karoti, sukkhapaõõaü vā 'ti yathā vātātapasukkhaü tālapaõõaü balavā puriso akkamitvā bha¤jeyya tatth' eva cuõõavicuõõaü kareyya evaü so attano atthaü vaķķhiü bha¤jati, dandhatãti dandhāyati dandhakātabbakammāni dandham eva karoti, tārayãti tarati turitaü kātabbāni kammāni turito va karoti, sasãva rattiü vibhajan ti yathā navacando ayaü juõhapakkharattito rattiü vibhajanto divase divase paripårati evaü tassa purisassa attho paripåratãti vuttaü hoti. Rājā Bodhisattassa vacanaü {sutvā} tato paņņhāya analaso jāto. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā gajakumbho alasabhikkhu ahosi, paõķitāmacco pana aham evā" 'ti. Gajakumbhajātakaü. $<6. Kesavajātaka.>$ Manussindaü jahitvānā 'ti. Idaü Satthā Jetavane viharanto vissāsabhojanaü ārabbha kathesi. Anāthapiõķikassa kira gehe pa¤cannaü bhikkhusatānaü nibaddhabhattaü hoti, gehaü niccakālaü bhikkhusaüghassa opānabhåtaü kāsāvappajjotaü isivātaparivātaü. #<[page 142]># %<142 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' ekadivasaü rājā nagaraü padakkhiõaü karonto seņņhino nivesane bhikkhusaüghaü disvā "aham pi ariyasaüghassa nibaddhaü bhikkhaü dassāmãti" vihāraü gantvā Satthāraü vanditvā pa¤cannaü bhikkhusatānaü nibaddhaü bhikkhaü paņņhapesi. Tato paņņhāya rājanivesane nibaddhaü bhikkhaü dãyatãti, vassikagandhasālibhojanaü paõãtaü, vissāsena pana sinehena sahatthā dāyakā n' atthi, rājayuttā dāpenti bhattaü, bhikkhå nisãditvā bhu¤jituü na icchanti, nānaggarasaü bhattaü gahetvā attano upaņņhānakulaü gantvā taü bhattaü tesaü datvā tehi dinnaü låkhaü vā paõãtaü vā bhu¤janti. Ath' ekadivasaü ra¤¤o bahuü phalāphalaü āhariüsu. Rājā "saüghassa dethā" 'ti āha. Manussā bhattaggaü gantvā "ekabhikkhu pi n' atthãti" ra¤¤o ārocesuü. "Nanu velāyam eva tāvā" 'ti. "{âma} velā, {bhikkhå} pana tumhākaü gehe bhattaü gahetvā attano vissāsikaupaņņhākānam gehaü gantvā taü bhattaü datvā tehi dinnaü låkhaü vā paõãtaü vā bhu¤jantãti". Rājā "amhākaü bhattaü paõãtaü, kena nu kho kāraõena abhutvā a¤¤aü bhu¤jantãti, Satthāraü pucchissāmãti" cintetvā vihāraü gantvā Satthāraü pucchi. Satthā "mahārāja, bhojanaü nāma vissāsaparamaü, tumhākaü gehe vissāsaü paccupaņņhāpetvā sinehena dāyakānaü abhāvā bhikkhå bhattaü gahetvā attano vissāsikaņņhāne paribhu¤janti, mahārāja vissāsasadiso a¤¤o raso nāma n' atthi, avissāsikena dinnaü catumadhuram pi vissāsikena dinnaü sāmākabhattaü na agghati, porāõakapaõķitāpi roge uppanne ra¤¤ā pa¤ca vejjakulāni gahetvā bhesajje kārite pi roge avåpasamamāne vissāsikānaü santikaü gantvā aloõikaü nãvārasāmākayāgu¤ c' eva udakamattasittāloõikapaõõa¤ ca paribhu¤jitvā nãrogā jātā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe brāhmaõakule nibbatti Kappakumāro ti 'ssa nāmaü ahaüsu. #<[page 143]># %< 6. Kesavajātaka. (346.) 143>% \<[... content straddling page break has been moved to the page above ...]>/ So vayappatto Takkasilāyaü sabbasippāni uggaõhitvā aparabhāge isipabbajjaü pabbaji. Tadā Kesavo nāma tāpaso pa¤cahi tāpasasatehi parivuto gaõasatthā hutvā Himavante vasati. Bodhisatto tassa santikaü gantvā pa¤cannaü antevāsikasatānaü jeņņhantevāsiko hutvā vihāsi, Kesavatāpasassa hitajjhāsayo sasneho. Te a¤¤ama¤¤aü ativissāsikā ahesuü. Aparabhāge Kesavo te tāpase ādāya loõambilasevanatthāya Bārāõasiü patvā rājuyyāne vasitvā punadivase nagaraü bhikkhāya pavisitvā rājadvāraü agamāsi. Rājā isigaõaü disvā pakkosāpetvā attano nivesane bhojetvā paņi¤¤aü gahetvā uyyāne vasāpesi. Atha vassāratte atãte Kesavo rājānam āpucchi. Rājā "bhante, tumhe mahallakā, amhe tāva upanissāya vasatha, daharatāpase Himavantaü pesethā" 'ti āha. So "sādhå" 'ti jeņņhantevāsinā saddhiü te Himavantaü pesetvā sayaü ekako va ohãyi. Kappo Himavantaü gantvā tāpasehi saddhiü vasi. Kesavo Kappena vinā vasanto ukkaõņhitvā taü daņņhukāmo hutvā niddaü na labhi, tassa niddaü alabhamānassa na sammā āhāro pariõāmaü gacchati, lohitapakkhandikā ahosi, bāëhā vedanā vattanti. Rājā pa¤ca vejjakulāni gahetvā tāpasaü paņijaggi, rogo na våpasammati. Tāpaso rājānaü āha: "mahārāja kiü mayhaü maraõaü icchatha udāhu ārogabhāvan" ti. "ârogabhāvaü bhante" ti. "Tena hi maü Himavantaü pesethā" 'ti. "Sādhu bhante" ti, rājā Nāradaü nāma amaccaü "bhadantaü gahetvā vanacarakehi saddhiü Himavantaü yāhãti" pesesi. Nārado taü tattha netvā paccāgamāsi. Kesavassāpi Kappe diņņhamatte yeva cetasikarogo våpasanto, ukkaõņhikā paņippassaddhā. Ath' assa Kappo aloõena adhåpanena udakena sittapaõõena saddhiü sāmākanãvārayāguü adāsi, #<[page 144]># %<144 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ tassa taü khaõa¤ ¤eva lohitapakkhandikā paņippassambhi. Puna rājā Nāradaü pesesi: "gaccha Kesavatāpasassa pavattiü jānāhãti". So āgantvā taü ārogaü disvā "bhante Bārāõasirājā pa¤ca vejjakulāni gahetvā paņijagganto tumhe āroge kātuü nāsakkhi, kathaü vo Kappo paņijaggãti" vatvā paņhamaü {gātham} āha: @@ Tattha manussindan ti manussānaü indaü Bārāõasirājānaü, kathan nu bhagavā Kesãti kena nu kho upāyena ayaü amhākaü bhagavā Kesavatāpaso Kappassa assame ramatãti evaü a¤¤ena saddhiü sallapanto viya Kesavassa abhiratikāraõaü pucchi. Taü sutvā Kesavo dutiyaü gātham āha: @@ Tattha santi rakkhā ti rukkhā, pāliyaü pāna rukkhā t' eva likhitaü, subhāsitānãti Kappena kathitāni subhasitāni ca ramayanti man ti attho. Eva¤ ca pana vatvā "evaü maü abhiramāpento Kappo aloõādhåpanaudakasittapaõõamissaü sāmākanãvārayāguü pāyesi, tāya me sarãravyādhi samito ti nãrogo jāto 'mhãti" āha. Taü sutvā Nārado tatiyaü gātham āha: @@ #<[page 145]># %< 7. Ayakåņajātaka. (347.) 145>% Tattha bhu¤je ti bhu¤ji ayam eva vā pāņho, chādayantãti chādayati pãõeti toseti, gāthābandhasukhatthaü pana anunāsiko kato, idaü vuttaü hoti: so tvaü suciü maüsåpasecanaü rājakule rājārahaü sālibhattaü bhu¤ji, taü katham idaü sāmākanãvāraü aloõaü pãõesi tosesi, kathaü te etaü ruccatãti. Taü sutvā Kesavo catutthaü gātham āha: @@ Tattha yadi vā sādun ti yadi vā asāduü, vissattho ti nirāsaüko vissāsappatto hutvā, yattha bhu¤jeyyā ti yasmiü nivesane evaü bhu¤jeyya tattha evaü bhuttaü yaü ki¤ci bhojanaü sādum eva, kasmā: yasmā vissāsaparamā rasā, vissāso paramo uttamo etesan ti vissāsaparamā rasā ti, vissāsarasasadiso hi raso nāma n' atthi, avissāsikena dinnaü catumadhuram pi vissāsikena dinnaü ambilaka¤jiyaü nāgghatãti. Nārado tassa vacanaü sutvā ra¤¤o santikaü gantvā "Kesavo idaü nāma kathesãti" ācikkhi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, Nārado Sāriputto, Kesavo Bakabrahmā, Kappo aham evā" 'ti. Kesavajātakaü. $<7. Ayakåņajātaka.>$ Sabbāyasan ti. Idaü Satthā Jetavane viharanto lokatthacariyaü ārabbha kathesi. Vatthuü Mahākaõhajātake āvibhavissati. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü nibbattitvā vayappatto uggahitasabbasippo pitu accayena rajje patiņņhāya dhammena rajjaü kāresi. Tadā manussā devamaīgalikā hutvā bahuajeëakādayo māretvā devatānaü balikammaü karonti. #<[page 146]># %<146 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto "pāõo na hantabbo" ti bheri¤ carāpesi. Yakkhā balikammaü alabhamānā Bodhisattassa kujjhitvā Himavante yakkhasamāgamaü katvā Bodhisattassa māraõatthāya ekaü kakkhalaü yakkhaü pesesuü. So kaõõikamattaü mahantaü ādittaü ayakåņaü gahetvā "iminā naü paharitvā māressāmãti" āgantvā majjhimayāmasamanantare Bodhisattassa sayanamatthake aņņhāsi. Tasmiü khaõe Sakkassa āsanaü uõhākāraü dassesi. So āvajjamāno taü kāraõaü ¤atvā Inda-vajiraü ādāya āgantvā yakkhassa upari aņņhāsi. Bodhisatto yakkhaü disvā "kiü nu kho esa maü rakkhamāno ņhito udāhu māretukāmo" ti tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha vihito nu sajjā ti vihito nu asi ajja. Bodhisatto pana yakkham eva passati na Sakkaü, yakkho Sakkassa bhayena Bodhisattaü paharituü na sakkoti. So Bodhisattassa kathaü sutvā "mahārāja, nāhan tava ārakkhatthāya ņhito, iminā pana jalitena ayakåņena paharitvā taü māressāmãti āgato 'mhi, Sakkassa bhayena paharituü na sakkomãti" etam atthaü dãpento dutiyaü gātham āha: @@ Taü sutvā Bodhisatto itarā dve gāthā abhāsi: @@ #<[page 147]># %< 8. Ara¤¤ajātaka. (348.) 147>% @< kāmam pisācā vinadantu sabbe, na santase rakkhasiyā pajāya. || Ja_IV:183 ||>@ @@ Tattha rakkhasiyā pajāyā 'ti rakkhasasaükhātāya pajāya, rakkhasasattānan ti attho, kumbhaõķā ti kumbhamattarahassaügā mahodarā yakkhā, paüsupisācakā ti saükārādhānapisācā, nālan ti pisācā nāma mayā saddhiü yuddhāya na samatthā, mahatã sā vihesikā ti yaü pun' ete yakkhā sannipatitvā vihesikaü dassenti mahatã vihesikā bhāyanākāradassanamattam eva mayhaü, na panāhaü bhāyāmãti attho. Sakko yakkhaü palāpetvā Mahāsattaü ovaditvā "mā bhāyi mahārāja, ito paņņhāya tava rakkhāma, mā bhāyitthā" ti vatvā sakaņņhānaü eva gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Sakko Anuruddho ahosi, Bārāõasirājā pana aham evā" 'ti. Ayakåņajātakaü. $<8. Ara¤¤ajātaka.>$ Ara¤¤ā gāmam āgammā 'ti, Idaü Satthā Jetavane viharanto thullakumārikapalobhanaü ārabbha kathesi. Vatthuü Cullanāradakassapajātake āvibhavissati. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāyaü uggahitasabbasippo bhariyāya kālakatāya puttaü gahetvā isipabbajjaü pabbajitvā Himavante vasanto puttaü assamapade ņhapetvā phalāphalatthāya gacchati. Tadā coresu paccantagāmaü paharitvā karamare gahetvā gacchantesu ekā kumārikā palāyitvā taü assamapadaü patvā tāpasakumārakaü palobhetvā sãlavināsaü pāpetvā "ehi gacchāmā" 'ti āha. #<[page 148]># %<148 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Pitā tāva me āgacchatu, taü passitvā gamissāmãti". "Tena hi disvā āgacchā" 'ti nikkhamitvā antarāmagge nisãdi. Tāpasakumāro pitari āgate paņhamaü gātham āha: @@ Tattha ara¤¤ā gāmamāgammā ti tāta ahaü ito ara¤¤ato manussapathaü vasanatthāya gato vasanagāmaü patvā. Ath' assa pitā ovādaü dento tisso gāthā abhāsi: @@ @@ @@ Tattha yo taü vissāsaye ti yo puriso taü vissāseyya na parisaükeyya, vissāsa¤ca khameyya te ti yo ca attani kayiramānaü tava vissāsaü pana yaü nirāsaüko taü khameyya, sussåsãti yo ca tava vissāsavacanaü sotum icchati, titikkhãti yo ca tayā kataü aparādhaü khamati, taü bhajehãti taü purisaü bhajeyyāsi payirupāseyyāsi, urasãva patiņņhāyā 'ti yathā tassa urasi patiņņhāya vaķķhanto tvam pi tādiso urasi patitaputto viya hutvā evaråpaü purisaü bhajeyyāsãti attho, haliddirāgan ti haliddirāgasadisaü athiracittaü, kapicittan ti lahuparivattitāya makkaņacittaü, rāgavirāginan ti muhutten' eva rajjanavirajjanasabhāvaü, nimmanussam pi ce siyā ti sace pi sakala-Jambudãpatale kāyaduccaritādirahitassa manussassa abhāvena nimmanussaü siyā tathāpi tāta tādisaü lahucittaü mā sevi, sabbam pi manussapathaü vicinitvā heņņhāvuttaguõasampannam eva purisaü seveyyāsãti attho. #<[page 149]># %< 9. Sandhibhedajātaka. (349.) 149>% Taü sutvā tāpasakumāro "ahaü tāta imehi guõehi samannāgataü purisaü kattha labhissāmi, na gacchāmi, tumhākaü ¤eva santike vasissāmãti" vatvā nivatti. Ath' assa pitā kasiõaparikammaü ācikkhi. Ubho pi aparihãnajjhānā Brahmalokaparāyanā ahesuü. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā putto ca kumārikā ca ete yeva ahesuü, tāpaso aham evā" 'ti. Ara¤¤ajātakaü. $<9. Sandhibhedajātaka.>$ N' eva itthãsu sāma¤¤an ti. Idaü Satthā Jetavane viharanto pesu¤¤asikkhāpadaü ārabbha kathesi, Ekasmiü hi samaye Satthā "chabbaggiyā bhikkhå pesu¤¤aü upasaüharantãti' sutvā te pakkosāpetvā "saccaü kira tumhe bhikkhave bhikkhånaü bhaõķanajātānaü kalahajātānaü vivādam āpannānaü pesu¤¤aü upasaüharatha, tena anuppannāni c' eva bhaõķanāni uppajjanti uppannāni ca bhiyyobhāvāya saüvattantãti" pucchitvā "saccan" ti vutte te bhikkhå garahitvā "bhikkhave, pisunā vācā nāma tikhiõāsippahārasadisā, daëho pi vissāso tāya khippaü bhijjati, ta¤ ca pana gahetvā attano mettiü bhindanakajano sãhausabhasadiso hotãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa putto hutvā Takkasilāyaü uggahitasippo pitu accayena dhammena rajjaü kāresi. Tadā eko gopālako ara¤¤e gokulesu gāvo paņijaggitvā āgacchanto ekaü gabbhiniü asallakkhetvā pahāya āgato. Tassā ekāya sãhiyā saddhiü vissāso uppajji. Tā ubho pi daëhamittā hutvā ekato pi caranti. Athāparabhāge gāvã vacchakaü sãhã sãhapotakaü vijāyi. Te ubho pi janā kulehi āgatamettiyā daëhamittā hutvā ekato vicaranti. #<[page 150]># %<150 IV. Catukkanipāta. 4. Cullakuõalavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' eko vanacarako tesaü vissāsaü disvā ara¤¤e uppajjanakabhaõķaü ādāya Bārāõasiü gantvā ra¤¤o datvā "api te samma ki¤ci ara¤¤e acchariyaü diņņhapubban" ti ra¤¤ā puņņho "deva, a¤¤aü ki¤ci na passāmi, ekaü pana sãha¤ ca usabha¤ ca a¤¤ama¤¤aü vissāsike ekato carante addasan" ti āha. "Tesaü tatiye uppanne bhayaü bhavissati, yadā tesaü tatiyaü passasi atha me ācikkheyyāsãti". "Sādhu devā" 'ti. Vanacarake Bārāõasiü gate eko sigālo sãha¤ ca usabha¤ ca upaņņhahi. Vanacarako ara¤¤aü gantvā taü disvā "tatiyassa uppannabhāvaü ra¤¤o kathessāmãti" nagaraü gato. Sigālo pi cintesi: "mayā ņhapetvā sãhamaüsa¤ ca usabhamaüsa¤ ca a¤¤aü akhāditapubbaü nāma n' atthi, ime bhinditvā imesaü maüsaü khādissāmãti" so "ayaü taü evaü vadatãti" ubho pi te a¤¤ama¤¤aü bhinditvā nacirass' eva kalahaü katvā maraõākārappatte akāsi. Vanacarako pi gantvā ra¤¤o "tesaü deva tatiyo uppanno" ti āha. "Ko so" ti. "Sigālo devā" ti. Rājā "ubho pi te bhinditvā mārāpessati, mayaü tesaü matakāle sampāpuõissāmā" 'ti vatvā rathaü abhiruyha vanacarakadesitena maggena gacchanto tesu a¤¤ama¤¤aü kalahaü katvā jãvitakkhayaü pattesu sampāpuõi. Sigālo tuņņhahaņņho ekavāraü sãhassa maüsaü khādati ekavāraü usabhassa. Rājā te ubho pi jãvitakkhayaü patte disvā rathe ņhito va sārathinā saddhiü sallapanto imā gāthā abhāsi: #<[page 151]># %< 9. Sandhibhedajātaka. (349.) 151>% @@ @@ @@ @@ Tattha n' eva itthãså 'ti samma sārathi imesaü dvinnaü janānaü n' eva itthisu sāma¤¤aü atthi na bhakkhesu pi, a¤¤am eva hi itthiü sãho sevati a¤¤aü usabho, a¤¤aü ca bhakkhaü sãho khādati a¤¤aü usabho ti attho, ath' assā 'ti evaü kalahakāraõe avijjamāne pi atha imassa mittasandhibhedakassa duņņhasigālassa ubhinnaü maüsaü khādissāmãti cintetvā ime mārentassa, passa yāva taü cintitaü jātaü, sucintitan ti adhippāyo, yatthā 'ti yasmiü pesu¤¤e parivattamāne usabha¤ ca sãha¤ ca migādhamā sigālā khādanti, taü pesu¤¤aü maüsamhi tikhiõāsi viya mittabhāvaü chindantam eva parivattatãti dãpeti, yayimaü passasãti samma sārathi yaü imaü passasi imesaü dvinnaü matasayanaü a¤¤o pi yo puggalo sandhibhedassa pisunassa pisunavācaü nibodhati gaõhati so imaü sayanaü seti evam evaü maratãti dasseti, sukham edhantãti sukhaü vindanti labhanti, narā saggagatārivā 'ti saggaü gatā dibbabhogasamaīgino narā viya te sukhaü vindanti, nāvabodhantãti na sārato paccenti, #<[page 152]># %<152 IV. Catukkanipāta. 5. Cullakupālavagga. (35.)>% \<[... content straddling page break has been moved to the page above ...]>/ tādisaü vata vacanaü sutvā codetvā vāretvā mettiü abhinditvā pakatikā va hontãti. Rājā imā gāthā bhāsitvā sãhassa kesaracammanakhadāņhā gāhāpetvā nagaram eva gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā rājā aham eva ahosin" ti. Sandhibhedajātakaü. $<10. Devatāpa¤hajātaka.>$ Hanti hatthehi pādehãti. Ayaü devatāpucchā Ummaggajātake āvibhavissati. Devatāpa¤hajātakaü. Cullakuõālavaggo pa¤camo. Catukkanipātavaõõanā niņņhitā. #<[page 153]># %< 153>% V. PAĨCANIPâTA. 1. MAöIKUöôALAVAGGA. $<1. Maõikuõķalajātaka.>$ Jãno rathassamaõikuõķalā cā 'ti. Idaü Satthā Jetavane viharanto Kosalara¤¤o antepure paduņņhāmaccaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Idhāpi Bodhisatto Bārāõasiyaü rājā ahosi. Duņņhāmacco Kosalarājānaü ānetvā Kāsirajjaü gāhāpetvā bandhanāgāre pāpesi. Rājā jhānaü uppādetvā ākāse pallaüke nisãdi. Corara¤¤o sarãre ķāho uppajji. So Bārāõasirājānaü upasaükamitvā paņhamaü gātham aha: @@ Tattha jãno rathassamaõikuõķalā cā 'ti taü mahārāja ratha¤ ca asse ca maõikuõķalāni ca jãno, rathe ca maõikuõķale ti pi pāņho, asesiteså 'ti na sesitesu nisseseså 'ti attho. #<[page 154]># %<154 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% Taü sutvā Bodhisatto imā dve gāthā abhāsi: @@ @@ Tattha pubbevamaccan ti maccaü bhogā pubbe va paņhamataraü ¤eva vijahanti, macco vā te bhoge pubbataraü vijahati, kamakāmãti corarājānaü ālapati, ambho kāme kāmayamāna kāmakāmi bhogino nāma loke asassatā, bhogesu vā naņņhesu jãvamānā va abhogino honti, bhogaü vā pahāya sayaü nassanti, tasmā ahaü mahājanassa sokakāle pi na socāmãti attho, viditā mayā sattuka lokadhammā ti corarājānaü ālapanto ambho sattuka mayā lābho alābho yaso ayaso ti ādayo lokadhammā viditā, yath' eva hi cando udeti pårati ca puna ca khãyati yathā vā suriyo andhakāraü vidhamanto mahantaü lokapadesaü tappetvāna puna sāyaü atthaü gacchati na dissati evam evaü bhogā uppajjanti ca vinassanti ca, tattha kiü sokena, tasmā na socāmãti attho. Evaü Mahāsatto corara¤¤o dhammaü desetvā idāni tass' evācāraü parigaõhanto: @@ @@ #<[page 155]># %< 2. Sujātajātaka. (352.) 155>% Imā pana dve gāthā heņņhā vitthāritā eva. Bodhisattaü khamāpetvā rajjaü paņicchāpetvā attano janapadaü eva gato. Satthā imaü desanaü āharitvā jātakam samodhānesi; "Tadā Kosalarājā ânando ahosi, Bārāõasirājā pana aham evā" 'ti. Maõikuõķalajātakaü. $<2. Sujātajātaka.>$ Kinnu santaramāno vā 'ti. Idaü Satthā Jetavane viharanto matapitikakuņumbikaü ārabbha kathesi. So kira pitari mate paridevamāno carati, sokaü vinodetuü na sakkoti. Satthā tassa sotāpattiphalåpanissayaü disvā Sāvatthiyaü piõķāya caritvā pacchāsamaõaü ādāya gehaü gantvā pa¤¤attāsane nisinno taü vanditvā nisinnaü "kiü upāsaka socasãti" vatvā "āma bhante" ti vutte "āvuso porāõakapaõķitā paõķitānaü kathaü sutvā pitari kālakate na sociüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kuņumbikagehe nibbatti. Sujātakumāro ti 'ssa nāmaü kariüsu. Tassa vayappattassa pitāmaho kālam akāsi. Ath' assa pitā pitu kālakiriyato paņņhāya sokasamappito āëāhanato aņņhãni {āharitvā} attano ārāme mattikathåpaü katvā tāni tattha nidahitvā gatagatavelāya thåpaü pupphehi påjetvā āvajjanto paridevati, n' eva nahāyati na vilimpati na bhu¤jati na kammante vicāreti. Taü disvā Bodhisatto "pitā me ayyakassa matakālato paņņhāya sokābhibhåto carati, ņhapetvā kho pana maü a¤¤o etaü sa¤¤āpetuü na sakkoti, ekena naü upāyena nissokaü karissāmãti" bahinagare ekaü matagoõaü disvā tiõa¤ ca pānãya¤ ca āharitvā tassa purato katvā "khāda khāda, #<[page 156]># %<156 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ piva pivā" 'ti vadati. âgatāgatā naü disvā "samma Sujāta, kiü ummattako si, matagoõassa tiõodakaü desãti" vadanti. So ki¤ci na paņivadati. Ath' assa pitu santikaü gantvā "putto te ummattako jāto, matagoõassa tiõodakaü detãti" āhaüsu. Taü sutvā kuņumbikassa pitusoko apagato puttasoko patiņņhito. So vegena gantvā "nanu tvaü tāta Sujāta paõķito, kiükāraõā matagoõassa tiõodakaü desãti" vatvā dve gāthā abhāsi: @@ @@ Tattha santaramāno vā 'ti turito viya hutvā, lāyitvā ti lunitvā, lapasãti vippalapasi, gatasattaü jaraggavan ti gatajãvitaü jiõõaü goõaü, yathā tan ettha tan ti nipātamattaü, yathā dummati appa¤¤o vippalapeyya tathā tvaü tucchaü abhåtaü vippalapasãti. Tato Bodhisatto dve gāthā abhāsi: @@ @@ Tattha tathevā 'ti yathā pubbe ņhitaü tath' eva tiņņhati, ma¤¤e ti etesaü sãsādãnaü tath' eva ņhitattā ayaü goõo samuņņhaheyyā 'ti ma¤¤āmi, nevayyakassā 'ti ayyakassa pana sãsaü vā hatthapādā vā na dissanti, piņņhipādā vā na dissare ti pi pāņho, nanu tva¤¤eva dummatãti ahaü tāva sãsādãni passanto evaü karomi, tvaü pana na ki¤ci passasi, jhāpitaņņhānato aņņhãni āharitvā thåpaü katvā paridevasi, iti maü paņicca sataguõena sahassaguõena tvam eva dummatãti, bhijjanadhammā tāta saükhārā bhijjantãti, tattha kā paridevanā ti. #<[page 157]># %< 3. Dhonasākhajātaka. (353.) 157>% Taü sutvā Bodhitassa pitā "mama putto paõķito, idhalokaparalokakiccaü jānāti, mama sa¤¤āpanatthāya etaü kammaü akāsãti" cintetvā "tāta Sujāta paõķita, `sabbe saükhārā aniccā' ti me ¤ātaü, ito paņņhāya na socissāmi, pitusokaharaõaputtena nāma tādisena bhavitabban" ti vatvā puttassa thutiü karonto. @@ @@ @@ @@ Tattha nibbāpaye ti nibbāpayi, daran ti sokadarathaü Sujāto pitaraü yathā ti yathā ma ma putto Sujato maü pitaraü samānaü attano sappa¤¤atāya sokamhā vinivattayi evaü a¤¤e pi sappa¤¤ā sokamhā vinivattayantãti. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā Sujāto aham evā" 'ti. Sujātajātakaü. $<3. Dhonasākhajātaka.>$ Nayidaü niccaü bhavitabban ti. Idaü Satthā Bhaggesu Suüsumāragiriü nissāya Bhesakalāvane viharanto Bodhirājakumāraü ārabbha kathesi. Bodhirājakumāro nāma Udenassa putto tasmiü kāle Suüsumāragire vasanto ekaü pariyodātasippaü vaķķhakiü pakkosāpetvā a¤¤arājåhi asadisaü katvā Kokanadaü nāma pāsādaü kārāpesi kāretvā ca pana #<[page 158]># %<158 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ "ayaü vaddhaki a¤¤assāpi ra¤¤o evaråpaü pāsādaü kāreyyā" 'ti maccharāyanto tassa akkhãni uppāņesi. Tena tassa akkhãni uppāņitabhāvo bhikkhusaügho pākaņo jāto. Tasmā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Bodhirājakumāro tathāråpassa vaķķhakino akkhãni uppāņāpesi, aho kakkhalo pharuso sāhasiko" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa kakkhalo pharuso sāhasiko va, na kevala¤ ca idān' eva pubbe p' esa khattiyasahassānaü akkhãni uppāņāpetvā māretvā tesaü maüsena balikammaü kāresãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Takkasilāyaü disāpāmokkho ācariyo ahosi, Jambudãpatale khattiyamāõavā ca brāhmaõamāõavā ca tass' eva santike sippaü uggaõhiüsu. Bārāõasira¤¤o pi putto Brahmadattakumāro nāma tassa santike tayo vede uggaõhi. So pana pakatiyā kakkhalo pharuso sāhasiko. Mahāsatto aīgavijjāvasena tassa kakkhalapharusasāhasikabhāvaü ¤atvā "tāta tvaü kakkhalo pharuso sāhasiko, pharusena nāma laddhaü issariyaü aciraņņhitikaü hoti, so issariye vigate bhinnanāvo viya samudde patiņņhaü na labhati, tasmā mā evaråpo ahosãti" taü ovadanto dve gāthā abhāsi: @@ @@ #<[page 159]># %< 3. Dhonasākhajātaka. (353.) 159>% Tattha suhatāvakāye ti tāta Brahmadatta yad etaü khemaü vā subhikkhaü vā yā vā esā sukhitā kāye idaü sabbaü imesaü sattānaü niccaü sabbakālam eva na bhavati, idaü pana aniccaü hutvā abhāvadhammaü, atthaccaye ti so tvaü aniccatāvasena issariye vigate attano atthassa accayena yathā nāma bhinnaplavo bhinnanāvo manusso sāgaramajjhe patiņņhaü alabhanto sammåëho hoti evaü mā ahu sammåëho, tāni attani passatãti tesaü kammānaü phalaü vindanto tāni attani passati nāma. So ācariyaü vanditvā Bārāõasiü gantvā pitu sippaü dassetvā oparajje patiņņhāya pitu accayena rajjaü pāpuõi. Tassa Piīgiyo nāma purohito ahosi kakkhaëo pharuso. So yasalobhena cintesi: "yan nånāhaü iminā ra¤¤ā sakala-Jambudãpe sabbarājāno gāhāpeyyaü, evaü esa ekarājā bhavissati aham pi ekapurohito" ti so rājānaü attano kathaü gaõhāpesi. Rājā mahatiyā senāya nikkhamitvā ekassa ra¤¤o nagaraü rundhitvā taü rājānaü gaõhi. Eten' eva upāyena sakala-Jambudãpe rajjaü gahetvā rājasahassaparivuto "Takkasilāya rajjaü gahessāmãti" agamāsi. bodhisatto nagaraü paņisaükharitvā parehi appadhaüsiyaü akāsi. Bārāõasirājāpi Gaīgātãre mahato nigrodharukkhassa måle sāõiü parikkhipāpetvā upari vitānaü kāretvā sayanaü pa¤¤āpetvā nivāsaü gaõhi. So Jambudãpatale sahassaü rājāno gahetvā yujjhamāno pi Takkasilaü gahetuü asakkonto purohitaü pucchi: "ācariya, mayaü ettakehi rājåhi saddhiü āgantvā Takkasilaü gahetuü na sakkoma, kin nu kho kātabban" ti. "Mahārāja rājasahassānaü akkhãni uppāņetvā kucchiü phāletvā pa¤camadhuramaüsaü ādāya imasmiü nigrodhe nibbattadevatāya balikammaü katvā antavaņņãhi rukkhaü parikkhipitvā lohitapa¤caīgulikāni karoma, #<[page 160]># %<160 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ evaü no khippam eva jayo bhavissatãti". Rājā "sādhå" ti paņissutvā antosāõiyaü mahābale malle ņhapetvā ekamekaü rājānaü pakkosāpetvā nippãëanen' eva visa¤¤ikāretvā akkhãni uppāņetvā māretvā maüsaü ādāya kaëebarāni Gaīgāya pavāhetvā vuttappakāraü balikammaü kāretvā balibheriü ākoņāpetvā yujjhāya gato. Ath' assa aņņālakato eko yakkho āgantvā dakkhiõaü akkhiü uppāņetvā agamāsi. Mahatã vedanā uppajji. So vedanāmatto āgantvā nigrodharukkhamåle pa¤¤attasayane uttānako nipajji. Tasmiü khaõe eko gijjho ekaü tikhiõakoņiü aņņhiü gahetvā tassa rukkhagge nisinno maüsaü khāditvā aņņhiü vissajjesi, aņņhikoņi āgantvā ra¤¤o vāmakkhimhi ayasålaü vipatitvā akkhiü bhindi. Tasmiü khaõe Bodhisattassa vacanaü sallakkhesi, so "amhākaü ācariyo `ime sattā bãjānuråpaü phalaü viya kammānuråpaü vipākaü anubhontãti' kathento idaü disvā kathesi, ma¤¤e" ti vatvā vippalapanto dve gāthā abhāsi: @@ @@ #<[page 161]># %< 3. Dhonasākhajātaka. (353.) 161>% Tattha idaü tadācariyavaco ti taü idaü tassa ācariyassa vacanaü, Pārāsariyo ti taü gottena kitteti, pacchā katan ti yaü pāpaü tayā kataü pacchā taü tāpeyya kilameyya taü mā karãti ovādaü adāsi, aham pan' assa vacanaü na karin ti, ayamevā 'ti nigrodharukkhaü dassento vilapati, dhonasākho ti patthaņasākho, yahiü ghātayin ti yamhi rukkhe khattiyasahassaü māresiü, alaükate candanasāralitte ti rājālaükārehi alaükate candanasāralitte te khattiye sattāhaü ghātesiü, ayam eva so rukkho, idāni mayhaü ki¤ci parittānaü kātuü na sakkotãti dãpeti, tameva dukkhan ti yaü maya paresaü akkhiuppāņanadukkhaü kataü idaü me tadeva paņiāgataü, idāni no ācariyassa vacanaü matthakaü pattan ti paridevati. So evaü paridevamāno aggamahesiü anussaritvā @@ gātham āha. Tass' attho: mama bhariyā suvaõõasāmā Ubbarã, yathā nāma siggurukkhassa ujå uggatā sākhā mandamāëuteritā kampamānā sobhati evaü itthivilāsaü kurumānā sobhati, tam ahaü idāni akkhãnaü bhinnattā Ubbariü adisvā va kālaü karissāmãti, tam me tassā adassanaü ito maraõadukkhato pi dukkhataraü bhavissatãti. So evaü vippalapanto yeva maritvā niraye nibbatti, na naü issariyaluddho purohito parittānaü kātuü sakkhi, na attano issariyaü laddho, tasmiü matamatte yeva balakāyo bhijjitvā palāyi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā corarājā Bodhirājakumāro ahosi, Piīgiyo Devadatto, disāpāmokkho ācariyo aham evā" 'ti. Dhonasākhajātakaü. #<[page 162]># %<162 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% $<4. Uragajātaka.>$ Urago va tacaü jiõõaü ti. Idaü Satthā Jetavane viharanto mataputtakakuņumbikaü ārabbha kathesi. Vatthuü Matabhariyamatapitikavatthusadisam eva. Idhāpi Satthā tath' eva tassa nivesanaü gantvā taü āgantvā vanditvā nisinnaü "kiü āvuso socasãti" pucchitvā "āma bhante puttassa matakālato paņņhāya socāmãti" vutte "āvuso bhijjanadhammaü nāma bhijjati, nassanadhammaü nassati, ta¤ ca kho na ekass' eva nāpi ekasmiü yeva gāme, aparimāõesu pana cakkavālesu tãsu bhavesu amaraõadhammo nāma n' atthi, tabbhāven' eva ņhātuü samattho ekasaükhāro pi n' atthi, sabbe sattā maraõadhammā, saükhārā bhijjanadhammā, porāõakapaõķitāpi putte mate `nassanadhammaü naņņhan' ti na sociüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasiyā dvāragāmake brāhmaõakule nibbattitvā kuņumbaü saõņhapetvā kasikammena jãvikaü kappesi. Tassa putto ca dhãtā cā ti dve dārakā ahesuü. So puttassa vayappattassa samānakulato kumārikaü ānesi. Iti te dāsiyā saddhiü cha janā ahesuü: Bodhisatto bhariyā putto dhãtā suõisā dāsãti. Te samaggā sammodamānā piyasaüvāsā ahesuü. Bodhisatto sesānaü pa¤cannaü evaü ovādaü deti: "Tumhe yathāladdhaniyāmena dānaü detha sãlaü rakkhatha uposathakammaü karotha, maraõasatiü bhāvetha tumhākaü maraõabhāvaü sallakkhetha, imesaü hi sattānaü maraõaü dhuvaü jãvitaü addhuvaü, sabbe saükhārā aniccā va khayadhammino va, rattiü divā ca appamattā hothā" 'ti. Te "sādhå" 'ti ovādaü sampaņicchitvā appamattā maraõasatiü bhāventi. Ath' ekadivasaü Bodhisatto puttena saddhiü khettaü gantvā kasati. #<[page 163]># %< 4. Uragajātaka. (354.) 163>% \<[... content straddling page break has been moved to the page above ...]>/ Putto kacavaraü saükaķķhitvā jhāpesi. Tassāvidåre ekasmiü vammãke āsãviso atthi. Dhåmo tassa akkhãni pahari. So kuddho nikkhamitvā "imaü nissāyā" 'ti catasso dāņhāpi nimujjāpento taü ķasi. So maritvā va pati. Bodhisatto maritvā va patitaü disvā goõe ņhapetvā āgantvā tassa matabhāvaü ¤atvā taü ukkhipitvā ekasmiü rukkhamåle nipajjāpetvā pārupitvā n' eva rodi na paridevi, "bhijjanadhammaü pana bhijjati, maraõadhammaü mataü, sabbe saükhārā aniccā maraõanipphattikā" ti aniccabhāvam eva sallakkhetvā kasi. So khettasamãpena gacchantaü ekaü paņivissakaü purisaü disvā "tāta gehaü gacchasãti" pucchitvā "āmā" 'ti vutte "tena hi amhākam pi gharaü gantvā brāhmaõiü vadeyyāsi: `ajja kira pubbe viya dvinnaü anāharitvā ekass' evāhāraü āneyyātha, pubbe pi ekikā va dāsã āhāraü āharati, ajja pana cattāro pi janā suddhavatthanivatthā gandhapupphahatthā āgaccheyyāthā" 'ti. So "sādhå" 'ti gantvā brāhmaõiyā tath' eva kathesi. "Kena tāta idaü sāsanaü dinnan" ti. "Brāhmaõena ayye" 'ti. Sā "putto me mato" ti a¤¤āsi. Kampanamattam pi 'ssā nāhosi. Evaü subhāvitacittā suddhavatthanivatthā pana gandhapupphahatthā āhāraü gāhāpetvā sesehi saddhiü khettaü agamāsi. Ekassa pi roditaü vā paridevitaü vā nāhosi. Bodhisatto puttassa nipannacchāyāyam eva nisãditvā bhu¤ji. Bhuttāvasāne sabbe pi dāråni uddharitvā taü citakaü āropetvā gandhapupphehi påjetvā jhāpesuü. Kassaci ekabindum pi assuü nāhosi. Sabbe bhāvitamaraõasatino. Tesaü sãlatejena Sakkassāsanaü uõhākāraü dassesi. So "ko nu kho maü ņhānā cāvetukāmo" #<[page 164]># %<164 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ ti upadhārento tesaü guõatejena uõhabhāvaü ¤atvā pasannamānaso hutvā "mayā etesaü santikaü gantvā sãhanādaü nadāpetvā sãhanādapariyosāne etesaü nivesanaü sattaratanapuõõaü katvā āgantuü vaņņatãti" vegena tattha gantvā āëāhanapasse ņhito "kiü karothā" 'ti āha. "Ekaü manussaü jhāpema sāmãti". "Na tumhe manussaü jhāpessatha, ekaü pana migaü māretvā pacatha, ma¤¤e" 'ti. "N' atth' etaü sāmi, manussam eva jhāpemā" 'ti. "Tena hi verimanusso vo bhavissatãti". Atha naü bodhisatto "orasaputto no sāmi, na veriko" ti āha. "Tena hi vo appiyaputto bhavissatãti". "Atipiyaputto sāmãti". "Atha kasmā na rodasãti". So arodanakāraõaü kathento paņhamaü gātham āha: @@ @@ Tattha san tanun ti attano sarãraü, nibbhoge ti jãvitindriyābhāvena bhogarahite, pete ti paralokaü paņigate, kālakate ti katakāle mate ti attho. Idaü vuttaü hoti: sāmi mama putto yathā nāma urago jiõõatacaü nivattitvā anolokento anapekho chaķķetvā gaccheyya evaü attano sarãraü chaķķetvā gacchati, tassa jãvitindriyarahite sarãre evaü nibbhoge tasmi¤ ca me putte pete puna paņigate maraõakālaü katvā ņhite sati ko rodanena vā paridevitena vā attho, ayaü hi yath' esa sålehi vijjhitvā ķayhamāno sukhadukkhaü na jānāti evaü ¤ātãnaü paridevitaü pi na jānāti, tena kāraõenāhaü etaü na socāmi, yā tassa attagati taü so gato ti. #<[page 165]># %< 4. Uragajātaka. (354.) 165>% Sakko Bodhisattassa vacanaü sutvā brāhmaõiü pucchi: "amma tuyhaü so kiü hotãti". "Dasamāse kucchinā pariharitvā tha¤¤aü pāyetvā hatthapāde saõņhapetvā vaķķhitaputto me sāmãti". "Amma pitā tāva purisabhāvena mā rodatu, mātuhadayaü nāma mudukaü hoti, tvaü kasmā na rodasãti". Sā arodanakāraõaü kathentã @@ @@ gāthadvayam āha. Tattha anavhāto ti ayaü tāva mayā paralokato anāhuto ayācito, āgā ti amhākaü gehaü āgato, ito ti ito manussalokato gacchanto pi mayā ananu¤¤āto gato, yathāgato ti āgacchanto yathā attano ruciyā āgato gacchanto pi tath' eva gato, tatthā 'ti tasmiü tassa ito gamane kā paridevanā, ķayhamāno ti gāthā vuttanayen' eva veditabbā. Sakko brāhmaõiyā kathaü sutvā bhaginiü pucchi: "amma tuyh' eso kiü hotãti". "Bhātā me sāmãti". "Amma bhaginiyo nāma bhātusu sasnehā honti, tvaü kasmā na rodasãti". Sāpi arodanakāraõaü kathentã @@ #<[page 166]># %<166 V. Pa¤canipāta. 1. Manikuõķalavagga. (36.)>% @@ gāthadvayam āha. Tattha sace ti yadi ahaü bhātari mate rodeyyaü kisasarãrā assaü, bhātu pana me tappaccayā vaķķhi nāma n' atthãti tassa dasseti, tassā me ti tassā mayhaü rodantiyā kiü phalaü ko ānisaüso bhaveyya, avaķķhi pana pa¤¤āyatãti dãpeti, ¤ātimittāsuhajjānan ti ¤ātimittasuhajjānaü, ayam eva vā pāņho, bhiyyo no ti ye amhākaü ¤ātimittā ca suhadayā ca tesaü adhikatarā arati siyā. Sakko bhaginiyā kathaü sutvā tassa bhariyaü pucchi: "amma tuyh' eso kiü hotãti". "Pati me sāmãti". "Itthiyo nāma patimhi mate vidhavā honti anāthā, tvaü kasmā na rodasãti". Sāpi 'ssa arodanakāraõaü kathentã: @@ @@ dve gāthā āha. Tass' attho: yathā nāma yuttāyuttaü labbhanãyālabbhanãyaü ajānanto bāladārako mātu ucchaīge nipanno puõõamāsiyaü puõõacandaü ākāse gacchantaü disvā amma candaü me dehi candaü me dehãti punappuna rodati evaüsampadam ev' etan ti evaünipphattikam eva evaü tassa roõõaü hoti yo petaü kālakataü anusocati ito pi ca niratthakataraü, kiükāraõā: so hi vijjamānaü candaü anurodati, mayhaü pana pati mato, etarahi avijjamāno sålehi vijjhitvā ķayhamāno pi na ki¤ci jānātiti. #<[page 167]># %< 4. Uragajātaka. (354.) 167>% Sakko bhariyāya kathaü sutvā dāsiü pucchi: "amma tuyh' eso kiü hotãti". "Ayyo me sāmãti". "Nåna tvaü iminā pãletvā bādhetvā paributtā bhavissasi, tasmā `sumato ayan' ti na rodasãti". "Sāmi mā evaü avaca, na ca etaü etassa anucchavikaü, khantimettānuddayasampanno me ayyaputto ure saüvaķķhitaputto viya ahosãti". "Atha kasmā na rodasãti". Sāpi 'ssa arodanakāraõaü kathentã: @@ @@ gāthadvayam āha. Tass' attho: yathā nāma udakakumbho ukkhippamāno patitvā yathābhinno puna tāni kapālāni paņipāņiyā ņhapetvā saüvidahitvā paņipākatiko kātuü na sakkā yo petaü anusocati tassāpi etaü anusocanaü evaünipphattikaü eva hoti matassa jãvāpetuü asakkuneyyato, iddhimato vā iddhānubhāvena bhinnaü kumbhaü sandahitvā udakassa påretaü sakkā bhaveyya, kālakato pana iddhibalena pi na sakkā paņipākatiko kātun tã, itarā gāthā vuttā yeva. Sakko sabbesaü dhammakathaü sutvā pasãditvā "tumhehi appamattehi maraõasati bhāvitā, mā tumhe ito paņņhāya sahatthena kammaü karittha, ahaü Sakko devarājā, ahaü vo gehe sattaratanāni aparimāõāni karissami, tumhe dānaü detha sãlaü rakkhatha uposathaü upavasatha, #<[page 168]># %<168 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ appamattā hothā" ti tesaü ovādaü datvā gehaü aparimitaüdhanaü katvā pakkāmi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā dāsã Khujjuttarā ahosi, dhãtā Uppalavaõõā, putto Rahulo, mātā Khemā, brāhmaõo pana aham evā" 'ti. Uragajātakaü. $<5. Ghatajātaka.>$ A¤¤e socanti rodantãti. Idaü Satthā Jetavane viharanto Kosalara¤¤o amaccaü ārabbha kathesi. Vatthuü heņņhā kathitasadisam eva. Idha pana rājā attano upakārakassa amaccassa mahantaü yasaü datvā paribhedakānaü kathaü gahetvā taü bandhitvā bandhanāgāre kāresi. So tattha nisinno va sotāpattimaggaü nibbattesi. Rājā tassa guõaü sallakkhetvā mocāpesi. So gandhamālaü ādāya Satthu santikaü gantvā vanditvā nisãdi. Atha naü Satthā "anattho kira te uppanno" ti pucchitvā "āma bhante, anatthena pana me attho āgato, sotāpattimaggo nibbattito" ti vutte "na kho upāsaka tvaü ¤eva anatthena atthaü āhari, porāõakapaõķitāpi pana āhariüså" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, Ghatakumāro ti 'ssa nāmaü kariüsu. So aparena samayena Takkasiëāyaü uggahitasippo dhammena rajjaü kāresi. Tass' antepure eko amacco dubbhi. Taü so paccakkhato ¤atvā raņņhā pabbājesi. Tadā Sāvatthiyaü Vaükarājā nāma rajjaü kāresi. So tassa santikaü gantvā upaņņhahitvā heņņhāvuttanayen' eva attano vacanaü gaõhāpetvā Bārāõasirajjaü gaõhāpesi. So rajjaü gahetvā Bodhisattaü saükhalikāhi bandhāpetvā bandhanāgāraü pavesesi. Bodhisatto jhānaü nibbattetvā ākāse pallaükena nisãdi. #<[page 169]># %< 5. Ghatajātaka. (355.) 169>% \<[... content straddling page break has been moved to the page above ...]>/ Vaükassa sarãre dāho uņņhahi. So gantvā Bodhisattassa suvaõõādāsaphullapadumasassirãkaü mukhaü disvā Bodhisattaü pucchanto {paņhamaü} gātham āha: @@ Tattha a¤¤e ti taü ņhapetvā sesamanussā. Ath' assa Bodhisatto asocanakāraõaü kathento sesagāthā abhāsi: @@ @@ @@ @@ Tattha nābbhatãtaharo ti na abbhatãtāhāro ayam eva vā pāņho, soko nāma abbhatãtaü atikkantaü niruddhaü atthaü puna nāharati, dutiyyatā ti sāhāyatā, atãtāharaõena vā anāgatavahanena vā soko nāma kassaci sahāyo na hoti, tenāpi kāraõenāhaü na socāmãti vadati, socan ti socanto, sallaviddhassa ruppato ti sokasallena viddhassa ten' eva ghaņiyamānassa, diņņhā vata no paccatthikassa piņņhãti amittā sumanā hontãti attho, na man taü āgamissatãti samma Vaükarāja etesu gāmādisu yattha katthaci ņhitaü sattaü paõķukisabhāvādikaü sokamålakaü vyasanaü taü na āgamissati, evaü diņņhapado ti yathā taü vyasanaü nāgacchati evaü mayā jhānapadaü diņņhaü, aņņhalokadhamman ti pi vadanti yeva, #<[page 170]># %<170 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ pāëiyaü pana na man taü nāgamissatãti likhitaü taü aņņhakathāya n' atthi, pariyosānagāthāya icchitapatthitaņņhena sātasukhasaükhātaü sabbaü kāmarasaü āharatãti sabbakāmarasāhāro, idaü vuttaü hoti: yassa ra¤¤o pahāya a¤¤asahāye attā va eko sabbakāmarasāvaho nālaü sabbaü jhānasukhasaükhātaü kāmarasaü āharituü asamattho tassa ra¤¤o sabbāpi paņhavi na sukhaü āvahissati, kāmāturassa hi sukhaü nāma n' atthi, kilesadaratharahitaü pana jhānasukhaü āharituü yass' attā samattho so rājā sukhito ti, yo pan' etāya gāthāya yassatthā nālam eko ti pāņho tass' attho na dissati. Iti Vaüko imā catasso gāthā sutvā Bodhisattaü khamāpetvā rajjaü paņicchāpetvā pakkāmi. Mahāsatto pi rajjaü amaccānaü niyyādetvā Himavantapadesaü gantvā pabbajitvā aparihãnajjhāno Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Vaükarājā ânando ahosi, Ghatarājā aham evā" 'ti. Ghatajātakaü. $<6. Kāraõķiyajātaka.>$ Eko ara¤¤e ti. Idaü Satthā Jetavane viharanto dhammasenāpatiü ārabbha kathesi. Thero kira āgacchantānaü dussãlānaü migaluddakamacchabandhādãnaü diņņhadiņņhānaü ¤eva "sãlaü gaõhathā" 'ti sãlaü deti. Te therassa garubhāvena tassa kathaü bhindituü asakkontā sãlaü gaõhanti gahetvā pana na rakkhanti attano kammam eva karonti. Thero saddhivihārike āmantetvā "āvuso ime manussā mama santike sãlaü gaõhiüsu na pana rakkhantãti" āha. #<[page 171]># %< 6. Kāraõķiyajātaka. (356.) 171>% \<[... content straddling page break has been moved to the page above ...]>/ "Bhante tumhe etesaü aruciyā sãlaü detha, ete tumhākaü kathaü bhindituü asakkontā gaõhanti, tumhe ito paņņhāya evaråpānaü sãlaü mā daditthā" 'ti. Thero anattamano ahosi. Taü pavattiü sutvā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Sāriputtatthero kira diņņhadiņņhānaü yeva sãlaü detãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa diņhadiņņhānaü ayācantānam eva sãlaü detãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto, so Takkasilāya disāpāmokkhassācariyassa jeņņhantevāsiko ahosi. Tadā so ācariyo diņņhadiņņhānaü kevaņņādãnaü ayācantānaü yeva "sãlaü gaõhatha, sãlaü gaõhathā" 'ti sãlaü deti, gahetvāpi na rakkhanti. âcariyo tam atthaü antevāsikānaü ārocesi. Antevāsikā "bhante tumhe etesaü aruciyā detha, tasmā bhindanti, ito dāni paņņhāya yācantānaü ¤eva dadeyyātha mā ayācantānan" ti. So vippaņisārã ahosi, evaü sante pi diņņhadiņņhānaü sãlaü deti yeva. Ath' ekadivasaü ekasmā gāmā manussā āgantvā brāhmaõavācanakatthāya ācariyaü nimantayiüsu. So Kāraõķiyaü māõavaü pakkositvā "tāta, ahaü na gacchāmi, tvaü ime pa¤casate māõave gahetvā tattha gantvā vācanakāni paņicchitvā amhākaü dinnakoņņhāsaü āharā" 'ti pesesi. So gantvā paņinivattanto antarāmagge ekaü kandaraü disvā cintesi: "amhākaü ācariyo diņņhadiņņhānaü ayācito va sãlaü deti, ito dāni paņņhāya yathā yācantānaü ¤eva deti tathā naü karissāmãti" so tesu māõavesu sukhanisinnesu uņņhāya mahantaü silaü ukkhipitvā kandarāya khipi puna pi puna pi khipi yeva. #<[page 172]># %<172 V. Pa¤canipāta 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü te māõavā uņņhāya "ācariya kiü karosãti" āhaüsu. So na ki¤ci kathesi. Te vegena gantvā ācariyassārocesuü. âcariyo āgantvā tena saddhiü sallapaõto paņhamaü gātham āha: @@ Tattha ko nu tava idhatto ti ko nu tava idha kandarāya silākhipanena attho. So tassa vacanaü sutvā ācariyaü bodhetukāmo dutiyaü gātham āha: @@ Tattha ahaü himan ti ahaü hi imaü mahāpaņhaviü, sāgarasevitantan ti sāgarehi sevitaü caturantaü, yathāpi pāõin ti hatthatalaü viya samaü karissāmi, vikiriyā ti vikiritvā, sānåni ca pabbatāni cā 'ti paüsupabbate ca silāpabbate ca. Taü sutvā brāhmaõo tatiyaü gātham aha: @@ #<[page 173]># %< 6. Kāraõķiyajātaka. (356.) 173>% Tattha karaõāyameko ti kāraõāya eko, eko kātuü na sakkotãti dãpeti, ma¤¤āmima¤¤eva dariü jigiüsan ti ahaü ma¤¤āmi tiņņhatu paņhavi imaü ¤eva ekaü dariü jigiüsaü påraõatthāya vāyamanto silaü pariyesanto upāyaü vicinanto va tvaü imaü jãvalokaü hāhasi jahissasi, marissasãti attho. Taü sutvā māõavo catutthaü gātham āha: @@ Tass' attho: sace ayaü eko manusso imaü bhåtadharaü mahāpaņhaviü samaü kātuü na sattho na samattho evam eva tvaü ime dussãle manusse nānādiņņhike nānayissasi ne evaü sãlaü gaõhatha sãlaü gaõhathā 'ti vadanto attano vasaü na ānayissasi, paõķitapuriso yeva hi pāõātipātaü akusalo ti gaõhati, saüsāramocakādayo pan' ettha kusalasa¤¤ino ne taü kathaü ānayissasi, tasmā diņņhadiņņhānaü sãlaü adatvā yācantānaü ¤eva dehãti. Taü sutvā ācariyo yuttaü vadati. Kāraõķiko idāni "na evaü karissāmãti" attano viruddhabhāvaü ¤atvā pa¤camaü gātham āha: @@ Tattha samāyan ti samā ayaü. Evaü ācariyo māõavassa thutiü akāsi. So pi naü bodhetvā gharaü nesi. #<[page 174]># %<174 V. Pa¤canipāta. 1. Maõikuõķalavagga (36.)>% Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo Sāriputto ahosi, Kāraõķiyamāõavo pana aham evā" 'ti. Kāraõķiyajātakaü. $<7. Laņukikajātaka.>$ Vandāmi taü ku¤jara saņņhihāyanan ti. Idaü Satthā Veëuvane viharanto Devadattaü ārabbha kathesi, Ekasmiü hi divase dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto kakkhalo pharuso sāhasiko, sattesu karuõāmattakam pi 'ssa n' atthãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa nikkaruõo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto hatthiyoniyaü nibbattitvā vayappatto pāsādiko mahākāyo asãtisahassavāraõaparivāro yåthapati hutvā Himavantapadese vihāsi. Tadā ekā laņukikā sakuõikā hatthãnaü vicaraõaņņhāne aõķāni nikkhipi. Tāni pariõatāni bhinditvā sakuõapotakā nikkhamiüsu. Tesu aviråëhapakkhesu uppatituü asakkontesu yeva Mahāsatto asãtisahassavāraõaparivuto gocarāya caranto taü padesaü sampatto. Taü disvā laņukikā cintesi: "ayaü hatthirājā mama potake madditvā māressati, handa naü puttakānaü parittānatthāya dhammikaü rakkhaü yācāmãti" sā ubho pakkhe ekato katvā tassa purato ņhatvā paņhamaü gātham āha: @@ #<[page 175]># %< 7. Laņukikajātaka. (357.) 175>% Tattha saņņhihāyanan ti saņņhivassakāle hāyanabalaü, yasassin ti parivārasampannaü, pakkhehi taü pa¤jalikan ti ahaü pakkhehi tava a¤jalikaü karomãti attho. Mahāsatto "mā cintayi laņukike, ahan te puttake rakkhissan" ti sakuõapotakānaü upari gantvā asãtiyā hatthisahassesu gatesu laņukikaü āmantetvā "amhākaü pacchato eko ekacārikahatthi āgacchati, so amhākaü vacanaü na karissati, tasmiü āgate taü pi yācitvā puttakānaü sotthibhāvaü kareyyāsãti" vatvā pakkāmi. Sāpi tassa paccuggamanaü katvā ubhohi pakkhehi a¤jaliü katvā dutiyaü gātham āha: @@ Tattha pabbatasānugocaran ti ghanaselapabbatesu ca paüsupabbatesu ca gocaraü gaõhantaü. So tassa vacanaü sutvā tatiyaü gātham āha: @@ Tattha vadhissāmi te ti tvaü kasmā mama caraõamagge puttakāni ņhapesi, yasmā ņhapesi tasmā vadhissāmi te puttakānãti āha, kimme tuvaü kāhasã ti mayhaü mahāthāmassa tvaü dubbalā kiü karissasi, papothayeyyan ti ahaü hi tādisānaü pakkhãnaü satasahassānam satasahassam pi vāmena pādena saücuõõeyyaü, dakkhiõena pana kathā va n' atthãti. #<[page 176]># %<176 V. Pa¤canipāta. 1. Maõikaõķalavagga. (36.)>% Eva¤ ca pana vatvā so tassā puttake pādena saücuõõetvā muttena pavāhetvā nadanto pakkāmi. Laņukikā rukkhasākhāya nisãditvā "idāni tvaü nadanto gaccha, katipāhen' eva me kiriyaü passissasi, kāyabalato ¤āõabalassa mahantatarabhāvaü na jānāsi, bho jānāpessāmi tan" ti taü santajjayamānā catutthaü gātham āha: @@ Tattha balenā 'ti kāyabalena, anatthan ti avaķķhiü, yo me ti yo tvaü mama dubbalāya puttake vadhi ghātesãti. Evaü vatvā katipāhaü ekaü kākaü upaņņhahitvā tena tuņņhena "kin te karomãti" vuttā "sāmi a¤¤aü me kātabbaü n' atthi etassa pana ekacārivāraõassa tuõķena paharitvā tumhehi akkhãni bhinnāni paccāsiüsāmãti" āha. Sā tena "sādhå" 'ti sampaņicchite ekaü nãlamakkhikaü upaņņhahi, tāya pi "kin te karomãti" vuttā "iminā kākena ekacārivāraõassa akkhãsu bhinnesu tumhehi tattha āsāņikaü pātitaü icchāmãti" vatvā tāya pi "sādhå" 'ti vutte ekaü maõķåkaü upaņņhahitvā tena "kiü karomãti" vuttā "yadā esa ekacārivāraõo andho hutvā pānãyaü pariyesati tadā pabbatamatthake ņhitā saddaü katvā etasmiü pabbatamatthakaü abhiråëhe otaritvā papāte saddaü kareyyātha, ettakaü ahaü tumhākaü santikā paccāsiüsāmãti" āha. So pi tassā vacanaü sutvā "sādhå" 'ti sampaņicchi. Ath' ekadivasaü kāko vāraõassa dve pi akkhãni tuõķena bhindi makkhikā āsāņikaü pātesi. #<[page 177]># %< 8. Culladhammapalajātaka. (358.) 177>% \<[... content straddling page break has been moved to the page above ...]>/ So puëavehi khajjanto vedanamatto pipāsāya abhibhåto pānãyaü pariyesamāno vicari. Tasmiü kāle maõķåko pabbatamatthake ņhatvā saddam akāsi. Vāraõo "ettha pānãyaü bhavissatãti" pabbataü abhiråhi. Atha maõķåko otaritvā papāte ņhatvā saddam akāsi. Vāraõo "ettha pānãyaü bhavissatãti" papātābhimukho gacchanto pavaņņetvā pabbatapāde patitvā jãvitakkhayaü pāpuõi. Laņukikā tassa matabhavaü ¤atvā "diņņhā me paccāmittassa piņņhãti" haņņhatuņņhā tassa khandhe caükamitvā yathākammaü gatā. Satthā "na bhikkhave kenaci saddhiü veraü nāma kātabbaü, evaübalasampannaü nāma vāraõaü ime cattāro janā ekato hutvā jãvitakkhayaü pāpesun" ti @@ imaü abhisambuddhagāthaü vatvā jātakaü samodhānesi: Tattha passā ti aniyāmitālapanam etaü, bhikkhå pana sandhāya vuttattā passathā bhikkhave ti vuttaü hoti, ete ti ete cattāro ekato hutvā, aghātesun ti vadhiüsu, passa verassa verinan ti passatha verikānaü verassa gatin ti attho. "Tadā ekacārihatthi Devadatto ahosi, yåthapati pana aham evā" 'ti. Laņukikajātakaü. $<8. Culladhammapālajātaka.>$ Ahameva dåsiyā bhånahatā ti. Idaü Satthā Veëuvane viharanto Devadattassa vadhāya parisakkanaü ārabbha kathesi. A¤¤esu jātakesu Devadatto Bodhisattassa tāsamattam pi kātuü nāsakkhi, imasmiü pana Culladhammapālajātake Bodhisattassa sattamāsikakāle hatthapāde ca sãsa¤ ca chindāpetvā asimālaü nāma kāresi, #<[page 178]># %<178 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ Daddarajātake gãvaü valitvā māretvā uddhane maüsaü pacitvā khādi, Khantivādijātake dvãhi kasāpahārasahassehi tāëāpetvā hatthapāde ca kaõõanāsa¤ ca chedāpetvā jaņāsu gahetvā kaķķhāpetvā uttānakaü nipajjāpetvā udare pādena paharitvā gato, Bodhisatto taü divasam eva jãvitakkhayaü pāpuõi, Cullanandakajātake pi Vevaņiyakapijātake pi mārāpesi yeva, evam esa dãgharattaü vadhāya parisakkanto Buddhakāle pi parisakki yeva. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto Buddhānaü maraõattham eva upāyaü karoti, `Sammāsambuddhaü mārāpessāmãti' dhanuggahe payojesi silaü pavijjhi Nālāgiriü vissajjāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa mayhaü vadhāya parisakkat' eva, idāni pana tāsamattam pi kātuü na sakkoti, pubbe maü Dhammapālakumārakāle attano puttaü samānaü jãvitakkhayaü pāpetvā asimālaü nāma kāresãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Mahāpatāpe nāma rajjaü kārente Bodhisatto tassa aggamahesiyā Candādeviyā kucchimhi nibbatti. Dhammapālo ti 'ssa nāmaü kariüsu. Tam enaü sattamāsikakāle mātā gandhodakena nahāpetvā alaükaritvā kãëāpayamānā nisinnā. Rājā tassā vasanaņņhānaü agamāsi. Sā puttaü kãëāpayamānā puttasinehena samappitā hutvā rājānaü passitvāpi na uņņhahi. So cintesi: "ayaü idān' eva tāva puttaü nissāya mānaü karoti maü kismi¤ci na ma¤¤ati, putte pana vaķķhante mayi manusso ti pi sa¤¤aü na karissati, idān' eva naü ghātessāmãti" so nivattetvā rājāsane nisãditvā "attano vidhānena āgacchatå" 'ti coraghātakaü pakkosāpesi. So kāsāyavatthanivattho rattamālādharo parasuü aüse ņhapetvā upadhānaghaņikaü ādāya āgantvā rājānaü vanditvā #<[page 179]># %< 8. Culladhammapālajātaka. (358.) 179>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü karomi devā" 'ti aņņhāsi. "Deviyā sirigabbhaü gantvā Dhammapālaü ānehãti". Devã pi ra¤¤o kujjhitvā nivattanabhāvaü ¤atvā Bodhisattaü ure nipajjāpetvā rodamānā nisãdi. Coraghātako gantvā taü piņņhiyaü paharitvā hatthato kumāraü acchinditvā ādāya ra¤¤o santikaü āgantvā "kiü karomi devā" 'ti āha. Rājā "ekaü phalakaü āharāpetvā purato nikkhipāpetvā idha naü nipajjāpehãti" āha. So tathā akāsi. Candādevã pi puttassa pacchato va paridevamānā āgaüchi. Puna coraghātako "kiü karomi devā" 'ti āha. "Dhammapālassa hatthe chindā" 'ti. Candā devã "mahārāja mama putto sattamāsiko bālako na ki¤ci jānāti, n' atth' etassa doso, doso pana honto mayi bhaveyya, tasmā mayhaü hatthe chindāpehãti" imam atthaü pakāsentã paņhamaü gātham āha: @@ Tattha dåsiyā ti dåsikā, tumhe disvā anuņņhahamānā dosakārikā ti attho, dåsikā ti pi pāņho ayam ev' attho, bhånahatā ti hatabhånā hatavaķķhãti attho, ra¤¤o ti idaü dåsiyā ti padena yojetabbaü, ahaü ra¤¤o Mahāpatāpassa aparādhakārikā na kumāro, tasmā niraparādhaü etaü bālakaü mu¤cantu Dhammapālaü, sace hi hatthe chedāpetukāmo dosakārikāya hatthe me deva chedehãti, ayam ettha attho. Rājā coraghātakaü olokesi. "Kiü karomi devā" 'ti. "Papa¤caü akatvā hatthe chindā" 'ti. Tasmiü khaõe coraghātako tikhiõaparasuü gahetvā kumārassa taruõavaüsakaëãre viya dve hatthe chindi. #<[page 180]># %<180 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ So hatthesu chijjamānesu n' eva rodi na paridevi, khanti¤ ca metta¤ ca purecārikaü katvā adhivāsesi. Candā pana devã chinnahatthakoņiü ucchaīge katvā lohitalittā paridevamānā vicarati. Puna coraghātako "kiü karomi devā" 'ti pucchi. "Dve pi pāde chindā" 'ti. Taü sutvā Candā dutiyaü gātham āha: @@ Tatth' adhippāyo purimanayen' eva veditabbo. Rājāpi puna coraghātakaü āõāpesi. So ubho pi pāde chindi. Candā devã pāde pi ucchaīge katvā lohitalittā paridevamānā "sāmi Mahāpatāpa, chinnahatthapādā nāma dārakā mātarā posetabbā honti, ahaü bhatiü katvā mama puttakaü posessāmi, dehi me etan" ti āha. coraghātako "kiü deva katā rājāõā, niņņhitaü mama kiccan" ti pucchi. "Na tāva niņņhitan" ti. "Atha kiü karomãti". "Sãsam assa chindā" 'ti. Tato Candā tatiyaü gātham āha: @@ vatvā ca pana attano sãsaü upanesi. Puna coraghātako "kiü karomi devā" 'ti pucchi. "Sãsam assa chindā" 'ti. So sãsam assa chinditvā "katā deva rājāõā" 'ti pucchi. "Na tāva katā" ti. "Atha kiü karomãti". "Asituõķena naü paņicchitvā asimālaü nāma kārohãti". So tassa kalevaraü ākāse khipitvā asituõķena paņicchitvā asimālaü nāma katvā mahātale vippakiri. Candā Bodhisattassa maüsaü ucchaīge katvā mahātale paridevamānā #<[page 181]># %< 8. Cåladhammapālajātaka. (358.) 181>% @@ @@ imā gāthā abhāsi. Tattha mittāmaccā ca vijjare sahadā ti nåna assa ra¤¤o nātidaëhamittā vā sabbakiccesu sahabhāvino amaccā vā muduhadayatāya suhadā vā keci na vijjanti, ye na vadantãti ye adhunā imaü rājānaü āgantvā attano piyaputtaü mā ghātayãti na vadanti imaü rājānaü na paņisedhenti te n' atthi yevā" 'ti ma¤¤e, dutiyagāthāya ¤ātãti ¤ātakā. Imā ca pana dve gāthā vatvā Candā devã ubhohi hatthehi hadayamaüsaü dhārayamānā tatiyaü gātham āha @@ Tattha dāyādassa pathavyā ti pitu santakāya cāturantāya paņhaviyā dāyādassa lohitacandanasārānulittā hatthā chijjanti pādā chijjanti sãsaü chijjati, asimālako si kato tava vaüsaü pacchinditvā gato si dānãti evam ādãni vippalapantã evam āha, pāõā me deva rujjhantãti deva mayham pi imaü sokaü dhāretuü asakkontiyā jãvitaü nirujjhatãti. Tassā evaü paridevamānāya eva ķayhamāne veëuvane veëu viya hadayaü phalitaü, tatth' eva jãvitakkhayaü pattā. Rājāpi pallaüke ņhātuü asakkonto mahātale pati, padaraü dvidhā chijji, so tato pi bhåmiyaü pati. Tato catunahutādhikāni dviyojanasatasahassabahalāpi ghanapaņhavã tassāguõaü dhāretuü asakkontã bhijjitvā vivaram adāsi, avãcito jālā uņņhāya kuladattikena kambalena parikkhipantã viya taü gahetvā avãcimhi khipi. #<[page 182]># %<182 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ Candāya ca Bodhisattassa ca amaccā sarãrakiccaü kariüsu. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā rājā Devadatto ahosi, Candā Mahāpajāpatã, Dhammapālakumāro pana aham evā" 'ti. Cåladhammapālajātakaü. $<9. Suvaõõamigajātaka.>$ Vikkama re mahāmigā 'ti. Idaü Satthā Jetavane viharanto Sāvatthiyaü ekaü kuladhãtaraü ārabbha kathesi. Sā kira Sāvatthiyaü dvinnaü aggasāvakānaü upaņņhākakulassa dhãtā saddhā pasannā Buddha-māmikā dhammamāmikā saüghamāmikā ācārasampannā paõķitā dānādipu¤¤ābhiratā. Taü a¤¤aü Sāvatthiyam eva samānajātikaü micchādiņņhikakulaü vāresi. Ath' assā mātāpitaro "amhākaü dhãtā saddhā pasannā tãõi ratanāni mamāyati dānādipu¤¤ābhiratā, tumhe micchādiņņhikā, imissāpi yathāruciyā dānaü dātuü dhammaü vā sotuü vihāraü vā gantuü sãlaü vā rakkhituü uposathaü vā kātuü na dassatha, na mayaü tumhākaü dassāma, attano sadisā micchādiņņhikakulā va kumārikaü gaõhathā" 'ti āhaüsu. Tehi paņikkhittā "tumhākaü dhãtā amhākaü gharaü gantvā yathādhippāyena sabbam etaü karotu, mayaü na vāressāma, detha no etan" ti vatvā "tena hi gaõhathā" 'ti vuttā bhaddakena nakkhattena maīgalakiriyaü katvā taü attano gharaü nayiüsu. Sā vattācārasampannā patidevatā ahosi, sassusasuravattāni katān' eva honti. Sā ekadivasaü sāmikaü āha: "icchām' ahaü ayyaputta amhākaü kulåpakattherānaü dānam dātun" ti. "Sādhu bhadde yathājjhāsayena dānaü dehãti". Sā ekadivasaü there nimantāpetvā mahāsakkāraü katvā paõãtabhojanena bhojetvā ekamantaü nisãditvā "bhante imaü kulaü micchādiņņhikaü assaddhaü, tiõõaü ratanānaü guõaü na jānāti, sādhu ayyā yāva imaü kulaü tiõõaü ratanānaü guõaü jānāti tāva idh' eva bhikkhaü gaõhathā" 'ti āha. Therā adhivāsetvā tattha nibaddhaü bhu¤janti. Puna sāmikaü āha: "ayyaputta therā idh' eva nibaddhaü āgacchanti, #<[page 183]># %< 9. Suvaõõamigajātaka. (359.) 183>% \<[... content straddling page break has been moved to the page above ...]>/ kiükāraõā tumhe na passathā" ti. Taü sutvā "sādhu passissāmãti" vutte sā punadivase therānaü bhattakiccapariyosāne tassa ārocesi. So upasaükamitvā therehi saddhiü paņisanthāraü katvā ekamantaü nisãdi. Ath' assa dhammasenāpati dhammakathaü kathesi. So therassa dhammakathāya c' eva iriyāpathe ca pasãditvā tato paņņhāya therānaü nisãdanāsanaü pa¤¤āpeti pānãya¤ ca parissāveti, antarabhatte dhammakathaü suõāti. Tassāparabhāge micchādiņņhi bhijji. Ath' ekadivasaü thero tesaü dvinnam pi dhammakathaü kathento saccāni pakāsesi, saccapariyosāne ubho pi sotāpattiphale patiņņhahiüsu. Tato paņņhāya tassa mātāpitaro ādiü katvā antamaso dāsakammakarāpi sabbe pi micchādiņņhiü bhinditvā buddhadhammasaüghamāmakā yeva jātā. Ath' ekadivasaü sā dārikā attano sāmikaü āha: "ayyaputta, kiü me gharāvāsena, icchām' ahaü pabbajitun" ti. So "sādhu bhadde, aham pi pabbajissāmãti" mahantena parivārena taü bhikkhunipassayaü netvā pabbājetvā sayam pi Satthāraü upasaükamitvā pabbajjaü yāci. Taü Satthā pabbājesi, pacchā upasampādesi. Te ubho pi vipassitvā nacirass' eva arahattaü pāpuõiüsu. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukā nāma daharabhikkhunã attano c' eva paccayā jātā sāmikassa ca, ubho pi pabbajitvā vipassitvā arahattaü pāpuõiüså" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva tāva esā sāmikaü rāgapāsā mocesi, pubbe p' esā porāõakapaõķite pana maraõapāsā mocesãti" vatvā tuõhã ahosi, tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavante migayoniyaü nibbattitvā vayappatto abhiråpo ahosi pāsādiko suvaõõavaõõo lākhāparikammakatehi viya hatthapādehi rajatadāmasadisehi visāõehi maõiguëapaņibhāgehi akkhãhi rattakambalabheõķusadisena mukhena ca samannāgato. #<[page 184]># %<184 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ Bhariyāpi 'ssa migã, sāpi abhiråpā ahosi. Te samaggā sammodamānā vasiüsu. Asãtisahassavicittamigā Bodhisattaü upaņņhahiüsu. Tesu evaü vasantesu eko migaluddako migavãthisu pāsaü oķķesi. Ath' ekadivasaü Bodhisatto migānaü purato gacchanto pādena pāse bandhitvā "chindissāmãti" ākaķķhi cammaü chindi, puna ākaķķhi maüsaü chindi, puna ākaķķhi nahāruü chindi, pāso aņņhiü āhacca aņņhāsi. So pāsaü chindituü asakkonto maraõabhayena tajjito baddharāvaü ravi. Taü sutvā bhãtā migagaõā palāyiüsu. Bhariyā pan' assa palāyitvā migānaü antaraü olokentã Bodhisattaü adisvā "imaü bhayaü mayhaü sāmikassa uppannaü bhavissatãti" vegena tassa santikaü gantvā assumukhã rodamānā "sāmi tvaü hi mahabbalo, kiü esa pāsaü sandhāretuü na sakkhissasi, vegaü janetvā chindāhi nan" ti tassa ussāhaü janentã paņhamaü gātham āha: @@ Tattha vikkamā 'ti parakkama ākaķķhā 'ti attho, re ti āmantaõe nipāto, haripadā 'ti tassa pādato paņņhāya sakalasarãraü suvaõõavaõõattā, ayaü pana gāraven' evam āha, nāhaü ekā vane rame ti ahaü tava vinā ekikā hutvā vane na ramissāmi, tiõodakaü pana aggahetvā sussitvā marissāmãti dasseti. #<[page 185]># %< 9. Suvaõõamigajātaka. (359.) 185>% Taü sutvā Bodhisatto dutiyaü gātham āha: @@ Tattha vikkamāmãti bhadde ahaü viriyaü karomi, na pāremãti pāsaü pana chindituü na sakkomãti attho, bhåmiü sumhāmãti api nu chindeyyan ti pādena bhåmiü paharāmi vegena, parikantatãti cammādãni chindanto samantā kantati. Atha naü migã "sāmi, mā bhāyi, ahaü attano balena luddaü yācitvā mama jãvitam pi datvā tava jãvitaü āharissāmãti" Mahāsattaü assāsetvā lohitalittaü Bodhisattaü pariggahetvā aņņhāsi. Luddako pi asi¤ ca satti¤ ca gahetvā kappuņņhānaggi viya āgacchi. Sā taü disvā "sāmi, luddako āgacchati, ahaü attano balena tava mocetuü karissāmi, tvaü mā bhāyãti" migaü assāsetvā luddassa paņipathaü gantvā paņikkamitvā ekamantaü ņhitā taü vanditvā "sāmi mama sāmiko suvaõõavaõõo sãlācārasampanno asãtisahassānaü migānaü rājā" ti Bodhisattassa guõaü kathetvā migarāje ņhite yeva attano vadhaü yācantã tatiyaü gātham āha: @@ Tattha palāsānãti maüsaü ņhapanatthāya palāsapaõõāni attharassu, asiü nibbahā 'ti asikosato asiü nãharā 'ti attho, luddakā 'ti dāruõakammena jãvitattā tena nāmena ālapati. Taü sutvā luddo "manussabhåtāpi attano sāmikassa atthāya attano jãvitaü na denti atha tiracchānā pageva, kim idan" ti acchariyappatto "ayaü manussabhāsāya madhurena sarena katheti, #<[page 186]># %<186 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ ajja imissā ca patino ca jãvitaü dammãti" tassā pasannacitto catutthaü gātham āha: @@ Tattha sutaü vā diņņhaü vā ti mayā ito pubbe evaråpaü diņņhaü vā sutaü vā n' atthi, bhāsantiü mānusiü migin ti ahaü hi ito pubbe mānusivācena bhāsantiü migiü n' eva ca addasaü nāssosiü, yesaü pana na me sutaü vā diņņhaü vā bhāsantiü mānusiü migin ti pāli, tesaü yathāpāliü eva attho, bhadde ti laņņhake paõķite upāyakusale, iti taü ālapitvā ca pana eso cāpi māhamigo ti dve pi janā sukhā niddukkhā hothā 'ti taü sammassāsetvā so luddako Bodhisattassa santikaü gantvā vāsiyā cammapāsaü chinditvā pāde laggitaü pāsaü sanikaü nãharitvā cammehi cammaü maüsehi maüsaü nahāråhi nahāruü paņipādetvā pādaü hatthena parimajji, taü khaõaü yeva Mahāsattassa påritapāramitānubhāvena luddassa mettacittānubhāvena ca migiyā mettadhammānubhāvena ca cammamaüsanahāråni paņipāņiyā saõņhahiüsu, Bodhisatto pi sukhã niddukkho hutvā aņņhāsi Migã Bodhisattaü sukhitaü disvā somanassajātā luddassa anumodanaü karontã pa¤camaü gātham āha: @@ Bodhisatto ca evaü cintesi: "mayhaü jãvita¤ ca migiyā ca asãtisahassamigāna¤ ca jãvitaü iminā luddena dinnaü, mayhaü avassayo jāto, mayāpi 'ssa avassayena bhavituü vaņņatãti" attano guõajeņņhakassa bhāvena "dadantassa dātabbaü yuttan" ti gocarabhåmiyaü diņņhaü ekaü maõikkhandhaü tassā datvā "samma ito paņņhāya pāõātipātādãni mā kari, #<[page 187]># %< 10. Sussondijātaka. (360.) 187>% \<[... content straddling page break has been moved to the page above ...]>/ iminā kuņumbaü saõņhapetvā puttadāre posento dānasãlādãni pu¤¤āni karohãti" tassa ovādaü datvā ara¤¤aü pāvisi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā luddo Channo ahosi, migã ayaü daharabhikkhunã, migarājā pana aham evā" 'ti. Suvaõõamigajātakaü. $<10. Sussondijātaka.>$ Vāti gandho timirānan ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccan" ti vutte "kiü disvā" ti "alaükatamātugāman" ti vutte "mātugāmo nām' eso bhikkhu na sakkā rakkhituü, porāõakapaõķitā supaõõabhavane katvā rakkhantāpi rakkhituü nāsakkhiüså" 'ti vatvā tena yācito atãtaü āhari: Atãre Bārāõasiyaü Tambarājā nāma rajjaü kāresi. Tassa Sussondã nāma aggamahesã ahosi uttamaråpadharā. Tadā Bodhisatto supaõõayoniyaü nibbatti. Tasmiü kāle Nāgadãpo Serumadãpo nāma hoti. Bodhisatto tasmiü dãpe supaõõabhavane vasati. So Bārāõasiü gantvā Tambarājena saddhiü mānavavesena jåtaü kãëati. Tassa råpasampattiü disvā "amhākaü ra¤¤ā saddhiü evaråpo nāma mānavo jåtaü kãëatãti" Sussondiyā ārocesuü. Sā taü daņņhukāmā hutvā ekadivasaü alaükaritvā jåtamaõķalaü āgantvā paricārikānaü antare ņhitā taü olokesi. #<[page 188]># %<188 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% \<[... content straddling page break has been moved to the page above ...]>/ So pi deviü olokesi. Dve pi a¤¤ama¤¤aü paņibaddhacittā ahesuü. Supaõõarājā attano ānubhāvena nagare vātaü samuņņhāpesi. Gehapatanabhayena rājanivesanā manussā nikkhamiüsu. So attano ānubhāvena andhakāraü katvā deviü gahetvā ākāsena Nāgadãpe attano bhavanaü pāvisi. Sussondiyā āgataņņhānaü vā gataņņhānaü vā jānantā nāma nāhesuü. So tāya saddhiü abhiramamāno gantvā ra¤¤ā saddhiü jåtaü kãëati. Ra¤¤o pana Saggo nāma gandhabbo atthi. So deviyā gataņņhānaü ajānanto taü gandhabbaü āmantetvā "gaccha tāva, sabbaü thalajalapathaü anuvicaritvā deviyā gataņņhānaü passā" 'ti uyyojesi. So paribbayaü gahetvā dvāragāmato paņņhāya vicinanto Bharåkacchaü pāpuni. Tadā ca Bharukacchavāõijā nāvāya Suvaõõabhåmim gacchanti. So te upasaükamitvā "ahaü gandhabbo, nāvāya vetanaü khaõķetvā tumhākaü gandhabbaü karissāmi, mam pi nethā" 'ti āha. Te "sādhå" 'ti taü āropetvā nāvaü vissajjesuü. Te sukhapayātāya nāvāya taü pakkositvā "gandhabbaü no karohãti" āhaüsu. "Ahaü gandhabbaü kareyyaü, mayi pana gandhabbaü karonte macchā calissanti, atha yo nāvā bhijjissatãti". "Mānusamatte gandhabbaü karonte macchānaü calanaü nāma n' atthi, karohãti". "Tena hi mā mayhaü kujjhitthā" 'ti vãõaü mucchetvā tantissarena gãtassaraü anatikkamanto gandhabbaü akāsi. Tena saddena sammattā hutvā macchā caliüsu. Ath' eko makaro uppatitvā nāvāya patanto nāvaü bhindi. Saggo phalake nipajjitvā yathāvātaü gacchanto Nāgadãpe supaõõabhavanassa nigrodharukkhassa santikaü pāpuõi. Sussondã pi devã supaõõarājassa jåtaü kãëituü gatagatakāle vimānā otaritvā velante vicarantã Saggagandhabbaü disvā sa¤jānitvā "kathaü āgato sãti" pucchi. #<[page 189]># %< 10. Sussondijātaka. (360.) 189>% \<[... content straddling page break has been moved to the page above ...]>/ So sabbaü kathesi. "Tena hi mā bhāyãti" taü assāsetvā bāhāhi pariggahetvā vimānaü āropetvā sayanapiņņhe nipajjāpetvā samassatthakāle dibbabhojanaü datvā dibbagandhodakena nahāpetvā dibbavatthehi acchādetvā dibbagandhapupphehi alaükaritvā puna dibbasayane nipajjāpetvā evaü taü paņijaggamānā supaõõara¤¤o āgatavelāya paņicchādetvā gatakāle tena saddhiü kilesavasena abhirami. Tato māsaddhamāsaccayena Bārāõasi-vāsino vāõijā dārådakagahaõatthāya tasmiü dãpe nigrodharukkhamålaü sampattā. So tehi saddhiü nāvaü abhiruyha Bārāõasiü gantvā rājānaü disvā va tassa jåtakãëanavelāya vãõaü gahetvā gandhabbaü karonto paņhamaü gātham āha: @@ Tattha timirānan ti timirarukkhapupphānaü, taü kira nigrodhaü parivāretvā timirarukkho atthi, te sandhāy' evaü vadati, kusamuddo ti khuddakasamuddo, ghosavā ti mahāravo, tass' eva nigrodhassa santike samuddaü sandhāy' evam āha, ito hãti imamhā nagarā, Tambā 'ti rājānaü ālapati, athavā Tambakāmā ti Tambena kāmitakāmā Tambakāmā nāma, te maü hadaye vijjhantãti dãpeti. Taü sutvā supaõõo dutiyaü gātham āha: @@ Tattha Seruman ti Serumadãpaü #<[page 190]># %<190 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% Tato Saggo tisso gāthā abhāsi: @@ @@ @@ Tattha sā maü saõhenā 'ti evaü phalakena tãraü uttiõõaü maü samuddatãre vicarantã sā disvā mā bhāyãti saõhena mudunā vacanena samassāsetvā ti attho, aükenā 'ti bāhāyugalaü idha aüko ti vuttaü, bhaddā ti dassanãyā pāsādikā, sā maü annenā 'ti sā maü etena annādinā santappesãti attho, attanāpi cā 'ti na kevalaü annādãh' eva attanāpi maü abhiramentã santappesãti dãpeti, mandakkhãti mandanayanā mudunā ākārena olokanasãlā ti vuttaü hoti, mattakkhãti pi pāņho madamattehi viya akkhãhi samannāgatā ti attho, evaü Tambā 'ti evaü Tambarāja jānāhãti. Supaõõo gandhabbassa kathentass' eva vippaņisārã hutvā "ahaü supaõõabhavane vasanto pi rakkhituü nāsakkhiü, kiü etāya dussãlāyā" 'ti taü ānetvā ra¤¤o datvā pakkāmi. Tato paņņhāya puna nāga¤chi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Sacca pariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā rājā ânando ahosi, supaõõarājā pana aham evā" 'ti. Sussondijātakaü. Maõikuõķalavaggo paņhamo. #<[page 191]># %< 1. Vaõõārohajātaka. (361.) 191>% 2. VAööâROHAVAGGA. $<1. Vaõõārohajātaka.>$ Vaõõārohenā 'ti. Idaü Satthā Jetavane viharanto dve aggasāvake ārabbha kathesi. Ekasmiü hi samaye ubho pi mahātherā "imaü antovassaü su¤¤āgāraü anubråhessāmā" 'ti Satthāraü āpucchitvā gaõaü pahāya sayam eva pattacãvaraü ādāya Jetavanā nikkhamitvā ekaü paccantagāmaü nissāya ara¤¤e vihariüsu. A¤¤ataro pi vighāsādo therānaü upaņņhānaü karonto tatth' eva ekamante vasi. So therānaü samaggavāsaü disvā "ime ativiya samaggā vasanti, sakkā nu kho ete a¤¤ama¤¤aü bhinditun" ti cintetvā Sāriputtatheraü upasaükamitvā "kin nu kho bhante ayyena Mahāmoggallānatherena saddhiü tumhākaü ki¤ci veraü atthãti" pucchi. "Kiü panāvuso" ti. "Esa bhante `mama gatakāle Sāriputto nāma jātigottakulapadesehi vā sutagandhapaņivedhaiddhãhi vā mayā saddhiü kiü pahotãti' tumhākaü aguõam eva kathetãti". Thero sitaü katvā "gaccha tvaü āvuso" ti āha. So parasmim pi divase Mahāmoggallānatheram pi upasaükamitvā tath' eva kathesi. So pi naü sitaü katvā "gaccha tvaü āvuso" ti vatvā Sāriputtatheraü upasaükamitvā "āvuso esa vighāsādo tumhākaü santike ki¤ci kathesãti" pucchi. "âmāvuso mayāpi saddhiü kathesi, imaü nãharituü vaņņatãti". "Sādh' āvuso nãharā" 'ti. Thero "mā idha vasãti" accharaü paharitvā nãhari. Te ubho pi samaggavāsaü vasitvā Satthu santikaü gantvā vanditvā nisãdiüsu. Satthā patisanthāraü katvā "sukhena vassaü vutthā" ti pucchitvā "bhante eko vighāsādo amhe bhinditukāmo hutvā bhindituü asakkonto palāyãti" vutte "na kho Sāriputta idān' eva pubbe p' esa tumhe `bhindissāmãti' bhindituü asakkonto palāyãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤e rukkhadevatā ahosi. Tadā sãhoca vyaggho ca ara¤¤e pabbataguhāyaü vasanti. #<[page 192]># %<192 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% \<[... content straddling page break has been moved to the page above ...]>/ Eko sigālo te upaņņhahanto tesaü vighāsaü khāditvā mahākāyo hutvā ekadivasaü cintesi: "mayā sãhavyagghamaüsaü na khāditapubbaü, mayā ime dve jane bhindituü vaņņati, tato tesaü kalahaü katvā matānaü maüsaü khādissāmãti" so sãhaü upasaükamitvā "kiü sāmi tumhākaü vyagghena saddhiü ki¤ci veraü atthãti" pucchi. "Kiü pana sammā" ti. "Esa bhante `mama gatakāle sãho nāma sarãravaõõena vā ārohapariõāhena vā jātibalaviriyehi vā mama kalābhāgaü na pāpuõātãti' tumhākaü avaõõam evā kathetãti". Atha naü sãho "gaccha tvaü, na eso evaü kathessatãti" āha. Vyaggham pi upasaükamitvā eten' eva upāyena kathesi. Taü sutvā vyaggho sãhaü upasaükamitvā "samma tvaü kira ida¤ c' ida¤ ca vadesãti" pucchanto paņhamaü gātham āha: @@ Tattha balā nikkamanena cā 'ti kāyabalena c' eva viriyabalena ca, Subāhu na mayā seyyo ti ayam Subāhu nāma vyaggho etehi kāraõehi mayā n' eva sadiso na uttaritaro ti saccaü kira tvaü sobhanāhi dāņhāhi samannāgata Sudāņha migarāja evaü vadesãti. Taü sutvā Sudāņho sesā catasso gāthā abhāsi: @@ @@ @@ @@ #<[page 193]># %< 2. Sãlavãmaüsajātaka. (362.) 193>% @< yasmi¤ ca setã urasãva putto sa ve mitto yo abhejjo parehãti. || Ja_V:64 ||>@ Tattha sammā 'ti vayassa, dubbhasãti yadi evaü tayā saddhiü samaggavāsaü vasantaü maü sigālassa kathaü gahetvā tvaü dubbhasi hanituü icchasi ito dāni paņņhāya ahaü tayā saddhiü saüvāsaü nābhirocaye, yathātathan ti tatvato yathāvatathaü yathātacchaü avisaüvādakena ariyena vuttavacanaü saddhātabbaü, evaü yo yesaü kesa¤ci paresaü vacanāni saddahethā 'ti pi attho, yo sadā appamatto ti yo niccaü appamatto hutvā mittassa vissāsaü na deti so mitto nāma na hotãti attho, bhedāsaükãti ajja bhijjissati sve bhijjissatãti evaü mittassa bhedam eva āsaükati, randham evānupassãti chiddaü vivaram eva passanto, urasãva putto ti yasmiü mitte mātu hadaye putto viya nirāsaüko nibbhayo seti. Iti imāhi catåhi gāthāhi sãhena mittaguõe kathite vyaggho "mayhaü doso" ti sãhaü khamāpesi. Te tatth' eva samaggavāsaü vasiüsu. Sigālo pana palāyitvā a¤¤attha gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā sigālo vighāsādo ahosi, sãho Sāriputto, vyaggho Moggallāno, taü kāraõaü paccakkhato disvā tasmiü vane vutthadevatā aham evā 'ti. Vaõõārohajātakaü. $<2. Sãlavãmaüsajātaka.>$ Sãlaü seyyo ti. Idaü Satthā Jetavane viharanto ekaü sãlavãmaüsakabrāhmaõaü ārabbha kathesi. Taü kira rājā "esa sãlasampanno" ti a¤¤ehi brāhmaõehi atirekaü katvā passati. So cintesi: "kin nu kho maü rājā `sãlasampanno' ti a¤¤ehi atirekaü katvā passati udāhu `sutādhārayutto' ti, vãmaüsissāmi tāva sãlassa vā sutassa vā mahantabhāvan" ti so ekadivasaü hera¤¤ikaphalakato kahāpaõaü gaõhi. Hera¤¤iko garubhāvena na ki¤ci āha. Tatiyavāre pana taü `vilopakhādako' ti gāhāpetvā ra¤¤o dassetvā "kiü iminā katan" ti vutte "kuņumbaü vilumpatãti" āha. "Saccaü kira brāhmaõā" 'ti. #<[page 194]># %<194 V. Pa¤canipāta. 2. Vaõõārohāvagga. (37.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Na mahārāja kuņumbaü vilumpāmi, mayhaü pana `sãlaü nu kho mahantaü sutaü nu kho' ti kukkuccaü ahosi, sv-āhaü `etesu kataraü nu kho mahantan' ti vãmaüsanto tayo vāre kahāpaõaü gaõhiü, taü maü esa bandhāpetvā tumhākaü dassesi, idāni me sutato sãlassa mahantabhāvo ¤āto, na me gharāvāsen' attho, pabbajissām' ahan" ti pabbajjaü anujānāpetvā gharadvāraü anoloketvā va Jetavanaü gantvā Satthāraü pabbajjaü yāci. Tassa Satthā pabbajja¤ ca upasampada¤ ca dāpesi. So aciråpasampanno vipassitvā aggaphale patiņņhahi. Dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukabrāhmaõo attano sãlaü vimaüsitvā pabbajito vipassitvā arahattaü patto" ti. Satthā agantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni ayam eva pubbe paõķitāpi sãlaü vãmaüsitvā pabbajitvā attano patiņņhaü kariüsu yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāyaü sabbasippaü uggaõhitvā Bārāõasiü gantvā rājānaü passi. Rājā tassa purohitaņņhānaü adāsi. So pa¤casãlāni rakkhati. Rājā naü `sãlavā' ti garuü katvā passati. So cintesi: "kin nu kho rājā `sãlavā' ti maü garuü katvā passati udāhu sutādhārayutto" ti sabbaü paccuppannavatthusadisam eva, idha pana so brāhmaõo "idāni me sutato sãlassa mahantabhāvo ¤āto" ti vatvā imā pa¤ca gāthā abhāsi: @@ @@ @@ @@ #<[page 195]># %< 2. Sãlavãmaüsajātaka. (362.) 195>% @@ Tattha sãlam eva sutā seyyo ti sutapariyattito sataguõena sahassaguõena sãlam eva uttaritaran ti, eva¤ ca pana vatvā sãlaü nām' etaü ekavidhaü saüvaravasena duvidhaü cārittavārittavasena tividhaü kāyikavācasikamānasikavasena catubbidhaü pātimokkhasaüvaraindriyasaüvarāajãvapārisuddhipaccayasannisitavasenā 'ti mātikaü ņhapetvā vitthārento sãlassa vaõõaü bhāsi, moghā ti aphalā tucchā, jātãti khattiyakulādãsu nibbatti, vaõõo ti sarãravaõõo abhiråpabhāvo, so hi yasmā sãlarahitassa jātisampadā vā vaõõasampadā vā saggasukhaü dātuü na sakkoti tasmā ubhayam pi taü moghan ti āha, sãlam eva kirā 'ti anussavavasena vadati na pana sayaü jānāti, anupetassā 'ti anupagatassa, sutenattho na vijjatãti sãlarahitassa sutapariyattimattena idhaloke vā paraloke vā kāci vaķķhi nāma n' atthi, tato parā dve gāthā jātiyā moghabhāvadassanatthaü vuttā, tattha te pariccajjubho loke ti ņe dussãlā devaloka¤ ca manussaloka¤ cā 'ti ubho loke pariccajitvā duggatiü upapajjanti, caõķālapukkusā ti chavachaķķakacaõķālā ca pupphachaķķakapukkusā ca, bhavanti tidive samā ti ete sabbe pi sãlānubhāvena devaloke nibbattā samā honti, nibbisesā devā t' eva saükhaü gacchanti, pa¤camagāthā sabbesam pi sutādãnaü moghabhāvadassanatthaü vuttā, tass' attho mahārāja ete vedādayo ņhapetvā idhaloke yasamattadānaü samparāye dutiye vā tatiye vā bhave yasaü vā sukhaü vā dātuü nāma na sakkonti, suparisuddhaü pana attano sãlam eva taü sakkotãti. Evaü Mahāsatto sãlaguõaü kathetvā rājānaü pabbajjaü anujānāpetvā taü divasam eva Himavantaü pavisitvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā sãlaü vãmaüsitvā isipabbajjaü pabbajito aham evā" 'ti. Sãlavãmaüsajātakaü. #<[page 196]># %<196 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% $<3. Hirijātaka.>$ Hirintarantan ti. Idaü Satthā Jetavane viharanto Anāthapiõķikassa sahāyaü paccantavāsiü seņņhiü ārabbha kathesi. Dve pi vatthåni Ekanipāte navamavaggassa pariyosānajātaka vitthāritān' eva, idha pana "paccantavāsiseņņhino manussā pacchinnasabbasāpateyyā attano santakassa asāmino hutvā palātā" ti Bārāõasiseņņhissa ārocite Bārāõasiseņņhi "attano santikaü āgatānaü kattabbaü akarontā nāma paņikārake na labhanti yevā" 'ti vatvā imā gāthā abhāsi: @@ @@ @@ @@ @@ Tattha hirintarantan ti lajjaü atikkamantaü, vijigucchamānan ti mittabhāvena jigucchamānaü, tavāhamasmãti tava ahaü mitto ti kevalaü vacanamatten' eva bhāsamānaü, seyyāni kammānãti dassāmãti vacanassa anuråpāni uttamakammāni, anādiyantan ti akarontaü, neso maman ti evaråpaü puggalaü eso mama mitto ti na vija¤¤ā, pāmujjakaraõaü ņhānan ti dānam pi sãlam pi bhāvanāpi paõķitehi kalyāõamittehi saddhiü mittabhāvo ti idha pana vuttapakāraü mittabhāvam eva sandhāy' evam āha, #<[page 197]># %< 4. Khajjopanakajātaka. (364.) 5. Ahiguõķikajātaka. (365.) 197>% \<[... content straddling page break has been moved to the page above ...]>/ paõķitena hi kalyānamittena saddhiü mittabhāvo pāmujjam pi karoti pasaüsam pi āvahati idhalokaparalokesu kāyikacetasikasukhahetuto sukhan ti pi vuccati, tasmā eta¤ ca phala¤ ca ānisaüsa¤ ca sampassamāno phalānisaüso kulaputto purisehi vahitabbaü dānasãlabhāvanāmittabhāvasaükhātaü catubbidham pi porisaü dhuraü vahanto etaü mittabhāvasaükhātaü pāmujjakaraõaü ņhānaü pasaüsāvahantaü sukhaü bhāveti vaķķheti, na paõķitehi mittabhāvaü bhindatãti dãpeti, pavivekarasan ti kāyacittaupadhivivekānaü rasaü te viveke nissāya uppannaü somanassaü, rasaü upasamessa cā 'ti kilesavåpasamena laddhasomanassaü, niddaro hoti nippāpo ti sabbakilesadarathābhāvena niddaratho kilesābhāvena nippāpo hoti, dhammapãtirasan ti dhammapãtisaükhātaü rasaü, vimuttipãtirasaü pibantãti pi attho. Iti Mahāsatto pāpamittasaüsaggato ubbiggo pavivekavasena amatamahānibbānaü pāpetvā desanākåņaü gaõhi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Bārāõasiseņņhi aham eva ahosin" 'ti. Hirijātakaü. $<4. Khajjopanakajātaka.>$ Ko nu santamhi pajjote ti. Ayaü Khajjopanakapa¤ho Mahāummagge vitthārato āvibhavissati. Khajjopanakajātakaü $<5. Ahiguõķikajātaka.>$ Vuttomhãti. Idaü Satthā Jetavane viharanto ekaü mahallakaü ārabbha kathesi. Vatthuü heņņhā Sālakajātake vitthāritaü. Idhāpi so mahallako ekaü gāmadārakaü pabbājetvā akkosati paharati. Dārako palāyitvā vibbhami. Dutiyam pi taü pabbājetvā tath' eva akāsi. #<[page 198]># %<198 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% \<[... content straddling page break has been moved to the page above ...]>/ Tatiyam pi vibbhamitvā puna yāciyamāno oloketum pi na icchi. Dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukamahallako attano sāmaõerena sahāpi vināpi vasituü na sakkoti, itaro tassa dosaü disvā puna oloketum pi na icchi, suhadayo kumārako" ti. Satthā āgantvā "kāya na 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa sāmaõero suhadayo vasati, dosaü disvā puna oloketum pi na icchatãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto dha¤¤avāõijakule nibbattitvā vayappatto dha¤¤avikkayena jãvikaü kappeti. Ath' eko ahiguõķiko makkaņaü gahetvā sikkhāpetvā ahiü kãëāpento Bārāõasiyaü ussave ghuņņhe tam makkaņaü dha¤¤avāõijakassa santike ņhapetvā ahiü kãëāpento sattadivasāni cari. So pi vāõijo makkaņassa khādaniyabhojaniyaü adāsi. Ahiguõķiko sattame divase ussavakãëāmatto āgantvā taü makkaņaü veëupesikāya tikkhattuü paharitvā ādāya uyyānaü gantvā bandhitvā niddaü okkami. Makkaņo bandhanaü mocetvā ambarukkhaü abhiruyha ambāni khādanto nisãdi. So pabuddho rukkhe makkaņaü disvā "etaü mayā upalāpetvā gahetuü vaņņatãti" tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha akkhaparājito ti akkhehi parājito, sevehãti pātehi, savehãti pi pāņho. Taü sutvā makkaņo sesagāthā abhāsi: @@ #<[page 199]># %< 5. Ahiguõķikajātaka. (365.) 199>% @@ @@ @@ Tattha alikaü vatā 'ti musā vata, abhåtenā ti avijjamānena, ko te ti kattha tayā, sumukho ti sundaramukho, ahiguõķikā 'ti taü ālapati, ahiguõņhikā ti pi pāņho, chātan ti jighacchābhibhåtaü dubbalaü kapaõaü, hanāsãti veëupesikāya tikkhattuü paharasi, tāhan ti taü ahaü, saran ti saranto, dukkhaseyyan ti tasmiü āpaõe dukkhasayanaü, api rajjampi kāraye ti sace pi Bārāõasirajjaü gahetvā mayhaü datvā maü rajjaü kāreyyāsi evam pi n' eva naü yācito dajjaü, taü ekam pi ambapakkaü ahaü tayā yācito na dadeyyaü, kiükāraõā: tathā hi bhayatajjito ti tathā hi ahaü tayā bhayena tajjito ti attho, gabbhe tittan ti subhojanarasena mātukucchiyaü yeva alaükatapaņiyatte sayanagabbhe yeva vā tittaü bhogāsāya akapaõaü, sakkhi¤ camitta¤ cā 'ti sakhibhāva¤ ca mittabhāva¤ ca tathāråpena kulajātena tittena akapaõenena amaccharinā saddhiü paõķito sandhātuü puna ghaņetuü arahati, tayā pana kapaõena ahiguõķikena saddhiü ko pana mittabhāvaü ghaņessatãti attho Evaü vatvā vānaro ghaņaü pāvisi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā ahiguõķiko mahallako ahosi, makkaņo sāmaõero, dha¤¤avāõijo aham evā" 'ti. Ahiguõķikajātakaü. #<[page 200]># %<200 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% $<6. Gumbiyajātaka.>$ Madhuvaõõaü madhurasan ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccaü bhante" ti "kiü disvā" ti "alaükatamātugāman" ti vutte "bhikkhu ime pa¤cakāmaguõā nāma ekena Gumbikena halāhalavisaü pakkhipitvā magge ņhapitamadhusadisā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto satthavāhakule nibbattitvā vayappatto Bārāõasito pa¤cahi sakaņasatehi bhaõķaü ādāya vohāratthāya gacchanto mahāvattaniaņavidvāraü patvā satthake sannipātetvā "ambho imasmiü magge visapaõõapupphaphalādãni atthi, tumhe ki¤ci akhāditapubbaü khādantā maü apucchitvā mā khāditthā 'ti, amanussāpi visaü pakkhipitvā bhattaddapuņamadhukaphalāphalāni ņhapenti, tāni pi maü anāpucchitvā mā khāditthā" 'ti ovādaü datvā maggaü paņipajji. Ath' eko Gumbiyo nāma yakkho aņaviyā majjhaņhāne magge paõõāni attharitvā halāhalavisayuttāni madhukhaõķāni ņhapetvā sayaü maggasāmante madhuü gaõhanto viya rukkhe koņņento viya carati. Ajānantā "pu¤¤atthāya ņhapitāni bhavissantãti" khāditvā jãvitakkhayaü pāpuõanti. Amanussā āgantvā te khādanti. Bodhisattassa satthakamanussāpi tāni disvā ekacce lolajātikā adhivāsetuü asakkontā khādiüsu, paõķitajātikā "pucchitvā khādissāmā" 'ti gahetvā aņņhaüsu. Bodhisatto te disvā hatthagatāni chaķķāpesi, yehi paņhamataraü khāditāni te mariüsu, yehi aķķhakhāditāni tesaü vamanayoggaü datvā vantakāle catumadhuraü adāsi, #<[page 201]># %< 6. Gumbiyajātaka. (366.) 201>% \<[... content straddling page break has been moved to the page above ...]>/ iti te tassānubhāvena jãvitaü paņilabhiüsu. Bodhisatto sotthinā icchitaņņhānaü gantvā bhaõķaü vissajjetvā attano geham eva agamāsi. @@ @@ @@ @@ @@ Satthā imā abhisambuddhagāthā vatvā saccāni pakāsetvā jātakaü samodhānesi: Tattha Gumbiyo ti tasmiü vanagumbe vicaraõena evaüladdhanāmayakkho, ghāsamesāno ti taü visaü khāditvā mate khādissāmãti evaü attano ghāsaü pariyesanto, odahãti taü madhunā samānavaõõagandharasaü visaü nikkhipi, kaņukaü āsãti tikhiõaü ahosi, maraõaü tenupāgamun ti tena visena te sattā maraõaü upagatā, ātureså 'ti visavegena āsannamaraõesu, ķayhamāneså 'ti visatejena ķayhantesu, visaü kāmā samohitā ti yathā tasmiü vattanimahāmagge visaü samohitaü nikkhittaü evaü manussesu pi ye ete råpādayo pa¤ca vatthukāmā tattha tattha samohitā nikkhittā te visan ti veditabbā, āmisaü bandhanaü cetan ti ye te pa¤cakāmaguõā nāma etaü imassa maccubhåtassa lāmakassa Mārabālisikena pakkhittaü āmisa¤ c' eva bhavābhavato nikkhamituü appadānena āhuādibhedaü nānappakārakaü bandhana¤ ca, maccuveso guhāsayo ti sarãraguhāya vasako maraõamaccuveso, #<[page 202]># %<202 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% \<[... content straddling page break has been moved to the page above ...]>/ evameva ime kāme ti yathā vattanimahāmagge visaü nikkhittaü evaü tattha tattha nikkhitte ime kāme, āturā ti ekantamaraõadhammatāya āturā āsannamaraõā paõķitamanussā, paricarake ti kilesaparicarake kilesasaüvaddhake, ye sadā parivajjentãti ye vuttappakārā paõķitapurisā niccaü ete evaråpe kāme vajjenti, saügaü loke ti te loke lagganaņņhena saügan ti laddhanāmaü rāgādibhedaü kilesajātaü accaguü, atãtā nāmā 'ti veditabbā, atikkamantãti vā attho. (Saccapariyosāne {ukkaõņhitabhikkhu} sotāpattiphale patiņņhahi). "Tadā satthavāho aham eva ahosin" 'ti. Gumbiyajātakaü. $<7. Sāliyajātaka.>$ Yoyaü sāliyachāpo ti. Idaü Satthā Veëuvane viharanto "āvuso Devadatto tāsakārako pi bhavituü nāsakkhãti" vacanaü ārabbha kathesi. Bārāõasiyaü hi Brahmadatte rajjaü kārente Bodhisatto gāmake kuņumbiyakule nibbattitvā taruõakāle taruõakumārakehi saddhiü gāmadvāre nigrodharukkhamåle kãëati. Tadā eko dubbalavejjo gāme ki¤ci kammaü alabhitvā nikkhanto taü ņhānaü patvā ekaü sappaü viņabhiantarena sãsaü nãharitvā niddāyantaü disvā "mayā gāme pi ki¤ci na laddhaü, ime dārake va¤cetvā sappena ķasāpetvā tikicchitvā ki¤cid eva gaõhissāmãti" cintetvā Bodhisattaü āha: "sace sāliyacchāpaü passeyyāsi gaõheyyāsãti". "âma gaõheyyan" #<[page 203]># %< 7. Sāliyajātaka. (367.) 203>% ti. "Pass' eso viņabhiantare sayito" ti. so sappabhāvaü ajānanto rukkhaü āruyha taü gãvāya gahetvā sappo ti ¤atvā nivattituü adento sugahitaü gahetvā vegena khipi. So gantvā vejjassa gãvāya patito gãvaya paliveņhetvā karakarāni khāditvā tatth' eva naü pātetvā palāyi. Manussā parivārayiüsu. Mahāsatto sampattaparisāya dhammaü desento @@ @@ @@ @@ @@ imā gāthā abhāsi. Tatthā yoyan ti yo ayaü ayam eva vā pāņho, sappenayan ti sappena ayaü, sayam eva tena sappena daņņho, pāpānusāsako ti pāpakaü anusāsanaü anusāsako, ahanantan ti apaharantaü, ahantāran ti amārentaü, suddhassā 'ti niraparādhassa, posassā 'ti sattassa, anaīgaõassā 'ti idaü pi niraparādhabhāvaü ¤eva sandhāya vuttaü, paccetãti kammasarikkhakaü hutvā paņieti. Satthā imaü desanaü āhāritvā jātakaü samodhānesi: "Tadā dubbalavejjo Devadatto ahosi, paõķitadaharako pana aham evā" 'ti. Sāliyajātakaü. #<[page 204]># %<204 V. Pa¤canipāta 2. Vaõõārohavagga. (37.)>% $<8. Tacasārajātaka.>$ Amittahatthatthagatā ti. Idaü Satthā Jetavane viharanto pa¤¤āpāramiü ārabbha kathesi. Tadā hi Satthā "na bhikkhave idān' eva pubbe pi Tathāgato pa¤¤avā upāyakusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gāmake kuņumbikakule nibbattitvā ti sabbaü purimajātakaniyāmen' eva kathetabbaü. Idha pana vejje mate gāmavāsino "manussamārakā" ti dārake gaddålehi bandhitvā "ra¤¤o dassessāmā" 'ti Bārāõasiü nayiüsu. Bodhisatto antarāmagge yeva sesadārakānaü ovādaü adāsi: "tumhe mā bhāyatha, rājānaü disvāpi abhãtā tuņņhindriyā bhāveyyātha, rājā amhehi saddhiü paņhamataraü kathessati, tato paņņhāya ahaü jānissāmãti". Te "sādhå" 'ti sampaņicchitvā tathā kariüsu. Rājā te abhãte tuņņhindriye disvā "ime manussamārakā ti kudaõķakabaddhā ānãtā, evaråpaü dukkhaü pattāpi ca na bhāyanti tuņņhindriyā yeva, kin nu kho etesaü nasocanakāraõaü, pucchissāmi ne" ti paņhamaü gātham āha: @@ Tattha amittahatthatthagatā ti kudaõķakehi gãvāya bandhitvā ānentānaü amittānaü hatthagatā, tacasārasamappitā ti veõudaõķakehi baddhattā evam āha, kasmā ti evaråpaü vyasanaü pattāpi tumhe kiükāranā na socathā 'ti Taü sutvā Bodhisatto sesagāthā abhāsi: @@ #<[page 205]># %< 8. Tacasārajātaka. (368.) 205>% @@ @@ @@ Tattha attho ti vaķķhi, paccatthikā attamanā ti evaü purisaü socantaü dukkhitaü viditvā paccāmittā tuņņhacittā honti, tesaü tussanakāraõaü nāma paõķitena kātuü na vaņņatãti dãpeti, yato ti yadā, na vedhatãti cittutrāsabhayena na kampati, atthavinicchaya¤¤å ti tassa tassa atthassa vinicchayakusalo, japenā 'ti mantaparijapanena, mantenā 'ti paõķitehi saddhiü mantagahaõena, subhāsitenā 'ti piyavacanena, anuppadānenā 'ti la¤cadānena, paveõiyā ti kulavaüsena, idam vuttaü hoti: mahārāja paõķitena nāma āpadāsu uppannāsu na socitabbaü kilamitabbaü, imesu pana pa¤casu kāraõesu a¤¤ataravasena paccāmittā jinitabbā, sace hi sakkoti mantaü parijapitvā mukhabandhanaü katvāpi te jinitabbā, tathā asakkontena paõķitehi saddhiü mantetvā ekaü upāyaü sallakkhetvā jinitabbā, piyavacanaü vattuü sakkontena piyaü vatvāpi te jinitabbā, tathā asakkontena vinicchayāmaccānaü la¤caü datvāpi jinitabbā, tathā asakkontena kulavaüsaü kathetvā mayaü asukapaveõiyā āgatā tumhāka¤ ca amhāka¤ ca eko va pubbapuriso ti evaü vijjamānaü ¤ātikoņiü ghaņetvāpi jinitabbā evā 'ti, yathā yathā ti etesu pa¤casu kāraõesu yena yena kāraõena yattha yattha attano vaķķhiü labheyya, tathā tathā ti tena tena kāraõena tattha tattha parakkameyya parakkamaü katvā paccatthike jineyyā 'ti adhippāyo, yato ca jāneyyā 'ti yato pajāneyya mayā vā a¤¤ena vā esa attho alabbhaneyyo nānappakārena vāyamitvāpi na sakkā laddhuü tadā paõķito puriso asocamāno akilamamāno mayā pubbe katakammaü daëhaü thiraü na sakkā paņibāhituü idāni kiü sakkā kātun ti adhivāseyyā 'ti. #<[page 206]># %<206 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā Bodhisattassa dhammakathaü sutvā kammaü sodhetvā niddosabhāvaü ¤atvā kudaõķake harāpetvā Mahāsattassa mahantaü yasaü datvā attano atthadhammānusāsakaü amaccaratanaü akāsi, sesadārakānaü pi yasaü datvā ņhānantarāni adāsi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Bārāõasirājā ânando ahosi, dārakā therānutherā, paõķitadārako aham evā 'ti. Tacasārajātakaü. $<9. Mittavindajātaka.>$ Kyāhaü devānamakaran ti. Idaü Satthā Jetavane viharanto ekaü dubbacabhikkhuü ārabbha kathesi. Vatthuü Mahāmittavindajātake āvibhavissati. Ayaü pana Mittavindako samudde khitto atriccho hutvā parato gantvā nerayikasattānaü paccanaņņhānaü Ussadanirayaü ekaü nagaran ti sa¤¤āya pavisitvā khuracakkaü āsādesi. Tadā Bodhisatto devaputto hutvā ussadacārikaü cari. So taü disvā pucchanto paņhamaü gātham āha: @@ Tattha kyāhaü devānamakaran ti sāmi devaputta kiü nāma ahaü devānaü akariü, kiü maü devā bādhenti, kiü pāpaü pakataü mayā ti dukkhamahantatāya vedanāmatto attanā katapāpaü asallakkhento evam āha, yaü me ti yena pāpena maü sirasmiü åhacca hanitvā idaü khuracakkaü mama matthake bhamati naü kiü nāmā 'ti. #<[page 207]># %< Mittavindajātaka. (369). 207>% Taü sutvā Bodhisatto dutiyaü gātham āha: (Cfr. vol.I. p.363.) @@ Tattha ramaõakan ti phalikapāsādaü sadāmattan ti rajatapāsādaü, dåbhakan ti maõipāsādaü, brahmattara¤ ca pāsādan ti suvaõõapāsāda¤ ca, kenatthenā 'ti tvaü etesu ramaõakādãsu catasso aņņha soëasa battiüsā ti etā devadhãtaro pahāya te pāsāde atikkamitvā kena kāraõena idha āgato ti. Tato Mittavindako tatiyaü gātham āha: @@ Tattha ito bahutarā ti imesu catåsu pāsādesu bhogehi atirekatarā bhavissantãti. Tato Bodhisatto sesagāthā abhāsi: @@ @@ Tattha uparivisālan ti Mittavindaka taõhā nām' esā āseviyamānā upari visālā hoti patthaņā mahāsamuddo viya duppårā råpādãsu taü taü ārammaõaü icchamānāya icchāya patthaņāya visaņagāminã, tasmā ye purisā taü evaråpaü taõhaü anugijjhanti punappuna giddhā hutvā gaõhanti te honti cakkadhārino te evaü khuracakkaü dhārentãti vadati. Mittavindikaü pana kathentam eva nipiüsamānaü taü cakkaü bhassi, tena so puna kathetuü nāsakkhi, devaputto attano devaņņhānam eva gato. #<[page 208]># %<208 V. Pa¤canipāta. 2. Vaõõārohavagga (37.)>% Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Mittavindako dubbacabhikkhu ahosi, devaputto pana aham evā" 'ti. Mittavindajātakaü. $<10. Palāsajātaka.>$ Haüso palāsamavacā ti. Idaü Satthā Jetavane viharanto kilesaniggahaü ārabbha kathesi. Vatthuü Pa¤¤ajātake (cfr. p. 18,4) āvibhavissati. Idha pana Satthā bhikkhå āmantetvā "bhikkhave kileso nāma āsaükitabbo, appamattako samāno pi nigrodhagaccho viya vināsaü pāpeti, porāõakapaõķitāpi āsaükitabbaü āsaükiüsu yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto suvaõõahaüsayoniyaü nibbattitvā vayappatto Cittakåņapabbate Suvaõõaguhāyaü vasanto Himavantapadese jātassare sayaü jātasāliü khāditvā khāditvā āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So gacchanto pi tattha vissamitvā gacchati, āgacchanto pi vissamitvā āgacchati. Ath' asmiü rukkhe nibbattadevatāya saddhiü vissāso ahosi. Aparabhāge ekasakuõikā ekasmiü nigrodharukkhe nigrodhapakkaü khāditvā gantvā tasmiü palāsarukkhe nisãditvā viņabhiantare vaccaü pātesi. Tato nigrodhagaccho jāto, so caturaīgulamattakāle rattaīkurapalāsatāya sobhati. Haüsarājā taü disvā rukkhadevataü āmantetvā "samma palāsa nigrodho nāma yamhi rukkhe jāyati vaķķhento taü nāseti, imassa vaķķhituü mā dehi, vimānaü te nāsessati, paņigacc' eva naü uddharitvā chaķķehi, {āsaükitabbayuttaü} nāma āsaükituü vaņņatãti" palāsadevatāya saddhiü mantento paņhamaü gātham āha: #<[page 209]># %< 10. Palāsajātaka. (370.) 209>% @@ Paņhamapādo pan' ettha abhisambuddhena hutvā Satthārā vutto. Palāsan ti palāsadevataü, sammā 'ti vayassa, aükasmin ti viņabhiyaü, so te mammāni checchatãti so te aükesu vaķķhitasapatto viya jãvitaü chindissatãti attho, jãvitasaükhārā hi idha mammānãti vuttā. Taü sutvā tassa vacanaü agaõhantã palāsadevatā dutiyaü gātham āha: @@ Samma na tvaü jānāsi: vaddhatām eva esa, aham assa yathā bālakāle puttānaü mātāpitaro patiņņhā honti tathā bhavissāmi, yathā pana samvaddhā puttā pacchā mahallakakāle mātāpitunnaü patiņņhā honti mayham pi mahallakakāle evam eva so patiņņhā bhavissatãti. Tato haüso tatiyaü gātham āha: @@ Tattha yaü tvan ti yasmā tvaü etaü bhayadāyakaü khãrarukkhaü sapattaü viya aükena vaķķhesi, āmanta kho tan ti tasmā mayaü taü āmantetvā jānāpetvā gacchāma, vaķķhimassā 'ti assa vaķķhi mayhaü na ruccatãti. Eva¤ ca pana vatvā haüsarājā pakkhe pasāretvā Cittakåņapabbatam eva gato. Tato paņņhāya na punāga¤chi. Aparabhāge nigrodho vaķķhi. Tasmiü ekā rukkhadevatāpi nibbatti. So vaķķhito palāsaü bha¤ji, sākhāya saddhiü yeva devatāya vimānaü pati. Sā tasmiü kāle haüsara¤¤o vacanaü sallakkhetvā idaü anāgatabhayaü disvā "haüsarājā kathesi, #<[page 210]># %<210 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü pan' assa vacanaü na kāsin ti" paridevamānā catutthaü gātham āha: @@ Tattha idāni kho maü bhāyatãti ayaü nigrodho taruõakāle tosetvā idāni maü bhāyāpeti santajjeti, mahānerunidassanan ti Sinerupabbatasadisaü mahantam, haüsarājassa vacanaü sutvā ajānitvā taruõakāle yeva etāssa anuddhaņattā mahā me bhayam āgatan ti idāni mayhaü mahantaü bhayaü āgatan ti paridevi. Nigrodho pi vaķķhanto sabbaü palāsaü bha¤jitvā khāõukam eva akāsi, devatāya vimānaü sabbaü antaradhāyi. @@ pa¤camā abhisambuddhagāthā. Tattha kusalappasatthā ti {kusalehi} pasatthā, ghasate ti khādati vināsetãti attho, patārayãti patarati vāyamati, idaü vuttaü hoti: bhikkhave yo vaķķhamāno attano patiņņhaü nāseti tassa vaķķhi paõķitehi na pasatthā tassa pana abbhantarassa vā bāhirassa vā parissayassa ito me uparodho bhavissatãti evaü uparodhaü vināsaü parisaükamāno dhãro ¤āõasampanno målavadhāya parakkamatãti. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne pa¤casatā bhikkhå arahattaü pāpuõiüsu) "Tadā suvaõõahaüso aham eva ahosin" ti. Palāsajātakaü. Vaõõārohavaggo dutiyo. #<[page 211]># %< 1. Dãghitikosalajātaka. (371.) 211>% 3. AôôHAVAGGA. $<1. Dãghitikosalajātaka.>$ Evaübhåtassa te rājā 'ti. Idaü Satthā Jetavane viharanto Kosambake bhaõķanakārake ārabbha kathesi. Tesaü hi Jetavanaü āgantvā khamāpanakāle Satthā ne āmantetvā "bhikkhave tumhe mayhaü orasā mukhato jātā puttā nāma, puttehi ca pitarā dinnaü ovādaü maddituü na vaņņati, tumhe pana mama ovādaü na karittha, porāõakapaõķitā attano mātāpitaro ghātetvā rajjaü gahetvā ņhitacore pi ara¤¤e hatthapathaü āgate `mātāpitåhi dinnaü na maddissāmā' 'ti na mārayiüså" 'ti vatvā atãtaü āhari. Imasmiü pana jātake dve pi vatthåni Saüghabhedakajātake vitthārato āvibhavissanti. So pana Dãghāyukumāro ara¤¤e attano aüke nipannaü Bārāõasirājānaü cåëāya gahetvā "idāni mayhaü mātāpitughātakaü coraü cuddasa khaõķāni katvā chindissāmãti" asiü ukkhipanto tasmiü khaõe mātāpitåhi dinnaü ovādaü saritvā "jãvitaü cajanto pi tesaü ovādaü na maddissāmãti kevalaü imaü tajjessāmãti" cintetvā paņhamaü gātham āha: @@ Tattha vaso mamā 'ti mama vasaü āgatassa, pariyāyo ti kāraõaü. Tato rājā dutiyaü gātham āha: @@ #<[page 212]># %<212 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% Tattha no ti nipātamattaü, n' atthi koci pariyāyo yo taü etasmā dukkhā pamocaye ti attho. Tato Bodhisatto avasesagāthā abhāsi: @@ @@ @@ @@ Tattha nā¤¤aü sucaritan ti nā¤¤ā sucaritā, ayam eva vā pāņho, ņhapetvā sucaritaü a¤¤aü na passāmãti vā attho, idha sucaritan ti mātāpitåhi dinnaü ovādaü sandhāy' evam āha, evamevā 'ti niratthakam eva, idaü vuttaü hoti: mahārāja a¤¤atra ovādānusatthisaükhātā sucaritasubhāsitā maraõakāle tāyituü rakkhituü samattho nāma a¤¤o n' atthi, yaü etaü itaraü dhanaü evam eva niratthakam eva hoti, tvaü hi idāni mayham koņisatasahassamattam pi dhanaü dadanto jãvitaü na labheyyāsi, tasmā veditabbam etaü: dhanato sucaritasubhāsitam eva uttaritaran ti, sesagāthāsu pi ayaü saükhepattho: mahārāja ye purisā ayaü maü akkosi ayaü maü pahari ayaü maü ajini ayaü mama santakaü ahāsãti evaü veraü upanayhanti bandhitvā viya hadaye ņhapenti tesaü veraü na upasammati, ye pan' etaü na upanayhanti hadaye na ņhapenti tesaü upasammati, verāni hi na kadāci verena sammanti averen' eva pana sammanti, esa dhammo sanantano porāõo dhammo cirakālappavatto sabhāvo ti. Eva¤ ca pana vatvā Bodhisatto "ahaü mahārāja tayi na dubbhāmi, tvaü pana maü mārehãti" tassa hatthe asiü ņhapesi. Rājāpi, "nāhaü tayi dubbhāmãti" sapathaü katvā tena saddhiü nagaraü gantvā taü amaccānaü dassetvā "ayaü bhaõe Kosalara¤¤o putto Dãghāvukumāro, iminā mayhaü jãvitaü dinnaü, #<[page 213]># %< 2. Migapotakajātaka. (372.) 213>% \<[... content straddling page break has been moved to the page above ...]>/ na labbhā imaü ki¤ci kātun" ti vatvā attano dhãtaraü datvā pitu santake rajje patiņņhāpesi. Tato paņņhāya ubho samaggā sammodamānā rajjaü kāresuü. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā mātāpitaro mahārājakulāni ahesuü, Dãghāvukumāro aham evā" 'ti. Dãghitikosalajātakaü. $<2. Migapotakajātaka.>$ Agārā paccupetassā 'ti. Idaü Satthā Jetavane viharanto ekaü mahallakaü ārabbha kathesi. So kir' ekaü dārakaü pabbājesi. Sāmaõero taü sakkaccaü upaņņhahitvā aparabhāge aphāsukena kālam akāsi. Tassa kālakiriyāya mahallako sokābhibhåto mahantena saddena paridevanto vicari. Bhikkhå sa¤¤āpetuü asakkontā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asuko mahallako sāmaõerassa kālakiriyāya paridevanto vicarati, maraõasatibhāvanāya paribāhiro eso bhavissatãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa etasmiü mate paridevanto vicaratãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā eko Kāsiraņņhavāsã Himavantaü pavisitvā isipabbajjaü pabbajitvā phalāphalena yāpeti. So ekadivasaü ara¤¤e ekaü matamātikaü migapotakaü disvā assamaü ānetvā gocaraü datvā posesi. Migapotako vaķķhanto abhiråpo ahosi sobhaggappatto. Tāpaso taü attano puttakaü katvā pariharati. Ekadivasaü migapotako bahuü tiõaü khāditvā ajãrakena kālam akāsi. Tāpaso "putto me mato" ti paridevanto vicarati. Tadā Sakko devarājā lokaü parigaõhanto taü tāpasaü disvā #<[page 214]># %<214 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% "saüvejessāmi nan" ti āgantvā ākāse ņhito paņhamaü gātham āha: @@ Taü sutvā tāpaso dutiyaü gātham āha: @@ Tattha taü na sakkā ti taü manussaü vā tiracchānaü vā na sakkā na socituü, socām' evāhan ti. Tato Sakko dve gāthā abhāsi: @@ @@ Tattha marissan ti yo idāni marissati taü, lapanti cā 'ti vippalapanti ca, idaü vuttaü hoti: ye va loke mata¤ ca marissanta¤ ca rodanti te rudanti yeva vippalapanti ca, tesaü assu pacchijja divaso nāma n' atthi, kiükāraõā: sadāpi matāna¤ ca marissantāna¤ ca atthitāya, isi mā rudãti tasmā tvaü isi mā rudãti, kiükāraõā: roditaü moghamāhu santo ti santo hi Buddhādayo roditaü moghan ti vadanti, mato peto ti yo esa mato peto ti vuccati yadi so roditena samuņņhaheyya evaü sante kiü nikkamma acchāma sabbe samāgamma a¤¤ama¤¤assa ¤ātake rodāma, yasmā pana te roditakāraõā na uņņhahanti tasmā moghaü ruditan ti roditassa moghabhāvaü sādheti. Evaü Sakkassa kathentassa tāpaso "niratthakaü roditan" ti sallakkhetvā Sakkassa thutiü karonto tisso gāthā abhāsi: #<[page 215]># %< 3. Måsikajātaka. (373.) 215>% @@ @@ @@ (Cfr. supra p.157.) Tattha yammāsãti yam me āsi, hadayanissitan ti hadaye nissitaü, apānudãti nãhari. Sakko tāpasassa ovādaü datvā sakaņņhānam eva gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā tāpaso mahallako ahosi, migo sāmaõero, Sakko aham evā" 'ti. Migapotakajātakaü. $<3. Måsikajātaka.>$ Kuhiü gatā kattha gatā ti. Idaü Satthā Veëuvane viharanto Ajātasattuü ārabbha kathesi. Vatthuü heņņhā Thusajātake vitthāritam eva. Idhāpi hi Satthā tath' eva rājānaü sakiü puttena saddhiü kãëamānam sakiü dhammaü suõamānaü disvā taü nissāya ra¤¤o bhayaü uppajjissatãti" ¤atvā "mahārāja, porāõakarājāno āsaükitabbaü āsaükitvā attano putte `amhākaü dhåmakāle rajjaü kārentå' 'ti ekamante akaüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Takkasilāyaü brāhmaõakule nibbattitvā disāpāmokkhācariyo ahosi. Tassa santike Bārāõasira¤¤o putto Yavakumāro nāma sabbasippāni uggaõhitvā anuyogaü datvā gantukāmo taü āpucchi. âcariyo "puttaü nissāya tassa antarāyo bhavissatãti" aīgavijjāvasena ¤atvā "etam assa harissāmãti" ekaü upamaü upadhāretuü ārabhi. Tadā pan' assa eko asso ahosi, #<[page 216]># %<216 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% \<[... content straddling page break has been moved to the page above ...]>/ tassa pāde vaõo uņņhahi, taü vaõānurakkhaõatthaü gehe yeva kariüsu. Tassāvidåre eko udapāno atthi. Ath' ekā måsikā gehā nikkhamitvā assassa pāde vaõaü khādati. Asso vāretuü na sakkoti. So ekadivasaü vedanaü adhivāsetuü asakkonto måsikaü khādituü āgataü pādena paharitvā māretvā udapāne pātesi. Assagopakā måsikaü apassantā "a¤¤esu divasesu måsikā āgantvā vaõaü khādati, idāni na pa¤¤āyati, kahaü nu kho gatā" ti vadiüsu. Bodhisatto taü kāraõaü paccakkhaü katvā "a¤¤e ajānantā `kahaü måsikā' ti vadanti, måsikāya pana māretvā udapāne khittabhāvaü aham eva jānāmãti". So idam eva kāraõaü upamaü katvā paņhamaü gāthaü bandhitvā rājakumārassa adāsi. So aparam pi upamaü upadhārento tam eva assaü saüråëhavaõaü nikkhamitvā ekaü yavavatthuü gantvā "yavaü khādissāmitã" vaticchiddena mukhaü pavesentaü disvā tam eva upamaü katvā dutiyaü gāthaü bandhitvā tassa adāsi. Tatiyaü gāthaü pana attano pa¤¤ābalen' eva bandhitvā tam pi tassa datvā "tāta tvaü rajje patiņņhāya sāyaü nahānapokkharaõiü gacchanto yāva dhurasopānā paņhamaü gāthaü sajjhāyanto gaccheyyāsi, tava nivāsapāsādaü pavisanto yāva sopānapādamålā dutiyaü gāthaü sajjhāyanto gaccheyyāsi, tato yāva sopānamatthakā tatiyaü gāthaü sajjhāyanto gaccheyyāsãti" vatvā pesesi. So kumāro gantvā uparājā hutvā pitu accayena rajjaü kāresi. Tass' eko putto jāyi. So soëasavassakāle rajjalobhena "pitaraü māressāmãti" cintetvā upaņņhāke āha: "mayhaü pitā taruõo, ahaü etassa dhåmakālaü olokento mahallako bhavissāmi jarājiõõo, tādise kāle laddhena pi rajjena ko attho" ti. Te āhaüsu: "deva na sakkā paccantaü gantvā corattaü kātuü, tava pitaraü kenaci upāyena māretvā rajjaü gaõhā" #<[page 217]># %< 3. Måsikajātaka. (373.) 217>% ti. So "sādhå" 'ti anto nivesane ra¤¤o sāyaü nahānapokkharaõãsamãpaü gantvā "ettha taü māressāmãti" khaggaü gahetvā aņņhāsi. Rājā sāyaü Måsikaü nāma dāsiü "gantvā pokkharaõãpiņņhiü sodhetvā ehi, nahāyissāmãti" pesesi. Sā gantvā pokkharaõãpiņņhiü sodhentã kumāraü passi. Kumāro attano kammassa pākaņabhāvabhayena taü dvidhā chinditvā pokkharaõiyaü pātesi. Rājā nahāyituü agamāsi. Sesajano "ajjāpi Måsikā dāsã na punāgacchati, kuhiü gatā kattha gatā" ti āha. Rājā @@ paņhamaü gāthaü bhaõanto pokkharaõãtãraü agamāsi. Tattha kuhiü katthā 'ti a¤¤ama¤¤avevacanāni, iti lālappatãti evaü vippalapati, iti ayaü gāthā ajānanto jano Måsikā dāsã kuhiü gatā ti vippalapati rājakumārena dvidhā chinditvā Måsikāya pokkharaõiyaü pātitabhāvaü aham eva eko jānāmãti ra¤¤o ajānantass' eva imam atthaü dãpeti. Kumāro "mayā katakammaü mayhaü pitarā ¤ātan" ti bhãto palāyitvā tam atthaü upaņņhākānaü ārocesi. Te sattaņņhadivasaccayena puna taü āhaüsu: "deva sace rājā jāneyya na tuõhã bhaveyya, takkagāhena pana tena vuttaü bhavissati, mārehi nan" ti. So pun' ekadivasaü khaggahattho sopānapādamåle ņhatvā ra¤¤o āgamanakāle ito c' ito ca paharaõokāsaü olokesi. Rājā @@ dutiyaü gāthaü sajjhāyanto agamāsi. #<[page 218]># %<218 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% Ayam pi gāthā yasmā tvaü iti cãti ca ito c' ito ca-paharaõokāsaü olokento gadrabho va nivattasi tasmā taü jānāmi purimadivasaü pokkharaõiyaü Måsikaü dāsiü hantvā ajja maü Yavarājānaü bhakkhetum icchasãti ra¤¤o ajānantass' eva imam atthaü dãpeti. Kumāro "diņņho 'mhi pitarā" ti utrasto palāyi. So puna aķķhamāsamattaü atikkamitvā "rājānaü davyā paharitvā māressāmãti" ekaü dãghadaõķakaü dabbãpaharaõaü gahetvā olambetvā aņņhāsi. Rājā @@ tatiyaü gāthaü sajjhāyanto sopānamatthakaü abhiråhi. Tattha paņhamuppattito ti paņhamavayena uppattito uggato, paņhamavaye ņhito ti attho, suså 'ti taruõo, dãghan ti dãghadaõķakaü dabbãpaharaõaü, samāsajjā 'ti gahetvā olambetvā ņhito sãti attho. Ayam pi gāthā dummedha attano vayaü paribhu¤jituü na labhissasi na te dāni lajjissāmi māretvā khaõķākhaõķaü chinditvā såle yeva āvuõāpessāmãti ra¤¤o ajānantass' eva kumāraü santajjamāno imam atthaü dãpeti. So taü divasaü palāyituü asakkonto "jãvitaü me dehi devā" 'ti ra¤¤o pādamåle nipajji. Rājā taü tajjetvā saükhalikāhi bandhāpetvā bandhanāgāre kāretvā setacchattassa heņņhā alaükatarājāsane nisãditvā "amhākaü ācariyo disāpāmokkhabrāhmaõo imaü mayhaü antarāyaü disvā imā tisso gāthā adāsãti" haņņhatuņņho udānento sesagāthā abhāsi: @@ @@ #<[page 219]># %< 4. Culladhanuggahajātaka. (374.) 219>% Tattha nāntalikkhabhavanenā 'ti antalikkhabhavanaü vuccati dibbavimānaü, ahaü ajja antalikkhe bhavanam pi na āråëho, tasmā antalikkhabhavanenāpi ajja maraõato na mocito 'mhi, naīgaputtasirena vā ti aīgasarikkhakena vā puttenāpi hi na pamocito, puttena hi patthayito ti ahaü pana attano putten' ev' ajja māretuü patthito, silokehi pamocito ti so 'mhi ācariyena bandhitvā dinnāhi gāthāhi pamocito, sutan ti pariyattiü, adhãyethā 'ti gaõheyya sikkheyya, hãnamukkaņņhamajjhiman ti hãnaü vā hotu majjhimaü vā uttamaü vā sabbaü adhãyitabbam evā 'ti dãpeti, na ca sabbaü payojaye ti hãnaü mantaü vā sippaü vā na payojaye, uttamam eva payojayeyyā 'ti attho, yattha atthāvahaü sutan ti yasmiü kāle Mahosadhapaõķitassa kumbhakārakammakaraõaü viya yaü ki¤ci sikkhitasippaü atthāvahaü hoti tādiso pi kālo hoti yevā 'ti attho. Aparabhāge ra¤¤o accayena kumāro rajje patiņņhāsi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā disāpāmokkhācariyo aham eva ahosin" 'ti. Måsikajātakaü. $<4. Culladhanuggahajātaka.>$ Sabbaü bhaõķan 'ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Tena bhikkhunā "purāõadutiyikā maü bhante ukkaõņhāpetãti" vutte Satthā "esā bhikkhu itthi na idān' eva tuyhaü anatthakārikā, pubbe pi te etaü nissāya asinā sãsaü chinnan" ti vatvā bhikkhåhi yācito atãtaü āhari: Atite Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā eko Bārāõasibrāhmaõo māõavo Takkasilāya sabbasippāni uggaõhitvā dhanukamme nipphattiü patto Culladhanuggahapaõķito nāma ahosi. Ath' assa ācariyo "ayaü mayā sadisaü sippaü uggaõhãti" attano dhãtaraü adāsi. So taü gahetvā "Bārāõasiü gamissāmãti" maggaü paņipajji. Antarāmagge eko vāraõo ekaü padesaü su¤¤aü akāsi, taü ņhānaü abhiråhituü na koci ussahi. Culladhanuggahapaõķito manussānaü vārentānaü vārentānaü ¤eva bhariyaü gahetvā taü aņavimukhaü abhiråhi. #<[page 220]># %<220 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assa aņavimajjhe vāraõo uņņhahi. So taü kumbhe sarena vijjhi. Saro vinivijjhitvā pacchābhāgena nikkhami. Vāraõo tatth' eva pati. Dhanuggahapaõķito taü ņhānaü khemaü katvā parato a¤¤aü aņaviü pāpuõi. Tatthāpi pa¤¤āsa corā maggaü hananti. Tam pi so manussehi variyamāno abhiråhitvā tesaü corānaü mige vadhitvā maggasamãpe maüsaü pacitvā khādantānaü ņhitaņņhānaü pāpuõi. Corā taü alaükatapaņiyattāya bhariyāya saddhiü āgacchantaü disvā "gaõhissāmā" 'ti ussāhaü kariüsu. Corajeņņhako purisalakkhaõakusalo, so taü oloketvā va "uttamapuriso ayan" ti ¤atvā ekassa pi uņņhahituü na adāsi. Dhanuggahapaõķito "gaccha, `amhākaü p' ekaü maüsasålaü dethā' 'ti vatvā maüsaü āharā" 'ti tesaü santikaü bhariyaü pesesi. Sā gantvā "ekaü kira maüsasålaü dethā" 'ti āha. Corajeņņhako "anaggho puriso" ti sålaü dāpesi. Corā "amhehi kira pakkaü khādissatãti" apakkamaüsasålaü adaüsu. Dhanuggaho attānaü sambhāvetvā "mayhaü apakkamaüsaü dadantãti" corānaü kujjhi. Corā "kiü ayam ev' eko puriso, mayaü itthiyo" ti tajjetvā upaņņhahiüsu. Dhanuggaho ekånapa¤¤āsa jane ekånapa¤¤āsāya kaõķehi vijjhitvā pātesi. Corajeņņhakaü vijjhituü kaõķaü nāhosi. Tassa kira kaõķanāëiyaü samapaõõāsam eva kaõķāni, tesu ekena vāranaü vijjhi ekånapa¤¤āsāya core. So corajeņņhakaü pātetvā tassa ure nisinno "sãsam assa chindissāmãti" bhariyāya hatthato asiü āharāpesi. Sā taü khaõaü ¤eva corajeņņhake lobhaü katvā corassa hatthe tharuü sāmikassa hatthe thalaü ņhapesi. #<[page 221]># %< 4. Culladhanuggahajātaka. (374.) 221>% \<[... content straddling page break has been moved to the page above ...]>/ Coro tharudaõķaü parāmasitvā asiü nãharitvā Dhanuggahassa sãsaü chindi. So taü ghātetvā itthiü ādāya gacchanto jātiü pucchi. Sā "Takkasilāya disāpāmokkhācariyassa dhãtāmhãti" āha. "Kathaü tvaü iminā laddhā" ti. "Mayhaü pitā `ayaü mayā sadisaü katvā sippaü sikkhãti' tussitvā maü imassa adāsi, sāhaü tayi sinehaü katvā attano kuladattikasāmikaü mārāpesin" ti. Corajeņņhako "kuladattiyaü tāv' esā sāmikaü māresi, a¤¤aü pan' ekaü disvā mama pi evam evaü karissati, imaü chaķķetuü vaņņatãti" cintetvā gacchanto antarāmagge ekaü kunnadiü uttānatalaü taükhaõodakapåraü disvā "bhadde, imissā nadiyā suüsumāro kakkhalo, kiü karomā" 'ti āha. "Sāmi sabbaü ābharaõabhaõķaü mama uttarāsaīge bhaõķikaü katvā paratãraü netvā puna āgantvā maü gahetvā gacchā" 'ti. So "sādhå" 'ti sabbaü ābharaõabhaõķaü ādāya nadiü otaritvā taranto viya paratãraü patvā taü chaķķetvā pāyāsi. Sā taü disvā "sāmi, maü chaķķetvā viya gacchasi, kasmā evaü karosi, ehi mam pi ādāya gacchā" 'ti tena saddhiü sallapantã paņhamaü gātham āha: @@ Tattha lahuü khippan ti lahuü pacchā gaccha, khippaü mam pi tārehi idāni ito ti attho. Coro taü sutvā paratãre ņhito yeva dutiyaü gātham āha: @@ #<[page 222]># %<222 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% @< mayāpi bhotã nimineyya a¤¤aü, ito ahaü dårataraü gamissan ti. || Ja_V:124 ||>@ Sā heņņhā vuttā yeva. Coro pana "ito ahaü dårataraü gamissaü, tiņņha tvan" ti tassā viravantiyā va ābharaõabhaõķaü ādāya palāto. Sā bālā atricchatāya evaråpaü vyasanaü pattā. Anāthā hutvā avidåre ekaü eëagalāgumbaü upagantvā rodamānā nisãdi. Tasmiü khaõe Sakko lokaü olokento taü atricchatāhataü sāmikā ca jārā ca parihãnaü rodamānaü disvā "etaü niggaõhitvā lajjāpetvā āgamissāmãti" Mātali¤ ca Pa¤casikha¤ ca ādāya tattha gantvā nadãtãre ņhatvā "Mātali tvaü maccho bhava, Pa¤casikha tvaü sakuõo bhava, ahaü pana sigālo hutvā mukhena maüsapiõķaü gahetvā etissā pamukhaņņhānaü gamissāmi, tvaü mayi tattha gate udakato ullaüghitvā mama purato pata, athāhaü mukhena gahitaü maüsapiõķaü chaķķetvā macchaü gahetuü pakkhandissāmi, tasmiü khaõe tvaü Pa¤casikha tam maüsapiõķaü gahetvā ākāse uppata, tvaü Mātali udake patā" 'ti āõāpesi. "Sādhu devā" 'ti. Mātali maccho ahosi, Pa¤casikho sakuõo ahosi, Sakko sigālo hutvā maüsapiõķaü mukhenādāya tassā sammukhaņņhānaü agamāsi. Maccho udakā uppatitvā sigālassa purato pati, so mukhena gahitamaüsapiõķaü chaķķetvā macchatthāya pakkhandi, maccho uppatitvā udake pati, sakuõo maüsapiõķaü gahetvā ākāse uppati, sigālo ubho pi alabhitvā eëagalāgumbaü olokento dummukho nisãdi. Sā taü disvā "atricchatāhato n' eva maüsaü na macchaü labhãti" kåņaü bhindantã vãya mahāhasitaü hasi. #<[page 223]># %< 4. Culladhanuggahajātaka. (374.) 223>% \<[... content straddling page break has been moved to the page above ...]>/ Taü sutvā sigālo tatiyaü gātham āha: @@ Tattha kāyan ti kā ayaü, eëagalāgumbe ti kambojigumbe, ahuhāliyan ti dantavidaüsakaü mahāhasitaü vuccati, taü kā esā etasmiü gumbe karotãti pucchati, nayidha naccaü vā ti imasmiü ņhāne kassaci naccantassa naccaü vā gāyantassa gãtaü vā hatthe susamāhite katvā vādentassa susamāhitaü hatthatālaü vā n' atthi yaü disvā tvaü haseyyāsãti dãpeti, anamhakāle ti ārodanakāle, sussoõãti sundarasoõi, kinnujagghasãti kena nu kāraõena tvaü rodituü yuttakāle arodamānā va mahāhasitaü hasi, sobhaõe ti taü pasaüsanto ālapati. Taü sutvā sā catuttham gātham āha: @@ Tattha jãno ti jānippatto hutvā, pesin ti maüsapesiü, kapaõo viya jhāyasãti sahassabhaõķikaü parājito kapaõo viya jhāyasi socasi cintesi. Tato sigālo pa¤camaü gātham āha: (Dhp. v. 252.) @@ Tattha tvampi ma¤¤eva jhāyasãti pāpadhamme dussãle ahaü tāva mama gocaraü labhissāmi tvaü pana atricchatāya hatā taü muhuttaü diņņhake core paņibaddhacittā hutvā ta¤ ca jāraü kuladattika¤ ca patiü jãnā, maü upādāya sataguõena sahassaguõena kapaõatarā va hutvā jhāyasi paridevasãti lajjāpetvā vippakāraü pāpento Mahāsatto evam āha. #<[page 224]># %<224 V. Pa¤canipāta. 3. Aķķhavagga (38.)>% Sā tassa vacanaü sutvā @@ gātham āha. Tattha nånā 'ti ekaüsatthe nipato, sā ahaü ito gantvā puna a¤¤aü bhattāraü labhitvā ekaüsen' eva tassa bhattu vasānugā vasavattinã bhavissamãti. Ath' assā anācārāya dussãlāya kathaü sutvā Sakko devarājā osānagātham āha: @@ Tass' attho: anācāre kiü kathesi yo mattikāthālaü harati suvaõõathālarajatathālādibhedaü kaüsathālam pi so harat' eva, ida¤ ca tayā pāpaü katam eva na sakkā tava sandhāretum, sā tvaü puna pi evam karissasi yevā 'ti. Evaü so taü lajjāpetvā vippaņisāraü pāpetvā sakaņņhānaü eva agamāsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā Dhanuggaho ukkaõņhitabhikkhu ahosi, sā itthi purāõadutiyikā, Sakko devarājā aham evā" 'ti. Culladhanuggahajātakaü. $<5. Kapotajātaka.>$ Idāni khomhãti. Idaü Satthā Jetavane viharanto ekaü lolabhikkhuü ārabbha kathesi. Lolavatthuü anekaso vitthāritam eva. Taü pana Satthā "saccaü kira tvaü bhikkhu lolo" ti pucchi, "āma bhante" ti vutte "na kho bhikkhu idān' eva pubbe pi tvaü lolo lolatāya ca pana jãvitakkhayaü patto" ti vatvā atãtaü āhari: #<[page 225]># %< 5. Kapotajātaka. (375.) 225>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto pārāpatayoniyaü nibbattitvā Bārāõasiseņņhino mahānase nãëapacchiyaü vasati. Ath' eko kāko macchimaüsaluddho tena saddhiü mettiü katvā tatth' eva vasi. So ekadivasaü bahuü macchamaüsaü disvā "idaü khādissāmãti" tintiõāyanto nãëapacchiyaü yeva nipajjitvā pārāpatena "ehi samma gocarāya gamissāmā" 'ti vuccamāno pi "ajãrakena nipanno 'mhi, gaccha tvan" ti agantvā tasmiü gate "gato me paccāmittakaõņako, idāni yathāruciü macchamaüsaü khādissāmãti" cintetvā paņhamaü gātham āha: @@ Tattha nippatito ti niggato, kapoto ti pārāpato, kāhāmi dānãti karissāmi dāni, tathā hi maü maüsasākaü baletãti tathā hi maüsa¤ ca avasesaü sāka¤ ca mayhaü balaü karoti, uņņhehi khādā 'ti vadamānaü viya ussāhaü maü karotãti attho. So bhattakārake macchamaüsaü pacitvā mahānasā nikkhamma sarãrato sedaü pavāhente pacchito nikkhamitvā rasakaroņiyaü nilãyi. Karoņi kilãti saddaü akāsi. Bhattakārako vegena gantvā kākaü gahetvā sabbapattāni lu¤citvā allasiīgivera¤ ca siddhatthake ca piüsitvā påtitakkena madditvā sakalasarãraü makkhetvā ekaü kaņhalaü ghaüsitvā vijjhitvā suttakena tassa gãvāya bandhitvā nãëapacchiyaü yeva naü khipitvā agamāsi. #<[page 226]># %<226 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% \<[... content straddling page break has been moved to the page above ...]>/ Pārāpato āgantvā taü disvā "kā esā balākā mama sahāyassa pacchiyaü nipannā, caõķo hi so āgantvā ghāteyyāpi nan" ti parihāsaü karonto dutiyaü gātham āha: @@ Sā heņņhāvuttatthā yeva. Taü sutvā kāko tatiyaü gātham āha: @@ Tattha alan ti paņisedhatthe nipāto, jagghitāye ti hasitvā, idaü vuttaü hoti: idāni maü edisaü evaü dukkhapattaü disvā tava alaü hasitena, mā ãdise kāle parihāsakeliü karohãti. So keliü karonto va puna catutthaü gātham āha: @@ Tattha kaõņhe ca te veëuriyo ti ayaü te veëuriyamaõi pi kaõņhe pilandho, tvaü ettakaü kālaü amhākaü etaü na dassesãti sandhāy' evam āha, Kajaügalan ti idha Bārāõasi yeva Kajaügalā ti adhippetā, ito nikkhamitvā kacci anto nagaraü gato ti pucchãti. Tato kāko pa¤camaü gātham āha: @@ #<[page 227]># %< 5. Kapotajātaka. (375.) 227>% Tattha pi¤jānãti pi¤jāni, tattha lāyitvā ti tasmiü Bārāõasinagare lu¤citvā, vaķķhanan ti kaņhalakam. Taü sutvā pārāpato osānagātham āha: @@ Tattha puna pāpajjasãti puna pi evaråpaü āpajjissasi, evaråpaü hi te sãlan ti. Iti taü so ovaditvā tattha avasitvā pakkhe pasāretvā a¤¤attha agamāsi. Kāko tatth' eva jãvitakkhayaü pāpuõi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi) "Tadā kāko lolabhikkhu ahosi, kapoto aham evā" 'ti. Kapotajātakaü. Aķķhavaggo tatiyo. Pa¤canipātavaõõanā niņņhitā. #<[page 228]># %< 228>% VI. CHANIPâTA. 1. AVâRIYAVAGGA. $<1. Avāriyajātaka.>$ Māssu kujjhi bhåmipatãti. Idaü Satthā Jetavane viharanto ekaü titthanāvikaü ārabbha kathesi. So kira bālo ahosi a¤¤āõã, n' eva Buddhādãnaü ratanānaü na a¤¤esaü puggalānaü guõaü jānāti caõķo pharuso sāhasiko. Ath' eko jānapado bhikkhu "Buddhupaņņhānaü karissāmãti" āgacchanto sāyaü Aciravatãtitthaü patvā taü evam āha: "upāsaka, paratãraü gamissāmi, nāvaü dehãti". "Bhante, idāni akālo, ekasmiü ņhāne vasasså" 'ti. "Upāsaka, idha kuhiü vasissāmi, gaõhitvā maü gacchā" 'ti. So kujjhitvā "ehi re samaõā" 'ti theraü nāvaü āropetvā ujukaü agantvā heņņhā nāvaü netvā ullolaü katvā tassa cãvaraü temetvā andhakāravelāya uyyojesi. So vihāraü gantvā taü divasaü Buddhupaņņhānassa okāsaü alabhitvā punadivase Satthāraü upasaükamitvā vanditvā ekamantaü nisãditvā Satthārā katapaņisanthāro "kadā āgato sãti" vutte "hiyyo" ti "atha kasmā ajja Buddhupaņņhānaü āgato sãti" vutte tam atthaü ārocesi. Taü sutvā Satthā "na kho bhikkhu idān' eva pubbe p' esa pharuso va, idāni pana tena tvaü kilamito, pubbe paõķite kilamesãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā isipabbajjaü pabbajitvā dãgham addhānaü Himavante phalāphalena yāpetvā loõambilasevanatthāya Bārāõasiü patvā rājuyyāne vasitvā punadivase nagaraü bhikkhāya pāvisi. #<[page 229]># %< 1. Avāriyajātaka. (376.) 229>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü rājaügaõaü pattaü rājā disvā tassa iriyāpathe pasãditvā antepuraü ānetvā bhojetvā paņi¤¤aü gahetvā rājuyyāne vāsesi, devasikaü upaņņhānaü agamāsi. Tam enaü Bodhisatto "ra¤¤ā nāma mahārāja cattāri agatigamanāni vajjetvā appamattena khantimettānuddayasampannena hutvā dhammena rajjaü kāretabban" ti vatvā devasikaü ovadanto @@ @@ dve gāthā vadeti. Tattha raņņhassa påjito ti evaråpo rājā raņņhassa påjanãyo hotãti attho, sabbatthamanusāsāmãti etesu gāmādisu yattha katthaci vasanto p' ahaü mahārāja imāya eva anusatthiyā taü anusāsāmi, etesu vā gāmādisu yattha katthaci ekasmim pi ekasatte pi, māssu kujjhi rathesabhā 'ti evam evāhaü taü anusāsāmi: ra¤¤ā nāma kujjhituü na vaņņati, kiükāraõā: rājāno nāma vācāvudhā, tesaü kuddhānaü vacanamatten' eva bahå jãvitakkhayaü pāpuõantãti. Evaü Bodhisatto ra¤¤o āgatāgatadivase imā gāthā vadeti. Rājā pasannacitto Mahāsattassa satasahassuņņhānakaü gāmaü adāsi. Bodhisatto paņikkhipi. Iti so tatth' eva dvādasa saüvacchare vasitvā "aticiraü nivuttho 'smi, janapadacārikaü tāva caritvā āgamissāmãti" ra¤¤o akathetvā va uyyānapālaü āmantetvā "tāta ukkaõņhitaråpo 'smi, janapadaü caritvā āgamissāmi, tvaü ra¤¤o kātheyyāsãti" vatvā pakkanto Gaügāya nāvātitthaü pāpuõi. #<[page 230]># %<230 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ Tattha Avāriyapitā nāma nāviko ahosi bālo, n' eva guõavantānaü guõaü na attano āyāpāyaü jānāti, Gaügaü taritukāmaü janaü paņhamaü tāretvā pacchā vetanaü yācati, vetanaü adentehi saddhiü kalahaü karonto akkosappahāre yeva bahå labhati appalābhaü, evaråpo andhabālo. Taü sandhāya Satthā abhisambuddho hutvā tatiyaü gātham āha: @@ Tattha Avāriyapitā ti Avāriyā nāma tassa dhãtā, tassā vasena Avāriyapitā nāma jāto, tenassa bhaõķanan ti ten' assa kāraõena tena pacchā yāciyamānena janena saddhiü tassa bhaõķanaü hoti. Bodhisatto taü nāvikaü upasaükamitvā "āvuso paratãraü maü nehãti" āha, "Samaõa kiü me vetanaü dassasãti". "âvuso ahaü bhogavaķķhiü atthavaķķhiü dhammavaķķhiü nāma kathessāmãti". Nāviko "dhuvaü esa mayhaü ki¤ci dassatãti" taü paratãraü netvā "dehi me nāvāvetanan" ti. So tassa "sādh' āvuso" ti paņhamaü bhogavaķķhiü kathento @@ gātham āha. Tattha apāran ti tāta nāvika paratãraü atiõõaü eva janaü orimatãre ņhitaü ¤eva vetanaü yācassu, tato laddhaü gahetvā gutte ņhāne ņhapetvā pacchā manusse paratãraü neyyāsi, evaü te bhogavaddhi bhavissatãti, a¤¤o hi tiõõassa mano ti paratãraü gatassa hi a¤¤o mano hoti, adatvā va gantukāmo hoti, yo pan' esa taresã nāma taraü esati paratãraü gantukāmo hoti so atirekam pi datvā gantukāmo hotãti, iti taresino a¤¤o mano hoti, tasmā tvaü atiõõam eva yāceyyāsi, ayaü tāva te bhogānaü vaķķhi nāma. #<[page 231]># %< 1. Avāriyajātaka. (376.) 231>% Nāviko cintesi: "ayaü tāva me ovādo bhavissati, idāni pan' esa a¤¤aü ki¤ci mayhaü dassatãti". Atha naü Bodhisatto: "ayaü tāva te āvuso bhogavaķķhi, idāni atthadhammavaķķhiü suõā" 'ti vatvā ovadanto @@ gātham āha. Iti 'ssa imāya gāthāya atthadhammavaķķhiü kathetvā "ayaü te atthavaķķhi ca dhammavaķķhi cā" 'ti āha. So pana dandhapuriso taü ovādaü na kismi¤ci ma¤¤amāno "idaü samaõa tayā mayhaü dinnaü nāvāvetanan" ti āha. "âmāvuso" ti. "Mayhaü iminā kammaü n' atthi, a¤¤aü me dehãti". "âvuso idaü ņhapetvā mayhaü a¤¤aü n' atthãti". "Atha kasmā mama nāvaü āråëho sãti tāpasaü Gaügātãre pātetvā ure nisãditvā mukham ev' assa pothesi. Satthā "iti kho bhikkhave yaü so tāpaso ovādaü datvā ra¤¤o santikā gāmavaraü labhi tam eva ovādaü andhabālassa nāvikassa kathetvā mukhapothanaü pāpuõi, tasmā ovādaü dentena yuttajanass' eva dātabbo na ayuttajanassā 'ti vatvā abhisambuddho hutvā tadanantaraü gātham āha: @@ Tassa taü paharantass' eva bhariyā bhattaü gahetvā āgatā, taü tāpasaü disvā "sāmi, ayaü tāpaso rājakulåpako, mā paharãti" āha. So kujjhitvā "tvaü me imaü kåņatāpasaü paharituü na desãti" uņņhāya taü paharitvā pātesi. Bhattapātã patitvā bhijji, tassā ca garugabbhāya gabbho bhåmiyaü pati. Atha naü manussā samparivāretvā "purisaghātakacoro" ti gahetvā bandhitvā ra¤¤o dassesuü. #<[page 232]># %<232 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā vinicchinitvā tassa rājāõaü kāresi. Satthā abhisambuddho hutvā imam atthaü pakāsento osānagātham āha: @@ Tattha bhattaü bhinnan ti bhattapātã bhinnā, hatā ti pahaņā, chamā ti bhåmiyaü, migo va jātaråpenā 'ti yathā migo suvaõõaü vā muttāmaõiādãni vā madditvā gacchanto pi attharitvā nipajjanto pi tena jātaråpena attano atthavaķķhiü bandhituü nibbattetuü na sakkoti evaü so andhabālo paõķitehi dinnovādaü sutvāpi attano atthaü bandhituü nibbattetuü na sakkhãti vuttaü hoti, abandhi så 'ti ettha hi bandhi so iti evam attho veditabbo, so iti imesaü padānaü hi så 'ti sandhi hoti. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi "Tadā nāviko idāni nāviko, rājā ânando, tāpaso aham evā" 'ti. Avāriyajātakaü. $<2. Setaketujātaka.>$ Mā tāta kujjhi na hi sādhu kodho ti. Idaü Satthā Jetavane viharanto kuhakabhikkhuü ārabbha kathesi. Paccuppannavatthuü Uddālajātake āvibhavissati. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasiyaü disāpāmokkhācariyo hutvā pa¤casata māõave mante vāceti. Nesaü jeņņhako Setaketu nāma udiccabrāhmaõakule nibbatto māõavo. Tassa jātiü nissāya mahanto māno ahosi. So ekadivasaü a¤¤ehi māõavehi saddhiü nagarā nikkhamanto nagaraü pavisanto ekaü caõķālaü disvā "ko si tvan" ti pucchitvā "caõķālo 'ham asmãti" #<[page 233]># %< 2. Setaketujātaka. (377.) 233>% \<[... content straddling page break has been moved to the page above ...]>/ vutte tassa sarãraü paharitvā āgatavātassa attano sarãre phusanabhayena "nassa caõķāla kālakaõõi, adhovātaü yāhãti" vatvā vegena tassa uparivātaü agamāsi. Caõķālo sãghataraü gantvā tassa uparivāte aņņhāsi. Atha naü so "nassa kālakaõõãti" suņņhutaraü akkosi paribhāsi. Caõķālo "tvaü ko sãti" pucchi. "Brāhmaõamāõavo 'ham asmãti". "Brāhmaõo hotu, mayā pana puņņhapa¤haü kathetuü sakkhissasãti". "âma sakkhissāmãti". "Sace na sakkosi pādantare taü gamemãti". So attānaü takketvā "āgamehãti" āha. Caõķālaputto tassa kathaü parisaü gāhāpetvā "māõava disā nāma katarā" ti pa¤haü pucchi. "Disā nāma puratthimādayo catasso disā" ti. Caõķālo "ahaü taü etaü disaü na pucchāmi, tvaü ettakam pi ajānanto mama sarãre pahaņavātaü jigucchasãti" taü khandhaņņhike{} gahetvā onametvā attano pādantarena gamesi. Māõavā taü pavattiü ācariyassācikkhiüsu. âcariyo "saccaü kira tāta Setaketu caõķālen' asi pādantarena gamito" ti. "âma ācariya, so maü caõķāladāsiputto `disāmattam pi na jānātãti' attano pādantarena gamesi, idāni disvā kattabbam assa jānissamãti" kuddho caõķālaputtaü akkosi. Athācariyo "tāta Setaketu, mā tassa kujjhi, paõķito caõķālaputto, na so taü etaü disaü pucchi a¤¤aü pucchi, tayā pana diņņhasutavi¤¤ātato adiņņhaasutāvi¤¤ātaü eva bahutaran" ti ovadanto dve gāthā abhāsi: @@ #<[page 234]># %<234 VI. Chanipāta. 1. Avāriyavagga. (39.)>% @< mātāpitā disā tā Setaketu, ācariyam āhu disataü pasatthā. || Ja_VI:8 ||>@ @@ Tattha na hi sādhu kodho ti kodho nāma uppajjamāno subhāsitadubbhāsitaü atthānatthaü hitāhitaü jānituü na detãti na sādhu na laņņhako, bahumpi te adiņņhan ti tayā cakkhunā adiņņhaü sotena ca asutam eva bahutaraü, disā tā ti disā mātāpitaro puttānaü purimataraü uppannattā puratthimadisā nāma jātā ti vadati, disataü pasatthā ti ācariyā pana dakkhiõeyyattā disataü pasatthā dakkhiõā disā ti Buddhādayo ariyā āhu kathenti dãpentãti vadati, agārino ti gahaņņhā, annadapānavatthadā ti annadā pānavatthadā ca, avhāyikā ti ettha deyyadhammaü patigaõhathā 'ti pakkosanakā, tam pi disaü vadantãti tam pi Buddhādayo ariyā ekaü disaü vadanti, iminā catupaccayadāyakā gahaņņhā paccaye apadisitvā dhammikasamaõā brāhmaõehi upagantabbattā ekā disā nāmā 'ti dãpeti, aparo nayo: ye ete agārino annapānavatthadā nesaü chakāmamaggasampattidāyakattena upari avhāyanato ye avhāyikā {dhammikasamaõabrāhmaõā} tam pi disaü vadanti taü Buddhādayo ariyā uparimadisaü nāma vadantãti dãpeti, vuttam pi c' etaü: Mātāpitā disā pubbā ācariyā dakkhiõā disā puttadārā disā pacchā mittāmaccā ca uttarā (= vol.I. v.401 and Grimblot, S. S. P. p.309). Dāsakammakarā heņņhā uddhaü samaõabrāhmaõā, etā disā namasseyya alamatto kule gihãti. Esā disā ti idaü pana nibbānaü sandhāya vuttaü, jātiādinā hi nānappakārena dukkhena dukkhitā sattā taü patvā niddukkhā sukhino bhavanti, esā eva ca sattehi agatapubbā disā nāma, ten' eva taü paramā ti āha, vuttam pi c' etaü: #<[page 235]># %< 2. Setaketujātaka (377.) 235>% Samatittiyaü anavasesaü (= vol.I p.400) telapattaü yathā parihareyya evaü sacittam anurakkhe patthayāno disaü agatapubban ti. Evaü Mahāsatto māõavassa disā kathesi. So pana "caõķālen' amhi pādantarena gamito" ti tasmiü ņhāne avasitvā Takkasilaü gantvā disāpāmokkhācariyassa santike sabbasippāni uggaõhitvā ācariyena anu¤¤āto Takkasilato nikkhamitvā sabbasamayasippaü sikkhanto vicari. So ekaü paccantagāmaü patvā taü nissāya vasante pa¤casate tāpase disvā tesaü santike pabbajitvā yaü te jānanti sippamantacaraõaü taü uggaõhitvā tehi parivuto Bārāõasiü patvā punadivase bhikkhaü caranto rājaüganaü agamāsi. Rājā tāpasānaü iriyapathe pasãditvā antonivesane bhojetvā te attano uyyāne vāsesi. So ekadivasaü tāpase parivisitvā "ajja sāyaõhe uyyānaü gantvā ayye vandissāmãti" āha. Setaketu uyyānaü gantvā tāpase sannipātetvā "mārisā ajja rājā āgamissatãti" āha "rājāno ca nāma sakiü ārādhetvā yāvatāyukaü sukhaü jãvituü sakkā, ajja ekacce vaggulivataü caratha ekacce kaõņhakaseyyaü kappetha ekacce pa¤cātapaü tappetha ekacce ukkuņikappadhānam anuyu¤jatha ekacce udakogāhanakammaü karotha ekacce mante sajjhāyathā" 'ti vicāretvā sayaü paõõasāladvāre apassayapãņhake nisãditvā pa¤cavaõõaraīgasamujjalavāsanaü ekaü potthakaü vicitravaõõe ādhārake ņhapetvā susikkhitehi catåhi pa¤cahi māõavehi pucchite pucchite atthe kathesi. Tasmiü khaõe rājā āgantvā te micchātapaü karonte disvā tuņņho Setaketuü upasaükamitvā vanditvā ekamantaü nisinno purohitena saddhiü sallapanto tatiyaü gātham āha: #<[page 236]># %<236 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ @@ Tattha kharājinā ti kharehi ajinehi samannāgatā, paükadantā ti dantakaņņhassa akhādanena malaggahitadantā, dummukkharåpā ti ana¤jitāmaõķitalåkhanivāsanapārupanā mālāgandhavilepanavajjitā kiliņņharåpā ti vuttaü hoti, ye me japantãti ye ime mante sajjhāyanti, mānusake payoge ti manusehi kattabbapayoge ņhitā, idaü vidå parimuttā apāyā ti imasmiü payoge ņhatvā imaü lokaü viditvā pākaņaü katvā kacci nu ete isayo catåhi apāyehi muttā ti pucchati. Taü sutvā purohito catutthaü gātham āha: @@ Tattha karitvānā 'ti katvā, caraõan ti saha sãlena aņņhasamāpattiyo, idaü vuttaü hoti: mahārāja, ahaü bahussuto 'mhãti sahassavedo pi ce tividhaü sucaritaü dhammaü na careyya pāpān' eva kareyya so tāni pāpāni kammāni katvā taü bāhusaccaü paņicca sãlasamāpattisaükhātaü caraõaü appatvā dukkhā na mu¤ce apāyadukkhato na muccat' evā 'ti attho Taü sutvā rājā tāpasesu pasādaü hari. Tato Setaketu cintesi: "imassa ra¤¤o tāpasesu pasādo udapādi, taü pan' esa purohito vāsiyā paharitvā viya chindi, mayā etena saddhiü kathetuü vaņņatãti" so tena sadhiü kathento pa¤camaü gātham āha: #<[page 237]># %< 2. Setaketujātaka. (377.) 237>% @@ Tass' attho: sace sahassavedo pi taü bāhusaccaü paņicca caraõaü apatvā attānaü na dukkhā pamu¤ce evaü sante ahaü ma¤¤ām' tayo vedā aphalā honti sasãlaü aņņhasamāpatticaraõaü ekaü saccaü hotãti. Taü sutvā purohito chaņņhaü gātham āha: @@ Tass' attho: tayo vedā aphalā sasaüyamaü caraõam eva saccaü seyyaü uttamaü pavaraü na h' eva hoti, kiükāraõā: kittiü hi pappoti tayo vede adhicca, diņņhadhamme kittimattaü yasamattaü labhati itoparaü a¤¤aü n' atthi, tasmā na te aphalā, santiü pun' eti caraõena pana danto, sãle patiņņhāya samāpattiyo nibbattetvā samāpattipadaņņhānaü vipassanaü vaķķhento accantasantim nibbānaü nāma taü eti pāpuõāti. Iti purohito Setaketuno vādaü bhinditvā te sabbe gihã kāretvā phalakāvudhāni gāhāpetvā mahantatarake katvā ra¤¤o upaņņhāke kāresi, ayaü kira mahantatarakānaü vaüso. Satthā imaü desanaü āharitvā jātakaü samodhānesi; "Tadā Setaketu kuhako bhikkhu ahosi, caõķālo Sāriputto, purohito pana aham evā" 'ti. Setaketujātakaü #<[page 238]># %<238 VI. Chanipāta 1. Avāriyavagga. (39.)>% $<3. Darãmukhajātaka.>$ Paüko ca kāmā ti. Idaü Satthā Jetavane viharanto mahānekkhammaü ārabbha kathesi. Paccuppannavatthuü heņņhā kathitam eva. Atãte pana Rājagahanagare Magadharājā nāma rajjaü kāresi. Tadā Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, Brahmadattakumāro ti 'ssa nāmaü akaüsu. Tassa jātadivase yeva purohitassāpi putto vijāyi, tassa mukhaü ativiya sobhati, ten' assa Darãmukho ti nāmaü akaüsu. Te ubho pi rājakule yeva saüvaddhā, te a¤¤ama¤¤aü piyasahāyā hutvā soëasavassakāle Takkasilaü gantvā sabbasippāni uggaõhitvā, sabbasamayasippa¤ ca sikkhissāma desacāritta¤ ca jānissāmā" 'ti gāmanigamādãsu ca rantā Bārāõasiü patvā devakule vasitvā punadivase Bārāõasiü bhikkhāya pavisiüsu. Tattha ekasmiü kule, "brāhmaõe bhojetvā vācanakaü dassāmā" 'ti pāyāsaü pacitvā āsanāni pa¤¤attāni honti. Manussā te ubho pi bhikkhāya carante disvā, "brāhmaõā āgatā" 'ti gehaü pavesetvā Mahāsattassa āsane suddhavatthaü pa¤¤āpesuü Darãmukhassa rattakambalaü. Darãmukho taü nimittaü disvā "ajja mayhaü sahāyo Bārāõasiyaü rājā bhavissati, ahaü senāpatãti" a¤¤āsi. Te tattha bhu¤jitvā vācanakaü gahetvā maīgalaü vatvā nikkhamma rājuyyānaü agamaüsu. Mahāsatto maīgalasilāpaņņe nipajji, Darãmukho pan' assa pāde parimajjanto nisãdi. Tadā Bārāõasira¤¤o matassa sattamo divaso hoti. Purohito ra¤¤o sarãrakiccaü kāretvā aputtake rajje sattadivasāni phussarathaü vissajjesi. Phussarathakiccaü Mahājanakajātake āvibhavissati. Phussaratho nagarā nikkhamitvā tattha caturaīginiyā senāya parivuto anekasatehi turiyehi vajjamānehi uyyānadvāraü pāpuõi. #<[page 239]># %< 3. Darãmukhajātaka. (378.) 239>% \<[... content straddling page break has been moved to the page above ...]>/ Darãmukho turiyasaddaü sutvā "sahāyassa me phussarathaü āgacchati, ajj' eva rājā hutvā mayhaü senāpatiņņhānaü dassati, ko me gharāvāsen' attho, nikkhamitvā pabbajissāmãti" Bodhisattaü anāmantetvā va ekamantaü gantvā paņicchanno aņņhāsi. Purohito uyyānadvāre rathaü ņhapetvā uyyānaü paviņņho Bodhisattaü maīgalasilāpaņņe nipannaü disvā pādesu lakkhaõāni oloketvā "pu¤¤avā santo dvisahassadãpaparivārānaü catunnaü pi dãpānaü rajjaü kāretuü samattho, dhiti pan' assa kãdisā" ti sabbaturiyāni paggaõhāpesi. Bodhisatto pabujjhitvā mukhato sāņakaü apanetvā mahājanaü oloketvā puna sāņakena mukhaü paņicchādetvā thokaü nipajjitvā passaddharathā uņņhāya silāpaņņe pallaükena nisãdi. Purohito jannukena patiņņhāya "deva tumhākaü rajjaü pāpuõātãti" āha. "Aputtakaü bhaõe rajjan" ti. "âma devā" 'ti. "Tena hi sādhå" 'ti sampaņicchi. Tassa uyyāne yeva abhisekaü akaüsu. So yasamahantatāya Darãmukhaü na sarã. Rathaü āruyha mahajanaparivuto nagaraü {pavisitvā} padakkhiõaü katvā rājadvāre ņhito va amaccānaü ņhānantarāni vicāretvā pāsādaü abhiråhi. Tasmiü khaõe Darãmukho "su¤¤aü dāni uyyānan ti āgantvā maīgalasilāya nisãdi. Ath' assa purato paõķupalāsaü pati. So tasmiü yeva paõķupalāse khayavayaü paņņhapetvā tilakkhaõaü sammasitvā paņhaviü unnādento paccekabodhiü nibbattesi. Tassa taü khaõaü ¤eva gihiliīgaü antaradhāyi, iddhimayapattacãvaraü ākāsato otaritvā sarãre paņimucci, tāvad eva aņņhaparikkhāradharo iriyāpathasampanno vassasatikathero viya hutvā iddhiyā ākāse uppatitvā Himavantapadese Nandamålapabbhāraü agamāsi. #<[page 240]># %<240 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto dhammena rajjaü kāresi, yasamahantatāya pana yasena pamatto hutvā cattālãsa vassāni Darãmukhaü na sari, cattālãsatime pana saüvacchare taü saritvā "mayhaü sahāyo Darãmukho nāma atthi, kahaü nu kho so" ti taü daņņhukāmo ahosi. So tato paņņhāya antepure pi parisamajjhe pi "kahaü nu kho mayhaü sahāyo Darãmukho, yo me tassa vasanaņņhānaü katheti mahantam assa yasaü dassāmãti" vadati. Evaü tassa punappunaü taü sarantass' eva a¤¤āni dasa saüvaccharāni atikkantāni. Darãmukho paccekabuddho pi pa¤¤āsavassaccayena āvajjanto "maü kho sahāyo saratãti" ¤atvā "idāni so mahallako puttadhãtādãhi vuddhippatto, gantvā dhammaü kathetvā pabbājessāmi tan" ti iddhiyā ākāsenāgantvā uyyāne otaritvā suvaõõapaņimā viya silāpaņņe nisãdi. Uyyānapālo taü disvā upasaükamitvā "bhante kuto tumhe ethā" 'ti pucchi. "Nandamålakapabbhārato" ti. "Ko nāma tumhe" ti. "Darãmukhapacceko nāmāhaü āvuso" ti. "Bhante amhākaü rājānaü jānāthā" 'ti. "âma, gihikāle no sahāyo" ti. "Bhante, rājā tumhe daņņhukāmo, kathemi 'ssa tumhākaü āgatabhāvan" ti. "Gaccha kathehãti". So gantvā tassa āgantvā silāpaņņe nissinnabhāvaü ra¤¤o kathesi. Rājā "āgato kira me sahāyo, passissāmi nan" ti rathaü āruyha mahantena parivārena uyyānaü gantvā paccekabuddhaü vanditvā paņisanthāraü katvā ekamantaü nisãdi. Atha naü paccekabuddho "kiü Brahmadatta dhammena rajjaü kāresi, agatigamanaü na gacchasi, dhanatthāya lokaü na pãëesi, dānādãni pu¤¤āni karosãti" #<[page 241]># %< 3. Darãmukhajātaka. (378.) 241>% \<[... content straddling page break has been moved to the page above ...]>/ ādãni vadanto paņisanthāraü katvā "Brahmadatta, mahallako si, etarahi kāme pahāya pabbajituü te samayo" ti vatvā tassa dhammaü desento paņhamaü gātham āha: @@ Tattha paüko ti udake jātāni tiõasevālanaëakumudagacchādãni adhippetāni, yathā hi udakaü tarantaü laggāpenti tathā saüsārasāgaraü tarantassa yogāvacarassa pa¤cakāmaguõā sabbe vā pana vatthukāmakilesakāmā laggāpanavasena paüko nāma, imasmiü hi pana paüke āsattā visattā devāpi manussāpi tiracchānāpi kilamanti paridevanti, palipā ca kāmā ti palipo vuccati mahākaddamo yamhi laggā såkaramigādayo pi sãhāpi vāraõāpi attānaü uddharitvā gantuü na sakkonti, vatthukāmakilesakāmāpi taüsarikkhatāya palipā ti vuttā, pa¤¤āvanto pi hi sattā tesu kāmesu sakiü laggakālato paņņhāya te kāme padāletvā sãghaü uņņhāya aki¤canaü apalibodhaü ramaõãyaü pabbajjaü upagantuü na sakkonti, bhaya¤ ca metan ti bhaya¤ ca etaü makāro vya¤janasandhivasena vutto, timålan ti tãhi målehi patiņņhitaü viya acalaü, balavabhayass' etaü nāmaü, pavuttan ti mahārāja ete kāmā nāma diņņhadhammikasamparāyikassa attānuvādabhayādikassa c' eva dvattiüsakammakaraõāņņhanavutirogavasappavattassa ca bhayassa paccayaņņhena balavabhayan ti Buddhapaccekabuddhasāvakehi c' eva sabba¤¤åbodhisattehi ca pavuttaü kathitaü dãpitan ti attho, athavā bhaya¤ ca metan ti bhaya¤ ca mayā etaü timålaü pavuttan ti evam ettha attho daņņhabbo yeva, rajo ca dhåmo cā 'ti rajadhåmasadisattā rajo ti dhåmo ti ca mayā pakāsitā, yathā hi sunahātassa suvilittālaükatassa purisassa sarãre sukhumarajaü patitaü taü purisaü dubbaõõaü sobhārahitaü kiliņņhaü karoti evam eva iddhibalena ākāsena gantvā cando viya suriyo viya ca loke pa¤¤ātāpi sakiü kāmarajassa antopatitakālato paņņhāya guõavaõõaguõasobhāguõasuddhãnaü upahatattā dubbaõõā sobhārahitā kiliņņhā yeva honti, yathā ca dhåmena pahaņakālato paņņhāya suparisuddhā bhittikālavaõõā honti evam evaü atiparisuddha¤āõāpi kāmadhåmena pahaņakālato paņņhāya guõavināsappattiyā mahājanamajjhe kālakā va hutvā pa¤¤āyanti, #<[page 242]># %<242 VI. Chanipāta. 2. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ iti rajadhåmasarikkhatāya ete kāmā rajo ca dhåmo cā 'ti mayā tuyhaü pakāsitā, tasmā ime kāme hitvā tvaü pabbaja Brahmadattā 'ti rājānaü pabbajjāya ussāheti. Taü sutvā rājā kilesehi attano baddhabhāvaü kathento dutiyaü gātham āha: @@ Tattha gatito ti abhijjhāvyāpādakāyaganthena baddho, ratto ti pakatijahāpanena rāgena ratto, adhimucchito ti ativiya mucchito, kāmesvāhan ti duvidhesu pi kāmesu ahaü, brāhmaõā ti paccekabuddhaü ālapati, bhiüsaråpan ti balavaråpaü, taü nussahe jãvikattho pahātun ti imāya jãvikāya atthiko ahaü taü kāmaü pahātuü na sakkomãti vadati, kāhāmi pu¤¤ānãti dānasãlauposathakammasaükhātāni pana pu¤¤āni anappakāni bahåni karissāmãti. Evaü kilesakāmo nām' esa sakiü allãnakālato paņņhāya apanetuü na sakkā, yena saükiliņņhacitto mahāpuriso paccekabuddhe pabbajjāya guõaü kathente pi pabbajituü na sakkomãti āha. Yo Dãpaükarapādamåle attano sabhāvena ¤āõena Buddhakārakadhamme vicinanto tatiyaü nekkhammapāramiü disvā Imaü tvaü tatiyaü tāva daëhaü katvā samādiya (Cfr. vol.I, 21) nekkhamme pāramiü gaccha yadi bodhiü pattuü icchasi Yathā andughare puriso ciravuttho dukhaddito na tattha rāgam abhijaneti muttiü yeva gavesati Tath' eva tvaü sabbabhave passa andughare viya nekkhammābhimukho hutvā sambodhiü pāpuõissasãti evaü nekkhamme guõam parikittesi so ajja paccekabuddhena pabbajjāya vaõõaü vatvā kilese chaķķetvā samaõo hohãti vuccamāno nāhaü kilese chaķķetvā samaõo bhavituü sakkomãti vadati. Imasmiü kira loke aņņha ummattakā nāma, tenāhu porāõā: aņņha puggalā ummattakasa¤¤aü paņilabhanti, kāmummattako lobhavasagato, #<[page 243]># %< 3. Darãmukhajātaka. (378.) 243>% \<[... content straddling page break has been moved to the page above ...]>/ kodhummattako vihesāvasagato, diņņhummattako vipallāsavasagato, mohummattako a¤¤āõavasagato, yakkhummattako yakkhavasagato, pittummattako pittavasagato, surummattako pānavasagato, vyasanummattako sokavasagato ti, imesu aņņhasu ummattakesu Mahāsatto imasmiü jātake kāmummattako hutvā lobhavasagato pabbajjāguõaü na a¤¤āsi. Evaü anatthakārakaü pan' imaü guõaparidhaüsakaü lobhaü jānaü kasmā sattā parimu¤cituü na sakkontãti: anamatagge saüsāre anekāni kappakoņisatasahassāni ekato vaķķhitabhāvena, evaü sante pi taü paõķitā appassādā kāmā ti ādãnaü anekesaü paccavekkhaõānaü vasena pajahanti. Ten' eva Darãmukkho paccekabuddho Mahāsattena "pabbajituü na sakkomãti" vutte pi dhuranikkhepaü akatvā uttarim pi ovadanto @@ @@ dve gāthā āha. Tattha atthakāmassā 'ti vaķķhikāmassa, hitānukampino ti hitena muducittena anukampantassa, ovajjamāno ti ovadiyamāno, idameva seyyo ti yaü attanā gahitagahaõaü aseyyaü anuttamam pi samānaü taü idam eva seyyo iti ma¤¤amāno, mando ti so a¤¤āõã puggalo mātukucchiyā vāsaü nātikkamati, punappunaü gabbham upeti yevā 'ti attho, so ghoraråpan ti mahārāja so mando taü mātukucchiü upento ghoraråpaü dāruõajātikaü nirayaü upeti nāma, mātukucchi hi nirassādaņņhena idha nirayo vutto, Catukuõķikanirayo nāma kataro ti vutto, mātukucchim eva vattuü vaņņati, Avãcimahāniraye nibbattasattassa hi aparāparaü ādhāvanaparidhāvanaü hoti yeva, tasmā taü Catukuõķikanirayo ti vattuü na labbhati, mātukucchiyaü pana nava vā dasa vā māse catåhi pi passehi ito c' ito ca gantuü nāma na sakkā, #<[page 244]># %<244 V. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ atisambādhe okāse catukuõķena catusaükuņiten' eva hutvā acchitabbaü, tasmā eva Catukuõķikanirayo ti vuccati, subhāsubhan ti subhānaü asubhaü, subhānaü hi saüsārabhãrukānaü yogāvacarakulaputtānaü mātukucchi ekantaü asubhasammato, tena vuttaü: Aja¤¤aü ja¤¤asammataü asuciü sucisammataü (Cfr. vol.II. p.437.) nānākuõapaparipåraü ja¤¤aråpaü apassato. Dhi-r-atthu 'maü āturaü påtikāyaü jegucchiyaü asuciü vyādhidhammaü, ettha-ppamattā adhimucchitā pajā hāpenti maggaü sugatåpapattiyā. Sattā ti āsattā visattā laggā lagitā, sakāye na jahantãti taü mātukucchiü na pariccajanti, giddhā ti gathitā, ye hontãti ye kāmesu avãtarāgā honti te etaü gabbhāvāsaü na jahantãti. Evaü Darãmukho paccekabuddho gabbhokkantimålakaü parihāramålaka¤ ca dukkhaü dassetvā idāni gabbhavuņņhānamålakaü dassetuü @@ @@ diyaķķhagātham āha. Tattha mãëhena littā ti mahārāja ime sattā mātukucchito nikkhamantā na catujātigandhaü vilimpitvā surabhimālaü pilandhitvā nikkhamanti, purāõagåthena pana makkhitā palibuddhā hutvā nikkhamanti, ruhirena makkhitā ti rattalohitacandanānulittāpi ca hutvā na nikkhamanti, rattalohitamakkhitā pana hutvā nikkhamanti, semhena littā ti na cāpi te setacandanena vilittā nikkhamanti, bahalapicchilasemhalittā pana hutvā nikkhamanti, itthãnaü hi gabbhavuņņhānakāle etāni asucãni nikkhamanti, #<[page 245]># %< 3. Darãmukhajātaka. (378.) 245>% \<[... content straddling page break has been moved to the page above ...]>/ tāvade ti tasmiü samaye, idaü vuttaü hoti: mahārāja ime sattā tasmiü mātukucchito nikkhamanasamaye evaü mãëhādilittā nikkhamantā yaü yaü nikkhamanamaggaü padesaü vā hatthaü vā pādaü vā phusanti taü sabbaü asātaü amadhuraü kevalaü asammissaü dukkham eva phusanti, sukhaü nāma tesaü tasmiü samaye n' atthi, disvā vadāmi na hi a¤¤ato savan ti mahārāja ahaü imaü ettakaü vadanto na a¤¤ato savaü a¤¤assa samaõassa vā brāhmaõassa vā sutvā vadāmi attano pana paccekabodhi¤āõena disvā paņivijjhitvā paccakkhaü katvā vadāmãti attho, pubbenivāsaü bahukan ti idaü attano ānubhāvaü dassento āha, idaü vuttaü hoti: mahārāja ahaü hi pubbe nivutthakhandhapaņipāņisaükhātaü pubbenivāsaü bahuü sarāmi, satasahassakappādhikāni dve asaükheyyāni sarāmãti. Idāni Satthā abhisambuddho hutvā, evaü so paccekabuddho rājānaü subhāsitakathāya saügaõhãti" vatvā osāne upaķķhagātham abhāsi: @@ Tattha citrāhãti anekatthasannissitāhi, subhāsitāhãti sukathitāhi, Darãmukho nijjhapayã Sumedhan ti bhikkhave so Darãmukho paccekabuddho taü Sumedhaü sundarapa¤¤aü kāraõākāraõajānanasamatthaü rājānaü nijjhāpayi ¤āpesi attano yacanaü gaõhāpesãti attho. Paccekabuddho kāmesu dosaü dassetvā attano vacanaü gāhāpetvā, "mahārāja, idāni pabbaja vā mā vā, mayā pana tuyhaü kāmesu ādãnavo pabbajjāya ca ānisaüso kathito, tvaü appamatto hohãti" vatvā suvaõõarājahaüso viya ākāse uppatitvā valāhakagabbhaü maddanto Nandamålakapabbhāram eva gato. Mahāsatto dasanakhasamodhānasamujjalaü a¤jaliü sirasmiü ņhapetvā namassamāno ņhatvā tasmiü dassanavisayaü atãte jeņņhaputtaü pakkosāpetvā rajjaü paņicchāpetvā mahājanassa rodantassa paridevantassa kāme pahāya Himavantaü pavisitvā paõõasālaü māpetvā isipabbajjam pabbajitvā nacirass' eva abhi¤¤ā ca samāpattiyo ca nibbattetvā āyupariyosāne Brahmalokåpago ahosãti. #<[page 246]># %<246 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā imaü desanaü {āharitvā} saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå sotāpannādayo ahesuü) "Tadā rājā aham eva ahosin ti. Darãmukhajātakaü. $<4. Nerujātaka.>$ Kākolā kākasaüghā cā 'ti. Idaü Satthā Jetavane viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira Satthu santike kammaņņhānaü gahetvā ekaü paccantagāmaü agamāsi. Manussā tassa iriyāpathe pasãditvā taü bhojetvā paņi¤¤aü gahetvā ara¤¤e paõõasālaü kāretvā tattha vasāpesuü, ativiya c' assa sakkāraü kariüsu. Ath' eke sassatavādā āgamiüsu. Te nesaü vacanaü sutvā theraü vissajjetvā sassatavāde gahetvā tesaü yeva sakkāraü kariüsu. Tato ucchedavādā āgamiüsu. Te sassatavāde vissajjetvā ucchedavāde gaõhiüsu. Ath' a¤¤e acelakā āgamiüsu. Te ucchedavāde vissajjetvā acelakavādaü uggaõhiüsu. So tesaü guõāguõaü ajānantānaü manussānaü santike dukkhena vasitvā vutthavasso pavāretvā Satthu santikaü gantvā katapaņisanthāro "kahaü vassaü vuttho sãti" vutte "paccantaü nissāya bhante" ti vatvā "sukhaü vuttho sãti" puņņho "bhante guõāguõaü ajānantānaü santike dukkhaü vuttho 'smãti" āha. Satthā "bhikkhu, porāõakapaõķitā tiracchānayoniyaü nibbattāpi guõāguõaü ajānantehi saddhiü ekadivasam pi na vasiüsu, tvaü attano guõāguõaü ajānanaņņhāne kasmā vasãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto suvaõõahaüsayoniyaü nibbatti, kaniņņhabhātāpi 'ssa atthi, #<[page 247]># %< 4. Nerujātaka. (379.) 247>% \<[... content straddling page break has been moved to the page above ...]>/ te Cittakåņapabbate vasantā Himavantapadese sayaüjātasāliü khādanti. Te ekadivasaü tattha caritvā Cittakåņaü āgacchantā antarāmagge ekaü Neruü nāma ka¤canapabbataü disvā tassa matthake nisãdiüsu. Taü pana pabbataü nissāya vasantā sakuõā catuppādā ca gocarabhåmiyaü nānāvaõõā honti, pabbataü paviņņhakālato paņņhāya tass' obhāsena suvaõõavaõõā va honti. Taü disvā Bodhisattassa kaniņņho kāraõaü ajānitvā "kin nu kho ettha kāraõan" ti bhātarā saddhiü sallapanto dve gāthā abhāsi: @@ @@ Tattha kākolā ti vanakākā, kākasaüghā ti pākatikakākaghaņā patataü varā ti pakkhiseņņhā, sadisā homā 'ti samavaõõā homa. Tassa vacanaü sutvā Bodhisatto tatiyaü gātham āha: @@ Tattha idha vaõõenā 'ti imasmiü Nerupabbate obhāsena vaõõasampannā hutvā. Taü sutvā kaniņņho sesagāthā āha: @@ @@ #<[page 248]># %<248 VI. Chanipāta. 1. Avāriyavagga. (39.)>% @@ Tattha paņhamagāthāy' attho: yattha santānaü paõķitānaü sãlasampannānaü mānanassa abhāvena amānanā vā avamānavasena vimānanā vā hãnānaü vā dussãlānaü sammānanā siyā tattha divasam pi na vaseyya, påjiyā ti ete ettha ekasadisāya påjāya påjanãyā honti, samakaü sakkāraü labhanti, hãnamukkaņņhamajjhime ti jātigottakulapadesasãlācāra¤āõādãhi hãne ca majjhime ca ukkaņņhe ca ayaü na vibhajati, handā 'ti vavassaggatthe nipāto, jahāmase ti pariccajāma. Eva¤ ca pana vatvā ubho pi te haüsā uppatitvā Cittakåņam eva gatā. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi) "Tadā kaniņņhahaüso ânando ahosi, jeņņho aham evā" 'ti. Nerujātakaü. $<5. âsaükajātaka.>$ âsāvatã nāma latā ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Vatthuü Indriyajātake āvibhavissati. Idha pana Satthā taü bhikkhuü "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kena ukkaõņhāpito sãti" "purāõadutiyikāya bhante" ti vutte "samaõa, esā itthi tuyhaü anatthakārikā, pubbe pi tvaü etaü nissāya caturaīginiü senaü cajitvā Himavantapadese mahantaü dukkhaü anubhavanto tãõi saüvaccharāni vasãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsigāme brāhmaõakule nibbattitvā vayappatto Takkasilāya uggaõhitasippo isipabbajjaü pabbajitvā vanamålaphalāhāro abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavantapadese vasi. #<[page 249]># %< 4. âsaükajātaka. (380.) 249>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü kāle eko pu¤¤asampanno satto Tāvatiüsabhavanā cavitvā tasmiü ņhāne padumasare ekasmiü padumagabbhe dārikā hutvā nibbatti, sesapadumesu purāõabhāvaü patvā patantesu pi taü mahākucchikaü hutvā tiņņhat' eva. Tāpaso nahāyituü gato taü disvā "a¤¤esu padumesu patantesu pi idaü mahākucchikaü hutvā tiņņhati, kin nu kho kāraõan" ti cintetvā udakasāņikaü nivāsetvā taranto gantvā taü padumaü vivaritvā taü dārikaü disvā dhãtusa¤¤aü uppādetvā paõõasālaü ānetvā paņijaggi. Sā aparabhāge soëasavassuddesikā hutvā abhiråpā ahosi uttamaråpadharā atikkantā mānusaü vaõõaü appattā devavaõõaü. Tadā Sakko Bodhisattassa upaņņhānaü āgacchati. So dārikaü disvā "kuto esā" ti pucchitvā laddhaniyāmaü sutvā "imissā kiü laddhuü vaņņatãti" pucchi. "Nivāsanaņņhānaü vatthālaükārabhojanavidhānaü mārisā" 'ti. So "sādhu bhante" ti tassā vasanaņņhāya phalikapāsādaü māpetvā dibbasayanaü dibbavatthālaükāraü dibbannapānāni māpesi. So pāsādo tassā abhiråhanakāle otaritvā bhåmiyaü patiņņhāti abhiråëhakāle laüghitvā ākāse tiņņhati. Bodhisattassa vattapaņivattaü kurumānā pāsāde vasi. Taü eko vanacarako disvā "ayaü vo bhante kiü hotãti" pucchitvā "dhãtā me" ti sutvā Bārāõasiü gantvā "deva mayā Himavantapadese evaråpā nāma ekassa tāpasassa dhãtā diņņhā" ti ra¤¤o ārocesi. So savanasaüsaggen' eva bajjhitvā vanacaraü maggadesikaü katvā caturaīginiyā senāya taü ņhānaü gantvā khandhāvāraü nivesetvā vanacarakaü ādāya amaccaparivuto assamapadaü pavisitvā Mahāsattaü vanditvā #<[page 250]># %<250 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ "bhante, itthiyo nāma brahmacariyassa malaü, tumhākaü dhãtaraü ahaü paņijaggissāmãti" āha. Bodhisatto pana "kin nu kho etasmiü padume" ti āsaükaü katvā udakaü taritvā ānãtabhāvena tassā kumārikāya âsaükā ti nāmaü akāsi. So taü rājānaü "imaü gahetvā gacchā" 'ti ujukaü avatvā mahārāja imāya kumārikāya nāmaü jānanto gaõhitvā gacchā" 'ti āha. "Tumhehi kathite ¤assāmi bhante" ti. "Ahaü na kathemi, tvaü nāmaü jānanto gahetvā yāhãti". So "sādhå" 'ti sampaņicchitvā ito paņņhāya amaccehi saddhiü "kinnāmā nu kho esā" ti nāmaü upadhāreti. So yāni dujjānāni nāmāni tāni kittetvā "asukā nāma bhavissatãti" Bodhisattena saddhiü kathesi. Bodhisatto "na evaünāmā" 'ti paņikkhipati. Ra¤¤o nāmaü upadhārentass' eva saüvaccharo atãto. Hatthiassamanusse sãhādayo vāëā gaõhanti, dãghajātikaparipantho hoti, makkhikaparipantho va hoti sãtena kilamitvā bahå maranti. Rājā "kiü me etāyā" 'ti Bodhisattassa kathetvā pāyāsi. âsaükākumārikā phalikavātapānaü vivaritvā aņņhāsi. Rājā naü disvā "mayaü tāva nāmaü jānituü na sakkoma, tvaü Himavante yeva vasa, mayaü gamissāmā" 'ti āha. "Mahārāja, tvaü gacchanto mādisaü itthiü na labhissasi, Tāvatiüsadevaloke Cittalatāvane âsāvatã nāma latā atthi, tassā phalassa abbhantare dibbapānaü nibbattaü, taü ekaü vāraü pivitvā cattāro māse mattā hutvā dibbasayane sayanti, sā pana vassasahasse vassasahasse phalati, #<[page 251]># %< 5. âsaükajātaka. (380.) 251>% \<[... content straddling page break has been moved to the page above ...]>/ surāsoõķā devaputtā `ito phalaü labhissāma' 'ti dibbapānapipāsaü adhivāsetvā vassasahassaü nibaddhaü gantvā taü lataü `ārogā nu kho' ti olokenti, tvaü pana ekasaüvaccharen' eva ukkaõņhito, āsāphalalābho nāma sukho, mā ukkaõņhãti" vatvā tisso gāthā abhāsi: @@ @@ @@ Tattha âsāvatãti evaünāmikā, sā hi yasmā tassā phale āsā uppajjati tasmā evaü nāmaü labhi, Cittalatāvane ti evaünāmake uyyāne, tasmiü kira uyyāne rukkhalatādãnaü pabhā paviņņhapaviņņhānaü devānam sarãravaõõaü cittaü karoti, ten' assa Cittalatāvanan ti nāmaü jātaü, payirupāsantãti punappunaü upenti, āsiüsevā 'ti āsiüsāhi yeva patthehi yeva mā āsacchedakaü kammaü karohãti. Rājā tassā kathāya bajjhitvā puna amacce sannipātetvā dasanāmaü kāretvā nāmaü gavesanto aparam pi {saüvaccharaü} vasi. Tassā dasanāmake pi nāmaü na hoti, asukaü nāmā 'ti vutte Bodhisatto paņikkhipat' eva Puna rājā "kiü me imāyā" 'ti pāyāsi. Sāpi vātapāne ņhatvā attānaü dassesi, Rājā "tiņņha tvaü, mayaü gamissāmā" 'ti āha. #<[page 252]># %<252 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Kasmā yāsi mahārājā" 'ti. "Tava nāmaü jānituü na sakkomãti". "Mahārāja, kasmā nāmaü na jānissasi, āsā nāma asamijjhanikā n' atthi, eko bako pabbatamuddhani ņhito attanā patthitaü labhi, tvaü kasmā na labhissasi, adhivāsehi mahārājā" 'ti. "Eko kira bako ekasmiü padumasare gocaraü gahetvā uppatitvā pabbatamatthake nilãyi, so taü divasaü tatth' eva vasitvā punadivase cintesi: `ahaü imasmiü pabbatamatthake sukhanisinno, sace ito anotaritvā etth' eva nisinno gocaraü gahetvā pānãyaü pivitvā imaü divasaü vaseyyaü bhadrakaü vata assā' 'ti, atha naü divasam eva Sakko devarājā asuranimmathanaü katvā Tāvatiüsabhavane devissariyaü laddho cintesi: `mama tāva manoratho matthakaü patto, atthi nu kho ara¤¤e koci aparipuõõamanoratho' ti upadhārento taü bakaü disvā `imassa manorathaü matthakaü pāpessāmãti', bakassa nisinnaņņhānato avidåre ekā nadã atthi, Sakko taü nadiü oghapuõõaü katvā pabbatamatthakena pesesi, bako tatth' eva nisinno macche khāditvā pānãyaü pivitvā taü divasaü tatth' eva vasi, udakam pi bhassitvā gataü, evaü mahārāja bako pi tāya attano āsāya phalaü labhi, tvaü kasmā na labhissasãti" vatvā āsiüsethevā 'ti ādiü āha. Tattha āsiüsethevā 'ti āsiüsi yeva, pakkhehi yuttatāya pakkhã dvikkhattuü jātatāya dvijo, tāva dåragatā ti pabbatamatthakato macchāna¤ ca udakassa ca dårabhāvaü passa, evaü dåragatā samānā Sakkassa ānubhāvena bakassa āsā påritā yevā 'ti. Rājā tassa kathaü sutvā råpe bajjhitvā kathāya allãno gantuü asakkonto amacce sannipātetvā satanāmaü kāresi, #<[page 253]># %< 5. âsaükajātaka. (380.) 253>% satanāmavasena gavesantassāpi 'ssa a¤¤aü saüvaccharaü atãtaü. So tiõõaü saüvaccharānaü accayena Bodhisattaü upasaükamitvā "satanāmavasena asukaü nāma bhavissati bhante" ti pucchi. "Na jānāsi mahārājā" 'ti. So "gamissām' idāni mayan" ti Bodhisattaü vanditvā pāyāsi. âsaükakumārikā puna phalikavātapānaü nissāya ņhitā. Rājā taü disvā "tvaü tiņņha, mayaü gamissāmā" 'ti āha. "Kasmā mahārājā" 'ti. "Tvaü maü vacanen' eva santappesi na kāmaratiyā, tava madhuravacane bajjhitvā vasantassa mama tãõi saüvaccharāni atikkantāni, idāni gamissāmãti" vatvā @@ @@ @@ @@ imā gāthā abhāsi. Tattha sampesãti santappesi pãõesi, sereyyakassā 'ti kaõņakakuraõķakassa, desanāsãsam ev' etaü, yaü ki¤ci pana suvaõõakuraõķakajãvasumanādikaü a¤¤am pi pupphaü agandhakaü sabban tam sandhāy' evam āha, vaõõavantā agandhikā ti yathā sereyyakādãnaü mālā vaõõavantatāya dassanena tappeti agandhatāya gandhena na tappeti evaü tvam pi maü dassanavacaneh' eva tappesi na kammanā ti dãpeti, adadan ti bhadde yo imaü nāma bhogaü dassāmãti madhuravacanena vatvā taü bhogaü adadanto avissajjento kevalaü madhuravacanam eva karoti tena saddhiü assa mittassa sandhi jãrati mittasanthavo na ghaņãyati, #<[page 254]># %<254 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ pātheyya¤ cā 'ti bhadde mayhaü tava madhuravacane bandhitvā tãõi saüvaccharāni vasantass' eva hatthiassarathapadātisaükhātaü bala¤ ca khãõaü manussānaü bhattavetanasaükhātaü pātheyya¤ ca n' atthi, saüke pāõuparodhāyā 'ti sv-āhaü idh' eva attano jãvitavināsaü āsaükāmi, handa idān' āhaü gacchāmãti. âsaükakumārikā ra¤¤o vacanaü sutvā "mahārāja, tvaü mayhaü nāmaü jānāsi, tayā vuttam eva, mama nāmaü idaü me pitu kathetvā maü gaõhitvā yāhãti" ra¤¤ā saddhiü sallapantã @@ āha. Tass' attho: yannāmā aham asmi taü etaü āsaükat' eva mama nāman ti. Rājā Bodhisattassa santikaü gantvā vanditvā "bhante tumhākaü dhãtā âsaükā nāmā" ti āha. "Nāmaü¤ātakālato paņņhāya gahetvā gaccha mahārājā" 'ti. So Mahāsattaü vanditvā phalikavimānadvāraü āgantvā "bhadde pitarāpi mayhaü dinnā, ehi dānãti". "âgamehi mahārāja, pitaraü āmantayām' ahan" ti vatvā pāsādā otaritvā Mahāsattaü vanditvā khamāpetvā ra¤¤o santikaü āgatā. Rājā taü gahetvā Bārāõasiü gantvā puttadhãtāhi vaķķhanto piyasaüvāsaü vasi. Bodhisatto aparihãnajjhāno Brahmaloke uppajji. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā âsaükakumārikā purāõadutiyikā ahosi, rājā ukkaõņhitabhikkhu, tāpaso aham evā" 'ti. âsaükajātakaü. #<[page 255]># %< 6. Migālopajātaka. (381.) 255>% $<6. Migālopajātaka.>$ Na me ruccan ti. Idaü Satthā Jetavane viharanto ekaü dubbacabhikkhuü ārabbha kathesi. Satthā taü bhikkhuü "saccaü kira tvaü dubbaco" ti pucchitvā "āma bhante" ti vutte "na kho bhikkhu idān' eva pubbe pi tvaü dubbaco, dubbacabhāvaü pana nissāya paõķitānaü vacanaü akaronto verambavātamukhe nidhanaü gato sãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gijjhayoniyaü nibbattitvā Aparaõõagijjho nāma ahosi. So gijjhagaõaparivuto Gijjhapabbate vasi. Putto pan' assa Migālopo nāma thāmabalasampanno ahosi, so a¤¤esaü gijjhānaü sãmaü atikkamitvā uccaü uppati. Gijjhā "putto vo atidåraü uppattãti" gijjhara¤¤o ācikkhiüsu. So taü pakkositvā "tvaü kira tāta atiuccaü gacchasi, atiuccaü gacchanto jãvitakkhayaü pāpuõissasãti" vatvā tisso gāthā abhāsi: @@ @@ @@ Tattha Migālopā 'ti puttaü nāmenālapati, atuccaü tāta patasãti tāta tvaü a¤¤esaü gijjhānaü sãmaü atikkamitvā atiuccaü gacchasi, catukkaõõaü va kedāran ti imināssa sãmaü ācikkhati, idaü vuttaü hoti: tāta yadā te ayaü mahāpaņhavã catukkaõõakedāraü viya siyā evaü khuddikā viya hutvā pa¤¤āyetha atha tvaü ettakā ņhānā nivatteyyāsi, #<[page 256]># %<256 VI. Chanipāta. 1. Avariyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ etto paraü mā gamãti, santi a¤¤e pãti na kevalaü tvam eva a¤¤e pi gijjhā evaü kariüså 'ti dãpeti, akkhittā ti te pi amhākaü sãmaü atikkamitvā gatā vātavegena ākaķķhitā nassiüsu, sassatãsamā ti sassatã hi paņhavi, pabbatādãhi samaü attānaü ma¤¤amānā attano vassasahassaparimāõaü āyuü apåretvāpi antarā va naņņhā ti attho. Migālopo anovādakattā pitu vacanaü akatvā laüghanto laüghanto pitarā akkhātaü sãmaü disvā taü atikkamma kālavāte patvā tepi chinditvā uppatito verambhavātamukhaü pakkhandi. Atha naü verambhavātā pahariüsu. So tehi pahaņamatto va khaõķākhaõķaü hutvā ākāse va antaradhāyi. @@ @@ @@ imā tisso abhisambuddhagāthā. Tattha anujãvino ti taü nissāya jãvanakā, anovādakare dije ti tasmiü Migālopagijjhe ovādaü akaronte sabbe p' ete tena saddhiü atisãmaü gantvā vināsaü pāpuõiüsu. Evaü pãti bhikkhave yathā so gijjho evaü yo a¤¤o pi gahaņņho va pabbajito vā hitānukampakānaü vaddhānaü vacanaü na gaõhāti so pi ayaü sãmaü atikkamitvā caranto ditto gabbito gijjho va vyasanaü pāpuõātãti. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Migālopo dubbacabhikkhu ahosi, Aparaõõo aham evā" 'ti. Migālopajātakaü. #<[page 257]># %< 7. Sirikālakaõõijātaka. (382.) 257>% $<7. Sirikālakaõõijātaka.>$ Kā nu kāëena vaõõenā 'ti. Idaü Satthā Jetavane viharanto Anāthapiõķikaü ārabbha kathesi. So hi sotāpattiphale patiņņhitakālato paņņhāya akhaõķāni pa¤casãlani rakkhi, bhariyāpi 'ssa puttadhitaro pi dāsāpi bhatiü gahetvā kammaü karontā kammakarāpi sabbe rakkhiüsu yeva. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Anāthapiõķiko suci c' eva suciparivāro ca hutvā caratãti". Satthā āgantvā "kāya nu 'ttha bhikhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave porāõakapaõķitāpi suciparivārā ahesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto seņņhi hutvā dānaü adāsi sãlaü rakkhi uposathakammaü kari, bhariyāpi 'ssa pa¤cāsãlāni rakkhi, puttadhãtaro pi dāsakammakaraporisāpi. So Suciparivāraseņņhi t' eva pa¤¤āyittha. So cintesi: "sace mayā sucitarasãlo koci āgamissati tassa mama nisãdanapallaükaü vā nipajjanasayanaü vā dātuü na yuttaü, anucchiņņhaü aparibhuttaü dātuü vaņņatãti" attano upaņņhāne yeva ekapasse aparibhuttapallaüka¤ ca sayana¤ ca pa¤¤āpesi. Tasmiü samaye Cātummahārājikadevaloke Viråpakkhamahārājassa dhãtā Kālakaõõã nāma Dhataraņņhamahārājassa dhãtā Sirã ca nāmā 'ti imā dve bahuü gandhamālaü ādāya "Anotatte kãëissāmā" 'ti Anotattapiņņhiü gacchiüsu. Tasmiü pana dahe bahåni titthāni, tesu Buddhānaü titthe Buddhā va nahāyanti, paccekabuddhānaü titthe paccekabuddhā va, bhikkhånaü titthe bhikkhå va, #<[page 258]># %<258 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ tāpasanaü titthe tāpasā va, cātummahārājikādisu chasu kāmasaggesu devaputtānaü titthe devaputtā va, devadhãtānaü titthe devadhãtā va nahāyanti. Tatr' imā dve gantvā "ahaü paņhamaü nahāyissāmi, ahaü paņhaman" ti titthatthāya kalahaü kariüsu. Kālakaõõã "ahaü lokaü vicāremi, tasmā paņhamaü nahāyituü yutt' amhãti" vadati. Sirã "ahaü mahājanassa issariyadāyikāya paņipadāya ņhitā, tasmā paņhamaü nahāyituü yutt' amhãti" vadati. Tā "amhesu paņhamaü nahāyituü yuttaråpaü cattāro mahārājāno jānissantãti" tesaü santikaü gantvā "amhesu kā paņhamaü Anotatte nahāyituü yuttaråpā" ti pucchiüsu. Dhataraņņha-Viråpakkhā "na sakkā amhehi vinicchitun" ti Viråëha-Vessavaõānaü bhāram akaüsu. Te "amhehi pi na sakkā, sāmipādamåle yeva pesessāmā" 'ti tā Sakkassa santikaü pesesuü. Sakko tāsaü vacanaü sutvā cintesi: "imā dve pi mama manussānaü ¤eva dhãtaro, na sakkā mayā imaü aņņaü vinicchitun" ti, atha tā āha: "Bārāõasiyaü Suciparivāro nāma seņņhi atthi, tassa ghare anucchiņņhāsana¤ c' eva anucchiņņhasayana¤ ca pa¤¤attaü, yā tattha nisãditu¤ ca sayitu¤ ca labhati sā paņhamaü nahāyituü yuttaråpā" ti. Taü sutvā Kālakaõõã taü khaõaü ¤eva nãlavatthaü nivāsetvā nãlavilepanaü vilimpitvā nãlamaõipilandhanaü pilandhitvā yantapāsāõe viya devalokā otaritvā majjhimayāmasamanantare seņņhino pāsādassa upaņņhānadvāre sayanassa avidåraņņhāne nãlaraüsiü vissajjetvā ākāse aņņhāsi. Seņņhi {oloketvā} taü addasa, #<[page 259]># %< 7. Sirikālakaõõijātaka. (382.) 259>% \<[... content straddling page break has been moved to the page above ...]>/ dassanen' ev' assa appiyā ahosi amanāpā. So tāya saddhiü sallapanto paņhamaü gātham āha: @@ Tattha kāëenā 'ti nãlavaõõenā 'ti sarãravatthābharaõavaõõena, na cāpi piyadassanā ti dhātuso bhikkhave sattā saüsandantãti hi vuttaü, aya¤ ca devadhãtā anācārā dussãlā, tasmā dassanen' ev' assa appiyā jātā, ten' evam āha, kā vā tvan ti kā ca tvaü ayam eva vā pāņho. Taü sutvā Kālakaõõã dutiyaü gātham āha: @@ Tattha caõķiyā ti kodhanabhāvena hi mayhaü caõķãti nāmaü kariüsu, alakkhikā ti nippu¤¤ā, maü vidå ti evaü maü cātummahārājikadevaloke jānanti, vasemå 'ti mayaü ajja ekarattiü tava santike vaseyyāma, etasmiü me anucchiņņhāsane okāsaü dehãti. Tato Bodhisatto tatiyaü gātham āha: @@ Tattha nivase ti tava cittena vasasi patiņņhahasi. Tato sā attano guõaü kathentã catutthaü gātham āha: @@ Tass' attho: yo puriso attano kataguõaü na jānāti guõamakkhã hoti attano kismi¤ci kāraõe kathite kiü ahaü etaü jānāmãti yugaggāhaü gaõhāti a¤¤ehi ki¤ci kataü disvā sārambhavasena kāraõuttaraü karoti pare lābhaü labhante na tussati mayhaü acchariyaü paresaü mā hotu mayham eva hotå 'ti sakasampattiü gahetvā parassa tiõena telabindum pi na deti kerāņi yalakkhaõena samannāgato hutvā attano santakaü parassa adatvā tehi tehi upāyehi parasantakam eva khādati yassa laddhaü dhanaü vā dha¤¤aü vā nassati na tiņņhati surādhutto akkhadhutto itthidhutto vā hutvā laddhaü vināseti ayaü etehi guõehi samannāgato puriso mayhaü kanto piyo manāpo, #<[page 260]># %<260 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ evaråpe ahaü cittena patiņņhahāmãti. Sā yeva pa¤camacchaņņhasattamagāthā abhāsi: @@ @@ @@ Tāpi iminā va nayena vitthāretabbā, saükhepato pan' ettha: kodhano ti appamattakena pi kujjhanako, upanāhãti parassa aparādhaü hadaye ņhapetvā sucirena pi tassa anatthakārako, pisuno ti pisunāvāco, vibhedako ti appamattakena pi mettibhindanako, aõķakavāco ti sadosavāco, pharuso ti thaddhavāco, kantataro ti so puriso mayhaü purimamhāpi kantataro piyataro, ajjassuve ti idaü kammaü ajja kātabbaü idaü suve idaü tatiyadivasādiså 'ti evaü so sadatthaü attano kiccaü nāvabujjhati na jānāti, ovajjamāno ti ovadiyamāno, seyyaü so atima¤¤atãti jātigotta, kulapadesasãlācāraguõehi uttaritaraü uttamapuggalaü tvaü mayhaü kiü pahosãti atikkamitvā ma¤¤ati, davappaladdho ti råpādisu kāmaguõesu nirantaraü davena paladdho abhibhåto vase kato, dhaüsatãti tayā mayhaü kiü katan ti ādãni vatvā sabbeh' eva mittehi dhaüsati parihiyyati, anāmayā ti ahaü etehi guõehi samannāgate puggale niddukkhā nissokā homi, taü labhitvā a¤¤attha anālayā hutvā vasāmãti. #<[page 261]># %< 7. Sirikālakaõõijātaka. (382.) 261>% Atha naü garahanto Mahāsatto aņņhamaü gātham āha: @@ Tattha apehãti apagaccha, netaü amheså 'ti etaü makkhādikaü tava piyabhāvakaraõaü amhesu na vijjati n' atthi, nigame rājadhāniyo ti nigame pi a¤¤e rājadhāniyo pi a¤¤attha gaccha yattha mayaü na vasāma 'ti dãpeti. Taü sutvā Kālakaõõã additā hutvā anantaraü gātham āha: @@ Tattha netaü tumheså 'ti yaü mama piyabhāvakaraõaü makkhādikaü yena ahaü attanāpi samannāgatā taü tumhesu n' atthãti aham pi etaü jānāmi, santi loke alakkhikā ti a¤¤e pana loke nissãlā nippu¤¤ā santi saügharantãti te nissãlā nippu¤¤āpi samānā etehi makkhādihi bahudhanaü saügharanti piõķaü karonti, ubho nan ti tam pana etehi saügharitvā ņhapitaü dhanaü aha¤ ca mayham eva bhātā Devo ca nāma devaputto ti ubho pi ekato hutvā vidhamema nāsema, amhākaü pana bahudibbabhogā atthi, dibbāni āsanāni dibbāni sayanāni tvaü dadeyyāsi vā na vā, ko me tayā attho ti vatvā pakkāmi. Tassā pakkantakāle Sirã devadhãtā suvaõõavaõõehi vatthavilepanehi suvaõõadassanena ca alaükārenāgantvā upaņņhānadvāre pãtaraüsiü vissajjetvā samehi pādehi samaü paņhaviyaü patiņņhāya sagāravā aņņhāsi. Taü disvā Mahāsatto paņhamaü gātham āha: @@ #<[page 262]># %<262 VI. Chanipāta. 1. Avāriyavagga. (39.)>% Tattha dibbenā 'ti visiņņhena uttamena. Taü sutvā Sirã dutiyaü gātham āha: @@ Tattha Sirã ca Lakkhã cā 'ti Sirãti ca Lakkhãti ca aham eva na a¤¤ā, bhåripa¤¤ā ti maü vidå 'ti maü Cātummahārājikadevaloke paņhavisamāya vipulapa¤¤āya samannāgatā ti jānanti, vasemå 'ti tava santike anucchiņņhāsane sayane ca ekarattiü vaseyyāma okāsaü me dehãti. Tatoparaü @@ @@ @@ @@ #<[page 263]># %< 7. Sirikālakaõõijātaka. (382.) 263>% @< vācaü na vajjā pharusaü kadāci matassa jãvassa ca tassa homi. || Ja_VI:54 ||>@ @@ @@ seņņhissa pucchā hoti Siriyā vissajjanā. Tattha ķaüsasiriüsape ti ķaüsā vuccanti piīgalamakkhikā, sabbā makkhikajāti adhippetā, siriüsapā ti dãghajātikā, ķaüsā ca siriüsapā ca ķaüsasiriüsapā, tasmim ķaüsasiriüsape sati, idaü vuttaü hoti: yo mahāseņņhipuriso sãte vā uõhe vā vātātape vā ķaüsasiriüsape vā sati etehi sãtādãhi pãëiyamāno pi etāni c' eva sãtādãni khudaü pipāsa¤ cā 'ti sabbam p' etaü parissayaü abhibhuyya abhibhavitvā tiõaü viya agaõetvā rattiüdivaü kasivanijjādãsu c' eva dānasãlādãsu ca satataü attano kammesu yutto attānaü yojetvā vattati, kālābhata¤cā 'ti kasikālādisu kasiādãni dhanapariccāgasãlarakkhaõadhammasavanādikālesu dhanapariccajanādibhedam diņņhadhammasamparāyisukhāvahaü atthaü na hāpeti yuttapayuttakāle karoti yeva so mayhaü manāpo tasmi¤ ca purise aham nivasāmãti, akkodhano ti adhivāsanakhantiyā samannāgato, mittavā ti kalyāõamittehi samannāgato, cāgavā ti dhanapariccāgayutto, saügāhako ti mittasaügahāamisasaügahadhammasaügahānaü kārako, sakhilo ti muduvāco, saõhavāco ti maņņavacano, mahattapatto pi nivātavuttãti mahantam ņhānaü vipulaü issariyaü patto pi yasena anuddhato nãcavutti paõķitānaü ovādakaro hoti, tassāhaü pose ti tasmiü ahaü purise, vipulā bhavāmãti akhuddikā homi, so hi mahatiyā siriyā padaņņhānaü, åmi samuddassa yathāpi vaõõan ti yathā nāma samuddassa vaõõaü olokentānaü uparåpari āgacchamānā åmi vipulā khāyati evam ahaü tasmiü puggale vipulā homãti dãpeti, āvã raho ti sammukhā ca parammukhā ca, saügahameva vatte ti etasmiü mittādibhede puggale catubbidhaü saügahaü eva vatteti pavatteti, na vajjā ti yo ca kadāci kismi¤ci pi kāle pharusavacanaü na vadeyya madhuravacano hoti, matassa jãvassa cā 'ti tassāhaü puggalassa matassa pi jãvantassa pi pattikā homi, #<[page 264]># %<264 VI. Chanipāta 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ idhaloke pi paraloke pi tādisam eva bhajāmãti dasseti, etesaü yo ti etesaü sãtābhibhavanādãnaü heņņhā vuttaguõānaü yo puggalo ekaü pi guõaü pamajjati pamussati puna nānuyu¤jatãti attho, kantāsirã kantasiriü kantaü sirin ti tayo pāņhā, tesaü vasena ayaü atthayojanā: yo puggalo siriü labhitvā kantā me siri bhariyaņņhāne ņhitā ti etesaü a¤¤ataram guõam pamajjati yo vā puggalo kantasiriü piyasiriü icchanto va etesaü gunānaü a¤¤ataraü labhitvā pamajjati yo vā puggalo siriü labhitvā kantaü manāpaü siriü etesaü guõānaü a¤¤ataraü pamajjatãti, appapa¤¤o ti nippa¤¤o, taü dittaråpaü visamaü carantan ti taü ahaü dittasabhāvaü gabbitasabhāvaü kāyaduccaritādibhedaü visamaü carantaü sucijātiko manusso gåthakåpaü viya dårato vivajjayāmãti, a¤¤o a¤¤assa kārako ti evaü sante lakkhiü vā alakkhiü vā a¤¤o puriso a¤¤assa kārako nāma n' atthi yo koci attanā lakkhiü vā alakkhiü vā karotãti. Evaü Mahāsatto Sirideviyā vacanaü abhinanditvā "idaü anucchiņņhaü āsana¤ ca sayana¤ ca tuyhaü yeva anucchavikaü, nisãda c' eva nippajja cā" ti āha. Sā tattha vasitvā paccåsakāle nikkhamitvā Cātummahārājikadevalokaü gantvā Anotattadahe paņhamaü nahāyi. Tam pi sayanaü Siridevatāya paribhuttabhāvena sirisayaü nāma jātaü. Sirisayanassāyaü vaüso. Iminā kāraõena yāv' ajjatanā sirãsayanan ti vuccati. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Siridevã Uppalavaõõā ahosi, Suciparivāraseņņhi aham evā" 'ti. Sirikālakaõõijātakaü. #<[page 265]># %< 8. Kukkuņajātaka. (383.) 265>% $<8. Kukkuņajātaka.>$ Sucittapattacchadanā ti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü bhikkhuü Satthā "kasmā ukkaõņhito sãti" pucchitvā "ekaü alaükataitthiü disvā kilesavasena bhante" ti vutte "bhikkhu itthiyo nāma va¤cetvā upalāpetvā attano vasaü gatakāle vināsaü pāpanena biëārã viya hontãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤e kukkuņayoniyaü nibbattitvā anekasatakukkuņaparivāro ara¤¤e vasati. Tassa avidåre ekā biëārikāpi vasati, sā ņhapetvā Bodhisattaü sesakukkuņe upāyena va¤cetvā khādi. Bodhisatto tassā gahaõaü na gacchati. Sā cintesi: "ayaü kukkuņo ativiya saņho amhāka¤ ca saņhabhāvaü upāyakusalabhāvaü na jānāti, imaü mayā `bhariyā te bhavissāmãti' upalāpetvā attano vasaü āgatakāle khādituü vaņņatãti" sā tena nisinnarukkhassa målaü gantvā vaõõabhāsanapubbaīgamāya vācāya taü yācamānā paņhamaü gātham āha: @@ Tattha sucittapattacchadanā 'ti sucittehi pattehi katacchadana, mudhā ti vinā målena ki¤ci gahetvā. Taü {sutvā} Bodhisatto "imāya mama sabba¤ātakā khāditā, idāni maü upalāpetvā khāditukāmā, uyyojessāmi nan" ti cintetvā dutiyaü gātham āha: @@ #<[page 266]># %<266 VI. Chanipāta. 1. Avāriyavagga. (39.)>% Tattha migãti biëāriü sandhāyāha, asa¤¤uttā ti jayampatikā bhavituü ayuttā asambandhā vā, n' atth' etesaü ãdiso sambandho ti dãpeti. Tato sā "ayaü ativiya saņho, yena kenaci upāyena naü va¤cetvā khādissāmãti" cintetvā tatiyaü gātham āha: @@ Tattha komārikā ti ahaü ettakaü kālaü a¤¤aü purisaü na jānāmi, tava komārikabhariyā bhavissāmãti vadati, ma¤jukā piyabhāõinãti tava madhurakathā piyabhāõinã yeva bhavissāmi, vinda man ti paņilabha maü, ariyena vedenā 'ti sundarena paņilābhena, ahaü hi ito pubbe purisasamphassaü na jānāmi tvam pi itthisamphassaü, iti pakatiyā brahmacārã brahmacārãnaü mam niddosena lābhena labha, sāvayā maü yadicchasãti atha me vacanaü na saddahasi dvādasayojanāya Bārāõasiyā bheri¤ carāpetvā ayaü me dāsãti sāvaya, maü attano dāsiü katvā gaõhā 'ti vadati. Tato Bodhisatto "imaü tajjetvā palāpetuü vaņņatãti" cintetvā catutthaü gātham āha: @@ Tattha na tvaü ariyenā 'ti tvaü ariyena brahmacariyavāsalābhena na maü bhattāraü icchasi va¤cetvā pana khāditukāmāsãti taü palāpeti. Sā palāpetvā gatā na puna oloketum pi visahi. @@ @@ #<[page 267]># %< 9. Dhammaddhajajātaka. (384.) 267>% @@ Imā abhisambuddhagāthā. Tattha caturā ti cāturiyena samannāgatā, nārãti itthiyo, nentãti attano vasaü upanenti, biëārã viyā 'ti yathā sā biëārã taü kukkuņaü netuü vāyami evaü a¤¤ā nāriyo nenti yeva, uppatitaü atthan ti uppannaü ki¤cid eva atthaü, na anubujjhatãti yathāsabhāvena na jānāti, pacchā ca manutappatãti pacchā ca anutappati, kukkuņo vā 'ti yathā so ¤āõena sampanno kukkuņo biëārito mutto evaü sattusaübādhato muccati. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) Tadā kukkuņarājā aham eva ahosin ti. Kukkuņajātakaü. $<9. Dhammaddhajajātaka.>$ Dhammaü caratha ¤ātayo ti. Idaü Satthā Jetavane viharanto ekaü kuhakaü bhikkhuü ārabbha kathesi. Tadā hi Satthā "na bhikkhave ayaü idān' eva pubbe pi kuhako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sakuõayoniyaü nibbattitvā vayappatto sakuõasaüghaparivuto samuddamajjhe dãpake vasi. Ath' ekacce Kāsiraņņhavāsino vāõijā disākākaü gahetvā nāvāya samuddaü pakkhandiüsu. Samuddamajjhe nāvā bhijji. Disākāko taü dãpakaü gantvā cintesi: "ayaü mahāsakuõasaügho, mayā kuhakakammaü katvā etesaü aõķakāni c' eva chāpake ca khādituü vaņņatãti" so otaritvā sakuõasaüghassa majjhe mukhaü vivaritvā ekena pādena paņhaviyaü aņņhāsi. "Ko nāma tvaü sāmãti" sakuõehi puņņho "ahaü dhammiko nāmā" 'ti āha. "Kasmā pana ekapādena ņhito sãti". "Mayā dutiye pāde nikkhitte paņhavi dhāretuü na sakkotãti". #<[page 268]># %<268 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Atha kasmā mukhaü vivaritvā tiņņhasãti". "Mayaü a¤¤aü āhāraü na khādāma, vātam eva pivāmā" 'ti, eva¤ ca pana vatvā te sakuõe āmantetvā ovādaü vo dassāmi, taü suõāthā" 'ti tesaü ovādavasena paņhamaü gātham āha: @@ Tattha dhammaü carathā 'ti kāyasucaritādibhedaü dhammaü karotha, ¤ātayo ti te ālapati, dhammaü caratha bhaddaü vo ti ekavāraü caritvā mā osakkatha puna carath' eva, bhaddaü vo bhavissatãti, sukhaü setãti desanāsãsam etaü, dhammacārã pana sukhaü tiņņhati gacchati nisãdati sayati sabbiriyāpathesu sukhito hotãti dãpeti. Sakuõā "ayaü koha¤¤ena aõķakāni khādituü evaü vadatãti" ajānitvā taü vaõõentā dutiyaü gātham āhaüsu: @@ Tattha dhammamevā 'ti sabhāvam eva anusāsatãti katheti. Sakuõā tassa dussãlassa saddahitvā "tvaü kira sāmi a¤¤aü gocaraü na gaõhasi, vātam eva bhakkhesi, tena hi amhākaü aõķakāni ca chāpake ca olokeyyāsãti" vatvā gocarāya gacchanti. So pāpo tesaü gatakāle aõķakāni chāpake ca kucchipåraü khāditvā tesaü āgamanakāle upasanto hutvā mukhaü vivaritvā ekena pādena tiņņhati. Sakuõā āgantvā puttake apassantā "ko nu kho khādatãti" mahāsaddena viravanti, "ayaü kāko dhammiko" ti tasmiü āsaükamattam pi na karonti. Ath' ekadivasaü Mahāsatto cintesi: "idha pubbe koci paripantho n' atthi, imassāgatakālato paņņhāya jāto, imaü pariggahetuü vaņņatãti" so sakuõehi saddhiü gocarāya gacchanto viya hutvā nivattitvā paņicchannaņņhāne aņņhāsi. #<[page 269]># %< 9. Dhammaddhajajātaka. (384.) 269>% Kāko "gatā sakuõā" ti nirāsaüko hutvā uņņhāya gantvā aõķakāni ca chāpake ca khāditvā punāgantvā mukhaü {vivaritvā} ekena pādena aņņhāsi. Sakuõarājā sakuõesu āgatesu sabbe sannipātāpetvā "ahaü vo ajja puttakānaü paripanthaü parigaõhanto imaü pāpakākaü khādantaü addasaü, atha naü gaõhāmā" 'ti sakuõasaüghaü ānetvā samparivāretvā "sace palāyati gaõheyyātha nan" ti vatvā avasesagāthā abhāsi: @@ @@ @@ @@ Tattha nāssa sãlan ti na assa sãlaü, ana¤¤āyā 'ti ajānitvā bhutvā ti khāditvā, vācāya no ca kāyenā 'ti ayaü hi vacanen' eva dhammaü carati kāyena pana na karoti, na taü dhammaü adhiņņhito ti tasmiü jānitabbo yathāyaü dhammaü bhaõati taü na adhiņņhito tasmiü dhamme na patiņņhito, vācāya sakhilo ti vacanena mudu, manoviduggo ti manasā viduggo duppavesā visamo, paņicchanno ti yasmiü bile sayati tena channo, kåpasayo ti bilāsayo, dhammadhajo ti sucaritadhammaü dhajaü katvā vicaraõena dhammadhajo, gāmanigamasādhå 'ti gāmesu ca nigamesu ca sādhu, bhaddako ti sambhāvito, dujjāno ti ayaü evaråpo dussãlo paņicchannakammanto bālena a¤¤āõena purisena na sakkā jānituü, pādā ciman ti attano pādena ca imaü, vipothathā 'ti paharatha hanatha, chavan ti lāmakaü, nāyan ti ayaü amhehi saddhiü ekasmiü ņhāne saüvāsaü na arahatãti. #<[page 270]># %<270 VI. Chanipāta. 1. Avāriyavagga. (39.)>% Eva¤ ca pana vatvā sakuõajeņņhako sayam eva laüghitvā tassa sãse tuõķena pahari, avasesā tuõķapādapakkhehi pahariüsu. So tatth' eva jãvitakkhayaü pāpuõi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā kāko kuhakabhikkhu ahosi, sakuõarājā aham evā" 'ti. Dhammaddhajajātakaü. $<10. Nandiyamigajātaka.>$ Sace brāhmaõa gacchesãti. Idaü Satthā Jetavane viharanto ekaü mātiposakabhikkhuü ārabbha kathesi. Taü hi Satthā "saccaü kira tvaü bhikkhu gihã posesãti" pucchitvā "saccaü bhante" ti "kin te hontãti" "mātāpitaro bhante" ti vutte "sādhu sādhu bhikkhu porāõakapaõķitānaü vaüsaü pālesi, porāõakapaõķitā hi tiracchānayoniyaü nibbattivāpi mātāpitunnaü jãvitaü adaüså" 'ti vatvā atãtaü āhari: Atãte Kosalaraņņhe Sākete Kosalarāje rajjaü kārente Bodhisatto migayoniyaü nibbattitvā vayappatto Nandiyamigo nāma hutvā sãlācārasampanno mātāpitaro poseti. Tadā Kosalarājā migavittako hoti, manussānaü kasikammādãni kātuü adatvā mahāparivāro devasikaü migavaü gacchati. Manussā sannipatitvā "ayyā, ayaü rājā amhākaü kammacchedaü karoti, gharāvāso vinassati, yan nåna mayaü A¤janavanauyyānaü parikkhipitvā dvāraü yojetvā pokkharaõiü khaõitvā tiõāni ropetvā daõķamuggarādihatthā ara¤¤aü pavisitvā gumbe paharantā mige nãharitvā parivāretvā goråpāni viya vajaü uyyānaü pavesetvā dvāraü pidahitvā ra¤¤o ārocāpetvā attano kammaü kareyyāmā" 'ti mantayiüsu. "Atth' eso upāyo" ti sabbe ekacchandā hutvā uyyānaü sajjetvā ara¤¤aü pavisitvā yojanamattaņņhānaü parikkhipiüsu. #<[page 271]># %< 10. Nandiyamigajātaka. (385.) 271>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü khaõe Nandiyo ekasmiü khuddake gumbe mātāpitaro gahetvā bhåmiyaü nipanno hoti. Manussā nānāphalakāvudhahatthā bāhunā bāhuü pãëetvā taü gumbaü parikkhipiüsu. Ath' ekacce mige olokentā taü gumbaü pavisiüsu. Nandiyo te disvā "ajja mayā jãvitaü pariccajitvā mātāpitunnaü jãvitaü dātuü vaņņatãti" cintetvā uņņhāya mātāpitaro vanditvā "amma tāta, ime manussā imaü gumbaü pavisitvā amhe tayo pi passissanti, tumhe eken' upāyena jãveyyātha, jãvitaü vo seyyo, ahaü tumhākaü jãvitadānaü datvā manussehi gumbapariyante ņhatvā gumbe pahaņamatte yeva nikkhamissāmi, atha te `imasmiü khuddakagumbe eko yeva migo bhavissatãti' ma¤¤amānā gumbaü na pavisissanti, tumhe appamattā hothā" 'ti mātāpitaro khamāpetvā gamanasajjo aņņhāsi. So manussehi gumbapariyante ņhatvā unnaditvā gumbe pahaņamatte yeva tato nikkhami. Te "eko v' ettha migo bhavissatãti" gumbaü na pavisiüsu. Nandiyo gantvā migānaü antaraü pāvisi. Manussā parivāretvā sabbe mige uyyānaü pavesetvā dvāraü thaketvā ra¤¤o ārocetvā sakaņņhānāni agamiüsu. Tato paņņhāya rājā sayam eva gantvā ekaü migaü vijjhitvā gahetvā vā eti pesetvā vā āharāpesi. Migā vāraü ņhapayiüsu. Pattavāro migo ekamante tiņņhati. Taü vijjhitvā gaõhanti. Nandiyo pokkharaõiyaü pānãyaü pivati, tiõāni khādati, vāro pan' assa na tāva pāpuõāti. Atha bahunnaü divasānaü accayena tassa mātāpitaro taü daņņhukāmā hutvā "amhākaü putto Nandiyamigarājā nāgabalo thāmasampanno sace jãvati avassaü vatiü laüghitvā amhākaü dassanatthāya āgamissati, sāsanam assa pesessāmā" #<[page 272]># %<272 VI. Chanipāta. 1. Avāriyavagga. (39.)>% \<[... content straddling page break has been moved to the page above ...]>/ 'ti cintetvā maggasamãpe ņhatvā ekaü brāhmaõaü disvā "ayya kahaü gacchasãti" mānusikāyā vācāya pucchitvā "Sāketan" ti vutte puttassa sāsanaü pahiõantā paņhamaü gātham āhaüsu: @@ Tass' attho: sace tvaü brāhmaõa Sāketaü gacchasi Sākete A¤janavanaü nāma uyyānaü atthi, tattha amhākaü putto Nandiyo nāma migo, taü vadeyyāsi: mātāpitaro te vuddhā te yāva na maranti tāva taü passituü icchantãti. So "sādhå" 'ti sampaņicchitvā Sāketaü gantvā punadivase uyyānaü pavisitvā "Nandiyamigo nāma kataro" ti pucchi. Migo āgantvā tassa samãpe ņhatvā "ahan" ti āha. Brāhmaõo taü atthaü ārocesi. Nandiyo taü sutvā "gaccheyy' āhaü brāhmaõa, vatiü laüghitvāpi no na gaccheyyaü, mayā pana ra¤¤o santikā nivāpapānabhojanaü bhuttaü, taü me iõaņņhāne ņhitaü imesa¤ cāpi migānaü majjhe ciravuttho 'smi, tassa me ra¤¤o c' eva etesa¤ ca sotthibhāvaü akatvā attano balaü adassetvā gamanaü nāma ayuttaü, attano pana vāre sampatte ahaü etesaü sotthibhāvaü katvā sukhito āgacchissāmãti" imaü atthaü pakāsento dve gāthā abhāsi: @@ @@ Tattha nivāpā ti tesu tesu ņhānesu nivuttā nivāpā, pānabhojanan ti pānãya¤ ca avasesatiõa¤ ca, taü rājapiõķan ti taü ra¤¤o santikā saükaķķhitvā samodhānitaņņhena piõķaü, avabhottun ti dubbhuttaü bhu¤jituü, #<[page 273]># %< 10. Nandiyamigajātaka. (385.) 273>% \<[... content straddling page break has been moved to the page above ...]>/ ra¤¤o hi kiccaü anipphādento taü avabhu¤jati nāma, sv-āhaü evaü avabhottuü na ussahāmãti vadāmi, brāhmaõamussahe ti c' ettha brāhmaõā 'ti ālapanaü, makāro sandhivasena vutto, odahissāmahaü passaü khurapāõissa rājino ti ahaü brāhmaõa attano vāre patte khurappaü sannahitvā āgatassa ra¤¤o migayåthato nikkhamitvā ekamante ņhatvā maü vijjha maü vijjha mahārājā 'ti vatvā attano mahāphāsukapassaü odahissāmi, sukhito mutto ti tadā ahaü maraõabhayā mutto sukhito niddukkho ra¤¤ā anu¤¤āto api nāma mātaraü passeyyan ti Taü sutvā brāhmaõo pakkāmi. Aparabhāge tassa vāradivase rājā mahantena parivārena uyyānaü āga¤chi. Mahāsatto ekamante aņņhāsi. Rājā "migaü vijjhissāmãti" khurappaü sannahi. Mahāsatto yathā a¤¤e maraõabhayatajjitā palāyanti evaü apalāyitvā nibbhayo hutvā mettaü purecārikaü katvā mahāphāsukapassaü odahitvā niccalo aņņhāsi. Rājā tassa mettānubhāvena saraü vissajjetuü nāsakkhi. Mahāsatto "kiü mahārāja saraü na mu¤casi, mu¤cā" 'ti āha. "Na sakkomi migarājā" 'ti. "Tena hi guõavantānaü guõaü jāna, mahārājā 'ti". Tadā rājā Bodhisatte pasãditvā dhanuü chaķķetvā "imaü acittaü kaliīgarakaõķam pi tava guõaü jānāti, sacittako manussabhåto pi ahaü na jānāmi, mayhaü khamatha, abhayaü te dammãti" āha. "Mahārāja, mayhaü tāva abhayaü desi, ayaü uyyāne migagaõo kiü karissatãti". "Etassa pi dammãti". Evaü Mahāsatto Nigrodhajātake vuttanayen' eva sabbesaü ara¤¤e migānaü ākāsagatasakuõajalacaramacchānaü abhayaü dāpetvā rājānaü pa¤casu sãlesu patiņņhāpetvā "mahārāja, ra¤¤ā nāma agatigamanaü pahāya dasarājadhamme akopentena dhammena samena rajjaü kāretuü vaņņatãti", #<[page 274]># %<274 VI. Chanipāta. 1. Avāriyavagga. (39.)>% @@ @@ evaü vutte rājadhamme gāthābandhanen' eva desetvā katipāhaü ra¤¤o santike vasitvā nagare sabbasattānaü abhayadānappakāsanaü suvaõõabheri¤ carāpetvā "appamatto hohi mahārājā" 'ti vatvā mātāpitunnaü dassanatthāya gato. @@ @@ @@ imā abhisambuddhagāthā honti. Tattha Kosalassa niketave ti Kosalara¤¤o niketave vasanaņņhāne, tassa santike ara¤¤asmin ti attho, dāyasmin ti migānaü vasanatthāya dinne uyyāne, adejjhaü katvānā 'ti jiyāya saddhiü ekato katvā, āropetvā ti attho, sandhāyā 'ti sandahitvā yojetvā, odahin ti oķķesiü, mātaraü daņņhumāgato ti desanāsãsaü etaü, ra¤¤o dhammaü desetvā sabbasattānaü abhayatthāya suvaõõabheri¤ carāpetvā mātāpitaro daņņhuü āgato 'smãti attho. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiņņhahi) "Tadā mātāpitaro mahārājakulāni ahesuü, brāhmaõo Sāriputto, rājā ânando, migarājā aham evā" 'ti. Nandiyamigajātakaü. Avāriyavaggo paņhamo. #<[page 275]># %< 1. Kharaputtajātaka. (386.) 275>% 2. SENAKAVAGGA. $<1. Kharaputtajātaka.>$ Saccaü kirevamāhaüså 'ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Taü hi bhikkhuü Satthā "saccaü kira tvaü ukkaõņhito" 'ti pucchitvā "āma bhante" ti "kena ukkaõņhāpito sãti" "purāõadutiyikāyā" 'ti vutte "bhikkhu, ayaü te itthi anatthakārikā, pubbe pi tvaü imaü nissāya aggiü pavisitvā maranto paõķite nissāya jãvitaü labhãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Senake nāma ra¤¤e rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā Senakassa ra¤¤o ekena nāgarājena saddhiü mittabhāvo hoti. So kira nāgarājā nāgabhavanā nikkhamitvā thale gocaraü gaõhanto carati. Atha naü gāmadārakā disvā "sappo ayan" ti leķķuādãhi pahariüsu. Rājā uyyānakãëikaü gacchanto disvā "kiü ete dārakā {karontãti}" pucchitvā "ekaü sappaü paharantãti" sutvā "paharituü mā detha, palāpetha ne" ti palāpesi. Nāgarājā jãvitaü labhitvā nāgabhavanaü gantvā bahåni ratanāni ādāya aķķharattasamaye ra¤¤o sayanigharaü pavisitvā tāni ratanāni datvā "mayā tumhe nissāya jãvitaü laddhan" ti ra¤¤ā saddhiü mittabhāvaü katvā punappunaü gantvā rājānaü passati. So attano nāgamāõavikāsu ekaü kāmesu atittaü nāgamāõavikaü rakkhanatthāya ra¤¤o santike ņhapesi "yadā etaü na passasi tadā imaü mantaü parivatteyyāsãti" c' assa ekaü mantaü adāsi. So ekadivasaü uyyānaü gantvā nāgamāõavikāya saddhiü pokkharaõiyaü udakakãëaü kãëi. Nāgamāõavikā ekaü udakasappaü disvā attabhāvaü vijahitvā tena saddhiü asaddhammaü patisevi. Rājā taü apassanto "kahaü nu kho gatā" #<[page 276]># %<276 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ ti mantaü parivattetvā anācāraü karontiü disvā veëupesikāya pahari. Sā kujjhitvā tato nāgabhavanaü gantvā "kasmā āgatāsãti" puņņhā "tumhākaü sahāyo maü attano vacanaü agaõhantiü piņņhiyaü paharãti" pahāraü dassesi. Nāgarājā tattato ajānitvā va cattāro nāgamāõavake āmantetvā "gacchatha, Senakassa sayanigharaü pavisitvā nāsāvātena taü bhusaü viya viddhaüsethā" 'ti pesesi. Te gantvā ra¤¤o sirisayane nipannakāle gabbhaü pavisiüsu. Tesaü pavisanavelāyam eva rājā {deviü} āha: "jānāsi nu kho bhadde nāgamāõavikāya gataņņhānan" ti. "Na jānāmi devā" 'ti. "Ajja sā amhākaü pokkharaõiyaü kãëanakāle attabhāvaü vijahitvā ekena udakasappena saddhiü anācāraü akāsi, atha naü ahaü `evaü mā karãti' sikkhāpanatthāya viëupesikāya pahariü, `nāgabhavanaü gantvā sahāyassa me a¤¤aü ki¤ci kathetvā mettiü bhindeyyā' 'ti me bhayaü uppajjatãti". Taü sutvā nāgamāõavakā tato va {nivattitvā} nāgabhavanaü gantvā nāgarājassa tam atthaü ārocesuü. So saüvegappatto hutvā taü khaõaü ¤eva ra¤¤o sayanigharaü āgantvā tam atthaü ācikkhitvā khamāpetvā "idaü me daõķakamman" ti sabbaråtajānanamantaü datvā "ayaü mahārāja anagghamanto, sace imaü mantaü a¤¤assa dadeyyāsi datvā va aggiü pavisitvā mareyyāsãti" āha. Rājā "sādhå" ti sampaņicchi. So tato paņņhāya pipãlikānam pi saddaü jānāti. Tass' ekadivasaü mahātale nisãditvā madhuphāõitehi khādanãyaü khādantassa ekaü madhubindu¤ ca phāõitabindu¤ ca påvakhaõķa¤ ca bhåmiyaü pati. Ekā pipãlikā taü disvā "ra¤¤o mahātale madhucāņi bhinnā, phāõitasakaņaü påvasakaņaü nikkujjitaü, #<[page 277]># %< 1. Kharaputtajātaka. (386.) 277>% \<[... content straddling page break has been moved to the page above ...]>/ madhuphāõitapåve khādathā" 'ti viravantã carati. Rājā tassa ravaü sutvā hasi. Ra¤¤o samãpe ņhitā devã "kin nu kho disvā rājā hasãti" citesi. Tasmiü khādanãyaü khāditvā nahātvā pallaüke nisinne ekaü makkhikaü sāmiko "ehi bhadde, kilesaratiyā ramāmā" 'ti āha. Atha naü sā "adhivāsehi tāva sāmi, idāni ra¤¤o gandhe āharissanti, tassa vilimpantassa pādamåle gandhacuõõaü patissati, ahaü tattha vasitvā sugandhā bhavissāmi, tato ra¤¤o piņņhiyaü nipajjitvā ramissāmā" 'ti āha. Rājā tam pi saddaü sutvā hasi. Devã "kin nu kho disvā hasãti" puna cintesi. Puna ra¤¤o sāyamāsaü bhu¤jantassa ekaü sitthaü bhåmiyaü pati. Pipãlikā "rājakule bhattasakaņaü bhaggaü, bhattaü bhu¤jantā n' atthãti" viraviüsu. Taü sutvā rājā puna pi hasi. Devã suvaõõakaņacchuü gahetvā rājānaü parivisantã "maü nu kho disvā rājā hasãti" parivitakkesi. Sā ra¤¤ā saddhiü sayanaü āruyha nipannakāle "kiükāraõā deva hasãti" pucchi. So "kiü te mama hasitakāraõenā" 'ti vatvā punappuna nibaddho kathesi. Atha naü sā "tumhākaü jānanamantaü mayhaü dethā" 'ti vatvā "na sakkā dātun" ti paņikhittā ti puna nibandhi. Rājā "sac' āhaü imaü mantaü tuyhaü dassāmi marissāmãti" āha. "Maranto pi mayhaü dehi yevā" 'ti. Rājā mātugāmavasiko hutvā "sādhå" 'ti sampaņicchitvā "imissā mantaü datvā aggiü pavisissāmãti" rathena uyyānaü pāyāsi. Tasmiü khaõe Sakko devarājā lokaü olokento imaü kāraõaü disvā "ayaü bālarājā mātugāmaü nissāya `aggiü pavisissāmãti' gacchati, jãvitadānam assa dassāmãti" Sujaü asuraka¤¤aü ādāya Bārāõasiü āgantvā taü ajikaü katvā attanā ajo hutvā #<[page 278]># %<278 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ "mahājano mā passãti" adhiņņhāya ra¤¤o rathassa purato ahosi. Taü rājā c' eva rathe yuttasindhavā ca passanti, a¤¤o koci na passati. So kathāsamuņņhāpanatthaü ajikāya saddhiü methunadhammaü patisevanto viya ahosi. Tam eko rathe yuttasindhavo disvā "samma aja mayaü pubbe `ajā kira bālā ahirikā' ti assumha na passimha, tvaü kira raho paņicchannaņņhāne kattabbaü anācāraü amhākaü ettakānaü passantānaü ¤eva karosi na lajjasi, taü no pubbe sutaü iminā diņņhena sametãti" vatvā paņhamaü gātham āha: @@ Tattha bhastan ti ajaü, paõķitā ti ¤āõasampannā taü bālo ti vadantā saccaü kira vadanti, passā 'ti ālapanaü, passathā 'ti attho, na bujjhatãti evaü kātuü na yuttan ti na jānāti. Taü sutvā ajo dve gāthā abhāsi: @@ @@ Tattha tva¤ ca kho sammā 'ti samma sindhava mayāpi kho tvaü bālataro, kharaputtā 'ti so kira gadrabhassa jātako, tena taü evaü āha, vijānahãti aham eva bālo ti jāna, parikkhitto ti yugena saddhiü gãvāya parikkhitto, vaükoņņho ti vaükaoņņho, ohitomukho ti mukhabandhakena ņhapitamukho, yo mutto na palāyasãti yo tvaü rathato mutto samāno muttakāle palāyitvā ara¤¤aü na pavisasi, taü te apalāyanaü aparam pi bālyaü, #<[page 279]># %< 1. Kharaputtajātaka. (386.) 279>% \<[... content straddling page break has been moved to the page above ...]>/ so ca bālataro ti yaü tvam Senakaü vahasi so Senako tayāpi bālataro. Rājā tesaü ubhinnaü pi kathaü jānāti, tasmā taü suõanto sanikaü rathaü pesesi. Gadrabho pi 'ssa kathaü sutvā puna catutthaü gātham āha: @@ Tattha yan ti karaõatthe paccattavacanaü, nå 'ti tāvatthe nipāto, idaü vuttaü hoti: samma ajarāja yena tāva tiracchānagatatthena kāraõena ahaü bālo taü tvaü kāraõaü jānāsi, sakkā etaü tayā ¤ātuü, ahaü tiracchānagatattā va bālo, tasmā kharaputtā 'ti ādini vadanto suņņhu vadasi, ayaü pana Senako rājā kena kāraõena bālo, tam me kāraõaü pucchito akkhāhãti. Taü ācikkhanto ajo pa¤camaü gātham āha: @@ Tattha uttamatthan ti sabbaråtajānanamantaü, tenā 'ti tena tassā mantappadānasaükhātena kāraõena taü datvā aggiü pavisanto attāna¤ ca jahissati sā c' assa bhariyā na bhavissati, tasmā esa tayāpi bālataro yo laddhaü yasaü rakkhituü na sakkotãti. Rājā tassa vacanaü sutvā "ajarāja amhākaü sotthiü karonto pi tvaü ¤eva karissasi, kathehi tāva no kattabbayuttan" ti āha. Atha naü ajarājā "mahārāja imesaü sattānaü attanā a¤¤o piyataro nāma n' atthi, ekaü piyabhaõķam nissāya attānaü nāsetuü laddhaü yasaü pahātuü na vaņņatãti" vatvā chaņņhamaü gātham āha: #<[page 280]># %<280 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ @@ Tattha piyaü me ti piyaü me ti ayam eva vā pāņho, idaü vuttaü hoti: janinda tādiso tumhādiso yasamahante ņhito puggalo ekaü piyabhaõķaü nissāya idaü piyaü me ti attaü niraükatvā attānaü chaķķetvā tāni piyāni na sevat' eva, kiükāraõā: attā va seyyo paramā va seyyo ti yasmā sataguõena sahassaguõena attā va seyyo varo uttamo, kuto: paramā va seyyo, paramā uttamāpi a¤¤asmā piyabhaõķā ti attho, ettha hi vakāro pikāratthe nipāto ti daņņhabbo, labbhā piyā ocitatthena pacchā ti ocitatthena hi vaķķhitatthena yasappattena purisena pacchāpi nāma sakkā laddhuü, tasmā kāraõā attā na nāsetabbo ti. Evaü Mahāsatto ra¤¤o ovādaü adāsi. Rājā tussitvā "ajarāja kuto āgato sãti" pucchi. "Sakko ahaü mahārāja, tava anukampāya taü maraõā mocetuü āgato 'mhãti. "Devarāja ahaü `etissā mantaü dassāmãti' avacaü, idāni kiü karomãti". "Tumhākaü ubhinnam pi vināsena kiccaü n' atthi, `sippassa upacāro' ti vatvā etaü katipayehi pahārehi paharāpehi, iminā upāyena na gaõhissatãti". Rājā "sādhå" 'ti sampaņicchi. Mahāsatto ra¤¤o ovādaü datvā sakaņņhānam eva gato. Rājā uyyānaü gantvā deviü pakkosāpetvā āha "gaõhissasi bhadde mantan" ti. "âma devā" 'ti. "Tena hi upacāraü karohãti". "Ko upacāro" ti. "Piņņhiyaü pahārasate patamāne saddaü kātuü na vaņņatãti". #<[page 281]># %< 2. Såcijātaka. (387.) 281>% \<[... content straddling page break has been moved to the page above ...]>/ Sā mantalobhena "sādhå" 'ti sampaņicchi. Rājā ceņake kasā gāhāpetvā ubhosu passesu paharāpesi. Sā dve tayo pahāre adhivāsetvā tatoparaü "na me manten' attho" ti viravi. Atha naü rājā "tvaü maü māretvā mantaü gaõhitukāmā" ti piņņhiü niccammaü kāretvā vissajjāpesi. Sā tato paņņhāya pana kathetuü nāsakkhi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā rājā ukkaõņhitabhikkhu ahosi, devã purāõadåtiyikā, asso Sāriputto, Sakko aham evā" 'ti. Kharaputtajātakaü. $<2. Såcijātaka.>$ Akakkasan ti. Idaü Satthā Jetavane viharanto pa¤¤āpāramiü ārabbha kathesi. Vatthuü Mahāummagge āvibhavissati. Tadā pana Satthā bhikkhå āmantetvā "na bhikkhave idān' eva pubbe pi Tathāgato pa¤¤avā upāyakusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe kammārakule nibbattitvā vayappatto pariyodātasippo ahosi. Mātāpitaro pan' assa daliddā. Tesaü gāmato avidåre a¤¤o sahassakuņiko kammāragāmo. Tattha kammārasahassassa jeņņhakakammāro rājavallabho aķķho mahaddhano. Tass' ekā dhãtā ahosi uttamaråpadharā devaccharāpaņibhāgā Janapadakalyāõilakkhaõehi samannāgatā. Sāmantagāmesu manussā vāsãpharasuphālapācanādikārāpanatthāya taü gāmaü gantvā yebhuyyena taü kumārikaü passanti. Te attano attano gāme gantvā nisinnaņņhānādisu tassā råpaü vaõõenti. #<[page 282]># %<282 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto taü sutvā savanasaüsaggena bandhitvā "pādaparicārikaü taü karissāmãti" uttamajātikaü ayaü gahetvā ekaü sukhumaü ghanaü såciü katvā pāse vijjhitvā odake opilāpetvā aparam pi tathāråpam eva tassā kosakaü katvā pāse vijjhi, iminā niyāmena tassā sattakose akāsi, kathaü akāsãti na vattabbaü, Bodhisattānaü hi ¤āõamahantatāya kāraõaü ijjhati. So taü såciü nāëikāya pakkhipitvā ovaņņikāya katvā taü gāmaü gantvā kammārajeņņhakassa vasanavãthiü pucchitvā tattha gantvā dvāre ņhatvā "ko mama hatthato evaråpaü nāma såciü målena kiõituü icchatãti" såciü vaõõento jeņņhakakammāragharasamãpe ņhatvā paņhamaü gātham āha: @@ Tass' attho: paņalassa vā tilakassa vā odhino vā abhāvena akakkasaü, vaņņatāya apharusaü, kharena arena pāsāõena dhotattā kharadhotaü, sundarena suviddhena pāsena samannāgatattā supāsiyam, saõhatāya sukhumaü, aggassa tikhiõatāya tikhiõaggaü såciü mama hatthato målaü datvā ko kiõitum icchatãti. Eva¤ ca pana vatvā puna pi taü vaõõento dutiyaü gātham āha: @@ Tattha sumajjan ti kuruvindakacuõõena suņņhu majjitaü, supāsan ti saõhena pāsavedhakena viddhattā sundarapāsaü, ghanaghātiman ti yā ghātiyamānā adhikaraõiü anupavisati ayaü ghanaghātimā ti vuccati, tādisā ti attho, paņitthaddhan ti amudukaü. #<[page 283]># %< 2. Såcijātaka. (387.) 283>% Tasmiü khaõe sā kumārikā bhuttapātarāsaü pitaraü darathapaņippassambhanatthaü cullasayanake nipannaü tālavaõņena vãjayamānā Bodhisattassa madhurasaddaü sutvā allapiõķamaüsena hadaye pahaņā viya ghaņasahassena nibbāpitadarathā viya hutvā "ko nu kho esa madhurena saddena kammārānaü vasanagāme såciü vikkiõāti, kena nu kho kammena āgato, jānissāmi nan" ti tālavaõņaü ņhapetvā gehā nikkhamma bahi ālindake ņhatvā tena saddhiü kathesi. Bodhisattānaü patthitaü nāma samijjhati, so hi tassā yev' atthāya taü gāmaü āgato. Sā yeva tena saddhiü kathentã "māõava sakalaraņņhavāsino såciādãnaü atthāya imaü gāmaü āgacchanti, tvaü bālatāya kammāragāme såcã vikketum icchasi, sace pi divasaü såciyā vaõõaü bhāsissasi na te koci hatthato såciü gaõhissati, sace målaü laddhum icchasi a¤¤aü gāmaü yāhãti" vatvā dve gāthā abhāsi: @@ @@ Tattha ito dānãti imasmiü raņņhe idāni såciyo balisāni ca a¤¤ani ca upakaraõāni imamhā kammāragāmā patāyanti nikkhamanti, taü taü disaü pattharantā nigacchanti, ko yan ti evaü sante ko ayaü imasmiü kammāragāme såciü vikkiõituü icchati, satthānãti Bārāõasiü gacchantāni nānappakārāni satthāni ito va gacchanti, vividhā puthå ti nānappakārakā bahukammantāpi sakalaraņņhavāsãnaü ito gahitaupakaraõeh' eva pavattanti Bodhisatto tassā vacanaü sutvā "bhadde tvaü ajānantã a¤¤āõena evaü vadasãti" vatvā dve gāthā abhāsi: #<[page 284]># %<284 VI. Chanipāta. 2. Senakavagga. (40.)>% @@ @@ Tattha såcin ti vibhattivipallāso kato, idaü vuttaü hoti: såci nāma pajānatā paõķitena purisena kammāragāmasmiü yeva vikketabbā, kiükāraõā ācariyā sa¤jānanti kammaü sukatadukkataü, tassa tassa hi sippassa ācariyā va tasmiü tasmiü sippe sukatadukkataü kammaü jānanti, sv-āhaü kammārakammaü ajānantānaü gahapatikānaü gāmaü gantvā mama såciyā sukatadukkatabhāvaü kathaü jānāpessāmi, imasmiü pana gāme mama balaü jānāpessāmãti, evaü Bodhisatto imāya gāthāya attano balaü vaõõesi, tayā ca maü nimanteyyā 'ti bhadde sace tava pitā imaü mayā kataü såciü ãdisā vā esā evaü vā katā ti jāneyya imaü te dhãtaraü pādaparicārikaü dammi gaõhāhi tan ti evaü tayā ca maü nimanteyya ya¤cattha¤¤aü ghare dhanaü ya¤ ca a¤¤aü savi¤¤āõakaü vā avi¤¤āõakaü vā ghare dhanaü atthi tena maü nimanteyya, ya¤cassa¤¤an ti pi pātho, ya¤ ca assa ghare a¤¤aü dhanaü atthãti attho. Kammārajeņņhako sabbaü tesaü kathaü sutvā "ammā" 'ti dhãtaraü pakkositvā "kena saddhiü sallapasãti" pucchi. "Tāta, eko manusso såciü vikkiõāti, tena saddhin" ti. "Tena hi pakkosāhi nan" ti. Sā gantvā pakkosi. Bodhisatto kammārajeņņhakaü vanditvā aņņhasi. Atha naü "kataragāmavāsiko sãti" pucchi. "Ahaü asukagāmavāsã asukakammārassa putto" ti. "Kasmā idhāgato sãti". "Såcivikkayatthāyā" 'ti. "âhara, såciü te passāmā" 'ti. #<[page 285]># %< 2. Såcijātaka. (387.) 285>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto attano guõaü sabbesaü majjhe pakāsetukāmo "nanu ekakānaü olokitato sabbesaü majjhe olokitaü varan" ti āha. So "sādhu tātā" 'ti sabbe kammāre sannipātetvā tehi parivuto "āhara tāta såcin" ti āha. "âcariya ekaü adhikaraõi¤ ca udakapuõõa¤ ca kaüsathālaü āharāpethā" 'ti. So āharāpesi. Bodhisatto ovaņņikato såcināëikaü nãharitvā adāsi. Kammārajeņņhako tato såciü nãharitvā "ayaü tāta såcãti" pucchi. Nāyaü såci, kosako eso" ti. So upadhārento n' ev' antaü na koņiü addasa. Bodhisatto āharāpetvā nakhena kosakaü apanetvā "ayaü såci, ayaü kosako" ti mahājanassa dassetvā såciü ācariyassa hatthe kosakaü pādamåle ņhapesi. Puna tena "ayaü ma¤¤e såcãti" vutto "ayam pi såcikosako yevā" 'ti vatvā nakhena paharanto paņipāņiyā cha kosake kammārajeņņhakassa pādamåle ņhapetvā "ayaü såcãti" tassa hatthe ņhapesi. Kammārasahassaü aīguliyo poņhesi, celukkhepā pavattiüsu. Atha naü kammārajeņņhako "tāta imāya såciyā kiü balan" ti pucchi. "âcariya balavapurisena adhikaraõiü ukkhipāpetvā adhikaraõiyā heņņhā udakapātiü ņhapāpetvā adhikaraõiyā majjhe imaü såciü paharathā" 'ti. so tathā kāretvā adhikaraõimajjhe såciü aggena pahari. Sā adhikaraõã nibbijjhitvā udakapiņņhe kesaggamattam pi uddhaü vā adho vā ahutvā tiriyaü patiņņhāsi. Sabbakammārā "amhehi ettakaü kālam `kammārā nāma edisā hontãti' sutivasenāpi na sutapubban" ti aīguliyo poņhetvā celukkhepasahassaü pavattayiüsu. #<[page 286]># %<286 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ Kammārajeņņhako dhãtaraü pakkositvā tasmiü ¤eva parisamajjhe "ayaü kumarikā tuyham eva anucchavikā" ti udakaü pātetvā adāsi. So aparabhāge kammārajeņņhakass' accayena tasmiü gāme kammārajeņņhako āsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Kammāradhãtā Rāhulamātā ahosi, paõķitakammāraputto aham evā" 'ti. Såcijātākaü. $<3. Tuõķilajātaka.>$ Nava chandake ti, Idaü Satthā Jetavane viharanto ekaü maraõabhãrukabhikkhuü ārabbha kathesi. So kira Sāvatthivāsi-kulaputto sāsane pabbajitvā maraõabhãruko ahosi, appamattakaü pi sākhācalanaü daõķakapatanaü sakuõacatuppadasaddaü vā a¤¤aü vā tathāråpaü sutvā maraõabhayatajjito hutvā kucchiyaü viddhasaso viya kampanto vicarati. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukabhikkhu kira maraõabhãruko appamattakam pi saddaü sutvāpi kampamāno palāyati, imesa¤ ca sattānaü maraõam eva dhuvaü jãvitaü addhuvaü, nanu nāma tad eva yoniso manasikātabban" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taü bhikkhuü pakkosāpetvā "saccaü kira tvaü maraõabhãruko" ti "āma bhante" ti tena paņi¤¤āto "na bhikkhave idān' eva pubbe p' esa maraõabhãruko yevā" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto såkariyā kucchismiü paņisandhiü gaõhi. Såkarã pariõatagabbhā dve putte vijāyi. Sā ekadivasaü te gahetvā ekasmiü āvāņe nipajji. Ath' ekā Bārāõasidvāragāmavāsinã mahallikā kappāsakhettato pacchipåraü kappāsaü ādāya yaņņhiyā bhåmiü ākoņentã āga¤chi. #<[page 287]># %< 3. Tuõķilajātaka. (388.) 287>% \<[... content straddling page break has been moved to the page above ...]>/ Såkarã taü saddaü sutvā maraõabhayena puttake chaķķetvā palāyi. Mahallikā såkarapotake disvā puttasa¤¤aü paņilabhitvā pacchiyaü pakkhipitvā gharaü netvā jeņņhassa Mahātuõķilo kaniņņhassa Cullatuõķilo ti nāmaü katvā te puttake viya posesi. Te aparabhāge vaķķhitvā thullasarãra ahesuü. Mahallikā "ime no målena dehãti" vuccamānāpi "puttā me" ti vatvā kassaci na deti. Ath' ekasmiü chaõakāle dhuttā suraü pivantā maüse khãõe "kuto nu kho maüsaü labhissāmā" 'ti vãmaüsantā mahallikāya gehe såkarānaü atthibhāvaü ¤atvā målaü gahetvā tattha gantvā "amma målaü gahetvā ekaü no såkaraü dehãti" āhaüsu. Sā "alaü tāta, putte nāma maüsaü khādanatthāya kiõantānaü dadantā atthãti" paņikkhipi. Dhuttā "amma, manussānaü såkarā nāma puttā na honti, dehi no" ti punappuna yācantāpi alabhitvā mahallikaü suraü pāyetvā mattakāle "amma, såkarehi kiü karissasi, målaü gahetvā paribbayaü karohãti" tassā hatthe kahāpaõe ņhapayiüsu. Sā kahāpaõe gahetvā "tātā, Mahātuõķilaü dātuü na sakkā, Cullatuõķilaü pana gaõhathā" 'ti āha. "Kahaü so" ti. "Ayaü etasmiü gacche" ti. "Saddam assa dehãti". "âhāraü na passāmãti". Dhuttā målen' ekaü bhattapātiü āharāpesuü. Mahallikā taü gahetvā dvāre ņhapitaü såkaradoõiü påretvā doõisamãpe aņņhāsi. Tiüsamattā dhuttāpi pāsahatthā tatth' eva aņņhaüsu. Mahallikā "tāta Cullatuõķila ehi re" ti tassa saddam akāsi. Taü sutvā Mahātuõķilo "ettakaü kālaü mama mātarā Cullatuõķilassa saddo na dinnapubbo, #<[page 288]># %<288 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ maü yeva paņhamaü saddāyati, avassaü ajja amhākaü bhayaü uppannaü bhavissatãti" a¤¤āsi. So kaniņņhaü āmantetvā "tāta, mama mātā taü pakkosati, gaccha tāva, jānāhãti". So gacchā nikkhamitvā bhattadoõisamãpe tesaü ņhitabhāvaü disvā "ajja me maraõaü uppannan" ti maraõabhayatajjito nivattitvā kampamāno bhātu santikaü āgantvā santhambhituü nāsakkhi, kampamāno paribbhamati. Mahātuõķilo taü disvā "tāta, tvaü pan' ajja vedhasi bhamasi pavisanaņņhānaü olokesi, kiü nām' etaü karosãti" pucchi. So attanā diņņhakāraõaü kathento paņhamaü gātham āha: @@ Tattha navachandake dāni diyyatãti bhātika pubbe amhākaü kuõķakayāgu vā jhāmabhattaü vā diyyati, ajja pana navachandakaü navākāraü dānaü diyyati, puõõāyaü doõãti ayaü amhākaü bhattadoõi suddhabhattassa puõõā, suvāminã ņhitā ti ayyāpi no tassā santike ņhitā, bahuke jane ti na kevala¤ ca ayyā va a¤¤o pi hahuko jano pāsapāõiko ņhito, no ca kho me paņibhātãti ayaü evaü etesaü ņhitabhāvo pi idaü bhattaü bhu¤jitum pi mayhaü na paņibhāti na ruccatãti attho. Taü sutvā Mahāsatto "tāta Cullatuõķila, mama kira mātā etth' eva såkare posentā nāma yadatthaü poseti sv-assā attho ajja matthakaü patto, #<[page 289]># %< 3. Tuõķilajātaka (388.) 289>% \<[... content straddling page break has been moved to the page above ...]>/ tvaü mā cintayãti" vatvā madhurena sarena Buddhalãëhāya dhammaü desento dve gāthā abhāsi: @@ @@ Tassa dasapāramiyo āvajjitvā mettāpāramiü purecārikaü katvā paņhamaü padaü udāharantass' eva saddo sakalaü dvādasayojaniyaü Bārāõasiü ajjhotharitvā gato. Sutasutakhaõe yeva rājauparājādayo ādiü katvā Bārāõasivāsino āgamiüsu, anāgatāpi gehe ņhitā va suõiüsu. Rājapurisā gacchaü bhinditvā bhåmiü samaü katvā vālikaü okiriüsu. Dhuttānaü surāmado chijji, pāse chaķķetvā dhammaü suõamānā aņņhaüsu. Mahallikāya pi maddo chijji. Mahāsatto mahājanamajjhe Cullatuõķilassa dhammadesanaü ārabhi. Tattha tasasi bhamasãti maraõabhayena uttasasi, ten' eva kilamanto bhamasi, lenamicchasãti patiņņhaü olokesi, attāõo sãti tāta pubbe amhākaü mātā patisaraõaü hoti, sā ajja nirapekkhā amhe chaķķesi, idāni kuhiü gamissasi, ogahā 'ti ogāha, ayam eva vā pāņho, pavāhayā 'ti hārehi, na chijjatãti na nassati, idaü vuttaü hoti: sace maraõato bhāyasi akaddamaü pokkharaõiü otaritvā tava sarãre sabbaü seda¤ ca mala¤ ca pavāhetvā niccaü surabhigandhavilepanaü vilimpā 'ti. #<[page 290]># %<290 VI. Chanipāta. 2. Senakavagga. (40.)>% Taü sutvā Cullatuõķilo "mayhaü bhātā evaü vadeti, amhāka¤ ca vaüso pokkharaõiü otaritvā nahānaü sarãrato sedamalapavāhanaü purāõavilepanaü hāretvā navavilepanagahaõa¤ ca kismi¤ci kāle n' atthi, kin nu kho sandhāya bhātā maü evam āhā" 'ti pucchanto catutthaü gātham āha: @@ Taü sutvā Mahāsatto "tena hi ohitasoto suõāhãti" Buddhalãëhāya dhammaü desento @@ @@ imā gāthā āha. Tattha dhammo pa¤casãladasasãlāni tãõi sucaritāni sattatiüsabodhapakkhiyadhammā amatamahānibbānan ti sabbo p' esa dhammo nāma, akaddamo ti rāgadosamohamānadiņņhikilesakaddamānaü abhāvena akaddamo, iminā sesadhammato vinivaņņetvā nibbānam eva dasseti, "yāvatā bhikkhave dhammā saükhātā vā asaükhātā vā virāgo tesaü dhammānaü aggam akkhāyati, yadidaü madanimmadano pipāsavinayo ālayasamugghāto vaņņåpacchedo taõhakkhayo virāgo nirodho nibbānan" ti vuttaü, tad ev' esa dassento tāta Cullatuõķila ahaü nibbānatalākaü rahado ti kathemi, jātijarāvyādhimaraõāni hi tatth' eva n' atthi, sace pi maraõato muccitukāmo nibbānagāminiü paņipadaü gaõhā 'ti; upanissayapaccayavasena kira Bodhisatto evaü kathesi, pāpaü sedamalan ti tāta Cullatuõķila pāpaü sedamalasadisattā sedamalan ti porāõakapaõķitehi kathitaü, #<[page 291]># %< 3. Tuõķilajātaka. (388.) 291>% \<[... content straddling page break has been moved to the page above ...]>/ taü pan' etaü ekavidhena pāpaü yadidaü manopadoso, duvidhena pāpaü pāpaka¤ ca sãlaü pāpikā ca diņņhi, tividhena pāpaü tãõi duccaritāni, catubbidhena pāpaü cattāri agatigamanāni, pa¤cavidhena pāpaü pa¤ca cetokhilā, chabbidhena pāpaü cha agāravā, sattavidhena pāpaü satta asaddhammā, aņņhavidhena pāpaü aņņha micchatta, navavidhena pāpaü nava āghātavatthåni, dasavidhena pāpaü dasa akusalakammapathā, bahuvidhena pāpaü rāgo doso moho ti ekadukatikādivasena vibhattā akusaladhammā ti, sabbaü p' etaü pāpaü sarãranissitasedamalasadisan ti paõķitehi kathitaü, sãlan ti pa¤casãlaü dasasãlaü catupārisuddhisãlaü, idaü tāta sãlaü catujātigandhavilepanasadisan ti vadanti, tassā 'ti tassa sãlassa gandho tãsu vayesu na kadāci chijjatãti sakalalokaü pattharitvā gacchati, Na pupphagandho paņivātam eti (Dhp. v. 54-56.) na candanaü tagaramallikā vā, sata¤ ca gandho paņivātam eti, sabbā disā sappuriso pavāti. Candanaü tagaraü vāpi uppalaü atha vassikã etesaü gandhajātānaü sãlagandho anuttaro, Appamatto ayaü gandho y' āyaü tagaracandanã, yo ca sãlavataü gandho vāti devesu uttamo ti, nandanti sarãraghātino ti tāta Tuõķila ime a¤¤āõamanussā madhuramaüsaü khādissāma puttadāraü khādāpessāmā ti pāõātipātaü karontā nandanti tussanti, pāõātipāto āsevito bhāvito bahulãkato nirayasaüvattaniko hoti, tiracchānayoni-pe-pettivisayasaüvattaniko hoti, yo sabbalahuko pāõātipātassa vipāko so manussabhåtassa appāyukasaüvattaniko hotãti imaü pāõātipāte ādãnavaü na jānanti, ajānantā Madhuvā ma¤¤ati bālo yāva pāpaü na paccatãti (Dhp. v. 69.) madhurasa¤¤ino hutvā Caranti bālā dummedhā amitteneva attanā (Dhp. v. 66.) karontā pāpakaü kammaü yaü hoti kaņukapphalaü, ettakam pi na jānanti Na taü kammaü kataü sādhu yaü hoti kaņukapphalaü (Dhp. v. 67.) yassa assumukho rodaü vipākaü paņisevati, na ca nandantãti tāta Tuõķila ye pan' ete sarãradhārino sattā te attano maraõe āgacchante ņhapetvā sãhamigarājahatthājānãyāssājānãyakhãõāsave avasesā Bodhisattaü ādiü katvā abhāyantā nāma n' atthi #<[page 292]># %<292 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ Sabbe tasanti daõķassa, sabbesaü jãvitaü piyaü, (Dhp. v. 130.) attānaü upamaü katvā na haneyya na ghātaye, puõõāyā 'ti guõapuõõāya, puõõamāsiyā ti puõõacandayuttāya māsaü vā påretvā ņhitāya tadā kira puõõamāsiuposathadivaso hoti, ramamānā va jahanti jãvitan ti tāta Tuõķila mā soci mā paridevi, maraõassa nāma te bhāyanti yesaü abbhantare sãlādiguõā n' atthi, mayaü pana sãlācārasampannā pu¤¤avanto, tasmā amhādisā sattā ramamānā va jahanti jãvitan ti. Evaü Mahāsatto madhurena sarena Buddhavilāsena dhammaü desesi. Mahājanakāyā satasahassaso aīguliyo poņhesuü, celukkhepā ca pavattiüsu, sādhukārasaddapuõõo antalikkho ahosi. Bārāõasirājā Bodhisattaü rajjena påjetvā mahallikāya yasaü datvā ubho pi te gandhodakena nahāpetvā vatthāni nivāsetvā gãvāsu maõiratanāni pilandhāpetvā nagaraü netvā puttaņņhāne ņhapetvā mahantena parivārena paņijaggi. Bodhisatto ra¤¤o pa¤casãlāni adāsi, sabbe Bārāõasivāsino ca Kāsiraņņhavāsino ca sãlāni rakkhiüsu. Mahāsatto tesaü pakkhadivasesu dhammaü desesi, vinicchaye nisãditvā aņņe tãresi, tasmiü dharamāne kåņaņņakārakā nāma nāhesuü. Aparabhāge rājā kālam akāsi. Mahāsatto tassa sarãraparihāraü kāretvā vinicchaye potthakaü likhāpetvā "imaü potthakaü olokentā aņņaü tãreyyāthā" 'ti vatvā mahājanassa dhammaü desetvā appamādena ovaditvā sabbesaü rodantānaü paridevantānam eva saddhiü Cullatuõķilena ara¤¤aü pāvisi. Tadā Bodhisattass' ovādo saņņhivassasahassāni pavatti. #<[page 293]># %< 4. Suvaõõakakkaņakajātaka. (389.) 293>% Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhanesi: (Saccapariyosāne so maraõabhãruko sotāpattiphale patiņņhahi) "Tadā rājā ânando ahosi, Cullatuõķilo maraõabhãruko bhikkhu, parisā Buddhaparisā, Mahātuõķilo pana aham evā" 'ti. Tuõķilajātakaü. $<4. Suvaõõakakkaņakajātaka.>$ Siīgã migo ti. Idaü Satthā Veëuvane viharanto ânandattherassa attano atthāya jãvitapariccāgaü ārabbha kathesi. Vatthuü yāva dhanuggahapayojanā Khaõķahālajātake Dhanapālagajjitaü Cullahaüsajātake kathitaü. Tadā pana dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso dhammabhaõķāgārika-ânandatthero sekhapaņisambhidāpatto hutvā Dhanapālake āgacchante Sammāsambuddhassa jãvitaü pariccajãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi ânando mayhaü pariccattajãvito yevā" 'ti vatvā atãtaü āhari: Atãte Rājagahassa pubbapasse Sālindiyaü nāma brāhmaõagāmo hoti. Tadā Bodhisatto tasmiü gāme kassakabrāhmaõakule nibbattitvā vayappatto kuņumbaü saõņhāpetvā tassa gāmassa pubbuttaradisāya ekasmiü Magadhakhette karãsasahassamattaü kasiü kāresi. So ekadivasaü manussehi saddhiü khettaü gantvā kammakāre "kasathā" 'ti āõāpetvā mukhadhovanatthāya khettakoņiyaü mahantaü sobbhaü upasaükami. Tasmiü kho pana sobbhe eko suvaõõavaõõo kakkaņako paņivasati abhiråpo pāsādiko. Bodhisatto dantakaņņhaü khāditvā taü sobbhaü otari. Tassa mukhadhovanakāle kakkaņako santikaü āga¤chi. #<[page 294]># %<294 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü so ukkhipitvā attano uttarisāņakantare nipajjāpetvā gahetvā khette kattabbakiccaü katvā gacchanto tatth' eva naü sobbhe pakkhipitvā gehaü agamāsi. Tato paņņhāya khettaü āgacchanto paņhamaü taü sobbhaü gantvā kakkaņakaü uttarisāņakantare nipajjāpetvā pacchā kammantaü vicāreti. Iti tesaü a¤¤ama¤¤aü vissāso daëho ahosi. Bodhisatto nibaddhaü khettaü āgacchati. Akkhãsu pan' assa pa¤ca pasādā tãõi maõķalāni suvisuddhāni hutvā pa¤¤āyanti. Ath' assa khettakoņiyaü ekasmiü tāle kākakulāvake kākã tassa akkhãni disvā khāditukāmā hutvā kākaü āha: "sāmi dohaëo mama uppanno" ti. "Kiüdohaëo nāmā" 'ti. "Ekassa brāhmaõassa akkhãni khāditukām' amhãti". "Duddohaëo te uppanno, ko etāni āharituü sakkhissatãti". "Tvaü na sakkosãti, aham p' etaü jānāmi, yo pan' esa tālassa avidåre vammiko ettha kaõhasappo vasati, tam upaņņhaha, so etaü ķasitvā māressati, ath' assa akkhãni uppāņetvā tvaü āharissasãti". So "sādhå" 'ti sampaņicchitvā tato paņņhāya kaõhasappaü upaņņhahi. Bodhisattena pi vāpitasassānaü gabbhagahaõakāle kakkaņako mahā ahosi. Ath' ekadivasaü sappo kākaü āha: "samma tvaü nibaddhaü maü upaņņhahasi, kiü te karomãti". "Sāmi, tumhākaü dāsiyā etassa khettasāmikassa akkhãsu dohaëo uppajji, sv-āhaü tumhākaü ānubhāvena tassa akkhãni labhissāmãti tumhe upaņņhahāmãti". Sappo "hotu, na-y-idaü garukaü, labhissasãti" taü assāsetvā punadivase brāhmaõassa āgamanamagge kedāramariyādaü nissāya tiõehi paņicchanno hutvā tassāgamanaü olokento nipajji. #<[page 295]># %< 4. Suvaõõakakkaņakajātaka. (389.) 295>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto āgacchanto paņhamaü sobbhaü otaritvā mukhaü dhovitvā sinehaü paccupaņņhāpetvā suvaõõakakkaņakaü āliīgitvā uttarisāņakantare nipajjāpetvā khettaü pāvisi. Sappo taü āgacchantaü disvā va vegena pakkhanditvā piõķikamaüse ķasitvā tatth' eva pātetvā vammãkaü sandhāya palāyi. Bodhisattassa patana¤ ca ka¤canakakkaņakassa sāņakantarato laüghana¤ ca kākassa āgantvā Bodhisattassa ure nilãyana¤ ca apacchāpurimaü ahosi. Kāko nilãyitvā akkhãnaü tuõķaü pasāresi. Kakkaņako "imaü kākaü nissāya mama sahāyassa bhayaü uppannaü, etasmiü gahite sappo āgacchissatãti" saõķāsena gaõhanto viya kākaü gãvāya aëena daëhaü gahetvā kilametvā thokaü sithilam akāsi. Kāko "kissa mam samma chaķķetvā palāyasi, esa maü kakkaņako viheseti, yāva na marāmi tāva ehãti" sappaü pakkosanto paņhamaü gatham āha: @@ Tattha siīgãmigo ti siīgãsuvaõõavaõõatāya vā alasaükhātānaü vā siīgānaü atthitāya kakkaņako vutto, āyatacakkhunetto ti dãghehi cakkhusaükhātehi nettehi samannāgato, aņņhim eva taco assā 'ti aņņhittaco, hare sakhā ti ālapanam etaü, ambho sahāyā 'ti attho. Sappo taü sutvā mahantaü phaõaü katvā kākaü assāsento agamāsi. Satthā imam atthaü dãpento abhisambuddho hutvā dutiyaü gātham āha: #<[page 296]># %<296 VI. Chanipāta. 2. Senakavagga. (40.)>% @@ Tattha kakkaņamajjhapatto ti kakkaņakaü sampatto, sakhā sakhāran ti sahāyo sahāyaü, sakaü sakhāran ti pi pāņho, attano sahāyan ti attho, paritāyamāno ti rakkhamāno, gahesãti dutiyena alena gãvāya daëhaü gahesi. Atha naü kilametvā thokaü sithilam akāsi. Atha sappo "kakkaņakā nāma n' eva vāyasamaüsaü khādanti na sappamaüsaü, kena nu kho kāraõena ayaü amhe gaõhãti" cintetvā taü pucchanto tatiyaü gātham āha: @@ Tattha ghāsatthiko ti āhāratthiko hutvā, ādeyyā 'ti ādiyeyya, nakārena yojetvā na gaõhãti attho. Taü sutvā kakkaņako gahaõakāraõaü kathento dve gāthā abhāsi: @@ @@ #<[page 297]># %< 4. Suvaõõakakkaņakajātaka. (389.) 297>% Tattha ayan ti Bodhisattaü niddisati, atthakāmo ti hitakāmo, dakāya netãti yo maü sampiyāyamāno uttarisāņakena gahetvā udakāya neti attano vasanakasobbhaü pāpeti, tasmiü mate ti sace so imasmiü ņhāne marissati etasmiü mate mama kāyikacetasikaü mahantaü dukkhaü bhavissatãti dãpeti, ubho na homā 'ti dve janā na bhavissāma, mama¤ca disvā ti gāthāya ayam attho: ida¤ ca aparam pi kāraõaü, imasmiü mate anāthaü nippaccayaü maü vaķķhitakāyaü disvā sabbo jano imassa kakkaņakassa sādu¤ ca thulla¤ ca mudu¤ ca maüsan ti maü māretuü iccheyya, na kevalaü ca jano tiracchānabhåtā kākāpi maü disvā viheņhayeyyuü viheseyyuü māreyyuü. Taü sutvā sappo cintesi: "eken' upāyena imaü va¤cetvā kāka¤ ca attāna¤ ca mocessāmãti". Atha naü va¤cetuü chaņņhaü gātham āha: @@ Tattha sacetassa hetå 'ti sace etassa kāraõā, uņņhātå 'ti nibbiso hotu, visamācamāmãti aham assa visaü ākaķķhāmi nibbisaü naü karomi, pure visaü gāëhamupeti maccan ti imaü hi maccaü mayā anācāmiyamānaü visaü gāëhaü balavaü hutvā upagaccheyya, taü yāva na upagacchati tāvad eva amhe dve pi jane mu¤cā 'ti. Taü sutvā kakkaņako cintesi: "ayaü eken' upāyena maü dve pi jane vissajjāpetvā palāyitukāmo, mayhaü upāyakosallaü na jānāti, ahaü dāni yathā sappo sa¤carituü sakkoti evaü aëaü sithilaü karissāmi, kākaü pana n' eva vissajjessāmãti" evaü cintetvā sattamaü gātham āha: #<[page 298]># %<298 VI. Chanipāta 2. Senakavagga. (40.)>% @@ Tattha paņibaddhako ti pāņibhogo, yatheva sappan ti yathā bhavantaü sappaü mu¤cāmi tathā kākam pi pamokkhāmi, kevalaü tvaü imassa brāhmaõassa sarãrato sãghaü visaü ācamāhãti. Eva¤ ca pana vatvā tassa sukhacaraõatthaü aëaü sithilam akāsi. Sappo visaü ācamitvā Mahāsattasa sarãraü nibbisaü akāsi. So niddukkho uņņhāya pakativaõõen' eva aņņhāsi. Kakkaņako "sace ime dve pi arogā bhavissanti mayhaü sahāyassa vaķķhi nāma na bhavissati, vināsessāmi ne" ti cintetvā kattariyā uppalamakulaü viya aëehi ubhinnam pi sãsaü kappetvā jãvitakkhayaü pāpesi. Kākã pi tamhā ņhānā palāyi. Bodhisatto sappassa sarãraü daõķakena vedhetvā gumbapiņņhe khipi, suvaõõakakkaņakaü sobbhe vissajjetvā nahātvā Sālindiyagāmam eva gato. Tato paņņhāya c' assa kakkaņakena saddhiü adhikataro vissāso ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānento osānagātham āha: @@ Saccapariyosāne bahå sotāpannādayo ahesuü. Kākã pana gāthāya na vuttā, sā Ci¤camāõavikā ahosãti. Suvaõõakakkaņakajātakaü. #<[page 299]># %< 5. Mayhakajātaka. (390.) 299>% $<5. Mayhakajātaka.>$ Sakuõo Mayhako nāmā 'ti. Idaü Satthā Jetavane viharanto āgantukaseņņhiü ārabbha kathesi. Sāvatthiyaü hi āgantukaseņņhi nāma aķķho ahosi mahaddhano, so n' eva attanā bhoge bhu¤ji na paresaü adāsi, nānaggarase paõãtabhojane upanãte taü na bhu¤jati, bilaīgadutiyaü kaõājakam eva bhu¤jati, dhåpitavāsitesu kāsikavatthesu upanãtesu tāni hāretvā thålagulavālakasāņake nivāseti, ajānãyayutte maõikanakavicitte rathe upanãte taü harāpetvā kattararathakena gacchati paõõacchattena dhāriyamānena. So yāvajãvaü dānādãsu pu¤¤esu ekam pi akatvā kālakato Roruvaniraye nibbatti. Tassāputtakaü sāpateyyaü rājabalaü sattahi rattiüdivasehi rājakulaü pavesesi. Tasmiü pavesite rājā bhuttapātarāso Jetavanaü gantvā Satthāraü vanditvā "kiü mahārāja Buddhupaņņhānaü na karosãti" vutte "bhante Sāvatthiyaü āgantukaseņņhi nāma kālaü kari, tassa assāmikadhane amhākaü ghare āhariyamāne yeva satta divasā gatā, so pana ettakaü dhanaü labhitvāpi n' eva attanā paribhu¤ji na paresaü adāsi, rakkhasapariggahãtapokkharaõã viy' assa dhanaü ahosi, so ekadivasam pi paõãtabhojanādãnaü rasaü ananubhavitvā va maraõamukhaü paviņņho, evaü maccharã apu¤¤asatto kiü katvā ettakaü dhanaü paņilabhi, ken' assa bhogesu cittaü na namatãti" Satthāraü pucchi. "Mahārāja dhanalābho ca dhanaü laddhā aparibhu¤janakāraõa¤ ca ten' eva katan" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bārāõasiseņņhi assaddho ahosi maccharã, na kassaci ki¤ci deti, na ki¤ci saügaõhāti. So ekadivasaü rājupaņņhānaü gacchanto Tagarasikhiü nāma paccekabuddhaü piõķāya carantaü disvā vanditvā "laddhā bhante bhikkhā" ti pucchitvā "nanu carāma mahāseņņhãti" vutte purisaü āõāpesi #<[page 300]># %<300 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ "gaccha imaü amhākaü gharaü netvā {mama} pallaüke nisãdāpetvā amhākaü paņiyattabhattassa pattaü påretvā dāpehãti". So paccekabuddhaü gharaü netvā nisãdāpetvā seņņhibhariyāya ācikkhi. Sā nānaggarasassa bhattassa pattaü påretvā tassa adāsi. So bhattaü gahetvā seņņhinivesanā nikkhamitvā antaravãthiü paņipajji. Seņņhi rājakulā pacchāgacchanto taü disvā vanditvā "laddhaü bhante bhattan" ti pucchi. "Laddhaü mahāseņņhãti". So pattaü oloketvā cittaü pasādetuü nāsakkhi, "imaü me bhattaü dāsā vā kammakarā vā bhu¤jitvā dukkaraü pi kammaü kareyyuü, aho vata me jānãti" aparacetanaü paripuõõaü kātuü nāsakkhi. Dānaü hi nāma tisso cetanā paripuõõaü kātuü sakkontass' eva mahapphalaü hoti Pubbe va dānā sumanā bhavāma. dadam pi ce attamanā bhavāma, datvāpi ce nānutappāma pacchā, tasmā ti amhaü daharā na mãyare. Pubbe va dānā sumano dadaü cittaü pasādaye, datvā attamano hoti, esā ya¤¤assa sampadā. Iti kho mahārāja āgantukaseņņhi Tagarasikhi-paccekabuddhassa dinnapaccayena bahuü dhanaü paņilabhi, datvā aparacetanaü paõãtaü kātuü asamatthatāya bhoge bhu¤jituü nāsakkhi. "Puttaü pana kasmā na labhi bhante" ti. Satthā "puttassa alābhakāraõaü pi ten' eva kataü mahārājā" 'ti tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņivibhave seņņhikule nibbattitvā vayappatto mātāpitunnaü accayena kaniņņhaü saügaõhitvā kuņumbaü vicārento gharadvāre dānasālaü kāretvā mahādānaü pavattento agāraü ajjhāvasi. Ath' assa eko putto jāyi. So tassa padasā gamanakāle kāmesu ādãnavaü nekkhamme ca ānisaüsaü disvā saddhiü puttadārena sabbaü gharavibhavaü kaniņņhassa niyyādetvā #<[page 301]># %< 5. Mayhakajātaka. (390.) 301>% \<[... content straddling page break has been moved to the page above ...]>/ "appamatto dānaü pavattehãti" ovādaü datvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavantapadese vihāsi. Kaniņņho pi 'ssa ekaü puttaü paņilabhi. So taü vaķķhantaü disvā cintesi: "mama bhātu putte jãvante kuņumbaü bhijjitvā dvedhā bhavissati, bhātu puttaü māressāmãti". Atha naü ekadivasaü nadiyaü opilāpetvā māresi. Tam eva nahātvā āgataü bhātu jāyā "kahaü mama putto" ti pucchi. "Nadiyaü udakakãëikaü kãëi, atha naü vicinanto nāddasan" ti. Sā roditvā tuõhã ahosi. Bodhisatto taü pavattiü ¤atvā "idaü kiccaü pākaņaü karissāmãti" ākāsenāgantvā Bārāõasiyaü otaritvā sunivattho supāruto tassa gharadvāre ņhatvā dānasālaü adisvā "sālāpi iminā asappurisena nāsitā" ti cintesi. Kaniņņho tassa āgatabhāvaü sutvā āgantvā Mahāsattaü vanditvā pāsādaü āropetvā subhojanaü bhojesi. So bhattakiccāvasāne sukhakathāya nisinno "dārako na pa¤¤āyati, kahaü nu kho so" ti pucchi. "Mato bhante" ti. "Kena kāraõenā" ti. "Udakakãëanaņņhāne, asukakāraõenā 'ti na jānāmãti". "Kiü tvaü asappurisa na jānissasi, tayā katakiccaü mayhaü pākaņaü, nanu tvaü iminā kāraõena taü māresi, kin nu tvaü rājādãnaü vasena nassamānaü dhanaü rakkhitum sakkuõeyyāsi, Mayhasakuõassa ca tuyha¤ ca kiü nānākāraõan" ti. Ath' assa Mahāsatto Buddhaliëhāya dhammaü desento imā gāthā abhāsi: @@ #<[page 302]># %<302 VI. Chanipāta. 2. Senakavagga. (40.)>% @@ @@ @@ @@ @@ Tattha mayhako ti mayhaü mayhan ti vicaraõavasena evaü laddhanāmo, girisānudarãsu caratãti girisānudarãcaro, pakkaü pipphalan ti Himavantapadese ekaü phalabharitaü pipphalãrukkhaü, kandatãti dijagaõe taü rukkhaü {parivāretvā} pakkāni khādante vāreruü mayhaü mayhan ti paridevanto vicarati, tassevaü vilapantassā 'ti tassa vilapantass' eva, bhutvāna pipphaliü yantãti taü pipphalãrukkhaü paribhu¤jitvā a¤¤aü phalasampannaü rukkhaü gacchanti, vilapi tvevā 'ti so pana dvijo vilapi yeva, yathodhin ti yathākoņņhāsaü, mātāpitibhātubhaginiputtadhãtādãnaü upabhogaparibhogavasena yo koņņhāso dātabbo taü na detãti attho, sakin ti ekavāram pi nānubhoti, attano santakam pãti attho, saügaõhātãti bhattacchādanabhãjanaīgalādidānavasena saügaõhāti, vilapi tveva so naro ti etesu rājādisu dhanaü gahetvā gacchantesu kevalaü so puriso vilapati yeva, dhãro ti paõķito, saügaõhātãti attano santikaü āgate dubbala¤ātake bhattacchādanabãjanaīgalādidānena saügaõhāti, tenā 'ti so sappuriso tena ¤ātisaügahena catuparisamajjhe kitti¤ ca attano vaõõa¤ ca pāpuõāti pecca sagge devanagare modatãti. #<[page 303]># %< 6. Dhajaviheņhajātaka. (391.) 303>% Evaü Mahāsatto tassa dhammaü desetvā dānaü paņipākatikaü kāretvā Himavantam eva gantvā aparihãnajjhāno Brahmalokåpago ahosi. Satthā imaü desanaü āharitvā "iti kho maharāja āgantukaseņņhi bhātu puttassa māritattā ettakaü kālaü n' eva puttaü na dhãtaraü alabhitthā" 'ti vatvā jātakaü samodhānesi: "Tadā kaniņņho āgantukaseņņhi ahosi, jeņņho aham evā" 'ti. Mayhakajātakaü. $<6. Dhajaviheņhajātaka.>$ Dubbaõõaråpan ti. Idaü Satthā Jetavane viharanto lokatthacariyaü ārabbha kathesi. Vatthuü Mahākaõhajātake āvibhavissati. Tadā pana Satthā "na bhikkhave idān' eva pubbe pi Tathāgato lokassa atthaü cari yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakko ahosi. Tadā eko vijjādharo vijjaü parivattetvā aķķharattasamaye āgantvā Bārāõasira¤¤o mahesiyā saddhiü aticarati. Tassā paricārikāyo a¤¤iüsu. Sā sayam eva rājānaü upasaükamitvā "deva eko puriso aķķharattasamaye sirigabbhaü pavisitvā maü dåsetãti" āha. "Sakkhissasi pan' assa ki¤ci sa¤¤āõaü kātun" ti. "Sakkomi devā" 'ti. Sā jātihiīgulakapātiü āharāpetvā tassa purisassa rattiü āgantvā abhiramitvā gacchantassa piņņhiyaü pa¤caīgulikaü datvā pāto va ra¤¤o ārocesi. Rājā manusse āõāpesi: "gacchatha, sabbadisāsu oloketvā piņņhiyaü katajātihiīgulikapurisaü gaõhathā" 'ti. Vijjādharo pi rattiü anācāraü karitvā divā susāne suriyaü namassanto ekapādena tiņņhati. Rājapurisā disvā tam parivārayiüsu. So "pākaņaü me kammaü jānantãti" #<[page 304]># %<304 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ vijjaü parivattetvā ākāse uppatitvā gato. Rājā taü disvā āgatapurise "addasathā" 'ti pucchi. "âma addasāmā" 'ti. "Ko nām' eso" ti. "Pabbajito devā" 'ti. So hi rattiü anācāraü katvā divā pabbajitavesena vasati. Rājā "ime divā samaõavesena caritvā rattiü anācāraü karontãti" pabbajitānaü kujjhitvā micchāgahaõaü gahetvā "mayhaü vijite sabbe pabbajitā palāyantu, diņņhadiņņhānaü ¤eva rājāõaü karissantãti" bheri¤ carāpesi. Tiyojanasatika-Kāsiraņņhā palāyitvā sabbapabbajitā a¤¤arājadhāniyo agamiüsu, sakala-Kāsiraņņhe manussānaü ovādadāyako eko pi dhammikasamaõabrāhmaõo nāhosi, anovādakā manussā pharusā ahesuü, "dānasãlavimukhā matamatā yebhuyyena apāye nibbattiüsu, sagge nibbattanakā nāma nāhesuü. Sakko nave deve apassanto "kin nu kho kāraõan" ti āvajjitvā vijjādharam nissāya Bārāõasira¤¤ā kuddhena micchāgahaõaü gahetvā pabbajitānaü raņņhā pabbajitabhāvaü ¤atvā "ņhapetvā maü a¤¤o imassa ra¤¤o micchāgahaõaü bhindituü samattho nāma n' atthi, ra¤¤o ca raņņhavāsina¤ ca avassayo bhavissāmãti" cintetvā Nandamålapabbhāre paccekabuddhānaü santikaü gantvā "bhante mayhaü mahallakaü ekaü paccekabuddhaü detha, Kāsiraņņhaü pasādessāmãti" āha. So saügattheram eva labhi. Ath' assa pattacãvaraü gahetvā taü purato katvā sayaü pacchato hutvā sirasmiü a¤jaliü ņhapetvā paccekabuddhaü namassanto uttamaråpadharo māõavako hutvā sakalanagarassa matthakamatthakena tikkhattuü vicaritvā rājadvāraü gantvā ākāse aņņhāsi. Ra¤¤o ārocayiüsu: "deva eko abhiråpo māõavako ekaü samaõaü ānetvā rājadvāre ākāse ņhito" ti. #<[page 305]># %< 6. Dhajaviheņhajātaka. (391.) 305>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā āsanā uņņhāya sãhapa¤jare ņhatvā "māõavaka kasmā tvaü abhiråpo samāno etassa viråpasamaõassa pattacãvaraü gahetvā namassamāno ņhito" ti tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha ariyavaõõãti sundararåpo, seyyo nu te so ti eso viråpapabbajito kin nu tayā uttaritaro udāhu sarikkho ti, parassattano cā 'ti etassa parassa ca attano ca nāmaü bråhãti pucchati. Atha naü Sakko "mahārāja samaõā nāma garuņņhāniyā, tena me nāmaü lapituü na labbhati, mayhaü pana te nāmaü kathessāmãti" vatvā dutiyaü gātham āha: @@ Tattha sammaggatānujjugatāna devā ti mahārāja sabbasaükhāre yathāvasarasavasena sammasitvā aggaphalaü arahattaü pattattā sammaggatānaü ujunā va aņņhaīgikena maggena nibbānaü gatattā ujugatānaü mahākhãõāsavānaü uppattidevehi uttaritarānaü visuddhidevānaü uppattidevā nāmagottaü na gaõhanti, aha¤ca te nāmadheyyan ti api ca ahaü attano nāmadheyyaü tuyhaü kathemi. Taü sutvā rājā tatiyagāthāya bhikkhunamassane ānisaüsaü pucchi: @@ #<[page 306]># %<306 VI. Chanipāta. 2. Senakavagga. (40.)>% @< pucchāmi taü devarāj' etam atthaü ito cuto kiü labhate sukhaü so ti. || Ja_VI:112 ||>@ Sakko catutthagāthāya kathesi: @@ Tattha bhikkhun ti bhinnakilesaparisuddhapuggalaü, caraõåpapannan ti sãlacaraõena upetaü, diņņhe va dhamme ti na kevalaü ito cuto yeva imasmiü pana attabhāve so pasaüsaü labhati pasaüsāsukhaü vindati. Rājā Sakkassa kathaü sutvā attano micchāgahaõaü bhinditvā tuņņhamānaso pa¤camaü gātham āha: @@ Tattha lakkhãti sirã, pa¤¤ā ti pi vadanti, idaü vuttaü hoti: ajja tava vacanaü suõantass' eva kusalākusalavipākajānanapa¤¤ā uppannā, yan ti nipātamattaü, bhåtapataddasāmā 'ti bhåtapatiü addasāma. Taü sutvā Sakko paõķitassa thutiü karonto chaņņhaü gātham āha: @@ Tattha bahuņņhānacintino ti bahåni kāraõāni cintanasamatthā. #<[page 307]># %< 7. Bhisapupphajātaka. (392.) 307>% {Taü} sutvā rājā osānagātham āha: @@ Tattha sabbātithãyācayogo bhavitvā ti sabbesaü atithinaü āgatāgatānaü āgantukānaü yaü yaü te yācanti tassa tassa yutto anucchaviko bhavitvā, sabbaü tehi yācitayācitaü dadamāno ti attho, sutvāna devinda subhāsitānãti tava subhāsitāni sutvā ahaü evaråpo bhavissāmãti vadati. Eva¤ ca pana vatvā pāsādā oruyha paccekabuddhaü vanditvā ekamantaü aņņhāsi. Paccekabuddho ākāse pallaükena nisãditvā "mahārāja, vijjādharo na samaõo, tvaü ito paņņhāya `atuccho loko, atthi dhammikasamaõabrāhmaõā' ti ¤atvā dānaü dehi sãlaü rakkha uposathakammaü karohãti" rājānaü ovadi. Sakko pi Sakkānubhāvena ākāse ņhatvā "ito paņņhāya appamattā hothā" 'ti nāgarānaü ovādaü datvā "palātā samaõabrāhmaõā āgacchantå" 'ti bheri¤ carāpesi. Atha te ubho pi sakaņņhānam eva agamaüsu. Rājā ovāde ņhatvā pu¤¤āni akāsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Tadā paccekabuddho parinibbuto, rājā ânando ahosi, Sakko aham evā" 'ti. Dhajaviheņhajātakaü. $<7. Bhisapupphajātaka.>$ Yametan ti. Idaü Satthā Jetavane viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira Jetavanā nikkhamitvā Kosalaraņņhe a¤¤ataraü ara¤¤aü nissāya viharanto ekadivasaü padumasaraü otaritvā pupphitapadumaü disvā adhovāte ņhatvā upasiüghi. #<[page 308]># %<308 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü tasmiü vanasaõķe adhivatthā devatā "mārisa, tvaü gandhatheno nāma, idan te ekaü theyyaīgan" ti saüvejesi. So tāya saüvejito puna Jetavanaü āgantvā Satthāraü vanditvā nisinno "kahaü bhikkhu nivuttho sãti" puņņho "asukavanasaõķe nāma, tattha ca maü devatā evaü nāma saüvejesãti" āha. Atha naü Satthā "na kho bhikkhu pupphaü upasiüghanto tvam eva devatāya saüvejito, porāõakapaõķitāpi saüvejitapubbā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü Kāsinigame brāhmaõakule nibbattitvā vayappatto Takkasilāyaü uggaõhitasippo aparabhāge isipabbajjaü pabbajitvā ekaü padumasaraü nissāya upavasanto ekadivasam saraü otaritvā supupphitapadumaü upasiüghamāno aņņhāsi. Atha naü ekā devadhãtā rukkhakkhandhavivare ņhatvā saüvejayamānā paņhamaü gātham āha: @@ Tattha ekaīgametan ti eko koņņhāso esa. Tato Bodhisatto dutiyaü gātham āha: @@ Tattha ārā siüghāmãti dåre ņhito ghāyāmi, vaõõenā 'ti kāraõena. Tasmiü pana khaõe eko puriso tasmiü sare bhisāni c' eva khaõati puõķarãkāni ca bha¤jati. Bodhisatto taü disvā "ārā ņhatvā upasiüghantaü `coro' ti vadasi, etaü purisaü kasmā na bhaõasãti" #<[page 309]># %< 7. Bhisapupphajātaka. (392.) 309>% \<[... content straddling page break has been moved to the page above ...]>/ tāya saddhiü sallapanto tatiyaü gātham āha: @@ Tattha ākiõõakammanto ti kakkhalakammanto dāruõakammanto. Ath' assāvacanakāraõaü ācikkhantã devatā catutthapa¤camagāthā abhāsi: @@ @@ Tattha dhāticelaü vā 'ti khelasiüghāõikamuttagåthamakkhitaü dhātidāsiyā nivatthacelaü viya ayaü pāpamakkhito yeva, tena kāraõena tasmiü mama vacanaü n' atthi, ta¤ca arahāmãti samaõā pana ovādakāmā honti piyasãlā, tasmā appamattakam pi ayuttaü karontaü vattuü arahāmi samaõā 'ti, anaīgaõassā 'ti niddosassa tumhādisassa, abbhāmattaü va khāyatãti mahāmeghapamāõaü hutvā upaņņhāti, idāni kasmā evaråpaü dosaü abbohārikaü karosãti. Tāya pana saüvejito Bodhisatto saüvegappatto chaņņhaü gātham āha: @@ Tattha yakkhā 'ti devataü ālapati, vajjāsãti vadeyyāsi, yadā passasi edisan ti yadā mama evaråpaü dosaü passasi tadā evam evaü vāreyyāsãti vadati. Ath' assa devatā sattamaü gātham āha: @@ #<[page 310]># %<310 VI. Chanipāta. 2. Senakavagga. (40.)>% Tattha bhatakamhase ti tava bhatihatā kammakarāpi te na homa, kiükāraõā taü sabbakālaü rakkhamānā vicarissāmā 'ti dãpeti, yena gaccheyyā 'ti bhikkhu yena kammena tvaü sugatiü gaccheyyāsi tvam eva jāneyyāsãti. Evaü sā tassa ovādaü datvā attano vimānam eva paviņņhā. Bodhisatto pi jhānaü nibbattetvā Brahmalokåpago ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi) "Tadā devadhãtā Uppalavaõõā ahosi, tāpaso aham evā" 'ti. Bhisapupphajātakaü. $<8. Vighāsajātaka.>$ Susukhaü vatā 'ti. Idaü Satthā Pubbārāme viharanto keëisãlake bhikkhå ārabbha kathesi. Tesu Mahāmoggallānattherena pāsādaü kampetvā saüvejitesu dhammasabhāyaü bhikkhå tesaü aguõaü kathentā nisãdiüsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' ete keëisãlakā yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakko ahosi. Ath' a¤¤atarasmiü Kāsigāme satta bhātaro kāmesu dosaü disvā nikkhamitvā isipabbajjaü pabbajitvā Mejjhāra¤¤e vasanto yoge yogaü akatvā kāyadaķķhibahulā hutvā nānappakārakaü kãëikaü kãëitvā cariüsu. Sakko devarājā "ime saüvejessāmãti" suko hutvā tesaü vasanaņņhānaü āgantvā ekasmim rukkhe nilãyitvā te saüvejento paņhamaü gātham āha: #<[page 311]># %< 8. Vighāsajātaka. (393.) 311>% @@ Tattha vighāsādino ti bhuttātirekaü bhu¤jante sandhāyāha, diņņhe va dhamme ti ye evaråpā te diņņhe va dhamme pāsaüsā, samparāye ca tesaü sugati hoti, sagge uppajjantãti adhippāyena vadati. Atha tesu eko tassa vacanaü sutvā avasese āmantetvā dutiyaü gātham āha: @@ Tattha bhāsamānassā 'ti mānusiyā vācāya bhaõantassa, na nisāmethā 'ti na suõotha, idaü suõothā 'ti idaü assa vacanaü suõotha, sodariyā ti samāne udare vutthabhāvena te ālapanto āha. Atha ne paņikkhipanto suko tatiyaü gātham āha: @@ Tattha kuõapādā ti kuõapakhādakā ti te ālapati. Te tassa vacanaü sutvā sabbe pi catutthaü gātham āhaüsu: @@ Tattha sikhaõķino ti cåëāya samannāgatā, vighāsenevā 'ti ettakaü kālaü sattavassāni sãhavyaggavighāsen' eva yāpentā yadi bhoto gārayhā atha ke nu te pasaüsiyā ti. Te lajjāpento Mahāsatto pa¤camaü gātham āha: @@ Tattha vālāna¤cāvasiņņhakan ti sesavālamigāna¤ ca avasiņņhakaü ucchiņņhabhojanaü. #<[page 312]># %<312 VI. Chanipāta. 2. Senakavagga. (40.)>% Taü sutvā tāpasā "sace mayaü na vighāsādā atha ke carahi te vighāsādā" 'ti. Atha tesaü so tam atthaü ācikkhanto chaņņhaü gātham āha: @@ Tattha vanibbino ti tam taü bhaõķaü yācanakassa. Evam te lajjāpetvā Mahāsatto sakaņņhānam eva gato. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Tadā te satta bhātaro ime keëisãlakā bhikkhå ahesuü. Sakko aham evā" 'ti. Vighāsajātakaü. $<9. Vaņņakajātaka.>$ Paõãtan ti. Idaü Satthā Jetavane viharanto ekaü lolabhikkhuü sandhāya kathesi. Taü hi Satthā "saccaü kira tvaü lolo" ti pucchitvā "āma bhante" ti vutte "na kho bhikkhu idān' eva pubbe pi tvaü lolo va, lolatāy' eva ca pana Bārāõasiyaü hatthigavāssapurisakuõapehi atitto `ito uttaritaraü labhissāmãti' ara¤¤aü paviņņho sãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto vaņņakayoniyaü nibbattitvā ara¤¤e låkhatiõabãjāhāro vasi. Tadā Bārāõasiyaü eko lolakāko hatthikuõapādãhi atitto "ito uttaritaraü labhissāmãti" ara¤¤aü pavisitvā phalāphalāni khādanto Bodhisattaü disvā "ayaü vaņņako ativiya thålasarãro, madhuragocaraü khādati ma¤¤e, etassa gocaraü pucchitvā taü khāditvā ahaü thålo bhavissāmãti" cintetvā Bodhisattassa uparibhāge sākhāya nilãyi. Bodhisatto tena apucchito va tena saddhiü paņisanthāraü karonto paņhamaü gātham āha: #<[page 313]># %< 9. Vaņņakajātaka. (394.) 313>% \<[... content straddling page break has been moved to the page above ...]>/ @@ Tattha bhattan ti manussānaü bhojananiyāmena paņiyāditabhattaü, mātulā 'ti taü piyasamudācārenālapati, kiso ti appamaüsalohito. Tassa vacanaü sutvā kāko tisso gāthā abhāsi: @@ @@ @@ Tattha daëhiyan ti evaråpassa mayhaü kākassa kuto daëhabhāvo, kuto thålan ti attho, ubbegino ti ubbegavanto, vaükā ti kākānam eva nāmaü, laddho ti te kāke manussasantakavilumpanapāpena kammena laddho piõķo na pãõetãti na tappeti, tenasmãti tena kāraõenāhaü kiso asmi, appasinehānãti mandojāni, idaü kāko Bodhisattaü paõãtabhojanaü khādatãti sa¤¤ã hutvāpi vaņņakānaü pakatigocaraü kathento āha. Taü sutvā Bodhisatto attano thålabhāvakāraõaü kathento: @@ @@ imā gāthā āha. Tattha appicchā ti āhāre appicchatāya nittaõhatāya, kevalaü sarãrayāpanavasena āhārāharaõatāyā 'ti attho, appacintāyā 'ti ajja kahaü āhāraü labhissāmi sve kahan ti evaü āhāracintāya abhāvena, #<[page 314]># %<314 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ avidåragamanena cā 'ti asukasmiü nāma ņhāne madhuraü labhissāmãti cintetvā avidåragamanena ca, laddhāladdhenā 'ti låkhaü vā hotu paõãtaü vā yaü laddhaü ten' eva tuņņho, thålo ten' asmãti tena catubbidhena kāraõena thålo 'smi vāyasā 'ti, appacintisukhassā 'ti āhāracintārahitānaü appacintãnaü ariyānaü sukham assa atthãti appacintisukho, tassa tādisena sukhena samannāgatassa, susaügahitapamāõassā 'ti ettakaü bhu¤jitvā jãrāpetuü sakkhissāmãti evaü suņņhu saügahitāhārapamāõassa, vuttã susamudānayā ti evaråpassa puggalassa jãvitavutti sukhena sakkā samudānetuü susamudānayā sunibbattiyā. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne lolabhikkhu sotāpattiphale patiņņhahi) "Tadā kāko lolabhikkhu ahosi, vaņņako pana aham evā" 'ti. Vaņņakajātakaü. $<10. Kākajātaka.>$ Cirassaü vata passāmā 'ti. Idaü Satthā Jetavane viharanto lolabhikkhuü yeva ārabbha kathesi. Paccuppannavatthuü heņņhāvuttanayam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto pārāpato hutvā Bārāõasisetthino mahānase nãëapacchiyaü vasati. Kāko pi tena saddhiü vissāsaü katvā tatth' eva vasatãti vitthāretabbaü. Bhattakārako kākassa pattāni lu¤citvā piņņhena taü makkhetvā ekaü varāņakaü vijjhitvā kaõņhe pilandhitvā pacchiyaü pakkhipi. Bodhisatto ara¤¤ato āgantvā taü disvā parihāsaü karonto paņhamaü gātham āha: @@ Tattha massukuttiyā ti massukiriyāya. #<[page 315]># %< 10. Kākajātaka. (395.) 315>% Taü sutvā kāko dutiyaü gātham āha: @@ Tattha ahaü kamme suvyāvaņo ti ahaü tasmiü rājakamme suvyāvaņo okāsaü alabhamāno paråëhakacchanakhalomo āsin ti vadati, apahārayin ti ajja hāresiü. Tato Bodhisatto tatiyaü gātham āha: @@ Tass' attho: yaü tāva dullabhaü kappakaü labhitvā lomaü harāpesi taü harāpaya, atha ki¤ carahi te vayassa idaü kaõņhe kiõikiõāyatãti. Tato kāko dve gāthā abhāsi: @@ @@ Tattha maõãti evaråpānaü manussānaü ekaü maõiratanaü kaõņhesu lambati, tesāhan ti tesaü ahaü, mā tvaü ma¤¤ãti tvaü pana etaü mayā davā katan ti mā ma¤¤i, pihayasãti sace imaü mama kataü massukuttiü tvaü icchasi. Taü sutvā Bodhisatto chaņņhaü gātham āha: @@ Tattha maõino ti maõinā, ayam eva vā pāņho, idaü vuttaü hoti: samma vāyasa tva¤ ¤eva imassa maõino anucchaviko imissā ca sukatāya massuyā, #<[page 316]># %<316 VI. Chanipāta. 2. Senakavagga. (40.)>% \<[... content straddling page break has been moved to the page above ...]>/ mama pana tava adassanam eva piyaü, tasmā taü āmantayitvā gacchāmãti. Eva¤ ca pana vatvā uppatitvā a¤¤attha gato. Kāko pana tatth' eva jãvitakkhayaü patto. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahā "Tadā kāko lolabhikkhu ahosi, pārāpato aham evā" 'ti. Kākajātakaü. Senakavaggo dutiyo, Chanipāta vaõõanā niņņhitā. #<[page 317]># %< 317>% VII. SATTANIPâTA. 1. KUKKUVAGGA. $<1. Kukkujātaka.>$ Diyaķķhakukkå 'ti. Idaü Satthā Jetavane viharanto rājovādam ārabbha kathesi. Paccuppannavatthuü Tesakuõajātake āvibhavissati. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā agatigamane patiņņhāya adhammena rajjaü kāresi, janapadaü pãëetvā dhanam eva saühari. Bodhisatto rājānaü ovaditukāmo ekaü upamaü upadhārento carati, ra¤¤o ca vāsāgāraü vippakataü hoti aniņņhitacchadanaü, kaõõikaü āropetvā gopānasiyo pavesitamattā honti. Rājā kãëanatthāya uyyānaü gantvā tattha vicaritvā taü gehaü pavisitvā ullokento kaõõikamaõķalaü disvā attano uparipatanabhayena nikkhamitvā bahi ņhito puna ulloketvā "kin nu kho nissāya kaõõikā ņhitā, kiü nissāya gopānasiyo" ti cintetvā Bodhisattaü pucchanto paņhamaü gātham āha: #<[page 318]># %<318 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% @@ Tattha diyaķķhakukkå 'ti diyaķķharatanā, udayenā 'ti uccattena, parikkhipanti nan ti taü pan' etaü aņņha vidatthiyo parikkhipanti, parikkhepato aņņhavidatthippamāõā ti vuttaü hoti, kuhiü ņhitā ti kattha patiņņhitā hutvā na dhaüsati na patati. Taü sutvā Bodhisatto "laddhā dāni me ra¤¤o ovadatthāya upamā" ti cintetvā @@ @@ imā gāthā āha. Tattha yā tiüsati sāramayā ti yā etā sārarukkhamayā tiüsati gopānasiyo, parikiriyā 'ti parivāretvā, samaü ņhitā ti samabhāgaņhitā, balasā papãëitā ti gopānasihi balena pãëetvā suņņhu saügahitā ekābaddhā hutvā, paõķito ti ¤āõasampanno rājā, sucãhãti sucisamācārehi kalyāõamittehi, mantihãti mantakusalehi, gopānasãbhāravahā va kaõõikā ti yathā gopānasãnaü bhāraü vahamānā kaõõikā na dhaüsati evaü rājā vuttappakārehi mantãhi abhijjahadayehi susaügahito sirito na dhaüsati na patati na parihāyati. #<[page 319]># %< 1. Kukkujātaka. (396.) 319>% Rājā Bodhisatte kathente yeva attano kiriyaü sallakkhetvā "kaõõikāya asati gopānasiyo na patiņņhanti, gopānasãhi asaügahitā kaõõikā na tiņņhati, gopānasãsu bhijjantãsu kaõõikā patati, evam evaü adhammiko rājā attano mittāmacce ca balakāye ca brāhmaõagahapatike ca asaügaõhanto tesu bhijjantesu tehi asaügahito issariyā dhaüsati, ra¤¤ā nāma dhammikena bhavitabban" ti. Ath' assa tasmiü khaõe paõõākāratthāya mātuluīgaü āhariüsu. Rājā "sahāya imaü mātuluīgaü khādā" 'ti Bodhisattaü āha. Bodhisatto gahetvā "mahārāja, idaü khādituü ajānantā tittakaü vā karonti ambilaü vā, jānantā pana paõķitā tittakaü hāretvā ambilaü anãharitvā mātuluīgarasaü anāsetvā va khādantãti" ra¤¤o imāya upamāya dhanasaügharaõåpāyaü dassento dve gāthā āha: @@ @@ Tattha kharattacan ti thaddhatacaü, mellan ti mātuluīgaü, bellan ti vā pāņho, ayam ev' attho, satthavā ti satthakahattho, anāmasanto ti bahitacaü tanukam pi atacchento idaü phalaü tittakaü karoti, samāharan tã samāharanto bahitacaü tacchento anto ca ambilaü anãharanto taü sādum karoti, patthitvā 'ti rājānaü ālapati, tanuvaņņamuddharan ti tanukaü pana vaņņaü uddharanto sabbaso tittakassa anapanãtattā taü asādum eva kayirā, #<[page 320]># %<320 VII. Sattanipāta 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ evan ti evaü paõķito rājāpi asāhasaü sāhasiyataõhāya vasaü agacchanto agatigamanaü pahāya raņņhaü apãëetvā upacikānaü vammikavaddhananiyāmena madhukarānaü reõuü gahetvā madhukaraniyāmena ca dhanaü saügharanto Dānaü sãlaü pariccāgaü ajjavaü maddavaü tapaü (supra p.274) akkodham avihiüsā ca khantã ca avirodhanan ti imesaü dasannaü rājadhammānaü anuvattanena dhammānuvattã hutvā paņipajjamāno so attano ca paresa¤ ca phātiü vaķķhiü kareyya paraü aviheņhento yevā 'ti. Rājā Bodhisattena saddhiü mantento va pokkharaõãtãraü gantvā supupphitaü bālasuriyavaõõaü udakena anupalittaü padumaü disvā āha: "sahāya idaü padumaü udake jātam eva udakena alippamānaü ņhitan" ti. Atha naü Bodhisatto "mahārāja ra¤¤āpi evaråpen' eva bhavitabban" ti ovadanto @@ @@ imā gāthā āha. Tattha odātamålan ti paõķaramålaü, ambujan ti padumass' eva vevacanaü, agginikāsiphāliman ti agginikāsinā suriyena phālitaü vikasitan ti attho, na kaddemo na rajo na vāri limpatãti n' eva kaddamo na rajo na udakaü limpati makkhetãti attho, lepaticc-eva pāņho, bhummatthe vā etāni paccattāni, etesu kaddamādisu na limpati na allãyatãti attho, vohārasucin ti porāõehi dhammikarājåhi likhāpetvā ņhapitavinicchayavohāresu agatiü pahāya dhammena vinicchayakārakan ti attho, #<[page 321]># %< 2. Manojajātaka. (397.) 321>% \<[... content straddling page break has been moved to the page above ...]>/ asāhasan ti dhammikavinicchaye ņhitattā yeva sāhasakiriyāya rahitaü, visuddhakammantan ti ten' eva asāhasikattena parisuddhakammantaü saccavādaü nikkodhaü majjhattaü tulābhåtaü lokassa, apetapāpakan ti apagatapāpakammaü, na limpati kammakilesa tādiso ti taü rājānaü pāõātipāto adinnādānaü micchācāro musāvādo ti ayaü kammakileso na allãyatãti, kiükāraõā: tādiso jātaü yathā pokkharaõãsu ambujan ti tādiso hi rājā yathā pokkharaõãsu jātapadumaü anupalittaü evaü anupalitto nāma hoti. Rājā Bodhisattassa ovādaü sutvā tato paņņhāya dhammena rajjaü kārento dānādãni pu¤¤āni katvā saggaparāyano ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, paõķitāmacco aham evā" ti. Kukkujātakaü, $<2. Manojajātaka.>$ Yathā cāpo ninnamatãti. Idaü Satthā Veëuvane viharanto vipakkhasevakaü bhikkhuü ārabbha kathesi. Vatthuü heņņhā Mahilāmukhatajātake vitthāritam eva. Tadā pana Satthā "na bhikkhave idān' eva pubbe p' esa vipakkhasevako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãho hutvā sãhiyā saddhiü saüvasanto dve potake labhi putta¤ ca dhãtara¤ ca. Puttassa Manojo ti nāmaü ahosi. So pi vayappatto ekaü sãhapotikaü gaõhi. Iti te pa¤ca janā ahesuü. Manojo vanamahisādayo vadhitvā maüsaü āharitvā mātāpitaro ca bhagini¤ ca pajāpati¤ ca poseti. #<[page 322]># %<322 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% So ekadivasaü gocarabhåmiyaü Giriyaü nāma sigālaü palāyituü appahontaü udarena nipannaü disvā "kiü sammā" 'ti pucchitvā "upaņņhātukāmo 'mhi sāmãti" vutte "sādhu upaņņhahasså" 'ti taü gahetvā attano vasanaguhaü ānesi. Bodhisatto taü disvā "tāta Manoja, sigālā nāma dussãlā pāpadhammā akicce niyojenti, mā etaü attano santike karãti" vāretuü nāsakkhi. Ath' ekadivasaü sigālo assamaüsaü khāditukāmo Manojaü āha: "sāmi amhehi ņhapetvā assamaüsaü a¤¤aü akhāditapubbaü n' atthi, assaü gaõhissāmā" 'ti. "Kahaü pana samma assā hontãti". "Bārāõasiyaü nadãtãre" ti. So tassa vacanaü gahetvā tena saddhiü assānaü nadiyaü nahānavelāyaü gantvā ekaü assaü gahetvā piņņhiyaü āropetvā vegena attano guhādvāram eva āgato. Ath' assa pitā assamaüsaü khāditvā "tāta assā nāma rājabhogā, rājāno anekamāyā, kusalehi dhanuggahehi vijjhāpenti, assamaüsaü khādanasãhā nāma dãghāyukā na honti, ito paņņhāya mā assaü gaõhãti" āha. Sãho pitu vacanaü akatvā gaõhat' eva. "Sãho asse gaõhātãti" sutvā rājā antonagare yeva assānaü pokkharaõiü kāresi. Tato pi āgantvā gaõhi yeva. Rājā assasālaü kāretvā antosālāyam eva tiõodakaü dāpesi. Sãho pākāramatthakena gantvā antosālāto pi gaõhi yeva. Rājā ekaü akkhaõavedhiü dhanuggahaü pakkosāpetvā "sakkhissasi tāta sãhaü vijjhitun" ti āha. So "sakkomãti" vatvā pākāraü nissāya sãhassāgamanamagge aņņakaü katvā aņņhāsi. Sãho āgantvā bahisusāne sigālaü ņhapetvā assagahaõatthāya nagaraü pakkhandi. Dhanuggaho "āgamanakāle atitikhiõo vego" ti sãhaü avijjhitvā assaü gahetvā gamanakāle garubhāratāya olãnavegaü sãhaü tikhiõena nārācena pacchābhāge vijjhi. Nārāco puratthimakāyena nikkhamitvā ākāse pakkhandi. #<[page 323]># %< 2. Manojajātaka. (397.) 323>% Sãho "viddho 'smãti" hi viravi. Dhanuggaho taü vijjhitvā asani viya jiyaü poņhesi. Sigālo sãhassa ca jiyāya ca saddaü sutvā "sahāyo me vijjhitvā mārito bhavissatãti, matakena hi saddhiü vissāso nāma n' atthi, idāni mama pakativasanavanam eva gamissāmãti" attanā va saddhiü sallapanto dve gāthā abhāsi: @@ @@ Tattha yathā ti yenākāren' esa cāpo ninnamati, ha¤¤ate nånā 'ti nåna ha¤¤ati, netādisā ti evaråpā matakā sahāyā nāma na honti, labbhā me ti jãvato mama sahāyo nāma sakkā laddhuü. Sãho pi ekavegen' eva gantvā assaü guhādvāre pātetvā sayam pi maritvā va pati. Ath' assa ¤ātakā nikkhamitvā taü lohitamakkhitaü pahāramukhehi paggharitalohitaü pāpajanasevitāya jãvitakkhayaü pattaü addasaüsu, disvā c' assa pitā mātā bhaginã pajāpatãti paņipāņiyā catasso gāthā bhāsiüsu: @@ @@ @@ @@ #<[page 324]># %<324 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% @< pass' uttamaü adhamajanåpasevitaü migādhipaü saravaravedhanibbutan ti. || Ja_VII:13 ||>@ Tattha accantasukhamedhatãti na ciraü sukhaü labhati, Giriyassānusāsanãti ayaü evaråpā Giriyassānusāsanãti garahanto āha, pāpasampavaükenā 'ti pāpesu sampavaükena pāpasahāyena, acchannan ti nimuggaü, pāpiyo ca nigacchatãti pāpaka¤ ca vindati, hitānan ti atthakāmānaü, atthadassinan ti anāgataü atthaü passantānaü, pāpiyo ti pāpataro, adhamajanåpasevãti adhamajanaü upasevati, uttaman ti sarãrabalena jeņņhakaü. Pacchimā abhisambuddhagāthā: @@ Tattha nihãyatãti bhikkhave hãnasevã nāma Manojasãho viya nihãyati parihāyati vināsaü pāpuõāti, tulyasevãti sãlādãhi attanā sadisaü sevamāno na hāyati, seņņhamupanaman ti sãlādãhi uttaritaraü yeva upagacchanto, udeti khippan ti sãgham eva sãlādãhi guõehi upeti upagacchati. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne vipakkhasevako sotāpattiphale patiņņhahi) "Tadā sigālo Devadatto ahosi, Manojo vipakkhasevako, bhaginã Uppalavaõõā, bhariyā Khemā bhikkhunã, mātā Rāhulamātā, pitā aham evā" 'ti. Manojajātakaü. $<3. Sutanojātaka.>$ Rājā te bhattan ti. Idaü Satthā Jetavane viharanto mātiposakabhikkhuü ārabbha kathesi. Vatthuü Sāmajātake āvibhavissati. #<[page 325]># %< 3. Sutanojātaka. (398.) 325>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto duggatagahapatikule nibbatti, Sutano ti 'ssa nāmaü akaüsu. So vayappatto bhatiü katvā mātāpitaro posetvā pitari kālakate mātaraü posesi. Tasmiü pana kāle Bārāõasirājā migavittako ahosi. So ekadivasaü mahantena parivārena yojanadviyojanamattaü ara¤¤aü pavisitvā "yassa ņhitaņņhānena migo palāyati so imaü nāma jito" ti sabbesaü ārocāpesi. Amaccā ra¤¤o dhuvamaggaņņhāne koņņhakaü chādetvā adaüsu. Manussehi migānaü vasanaņņhānāni parivāretvā unnadantehi uņņhapitesu migesu eko eõimigo ra¤¤o ņhitaņņhānaü paņipajji. Rājā "naü vijjhissāmãti" saraü khipi. Uggahitamāyo migo saraü mahāphāsukābhimukhaü āgacchantaü ¤atvā parivattitvā sarena viddho viya hutvā pati. Rājā "migo me viddho" ti gahaõatthāya dhāvi. Migo uņņhāya vātavegena palāyi. Amaccādayo rājānaü avahasiüsu. So migaü anubandhitvā kilantakāle khaggena dvidhā chinditvā ekasmiü daõķake laggetvā kājaü vahanto viya āgacchanto "thokaü vissamissāmãti" maggasamãpe ņhitaü vaņarukkhaü upagantvā nipajjitvā niddaü okkami. Tasmiü pana vaņe nibbatto Makhādevo nāma yakkho tattha paviņņhe Vessavaõassa santikā khādituü labhi. So rājānaü uņņhāya gacchantaü "tiņņha, bhakkho si me" ti hatthe gaõhi. "Tvaü konāmo" ti. "Ahaü idha nibbattayakkho, imaü ņhānaü paviņņhake khādituü labhāmãti". Rājā dhitiü upaņņhapetvā "kiü ajj' eva khādissasi nibaddhaü khādissasãti" pucchi. "Labhanto nibaddhaü khādissāmãti". "Ajja imaü migaü khāditvā maü vissajjehi, ahaü te sve paņņhāya ekāya bhattapātiyā saddhiü ekaü manussaü pesessāmãti". "Tena hi appamatto hohi, apesitadivase taü ¤eva khādissāmãti". #<[page 326]># %<326 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Ahaü Bārāõasirājā, mayhaü avijjamānaü nāma n' atthãti". Yakkho paņi¤¤aü gahetvā taü vissajjesi. So nagaraü pavisitvā tam atthaü ekassa atthacarakassa amaccassa kathetvā "idāni kiü kātabban" ti pucchi. "Divasaparicchedo kato devā" 'ti. "Na kato" ti. "Ayuttaü vo kataü evaü karontehi, mā cintayittha, bahå bandhanāgāre manussā" ti. "Tena hi tvaü etaü kammaü kara, mayhaü jãvitam dehãti". Amacco "sādhå" 'ti sampaņicchitvā devasikaü bandhanāgārato manussaü nãharitvā bhattapātiü gahetvā ki¤ci ajānāpetvā va yakkhassa pesesi. Yakkho bhattaü bhu¤jitvā manussaü khādati. Aparabhāge bandhanāgārāni nimmanussāni jātāni. Rājā bhattahārakaü alabhanto maraõabhayena kampi. Atha naü amacco assāsetvā "deva jãvitāsāto dhanāsā balavatarā, hatthikkhandhe sahassabhaõķikaü ņhapetvā `ko imaü dhanaü gahetvā yakkhassa bhattaü ādāya gamissatãti' bheri¤ carāpemā" 'ti vatvā tathā kāresi. Bodhisatto cintesi: "ahaü bhatiyā māsakaddhamāsakaü saügharitvā kicchena mātaraü posemi, imaü dhanaü gahetvā mātu datvā yakkhassa santikaü gamissāmi, sace yakkhaü dametuü sakkhissāmi icc-etaü kusalaü, noce sakkhissāmi mātā me sukhaü jãvissatãti" so tam atthaü mātu ārocetvā "alaü tāta, na mam' attho dhanenā" 'ti dve vāre paņikkhitto tatiyavāre taü anāpucchā va "āharath' ayyo sahassaü, ahaü bhattaü harissāmãti" sahassaü gahetvā mātu datvā "amma mā cintayi, ahaü yakkhaü dametvā mahājanassa sotthiü katvā ajj' eva tavāssukilinnamukhaü hasāpento āgacchissāmãti" mātaraü vanditvā rājapurisehi saddhiü ra¤¤o santikaü gantvā vanditvā aņņhāsi. Tato ra¤¤ā "tāta tvaü bhattaü harissasãti" vutte "āma devā" 'ti āha. "Kiü te laddhuü vaņņatãti". "Tumhākaü suvaõõapādukā devā" 'ti āha. #<[page 327]># %< 3. Sutanojātaka. (398.) 327>% \<[... content straddling page break has been moved to the page above ...]>/ "Kiükāraõā" ti. "Deva so yakkho rukkhamåle bhåmiyaü ņhitake khādituü labhati, ahaü etassa santakabhåmiyaü aņhatvā pādukāsu ņhassāmãti". "A¤¤aü kiü laddhuü vaņņatãti". "Tumhākaü chattaü devā" 'ti. "Idaü kimatthāyā" 'ti. "Deva yakkho attano rukkhacchāyāya ņhitake khādituü labhati, ahaü tassa rukkhacchāyāya aņhatvā chattacchāyāya ņhassāmãti". "A¤¤aü kiü laddhuü vaņņatãti". "Tumhākaü khaggaü devā" 'ti. "Iminā ko attho" ti. "Deva amanussāpi āvudhahatthānaü bhāyanti yevā" 'ti. "A¤¤aü kiü laddhuü vaņņatãti". "Tumhākaü suvaõõapātiü påretvā tumhākaü bhu¤janakabhattaü devā" 'ti. "Kiükāraõā tātā" 'ti. "Deva mādisassa nāma paõķitapurisassa mattikapātiyā låkhabhojanaü harituü na anucchavikan" ti. "Sādhu tātā" 'ti rājā sabbaü dāpetvā tass' eva veyyāvaccakare paņipādesi. Bodhisatto "mahārāja, mā bhāyi, ajjāhaü yakkhaü dametvā tumhākaü sotthiü katvā āgamissāmãti" rājānaü vanditvā upakaraõāni gāhāpetvā tattha gantvā rukkhassāvidåre manusse ņhapetvā suvaõõapādukā āruyha khaggaü sannayhitvā setacchattaü matthake katvā ka¤canapātiyā bhattaü gahetvā yakkhassa santikaü pāyāsi. Yakkho maggaü olokento taü disvā "ayaü puriso na a¤¤esu divasesu āgamananiyāmena eti, kin nu kho kāraõan" ti cintesi. Bodhisatto pi rukkhasamãpaü gantvā va asituõķena bhattapātiü antochāyāya karitvā chāyāsanne ņhito paņhamaü gātham āha: @@ #<[page 328]># %<328 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Tattha pāhesãti pahiõi, makhādevasmiü adhivatthe ti makhādevo ti vaņarukkho vuccati, tasmiü adhivatthe ti devataü ālapati. Taü sutvā yakkho "imaü purisaü va¤cetvā antochāyaü paviņņhaü khādissāmãti" cintetvā dutiyaü gātham āha: @@ Tattha bhikkhan ti mama nibaddhabhikkhaü, såpinan ti såpasampannaü. Tato Bodhisatto dve gāthā abhāsi: @@ @@ Tattha thullamatthan ti appakena kāraõena mahantam atthaü jahissasãti dasseti, nāharissantãti ito paņņhāya maraõasa¤¤ino hutvā na āharissanti atha tvaü milātasākho viya rukkho nirāhāro dubbalo bhavissasãti, laddhāyan ti laddhaü ayaü laddhaü gamanaü, idaü vuttaü hoti: samma yakkha, yam ahaü ajja āhariü idaü tava niccabhikkhaü suciü paõãtaü uttamarasena upetaü laddhāgamanaü devasikaü te āgacchissati, āhariyo ti āharaõako, idaü vuttaü hoti: sace tvaü idaü bhikkhaü gahetvā āgataü maü bhakkhasi ath' eva mayi bhakkhite āharaõako a¤¤o naro idha sudullabho bhavissati, kiükāranā: mādiso hi Bārāõasiyaü a¤¤o paõķitamanusso n' atthi, mayi pana khādite Sutano pi nāma yakkhena khādito a¤¤assa kassa so lajjissatãti bhattāaharaõakaü na labhissasi, atha te ito paņņhāya bhojanaü dullabhaü bhavissati, amhākam pi rājānaü gaõhituü na labhissasi, kasmā: rukkhato bahibhāvena, sace pan' idaü bhattaü bhu¤jitvā maü pahiõissasi ahaü te ra¤¤o kathetvā nibaddhaü bhattaü pesessāmi, attānam pi ca te khādituü na dassāmi, #<[page 329]># %< 3. Sutanojātaka. (398.) 329>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü hi tava santake ņhāõe na ņhassāmi pādukāsu ņhassāmi, rukkhacchāyāya pi te na ņhassāmi attano chattacchāyāyam eva ņhassāmi, sace pana mayā saddhiü virajjhissasi khaggena taü dvidhā chindissāmi, ahaü hi ajja etadattham eva sajjo hutvā āgato ti. Evaü kira naü Mahāsatto tajjesi. Yakkho "yuttaü māõavo vadatãti" sallakkhetvā pasannacitto dve gāthā abhāsi: @@ @@ Tattha Sutano ti Bodhisattaü ālapati, yathā bhāsasãti yathā tvaü bhāsasi tathā yo esa tayā bhāsito attho eso mam' ev' attho mayhaü ¤eva vaķķhati. Yakkhassa kathaü sutvā Bodhisatto "mama kammaü nipphannaü, damito me yakkho, bahuü dhanaü laddhaü, ra¤¤o vacanaü katan" ti tuņņhacitto yakkhassa anumodanaü karonto osānagātham āha: @@ vatvā ca pana yakkhaü āmantetvā "samma, tvaü pubbe akusalakammaü katvā kakkhaëo pharuso paresaü lohitamaüsabhakkho yakkho hutvā nibbatto, ito paņņhāya pāõātipātādãni mā karãti" sãle ānisaüsaü dussãlye cādãnavaü kathetvā yakkhaü pa¤casu sãlesu patiņņhāpetvā "kiü te ara¤¤avāsena, ehi nagaradvāre taü nisãdāpetvā aggabhattalābhiü karomãti" yakkhena saddhiü nikkhamitvā khaggādãni yakkham eva gāhāpetvā Bārāõasiü agamāsi. "Sutano māõavo yakkhaü gahetvā etãti" ra¤¤o ārocesuü. Rājā amaccaparivuto Bodhisattassa paccuggamanaü katvā yakkhaü nagaradvāre nisãdāpetvā aggabhattalābhinaü katvā nagaraü pavisitvā bheri¤ carāpetvā nāgare sannipātetvā Bodhisattassa guõaü kathetvā senāpatiņņhānaü adāsi, #<[page 330]># %<330 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ saya¤ ca Bodhisattassa ovāde ņhatvā dānādãni pu¤¤āni katvā saggaparāyano ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiņņhahi) "Tadā yakkho Aīgulimālo ahosi, rājā ânando, māõavo aham evā" 'ti. Sutanojātakaü. $<4. Gijjhajātaka.>$ Te kathannu karissantãti. Idaü Satthā Jetavane viharanto ekaü mātiposakabhikkhuü ārabbha kathesi. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gijjhayoniyaü nibbattitvā vayappatto vuddhe parihãnacakkhuke mātāpitaro gijjhaguhāya ņhapetvā gomaüsādãni āharitvā posesi. Tasmiü kāle Bārāõasi-susāne eko nesādo aniyametvā gijjhānaü pāse oķķesi. Ath' ekadivasaü Bodhisatto gomaüsam pariyesanto susānaü paviņņho pādena pāse bajjhitvā attano na cintesi, vuddhe pana mātāpitaro anussaritvā "kathan nu kho me mātāpitaro yāpessanti, mama baddhabhāvam pi ajānantā anāthā nippaccayā pabbataguhāyam eva sussitvā marissanti ma¤¤e" ti vilapanto paņhamaü gātham āha: @@ Tattha Nilãyassā 'ti evaünāmakassa nesādaputtassa. #<[page 331]># %< 4. Gijjhajātaka. (399.) 331>% Tassa paridevato sutvā @@ @@ @@ @@ @@ @@ nesādaputtena dutiyā gijjhena tatiyā ti imā gāthā paņipāņiyā vuttā. Tattha yannå 'ti yaü nu etaü loke kathãyati, gijjho yojanasataü kuõapāni avekkhatãti yojanasataü atikkamma ņhitāni pi kuõapāni passati, taü yadi tathā atha kasmā tvaü imaü jāla¤ ca {pāsa¤} ca āsajjāpi na bujjhasi santikaü āgantvāpi na jānāsãti, parābhavo ti vināso, bharasså 'ti idaü so Bodhisattassa dhammakathaü sutvā paõķito gijjharājā paridevanto na attano paridevati mātāpitunnaü paridevati nāyaü māretuü yutto ti tussitvā āha vatvā ca pana piyacittena muducittena pāsaü mocesi. Ath' assa Bodhisatto maraõadukkhā mutto sukhito anumodanaü karonto osānagāthaü vatvā mukhapåraü maüsaü ādāya gantvā mātāpitunnaü adāsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne mātiposakabhikkhu sotāpattiphale patiņņhahi) #<[page 332]># %<332 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Tadā nesādaputto Channo ahosi, mātāpitaro mahārājakulāni, gijjharājā aham evā" 'ti. Gijjhajātakaü. $<5. Dabbhapupphajātaka.>$ Anutãracārã bhaddante ti. Idaü Satthā Jetavane viharanto Upanandaü Sakyaputtaü ārabbha kathesi. So hi sāsane pabbajitvā appicchatādiguõe pahāya mahātaõho ahosi, vassåpanāyikāya dve tayo vihāre pariggahetvā ekasmiü chattaü vā upāhanaü vā ekasmiü kattarayaņņhiü vā udakumbhaü vā ņhapetvā ekasmiü sayaü vasati. So ekasmiü janapadavihāre vassaü upagantvā "bhikkhåhi nāma appicchehi bhavitabban" ti ākāse candaü uņņhāpento viya bhikkhånaü paccayasantosadãpakaü ariyavaüsapaņipadaü kathesi. Taü sutvā bhikkhå manoramāni pattacãvarāni chaķķetvā mattikāpattāni c' eva paüsukålacãvarāni ca gaõhiüsu. So itarāni attano vasanaņņhāne ņhapetvā vutthavasso pavāretvā yānakaü påretvā Jetavanaü gacchanto antarāmagge ekassa ara¤¤avihārassa piņņhibhāge pāde valliyā palibuddho "addhā ettha ki¤ci laddhabbaü bhavissatãti" taü vihāraü pāvisi. Tattha pana dve mahallakabhikkhå vassaü upagacchiüsu, te dve ca thålasāņake eka¤ ca sukhumakambalaü labhitvā bhājetuü asakkontā naü disvā "thero no bhājetvā dassatãti" tuņņhacittā "mayaü bhante imaü vassāvāsikaü bhājetuü na sakkoma, imaü no nissāya vivādo hoti, imaü amhākaü bhājetvā dethā" 'ti āhaüsu. So "sādhu bhājessāmãti" dve thålasāņake dvinnam pi datvā "ayaü amhākaü vinayadharānaü pāpuõātãti" kambalaü gahetvā pakkāmi. Te pi therā kambale sālayā ten' eva saddhiü Jetavanaü gantvā vinayadharabhikkhånaü tam atthaü ārocetvā "labbhati no bhante vinayadharānaü evaü vilopaü khāditun" ti āhaüsu. Bhikkhå Upanandattherena ābhataü pattacãvararāsiü disvā "mahāpu¤¤o si tvaü āvuso, bahuü te pattacãvaraü laddhan" ti vadaüsu. So "kuto me āvuso pu¤¤aü, iminā upāyena idaü laddhan" ti sabbaü kathesi. Dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Upanando Sakyaputto mahātaõho mahālobho" ti. #<[page 333]># %< 5. Dabbhapupphajātaka. (400.) 333>% Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannissinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Upanandena paņipadāya anucchavikaü kataü, parassa paņipadaü kathentena nāma bhikkhunā paņhamaü attano anucchavikaü katvā pacchā paro ovaditabbo", Attānaü eva paņhamaü patiråpe nivesaye, (= Dhp. v.158; cfr. J. II p.441.) ath' a¤¤aü anusāseyya, na kilisseyya paõķito ti imāya Dhammapade gāthāya dhammaü desetvā "na bhikkhave Upanando idān' eva pubbe p' esa mahālobho va, na ca idān' eva imesaü santakaü vilumpati pubbe pi vilumpi yevā" 'ti vatvā atãtam āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto nadãtãre rukkhadevatā ahosi. Tadā eko sigālo Māyāvã nāma bhariyaü gahetvā nadãtãre ekasmiü ņhāne vasi. Ath' ekadivasaü sigālaü sigālã evam āha: "dohaëo me sāmi uppanno, allarohitamacchaü khādituü icchāmãti". Sigālo "appossukkā hohi, āharissāmi te" ti nadãtãre caranto valliyā pāde palibuddhitvā anutãram eva agamāsi. Tasmiü khaõe Gambhãracārã ca Anutãracārã cā 'ti dve uddā macche pariyesantā tãre aņņhaüsu. Tesu Gambhãracārã mahantaü rohitamacchaü disvā vegena udakaü pavisitvā taü naīguņņhe gaõhi. Balavā maccho parikaķķhanto pāyāsi. So "mahāmaccho ubhinnam pi no pahossati, ehi me sahāyo hohãti" itarena saddhiü sallapanto paņhamaü gātham āha: @@ Tatthā sahāyamanudhāva man ti sahāya anudhāva maü, sandhivasena makāro vutto, idaü vuttaü hoti: yathāhaü iminā macchena na saühãrāmi evaü maü naīguņņhakhaõķe gahetvā tvaü anudhāvā 'ti. #<[page 334]># %<334 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Taü sutvā itaro dutiyaü gātham āha: @@ Tattha thāmasā ti thāmena, uddharissāmãti nãharissāmi, supaõõo uragammivā ti garuëo sappaü viya. Atha dve pi te ekato hutvā rohitamacchaü nãharitvā thale ņhapetvā māretvā "bhājehãti" kalahaü katvā bhājetuü asakkontā ņhapetvā nisãdiüsu. Tasmiü khaõe sigālo taü ņhānaü anuppatto. Te taü disvā ubho pi paccuggamanaü katvā "ayaü samma dabbhapuppha maccho amhehi ekato hutvā gahito, taü no bhājetuü asakkontānaü vivādo uppanno, samabhāgaü no bhājetvā dehãti" tatiyaü gātham āhaüsu: @@ Tattha dabbhapapphā 'ti dabbhapupphasamānavaõõatāya taü ālapati, medhakan ti kalahaü. Tesaü vacanaü sutvā sigālo attano balaü dãpento @@ imaü gāthaü vatvā bhājento @@ imaü gātham āha. Tattha paņhamagāthāya ayam attho: ahaü pubbe rājånaü vinicchayāmacco āsiü, tena mayā vinicchaye nisãditvā bahum atthaü tãritaü, tesaü tesaü brāhmaõagahapatikānaü bahå atthā tãritā, vinicchinitvā sv-āhaü tumhādisānaü samajātikānaü catuppadānaü atthaü tãretuü kiü na sakkhissāmi, ahaü vo samemi medhakaü, sammā maü nissāya tumhākaü vivādo våpasammatå ti, #<[page 335]># %< 5. Dabbhapupphajātaka. (400.) 335>% \<[... content straddling page break has been moved to the page above ...]>/ eva¤ ca pana vatvā macchaü tayo koņņhāse katvā: Anutãracāri tvaü naīguņņhaü gaõha, sãsaü Gambhãracārino hotu, athāyaü majjhimo khaõķo ti api ca ayaü majjhimo koņņhāso, athavā: accā ti aticca, ime dve koņņhāse atikkamitvā ņhito ayaü majjhimo khaõķo dhammaņņhassa vinicchayasāmikassa mayhaü bhavissatãti. Evaü taü macchaü vibhajitvā "tumhe kalahaü akatvā naīguņņha¤ ca sãsa¤ ca khādathā" 'ti vatvā majjhimakhaõķaü mukhena ķasitvā tesaü passantānaü ¤eva pāyāsi. Te sahassaü parājitā viya dummukhā nisãditvā chaņņhaü gātham āhaüsu: @@ Tattha cirampãti dve vā tayo vā divase sandhāya vuttaü. Sigālo pi "ajja bhariyaü rohitamacchaü khādāpessāmãti" tuņņhacitto tassā santikaü agamāsi. Sā taü āgacchantaü disvā abhinandamānā @@ imaü gāthaü vatvā adhigamåpāyaü pucchantã @@ imaü gātham āha. Tattha kathannå 'ti khāda bhadde ti macchakhaõķe purato ņhapite kathan nu tvaü thalajo samāno udake macchaü gaõhãti pucchati. Sigālo tassā adhigamåpāyaü ācikkhanto anantaraü gātham āha: @@ #<[page 336]># %<336 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Tattha vivādena kisā hontãti bhadde ime sattā vivādaü karontā vivādaü nissāya kisā appamaüsalohitā honti, vivādena dhanakkhayā ti hira¤¤asuvaõõādãnaü dhanānaü khayāpi vivāden' eva honti, dvãsu vivadantesu eko parājito parājitattā dhanakkhayaü pāpuõāti itaro jayabhāgadānena, jãnā uddā ti dve pi vivāden' eva imaü macchaü jãnā, tasmā tvaü mayā ābhatassa uppattiü mā sodhesi, kevalaü imaü bhu¤ja Māyāvi rohitan ti. Itarā abhisambuddhagāthā: @@ Ettha evamevan ti bhikkhave yathā ete uddā jãnā evam evaü manussesu pi yasmiü ņhāne vivādo jāyati tattha te manussā dhammaņņhaü paņidhāvanti vinicchayasāmikaü upasaükamanti, kiükāraõā: so hi nesaü vināyako, tesaü vivādāpannānaü vivādavåpasamako ti attho, dhanāpi tatthā 'ti tattha te vivādāpannā dhanato pi jãyanti attano santakā parihāyanti daõķena c' eva jayabhāgagahaõena ca rājakoso ca vaķķhatãti. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Tadā sigālo Upanando ahosi, uddā dve mahallakā, tassa kāraõassa paccakkhakārikā rukkhadevatā aham evā" 'ti. Dabbhapupphajātakaü. $<6. Dasaõõakajātaka.>$ Dasaõõakaü tikhiõadhāran ti. Idam Satthā Jetavane viharanto purāõadåtiyikapalobhanaü ārabbha kathesi. Taü hi bhikkhuü "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti "kena ukkaõņhāpito" ti "purāõadåtiyikāyā" 'ti vutte "bhikkhu, ayaü itthi tuyhaü anatthakārikā, pubbe pi tvaü imaü nissāya cetasikarogena maranto paõķite nissāya jãvitaü alatthā" 'ti vatvā atãtaü āhari: #<[page 337]># %< 6. Dasaõõakajātaka. (401.) 337>% Atãte Bārāõasiyaü Maddavamahārāje rajjaü kārente Bodhisatto brāhmaõakule nibbatti. Senakakumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāyaü sabbasippāni uggahetvā Bārāõasiü paccāgantvā Maddavara¤¤o atthadhammānusāsako amacco ahosi, Senakapaõķito ti vutte sakalanagare cando viya suriyo viya pa¤¤āyi. Tadā ra¤¤o purohitaputto rājåpaņņhāõaü āgato sabbālaükārapatimaõķitaü uttamaråpadharaü ra¤¤o aggamahesiü disvā paņibaddhacitto hutvā gehaü gantvā nirāhāro nipajjitvā sahāyakehi puņņho tam atthaü ārocesi. Rājā "purohitaputto na dissati, kahaü nu kho" ti pucchitvā tam atthaü sutvā taü pakkosāpetvā "ahaü te imaü sattadivasāni dammi, sattāhaü ghare katvā aņņhame divase āneyyāsãti" āha. So "sādhå" ti sampaņicchitvā taü gehaü netvā tāya saddhiü abhirami. Te a¤¤ama¤¤aü paņibaddhacittā hutvā ki¤ci ajānāpetvā aggadvārena palāyitvā a¤¤assa ra¤¤o vijitaü agamaüsu. Koci gataņņhānaü na jānāti, nāvāya gatamaggo viya ahosi. Rājā nagare bheri¤ carāpetvā nānappakārena vicinanto pi tassā gataņņhānaü na a¤¤āsi. Ath' assa taü nissāya balavasoko uppajji, hadayaü uõhaü hutvā lohitaü pagghari, tato paņņhāy' assa kucchito lohitaü nikkhami, vyādhi mahanto ahosi. Mahantāpi rājavejjā tikicchituü nāsakkhiüsu. Bodhisatto "imassa ra¤¤o vyādhi n' atthi, bhariyaü pana apassanto cetasikarogena puņņho, upāyena taü tikicchissāmãti" âyura¤ ca nāma Pukkusa¤ ca ra¤¤o paõķitāmacce āmantetvā "ra¤¤o deviyā adassanena cetasikarogaü ņhapetvā a¤¤o rogo n' atthi, bahåpakāro kho pan' amhākaü, upāyena naü tikicchāma, rājaīgaõe samajjaü kāretvā asiü gilituü jānantena asiü gilāpema, #<[page 338]># %<338 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ rājānaü sãhapa¤jare katvā samajjaü olokāpessāma, rājā asiü gilantaü disvā `atthi nu kho ito a¤¤aü dukkarataran' ti pa¤haü pucchissati, taü samma âyura tvaü `asukaü nāma dadāmãti vacanaü ito dukkarataran' ti vyākareyyāsi, tato samma Pukkusa taü pucchissati, ath' assa tvaü `mahārāja, dadāmãti vatvā adadato sā vācā aphalā hotãti, tathāråpiü vācaü na keci upajãvanti, na khādanti na pivanti, ye pana tassa vacanassānucchavikaü karonti yathāpaņi¤¤ātam atthaü denti yeva idaü tato dukkarataran' ti evaü vyākareyyāsi, itoparaü kattabbaü ahaü jānissāmãti" vatvā samajjaü kāresi. Atha te tayo paõķitā ra¤¤o santikaü gantvā "mahārāja, rājaīgaõe samajjo vattati, taü olokentānaü dukkham pi na dukkhaü hoti, ehi gacchāmā" 'ti rājānaü netvā sãhapa¤jaraü vivaritvā samajjaü olokāpesuü. Bahå janā attano attano jānanakasippaü dassesuü. Eko pana puriso tettiüsaīgulaü tikhiõadhāraü asiratanaü gilati. Rājā taü disvā "ayaü puriso etaü asiü gilati, `atthi nu kho ito a¤¤aü dukkarataran' ti ime paõķite pucchissāmãti" cintetvā âyuraü pucchanto paņhamaü gātham āha: @@ Tattha dasaõõakan ti Dasaõõakaraņņhe uppannaü, sampannapāyinan ti sampannaü paralohitapānapāyiü, parisāyan ti parisamajjhe dhanalobhena ayaü puriso gilati, yada¤¤an ti ito asigilanato yaü a¤¤aü dukkaraü taü kāraõaü tvaü mayā pucchito kathehãti. #<[page 339]># %< 6. Dasaõõakajātaka. (401.) 339>% Atha so kathento dutiyaü gātham āha: @@ Tattha vajjā ti vadeyya, taü dukkarataran ti taü dadāmãti vacanaü tato asigilanato dukkarataraü, sabba¤¤an ti asukaü nāma tava dassāmãti vacanaü ņhapetvā a¤¤aü sabbam pi kāraõaü sukaraü, Māgadhā 'ti rājānam gottenālapati Ra¤¤o âyurapaõķitassa vacanaü sutvā "asigilanato kira `idaü nāma dammãti' vacanaü dukkaraü, aha¤ ca `purohitaputtassa deviü dammãti' avacaü, atidukkaraü vata me katan" ti vãmaüsantass' eva hadaye soko thokaü tanuttaü gato. Tato "parassa idaü nāma demãti vacanato pan' a¤¤aü dukkarataraü atthi nu kho" ti cintetvā Pukkusapaõķitena saddhiü sallapanto tatiyaü gātham āha: @@ Tattha pa¤haü atthan ti pa¤hassa atthaü vyākarãti vuttaü hoti, dhammassa kovido ti tadatthajotake ganthe kusalo, tato ti tato vacanato kiü dukkarataraü. Ath' assa vyākaronto Pukkusapaõķito catutthaü gātham āha: @@ Tattha datvā ti asukaü nāma demãti paņi¤¤aü datvā, avākayirā ti taü paņi¤¤ātam atthaü dadanto tasmiü lobhaü avākareyya chindeyya, taü bhaõķaü dadeyyā 'ti vuttaü hoti, #<[page 340]># %<340 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ tato ti asigilanato ca asukaü nāma te demãti vacanato ca tad eva dukkarataraü. Ra¤¤o tam pi vacanaü sutvā "ahaü `purohitaputtassa deviü demãti' paņhamaü vatvā vācāanucchavikaü katvā adāsiü, dukkaraü vata me katan" ti parivitakkentassa soko tanukataro jāto. Ath' assa etad ahosi: "Senakapaõķitato a¤¤o paõķitataro nāma n' atthi, imaü pa¤haü etaü pucchissāmãti" tato taü pucchanto pa¤camaü gātham āha: @@ Ath' assa vyākaronto Senako chaņņhaü gāthamā ha: @@ Tattha nānutape ti attano atikkantaü atimanāpaü piyabhaõķaü parassa datvā kimatthaü mayā idaü dinnan ti evaü taü piyabhaõķaü ārabbha yo pacchā nānutappati na socati taü asigilanato ca asukaü nāma demãti vacanato ca tassa dānato ca dukkarataraü. Iti Mahāsatto rājānaü sa¤¤apento kathesi. Dānaü hi datvā aparacetanā va dussandhāriyā, tassā sandhāraõadukkaratā Vessantarajātakena dãpitā ti, vuttaü h' etaü: âdu cāpaü gahetvāna khaggaü bandhitva vāmato ānayāmi sake putte, puttānaü hi vadho dukho. Addhā hi me taü dukkharåpaü yaü kumārā viha¤¤are, sata¤ ca dhammam a¤¤āya ko datvā anutapissatiti. Rājā Bodhisattassa vacanaü sutvā sallakkhesi: "ahaü attano manen' eva purohitaputtassa deviü datvā sakamanaü sandhāretuü na sakkomi, #<[page 341]># %< 7. Sattubhastajātaka. (402.) 341>% \<[... content straddling page break has been moved to the page above ...]>/ socāmi kilamāmi, na me idaü anucchavikaü, sace mayi sasnehā bhaveyya idaü issariyaü chaķķetvā na palāyeyya, mayi pana sinehaü akatvā palātāya kiü tāya mayhan" ti. Tass' evaü cintentassa padumapatte udabindu viya sabbo soko vivaņņitvā gato. Taü khaõaü ¤ev' assa kucchi parisaõņhāsi. Nãrogo sukhito hutvā Bodhisattassa thutiü karonto osānagātham āha: @@ Tattha yathā bhāsatãti yathā paõķito bhāsati tath' ev' etaü: dānaü nāma datvā n' eva anutapitabban ti. Imaü pan' assa thutiü katvā tuņņho bahuü dhanam adāsi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā rājamahesã purāõadåtiyikā ahosi, rājā ukkaõņhitabhikkhu, âyura-paõķito Moggallāno, Pukkusa-paõķito Sāriputto, Senakapaõķito aham evā" 'ti. Dasaõõakajātakaü. $<7. Sattubhastajātaka.>$ Vibbhantacitto ti. Idaü Satthā Jetavane viharanto pa¤¤āpāramiü ārabbha kathesi. Paccuppannavatthuü Ummaggajātake āvibhavissati. Atãte Bārāõasiyaü Janako nāma rājā rajjaü kāresi. Tada Bodhisatto brāhmaõakule nibbatti, Senakakumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya sabbasippāni uggaõhitvā Bārāõasiü paccāgantvā rājānaü passi. Rājā taü amaccaņņhāne ņhapesi mahanta¤ c' assa yasaü anuppadāsi. #<[page 342]># %<342 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ So ra¤¤o attha¤ ca dhamma¤ ca anusāsi. Madhurakatho dhammakathiko hutvā rājānaü pa¤casu sãlesu patiņņhāpetvā dāne uposathakamme dasakusalakammapatheså 'ti imāya kalyāõapaņipadāya patiņņhāpesi. Sakalaraņņhe Buddhānaü uppannakālo viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe sannipatitvā va dhammasabhaü sajjenti. Mahāsatto sajjitadhammasabhāya sarabhapallaükamajjhagato Buddhalãëhāya dhammam deseti, Buddhānaü dhammakathāsadisā c' assa kathā hoti. Ath' a¤¤ataro mahallakabrāhmaõo dhanabhikkhaü caritvā kahāpaõasahassaü labhitvā ekasmiü brāhmaõakule nikkhipitvā "puna bhikkhaü carissāmãti" gato. Tassa gatakāle taü kulaü kahāpaõe vala¤jesi. So āgantvā kahāpaõe āharāpesi. Brāhmaõo kahāpaõe dātuü asakkonto attano dhãtaraü tassā pādaparicārikaü katvā adāsi. Brāhmaõo taü gahetvā Bārāõasito avidåre brāhmaõagāme vāsaü kappesi. Ath' assa bhariyā daharatāya kāmesu atittā a¤¤ena taruõabrāhmaõena saddhiü micchācāraü cari. Soëasa hi atappiyavatthåni nāma, katamāni soëasa: sāgaro sabbasavantãhi na tappati, aggi upādānena na tappati, rājā raņņhena na tappati, bālo pāpehi na tappati, itthi methunadhammena alaükārena vijāyanenā 'ti imehi tãhi na tappati, brāhmaõo mantehi na tappati, jhāyã vihārasampattiyā na tappati, sekho apacayena na tappati, appiccho dhåtaguõena na tappati, āraddhaviriyo viriyārambhena na tappati, kathiko sākacchāya na tappati, visārado parisāya na tappati, saddho saüghupaņņhānena na tappati, dāyako pariccāgena na tappati, paõķito dhammasavanena na tappati, catasso parisā Tathāgatadassanena na tappanti. Sāpi brāhmaõã methunadhamme atittā taü brāhmaõaü nãharitvā vissatthā pāpakammaü kattukāmā hutvā ekadivasaü dummanā nipajjitvā #<[page 343]># %< 7. Sattubhastajātaka. (402.) 343>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü bhotãti" vuttā "brāhmaõa, ahaü tava gehe kammaü kātuü na sakkomi, dāsiü ānehãti". "Bhoti dhanaü me n' atthi, kiü datvā ānemãti". "Bhikkhaü caritvā dhanaü pariyesitvā ānehãti". "Tena hi bhoti pātheyyaü me sajjehãti". Sā tassa baddhasattuabaddhasattånaü cammapasibbakaü påretvā adāsi. Brāhmaõo gāmanigamarājadhānãsu caranto sattakahāpaõasatāni labhitvā "alaü me ettakaü dhanaü dāsidāsamålāyā" 'ti nivattitvā attano gāmaü āgacchanto ekasmiü udakaphāsukaņņhāne pasibbakaü mu¤citvā sattuü khāditvā pasibbakamukhaü abandhitvā va pānãyaü pivituü otiõõo. Ath' ekasmiü rukkhasusire eko kaõhasappo sattugandhaü ghāyitvā pasibbakaü pavisitvā bhogaü ābhu¤jitvā sattuü khādanto nipajji. Brāhmaõo āgantvā abbhantaraü anoloketvā pasibbakaü bandhitvā aüse katvā pāyāsi. Atha naü antarāmagge ekasmiü rukkhe nibbattadevatā khandhavivare ņhatvā "brāhmaõa, sace antarāmagge vasissasi sayaü marissasi, sace ajja gharaü gamissasi bhariyā te marissatãti" vatvā antaradhāyi. So olokento devataü adisvā bhãto maraõabhayatajjito rodanto paridevanto Bārāõasinagaradvāraü sampāpuõi. Tadā ca pana pannarasuposatho hoti, alaükatadhammāsane nisãditvā Bodhisattassa dhammakathādivaso, mahājano gandhapupphādihattho vaggavaggo hutvā dhammakathaü sotuü gacchati. Brāhmaõo disvā "kahaü gacchathā" 'ti pucchitvā "brāhmaõa, ajja Senakapaõķito madhurena sarena Buddhalãëhāya dhammaü deseti, tvaü na jānāsãti" vutte cintesi: "paõķito kira dhammakathiko aha¤ c' amhi maraõabhayatajjito, paõķitāpi kho pana mahantam pi sokaü harituü sakkonti, #<[page 344]># %<344 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ mayāpi tattha gantvā dhammaü sotuü vaņņatãti" so tehi saddhiü tattha gantvā Mahāsattaü parivāretvā nisinnāya sarājikāya parisāya pariyante sattupasibbakena khandhagatena dhammāsanato avidåre maraõabhayabhãto aņņhāsi. Mahāsatto âkāsagaīgaü otārento viya amatavassaü vassanto viya dhammaü desesi. Mahājano sa¤jātasomanasso sādhukāraü datvā dhammaü assosi. Paõķitā ca nāma disācakkhukā honti. Tasmiü khaõe Mahāsatto pasannapa¤cappasādāni akkhãni ummãletvā samantato parisaü olokento taü brāhmaõaü disvā cintesi: "ayaü ettikā parisā somanassajātā sādhukāraü datvā dhammaü suõāti, ayaü pan' eko brāhmaõo domanassappatto rodati, etass' abbhantare assujananasamatthena sokena bhavitabbaü, tam assa ambilena paharitvā tambamalaü viya padumapalāsato udabindu viya vinivaņņetvā etth' eva naü nissokaü tuņņhamānasaü katvā dhammaü desessāmãti" so taü āmantetvā "brāhmaõa, Senakapaõķito nāmāhaü, idān' eva taü nissokaü karissāmi, vissattho kathehãti" tena saddhiü sallapanto paņhamaü gātham āha: @@ Tattha kupitindriyo sãti cakkhundriyam eva sandhāya ghaņņitindriyo sãti āha, vārigaõā ti assubindåni, iüghā 'ti codanatthe nipāto, taü hi Mahāsatto codento evamāha: brāhmaõa, sattā nāma dvãhi kāraõehi socanti paridevanti sattasaükhāresu kismicid eva piyajātike naņņhe vā ki¤cid eva piyajātikaü patthetvā alabhantā vā, tattha kiü te naņņhaü kiü vā pana patthayanto tvaü idhāgato, idaü me khippaü bråhãti. #<[page 345]># %< 7. Sattubhastajātaka. (402.) 345>% Ath' assa attano sokakāraõaü kathento brāhmaõo dutiyaü gātham āha: @@ Tattha vajato ti gehaü gacchantassa, agacchato ti agacchantassa, yakkho ti antarāmagge ekā rukkhadevatā, evaü āhā 'ti vadati, sā kira devatā pasibbake te brāhmaõa kaõhasappo ti anācikkhantã Bodhisattassa ¤āõānubhāvappakāsanatthaü nācikkhi, etena dukkhenā 'ti gacchato bhariyāya maraõadukkhena agacchato attano maraõadukkhena, ten' asmi pavedhito ghaņņito kampito, etamatthan ti etaü kāranaü, yena me kāraõena gacchato bhariyāya maraõaü agacchato attano maraõaü hoti etaü me kāraõaü ācikkhāhãti attho. Mahāsatto brāhmaõassa vacanaü sutvā samuddamatthake jālaü khipanto viya ¤āõajālaü pattharitvā "imesaü sattānaü bahåni maraõakāraõāni: samudde nimuggāpi maranti, tattha vāëamacchehi gahitāpi, Gaīgāya patitāpi suüsumārehi gahitāpi, rukkhato patitāpi kaõņakena viddhāpi, nānappakārehi āvudhehi pāhaņāpi, visaü khāditvāpi ubbandhitvāpi papāte patitvāpi atisãtādãhi vā nānappakārehi vā rogehi upaddutāpi maranti yeva, evaü bahåsu maraõakāraõesu katarena nu kho kāraõena ajj' esa brāhmaõo antarāmagge vasanto sayaü marissati geham assa vajato bhariyā marissatãti" cintesi, cintento eva ca brāhmaõassa khandhe pasibbakaü disvā "imasmiü pasibbake ekena sappena paviņņhena bhavitabbaü, pavisanto ca pana so imasmiü brāhmaõe pātarāsasamaye sattuü khāditvā pasibbakamukhaü abandhitvā va pānãyaü pātuü gate sattugandhena paviņņho bhavissati, brāhmaõo pi pānãyaü pivitvā āgato sappassa paviņņhabhāvaü ajānitvā va pasibbakaü bandhitvā ādāya pakkanto bhavissati, #<[page 346]># %<346 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ sv-āyaü antarāmagge vasanto sāyaü vasanaņņhāne `sattuü khādissāmãti' pasibbakaü mu¤citvā hatthaü pavesessati, atha naü sappo hatthe ķasitvā jãvitakkhayaü pāpessati, idam assa antarāmagge vasantassa maraõakāraõaü, sace pana gehaü gaccheyya pasibbako bhariyāya hatthagato bhavissati, sā `antobhaõķaü olokessāmãti' pasibbakaü mu¤citvā hatthaü pavesessati, atha naü sappo ķasitvā jãvitakkhayaü pāpessati, idam assa ajja gehaü gatassa bhariyāya maraõakāraõan" ti upāyakosalla¤āõen' eva a¤¤āsi. Ath' assa etad ahosi: "iminā sappena kaõhasappena sårena nibbhayena bhavitabbaü, ayaü hi brāhmaõassa mahāphāsukaü paharante pi pasibbake attano calanaü vā phandanaü vā na dasseti, evaråpāya parisāya majjhe pi attano atthibhāvaü na dasseti, tasmā iminā kaõhasappena sårena nibbhayena bhavitabban" ti idam pi so upāyakosalla¤aõen' eva dibbacakkhunā passanto viya a¤¤āsi. Evaü sarājikāya parisāya majjhe sappaü pasibbakaü pavisantaü disvā ņhitapuriso viya Mahāsatto upāyakosalla¤āõen' eva paricchinditvā brāhmaõassa pa¤haü kathento tatiyaü gātham āha: @@ Tattha bahåni ņhānānãti bahåni kāraõani, vicintayitvā ti paņivijjhitvā cintāvasena pavattapaņivedho viya hutvā, yamettha vakkhāmãti yaü te ahaü etesu kāraõesu ekaü kāraõam vakkhāmi, tadeva saccan ti tad ev' atthaü dibbacakkhunā disvā kathitasadisaü bhavissatãti dãpeti, ma¤¤āmãti sallakkhemi, sattubhastan ti sattupasibbakaü, ajānato ti ajānantass' eva eko kaõhasappo paviņņho ti ma¤¤āmãti. #<[page 347]># %< 7. Sattubhastajātaka. (402.) 347>% Eva¤ ca pana vatvā "atthi te brāhmaõa etasmiü pasibbake sattå" 'ti pucchi. "Atthi paõķitā" 'ti. "Ajja pātarāsavelāya sattuü khādãti". "âma paõķitā" 'ti., Kattha nisãditvā" 'ti. "Ara¤¤e rukkhamålasmin" ti. "Sattuü khāditvā pānãyaü pātuü gacchanto pasibbakamukhaü bandhi na bandhãti". "Na bandhiü paõķitā" 'ti. "Pānãyaü pivitvā āgato pasibbakaü oloketvā bandhãti". "Anoloketvā bandhiü paõķitā" 'ti. "Brāhmaõa tava pānãyaü pātuü gatakāle ajānantass' eva te sattugandhena pasibbakaü sappo paviņņho ti ma¤¤āmi, etam etth' atthaü, tasmā pasibbakaü otāretvā parisamajjhe ņhapetvā mukhaü mocetvā paņikkamma ņhito ekaü daõķaü gahetvā pasibbakaü tāva pahara, tato patthaņaphaõaü suså ti katvā nikkhamantaü kaõhasappaü disvā nikkaükho bhavissasãti" catutthaü gātham āha: @@ Tattha parisumbhā 'ti pahara, passeëamågan ti eëapaggharantena mukhena eëamågaü pasibbakato nikkhamantaü dijivhaü uragaü passa, chindajja kaükhaü vicikicchitānãti atthi nu kho me pasibbake sappo udāhu n' atthãti kaükham eva punappana uppajjamānāni vicikicchitāni ca ajja chinda, mayhaü saddaha, avitathaü hi me veyyākaraõaü, idān' eva nikkhamantaü bhujaīgamaü passa, pamu¤ca bhastan ti. Brāhmaõo Mahāsattassa kathaü sutvā saüviggo bhayappatto tathā akāsi. Sappo pi bhoge daõķena pahaņe pasibbakamukhā nikkhamitvā mahājanaü olokento aņņhāsi. #<[page 348]># %<348 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Tam atthaü pakāsento Satthā pa¤camaü gātham āha: @@ Sappassa phaõaü katvā nikkhamanakāle Mahāsattassa sabba¤¤uBuddhasseva vyākaraõaü ahosi. Mahājano celukkhepasahassāni pavattesi, aīgulipoņhasahassāni paribbhamiüsu, ghanameghavassaü viya sattaratanavassaü vassi, sādhukārasatasahassāni pavattiüsu, mahāpaņhavibhijjanasaddo viya ahosi. Idaü pana Buddhalãëhāya evaråpassa pa¤hassa kathanaü nāma n' eva jātiyā balaü na gottakulapadesayasadhanānaü balaü, kassa pan' etaü balan ti, pa¤¤āya, pa¤¤avā hi puriso vipassanaü vaķķhetvā ariyamaggadvāraü vivaritvā amatamahānibbānaü pavisati, sāvakapāramim pi paccekabodhim pi sammāsambodhim pi paņivijjhati, amatamahānibbānasampāpakesu hi dhammesu pa¤¤ā va seņņhā, avasesā tassā parivārā honti, ten' etaü vuttaü: Pa¤¤ā hi seņņhā kusalā vadanti nakkhattarājā-r-iva tārakānaü, sãlaü siri¤ cāpi sata¤ ca dhammaü anvāyikā pa¤¤avato bhavantãti. Evaü kathite ca pana Mahāsattena pa¤he eko ahiguõķiko sappassa mukhabandhanaü katvā sappaü gahetvā ara¤¤e vissajjesi. Brāhmaõo rājānaü upasaükamitvā jayāpetvā a¤jaliü paggayha ra¤¤o thutiü karonto upaķķhaü gātham āha: @@ Tass attho: sādhupa¤¤an ti uttamapa¤¤aü Senaka-paõķitaü, akkhãni ummãletvā icchiticchitakkhaõe viya cakkhåhi passituü labbati, tassa ra¤¤o Janakassa ete icchiticchitakkhaõe dassanalābhā suladdhalābhā vata etena, laddhesu sabbalābhesu ete va lābhā suladdhā nāmā 'ti. #<[page 349]># %< 7. Sattubhastajātaka. (402.) 349>% Ra¤¤o thutiü katvā pana pasibbakato sattakahāpaõasatāni gahetvā Mahāsattassa thutiü katvā tuņņhidāyaü dātukāmo diyaķķhagātham āha: Vivattacchaddā nu si sabbadassã, ¤āõaü nu te brāhmaõa bhiüsaråpaü, @@ Tattha vivattacchaddā nu si sabbadassãti kiü nu kho tvaü sabbesu dhammākāresu vivattacchadano vivaņaneyyadhammo sabba¤¤å Buddho ti thutivasena pucchati, ¤āõaü nu te brāhmaõa bhiüsaråpan ti udāhu asabba¤¤ussāpi sace tava ¤āõaü bhiüsaråpaü sabba¤¤uta¤āõaü viya balavan ti, tayā hi me ti tayā hi dinnattā ajja mayā jãvitaü laddhaü, atho pi bhariyāyamakāsi sotthin ti atho pi me bhariyāya tvam eva sotthiü akāsi; iti so vatvā sace pi satasahassaü bhaveyya dadeyyam evāhaü ettakam eva dhanaü imāni sattasatāni gaõhā 'ti punappuna Bodhisattaü yāci. Taü sutvā Bodhisatto aņņhamaü gātham āha: @@ Tattha vedanan ti vetanaü, ayam eva vā pāņho, ito pi te brahme ti brāhmaõa mama pādamålato pi tuyhaü dhanaü dadantu, ādāya tvaü gacchā 'ti ito a¤¤āni tãõi satāni gahetvā sahassabhaõķikaü ādāya sakanivesanaü gaccha. Eva¤ ca pana vatvā Mahasātto brāhmaõassa sahassaü pårāpento kahāpaõe dāpetvā "brāhmaõa kena tvaü dhanabhikkhāya pesito" ti pucchi. "Bhariyāya paõķitā" 'ti. #<[page 350]># %<350 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% "Bhariyā te mahallikā daharā" ti. "Daharā paõķitā" 'ti. "Tena hi sā a¤¤ena saddhiü anācāraü karontã `nibbhayā hutvā karissāmãti' taü pesesi, sace ime kahāpaõe gharaü nessasi sā te dukkhena laddhakahāpaõe attano jārassa dassati, tasmā tvaü ujukam eva gehaü agantvā bahigāme rukkhamåle vā katthaci vā kahāpaõe ņhapetvā paviseyyāsãti" vatvā taü uyyojesi. So gāmasamãpaü gantvā ekasmiü rukkhamåle kahāpaõe ņhapetvā sāyaü gehaü agamāsi. Bhariyā pi 'ssa tasmiü khaõe jārena saddhiü nisinnā hoti. Brāhmaõo dvāre ņhatvā "bhotãti" āha. Sā tassa saddaü sallakkhetvā dãpaü nibbāpetvā dvāraü vivaritvā brāhmaõe antopaviņņhe itaraü nãharitvā dvāramåle ņhapetvā gehaü pavisitvā pasibbake ki¤ci adisvā "brāhmaõa kin te bhikkhaü caritvā laddhan" ti pucchi. "Sahassaü me laddhan" ti. "Kahaü pana tan" ti. "Asukaņņhāne nāma ņhapitaü, pāto va āharissāma, mā cintayãti". Sā gantvā jārassa ācikkhi. So nikkhamitvā attano ņhapitaü viya gaõhi. Brāhmaõo punadivase gantvā kahāpaõe apassanto Bodhisattassa santikaü gantvā "kiü brāhmaõā" 'ti vutte "kahāpaõe na passāmi paõķitā" ti āha. "Bhariyā pana te ācikkhitā" ti. "âma paõķitā" 'ti. Tāya jārassa ācikkhitabhāvaü ¤atvā "atthi pana te brāhmaõa bhariyākulåpakabrāhmaõo" ti pucchi. "Atthi paõķitā" 'ti. "Tuyham pi atthãti". "âma paõķitā" 'ti. Ath' assa Mahāsatto sattannaü divasānaü paribbayaü dāpetvā "gaccha, paņhamaü divasaü tvaü satta bhariyā te sattā ti cuddasa brāhmaõe nimantetvā bhojetha, punadivasato paņņhāya ekekaü hāpetvā sattame divase tvaü ekaü bhariyā te ekan ti dve brāhmaõe nimantetvā bhariyāya te sattadivase nimantitabrāhmaõassa nibaddhaü āgamanabhāvaü ¤atvā mayhaü ārocehãti" āha. #<[page 351]># %< 8. Aņņhisenajātaka. (403.) 351>% \<[... content straddling page break has been moved to the page above ...]>/ Brāhmaõo tathā katvā "sallakkhito me paõķita nibaddhaü bhu¤janakabrāhmaõo" ti Mahāsattassārocesi. Bodhisatto tena saddhiü purise pesetvā taü brāhmaõaü ānāpetvā "asukarukkhamålato te imassa brāhmaõassa santakaü kahāpaõasahassaü gahitan" ti pucchi. "Na gaõhāmi paõķitā" 'ti. "Tvaü mama Senakapaõķitabhāvaü na jānāsi, āharāpessāmi taü kahāpaõan" ti. So bhãto "gahitā me" ti sampaņicchi. "Kin te katā" ti. "Tath' eva paõķita ņhapitā" ti. Bodhisatto brāhmaõaü pucchi: "brāhmaõa, kin te sā yeva bhariyā hotu udāhu a¤¤aü gaõhissasãti". "Sā yeva me hotu paõķitā" 'ti. Bodhisatto manusse pesetvā brāhmaõakahāpaõe ca brāhmaõi¤ ca ānāpetvā corabrāhmaõassa hatthato kahāpaõe brāhmaõassa dāpetvā itarassa rājāõaü kāretvā nagarā nãharāpetvā brāhmaõiyāpi āõaü kāretvā brāhmaõassa mahantaü yasaü datvā attano yeva santike vasāpesi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå sotāpattiphalādãni sacchikariüsu) "Tadā brāhmaõo ânando ahosi, devatā Sāriputto, parisā Buddhaparisā, Senaka-paõķito ahaü eva ahosin" ti. Sattubhastajātakaü. $<8. Aņņhisenajātaka.>$ Ye me ahaü na jānāmãti. Idaü Satthā âëaviü nissāya Aggāëave cetiye viharanto kuņikārasikkhāpadaü ārabbha kathesi. Paccuppannavatthuü heņņhā Maõikaõņhajātake kathitam eva. Satthā pana te bhikkhå āmantetvā "bhikkhave pubbe anuppanne Buddhe bāhirapabbajjāya pabbajitā rājåhi parivāritāpi #<[page 352]># %<352 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ `yācanā nāma paresaü appiyā amanāpā' ti na yāciüsu" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü nigame brāhmaõakule nibbatti, Aņņhisenakumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya sabbasippāni uggaõhitvā aparabhāge kāmesu ādãnavaü disvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavantapadese ciraü vasitvā loõambilasevanatthāya manussapathaü otaritvā Bārāõasiü patvā uyyāne vasitvā punadivase bhikkhāya caranto rājaīgaõaü agamāsi. Rājā tassācāravihāre pasãditvā taü pakkosāpetvā pāsādatale pallaüke nisãdāpetvā subhojanaü bhojetvā bhojanāvasāne anumodanaü sutvā pasanno paņi¤¤aü gahetvā Mahāsattaü rājuyyāne vāsesi divasassa ca dve tayo vāre upaņņhānaü agamāsi. So ekadivasaü dhammakathāya pasanno "rajjaü ādiü katvā yena vo attho taü vadeyyāthā" 'ti pavāresi. Bodhisatto "idaü nāma me dehãti" na vadati. A¤¤e yācakā "idaü dehãti" icchiticchitaü yācanti, rājā asajjamāno deti yeva. So ekadivasaü cintesi: "a¤¤e yācanakavanibbakā `ida¤ c' ida¤ c' amhākaü dehãti' maü yācanti, ayyo pana Aņņhiseno pavāritakālato paņņhāya na ki¤ci yācati, pa¤¤avā kho pan' esa upāyakusalo, pucchissāmi nan" ti so ekadivasaü bhuttapātarāso gantvā ekamantaü nisinno a¤¤esaü yācanakāranaü tassa cāyācanakāraõaü pucchanto paņhamaü gātham āha: @@ #<[page 353]># %< 8. Aņņhisenajātaka. (403.) 353>% Tattha vanibbake ti yācanake, saügammā 'ti samāgantvā, idaü vuttaü hoti: ayya Aņņhisena ye 'me vanibbake ahaü nāmagottajātikulapadesena ime nāma ete ti pi na jānāmi ete maü samāgantvā icchiticchitaü yācanti tvaü pana kasmā maü ki¤ci na yācasãti. Taü sutvā Bodhisatto dutiyaü gātham āha: @@ Tattha yācako appiyo hotãti yo hi mahārāja puggalo idaü me dehãti yācako so mātāpitunnam pi mittāmaccādãnam pi appiyo hoti amanāpo, tassa appiyabhāvo Maõikaõņhajātakena dãpetabbo, yācan ti yācitaü bhaõķaü, adadan ti adadamāno, idaü vuttaü hoti: yo pi yācitaü na deti so mātāpitaro ādiü katvā adadamāno puggalo yācakassa appiyo hoti, tasmā ti yasmā yācako pi dāyakassa yācitaü bhaõķaü adadanto pi yācakassa appiyo hoti tasmā ahaü taü na yācāmi, mā me viddesanā ti sace hi ahaü yāceyyam eva tava viddeso bhaveyya, sā me tava santikā uppannā viddesanā, sace pana tvaü na dadeyyāsi mama viddeso bhaveyyāsi, sā vā mama tayi viddesanā, evaü sabbathāpi mā me viddesanā ahå ti, mā no ubhinnam pi mettā bhijjãti, etam atthaü sampassanto ahaü taü na yācāmãti. Ath' assa vacanaü sutvā rājā tisso gāthā abhāsi: @@ @@ @@ Tattha yācanajãvāno ti yācanajãvino, ayam eva vā pāņho, idaü vuttaü hoti: Ayya Aņņhisena yo yācanena jãvamāno dhammiko samaõo vā brāhmaõo vā yācitabbassa yuttakāle yācaü na yācati so para¤ ca dāyakaü pu¤¤ā dhaüseti parihāpeti attanāpi ca sukhaü na jãvatãti, pu¤¤aü labbhetãti kāle pana yācitabbaü yācanto para¤ ca pu¤¤aü adhigameti attanāpi ca sukhaü jãvati, #<[page 354]># %<354 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ na ve dissantãti yaü tvaü vadesi mā me viddesanā ahå ti taü kasmā vadasi, sappa¤¤ā hi dāna¤ ca dānaphala¤ ca jānantā paõķitā yācake āgate disvā na dissanti na kujjhanti a¤¤adatthu pana muditā va hontãti dãpeti, yācakamāgate ti makāro vya¤janasandhivasena vutto, yācake āgate ti attho, brahmacāri piyo me sãti ayya Aņņhisena parisuddhacāri mahāpa¤¤a, tvaü mayhaü ativiya piyo, tasmā varaü tvaü maü vadehi yācāhi yeva, bha¤¤amicchasãti yaü ki¤ci vattabbaü icchasi sabbaü vada, rajjam pi te dassāmi yevā 'ti. Evaü Bodhisatto rajjenāpi pavārito n' eva ki¤ci yāci. Ra¤¤o pana evaü attano ajjhāsaye kathite Mahāsatto pi pabbajitapaņipadaü dassetuü "mahārāja, yācanā hi nām' esā kāmabhogãnaü gihãnaü āciõõā na pabbajitānaü, pabbajitena pana pabbajitakālato paņņhāya gihiasamena parisuddhājãvena bhavitabban" ti pabbajitapaņipadaü dassento chaņņhaü gātham āha: @@ (Cfr. Milindap. p.230.) Tattha sappa¤¤ā ti Buddhā ca Buddha-sāvakā ca bodhiyā paņipannā isipabbajjaü pabbajitvā Bodhisattā ca sabbe pi sappa¤¤ā supa¤¤avā susãlavā, ete evaråpā sappa¤¤ā amhākaü ida¤ c' ida¤ ca dethā 'ti na yācanti, dhãro ca viditumarahatãti upaņņhāko pana dhãro paõķito gilānakāle ca agilānakāle ca yena yen' attho taü sabbaü sayam eva vedituü jānitum arahati, uddissa ariyā tiņņhantãti ariyā pana vācaü abhinditvā yen' atthikā honti uddissa kevalaü bhikkhācāravattena tiņņhanti, n' eva kāyaīgaü vācaīgaü vā kopenti, kāyavikāraü dassetvā nimittaü karonto hi kāyaīgaü kopeti nāma, vacãbhedaü karonto vācaīgaü kopeti nāma, tadubhayaü akatvā Buddhādayo ariyā tiņņhanti, esā ariyānaü yācanā ti esā kāyaīgaü vācaīgaü akopetvā bhikkhāya tiņņhanā ariyānaü yācanā nāma. #<[page 355]># %< 9. Kapijātaka. (404.) 355>% Rājā Bodhisattassa vacanaü sutvā "bhante yadi sapa¤¤o upaņņhāko attanā va ¤atvā kulåpakassa dātabbaü deti aham pi tumhākaü ida¤ c' ida¤ ca dammãti" sattamaü gātham āha: @@ Tattha rohiõãnan ti rattavaõõānaü, gavaü ahassan ti khãradadhiādimadhurarasaparibhogatthāya evaråpānaü gunnaü sahassaü tuyhaü dammi, taü me patigaõha, ariyo ti ācārāriyo, ariyassā 'ti ācārāriyassa, kathaü na dajjā ti kena kāraõena na dadeyya. Evaü vutte Bodhisatto "ahaü mahārāja aki¤cano pabbajito, na me gāvãhi attho" ti paņikkhipi. Rājā tass' ovāde ņhatvā dānādãni pu¤¤āni katvā saggaparāyano ahosi, so pi aparihãnajjhāno Brahmaloke uppajji. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå sotāpattiphalādãsu patiņņhitā) "Tadā rājā ânando ahosi, Aņņhiseno aham evā" 'ti. Aņņhisenajātakaü. $<9. Kapijātaka.>$ Yattha verã nivasatãti. Idaü Satthā Jetavane viharanto Devadattassa paņhavipavesanaü ārabbha kathesi. Tasmiü hi paņhaviü paviņņhe dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto saha parisāya naņņho" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva saha parisāya naņņho pubbe pi nassi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kapiyoniyaü nibbattitvā pa¤casatakapiparivāro rājuyyāne vasati. #<[page 356]># %<356 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ Devadatto pi kopiyoniyaü nibbattitvā pa¤casatakapiparivāro tatth' eva vasi. Ath' ekadivasaü purohite uyyānaü gantvā nahātvā alaükaritvā nikkhamante eko lolakapi puretaraü gantvā uyyānadvāratoraõamatthake nisãditvā tassa matthake vaccaü pātetvā pana uddhaü olokentassa mukhe pātesi. So nivattitvā "hotu, jānissāmi tumhākaü kattabban" ti makkaņe santajjetvā nahātvā pakkāmi. Tena veraü gahetvā makkaņānaü santajjitabhāvaü Bodhisattassa ārocesuü. So "verãnaü nivāsanaņņhāne nāma vasituü na vaņņatãti, sabbo pi kapigaõo palāyitvā a¤¤attha gacchatå" 'ti kapisahassassāpi ārocāpesi. Dubbacakapi attano parivāramakkaņe gahetvā "pacchā jānissāmãti" na palāyi. Bodhisatto attano parivāraü gahetvā ara¤¤aü pāvisi. Ath' ekadivasaü ekissā vãhikoņņikāya dāsiyā ātape pasāritavãhiü khādanto eko eëako ummukena pahāraü labhitvā ādittasarãro palāyanto ekissā hatthisālaü nissāya tiõakuņiyā kuķķe sarãraü ghaüsi. So aggi tiõakuņikaü gaõhi, tato uņņhāya hatthisālaü gaõhi, hatthisālāya hatthãnaü piņņhi jhāyi, hatthivejjā hatthãnaü paņijagganti. Purohito pi makkaņānaü gahaõåpāyaü upadhārento vicarati. Atha naü rājåpaņņhānaü āgantvā nisinnaü rājā āha: "ācariya, bahå no hatthã vaõitā jātā, hatthivejjā paņijaggituü na jānanti, jānāsi kho ki¤ci bhesajjan" ti. "Jānāmi mahārājā" 'ti. "Kin namā" 'ti. "Makkaņavasā mahārājā" 'ti. "Kahaü labhissāmā" 'ti. "Nanu uyyāne bahå makkaņā" ti. Rājā "uyyāne makkaņe māretvā vasaü ānethā" 'ti āha. Dhanuggahā gantvā pa¤casate pi makkaņe vijjhitvā māresuü. Eko pana jeņņhakamakkaņo palāyanto sarappahāraü labhitvāpi tatth' eva apatitvā Bodhisattassa vasanaņņhānaü patvā pati. #<[page 357]># %< 9. Kapijātaka. (404.) 357>% \<[... content straddling page break has been moved to the page above ...]>/ Vānarā "amhākaü vasanaņņhānaü patvā mato" ti tassa pahāraü laddhā matabhāvaü Bodhisattassa ārocesuü. So āgantvā kapigaõamajjhe nisinno "paõķitānaü ovādaü katvā veriņņhāne vasantā evaü vinassantãti" kapigaõassa ovādavasena imā gāthā abhāsi: @@ @@ @@ @@ @@ @@ @@ Tattha lahucittassā 'ti lahucitto assa, idaü vuttaü hoti: yo poso lahucittassa mittassa vā ¤ātino vā anuvidhiyyati anuvattati tassa posassa anuvidhiyyato so lahucitto diso hoti verikiccaü karoti, ekassa kapino ti passa ekassa lahucittassa andhabālassa kapino hetu ayaü sakalassa yåthassa anayo avaķķhi mahāvināso kato ti, paõķitamānãti yo sayaü bālo hutvā ahaü paõķito ti attānaü ma¤¤amāno paõķitānaü ovādaü akatvā sakassa cittassa vasaü gacchati so sacittassa vasaü gantvā yathā ayaü dubbacakapi matasayanaü sayito evaü sayethā 'ti attho, na sādhå 'ti bālo nāma balasampanno yåthassa parihārako na sādhu na laņņhako, kiü kāraõā: so hi ahito hoti ¤ātãnaü, vināsam evāvahati, sakuõānaü va cetako ti yathā tittirasakuõānaü dãpakatittiro divasam pi vassanto a¤¤e sakuõe na māreti ¤ātake va māreti tesaü ¤eva ahito hoti evan ti attho, #<[page 358]># %<358 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ hito bhavatãti kāyena pi vācāya pi manasāpi hitakārako yeva, ubhinnamatthaü caratãti yo idha puggalo ete sãlādayo guõe attani passati so mayhaü ācārasãlam pi atthi pa¤¤āpi sutapariyatti pi atthãti tattato jānitvā gaõaü pariharanto attano ca paresa¤ ca attānaü parivāretvā carantānan ti ubhinnam pi attham eva carati, tuleyyamattānan ti tuleyya attānaü, tuleyyā 'ti tuletvā, sãlapa¤¤āsutāmivā 'ti etāni sãlādãni viya, idaü vuttaü hoti: yasmā sãlādãni attani samanupassanto ubhinnam atthaü carati tasmā paõķito etāni sãlādãni viya attānam pi tesu tuletvā patiņņhito nu kho 'mhi sãle pa¤¤āya sute ti tãretvā patiņņhitabhāvaü paccakkhaü katvā dhãro gaõaü vā parihareyya catusu iriyāpathesu eko vā hutvā paribbajeyya vatteyya, parisåpaņņhāpakenāpi hi vivekacārināpi imehi tãhi dhammehi samannāgaten' eva bhavitabbaü. Evaü Mahāsatto kapirājā hutvāpi vinayapariyattikiccaü kathesãti. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā dubbacakapi Devadatto ahosi, parisāpi 'ssa Devadattaparisā, paõķitakapi rājā pana aham evā" 'ti. Kapijātakaü. $<10. Bakabrahmajātaka.>$ Dvāsattatãti. Idaü Satthā Jetavane viharanto Bakabrahmānaü ārabbha kathesi. Tassa hi "idaü niccaü dhuvaü sassataü acavanadhammaü, ito a¤¤aü loke nissaraõaü nibbānaü nāma n' atthãti" evaü diņņhi uppajji. Heņņhåpapattiko kir' esa Brahmā pubbe jhānaü bhāvetvā Vehapphalesu nibbatto. Tattha pa¤casatakappaparimāõaü āyuü khepetvā Subhakiõõesu nibbattitvā catusaņņhikappe khepetvā tato cuto aņņhakappāyukesu âbhassaresu nibbatti. Tatr' assa esā diņņhi uppajji. So hi n' eva Uparibrahmalokato cutiü na tattha uppattiü anussari, tadubhayam pi apassanto evaü diņņhiü gaõhi. Bhagavā tassa cetoparivitakkam a¤¤āya seyyathāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya pasāritaü vā bāhaü sammi¤jeyya evam evaü Jetavane antarahito tasmiü Brahmaloke pāturahosi. #<[page 359]># %< 10. Bakabrahmajātaka. (405.) 359>% \<[... content straddling page break has been moved to the page above ...]>/ Brahmā Bhagavantaü disvā "ehi kho mārisa, svāgataü mārisa, cirassaü kho mārisa imaü pariyāyam akāsi yadidaü idhāgamanāya, idaü hi mārisa niccaü idaü dhuvaü idaü sassataü idaü kevalaü idaü acavanadhammaü, idaü hi na jāyati na jãyati na mãyati na cavati na uppajjati, ito pi pan' a¤¤aü uttariü nissaraõaü n' atthãti" āha. Evaü vutte Bhagavā Bakabrahmānaü etad avoca: "avijjāgato vata bho Bako Brahmā, avijjāgato vata bho Bako Brahmā, yatra hi nāma aniccaü ¤eva samānaü niccan ti vakkhati -- pe -- santa¤ ca pan' a¤¤aü uttariü nissaraõaü n' atth' a¤¤aü uttariü nissaraõan ti vakkhatãti" āha. Taü sutvā Brahmā "tvaü evaü kathesi, tvaü evaü kathesãti, iti maü esa anuvijjanto anubandhatãti" cintetvā yathā nāma dubbalacoro katipaye pahāre labhitvā va "kiü aham eva coro, asuko pi coro, asuko pi coro" ti sabbe sahāye ācikkhati tath' eva Bhagavato anuyogabhayabhãto a¤¤e pi attano sahāye ācikkhanto paņhamaü gātham āha: @@ Tattha dvāsattatãti na kevalaü bho Gotama aham eva atha kho imasmiü Brahmaloke mayaü dvāsattati janā pu¤¤akammā a¤¤esaü upari attano vasaü vattanena Vasavattino jāti¤ ca jara¤ ca atãtā, ayaü no vedehi gatattā vedagå ayaü Gotama antima-Brahmapatti pacchimakoņippatti seņņhabhāvappatti, asmābhijappanti janā anekā ti amhe a¤¤e bahå janā pa¤jalikā hutvā ayaü kho bhavaü Brahmā Mahābrahmā ti ādãni vadantā namassanti patthenti pihenti, aho vata mayam pi evaråpā bhaveyyāmā 'ti icchantãti attho. Tassa kathaü sutvā Satthā dutiyaü gātham āha: #<[page 360]># %<360 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% @@ Tattha sataü sahassānaü nirabbudānan ti nirabbudasaükhātānaü gaõanānaü satasahassaü, vassānaü hi dasadasakaü sataü, dasasatāni sahassaü, sataü sahassānaü satasahassaü, sataü satasahassānaü koņi nāma, sataü koņisatasahassānaü pakoņi nāma, sataü pakoņisatasahassānaü koņippakoņi nāma, sataü koņippakoņisatasahassānaü ekaü nahutaü nāma, sataü nahutasatasahassānaü ekaü ninnahutaü nāma, cheko gaõako ettakaü gaõetuü sakkoti, tatoparaü gaõanā nāma Buddhānam eva visayo, tattha sataü ninnahutasatasahassānaü ekaü abbudaü, vãsati abbudāni ekaü nirabbudaü, tesaü nirabuddānaü satasahassānaü ekaü ahahaü nāma, ettakaü Bakassa Brahmuno tasmiü bhave avasiņņhaü āyuü sandhāya Bhagavā evam āha. Taü sutvā Bako tatiyaü gātham āha: @@ Tattha Bhagavā ti Bhagava tumhe āyuü pajānāmi tavāhan ti vadantā ahaü anantadassã jātijara¤ ca sokam upātivatto smãti vadatha, vatasãlavantan ti vatasamādāna¤ ca sãlavata¤ ca, idaü vuttaü hoti: yadi tumhe sabba¤¤uBuddhā evaü sante kiü mayhaü purāõaü vata¤ ca sãlacaraõa¤ ca, ācikkha me taü yam ahaü tayā ācikkhitaü yathāvasarasato vijāneyyan ti. Ath' assa Bhagavā atãtāni vatthåni āharitvā ācikkhanto catasso gāthā abhāsi: @@ #<[page 361]># %< 10. Bakabrahmajātaka. (405.) 361>% @@ @@ @@ Tattha apāyesãti pāyesi, ghammani samparete ti ghammena samparete ativiya phuņņhe ghammakilante, suttappabuddho vā 'ti paccåsakāle supanato supinaü passitvā taü supinakaü viya anussarāmi. So kira Brahmā ekasmiü kappe tāpaso hutvā marukantāre vasanto bahunnaü kantārapaņipannānaü pānãyaü āharitvā adāsi. Ath' ekadivasaü eko satthavāho pa¤cahi sakaņasatehi marukantāraü paņipajji. manussā disā vavatthapetuü asakkontā sattadivasāni āhiõķitvā khãõadārådakā nirāhārā taõhābhibhåtā idāni no jãvitaü n' atthãti sakaņe parivattetvā goõe mocetvā heņņhāsakaņesu nipajjiüsu. Tadā tāpaso āvajjanto te disvā mā mayi passante nassiüså 'ti attano iddhānubhāvena Gaīgāsotaü ubbattetvā satthābhimukhaü akāsi, avidåre c' ekaü vanasaõķaü māpesi. Manussā pānãyaü pivitvā nahātvā goõe santappetvā vanasaõķato tiõaü lāyitvā dāråni gahetvā disaü sallakkhetvā arogā kantāraü atikkamiüsu, taü sandhāy' etaü vuttaü. Eõikålasmin ti Eõiyā nāma nadiyā kåle, gayhakaniyyamānan ti karamaragāhaü gahetvā niyyamānaü. So kira tāpaso aparasmiü kāle ekaü paccantagāmaü nissāya nadãtãre vanasaõķe vihāsi. Ath' ekasmiü divase pabbatato corā otaritvā taü gāmaü paharitvā mahājanaü gahetvā pabbataü āropetvā antarāmagge cariyamanusse ņhapetvā pabbatabilaü pavisitvā āhāraü pacāpentā nisãdiüsu. Tāpaso gomahisādãna¤ c' eva dārakādãna¤ ca mahantaü aņņasaraü sutvā mayi passante mā nassiüså 'ti iddhānubhāvena attabhāvaü vijahitvā caturaīginiyā senāya parivuto rājā hutvā yuddhabheriü ākoņāpento taü ņhānaü agāmāsi. Cariyamanussā disvā corānaü ārocesum. #<[page 362]># %<362 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% \<[... content straddling page break has been moved to the page above ...]>/ Corā ra¤¤ā saddhiü viggaho nāma na yutto ti sabbaü gahitabhaõķaü chaķķetvā bhattaü abhu¤jitvā va palāyiüsu. Tāpaso te sabbe ānetvā sakagāme yeva patiņņhāpesi, taü sandhāya vuttaü. Gahãtanāvan ti gahitanāvaü, luddhenā 'ti kakkhaëena, manussakamyā ti manusse vināsetukāmatāya, balasā 'ti balena, pasayhā 'ti abhibhavitvā. Tasmiü kāle so tāpaso Gaīgātãre vihāsi. Tadā manussā dve tayo nāvāsaüghāņe bandhitvā saüghāņamatthake pupphamaõķapaü kāretvā saüghāņe nisãditvā khādantā pivantā sambandhakulaü gacchanti, te pãtāvasesaü suraü bhuttakhāditāvasesāni bhattamacchamaüsatambulādãni Gaīgāyam eva pātenti. Gaīgeyyo nāgarājā ime ucchiņņhakaü mama upari khipantãti kujjhitvā sabbe va ne gahetvā Gaīgāya osãdāpemãti mahantaü ekadoõināvappamāõaü attabhāvaü māpetvā udakaü bhinditvā phaõaü dhārayamāno tesaü abhimukho pāyāsi. Te nāgarājānaü disvā va maraõabhayatajjitā ekappahārena mahāsaddaü kariüsu. Tāpaso tesaü paridevitasaddaü sutvā nāgarājassa ca kuddhabhāvaü ¤atvā mayi passante mā nassiüså 'ti khippaü iddhiyānubāvena supaõõavaõõaü māpetvā agamāsi. Nāgarājā taü disvā maraõabhayabhãto udake nimujji. Manussā sotthibhāvaü patvā agamaüsu, taü sandhāya vuttaü. Baddhacaro ti antevāsiko, sambuddhivantaü vatinaü ama¤¤an ti buddhisampanno c' eva vatasampanno ca so ti taü ma¤¤amāno, iminā kiü dasseti: Mahābrahme ahaü tava Kesavatāpasakāle Kappo nāma antevāsã veyyāvaccakaro hutvā tuyhaü Nāradena nāma amaccena Barāõasito Himavantaü ānãtassa rogaü våpasamesiü. Atha naü Nārado dutiyavāre āgantvā nãrogaü disvā imaü gāthaü abhāsi: Manussindaü jahitvāna sabbakāmasamiddhinaü (supra p.144.) kathan nu Bhagavā Kesã Kappassa ramati assame ti. Taü enaü tvaü evam avaca: Sādåni ramaõãyāni santi rakkhā manoramā, subhāsitāni Kappassa Nārada ramayanti man ti. Iti 'ssa Bhagavā imaü attanā antevāsikena hutvā rogassa våpasamitabhāvaü dãpento evam āha. Ida¤ ca pana Brahmunā manussakāle katakammaü sabbaü Mahābrahmānaü sallakkhāpento va kathesi. #<[page 363]># %< 1. Gandhārajātaka. (406.) 363>% So Satthu vacanena attanā katakammaü saritvā thutiü karonto osānagātham āha: @@ Tattha tathā hi Buddho ti tathā hi tvaü Buddho, Buddhānaü hi a¤¤ātaü nāma n' atthi, sabbadhammānaü buddhattā yeva hi te Buddhā nāmā 'ti taü dasseti, tathā hi tāyan ti buddhattā yeva pana ayaü jalito sarãrappabhāvo, obhāsayaü tiņņhatãti imaü sakalam pi Brahmalokaü obhāsento tiņņhati. Evaü Satthā attano Buddhaguõaü jānāpento dhammaü desetvā saccāni pakāsesi. Saccapariyosāne dasamattānaü Brahmasahassānaü anupādāya āsavehi cittā vimucciüsu. Iti Bhagavā bahunnaü Brahmānaü avassayo hutvā Brahmalokā Jetavanaü āgantvā tattha kathitaniyāmen' eva taü dhammadesanaü kathetvā jātakaü samodhānesi: "Tadā Kesavatāpaso Baka-Brahmā ahosi, Kappamāõavo aham evā" 'ti. Bakabrahmajātakaü. Kukkuvaggo paņhamo. 2. GANDHâRAVAGGA. $<1. Gandhārajātaka.>$ Hitvā gāmasahassānãti. Idaü Satthā Jetavane viharanto bhesajjasannidhikārasikkhāpadaü ārabbha kathesi. Vatthuü pana Rājagahe samuņņhitaü. âyasmatā Pilindiyavacchena ārāmikakulaü mocetuü rājanivesanaü gantvā ra¤¤o pāsāde iddhibalena sovaõõamaye kate manussā pasãditvā therassa pa¤cabhesajjāni pahiõiüsu. So tāni parisāya vissajjesi. Parisā pana bāhulikā ahosi, #<[page 364]># %<364 VI. Sattanipāta. 2. Gandhāravagga. (42.)>% laddhaü laddhaü kolambe pi ghaņe pi pattatthavikāyo pi påretvā paņisāmesi. Manussā disvā "mahicchā ime samaõā antokoņņhāgārikā" ti ujjhāyiüsu. Satthā taü pavattiü sutvā `yāni kho pana tāni gilānānaü bhikkhånan' ti sikkhāpadaü pa¤¤apetvā "bhikkhave porāõakapaõķitā anuppanne Buddhe bāhirakapabbajjaü pabbajitvā pa¤casãlamattakaü rakkhantāpi loõasakkharamattakaü punadivasatthāya nidahante garahiüsu, tumhe pana evaråpe niyyānikasāsane pabbajitvā dutiyatatiyadivasatthāya sannidhiü karothā" 'ti {vatvā} atãtaü āhari: Atãte Gandhāraraņņhe Bodhisatto Gandhārara¤¤o putto hutvā pitu accayena rajje patiņņhāya dhammena rajjaü kāresi. Majjhimapadese pi Videharaņņhe Videho nāma rājā rajjaü kāresi. Te dve pi rājāno adiņņhasahāyā va hutvā a¤¤ama¤¤aü thiravissāsā ahesuü. Tadā manussā dãghāyukā honti, tiüsavassasahassāni jãvanti. Ath' ekadā Gandhārarājā puõõamuposathadivase samādinnasãlo mahātale pa¤¤attavarapallaükamajjhagato vivaņena sãhapa¤jarena pācãnalokadhātuü olokento amaccānaü dhammatthayuttakathaü kathento nisãdi. Tasmiü khaõe gaganatalaü abhilaüghantaü eva paripuõõaü candamaõķalaü Rāhu avatthari. Candappabhā antaradhāyi. Amaccā candālokaü apassantā candassa Rāhunā gahitabhāvaü ra¤¤o ārocesuü. Rājā candaü oloketvā "ayaü cando āgantukaupakkilesena upakkiliņņho nippabho jāto, mayham p' esa rājaparivāro upakkileso, na kho pana me taü patiråpaü y' āhaü Rāhunā gahitacando viya nippabho bhaveyyaü, visuddhe gaganatale virocantaü candamaõķalam iva rajjaü pahāya pabbajissāmi, kim me parena ovaditena, kule ca gaõe ca alaggo hutvā attānam eva ovadanto vicarissāmi, idam me patiråpan" ti cintetvā "yaü icchatha tam karothā" 'ti rajjaü amaccānaü niyyādesi. #<[page 365]># %< 1. Gandhārajātaka. (406.) 365>% \<[... content straddling page break has been moved to the page above ...]>/ Dvãsu pi Kasmãra-Gandhāra-raņņhesu so rajjaü chaķķetvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā jhānaratisamappito Himavantapadese vāsaü kappesi. Videharājāpi "sukhaü me sahāyassā" 'ti vāõije pucchitvā tassa pabbajitabhāvaü sutvā "mama sahāye pabbajite aham rajjena kiü karissāmãti" sattayojane Mithilanagare rajjaü tiyojanasatike Videharaņņhe soëasasu gāmasahassesu påritāni koņņhāgārāni soëasasahassanāņakitthiyo chaķķetvā puttadhãtaro amanasikaritvā Himavantapadesaü pavisitvā pabbajitvā pavattaphalabhojano hutvā samavattavāsaü vasanto viharati. Te ubho pi samavattacāraü carantā aparabhāge samāgacchiüsu, na pana a¤¤ama¤¤aü sa¤jāniüsu, sammodamānā ekato va samavattavāsaü vasiüsu. Videhatāpaso Gandhāratāpasassa upaņņhānaü karoti. Tesaü ekasmiü puõõamadivase a¤¤atarasmiü rukkhamåle nisãditvā dhammayuttaü kathaü kathentānaü gaganatale virocamānaü candamaõķalaü Rāhu avatthari. Videhatāpaso "kin nu kho candassa pabhā naņņhā" ti ulloketvā Rāhu-gahitaü candaü disvā "ko nu kho eso ācariya candaü avattharitvā nippabham akāsãti" pucchi. "Antevāsika, ayaü Rāhu nāma candass' eko upakkileso, virocituü na deti, aham pi Rāhupahaņaü candamaõķalaü disvā `idaü parisuddhacandamaõķalaü āgantukaupakkilesena nippabhaü jātaü, mayham pi idaü rajjaü upakkileso, yāva candamaõķalaü Rāhu viya idaü nippabhaü na karoti tāva pabbajissāmãti' cintetvā tāvad eva Rāhu-gahitaü candamaõķalaü ārammaõaü katvā mahārajjaü chaķķetvā pabbajito" ti. "âcariya tvaü Gandhārarājā" ti. #<[page 366]># %<366 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ "âma ahan" ti. "âcariya, ahaü Videharaņņhe Mithilanagare Videharājā nāma, nanu mayaü a¤¤ama¤¤aü adiņņhasahāyā" ti. "Kiü pana te ārammaõaü ahosãti". "Ahaü `tumhe pabbajitā' ti sutvā `addhā pabbajjāya guõaü addasaüså' ti tumhe yeva ārammaõaü katvā rajjaü pahāya pabbajito" ti. Te tato paņņhāya ativiya samaggā sammodamānā pavattaphalabhojanā hutvā vicariüsu. Tattha dãgharattaü vasitvā ca pana loõambilasevanatthāya Himavantato otaritvā ekaü paccantagāmaü pāpuõiüsu. Manussā tesaü iriyāpathe pasãditvā bhikkhaü datvā paņi¤¤aü gahetvā ara¤¤e rattiņņhānādãni māpetvā vasāpesuü, antarāmagge pi tesaü bhattakiccakaraõatthāya udakaphāsukaņņhāne sālaü kāresuü. Te paccantagāme bhikkhaü caritvā tāya paõõasālāya nisãditvā paribhu¤jitvā attano vasanaņņhānaü gacchanti. Te pi nesaü manussā āhāraü dadamānā ekadā loõaü patte pakkhipitvā denti ekadā aloõakāhāram eva denti. Te ekadivasaü paõõapuņe bahutaraü loõaü adaüsu. Vedehatāpaso loõaü ādāya gantvā Bodhisattassa bhattakiccakāle pahonakaü datvā attano pamāõayuttaü gahetvā atirekaü paõõapuņe bandhitvā "aloõakadivase bhavissatãti tiõavaņņiantare ņhapesi. Ath' ekadivasaü aloõake āhāre laddhe Vedeho Gandhārassa bhikkhābhājanaü datvā tiõavaņņiantarato loõaü āharitvā "ācariya loõaü gaõhathā" 'ti āha. "Ajja manussehi loõaü na dinnaü, tvaü kuto labhãti". "âcariya, purimadivasaü manussā bahuü loõaü adaüsu, athāhaü `aloõakadivase bhavissatãti' atirekaü ņhapesin" ti. Atha naü Bodhisatto "moghapurisa tiyojanasatikaü Videharaņņhaü pahāya pabbajitvā aki¤canabhāvaü patvā idāni loõasakkharāya taõhaü janesãti" tajjetvā ovadanto paņhamaü gātham āha: #<[page 367]># %< 1. Gandhārajātaka. (406.) 367>% @@ Tattha koņņhāgārānãti suvaõõarajatamaõimuttādiratanakoņņhāgārāni c' eva dussakoņņhāgāradha¤¤akoņņhāgārāni ca, phãtānãti {pårāni}, sannidhiü dāni kubbasãti idāni sve bhavissati tatiyadivase bhavissatãti loõamattaü sannidhiü karosãti. Videho evaü garahiyamāno garahaü asahanto paņipakkho hutvā "ācariya, tumhe attano dosaü adisvā mayham eva dosaü passatha, nanu tumhe `kim me parena ovaditena, attānam eva ovadissāmãti' rajjaü chaķķetvā pabbajitā, te idāni maü kasmā ovadathā" 'ti dutiyaü gātham āha: @@ Tattha pasāsanāto ti ovādānusāsanidānato, idha dānãti idāni idha ara¤¤e kasmā maü ovadathā 'ti. Taü sutvā Bodhisatto tatiyaü gātham āha: @@ Tattha dhamman ti sabhāvaü, Buddhādãhi vaõõitaü pasatthaü kāraõam eva, na ruccatãti adhammo nāma assabhāvo mayhaü kadāci na ruccati, na pāpamupalippatãti mama sabhāvam eva kāraõam eva bhaõantassa pāpaü nāma hadaye na allãyati, ovādadānaü nām' etaü Buddhapaccekabuddhasāvakabodhisattānaü paveõi, tehi dinnovādaü bālā na gaõhanti, ovādadāyakassa pana pāpaü nāma n' atthi: Nidhãnaü va pavattāraü yaü passe vajjadassinaü niggayhavādiü medhāviü tādisaü paõķitaü bhaje, tādisaü bhajamānassa seyyo hoti na pāpiyo. Ovadeyy' anusāseyya asabbhā ca nivāraye, sataü hi so piyo hoti, asataü hoti appiyo ti. (Dhp. v. 76-77.) Vedehatāpaso Bodhisattassa kathaü sutvā "ācariya atthanissitaü kathentenāpi paraü ghaņņetvā rosetvā kathetuü na vaņņati, #<[page 368]># %<368 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ tvaü maü kuõņhasatthena muõķanto viya atipharusaü kathesãti" vatvā catutthaü gātham āha: @@ Tattha yena kenacãti dhammayuttenāpi kāraõena, labhati ruppanan ti ghaņņanaü dåsanaü kuppanaü labhati yeva, na taü bhāseyyā 'ti tasmā taü parapuggalaü yāya so vācāya ruppati taü mahatthiyaü mahantaü attha nissitam pi vācaü na bhāseyyā 'ti attho. Ath' assa Bodhisatto pa¤camaü gātham āha: @@ Tattha kāman ti ekaüsena, idaü vuttaü hoti: ayuttakāroko puggalo ayuttaü te katan ti ovadiyamāno ekaüsen' eva kujjhatu vā mā vā kujjhatu athavā bhusamuņņhi viya vikiriyyatu, mayhaü pana dhammaü bhaõantassa pāpaü nāma n' atthãti. Eva¤ ca pana vatvā "na vo ahaü ânanda tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte, niggayha niggayhāhaü ânanda vakkhāmi, yo sāro so ņhassatãti" imassa Sugatovādassa anuråpāya paņipattiyaü ņhatvā yathā kumbhakāro bhājanesu punappuna ākoņetvā āmakaü agahetvā pakkam eva bhājanaü gaõhāti evaü punappun' ovaditvā niggaõhitvā pakkabhājanasadiso puggalo gahetabbo ti dassetuü puna taü ovadanto @@ @@ idaü gāthadvayam āha. #<[page 369]># %< 2. Mahākapijātaka. (407.) 369>% Tass' attho: samma Vedeha imesaü hi sattānaü sace attano buddhiyā paõķite ovādadāyake nissāya ācārapaõõatti vinayo vā susikkhito na bhaveyya evaü sante yathā tiõalatādigahane vane andhamahiso gocarāgocaraü sāsaükanirāsaüka¤ ca ņhānaü ajānanto carati tathā tumhādiso bahuko jano careyya, yasmā pana idh' ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācārapaõõattisusikkhitā tasmā ācariyehi attano anuråpe vinaye vinãtattā vinãtavinayā susamāhitā ekaggacittā hutvā carantãti, iminā idaü dasseti: iminā hi sattena gihinā hutvā attano kulānaråpaü pabbajitena pabbajjānuråpā sikkhā sikkhitabbā, gihino pi hi attano kulānuråpesu kasigorakkhādisu sikkhitā va sampannājãvā hutvā susamāhitā caranti, pabbajitāpi pabbajjānaråpesu pāsādikesu abhikkantapaņikkantādisu adhisãlādhicittādhipa¤¤āsikkhāsu sikkhitā va vigatavikkhepā susamāhitā caranti, lokasmiü hi Bāhusacca¤ ca sippa¤ ca vinayo ca susikkhito, subhāsitā ca yā vācā etam maīgalam uttaman ti. (Childers, Kh. Pāņha p.5) Taü sutvā Vedehatāpaso "ācariya, ito paņņhāya maü ovadatha, ahaü anadhivāsakajātikatāya tumhehi saddhiü kathesiü, taü me khamathā" 'ti vanditvā Mahāsattaü khamāpesi. Te samaggavāsaü vasitvā pana Himavantam eva agamaüsu. Tatra Bodhisatto Vedehatāpasassa kasiõaparikammaü kathesi. So taü katvā abhi¤¤ā ca samāpattiyo ca nibbattesi. Iti te ubho pi aparihãnajjhānā Brahmalokaparāyanā ahesuü. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Vedeho ânando ahosi, Gandhārarājā aham evā" 'ti. Gandhārajātakam. $<2. Mahākapijātaka.>$ Attānaü saükamaü katvā ti. Idaü Satthā Jetavane viharanto ¤ātatthacariyaü ārabbha kathesi. Vatthuü Bhaddasālajātake āvibhavissati. Tadā pana dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Sammāsambuddho ¤ātakānaü atthaü caratãti". #<[page 370]># %<370 VII. Sattanipāta. 1. Gandhāravagga. (42.)>% Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Tathāgato ¤ātãnaü atthaü carat' evā" "ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kapiyoniyaü nibbattitvā vayappatto ārohapariõāhasampanno thāmabalåpeto asãtisahassakapigaõaparivāro Himavantapadese vasati. Tattha Gaīgātãraü nissāya sākhāviņapasampanno sandacchāyo bahalapatto pabbatakåņaü viya samuggato ambarukkho ahosi, nigrodharukkho ti pi vadanti, tassa madhurāni phalāni dibbagandharasāni mahantāni mahantakåņappamāõāni, tassa ekissā sākhāya phalāni thale patanti ekissā Gaīgājale, dvinnaü sākhānaü phalāni majjhe rukkhamåle patanti. Bodhisatto kapigaõaü ādāya tattha phalāni khādanto "ekasmiü kāle imassa rukkhassa udake patitaphalaü nissāya amhākaü bhayaü uppajjissatãti" udakamatthake sākhāya ekaü phalam pi anavasesetvā pupphakāle kalāyamattakālato paņņhāya khādāpeti c' eva pātāpeti ca. Evaü sante pi asãtiyā vānarasahassehi adiņņhaü kipillakapuņapaņicchannaü ekaü pakkaü phalaü nadiyaü patitvā uddha¤ ca adho ca jālaü bandhāpetvā udakakãëaü kãëantassa Bārāõasira¤¤o uddhajāle laggi. Ra¤¤o divasaü kãëitvā sāyaü gamanasamaye kevattā jālaü ukkhipantā taü disvā "asukaphalaü nāmā" 'ti ajānantā ra¤¤o dassesuü. Rājā "kiü phalaü nām' etan" ti pucchi. "Na jānāma devā" 'ti. "Ke jānissantãti". "Vanacarakā devā" 'ti. So vanacarake pakkosāpetvā tesaü santikā "ambapakkan" ti sutvā churikāya chinditvā paņhamaü vanacarake khādāpetvā attanāpi khādi, itthāgārassa pi amaccānam pi dāpesi. #<[page 371]># %< 2. Mahākapijātaka. (407.) 371>% \<[... content straddling page break has been moved to the page above ...]>/ Ra¤¤o ambapakkaraso sakalasarãraü pharitvā aņņhāsi. So rasataõhāya bandhitvā tassa rukkhassa ņhitaņņhānaü vanacarake pucchitvā tehi "Himavantapadese nadãtãre" ti vutte bahå nāvāsaüghāņe bandhāpetvā vanacarakehi desitamaggena uddhasotaü agamāsi. "Ettakāni divasānãti" paricchedo na kathito. Anupubbena taü ņhānaü patvā "eso so deva rukkho" ti vanacarakā ra¤¤o ācikkhiüsu. Rājā nāvā ņhapetvā mahājanaparivuto padasā tattha gantvā rukkhamåle sayanaü pa¤¤āpāpetvā ambapakkāni khāditvā nānaggarasabhojanaü bhu¤jitvā nipajji. Sabbāsu disāsu ārakkhaü ņhapetvā aggiü kariüsu. Mahāsatto manussesu niddaü okkantesu aķķharattasamaye parisāya saddhiü āgamāsi. Asãtisahassavānarā sākhāya sākhaü carantā ambāni khādanti. Rājā pabujjhitvā kapigaõaü disvā manusse uņņhapetvā dhanuggahe pakkosāpetvā "yathā ete phalakhādakā vānarā na palāyanti tathā te parikkhipitvā vijjhatah, sve ambāni ca vānaramaüsa¤ ca khādissāmãti" āha. Dhanuggahā "sādhå" 'ti sampaņicchitvā rukkhaü parivāretvā sare sandahitvā aņņhaüsu. Te disvā vānarā maraõabhayabhãtā palāyituü asakkontā Mahāsattaü upasaükamitvā "deva `palāyanamakkaņe vijjhissāmā' 'ti rukkhaü parivāretvā dhanuggahā ņhitā, kiü karomā" 'ti pucchitvā kampamānā aņņhaüsu. Bodhisatto "mā bhāyittha, ahaü vo jãvitaü dassāmãti" vānaragaõaü samassāsetvā ujukaü uggatasākhaü abhiruyha gaīgābhimukhaü gatasākhaü gantvā tassā pariyantato pakkhanditvā dhanusatamattaü ņhānaü atikkamma Gaīgātãre ekasmiü gumbamatthake patitvā tato oruyha "mamāgataņņhānaü ettakaü bhavissatãti" ākāsaü paricchinditvā ekaü vettalataü måle chinditvā sodhetvā #<[page 372]># %<372 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ "ettakaü rukkhe bajjhissati ettakaü ākāsaņņhaü bhavissatãti" imāni dve ņhānāni vavatthapetvā attano kaņiyaü bandhanaü na sallakkhesi. So taü lataü ādāya ekakoņiü Gaīgātãre patiņņhitarukkhe bandhitvā ekaü attano kaņiyaü bandhitvā vātacchinnavalāhakavegena dhanusatamattaü ņhānaü laüghitvā kaņiyaü baddhaņņhānassa asallakkhitattā rukkhaü pāpuõituü asakkonto ubhohi hatthehi ambasākhaü daëhaü gaõhitvā vānaragaõassa sa¤¤aü adāsi: "sãghaü mama piņņhiü maddamānā vettalatāya sotthigamanaü gacchathā" 'ti. Asãtisahassavānarā Mahāsattaü vanditvā khamāpetvā tathā agamaüsu. Tadā Devadatto pi makkaņo hutvā tesaü abbhantaro hoti, "ayaü me paccāmittassa piņņhiü passituü kālo" ti uccasākhaü āruyha vegaü janetvā tassa piņņhiyaü pati. Mahāsattassa hadayaü chijji, balavavedanā uppajji. So pi taü vedanāmattaü katvā pakkāmi. Mahāsatto ekako va ahosi. Rājā aniddāyanto vānarehi ca Mahāsattena ca katakiriyaü sabbaü disvā "ayaü tiracchāno hutvā attano jãvitaü agaõetvā parisāya sotthibhāvam eva akāsãti" cintento nipajji. So pabhātāya rattiyā Mahāsattassa tussitvā "na yuttaü imaü kapirājānaü nāsetuü, upāyena naü otāretvā paņijaggissāmãti" Adhogaīgāya saüghātaü ņhapetvā tattha aņņakaü bandhāpetvā saõikaü Mahāsattaü otārāpetvā piņņhiyaü kāsāvavatthaü pattharāpetvā Gaīgodakena nahāpetvā phāõitodakaü pāyetvā parisuddhasarãraü sahassapākatelena abbha¤jāpetvā sayanapiņņhe telacammaü pattharāpetvā tattha taü nipajjāpetvā attanā nãce āsane nisãditvā paņhamaü gātham āha: #<[page 373]># %< 2. Mahākapijātaka. (407.) 373>% @@ Tass' attho: ambho mahākapi yo tvaü attānaü saükamaü katvā tulaü āropetvā jãvitaü pariccajitvā ime vānare sotthiü samatārayã khemena santāresi kiü tvaü tesaü hosi kimo tuyhaü vā kiüsu ete hontãti. Taü sutvā Bodhisatto rājānaü ovadanto sesā gāthā abhāsi: @@ @@ @@ @@ @@ @@ Tattha tesan ti tesaü asãtisahassānaü vānarānaü, bhãtānan te ti tava vijjhanatthāya āõāpetvā ņhitassa bhãtānaü, arindamā 'ti rājānaü ālapati, rājā hi corādãnaü arãnaü damanato arindamo ti vuccati, vissaņņhadhanuno satan ti anāropitadhanusatappamāõaü ņhānaü attānaü ākāse ullaüghayitvā vissajjetvā tato imamhā rukkhā laüghitvā gataņņhānato aparapādesu idaü kaņibhāgaü sandhāya vuttaü, Bodhisatto hi kaņibhāge taü latāguõaü daëhaü bandhitvā pacchimapādehi bhåmiyaü akkamitvā vissajjetvā vātavegena ākāsaü pakkhandi, nuõõo rukkhaü upāgamin ti vātacchinnaü abbham iva attano vegajanitena vātena nuõõo yathā vātacchinnābbhaü vātena evaü attano vegena nuõõo hutvā imaü ambarukkhaü upāgamiü, #<[page 374]># %<374 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ appabhavan ti so 'haü tattha ākāsappadese rukkhaü pāpuõituü appahonto tassa rukkhassa sākhaü hatthehi gahesin ti attho, viyāyatan ti rukkhasākhaya ca vettalatāya ca vãõāya bhamaratanti viya vitataü ākaķķhitasarãraü, samanukkamantā ti mayā anu¤¤ātā maü vanditvā khamāpetvā pādehi samanukkamantā nirantaram eva akkamantā sotthiü gatā, taü maü na tapate bandho ti nāpi so valliyā bandho tapati nāpi idāni maraõaü tappessati, kiükāraõā: sukhaü āharitaü tesan ti yasmā yesaü ahaü rajjam akārayiü tesaü mayā sukham āharitaü, ete hi mahārāja ayaü no uppannaü dukkhaü haritvā sukhaü āharissasãti maü rājānaü akaüsu, ahaü pi tumhākaü uppannaü dukkhaü harissāmi-cceva etesaü rājā jāto, taü ajja mayā etesaü maraõadukkhaü haritvā jãvitasukhaü āhaņaü, taü maü nāpi bandho tapati na maranavadho tappessati, esā te upamā ti esā te mahārāja mayā katakiriyāya upamā, taü suõohãti tasmā imāya upamāya saüsandetvā attano diyyamānaü ovādaü suõa, ra¤¤ā raņņhassā 'ti mahārāja ra¤¤ā nāma ucchuyante viya raņņhaü apãëetvā catubbidhaü agatiü pahāya catuhi saügahavatthåhi saügaõhantena dasasu rājadhammesu patiņņhāya mayā viya attano jãvitaü pi pariccajitvā kinti me raņņhavāsino vigatabhayā gimhakāle vivatadvārā ¤ātãhi ca parivārakehi ca parivutā ure puttā naccantā sãtena vātena vijãyamānā yathāruciü attano santakaü paribhu¤jantā kāyikacetasikasukhasamaīgino bhaveyyun ti sakalaraņņhassa ca rathasakaņādiyugavāhanassa yoggassa pattikasaükhātassa balassa ca negamajanapadasaükhātassa nigamassa ca sabbesaü sukham eva esitabbaü gavesitabban ti attho, khattiyena pajānatā ti khettānaü adhipatibhāvena khattiyo ti ca laddhanāmena pana etena avasesasatte atikkamma pajānatā ¤āõasampannena bhavitabban ti. Evaü Mahāsatto rājānaü ovadanto va anusāsanto va kālam akāsi. Rājā amacce pakkosāpetvā "imassa kapirājassa rājånaü viya sarãrakiccaü karothā" 'ti vatvā itthāgāram pi āõāpesi: "tumhe rattavatthanivatthā vikiõõakesā daõķadãpikahatthā kapirājānaü parivāretvā āëāhanaü gacchathā" 'ti. #<[page 375]># %< 3. Kumbhakārajātaka. (108.) 375>% Amaccā dārånaü sakaņasatamattena citakaü kariüsu. Rājånaü karaõaniyāmen' eva Mahāsattassa sarãrakiccaü katvā sãsakapālaü gahetvā ra¤¤o santikaü agamaüsu. Rājā Mahāsattassa āëāhane cetiyaü kāretvā dãpe jālāpetvā gandhamālādãhi påjetvā sãsakapālaü suvaõõakhacitaü kāretvā kuntagge ņhapetvā purato kāretvā gandhamālādãhi påjento Bārāõasiü gantvā antorājadvāre ņhapetvā sakalanagaraü sajjāpetvā sattāhaü påjaü kāresi. Atha taü dhātuü gahetvā cetiyaü kāretvā yāvajãvaü gandamālādãhi påjento Bodhisattassa ovāde patiņņhāya dānādãni pu¤¤āni karonto dhammena rajjaü kāretvā saggaparāyano ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, parisā Buddhaparisā, kapirājā aham evā" 'ti. Mahākapijātakaü. $<3. Kumbhakārajātaka.>$ Ambāhamaddaü vanamantarasmin ti. Idaü Satthā Jetavane viharanto kilesaniggahaü ārabbha kathesi. Vaņņhuü Pānãyajātake āvibhavissati. Tadā pana Sāvatthiyaü pa¤casatasahāyakā pabbajitvā antokoņisanthāre vasamānā aķķharattasamaye kāmavitakkaü vitakkayiüsu. Satthā attano sāvake rattiyā tayo vāre divasassa tayo vāre ti rattiüdivaü cha vāre olokento kikã va aõķaü viya camarã va vāladhiü viya mātā piyaputtaü viya ekacakkhuko puriso cakkhuü viya rakkhati, tasmiü tasmiü yeva khaõe uppannakilesaü niggaõhati. So taü divasaü aķķharattasamaye Jetavanaü parigaõhanto tesaü bhikkhånaü vitakkasamudācāraü ¤atvā "imesaü bhikkhånaü abbhantare ayaü kileso vaķķhanto arahattassa hetuü chindissati, idān' eva nesaü kilesaü niggaõhitvā arahattaü dassāmãti" gandhakuņito nikkhamitvā ânandattheraü pakkositvā ânanda antokoņisanthāre vasanakabhikkhå sabbe va sannipātehãti" sannipātāpetvā pa¤¤atta-Buddhāsane nisidi. #<[page 376]># %<376 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Bhikkhave, antopavattakilesānaü vase vattituü na vaņņati, kileso hi vaķķhamāno paccāmitto viya mahāvināsaü pāpeti, bhikkhunā nāma appakam pi kilesaü niggaõhituü vaņņati, porāõakapaõķitā appamattakaü ārammaõaü disvā abbhantare pavattitakilesaü niggaõhitvā paccekabodhiü nibbattesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasinagarassa dvāragāme kumbhakārakule nibbattitvā vayappatto kuņumbaü saõņhapetvā ekaü putta¤ ca dhãtara¤ ca labhitvā kumbhakārakammaü nissāya puttadāraü posesi. Tadā Kāliīgaraņņhe Dantapuranagare Karaõķu nāma rājā mahantena parivārena uyyānaü gacchanto uyyānadvāre phalabhārabharitaü madhuraphalaü ambarukkhaü disvā hatthikkhandhagato yeva hatthaü pasāretvā ekaü ambapiõķaü gahetvā uyyānaü pavisitvā maīgalasilāya nisinno dātabbayuttakānaü datvā ambaü paribhu¤ji. Ra¤¤ā gahitakālato paņņhāya sesehi nāma gahetabbam evā 'ti amaccāpi brāhmaõagahapatikādayo pi ambāni pātetvā khādiüsu. Pacchā pacchā āgatā rukkhaü āruyha muggarehi pothetvā obhaggavibhaggasākhaü katvā āmakaphalam pi asesetvā khādiüsu. Rājā divasaü uyyāne kãëitvā sāyaõhasamaye alaükatahatthikkhandhe nisãditvā gacchanto taü rukkhaü disvā hatthito otaritvā rukkhamålaü gantvā rukkhaü oloketvā "ayaü pāto va passantānaü atittikaro phalabhārabharito sobhamāno aņņhāsi, idāni gahitaphalo obhaggavibhaggo asobhamāno ņhito" ti cintetvā puna a¤¤ato olokento aparaü nipphalaü ambarukkhaü disvā "esa rukkho attano nipphalabhāvena muõķamaõipabbato viya sobhamāno ņhito, ayaü pana phalitabhāvena imaü vyasanaü patto, #<[page 377]># %< 3. Kumbhakārajātaka. (408.) 377>% \<[... content straddling page break has been moved to the page above ...]>/ idaü agāramajjham pi phalitarukkhasadisaü, pabbajjā nipphalarukkhasadisā, sadhanass' eva bhayaü atthi niddhanassa bhayaü n' atthi, mayāpi nipphalarukkhena viya bhavitabban" ti phalarukkhaü ārammaõaü katvā rukkhamåle ņhitako va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattetvā "viddhaüsitā dāni me mātukucchikuņikā, chinnā tãsu bhavesu paņisandhi, sodhitā saüsārukkārabhåmi, sosito assusamuddo, bhinno aņņhipākāro, n' atthi me puna paņisandhãti" āvajjanto sabbālaükārapatimaõķito va aņņhāsi. Atha naü amaccā āhaüsu: "atibahuü ņhit' attha mahārājā" 'ti. "Na mayaü rājāno, paccekabuddhā nāma mayan" 'ti. "Paccekabuddhā na tumhādisā honti devā" 'ti. "Atha kãdisā hontãti". "Oropitakesamassukāsāvavatthapaņicchannā kule vā gaõe vā alaggā vātacchinnavalāhakarāhumuttacandamaõķalapaņibhāgā Himavati Nandamålapabbhāre vasanti, evaråpā deva paccekabuddhā" ti. Tasmiü khaõe rājā hatthaü ukkhipitvā sãsaü parāmasi, tāvad ev' assa gihiliīgaü antaradhāyi samaõaliīgaü pātur ahosi: Ticãvara¤ ca patto ca vāsi såci ca bandhanaü parissāvanena aņņh' ete yuttayogassa bhikkhuno ti evaüvuttasamaõaparikkhārā kāyapaņibaddhā va ahesuü. So ākāse ņhatvā mahājanassa ovādaü datvā anilapathena Uttarahimavante Nandamålapabbhāram eva agamāsi. Gandhāraraņņhe pi Takkasilanagare Naggaji nāma rājā uparipāsāde pallaükavaramajjhagato ekaü itthiü ekekahatthe ekekamaõivalayaü pilandhitvā avidåre nisãditvā gandhaü piüsamānaü disvā "etāni maõivalayāni ekekabhāvena na ghaņņanti na viravantãti" olokento nisãdi. Atha sā dakkhiõahatthato valayaü vāmahatthe yeva pilandhitvā dakkhiõahatthena gandhaü saükaķķhitvā piüsituü ārabhi. #<[page 378]># %<378 VII. Sattanipāta. 2. Gandhāravagga (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ Vāmahatthe valayaü dutiyaü āgamma ghaņņiyamānaü saddam akāsi. Rājā tāni dve valayāni a¤¤ama¤¤aü saüghaņņentāni viravantāni disvā cintesi: "idaü valayaü ekekakāle na ghaņņesi, dutiyaü āgamma ghaņņeti saddaü karoti, evam eva ime sattāpi ekekā na ghaņņanti na viravanti dve tayo hutvā a¤¤ama¤¤aü saüghaņņanti kalahaü karonti, ahaü pana Kasmãra-Gandhāresu dvãsu rajjesu raņņhavāsino vicāremi, mayāpi ekavalayasadisena hutvā param avicāretvā attānaü eva vicārentena vasituü vaņņatãti" saüghaņņanavalayam ārammaõaü katvā yathānisinno va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattesi, sesaü purimasadisam eva. Videharaņņhe Mithilanagare Nimirājā nāma bhuttapātarāso amaccagaõaparivuto vivaņasãhapa¤jarena antaravãthiü pekkhamāno aņņhāsi. Ath' eko seno sånāpaõato maüsapesiü gahetvā ākāsaü pakkhandi. Tam enaü ito c' ito ca gijjhādayo sakuõā samparivāretvā āhārahetu tuõķena viheņhentā pakkhena paharantā pādehi maddantā agamiüsu. So attano vadhaü asahamāno taü maüsaü chaķķesi, a¤¤o gaõhi, sakuõā imaü mu¤citvā taü anubandhiüsu, tena pi vissaņņhaü a¤¤o aggahesi, tam pi tath' eva viheņhesuü. Rājā te sakuõe disvā cintesi: "yo yo maüsapesiü gaõhi tassa tass' eva dukkhaü, yo yo vissajjesi tassa tass' eva sukhaü, ime pi pa¤ca kāmaguõe yo yo gaõhati tassa tass' eva dukkhaü, itarassa sukhaü, ime hi bahunnaü sādhāraõā, mayhaü kho pana soëasa itthisahassāni, mayā vissaņņhamaüsapiõķena viya senena pa¤cakāmaguõe pahāya sukhitena bhavituü vaņņatãti" yoniso manasikaronto yathāņhito va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattesi, #<[page 379]># %< 3. Kumbhakārajātaka. (408.) 379>% \<[... content straddling page break has been moved to the page above ...]>/ sesaü purimasadisam eva. Uttarapa¤cālaraņņhe Kampillanagare Dummukho nāma rājā bhuttapātarāso sabbālaükārapatimaõķito amaccaparivuto vivaņasãhapa¤jarena rājaügaõaü olokento aņņhāsi. Tasmiü khaõe vajadvāraü vivariüsu, usabhā vajato {nikkhamitvā} kilesavasena ekaü gāviü anubandhiüsu, tatth' eko tikhiõasiīgo mahāusabho a¤¤aü usabhaü āgacchantaü disvā kilesamaccherābhibhåto tikhiõasiīgena antarasatthimhi pahari, tassa pahāramukhena antāni nikkhamiüsu, tatth' eva jãvitakkhayaü pāpuõi. Rājā disvā cintesi: "ime sattā tiracchānagate ādiü katvā kilesavasena dukkhaü pāpuõanti, ayaü usabho kilesaü nissāya jãvitakkhayaü patto, a¤¤e pi sattā kileseh' eva kampanti, mayā imesaü sattānaü kampanakilese pahātuü vaņņatãti" so ņhitako va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattesi, sesaü purimasadisam eva. Ath' ekadivasaü te cattāro paccekabuddhā bhikkhācāravelaü sallakkhetvā Nandamålapabbhārā nikkhamma Anotattadahe nāgalatādantakaņņhaü khāditvā katasarãrapaņijagganā Manosilātale ņhatvā nivāsetvā pattacãvaram ādāya iddhiyā ākāse uppatitvā pa¤cavaõõavalāhake maddamānā gantvā Bārāõasinagaradvāragāmassa avidåre otaritvā ekasmiü phāsukaņņhāne cãvaraü pārupitvā pattaü gahetvā dvāragāmaü pavisitvā piõķāya caranto Bodhisattassa gehadvāraü sampāpuõiüsu. Bodhisatto te disvā tuņņhacitto gehaü pavesetvā pa¤¤attāsane nisãdāpetvā dakkhiõodakaü datvā paõãtena khādaniyena bhojaniyena parivisitvā ekamantaü nisãditvā saüghattheraü vanditvā "bhante, tumhākaü pabbajjā ativiya sobhati, vippasannāni kho indriyāni, parisuddho chavivaõõo, kin nu kho ārammaõaü disvā tumhe imaü bhikkhācariyaü pabbajjaü upagatā" ti pucchi, #<[page 380]># %<380 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ yathā ca saüghattheraü evaü sese pi upasaükamitvā pucchi. Ath' assa te cattāro pi janā "ahaü asukaraņņhe asukanagare asukarājā nāma hutvā" ti ādinā nayena attano attano abhinikkhamanavatthåni kathetvā paņipāņiyā ekekaü gātham āhaüsu: @@ @@ @@ @@ Tattha ambāhamaddan ti ambarukkhaü ahaü addasaü, vanamantarasmin ti vanāntare ambavanamajjhe ti attho, saüviråëhan ti suvaķķhitaü, tamaddasan ti taü uyyānato nikkhamanto phalahetu vibhaggaü puna addasaü, taü disvā ti taü phalahetu bhaggaü disvā paņiladdhasaüvego paccekabodhi¤āõaü nibbattetvā imaü bhikkhācariyaü pabbajjaü upagato 'smi, tasmā bhikkhācariyaü carāmãti idaü so phalahetu vibhaggaü ambarukkhaü dassanato paņņhāya sabbaü cittācāraü kathetvā va kathesi, sesānaü vissajjanesu pi es' eva nayo, ayaü pan' ettha anuttānapadadãpanā, selan ti maõivalayaü, naravãraniņņhitan ti vãranaraniņņhitaü paõķitapurisena katan ti attho, #<[page 381]># %< 3. Kumbhakārajātaka. (408.) 381>% \<[... content straddling page break has been moved to the page above ...]>/ yugan ti ekekasmiü ekekaü katvā ekaü valayayugaü, dijā dijan ti gahitamaüsapiõķaü dijaü avasesadijā, kuõapamāharantan ti taü maüsapiõķaü ādāya harantaü, samecca ti samāgantvā sannipatitvā, paripātayiüså 'ti koņņhentā anubandhiüsu, usabhāhamaddan ti usabhaü ahaü addasaü, calakkakun ti calakakudhaü. Bodhisatto ekekaü gāthaü sutvā "sādhu bhante tumhākam ev' etaü ārammaõaü anuråpan" ti ekekassa paccekabuddhassa thutiü akāsi, ta¤ ca pana catuhi janehi desitaü dhammakathaü sutvā gharāvāse anapekkho hutvā pakkantesu paccekabuddhesu bhuttapātarāso sukhaü nisinno bhariyaü āmantetvā "bhadde ete cattāro paccekabuddhā rajjaü pahāya pabbajitā aki¤canā apalibodhā pabbajjāsukhena vãtināmenti, ahaü pana bhatiyā jãvikaü kappemi, kim me gharāvāsena, tvaü puttake saügaõhantã gehe vasā" 'ti vatvā dve gāthā āha: @@ @@ Tāsaü attho: bhadde esa saüghattherapaccekabuddho Dantapure nāma nagare Karaõķu nāma Kaliīgānaü janapadassa rājā, dutiyo Takkasilānagare Naggaji nāma Gandhārānaü janapadassa rājā, tatiyo Mithilanagare Nimi nāma Videhānaü janapadassa rājā, catuttho Kampillanagare Dummukho nāma Uttarapa¤cālānaü janapadassa rājā, te evaråpāni raņņhāni hitvā aki¤canā hutvā pabbajiüsu, ime pana sabbe pi visuddhidevehi purimapaccekabuddhehi samānā ekato samāgatā, yathā hi aggi pajjalito obhāsati tath' eva me ti ime pi tath' eva sãlādãhi pa¤cahi guõehi obhāsanti, #<[page 382]># %<382 VII Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ yathā ete tathā aham pi eko carissāmãti attho, bhaggavãti pana bhariyaü ālapati, hitvāna kāmānãti råpādayo vatthukāme hitvā, yathodhikānãti attano odhivasena ņhitāni, idaü vuttaü hoti: råpādiodhivasena yathodhi te vatthukāme pahāya aham pi pabbajitvā eko carissāmãti, yatodhikānãti pi pāņho, tass' attho: yato uparato odhi etesan ti yatodhikāni uparatakoņņhāsāni, pabbajissāmãti cintitakālato paņņhāya hi kilesakāmānaü eko koņņhāso uparato nāma hoti niruddho tassa vatthubhåto kāmakoņņhāso pi uparato va hotãti. Sā tassa kathaü sutvā "mayham pi kho sāmi paccekabuddhānaü dhammakathaü sutakālato paņņhāya ghare cittaü na saõņhātãti" vatvā: @@ imaü gātham āha. Tattha nnusāsitā me na bhaveyya pacchā ti anusāsako ovādako na bhaveyya dullabhattā ovādakānaü, tasmā ayam eva pabbajituü kālo na hi a¤¤o atthãti dasseti, sakuõã va muttā ti yathā sakuõikena gahetvā sakuõapacchiyaü khittāsu sakuõãsu tassa hatthato muttā ekā sakuõã anilapathaü laüghayitvā yathārucitaü ņhānam gantvā ekikā careyya tathāham pi tava hatthato muttā ekā va carissāmãti sayam pi pabbajitukāmā hutvā evam āha. Bodhisatto tassā kathaü sutvā tuõhã ahosi. Sā pana Bodhisattaü va¤cetvā puretaraü pabbajitukāmā "sāmi pānãyatitthaü gamissāmi dārake olokehãti" ghaņaü ādāya gacchantã viya palāyitvā nagarasāmante tāpasānaü santikaü gantvā pabbaji. Bodhisatto tassā anāgamanaü ¤atvā sayaü dārake posesi. Aparabhāge tesu thokaü vaķķhitvā attano ayanāya jānanasamatthataü pattesu tesaü vãmaüsanatthaü ekadivasaü bhattaü pacanto thokaü uttaõķulaü paci ekadivasaü thokaü kilinnaü ekadivasaü supakkaü ekadivasaü atikilinnaü ekadivasaü aloõaü ekadivasaü atiloõaü. #<[page 383]># %< 3. Kumbhakārajātaka. (408.) 383>% \<[... content straddling page break has been moved to the page above ...]>/ Dārakā "tāta ajja bhattaü uttaõķulaü ajja atikilinnaü ajja supakkaü ajja aloõakaü ajja atiloõan" ti kathesuü. Bodhisatto "āma tātā" ti vatvā cintesi: "ime dārakā idāni āmapakkaloõikāloõikāni jānanti, attano dhammatāya jãvituü sakkhissanti, mayā pabbajituü vaņņatãti." Atha te dārake ¤ātakakulānaü dassetvā isipabbajjaü pabbajitvā nagarasāmante yeva vasi. Atha naü ekadivasaü Bārāõasiyaü bhikkhāya carantã paribbājikā disvā vanditvā "ayya dārakā te nāsitā ma¤¤e" ti āha. Mahāsatto "nāhaü dārake nāsemi, tesaü attano ayanāya jānanakāle pabbajito 'mhi, tvaü tesaü acintetvā pabbajjāya abhiramā" 'ti vatvā osānagātham āha: @@ Tattha tamahan ti taü ahaü dārakānaü kiriyaü disvā pabbajito, careva tvaü carāmahan ti tvam pi bhikkhācariyam eva cara, aham Pi bhikkhācariyaü eva carissāmãti. Iti so paribbājikaü ovaditvā uyyojesi. Sāpi ovādaü gahetvā Mahāsattaü vanditvā yathārucitaü ņhānaü gatā. ōhapetvā kira taü divasaü na te puna a¤¤ama¤¤aü addasaüsu. Bodhisatto jhānābhi¤¤aü nibbattetvā brahmalokåpago ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: (saccapariyosāne pa¤casatā bhikkhå arahatte patiņņhahiüsu) "Tadā dhãtā Uppalavaõõā ahosi, putto Rāhulakumāro, paribbājikā Rāhulamātā, paribbājako aham evā" 'ti. Kumbhakārajātakaü. #<[page 384]># %<384 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% $<4. Daëhadhammajātaka.>$ Aha¤ce daëhadhammāyā 'ti. Idaü Satthā Kosambiyaü nissāya Ghositārāme viharanto Udenassa ra¤¤o Bhaddavatiyahatthiniü ārabbha kathesi. Tassā pana hatthiniyā laddhavidhāna¤ ca Udenassa rājavaüso ca Mātaīgajātake āvibhavissati. Ekadivasaü pana sā hatthinã nagarā nikkhamantã Bhagavantaü pāto va ariyagaõaparivutaü anopamāya Buddhasiriya nagaraü piõķāya pavisantaü disvā Tathāgatassa pādamåle nipajjitvā "Bhagavā sabba¤¤å sabbalokanitthārã, Udeno vaüsarājā maü taruõakāle kammaü nittharituü samatthakāle `imaü nissāya jãvita¤ ca rajja¤ ca devi¤ ca laddhā' ti piyāyitvā mahantaü parihāraü adāsi, sabbālaükārehi alaükaritvā tiņņhanaņņhāne gandhaparibhaõķaü kāretvā samantā citrasāõiü parikkhipāpetvā gandhatelena dãpaü jāletvā dhåmataņņakaü ņhapāpetvā karãsachaķķanaņņhāne suvaõõakaņāhaü patiņņhāpetvā maü citrattharakapiņņhe ņhapesi, rājāraha¤ ca me nānaggarasabhojanaü dāpesi, idāni pana me mahallakakāle kammaü nittharituü asamatthakāle sabbaü taü parihāraü acchindi, anāthā nippaccayā hutvā ara¤¤e ketakāni khādantã jãvāmi, a¤¤aü mayhaü paņisaraõaü n' atthi, Udenaü mama guõaü sallakkhāpetvā porāõakaparihāraü me paņipākatikaü kāretha Bhagavā" 'ti paridevamānā Tathāgataü yāci. Satthā "gaccha tvaü, ahaü te ra¤¤o kathetvā yasaü paņipākatikaü kāressāmãti" vatvā ra¤¤o nivesanadvāraü agamāsi. Rājā Tathāgataü pavesetvā antonivesane Buddha-pamukhassa bhikkhusaüghassa mahādānaü pavattesi. Satthā bhattakiccapariyosāne anumodanaü karonto "mahārāja Bhaddavatikā kahan" ti pucchi. "Na jānāmi bhante" ti. "Mahārāja upakārakānaü yasaü datvā mahallakakāle gahetuü nāma na vaņņati, kata¤¤unā katavedinā bhavituü vaņņati, Bhaddavatikā idāni mahallikā jarājiõõā anāthā hutvā ara¤¤e ketakāni khādantã jãvati, taü jiõõakāle anāthaü kātuü tumhākaü ayuttan" ti Bhaddavatikāya guõaü kathetvā "sabbaü porāõakaparihāraü pākatikaü karohãti" vatvā pakkāmi. #<[page 385]># %< 4. Daëhadhammajātaka. (409.) 385>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā tathā akāsi. "Tathāgatena kira. Bhaddavatikāya guõe kathetvā porāõakayaso paņipākatiko kārito" ti sakalanagaraü patthari. Bhikkhusaüghe pi sā pavatti pākaņā jātā, atha bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Satthārā kira Bhaddavatikāya guõaü kathetvā porāõakayaso paņipākatiko kārito" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Tathāgato etissā guõaü kathetvā naņņhaü yasaü paņipākatikaü kāresi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Daëhadhammo nāma rājā rajjaü kāresi. Tadā Bodhisatto amaccakule nibbattitvā vayappatto taü rājānaü upaņņhahi. So tassa santikā mahantaü yasaü labhitvā amaccaratanaņņhāne aņņhāsi. Tadā tassa ra¤¤o ekā oņņhivyādhi thāmabalasampannā mahabbalā {ahosi}. Ekadivasaü yojanasataü gacchati, ra¤¤o dåteyyaharaõakiccaü karoti, saügāme yuddhaü katvā sattumaddanaü karoti. Rājā "ayaü me bahåpakārā" ti tassā sabbālaükāraü datvā Udenena Bhaddavatikāya dinnasadisaü sabbaparihāraü dāpesi. Ath' assā jiõõadubbalakāle rājā sabbaü yasaü gaõhi. Sā tato paņņhāya anāthā hutvā ara¤¤e tiõapaõõāni khādantã jãvati. Ath' ekadivasaü rājakule bhājanesu appahontesu rājā kumbhakāraü pakkosāpetvā "bhājanāni kira na-ppahontãti" āha. "Gomayāharaõayānake yojetuü goõe na labhāmi devā" 'ti. Rājā tassa kathaü sutvā "amhākaü oņņhivyādhi kuhin" ti pucchi. "Attano dhammatāya carati devā" 'ti. Rājā "ito paņņhāya taü yojetvā gomayaü āharā" 'ti taü kumbhakārassa adāsi. Kumbhakāro "sādhu devā" 'ti tathā akāsi. Ath' ekadivasaü sā nagarā nikkhamamānā nagaraü pavisantaü Bodhisattaü disvā tassa pādamåle nipajjitvā paridevamānā "sāmi, rājā maü taruõakāle bahåpakārā ti sallakkhetvā mahantaü yasaü datvā idāni mahallakakāle sabbaü acchinditvā mayi cittam pi na karoti, #<[page 386]># %<386 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ ahaü anāthā ara¤¤e tiõapaõõāni khādantã jãvāmi, evaü dukkhappattaü idāni yānake yojetuü kumbhakārassa adāsi, ņhapetvā tumhe a¤¤aü mayhaü paņisaraõaü n' atthi, mayā ra¤¤o katåpakāraü tumhe jānātha, sādhu dāni me naņņhaü yasaü paņipākatikaü karothā" 'ti vatvā tisso gāthā abhāsi: @@ @@ @@ Tattha vahantãti dåteyyaharaõaü saügāme balakoņņhabhedan ti taü taü kiccaü vahantã nittharantã, nudantã urasiü sallan ti urasmiü baddhaü khaõķaü asiü vā sattiü vā yuddhakāle sattånaü upari abhiharantã, vikkantacārinãti vikkamaü katvā parabalavijayena yuddhe vikkantagāminã, idaü vuttaü boti: sace sāmi ahaü imāni kiccāni karontã ra¤¤o Daëhadhammassa cittaü nārādhayiü na paritosesiü ko dāni a¤¤o tassa cittaü ārādhessatãti, mama vikkamaporisan ti mayā kataü purisaparakkamaü, sukatantānãti sukatāni yathā kammān' eva kammantāni vanān' eva vanantāni evam idha sukatantānãti vuttāni, dåtavippahitāni cā 'ti gale paõõaü bandhitvā asukara¤¤o nāma dehãti pahitāya mayā ekadivasen' eva yojanasataü gantvā katāni dåtapesanāni ca, na ha nåna rājā jānātãti nåna tumhākaü rājā etāni mayā katāni kiccāni na jānāti, aparāyinãti appatiņņhā appaņisaraõā, #<[page 387]># %< 4. Daëhadhammajātaka. (409.) 387>% \<[... content straddling page break has been moved to the page above ...]>/ tathā hãti tadā hi, ayam eva vā pāņho, dinnā ti ahaü ra¤¤ā chakaõahārikaü katvā kumbhakārassa dinnā ti. Bodhisatto tassā kathaü sutvā "tvaü mā soci, ahaü ra¤¤o kathetvā tava yasaü paņipākatikaü karissāmãti" taü samassāsetvā nagaraü pavisitvā bhuttapātarāso ra¤¤o santikaü gantvā kathaü samuņņhāpetvā "mahārāja, nanu tumhākaü asukā nāma oņņhivyādhi asukaņņhāne ca asukaņņhāne ca ure sallaü bandhitvā saügāmaü nitthari, asukadivasaü nāma gãvāya paõõaü bandhitvā pesitā yojanasataü agamāsi, tumhe pi 'ssā mahantaü yasaü adattha, sā idāni kuhin" ti. "Tam ahaü kumbhakārassa gomayāharaõatthāya adāsin" ti. Atha naü Bodhisatto "yuttaü nu kho mahārāja tumhākaü taü kumbhakārassa yānake yojanatthāya dātun" ti vatvā ovādavasena catasso gāthā abhāsi: @@ @@ @@ @@ Tattha paņhamagāthāya tāva attho: idh' ekacco a¤¤āõajātiko poso yāvatāsiüsati yāva idaü nāma me ayaü kātuü sakkhissatãti paccāsiüsati tāvad eva taü purisaü pavãõati bhajati sevati, tassa pana atthāpāye vaķķhiyā apagamane parihãnakāle taü nānākiccesu patthitaü posaü ekacce bālā imaü otthivyādhiü ayaü khattiyo viya jahanti, katakalyāõo ti parena attano katakalyāõakammo, katattho ti nipphāditakicco, nāvabujjhatãti pacchā taü parena kataü upakāraü tassa jarājiõõakāle na sarati attanā dinnam pi yasaü puna gaõhati, #<[page 388]># %<388 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ palujjantãti bhijjanti nassanti, ye honti abhipatthitā ti ye keci atthā icchitā nāma honti sabbe nassantãti dãpeti, mittadåbhipuggalassa hi patthitapatthitaü aggimhi pakkhittabãjaü viya nassati, katattho manubujjhatãti katattho anubujjhati, makāro vya¤janasandhivasena gahito, taü vo vadāmãti tena kāraõena tumhe vadāmi, ņhassathā 'ti kata¤¤uno hutvā ciraü kālaü saggamhi dibbasampattiü anubhavantā patiņņhahissatha. Evaü Mahāsatto rājānaü ādiü katvā sannipatitānaü sabbesaü ovādaü adāsi. Taü sutvā rājā oņņhivyādhiyā yasaü pākatikaü akāsi Bodhisattassa ca ovāde ņhatvā dānādãni pu¤¤āni karitvā saggaparāyano ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā ņņhivyādhi Bhaddavatikā ahosi, rājā ânando, amacco aham evā" 'ti. Daëhadhammajātakaü. $<5. Somadattajātaka.>$ Yo maü pure paccudetãti. Idaü Satthā Jetavane viharanto a¤¤ataraü mahallakaü ārabbha kathesi. So kir' ekaü sāmaõeraü pabbājesi. Sāmaõero tassa upakārako tathāråpena rogena kālam akāsi. Mahallako tasmiü kālakate rodanto paridevanto vicarati. Taü disvā bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukamahallako sāmaõerassa kālakiriyāya rodanto paridevanto vicarati maraõasatikammaņņhānarahito ma¤¤e" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa imasmiü mate rodati yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjam kārente Bodhisatto Sakkattaü kāresi. Ath' eko Kāsinigamavāsibrāhmaõamahāsālo kāme pahāya Himavantam pavisitvā isipabbajjaü pabbajitvā u¤chācariyāya vanamålaphalehi yāpento ekadivasaü phalāphalatthāya gato ekaü hatthicchāpaü disvā attano assamaü ānetvā puttaņņhāne ņhapetvā Somadatto ti 'ssa nāmaü katvā tiõapaõõāni khādāpento paņijaggi. #<[page 389]># %< 5. Somadattajātaka. (410.) 389>% \<[... content straddling page break has been moved to the page above ...]>/ So vayappatto mahāsārãro hutvā ekadivasaü bahuü gocaraü gahetvā ajãrakena dubbalo ahosi. Tāpaso taü assamapade katvā phalāphalatthāya gato. Tasmiü anāgate yeva hatthipotako kālam akāsi. Tāpaso phalāphalaü gahetvā āgacchanto "a¤¤esu me divasesu putto paccuggamanaü karoti, ajja na dissati, kahan nu kho gato" ti paridevanto paņhamaü gātham āha: @@ Tattha pure ti ito pure, paccudeti paccuggacchati, ara¤¤e dåran ti imasmiü nimmanusse ara¤¤e maü dåraü paccudeti, āyato ti āyāmasampanno. Evaü paridevamāno āgantvā taü caükamanakoņiyaü patitaü disvā gale gahetvā paridevanavasen' eva dutiyaü gātham āha: @@ Tattha ayaü vā 'ti vibhāvanatthe vasaddo, ayaü eva so a¤¤o ti taü vibhāvento evaü āha, allapiükan ti māluvalatāyaü aggapavālaü, chijjito ti chinno, gimhakāle majjhantikasamaye vālikapuline nakhena chinditvā patito māluvalatāya aggaükuro viyā 'ti vuttaü hoti, bhumyā ti bhåmiyaü, amarā vatā 'ti mato vata, amarãti pi pāņho. Tasmiü khaõe Sakko lokaü olokento "ayaü tāpaso puttadāraü pahāya pabbajito, idāni hatthipotake puttasa¤¤aü katvā paridevati, saüvejetvā naü satiü paņilābhessāmãti" tassa assamapadaü āgantvā ākāse ņhito tatiyaü gātham āha: #<[page 390]># %<390 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% @@ Tassa vacanaü sutvā catutthaü gātham āha: @@ Tattha migassa vā ti imasmiü ņhāne sabbe pi tiracchānā migā ti vuttā, tan ti piyāyitaü sattaü. Atha naü ovadanto Sakko dve gāthā abhāsi: @@ @@ Tattha ye rudanti lapanti cā 'ti brāhmaõa ye sattā rodanti ca paridevanti ca sabbe te mataü yo ca marissati taü rodanti, tesaü yeva rodantānaü assusukkhanakālo n' atthi, tasmā tvaü isi mā rodi, kiükāraõā: roditaü moghamāhu santo paõķitā hi roditaü nipphalan ti vadanti, mato peto ti yadi esa peto ti saükhaü gato mato roditena samuņņhaheyya evaü sante sabbe pi mayaü samāgantvā a¤¤ama¤¤assa ¤ātake rodāma kiü nikkammaü acchāmā 'ti. Tāpaso Sakkassa vacanaü sutvā satiü paņilabhitvā vãtasoko assåni majjitvā Sakkassa thutivasena sesagāthā āha: @@ @@ #<[page 391]># %< 6. Susãmajātaka. (411.) 391>% @@ Tā heņņhā vuttā yeva. Evaü Sakko tāpasaü ovaditvā sakaņņhānam eva gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā hatthipotako sāmaõero ahosi, tāpaso mahallako, Sakko aham evā" 'ti. Somadattajātakaü. $<6. Susãmajātaka.>$ Kāëāni kesāni pure ahesun ti. Idaü Satthā Jetavane viharanto mahānekkhammaü ārabbha kathesi. Tasmiü hi samaye bhikkhå dhammasabhāyaü nisãditvā Dasabalassa nekkhammaü vaõõayiüsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave mayā idāni anekāni kappakoņisatasahassāni påritapāraminā mahānekkhammābhinikkhamanaü, pubbe p' ahaü tiyojanasatike Kāsiraņņhe rajjam chaķķetvā nekkhammaü nikkhanto yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa purohitassa aggamahesiyā kucchismiü nibbatti. Tassa jātadivase yeva Bārāõasira¤¤o putto jāyi. Tesaü nāmagahaõadivase Mahāsattassa Susãmakumāro ti nāmaü akaüsu rājaputtassa Brahmadattakumāro ti. Bārāõasirājā "puttena me saddhiü ekadivase jāto" ti Bodhisattaü āõāpetvā dhātiyo datvā tena saddhiü ekato va vaķķhesi. Te ubho pi vayappattā abhiråpā devakumāravaõõino hutvā #<[page 392]># %<392 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% Takkasilāya sabbasippāni uggaõhitvā paccāgamiüsu. Rājaputto uparājā hutvā Bodhisattena saddhiü ekato khādanto pivanto nisãdanto pitu accayena rajjaü patvā Mahāsattassa mahantaü yasaü datvā purohitaņņhāne ņhapetvā ekadivasaü nagaraü sajjāpetvā Sakko devarājā viya alaükato Erāvaõapaņibhāgassa mattavaravāraõassa khandhe nisãditvā Bodhisattaü pacchāsane hatthipiņņhe nisãdāpetvā nagaraü padakkhiõaü akāsi. Mātāpi 'ssa "puttaü olokessāmãti" sãhapa¤jare ņhatvā tassa nagaraü padakkhiõaü katvā āgacchantassa pacchato nisinnaü purohitaü disvā paņibaddhacittā hutvā sayanagabbhaü pavisitvā "imaü alabhantã etth' eva marissāmãti" āhāraü pacchinditvā nipajji. Rājā mātaraü apassanto "kuhiü me mātā" iti pucchitvā "gilānā" ti sutvā tassā santikaü gantvā vanditvā "kiü amma aphāsukan" ti pucchi. Sā lajjāya na kathesi. So gantvā rājapallaüke nisãditvā attano aggamahesiü pakkositvā "gaccha, ammāya aphāsukaü jānāhãti" pesesi. Sā gantvā piņņhiü parimajjantã pucchi. Itthiyo nāma itthãnaü rahassaü na nigåhanti. Sā tassā tam atthaü ārocesi. Itarāpi taü sutvā gantvā ra¤¤o ārocesi. Rājā "hotu, gaccha naü samassāsehi, purohitaü rājānaü katvā tassa taü aggamahesiü karissāmãti". Sā gantvā samassāsesi. Rājāpi purohitaü pakkosāpetvā etam atthaü ārocetvā "samma, mātu me jãvitaü dehi, tvaü rājā bhavissasi, sā aggamahesã, ahaü uparājā" ti. So "na sakkā evaü kātun" ti patikkhipitvā puna yāciyamāno sampaņicchi. Rājā purohitaü rājānaü mātaraü aggamahesiü kāretvā sayaü uparājā. ahosi. Tesaü samaggavāse vasantānaü aparabhāge Bodhisatto agāramajjhe ukkaõņhito kāme pahāya pabbajjāya namitacitto kilesaratiü anallãyanto ekako va tiņņhati ekako va nisãdati ekako va sayati bandhanāgāre baddho viya pa¤jare pakkhittakukkuņo viya ca ahosi. #<[page 393]># %< 6. Susãmajātaka.(411.) 393>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assa aggamahesã "ayaü rājā mayā saddhiü nābhiramati, ekako va tiņņhati nisãdati seyyaü kappeti, ayaü kho pana daharo taruõo ahaü mahallikā, sãse me palitāni pa¤¤āyanti, yan nånāhaü `sãse deva ekapalitaü pa¤¤āyatãti' musāvādaü katvā eken' upāyena rājānaü paņijānāpetvā mayā saddhiü abhiramāpeyan" ti cintetvā ekadivasaü ra¤¤o sãse åkā vicinantã viya hutvā "deva mahallako si jāto, sãse te ekaü palitaü pa¤¤āyatãti" āha. "Tena hi bhadde ekaü palitaü lu¤citvā mayhaü yeva hatthe ņhapehãti". Sā tassa sãsato ekaü kesaü lu¤citvā taü chaķķetvā attano sãse palitaü gahetvā "idan te deva palitan" ti tassa hatthe ņhapesi. Bodhisattassa taü disvā va bhãtatasitassa ka¤canapaņņasadise nalāņe sedā mucciüsu. So attānaü ovadanto "Susãma, tvaü daharo hutvā mahallako jāto, ettakaü kālaü gåthakalale nimuggagāmasåkaro viya kāmakalale nimujjitvā taü kalalaü jahituü na sakkosi, nanu kāme pahāya Himavantaü pavisitvā pabbajitvā brahmacariyavāsassa te kālo" ti cintetvā paņhamaü gātham āha: @@ Tattha yathāpadese ti tava sãse tasmiü tasmiü kesānaü anuråpe padese ito pubbe kāëakāni bhamara¤janavaõõāni kesāni jātāni ahesun ti vadati, dhammaü carā ti dasakusalakammapathadhammaü carā 'ti attānam eva āõāpeti, brahmacariyassā 'ti methunaviratiyā te kālo ti attho. Evaü Bodhisattena brahmacariyavāsassa guõe vaõõite itarā "ahaü imassa `lobhaü karissāmãti' vissajjanam eva karin" ti bhãtatasitā "idāni 'ssa apabbajanatthāya sarãravaõõaü vaõõessāmãti" dve gāthā abhāsi: #<[page 394]># %<394 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% @@ @@ Tattha mameva sãsan ti mam' eva sãsaü jātapalitan ti dãpeti, itaraü tass' eva vevacanaü, atthan ti attano vaķķhiü karissāmãti musā kathesim, ekāparādhan ti imaü mayhaü ekaü aparādhaü, paņhamuggato ti paņhamavayena uggato, hohãti hosi, paņhamavaye patiņņhito sãti attho, hosãti yeva vā pāņho, yathā kaëãro ti yathā siniddhachavitaruõakaëãro mandavāterito ativiya sobhati evaråpo si tvan ti dasseti, paņhamuggato hosãti pi pāņho, tass' attho: yathā paņhamuggato taruõakaëãro dassanãyo hoti evaü tvaü pi dassanãyo, mama¤ca passā 'ti mama¤ ca olokehi mā maü anāthaü vidhavaü karãti attho, kālikan ti brahmacariyacaranaü nāma dutiye vā tatiye vā attabhāve vipākajananato kālikaü nāma, rajjaü pana imasmiü yeva attabhāve kāmaguõasukhappadānato akālikaü, so imaü akālikaü pahāya mā kālikaü anudhāvãti vadati Bodhisatto tassā vacanaü sutvā "bhadde tvaü bhavitabbam ev' etaü kathesi, pariõamante hi vaye imehi kāëakesehi parivattitvā saõhakasadisehi paõķarehi bhavitabbaü, ahaü hi nãluppalādikusumadāmasukumārānaü ka¤canaråpakapaņibhāgānaü uttamayobbanavilāsamattānaü khattiyaka¤¤ādãnaü vaye pariõamante jarappattānaü vevaõõiya¤ c' eva sarãrabhaīga¤ ca passāmi, evaü vipattipariyosāno h' esa bhadde jãvaloko" ti vatvā upari Buddhalãëhāya dhammaü desento: #<[page 395]># %< 6. Susãmajātaka. (411.) 395>% @@ @@ gāthadvayam āha. Tattha vo ti nipātamattaü, sāmaņņhapassan ti sammaņņhapassaü, ayam eva vā pāņho, sabbapasse maņņhacchavivaõõan ti attho, sutanun ti sundarasarãraü, sumajjhan ti susaõņhitamajjha¤ ca, kāëāpavāëā va pavellamānā ti yathā nāma taruõakāle susamuggatā kāëavallipavāëā va hutvā mandavāteritā ito c' ito ca pavellati evaü pavellamānā itthivilāsaü dassayamānā kumārikā lobhayantã va naresu gacchati, samãpaņņhe bhummavacanaü, purisānaü santike te purise kilesavasena palobhayantã viya gacchati, tamena passāmi parenā 'ti tam enaü nāriü aparena samayena jarāpattaü antarahitaråpasobhaü passāmi, Bodhisatto hi paņhamagāthāya råpe assādaü kathetvā idāni ādãnavaü dassento evam āha, asãtikaü navutikaü va jaccā ti asãtisaüvaccharaü vā navutisaüvaccharaü vā jātiyā, gopānasãbhoggasaman ti gopānasãsamaü bhoggaü gopānasiākārena bhaggasarãraü oõamitvā naņņhakākaõiü pariyesantiü viya caramānan ti attho, kāma¤ ca Bodhisattena daharakālena disvā puna nāvutikakāle diņņhapubbā nāma n' atthi, ¤āõena diņņhabhāvaü sandhāya pan' etaü vuttaü. Iti Mahāsatto imāya gāthāya råpassa ādãnavaü dassetvā idāni agāramajjhe attano anabhiratiü pakāsento: #<[page 396]># %<396 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% @@ @@ Tattha so han ti so ahaü, tamevānuvicintayanto ti tam eva råpānaü assāda¤ ca ādãnava¤ ca cintento, evaü iti pekkhamāno ti yathā esā pariõatā aham pi evaü jaraü patto bhoggasarãro bhavissāmãti pekkhamāno, na gahe rame ti gehe na ramāmi, brahmacariyassa kālo ti bhadde brahmacariyassa kālo, tasmā pabbajissāmãti dãpeti. rajju vālambanã cesā ti cakāro nipātamatto, ālambanarajju viya esā ti attho, katarā: yā gehe vasato rati, yā gehe vasantassa råpādãsu ārammaõesu kāmaratãti attho, iminā kāmānaü appassādataü dasseti, ayaü h' ettha adhippāyo: yathā gilānassa manussassa attano balena parivattituü asakkontassa imaü ālambitvā parivatteyyāsãti ālambanarajjuü bandheyyuü tassa taü ālambitvā parivattantassa appakaü kāyikacetasikaü sukhaü bhaveyya evaü kilesāturānaü sattānaü vivekasukhavasena parivattituü asakkontānaü agāramajjhe ņhapitāni kāmaratidāyakāni råpādãni ārammaõāni tesaü kilesapariëāhakāle methunadhammapatisevanavasena tāni ārabbha parivattamānānaü kāyikacetasikasukhasaükhātā kāmarati nāma taü muhuttaü uppajjamānā appamattikā hoti, evaü appassādā kāmā ti, etam pi chetvānā 'ti yasmā pana bahudukkhā kāmā bahupāyāsā ādãnavo ettha bhiyyo tasmā taü ādãnavaü sampassamānā paõķitā etam pi rajjuü chetvā gåthakåpe nimuggapuriso taü pajahanto viya anapekkhino etaü appamattakaü bahudukkhaü kāmasukhaü pahāya vajanti nikkhamitvā manoramaü pabbajjaü pabbajantãti. Evaü Mahāsatto kāmesu assāda¤ ca adãnava¤ ca pakāsetvā Buddhalãëhāya dhammaü desetvā sahāyaü pakkositvā rajjaü paņicchāpetvā ¤ātimittasuhajjānaü paridevantānaü paridevantānam eva sirivibhavaü chaķķetvā Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā Brahmaloka-parāyano ahosi. #<[page 397]># %< 7. Koņisimbalijātaka. (412.) 397>% Satthā imaü desanaü āharitvā saccāni pakāsesi, bahå amatapānaü pāyetvā jātakaü samodhānesi: "Tadā aggamahesã Rāhulamātā ahosi, rājā ânando, Susãmarājā aham evā" 'ti. Susãmajātakaü. $<7. Koņisimbalijātaka.>$ Ahaü dasasataüvyāman ti. Idaü Satthā Jetavane viharanto kilasaniggahaü ārabbha kathesi. Vatthuü Pa¤¤ājātake āvibhavissati. Idhāpi Satthā antokoņisanthāre kāmavitakkābhibhåte pa¤casate bhikkhå disvā saüghaü sannipātetvā "bhikkhave āsaükitabbayuttakaü nāma āsaükituü vaņņati, kilesā nāma vaķķhantā nigrodhādayo viya rukkhaü purisaü bhajanti, ten' eva pubbe koņisimbaliyaü nibbattā devatā ekaü sakuõaü nigrodhabãjāni khāditvā attano rukkhassa sākhantaresu vaccaü pātentaü disvā `ito me vimānassa vināso bhavissatãti' bhayappattā ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto koņisimbaliyaü rukkhadevatā hutvā nibbatti. Ath' eko supaõõarājā diyaķķhayojanasatikaü attabhāvaü māpetvā pakkhavātehi mahāsamudde udakaü dvidhā katvā ekaü vyāmasahassāyāmaü nāgarājānaü naīguņņhe gahetvā mukhe tassa gahitagocaraü chaķķāpetvā koņisimbaliü sandhāya vanamatthakena pāyāsi. Nāgarājā "olambento attānaü mocessāmãti" ekasmiü nigrodharukkhe bhogaü pavesetvā nigrodhaü veņhetvā gaõhi. Supaõõara¤¤o mahabbalatāya nāgarājassa mahāsarãratāya ca nigrodharukkho samugghātaü agamāsi. Nāgarājā n' eva rukkhaü vissajjesi. Supaõõo saddhiü nigrodharukkhena nāgarājānaü gahetvā koņisimbaliü patvā nāgarājānaü rukkhakkhandhapiņņhe nipajjāpetvā udarassa phāletvā nāgamedaü khāditvā sesaü kalebaraü samudde vissajjesi. #<[page 398]># %<398 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü pana nigrodhe ekā sakuõikā atthi, sā nigrodharukkhe vissaņņhe uppatitvā koņisimbaliyā sākhantare nisãdi. Rukkhadevatā taü disvā "ayaü sakuõikā mama rukkhakkhandhe vaccaü pātessati, tato nigrodhagaccho vā pilakkhagaccho vā uņņhahitvā sakalarukkhaü ottharitvā gacchissati, atha me vimānaü nassissatãti" bhãtatasitā pavedhi. Tassā pavedhantiyā koņisimbalã pi yāva målā pavedhi. Supaõõarājā taü pavedhamānaü disvā kāraõaü pucchanto dve gāthā āha: @@ @@ Tattha dasasataüvyāman ti sahassavyāmāyāmaü, uragamādāyamāgato ti evaümahantaü uragaü ādāya idha āgato, ta¤ ca ma¤ cā 'ti ta¤ ca uragaü ma¤ ca, dhārayan ti dhārayamānā, vyadhasãti kampasi, kamatthan ti kimatthaü kena kāraõenā 'ti pucchati, kaü vā atthaü sampassamānā ti pi attho, koņisimbalãti rukkhanāmena devataü ālapati, so hi simbalirukkho khandhasākhassa mahantatāya koņisimbalãti nāmaü labhi, tasmiü adhivatthadevaputtassa pi tad eva nāmaü. Ath' assa kāraõaü kathento devaputto catasso gāthā abhāsi: @@ @@ #<[page 399]># %< 7. Koņisimbalijātaka. (412.) 399>% @@ @@ Tattha odahisatãti vaccaü pātessati, te rukkhā ti te tehi bãjehi jātā nigrodhādayo rukkhā, saüviråhantãti saüviråhissanti vaķķhissanti, mama passe ti mama sākhantarādisu, nivātajā ti mama sākhāhi vātassa nivāritattā nivāte jātā, pariyonandhissantãti ete evaü vaķķhitā maü pariyonandhissanti, ayam etthādhippayo, karissare ti ath' evaü pariyonandhitvā maü arukkham eva karissanti sabbaso bha¤jissanti, rukkhāse ti rukkhā, målino khandhino ti målasampannā c' eva khandhasampannā ca, dumā ti rukkhavevacanam eva, bãjamāharitā ti bãjaü āharitvā, hatā ti a¤¤e pi imasmiü vane rukhā vināsitā santi, ajjhāråëhābhivaķķhantãti nigrodhādayo rukkhānam ajjhāruhā rukkhā mahantam pi a¤¤aü vanaspatiü atikkamma vaķķhantãti dasseti, ettha pana vanaspati passati vanaspatãti tayo pi pāņhā yeva, rājā 'ti supaõõaü ālapati. Rukkhadevatāya vacanaü sutvā supaõõo osānagātham āha: @@ Tattha anāgatabhayan ti pāõātipātādãhi viramanto diņņhadhammikam pi samparāyikam pi anāgatabhayaü rakkhati nāma, pāpamitte veripuggale ca anupasaükamanto pi anāgatabhayaü rakkhati nāma, evaü anāgatabhayaü rakkheyya, anāgatabhayā ti anāgatabhayakāraõā, taü bhayaü sampassanto dhãro idhalokaü paraloka¤ ca avekkhati oloketi nāma. Eva¤ ca pana vatvā supaõõo attano ānubhāvena taü pakkhiü tamhā rukkhā palāpesi. Satthā imaü desanaü āharitvā "āsaükitabbayuttakaü āsaükituü vaņņatãti" saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne pa¤casatā bhikkhå arahatte patiņņhahiüsu) "Tadā supaõõarājā Sāriputto ahosi, #<[page 400]># %<400 VII. Sattanipāta. 2.Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ rukkhadevatā aham evā 'ti. Koņisimbalijātakaü. $<8. Dhåmakārijātaka.>$ Rājā apucchi Vidhåran ti. Idaü Satthā Jetavane viharanto Kosalara¤¤o āgantukasaügahaü ārabbha kathesi. So kira ekasmiü samaye paveõiāgatānaü porāõakayodhānaü saügaham akatvā abhinavāgatānaü āgantukānaü va sakkārasammānaü akāsi. Ath' assa paccante kupite yuddhatthāya gatassa "āgantuka laddhasakkārā yujjhissantãti" porāõakayodhā na yujjhiüsu, "porāõakā yujjhissantãti" āgantukāpi na yujjhiüsu. Corā jiniüsu. Rājā parājito āgantukasaügahadosena attano parājitabhāvaü ¤atvā Sāvatthiü paccāgantvā "`kin nu kho aham eva evaü karonto parājito udāhu a¤¤e pi rājāno parājitapubbā' ti Dasabalaü pucchissāmãti" bhuttapātarāso Jetavanaü gantvā Satthāraü tam atthaü pucchi. Satthā "na kho mahārāja tva¤ ¤ev' eko, porāõakarājāno pi āgantukasaügahaü katvā parājitā" ti vatvā tena yācito atãtaü āhari: Atãte Kururaņņhe Indapattanagare Yudhiņņhilagotto Dhana¤jayo nāma Koravyarājā rajjaü kāresi. Tadā Bodhisatto tassa purohitakule nibbattitvā vayappatto Takkasilāya sabbasippāni uggaõhitvā Indapattaü āgantvā pitu accayena purohitaņņhānaü labhitvā ra¤¤o atthadhammānusāsako ahosi, Vidhårapaõķito ti 'ssa nāmaü akāsi. Tadā Dhana¤jayarājā porāõakayodhe agaõetvā āgantukānaü yeva saügahaü akāsi. Tassa paccante kupite yuddhatthāya gatassa "āgantukā jānissantãti" "porāõakā jānissantãti" n' eva porāõakā nāgantukā yujjhiüsu. Rājā parājito Indapattam eva paccāgantvā "āgantukasaügahassa katabhāvena parājito 'mhãti" cintesi. #<[page 401]># %< 8. Dhåmakārijātaka. (413.) 401>% \<[... content straddling page break has been moved to the page above ...]>/ So ekadivasaü "kin nu kho aham eva āgantukasaügahaü katvā parājito udāhu a¤¤e pi rājāno parājitapubbā atthi, Vidhårapaõķitaü pucchissāmãti" cintetvā taü rājupaņņhānaü āgantvā nisinnaü tam atthaü pucchi. Ath' assa taü pucchanākāraü āvikaronto Satthā upaķķhagātham āha: @@ Sesaupaķķhagāthāya puna ayam attho: api nāma brāhmaõa tvaü jānāsi ko imasmiü loke eko bahuü socati nānākāraõena socatãti. Taü sutvā Bodhisatto "mahārāja, kiüsoko nāma tumhākaü soko, pubbe Dhåmakārināmako ajapālabrāhmaõo mahantaü ajayåthaü gahetvā ara¤¤e vajaü katvā tattha ajā ņhapetvā aggi¤ ca dhåma¤ ca katvā ajayåthaü paņijagganto khãrādãni paribhu¤janto vasi. So tattha āgate suvaõõavaõõasarabhe disvā tesu sinehaü katvā ajā agaõetvā ajānaü sakkāraü sarabhānaü katvā saradakāle sarabhesu palāyitvā Himavantaü gatesu ajāsu vinaņņhāsu sarabhe apassanto sokena paõķurogã hutvā jãvitakkhayaü patto, ayaü āgantukasaügahaü katvā tumhehi sataguõena sahassaguõena socitvā kilamitvā vināsaü patto" ti idaü udāharaõaü āharitvā dassento @@ @@ @@ #<[page 402]># %<402 VII. Sattanipāta. 2.Gandhāravagga. (42.)>% @@ @@ @@ Tattha bahutejo ti bahutaindhano, dhåmaü akāsãti makkhikaparipanthaharaõatthāya aggi¤ ca dhåma¤ ca akāsi, Vāseņņho ti tassa gottaü, atandito ti analaso hutvā, taüdhåmagandhenā 'ti tena dhåmagandhena, sarabhā ti sarabhamigā, makasaņņitā ti makasehi upaddutā pãëitā ti, sesamakkhikāpi makasagahaõen' eva gahitā, vassāvāsan ti vassārattavāsaü, manaü katvā ti sinehaü uppādetvā, nāvabujjhathā 'ti ara¤¤ato caritvā āgacchanti ca vajato ara¤¤aü gacchanti ca, ettikā āgatā ettikā gatā ti na jāni, tassa tā vinasun ti tassa tā evaü apaccavekkhitā sãhaparipanthādito arakkhiyamānā ajā sãhaparipanthādãhi vinasuü, sabbā va vinaņņhā, nadãnaü pabhavāni cā 'ti pabbateyyānaü nadãnaü pabhavaņņhānāni ca paviņņhā, vibhavan ti ajā ca vināsaü pattā disvā jānitvā, kiso vivaõõo ti khãrādidāyikā ajā pahāya sarabhe saügaõhitvā te pi apassanto ubhato parihãno sokābhibhåto kiso c' eva dubbaõõo ca ahosi, evaü yo saü niraükatvā ti evaü mahārāja yo sakaü porāõaü ajjhattikaü janaü nãharitvā pahāya kismi¤ci agaõetvā āgantukaü piyaü karoti so tumhādiso eko bahu socati, ayaü te mayā dassito Dhåmakārã brāhmaõo viya bahu socatãti. Evaü Mahāsatto rājānaü sa¤¤āpento kathesi. So pi sa¤¤attiü gantvā tassa pasãditvā bahuü dhanaü adāsi. Tato paņņhāya ca ajjhattikasaügaham eva karonto dānādãni pu¤¤āni katvā saggaparāyano ahosi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Koravyarājā ânando ahosi, Dhåmakārã Pasenadi Kosalo, Vidhårapaõķito aham evā" 'ti. Dhåmakārijātakaü. #<[page 403]># %< 9. Jāgarajātaka. (414.) 403>% $<9. Jāgarajātaka.>$ Ko dha jāgarataü sutto ti. Idaü Satthā Jetavane viharanto a¤¤ataraü upāsakaü ārabbha kathesi. So hi sotāpanno ariyasāvako Sāvatthito sakaņasatthena saddhiü kantāramaggaü paņipajji. Satthavāho tattha ekasmiü udakaphāsukaņņhāne pa¤casatasakaņāni mocetvā khādaniyabhojaniyaü saüvidahitvā vāsaü upaga¤chi. Manussā tattha tattha nipajjitvā supiüsu. Upāsako pana satthavāhassa santike ekasmiü rukkhamåle caükamaü adhiņņhāsi. Atha "naü satthaü vilupāmā" 'ti pa¤casatacorā nānāāvudhāni gahetvā satthaü parivāretvā atthaüsu. Te taü upāsakaü caükamantaü disvā "imassa niddāyanakāle vilumpissāmā" 'ti tattha tattha aņņhaüsu. So pi tiyāmarattiü caükami yeva. Corā paccåsasamaye gahitagahitapāsāõamuggarādayo chaķķetvā "bho satthavāha imaü appamādena jaggantaü purisaü nissāya jãvitaü labhitvā tava santakassa sāmiko jāto si, etassa sakkāraü kāreyyāsãti" pakkamiüsu. Manussā kālass' eva vuņņhāya tehi chaķķite pāsāõādayo disvā "imaü nissāya amhehi jivitaü laddhan" ti upāsakassa sakkāraü adaüsu. Upāsako pi icchitaņņhānaü gantvā katakicco puna Sāvatthiü āgantvā Jetavanaü gantvā Tathāgataü påjetvā vanditvā nisinno "kiü upāsaka na pa¤¤āyasãti" vute etam atthaü ārocesi. Satthā "na kho upāsaka tvaü ¤eva aniddāyitvā jagganto visesaü labhi, porāõakapaõķitāpi jaggantā visesaguõaü labhiüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü karente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāya sabbasippāni uggaõhitvā paccāgantvā agāramajjhe vasanto aparabhāge nikkhamitvā isipabbajjaü pabbajitvā nacirass' eva jhānābhi¤¤aü nibbattetvā Himavantapadese ņhānacaükamiriyāpatho hutvā vasanto niddaü anupagantvā sabbarattiü caükamati. Ath' assa caükamakoņiyaü rukkhe nibbattadevatā tussitvā khandhavivare ņhatvā pa¤haü pucchantã paņhamaü gātham āha: #<[page 404]># %<404 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ @@ Tattha kodhā ti ko idha, mametaü ti ko mama etaü pa¤haü vijānāti, ko taü paņibhaõāti me ti taü evaü mayā puņņhapa¤haü mayhaü ko paņibhaõāti ko vyākarituü sakkhissatãti pucchati. Bodhisatto tassā vacanaü sutvā @@ imaü gāthaü vatvā puna tāya @@ imaü gāthaü puņņho tam atthaü vyākaronto @@ @@ @@ Tattha kathaü jāgarataü sutto ti kathaü tvaü jāgarataü sattānaü antare sutto nāma hosi, esa nayo sabbattha, ye dhamman ti ye sattā navavidhalokuttaradhammaü na jānanti, sa¤¤amo ti damo ti cā 'ti ayaü sa¤¤amo ayaü damo ti eva¤ ca ye maggena āgataü sãla¤ c' eva indriyasaüvara¤ ca na jānanti, indriyasaüvaro hi manacchaņņhānam indriyānaü damanato damo ti vuccati, tesu suppamāneså 'ti tesu kilesaniddāvasena suppantesu sattesu ahaü appamādavasena jaggāmi, yesaü rāgo cā 'ti gāthāya yesaü mahākhãõāsavānaü padasatena niddiņņhadãghataõhālobhasaükhāto rāgo ca navāghātavatthusamuņņhāno doso ca dukkhādãsu aņņhasu vatthusu a¤¤āõabhåtā avijjā cā 'ti ime kilesā virājitā pahãnā tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaü sutto nāma devate ti attho, #<[page 405]># %< 10. Kummāsapiõķajātaka. (415.) 405>% \<[... content straddling page break has been moved to the page above ...]>/ evaü jāgaratan ti evaü devate ahaü iminā kāraõena jāgarataü sutto nāmā 'ti, esa nayo sabbattha padesu. Evaü Mahāsattena pa¤he kathite tuņņhā devatā tassa thutiü karontã osānagātham āha: @@ Tattha sādhå 'ti sādhu laņņhakaü katvā imaü pa¤haü kathesi, mayaü pi naü evam eva kathemā 'ti. Evaü sā Bodhisattassa thutiü katvā attano vimānam eva pāvisi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā devatā Uppalavaõõā ahosi, tāpaso aham evā" 'ti. Jāgarajātakaü. $<10. Kummāsapiõķajātaka.>$ Na kiratthãti. Idaü Satthā Jetavane viharanto Mallikaü deviü ārabbha kathesi. Sā hi Sāvatthiyaü ekassa mālakārajeņņhakassa dhãtā uttamaråpadharā mahāpu¤¤ā soëasavassakāle ekadivasaü kumārikāhi saddhiü pupphārāmaü gacchantã tayo kummāsapiõķe gahetvā pupphapacchiyaü ņhapetvā gacchati. Sā nagarato nikkhamanakāle Bhagavantaü sarãrappabhaü vissajjetvā bhikkhusaüghaparivutaü nagaraü pavisantaü disvā tayo kummāsapiõķe upanesi. Satthā mahārājadattiyaü pattaü upanetvā patiggahesi. Sāpi Tathāgatassa pāde sirasā vanditvā buddhārammaõaü pãtiü gahetvā ekamantaü aņņhāsi. Satthā tam oloketvā sitaü pātvākāsi. âyasmā ânando "ko nu kho hetu Tathāgatassa sitakaraõāyā" 'ti cintetvā Bhagavantaü pucchi. Ath' assa Satthā "ânanda ayaü kumārikā imesaü kummāsapiõķakānaü phalena ajj' eva Kosalara¤¤o aggamahesã bhavissatãti" sitakāraõaü kathesi. Kumārikkāpi pupphārāmaü gatā. #<[page 406]># %<406 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ Taü divasam eva Kosalarājā Ajātasattunā saddhiü yujjhanto yuddhaparājito palāyi. Tato assaü abhiruyha āgacchanto tassā gãtasaddaü sutvā paņibaddhacitto assaü ārāmābhimukhaü pesesi. Pu¤¤asampannā kumārikā rājānaü disvā apalāyitvā va āgantvā assassa nāsāya rajjuyā gaõhi. Rājā assapiņņhiyaü nisinno va "sassāmikāsi assāmikāsãti" pucchitvā assāmikabhāvaü ¤atvā assā oruyha vātātapakilanto tassā aüke nipanno muhuttaü vissamitvā taü assapiņņhiyaü nisãdāpetvā balakāyaparivuto nagaraü pavisitvā attano kulagharaü pavesetvā sāyaõhasamaye yānaü pahiõitvā mahantena sakkārena sammānena kulagharato ānāpetvā ratanarāsimhi ņhapetvā abhisekaü datvā aggamahesiü akāsi. Tato paņņhāya ca ra¤¤o piyā ahosi manāpā pubbuņņhāyitādãhi pa¤cahi kalyāõadhammehi samannāgatā patidevatā, Buddhānam pi vallabhā ahosi. Tassā Satthu tayo kummāsapiõķe datvā taü sampattiü adhigatabhāvo sakalanagaraü pattharitvā gato. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhapesuü: āvuso, Mallikā devã Buddhānaü tayo kummāsapiõķe datvā tesaü phalena taü divasam eva abhisekaü pattā, aho Buddhānaü mahāguõatā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave Mallikāya ekassa sabba¤¤å-Buddhassa tayo kummāsapiõķe datvā Kosalara¤¤o aggamahesibhāvādhigamo, kasmā: Buddhānaü guõamahantatāya, porāõakapaõķitā pana pacceka-Buddhānaü aloõikaü atelaü kummāsaü datvā tassa phalena dutiye attabhāve tiyojanakasatike Kāsiraņņhe rajjasiriü pāpuõiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü daëiddakule nibbattitvā vayappatto ekaü seņņhiü nissāya bhatiyā kammaü karonto jãvikaü kappesi. So ekadivasaü "pātarāsatthāya me bhavissatãti antarāpaõato cattāro kummāsapiõķe gahetvā kammantaü gacchanto cattāro pacceka-Buddhe bhikkhācāratthāya Bārāõasi-nagarābhimukhe āgacchante disvā "ime bhikkhaü sandhāya Bārāõasiü gacchanti, #<[page 407]># %< 10. Kummāsapiõķajātaka. (415.) 407>% \<[... content straddling page break has been moved to the page above ...]>/ mayha¤ c' ime cattāro kummāsapiõķā atthi, yan nånāhaü imesaü dadeyyan" ti cintetvā te upasaükamitvā vanditvā "bhante ime me hatthe cattāro kummāsapiõķā, ahaü ime tumhākaü dadāmi, sādhu me bhante patigaõhātha, evam idaü pu¤¤aü mayhaü bhavissati dãgharattaü hitāya sukhāyā" 'ti vatvā tesaü adhivāsanaü viditvā vālikaü ussāpetvā cattāri āsanāni pa¤¤apetvā tesaü upari sākhābhaīgaü attharitvā pacceka-Buddhe paņipāņiyā nisãdāpetvā paõõapuņena udakaü āharitvā dakkhiõodakaü pātetvā catusu pattesu cattāro kummāsapiõķe patiņņhāpetvā vanditvā "bhante etesaü nissandena daëiddagehe nibbatti nāma mā hotu, sabba¤¤uta¤āõapaņivedhassa paccayo hotå" 'ti āha. Pacceka-Buddhā paribhu¤jitvā paribhogāvasāne anumodanaü katvā uppatitvā Nandamålapabbhāram eva agamaüsu. Bodhisatto a¤jaliü paggayha paccekabuddhagataü pãtiü gahetvā tesu cakkhupathe atãtesu kammantaü gantvā yāvatāyukaü anussaritvā kālaü katvā tassa phalena Bāraõasira¤¤o aggamahesiyā kucchismiü nibbatti. Brahmadattakumāro ti 'ssa nāmaü akaüsu. So attano padasā gamanakālato paņņhāya "ahaü imasmiü ¤eva nagare bhatako hutvā kammantaü gacchanto pacceka-Buddhānaü cattāro kummāsapiõķe datvā tassa dānassa phalena idha nibbatto" ti pasannādāse mukhanimittaü viya sabbapurimajātikiriyaü jātissara¤āõena pākaņaü katvā passi. So vayappatto Takkasilaü gantvā sabbasippāni uggaõhitvā āgantvā sikkhitasippaü pitu dassetvā tuņņhena pitarā uparajje patiņņhāpito aparabhāge pitu accayena rajje patiņņhāsi. Ath' assa uttamaråpadharaü Kosalara¤¤o dhãtaraü ānetvā aggamahesiü akaüsu. Chattamaīgaladivase pan' assa sakalanagaraü devanagaraü viya alaükariüsu. So nagaraü padakkhiõaü katvā alaükatapāsādaü abhiråhitvā mahātalamajjhe samussāpitasetacchattaü pallaükaü āruyha nisinno parivāretvā ņhite ekato amacce ekato brāhmaõagahapatiādayo nānāvidhavesavilāsasamujjale ekato nānāvidhapaõõākārahatthe nagaramanusse ekato alaükatadevaccharāsaüghā viya soëasasahassasaükhā nāņakigaõā ti imaü atimanoramaü sirivibhavaü olokento attano pubbakammaü anussaritvā #<[page 408]># %<408 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ "idaü suvaõõapiõķikaü ka¤canamālasetacchattaü imāni ca anekasahassāni hatthivāhanarathavāhanāni maõimuttādipåritā sāragabbhā nānāvidhadha¤¤apåritā mahāpaņhavã devaccharapaņibhāgā nāriyo cā 'ti sabbo p' esa mayhaü sirivibhavo na a¤¤assa santoko catunnaü pacceka-Buddhānaü dinnassa catukummāsapiõķadānass' eva santako, te nissāya mayā{} esa laddho" ti paccekaBuddhānaü guõaü anussaritvā attano kammaü pākaņaü akāsi. Tassa taü sarantassa sakalasarãraü pãtiyā påri. So pãtiyā temitahadayo mahājanamajjhe udānagãtaü gāyanto dve gāthā abhāsi: @@ @@ Tattha anomadassiså 'ti anomassa alāmakassa paccekabodhi¤āõassa diņņhattā pacceka-Buddhā anomadassino nāma, pāricariyā ti abhivādanapaccuņņhānā¤jalikammādibhedā sāmãcikiriyāpi, sampatte disvā attano santakaü appaü vā bahuü vā låkhaü vā paõãtaü vā deyyadhammaü cittaü pasādetvā guõaü sallakkhetvā tisso cetanā visodhetvā phalaü saddahitvā pariccajanakiriyāpi, #<[page 409]># %< 10. Kummāsapiõķajātaka (415.) 409>% \<[... content straddling page break has been moved to the page above ...]>/ Buddheså 'ti pacceka-Buddhesu, appikā ti mandā parittā nāma n' atthi kira, sukkhāyā 'ti nisnehāya, aloõikāyā 'ti phāõitavirahitāya, nipphāõitattā hi sā aloõikā ti vuttā, kummāsapiõķiyā ti cattāro kummāsapiõķe ekaü katvā gahitaü, taü kummāsaü sandhāy' evam āha, guõavantānaü samaõabrāhmaõānaü guõe sallakkhetvā cittaü pasādetvā phalapāņikaükhinā tisso cetanā visodhetvā dinnadakkhiõā appikā nāma n' atthi, nibbattaņņhāne mahāsampattiü deti, vuttaü hoti c' ettha: N' atthi citte pasannamhi appikā nāma dakkhiõā Tathāgate vā Sambuddhe atha vā tassa sāvake it, imassa ca pan' atthassa dãpanatthāya Khãrodanaü aham adāsiü bhikkhuno piõķāya carantassa, tassā me passa vimānaü, accharā kāmavaõõinã 'ham asmi. Accharāsahassassāhaü pavarā, passa pu¤¤ānaü vipākaü, tena me tādiso vaõõo, tena me idha-m-ijjhati. Uppajjanti ca me bhogā ye keci manaso piyā, (= vol.II. p.255) ten' amhi evaü jalitānubhāvā vaõõo ca me sabbadisā pabhāsatãti evam-ādi-Vimānāni āharitabbāni, dhanadha¤¤an ti muttādidhana¤ ca sattadha¤¤āni ca, paņhavã ca kevalā ti sakalā c' esā mahāpaņhavãti sakalapaņhaviü hatthagataü ma¤¤amāno vadati, passa phalaü kummāsapiõķiyā ti attano dānaphalaü dassento evam āha, dānaphalaü kira Bodhisattā ca sabba¤¤å-Buddhā yeva ca jānanti, ten' eva Satthā Itivuttakesu suttantaü kathento "eva¤ ce bhikkhave sattā jāneyyuü dānasaüvibhāgassa vipākaü yathāhaü jānāmi na adatvā bhu¤jeyyuü na ca nesaü maccheramalaü cittaü pariyādāya tiņņheyya yo pi nesaü assa carimo ālopo carimaü kabalaü tato pi na asaüvibhajitvā bhu¤jeyyuü sace nesaü patiggāhakā assu, yasmā ca kho bhikkhave sattā na evaü jānanti dānasaüvibhāgassa vipākaü yathāhaü jānāmi tasmā adatvā bhu¤janti maccheramala¤ ca tesaü cittaü pariyādāya tiņņhatãti" Bodhisatto pi attano chattamaügaladivase sa¤jātapãtipāmojjo imāhi dvãhi gāthāhi udānagãtaü gāyi. Tato paņņhāya "ra¤¤o piyagãtakan" ti Bodhisattassa nāņakiniyo sesanāņakagandhabbādayo pi antopure jano pi antonagaravāsino pi amaccamaõķalesu pi "amhākaü ra¤¤o piyagãtan" 'ti tad eva gãtaü gāyanti. #<[page 410]># %<410 VII. Sattanipāta. 2. Gandhāravagga.(42)>% \<[... content straddling page break has been moved to the page above ...]>/ Evaü addhāne gate aggamahesã tassa gãtassa atthaü jānitukāmā ahosi, Mahāsattaü pana pucchituü na visahati. Ath' assā ekasmiü guõe pasãditvā ekadivasaü rājā "bhadde varan te dassāmi, varaü gaõhā" 'ti āha. Sā "sādhu deva gaõhāmãti". "Hatthiassādisu te kiü dammãti". "Deva tumhe nissāya mayhaü na ki¤ci n' atthi, na me etehi attho, sace pana dātukām' attha tumhākaü gãtassa atthaü kathetvā dethā" 'ti. "Bhadde ko te iminā varena attho, a¤¤aü gaõhāhãti". "Deva a¤¤ena me attho n' atthi, etad eva gaõhāmãti". "Sādhu bhadde kathessāmi, tuyhaü pana ekikāya raho na kathessāmi, dvādasayojanikāya Bārāõasiyā bheri¤ carāpetvā rājadvāre ratanamaõķapaü kāretvā ratanapallaükaü pa¤¤āpetvā amaccabrāhmaõādãhi nāgarehi c' eva soëasahi itthisahassehi ca parivuto tesaü majjhe ratanapallaüke nisãditvā kathessāmãti". Sā "sādhu devā" 'ti sampaņicchi. Rājā tathā kāretvā amaragaõaparivuto Sakko devarājā viya mahājanakāyaparivuto ratanapallaüke nisãdi. Devã pi sabbālaükārapatimaõķitā ka¤canabhaddapãņhaü attharitvā ekamante akkhikoņiyā oloketvā tathāråpe ņhāne nisãditvā "deva tumhākaü tussitvā gāyanamaīgalagãtassa tāva me atthaü gaganatale candaü uņņhāpento viya pākaņaü katvā kathethā" 'ti vatvā tatiyaü gātham āha: @@ Tattha kosalādhipā 'ti na so Kosalaraņņhādhipo, kusale pana dhamme adhipatiü katvā viharati, tena taü ālapantã evam āha, kusalākhipa kusalajjhāsayā 'ti attho, #<[page 411]># %< 10. Kummāsapiõķajātaka. (415.) 411>% \<[... content straddling page break has been moved to the page above ...]>/ bāëhaü pãtimano ti ativiya pãticitto hutvā bhāsasi, tasmā kathetha tāva me etāsaü gāthānaü atthan ti. Ath' assā gāthāy atthaü āvikaronto Mahāsatto catasso gāthā abhāsi: @@ @@ @@ @@ Tattha kule a¤¤atare ti nāmena vā gottena vā apākaņe ekasmiü vessakule, ahun ti nibbattiü, parakammakaro āsin ti tasmiü kule jāto vāhaü daëiddatāya parassa kammaü katvā jãvikaü kappento parakammakaro āsiü, bhatako ti paravetanabhato, sãlasaüvuto ti pa¤casãlasaüvare ņhito, bhatiyā jãvanto pi dussilyaü pahāya sãlassapanno va ahosin ti dãpeti, kammāya nikkhamantāhan ti taü divasaü kattabbassa kiccassa karaõatthāya nikkhanto ahaü, caturo samaõe addasan ti bhadde ahaü nagarā nikkhamma mahāmaggaü āruyha attano kammabhåmiü gacchanto bhikkhatthāya Bārāõasinagaraü pavisante samitapāpe cattāro pabbajite addasaü, ācārasãlasampanne ti ekavãsatiyā anesanehi jãvikakappanaü anācāro nāma, tassa paņipakkhena ācārena c' eva maggaphalehi āgatena sãlena ca samannāgate, sãtibhåte ti rāgādipariëāhavåpasamena c' eva ekādasāgginibbānena ca sãtibhāvappatte, anāsave ti kāmāsavādirahite, nisãditvā ti vālikāsanānaü upari santhate paõõasanthare nisãdāpetvā, santharo hi idha santhato ti vutto, adan ti tesaü udakaü datvā sakkaccaü sakehi hatthehi kummāsaü adāsiü, kusalassā 'ti ārogyānavajjaņņhena kusalassa, phalan ti nissandaphalaü, phãtan ti sabbasampattiphullitaü. #<[page 412]># %<412 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% Evaü Mahāsattassa attano kammaphalaü vitthāretvā kathentassa sutvā pasannā devã "sace mahārāja evaü paccakkhato dānaphalaü jānātha ito dāni paņņhāya ekam pi bhattapiõķaü labhitvā dhammikasamaõabrāhmaõādãnaü datvā va paribhu¤jeyyāthā" 'ti Bodhisattassa thutiü karontã @@ imaü gātham āha. Tattha dada bhu¤ja cā 'ti a¤¤esaü datvā va attanā bhu¤ja, mā ca pamādo ti dānādisu pu¤¤esu mā pamajja, cakkaü vattaya kosalādhipā 'ti kusalajjhāsaya mahārāja patiråpadesavāsādikaü catubbidhaü dhammacakkaü pavattehi, pakatiratho hi dvãhi cakkehi gacchati, ayaü pana kāyo imehi catåhi cakkehi devalokaü gacchati, tena dhammacakkavattisaükhaü gatānaü tvaü cakkaü vattehi pavattehi, mā adhammiko ti yathā a¤¤e chandāgatiü gacchantā lokaü ucchuyante pãëitvā viya dhanam eva saükaķķhantā adhammikā honti tathā tvaü mā adhammiko ahå, dhammaü pālayā 'ti Dānaü sãlaü pariccāgaü ajjavam maddavaü tapaü (supra p.320.) akkodhaü avihiüsā ca khanti ca avirodhanan ti idaü pana dasavidhaü rājadhammam eva pālaya rakkha mā pariccaja. Mahāsatto tassā vacanaü sampaņicchanto @@ gātham āha. Tattha vaņuman ti maggaü, ariyācaritan ti ariyehi Buddhādãhi āciõõaü, sukosale ti sobhane, Kosalara¤¤o sudhãte ti attho, arahanto ti kilesehi ārakattā arāna¤ ca arãna¤ ca hatattā paccayānaü arahattā evaü laddhanāmā pacceka-Buddhā, idaü vuttam hoti: bhadde Kosalarājadhãte so ahaü dānaü me dinnan ti tittiü akatvā punappunaü tad eva ariyācaritaü dānamaggaü ācarissāmi, #<[page 413]># %< 10. Kummāsapiõķajātaka. (415.) 413>% \<[... content straddling page break has been moved to the page above ...]>/ mayhaü hi aggadakkhiõeyyattā arahantā manāpadassanā, cãvarādãnaü dātukāmatāya te yeva passituü icchāmãti. Ida¤ ca pana vatvā deviyā sampattiü oloketvā "bhadde, mayā tava purimabhave attano kusalakammaü vitthāretvā kathitaü, imāsaü pana nārãnaü majjhe råpena vā lãlāvilāsena vā tayā sadisã ekāpi n' atthi, sā tvaü kiü kammaü katvā imaü sampattiü paņilabhãti" pucchanto puna gātham āha: @@ Tass' attho bhadde kosale Kosalara¤¤o sudhãte tvaü råpasampattiyā accharåpamā Tidasapure Sakkassa devara¤¤o a¤¤atarā devã viya imassa nārigaõassa majjhe sobhasi, pubbe kiü nāma bhaddakaü kalyāõakammaü akāsi, kenāsi kāraõena evaü vaõõavatã jātā ti. Ath' assa sā purimabhave kalyāõakammaü kathentã sesaü gāthadvayam āha: @@ @@ Sāpi kira jātissara¤āõena paricchinditvā va kathesi. #<[page 414]># %<414 VII. Sattanipāta. 2. Gandhāravagga.(42.)>% Tattha ambaņņhakulassā 'ti kuņumbiyakulassa, dassāhan ti dāsã ahaü dāsāhan ti pi pāņho. parapessiyā ti parehi tassa tassa kiccassa karaõatthāya pesitabbā pesanakārikā, sa¤¤atā ti dāsiyo nāma dussãlā honti, ahaü pana tãhi dvārehi sa¤¤atā sãlasampannā, dhammajãvinãti parava¤canādãni akatvā dhammena samena pavattitajãvikā, sãlavatãti ācārasampannā guõavatã, apāpadassanā ti kalyāõadassanā piyadhammā, uddhaņabhattan ti attano pattakoņņhāsavasena uddharitvā laddhabhāgabhattaü, bhikkhuno ti bhinnakilesassa paccekabuddhassa, vittā sumanā ti tuņņhā somanassajātā kammaphalaü saddahantã, tassa kammassā 'ti tassa ekabhikkhādānakammassa, idaü vuttaü hoti: ahaü mahārāja pubbe Sāvatthiyaü a¤¤atarassa kuņumbiyakulassa dāsã hutvā attano laddhabhāgabhattaü ādāya nikkhamantã ekaü paccekabuddhaü piõķāya carantaü disvā attano taõhaü milāpetvā sa¤¤amādiguõasampannā kammaphalaü saddahantã tassa taü bhattaü adāsiü, sāhaü yāvatāyukaü ņhatvā kālakatā tattha Sāvatthiyaü Kosalara¤¤o aggamahesiyā kucchimhi nibbattitvā idāni tava pāde paricaramānā evaråpaü sampattiü anubhavāmi, tassa mama kammassa idam ãdisaü phalan ti, tattha guõasampannānaü dinnassa mahapphalabhāvadassanatthaü `aggato ve pasannānan' ti ca `esa devamanussānaü sabbakāmadado nidhãti' ca-ādi-gāthā vitthāretabbā. Iti te ubho pi attano purimakammaü vitthārato kathetvā tato paņņhāya catåsu nagaradvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kārāpetvā sakala-Jambudãpaü unnaügalaü karontā mahādānaü pavattetvā sãlaü rakkhitvā uposathakammaü katvā jãvitapariyosāne saggaparāyanā ahesuü. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā devã Rāhulamātā ahosi, rājā pana aham evā" 'ti. Kummāsapiõķajātakaü. $<11. Parantapajātaka.>$ âgamissati me pāpan ti. Idaü Satthā Veëuvane viharanto Devadattassa vadhāya parisakkanaü ārabbha kathesi. Tadā hi dhammasabhāyaü kathaü samuņņhāpesuü: āvuso Devadatto Tathāgatassa māraõattham eva parisakkati, #<[page 415]># %< 11. Parantapajātaka. (416.) 415>% \<[... content straddling page break has been moved to the page above ...]>/ dhanuggahe payojesi silaü pavijjhi Nāëāgiriü vissajjāpesi, Tathāgatassa vināsanattham eva upāyaü karotãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" "ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa mama vadhāya parisakki, tāsamattam pi pana kātuü asakkonto attanā va dukkhaü anubhosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto Takkasilāya sabbasippāni sikkhi sabbarāvajānanamantaü uggaõhi. So ācariyassa anuyogaü datvā Bārāõasiü paccāga¤chi. Pitā taü oparajje ņhapesi. Ki¤cāpi uparajje ņhapesi mārāpetukāmo pana taü hutvā daņņhuü pi na icchi. Ath' ekā sigālã dve potake gahetvā rattiü manussesu patisallãnesu niddhamanena nagaraü pāvisi. Bodhisattassa ca pāsāde sayanagabbhassa avidåre ekā sālā atthi, tatth' eko addhikamanusso upāhanā omu¤citvā pādamåle bhåmiyaü ņhapetvā ekasmiü phalake nipajji na tāva niddāyati. Sigāliyā potakā chātakā viraviüsu. Atha nesaü mātā "tātā mā saddaü karittha, etissā sālāya eko manusso upāhanā omu¤citvā bhåmiyaü ņhapetvā phalake nipanno, na tāva niddāyati, etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmãti" attano bhāsāya āha. Bodhisatto mantānubhāvena tassā ravaü jānitvā sayanagabbhā nikkhamma vātapānaü vivaritvā "ko etthā" 'ti āha. "Ahaü deva addhikamanusso" ti. "Upāhanā te kuhin" ti. "Bhåmiyaü devā" 'ti. "Ukkhipitvā olambitvā ņhapehãti". Taü sutvā sigālã Bodhisattassa kujjhi. Pun' ekadivasaü sā tath' eva nagaraü pāvisi. Tadā c' eko mattamanusso "pānãyaü pivissāmãti" #<[page 416]># %<416 VII. Sattanipata. 2. Gandhāravagga (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ pokkharaõiü otaranto patitvā nimuggo nirussāso mari. Nivatthā pan' assa dve sāņakā, nivāsanantare kahāpaõasahassaü aüguliyā ca muddikā atthi. Tadāpi sā puttake "chāt' amhā 'ti" viravante "tāta, mā saddaü karittha, etissā pokkharaõiyā manusso mato, tass' ida¤ c' ida¤ ca atthi, so pana maritvā sopāne yeva nipanno, tumhe etaü manussaü khādāpessāmãti" āha. Bodhisatto taü sutvā vātapānaü vivaritvā "sālāya ko atthãti" vatvā eken' uņņhāya "ahaü devā" 'ti vutte "gaccha etissā pokkharaõiyā matapurisassa sāņake ca kahāpaõasahassa¤ ca aügulimuddika¤ ca gahetvā sarãraü assa yathā na uņņhahati evaü udake osãdāpehãti" āhā. So tathā akāsi. Sā puna kujjhitvā "purimadivase tāva me puttānaü upāhanā khādituü nādāsi, ajja matamanussaü khādituü nādāsi, hotu ito dāni tatiyadivase eko sapattarājā āgantvā nagaraü parikkhipissati, atha taü pitā yuddhatthāya pesessati, tatra te sãsaü chindissanti, atha te galalohitaü pivitvā veraü mu¤cissāmi, tvaü mayā saddhiü veraü bandhasi, jānissāmãti" viravitvā Bodhisattaü tajjetvā putte gahetvā nikkhami. Tatiyadivase sapattarājā āgantvā nagaraü parivāresi. Rājā Bodhisattaü "gaccha tāta tena saddhiü yujjhā" 'ti āha. "Mayā deva ekaü diņņhaü atthi, gantuü na visahāmi, jãvitantarāyaü bhāyāmãti". "Mayhaü tava mate vā amate vā kiü, gacch' eva tvan" ti. So "sādhu devā" 'ti Mahāsatto parisaü gahetvā sapattara¤¤o ņhitadvārena anikkhamitvā a¤¤aü dvāraü vivarāpetvā nikkhami. Tasmiü gacchante sakalanagaraü tucchaü viya ahosi, sabbe ten' eva saddhiü nikkhamiüsu. So ekasmiü sabhāgaņņhāne khandhāvāraü nivāsetvā acchi. Rājā cintesi: "uparājā nagaraü tucchaü katvā balaü gahetvā palāyi, sapattarājāpi nagaraü parivāretvā ņhito, #<[page 417]># %< 11. Parantapajātaka. (416.) 417>% \<[... content straddling page break has been moved to the page above ...]>/ idāni mayhaü jãvitaü n' atthi". So "jãvitaü rakkhissāmãti" devi¤ ca purohita¤ ca purohita¤ ca Paratapaü nām' ekaü pādamålika¤ ca gahetvā rattibhāge a¤¤ātakavesena palāyitvā ara¤¤aü pāvisi. Bodhisatto tassa palātabhāvaü sutvā nagaraü pavisitvā yuddham katvā sapattaü palāpetvā rajjaü gaõhi. Pitāpi 'ssa ekasmiü nadãtãre paõõasālaü kāretvā phalāphalena yāpento vasi. Rājā ca purohito ca phalāphalatthāya gacchanti. Parantapadāso deviyā saddhiü paõõasālāyam eva hoti. Tatrāpi rājānaü paņicca deviyā kucchismiü gabbho patiņņhahi. Sā abiõhasaüsaggavasena Parantapena saddhiü aticari. Sā ekadivasaü Parantapaü āha: "ra¤¤ā ¤āte n' eva tava na mayhaü jãvitaü atthi, mārehi nan" ti. "Kathaü māremãti". "Esa taü khagga¤ ca nahānasāņaka¤ ca gāhāpetvā nahāyituü gacchati, tatr' assa nahānaņņhāne pamādaü ¤atvā khaggena sãsaü chinditvā sarãraü khaõķākhaõķikaü katvā bhåmiyaü nikhaõāhãti". So "sādhå" 'ti sampaņicchi. Ath' ekadivasaü purohito yeva phalāphalatthāya gantvā avidåre ra¤¤o nahānatitthasāmante ekaü rukkhaü āruyha phalāphalaü gaõhāti. Rājā "nahāyissāmãti" Parantapaü khagga¤ ca nahānasāņaka¤ ca gāhāpetvā nadãtãraü agamāsi. Tatra naü nahānakāle pamādam āpannaü "māressāmãti" Parantapo gãvāya gahetvā khaggaü ukkhipi. So maraõabhayena viravi. Purohito saddaü sutvā olokento Parantapam rājānaü mārentaü disvā bhãtabhãto sākhaü vissajjetvā rukkhato oruyha ekaü gumbaü pavisitvā nisãdi. Parantapo tassa sākhāvissajjanasaddaü sutvā rājānaü māretvā bhåmiyaü nikhaõitvā "imasmiü ņhāne sākhāvissajjanasaddo ahosi, ko nu kho etthā" 'ti cintento ka¤ci adisvā nahātvā gato. Tassa gatakāle purohito nisinnaņņhānā nikkhami, ra¤¤o khaõķākhaõķikaü chinditvā āvāņe nikhātabhāvaü ¤atvā nahātvā attano vadhanabhayena andhavesaü gahetvā paõõasālaü agamāsi. #<[page 418]># %<418 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ Taü disvā Parantapo "brāhmaõa kin te katan" ti' āha: So ajānanto viya "deva akkhãni me nāsetvā āgato 'mhi, ussannāsãvise ara¤¤e ekasmiü vammãkapasse aņņhāsiü, tatr' ekena āsãvisena nāsāvāto vissaņņho me bhavissatãti". Parantapo "na maü jānātãti devā 'ti vadati, samassāsessāmi nan ti "brāhmaõa, mā cintayi, ahaü taü paņijaggissāmãti" assāsetvā phalāphalaü datvā santapesi. Tato paņņhāya Parantapadāso phalāphalaü āharati. Devã pi puttaü vijāyi. Sā putte vaķķhante ekadivasaü paccåsasamaye sukhanisinnā saõikaü Parantapadāsaü etad avoca: "tvaü rājānaü mārento kenaci diņņho" ti. "Na maü koci addasa, sākhāvissaņņhasaddaü pana assosiü, tassā sākhāya manussena vā tiracchānena vā vissaņņhabhāvaü na jānāmi, yadā kadāci pana me bhayaü āgacchati yena sakhā vissaņņhā tato āgamissatãti tāya saddhiü sallapanto paņhamaü gātham āha: @@ Tattha pāpan ti lāmakaü aniņņhaü akantaü, bhayan ti cittutrāsabhayaü pi me āgamissati, na sakkā nāgantuü, kiükāraõā: tadā hi calitā sākhā pana manussena vā migena vā ti na pa¤¤āyati, tasmā tato maü bhayaü āgamissat' eva. Te "purohito niddāyatãti" ma¤¤iüsu. So pana aniddāyanto va tesaü kathaü assosi. Ath' ekadivasaü purohito Parantapadāse phalāphalatthāya gate attano brāhmaõiü saritvā vippalapanto dutiyaü gātham āha: #<[page 419]># %< 11. Parantapajātaka. (416.) 419>% @@ Tattha bhãruyā ti itthi nāma appamattaken' eva bhāyati, tasmā bhãrå ti vuccati, avidåre ti nātidåre ito, katipayayojanamatthake vasantiyā bhãruyā mayhaü brāhmaõiyā yo mama kāmo uppanno so nåna maü kisa¤ ca paõķu¤ ca karissatãti dasseti, sā va sākhā ti iminā pana opammaü dasseti, yathā sākhā Parantapaü kisaü paõķuü karoti evan ti attho, iti brāhmaõo gātham eva vadati, atthaü pana na katheti, tasmā imāya gāthāya kiccaü deviyā apākataü. Atha naü "kiü kathesi brāhmaõā" 'ti āha. So pi "sallakkhitam me" ti vatvā puna ekadivasaü tatiyaü gātham āha: @@ Tattha socayissatãti sokuppādanena sukkhāpessati. kantā ti iņņhabhariyā, gāme vasan ti Bārāõasiyā vasantãti adhippāyo, aninditā ti agarahitā uttamaråpadharā. Puna ekadivasaü catutthaü gātham āha: @@ Tattha tayā maü hasitāpaīgãti tayā maü hi asitāpaīgã, idaü vuttaü hoti: bhadde akkhikoņito a¤janasalākāya nãharitvā abhisaükhitaasitāpaīgi hi tayā ca pavattitāni mandahasitāni ca madhurabhaõitāni ca mayā vissaņņhasākhā vicaramānā Parantapaü viya kisaü paõķuü karissatãti, pakāraü vakāraü katvā vaīgãti pi pāņho yeva. Aparabhāge kumāro vayappatto ahosi soëasavassuddesiko. Atha naü brāhmaõo yaņņhikoņiü gāhāpetvā nahānatitthaü gantvā akkhãni ummãletvā olokesi. "Nanu tvaü brāhmaõa andho" ti āha. #<[page 420]># %<420 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% \<[... content straddling page break has been moved to the page above ...]>/ So "nāhaü andho, iminā pan' upāyena jãvitaü rakkhāmãti" vatvā "tava pitaraü jānāsãti" āha. "âmā" 'ti. "Nāyaü tava pitā, pitā pana te Bārāõasirājā, ayaü tumhākaü dāso, so mātari te vippaņipajjitvā imasmiü ņhāne tava pitaraü māretvā nikhanãti" aņņhãni nãharitvā dassesi. Kumārassa balavakodho uppajji. Atha naü "idāni kiü karomãti" pucchi. "Yan tena imasmiü yeva titthe pitu te kataü taü karohãti" sabbaü pavattiü ācikkhitvā kumāraü katipāhaü tharugaõhanaü sikkhāpesi. Ath' ekadivasaü kumāro khagga¤ ca nahānasāņaka¤ ca gahetvā "nahāyituü gacchāma tātā" 'ti āha. Parantapo "sādhå" 'ti tena saddhiü gato. Ath' assa nahāyituü otiõõakāle dakkhiõahatthena asiü vāmahatthena cåëaü gahetvā "tvaü kira imasmiü yeva titthe mama pitaraü cåëāya gahetvā viravantaü māresi, aham pi taü tath' eva karissāmãti" āha. So maraõabhayabhãto paridevamāno dve gāthā abhāsi: @@ @@ Tattha agamā ti yo sākhāsaddo nåna taü āgato sampatto, asaüsi nåna so tavā 'ti so saddo tava ārocesi ma¤¤e, akkhātaü nåna taü tenā 'ti yo satto tadā taü sākhaü akampayi tena evan te pitā mārito ti nåna taü kāraõaü akkhātaü, samāgamā ti samāgamma, samāgatan ti attho, yaü mama bālassa: tadā calitā sākhā manussena migena vā tato me bhayaü uppajjissatãti cintitaü parivitakkitaü ahosi idaü tayā saddhiü samāgatan ti vuttaü hoti. Tato kumāro osānagātham āha: @@ #<[page 421]># %< 11. Parantapajātaka. (416.) 421>% Tattha tatheva tvaü avedãti tath' eva tvaü a¤¤āsi, ava¤ci pitaraü mamā 'ti tvaü hi mama pitaraü nahāyituü gacchāmā 'ti vissāsetvā nahāyantaü māretvā khaõķākhaõķikaü chinditvā nikhanitvā sace koci jānissati mayham pi evaråpaü bhayaü āgacchissatãti va¤cesi, idaü kho pana taü maraõabhayaü idāni tathāgatan ti. Iti taü vatvā tatth' eva jãvitakkhayaü pāpetvā nikhanitvā sākhāhi paņicchādetvā khaggaü dhovitvā nahātvā paõõasālaü gantvā tassa māritabhāvaü purohitassa kathetvā mātaraü paribhāsitvā "idha kiü karissāmā" 'ti tayo janā Bāraõasiü eva agamaüsu. Bodhisatto kaniņņhassa uparajjaü datvā dānādãni pu¤¤āni karitvā saggapadaü påresi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā piturājā Devadatto ahosi puttarājā aham evā" 'ti. Parantapajātakaü. Gandhāravaggo dutiyo. Sattanipāta vaõõanā niņņhitā. #<[page 422]># %< 422>% VIII. AōōHANIPâTA. 1. KACCâNIVAGGA. $<1. Kaccānijātaka.>$ Odātavatthā ti. Idaü Satthā Jetavane viharanto a¤¤ataraü mātiposakaü ārabbha kathesi. So kira Sāvatthiyaü kuladārako ācārasampanno pitari kālakate mātidevato hutvā mukhadhovanadantakaņņhadānanahāpanapādadhovanādiveyyāvaccakammena c' eva yāgubhattādãhi ca mātaraü paņijaggi. Atha naü mātā "tāta a¤¤āni pi gharāvāsakiccāni atthi, ekaü samajātikakulā kumārikaü gaõha, sā maü posessati, tvam pi attano kammaü karissasãti" āha. "Amma, ahaü attano hitasukhaü paccāsiüsamāno tumhe upaņņhahāmi, ko a¤¤o evaü upaņņhahissatãti". "Kulavaddhanakammaü nāma tāta kātuü vaņņatãti". "Na mayhaü gharāvāsena attho, ahaü tumhe upaņņhahitvā tumhākaü dhåmakāle pabbajissāmãti". Ath' assa mātā punappuna yacitvāpi manaü alabhamānā tassa chandaü agahetvā samajātikakulā kumarikaü ānesi. So mātaraü appaņikkhipitvā tāya saddhiü saüvāsaü kappeti. Sāpi "mayhaü sāmiko mahanten' ussāhena mātaraü upaņņhahati, aham pi naü upaņņhahissāmãti" cintetvā taü sakkaccaü upaņņhahi. So "ayaü me mātaraü sakkaccaü upaņņhahatãti" tato paņņhāya laddhaladdhāni madhurakhādaniyāni tassā yeva deti. Sā aparabhāge cintesi: "ayaü laddhaladdhāni madhurakhādaniyāni mayhaü ¤eva deti, addhā mātaraü nãharitukāmo bhavissatãti nãharaõåpāyaü assā karissāmãti" #<[page 423]># %< 1. Kaccānijātaka. (417.) 423>% \<[... content straddling page break has been moved to the page above ...]>/ evaü ayoniso ummujjitvā ekadivasaü āha: "sāmi tayi bahi nikkhante tava mātā maü akkosatãti". So tuõhã ahosi. Sā cintesi: "imaü mahallikaü ujjhāpetvā puttassa paņikkålaü kāressāmãti" tato paņņhāya yāguü dadamānā accuõhaü vā atisãtaü vā atiloõaü va aloõaü vā deti, "amma accuõhā atiloõā" ti ca vutte påretvā sãtodakaü pakkhipati, puna "atisãtalā nilloõā yevā" 'ti vutte "idān' eva `accuõhā atiloõā' ti vadati, ko taü tosetuü sakkhissatãti" mahāsaddaü karoti, nahānodakaü pi accuõhaü katvā piņņhiyaü āsi¤cati, "amma piņņhi me jhāyatãti ca vutte puna påretvā sãtodakaü pakkhipati, "atisãtaü ammā" 'ti vutte "idān' eva `accuõhan' ti vatvā puna `atisãtan' ti viravati, ko etissā avamānaü sahissatãti" paņivissakānaü katheti, "amma ma¤cake me bahå maükuõā" ti vutte pi ma¤cakaü nãharitvā tassa upari attano ma¤cakaü poņhetvā "poņhito me" ti atiharitvā pa¤¤āpeti, mahāupāsikā diguõehi maükuõehi khajjamānā sabbarattiü nisinnā va vãtināmetvā "amma sabbarattiü maükuõehi khādit' amhãti" vadati, itarā "hiyyo te ma¤co poņhito, pare poņhito, ko imissā kiccaü nãharituü sakkotãti" paņivatvā "idāni putte ujjhāpessāmãti" tattha tattha kheëasiüghāõikapalitāni vippakiritvā "ko imaü sakalagehaü asuciü karotãti" vutte "mātā te evaü karotãti", "mā karãti" vuccamānā kalahaü karoti, "ahaü evaråpāya kālakaõõiyā saddhiü ekagehe vasituü na sakkomi, etaü vā ghare vasāpehi maü vā" ti āha. So tassā vacanaü sutvā "bhadde tvaü tāva taruõā, yattha katthaci gantvā jãvituü sakkosi, mātā pana me dubbalā, aham ev' assā paņisaraõaü, tvaü nikkhamitvā attano kulaü gacchā" 'ti āha. Sā tassa vacanaü sutvā bhãtā cintesi: "na sakkā imaü mātu antare bhindituü, ekaüsen' assa mātā piyā, sace panāhaü kulagharaü gamissāmi vidhavāvāsaü vasantã dukkhitā bhavissāmi, purimaniyāmen' eva sassuü ārādhetvā paņijaggissāmãti" #<[page 424]># %<424 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ sā tato paņņhāya purimasadisam eva taü paņijaggi. Ath' ekadivasaü so upāsako dhammasavanatthāya Jetavanaü gantvā Satthāraü vanditvā ekamantaü nisãdi, "kiü upāsaka pu¤¤akammesu na-ppamajjasi, mātu upaņņhānakammaü påresãti" ca vutto "āma bhante, mama mātā mayhaü aruciyā yeva ekaü kuladārikaü ānesi, sā ida¤ c' ida¤ cānācārakammaü akāsãti" sabbaü Satthu ācikkhitvā "iti Bhagavā sā itthi n' eva maü mātu antare bhindituü sakkhi, idāni naü sakkaccaü upaņņhahatãti" āha. Satthā tassa kathaü sutvā "idāni tāva tvaü āvuso tassā vacanaü na akāsi, pubbe pan' etissā vacanena tava mātaraü nikkaķķhitvā maü nissāya puna gehaü ānetvā paņijaggãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente a¤¤atarassa kulassa putto pitari kālakate mātidevato hutvā vuttaniyāmen' eva mātaraü paņijaggãti sabbaü heņņhākathitaniyāmen' eva vitthāretabbaü. "Ahaü evaråpāya kālakaõõiyā saddhiü vasituü na sakkomi, etaü vā ghare vasāpehi maü vā" ti vutte pana tassā kathaü gahetvā "mātu yeva me doso" ti mātaraü āha: "amma tvaü niccaü imasmiü ghare kalahaü karosi, ito nikkhamitvā a¤¤asmiü yathārucite ņhāne vasāhãti". Sā "sādhå" 'ti rodamānā nikkhamitvā ekaü mittakulaü nissāya bhatiü katvā dukkhena jãvikaü kappesi. Sassuyā nikkhantakāle suõisāya gabbho patiņņhahi, sā "tāya kālakaõõiyā gehe vasamānāya gabbham pi na labhiü, idāni me laddho" ti patino ca paņivissakāna¤ ca kathentã vicari. Aparabhāge puttaü vijāyitvāpi sāmikaü āha: "tava mātari gehe vasamānāya puttaü na labhiü, idāni me laddho, imināpi kāraõena tassā kālakaõõibhāvaü jānāhãti". Itarā "mama kira nikkaķķhitakāle puttaü labhãti". sutvā cintesi: "addhā imasmiü loke dhammo mato bhavissati, sace hi dhammo mato na bhaveyya mātaraü poņhetvā nikkaķķhantā puttaü na labheyyuü sukhaü na jãveyyuü, #<[page 425]># %< 1. Kaccānijātaka. (417.) 425>% \<[... content straddling page break has been moved to the page above ...]>/ dhammassa matakabhattaü dassāmãti" sā ekadivasaü tilapiņņha¤ ca taõķula¤ ca pacanathālika¤ ca dabbi¤ cādāya āmakasusānaü gantvā tãhi manussasãsehi uddhanaü katvā aggiü jāletvā udakaü oruyha sasãsaü nahātvā sāņakaü vikkhāletvā uddhanaņņhānaü āgantvā kese mocetvā taõķule dhovituü ārabhi. Tadā Bodhisatto Sakko devarājā ahosi, Bodhisattā ca nāma appamattā honti. So tasmiü khaõe lokaü olokento taü dukkhappattaü "dhammo mato" ti sa¤¤āya dhammassa matakabbattaü dātukāmaü disvā "ajja mayhaü balaü dassessāmãti" brāhmaõavesena mahāmaggaü paņipanno viya hutvā taü disvā maggā okkamma tassā santike ņhatvā "amma susāne āhāraü pacantā nāma n' atthi, tvaü iminā idha pakkena tilodanena kiü karissasãti" kathaü samuņņhāpento paņhamaü gātham āha: @@ Tattha Kaccānãti taü ālapati, kumbhimapassayitvā ti pacanathālikaü manussasãsuddhanaü āropetvā, hohitãti ayaü tilodano kissa hetu bhavissati, kiü attanā bhu¤jissasi udāhu a¤¤akāraõam atthãti attho. Ath' assa sā ācikkhantã dutiyaü gātham aha: @@ #<[page 426]># %<426 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Tattha dhammo ti jeņņhāpacāyanadhammo c' eva tividhasucaritadhammo ca, tassa bahåtamajjā ti tassāhaü dhammassa idaü matakabhattaü karissāmãti attho. Tato Sakko tatiyaü gātham āha: @@ Tattha anuviccā 'ti upaparikkhitvā jānitvā, ko nu tavetasaüsãti ko nu tava etaü ācikkhi, Sahassanetto ti attānaü dhammavaraü uttamadhammaü katvā dassento evam āha. Taü vacanaü sutvā itarā dve gāthā abhāsi: @@ @@ Tattha daëhappamāõan ti daëhaü thiraü nissaüsayaü brāhmaõa ettha mama-ppamāõan ti vadati, ye ye ti tassa matabhāve kāraõaü dassentã evaü āha, vadhitvānā 'ti poņhetvā nikkaķķhitvā, apaviddhā ti chaķķhitā anāthā hutvā ekikā vasāmi. Tato Sakko chaņņhaü gātham āha: @@ Tattha vo ti nipātamattaü. #<[page 427]># %< 1 Kaccānijātaka. (417.) 427>% Itarā taü sutvā "dhi kiü kathesi, mama nattu amaraõākāraü karissāmãti" sattamaü gātham āha: @@ Ath' assā Sakko aņņhamaü gātham āha: @@ Tattha hatāpi santā ti yadi tvaü poņhitāpi nikkaķķhitāpi samānā tava dārakesu mettadhammaü na jahāsi evaü sante yathā tvaü icchasi tathā hotu, ahan te imasmiü guõe pasanno ti Eva¤ ca pana vatvā Sakko alaükatapaņiyatto attano ānubhāvena ākāse ņhatvā "Kaccāni tvaü mā bhāyi, putto ca te suõisā ca mamānubhāvenāgantvā antarāmagge khamāpetvā taü ādāya gamissanti, appamattā vasā" 'ti vatvā attano ņhānam eva gato. Te pi Sakkānubhāvena tassā guõaü anussaritvā "kahan no mātā" ti antogāme manusse pucchitvā "susānābhimukhã gatā" ti sutvā "amma ammā" 'ti susānamaggaü paņipajjitvā taü disvā va pādesu patitvā "amma amhākaü dosaü khamāhãti" khamāpesuü. Sāpi nattāraü gaõhi. Iti sammodamānā gehaü gantvā tato paņņhāya samaggavāsaü vasiüsu. @@ ayaü abhisambuddhagāthā. #<[page 428]># %<428 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Tattha sā kātiyānãti bhikkhave sā Kaccānagottā, devānamindena adhiggahãtā ti devindena Sakkena anuggahãtā hutvā tassānubhāvena samaggavāsaü vasiüså 'ti. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so upāsako sotāpattiphale patiņņhahi) "Tadā mātiposako va etarahi mātiposako, bhariyāpi 'ssa tadā bhariyā va, Sakko aham evā" 'ti. Kaccānijātakaü. $<2. Aņņhasaddajātaka.>$ Idaü pure ninnamāhå ti. Idaü Satthā Jetavane viharanto Kosalara¤¤o aķķharattasamaye sutaü bhiüsanakaü avinibbhogasaddaü ārabbha kathesi. Vatthuü heņņhā Lohakumbhijātake kathitasadisam eva. Idha pana Satthā "mayhaü bhante imesaü saddānaü sutattā kiü bhavissatãti" vutte "mā bhāyi mahārāja, na te etesaü sutapaccayā koci antarāyo bhavissati, na hi mahārāja, eva råpaü bhayānakaü avinibbhogasaddaü tvam ev' eko suõi, pubbe pi rājāno evaråpaü saddaü sutvā brāhmaõānaü kathaü gahetvā sabbacatukkaya¤¤aü yajitukāmā paõķitānaü kathaü sutvā ya¤¤aharaõatthāya gahitasatte vissajjetvā nagare māghātabheri¤ carāpesun" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņivibhave brāhmaõakule nibbattitvā vayappatto Takkasilāyaü uggahitasippo mātāpitunnaü accayena ratanavilokanaü katvā sabbaü vibhavajātaü dānamukhe vissajjetvā kāme pahāya Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā aparabhāge loõambilasevanatthāya manussapathaü caranto Bārāõasiü patvā uyyāne vasi. Tadā Bārāõasirājā sirisayane nisinno aķķharattasamaye aņņha sadde assosi: paņhamaü rājanivesanasāmantā uyyāne eko bako saddam akāsi, dutiyaü tasmiü sadde anupacchinne yeva hatthisālāya toraõanivāsinã kākã saddam akāsi, tatiyaü rājagehe kaõõikāya nivutthaguõapāõako saddam akāsi, #<[page 429]># %< 2. Aņņhasaddajātaka. (418.) 429>% \<[... content straddling page break has been moved to the page above ...]>/ catutthaü rājagehe posāvaniyakokilo saddam akāsi, pa¤camaü tatth' eva posāvaniyakamigo saddaü akāsi, chaņņhaü tatth' eva posāvaniyakavānaro saddam akāsi, sattamaü tatth' eva posāvaniyakakinnaro saddam akāsi, aņņhamaü tasmiü sadde anupacchinne yeva rājanivesanamatthakena uyyānaü gacchanto paccekabuddho ekaü udānaü udānento saddam akāsi. Bārāõasirājā ime aņņha sadde sutvā bhãtatasito punadivase brāhmaõe pucchi. Brāhmaõā "antarāyo te mahārāja pa¤¤āyati, sabbacatukkaya¤¤aü yajissāmā" 'ti vatvā ra¤¤ā "yathāruciü karothā" 'ti anu¤¤ātā haņņhapahaņņhā rājakulato nikkhamitvā ya¤¤akammaü ārabhiüsu. Atha nesaü jeņņhakaya¤¤akārabrāhmaõassa antevāsimāõavo paõķito vyatto ācariyaü āha: "ācariya evaråpaü kakkhaëapharusaü bahunnaü sattānaü vināsakammaü mā karãti". "Tāta, tvaü kiü jānāsi, sace pi a¤¤aü ki¤ci na bhavissati macchamaüsam tāva bahuü khādituü labhissāmā" 'ti. "âcariya kucchiü nissāya niraye nibbattanakammaü mā karothā" 'ti. Taü sutvā sesabrāhmaõā "ayaü amhākaü lābhantarāyaü karotãti" tassa kujjhiüsu. Māõavo tesaü bhayena "tena hi tumhe macchamaüsaü khādanåpāyaü karothā" 'ti nikkhamitvā bahinagare rājānaü nivāretuü samatthaü dhammikasamaõaü upadhārento rājuyyānaü gantvā Bodhisattaü disvā vanditvā "kiü tumhākaü sattesu anukampā n' atthi, rājā bahusatte māretvā ya¤¤aü yajāpeti, kin te mahājanassa bandhanamokkhaü kātuü na vaņņatãti" āha. "Māõava ettha n' eva rājā amhe jānāti na mayaü rājānan" 'ti. "Jānātha pana bhante ra¤¤ā sutasaddānaü nissandan ti. "âma jānāmãti". "Jānantā ra¤¤o kasmā na kathethā" 'ti. #<[page 430]># %<430 VIII. Aņņanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ "Māõava, kiü sakkā `ahaü jānāmãti' nalāņe siīgaü bandhitvā carituü, sace idhāgantvā pucchissati kathessāmi 'ssā" 'ti. Māõavo vegena rājakulaü gantvā "kiü tātā" 'ti vutte "mahārāja tumhehi sutasaddānaü nipphattiü jānanako eko tāpaso tumhākaü uyyāne maīgalasilāya nisinno `sace maü pucchati kathessāmãti' vadati, gantvā pucchituü vaņņatãti". Rājā vegena tattha gantvā tāpasaü vanditvā katapaņisanthāro nisãditvā "saccaü kira bhante tumhe mayā sutasaddānaü nipphattiü jānāthā" 'ti pucchi. "âma mahārājā" 'ti. "Tena hi kathetha tāva me" 'ti. "Mahārāja, tesaü sutapaccayā tava koci antarāyo n' atthi, purāõuyyāne pana te eko bako atthi, so gocaraü alabhanto jigacchāpareto paņhamaü saddam akāsãti" tassa kiriyaü attano ¤āõena paricchinditvā paņhamaü gātham āha: @@ Tattha idan ti maügalapokkharaõiü sandhāya vadati, sā hi pubbe udakatumbena udake pavisante bahådikā bahumacchā, idāni pana udakassa paricchinnattā na bahodikā jātā, tyajja bhekenā 'ti te mayaü ajja macche alabhantā maõķåkamattena yāpema, okan ti evaü jigacchāpãëitāpi vasanaņņhānaü na vijahāma. "Iti mahārāja so bako jighacchāpãëito saddam akāsi, sace pi taü jighacchāto mocetukāmo taü uyyānaü sodhāpetvā pokkharaõiü udakassa pårehãti". Rājā tathā kāretuü ekaü amaccaü āõāpesi. "Hatthisālatoraõe pana te mahārāja ekā kākã vasamānā attano puttasokena dutiyasaddam akāsi, tato pi te bhayaü n' atthãti" vatvā dutiyaü gātham āha: @@ #<[page 431]># %< 2. Aņņhasaddajātaka. (418.) 431>% vatvā ca pana "ko nāma te mahārāja hatthisālāya hathimeõķo" ti pucchi. "Bandhuro nāma bhante" ti. "Ekakkhikāõo so mahārājā" 'ti. "âma bhante" 'ti. "Mahārāja, hatthisālāya te dvāratoraõe ekā kākã kulāvakaü katvā aõķakāni nikkhipi, tāni pariõatāni, kākapotakā nikkhantā, hatthimeõķo hatthiü āruyha sālato nikkhamanto ca pavisanto ca aükusakena kākiü pi puttake pi 'ssā paharati kulāvakam pi viddhaüseti, sā tena dukkhena pãëitā tassākkhibhedaü āyācantã evam āha, sace te kākiyā mettacittaü atthi etaü Bandhuraü pakkosāpetvā kulāvakaviddhaüsanato vārehãti". Rājā taü pakkosāpetvā paribhāsitvā hāretvā a¤¤assa taü hatthiü adāsi. "Pāsādakaõõikāya pana te mahārāja eko guõapāõako vasati, so tattha phegguü khāditvā tasmiü khãõe sāraü khādituü nāsakkhi, so bhakkhaü alabhitvā nikkhamitum pi asakkonto paridevamāno tatiyam pi saddam akāsi, tato pi te bhayaü n' atthãti" vatvā tassa kiriyaü attano ¤āõena paricchinditvā tatiyaü gātham āha: @@ Tattha yāva tassā gati ahå 'ti yāva tassā phegguyā nipphatti ahosi sā sabbā khāditā, na ramatãti mahārāja so pāõako tato nikkhamitvā gamanaņņhānam pi apassanto paridevati, nãharāpehi nan ti āha. Rājā ekaü purisaü āõāpetvā upāyena nãharāpesi. "Nivesane te mahārāja ekā posāvanikā kokilā atthãti". "Atthi bhante" ti. "Mahārāja, sā attanā nivutthapubbaü vanasaõķaü saritvā ukkaõņhitvā `kadā nu kho imamhā pa¤jarā mu¤citvā ramaõãyaü vanasaõķaü gacchissāmãti' catutthaü saddam akāsi, tato pi te bhayaü n' atthãti" vatvā catutthaü gātham āha: #<[page 432]># %<432 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% @@ Tattha dumasākhāniketinãti supupphitāsu rukkhasākhāsu kataniketā hutvā. Eva¤ ca pana vatvā "ukkaõņhitā mahārājā sā kokilā, vissajjehi nan" ti āha. Rājā tathā kāresi. "Nivesane pana te mahārāja eko posāvaniyamigo atthãti". "Atthi bhante" ti. "Mahārāja, so eko yåthapati attano migiü anussaritvā kilesavasena ukkaõņhito pa¤camaü saddaü akāsi, tato pi te bhayaü n' atthãti" vatvā pa¤camaü gātham āha: @@ Tattha aggodakānãti a¤¤ehi paņhamataraü apãtāni anucciņņhodakāni yåthassa purato gacchanto kadā nu kho pivissāmãti. Mahāsatto tam pi migaü vissajjāpetvā "nivesane te mahārāja posāvaniko makkaņo atthãti" pucchi "āma bhante" ti vutte "so pi mahārāja Himavantapadese yåthapati makkaņãhi saddhiü kāmagiddho hutvā vicaranto Bharatena nāma luddena idhānãto idāni ukkaõņhitvā tatth' eva gantukāmo chaņņhaü saddam akāsi, ito pi te bhayaü n' atthãti" vatvā chaņņhaü gātham āha: @@ Tattha bāhiko ti Bāhikaraņņhavāsã, bhaddamatthu te ti imaü atthaü so vānaro āha, tuyhaü pana bhaddam atthu, vissajjehi nan ti. Mahāsatto taü vānaraü vissajjāpetvā "nivesane pana te mahārāja posāvanikakinnaro atthãti" pucchitvā "atthãti" vutte "so mahārāja attano kinnariyā kataü guõaü anussaritvā kilesāturo sattamaü saddam akāsi, #<[page 433]># %< 2. Aņņhasaddajātaka. (418.) 433>% \<[... content straddling page break has been moved to the page above ...]>/ so hi tāya saddhiü ekadivasaü tuīgapabbatasikharaü āruhi, te tattha vaõõagandhasampannāni nānāpupphāni ocinantā pilandhantā suriyaü attham entaü na sallakkhesuü, atthaü gate suriye otarantānaü andhakāro ahosi, tattha naü kinnarã `sāmi andhakāro vattati, apakkhalanto appamādena otarā' 'ti vatvā hatthe gahetvā otāresi, so tāya taü vacanaü anussaritvā saddam akāsi, tato pi te bhayaü n' atthãti" taü kāraõaü attano ¤āõeõa paricchinditvā pākaņaü karonto sattamaü gātham āha: @@ Tattha andhakāratimissāyā ti andhabhāvakārake tame, tuīge ti tikhiõe, saõhena mudunā ti maņņena mudukena vacanena, mā pādaü khaõiyasmanãti yakāro vya¤janasandhivasena gahito, idaü vuttaü hoti: sā maü kinnarã saõhena mudunā vacanena sāmi appamatto hohi mā pādaü khaõi yasmani yathā te upakkhalitvā pādo pāsāõasmiü na kha¤¤ati tathā otarā 'ti vatvā hatthe gahetvā otāresãti. Iti Mahāsatto kinnarena katasaddakāraõaü kathetvā taü vissajjāpetvā "mahārāja, aņņhamo udānasaddo ahosi, Nandamålapabbhārasmiü hi eko paccekabuddho attano āyusaükhāraparikkhayaü ¤atvā manussapathaü gantvā `Bārāõasira¤¤o uyyāne parinibbāyissāmi, tassa me manussā sarãranikkhepaü katvā sādhukãëikam kãëitvā dhātupåjaü katvā saggapathaü påressantãti' iddhānubhāvena āgacchanto tava pāsādamatthakaü pattakāle khandhabhāraü otāretvā Nibbānapurapavesanadãpanaü udānaü udanesãti" paccekabuddhena vuttaü gātham āha: #<[page 434]># %<434 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @@ Tass' attho: jātiyā khayantasaükhātassa nibbānassa diņņhattā jātikhayantadassã ahaü asaüsayaü puna gabbhaseyyaü na āvajissaü, ayaü hi me antimā jāti pacchimagabbhaseyyā, khãõo me punabbhavāya khandhapaņipātisaükhāto saüsāro ti. "Ida¤ ca pana so udānaü vatvā imaü uyyānaü āgamma ekassa supupphitassa sālassa måle parinibbuto, ehi mahārāja sarãrakiccam assa karohãti" Mahāsatto rājānaü gahetvā paccekabuddhassa parinibbutaņņhānaü gantvā sarãraü dassesi. Rājā tassa sarãraü disvā saddhiü balakāyena gandhamālādãhi påjetvā Bodhisattassa vacanaü nissāya ya¤¤aü hāretvā sabbasattānaü jãvitadānaü datvā nagare māghātabheri¤ carāpetvā sattāhaü sādhukãëaü kāretvā sabbagandhacitake mahantena sakkārena paccekabuddhassa sarãraü jhāpetvā catumahāpathe thåpaü kāresi. Bodhisatto pi ra¤¤o dhammaü desetvā "appamatto hohãti" ovaditvā Himavantam eva pavisitvā brahmavihāresu kammaü katvā aparihãnajjhāno Brahmaloka-parāyano ahosi. Sattha imaü desanaü āharitvā "mahārāja tassa saddassa kāraõā tava koci antarāyo n' atthãti, ya¤¤aü harāpetvā mahājanassa jãvitaü dehãti" jãvitadānaü datvā nagare bheri¤ carāpetvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, māõavo Sāriputto, tāpaso aham evā" 'ti. Aņņhasaddajātakaü. #<[page 435]># %< 3. Sulasājātaka. (419.) 435>% $<3. Sulasājātaka.>$ Idaü suvaõõakāyåran ti. Idaü Satthā Jetavane viharanto ekaü Anāthapiõķikassa dāsiü ārabbha kathesi. Sā kira ekasmiü ussavadivase dāsigaõena saddhiü uyyānaü gacchantã attano sāminiü Puõõalakkhaõadeviü ābharaõaü yāci. Sā tassā satasahassamålaü attano ābharaõaü adāsi. Sā taü pilandhitvā dāsigaõena saddhiü uyyānaü pāyāsi. Ath' eko coro tassā ābharaõe lobhaü uppādetvā "imaü māretvā ābharaõaü harissāmãti" tāya saddhiü sallapanto uyyānaü gantvā tassā macchamaüsasurādãni adāsi. Sā "kilesavasena deti ma¤¤e" ti gahetvā uyyānakãëaü kãëitvā vissamanatthāya sāyaõhasamaye nipanne dāsigaõe uņņhāya tassa santikaü agamāsi. So "bhadde, imaü ņhānaü apaņicchannaü, thokaü parato gacchāmā" 'ti āha. Taü sutvā itarā "imasmiü ņhāne na sakkā rahassakammaü kātuü, ayaü pana nissaüsayaü maü māretvā pilandhanabhaõķaü haritukāmo bhavissati, hotu sikkhāpessāmi nan" ti cintetvā "sāmi surāmadena me sukkhaü sarãraü, pānãyaü tāva maü pāyehãti" ekaü kåpaü netvā "ito me pānãyaü ussi¤cā" 'ti rajju¤ ca ghaņa¤ ca dassesi. Coro rajjuü kåpe otāresi. Atha naü onamitvā udakaü si¤cantaü mahabbalā dāsã ubhohi hatthehi ānisadaü paharitvā kåpe khipitvā "na tvaü ettakena marissasãti" ekaü mahantaü iņņhakaü matthake āsumhi. So tatth' eva jãvitakkhayaü patto. Sāpi nagaraü pavisitvā sāminiyā ābharaõaü dadamānā "man' amhi ajja imaü ābharaõaü nissāya matā" ti sabbaü taü pavattiü ārocesi. Sāpi Anāthapiõķikassa ārocesi. Anāthapiõķiko Tathāgatassa ārocesi. Satthā "na kho gahapati idān' eva sā dāsã ņhānuppattikapa¤¤āya samannāgatā, pubbe pi samannāgatā va, na ca idān' eva tāya so mārito, pubbe pi naü māresi yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Sulasā nāma nagarasobhanã pa¤casatavaõõadāsiparivārā ahosi, sahassena rattiü gacchati. Tasmiü yeva nagare Sattuko nāma coro ahosi nāgabalo, #<[page 436]># %<436 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ rattibhāge issaragharāni pavisitvā yathāruciü vilumpati. Nāgarā sannipatitvā ra¤¤o upakkosiüsu. Rājā nagaraguttikaü āõāpetvā "tattha tattha gumbaü ņhapetvā coraü gaõhāpetvā sãsam assa chindathā" 'ti āha. Taü pacchābāhaü bandhitvā catukke catukke kasāhi tāëentā āghātanaü nenti. "Coro kira gagito" ti sakalanagaraü saükhubhi. Tadā Sulasā vātapāne ņhatvā antaravãthiyaü olokentã taü disvā paņibaddhacittā hutvā "sace imaü yodhaü samatthapurisaü mocetuü sakkhissāmi, idaü kiliņņhakammaü akatvā iminā va saddhiü saüvāsaü kappessāmãti" cintetvā heņņhā Kaõaverajātake vuttanayen' eva nagaraguttikassa sahassaü pesetvā taü mocetvā tena saddhiü sammodamānā samaggavāsaü vasi. Coro tiõõaü catunnaü māsānaü accayena cintesi: "ahaü imasmiü yeva ņhāne vasituü na sakkhissāmi, tucchahatthena gantum pi na sakkā, Sulasāya pilandhanabhaõķaü satasahassaü agghati, Sulasaü māretvā idaü gaõhissāmãti". Atha naü ekadivasaü āha: "bhadde, ahaü tadā rājapurisehi nãyamāno asukapabbatamatthake rukkhadevatāya balikammaü paņisuõiü, sā maü balikammaü alabhamānā bhiüsāpeti, balikammaü karomā" 'ti. "Sādhu sāmi, sajjetvā pesehãti". "Bhadde, pesetuü na vaņņati, mayaü ubho pi sabbābharaõapaņimaõķitā mahantena parivārena gantvā dassāmā" 'ti. "Sādhu sāmi, tathā karomā" 'ti. Atha naü tathā kāretvā pabbatapādaü gatakāle āha: "bhadde, mahājanaü disvā devatā balikammaü na paņicchissati, mayaü ubho va abhiråhitvā demā" 'ti so tāyā "sādhå" 'ti sampaņicchite taü balipātiü ukkhipāpetvā sayaü sannaddhapa¤cāvudho hutvā pabbatamatthakam abhiråhitvā ekaü sataporisaü papātaü nissāya jātarukkhamåle baliü ņhapāpetvā "bhadde, #<[page 437]># %< 3. Sulasājātaka. (419.) 437>% \<[... content straddling page break has been moved to the page above ...]>/ nāhaü balikammatthāya āgato, taü pana māretvā pilandhanaü te gahetvā gamissāmãti āgato 'mhi, tava pilandhanaü omu¤citvā uttarasāņake bhaõķikaü karohãti" āha. "Sāmi maü kasmā māresãti". "Dhanakāraõā" ti. "Sāmi mayā kataguõaü anussara, ahaü taü bandhitvā nãyamānaü seņņhiputtena parivattetvā bahuü dhanaü datvā jãvitaü labhāpesiü, devasikaü sahassaü labhamānāpi a¤¤aü purisaü na olokemi, evaü hi tava upakārikā, mā maü mārehi, bahu¤ ca te dhanaü dassāmi dāsã ca bhavissāmãti" taü yācantã paņhamaü gātham āha: @@ Tattha kāyåran ti gãvāya pilandhanapasādhanaü, na keyåraü, sāvayā 'ti mahājanamajjhe sāvetvā dāsiü katvā gaõhā 'ti. Tato Sattukena @@ attano ajjhāsayānuråpaü dutiyagāthāya vuttāya Sulasā ņhānuppattikāraõaü paņilabhitvā "ayaü coro mayhaü jãvitaü na dassati, upāyena naü paņhamataraü papāte pātetvā jãvitakkhayaü pāpessāmãti" cintetvā gāthadvayam āha: @@ @@ Sattuko tassā adhippāyaü ajānanto "sādhu bhadde, ehi upagåhassu man" ti āha. Sulasā taü tikkhattuü padakkhiõaü katvā upagåhitvā "idāni taü sāmi catåsu passesu vandissāmãti" #<[page 438]># %<438 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ vatvā pādapiņņhiyaü sãsaü ņhapetvā bāhāpasse vanditvā pacchimapassaü gantvā vandamānā viya hutvā nāgabalā gaõikā coraü dvãsu pacchābhāgesu gahetvā heņņhāsãsakaü {katvā} sataporise niraye khipi. So tatth' eva cuõõavicuõõaü hutvā mari. Taü kiriyaü disvā pabbatamatthake nibattadevatā imā gāthā abhāsi: @@ @@ @@ @@ @@ Tattha paõķitā hotãti itthi pi paõķitā tatthā tattha vicakkhaõā hoti, athavā itthã paõķitā c' eva tattha tattha vicakkhaõā ca hoti, lahuü atthavicintikā ti lahuü khippaü atthaü vicintikā, lahu¤ca vatā 'ti adandha¤ ca vata, khippa¤ cā 'ti acirena ca, nikaņņhe samacetayãti santike ņhitā va tassa maraõupāyaü cintesi, puõõāyatenevā 'ti påritadhanusmiü, idaü vuttaü hoti: yathā cheko migaluddako ākiõõapuõõadhanusmiü khippaü migaü vadhati evaü Sulasā Sattukaü vadhãti, yo dhā 'ti yo imasmiü sattaloke, nibodhatãti jānāti, Sattukāmivā 'ti Sattukā iva, yathā Sulasā muttā evaü muccatãti attho. Iti Sulasā coraü vadhitvā pabbatā oruyha attano parijanassa santikaü gantvā "ayyaputto kahan" ti pucchitā "mā taü pucchathā" 'ti vatvā rathaü abhiråhitvā nagaram eva pāvisi. #<[page 439]># %< 4. Sumaīgalajātaka. (420.) 439>% Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā te ubho ime va ahesuü, devatā pana aham eva" 'ti. Sulasājātakaü. $<4. Sumaīgalajātaka.>$ Bhusamhi kuddho ti. Idaü Satthā Jetavane viharanto Rājovādasuttaü ārabbha kathesi. Tadā pana Satthā ra¤¤ā yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbatto vayappatto pitu accayena rajjaü kāresi mahādānaü pavattesi. Tassa Sumaīgalo nāma uyyānapālo ahosi. Ath' eko paccekabuddho Nandamålapabbhārā nikkhamitvā cārikaü caramāno Bārāõasiü patvā uyyāne vasitvā punadivase nagaraü piõķāya pāvisi. Tam enaü rājā disvā pasannacitto pāsādaü āropetvā rājāsane nisãdāpetvā nānaggarasehi khādaniyabhojaniyehi parivisitvā anumodanaü sutvā pasanno attano uyyāne vasanatthāya paņi¤¤aü gahetvā uyyānaü pavesetvā sayam pi bhuttapātarāso tattha gantvā rattiņņhānadivāņņhānādãni saüvidahitvā Sumaīgalaü uyyānapālaü veyyāvaccakaraü katvā nagaraü pāvisi. Paccekabuddho tato paņņhāya nibaddhaü rājagehe bhu¤janto tattha ciraü vasi. Sumaīgalo pi naü sakkaccaü upaņņhahi. Ath' ekadivasaü paccekabuddho Sumaīgalaü āmantetvā "ahaü katipāhaü asukagāmaü nissāya vasitvā āgacchissāmãti ra¤¤o āroceyyāsãti" vatvā pakkāmi. Sumaīgalo pi ra¤¤o ārocesi. Paccekabuddho katipāhaü tattha vasitvā sāyaü suriye atthaü gate uyyānaü paccāgami. #<[page 440]># %<440 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ Sumaīgalo tassa āgatabhāvaü ajānanto attano gehaü agamāsi. Paccekabuddho pi pattacãvaraü paņisāmetvā thokaü caükamitvā pāsāõaphalake nisãdi. Taü divasaü pana uyyānapālassa gharaü pāhuneyyakā āgamiüsu. So tesaü såpavya¤janatthāya "uyyāne abhayaladdhamigaü māressāmãti" dhanuü ādāya uyyānaü āgantvā migaü upadhārento paccekabuddhaü disvā "mahāmigo bhavissatãti sa¤¤āya saraü sandahitvā vijjhi. Paccekabuddho sãsaü vivaritvā "Sumaīgalā" 'ti āha. So saüvegappatto hutvā "bhante tumhākaü āgatabhāvaü ajānanto `migo' ti sa¤¤āya vijjhiü, khamatha me" ti vatvā "hotu, idāni kiü karissasi, ehi, saraü lu¤citvā gaõhā" 'ti vutte vanditvā saraü lu¤ci. Mahatã vedanā uppajji. Paccekabuddho tatth' evā parinibbāyi. Uyyānapālo "sace rājā jānissati na me sahissatãti" puttadāraü gahetvā palāyi. Tāvad eva "paccekabuddho parinibbuto" ti devatānubhāvena sakalanagaraü ekakolāhalaü jātaü. Punadivase manussā uyyānaü gantvā taü disvā "uyyānapālo paccekabuddhaü māretvā palāto" ti ra¤¤o kathayiüså. Rājā mahantena parivārena gantvā sattāhaü sarãrapåjaü katvā mahantena sakkārena dhātuyo ādāya cetiyaü katvā taü påjento dhammena rajjaü kāresi. Sumaīgalo pi ekaü saüvaccharaü vãtināmetvā "ra¤¤o cittaü jānissāmãti" āgantvā ekaü amaccaü passitvā "mayi ra¤¤o cittaü jānāhãti" āha. So ra¤¤o santike tassa guõaü kathesi. Rājā asuõanto viya ahosi. Amacco puna ki¤ci akathetvā ra¤¤o anattamanabhāvaü Sumaīgalassa kathesi. So dutiyasaüvacchare pi āgantvā tatiyasaüvacchare puttadāraü gahetvā āga¤chi. Amacco ra¤¤o mudubhāvaü ¤atvā taü rājadvāre ņhapetvā tassa āgatabhāvaü ra¤¤o kathesi. #<[page 441]># %< 4. Sumaīgalajātaka. (420.) 441>% \<[... content straddling page break has been moved to the page above ...]>/ Rājā taü pakkosāpetvā paņisanthāraü katvā "Sumanāgala kasmā tayā mama pu¤¤akkhettaü paccekabuddho mārito" ti pucchi. So "nāhaü deva `paccekabuddhaü māremãti' māresiü, api ca kho iminā nāma kāraõena idaü nāma akāsin" ti taü pavattiü ācikkhi. Atha naü rājā "tena hi mā bhāyãti" samassāsetvā puna uyyānapālam eva akāsi. Atha naü so amacco pucchi: "deva, kasmā tumhe dve vāre Sumaīgalassa guõaü sutvāpi ki¤ci na kathayittha, kasmā pana tatiyavāre sutvā va taü pakkositvā anukampitthā" 'ti. Rājā "tātā, ra¤¤ā nāma kuddhena sahasā ki¤ci kātuü na vaņņati, tenāhaü pubbe tuõhã hutvā tatiyavāre Sumaīgale mama cittassa mudubhāvaü ¤atvā taü pakkosāpesin" ti rājavattaü kathento: @@ @@ @@ #<[page 442]># %<442 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @@ @@ imā gāthā āha. Tattha avekkhiyānā 'ti avekkhitvā, idaü vuttaü hoti: tāta paņhavissaro rājā nāma ahaü bhusaü kuddho balavakodhābhibhåto ti ¤atvā aņņhavatthukādibhedaü daõķaü parassa na paõeyya na pavatteyya, kiükāraõā: kuddho hi aņņhavatthukaü soëasavatthukaü katvā aņņhānena akāraõena attano rājabhāvassa ananuråpaü imaü ettakaü nāma āharāpetha idaü vāssa karothā 'ti parassa bhusaü dukkhāni balavadukkhāni udãreyya, yato ti yadā, idaü vuttaü hoti: yadā pana rājā parasmiü uppannaü attano pasādaü jāneyya atha parassa dukkataü atthaü niyu¤jeyya upaparikkheyya tadā evaü niyu¤janto ayaü nām' ettha attho ayam eva tassa doso ti sayaü attanā paccakkhaü katvā ath' assa aparādhakārakassa aņņhavatthukahetu aņņh' eva soëasavatthukahetu soëas' eva kahāpaõe gaõhanto daõķaü sadisaü katadosānuråpaü nivesaye ņhapeyya pavatteyyā 'ti, amucchito ti chandādãhi agatikilesehi amucchito anadhibhåto hutvā yo nayānayaü nayati upaparikkhati so n' eva paraü jhāpeti na attānaü, chandādivasena hi ahetukaü daõķaü pavattento param pi tena daõķena jhāpeti dahati pãëeti attānam pi tatonidānena pāpena, ayaü pana na paraü jhāpeti na attānan ti, yo daõķadhāro bhavatãdha issaro ti yo idha paņhavissaro jāto idha sattaloke dosānucchavikaü daõķaü pavattento daõķadhāro hoti, savaõõagutto gunavaõõena c' eva yasavaõõena ca gutto rakkhito siriyā na dhaüsati na parihāyati, avaõõasaüyuttā jahantãti adhammikā lolarājāno avaõõena yuttā hutvā jãvitaü jahanti, dhamme ca ye ariyapavedite ti ye rājāno ācārāriyehi dhammikarājåhi pavedite dasavidhe rājadhamme ratā, anuttarā te ti te vacasā manasā kammunā ca tãhi pi etehi anuttarā jeņņhakā, #<[page 443]># %< 4. Sumaīgalajātaka. (420.) 443>% \<[... content straddling page break has been moved to the page above ...]>/ te santisoraccasamādhisaõņhitā ti te agatipahānena kilesasantiya¤ ca dussãlyasaükhāte soracce ca ekaggatāya samādhimhi ca saõņhitā patiņņhitā dhammikarājāno, vajanti lokaü dubhayan ti dhammena rajjaü kāretvā manussalokato devalokaü devalokato manussalokan ti ubhayalokaü eva vajanti, nirayādisu na nibbattanti, narapamadānan ti narāna¤ ca pamadāna¤ ca, ņhapemi attānan ti kuddho pi kodhavasena agantvā attānaü porāõakarājåhi ņhapitanayasmiü ¤eva dhamme ņhapemi vinicchayadhammaü na bhindāmi. Evaü chahi gāthāhi ra¤¤ā attano guõe kathite sabbāpi rājaparisā tuņņhā "ayaü sãlācāraguõasampatti tumhākaü ¤eva anuråpā" ti ra¤¤o guõaü kathesi. Sumaīgalo pana parisāya kathitāvasāne uņņhāya rājānaü vanditvā a¤jalim paggayha ra¤¤o thutiü karonto tisso gāthā abhāsi: @@ @@ @@ Tattha siri¤ ca lakkhi¤ cā ti parivārasampatti¤ ca pa¤¤a¤ ca, anãgho ti niddukkho hutvā, upeta khattiyā 'ti upeto khattiya ayam eva vā pāņho, ņhitamariyavattãti ņhitāriyavatti, ariyavatti nāma dasarājadhammasaükhātaü porāõakarājavattaü, tassa patiņņhitattā ņhitarājadhammo hutvā ti attho, anuppãëapasāsamedinin ti anuppãëaü pasāsa medinin ti ayam eva vā pāņho, #<[page 444]># %<444 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ suvinãtenā 'ti sunayena suņņhukāraõena, dhammenā 'ti dasakusalakammapathadhammena, ¤āyenā 'ti purimass' ev' etaü vevacanaü, upāyaso ti upāyakosallena, nayan ti nayanto rajjaü anusāsanto dhammikarājā, nibbāpaye ti imāya paņipattiyā kāyikacetasikadarathaü apanento kāyikacetasikadukkhasaükhubhitam pi mahājanaü mahāmegho salilena mediniü viya nibbāpeyya, tvam pi tath' eva nibbāpehãti dãpento evam āha. Satthā Kosalara¤¤o ovādavasena imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā paccekabuddho parinibbuto, Sumanāgalo ânando ahosi, rājā aham evā" 'ti. Sumaīgalajātakaü. $<5. Gaīgamālajātaka.>$ Aīgārajātā ti. Idaü Satthā Jetavane viharanto uposathakammaü ārabbha kathesi. Ekadivasaü hi Satthā uposathike upāsake āmantetvā "upāsakā, sādhuråpaü vo kataü, uposathaü upavasantehi dānaü nāma dātabbaü sãlaü rakkhitabbaü kodho na kātabbo mettā bhāvetabbā uposathavāso vasitabbo, porāõakapaõķitā hi ekaü khaõķåposathakammaü nissāya mahāyasaü labhiüså" 'ti vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tasmiü nagare Suciparivāro nāma seņņhi ahosi asãtikoņidhanavibhavo dānādipu¤¤ābhirato. Tassa puttadāro pi parijano pi antamaso tasmiü ghare vacchakapālakāpi sabbe māsassa cha divase uposathaü upavasanti. Tadā Bodhisatto ekasmiü daliddakule nibbattitvā bhatiü katvā kicchena jãvati. So "bhatiü karissāmãti tassa gehaü gantvā vanditvā ekamantaü ņhito "kim āgato sãti" vutte "tumhākaü ghare bhatiyā kammaü karaõatthan" ti āha. Seņņhi "a¤¤esaü bhatikānaü āgatadivase yeva imasmiü gehe kammaü karontā sãlaü rakkhanti, sãlaü rakkhituü sakkontā kammaü karothā" 'ti vadati, Bodhisattassa pana sãlarakkhaõācikkhane sa¤¤aü akatvā "sādhu tāta attano bhatiü jānitvā kammaü karohãti" āha. #<[page 445]># %< 5. Gaīgamālajātaka. (421.) 445>% \<[... content straddling page break has been moved to the page above ...]>/ So tato paņņhāya subbaco hutvā uraü datvā attano kilamathaü agaõetvā tassa sabbakiccāni karoti, pāto va kammantaü gantvā sāyaü āgacchati. Ath' ekadivasaü nagare chaõaü ghosesuü. Mahāseņņhi dāsiü āmantetvā "ajj' uposathadivase gehe kammakarānaü pāto va bhattaü pacitvā dehi, kālass' eva bhu¤jitvā uposathikā bhavissantãti" āha. Bodhisatto kālass' eva vuņņhāya kammantaü agamāsi, "ajja uposathiko bhaveyyāsãti" tassa koci nārocesi. Sesakammakarā pāto va bhu¤jitvā uposathikā ahesuü. Seņņhi pi saputtadāraparijano uposathaü adhiņņhahi. Sabbe pi uposathikā attano attano vasanaņņhānaü gantvā sãlaü āvajjantā nisãdiüsu. Bodhisatto sakaladivasaü kammaü katvā suriyatthagamanavelāya āgato. Ath' assa bhattakārikā hatthadhovanaü datvā pātiyā bhattaü vaķķhetvā upanāmesi. Bodhisatto "a¤¤esu divasesu imāya velāya mahāsaddo hoti, ajja kahaü gatā" ti pucchi, "sabbe uposathaü samādiyitvā attano vasanaņņhānāni gatā" ti sutvā cintesi: "ettakānaü sãlavantānaü antare ahaü eko dussãlo hutvā na vasissāmi, idāni uposathaīgesu adhiņņhitesu hoti nu kho uposathakammaü no" ti so gantvā seņņhiü pucchi. Atha naü seņņhi "pāto va anadhiņņhitattā sakalakammaü na hoti, upaķķhakammaü pana hotãti" āha. So "ettakaü pi hotå" 'ti seņņhissa santike samādinnasãlo hutvā uposathaü adhiņņhāya attano vasanokāsaü pavisitvā sãlaü āvajjanto nipajji. Ath' assa sakaladivasaü nirāhāratāya pacchimayāmasamanantare satthakavātā samuņņhahiüsu. Seņņhinā nānābhesajjāni āharitvā "paribhu¤jā" 'ti vuccamāno pi "uposathaü na bhindissāmi, jãvitapariyantikaü katvā samādiyin" ti āha. #<[page 446]># %<446 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ Balavavedanā uppajji, aruõuggamanavelāyaü satiü paccupaņņhāpetuü nāsakkhi. Atha naü "idāni marissasãti" nãharitvā osārake nipajjāpesuü. Tasmiü khaõe Bārāõasirājā rathavaragato mahantena parivārena nagaraü padakkhiõaü karonto taü ņhānaü sampāpuõi. Bodhisatto tassa siriü oloketvā lobhaü uppādetvā rajjaü patthesi. So cavitvā upaķķhuposathakammassa nissandena tassa aggamahesiyā kucchismiü paņisandhim gaõhi. Sā laddhagabbhaparihārā dasamāsaccayena puttaü vijāyi. Udayakumāro ti 'ssa nāmaü akaüsu. So vayappatto sabbasippānaü nipphattiü pāpuõi, jātissara¤āõena attano pubbakammaü saritvā "appassa kammassa phalaü mamedan" ti abhikkhaõaü udānaü udānesi. So pitu accayena rajjaü patvāpi attano mahantaü sirivibhavaü oloketvā tad eva udānaü udānesi. Ath' ekadivasaü nagare chaõaü sajjayiüsu. Mahājano kãëāpasuto ahosi. Tadā Bārāõasiyā uttaradvāravāsã eko bhatiko udakabhatiü katvā laddhaü aķķhamāsakaü pākāriņņhikāya antare ņhapetvā tattha udakabhatim eva katvā jãvamānāya ekāya kapaõitthiyā saddhiü saüvāsaü kappesi. Sā taü āha: "sāmi nagare chaõo vattati, sace te ki¤ci atthi mayam pi kãëeyyāmā" 'ti. "âma atthãti". "Kittakaü sāmãti". "Aķķhamāsako" ti. "Kahaü so" ti. "Uttaradvāre iņņhakantare ņhapito ti ito me dvādasayojanantare nidhānaü, tava pana hatthe ki¤ci atthãti". "âma atthãti". "Kittakan" ti. "Aķķhamāsako vā" ti. "Iti tavāķķhamāsako mamāķķhamāsako ti māsako hoti, tato ekena koņņhāsena mālaü ekena koņņhāsena gandhaü ekena suraü gahetvā kãëissāma, gaccha tayā ņhapitaü aķķhamāsakaü āharā" 'ti. #<[page 447]># %< 5. Gaīgamālajātaka. (421.) 447>% \<[... content straddling page break has been moved to the page above ...]>/ So "bhariyāya me santikā kathā laddhā" ti haņņhatuņņho "bhadde, mā cintayi, āharissāmi nan" ti vatvā pakkāmi. Nāgabalo bhatako cha yojanāni atikkamma majjhantikasamaye vãtaccikaīgārasanthatam iva uõhaü vālikaü maddanto dhanalobhena haņņhatuņņho kāsāvanantakanivāsano kaõõe tālapaõõaü pilandhitvā etena āyogavattena gãtaü gāyanto rājaīgaõena pāyāsi. Udayarājā sãhapa¤jaraü vivaritvā ņhito taü tathā gacchantaü disvā "kin nu kho esa evaråpaü vātātapaü agaõetvā haņņhatuņņho gāyanto gacchati, pucchissāmi nan" ti cintetvā pakkosanatthāya ekaü purisaü pahiõi. Tena gantvā "rājā taü pakkosatãti" vutte "rājā mayhaü kiü hoti, nāhaü rājānaü jānāmãti" vatvā balakkārena nãto ekamantaü aņņhāsi. Atha naü rājā pucchanto dve gāthā abhāsi: @@ @@ Tattha aīgārajātā ti bho purisa ayaü paņhavã vãtaccikaīgāraü viya uõhajātā, kukkuëānugatā ti ādittachārikasaükhātena kukkuëena viya uõhavālikāya anugatā, vattānãti ayogavattāni āropetvā gãtaü gāyasi. So ra¤¤o kathaü sutvā tatiyaü gātham āha: @@ Tattha ātappā ti vatthukāmakilesakāmā, purisaü hi te ātapanti, tasmā ātappā ti vuttā, atthā hi vividhā ti mahārāja mayhaü vatthukāmakilesakāme nissāya kattabbā nānākiccasaükhātā vividhā atthā atthi, te maü tapanti na ātapo ti. #<[page 448]># %<448 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Atha naü rājā "ko nāma te attho" ti pucchi. So āha: "ahaü deva dakkhiõadvāre kapaõitthiyā saddhiü saüvāsaü kappayiü, sā maü `chaõakãëaü sāmi kãëissāma, atthi te ki¤ci hatthe' ti pucchi, atha naü ahaü `mama nidānaü uttaradvāre pākārantare ņhapitan' ti avacaü, sā `gaccha taü āhara, ubho pi kãëissāmā' 'ti maü pahiõi, sā me tassā kathā hadayaü na vijahati, taü maü anussarantaü kāmātapo tapati, ayaü me deva attho" ti. "Atha evaråpaü vātātapaü agaõetvā kin te tussanakāraõaü yena gāyanto gacchasãti". "Deva taü nidhānaü āharitvā `tāya saddhiü abhiramissāmãti' iminā kāraõena tuņņho gāyāmãti". "Kiü pana bho purisa uttaradvāre ņhapitanidhānaü satasahassamattaü atthãti". "N' atthi devā" 'ti. "Tena hi pa¤¤āsasahassāni cattālãsa tiüsa vãsati dasa pa¤ca cattāri tayo dve eko kahāpaõo aķķho pādo cattāro māsakā tayo dve eko māsako" ti pucchi. Sabbaü paņikkhipitvā "aķķhamāsako" ti vutte "āma deva, ettakaü mayhaü dhanaü, taü āharitvā tāya saddhiü abhiramissāmãti gacchāmi, tāya pãtiyā tena somanassena na maü esa vātātapo tapatãti". Atha naü rājā "bho purisa evaråpe ātape tattha mā gami, ahan te addhamāsakaü dassāmãti" āha. "Deva tumhākaü kathāya ņhatvā ta¤ ca gaõhissāmi itara¤ ca na nāsessāmi, mama gamanaü ahāpetvā tam pi gahessāmãti. "Bho puriso nivatta, māsakaü te dassāmi, dve māsake ti evaü vaķķhetvā koņiü koņisataü aparimitaü dhamaü dassāmi, nivattā" 'ti vutte pi "deva taü gahetvā itaram pi gaõhissāmi" cceva āha. Tato seņņhiņņhānādãhi ņhānantarehi palobhito yāva oparajjā tath' eva vatvā "upaķķharajjaü te dassāmi, #<[page 449]># %< 5. Gaīgamālajātaka. (421.) 449>% \<[... content straddling page break has been moved to the page above ...]>/ nivattā" 'ti vutte sampaņicchi. Rājā "gaccha, mama sahāyassa massuü kāretvā nahāpetvā alaükaritvā ānetha nan" ti amacce āõāpesi. âmaccā tathā akaüsu. Rājā rajjaü dvidhā bhinditvā tassa upaķķharajjaü dāpesi. So pana taü gahetvāpi "aķķhamāsakapemena uttarapassaü gato yevā" ti vadanti. So Aķķhamāsakarājā nāma ahosi. Te samaggā sammodamānā rajjaü kārentā ekadivasaü uyyānaü gamiüsu. Tattha kãëitvā Udayarājā Aķķhamāsakara¤¤o aüke sãsaü katvā nipajji. Tasmiü niddaü okkante parivāramanussā kãëānubhavanavasena tattha tattha agamaüsu. Aķķhamāsakarājā "kiü me niccakālaü upaķķharajjena, imaü maretvā aham eva rajjaü kāressāmãti" khaggaü abbahitvā "paharissāmi nan" ti cintetvā puna "ayaü rājā maü daliddaü kapaõamanussaü attanā samānaü katvā mahante issariye patiņņhāpesi, evaråpaü nāma yasadāyakaü māretuü mama icchā uppannā, ayuttaü vata me katan" ti satiü paņilabhitvā khaggaü pavesesi. Ath' assa dutiyam pi tatiyam pi tath' eva cittaü uppajji. Tato cintesi "idaü cittaü punappuna uppajjamānaü pāpakamme yojeyyā" ti so asiü bhåmiyaü khipitvā rājānaü uņņhapetvā "khamāhi devā" 'ti pādesu pati. "Nanu samma tava mam' antare doso n' atthãti". "Atthi mahārāja, ahaü idaü nāma akāsin" ti. "Tena hi samma khamāmi te, icchanto pana rajjaü kārehi, ahaü uparājā hutvā upaņņhahissāmãti". So "na me deva rajjen' attho, ayaü hi taõhā maü apāyesu nibbattāpessati, tava rajjaü, tvam eva gaõha, ahaü pabbajissāmi, diņņham me kāmassa målaü, ayaü hi saükappentassa vaķķhati, na dāni naü ito paņņhāya saükappessāmãti udānaü udānento catutthaü gātham āha: #<[page 450]># %<450 VIII. Aņņhanipāta. 1. Kaccānivagga.(43.)>% \<[... content straddling page break has been moved to the page above ...]>/ @@ Tattha evan ti evaü mama antare, na hohisãti na uppajjissasãti. Eva¤ ca pana vatvā puna kāmesu anuyuttassa mahājanassa dhammaü desento pa¤camaü gātham āha: @@ Tattha ahahā ti saüvegadãpanaü, jaggato ti jagganto, idaü vuttaü hoti: mahārāja imassa mahājanassa appāpi vatthukāmakilesakāmā na alaü pariyattā va, bahåhi pi ca tehi na tappat' eva, aho ime mama råpā mama saddā ti lapanato bālalapanā kāmā, ime vipassanaü vaķķhetvā bodhapakkhiyānaü dhammānaü bhāvanānuyogam anuyutto jagganto kulaputto paņivijjhetha, pari¤¤āpahānābhisamayehi abhisametvā pajaheyya Evaü so mahājanassa dhammaü desetvā Udayarājānaü rajjaü paņicchāpetvā mahājanaü assumukhaü rudamānaü pahāya Himavantaü pavisitvā pabbajitvā jhānābhi¤¤aü nibbattesi. Tassa pabbajitakāle Udayarājā taü udānaü sakalaü katvā udānento chaņņhaü gātham āha: @@ Tattha Udayo ti attānaü sandhāya vadati, mahattapattan ti mahantabhāvaü pattaü vipulaü issariyaü ajjhagamā, māõavassā 'ti sattassa mayhaü sahāyassa suladdhalābhā yo kāmarāgaü pahāya pabbajito ti adhippāyen' evam āha. #<[page 451]># %< 5. Gaīgamālajātaka. (412.) 451>% Imissā pana gāthāya na koci atthaü jānāti. Atha naü ekadivasaü aggamahesã gāthāy' atthaü pucchi. Rājā na kathesi. Eko pan' assa Gaīgamālo nāma maīgalanahāpito, so ra¤¤o massuü karonto paņhamaü khuraparikammaü katvā pacchā saõķāsena lomāni gaõhāti. Ra¤¤o khuraparikammakāle sukhaü hoti lomaharaõakāle dukkhaü. So paņhamaü tassa varaü dātukāmo hoti, pacchā sãsacchedaü ākaükhati. Ath' ekadivasaü "bhadde amhākaü maīgalakappako bālo" ti deviyā tam atthaü ārocetvā "kiü pana deva kātuü vaņņatãti" vutte "paņhamaü lomāni gahetvā pacchā khurakamman" ti āha. Sā kappakaü pakkosāpetvā "tāta idāni ra¤¤o massukaraõadivase paņhamaü lomāni gahetvā pacchā khuraparikammaü kareyyāsãti, ra¤¤ā ca `varaü gaõhāhãti' vutte `a¤¤ena me deva attho n' atthi, tumhākaü udānagāthāyā atthaü ācikkhathā' ti vadeyyāsi, ahan te bahuü dhanaü dassāmãti" āha. So "sādhå" 'ti sampaticchitvā massukaraõadivase paņhamaü saõķāsaü gaõhitvā "kiü bhaõe Gaīgamāla apubbaü te karaõan" ti ra¤¤ā vutto "deva kappakā nāma apubbam pi karontãti" vatvā paņhamaü lomāni gahetvā pacchā khuraparikammaü akāsi. Rājā "varaü gaõhā" 'ti āha. "Deva a¤¤ena me attho n' atthi, udānagāthāya atthaü kathethā" 'ti. Rājā attano daliddakāle kataü kathetuü lajjanto "tāta iminā te varena ko attho, a¤¤aü gaõhā" 'ti āha. "Etam eva dehi devā" 'ti. so musāvādabhayena "sādhå" 'ti sampaņicchitvā Kummāsapiõķajātake vuttanayena sabbaü saüvidahāpetvā ratanapallaüke nisãditvā "ahaü Gaīgamāla purimabhave imasmiü yeva nagare" ti sabbaü purimakiriyaü ācikkhitvā "iminā kāraõena upaķķhagāthaü, sahāyo pana me pabbajito, ahaü pamatto hutvā rajjaü eva kāremãti iminā kāraõena pacchāupaķķhagāthaü vadāmãti" udānassa atthaü kathesi. #<[page 452]># %<452 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ Taü sutvā kappako "upaķķhuposathakammena kira ra¤¤o ayaü sampatti laddhā, kusalaü nāma kātabbaü, yan nånāhaü pabbajitvā attano patiņņhaü kāreyyan" ti cintetvā ¤ātibhogaparivaņņaü pahāya rājānaü pabbajjaü anujānāpetvā Himavantaü gantvā isipabbajjaü pabbajitvā tilakkhaõaü āropetvā vipassanaü vaķķhetvā paccekabodhiü patvā iddhiyā nibbattapattacãvaradharo Gandhamādanapabbate pa¤ce cha vassāni vasitvā "Bārāõasãrājānaü olokessāmãti" ākāsenāgantvā uyyāne maīgalasilāya nisãdi. Uyyānapālo sa¤jānitvā ra¤¤o ārocesi: "deva Gaīgamālo paccekabuddho hutvā ākāsenāgantvā uyyāne nisinno" ti. Rājā sutvā "paccekabuddhaü vandissāmãti" vegena nikkhami. Rājamātāpi puttena saddhiü yeva nikkhami. Rājā uyyānaü pavisitvā taü vanditvā ekamantaü nisãdi saddhiü parisāya. So ra¤¤a saddhiü paņisanthāraü karonto "kiü Brahmadatta appamatto si, dhammena rajjaü kāresi, dānādãni pu¤¤āni karosãti" rājānaü kulanāmena ālapitvā paņisanthāraü karoti. Taü sutvā ra¤¤o mātā "ayaü hãnajacco malamajjano nahāpitaputto attānaü na jānāti, mama puttaü paņhavissaraü jātikhattiyaü Brahmadattā 'ti nāmenālapatãti" kujjhitvā sattamaü gātham āha: @@ Tass' attho: ime tāva sattā tapasā attano katena tapoguõena pāpakammaü jahanti, kiü pan' evaü tapasā nahāpitakumbhakārabhāvam pi jahanti yaü tvaü Gaīgamāla attano tapasā abhibhuyya mama puttaü Brahmadattaü nāmenālapasi, patiråpan nu te etan ti. #<[page 453]># %< 5. Gaīgamālajātaka. (421.) 453>% Rājā mātaraü vāretvā paccekabuddhassa guõaü pakāsento aņņhamaü gātham āha: @@ Tattha khantisoracciyassā 'ti adhivāsanakhantiyā cā soraccassa ca, vandāmā 'ti taü idāni mayaü sarājikā samaccā sabbe vandāma, passatha amma khantisoraccānaü vipākan ti. Ra¤¤a mātari vāritāya sesamahājano uņņhahitvā "ayuttaü tāva evaråpassa hãnajaccassa tumhe nāmenālapitun" ti āha. Rājā mahājanaü paņibāhitvā tassa guõakathaü kathetuü osānagātham āha: @@ Tattha muninan ti agārikānagārikasekkhāsekkhapaccekamunãsu paccekamuniü, monapathesu sikkhamānan ti pubbabhāgapaņipadābodhapakkhiyadhammasaükhātesu monapathesu sikkhamānaü, aõõavan ti saüsārasamuddaü. Evaü vatvā rājā paccekabuddhaü vanditvā "bhante mayhaü mātu khamathā" 'ti āha. "Khamāma mahārājā" 'ti. Rājaparisāpi naü khamāpesi. Rājā attānaü nissāya vasanatthāya paņi¤¤aü yāci. Paccekabuddho pana adatvā sarājikāya parisāya passantiyā va ākāse ņhatvā ra¤¤o ovādaü datvā Gandhamādanam eva gato. #<[page 454]># %<454 VIII. Aņņhanipāte. 1.Kaccānivagga. (43.)>% Satthā imaü desanaü āharitvā "evaü upāsakā uposathavāso nāma vasitabbayuttako" ti vatvā jātakaü samodhānesi. "Tadā paccekabuddho parinibbāyi, Aķķhamāsakarājā ânando ahosi, mahesã Rāhulamātā, Udayarājā pana aham evā" 'ti. Gaīgamālajātakaü. $<6. Cetiyajātaka.>$ Dhammo have hato hantãti. Idaü Satthā Jetavane viharanto Devadattassa paņhavipavesanaü ārabbha kathesi. Tasmiü hi divase dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto musāvādaü katvā paņhaviü paviņņho Avãci-parāyano jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na {bhikkhave} idān' eva pubbe pi paņhaviü paviņņho yevā" 'ti vatvā atãtaü āhari: Atãte paņhamakappe Mahāsammato nāma rājā asaükheyyāyuko ahosi. Tassa putto Rojo nāma, Rojassa Vararojo nāma, tassa Kalyāõo nāma, Kalyāõassa Varakalyāõo nāma, Varakalyāõassa Uposatho nāma, Uposathassa Mandhātā nāma, Mandhātussa Varamandhātā nāma, tassa putto Caro nāma, Carassa putto Upacaro nāma ahosi. Apacaro ti pi tass' eva nāmaü. So Cetiyaraņņhe Sotthivatinagare rajjaü kāresi, catåhi iddhãhi samannāgato ahosi: uparicaro hoti ākāsagāmã, cattāro naü devaputtā catusu pi disāsu khaggahatthā rakkhanti, kāyato candaīgandho vāyati, mukhato uppalagandho. Tassa Kapilo nāma brāhmaõo purohito ahosi. Kapilabrāhmaõassa pana kahiņņho Korakalambo nāma ra¤¤ā saddhiü ekācariyakule uggahitasippo bālasahāyo. Tassa kumārakāle yeva "ahaü rajjaü patvā tuyhaü purohitaņņhānaü dassāmãti" paņijāni. #<[page 455]># %< 6. Cetiyajātaka. (422.) 455>% \<[... content straddling page break has been moved to the page above ...]>/ So rajjaü patvāpi pitu purohitaü Kapilabrāhmaõaü purohitaņņhānato cāvetuü nāsakkhi. Purohite pana attano upaņņhānaü āgacchante tasmiü gāravena apacitākāraü dasseti. Brāhmaõo taü sallakkhetvā "rajjaü nāma samavayehi saddhiü suparihāraü hoti, ahaü rājānaü āpucchitvā pabbajissāmãti" cintetvā "deva ahaü mahallako, gehe kumāro atthi, taü purohitaü karohi, ahaü pabbajissāmãti" rājānaü anujānāpetvā puttaü purohitaņņhāne ņhapāpetvā rājuyyānaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤am nibbattetvā puttaü upanissāya tatth' eva vāsaü kappesi. Korakalambako "ayaü pabbajanto mayhaü ņhānantaraü na dāpesãti" bhātari āghātaü bandhitvā ekadivasaü sukhakathāsamaye ra¤¤ā "Korakalambaka tvaü purohitaņņhānaü na karosãti" vutte "āma deva na karomi, bhātā me kāretãti" āha. "Nanu te bhātā pabbajito" ti. "âma pabbajito, ņhānantaraü pana puttassa dāpesãti". "Tena hi tvaü kārehãti"."Deva paveõiyā āgataü ņhānantaraü bhātaraü apanetvā na sakkā mayā kātun" ti. "Evaü sante ahaü taü mahallakaü katvā itaraü te kaniņņhaü karissāmãti". "Kathaü devā" 'ti "Musāvādaü katvā" ti. "Kiü deva na jānātha yathā mama bhātā mahantena abbhutadhammena samannāgato vijjādharo, so abhåtena tumhe va¤cessati, cattāro devaputte antarahite viya karissati, kāyato ca mukhato ca gandhaü duggandhaü viya karissati, tumhe ākāsā otāretvā bhåmiyaü ņhite viya karissati, tumhe paņhaviü pavisantā viya bhavissatha, tadā tumhākaü kathāya patiņņhātuü na sakkhissathā" 'ti. "Tvaü evaü sa¤¤aü mā kari, ahaü kātuü sakkhissāmãti. "Kadā karissatha devā" 'ti. #<[page 456]># %<456 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% "Ito sattame divase" ti. Sā kathā sakalanagare pākaņā ahosi. "Rājā kira musāvādaü katvā mahallakaü khuddakaü karissati, ņhānantaraü khuddakassa dāpessati, kãdiso nu kho musāvādo nāma, kiü nãlako udāhu pãtakādisu a¤¤ataro vaõõo" ti evaü mahājanassa parivitakko udapādi. Tadā kira lokassa saccavādikālo, musāvādo nāma evaråpo ti pi na jānanti. Purohitaputto pi taü kathaü sutvā pitu kathesi: "tāta rājā kira musāvādaü katvā tumhe khuddake katvā amhākam ņhānantaraü mama petteyyassa dassatãti". "Tāta rājā musā vādaü katvāpi amhākaü ņhānantaraü harituü na sakkhissati, kataradivasaü pana karissatãti". "Ito kira sattame divase" ti. "Tena hi tadā mayhaü āroceyyāsãti". Sattame divase mahājano "musāvādaü passāmā" 'ti rājaīgaõe sannipatitvā ma¤cātima¤ce bandhi. Kumāro gantvā pitu ārocesi. Rājā alaükatapaņiyatto nikkhamitvā mahājanamajjhe rājaīgaõe ākāse aņņhāsi. Tāpaso ākāsenāgantvā ra¤¤o purato nisãdanacammaü attharitvā ākāse pallaükena nisãditvā "saccaü kira tvaü mahārāja musāvādaü katvā khuddakaü mahallakaü katvā tassa ņhānantaraü dātukāmo sãti". "âma ācariya evaü me katan" ti. Atha naü so ovadanto "mahārāja musāvādo nāma bhāriyo guõaparidhaüsako, catusu apāyesu nibbattāpeti, rājā nāma musāvādaü karonto dhammaü hanti, so dhammaü hanitvā sayam eva ha¤¤atãti" vatvā paņhamaü gātham āha: @@ #<[page 457]># %< 6. Cetiyajātaka. (422.) 457>% Tattha dhammo ti jeņņhāpacāyanadhammo adhippeto. Atha naü uttarim pi ovadanto "sace mahārāja musāvādaü karissasi catasso iddhiyo antaradhāyissantãti" vatvā dutiyaü gātham āha: @@ Tattha apakkamanti devatā ti mahārāja sace alikaü bhaõissasi cattāro devaputtā ārakkhaü chaķķetvā antaradhāyissantãti adhippāyena vadati, påtika¤ca mukhan ti mukha¤ ca te kāyo ca ubho påtigandhaü vāyissantãti sandhāyāha, saggaņņhānā ca dhaüsatãti ākāsato bhassitvā paņhaviü pavisissatãti dãpento evam āha. Taü sutvā rājā bhãto Korakalambakaü olokesi. Atha naü so "mā bhāyi mahārāja, nanu mayā paņhamam eva tumhākaü etaü kathitan" ti ādim āha. Rājā Kapilassa vacanaü sutvā attano katham eva purato karonto "tvaü si bhante kaniņņho, jeņņho Korakalambako" ti āha. Ath' assa saha musāvādena cattāro devaputtā "tādisassa musāvādino ārakkhaü na gaõhissāmā" 'ti khagge pādamåle chaķķetvā antaradhāyiüsu, mukhaü bhinnakukkuņaõķaü viya kāyo vivaņavaccakuņã viya duggandhaü vāyi, ākāsato bhassitvā paņhaviyaü patiņņhahãti catasso iddhiyo parihāyiüsu. Atha naü mahāpurohito "mā bhāyi mahārāja, sace saccaü bhaõissasi sabbaü te paņipākatikaü karissāmãti" vatvā tatiyaü gātham āha: @@ #<[page 458]># %<458 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Tattha bhåmiyaü tiņņhā 'ti bhåmiyaü yeva patiņņha, puna ākāsaü laüghituü na sakkhissasãti attho. So "passa mahārāja, paņhamaü musāvāden' eva te catasso iddhiyo antarahitā, sallakkhehi, idāni pi sakkā patipākatikaü kātun" ti vutte pi "evaü katvā tumhe maü va¤cetukāmā" ti dutiyam pi musā bhaõitvā yāva gopphakā paņhaviü pāvisi. Atha naü puna pi brāhmaõo "sallakkhehi mahārājā" 'ti vatvā catutthaü gātham āha: @@ Tattha tassā 'ti yo jānanto pucchitapa¤haü musāvādaü katvā a¤¤athā vyākaroti tassa ra¤¤o vijite devo yuttakāle avassitvā akāle vassatãti attho. Atha naü puna pi "musāvādaphalena yāva gopphakā pathaviü paviņņho sallakkhehi mahārājā" 'ti vatvā pa¤camaü gātham āha: @@ So tatiyam pi "tvaü si bhante kaniņņho, jeņņho Korakalambako" ti musāvādam eva katvā yāva jaõõukā paņhaviü pāvisi. Atha naü "puna pi sallakkhehi mahārājā" 'ti @@ @@ imā dve gāthā vatvā "idāni pi sakkā paņipākatikaü kātun" ti āha. Rājā tassa vacanaü anādiyanto "tvaü si bhante kaniņņho, jeņņho Korakalambako" ti catuttham pi musāvādaü katvā yāva kaņito paņhaviü pāvisi. #<[page 459]># %< 6. Cetiyajātaka. (422.) 459>% \<[... content straddling page break has been moved to the page above ...]>/ Atha naü brāhmaõo "sallakkhehi mahārāja" 'ti vatvā puna dve gāthā abhāsi: @@ @@ Tattha macchassevā 'ti nibbattanibbattaņņhāne musāvādino macchassa viya kathanasamatthā jivhā na hoti, mågo va hotãti attho. So pa¤camam pi "tvaü si bhante kaniņņho, jeņņho Korakalambako" ti musāvādaü katvā yāva nābhito paņhaviü pāvisi. Atha naü brāhmaõo "puna pi sallakkhehi mahārājā" 'ti vatvā dve gāthā abhāsi: @@ @@ Tatthā thiyo ti nibbattanibbattaņņhāne musāvādissa dhãtaro va jāyanti, puttā na jāyantãti attho. Rājā anādiyitvā chaņņham pi tath' eva musā bhaõitvā yāva thanā paņhaviü pāvisi. Puna pi brāhmaõo "sallakkhehi mahārājā" 'ti vatvā dve gāthā abhāsi: @@ @@ Tattha pakkamantãti sace musāvādissa puttā honti mātāpitunnaü anupakārā hutvā palāyantãti attho. So pāpamittasaüsaggadosena tassa vacanaü anādiyitvā sattamam pi tath' eva akāsi, ath' assa paņhavã vivaraü adāsi, Avãcito jālā uņņhahitvā gaõhi. #<[page 460]># %<460 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @@ @@ imā dve abhisambuddhagathā honti. Tattha sa rājā ti bhikkhave so rājā Cetiyo pubbe antalikkhe caro hutvā pacchā isinā abhisatto parihãnabhāvo hutvā {patvā} pariyāyaü attano kālapariyāyaü patvā paņhaviü pāvisãti attho, tasmā ti yasmā Cetiyarājā chandāgamanena Avãci-parāyano jāto tasmā aduņņhacitto ti chandādãhi adåsitacitto hutvā saccam eva bhāseyyā 'ti Mahājano "Cetiyarājā isiü akkositvā musāvādaü katvā Avãciü paviņņho" ti bhayappatto ahosi. Ra¤¤o pa¤ca puttā āgantvā "amhākaü avassayo hohãti" vadiüsu. Brāhmaõo "tāta, tumhākaü pitā dhammaü nāsetvā musāvādaü katvā isiü akkositvā Avãci-paņipanno, dhammo nām' esa hato hanati, tumhehi na sakkā idha vasitun" ti vatvā sabbajeņņhaü "ehi tvaü tāta, pācãnadvārena nikkhamitvā ujukaü gacchanto sabbasetaü sattappatiņņhitaü hatthiratanaü passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa, taü nagaraü Hatthipuraü nāma bhavissatãti" āha. Dutiyaü āmantetvā "tvaü tāta dakkhiõadvārena nikkhamitvā ujukam eva gacchanto sabbasetaü assaratanaü passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa, taü nagaram Assapuraü nāma bhavissatãti" āha. Tatiyaü āmantetvā "tvaü tāta pacchimadvārena nikkhamitvā ujukaü gacchanto kesarasãhaü passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa, taü nagaraü Sãhapuraü nāma bhavissatãti" āha. Catutthaü āmantetvā "tvaü tāta uttaradvārena nikkhamitvā ujukaü yeva gacchanto sabbaratanamayaü cakkapa¤jaraü passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa, #<[page 461]># %< 7. Indriyajātaka (423.) 461>% \<[... content straddling page break has been moved to the page above ...]>/ taü nagaraü Uttarapa¤cālaü nāma bhavissatãti" āha. Pa¤camaü āmantetvā "tāta tayā imasmiü ņhāne vasituü na sakkā, imasmiü nagare mahāthåpaü katvā nikkhamitvā pacchimauttarāya disāya ujukaü gaccha, gacchanto dve pabbate a¤¤ama¤¤aü paharitvā daddarā 'ti saddaü karonte passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa, taü nagaraü Daddarapuraü nāma bhavissatãti" āha. Te pa¤ca pi janā tāya sa¤¤āya gantvā tasmiü ņhāne nagarāni māpetvā vasiüsu. Satthā imaü desanaü āharitvā "na bhikkhave idān' eva pubbe pi Devadatto musāvādaü katvā paņhaviü paviņņho" ti vatvā jātakaü samodhānesi: "Tadā Cetiyarājā Devadatto ahosi, Kapilabrāhmaõo aham evā" 'ti. Cetiyajātakaü. $<7. Indriyajātaka.>$ Yo indriyānan ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Sāvatthiyaü kir' eko kulaputto Satthu dhammadesanaü sutvā "na sakkā agāramajjhe vasantena ekantaparipuõõaü ekantaparisuddhaü brahmacariyaü carituü, niyyānike sāsane pabbajitvā dukkhass' antaü karissāmãti" gharavibhavaü puttadārassa niyyādetvā Satthāraü pabbajjaü yāci. Satthāpi 'ssa pabbajjaü dāpesi. Tassācariyupajjhāyehi saddhiü piõķāya carato navakattā c' eva bhikkhånaü bahubhāvena ca kulaghare vā āsanasālāya vā āsanaü na pāpuõāti, saüghanavakakoņiyaü pãņhaü vā phalakaü vā pāpuõāti, āhāro pi uëuükapiņņhena ghaņņitā, bhinnasitthakayāguü vā påtisukkhakhajjaü vā jhāmasukkhaükuro vā pāpuõāti, yāpanapamāõaü na hoti. So attanā laddhaü gahetvā purāõadutiyikāya santikaü gacchati, #<[page 462]># %<462 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ ath' assa sā pattaü gahetvā vanditvā pattato bhattaü haritvā susampāditāni yāgubhattasåpavya¤janāni deti, mahallako rasataõhāya bajjhitvā purāõadutiyikaü jahituü na sakkoti. Sā cintesi: "baddho nu kho no ti vãmaüsissāmi nan" ti. Ath' ekadivasaü janapadamanussaü setamattikāya nahāpetvā gehe nisãdāpetvā a¤¤e pi 'ssa katipaye manusse ānāpetvā thokaü pānabhojanaü dāpesi. Te khādantā {bhu¤jantā} {nisãdiüsu}. Gehadvāre cakkesu goõe bandhāpetvā ekaü sakaņam pi ņhapāpesi. Sayaü pana piņņhigabbhe nisãditvā påve paci. Mahallako āgantvā dvāre aņņhāsi. Taü disvā eko mahallakapuriso "ayye eko thero dvāre ņhito" ti āha. "Vanditvā aticchāpehãti". "Aticchatha bhante" ti punappuna kathetvāpi taü anāgacchantaü disvā "ayye thero na gacchatãti" āha. Sā āgantvā sāõikaü ukkhipitvā oloketvā "aho mama dārakapitā" ti vatvā nikkhamitvā vanditvā pattaü gahetvā gehaü pavesetvā bhojetvā bhojanapariyosāne vanditvā "bhante tumhe idh' eva parinibbāyatha, mayaü ettakaü kālaü a¤¤aü kulaü na gaõhimha, assāmike pana ghare gharavāso na saõņhāti, mayaü a¤¤aü kulaü gaõhāma, dåraü janapadaü gacchissāma, tumhe appamattā hotha, sace me doso atthi khamathā" 'ti āha. Mahallakassa hadayaphālanakālo viya ahosi. Atha naü "ahaü taü jahituü na sakkomi, mā gaccha vibbhamissāmi, asukaņņhāne sāņakaü pesehi, pattacãvaraü paņicchāpetvā āgacchissāmãti" āha. Sā "sādhå" 'ti sampaņicchi. Mahallako vihāraü gantvā ācariyupajjhāye pattacãvaraü paņicchāpento "kasmā evaü karosãti" vutte "purāõadutiyikaü jahituü na sakkomi, vibbhamissāmãti" āha. Atha naü te anicchantaü ¤eva Satthu santikaü netvā..kiü bhikkhave imaü anicchantaü ¤eva ānayitthā" 'ti vutte "bhante ayaü ukkaõņhitvā vibbhamitukāmo" ti vadiüsu. Atha naü Satthā "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti "ko taü ukkaõņhāpetãti" "purāõadutiyikā bhante" ti vutte "bhikkhu sā itthi tuyhaü anatthakārikā, pubbe tvaü etaü nissāya catuhi jhānehi parihãno mahādukkhaü patvā maü nissāya tamhā dukkhā muccitvā naņņhaü jhānaü paņilabhãti" vatvā atãtaü āhari: #<[page 463]># %< 7. Indriyajātaka. (423.) 463>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa purohitaü paņicca tassa brāhmaõiyā kucchismiü nibbatti. Jātadivase c' assa sakalanagare āvudhāni pajjaliüsu, ten' assa Jotipālakumāro ti nāmaü kariüsu. So vayappatto Takkasilāya sabbasippāni uggaõhitvā ra¤¤o sippaü dassetvā issariyaü pahāya ka¤ci ajānāpetvā aggadvārena nikkhamitvā {ara¤¤aü} pavisitvā Sakkadattiye Kaviņņhakāssame isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattesi. Taü tattha vasantaü anekāni isisatāni parivāresuü. Mahāsamāgamo ahosi, satta antevāsikajeņņhakā ahesuü. Tesu Sālissaro nāma isi Kaviņņhakassamā nikkhamitvā Suraņņhajanapade Sātodikānāmanadiyā tãre anekasahassaisiparivāro vasi. Meõķissaro nāma isi Pajakara¤¤o vijite Lambacåëakaü nāma nigamaü nissāya anekasahassaisiparivāro vasi. Pabbato nāma isi ekaü aņavijanapadaü nissāya anekasahassaisiparivāro vasi. Kāëadevalo nāma isi Avantã-dakkhiõāpathe ekaü ghanaselaü nissāya anekasahassaisiparivāro vasi. Kisavaccho nāma isi ekako va Daõķakira¤¤o Kumbhavatãnagaraü nissāya uyyāne vasi. Anusissatāpaso pana Bodhisattass' upaņņhāko tassa santike vasi. Nārado nāma isi Kāëadevalassa kaniņņho Majjhimapadese Ara¤jaragirimhi pabbatajālantare ekako va ekasmiü guhāleõe vasi. Ara¤jaragirito pana avidåre eko ākiõõamanusso nigamo atthi. Tesaü antare mahatã nadã, taü nadiü bahå manussā otaranti, uttamaråpadharā vaõõadāsiyo pi purise palobhiyamānā tassā nadiyā tãre nisãdanti. Nāradatāpaso tāsu ekaü disvā paņibaddhacitto hutvā jhānaü antaradhāpetvā nirāhāro parisussanto kilesavasaü gantvā sattāhaü nipajji. #<[page 464]># %<464 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ Ath' assa bhātā Kāëadevalo āvajjanto taü kāraõaü ¤atvā ākāsenāgantvā leõaü pāvisi. Nārado taü disvā "kasmā bhavaü āgato" 'ti. "Bhavaü akallako ti bhavantaü paņijaggituü āgato 'mhãti". Atha naü so "avatthukaü bhavaü kathesi, alikaü tucchakaü kathesãti" musāvādena niggaõhi. So "na taü pahātuü vaņņatãti" Sālissaraü ānesi Meõķissaraü ānesi Pabbatissaraü ānesi. Itaro pi te tayo musāvādena niggaõhi. Kāëadevalo "Sarabhaīgasatthāraü ānessāmãti" ākāsena gantvā taü ānesi. So {āgantvā} taü disvā "indriyavasaü gato" ti ¤atvā "kacci si Nārada indriyānaü vasaü gato" ti pucchitvā itarena kathaü sutvā va uņņhāya vanditvā "āma ācariyā" 'ti vutte "Nārada indriyavasaü gatā nāma imasmiü attabhāve sussantā dukkhaü anubhavitvā dutiyattabhāve niraye nibbattantãti" vatvā paņhamaü gātham āha: @@ Tattha yo indriyānan ti Nārada yo puriso råpādãsu subhākāraü gahetvā kilesakāmavasena channaü indriyānaü vasaü gacchati, pariccajjubho loke ti so puriso manussaloka¤ ca devaloka¤ cā 'ti ubho loke pariccajitvā nirayādãsu nibbattatãti, jãvareva visussatãti jãvanto yeva ca attanā icchitaü kilesavatthuü alabhanto sokena visussati mahādukkhaü pāpuõātãti. Taü sutvā Nārado "ācariya kāmasevanaü nāma sukhaü, evaråpaü sukhaü kiü sandhāya dukkhan ti vadasãti" pucchi. Ath' assa Sarabhaīgo "tena hi suõāhãti" dutiyaü gātham āha: @@ #<[page 465]># %< 7. Indriyajātaka. (423.) 465>% Tattha sukhassānantaran ti kāmasukhassa anantaraü nirayadukkhaü, dukkhassā 'ti sãlarakkhaõadukkhassa anantaraü dibbamānusakaü sukha¤ c' eva nibbānasukha¤ ca, idaü vuttaü hoti: Nārada ime hi sattā kāmasevanasamaye kālaü katvā ekantadukkhe niraye nibbattanti, sãlaü rakkhantā vipassanāya kammaü karontā ca pana kilamanti, te dukkhena sãlaü rakkhitvā sãlabalena vuttappakāraü sukhaü paņilabhanti, idaü sandhāyāhaü evaü vadāmãti, so pi patto ti tvaü Nārada idāni jhānasukhaü nāsetvā tato sukhā mahantaü kāmanissitaü cetasikadukkhaü patto, paņikaükhā 'ti idaü kilesadukkhaü chaķķetvā puna tad eva varaü uttamaü jhānasukhaü iccha patthehi. Nārado "idaü ācariya dukkhaü dussahaü, na taü adhivāsetuü sakkomãti" āha. Atha naü Mahāsatto "Nārada dukkhaü nāma uppannaü adhivāsetabbam evā" 'ti vatvā tatiyaü gātham āha: @@ Tattha nātivattatãti na anuvattati, ayam eva vā pāņho, idaü {vuttaü} hoti: Nārada yo kāyikacetasikadukkhasaükhātassa kicchassa uppannakāle appamatto tassa kicchassa haraõåpāyaü karonto kicchasaho hutvā taü kicchaü nānuvattati tassa vase avattitvā tehi tehi upāyehi taü kicchaü abhibhavati vināseti sa dhãro kicchassa antimasaükhātaü nirāmisaü sukhaü jhānasukhaü adhigacchati taü vā kicchantaü yogasukhaü adhigacchati akilamanto va pāpuõātãti. So "ācariya kāmasukhaü nāma uttamasukhaü, na taü jahituü sakkomãti" āha. Atha naü Mahāsatto "dhammo nāma na kenaci kāraõena nāsetabbo" 'ti vatvā catutthaü gātham āha: #<[page 466]># %<466 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @@ Tattha kāmāna kāmā ti kāmānaü kāmā, vatthukāmapatthanāyā 'ti attho, nānatthā natthakāraõā ti na anatthato na atthakāraõā, na kata¤ca nikatvānā 'ti na kata¤ca nipphāditaü nikatvāna, idaü vuttaü hoti: Nārada na h' eva vatthukāmapatthanāya dhammā cavitum arahasi, ekasmiü anatthe uppanne taü paņihanitukāmo nānatthā na atthena pi kāraõena bhåtena dhammā cavitum arahasi, asuko nāma me attho uppajjissatãti evaü atthakāraõāpi na dhammā cavitum arahasi, kataü pana nipphāditaü jhānasukhaü niraükatvā vināsetvā n' eva dhammā cavitum arahasãti. Evaü Sarabhāgena catåhi gāthāhi dhamme desite Kāëadevalo attano kaniņņhaü ovadanto pa¤camaü gātham āha: @@ Tattha dukkhaü gahapatan ti Nārada gharāvāsaü vasantānaü gahapatãnaü bhoguppādanatthāya anālasyachekakusalabhāvasaükhātaü dukkhaü nāma sādhu dakkhabhāvo laņņhako, saüvibhajja¤ca bhojanan ti dukkhena uppāditabhogānaü dhammikasamaõabrāhmaõehi saüvibhajitvā paribhogakāraõaü dutiyaü sādhu, ahāso ti atthalābhe mahante issariye uppanne pamādavasena ahāso anubbillāvitattaü tatiyaü sādhu, atthavyāpattãti yadā pana attano atthavyāpatti yasavināso hoti tadā avyatho akilamanaü catutthaü sādhu, tasmā tvaü Nārada jhānaü me antarahitan ti mā soci, sace indriyānaü vasaü na gamissasi naņņham pi te jhānaü puna pākatikam eva bhavissatãti. Taü pana Devalena Nāradassa ovaditabhāvaü ¤atvā Satthā abhisambuddho hutvā chaņņhaü gātham āha: @@ #<[page 467]># %< 7. Indriyajātaka. (423.) 467>% Tass' attho: bhikkhave, ettakaü etaü paõķiccaü yaü Devalo abravi, yo pana kilesavasena indriyānaü vasaü vajati ito a¤¤o pāpiyo n' atthãti. Atha naü Sarabhaīgo āmantetvā "Nārada, idaü tāva suõa, yo hi paņhamam eva kattabbayuttakaü na karoti so ara¤¤aü paviņņhamāõavako viya socati paridevatãti" vatvā atãtaü āhari: Atãte ekasmiü Kāsinigame eko brāhmaõamāõavo abhiråpo ahosi thāmasampanno nāgabalo, so cintesi: "kim me kasikammādãni katvā mātāpitåhi puņņhehi, kiü puttadārena, kiü dānādãhi pu¤¤ehi katehi, ka¤ci aposetvā ki¤ci pu¤¤aü akatvā ara¤¤aü pavisitvā mige māretvā attānam eva posessāmãti" so pa¤cāvudhasannaddho Himavantaü gantvā nānāmige vadhitvā khādanto anto-Himavante Vidhavāya nāma nadiyā tãre giriparikkhittaü mahantaü pabbatajālaü patvā tattha mige vadhitvā aīgāre pakkamaüsaü khādanto vāsaü kappesi. So cintesi: "ahaü sadā thāmasampanno nāma na bhavissāmi, dubbalakāle ara¤¤e carituü na sakkhissāmi, idān' eva nānāvaõõamige pabbatajālaü pavesetvā dvāraü yojetvā ara¤¤aü anāhiõķanto va yathāruciyā mige vadhitvā khādissāmãti tathā akāsi. Ath' assa kāle atikkamante taü kammaü matthakaü pattaü, diņņhadhammavedanãyaü jātaü: attano hatthapāde na labhi, aparāparaü parivattetuü nāsakkhi, n' eva ki¤ci khādaniyaü na pānãyaü passi, sarãraü milāyi, manussapeto ahosi, gimhakāle paņhavã viya sarãraü bhijjitvā rājiyo dassesi, so dåråpo dussaõņhito mahādukkhaü anubhavi. Evaü addhāne gate Siviraņņhe Sivirājā nāma "ara¤¤e aīgāre pakkamaüsaü khādissāmãti" amaccānaü rajjaü niyyādetvā pa¤cāvudhasannaddho ara¤¤aü pavisitvā mige vadhitvā maüsaü khādanto anupubbena taü padesaü patvā taü purisaü disvā bhãto pi dhitiü upaņņhapetvā "ko si tvaü ambho purisā" 'ti pucchi. "Sāmi manussapeto 'haü, attanā katakammassa phalaü anubhavāmi, tvaü pana ko sãti". "Sivirājāham asmãti". "Atha kasmā idhāgato sãti". #<[page 468]># %<468 VIII. Aņņhanipata. 1. Kaccānivagga. (43.)>% "Migamaüsaü khādanatthāyā" 'ti. Ath' assa so "aham pi mahārāja iminā va kāraõenāgantvā manussapeto jāto" ti sabbaü vitthārena kathetvā attano dukkhitabhāvaü ra¤¤o ācikkhanto sesagāthā āha: @@ @@ @@ Tattha amittānaü va hatthatthan ti amittānaü hatthahatthaü vināsaü viya, Sivā 'ti rājānaü ālapati, pappoti māmivā 'ti mādiso pāpakamme pāpuõāti, attano va kammena vināsaü pāpuõātãti vuttaü hoti, kamman ti kasikammādibhedaü ājãvasādhakakiccaü, vijjan ti nānappakārakaü hatthisippādikaü sippaü, dakkheyyan ti nānappakārena bhoguppādanakosallaü, vivāhan ti āvāhavivāhasampannaü bandhaü, sãlamaddavan ti pa¤cavidhasãla¤ c' eva muduvacanaü hitakāmaü pāpanivāraõaü kalyāõamittata¤ ca, so hi idha maddavo ti adhippeto, ete ca yase hāpetvā ti ete ettake yasadāyakadhamme hāpetvā va, nibbatto sehi kammehãti attano kammehi nibbatto, idaü vuttaü hoti: ahaü mahārāja imasmiü loke issariyadāyakaü kattabbayuttakaü kammaü akatvā sippaü asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaü akatvā sãlaü arakkhitvā maü akiccaü karontaü nivāraõasamatthe kalyāõamitte abhajitvā ime ettake yasakārakattā yase ti saükhaü gate lokapavattidhamme avahāpetvā chaķķetvā imaü ara¤¤aü pavisitvā sayaükatehi pāpakammehi idāni manussapeto hutvā nibbatto 'smãti, sahassajãno vā 'ti sahassajitapuriso viyā 'ti attho, yv-āyaü sammā paņipajjitvā bhoge uppādeyyaü tehi anekasahassehi bhogehi jãno ti pi attho, aparāyano ti asaraõo nippatiņņho, ariyadhammā ti sappurisadhammato, yathā peto ti yathā mato peto hutvā uppajjeyya, #<[page 469]># %< 8. âdittajātaka. (424.) 469>% \<[... content straddling page break has been moved to the page above ...]>/ jãvamāno yeva tathā manussapeto jāto 'smãti attho, sukhakāme dukkhāpetvā ti sukhakāme satte dukkhāpetvā, sukhakāmo ti pi pāņho, sayaü sukhakāmo a¤¤aü dukkhāpetvā ti attho, āpanno smi padaü iman ti imaü evaråpaü koņņhāsaü patto 'smi, pathan ti pi pāņho, imaü dukkhassa pathabhåtaü attabhāvaü patto smãti attho, cito bhānumatāmivā 'ti bhānumā vuccati aggi, vãtaccikaīgārehi samantā parikiõõe viya sarãre uņņhitena mahāķāhena ķayhanto kāyikacetasikasukhaü nāma na vindāmãti vadati. Eva¤ ca pana vatvā "ahaü mahārāja sukhakāmo paraü dukkhāpetvā diņņhe va dhamme manussapeto jāto 'smi, tvaü pāpaü mā kari, attano nagaraü gantvā dānādãni pu¤¤āni karohãti" āha. Rājā tathā katvā saggapathaü påresi. Sarabhaīgasatthā imaü kāraõaü āharitvā tāpasaü sa¤¤āpesi. So tassa kathāya saüvegaü paņilabhitvā taü vanditvā khamāpetvā kasiõaparikammaü katvā naņņhaü jhānaü paņipākatikaü akāsi. Sarabhaīgo tassa tattha vasituü adatvā taü ādāya attano assamaü gato. Satthā imaü dessanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi): "Tadā Nārado ukkaõņhitabhikkhu ahosi, Sālissaro Sāriputto, Meõķissaro Kassapo, Pabbato Anuruddho, Kāëadevalo Kaccāno, Anusisso ânando, Kisavaccho Moggallāno, Sarabhaīgo pana aham evā" 'ti. Indriyajātakaü. $<8. âdittajātaka.>$ âdittasmin ti. Idaü Satthā Jetavane viharanto asadisadānaü ārabbha kathesi. Asadisadānaü Mahāgovindasuttavaõõanato vitthāretvā kathetabbaü. Tassa pana dinnadivasato dutiyadivase dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Kosalarājā vicinitvā va khettaü ¤atvā Buddha-pamukhassa ariyasaüghassa mahādānaü adāsãti". #<[page 470]># %<470 VIII. Aņņanipāta. 1.Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave ra¤¤o vicinitvā anuttare pu¤¤akhette dānapatiņņhāpanaü, porāõakapaõķitāpi vicinitvā va dānaü adaüså" 'ti vatvā atãtaü āhari: Atãte Sovãraraņņhe Roruvanagare Bharatamahārājā nāma dasarājadhamme akopetvā catåhi saügahavatthåhi janaü saügaõhanto mahājanassa mātāpitiņņhāne ņhatvā kapaõiddhikavanibbakayācakādãnaü mahādānaü pavatteti. Tassa Samuddavijayā nāma aggamahesã ahosi paõķitā ¤āõasampannā. So ekadivasaü dānaggaü olokento "mayhaü dānaü dussãlā lolasattā bhu¤janti, taü maü na hāseti, ahaü kho pana sãlavantānaü aggadakkhineyyānaü paccekabuddhānaü dātukāmo, te ca Himavantapadese vasanti, ko nu kho te nimantetvā ānessati, kaü pesessāmãti" cintetvā tam atthaü deviyā ārocesi. Atha naü sā āha: "mahārāja, mā cintayittha, amhākaü dātabbadānabalena sãlabalena saccabalena pupphāni pesetvā paccekabuddhe nimantetvā tesaü āgatakāle sabbaparikkhārasampannaü dānaü dassāmā" 'ti. Rājā "sādhå" 'ti sampaņicchitvā "sakalanagaravāsino sãlaü samādiyantå" 'ti bheri¤ carāpetvā sayam pi saparijano uposathaīgāni adhiņņhāya mahādānaü pavattetvā sumanapupphapuõõaü suvaõõasamuggaü gāhāpetvā pāsādā oruyha rājaīgaõe ņhatvā pa¤caīgāni paņhaviyaü patiņņhāpetvā pācãnadisābhimukho vanditvā "pācãnadisāyaü arahante vandāmi, sace amhākaü koci guõo atthi amhesu anukampaü katvā amhākaü bhikkhaü gaõhathā" 'ti vatvā sattapupphamuņņhiyo khipi. Pācãnadisāyaü paccekabuddhānaü abhāvā punadivase nāgamiüsu. Dutiyadivase dakkhiõadisaü namassi, tato pi nāgatā. Tatiyadivase pacchimadisaü namassi, #<[page 471]># %< 8. âdittajātaka. (424.) 471>% \<[... content straddling page break has been moved to the page above ...]>/ tato pi nāgatā. Catutthadivase uttaradisaü namassi, namassitvā ca pana "Uttarahimavanta-padesavāsino paccekabuddhā amhākaü bhikkhaü gaõhantå" 'ti sattapupphamuņņhiyo vissajjesi, pupphāni gantvā Nandamålakapabbhāre pa¤cannaü paccekabuddhasatānaü upari patiüsu, te āvajjamānā ra¤¤ā attano nimantitabhāvam ¤atvā punadivase satta paccekabuddhe āmantetvā "mārisā rājā vo nimanteti, tassa saügahaü karothā" 'ti vadiüsu. Paccekabuddhā ākāsenāgantvā rājadvāre {otariüsu}. Te disvā rājā somanassajāto vanditvā pāsādaü āropetvā mahantaü sakkāraü katvā dānaü datvā bhattakiccapariyosāne punadivasatthāya punadivasatthāyā ti evaü pa¤camadivase nimantetvā chāhaü bhuttānaü sattamadivase sabbaparikkhāradānaü sajjetvā suvaõõakhacitāni ma¤capãņhāni pa¤¤āpetvā ticãvarādike sabbe samaõaparibhoge sattannaü paccekabuddhānaü santike ņhapetvā "ime parikkhāre tumhākaü demā" 'ti vanditvā tesaü bhattakiccapariyosāne rājā ca devã ca ubho pi vanditvā namassamānā aņņhaüsu. Atha nesaü anumodanaü karonto saüghatthero dve gāthā abhāsi: @@ @@ Tattha ādittasmin ti taükhaõe pajjalite, bhājanan ti yaü ki¤c' åpakaraõaü, no ca yaü tatthā 'ti yaü pana tattha ķayhati antamaso ratanasantharo pi sabbaü tassa anupakāram eva hoti, jarāya maraõena cā 'ti desanāsãsam etaü, atthato pan' esa ekādasahi aggãhi ādãpito nāma, nãharethevā 'ti tato ekādasahi aggãhi pajjalitā lokā dasavidhadānavatthubhedaü taü taü parikkhāraü dānacetanāya nikkaķķheth' eva, #<[page 472]># %<472 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ dinnaü hãti appaü vā hi bahuü vā yaü dinnaü tad eva nãbhataü nāma hotãti. Evaü saüghatthero anumodanaü katvā "appamatto hohi mahārājā" 'ti ra¤¤o ovādaü datvā ākāse uppatitvā pāsādakaõõikaü dvidhā katvā gantvā Nandāmålakappabbhāre yeva otari, tassa dinnaparikkhāro pi ten' eva saddhiü uppatitvā pabbhāre yeva otari, ra¤¤o ca deviyā ca sakalasarãraü pãtiyā puõõaü ahosi. Evaü tasmiü gate avasesāpi @@ @@ @@ @@ @@ @@ #<[page 473]># %< 8. âdittajātaka. (424.) 473>% @< pubbe va hi pubbatar' eva santo nibbānam ev' ajjhagamå sapa¤¤ā ti || Ja_VIII:76 ||>@ evam ekekāya gāthāya anumodanam katvā tath' eva agamaüsu saddhiü parikkhārehi. Tattha dhammaladdhassā 'ti khãõāsavaü ādiü katvā yāva vipassakayogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma, sv-eva uņņhānaviriyena tassa dhammassa adhigatattā uņņhānaviriyādhigato nāma, tassa puggalassa yo jantu dadāti dānan ti attho, dhammena laddhassa uņņhānasaükhātena viriyenādhigatassa deyyadhammassa aggaü gahetvā yo jantu sãlavantesu dānaü dadātãti pi attho, upayogatthe vā sāmivacanaü katvāp' ettha attho veditabbo, Veteraõãti desanāsãsam etaü, aņņha mahāniraye soëasa ca ussade atikkamitvā ti attho, dibbāni ņhānāõi upetãti devaloke uppajjati, samānamāhå 'ti sadisaü vadanti, khayabhãrukassa hi dānaü n' atthi bhayabhãrukassa yuddhaü n' atthi, jãvite ālayaü vijahitvā yujjhanto yujjhituü sakkoti, bhogesu ālayaü vijahitvā va dāyako dātuü sakkoti, ten' eva taü ubhayaü samānan ti vadanti, appāpi santā ti thokāpi samānā pariccattajãvitā bahuke jinanti, evam evaü appāpi mu¤canacetanā bahum pi maccheracittaü lobhādiü vā kilesagahanaü jināti, appampi ce ti thokam pi ce deyyadhammaü kamma¤ ca phala¤ ca saddahanto deti, teneva so ti tena parittadeyyadhammavatthukena parittakena pi cāgena parattha sukhã hoti mahārājā 'ti, viceyya dānan ti dakkhiõa¤ ca dakkhiõeyya¤ ca vicinitvā dinnadānaü, tattha yaü vā taü vā adatvā aggaggaü paõãtaü deyyadhammaü vicinitvā dento dakkhiõaü vicināti nāma, yesaü vā tesaü vā adatvā sãlādiguõasampanne vicinitvā tesaü dadanto dakkhiõeyye vicināti nāma, Sugatappasatthan ti evaråpaü dānaü Buddhehi pasatthaü, tattha dakkhiõeyyavicinanaü dassetuü ye dakkhiõeyyā ti ādi vuttaü, tattha dakkhiõeyyā ti dakkhiõāya anucchavikā Buddhādayo, pāõabhåtānãti pāõasaükhātāni bhåtāni aheņhayanto kāru¤¤ena aviheņhento caramāno, paråpavādā ti paråpavādabhayena pāpaü na karoti, bhãrun ti upavādā bhãrukaü, na hi tattha såran ti yo pana ayonisomanasikārena tasmiü upavāde såro hoti taü paõķitā na-ppasaüsanti, bhayā hãti upavādabhayena hi paõķitā pāpaü na karonti, hãnena brahmacariyenā 'ti bāhiratitthāyatane tāva methunaviratisãlamattakaü hãnabrahmacariyaü nāma, #<[page 474]># %<474 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ tena khattiyakule uppajjati, jhānassa upacāramattaü majjhimaü, tena devaloke uppajjati, aņņha samāpattiyo uttamaü, tena Brahmaloke uppanno visujjhati nāma, sāsane pana sãlavantass' eva paõidhāya brahmacariyaü hãnaü nāma, parisuddhasãlass' eva samāpattinibbattanaü majjhimaü nāma, parisuddhasãle ņhatvā vipassanaü vaķķhetvā arahattapatti uttamaü nāma, osānagāthāya attho: mahārāja ki¤cāpi hi ekaüsen' eva dānaü bahudhā pasatthaü vaõõitaü dānato pana samathavipassanāsaükhātaü nibbānasaükhāta¤ ca dhammakoņņhāsabhåtaü dhammapadam eva uttaritaraü, kiükāraõā: pubbe va hi imasmiü kappe Kassapadasabalādayo pubbatar' eva Vessabhådasabalādayo santo sappurisā sapa¤¤ā samathavipassanā bhāvetvā nibbānam eva ajjhagamå adhigatā ti. Evaü sattamapaccekabuddho anumodanāya ra¤¤o Amatamahānibbānaü vaõõetvā rājānaü appamādena ovaditvā vuttanayena attano vasanaņņhānam eva gato. Rājāpi saddhiü mahesiyā yāvajãvaü dānaü datvā saggapadaü påresi. Satthā imaü desanaü āharitvā "evaü pubbe pi paõķitā viceyyadānaü adaüså" 'ti vatvā jātakaü samodhānesi: "Tadā paccekabuddhā parinibbāyiüsu, Samuddavijayā Rāhulamātā ahosi, Bharatarājā aham evā" 'ti. âdittajātakaü. $<9. Aņņhānajātaka.>$ Gaīgākumudinãti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi bhikkhuü Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccaü bhante" ti "kiükāraõā" ti "kilesavasenā" 'ti "bhikkhu mātugāmo nāma akata¤¤å mittadåbhã avissāsaniyo, atãte paõķitā devasikaü sahassaü dentāpi mātugāmaü tosetuü nāsakkhiüsu, sā ekadivasamattaü sahassaü alabhitvā va te gãvāya gāhāpetvā nãharāpesi, #<[page 475]># %< 9. Aņņhānajātaka. (425.) 475>% \<[... content straddling page break has been moved to the page above ...]>/ evaü akata¤¤å mātugāmo, mā tassa kāraõā kilesavasaü gacchā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tassa ca putto Brahmadattakumāro Bārāõasiseņņhino ca putto Mahādhanakumāro nāma sahapaüsukãëitā sahāyā ahesuü, ekācariyakule yeva sippaü uggaõhiüsu. Kumāro pitu accayena rajje patiņņhāsi, seņņhiputto pi 'ssa santike yevāhosi. Bārāõasiyaü ca ekā nagarasobhaõã vaõõadāsã abhiråpā ahosi sobhaggappattā. Seņņhiputto devasikaü sahassaü datvā niccakāle tāya yeva saddhiü abhiramanto pitu accayena seņņhiņņhānaü labhitvā taü na vijahi, tath' eva devasikaü sahassaü datvā abhirami. So divasassa tayo vāre rājupaņņhānaü gacchati. Ath' assa ekadivasaü sāyaü rājupaņņhānaü gatassa ra¤¤ā saddhiü samullapantass' eva suriyo atthamito, andhakāraü jātaü. So rājakulā nikkhamitvā "idāni gehaü gantvā āgamanavelā n' atthi, nagarasobhaõiyā yeva gehaü gamissāmãti" upaņņhāke uyyojetvā ekako va tassā gehaü pāvisi. Atha naü sā disvā va "ayyaputta sahassaü ābhatan" ti āha. "Bhadde ajja ativikālo jāto, tasmā gehaü agantvā manusse uyyojetvā ekako va paviņņho 'smi, sve pana te dve sahasse dassāmãti". Sā cintesi: "sac' āhaü ajja okāsaü karissāmi a¤¤esu pi divasesu tucchahattho āgamissati, evaü me dhanaü parihāyissati, na dāni 'ssa okāsaü karissāmãti. Atha naü evam āha: "sāmi mayaü vaõõadāsiyo nāma, amhākaü sahassaü keëi nāma n' atthi, āhara sahassan" ti. "Bhadde sve diguõaü āharissāmãti" punappuna yāci. #<[page 476]># %<476 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ Nagarasobhanā dāsiyo āõāpesi: "etassa idha ņhatvā maü oloketuü mā adattha, gãvāya naü gahetvā nãharitvā dvāraü pidahathā" 'ti. Tā tathā akaüsu. So cintesi: "ahaü imāya saddhiü asãtikoņidhanaü khādiü, sā maü ekadivasaü tucchahatthaü disvā gãvāya gahetvā nãharāpesi, aho mātugāmo nāma pāpo nillajjo akata¤¤å mittadåbhãti" so mātugāmassa aguõaü anussaranto anussaranto va virajji paņikkålasa¤¤aü paņilabhi gharāvāse pi ukkaõņhi, tato "kim me gharāvāsena, ajj' eva nikkhamitvā pabbajissāmãti" puna gehaü agantvā rājānam pi adisvā va nagarā nikkhamitvā ara¤¤aü pavisitvā Gaīgātãre assamaü māpetvā pabbajitvā jhānābhi¤¤aü nibbattetvā vanamålaphalāhāro tattha vāsaü kappesi. Rājā taü apassanto "kahaü me sahāyo" ti pucchi. Nagarasobhaniyāpi katakammaü sakalanagare pākaņaü jātam. Ath' assa tam atthaü ācikkhitvā "iti te deva sahāyo lajjāya gharam pi agantvā ara¤¤aü pavisitvā pabbajito kirā" 'ti kathayiüsu. Rājā nagarasobhaniü pakkosāpetvā "saccaü kira tvaü ekadivasaü sahassaü alabhitvā mama sahāyaü gãvāya gāhāpetvā nãharāpesãti" pucchi. "Saccaü devā" 'ti. "Pāpe jammi sãghaü mama sahāyassa gataņņhānaü gantvā ānehi, noce ānesi jãvitaü te n' atthãti". Sā ra¤¤o vacanaü sutvā bhãtā rathaü āruyha mahantena parivārena nagarā nikkhamitvā tassa gataņņhānaü pariyesantã sutivasena sutvā tattha gantvā vanditvā "ayya mayā andhabālabhāvena katadosaü saha, na pun' evaü karissāmãti yācitvā "sādhu khamāmi, n' atthi me tayi āghāto" ti vutte "sace me khamatha mayā saddhiü rathaü abhiråhatha, nagaraü gacchissāma, nagaraü gatakāle yeva yaü mama ghare dhanaü atthi sabbaü dassāmãti" āha. #<[page 477]># %< 9. Aņņhānajātaka. (425.) 477>% \<[... content straddling page break has been moved to the page above ...]>/ So tassā vacanaü sutvā "bhadde idāni tayā saddhiü gantuü na sakkā, yadā pana imasmiü loke yaü na bhavitabbaü taü bhavissati api nāma tadā gaccheyyan" ti vatvā paņhamaü gātham āha: @@ Tass' attho: bhadde yathā hi kumudasarā kumudehi sa¤channā tiņņhanti tath' eva sace sakalāpi mahā-Gaīgā kumudinã sãghasotaü pahāya santā upasantā siyā sabbakokilā ca saükhavaõõā bhaveyyuü sabbo pi ca jamburukkho tālaphalaü dadeyya atha nåna tadā siyā ti atha tādise kāle amhākam pi samāgamo nåna siyā bhaveyya nāmā 'ti vuttaü hoti. Evaü vatvā puna pi tāya "ehi, gacchām' evā" 'ti vutte "gacchissām' evā" 'ti vatvā "kasmiü kāle" ti "asukasmi¤ cā" 'ti vatvā sesagāthā abhāsi: @@ @@ @@ @@ @@ @@ @@ #<[page 478]># %<478 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% @@ @@ @@ Tattha tividho ti eko kacchapalomamayena pupphena eko tålena eko ubhayenā 'ti evaü tippakāro, hemantikaü pāpuraõan ti himapātasamaye pāpuraõāya bhavituü samattho, atha nåna tadā siyā ti atha tasmiü kāle mama tayā saddhiü ekaüsen' eva saüsaggo siyā, evaü sabbattha pacchimapadaü yojetabbaü, aņņālo sukato ti abhiråhitvā yujjhantaü purisasataü dhāretuü yathā sakkoti evaü sukato, paripāteyyun ti palāpeyyuü, aīgāre ti vãtaccikaīgārasanthare, vāsaü kappeyyun tã ekekaü surāghaņam pivitvā mattā vaseyyuü, bimboņņhasampanno ti bimbaphalasadisehi oņņhehi samannāgato, sumukho ti suvaõõādāsasadisamukho, pihayeyyun ti a¤¤ama¤¤assa sampattiü icchantā pihayeyyuü pattheyyuü, pulasapattānan ti saõhānaü pulasagacchapaõõānaü, kuluüko ti eko khuddakasakuõo, sāmuddikan ti samuddapakkhandanamahānāvaü, sayantaü savaņākaran ti yantena c' eva vaņākarena ca{} saddhiü sambhārayuttaü, ceņo ādāyā 'ti yadā evaråpaü nāvaü khuddako gāmadārako hatthena gahetvā gaccheyyā 'ti attho. Iti Mahāsatto imā aņņhānaparikappena ekādasa gāthā abhāsi. Tā sutvā nagarasobhanã Mahāsattaü khamāpetvā nagaraü gantvā ra¤¤o taü kāraõaü ārocetvā attano jãvitaü yācitvā gaõhi. Satthā imaü desanaü āharitvā "evaü bhikkhu mātugāmo nāma akata¤¤å mittadåbhãti" vatvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi): "Tadā rājā ânando ahosi, tāpaso aham evā" 'ti. Aņņhānajātakaü. #<[page 479]># %< 10. Dãpijātaka. (426.) 479>% $<10. Dãpijātaka.>$ Khamanãyaü yāpanãyan ti. Idaü Satthā Jetavane viharanto ekaü eëikaü ārabbha kathesi. Ekasmiü hi samaye Moggallānatthero giriparikkhitte ekadvāre giribbajasenāsane vihāsi. Dvārasamãpe yev' assa caükamo ahosi. Tadā eëakapālakā "eëakā ettha carantå" 'ti giribbajaü pavesetvā kãëantā viharanti. Tesu ekadivasaü sāyaü āgantvā eëake gahetvā gacchantesu ekā eëikā dåre caramānā eëake nikkhamante adisvā ohãyi. Taü pacchā nikkhamantiü eko dãpiko disvā "khādissāmi nan" ti giribbajadvāre aņņhāsi. Sāpi ito c' ito ca olokentã taü disvā "esa maü māretvā khāditukāmatāya ņhito, sace nivattitvā palāyissāmi jãvitam me n' atthi, ajja mayā purisākāraü kātuü vaņņatãti" cintetvā siīgāni ukkhipitvā tassābhimukhaü vegena pakkhanditvā dãpikassa "ito gaõhissāmãti" vipphandato va gahaõaü anupagantvā vegena palāyitvā eëakānaü antaraü pāvisi. Thero taü tesaü kiriyaü disvā punadivase gantvā Tathāgatassārocetvā "evaü bhante sā eëikā attano upāyakusalatāya parakkamaü katvā dãpikato muccãti" āha. Satthā "Moggallāna, idāni tāva so dãpiko taü gahetuü nāsakkhi, pubbe pana naü viravantiü māretvā khādãti" vatvā tena yācito atãtaü āhari: Atãte Magadharaņņhe Bodhisatto ekasmiü gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā ciraü Himavante vasitvā loõambilasevanatthāya Rājagahaü patvā ekasmiü yeva giribbaje paõõasālaü māpetvā vāsaü kappesi. Tadā iminā va niyāmena eëakapālesu eëake carantesu ekadivasaü evam eva ekaü eëikaü pacchā nikkhamantiü disvā eko dãpiko "khādissāmi nan" ti dvāre aņņhāsi. Sāpi taü disvā "ajja mayhaü jãvitaü n' atthi, eken' upāyena iminā saddhiü madhurapaņisanthāraü katvā hadayamaddavam assa janetvā jãvitaü rakkhissāmãti" #<[page 480]># %<480 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% \<[... content straddling page break has been moved to the page above ...]>/ cintetvā dårato va tena saddhiü paņisanthāraü karontã āgacchamānā paņhamaü gātham āha: @@ Tattha sukhaü te ammā 'ti mayhaü mātāpi tumhākaü sukhaü puccheyyāsãti ajja maü avacā 'ti attho, mayan ti mātula mayam pi tumhākaü sukham eva icchāmā 'ti. Taü sutvā dãpiko "ayaü dhuttikā maü mātulavādena va¤cetukāmā, na me kakkhaëabhāvaü jānātãti cintetvā dutiyaü gātham āha: @@ Tass' attho: tvaü mama naīguņņhamaõķalaü akkamitvā heņhayitvā āgacchasi, sā tvaü ajja mātulavādena mu¤citabbāham asmãti ma¤¤asi nu, evaü ma¤¤asi ma¤¤e ti. Taü sutvā itarā "mātula mā evaü vadãti" vatvā tatiyaü gātham āha: @@ Tattha mukhan ti abhimukhaü, kathaü kho han ti taü tava pacchato ņhitaü ahaü kathaü avakkamin ti attho. Atha naü so "kiü kathesi eëike, mama naīguņņhassa aņhitaņņhānaü nāma n' atthãti" vatvā catutthaü gātham āha: #<[page 481]># %< 10. Dãpijātaka. (426.) 481>% @@ Tattha tāvatā ti ettāvatā mama naīguņņhaü parikkhipitvā gatan ti vadati. Taü sutvā eëikā "ayaü pāpo madhurakathāya na allãyati, paņisattu hutvāssa kathessāmãti" pa¤camaü gātham āha: @@ Tattha akkhaüså 'ti pubbe va me evaü mātā ca pitā ca bhātaro ca ācikkhiüsu, samhãti sā ahaü ¤ātakānaü santikā tava naīguņņhassa dãghabhāvaü sutvā tava naīguņņhaü pariharantã vehāyasā ākāsena āgatā ti. Atha naü so "jānāmi te ahaü ākāsenāgatabhāvaü, evaü āgacchantã pana mayhaü bhakkhe nāsetvā āgatāsãti" vatvā chaņņhaü gātham āha: @@ Taü sutvā itarā maraõabhayabhãtā a¤¤aü kāraõaü āharituü asakkontã "mātula mā evaråpaü kakkhaëakammaü kari, jãvitaü me dehãti" vilapi. Itaro pi naü vilapantiü yeva khandhe gahetvā māretvā khādi. @@ @@ imā dve abhisambuddhagāthā. #<[page 482]># %<482 VIII. Aņņhanipāta. 1.Kaccānivagga.(43.)>% {Tatha} ruhaüghaso ti ruhirabhakkho lohitapāyã sāhasikadãpiko, galakaü anvāmaddãti gãvaü maddi, ķasitvā phālesãti attho, nayo ti kāraõaü, dhammo ti sabhāvo, subhāsitan ti sukathitavacanaü, sabbam p' etaü duņņhe n' atthãti attho, nikkamaü duņņhe yujjethā 'ti bhikkhave duņņhapuggale parakkamo ca yujjeyya, so ca sabbhi na rajjatãti so pana puggalo sabbhi sundaraü subhāsitaü na rajjati, na sampiyāyatãti attho. Tāpaso tesaü kiriyaü sabbaü addasa. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā eëikã va etarahi eëikã, dãpiko va etarahi dãpiko, tāpaso pana aham evā" 'ti. Dãpijātakaü. Kaccānivaggo. Aņņhanipātavaõõanā niņņhitā. #<[page 483]># %< 483>% IX. NAVANIPâTA. $<1. Gijjhajātaka.>$ Parisaükupatho nāmā 'ti. Idaü Satthā Jetavane viharanto ekaü dubbacaü ārabbha kathesi. So kira eko kulaputto niyyānikasāsane pabbajitvāpi atthakāmehi ācariyupajjhāyehi c' eva sabrahmacārãhi ca "evaü te abhikkamitabbaü evaü paņikkamitabbaü evaü ālokitabbaü evaü vilokitabbaü evaü sammi¤jitabbaü evaü pasāretabbaü evaü nivāsetabbaü evaü pārupitabbaü evaü patto gahetabbo yāpanamattaü gahetvā paccavekkhitvā va paribhu¤jitabbaü indriyesu guttadvārena bhojane matta¤¤unā jāgariyam anuyuttena bhavitabbaü idaü āgantukavattaü nāma jānitabbaü idaü gamikavattaü nāma imāni cuddasa khandhakavattāni asãti mahāvattāni tattha te sammā vattitabbaü ime terasa dhutaīgaguõā nāma ete samādāya vattitabban" ti ovadiyamāno dubbaco ahosi akkhamo appadakkhiõaggāhã anusāsaniü, "ahaü tumhe na anuvadāmi, tumhe kasmā maü vadetha, aham eva attano atthaü vā anatthaü vā jānissāmãti" attānaü avacanãyaü akāsi. Ath' assa dubbacabhāvaü ¤atvā bhikkhå dhammasabhāyaü aguõaü kathentā nisãdiüsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā 'ti vutte taü bhikkhuü pakkosāpetvā "saccaü kira tvaü dubbaco" ti pucchitvā "saccan" ti vutte "kasmā bhikkhu evaråpe niyyānikasāsane pabbajitvā atthakāmānaü vacanaü na karosi, #<[page 484]># %<484 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ pubbe pi tvaü paõķitānaü vacanaü akatvā verambavātamukhe cuõõavicuõõajāto" ti vatvā atãtaü āhari: Atãte Gijjhapabbate Bodhisatto gijjhayoniyaü nibbatti. Putto pan' assa Supatto nāma gijjharājā anekasahassagijjhaparivāro thāmasampanno ahosi. So mātāpitaro posesi. Balasampannattā pana atidåraü uppatati, atha naü pitā "tāta ettakaü nāma ņhānaü atikkamitvā na gantabban" ti ovadi. So "sādhå" 'ti vatvāpi ekadivasaü pana vuņņhe deve gijjhehi saddhiü uppatitvā sese ohāya atibhåmiü gantvā verambavātamukhaü patvā cuõõavicuõõabhāvaü pāpuõi. Satthā tam atthaü dassento abhisambuddho hutvā imā gāthā abhāsi: @@ @@ @@ @@ @@ @@ @@ #<[page 485]># %< 1. Gijjhajātaka. (427.) 485>% @@ @@ Tattha parisaükupatho ti saükupatho, manussā hira¤¤asuvaõõatthāya gacchantā tasmiü padese khāõuke koņņetvā tesu rajjuü bandhitvā gacchanti, tena so Gijjhapabbate jaüghamaggo saükupatho ti vuccati, gijjhapantho ti gijjhapabbatamatthake maggo, sanantano ti porāõo, tatrāsãti tasmiü gijjhapabbatamatthake saükupathe eko gijjho āsi, so jiõõake mātāpitaro posesi, ajakaraü medan ti ajakaramedaü, accahāsãti ativiya āhari, bahåtaso ti bahåtaso, jānaü uccāpapātinan ti putto te atiuccaü ņhānaü laüghatãti sutvā ucce papātã ayan ti jānanto, tejasin ti purisatejasampannaü, dåragāminan ti ten' eva tejena dåragāmiü, pariplavantan ti uppalapattaü viya udake upplavamānaü, vijānahãti vijānāsi, cakkaü va parimaõķalan ti yaü tasmiü te padese ņhitassa samuddena paricchinno Jambudãpo cakkaü va pa¤¤āyati tato ņhānā nivattāhãti ovadanto evam āha, udapatto sãti pitu ovādaü akatvā ekaü divasaü gijjhehi saddhiü uppatito te ohāya pitarā kathitaņņhānaü agamāsi, olokayanto vakkaügo ti vaükagãvo, yathāsāsi pitussutan ti yathāssa pitu santikā sutaü āsi tath' eva addasa, yathāssāsãti vā pāņho, paramevaccavattathā 'ti pitarā akkhātaņņhānato paraü ativatto va, ta¤ca vātasikhā tikkhā ti taü anovādakaü balim pi samānam dijaü tikhiõaverambavātasikhā accahāsi atihari cuõõavicuõõaü akāsi, nāsakkhātigato ti nāsakkhi atigato, poso ti satto, anovādakare ti tasmiü dije paõķitānaü ovādaü akaronte sabbe pi te mahādukkhaü pāpuõiüsu, akatvā vaddhasāsanan ti vuddhānaü hitakāmānaü vacanaü akatvā evam eva vyasanaü mahādukkhaü pāpunāti. #<[page 486]># %<486 IX. Navanipāta.>% "Tasmā tvaü bhikkhu mā gijjhasadiso bhava, atthakāmānaü vacanaü karohãti" so Satthārā evaü ovadito tato paņņhāya subbaco ahosi. Satthāpi imaü desanaü āharitvā jātakaü samodhānesi: "Tadā dubbacagijjho etarahi dubbacabhikkhu ahosi, gijjhapitā pana aham evā" 'ti. Gijjhajātakaü. $<2. Kosambãjātaka.>$ Puthusaddo ti. Idaü Satthā Kosambiyaü nissāya Ghositārāme viharanto Kosambiyaü bhaõķanakārake ārabbha kathesi. Vatthuü Kosambakkhandhake āgatam eva. Ayaü pan' ettha saükhepo: Tadā kira dve bhikkhå ekasmiü āvāse vasiüsu vinayadharo ca suttantiko ca. Tesu suttantiko ekadivasaü sarãravaëa¤jaü katvā udakakoņņhake ācamanaudakāvasesaü bhājane ņhapetvā nikkhami. Pacchā vinayadharo tattha paviņņho taü udakaü disvā nikkhamitvā itaraü pucchi: "tayā udakaü ņhapitan" 'ti. "âma āvuso" 'ti. "Kiü pan' ettha āpattibhāvaü na jānāsãti". "âma na jāmāmãti". "Hot' āvuso, etthāpattãti". "Tena hi paņikarissāmi nan" ti. "Sace pana te āvuso asa¤cicca asatiyā kataü n' atthi āpattãti" so tassā āpattiyā anāpattidiņņhi ahosi. Vinayadharo pi attano nissitakānaü "ayaü suttantiko āpattiü āpajjamāno pi na jānātãti" ārocesi. Te tassa nissitake disvā "tumhākaü upajjhāyo āpattiü āpajjitvāpi āpattibhāvaü na jānātãti" āhaüsu. Te gantvā attano upajjhāyassa ārocesuü. So evam āha: "ayaü vinayadharo pubbe `anāpattãti' vatvā idāni `āpattãti' vadati, musāvādã eso" ti. Te gantvā "tumhākaü upajjhāyo musāvādãti". Evaü a¤¤ama¤¤aü kalahaü vaķķhayiüsu. Tato vinayadharo okāsaü labhitvā tassa āpattiyā adassane ukkhepanãyakammaü akāsi. Tato paņņhāya tesaü paccayadāyakā upāsakāpi dve koņņhāsā ahesuü, ovādapaņiggāhikā bhikkhuniyo pi ārakkhadevatāpi sandiņņhā sambhattā ākāsaņņhakadevatāpi yāva Brahmalokā sabbe puthujjanā dve pakkhā ahesuü, #<[page 487]># %< 2. Kosambãjātaka. (428.) 487>% \<[... content straddling page break has been moved to the page above ...]>/ yāva Akaniņņhabhavanā pana idaü kolāhalaü agamāsi. Ath' eko bhikkhu Tathāgataü upasaükamitvā ukkhepakānaü "dhammiken' eva kammenāyaü ukkhitto" ti ukkhittānuvattakānaü "adhammikena kammena ukkhitto" ti laddhiü ukkhepakehi vāriyamānānaü pi ca nesaü taü anuparivāretvā caraõabhāvaü ārocesi. Bhagavā "bhinno bhikkhusaügho bhinno bhikkhusaügho" ti tesaü santikaü gantvā ukkhepakānaü ukkhepane itaresu¤ ca āpattiyā adassanāya ādãnavaü vatvā pakkāmi. Puna tesaü tatth' eva ekasãmāya uposathādãni karitvā bhattaggādisu bhaõķanajātānaü "āsanantarikāya nisãditabban" ti bhattagge vattaü pa¤¤āpetvā "idāni pi bhaõķanajātā viharantãti" sutvā tattha gantvā "alaü bhikkhave, mā bhaõķanan" ti ādãni vatvā a¤¤atarena dhammavādinā Bhagavato vihesaü anicchantena "āgametu bhante Bhagavā dhammassāmã, apposukko bhante Bhagavā diņņhadhammasukhavihāraü anuyutto viharatu, mayaü etena bhaõķanena kalahena viggahena vivādena pa¤¤āyissāmā" 'ti vutte "bhåtapubbaü bhikkhave Bārāõasiyaü Brahmadatto nāma Kāsirājā ahosãti Brahmadattena Dãghatissa Kosalara¤¤o rajjaü acchinditvā a¤¤ātakavesena vasantassa māritabhāva¤ c' eva Dãghāvukumārena attano jãvite dinne tato paņņhāya tesaü samaggabhāva¤ ca kathetvā "tesaü hi nāma bhikkhave rājånaü ādinnadaõķānaü ādinnasatthānaü evaråpaü khantisoraccaü bhavissati, idha kho taü bhikkhave sobhetha yaü tumhe evaü svākkhāte dhammavinaye pabbajitā samānā khamā va bhaveyyātha soratā cā" 'ti ovaditvā tatiyam pi "alaü bhikkhave, mā bhaõķanan" ti vāretvā anoramante disvā "pariyādinnaråpā kho ime moghapurisā, na-y-ime sukarā sa¤¤āpetun" ti pakkamitvā punadivase piõķapātapaņikkanto gandhakuņiyā thokaü vissamitvā senāsanaü saüsāmetvā attanā va attano pattacãvaraü ādāya saüghamajjhe ākāse ņhatvā imā gāthā abhāsi: #<[page 488]># %<488 IX. Navanipāta.>% @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Tattha puthu mahā saddo assā 'ti puthusaddo, samajano ti samāno ekasadiso jano, sabbo vāyaü bhaõķanakārakajano samantato saddanicchāraõena puthusaddo c' eva sadiso cā 'ti vuttaü hoti, na bālo koci ma¤¤athā 'ti tattha koci eko pi ahaü bālo ti na ma¤¤ittha, sabbe paõķitamānino, sabbo cāyaü bhaõķanakārako jano yeva nā¤¤aü bhiyyo ma¤¤anti, koci eko pi ahaü bālo ti na ma¤¤ittha, bhiyyo ca saüghasmiü bhijjamāne a¤¤am pi ekaü, mayhaü kāraõena saügho bhijjatãti idaü kāraõaü na ma¤¤itthā 'ti attho, parimuņņhā ti muņņhassatino, paõķitābhāsā ti attano paõķitamānena paõķitasadisā, #<[page 489]># %< 2. Kosambãjātaka. (428.) 489>% \<[... content straddling page break has been moved to the page above ...]>/ vācāgocara bhāõino ti rākārassa rassādeso kato, vācāgocarā ca na satipaņņhānādiariyadhammagocarā bhāõino ca, kathaübhāõino: yāvicchanti mukhāyāman ti yāva mukhaü āyamituü icchanti tāva pasāretvā aggaggapādehi ņhatvā bhāõino, eko pi saüghagāravena mukhasaükocanaü na karotãti attho, yena nãtā ti yena bhaõķanena imaü nillajjabhāvaü nãtā, na taü vidå ti evaü sādãnavaü idan ti na jānanti, ye taü upanayhantãti taü akkocchi man ti ādikaü ākāraü ye upanayhanti, sanantano ti porāõo, pare ti paõķite ņhapetvā tato a¤¤e bhaõķanakārakā pare nāma, te ettha saüghamajjhe kolāhalaü karontā mayaü yamāmase uparamāma nassāma satataü samitaü maccusantikaü gacchāmā 'ti na jānanti, ye ca tattha vijānantãti ye tattha paõķitā mayaü maccusamãpaü gacchāmā 'ti vijānanti, tato sammanti medhagā ti evaü hi te jānantā yonisomanasikāraü uppādetvā medhakānaü kalahānaü våpasamāya paņipajjanti, aņņhicchiddā ti ayaü gāthā Brahmadatta¤ ca Dãghāvukumāra¤ ca sandhāya vuttā, tesam pi hoti saügati, kasmā tumhākaü na hoti yesaü vo n' eva mātāpitunnaü aņņhãni chinnāni na pāõā haņā na gavāssadhanāni haņāni, idaü vuttaü hoti: bhikkhave tesaü hi nāma ādinnadaõķānaü rājånaü evaråpā saügati samāgamo āvāhavivāhasambandhaü katvā ekato pānabhojanaü hoti, tumhe evaråpe sāsane pabbajitvā attano veramattam pi nissajituü na sakkotha, ko tumhākaü bhikkhubhāvo ti, sace labhethā 'ti-ādi-gāthāyo paõķitasahāyassa ca bālasahāyassa ca vaõõāvaõõadãpanatthaü vuttā, abhibhuyya sabbāni parissayānãti sabbe pākaņaparissaye ca paņicchannaparissaye ca abhibhavitvā tena saddhiü attamano satimā careyya, rājā va raņņhaü vijitan ti yathā attano vijitaraņņhaü Mahājanakarājā ca Arindamakarājā ca pahāya ekakā va cariüsu evaü careyyā 'ti attho, mātaīgara¤¤e va nāgo ti mātaīgo ti hatthi vuccati, nāgo ti mahantatādhivacanaü etaü, yathā hi mātiposako mātaīganāgo ara¤¤e eko cari na ca pāpāni akāsi yathā ca Pārileyyako evaü eko care na ca pāpāni kayirā ti vuttaü hoti. Satthā evaü kathetvāpi te bhikkhå samagge kātuü asakkonto Bālakaloõakāragāmaü gantvā Bhaguttherassa ekãbhāve ānisaüsaü kathetvā tato tiõõaü kulaputtānaü vasanaņņhānaü gantvā tesaü sāmaggirase ānisaüsaü kathetvā tato Pārileyyakavanasaõķaü gantvā tattha temāsaü vasitvā puna Kosambiü anāgantvā Sāvatthim eva agamāsi. #<[page 490]># %<490 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Kosambivāsino pi upāsakā "ime kho ayyā Kosambakā bhikkhå bahuno amhākaü anatthassa kārakā, imehi ubbāëho Bhagavā pakkanto, mayaü imesaü n' evābhivādanādãni karissāma na upagatānaü piõķakaü dassāma, evaü ime pakkamissanti vā vibbhamissanti vā Bhagavantaü vā pasādessantãti" sammantayitvā tathā akaüsu. Te tena daõķakammena pãëitā Sāvatthiü gantvā Bhagavantaü khamāpesuü. Satthā jātakaü samodhānesi: "Pitā Suddhodanamahārājā ahosi, matā Mahāmāya, Dãghāvukumāro pana aham evā" 'ti. Kosambãjātakaü. $<3. Mahāsukajātaka.>$ Dumo yadā hotãti. Idaü Satthā Jetavane viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira Satthu santike kammaņņhānaü gahetvā Kosalajanapade a¤¤ataraü paccantagāmaü upanissāya ara¤¤e vihāsi. Manussā tassa rattiņņhānadivātthānādãni sampādetvā gamanāgamanasampanne ņhāne senāsanaü katvā sakkaccaü upaņņhahiüsu. Tassa vassåpagatassa paņhamamāse yeva so gāmo jhāyi, manussānaü bãjamattaü pi avasiņņhaü nāhosi, te tassa paõãtaü piõķapātaü dātuü nāsakkhiüsu, so sappāyasenāsane piõķapātena kilamanto maggaü vā phalaü vā nibbattetuü nāsakkhi. Atha naü temāsaccayena Satthāram vandituü āgataü Satthā paņisanthāraü katvā "kacci piõķapātena kilamanto pi senāsanaü sappāyaü ahosãti" pucchi. So tam atthaü ārocesi. Satthā tassa taü senāsanaü sappāyan ti {¤atvā} "bhikkhu samaõena nāma senāsane sappāye sati loluppacāraü pahāya ki¤cid eva yathāladdhaü paribhu¤jitvā santuņņhena samaõadhammaü kātuü vaņņati, porāõakapaõķitā tiracchānayoniyaü nibbattitvā attano vāse sukkharukkhe cuõõaü khādantāpi loluppacāraü pahāya santuņņhā mittadhammaü abhinditvā a¤¤attha na agamiüsu, #<[page 491]># %< 3. Mahāsukajātaka. (429.) 491>% \<[... content straddling page break has been moved to the page above ...]>/ tvaü kasmā `piõķapāto paritto låkho' ti sappāyasenāsanaü pariccajãti" vatvā tena yācito atãtaü āhari: Atãte Himavante Gaīgātãre ekasmiü udumbaravane anekasatasahassā sukā vasiüsu. Tatth' eko sukarājā attano nivāsarukkhassa phalesu khãõesu ya¤ ¤ad eva avasiņņhaü hoti aükuro vā pattaü vā taco vā papaņikā vā taü khāditvā Gaīgāya pānãyaü pivitvā paramāppicchasantuņņho hutvā a¤¤attha na gacchati. Tassa appicchasantuņņhabhāvaguõena Sakkabhavanaü kampi. Sakko āvajjamāno taü disvā tassa vãmaüsanatthaü attano ānubhāvena taü rukkhaü sukkhāpesi, rukkho khāõumatto hutvā chiddāvacchiddo vāte paharante ākoņiyamāno va aņņhāsi, tassa chiddehi cuõõāni nikkhamanti. Sukarājā tāni cuõõani khāditvā Gaīgāya pānãyaü pivitvā a¤¤attha agantvā vātātapaü agaõetvā udumbarakhāõumatthake nisãdati. Sakko tassa paramappicchabhāvaü ¤atvā "mittadhammaguõaü kathāpetvā varam assa datvā udumbaraü amataphalaü karitvā āgamissāmãti" eko haüsarājā hutvā Sujaü asuraka¤¤aü purato katvā taü udumbaravanaü gantvā avidåre ekassa rukkhassa sākhāya nisãditvā tena saddhiü kathaü samuņņhāpento paņhamaü gātham āha: @@ Tass' attho: sukarāja rukkho nāma yadā phalasampanno hoti tadā taü sākhato sākhaü sampatantā vihaīgamā bhu¤janti, taü pana khãõaü ¤atvā phalānaü accaye tato rukkhato disodisaü vihaīgamā gacchantãti #<[page 492]># %<492 IX. Navanipāta.>% Eva¤ ca pana taü vatvā tato uyyojetuü dutiyaü gātham āha: @@ Tattha jhāyasãti kiükāraõā sukkhakhāõumatthake jhāyanto pajjhāyanto tiņņhasi, iüghā 'ti codanatthe nipāto, vasantasannibhā 'ti vasantakāle vanasaõķo sukagaõasamākiõõo viya nãlobhāso hoti, tena taü vasantasannibhā 'ti ālapati, na ri¤casãti na chaķķesi. Atha naü sukarājā "ahaü haüsa attano kata¤¤åkataveditāya imaü rukkhaü na jahāmãti" vatvā dve gāthā abhāsi: @@ @@ Tattha ye ve sakhãnaü sakhāro bhavantãti ye sahāyānaü sahāyā honti, khãõaü akhãõan ti paõķitā nāma attano sahāyaü bhogaparikkhayena pi khãnam pi akhãnam pi na jahanti, sataü dhammamanussarantā ti paõķitānaü paveõiü anussaramānā, ¤ātã ca me ti haüsarāja ayaü rukkho sampiyāyanaņņhena mayhaü ¤āti ca sahaciõõacaraõatāya sakhā ca, jãvikattho ti tam ahaü jãvikāya atthiko hutvā pahātuü na sakkomi. Sakko tassa kathaü sutvā tuņņho pasaüsitvā varaü dātukāmo dve gāthā abhāsi: #<[page 493]># %< 3. Mahāsukajātaka. (429.) 493>% @@ @@ Tattha sādhå ti sampahaüsanaü, sakkhi kataü hoti metti saüsati santhavo ti sakhãbhāvo ca mettã ca parisamajjhe santhavo cā 'ti yaü p' etaü kataü sādhu hoti laņņhakaü bhaddakam eva, sacetaü dhamman ti sace etaü mettidhammaü, vijānatan ti evaü sante vi¤¤ånaü pasaüsitabbayuttako sãti attho, so te ti so 'haü tuyhaü, varasså 'ti iccha, manasicchasãti yaü ki¤ci manasā icchasi sabbaü taü dadāmi te ti. Taü sutvā sukarājā varaü varanto sattamaü gātham āha: @@ Tattha sākhavā ti sākhāsampanno, phalimā ti phalinãhi sākhāhi upeto, saüviråëho ti samantato viråëhapatto taruõapattasaüchanno hutvā, madhatthiko ti saüvijjamānamadhuraphalesu pakkhittamadhu viya, madhuraphalo hutvā ti attho. Ath' assa Sakko varaü dadamāno aņņhamaü gātham āha: @@ Tattha sabhā va te hotu udumbarenā 'ti tava udumbarena saddhiü saha ekato va vāso hotu. #<[page 494]># %<494 IX. Navanipāta.>% Eva¤ ca pana vatvā taü attabhāvaü vijahitvā attano ca Sujāya ca ānubhāvaü dassetvā Gaīgato hatthena udakaü gahetvā udumbarakhāõukaü pahari, tāvad eva sākhāvãņapasampanno madhuraphalo rukkho uņņhahitvā muõķa-Maõipabbato viya vilāsasampanno aņņhāsi. Sukarājā taü disvā somanassappatto Sakkassa thutiü karonto navamaü gātham āha: @@ Sakko tassa varaü datvā udumbaraü amataphalaü katvā saddhiü Sujātāya attano ņhānam eva gato. Tam atthaü dãpayamānā osāne abhisambuddhagāthā ņhapitā: @@ Satthā imaü desanaü āharitvā "evaü bhikkhu porāõakapaõķitā tiracchānayoniyaü nibbattitvāpi nilloluppā ahesuü, tvaü kasmā evaråpe sāsane pabbajitvā loluppacāraü carasi, gaccha tatth' eva vasā" 'ti kammaņņhānam assa kathetvā jātakaü samodhānesi (so bhikkhu tattha gantvā vipassanto arahattaü pāpuõi): "Tadā Sakko Anuruddho ahosi, sukarājā aham evā" 'ti. Mahāsukajātakaü. $<4. Cullasukajātaka.>$ Santi rukkhā ti. Idaü Satthā Jetavane viharanto Vera¤jakaõķaü ārabbha kathesi. Satthari hi Vera¤jāyaü vassaü vasitvā anupubbena Sāvatthiü anuppatte bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, Tathāgato khattiyasukhumālo buddhasukhumālo mahantena iddhānubhāvena samannāgato pi Vera¤jena brāhmaõena nimantito temāsaü vasanto Mārāvaņņanavasena tassa santikā ekadivasam pi bhikkhaü alabhitvā loluppacāraü pahāya temāsaü patthamålakapiņņhodakena yāpento a¤¤attha na agamāsi, aho Tathāgatānaü appicchasantuņņhabhāvo" ti. #<[page 495]># %< 4. Cullasukajātaka. (430.) 495>% \<[... content straddling page break has been moved to the page above ...]>/ Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave Tathāgatassa idāni loluppacārapahānaü yo pubbe tiracchānayoniyaü nibbatto pi loluppacāraü pahāsãti" vatvā atãtaü āhari. Sabbaü vatthuü heņņhākathitaniyāmen' eva vitthāretabbaü: @@ @@ @@ @@ @@ @@ @@ @@ @@ @@ Pa¤hapaņipa¤hāpi purimanayen' eva veditabbā, anuttānapadamattam eva vaõõayissāma: haritapattā ti nãlapaõõasa¤channā, koëāpe ti vāte paharante ākoņitasaddaü viya mu¤camāne nissāre, #<[page 496]># %<496 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ sukassā 'ti āyasmato sukarājassa kasmā evaråpe rukkhe mano nirato, phalassā 'ti phalam assa rukkhassa, nekavassagaõe ti aneke vassagaõe bahå ti samāne pi anekasate na dve tayo atha kho bahå, viditvānā 'ti haüsarāja idāni amhākaü imaü rukkhaü aphalaü viditvāpi yathā pure etena saddhiü metti, taü hi mayaü na bhindāma, mettiü bhindantā hi anariyā asappurisā nāma hontãti pakāsento evam āha, opattan ti avapattaü nippattaü patitapattaü, kiü dosaü passasãti a¤¤e sakuõā etaü ohāya a¤¤attha gacchanti, tvaü evaügamane kiü nāma dosaü passasãti, ye phalaņņhā ti ye pakkhino phalatthāya phalakāraõā saübhajanti upagacchanti, jahanti nan ti aphalo ti ¤atvā etaü jahanti, attaņņhapa¤¤ā ti attano atthāya pa¤¤ā, paraü anoloketvā attani yeva vā ņhitā etesaü pa¤¤ā ti attaņņhapa¤¤ā, pakkhapātino ti te attano yeva vaķķhiü paccāsiüsamānā mittapakkhaü pātenti nāsentãti pakkhapātino nāma honti, attapakkhe yeva vā patantãti pi pakkhapātino, api nāma nan ti haüsarāja sace mama manoratho nippajjeyya tayā vā dinno varo sampajjeyya api nāma ahaü imaü rukkhaü sapattaü saphalaü puna passeyyaü, tato daliddo nidhiü labhitvā va punappunaü etaü abhinandeyyaü disvā disvā ca pamodeyyaü ti, amatamādāyā 'ti attano ānubhāve ņhito Gaīgodakaü gahetvā, imasmiü jātake imāyā saddhiü dve abhisambuddhagāthā honti. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Sakko Anuruddho ahosi, sukarājā aham evā" 'ti. Cullasukajātakaü. $<5. Hāritajātaka.>$ Sutaü metaü Mahābrahme ti. Idaü Satthā Jetavane viharanto ukkhaõņhitabhikkhuü ārabbha kathesi. Taü hi bhikkhuü ekaü alaükatamātugāmaü disvā ukkaõņhitaü dãghalomanakhakesaü vibbhamitukāmaü ācariyupajjhāyehi aruciyā ānãtaü Satthā "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti "kiükāraõā" ti "alaükatamātugāmaü disvā kilesavasena bhante" #<[page 497]># %< 5. Hāritajātaka. (431.) 497>% ti vutte "bhikkhu kileso nāma guõaviddhaüsako nirassādo niraye nibbattāpeti, esa pana kileso kiükāraõā taü na kilamessati, na hi Sineruü paharitvā haraõavāto purāõapaõõassa lajjati, imaü hi kilesaü nissāya bodhi¤āõassānupadaü caramānā pa¤cābhi¤¤āaņņhasamāpattilābhino visuddhamahāpurisāpi satiü upaņņhapetuü asakkontā jhānaü antaradhāpesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü nigame asãtikoņivibhave brāhmaõakule nibbatti, ka¤canachavitāya tassa Harittacakumāro ti nāmaü kariüsu. So vayappatto Takkasilāya uggahitasippo kuņumbaü saõņhapetvā mātāpitunnaü accayena dhanavilokanaü katvā "dhanam eva pa¤¤āyati, dhanassa uppādanakā na pa¤¤āyanti, mayāpi maraõamukhe cuõõavicuõõena bhavitabban" ti maraõabhayabhãto mahādānaü datvā Himavantaü pavisitvā pabbajitvā sattame divase abhi¤¤ā ca samāpattiyo ca nibbattetvā tattha ciraü vanamålaphalāhāro yāpetvā loõambilasevanatthaü pabbatā otaritvā anupubbena Bārāõasiü patvā rājuyyāne vasitvā punadivase Bārāõasiyaü bhikkhāya caranto rājadvāraü sampāpuõi. Rājā taü disvā pasannacitto pakkosāpetvā samussitasetacchatte rājapallaüke nisãdāpetvā nānaggarasabhojanaü bhojetvā anumodanāvasāne atirekataraü pasãditvā "kahaü bhante gacchathā" 'ti pucchitvā "vassāvasanaņņhānaü upadhārema mahārājā" 'ti vutte "sādhu bhante ti bhuttapātarāso taü ādāya uyyānaü gantvā tassa tattha rattiņņhānadivāņņhānādãni kāretvā uyyānapālaü paricārikaü katvā datvā vanditvā nikkhami. Mahāsatto tato paņņhāya nibaddhaü rājagehe bhu¤janto dvādasa vassāni tattha vasi. Ath' ekadivasaü rājā paccantaü kupitaü våpasametuü gacchanto #<[page 498]># %<498 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "amhākaü pu¤¤akkhettaü mā pamajjãti" Mahāsattaü deviyā niyyādetvā agamāsi. Tato paņņhāya sā Mahāsattaü sahatthā parivisati. Ath' ekadivasaü sā bhojanaü sampādetvā tasmiü cirāyamāne gandhodakena nahātvā saõhaü maņņasāņakaü nivāsetvā sãhapa¤jaraü vivarāpetvā sarãraü vātaü paharāpentã muņņhima¤cake nipajji. Mahāsatto pi divātaraü sunivattho supāruto bhikkhābhājanaü ādāya ākāsenāgantvā sãhapa¤jaraü sampāpuni. Deviyā tassa vākacãrasaddaü sutvā vegena uņņhahantiyā maņņasāņako bhassi. Mahāsattassa visabhāgārammaõaü cakkhuü paņiha¤¤i, ath' assa anekavassakoņisatasahassakālabbhantare nivutthakileso karaõķake sayitāasãviso viya uņņhahitvā jhānaü antaradhāpesi. So satiü upaņņhapetuü asakkonto gantvā deviü hatthe gaõhi, tāvad eva sāõiü parikkhipiüsu. So tāya saddhiü lokadhammaü sevitvā bhu¤jitvā uyyānaü gantvā tato paņņhāya devasikaü tath' eva akāsi. Tassa tāya saddhiü lokadhammapatisevanam sakalanagare pākaņaü jātaü. Amaccā "Hāritatāpaso evam akāsãti" ra¤¤o paõõaü pahiõiüsu. Rājā "maü bhinditukāmā evaü vadantãti" asaddahitvā paccantaü våpasametvā Bārāõasiü paccāgantvā nagaraü padakkhiõaü katvā deviyā santikaü gantvā "saccaü kira mama ayyo Hāritatāpaso tayā saddhiü lokadhammaü patisevãti" pucchi. "Saccaü devā" 'ti. So tassāpi asaddahitvā "tam eva pucchissāmãti" uyyānaü gantvā vanditvā ekamantaü nisãditvā taü pucchanto paņhamaü gātham āha: @@ Tattha kaccetan ti kacci etaü Hārito kāme paribhu¤jatãti amhehi sutavacanaü tucchaü abhåtaü, kacci tvaü suddho iriyasi viharasãti. #<[page 499]># %< 5. Hāritajātaka. (431.) 499>% So cintesi: "ayaü rājā `nāhaü paribhu¤jāmãti' vutte pi mama saddahissat' eva, imasmiü pana loke saccasadisã patiņņhā nāma n' atthi, ujjhitasaccā hi bodhitale nisãditvā bodhiü pāpuõituü na sakkonti, mayā saccam eva kathetuü vaņņatãti". Bodhisattassa hi ekaccesu ņhānesu pāõātipāto pi adinnādānam pi micchācāro pi surāpānam pi hoti yeva, atthabha¤jakavisaüvādaü pana purakkhatvā musāvādo nāma na hosi, tasmā so saccam eva kathento dutiyaü gātham āha: @@ Tattha mohaneyyeså 'ti kāmaguõesu, kāmaguõesu hi loko muyhati, te ca lokaü mohenti, tasmā mohaneyyā ti vuccanti. Taü sutvā rājā tatiyaü gātham āha: @@ Tattha ādå 'ti nipāto, idaü vuttaü hoti: bhante gilānassa nāma bhesajjaü pipāsitassa pānãyaü paņisaraõaü, tumhākaü pan' esā nipuõā sādhånaü atthānaü cintanã pa¤¤ā kimatthiyā yā puna uppatitaü rāgaü kiümano na vinodaye ti kiücittam pi nāma vinodetuü nāsakkhãti. Ath' assa kilesabalaü dassento Hārito catutthaü gātham āha: @@ #<[page 500]># %<500 IX. Navanipāta.>% Tattha yatthā 'ti yesu pariyuņņhānappattesu mahoghe patitā viya pa¤¤ā gādhaü patiņņhaü na labhati. Taü sutvā rājā pa¤camaü gātham āha: @@ Tattha iti no sammato ti evaü amhākaü sammato sambhāvito bhavaü. Tato Hārito chaņņhaü gātham āha: @@ Tattha subhā ti subhanimittagahaõena pavattā. Atha naü kilesappahāne ussāhento rājā sattamaü gātham āha: @@ Tattha vaõõavidåsano ti tava sarãravaõõassa ca guõavaõõassa ca vidåsano, bahunnāsãti bahunnaü asi medhāvãti sammato ti. Tato Mahāsatto satiü paņilabhitvā kāmesu ādãnavaü sallakkhetvā aņņhamaü gātham āha: @@ Tattha andhakaraõe ti pa¤¤ācakkhuvināsanato andhakare, bahudukkhe ti ettha appasādā kāmā ti ādãni suttāni āharitvā tesaü bahudukkhatā dassetabbā, mahāvise ti sampayuttakilesavisassa c' eva vipākavisassa ca mahantatāya mahāvise, tesaü målan ti te vuttappakāre kāme pahātuü tesaü målaü gavesissaü pariyesissāmi, #<[page 501]># %< 6. Padakusalamāõavajātaka. (432.) 501>% \<[... content straddling page break has been moved to the page above ...]>/ kiü pana tesaü målan ti: ayonisomanasikāro, checchaü rāgaü sabandhanan ti mahārāja idān' eva pa¤¤ākhaggena paharitvā subhanimittabandhanena sabandhanaü rāgaü chindissāmãti. Ida¤ ca pana vatvā "mahārāja okāsaü tāva me karohãti" okāsaü kāretvā paõõasālaü pavisitvā kasiõamaõķalaü oloketvā puna jhānaü uppādetvā paõõasālato nikkhamma ākāse pallaükena nisãditvā ra¤¤o dhammaü desetvā "mahārāja, ahaü aņņhāne vutthakāraõā mahājanamajjhe garahappatto, appamatto hohi, puna dāni ahaü anitthigandhavanasaõķam eva gamissāmãti" ra¤¤o rodantassa paridevantassa Himavantam eva gantvā aparihãnajjhāno brahmalokåpago ahosi. Satthā taü kāraõaü ¤atvā @@ abhisambuddho hutvā imaü gāthaü vatvā saccāni pakāsetvā jātakaü samodhānesi (saccapariyosāne ukkaõņhitabhikkhu arahatte patiņņhahi): "Tadā rājā ânando ahosi, Hārito pana aham evā" 'ti. Hāritajātakaü. $<6. Padakusalamāõavajātaka.>$ Bahussutan ti. Idaü Satthā Jetavane viharanto ekaü dārakaü ārabbha kathesi. So kira Sāvatthiyaü kuņumbiyaputto sattavassakāle yeva padakusalo ahosi. Ath' assa pitā "imaü vãmaüsissāmãti" tassa ajānantass' eva mittagharaü agamāsi. So pitu gataņņhānaü apucchitvā va tassa padānusārena gantvā pitu santike aņņhāsi. Atha naü pitā ekadivasaü pucchi "tāta tvaü mayi taü ajānāpetvā gate pi kathaü mama gataņņhānaü jānasãti". #<[page 502]># %<502 IX. Navanipāta.>% "Tāta padaü te saüjānāmi, padakusalo ahan" ti. Ath' assa vãmaüsanatthāya pitā bhuttapātarāso gharā nikkhamitvā anantarapaņivissakagharaü gantvā tato dutiyaü pavisitvā tatiyagharā nikkhamitvā puna attano gharadvāraü āgantvā tato uttaradvāraü gantvā dvārena nikkhamitvā nagaraü vāmaü karonto Jetavanaü gantvā Satthāraü vanditvā dhammaü suõanto nisãdi. Dārako "kahaü me pitā" ti pucchitvā "na jānāmā" 'ti vutte tassa padānusārena anantarapaņivissakagharaü ādiü katvā pitu gataņņhāõamaggen' eva Jetavanaü gantvā Satthāraü vanditvā pitu santike aņņhāsi, pitarā ca "kathaü tāta mama idhāgatabhāvaü a¤¤āsãti" puņņho "padāni sa¤jānitvā padānusārena āgato 'mhãti" āha. Satthā "kiü kathesi upāsakā" 'ti pucchitvā "bhante ayaü dārako padakusalo, ahaü imaü vãmaüsanto iminā nāma upāyena āgato, ayam pi maü gehe adisvā mama padānusāren' eva āgato" ti vutte "anacchariyaü upāsaka bhåmiyaü padasa¤jānanaü, porāõakapaõķitā ākāse padaü sa¤jāniüså" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tassa aggamahesã aticaritvā ra¤¤ā pucchitā "sace ahaü tumhe aticarāmi assumukhã yakkhinã homãti" sapathaü katvā kālakatā ekasmiü pabbatapāde assumukhã yakkhinã hutvā lenaguhāya vasamānā mahāaņaviyaü pubbantato aparantagamanamaggaü anusa¤carante manusse gahetvā khādati. Sā kira tãõi vassāni Vessavaõaü upaņņhahitvā āyāmato tiüsayojane vitthārato pa¤cayojane ņhāne manusse khādituü labhi. Ath' ekadivasaü eko aķķho mahaddhano abhiråpo brāhmaõo bahåhi manussehi parivuto taü maggaü abhiråhi. Taü disvā yakkhinã hasitvā pakkhandi, parivāramanussā palāyiüsu. Sā vātavegena gantvā brāhmaõaü gaõhitvā piņņhiyaü nipajjāpetvā guhaü gacchantã purisasamphassaü paņilabhitvā kilesavasena tasmiü sinehaü uppādetvā taü akhāditvā attano sāmikaü akāsi. #<[page 503]># %< 6. Padakusalamāõavajātaka. (432.) 503>% \<[... content straddling page break has been moved to the page above ...]>/ Te a¤¤ama¤¤aü samaggavāsaü vasiüsu. Tato paņņhāya ca yakkhinã manusse gaõhantã vatthataõķulatelādãni pi gahetvā tassa nānaggarasabhojanaü upanetvā attanā manussamaüsaü khādati, gamanakāle ca tassa palāyanabhayena mahatiyā silāya guhādvāraü pidahitvā gacchati. Evaü tesu sammodamānesu vasantesu Bodhisatto nibbattaņņhānā cavitvā brāhmaõaü paņicca tassā kucchismiü paņisandhiü gaõhi. Dasamāsaccayena puttaü janetvā putte ca brāhmaõe ca balavasinehā hutvā ubho pi posesi. Sā aparabhāge putte vuddhippatte puttam pi pitarā saddhiü antokaritvā dvāraü pidahati. Ath' ekadivasaü Bodhisatto tassā gatabhāvaü ¤atvā silaü apanetvā pitaraü bahiakāsi. Sā āgantvā "kena silā apanãtā" ti vatvā "amma mayā apanãtā, andhakāre nisãdituü na sakkomā" 'ti vutte puttasinehena na ki¤ci avoca. Ath' ekadivasaü Bodhisatto pitaraü pucchi: "tāta mayhaü mātu mukhaü a¤¤asadisaü tumhākaü a¤¤asadisaü, kiü nu kho kāraõan" ti. "Tāta, tava mātā manussamaüsakhādakayakkhinã, mayaü ubho mamussā" ti. "Yadi evaü idha kasmā vasāma, ehi manussapathaü gacchāmā" 'ti. "Tāta sace mayaü palāyissāma ubho pi amhe tava mātā māressatãti". Bodhisatto "mā bhāyi tāta, tava manussapathaü sampāpanaü mama bhāro" ti pitaraü assāsetvā punadivase mātari gatāyaü pitaraü gahetvā palāyi. Yakkhinã āgantvā te adisvā vātavegena pakkhanditvā te gahetvā "brāhmaõa, kiü palāyasi, kiü te idha n' atthãti" vatvā "bhadde, mā mayhaü kujjhi, putto te maü gahetvā yātãti" #<[page 504]># %<504 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ vutte puttasinehena ki¤ci avatvā te assāsetvā attano vasanaņņhānam eva te gahetvā gantvā evaü puna katipaye divase palāyante ānesi. Bodhisatto cintesi: "mayhaü mātu paricchinnena okāsena bhavitabbaü, yan nånāhaü imissā āõāpavattiņņhānasãmaü puccheyyaü, atha naü atikkamitvā palāyissāmãti" so ekadivasaü mātaraü gahetvā ekamantaü nisinno "amma, mātu santakaü nāma puttānaü pāpuõāti, akkhāhi tāva me attano santakāya bhåmiyā paricchedan" ti āha. Sā sabbadisāsu pabbatādinimittāni kathetvā āyāmato tiüsayojanaü vitthārato pa¤cayojanaņņhānaü puttassa kathetvā "idaü ettakaü ņhānaü sallakkhehi puttā" 'ti āha. So dve tayo divase atikkamitvā mātu aņaviü gatakāle pitaraü khandhe āropetvā mātarā dinnasa¤¤āya vātavegena pakkhanditvā paricchedanadãtãraü sampāpuõi. Sāpi āgantvā te apassantã anubandhi. Bodhisatto pitaraü gahetvā nadãmajjhaü agamāsi. Sā āgantvā nadãtãre ņhatvā attano paricchedaü atikkantabhāvaü ¤atvā tatth' eva ņhitā "tāta pitaraü gahetvā ehi, ko mayhaü doso, tumhākaü maü nissāya kiü nāma na sampajjati, nivatta sāmãti" putta¤ ca pati¤ ca yāci. Atha brāhmaõo nadiü uttari. Sā puttam eva yācantã "tāta, mā evaü kari, nivattāhãti" āha. "Amma, mayaü manussā, tvaü yakkhinã, na sakkā sabbakālaü tava santike vasitun" ti. "N' eva nivattissasi tātā" 'ti. "âma ammā" 'ti. "Yadi na nivattissasi -- manussaloke jãvituü nāma dukkhaü, sippaü ajānantā jãvituü na sakkonti -ahaü ekaü cintāmaõiü nāma vijjaü jānāmi, tassānubhāvena dvādasasaüvaccharamatthake gatānam pi padānupadaü sakkā gantuü, ayaü te jãvikā bhavissati, gaõha tāta anagghamantan" ti tathāråpena dukkhena abhibhåtā puttasinehena mantaü adāsi. #<[page 505]># %< 6. Padakusalamāõavajātaka. (432.) 505>% \<[... content straddling page break has been moved to the page above ...]>/ Bodhisatto nadiyā ņhitako va mātaraü vanditvā hatthakacchapakaü katvā mantaü gahetvā mātaraü vanditvā "gacchatha ammā" 'ti āha. "Tāta tumhesu anivattantesu mayhaü jãvitaü n' atthãti" vatvā yakkhinã uraü pahari, tāvad ev' assā puttasokena hadayaü phali, sā maritvā tatth' eva patitā. Bodhisatto tassā matabhāvaü ¤atvā pitaraü pakkositvā mātu santikaü gantvā citakaü katvā jhāpetvā āëāhanaü nibbāpetvā nānāvaõõehi pupphehi påjetvā roditvā paridevitvā pitaraü ādāya Bārāõasiü gantvā "padakusalamāõavo dvāre ņhito" ti ra¤¤o paņivedetvā "āgacchatå" 'ti vutte pavisitvā vanditvā "tāta kiü sippaü jānāsãti" vutte "deva dvadasasaüvaccharamatthake haņabhaõķaü padānupadaü gantvā gaõhituü jānāmãti" āha. "Tena hi maü upaņņhāhãti" āha. "Devasikaü sahassaü labhanto upaņņhahissāmãti". "Sādhu tāta upaņņhahā" 'ti rājā devasikaü sahassaü dāpesi. Ath' ekadivasaü purohito rajānaü āha: "mahārāja, mayaü tassa māõavassa sippānubhāvena kassaci kammassa akatattā `sippaü atthi vā n' atthi vā' ti na jānāma, vãmaüsāma tāva nan" ti. Rājā "sādhå" 'ti sampaņicchitvā ubho pi nānāratanagopakānaü sa¤¤aü datvā ratanasāraü gahetvā pāsādā oruyha rājanivesane tikkhattuü andhitvā nisseõiü attharitvā pākāramatthakena bahi otaritvā vinicchayasālaü pavisitvā tattha nisãditvā puna gantvā nisseõiü attharitvā pākāramatthakena otaritvā antopure pokkharaõiyā tãraü gantvā pokkharaõiü tikkhattuü padakkhiõaü katvā otaritvā antopokkharaõiyaü bhaõķakaü ņhapetvā pāsādaü abhiråhiüsu. Punadivase #<[page 506]># %<506 IX. Navanipāta.>% "rājanivesanato kira ratanaü hariüså" 'ti ekakoëāhalaü ahosi. Rājā ajānanto viya hutvā Bodhisattaü pakkositvā "tāta, rājanivesanato bahuü ratanabhaõķaü haņam, anuvijjituü vaņņatãti" āha. "Mahārāja, dvādasasaüvaccharamatthake haņabhaõķaü corānaü padānupadaü gantvā āharaõasamatthassa mama anacchariyaü ajjarattiü haņabhaõķaü āharituü, āharissāmi taü, mā cintayitthā" 'ti. "Tena hi tāta āharā" 'ti. So "sādhu devā" 'ti gantvā mātaraü vanditvā mantaü parivattetvā mahātale ņhito va "mahārāja dvinnaü corānaü padaü pa¤¤āyatãti" ra¤¤o ca purohitassa ca padānusārena sirigabbhaü pavisitvā tato nikkhamitvā pāsādā oruyha rājanivesane tikkhattuü parigantvā padānusāren' eva pākārasamãpaü gantvā pākāre ņhatvā "mahārāja, imasmiü ņhāne pākārato muccitvā ākāse padaü pa¤¤āyati, nisseõiü dethā" 'ti nisseõiü attharāpetvā pākāramatthakena otaritvā padānusāren' eva vinicchayasālaü gantvā puna rājanivesanaü āgantvā nisseõiü attharāpetvā pākāramatthakena oruyha pokkharaõiü gantvā tikkhattuü padakkhiõaü katvā "mahārāja corā imaü pokkharaõiü otiõõā ti vatvā attanā ņhapitaü viya bhaõķakaü nãharitvā ra¤¤o datvā "mahārāja, ime dve corā abhi¤¤ātamahācorā, iminā maggena rājanivesanaü abhiråëhā" ti āha. Mahājano haņņhatuņņho aīguliyo poņhesi, celukkhepā pavattiüsu. Rājā cintesi: "ayaü māõavo padānusāren' eva gantvā corehi ņhapitabhaõķaņņhānam eva ma¤¤e jānāti, core pana gahetuü na sakkotãti". Atha naü āha: "corehi haņabhaõķaü tāva no tayā āhaņaü, core pana no gahetvā dātuü sakkhissasãti". "Mahārāja, idh' eva corā, na dåre" ti. #<[page 507]># %< 6. Padakusalamāõavajātaka. (432.) 507>% "Ko ca ko cā" 'ti. "Mahārāja yo icchati so va coro hotu, tumhākaü bhaõķakassa laddhakālato paņņhāya corehi ko attho, mā pucchathā" 'ti. "Tāta, ahaü tumhākaü devasikaü sahassaü dammi, core me gahetvā dehãti". "Mahārāja dhane laddhe kiü corehãti". "Dhanato pi no tāta core laddhuü vaņņatãti". "Tena hi mahārāja `ime nāma corā' ti tumhākaü na kathessāmi, atãte pavattitakāraõaü pana vo āharissāmi, sace tumhe pa¤¤āvanto taü kāraõaü jānāthā" 'ti. So evaü vatvā atãtaü āhari: Mahāraja, atãte Bārāõasito avidåre nadãtãragāmake Pāņalo nāma eko naņo vasati. So ekasmiü divase bhariyaü ādāya Bārāõasiü pavisitvā naccitvā gāyitvā dhanaü labhitvā ussavapariyosāne bahuü surābhattaü gāhāpetvā attano gāmaü gacchanto nadãtãraü patvā navodakaü āgacchantaü disvā suraü pivanto nisãditvā matto attano balaü ajānanto "mahāvãõaü gãvāya bandhitvā nadiü taritvā gamissāmãti" bhariyaü hatthe gahetvā nadiü otari. Vãõāchiddehi udakaü pāvisi, atha naü sā vãõā udake osãdāpayi, Bhariyā pan' assa osãdanabhāvaü ¤atvā taü vissajjetvā uttaritvā tãre aņņhāsi. NaņaPāņalo sakiü ummujjati sakiü nimmujjati, udakaü pivitvā uddhumātodaro ahosi. Ath' assa bhariyā cintesi: "mayhaü sāmiko idāni marissati, ekaü naü gãtikaü yācitvā parisamajjhe taü gāyantã jãvikaü kappessāmãti" cintetvā "sāmi, tvaü udake nimmujjasi, ekaü me gãtakaü dehi, tena jãvikaü kappessāmãti" vatvā @@ Tattha gāthakan ti khuddakaü gāthaü. #<[page 508]># %<508 IX. Navanipāta.>% Atha naü naņa-Pāņalo "bhadde kathaü te gãtikaü dassāmi, idāni maü mahājanassa paņisaraõabhåtaü udakaü māretãti" vatvā @@ gātham āha. Bodhisatto imaü gāthaü dassetvā "mahārāja, yathā udakaü mahājanassa paņisaraõaü tathā rājāno pi, tesaü santikā bhaye uppajjamāne taü bhayaü ko paņibāhissatãti" vatvā "mahārāja, idaü kāraõaü paņicchannaü, mayā pana paõķitavedanãyaü katvā kathitaü, jāna mahārājā" 'ti āha. "Tāta ahaü evaråpam pi paņicchannakathaü na jānāmi, core me gahetvā dehãti". Ath' assa Mahāsatto "tena hi mahārāja idaü sutvā jānāhãti" aparam pi kāraõaü āhari: Deva pubbe imissā va Bārāõasiyā dvāragāme eko kumbhakāro bhājanatthāya mattikaü āharanto ekasmiü ¤eva ņhāne nibaddhaü gaõhitvā antopabbhāraü mahantaü āvāņaü khaõi. Ath' ekadivasaü tassa mattikaü gaõhantassa akālamegho uņņhahitvā mahāvuņņhiü pātesi, udakaü avattharamānaü āvāņataņaü pātesi, ten' assa matthako bhijji. So paridevamāno @@ gātham āha: Tattha nipãëetãti patitvā pãëeti bhindati. "Yathā hi deva mahājanassa paņisaraõabhåtā mahāpaņhavã kumbhakārassa sãsaü bhindi evaü mahāpaņhavisame sabbalokassa paņisaraõe narinde uņņhāya corikaü karonte ko paņibāhissati, sakkhissasi mahārāja evaü paņicchādetvā kathitaü coraü jānitun" ti. #<[page 509]># %< 6. Padakusalamāõavajātaka. (432.) 509>% \<[... content straddling page break has been moved to the page above ...]>/ "Tāta mayhaü paņicchannena kāraõaü n' atthi, `ayaü coro' ti evaü me coraü gahetvā dehãti". So rājānaü rakkhanto "tvaü coro" ti avatvā aparam pi udāharaõaü āhari: Mahārāja pubbe imasmiü yeva nagare ekassa purisassa gehaü ādittaü. So "anto pavisitvā bhaõķakaü nãharā" ti a¤¤aü āõāpesi. Tasmiü pavisitvā nãharante gehadvāraü pidahitaü. So dhåmandho hutvā nikkhamanamaggaü alabhanto uppannaķāhadukkho anto ņhito va pavidevanto: @@ gātham āha. Tattha so maü ķahatãti so me ķahati, ayam eva vā pāņho. "Mahārāja, aggi viya mahājanassa paņisaraõabhåto eko manusso ratanabhaõķikaü hari, mā maü coraü pucchā" 'ti. "Tāta mayhaü coraü dehi yevā" 'ti. So rājānaü "tvaü coro" ti avatvā aparam pi udāharaõaü āhari: Deva pubbe imasmiü yeva nagare eko puriso atibahuü bhu¤jitvā jãrāpetuü asakkonto vedanāmatto hutvā paridevanto @@ gātham āha. Tattha so maü bhutto vyāpādãti so odano bhutto maü vyāpādeti māreti. "Mahārāja, bhattaü viya mahājanassa paņisaraõabhåto eko bhaõķakaü hari, tasmiü laddhe kiü coraü pucchasãti". "Tāta sakkonto coraü me dehãti". So tassa sa¤¤āpanatthaü aparam pi udāharaõaü āhari: #<[page 510]># %<510 IX. Navanipāta.>% Mahārāja pubbe imasmiü ¤eva nagare ekassa vāto uņņhahitvā gattāni bha¤ji, so paridevanto @@ gātham āha. "Iti mahārāja saraõato bhayaü uppannaü, jān' etaü kāraõan" ti. "Tāta coram eva dehãti". So tassa sa¤¤āpanatthaü aparam pi udāharaõaü āhari: Deva atãte Himavantapasse viņapasampanno mahārukkho ahosi anekasahassānaü sakuõānaü nivāso, tassa dve sākhā a¤¤ama¤¤aü ghaņņesuü, tato dhåmo uppajji, aggicuõõāni patiüsu, taü disvā sakuõajeņņhako @@ gātham āha. Tattha jagatiruhan ti mahãruhaü. "Yathā hi deva rukkho pakkhãnaü paņisaraõaü evaü rājā mahājanassa, tasmiü corikaü karonte ko paņibāhissati, sallakkhehi devā" 'ti. "Tāta mayhaü coram eva dehãti". Ath' assa so aparam pi udāharaõaü āhari: Mahārāja ekasmiü Kāsigāme a¤¤atarassa kulagharassa pacchimabhāge kakkhaëasuüsumāranadã atthi, tassa ca kulassa eko va putto, so pitari kālakate mātaraü paņijaggi. Tassa mātā anicchamānass' ev' ekaü kuladhãtaraü ānesi. Sā pubbabhāge sassuü sampiyāyitvā pacchā puttadhãtāhi vaķķhamānā taü nãharitukāmā ahosi. Tassāpi pana mātāpi tasmiü ¤eva ghare vasati. Sā sāmikassa santike sassuyā nānappakāraü dosaü vatvā paribhinditvā "ahaü te mātaraü posetuü na sakkomi, mārehi nan" ti vatvā "manussamaraõaü nāma bhāriyaü, #<[page 511]># %< 6. Padakusalamāõavajātaka. (432.) 511>% \<[... content straddling page break has been moved to the page above ...]>/ kathaü naü māremãti" vutte "niddokkamanakāle naü ma¤caken' eva gahetvā suüsumāranadiyaü khipissāma, atha naü suüsumārā māressantãti" āha. "Tuyhaü pana mātā kuhin" ti. "Tassā yeva santike sayatãti". "Tena hi gaccha, tassā nipannama¤cake rajjuü bandhitvā sa¤¤aü karohãti". Sā tathā katvā "katā me sa¤¤ā" ti āha. Itaro "thokaü adhivāsehi, manussā tāva sayantå" 'ti niddāyanto viya nipajjitvā gantvā taü rajjukaü bhariyāya mātu ma¤cake bandhitvā bhariyaü pabodhetvā ubho pi gantvā taü ma¤caken' eva saddhiü ukkhipitvā nadiyaü khipiüsu. Tattha naü suüsumārā viddhaüsetvā khādiüsu. Sā punadivase mātu parivattitabhāvaü ¤atvā "sāmi mama mātā va māritā, idāni tava mātaraü māremā" 'ti vatvā "tena hi sādhå" 'ti vutte "susāne citakaü katvā aggimhi naü pakkhipitvā māressāmā" 'ti āha. Atha naü niddāyamānaü ubho pi susānaü netvā ņhapayiüsu. Tatra sāmiko bhariyaü āha: "aggi te ābhato" ti. "Pammuņņhā sāmãti". "Tena hi gantvā ānehãti". "Na sakkomi sāmi gantuü, tayi gate pi ca ņhātuü na sakkhissāmi, ubho pi gacchissāmā" 'ti. Tesu gatesu mahallikā sãtavātena pabodhitā susānabhāvaü ¤atvā "ime maü māretukāmā, aggiatthāya gatā" ti ca upadhāretvā "na me balaü jānatãti" ekaü kalebaraü ma¤cake nipajjāpetvā upari pilotikāya paņicchādetvā sayaü palāyitvā tatth' eva lenaguhaü pāvisi. Itare aggiü āharitvā mahallikā ti sa¤¤āya kalebaraü jhāpetvā pakkamiüsu. Ekena ca corena tasmiü guhāleõe bhaõķikā ņhapitā, so "taü gaõhissāmãti āgantvā mahallikaü disvā "ekā yakkhinã bhavissati, bhaõķikā me amanussapariggahãtā jātā" ti ekaü bhåtavejjaü ānesi. Vejjo mantaü karonto guhaü pāvisi. Atha naü sā āha: "nāhaü yakkhinã, ehi ubho pi imaü dhanaü khādissāmā" 'ti. "Kathaü saddhātabban" ti. "Tava jivhaü mama jivhāya ņhapehãti". So tathā akāsi. Ath' assa sā jivhaü ķasitvā chinditvā pātesi. Bhåtavejjo "addhā esā yakkhinãti" jivhāya lohitaü paggharantiyā viravamāno palāyi. #<[page 512]># %<512 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Mahallikā punadivase maņņasāņakaü nivāsetvā nānāratanabhaõķikaü gahetvā va gharaü agamāsi. Suõisā naü disvā "kahaü te amma idaü laddhan" ti pucchi. "Amma etasmiü susāne dārucitakāya jhāpitā evaråpaü labhantãti". "Amma mayāpi sakkā laddhun" ti. "Mādisã hutvā labhissasãti". Sā piëandhanabhaõķakalobhena sāmikass' akathetvā tattha attānaü jhāpesi. Atha naü punadivase sāmiko apassanto "amma imāya hi te velāya suõisā nāgacchatãti" āha. Sā taü "are pāpapurisa kiü matā nāma āgacchantãti" tajjetvā @@ gātham āha. Tattha somanassan ti somanassaü uppādetvā, somanassā ti vā pāņho, somanassavatã hutvā ti attho, idaü vuttaü hoti: yam ahaü imaü me nissāya putto puttadhãtāhi vaķķhissati ma¤ ca mahallikakāle posessatãti māliniü candanussadaü katvā alaükaritvā somanassajātaü ānesiü sā maü ajja gharā nãharati, saraõato yeva bhayaü uppannan ti. "Mahārāja, suõisā viya sassuyā mahājanassa rājā paņisaranaü, tato bhaye uppanne kiü sakkā kātuü, sallakkhehi devā" 'ti. "Tāta, nāhaü tayā āhaņakāraõāni jānāmi, coram eva dehãti". So "rājānaü rakkhissāmãti" puna aparam pi kāraõaü āhari: Deva pubbe imasmiü ¤eva nagare eko puriso patthanaü katvā puttaü labhi. So tassa jātakāle "putto me laddho" ti pãtisomanassajāto taü posetvā vayappattakāle dārena saüyojetvā aparabhāge jaraü patvā kammantaü adhiņņhātuü nāsakkhi. Atha naü putto "tvaü kammaü kātuü na sakkosi, ito nikkhamā" 'ti gehato nãhari. #<[page 513]># %< 6. Padakusalamāõavajātaka.(432.) 513>% \<[... content straddling page break has been moved to the page above ...]>/ So kicchena kasirena bhikkhāya jãvikaü kappento paridevamāno @@ gātham āha. Tattha so man ti so putto maü gharato nãharati, sv-āhaü {bhikkhaü} caritvā dukkhaü jãvāmi, saraõato yeva me bhayaü jātan ti. "Mahārāja yathā pitā nāma mahallako paņibalena puttena rakkhitabbo evaü sabbo pi janapado ra¤¤ā rakkhitabbo, ida¤ ca bhayaü uppajjamānaü sabbasatte rakkhantassa ra¤¤o santikā uppannaü, iminā kāraõena `asuko nāma coro' ti jāna devā" 'ti āha. "Tāta nāhaü kāraõaü vā akāraõaü vā jānāmi, coraü vā me dehi tvaü ¤eva vā coro hohãti" evaü rājā punappuna māõavaü anuyu¤ji. Atha naü so evam āha: "kiü pana mahārāja ekaüsen' eva coragahaõaü rocethā" 'ti. "âma tātā 'ti. "Tena hi `asuko ca asuko ca coro' ti parisamajjhe pakāsemãti". "Evaü karohi tātā" 'ti. So tassa vacanaü sutvā "ayaü rājā attānaü rakkhituü na deti, gaõhissāmi idāni coran" ti sannipatite mahājane āmantetvā @@ @@ imā gāthā āha. Tattha yato dakaü tadādittan ti yaü udakaü tad eva ādittaü, yato kheman ti yato rājato khemena bhavitabbaü tato va bhayaü uppannaü, attaguttā viharathā 'ti tumhe dāni anāthā jātā attānaü mā vināsetha, #<[page 514]># %<514 IX. Navanipāta.>% attanā va guttā hutvā attano santakaü dhanadha¤¤aü rakkhatha, rājā nāma mahājanassa paņisaraõaü, tato va tumhākaü bhayaü uppannaü, rājā ca purohito ca vilopakhādakacorā, sace core gahetukām' attha ime dve gaõhitvā kammakaraõaü karothā 'ti. Te tassa kathaü sutvā cintayiüsu: "ayaü rājā rakkhaõāraho pi samāno idāni a¤¤ass' upari dosaü āropetvā attano bhaõķakaü sayam eva pokkharaõiyaü ņhapetvā coraü pariyesāpeti, ito dāni paņņhāya puna corakammassa akaraõatthāya mārema naü pāparājānan" ti daõķamuggarādihatthā uņņhāya tatth' eva rājāna¤ ca purohita¤ ca pothetvā jãvitakkhayaü pāpetvā Mahāsattaü abhisi¤citvā rajje patiņņhāpesuü. Satthā imaü desanaü āharitvā "anacchariyaü upāsaka paņhaviyaü padasa¤jānanaü, porāõakapaõķitā tāva ākāse padaü sa¤jāniüså" 'ti vatvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne upāsako ca putto ca sotāpattiphale patiņņhitā): "Tadā pitā Kassapo ahosi, padakusalamāõavo aham evā" 'ti. Padakusalamāõavajātakaü $<7. Lomasakassapajātaka.>$ Assa Inda-samo rājā ti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi bhikkhuü Satthā "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccan ti vutte "bhikkhu yasasamaīgino pi āyasakyaü pāpuõanti, kilesā nām' ete parisuddhasatte pi saükiliņņhe karonti pag eva tādisan" ti vatvā atãtaü āhari: Atãte Bārāõasi-ra¤¤o Brahmadattassa putto Brahmadattakumāro nāma purohitaputto ca Kassapo nāma sahāyakā hutvā ekācariyakule sabbasippāni uggaõhiüsu. #<[page 515]># %< 7. Lomasakassapajātaka. (433.) 515>% \<[... content straddling page break has been moved to the page above ...]>/ Aparabhāge kumāro pitu accayena rajje patiņņhāsi. Kassapo cintesi: "mayhaü sahāyo rājā jāto, idāni me mahantaü issariyaü dassati, kiü me issariyena, ahaü mātāpitaro ca rājāna¤ ca āpucchitvā pabbajissāmãti" so rājāna¤ ca mātāpitaro ca āpucchitvā Himavantaü pavisitvā isipabbajjaü pabbajitvā sattame divase abhi¤¤ā ca samāpattiyo ca nibbattetvā u¤chācariyāya yāpento vihāsi. Pabbajitaü pana Lomasakassapo ti sa¤jāniüsu. Parimāritindriyo ghoratapo tāpaso ahosi. Tassa pana tapatejena Sakkabhavanaü kampi. Sakko āvajjamāno taü disvā cintesi: "ayaü tāpaso ativiya uggatejo Sakkabhāvāpi maü cāveyya, Bārāõasira¤¤ā saddhiü ekato hutvā tapam assa bhindissāmãti" so Sakkānubhāvena aķķharattasamaye Bārāõasira¤¤o sirigabbhaü pavisitvā sakalagabbhaü sarãrappabhāya obhāsetvā ra¤¤o santike ākāse ņhito "uņņhehi mahārājā" 'ti rājānaü pabodhesi "ko si nāma tvan" ti ca vutte "Sakko ham asmãti" āha. "Kimatthaü āgato sãti". "Mahārāja sakala-Jambudãpe ekarajjaü icchasi na icchasãti". "Kissa na icchāmãti". Atha naü Sakko "tena hi Lomasakassapaü ānetvā pasughātaya¤¤aü yajāpehi, Sakka-samo ajarāmaro hutvā sakala-Jambudãpe rajjaü karissasãti" vatvā paņhamaü gātham āha: @@ Tattha assā ti bhavissasi, yājeyyā 'ti sace tvaü ara¤¤āyatanato isiü Lomasakassapaü ānetvā ya¤¤aü yajissasi. Tassa vacanaü sutvā rājā "sādhå" 'ti sampaņicchi. Sakko "tena hi mā papa¤caü karãti" vatvā pakkāmi. Rājā punadivase Sayhaü nāma amaccam pakkositvā #<[page 516]># %<516 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ "samma mayhaü piyasahāyassa Lomasakassapassa santikaü gantvā mama vacanena evaü vadehi: `rājā tumhehi ya¤¤aü yajāpetvā sakala-Jambudãpe ekarājā bhavissati, tumhākam pi yattakaü padesaü icchatha tattakaü dassati, mayā saddhiü ya¤¤aü yajituü āgacchathā"' 'ti. So "sādhu devā" 'ti tāpasassa vasanokāsaü jānanatthaü nagare bheri¤ carāpetvā ekena vanacarakena "ahaü jānāmãti" vutte taü purato katvā mahantena parivārena tattha gantvā isiü vanditvā ekamantaü nisinno taü sāsanaü ārocesi. Atha naü so "Sayha kiü nām' etaü kathesãti" vatvā paņikkhipanto catasso gāthā abhāsi: @@ @@ @@ @@ Tattha sasamuddapariyāyan ti sasamuddaparikkhepaü, mahiü sāgarakuõķalan ti cattāro dãpe parikkhipitvā ņhitasāgarehi kaõõavalliyā ņhapitakuõķalehi viya samannāgataü, saha nindāyā 'ti iminā pasughātakammaü katan ti imāya nindāya saha cakkavāëapariyantaü mahāpaņhaviü na icchāmãti vadati, yā vutti vinipātenā 'ti narake vinipātakammena yā ca jãvikavutti hoti taü dhiratthu, garahāmi taü vuttin ti dãpeti, sā jãvikā ti pabbajitassa mattikāpattaü ādāya paragharāni upasaükamitvā āhārapariyesanajãvikā yasa dhanalābhato sataguõena varatarā ti attho, api rajjena taü varan ti anāgārassa sato a¤¤aü avihiüsantassa paribbajanaü sakala-Jambudãparajjena pi varan ti attho. Amacco tassa kathaü sutvā gantvā ra¤¤o ārocesi. Rājā "anāgacchante kiü sakkā kātun" ti tuõhã ahosi. Puna Sakko aķķharattasamaye āgantvā ākāse ņhatvā #<[page 517]># %< 7. Lomasakassapajātaka. (433.) 517>% \<[... content straddling page break has been moved to the page above ...]>/ "kiü mahārāja Lomasakassapaü ānāpetvā ya¤¤aü na yājāpesãti" āha. "Pesite pi nāgacchatãti". "Mahārāja, attano dhãtaraü Candavatãkumāriü alaükaritvā Sayhassa hatthe pesetvā `sace kirāgantvā ya¤¤aü yajissasi rājā te imaü kumārikaü dassatãti' vadāpehi, addhā so kumārikāya paņibaddhacitto āgacchissatãti". Rājā "sādhå" 'ti sampaņicchitvā punadivase Sayhassa hatthe dhãtaraü pesesi. So dhãtaraü gahetvā tattha gantvā isiü vanditvā paņisanthāraü katvā devaccharāpaņibhāgaü rājadhãtaraü tassa dassetvā ekamantaü aņņhāsi. So indriyāni bhinditvā taü olokesi, sah' olokanen' eva paņibaddhacitto hutvā jhānā parihāyi. Amacco tassa paņibaddhabhāvaü ¤atvā "bhante sace kira ya¤¤aü yajissatha rājā vo imaü pādaparicārikaü katvā dassatãti". So kilesavasena kampanto "imaü kira me dassatãti" āha. "âma ya¤¤aü yajantassa te dassatãti". So "sādhu, imaü labhanto yajissāmãti" vatvā taü gahetvā sah' eva jaņāhi alaükatarathaü abhiruyha Bārāõasiü agamāsi. Rājāpi "āgacchati kirā" 'ti sutvā va ya¤¤āvāņe kammaü paņņhapesi. Atha naü āgataü disvā "sace ya¤¤aü yajissatha ahaü Inda-samo bhavissāmi, ya¤¤apariyosāne vo dhãtaraü dassāmãti" āha. Kassapo "sādhå" 'ti sampaņicchi. Atha naü rājā punadivase ādāya Candavatiyā saddhiü yeva ya¤¤āvāņaü gato. Tattha hatthiassausabhādisabbacatuppadā paņipāņiyā ņhapitā va ahesuü. Kassapo te sabbe hanitvā ca ghātetvā ca ya¤¤aü yajituü ārabhi. Atha naü tattha sannipatito mahājano disvā "idan te Lomasakassapa ayuttaü appatiråpaü, #<[page 518]># %<518 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ kin nām' etaü karosãti" vatvā paridevanto dve gāthā abhāsi: @@ @@ Tattha balaü cando balaü suriyo ti mahāndhakāravidhamane a¤¤aü balaü nāma n' atthi, candimasuriyā va tattha balavanto ti attho, samaõabrāhmaõā ti iņņhāniņņhavisayavegasahane khantibala¤āõabalena samannāgatā samitapāpā bāhitapāpā samaõabrāhmaõā, balaü velā samuddassā 'ti mahāsamuddassa uttarituü adatvā udakaü āvaritvā ņhānasamatthatāya velā balaü nāma, balātibalan ti itthiyo pana visada¤āõe pi avãtarāge attano vasaü ānetvā vināsetuü samatthatāya etehi sabbehi balehi atibalā nāma, sabbabalehi itthibalam eva mahantan ti attho, yathā ti yasmā, pitu atthā ti pitu vaķķhiatthāya, idaü vuttaü hoti: yasmā imaü uggatapaü samānaü sãlādãnaü guõānaü esitattā isiü ayaü Candavatã nissãlaü katvā pitu atthāya vācapeyyaya¤¤aü yājeti tasmā jānitabbam etaü: balātibalam itthiyo ti. Tasmiü samaye Kassapo ya¤¤aü yajanatthāya "maīgalahatthiü gãvāya paharissāmãti" khaggaratanaü ukkhipi. Hatthi taü disvā maraõabhayatajjito mahāviravaü viravi. Tassa ravaü sutvā sesāpi hatthiassausabhā maraõabhayena viraviüsu, mahājano pi viravi. Kassapo taü mahāviravaü sutvā saüvegappatto hutvā attano jaņādãni olokesi. Ath' assa jaņā massu kucchilomāni uralomāni pākaņāni ahesuü. So vippaņisārã hutvā "ananuråpaü vata me pāpakammaü katan" ti saüvegaü pakāsento aņņhamaü gātham āha: #<[page 519]># %< 7. Lomasakassapajātaka. (433.) 519>% @@ Tass' attho: mahārāja, yaü etaü mayā Candavatiyā lobhaü uppādetvā tena lobhena pakataü kāmahetukaü pāpaü taü kaņukaü tikhiõavipākaü, tassāhaü ayonisomanasikārasaükhātaü målaü gavesissaü, alam me iminā khaggena, pa¤¤ākhaggaü nãharitvā subhanimittabandhanena saddhiü sabandhanaü rāgaü chindissāmãti. Atha naü rājā "mā bhāyi samma, idāni te Candavatãkumāri¤ ca raņņha¤ ca sattaratanarāsi¤ ca dassāmi, yajāhi ya¤¤an" ti āha. Taü sutvā Kassapo "na me mahārāja iminā kilesen' attho" ti vatvā osānagātham āha: @@ Tattha subahåpãti atibahuke pi, tapo karissāmãti sãlasaüyamatapam eva karissāmãti. So evaü vatvā kasiõaü samannāharitvā naņņhaü visesaü uppādetvā ākāse pallaükena nisãditvā ra¤¤o dhammaü desetvā "appamatto hohãti" ovaditvā ya¤¤āvāņaü viddhaüsāpetvā mahājanassa abhayadānaü dāpetvā ra¤¤o yācantass' eva uppatitvā attano vasanaņņhānam eva gantvā yāvajãvaü Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne ukkaõņhitabhikkhu arahatte patiņņhahi): "Tadā Sayhamahāmacco Sāriputto ahosi, Lomasakassapo aham evā" 'ti. Lomasakassapajātakaü #<[page 520]># %<520 IX. Navanipāta.>% $<8. Cakkavākajātaka.>$ Kāsāyavatthe ti. Idaü Satthā Jetavane viharanto ekaü lolabhikkhuü ārabbha kathesi. So kira lolo ahosi paccayaluddho ācariyupajjhāyavattādãni chaķķetvā pāto va Sāvatthiü pavisitvā Visākhāya gehe anekakhādaniyaparivāravarayāguü pivitvā divā nānaggarasaü sālimaüsodanaü bhu¤jitvāpi tenātitto tato Cullānāthapiõķikassa Kosalara¤¤o ti tesaü tesaü nivesanāni sandhāya vicarati. Ath' ekadivasaü tassa lolabhāvaü ārabbha dhammasabhāyaü kathaü samuņņhāpesuü. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte taü bhikkhuü pakkosāpetvā "saccaü kira tvaü lolo" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu kasmā lolo si, pubbe pi tvaü lolabhāvena Bārāõasiyaü hatthikuõapādãhi atitto tato nikkhamitvā Gaīgākåle vicaranto Himavantaü paviņņho" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente eko lolakāko Bārāõasiyaü hatthikuõapādãni khāditvā caranto tehi atitto "Gaīgākåle macchamedaü khādissāmãti" vatvā tattha matamacche khādanto katipāhaü vasitvā Himavantaü pavisitvā nānāvidhāni phalāphalāni khādanto pahåtamacchakacchapaü mahantaü padumasaraü patvā tattha suvaõõavaõõe dve cakkavāke sevāle khāditvā vasante disvā "ime ativiya vaõõasampannā sobhaggappattā, imesaü bhojanaü manāpaü bhavissati, imesaü bhojanaü pucchitvā aham pi tad eva bhu¤jitvā suvaõõavaõõo bhavissāmãti" cintetvā tesaü santikaü gantvā paņisanthāraü katvā ekasmiü sākhāpariyante nisãditvā tesaü pasaüsanapaņisaüyuttaü paņhamaü gātham āha: @@ #<[page 521]># %< 8. Cakkavākajātaka. (434.) 521>% Tattha kāsāyavatthe ti suvaõõavaõõe kāsāyavatthanivatthe viya, duve duve ti dve dve hutvā, nandimane ti tuņņhacitte, kaü aõķajaü aõķajā mānusesu jātiü pasaüsantãti ambho aõķajā tumhe mānusesu pasaüsantā kaü aõķajan ti kataran nāma aõķajan ti vatvā pasaüsanti, kaü sakuõaü nāmā 'ti vatvā tumhe manussānaü antare vaõõentãti attho, kaü aõķajaü aõķajamānuseså 'ti pi pāņho, tass' attho: tumhe aõķajesu ca manussesu ca kataraü aõķajan ti vatvā pasaüsantãti. Taü sutvā cakkavāko dutiyaü gātham āha: @@ Tattha manussahiüsā 'ti kāko manusse hiüsati viheņheti, tena taü evaü ālapati, anubbate ti a¤¤ama¤¤aü anugate sammodamāne piyasaüvāse, cakkavāke ti cakkavākā nāma sā aõķajajātãti pasaüsanti vaõõenti kathenti, dijeså 'ti yattakā pakkhino nāma tesu mayaü kalyāõabhāvā ti pi manussesu sammatā, dutiye atthavikappe: manussesu amhe cakkavākā ti pi vadanti, dijesu pana mayaü kalyāõabhāvā ti sammatā, kalyāõabhāvā ti no dijā vadanti, aõõave ti imasmiü ņhāne saro aõõavo ti vutto, imasmiü padumasare mayam eva dve janā paresaü ahiüsanato abhãtaråpā vicarāmā 'ti attho, imissā pana gāthāya catutthaü pādaü: na ghāsahetu pakaroma. pāpan ti paņhanti, tass' attho: yasmā mayaü ghāsahetu pāpaü na karoma tasmā kalyāõabhāvā ti amha manussesu ca dijesu ca sammatā ti. Taü sutvā kāko tatiyaü gatham āha: @@ Tattha kin ti pucchāvasena ālapanaü, kiü bho cakkavākā ti vuttaü hoti, aõõave ti imasmiü sare, bhu¤je ti bhu¤jitvā ti attho, maüsaü kuto khādathā 'ti katarapāõãnaü sarãrato maüsaü khādatha, bhu¤jatha vo ti vokāro nipātamattaü vā parapadena vāssa sambandho: #<[page 522]># %<522 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ bala¤ ca vo vaõõo ca anapparåpo ti. Tato cakkavāko catutthaü gātham āha: @@ Tattha cakkavāke ti cakkavākassa, avākabhojanā ti vakkalarahitaudakabhojanā, amhākaü hi sevālo c' eva udaka¤ ca bhojanan ti dasseti, na ghāsahetå ti tumhādisā viya mayaü ghāsahetu pāpaü na karoma Tato kāko dve gāthā abhāsi: @@ @@ Tattha idan ti tumhākaü bhu¤janabhojanaü mayhaü na ruccati, asmiü bhave bhojanasannikāso ti asmiü bhave abhojjanasannikāso, yaü asmiü cakkavākabhave bhojanaü na tvaü tena sannikāso taüsadiso tadanuråpo na hosi, ativiya sampannasarãro sãti attho, tato me a¤¤athā ti mayhaü pubbe tumhe disvā va ete ettha nānāvidhāni phalāni c' eva macchamaüsa¤ ca khādanti tena evaü sobhaggappattā ti ahosi, idāni me tato a¤¤athā hotãti attho, icceva me ti eten' eva me kāraõena ettha tumhākaü sarãravaõõe vimati jātā: #<[page 523]># %< 8. Cakkavākajātaka. (434.) 523>% \<[... content straddling page break has been moved to the page above ...]>/ kathan nu kho ete evaråpaü låkhaü bhojanaü bhu¤jantā vaõõavanto jātā ti, ahaü pãti ahaü hi ayam eva vā pāņho, bhu¤je ti bhu¤jāmi, annāni ca 'ti bhojanāni ca, loõiyateliyānãti loõatelayuttāni, rasan ti manussesu manussaparibhogaü paõãtarasaü, vijetvā ti yathā såro vãrayodho saügāmamukhaü vijaņetvā vilumpitvā paribhu¤jati tathā vilumpitvā paribhu¤jāmãti attho, yathā tavan ti evaü paõãtabhojanaü bhu¤jantassāpi mama tādiso vaõõo n' atthi yādiso tava, tena te vacanaü na saddahāmãti dãpeti. Ath' assa vaõõasampattiyā abhāvakāraõaü attano ca bhāvakāraõaü kathento cakkavāko sesagāthā abhāsi: @@ @@ @@ Tattha asuddhabhakkho sãti tvaü thenetvā va¤cetvā bhakkhaõato asuddhabhakkho, khaõānupātãti pamādakkhaõe anupatanasãlo, kicchena te ti tassa tava dukkhena annapānaü labbhati, maüsāni vā ti yāni vā susānamajjhe maüsāni tehi na tussasi, tato ti pacchā, upakkosati naü sabhāvo ti attā va taü puggalaü garahati, upakkuņņho ti evaü attanāpi parehi pi akkuņņho garahito vippaņisāritāya vaõõa¤ ca bala¤ ca jahāti, nibbutiü bhu¤jati yadãti yadi pana paraü aviheņetvā appakam pi dhammaladdhaü nibbutabhojanaü bhu¤jati, tadassa hotãti tadā assa paõķitassa sarãrabala¤ ca vaõõabala¤ ca hoti. #<[page 524]># %<524 IX. Navanipata.>% \<[... content straddling page break has been moved to the page above ...]>/ āhāramayenā 'ti nānappakārena āhārena, idaü vuttaü hoti: bho kāka vaõõo nām' esa catusamuņņhāno, so na āhāramatten' eva hoti, utucittakammehi pi hoti yevā 'ti. Evaü cakkavāko anekapariyāyena kākaü garahi. Kāko garahāyitvā "na mayhaü tava vaõõena attho" ti kā kā ti vassanto palāyi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi): "Tadā kāko lolabhikkhu ahosi, cakkavākã Rāhulamātā, cakkavāko aham evā" 'ti. Cakkavākajātakaü. $<9. Haliddiragajātaka.>$ Sutitikkhan ti. Idaü Satthā Jetavane viharanto thullakumāripalobhanaü ārabbha kathesi. Vatthuü Terasanipāte Cullanāradajātake āvibhavissati. Atãtavatthumhi pana sā kumārikā tassa tāpasakumārassa sãlaü bhinditvā attano vase ņhitabhāvaü ¤atvā "imaü va¤cetvā manussapathaü nessāmãti "cintetvā" råpādikāmaguõarahite ara¤¤e rakkhitasãlaü nāma na mahapphalaü hoti, manussapathe råpādãnaü paccupaņņhāne mahapphalaü hoti, ehi mayā saddhiü tattha gantvā sãlaü rakkha, kin te ara¤¤enā" 'ti vatvā paņhamaü gātham āha: @@ Tattha sutitikkhan ti suadhivāsaü, titikkhantãti sãtādãni adhivāsenti. Taü sutvā tāpasakumāro "pitā me ara¤¤aü gato, tasmiü āgate taü āpucchitvā gamissāmãti" āha. Sā cintesi: "pitāpi kir' assa atthi, #<[page 525]># %< 9. Haliddirāgajātaka. (435.) 525>% \<[... content straddling page break has been moved to the page above ...]>/ sace maü so passissati kācakoņiyā va pothetvā vināsaü pāpessati, mayā paņhamam eva gantabban" ti. Atha naü āha: "tena hi ahaü magge sa¤¤aü kurumānā paņhamataraü gamissāmi, tvaü pacchā āgacchā" 'ti. So tassā gatakāle n' eva dāråni āhari na pānãyaü upaņņhāpesi, kevalaü pajjhāyanto nisãdi, pitu āgamanakāle paccuggamanam pi na akāsi. Atha naü pitā "itthivasaü gato eso" ti ¤atvāpi "kasmā tāta n' eva dāråni āhari na pānãyaü na paribhojanãyaü upaņņhāpesi, pajjhāyanto yeva pana nisinno sãti" āha. Tāpasakumāro "tāta, ara¤¤e kira rakkhitasãlaü na mahapphalaü hoti manussapathe mahapphalaü, ahaü tattha gantvā sãlaü rakkhissāmi, sahāyo maü `āgaccheyyāsãti' vatvā purato gato, ahaü ten' eva saddhiü gamissāmi, tattha pana vasantena mayā kathaüråpo puriso sevitabbo" ti pucchanto dutiyaü gātham āha: @@ Ath' assa pitā kathento sesagāthā abhāsi: (supra p.148.) @@ @@ @@ @@ @@ #<[page 526]># %<526 IX. Navanipāta.>% @@ @@ Tattha yo te vissāsaye ti yo tava vissāseyya, khameyya te ti yo tava attani tayā kataü vissāsaü khameyya, sussåsã ca titikkhã cā 'ti tava vacanaü sussåsāya c' eva vacanādhivāsanena ca samannāgato yo bhaveyyā 'ti attho, urasãva patiņņhāyā 'ti yathā mātu urasi putto patiņņhāti evaü patiņņhahitvā viya attano mātaraü viya ma¤¤amāno taü bhajeyyāsãti vadati, yo ca dhammena caratãti yo tividhasucaritadhammen' eva iriyati, na ma¤¤atãti tathā caranto pi ca ahaü dhammaü carāmãti mānaü na karoti, visuddhakārin ti visuddhānaü dasannaü kusalakammapathānaü kārakaü, rāgavirāginan ti rāgina¤ ca virāgina¤ ca, rajjitvā taükhaõam eva virajjanasabhāvaü, nimmanussam pi ce ti sace pi sakala-Jambudãpatalaü nimmanussaü hoti so yeva eko manusso tiņņhati, tathāpi tādisaü mā sevi, mahāpathan ti gåthamakkhitamaggaü viya ca, yānãvā 'ti yānena gacchanto viya, visaman ti ninnaunnatakhāõupāsāõādivisamaü, bālaü accåpasevato ti bālaü apa¤¤aü atisevantassa, sabbadā ti tāta bālena saddhiü saüvāso nāma amittasaüvāso viya sabbadā niccakālam eva dukkho, tantāhan ti tena kāraõena taü ahaü. So evaü pitarā ovadito "tāta ahaü manussapathaü gantvā tumhādise paõķite na labhissāmi, tattha gantuü bhāyāmi, idh' eva tumhākaü santike vasissāmãti" āha. Ath' assa pitā bhiyyo pi ovādaü datvā kasiõaparikammaü ācikkhi. So nacirass' eva abhi¤¤ā ca samāpattiyo ca uppādetvā saddhiü pitarā Brahmaloka-parāyano ahosi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne ukkaõņhito sotāpattiphale patiņņhani): "Tadā tāpasakumāro ukkaõņhitabhikkhu ahosi, kumārikā kumārikā ca, pitā pana aham evā" ti. Haliddirāgajātakaü. #<[page 527]># %< 10. Samuggajātaka. (436.) 527>% $<10. Samuggajātaka.>$ Kuto nu āgacchathā 'ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi Satthā "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kasmā bhikkhu mātugāmaü patthesi, mātugāmo nām' esa asabbho akata¤¤å, pubbe dānavarakkhasā gilitvā kucchinā pariharantāpi mātugāmaü rakkhituü ekapurisanissitaü kātuü nāsakkhiüsu, tvaü kathaü sakkhissasãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kāme pahāya Himavantaü pavisitvā pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā phalāphalena yāpento vihāsi. Tassa paõõasālāya avidåre eko dānavarakkhaso vasati, antarantarā Mahāsattaü upasaükamitvā dhammaü suõāti, aņaviyaü pana manussānaü sa¤caraõamagge ņhatvā manusse gahetvā khādati. Tasmiü kāle ekā Kāsiraņņhe kuladhãtā uttamaråpadharā a¤¤atarasmiü paccantagāme niviņņhā hoti. Tassā ekadivasaü mātāpitunnaü dassanatthāya āgantvā paccāgamanakāle parivāramanusse disvā so danavo bheravaråpena pakkhandi. Manussā gahitāvudhāni chaķķetvā palāyiüsu. Dānavo yāne nisinnaü abhiråpaü mātugāmaü disvā paņibaddhacitto hutvā attano guhaü netvā bhariyaü akāsi. Tato paņņhāya ca sappitaõķulamacchamaüsādãni c' eva madhuraphalāni ca āharitvā taü posesi, vatthālaükārehi ca naü alaükaritvā rakkhanatthāya ekasmiü karaõķake nipajjāpetvā karaõķakaü gilitvā kucchinā pariharati. So ekadivasaü nahāyitukāmatāya ekaü saraü gantvā karaõķakaü uggilitvā tato nãharitvā nahāpetvā vilimpetvā alaükaritvā "thokaü tava sarãraü utuü gaõhāpehãti" taü karaõķakasamãpe ņhatvā sayaü nahānatitthaü otaritvā anāsaükamāno thokaü dåraü gantvā nahāyi. #<[page 528]># %<528 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ Tasmiü samaye Vāyussa putto nāma vijjādharo sannaddhakhaggo ākāsena gacchati. Sā taü disvā "ehãti" hatthamuddaü akāsi. Vijjādharo khippaü otari. Atha naü sā karaõķake pakkhipitvā dānavassa āgamanaü olokentã karaõķakåpari nisãditvā taü āgacchantaü disvā tassa attānaü dassetvā tasmiü karaõķakasamãpaü asampatte yeva karaõķakaü vivaritvā anto pavisitvā vijjādharassa upari nipajjitvā attano sāņakaü pārupi. Dānavo āgantvā karaõķakaü asodhetvā va "mātugāmo yeva me" ti sa¤¤āya karaõķakaü gilitvā attano guhaü gacchanto antarāmagge "tāpaso me ciradiņņho, ajja tāva naü gantvā vandissāmãti" tassa santikaü agamāsi. Tāpaso pi naü dårato va āgacchantaü disvā dinnaü janānaü kucchigatabhāvaü ¤atvā ālapanto paņhamaü gātham āha: @@ Tattha bho ti ālapanaü, kaccitthā 'ti kacci bhotha bhavatha, bhonto ti puna pi ālapanto va āha, kusalaü anāmayan ti kacci tumhākaü kusalaü ārogyaü, cirassamabbhāgamanaü hi vo idhā 'ti ajja tumhākaü idha abbhāgamana¤ ca cirassaü jātaü. Taü sutvā dānavo "ahaü imassa tāpasassa santikaü eko va āgato, aya¤ ca `tayo janā' ti vadati, kin nām' esa katheti, kin nu kho sabhāvaü ¤atvā katheti udāhu ummattako hutvā vippalapatãti" cintetvā tāpasaü upasaükamitvā vanditvā ekamantaü nisãditvā tena saddhiü sallapanto dutiyaü gātham āha: #<[page 529]># %< 10. Samuggajātaka. (436.) 529>% @@ Tattha idhamajjā 'ti idha ajja, kimeva sandhāya te bhāsitaü ise ti bhante isi kin nām' etaü sandhāya tayā bhāsitaü, pākaņaü tāva me katvā kathehãti. Tāpaso "ekaüsen' evāvuso sotukāmo sãti" "āma bhante" ti "tena hi suõohãti" vatvā tatiyaü gātham āha: @@ Tuva¤ ca eko ti paņhamaü tāva tvaü eko, pakkhittanikiõõamantare ti pakkhittā nikiõõā antare, atha te bhariyaü rakkhitukāmena sadā tayā samugge pakkhittā saddhiü samuggena nikiõõā antare, antokucchiyaü ņhapitā ti attho, Vāyussa puttena sahā ti evannāmakena vijjādharena saddhiü, tahiü ratā ti tattha tava antokucchiyaü ¤eva kilesaratiyā ratā, so dāni tvaü mātugāmaü ekapurisanissitaü rakkhissāmãti kucchinā pariharanto tassā jāram pi ukkhipitvā carasãti. Taü sutvā dānavo "vijjādharā nāma bahumāyā honti, sac' assa khaggo hatthagato bhavissati kucchim me phāletvāpi palāyissatãti" bhãtatasito hutvā khippaü karaõķakaü uggilitvā purato ņhapesi. Satthā abhisambuddho hutvā taü pavattiü pakāsento catutthaü gātham āha: @@ #<[page 530]># %<530 IX. Navanipāta.>% @< addakkhi bhariyaü sucimālabhāriniü Vāyussa puttena sahā tahiü ratan ti. || Ja_IX:91 ||>@ Tattha addakkhãti karaõķakaü vivaritvā addasa. Karaõķake pana vivaņamatte yeva vijjādharo vijjaü parijapitvā khaggaü gahetvā ākāsaü pakkhandi. Taü disvā dānavo Mahāsattassa tussitvā thutipubbaīgamā sesagāthā abhāsi: @@ @@ @@ @@ @@ #<[page 531]># %< 10. Samuggajātaka. (436.) 531>% Tattha suddiņņharåpuggatapānuvattinā ti bhante isivara uggatapaanuvattanena uggatapānuvattinā tayā sudiņņharåpaü idam kāraõaü, hãnā ti nãcā, yathā have pāõarivettha rakkhitā ti ayaü mayā attano pāõā viya ettha antokucchiyaü pariharantena rakkhitā, duņņhā mayãti idāni mayi mittadåbhikammaü katvā duņņhā a¤¤aü purisaü abhippamodati, jotiriva vane vasan ti vane vasantena tapassinā aggi viya mayā upaņņhitā paricaritā, sā dhammamokkammā 'ti sā esā dhammaü ukkamitvā atikkamitvā, akiriyaråpo ti akattabbaråpo, sarãramajjhamhi ņhitā ti ma¤¤ihaü mayhaü ayan ti asatiü asa¤¤atan ti imaü asatiü asappurisadhammasamannāgataü asa¤¤ataü dussãlaü mayhaü sarãramajjhamhi ņhitā ti ca mayhaü ayan ti ca ma¤¤āmi, surakkhitamme ti kathannu vissase ti ayaü mayā surakkhitā ti kathaü paõķito vissaseyya yatra hi nāma mādiso pi attano kucchiyaü rakkhanto rakkhituü nāsakkhi, pātālapapātasannibhā ti lokassādena duppåraõãyattā mahāsamudde pātālasaükhātena papātena sadisā, etthappamatto ti evaråpāsu etāsu nigguõāsu pamatto puriso mahāvyasanaü pāpuõāti, tasmā hãti yasmā mātugāmavasaü gatā mahāvināsaü pāpuõanti tasmā ye mātugāmāhi nissaņā hutvā caranti te sukhino, etaü sivan ti yad etaü mātugāmato nissaņānaü visaüsaņņhānaü caraõaü etaü jhānasukham eva sivaü khemaü uttamaü abhipatthetabbaü, etaü patthayamāno mātugāmehi saddhiü santhavaü na kareyyā 'ti. Evaü vatvā dānavo Mahāsattassa pādesu patitvā "bhante, tumhe nissāya mayā jãvãtaü laddhaü, man' amhi imāya pāpadhammāya vijjādharena mārāpito" ti Mahāsattaü abhitthavi. So pi 'ssa dhammaü desetvā "imissā mā ki¤ci pāpaü akāsi, sãlāni gaõhā" ti taü pa¤casãlesu patiņņhāpesi. Dānavo "ahaü kucchinā pariharanto pi rakkhituü na sakkomi, a¤¤o ko rakkhissatãti" taü uyyojetvā attano ara¤¤am eva pāvisi. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne ukkaõņhito sotāpattiphale patiņņhahi): "Tadā dibbacakkhukatāpaso aham eva ahosin" 'ti. Samuggajātakaü. #<[page 532]># %<532 IX. Navanipāta.>% $<11. Påtimaüsajātaka.>$ Na kho me ruccatãti. Idaü Satthā Jetavane viharanto indriyasaüvaraü ārabbha kathesi. Ekasmiü hi samaye bahubhikkhå indriyesu aguttadvārā ahesuü. Satthā "ime bhikkhå ovadituü vaņņatãti" Anandattherassa vatvā aniyamavasena bhikkhusaüghaü sannipātāpetvā alaükatapallaükavaramajjhagato bhikkhå āmantetvā "bhikkhave, bhikkhunā nāmaråpādãsu subhanimittavasena nimittaü gaõhituü na vaņņati, sace hi tasmiü samaye kālaü karoti nirayādisu nibbattati, tasmā råpādãsu subhanimittaü mā gaõhittha, bhikkhunā nāmaråpādigocarena na bhavitabbaü, råpādigocarā hi diņņhe va dhamme mahāvināsaü pāpuõanti, tasmā varaü bhikkhave tattāya ayosalākāya cakkhundriyaü sampalimaņņhan" ti vitthāretvā "tumhākaü råpaü olokanakālo pi atthi anolokanakālo pi, olokanakāle subhavasena anoloketvā asubhavasen' eva olokeyyātha, evaü attano gocarā na parihāyissatha, ko pana tumhākaü gocaro ti: cattāro satipaņņhānā ariyo aņņhaīgiko maggo nava lokuttaradhammā, etasmiü hi vo gocare carataü na lacchati {Māro} otāraü, sace pana kilesavasikā hutvā subhanimittavasena olokessatha Påtimaüsasigālo viya attano gocarā parihāyissathā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Himavantapasse ara¤¤āyatane pabbataguhāyaü anekasatā eëakā vasanti. Tesaü vasanaņņhānato avidåre ekissā guhāya Påtimaüso nāma sigālo Veõiyā nāma bhariyāya saddhiü vasati. So ekadivasaü bhariyāya saddhiü vicaranto te eëake disvā "eken' upāyena imesaü maüsaü khādituü vaņņatãti" cintetvā upāyena ekekaü eëakaü māresi. Te ubho pi eëakamaüsaü khādantā thāmasampannā thålasarãrā ahesuü. Anupubbena eëakā parikkhayaü agamaüsu Tesaü antare #<[page 533]># %< 11. Påtimaüsajātaka. (437.) 533>% Meëamātā nāma ekā eëikā vyattā ahosi. Upāyakusalo sigālo taü māretuü asakkonto ekadivasaü bhariyāya saddhiü sammantento "bhadde, eëakā khãõā, imaü eëikaü eken' upāyena khādituü vaņņati, ayaü pan' ettha upāyo: tvaü ekikā va gantvā etāya saddhiü sakhikā hohi, atha te tāya saddhiü vissāse uppanne ahaü matālayaü karitvā nipajjissāmi, tvaü etaü upasaükamitvā `āëi, sāmiyo me mato aha¤ ca anāthā, ņhapetvā taü a¤¤o me ¤ātako n' atthi, ehi roditvā kanditvā tassa sarãrakiccaü karissāmā' 'ti vatvā taü gaõhitvā āgaccheyyāsi, atha naü ahaü uppatitvā gãvāya ķasitvā māressāmãti". Sā "sādhå" 'ti sampaņicchitvā tāya saddhiü sakhibhāvaü katvā vissāse uppanne eëikaü tathā avoca. Eëikā "āëi, tava sāmikena sabbe mama ¤ātakā khāditā, bhāyāmi, na sakkomi gantun" ti āha. "âëi, mā bhāyi, matako kiü karissatãti". "Kharamanto te sāmiko, bhāyām' evāhan" ti sā evaü vatvāpi tāya punappuna yāciyamānā "addhā mato bhavissatãti" sampaņicchitvā tāya saddhiü pāyāsi. Gacchantã pi pana "ko jānāti kiü bhavissatãti" tasmiü āsaükāya sigāliü purato katvā sigālaü parigaõhantã yeva gacchati. Sigālo tesaü padasaddaü sutvā "āgatā nu kho eëikā" ti sãsaü ukkhipitvā akkhãni parivattetvā olokesi. Eëikā taü tathā karontaü disvā "ayaü pāpadhammo maü ya¤cetvā māretukāmo matālayaü dassetvā nipanno" ti nivattitvā palāyantã sigāliyā "kasmā palāyasãti" vutte taü kāraõaü kathentã paņhamaü gātham āha: #<[page 534]># %<534 IX. Navanipāta.>% @@ Tattha āëãti ālapanaü, sakhi sahāyike ti attho, etādisā sakhārasmā ti evaråpā sahāyakā apakkamitvā taü sahāyakaü ārakā parivajjethā 'ti attho. Eva¤ ca pana vatvā sā nivattitvā attano vasanaņņhānam eva gatā. Sigālã pi taü nivattetuü asakkontã tassā kujjhitvā attano sāmikass' eva santikaü gantvā pajjhāyamānā nisãdi. Atha naü sigālo garahanto dutiyaü gātham āha: @@ Tattha Veõãti tassā nāmaü, vaõõeti patino sakhin ti paņhamam eva attano sakhiü eëikaü mayi sassinehavissāsikā āgamissati no santikaü matālayaü karohãti patino santike vaõõeti, atha naü idāni āgataü mama santikaü anāgantvā va paņigacchantiü Meëamātaraü pajjhāyati anusocatãti. Taü sutvā sigālã tatiyaü gātham āha: @@ Tattha avicakkhaõo ti vicāraõapa¤¤ārahito, akālena vipekkhasãti eëikāya attano santikaü anāgatāy' eva olokesãti attho. @@ ayaü abhisambuddhagāthā. Tattha akāle ti kāmaguõe ārabbha subhavasena cittuppattikāle, ayaü hi bhikkhuno råpaü oloketuü akālo nāma, kāle ti asubhavasena anussativasena kasiõavasena vā råpagahaõakāle, ayaü hi bhikkhuno råpaü oloketuü kālo nāma, tattha akāle sārattakāle råpaü olokento mahāvināsaü pāpuõātãti Hāritajātaka-Lomasakassapajātakādãhi dãpetabbaü, kāle asubhavasena olokento arahatte patiņņhahatãti Asubhakammikatissattheravatthunā kathetabbaü, Påtimaüso va pajjhātãti bhikkhave yathā Påtimaüsasigālo akāle eëikaü oloketvā attano gocarā parihãno pajjhāyati evaü bhikkhu akāle subhavasena råpaü oloketvā satipaņņhānādigocarā parihãno diņņhadhamme samparāye pi jhāyati pajjhāyati kilamati. #<[page 535]># %< 11. Påtimaüsajātaka. (437.) 535>% \<[... content straddling page break has been moved to the page above ...]>/ Veõã pi kho sigālã Påtimaüsaü samassāsetvā "sāmi, mā cintesi, ahaü taü puna pi upāyena ānessāmi, tvaü āgamanakāle appamatto gaõheyyāsãti" tassā santikaü gantvā "āëi, tava āgatabhāvo yeva no atthāya jāto, tava āgatakālasmiü yeva hi me sāmiko satiü paņilabhi, idāni jãvati, ehi tena saddhiü paņisanthāraü karohãti" vatvā pa¤camaü gātham āha: @@ Tattha puõõapattaü dadāhi me ti piyakkhānaü akkhāyikā mayhaü tuņņhidānaü dehi, pati sa¤jãvito ti mayhaü sāmiko sa¤jãvito uņņhito ārogo ti attho, eyyāsãti mayā saddhiü ¤eva āgaccha. Eëikā "ayaü pāpadhammā maü va¤cetukāmā, ayuttaü kho pana paņipakkhakaraõaü, upāyen' eva naü va¤cessāmãti" cintetvā chaņņhaü gātham āha: @@ Tattha esan ti āgamissāmi, āgacchamānā ca attano rakkhaü katvā mahantena parivārena āgacchissāmi. Atha naü sigālã parivāraü pucchantã @@ sattamaü gātham āha. Sā ācikkhantã @@ aņņhamaü gātham āha. #<[page 536]># %<536 IX. Navanipāta.>% Tattha te me ti te parivāre mayhaü ācikkha, Māliyo ti ādãni catunnaü sunakhānaü nāmāni. "Tattha ekekassa pa¤ca sunakhasatāni parivāro ti evaü dvãhi sunakhasahassehi parivāritā āgamissāmãti" vatvā "sace te bhojanaü na labhissanti tumhe pi dve jane māretvā khādissantãti" āha. Taü sutvā sigālã bhãtā "alaü imissā tatthagamanena, upāyen' assā anāgamanam eva karissāmãti" cintetvā navamaü gātham āha: @@ Tass' attho: āëi, tava gehe bahubhaõķakaü atthi, tan te nikkhantāya agārasmā nirārakkhaü bhaõķakaü vinassissati, aham eva te āëino sahāyakassa ārogyaü vajjaü vadissāmi, tvaü idh' eva vasa, mā gamā ti. Eva¤ ca pana vatvā maraõabhayabhãtā vegena sāmikassa santikaü gantvā taü gahetvā palāyi. Te puna taü ņhānaü āgantuü nāsakkhiüsu. Satthā imaü desanaü āharitvā jātakam samodhānesi: "Tadā ahaü tasmiü ņhāne vanajeņņharukkhe nibbattadevatā ahosin" ti. Påtimaüsajātakaü. $<12. Tittirajātaka.>$ Yo te puttake ti. Idaü Satthā Gijjhakåņe viharanto vadhāya parisakkanaü ārabbha kathesi. Tasmiü hi samaye dhammasabhāyaü kathaü samuņņhāpesuü: "aho āvuso Devadatto nillajjo anariyo evaü uttamaguõadharassa Sammāsambuddhassa Ajātasattunā saddhiü ekato hutvā dhanuggahapayojana-silāvijjhana-nāëāgirivissajjanehi vadhāya upāyaü karotãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte #<[page 537]># %< 12. Tittirajātaka. (438.) 537>% \<[... content straddling page break has been moved to the page above ...]>/ "na bhikkhave idān' eva pubbe pi Devadatto mayhaü vadhāya parisakki, idāni pana me tāsamattam pi kātuü nāsakkhãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente eko disāpāmokkho ācariyo Bārāõasiyaü pa¤casatānaü māõavakānaü sippaü vācento ekadivasaü cintesi: "mayhaü idha vasantassa palibodho hoti, māõavānam pi sippaü na niņņhāti, Himavantapadese ara¤¤āyatanaü pavisitvā tattha vasanto vācessāmãti". So māõavakānaü kathetvā tilataõķulatelavatthādãni gāhāpetvā ara¤¤aü pavisitvā maggato avidåraņņhāne paõõasālaü kāretvā nivāsaü kappesi. Māõavāpi attano attano paõõasālaü kariüsu. Māõavānaü ¤ātakā taõķulādãni pesenti, raņņhavāsino pi "disāpāmokkhācariyo kira ara¤¤e asukaņņhāne nāma vasanto sippaü uggaõhāpetãti" tassa taõķulādãni abhiharanti, kantārapaņipannāpi denti, a¤¤ataro puriso khãrapānatthāya savacchaü dhenum pi adāsi. âcariyassa pana paõõasālāya santike dvãhi potakehi saddhiü ekā godhā vasati, sãhavyagghāpi 'ssa upaņņhānaü āgacchanti. Eko tittiro pi tattha nibaddhavāso ahosi, so ācariyassa māõavānaü mante vācentassa sutvā tayo pi vede uggaõhi. Māõavā tena saddhiü ativissāsikā ahesuü. Aparabhāge māõavesu nipphattiü appattesu yeva ācariyo kālam akāsi, māõavā tassa sarãraü jhāpetvā vālukāthåpaü katvā nānāpupphehi påjetvā rodanti paridevanti. Atha te tittiro "kasmā rodathā" 'ti āha. "âcariyo no sippe aniņņhite yeva kālakato, tasmā rodāmā" 'ti. "Evaü sante mā cintayittha, ahaü vo sippaü vācessāmãti". "Tvaü kathaü jānāsãti". "Ahaü ācariye tumhākaü vācente sutvā va tayo vede paguõe akāsin" ti. "Tena hi attano paguõabhāvaü amhe jānāpehãti". #<[page 538]># %<538 IX. Navanipāta.>% Tittiro "tena hi suõāthā" 'ti tesaü gaõņhigaõņiņņhānam eva pabbatamatthakā nadiü otārento viya osāresi. Maõavā haņņhatuņņhā hutvā tittirapaõķitassa santike sippaü paņņhapesuü. So pi disāpāmokkhācariyaņņhāne ņhatvā te sippaü vācesi. Māõavā tassa suvaõõapa¤jaraü karitvā upari vitānaü bandhitvā suvaõõataņņake madhulājādãni upaharantā nānāvaõõehi pupphehi påjentā mahantaü sakkāraü kariüsu. "Tittiro kira ara¤¤āyatane pa¤casate māõave mante vācetãti" sakalaJambudãpe pākaņo ahosi. Tadā Jambudãpe giraggasamajjasadisaü mahantaü chaõaü ghosayiüsu. Māõavānaü mātāpitaro chaõadassanatthāya āgacchantå 'ti pesesuü. Māõavā tittirassa ārocetvā tittirapaõķita¤ ca sabba¤ ca assamapadaü godhaü paņicchāpetvā attano attano nagaraü gamiüsu. Tadā eko niggatiko duņņhatāpaso tattha tattha vicaranto taü ņhānaü pāpuõi. Godhā taü disvā paņisanthāraü katvā "asukaņņhāne taõķulā asukaņņhāne telādãni atthi, bhattaü pacitvā bhu¤jā" 'ti vatvā gocaratthāya gatā. So pāto va bhattaü pacitvā dve godhāputtake māretvā rasaü katvā bhu¤ji, divā tittirapaõķita¤ ca vacchaka¤ ca māretvā khādi, sāyaü dhenuü āgataü disvā tam pi māretvā maüsaü khāditvā rukkhamåle nipajjitvā ghurughurāyanto niddaü okkami. Godhā sāyaü āgantvā puttake apassantã upadhārayamānā vicari. Rukkhadevatā godhaü puttake adisvā kampamānaü oloketvā khandhavivare dibbānubhāvena thatvā "godhe, mā kampi, iminā pāpapurisena tava puttakā ca tittiro ca vaccho ca dhenu ca māritā, gãvāya ķasitvā jãvitakkhayaü pāpehãti" sallapantã paņhamaü gātham āha: #<[page 539]># %< 12. Tittirajātaka. (438.) 539>% @@ Tattha dinnabhatto ti bhattaü pacitvā bhu¤jā 'ti tayā dinnabhatto, adåsake ti niddose niraparādhe, tasmiü dāņhan ti tasmiü pāpapurise catasso pi dāņhā nipātehãti adhippāyo, mā te muccittha jãvato ti jãvanto sajãvo hutvā tava hatthato esa pāpadhammo mā mucci mokkhaü mā labhatu, jãvitakkhayaü pāpehãti attho. Tato godhā dve gāthā abhāsi: @@ @@ Tattha ākiõõaluddo ti gāëhaluddo, vivaradassino ti chiddaü otāraü pariyesantassa, neva naü abhirādhaye ti evaråpaü puggalaü sakalaü paņhaviü dento pi tosetuü na sakkuõeyya, kimaīga, panāhaü bhattamattadāyikā ti dasseti. Godhā evaü vatvā "ayaü pabujjhitvā mam pi khādeyyā" 'ti attano jãvitaü rakkhamānā palāyi. Te pi pana sãhavyagghā tittirassa sahāyakā va. Kadāci pi te āgantvā tittiraü passanti, kadāci so gantvā tesaü dhammaü desetvā āgacchati. Tasmiü pana divase sãho vyagghaü āha: "samma, ciradiņņho no tittiro, ajja sattaņņhadivasā honti, gaccha tāv' assa pavattiü ¤atvā ehãti". Vyaggho "sādhå" 'ti sampaņicchitvā godhāya palātakāle taü ņhāõaü patvā taü pāpapurisaü niddāyantaü passi. Tassa jaņantare tittirapaõķitassa lomāni pa¤¤āyanti, #<[page 540]># %<540 IX. Navanipāta.>% \<[... content straddling page break has been moved to the page above ...]>/ dhenuyā ca vacchakassa ca aņņhãni pa¤¤āyanti. Vyaggharājā taü sabbaü disvā suvaõõapa¤jare ca tittirapaõķitaü adisvā "iminā pāpapurisen' ete māritā bhavissantãti" taü pādena paharitvā uņņhapesi. So taü disvā bhãtatasito va ahosi. Atha naü vyaggho "tvaü ete māretvā khādãti" pucchi. "N' eva māremi na khādāmãti". "Pāpadhamma, tayi amārente a¤¤o ko māressati, kathehi, akathentassa te jãvitaü n' atthãti". So maraõabhayabhãto "āma sāmi, godhapotake vacchaka¤ ca dhenu¤ ca māretvā khādiü, tittiraü pana na māremãti". So tassa bahuü kathentassāpi asaddahitvā "tvaü kuto āgato sãti" pucchitvā "sāmi Kāliīgaraņņhe vāõijakānaü bhaõķikaü vahanto jãvikahetu ida¤ c' ida¤ ca kammaü katvā idāni 'mhi idhāgato" ti tena sabbasmiü attanā katakamme kathite "pāpadhamma, tayi tittiraü amārente a¤¤o ko māressati, ehi sãhassa taü migara¤¤o santikaü nessāmãti" taü purato katvā tāsento agamāsi. Sãho vyaggharājānaü taü ānentaü disvā vyagghaü pucchanto catutthaü gātham āha: @@ Tattha Subāhå 'ti vyagghaü nāmenālapati, vyagghassa hi purimakāyo manāpo hoti, tena taü evam āha, kiü kiccamatthaü idhamatthi tuyhan ti kiü karaõãyaü atthasaühitaü iminā māõavena idha atthi tuyhaü, kikiccamatthan ti pi pāņho, ayam eva attho. #<[page 541]># %< 12. Tittirajātaka. (438.) 541>% Taü sutvā vyaggho pa¤camaü gātham āha: @@ Tattha daddaro ti tittiro, tassa vadhan ti tassa tittirapaõķitassa imamhā purisā ajja vadhaü parisaükāmi, nāhaü sukhin ti ahaü ajja daddaraü sukhiü ārogyaü na ma¤¤āmi. Atha sãho chaņņhaü gātham āha: @@ Tattha asså 'ti assosi, vattisamodhānatāyā 'ti jãvitavuttisamodhānatāya kāni nāma iminā attano kammāni tuyhaü kathitānãti attho, māõavenā 'ti kiü sutvā iminā māõavena māritaü parisaükasi. Ath' assa kathento vyaggharājā sesagāthā abhāsi: @@ @@ #<[page 542]># %<542 IX. Navanipāta.>% @@ Tattha ciõõā kāliīgā ti vāõijakānaü bhaõķaü vahantena kira nena Kāliīgaraņņhaü ciõõaü, caritā vaõijjā ti vāõijjāpi tena katā, vettācāro ti vettehi sa¤caritabbo, saükupatho pi ciõõo ti khāõukamaggo pi vala¤jito, naņehãti jãvitahetu yeva naņehi pi saddhiü ciõõaü, saha vākarehãti vākarā vahantena vākarehi pi saddhiü caritaü, daõķena yuddhan ti daõķayuddham pi kira tena yujjhitaü, baddhā kuliükā ti sakuõikāpi kira tena baddhā, mitamāëhakenā 'ti dha¤¤amāpakakammam pi kira tena kataü, akkhā jitā ti akkhadhuttānaü veyyāvaccaü karontena akkhā haņā, saüyamo abbhatãto ti jãvikavuttiü nissāya pabbajanten' eva sãlasaüyamo atikkanto, abbåhitan ņhapitaü appaggharakaü kataü, pupphakaü ti lohitaü, idaü vuttaü hoti: iminā kira jãvikaü nissāya rājāparādhikānaü hatthapāde chinditvā te ānetvā sālāyaü nipajjāpetvā vaõamukhehi paggharantaü lohitaü aķķharattasamaye tattha gantvā kuõķakadhåmaü nāma datvā ņhapitan ti, hatthā daķķhā ti ājãvikapabbajjaü pabbajitakāle uõhapiõķapaņiggahaõena hatthāpi kir' assa daķķhā, tānissa kammāyatanānãti tāni assa kammāni, assun ti assosiü, yathā ayan ti yathā etassa jaņantare tittiralomapiõķo dissati iminā kāraõena veditabbam etaü: eten' eva so mārito ti, gāvo hatā kiü pana daddarassā 'ti gāvo pi etena hatā, daddarassa pana kiü kathetabbaü atthi, kasmā esa taü na māressatãti. Sãho taü purisaü pucchi: "mārito te tittirapaõķito" ti. "âma sāmãti". Ath' assa saccavacanaü sutvā taü vissajjetukāmo ahosi, vyaggharājā pana "māretabbayuttako esa pāpo" ti tatth' eva naü dāņhāhi paharitvā āvāņaü #<[page 543]># %< 12. Tittirajātaka. (438.) 543>% khaõitvā pakkhipi. Māõavā āgantvā tittirapaõķitaü adisvā roditvā paridevitvā pakkamiüsu. Satthā imaü desanaü āharitvā "evaü bhikkhave Devadatto pubbe pi mayhaü vadhāya parisakkãti" vatvā jātakaü samodhānesi: "Tadā jaņilo Devadatto ahosi, godhā Kisāgotamã, vyaggho Moggallāno, sãho Sāriputto, disāpāmokkhācariyo Kassapo, tittirapaõķito aham evā" 'ti. Tittirajātakaü. Navanipātavaõõanā niņņhitā.