Jataka: IV. Catukkanipata; V. Pancanipata; VI. Chanipata; VII. Sattanipata; VIII. Atthanipata; IX. Navanipata. Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. III, London : Pali Text Society 1883. (Reprinted 1963) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 16.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION IN PTS LAYOUT STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" NOTICE In Nipāta IX, the running verse numbers jump from "IX:39" to "IX:41". #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. III #<[page 001]># %< 1>% IV. CATUKKANIPâTA. 1. VIVARAVAGGA. $<1. Cullakāliīgajātaka.>$ Vivaratha imāsaü\<*<1>*>/ dvāran ti. Idaü Satthā Jetavane viharanto catunnam paribbājikānaü pabbajjaü ārabbha kathesi. Vesāliyaü\<*<2>*>/ kira Licchavirājånaü sattasahassāni sattasatāni satta ca Licchavã vasiüsu. Te sabbe pi paņipucchāvitakkā ahesuü. Ath' eko pa¤casu vādasatesu vyatto nigaõņho Vesāliyaü\<*<3>*>/ pāpuõi\<*<4>*>/. Te tassa saīgahaü akaüsu. Aparāpi evaråpā\<*<5>*>/ nigaõņhã sampāpuõi. Rājāno dve pi jane vādaü kāresuü. Ubho\<*<6>*>/ sadisā va ahesuü. Tato Lic- chavãnaü etad ahosi: "ime dve\<*<7>*>/ paņicca uppanno putto vyatto{\<*<8>*>/} bha- vissatãti" tesaü vivāhaü kāretvā dve pi ekato vāsesuü. Atha nesaü saüvāsam anvāya paņipāņiyā catasso dārikā eko ca dārako jāyi. Dārikānaü Saccā\<*<9>*>/ Lolā Avavādakā\<*<10>*>/ Paņācārā\<*<11>*>/ ti nāmaü akaüsu, dārakassa Saccako ti. Te pa¤ca janā vi¤¤åtaü patvā mātito pa¤ca- satāni pitito pa¤casatāni\<*<12>*>/ vādasahassaü uggaõhiüsu. Mātāpitaro dāri- kānaü evaü\<*<13>*>/ ovadiüsu\<*<14>*>/: "sace koci gihã tumhākaü vādaü bhin- dati\<*<15>*>/ tassa pādaparicārikā bhaveyyātha sace pabbajito bhindati\<*<15>*>/ tassa santike pabbajeyyāthā\<*<16>*>/" 'ti. Aparabhāge mātāpitaro kālam akaüsu. Tesu kālakatesu\<*<17>*>/ Saccakanigaõņho\<*<18>*>/ tatth' eva Vesāliyaü Licchavi-sippaü\<*<19>*>/ sikkhanto\<*<20>*>/ vasi. Bhaginiyo jambusākhaü gahetvā \<-------------------------------------------------------------------------- 1 Bid vivarithimāsaü. 2 Cs -yā. 3 Bi -lãyā. 4 Bd saüpāpuõi. 5 Ck adds va. 6 Bid add pi. 7 Cs adds pi. 8 Bid byatto. 9 Bi saccakā, Bd saccā corr. to saccākā. 10 Bi avacārikā, Bd avibādakā corr. to avadārikā. 11 Bid paticchādā. 12 Bid add ti. 13 Bi adds ovādaü. 14 Bid ovādiüsu. 15 Bid -dissati. 16 Bi pabbāj-, Bd pabbajje-. 17 Bid kālaīka-. 18 Bi saccanikaõņho, Bd saccako nikaõņho. 19 Ck -vã-, Bid -vãnaü sippaü. 20 Bid sikkhāpento. >/ #<[page 002]># %<2 IV. Catukkanipāta. 1. Vivaravagga (31.)>% vādatthāya\<*<1>*>/ nagare nagare\<*<2>*>/ caramānā Sāvatthiyaü\<*<3>*>/ patvā\<*<4>*>/ na- garadvāre jambusākhā\<*<5>*>/ nikhaõitvā\<*<6>*>/ "yo amhākaü vādaü āropetuü sakkoti gihã vā pabbajito vā so etaü paüsupu¤jaü\<*<7>*>/ pādehi vikiritvā pādeh' eva sākhaü maddasså\<*<8>*>/" 'ti dārakānaü vatvā bhikkhāya\<*<9>*>/ nagaraü pavisiüsu. Atha āyasmā Sāriputto asammaņņhānaü\<*<10>*>/ sam- majjitvā rittaghaņesu pānãyaü\<*<11>*>/ upaņņhapetvā gilāne ca\<*<12>*>/ paņijaggitvā divātaraü Sāvatthiü piõķāya pavisanto taü sākhaü disvā\<*<13>*>/ puc- chitvā\<*<14>*>/ dārakeh' eva pātāpetvā maddāpetvā "yehi ayaü sākhā ņhapitā te katabhattakiccā\<*<15>*>/ āgantvā Jetavana-dvārakoņņhake maü passantå" 'ti dārakānaü vatvā nagaraü pavisitvā katabhattakicco vihāradvārakoņņhake aņņhāsi. Tāpi paribbājikā bhikkhaü caritvā āgatā\<*<16>*>/ sākhaü madditaü disvā "kenāyaü madditā" ti vatvā "Sāri- puttattherena\<*<17>*>/, sace tumhe vādatthikā vihāradvārakoņņhakaü\<*<18>*>/ kira gacchathā" 'ti dārakehi puna vuttā\<*<19>*>/ puna nagaraü pavisitvā mahā- janaü sannipātetvā\<*<20>*>/ vihāradvārakoņņhakaü gantvā theraü vādasahassaü pucchiüsu. Thero\<*<21>*>/ vissajjetvā "a¤¤aü ki¤ci jānāthā" 'ti pucchi. "Na jānāma sāmãti". "Ahaü pana vo ki¤ci pucchāmi\<*<22>*>/". "Puccha sāmi\<*<23>*>/, jānantiyo kathessāmā\<*<24>*>/" 'ti. Thero ekaü nāma kinti\<*<25>*>/ pucchi. Tā na jāniüsu. Thero vissajjesi. Tā "amhākaü sāmi parā- jayo tumhākaü jayo" ti āhaüsu. "Idāni kiü karissathā" 'ti\<*<26>*>/. "Am- hākaü mātāpitåhi ayaü ovādo dinno: `sace vo gihã vādaü bhindati\<*<27>*>/ tassa pajāpatiyo\<*<28>*>/ bhaveyyātha, sace pabbajito tassa santike pabba- jeyyāthā' 'ti\<*<29>*>/ pabbajjaü no dethā" 'ti. Thero "sādhå" 'ti vatvā tā Uppalavaõõātheriyā\<*<30>*>/ santike pabbājesi. Sabbā\<*<31>*>/ nacirass' eva arahattaü pāpuõiüsu. Ath' ekadivasaü\<*<32>*>/ dhammasabhāyaü kathaü samuņņhāpesum: "āvuso Sāriputtatthero catunnaü paribbājikānaü avassayo hutvā sabbā arahattaü pāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān' eva pubbe p' esa etāsaü avas- \<-------------------------------------------------------------------------- 1 Bi tavattāya. 2 Bi nagaraü, Bd nagarā nagaraü. 3 Bi sāvatthi. 4 Bi gantvā. 5 Bi sākhaü, Bd jambusākhaü. 6 Cs nikhanitvā corr. to -õi-, Bd nikkhanitvā. 7 Cs -påjaü, Bi -pu¤caü. 8 Bid maddatå. 9 Bd bhikkhatthāya. 10 Bi sammajjanaņhānaü, Bd asammajjanaņhānaü. 11 Bid pāõiyaü 12 Ck va, Bid omit ca. 13 Bid add dārake. 14 Bid add dārakā taü pavatti ācakkhiüsu thero. 15 Bi adds va. 16 Bi āgaütvā. 17 Bi -nā ti. 18 Bi jetavanavih-, Bd jetavane-. 19 Bi -hi vatvā, Bd -hi vuttā. 20 Cs -pātāpetvā. 21 Bid add taü. 22 Bi pucchissami ti. 23 Bi pucchassāmi. 24 Bi -mi. 25 Bi ki¤ci. 26 Bid add āha. 27 Bi -dissati. 28 Bi -tikā 29 Bi -tha and omits ti. 30 Ck -vantā-, Bi -vaõõāya theriyā. 31 Bi tā sabbā. 32 Bid add bhikkhå. >/ #<[page 003]># %< 1. Cullakāliīgajātaka. (301) 3>% sayo ahosi, idāni pana pabbajjābhisekaü\<*<1>*>/ dāpesi, pubbe rājamahe- siņņhāne ņhapesãti" vatvā\<*<2>*>/ atãtaü āhari: Atãte Kāliīgaraņņhe Dantapuranagare Kāliīge raj- jaü kārente Assakaraņņhe Potalinagare\<*<3>*>/ Assako\<*<4>*>/ rajjaü kāresi. Kāliīgo sampannabalavāhano sayam pi nāgabalo paņi- yodhaü\<*<5>*>/ na passati. So yuddhakāmo hutvā amaccānaü āro- cesi: "ahaü yuddhatthiko, paņiyodhaü\<*<5>*>/ pana na passāmi, kiü karomā" 'ti\<*<6>*>/. Amaccā "atth' eko mahārāja upāyo, dhãtaro\<*<7>*>/ te catasso uttamaråpadharā, tā pasādhetvā paņicchannayāne nisãdāpetvā balaparivuto gāmanigamarājadhāniyo carāpetha, yo rājā tā\<*<8>*>/ attano gehe kātukāmo bhavissati tena saddhiü yud- dhaü karissāmā" 'ti vadiüsu. Rājā tathā kāresi. Tāhi gata- gataņņhāne\<*<9>*>/ rājāno bhayena tāsaü nagaraü pavisituü na denti, paõõākāraü pesetvā bāhiren' eva\<*<10>*>/ vasāpenti\<*<11>*>/. Evaü sakala-Jambudãpaü caritvā\<*<12>*>/ Assakaraņņhe Potalinagaraü\<*<13>*>/ pāpuõiüsu. Assako pi nagaradvārāni pidahāpetvā paõõākāraü pesesi. Tassa Nandiseno nāma amacco paõķito vyatto\<*<14>*>/ upā- yakusalo. So cintesi: "imā kira rājadhãtaro sakala-Jambudã- paü caritvā\<*<12>*>/ paņiyodhaü\<*<5>*>/ na labhiüsu, evaü sante Jambu- dãpo tuccho nāma hoti\<*<15>*>/, ahaü Kāliīgena saha\<*<16>*>/ yujjhissā- mãti" so nagaradvāraü\<*<17>*>/ gantvā dovārike āmantetvā tāsaü dvāraü vivarāpetuü paņhamaü gātham āha: @*>/ dvāraü, nagaraü pavisantu\<*<19>*>/ Aruõarājassa sãhena susatthena\<*<20>*>/ surakkhitaü\<*<21>*>/ Nandi- senenā 'ti. || Ja_IV:1 ||>@ Tattha Aruõarājassā 'ti so hi rajje patiņņhito\<*<22>*>/ Kāliīgaraņņhanāma- vasena\<*<23>*>/ Kāliīgo viya\<*<24>*>/ Assako nāma jāto, kuladattikaü\<*<25>*>/ pan' assa nāmaü \<-------------------------------------------------------------------------- 1 Bi pappajānibhi-. 2 Bid add tuõhi ahosi tehi yācito. 3 Cs potali- corr. to potalika-, Bid pātali-. 4 Bi assakanāma rājā, Bd assako nāma rājā. 5 Bid paņiyuddhaü. 6 Bi adds amacce pucchi. 7 Bid add ca. 8 Bd omits tā. 9 Bi Cs omit one gata. 10 Cs ba-, Bid bahinagare yeva. 11 Cks yāpenti, Bi sāpenti. 12 Bid vica-. 13 Bid pā-. 14 Bd by-, Bi omits vyatto. 15 Bid ahosi. 16 Bid saddhiü. 17 Ck nagaraü. 18 Bid -thimāsaü. 19 Bi pavãsituü tayā, Bd pavisituü tayā corr. to -mayā. 20 Bid susiņhena. 21 Bd omits sur-. 22 Bid -ta. 23 Bi koleraņhā-, Bd kāleraņha-. 24 Bid omit kāliīgo viya. 25 Bid -yaü. >/ #<[page 004]># %<4 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% Aruõo ti, tenāha Aruõarājassā 'ti, sãhenā 'ti purisasãhena, susatthenā\<*<1>*>/ 'ti ācariyehi suņņhu anusāsitena, Nandisenenā 'ti mayā\<*<2>*>/ Nandisenena nāma. So evaü vatvā dvāraü vivarāpetvā tā\<*<3>*>/ gahetvā Assaka- ra¤¤o dassetvā\<*<4>*>/ "tumhe mā bhāyatha\<*<5>*>/, yujjhe\<*<6>*>/ sati ahaü jā- nissāmi, imā uttamaråpadharā rājadhãtaro mahesiyo\<*<7>*>/ karothā" 'ti tāsaü abhisekaü dāpetvā tāhi saddhiü āgatapurise\<*<8>*>/ "gac- chatha, tumhe rājadhãtānaü\<*<9>*>/ Assakarājena mahesiņņhāne ņha- pitabhāvaü tumhākaü ra¤¤o ācikkhathā" 'ti uyyojesi. Te gantvā ārocesuü. Kāliīgo "na hi nåna\<*<10>*>/ so mayhaü balaü jānātãti" vatvā tāvad eva mahatiyā senāya nikkhami. Nandi- seno tassa āgamanaü\<*<11>*>/ ¤atvā "attano\<*<12>*>/ rajjasãmāyam eva hotu, mā amhākaü\<*<13>*>/ rajjasãmaü otaratu\<*<14>*>/, ubhinnaü rajjānam antare, yuddhaü bhavissatãti" sāsanaü pesesi. So lekhaü\<*<15>*>/ sutvā attano rajjapariyante yeva\<*<16>*>/ aņņhāsi. Assako pi attano rajjapariyante\<*<17>*>/ aņņhāsi. Tadā Bodhisatto isipabbajjaü pab- bajitvā tesaü dvinnaü\<*<18>*>/ rajjānam antare paõõasālāya\<*<19>*>/ vasati. Kāliīgo\<*<20>*>/ "samaõā nāma ki¤ci jānanti\<*<21>*>/, ko jānāti\<*<22>*>/ kassa jayo vā parājayo vā\<*<23>*>/ bhavissati, tāpasaü\<*<24>*>/ pucchissāmãti" a¤¤ātakavesena Bodhisattaü upasaükamitvā vanditvā ekaman- taü nisãditvā\<*<25>*>/ paņisanthāraü katvā "bhante Kāliīgo ca Assako ca yujjhitukāmā attano attano rajjasãmāyam eva ņhitā, etesu kassa jayo hoti\<*<26>*>/ kassa parājayo bhavissatãti\<*<27>*>/" pucchi. "Mahāpu¤¤a, ahaü `asukassa jayo asukassa parājayo' ti na jānāmi\<*<28>*>/, Sakko pana\<*<29>*>/ devarājā idhāgacchati, tam ahaü pucchitvā kathessāmi\<*<30>*>/, sve\<*<31>*>/ āgaccheyyāsãti\<*<32>*>/." Sakko\<*<33>*>/ Bodhisattassa upaņņhānam \<-------------------------------------------------------------------------- 1 Bid susiņhenā. 2 Bi mahā. 3 Ck nā, Cs na corr. to nā? 4 Bid datvā. 5 Bi bhāyi, Bd bhāyittha. 6 Bid yuddhe. 7 Bid aggama-. 8 Bid āgate-. 9 Bi -dhitunaü, Bd -dhãtånaü. 10 Ck nahanuna, Cs nahanåna, Bi nahinana, Bd nahinuna corr. to nanuna. 11 Bd tasasāgamanaü. 12 Bid add kira. 13 Bid add ra¤¤o. 14 Bi uttaratu. 15 Bid sāsanaü. 16 Bid -yantameva. 17 Bi -yantaü. 18 Cks di-. 19 Bd -yaü. 20 Bid add cintesi. 21 Bid jānissanti. 22 Bi adds kiü bhavissati kassati, Bd kiü bhavissati. 23 Bid add ki. 24 Bid -ssaü. 25 Bid nisinno. 26 Bid bhavissati. 27 Bid omit bhavissatã. 28 Bid adds atha kho. 29 Bi pana sakko, Bd omits pana. 30 Bid kathissāmi. 31 Ck yeva, Cs seva. 32 Bid add āha. 23 Bid add pi. >/ #<[page 005]># %< 1. Cullakāliīgajātaka. (301.) 5>% āgantvā nisãdi. Atha naü Bodhisatto tam atthaü pucchi. "Bhante, Kāliīgo jinissati, Assako parājissati, ida¤ c' ida¤ ca\<*<1>*>/ pubbanimittaü pa¤¤āyissatãti". Kāliīgo punadivase āgan- tvā pucchi. Bodhisatto pi 'ssa ācikkhi. So "kiü nāma pub- banimittaü bhavissatãti" apucchitvā\<*<2>*>/ va "ahaü kira\<*<3>*>/ jinis- sāmãti\<*<4>*>/" tuņņhiyā pakkāmi. Sā kathā vitthārikā\<*<5>*>/ ahosi. Taü sutvā Assako Nandisenaü pakkosāpetvā "Kāliīgo kira jinis- sati, mayaü parajjhissāma\<*<6>*>/, kin nu kho kattabban\<*<7>*>/" ti āha. So "ko etam mahārāja\<*<8>*>/ jānāti\<*<9>*>/: kassa jayo vā\<*<10>*>/ parājayo vā, tumhe mā cintayitthā" 'ti rājānaü assāsetvā Bodhisattaü upasaükamitvā vanditvā ekamantaü nisinno "bhante ko jinis- sati, ko parajjhissatãti\<*<11>*>/" pucchi. "Kāliīgo jinissati, Assako parajjhissatãti\<*<12>*>/". "Bhante, jinantassa kiü\<*<13>*>/ pubbanimittaü\<*<14>*>/ bhavissati, kiü parajjhantassā\<*<15>*>/" ti. "Mahāpu¤¤a, jinantassa ārakkhadevatā\<*<16>*>/ sabbaseto usabho bhavissati, itarassa sabba- kāëako\<*<17>*>/, ubhinnam pi ārakkhadevatā yujjhitvā jayaparājayaü karissantãti". Nandiseno taü sutvā uņņhāya gantvā "ra¤¤o sahāyasahassamattā\<*<18>*>/ mahāyodhā, te\<*<19>*>/ gahetvā avidåre pabba- taü āruyha{\<*<20>*>/} ambho\<*<21>*>/ amhākaü ra¤¤o jãvitaü dātuü sakkhis- sathā" 'ti pucchi. "âma sakkhissāmā" 'ti. "Tena hi imas- miü papāte patathā" 'ti. Te patitum ārabhiüsu\<*<22>*>/. Atha ne vāretvā "alaü ettha patanena\<*<23>*>/, amhākaü ra¤¤o suhadā\<*<24>*>/ anivattino hutvā yujjhathā" 'ti\<*<25>*>/. Te sampaņicchiüsu. Ubho pi atha saügāme paccupaņņhite\<*<26>*>/ {Kāliīgo} "ahaü kira jinissāmãti" vosānaü āpādi\<*<27>*>/, balakāyo\<*<28>*>/ pi 'ssa "am- hākaü kira jayo" ti vosānaü āpajji\<*<29>*>/, sannāhaü katvā\<*<30>*>/ \<-------------------------------------------------------------------------- 1 Bid omit ida¤c. 2 Ck āpu- 3 Bid omit kira. 4 Bid add uņhāya. 5 Bid vittā-. 6 Bi parijhissāmā ti, Bd parājissāmā ti, Cs parājissāma. 7 Bid kāta-. 8 Bid etaü and omit mahārāja. 9 Bid add mahārāja. 10 Bid add kassa. 11 Cs Bd parājissa-, Bi parajjissa-. 12 Cs Bd parājissa-, Bi parajhissa-. 13 Bid omit kiü. 14 Bid add kiü. 15 Bd parajantassā. 16 Bd ārakkhā-. 17 Bid add ti. 18 Bid sahāyā-. 19 Ck ne, Cs ne? 20 Bid abhiruyha. 21 Bd adds tumhe. 22 Bid te sādhå ti paņisuõiüsu. 23 Bi pappaņhānena. 24 Bid -dayā. 25 Bid add āha. 26 Bid upaņņhite. 27 Bi -ti te sānasanaü pāpesi. 28 Bid -yā. 29 Bd āpajjiüsu, Bi ti the vosāsanam āpajjisu. 30 Bi akatvā, Bd agahetvā. >/ #<[page 006]># %<6 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% vaggavaggā hutvā yathāruciü pakkamiüsu, viriyakaraõakāle viriyaü na kariüsu. Ubho pi rājāno assaü abhiruhitvā\<*<1>*>/ "yuj- jhissāmā" 'ti a¤¤ama¤¤aü upasaükamanti. Ubhinnaü ārak- khadevatā purato gantvā\<*<2>*>/ Kāliīgassa\<*<3>*>/ ārakkhadevatā sabba- seto usabho ahosi itarassa sabbakāëako\<*<4>*>/, te pi{\<*<5>*>/} a¤¤ama¤¤aü yujjhanākāraü dassetvā\<*<6>*>/ upasaükamiüsu, te pana usabhā dvin- naü\<*<7>*>/ rājånaü yeva pa¤¤āyanti na a¤¤esaü. Nandiseno Assa- kaü pucchi: "pa¤¤āyati te mahārāja ārakkhadevatā" ti. "âma pa¤¤āyatãti\<*<8>*>/." "Kenākārenā\<*<9>*>/" 'ti. "Kāliīgassa\<*<5>*>/ ārak- khadevatā sabbaseto usabho {hutvā} pa¤¤āyati, amhākaü ārak- khadevatā sabbakāëo\<*<10>*>/ kilanto\<*<11>*>/ hutvā" ti\<*<12>*>/. "Mahārāja, tumhe mā bhāyatha\<*<13>*>/, mayaü jinissāma, Kāliīgo parajjhis- sati\<*<14>*>/, tumhe assa piņņhito otaritvā imaü sattiü gahetvā su- sikkhitasindhavaü udarapasse vāmahatthena uppãëetvā\<*<15>*>/ iminā purisasahassena saddhiü vegasā\<*<16>*>/ gantvā Kāliīgassa\<*<5>*>/ deva- taü\<*<17>*>/ sattippahārena pātetha, tato mayaü sahassamattā satti- sahassena paharissāma, evaü Kāliīgassa ārakkhadevatā nas- sissati\<*<18>*>/, tato Kāliīgo parajjhissati, mayaü jinissāmā" 'ti. Rājā "sādhå" 'ti Nandisenena dinnasa¤¤āya gantvā sattiyā pahari\<*<19>*>/, amaccāpi sattisahassena pahariüsu, ārakkhadevatā tatth' eva jãvitakkhayaü pāpuõi. Tāvad eva Kāliīgo paraj- jhitvā palāyi. Taü\<*<20>*>/ disvā sahassamattāmaccā\<*<21>*>/ "Kāliīgo palāyatãti" unnadiüsu\<*<22>*>/. Kāliīgo maraõabhayabhãto palā- yamāno taü tāpasaü akkosanto dutiyaü gātham āha: @*>/, parājayo anayo\<*<24>*>/ Assakānaü',>@ \<-------------------------------------------------------------------------- 1 Cs -rå-, Bd -råyhi-. 2 Bi purito katvā. 3 Bid kaliīgara¤¤o. 4 Cs -lako, Bi -koliko, Bd -kāliko. 5 Bid tāvadeva tāpi. 6 Bid dassento. 7 Bid ubhinnaü. 8 Cks -yati. 9 Cs kena kārenā, Bi te kāraõā, Bd kenākāraõenā. 10 Bid -kāliko, Bi adds ettha pavatto, Bd ettha paviņho. 11 Bd kilamanto. 12 Bid add tiņhatãti. 13 Bd -yittha. 14 Bi parajji-, Bd parajhi-. 15 Bid uppilitvā. 16 Bid vegena. 17 Bi ārakkhadevatā, Bd ārakkhadevataü, Cks devatāya. 18 Bd nassati. 19 Bd adds sårayodhā sahassāpi, Bi suyova sahassāpi. 20 Bid add palāyamānaü. 21 Bid -ttā amaccā. 22 Bid unnā-. 23 Bid aseyha 24 Bi anvāto, Bd anvato. >/ #<[page 007]># %< 1. Cullakāliīgajātaka. (301.) 7>% @< icc-eva te bhāsitaü brahmacāri, na ujjubhåtā vitathaü bhaõantãti. || Ja_IV:2 ||>@ Tattha asayhasāhinan\<*<1>*>/ ti asayhaü\<*<2>*>/ dussahaü sahituü samatthānaü\<*<3>*>/, icceva\<*<4>*>/ te bhāsitan ti evaü tayā kåņatāpasa la¤caü\<*<5>*>/ gahetvā parajjhana- rājānaü\<*<6>*>/ jinissati jinanarājānaü ca parajjhissatãti\<*<7>*>/ bhāsitaü, na ujjubhåtā ti ye kāyena vācā manasā\<*<8>*>/ ca ujukā\<*<9>*>/ na te evaü musā bhaõantãti. Evaü so tāpasaü akkosanto palāyitvā\<*<10>*>/ attano nagaram eva gato, nivattitvā oloketuü pi nāsakkhi. Tato katipāhacca- yena Sakko tāpasassa upaņņhānaü agamāsi. Tāpaso tena saddhiü kathento tatiyaü gātham āha: @*>/, saccan dhanaü paraman tesu Sakka\<*<12>*>/, tan te musā bhāsitaü devarāja kiü vā paņicca Maghavā\<*<13>*>/ mahindā ti. || Ja_IV:3 ||>@ Tattha tan te musā bhāsitan ti yaü tayā mayhaü bhāsitaü taü\<*<14>*>/ atthabha¤janakamusāvādaü karontena\<*<15>*>/ tayā musā bhāsitaü, taü\<*<14>*>/ tayā kiü kāraõaü\<*<16>*>/ paņicca evaü bhāsitan ti. Taü sutvā Sakko catutthaü gātham āha: @*>/ avyaggatā nikkamana¤ ca kāle daëha¤ ca viriyaü purisaparakkamo ca ten' eva āsi\<*<18>*>/ vijayo Assakānan ti. || Ja_IV:4 ||>@ Tass' attho: kiü tayā brāhmaõa tattha tattha vacane bha¤¤amāne idaü na sutapubbaü yaü\<*<19>*>/ devā purisaparakkamassa na issanti na usåyanti\<*<20>*>/, assa\<*<21>*>/ \<-------------------------------------------------------------------------- 1 Bid aseyha. 2 Bid aseyhaü. 3 Bd as-. 4 Bd -vaü. 5 Bi duņhatā-, Bd -la¤jaü. 6 Bid kaliīgaparajjhanakarā-. 7 Bi jinissatãti parājayo na anvāto assakarājāna¤ ca anito bujhāssatãti, Bd jinissatãti parājayo anvayato assakarājāna¤ ca anvayato parajjhissati. 8 Bid vācāya mānasā 9 Bid ujubhåtā. 10 Bid palāyanto. 11 Bi uhatipattā, Bd upativatta, Cs upātivatvā. 12 Bi saccaü kata pemakaraõa sakkā, Bd saccaü kathaü paramaü karaü nu sakka. 13 Ck saccavā, Bi māghaņa. 14 Bid omit taü. 15 Bid kathentena. 16 Bid -õā. 17 Ck adojjho, Bi abhesajjo, Bd abhajjo. 18 Bid asi 19 Bi tathā, Bd yathā. 20 Bid ussuyanti. 21 Bd assakassa. >/ #<[page 008]># %<8 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% ca ra¤¤o\<*<1>*>/ viriyakaraõavasena attadamanasaükhāto damo samaggabhāvena ma- naso\<*<2>*>/ adejjho\<*<3>*>/ abhejjasamādhi, Assakara¤¤o sahāyānaü\<*<4>*>/ viriyakaraõakāle avyaggatāya yathā Kāliīgassa manussā vaggavaggā\<*<5>*>/ hutvā osakkiüsu evaü\<*<6>*>/ anosakkānaü\<*<7>*>/ samaggabhāvena pana\<*<8>*>/ abhejjacittāni\<*<9>*>/ viriya¤ ca purisaparakkamo ca\<*<10>*>/ dhãro\<*<11>*>/ ahosi, ten' eva kāraõena Assakānaü\<*<12>*>/ jayo āsãti\<*<13>*>/. Palāte ca pana Kāliīge Assakarājā vilopaü gāhāpetvā attano nagaraü gato. Nandiseno Kāliīgassa sāsanaü pesesi: "imesaü catunnaü rājaka¤¤ānaü dāyajjakoņņhāsaü pesetu, sace na peseti\<*<14>*>/ kātabbam ettha jānissāmãti". So taü sāsanaü sutvā bhãtatasito tāhi laddhabbadāyajjaü pesesi. Tato paņ- ņhāya samaggavāsaü vasiüsu. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā Kāliīgara¤¤o dhãtaro imā daharabhikkhuniyo ahesuü, Nandiseno Sāri- putto, tāpaso pana aham evā" 'ti. Cullakāliīgajātakaü\<*<15>*>/. $<2. Mahāassārohajātaka.>$ Adeyyesu dadaü dānan\<*<16>*>/ ti. Idaü Satthā Jetavane viharanto ânandattheraü ārabbha kathesi. Paccuppannavatthuü heņņhā\<*<17>*>/ kathitam eva. Porāõakapaõķitāpi attano upakāravasen' eva kariüså 'ti vatvā idhāpi atãtaü āhari: Atãte Bodhisatto Bārāõasirājā hutvā dhammena sa- mena rajjaü kāreti dānaü deti sãlaü rakkhati. So "paccan- taü kupitaü\<*<18>*>/ våpasamessāmãti" balavāhanaparivuto gantvā parājito assaü abhiråhitvā\<*<19>*>/ palāyamāno ekaü paccantagāmaü pāpuõi. Tattha tiüsa janā rājasevakā vasanti. Te pāto va gāmamajjhe sannipatitvā gāmakiccaü karonti. Tasmiü khaõe rājā vammitaü\<*<20>*>/ assaü āruyha\<*<21>*>/ alaükatapaņiyatto va\<*<22>*>/ gāma- \<-------------------------------------------------------------------------- 1 Bid assaka¤¤ā mātā. 2 Bid mānaso. 3 Bid abhajjo. 4 Bid mahāviriyānaü. 5 Ck vaggāvaggā corr. to vagga-. 6 Cks etaü. 7 Cks anosakkanaü. 8 Bid omit pana. 9 Bi abhajjacittona, Bd abhejjacittānaü. 10 Cks va. 11 Bi riyo, Bd dhiro api. 12 Bid assakara¤¤o. 13 Bi ahosi, Bd ahositi. 14 Bid -si. 15 Bi cåëakakaliīga-, Bd cålakaliīga-. 16 Ck dada dānan, Bi dadantānan, Bd adantānan. 17 Cfr. J. II p. 23. 18 Bid kuppi-. 19 Cs -ruh-, Bid -råyh-. 20 Cs vammikaü corr. to -taü, Bid dhammikaü. 21 Bid abhiråhi-. 22 Bid omit va. >/ #<[page 009]># %< 2. Mahāassārohajātaka. (302.) 9>% dvārena antogāmaü pāvisi. Te "kinnu kho idan" ti bhãtā palāyitvā sakasakagehāni pavisiüsu. Eko pan' ettha attano gehaü agantvā\<*<1>*>/ ra¤¤o paccuggamanaü katvā "rājā kira pac- cantaü gato ti\<*<2>*>/, tvaü ko si\<*<3>*>/, rājapuriso, corapuriso?" ti. "Rājapuriso sammā" 'ti. "Tena hi ehãti" rājānaü gehaü netvā attano pãņhake nisãdāpetvā "ehi bhadde, sahāyassa\<*<4>*>/ pāde dhovā" 'ti bhariyāya\<*<5>*>/ pāde dhovāpetvā attano balānuråpena āhā- raü datvā "muhuttaü vissamathā" 'ti sayanaü pa¤¤āpesi. Rājā nipajji. Tato\<*<6>*>/ itaro assassa sannāhaü mocetvā caükamāpetvā udakaü pāyetvā piņņhiü telena makkhetvā tiõaü adāsi. Evaü tayo cattāro divase rājānaü paņijaggitvā "gacchām' āhaü\<*<7>*>/ sammā" 'ti vutte puna ra¤¤o ca assassa ca kattabbayuttakaü sabbam akāsi. Rājā bhu¤jitvā gacchanto "ahaü samma mahāassāroho\<*<8>*>/ nāma, nagaramajjhe amhākaü gehaü, sace kenaci kiccena nagaraü āgacchasi dakkhiõadvāre ņhatvā dovārikaü `mahā- assāroho\<*<8>*>/ kataragehe vasatãti' vatvā\<*<9>*>/ dovārikaü\<*<10>*>/ gahetvā am- hākaü gehaü āgaccheyyāsãti" vatvā\<*<11>*>/ pakkāmi. Balakāyo pi rājānaü adisvā bahinagare khandhāvāraü bandhitvā ņhito rājā- naü disvā paccuggantvā parivāresi. Rājā nagaraü pavisanto dvārantare ņhatvā dovārikaü pakkosāpetvā mahājanaü paņik- kamāpetvā "tāta eko paccantagāmavāsã\<*<12>*>/ maü daņņhukāmo āgantvā `mahāassārohassa kahaü gehan' ti taü\<*<13>*>/ pucchissati, tvaü hatthe gahetvā va\<*<14>*>/ ānetvā maü dasseyyāsi\<*<15>*>/, tadā tvaü\<*<16>*>/ sahassaü lacchasãti" āha. So na āga¤chi\<*<17>*>/. Tasmiü anāgacchante rājā tassa vasanagāmaü\<*<18>*>/ baliü vaķķhāpesi. Ba- limhi vaķķhite na āgacchati\<*<17>*>/. Evaü dutiyam pi tatiyam pi baliü vaķķhāpesi, n' eva āgacchati. Atha naü gāmavāsino sannipatitvā āhaüsu: "ayyo\<*<19>*>/ tava\<*<20>*>/ assārohassa āgatakālato \<-------------------------------------------------------------------------- 1 Cks Bi āg- 2 Bid add suyyati. 3 Bid ko si tvaü 4 Bid -yakassa. 5 Bid bhariyaü tassa. 6 Bid omit tato. 7 Cs Bi -mahaü, Bd -ma mayaü. 8 Bid -assa-. 9 Bd pucchitvā. 10 Ck vari, Cs dovāri. 11 Bi thatvā pucchā ti vatvā samma ito nivattathā ti vatvā. 12 all four MSS. -si. 13 Bid omit taü. 14 Cs Bi omit va. 15 Cks Bi -sãti. 16 Bid add pi. 17 Bid nāgacchati. 18 Bid -me. 19 Bid ayya. 20 Bi adds sahāyakā mahā, Bd sahāya mahā. >/ #<[page 010]># %<10 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% paņņhāya mayaü balinā pãëiyamānā sãsaü ukkhipituü na sak- koma, gacchatha\<*<1>*>/ mahāassārohassa vatvā amhākaü baliü vis- sajjayehãti\<*<2>*>/". "Sādhu\<*<3>*>/ gacchissāmi, na pana sakkā tuccha- hatthena gantuü, mayhaü sahāyassa dve dārakā atthi, tesa¤ ca bhariyāya c' assa sahāyakassa ca me nivāsanapārupana- piëandhanāni\<*<4>*>/ sajjethā" 'ti. "Sādhu sajjessāmā" 'ti te sabbaü paõõākāraü sajjayiüsu. So ta¤ ca attano ghare pakkapåva¤ ca ādāya gantvā dakkhiõadvāraü patvā dovārikaü pucchi: "kahaü samma mahāassārohassa gehan" ti. So "ehi das- semi{\<*<5>*>/} te" ti taü\<*<6>*>/ hatthe gahetvā rājadvāraü gantvā "dovā- riko\<*<7>*>/ paccantagāmavāsiü\<*<8>*>/ gahetvā āgato" ti paņivedesi\<*<9>*>/. Rājā\<*<10>*>/ sutvā va āsanā vuņņhāya\<*<11>*>/ "mayhaü sahāyo ca tena saddhiü āgatā ca pavisantå" 'ti paccuggamanaü katvā disvā va naü parissajitvā\<*<12>*>/ "mayhaü sahāyikā ca dārakā\<*<13>*>/ c' assa\<*<14>*>/ ārogā\<*<15>*>/" ti pucchitvā hatthe gahetvā mahātalaü āruyha\<*<16>*>/ se- tacchattassa heņņhā rājāsane nisãdāpetvā aggamahesiü pakko- sāpetvā "bhadde, sahāyassa me pāde dhovā\<*<17>*>/" 'ti āha. Sā tassa pāde dhovi. Rājā suvaõõabhiükārena udakaü āsi¤ci\<*<18>*>/. Devã pāde dhovitvā gandhatelena makkhesi. Rājā "kiü samma atthi ki¤ci amhākaü khādaniyaü" ti pucchi. So "atthãti" pasibbake\<*<19>*>/ påve nãharāpesi. Rājā suvaõõataņņakena gahetvā tassa saügahaü karonto "mama sahāyena ānãtaü\<*<20>*>/ khādathā" 'ti deviyā ca amaccāna¤ ca dāpetvā\<*<21>*>/ sayaü pi khādi. Itaro itaram pi paõõākāraü dassesi. Rājā tassa gaõhanatthaü\<*<22>*>/ kāsivatthāni\<*<23>*>/ apanetvā tena ābhatavatthayugaü\<*<24>*>/ nivāsesi, \<-------------------------------------------------------------------------- 1 Bid sakkoma ayya gaccha tava sahāya. 2 Bid visājjāpehãti. 3 Bid so sādhå ti. 4 Bid -pārumpanapilandhanādãni. 5 Bid dassāmi. 6 Bid tassa. 7 Bi adds ethaü. Bd ekaü. 8 Cks paccantavāsiü. 9 Bi paņivegesa, Cks vutte. 10 Bid add taü. 11 Bid uņhāya. 12 Bi paņisajjetvā, Bd parimajjitvā. 13 Bid dārikāyo. 14 Bid ca. 15 Cs ārogā corr. to arogā, Bid arogā. 16 Bi abhiråyhitvā, Bd abhiruyha. 17 Bid -vāhã. 18 Bid abhisi¤ci. 19 Bi vassibakate, Bd pasippakato. 20 Bid ānitakhādaniyaü. 21 Bid khādāpetvā. 22 Bi saīgayhanattaü, Bd saīgahanatthaü. 23 Bid kāsikava. 24 Bi tena bhaņavattayuggaü, Bd tenābhatavattayuggaü, Ck āhata-, Cs tenāhaü taü-. >/ #<[page 011]># %< 2. Mahāassārohajātaka. (302.) 11>% devã\<*<1>*>/ pi kāsikasāņaka¤\<*<2>*>/ c' eva ābharaõāni ca apanetvā tena ānãtaü sāņakaü\<*<3>*>/ nivāsetvā ābharaõāni piëandhi. Atha naü rājārahaü bhojanaü bhojāpetvā ekaü amaccaü āõāpesi: "gaccha\<*<4>*>/ imassa mama karaõaniyāmen' eva massukammaü kāretvā gandhodakena nahāpetvā\<*<5>*>/ satasahassagghanikaü kāsi- kavatthaü nivāsāpetvā rājālaükārena alaükārāpetvā ānehãti". So tathā akāsi. Rājā nagare bheri¤ carāpetvā amacce sanni- pātetvā\<*<6>*>/ setacchattassa majjhe jātihiīgulakasuttaü\<*<7>*>/ pātetvā upaķķharajjaü adāsi. Te tato paņņhāya ekato bhu¤janti pi- vanti sayanti, vissāso thiro ahosi kenāpi\<*<8>*>/ abhejjo. Ath' assa rājā\<*<9>*>/ puttadāre pi pakkosāpetvā antonagare nivesanaü mapetvā adāsi. Te samaggā sammodamānā rajjaü kārenti. Atha amaccā kujjhitvā rājaputtaü āhaüsu: "kumāra, rājā ekassa gahapatikassa upaķķharajjaü datvā tena saddhiü ekato bhu¤- jati pivati sayati dārake vandāpeti\<*<10>*>/, imināpi ra¤¤o\<*<11>*>/ kata- kammam pi\<*<12>*>/ na jānāma, kiü karoti rājā, mayaü lajjāma\<*<13>*>/, tvaü ra¤¤o kathehãti". So "sādhå" 'ti sampaņicchitvā sab- baü taü kathaü ra¤¤o ārocetvā "mā evaü karohi mahārājā" 'ti āha. "Tāta, ahaü yuddhaparājito\<*<14>*>/ kahaü vasiü\<*<15>*>/, api nu jānāthā\<*<16>*>/" ti. "Na jānāma devā" 'ti. "Ahaü etassa ghare vasanto ārogo\<*<17>*>/ hutvā āgantvā rajjaü kāresiü\<*<18>*>/, evaü mama upakārino kasmā sampattiü na dassāmãti" evaü vatvā ca pana\<*<19>*>/ Bodhisatto "tāta, yo hi adātabbayuttakassa deti dā- tabbayuttakassa na deti so āpadaü patvā ka¤ci\<*<20>*>/ upakāraü{\<*<21>*>/} na labhatãti" dassento imā gāthā\<*<22>*>/ āha: \<-------------------------------------------------------------------------- 1 Cks devim. 2 Bi kāsikavattara¤, Bd kāsikavatthaī. 3 Bi tenābhaņavattaü, Bd tenābhatavasāņakaü, Cs tenānitaü sā-. 4 Bid add tvaü. 5 Bi nhā-. 6 Bid -pātāpetvā. 7 Bid -li-. 8 Bi yena, Bd kenaci. 9 Bid omit rājā. 10 Bi ca vandāpesi, Bd ca vaddhāpesi. 11 Bid iminā ra¤¤ā. 12 Bid omit pi. 13 Bid rājā amhe lajjāpeti. 14 Bd adds tadā. 15 Bid vasatãti. 16 Bi a¤¤e pi hana pucchanattā, Bd ma¤¤asi nu putta jānāthā. 17 Cks ar-. 18 Bi karemi, Bd kāremi. 19 Bid omit ca pana 20 Bi omits ka¤ci, Bd ki¤ci. 21 Bid -rakampi. 22 Bid pathamaü gāthaü. >/ #<[page 012]># %<12 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% @*>/ deyyesu na-ppavecchati\<*<2>*>/ āpāsu\<*<3>*>/ vyasanaü patto sahāyaü nādhigacchati. || Ja_IV:5 ||>@ @*>/ deyyesu yo pavecchati\<*<5>*>/ āpāsu\<*<3>*>/ vyasanaü patto sahāyaü adhigacchati. || Ja_IV:6 ||>@ @*>/ nassati, kata¤ ca ariyesu ca a¤jayesu\<*<7>*>/ ca mahapphalaü hoti aõum\<*<8>*>/ pi tādisu. || Ja_IV:7 ||>@ @*>/ na vā kayirā\<*<10>*>/ accantaü påjanāraho ti. || Ja_IV:8 ||>@ Tattha adeyyeså 'ti pubbe akatåpakāresu, deyyeså 'ti\<*<11>*>/ katåpakāresu, nappavecchatãti\<*<12>*>/ na pavesati\<*<13>*>/ na deti, āpāså\<*<3>*>/ ti āpadāsu, vyasanan ti dukkhaü, sa¤¤ogasambhogavisesadassanan ti yo mittena kato sa¤- ¤ogo c' eva sambhogo c' eva\<*<14>*>/ tassa visesanadassanaü\<*<15>*>/ guõadassanaü\<*<16>*>/ su- kataü mayhaü iminā ti etaü sabbaü\<*<17>*>/ asuddhadhammattā anariyadham- mesu kerāņikattā\<*<18>*>/ saņhesu\<*<19>*>/ nassati, ariyeså 'ti attano kataguõajānanena\<*<20>*>/ ariyesu parisuddhesu, a¤jayeså\<*<21>*>/ 'ti ten' eva kāraõena ujukesu akuņilesu, aõum\<*<22>*>/ pãti appamattakam pi, tādiså 'ti ye tādisā puggalā honti\<*<23>*>/ ariyā ujå tesu\<*<24>*>/ ariyesu\<*<25>*>/ appam pi\<*<26>*>/ kataü mahapphalaü hoti mahāvipphāraü mahājutikaü\<*<27>*>/, sukhette\<*<28>*>/ vuttabãjam iva\<*<28>*>/ na\<*<29>*>/ nassatãti attho, vuttam pi c' etaü: yathā bãjaü aggismiü\<*<30>*>/ ķayhati na viråhati evaü kataü asappurise ķayhati na viråhati Kata¤¤umhi ca posamhi sãlavante ariyavuttine sukhette viya bãjāni katam tam\<*<31>*>/ pi\<*<32>*>/ na nassatãti. Pubbekatakalyāõo\<*<33>*>/ ti paņhamataraü upakāraü katvā ņhito, akā ti akari, ayaü lokesu dukkaraü nāma akāsãti attho, pacchā kayirā\<*<34>*>/ ti so pacchā \<-------------------------------------------------------------------------- 1 Bi danantāna, Bd dadantānaü. 2 Ck -jjati, Bi na pācchati, Bd na pavecchasi. 3 Bid āvāsu. 4 Bi adesu dadantānaü, Bi adeyyesu adantānaü. 5 Bd -pavacchati, Bi deyyayyesu yo yā pagacchati. 6 Cs saņņhesu, Bi tesu, Bd sapathesu. 7 Bi ajjavesu, Bd ājjavesu. 8 Bi anaü, Bd aõuram, Cks anum. 9 Cs -raü, Bi kariyā, Bd kriyā. 10 Bd kriyā. 11 Bid add pubbe. 12 Bi nappagacchatãti, Bd nappavacchasãti. 13 Bid -sasi. 14 Bi cati, Bd cāti. 15 Bi visesaü, Bd visesadassanaü. 16 Ck gunaü-, Bi guõaüdasānaü. 17 Bid etamatthaü. 18 Bi karotikattā, Bd karotikatattā. 19 Bi sathesu, Bd sapatesu. 20 Cks -jānanakena, Bd -jānanaõesu. 21 Bd ājjavesu, Bi ajjevesu. 22 Cks anum, Bi anukaü. 23 Bd adds mahapphalaü hotãti. 24 Cks ujutesu, Bid ujubhåtesu. 25 Bid omit ariyesu. 26 Bid omit pi 27 Bid mahāju -- mahāvi- 28 Bi supappabã-, Bd suvappabã-, Cs vuttabãjameva; Bid add itarasmiü pana pāpe bahuü pi kataü aggimhi khittabãjamiva. 29 Bid omit na. 30 Bid aggimhi. 31 Bi kataünanakataü, Bd kataükataü. 32 Bid omit pi. 33 Bid tattha yo pubbe. 34 Bid kariyā. >/ #<[page 013]># %< 3. Ekarājajātaka. (303.) 13>% a¤¤aü ki¤ci guõaü karotu\<*<1>*>/ vā mā vā ten' eva paņhamakatena\<*<2>*>/ guõena accantapåjanāraho\<*<3>*>/ hoti\<*<4>*>/ sabbaü sakkārasammānaü arahatãti. Idaü pana sutvā n' eva amaccā na\<*<5>*>/ rājaputto puna\<*<6>*>/ ki¤ci kathesi\<*<7>*>/. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā paccantagāmavāsã\<*<8>*>/ ânando ahosi, Bārāõasirājā pana aham evā" 'ti. Mahāassārohajātakaü\<*<9>*>/. $<3. Ekarājajātaka.>$ (cfr. Morris Cariyāp. p. 101) Anuttare kāmaguõe samiddhe ti. Idaü Satthā Jeta- vane viharanto a¤¤ataraü Kosalarājasevakaü ārabbha kathesi. Paccuppannavatthuü heņņhā Seyyaüsajātake\<*<10>*>/ kathitam eva. Idha pana Satthā "na tvaü ¤eva anatthena atthaü āhari, porāõakapaõ- ķitāpi attano anatthena atthaü āhariüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasira¤¤o upaņņhāko amacco rājantepure dubbhi. Rājā paccakkhato tassa dosaü disvā raņņhā pabbājesi. So Dabbasenaü\<*<11>*>/ nāma Kosalarājānaü upaņņhahanto ti sabbaü Mahāsãlavajātake kathitam eva. Idha pana Dabbaseno\<*<11>*>/ mahātale amaccamajjhe nisinnaü Bārāõasirājānaü gaõhāpetvā\<*<12>*>/ sik- khāya\<*<13>*>/ pakkhipāpetvā uttarummāre heņņhāsãsakaü olambāpesi. Rājā corarājānaü ārabbha mettaü bhāvetvā kasiõaü\<*<14>*>/ pari- kammaü katvā jhānāni\<*<15>*>/ nibbattesi, bandhanaü chindi- tvā\<*<16>*>/ rājā ākāse pallaükena nisãdi. Corassa\<*<17>*>/ sarãre ķāho uppajji, "ķayhāmi ķayhāmãti" bhåmiyaü aparāparaü pavat- tati\<*<18>*>/, "kiü etan" ti ca vutte "mahārāja, tumhe evaråpaü dhammikarājānaü\<*<19>*>/ niraparādhaü dvārassa uttarummāre heņņhā- sãsakaü olambāpethā" 'ti vadiüsu. "Tena hi vegena gantvā mocetha nan" ti. Purisā gantvā rājānaü ākāse pallaükena \<-------------------------------------------------------------------------- 1 Bi karonto, Bd karontu. 2 Bid -kata. 3 Bid accantaü-. 4 Cs Bid ti. 5 Cks naü. 6 Cs na, Bi omits puna, Ck pana. 7 Bi -sati, Bd -siti. 8 Cks paccantavāsã. 9 Bid add dutiyaü. 10 Bid seyyajā-. 11 Bd dubbhise-. 12 Bid bandhitvā. 13 Bid sikkāya. 14 Bid -õa, Ck -õā. 15 Bid -naü. 16 Cks add gataü. 17 Bi vorājassa, Bd corarājassa. 18 Ck pavaddhati, Cs pavaķķhati corr. to pavaddhati, Bid parivatteti. 19 Ck dhammikamahārā-. >/ #<[page 014]># %<14 IV. Catukkanipāta 1. Vivaravagga. (31.)>% nisinnaü disvā āgantvā Dabbasenassa\<*<1>*>/ kathesuü\<*<2>*>/. So vegena gantvā taü vanditvā khamāpetvā\<*<3>*>/ paņhamaü gātham āha: @@ Tattha vasãti vuttho\<*<4>*>/, ekarājā ti Bodhisattaü nāmenālapati, so dānãti so tvam idāni, dugge ti visame, narakamhãti āvāņe, olambitaņņhānaü san- dhāy' etaü vuttaü, na-ppajahe vaõõabalaü purāõan ti evaråpe visa- maņņhāne khitto pi porāõakavaõõa¤\<*<5>*>/ ca bala¤ ca na-ppajahasãti\<*<6>*>/ pucchi. Taü sutvā Bodhisatto sesagāthā avoca: @*>/ Dabbasenā\<*<8>*>/ ahosi, taü dāni laddhāna kathan\<*<9>*>/ nu rāja jahe ahaü vaõõabalaü purāõaü. || Ja_IV:10 ||>@ @*>/ pariniņņhitāni yasassinaü pa¤¤avataü\<*<11>*>/ visayha\<*<12>*>/, yaso ca laddhā purimaü uëāraü na-ppajahe vaõõabalaü purāõaü. || Ja_IV:11 ||>@ @*>/ ubhayattha sattā abhinibbutattā\<*<14>*>/ sukhe ca dukkhe ca bhavanti tulyā ti. || Ja_IV:12 ||>@ Tattha khantãti adhivāsanakhanti, tapo\<*<15>*>/ ti tapakaraõaü\<*<16>*>/, sampat- thitā\<*<17>*>/ ti icchitā abhikaükhitā, Dabbasenā\<*<8>*>/ 'ti taü nāmenālapati, taü dāni laddhānā 'ti taü patthanaü\<*<18>*>/ dānāhaü labhitvā, jahe ti kena kāraõena\<*<19>*>/ jaheyyaü\<*<20>*>/, yassa hi dukkhaü vā domanassaü vā hoti so taü jaheyyā 'ti dãpeti, sabbaükireva\<*<21>*>/ pariniņņhitānãti anussavavasena attano sampattim dassento \<-------------------------------------------------------------------------- 1 Bid dubbhise-. 2 Bid ārocesuü. 3 Bid -petuü. 4 Ck Bid vutto, Cs vutto corr. to vuttho. 5 Bd pu-. 6 Ck -tãti, Bi nappahesãti, Bd -hasiti. 7 Bid -paņhitā. 8 Cs -na, Bid dubbhisena. 9 Bid -thaü. 10 Cs kireva, Bi sabbakireva, Bd sabbaükideva. 11 Bid -vantaü. 12 Ck -ha, Cs -haü, Bi viseyhaü, Bd viseyha. 13 Cs -sāni corr. to sāhi, Ck dukkha ca sayhasāhi, Bi dukkhamaseyhati, Bd dukkhapaseyhasāhi. 14 Cs -tattā corr. to -tatthā, Bi -ppukattā. 15 Cks tapa. 16 Bid tapacara. 17 Ck -pattitā, Cs -pattinā corr. to -tthitā, Bid saü paņhitā. 18 Bid paņhanaü. 19 Bid add ahaü. 20 Cs jaheyyaü corr. to jaheyaü. 21 Bd kideva. >/ #<[page 015]># %< 4. Daddarajātaka. (304.) 15>% āha, idaü vuttaü hoti: sabbān' eva mama kattabbakiccāni dānasãlauposatha- kammāni\<*<1>*>/ pubbe yeva\<*<2>*>/ niņņhitāni, yasassinaü pa¤¤avataü\<*<3>*>/ visayhā\<*<4>*>/ ti parivārasampattiyā saddhiü\<*<5>*>/ pa¤¤āsampadāya\<*<6>*>/ pa¤¤āvatā\<*<3>*>/ asayhasāhitāya\<*<7>*>/ visayhā\<*<8>*>/, tãõi p' etāni ālapanatthe, nan\<*<9>*>/ ti pan' ettha nipāto vya¤janasiliņņha- vasena\<*<10>*>/ nakārassa anunāsikā katā ti paccetabbā, yaso cā 'ti yasa¤ c' eva, lad- dhā puriman ti labhitvā purimaü pubbe aladdhapubbaü uëārikaü mahantaü, kilesavikkhambhanamettabhāvanajjhānuppattiyo\<*<11>*>/ sandhāy' evam āha, nap- pajaheti evaråpaü yasaü laddhā kiükāraõā vaõõabalaü\<*<12>*>/ jahissāmãti attho, dukkhenā 'ti tayā uppāditena nirayamhi\<*<13>*>/ khipanadukkhena panujja sukhaü\<*<14>*>/ panuditvā\<*<15>*>/, sukhena vā dukkhan ti\<*<16>*>/ jhānasukhena vā taü dukkhaü panu- ditvā\<*<17>*>/, ubhayattha sattā\<*<18>*>/ ti ye sattā\<*<18>*>/ honti mādisā te dvãsu pi etesu koņ- ņhāsesu abhinibbutasabhāvā majjhattā, sukhe\<*<19>*>/ dukkhe\<*<19>*>/ bhavanti tulyā ekasadisā nibbikārā va hontãti. Idaü sutvā Dabbaseno\<*<20>*>/ Bodhisattaü khamāpetvā "tum- hākaü rajjaü tumhe va kāretha\<*<21>*>/, ahaü vo core paribāhis- sāmãti\<*<22>*>/" vatvā tassa duņņhāmaccassa rājāõaü katvā\<*<23>*>/ pakkāmi. Bodhisatto pi rajjaü amaccānaü niyyādetvā isipabbajjaü pab- bajitvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Dabbaseno ânando ahosi, Bārāõasirājā pana aham evā" 'ti. Ekarājajātakaü\<*<24>*>/. $<4. Daddarajātaka.>$ Imāni man ti. Idaü Satthā Jetavane viharanto ekaü kodhanaü\<*<25>*>/ ārabbha kathesi. Vatthuü heņņhā kathitam eva. Tadā hi dhammasabhāyaü tassa kodhanabhāvakathāya samuņņhitāya Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taü pakkosāpetvā "saccaü kira tvaü bhikkhu kodhano\<*<26>*>/" ti vatvā "āma bhante" ti vutte "na bhik- \<-------------------------------------------------------------------------- 1 Bid dānasãlabhāvanāupo-. 2 Bi ca, Bd va. 3 Bid pa¤¤avantaü. 4 Bid viseyhā. 5 Bi yasassānaü, Bd yasassinaü. 6 Bid pa¤¤āya sampadāya. 7 Bid aseyha-. 8 Cks -haü, Bid viseyhaü, and add evaü. 9 Bid ālapanāne vanan. 10 Bi bya¤canassaliņhatāvasena, Bd bya¤janasiliņhatāva-. 11 Cks Bi -nupattiyo. 12 Bid purāõavaõõa-. 13 Bid narakamhi. 14 Cks -dukkhena panuyujja sukhaü, Bid -dukkhena mama rajjasukhaü. 15 Cs Bi panudisvā, Bd anusaritvā. 16 Cks dukkhenti. 17 Bi anuppādetvā, Bd anuppāditvā. 18 Bid santo. 19 Bid add ca. 20 Bid dubbhise-. 21 Bid karotha. 22 Bi paņi-, Bd pati-. 23 Bd kāretvā. 24 Bid add tatiyaü. 25 Bid kodhanabhikkhuü. 26 Bid add si. >/ #<[page 016]># %<16 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% khave idān' eva pubbe p' esa kodhano yeva, kodhanabhāven' ev' assa\<*<1>*>/ porāõakapaõķitā parisuddhā nāgarājabhāve ņhitāpi tãõi vassāni gåthabharitāya\<*<2>*>/ ukkārabhåmiyaü vasiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto -- Himavantapadese\<*<3>*>/ Daddarapabbatapāde Daddara- nāgabhavanaü\<*<4>*>/ atthi- tattha rajjaü kārentassa\<*<5>*>/ Såradadda- rara¤¤o\<*<6>*>/ putto Mahādaddaro nāma ahosi, kaniņņhabhātā pan' assa Culladaddaro\<*<7>*>/ nāma. So kodhano pharuso nāgamāõavikā akkosanto\<*<8>*>/ paharanto carati\<*<9>*>/. Nāgarājā tassa pharusabhāvaü ¤atvā taü nāgabhavanato nãharāpetuü āõāpesi. Mahādaddaro pana pitaraü khamāpetvā vāresi\<*<10>*>/. Dutiyam pi tassa rājā\<*<11>*>/ kujjhi, dutiyam pi khamāpesi. Tatiyavāre pana "tvaü maü\<*<12>*>/ imaü anācāraü\<*<13>*>/ nãharāpentaü\<*<14>*>/ vāresi\<*<11>*>/, gacchatha, dve pi janā imamhā nāgabhavanā nikkhamitvā Bārāõasiyaü ukkāra- bhåmiyaü tãõi vassāni vasathā" 'ti nāgabhavanā nikkaķķhāpesi. Te tattha gantvā vasiüsu. Atha ne ukkārabhåmiyaü\<*<15>*>/ udaka- pariyante gocaraü pariyesamāne\<*<16>*>/ gāmadārakā disvā paharantā leķķudaõķādayo khipantā\<*<17>*>/ "ke ime puthulasãsā såcinaīguņņhā\<*<18>*>/ udakadeķķubhā\<*<19>*>/" ti ādãni vatvā akkosanti\<*<20>*>/. Culladaddaro\<*<21>*>/ caõķapharusatāya tesaü tam avamānaü asahanto "bhātika ime dārakā amhe paribhavanti\<*<22>*>/, āsãvisabhāvaü no na jānanti, ahaü etesaü\<*<23>*>/ avamānaü sahituü na sakkomi, nāsāvātena te nāses- sāmãti" bhātarā saddhiü sallapanto paņhamaü gātham āha: @@ \<-------------------------------------------------------------------------- 1 Ck -vena cassa, Bi vena nevassa. 2 Bi gujaparitāya, Bd gudhaparitāya. 3 Bid -tappa-. 4 Bid add nāma. 5 Cks kārentaü. 6 Cs sura-, Bid omit såra-. 7 Bid cuëa-. 8 Bid add paribhāsanto. 9 Bid vicarati. 10 Bid nivā- 11 Bid rājā tassa. 12 Bid omit maü. 13 Bd anācāriyaü. 14 Bid niharāpetuü. 15 Bid add ca. 16 Cks -no. 17 Bid -ti. 18 Ck såcã-, Cs Bid suci- 19 Ck deķķå-, Bi deõķubhakkhā, Bd deõķubhā. 20 Bid add paribhāsanti. 21 Bid cåëa-. 22 Bi paharayanti, Bd abhibhavaõti. 23 Bid tesaü. >/ #<[page 017]># %< 4. Daddarajātaka. (304.) 17>% Tattha tāpayantãti dukkhāpenti, maõķåkabhakkhā udakantase- vãti maõķåkabhakkhā ti\<*<1>*>/ udakantasevãti ca vadantā ete avisā gāmadārakā\<*<2>*>/ maü āsãvisaü samānaü sapanti akkosantãti. Tassa vacanaü sutvā Mahādaddaro sesagāthā abhāsi: @*>/ a¤¤aü janapadaü gato mahantaü koņņhaü kayirātha duruttānaü nidhetave. || Ja_IV:14 ||>@ @*>/. || Ja_IV:15 ||>@ @*>/ pi khamitabbaü sapa¤¤ena api dāsassa tajjitan ti. || Ja_IV:16 ||>@ Tattha duruttānaü nidhetave ti yathā dha¤¤ānaü nidhānatthāya mahantaü koņņhaü katvā påretvā kicce uppanne dha¤¤aü vala¤jenti\<*<6>*>/ evam evaü videsagato\<*<7>*>/ antohadaye paõķito puriso\<*<8>*>/ duruttānaü nidhānatthāya ma- hantaü koņņhaü kayirātha, tattha tāni duruttāni nidahitvā\<*<9>*>/ puna attano pa- honakālaü\<*<10>*>/ kātabbaü karissati, jātiyā vinayena vā ti ayaü\<*<11>*>/ khattiyo brāhmaõo ti vā sãlavā bahussuto guõasampanno ti vā evaü yaņņha\<*<12>*>/ jātiyā vinayena vā na jānantãti attho, mānan ti evaråpaü maü\<*<13>*>/ lāmakavohārena\<*<14>*>/ voharanti na sakkaronti na garukarontãti\<*<15>*>/ mānaü na kareyya, vasam a¤¤ā- take jane ti attano jātigottaü\<*<16>*>/ ajānantassa santike vasanto, vasato ti va- satā\<*<17>*>/ ayam eva vā pāņho. Evaü{\<*<18>*>/} tattha tãõi vassāni vasiüsu. Atha\<*<19>*>/ pitā pakko- sāpesi\<*<20>*>/. Te\<*<21>*>/ tato paņņhāya nihatamānā jātā. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne\<*<22>*>/ kodhano bhikkhu anāgāmiphale pa- tiņņhahi) Tadā Culladaddaro kodhano bhikkhu ahosi. Mahādaddaro pana aham evā 'ti. Daddarajātakaü\<*<23>*>/. \<-------------------------------------------------------------------------- 1 Bid add ca. 2 Ck -kaü, Cs -kaü corr. to -kā. 3 Bd pabbā-. 4 Cs -tatejano, Bi -tathejane. 5 Bi jātidevasayena. Bd jātiyā vinayena. 6 Ck vaë-, Bid vala¤canti. 7 Cs -saügato, Bi -savāsaü vasato, Bd -savāsaü vasanto 8 Bid poso. 9 Bi niddāyitvā, Bd niddahitvā. 10 Bid pahonakakāle. 11 Bid ahaü. 12 Bi yatta evaü, Bd omits evaü. 13 Bid omit maü. 14 Bi omits voh-, Bd ravasena. 15 Bid garuüka-. 16 Bid -ttādãni. 17 Ck vasanā na, Cs vasatāva, Bi vasathā ti. 18 Bid add te. 19 Bid add ne. 20 Bid -petvā. 21 Bid omit te. 22 Bid add so. 23 Bid add catutthaü. >/ #<[page 018]># %<18 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% $<5. Sãlavãmaüsanajātaka.>$ N' atthi loke raho nāmā 'ti. Idaü Satthā Jetavane viharanto kilesaniggahaü ārabbha kathesi. Vatthuü Ekādasaõi- pāte Pānãyajātake\<*<1>*>/ āvibhavissati. Ayaü pan' ettha saükhepo: pa¤- casatā bhikkhå anto Jetavane vasantā majjhimayāmasamanan- tare kāmavitakkaü vitakkayiüsu. Satthā chasu pi rattiüdivā- koņņhāsesu yathā ekacakkhuko cakkhuü ekaputto puttaü camarã\<*<2>*>/ vālaü appamādena rakkhati evaü niccakālaü bhikkhå\<*<3>*>/ oloketi\<*<4>*>/. So rattibhāge dibbacakkhunā Jetavanaü olokento cakkavattira¤¤o anto\<*<5>*>/ nivesane uppannacore viya te bhikkhå disvā gandhakuņiü vivaritvā ânandattheraü pakkositvā\<*<6>*>/ "ânanda, anto\<*<7>*>/ koņisanthāre\<*<8>*>/ bhikkhå\<*<9>*>/ sannipātetvā\<*<10>*>/ gandhakuņidvāre āsanaü pa¤¤āpehãti" āha. So tathā katvā Satthu paņivedesi. Satthā pa¤¤attāsane nisãditvā sabbasaügā- hikavasena āmantetvā "bhikkhave, porāõakapaõķitā `pāpakaraõe raho nāma n' atthãti' pāpaü na kariüså" 'ti vatvā\<*<11>*>/ atãtam āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto tatth' eva Bārāõasiyaü disāpāmokkhassa\<*<12>*>/ santike pa¤cannaü māõa- vakasatānaü jeņņho\<*<13>*>/ hutvā sippaü uggaõhi\<*<14>*>/. âcariyassa\<*<15>*>/ vayappattadhãtā\<*<16>*>/ atthi. So cintesi: "imesaü māõavakānaü sãlaü vãmaüsitvā sãlasampannass' etaü\<*<17>*>/ dassāmãti" so eka- divasaü māõavake āmantetvā "tātā, mayhaü dhãtā vayappattā, vivāhaü assā kāressāmi, vatthālaükāraü laddhuü vaņņati\<*<18>*>/, tumhe attano ¤ātakānaü apassantānaü\<*<19>*>/ thenetvā vatthālaü- kāre āharatha, kenaci adiņņham eva gaõhāmi\<*<20>*>/, dassetvā ābha- taü na gaõhāmãti" āha. Te "sādhå" 'ti sampaņicchitvā tato paņņhāya ¤ātakānaü apassantānaü thenetvā vatthapilandhanā- dãni āharanti, ācariyo ābhataü ābhataü\<*<21>*>/ visuü visuü yeva\<*<22>*>/ ņhapesi. Bodhisatto\<*<23>*>/ na ki¤ci āhari. Atha naü ācariyo āha: \<-------------------------------------------------------------------------- 1 Cks paü¤ājā-, Bi pa¤¤āsajā-, Bd pāniyajā-. 2 Ck camarã, Cs camari, Bid cāmari. 3 Bd -uü, Cs Bi -u. 4 Cs -kesi. 5 Bid attano. 6 Bid āmantetvā. 7 Bid add jetavane. 8 Bi -sandhāre, Bd -sandhāgāre. 9 Bid vasanakabhã-. 10 Bid -pātāpetvā. 11 Bid add tehi yācito. 12 Bid add ācariyassa. 13 Bid jeņhako. 14 Bi -hiti, Bd -hati. 15 Bid add pana. 16 Bid -ttā-. 17 Bid -nnasseva dhãtaraü. 18 Bid add gacchatha. 19 Bid -na¤ ¤eva. 20 Bid gaõhatha. 21 Bid ābhaņābhaņaü, Ck ābataü. 22 Bid omit yeva. 23 Bid add pana. >/ #<[page 019]># %< 5. Sãlavãmaüsanajātaka. (305.) 19>% "tvaü pana tāta na ki¤ci āharasãti". "âma ācariyā" 'ti. "Kasmā tātā" 'ti. "Tumhe\<*<1>*>/ kassaci passantassa ābhataü na\<*<2>*>/ gaõhatha, ahaü pana pāpakaraõe raho\<*<3>*>/ na passāmãti" dã- pento ime dve gāthā āha: @*>/ raho. || Ja_IV:17 ||>@ @*>/ na passāmi asu¤¤aü hoti tam mayā ti. || Ja_IV:18 ||>@ Tattha raho ti paņicchannaņņhānaü, vanabhåtānãti vane nibbattabhåtāni, taü bālo ti taü pāpakammaü raho nāma\<*<6>*>/ mayā katan ti bālo ma¤¤ati, su¤¤aü vāpãti yaü vā ņhānaü sattehi su¤¤aü tucchaü bhaveyya taü pi n' atthãti āha. âcariyo tassa pasãditvā "tāta, na\<*<7>*>/ mayhaü gehe dhanaü n' atthi, ahaü pana sãlasampannassa dhãtaraü dātukāmo ime māõavake vãmaüsanto evaü akāsiü, mama dhãtā tumhaü\<*<8>*>/ ¤eva anucchavikā" ti dhãtaraü alaükaritvā Bodhisattassa adāsi, sesamāõavake "tumhehi ābhatābhataü\<*<9>*>/ tumhākaü geham eva nethā" 'ti āha. Satthā "iti kho bhikkhave\<*<10>*>/ dussãlamāõavakā attano dussãlatāya taü itthiü na labhiüsu, itaro paõķitamaõavo sãlasampannatāya la- bhãti\<*<11>*>/" vatvā abhisambuddho hutvā itarā dve gāthā abhāsi: @*>/ ca nando ca sukhavacchano\<*<13>*>/ vajjho\<*<14>*>/ addhuvasãlo\<*<15>*>/ ca te dhammaü jahum atthikā\<*<16>*>/. || Ja_IV:19 ||>@ @@ Tattha dujjacco ti ādayo cha\<*<17>*>/ jeņņhamāõavakā\<*<18>*>/, tesaü nāmaü gaõhi, avasesānaü nāmaü agahetvā sabbasaīgāhikavasen' eva te dhammaü jahu- matthikā\<*<16>*>/ ti āha, tattha te ti sabbe pi te māõavā dhammaü ti itthi- \<-------------------------------------------------------------------------- 1 Bid add na. 2 Bid omit na. 3 Bid add nāma. 4 Bid -te. 5 Bid su¤¤aü. 6 Ck nā, Bid omit nāma. 7 so all four MSS. 8 Cs tumhāka¤ corr. to tumha¤, Bi tuyha¤. 9 Bid ābhaņābhaņaü. 10 Bid add te. 11 Bid labhatãti. 12 Bd sujacco, Bi succo. 13 Bid -vaķhito. 14 Bi vajho, Bd vaķho? Cks vejjo. 15 Bi andhaca-, Bd andhāca-. 16 Bid -mattikā. 17 Ck ja, Bi sa, Cs omits cha. 18 Bid jeņhakamā-. >/ #<[page 020]># %<20 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% paņilābhasabhāvaü jahumatthikā\<*<1>*>/ ti jahuatthikā\<*<2>*>/ ayam eva vā pāņho, ma- kāro pana\<*<3>*>/ vya¤janasandhivasena vutto, idaü vuttaü hoti: sabbe pi te māõavā tāya itthiyā\<*<4>*>/ atthikā va hutvā attano dussãlatāya taü itthipaņilābhasabhāvam\<*<5>*>/ jahiüsu\<*<6>*>/, brāhmaõo cā 'ti itaro pana sãlasampanno brāhmaõo kathaü hi\<*<7>*>/ kena kāraõena taü itthipaņilābhaü\<*<8>*>/ jahissati, sabbadhammānan ti imasmiü ņhāne lokiyāni pa¤ca sãlāni dasa sãlāni tãõi sucaritāni sabbadhammā nāma, tesaü so\<*<9>*>/ pāraü gato ti pāragå, dhamman ti vuttappakāram eva dhammaü so\<*<10>*>/ pāleti rakkhati, dhitimā ti sãlarakkhanādhitiyā\<*<11>*>/ samannāgato, sacca- nikkamo ti sacce\<*<12>*>/ sabhāvabhåte\<*<13>*>/ yathāvutte\<*<14>*>/ sãladhamme\<*<15>*>/ nikkamena samannāgato Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne tāni pa¤cabhikkhusatāni arahatte pa- tiņņhahiüsu) "Tadā ācariyo Sāriputto ahosi, paõķitamāõavo pana aham evā" 'ti. Sãlavãmaüsanajātakaü\<*<16>*>/. $<6. Sujātajātaka.>$ Kiü aõķakā ti. Idaü Satthā Jetavane viharanto Malli- kaü\<*<17>*>/ deviü ārabbha kathesi. Ekadivasaü kira ra¤¤o tāya saddhiü sirivivādo ahosi, sayanakalaho ti pi vadanti yeva. Rājā kujjhitvā tassā atthibhāvam pi\<*<18>*>/ na jānāti. Mallikā\<*<19>*>/ "Satthā ra¤¤o mayi kuddhabhāvaü na jānāti\<*<20>*>/, ma¤¤e\<*<21>*>/" ti cintesi. Satthāpi ¤atvā "imesaü samaggabhāvaü karissāmãti" pubbaõhasamayaü nivāsetvā pattacãvaram ādāya pa¤cabhikkhusataparivāro\<*<22>*>/ Sāvatthiü pavisitvā rājadvāram agamāsi. Rājā Tathāgatassa pattaü gahetvā nivesanaü pavesetvā pa¤¤attāsane nisãdāpetvā Buddha-pamukhassa saüghassa\<*<23>*>/ dakkhiõodakaü datvā yāgukhajjakaü āhari\<*<24>*>/. Satthā pattaü hat- thena\<*<25>*>/ pidahitvā "mahārāja kahaü devãti" āha. "Kiü bhante tāya, attano yasena mattā esā" ti\<*<26>*>/. "Mahārāja, sayam eva yasaü datvā mātugāmaü ukkhipitvā tāya katassa aparādhassa asahanan nāma ayuttan" ti. Rājā Satthu vacanaü sutvā taü pakkosāpesi. Sā \<-------------------------------------------------------------------------- 1 Bid -mattikā. 2 Bid jahimattikā. 3 Bid pada. 4 Bd adds paņilābha sabhāvam jahiyā. 5 Cs itthiü-. 6 Bi vijahiüsu 7 Bid jahoti. 8 Bid -bhasabhāvaü. 9 Bid so tesaü. 10 Bid yo. 11 Bid -na-. 12 Bid sacca. 13 Bi -to, Bd -tena, Cs -teti. 14 Bid -ttena. 15 Bid -mma. 16 Bid add pa¤camaü. 17 Cs -kā corr. to -kaü, Bi -ka, Bd -kā. 18 Bid omit pi. 19 Bi adds devãpissa, Bd devipi. 20 Bid -tãti. 21 Bid omit ma¤¤e. 22 Bid pa¤casatabhikkhu-. 23 Bid bhikkhusa-. 24 Ck -rati, Bi -ritvā. 25 Bid hatthena pattaü. 26 Bid mattāyāti. >/ #<[page 021]># %< 6. Sujātajātaka. (306.) 21>% Satthāraü parivisi. Satthā "a¤¤ama¤¤aü samaggehi bhavituü\<*<1>*>/ vaņ- ņatãti\<*<2>*>/" sāmaggiyarasassa vaõõaü kathetvā pakkāmi. Tato paņņhāya ubho samaggavāsaü vasiüsu. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, Satthā ekavacanen' eva ubho samagge akā- sãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' āhaü ete ekovāden' eva\<*<3>*>/ samagge akāsin" ti vatvā\<*<4>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Ath' ekadivasaü rājā mahāvātapānaü\<*<5>*>/ vivaritvā rājaīgaõaü oloka- yamāno aņņhāsi. Tasmiü khaõe ekā paõõikadhãtā abhiråpā paņhamavaye ņhitā\<*<6>*>/ badarapacchiü sãse katvā "badarāni gaõ- hatha\<*<7>*>/, badarāni gaõhathā\<*<8>*>/" 'ti vadamānā rājaīgaõena gac- chati\<*<9>*>/. Rājā tassā saddaü sutvā\<*<10>*>/ paņibaddhacitto hutvā as- sāmikabhāvaü ¤atvā pakkosāpetvā taü aggamahesiņņhāne ņha- petvā mahantaü yasaü adāsi. Sā ra¤¤o piyā ahosi manāpā. Ath' ekadivasaü rājā suvaõõataņņake badarāni khādanto nisãdi\<*<11>*>/. Sujātā devã rājānaü badarāni khādantaü disvā "mahārāja, kin nāma\<*<12>*>/ tumhe khādathā" 'ti pucchantã paņha- maü gātham āha: @*>/ ime deva nikkhittā kaüsamallake upalohitakā vaggå, te\<*<14>*>/ me akkhāhi pucchito ti. || Ja_IV:21 ||>@ Tattha kiü aõķakā\<*<13>*>/ ti kiü phalāni nām' etānãti\<*<15>*>/ parimaõķalavasena pana aõķakā ti āha, kaüsamallake ti suvaõõataņņake, upalohitakā ti rattavaõõā, vaggå ti vokkhā\<*<16>*>/ nimmalā. Rājā kujjhitvā "badarapakkavāõijake\<*<17>*>/ paõõikagahapati- kassa dhãte\<*<18>*>/ attano kulasantakāni badarāni pi na jānāsãti", vatvā dve gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Cs vasituü. 2 Ck vaddhatãti, Bi paņhatãti, Bd vattatãti 3 Cs ekovāreõeva corr. to -vādeneva, Bd ekavāreneva, Bi ekavacaneneva. 4 Bid add tehi yācito. 5 Bid omit mahā. 6 Bid add sujātā nāma. 7 Bd kiõātha. 8 Bd kiõāthā. 9 Bid agamāsi. 10 Bid add tāya. 11 Bid add tadā. 12 Bi nāmetaü, Bd nāmapetaü 13 Bid -kāni. 14 Bid taü. 15 Bid etāni. 16 Ck vokkā, Bid cokkhā. 17 Bid -paõõavānijjake. 18 Bd dhitā. >/ #<[page 022]># %<22 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% @*>/ devi bhaõķu nantakavāsinã\<*<2>*>/ ucchaīgahatthā pacināsi tassā te koliyaü phalaü. || Ja_IV:22 ||>@ @*>/ na ramati, bhogā vippajahanti taü, tatth' ev' imaü paņinetha\<*<4>*>/ yattha kolaü pacissatãti. || Ja_IV:23 ||>@ Tattha bhaõķå ti muõķasãsā hutvā, nantakavāsinãti\<*<5>*>/ jiõõapilotika- nivatthā, ucchaīgahatthā pacināsãti aņaviü pavisitvā aükusakena sākhan nametvā\<*<6>*>/ ocitocitaü hatthena ucchaīge pakkhipanavasena ucchaīgahatthā hutvā pacināsi ocināsi, tassā te koliyaü phalan ti tassā tava evaü pacinantiyā\<*<7>*>/ yaü mayaü idāni khādāma imaü\<*<8>*>/ koliyaü kuladattikaü\<*<9>*>/ phalan ti attho, uķayhate na ramatãti ayaü jambã imasmiü rājakule vasamānā lohakum- bhiyaü pakkhittā viya ķayhati nābhiramati, bhogā ti rājabhogā imaü alak- khikaü vippajahanti, yattha kolaü pacissatãti yattha gantvā puna badaram eva pacinitvā\<*<10>*>/ vikkiõantã jãvikaü kappessati tatth' eva naü nethā 'ti\<*<11>*>/ Bodhisatto "ņhapetvā maü a¤¤o ime samagge kātuü na sakkhissati\<*<12>*>/, rājānaü sa¤¤āpetvā imissā anikkaķķhanaü ka- rissāmãti" cintetvā catutthaü gātham āha: @*>/ deva Sujātāya, māssā\<*<14>*>/ kujjhi rathesabhā 'ti. || Ja_IV:24 ||>@ Tass' attho: mahārāja ete evaråpā pamādadosāya sampattāya\<*<15>*>/ nāriyā honti na na honti\<*<16>*>/, etaü evaråpe ucce ņhāne ņhapetvā idāni ettakassa apa- rādhassa asahanaü nāma na {yuttaü} tumhākaü, tasmā khama\<*<17>*>/ deva Sujātāya, etissā\<*<18>*>/ mā kujjhi rathesabha\<*<19>*>/ rathajeņņhakā 'ti\<*<20>*>/. Rājā tassa vacanena deviyā taü aparādhaü sahitvā yathā- ņhāne yeva naü ņhapesi. Tato paņņhāya ubho samaggavāsaü vasiüsu. Satthā imaü desanaü\<*<21>*>/ āharitvā jātakaü samodhānesi: "Tadā Bārāõasirājā Kosalarājā ahosi, Sujātā Mallikā, amacco\<*<22>*>/ aham evā" 'ti. Sujātajātakaü\<*<23>*>/. \<-------------------------------------------------------------------------- 1 Cks tvaü. 2 Bi nandavāsini, Bd nandakavāsini. 3 Cs uķķa-. 4 Bid pati-. 5 Bi nandagāvãsiniti. 6 Bid sākhaü nā-. 7 Bid pacināya ocināya. 8 Bid idaü. 9 Bid -yaü. 10 Bid vici-. 11 Bid add vadati. 12 Bid -tãti. 13 Bid khamatha. 14 Cs māssu, Bid māsu. 15 Bid pamattāya. 16 Bid omit nana honti. 17 Bid khamatha. 18 Bid etissā sujātāya. 19 Bid -bhā ti. 20 Bid add attho. 21 Bid dhammade-. 22 Bid add pana 23 Bid chaņhaü. >/ #<[page 023]># %< 7. Palāsajātaka. (307.) 23>% $<7. Palāsajātaka.>$ Acetanaü brāhmaõā\<*<1>*>/ 'ti. Idaü Satthā parinibbānama¤ce nipanno ânandattheraü ārabbha kathesi. So h' āyasmā "ajja rattiyaü paccåsasamaye Satthā parinibbāyissatãti" ¤atvā "aha¤ c' amhi sekho karaõãyo\<*<2>*>/ Satthu ca me parinibbānaü bhavissati\<*<3>*>/, pa¤cavãsati vassāni Satthu kataü upaņņhānaü nipphalaü bhavissatãti" sokābhi- tunno\<*<4>*>/ uyyānovarake\<*<5>*>/ kapisãse\<*<6>*>/ ālambitvā parodi. Satthā taü apas- santo "kahaü bhikkhave ânando" ti pucchitvā tam atthaü sutvā\<*<7>*>/ pakkosāpetvā\<*<8>*>/ "katapu¤¤o si tvaü ânanda, padhānam anuyu¤ja\<*<9>*>/, khippaü hosi anāsavo\<*<10>*>/, mā cintayi\<*<11>*>/, idāni tayā mama kataü upaņ- ņhānaü kiükāraõā nipphalaü bhavissati, yassa te pubbe sarāgādikāle pi mama kataü upaņņhānaü nipphalaü nāhosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasito avidåre palāsarukkhadevatā hutvā nibbatti. Tadā Bārāõasivāsino\<*<12>*>/ devatāmaīgalikā\<*<13>*>/ ahesuü niccaü balikaraõādãsu payuttā. Ath' eko duggatabrāhmaõo "aham p' ekaü\<*<14>*>/ devataü paņijaggissāmãti" ekassa unnatap- padese\<*<15>*>/ ņhitassa mahato\<*<16>*>/ palāsarukkhassa målaü samaü nit- tiõaü\<*<17>*>/ katvā parikkhipitvā vālikaü\<*<18>*>/ okirāpetvā\<*<19>*>/ sammajjitvā rukkhe\<*<20>*>/ gandhapa¤caīgulikāni datvā mālāgandhadhåpehi på- jetvā dãpaü jāletvā "sukhaü sayā\<*<21>*>/" 'ti vatvā rukkhaü padak- khiõaü katvā pakkamati. Dutiyadivase\<*<22>*>/ pāto va gantvā su- khaseyyaü pucchati. Ath' ekadivasaü rukkhadevatā cintesi: "ayaü brāhmaõo ativiya maü paņijaggati, imaü brāhmaõaü vãmaüsitvā yena kāraõena maü paņijaggati taü dassāmãti\<*<23>*>/" sā tasmiü\<*<24>*>/ brāhmaõe\<*<25>*>/ āgantvā rukkhamålaü\<*<26>*>/ sammajjante ma- hallakabrāhmaõavesena samãpe ņhatvā paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bid -õa asuõantan. 2 Bid saka-. 3 Bid -tãti. 4 Bid -bhibhåto. 5 Bd uyyānadvārakoņhake. 6 Bid -saü. 7 Bi kathesi. Bd kathasi taü. 8 Bi adds ovaditvā, Bd ovāditvā. 9 Bid -jāhi. 10 Bid anāsavo hohi ânanda. 11 Cs cintesi. 12 Bid add manussā. 13 Bid -tānaümaī-. 14 Bid pi ekaü. 15 Cs Bid -tapa-. 16 Ck mahāto, Bd bahato. 17 Bi nithinaü, Bd natinaü, Ck nittinaü, Cs nittinaü corr. to -õaü. 18 Bid vālu- 19 Bid okiritvā. 20 Bid rukkhaü. 21 Bid seyyāsi. 22 Bid dutiyatatiyadi-. 23 Bid pucchissāmi. 24 Bid add khaõe. 25 Bid add ca 26 Bid -le. >/ #<[page 024]># %<24 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% @*>/ kissa hetå 'ti. || Ja_IV:25 ||>@ Tattha asuõantan ti acetanaü nāma asuõantaü, jāno ti tuvam jāna- māno hutvā, dhuvaü appamatto ti niccappamatto. Taü sutvā brāhmaõo dutiyaü gātham āha: @*>/ dhanassa hetå 'ti. || Ja_IV:26 ||>@ Tattha dåre suto ti brāhmaõa ayaü rukkho dåre suto vissuto\<*<3>*>/, na āsannaņņhāne yeva pākaņo, brahā cā ti mahanto ca, dese ņhito ti unnate same bhåmippadese ņhito, bhåtanivāsaråpo ti devatānivāsabhāvo addhā ettha mahesakkhadevatā nivutthā\<*<4>*>/ bhavissati\<*<5>*>/, te ca dhanassa hetå 'ti ima¤ ca rukkhaü ye c' ettha rukkhe nivutthā bhåtā te\<*<6>*>/ ca dhanassa hetu namassāmi na nikkāraõā\<*<7>*>/ ti. Taü sutvā rukkhadevatā brāhmaõassa pasannā "ahaü brāhmaõa imasmiü rukkhe nibbattadevatā, mā bhāyi, dhanaü te dassāmãti" taü assāsetvā attano vimānadvāre mahantena devatānubhāvena ākāse ņhatvā itarā dve gāthā abhāsi: @*>/ moghā te assu\<*<9>*>/ pariphanditāni\<*<10>*>/. || Ja_IV:27 ||>@ @*>/ parivārito pubbaya¤¤o uëāro tass' esa\<*<12>*>/ målasmiü nidhã\<*<13>*>/ nikhāto adāyādo\<*<14>*>/, gaccha, taü uddharāhãti. || Ja_IV:28 ||>@ \<-------------------------------------------------------------------------- 1 Cks -ti. 2 Bi omits ca. 3 Ck -te, Cs -te corr. to -to. 4 Ck ti vutthā, Cs tiv- corr. to niv-, Bd nivuttā, Bi omits vutthā. 5 Bid -tãti. 6 Bi rukkhe devatā te, Bd rukkhe nivutthā devatā te. 7 Bd -raõāyā. 8 Ck -sa, Cs -sa corr. to -se. 9 Cks assa. 10 Ck parivan-, Cs paripan- corr. to pariphan-, Bi pariman-, Bd paribandhitāni. 11 Bid milakkhu. 12 Bi tassevasamma. Bd tassevasa. 13 Cs nidhiü, Ck nidhin, Bid nidhi. 14 Ck adāyado, Cs adāyado corr. to adāyādo. >/ #<[page 025]># %< 8. Javasakuõajātaka. (308.) 25>% Tattha yathānubhāvan ti yathāsatti yathābalaü, kata¤¤utan ti tayā mayhaü kataguõaü jānanto taü attani vijjamānaü kata¤¤utaü pekkhamāno, āgammā 'ti āgantvā, sataü sakāse ti sappurisānaü santike, moghāti moghāni, pariphanditānãti sukhaseyyāpucchanavasena vācā\<*<1>*>/ phanditāni\<*<2>*>/ sammajjanādi- kāraõena kāyaphanditāni\<*<3>*>/ ca tava kathaü\<*<4>*>/ aphalāni bhavissanti, yo tindu- rukkhassā\<*<5>*>/ 'ti yo esa tindurukkhassa parato\<*<6>*>/ pilakkhurukkho\<*<7>*>/ ņhito ti vimānadvāre ņhitā va hatthaü pasāretvā dasseti, parivārito ti ādãsu tassa pilakkhurukkhassa\<*<7>*>/ måle, esa te\<*<8>*>/ rukkhamålaü parikkhipitvā nihitatāya\<*<9>*>/ sam- parivārito\<*<10>*>/, pubbe pi\<*<11>*>/ yiņņhaya¤¤āvasena purimasāmikānaü uppannattā\<*<12>*>/ pub- baya¤¤o, anekanidhikumbhãbhāvena mahantattā uëāro, bhåmiü khaõitvā ņhapi- tattā nikhāto, idāni dāyādānaü abhāvato adāyādo, idaü vuttaü hoti: esa taü rukkhamålaü parikkhipitvā gãvāya gãvaü paharantãnaü kumbhãnaü\<*<13>*>/ vasena mahānidhi nikhāto assāmiko, gaccha naü\<*<14>*>/ uddharitvā ganhā 'ti. Eva¤ ca pana vatvā sā devatā "brāhmaõa, tvaü etaü uddharitvā gaõhanto kilamissasi, gaccha tvaü, aham eva\<*<15>*>/ tava gharaü netvā asukasmiü\<*<16>*>/ asukasmi¤ ca ņhāne nidahis- sāmi, tvaü yāvajãvaü etaü dhanaü paribhu¤janto dānaü dehi sãlaü rakkhā\<*<17>*>/" 'ti brāhmaõassa ovādaü datvā taü dhanaü attano ānubhāvena tassa ghare patiņņhāpesi. Satthā imam desanaü\<*<18>*>/ āharitvā jātakaü samodhānesi: "Tadā brāhmaõo ânando ahosi, rukkhadevatā aham evā" 'ti. Palāsa- jātakaü\<*<19>*>/. $<8. Javasakuõajātaka.>$ Akaramhase te kiccan ti. Idaü Satthā Jetavane\<*<20>*>/ viharanto Devadattassa akata¤¤åtaü ārabbha kathesi --pe-- "na bhikkhave Devadatto idān' eva pubbe pi\<*<21>*>/ akata¤¤å yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<22>*>/ rukkhakoņņhasakuõo\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bid vācāya. 2 Bi parassavarahitāya, Bd pharussavirahitāya. 3 Bid -bandhitāni. 4 Bid kataü. 5 Bi yo tindurukkhassa paro milakkhu, Bd -ssa puro milakkhu. 6 Cs pha-, Bd pårato. 7 Bid mi- 8 Bi måle eva etthakaü, Bd måle eva esa taü. 9 Bd nidahitattā. 10 Bid pari-. 11 Bid omit pi. 12 Bid uppannatāya. 13 Bid nidhikumbhinaü. 14 Cs Bi taü. 15 Bid add taü. 16 Cks omit asukasmiü. 17 Bid -āhi. 18 Bid dhammade-. 19 Bid add sattamam. 8. See Five Jātakas p. 12, cfr. Weber, Ind. Stud. 3,128. 20 Bid veëuvane. 21 Bid idāneva pubbepi devadatto. 22 Bi -ppa-. 23 Bi -koņhakasa-, Bd -koņņakasa-. >/ #<[page 026]># %<26 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% hutvā nibbatti. Ath' ekassa sãhassa maüsaü khādantassa aņņhi gale laggi, galo uddhumāyi, gocaraü gaõhituü na sak- koti, kharā vedanā vattanti\<*<1>*>/. Atha naü so sakuõo goca- rapasuto disvā sākhāya nilãno "kin te samma dukkhatãti\<*<2>*>/" pucchi. So tam atthaü ācikkhi. "Ahan te samma etaü aņņhiü apaneyyaü, bhayena\<*<3>*>/ te mukhaü pavisituü na visahāmi, khādeyyāsi pi\<*<4>*>/ man" ti. "Mā bhāyi samma, nāhan taü khā- dāmi, jãvitaü me dehãti". So "sādhå" 'ti taü passena\<*<5>*>/ ni- pajjāpetvā "ko jānāti kiü p' esa karissatãti\<*<6>*>/" cintetvā yathā mukhaü pidahituü na sakkoti tathā tassa adharoņņhe ca utta- roņņhe ca daõķakaü ņhapetvā mukhaü pavisitvā aņņhikoņiü tuõķena pahari. Aņņhi patitvā gataü. So aņņhiü pātetvā sã- hassa mukhato nikkhamanto daõķakaü tuõķena paharitvā pā- tento nikkhamitvā sākhagge nilãyi\<*<7>*>/. Sãho nãrogo\<*<8>*>/ hutvā eka- divasaü\<*<9>*>/ vanamahisaü vadhitvā khādati. Sakuõo "vimaü- sissāmi nan" ti tassa uparibhāge sākhāya nilãyitvā tena sad- dhiü sallapanto\<*<10>*>/ paņhamaü gātham āha: @@ Tattha akaramhase te\<*<11>*>/ ti bho sãha, mayam\<*<12>*>/ pi tava ekaü kiccaü akarimha, yaü balaü ahuvamhase ti yaü amhākaü balaü ahosi tena ba- lena tato ki¤ci ahāpetvā\<*<13>*>/ akarimha yeva\<*<14>*>/. Taü sutvā sãho dutiyaü gātham āha: @*>/ jãvasãti. || Ja_IV:30 ||>@ Taü sutvā sakuõo itarā dve gāthā abhāsi: @*>/ yasmiü kata¤¤utā n' atthi niratthā tassa sevanā. || Ja_IV:31 ||>@ \<-------------------------------------------------------------------------- 1 Bi pavatãti, Bd pavattati. 2 Bid dukkhan ti. 3 Bid add pana. 4 Bid omit pi. 5 Bid vāmapa-. 6 Bid jānāti ko passati kiü me bhavissatãti. 7 all four MSS. niliyi. 8 all four MSS. ni-. 9 Bid add ekaü. 10 Bid -pento. 11 Bid add kiccan. 12 Ck yam, Cs yaü corr. to mayam. 13 Ck āhapetvā. Cs āhapetvā corr. to ahāpetvā. 14 Cks seva 15 Bid yampi. 16 Bd apatikāraü, Bi aparikāraõaü. >/ #<[page 027]># %< 9. Chavakajātaka (309.) 27>% @*>/ anakkosaü sanikaü\<*<2>*>/ tamhā apakkame ti. || Ja_IV:32 ||>@ Tattha akata¤¤uü ti kataguõaü ajānantaü, akattāran ti sayaü ki¤ci akarontaü, sammukhaciõõenā ti sammukhe katena guõena, anusuyya- manakkosan ti taü puggalaü na usåyanto\<*<3>*>/ na akkosanto\<*<4>*>/ sanikaü\<*<5>*>/ tamhā puggalā\<*<6>*>/ apagaccheyyā 'ti. Evaü vatvā so sakuõo pakkāmi. Satthā imaü desanaü\<*<7>*>/ āharitvā jātakaü samodhānesi: "Tadā sãho Devadatto ahosi, sakuõo pana aham evā" 'ti. Javasakuõajātakaü\<*<8>*>/. $<9. Chavakajātaka.>$ Sabbam idaü\<*<9>*>/ carimavatan\<*<10>*>/ ti. Idaü Satthā Jeta- vane viharanto chabbaggiye\<*<11>*>/ ārabbha kathesi. Vatthuü Vinaye vitthārato āgatam eva. Ayam pan' ettha saükhepo. Satthā chab- baggiye pakkosāpetvā "saccaü kira tumhe bhikkhave nãce āsane nisãditvā ucce āsane nisinnassa dhammaü desethā" 'ti pucchitvā "evaü bhante" ti vutte te bhikkhå garahitvā "ayuttaü bhikkhave tumhākaü mama dhamme agāravakaraõaü, porāõakapaõķitā hi nãce āsane nisãditvā\<*<12>*>/ bāhiramante pi vācente garahiüså\<*<13>*>/" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto caõķālayoniyaü nibbattitvā\<*<14>*>/ vayappatto ku- ņumbaü saõņhapesi\<*<15>*>/. Tassa bhariyā ambadohaëinã\<*<16>*>/ hutvā taü āha: "icchām' ahaü sāmi\<*<17>*>/ ambaü khāditun" 'ti. "Bhadde, imasmiü kāle ambaü n' atthi, a¤¤aü ki¤ci ambilaphalaü\<*<18>*>/ āharissāmãti\<*<19>*>/". "Sāmi, ahaü\<*<20>*>/ ambaü labhamānā va jãvis- sāmi, alabhamānāya\<*<21>*>/ me jãvitaü n' atthãti". So tassā paņi- \<-------------------------------------------------------------------------- 1 Ck ana-. 2 Ck saõ-. 3 Ck såyanto, Cs suyanto, Bi ussuyanto, Bd ussuyyanto. 4 Ck na asakko-, Bi na sakko-, Bd anakkosanto. 5 so all four MSS. 6 Bid papapu-. 7 Bid dhammade-. 8 Bid omit java and add aņhamaü. 9 Bid ida¤. 10 Bid makatan. 11 Bid add bhikkhå. 12 Bid add ucce āsane nisãdante. 13 Bi garahamakaüså. 14 Bid add so. 15 Ck saõņhā- 16 Bid omit amba. 17 Cks sāmãti, Bid sāmi icchāmahaü. 18 Bid omit ambila 19 Bid add āha 20 Bid omit sāmi ahaü. 21 Bid -nā. >/ #<[page 028]># %<28 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% baddhacitto "kahaü nu kho ambaü\<*<1>*>/ labhissāmãti" cintesi. Tena kho pana samayena Bārāõasira¤¤o uyyāne ambo dhuva- phalo hoti. So "tato ambapakkaü āharitvā imissā dohaëaü paņippassambhessāmãti\<*<2>*>/" rattibhāge uyyānaü gantvā ambaü abhiråhitvā\<*<3>*>/ sākhāya sākhaü ambaü olokento vicari\<*<4>*>/. Tassa tathā karontass' eva ratti vibhāyi\<*<5>*>/. So cintesi: "sace idāni\<*<6>*>/ otaritvā gamissāmi disvā maü\<*<7>*>/ `coro' ti gahessanti\<*<8>*>/, rattibhāge gamissāmãti". Ath' ekaü viņapaü abhiråhitvā nilãno acchi. Tadā Bārāõasirājā purohitassa santike mante gaõhāti\<*<9>*>/, so uyyānaü pavisitvā ambarukkhamåle uccāsane\<*<10>*>/ nisãditvā ācariyaü nãcāsane\<*<11>*>/ nisãdāpetvā mante gaõhi\<*<12>*>/. Upari ni- sinno\<*<13>*>/ cintesi: "yāva\<*<14>*>/ adhammiko ayaü rājā\<*<15>*>/ uccāsane ni- sãditvā mante gaõhāti\<*<16>*>/, brāhmaõo pi adhammiko yo nãcāsane\<*<11>*>/ nisãditvā\<*<17>*>/ vāceti, aham pi adhammiko yo mātugāmassa vasaü gantvā mama\<*<18>*>/ jãvitaü agaõetvā ambaü āharāmãti\<*<19>*>/" so ruk- khato otaranto ekaü olambanisākhaü gahetvā tesaü ubhinnam pi antare patiņņhāsi\<*<20>*>/, "mahārāja, ahaü naņņho, tvaü thålo\<*<21>*>/, purohito mato\<*<22>*>/" ti āha. So ra¤¤ā "kiükāraõā" ti puņņho pa- ņhamaü gātham āha: @*>/, ubho dhammaü na passati\<*<24>*>/, ubho pakatiyā cutā yo cāyaü\<*<25>*>/ sajjhāpayati\<*<26>*>/ yo ca dhammaü adhãyatãti. (cfr. Vinaya IV p.204; Dhp. p. 215,28) || Ja_IV:33 ||>@ Tattha sabbam idaü carimavatan\<*<27>*>/ ti yaü amhehi tãhi janehi kataü sabbam idaü kiccaü lāmakaü nimmariyādaü adhammikaü, evaü attano cora- bhāvaü tesa¤ ca mantesu agāravaü garahitvā puna itare\<*<28>*>/ yeva garahanto \<-------------------------------------------------------------------------- 1 Bid ambaphalaü. 2 Bid -bhi-. 3 Bid add nilino. 4 Bd vicarati. 5 Cs vihāyi corr. to vibhāyi, Ck vihāyi, Bi vibhāya. 6 Bid -neva 7 Bid maü disvā. 8 Bid gaõhissanti. 9 Ck gaõhati, Bid uggaõhissāmãti 10 Bid ucce ās-. 11 Bid nice ās- 12 Bi uggaõhiti, Bd uggaõhati. 13 Bid so upari nilino. 14 Bid omit yāva. 15 Bd adds yo. 16 Ck gaõhati, Bi uggaõhiti, Bd uggaõhāti. 17 Bd adds uccāsane nisinnassa mantaü. 18 Cks -gāmassa vāhasā maü. 19 Bi āharissāmāti, Bd āharissāmiti. 20 Bid patiņhāya. 21 Bid muëho. 22 Bi luddho, Bd luddo. 23 Ck carivamataü, Bid carimaü kataü. 24 Bid -anti. 25 Bid add mante. 26 Bid sājhāpeti. 27 Bi -makatan, Bd maükatan. 28 Bid add dve. >/ #<[page 029]># %< 9. Chavakajātaka. (309.) 29>% ubho dhammaü na passantãti\<*<1>*>/ ādim āha, tattha ubho ti\<*<2>*>/ dve\<*<3>*>/ pi janā garukārārahaü\<*<4>*>/ porāõakadhammaü na passanti, tato ca dhammapakatito cutā, dhammo hi paņhamuppattivasena pakati nāma, vuttam pi c' etaü: Dhammo have\<*<5>*>/ pātur ahosi pubbe pacchā adhammo udapādi loke ti, yo cāyan ti yo ca ayaü nãcāsane nisãditvā mante sajjhāpeti\<*<6>*>/ yo ca uccāsane\<*<7>*>/ nisãditvā adhãyatãti. Taü sutvā brāhmaõo dutiyaü gātham āha: @*>/ bhu¤je suciü\<*<9>*>/ maüsåpasecanaü\<*<10>*>/, tasmā etaü na sevāmi dhammaü isibhi sevitan ti. || Ja_IV:34 ||>@ Tass' attho: ahaü hi bho imassa ra¤¤o santakaü sālãnaü odanaü suciü paõķaraü nānappakārāya maüsavikatiyā sittaü\<*<11>*>/ maüsåpasecanaü\<*<12>*>/ bhu¤- jāmi, tasmā udare baddho hutvā etaü esitaguõehi isibhi sevitaü dhammaü na sevāmãti. Taü sutvā itaro\<*<13>*>/ dve gāthā abhāsi: @*>/, pacant' a¤¤e pi\<*<15>*>/ pāõino, mā tvaü adhammo ācarito\<*<16>*>/ asmā kumbham\<*<17>*>/ ivãbhida\<*<18>*>/. || Ja_IV:35 ||>@ @*>/ dhanalābha¤ ca brāhmaõa yā vutti vinipātena adhammacaraõena vā ti. || Ja_IV:36 ||>@ Tattha paribbajā 'ti ito a¤¤attha gaccha, mahā\<*<20>*>/ ti ayaü loko nāma mahā, pacanta¤¤e\<*<21>*>/ pãti imasmiü Jambudãpe a¤¤e pi pāõino pacanti\<*<22>*>/, na ayam ev' eko rājā, asmā kumbhamivā\<*<23>*>/ 'ti pāsāõo ghaņaü viya, idaü vuttaü hoti: yaü tvaü\<*<24>*>/ a¤¤attha agantvā\<*<25>*>/ idha vasanto adhammaü ācarasi\<*<26>*>/ so adhammo evaü ācarito pāsāõo ghaņaü viya mā taü\<*<27>*>/ bhindi\<*<28>*>/, dhiratthå\<*<29>*>/ 'ti gāthāya ayaü saükhepattho: brāhmaõa yo esa evaü tava yasalābho ca dhanalābho ca\<*<30>*>/ dhi-r-atthu taü, garahāma taü mayaü\<*<31>*>/, kasmā? yasmā ayaü \<-------------------------------------------------------------------------- 1 Ck passanti, Cs passāmi corr. to passāti. 2 Cs pi. 3 Bid ime dve. 4 Bi garuükārā-, Bd garuükāra, Cs garukārarahā corr. to -rārahaü. 5 Bd vo corr. to ve, Bi bāve. 6 Cs -si. 7 Bid ucce ās-. 8 Bi odhanaü, Bd odanaü, cfr. Dhp. p. 215. 9 Cs Bd suci, Bi sukhi 10 Bid maüsu-, Cs -sevanaü. 11 Cs sittā, Bi sata. 12 Cs -sevanā. 13 Cks -rā, Bd -re. 14 Cks paribbajamhāloke, Bi paranippajja pahābrahme, Bd -mahābrahme. 15 Ck -aü¤eva, Cs paccantaü¤eva corr. to pacan-, Bi paccanta¤¤epi, Bd paccatta¤¤epi. 16 Bid acari. 17 Cs -bham corr. to bhāü. 18 Bi ivabhãdā, Bd ivabhidā. 19 Cks yasaülā-. 20 Cs mhā. 21 Bi paccanta¤¤e, Bd paccatta¤¤e. 22 Bid paccanti. 23 Bid -vabhidā. 24 Cks yan taü. 25 Cs āgantvā corr. to ag-, Bid āgantvā. 26 Ck -risã, Cs -risã corr. to -rasã, Bi ācarisã, Bd acarasi. 27 Bi tvaü. 28 Bd -diti. 29 Bd dhãratthutan. 30 Bi vaõõalobho ca, Bd ceva dhanalābho ca, Cks omit dhanalābho ca. 31 Ck -hāma yaü, Cs -hāma kaü mayā corr. to -taü mayā. >/ #<[page 030]># %<30 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% tayā laddhalābho āyatiü apāyesu vinipātanahetu nāsampatti ca\<*<1>*>/ adhammacaraõena jãvitavutti nāma hoti, yā c' esā vutti iminā āyativinipātena idha adhammacaraõena vā nippajjati kiü tāya, tena taü evaü vadāmãti. Ath' assa dhammakathāya\<*<2>*>/ rājā pasãditvā "bho purisa, kiüjātiko sãti" pucchi. "Caõķālo ahaü devā" 'ti. "Bho, sace tvaü jātisampanno abhavissa rajjaü te adassaü\<*<3>*>/, ito paņņhāya pana ahaü divā rājā bhavissāmi, tvaü rattiü rājā hohãti" attano kaõņhe pilandhanapupphadāmaü tassa gãvāya\<*<4>*>/ pilandhāpetvā taü nagaraguttikaü akāsi. Ayaü nagaragutti- kānaü kaõņhe rattapupphadāmalabhanassa\<*<5>*>/ vaüso. Tato paņ- ņhāya ca pana rājā tass' ovāde ņhatvā ācariye\<*<6>*>/ gāravaü katvā\<*<7>*>/ nãce āsane nisinno\<*<8>*>/ mante gaõhi\<*<9>*>/. Satthā imaü dhammadesanam āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, caõķālaputto pana aham evā" 'ti. Chavakajātakaü\<*<10>*>/. $<10. Sayhajātaka.>$ Sasamuddapariyāyan\<*<11>*>/ ti. Idaü Satthā Jetavane vi- haranto ukkaõņhitabhikkhuü ārabbha kathesi. So\<*<12>*>/ Sāvatthi- yaü piõķāya caranto ekaü abhiråpaü\<*<13>*>/ itthiü disvā ukkaõņhito sā- sane anabhirami\<*<14>*>/. Atha naü\<*<15>*>/ bhikkhå Bhagavato dassesuü\<*<16>*>/. So Bhagavatā\<*<17>*>/ "saccaü kira tvaü bhikkhu ukkaõņhito\<*<18>*>/" ti puņņho "saccan" ti vatvā "ko taü ukkaõņhāpesãti" vutte tam atthaü ārocesi. Satthā "kasmā tvaü evaråpe niyyānikasāsane pabbajitvā ukkaõņhi\<*<19>*>/, pubbe paõķitā purohitaņņhānaü labhantā\<*<20>*>/ naü\<*<21>*>/ paņikkhipitvā pabba- jiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto purohitassa brāhmaõiyā kucchismiü\<*<22>*>/ paņisandhiü \<-------------------------------------------------------------------------- 1 Bid omit ca. 2 Ck dhammikatāya, Cs dhammakathāya corr. to dhammikatāya? 3 Ck adassa, Cs adassa corr. to adassaü, Bid ahaü dassaü. 4 Bid -yaü. 5 Bid -dāmapilandhana. 6 Bid -yassa. 7 Bid karitvā. 8 Bid nisãditvā. 9 Bid uggaõhāti. 10 Cs javakajā-, Bi savajā-, Bid add navamam. 11 Bid -parisāsan. 12 Bid add hi. 13 Bid add alaīkatapaņiyattaü. 14 Bid nābhiramati. 15 Bid omit naü. 16 Bid ārocesuü. 17 Cks bhagavā, Bid -to. 18 Bid add sã. 19 Bid ukkaõņhito sãti. 20 Bid -tāpi. 21 Bid taü. 22 Bid -imhi. >/ #<[page 031]># %< 10. Sayhajātaka. (310.) 31>% gahetvā\<*<1>*>/ ra¤¤o puttena saddhiü ekadivase jāyi\<*<2>*>/. Rājā "atthi nu kho me koci puttena saddhiü ekadivase jāto" ti amacce pucchi. "Atthi mahārāja purohitassa putto" ti. Rājā naü\<*<3>*>/ āharāpetvā dhātãnaü datvā puttena saddhiü ekato va\<*<4>*>/ paņijaggāpesi, ubhinnam pi ābharaõāni c' eva pānabhojanādãni ca ekasadisān' eva ahesuü. Te vayappattā ekato va Takka- silaü gantvā sabbasippāni uggaõhitvā āgamaüsu. Rājā put- tassa oparajjaü\<*<5>*>/ adāsi, mahāyaso ahosi. Tato paņņhāya Bodhisatto rājaputtena saddhiü ekato va\<*<4>*>/ khādati pivati sa- yati, a¤¤ama¤¤aü vissāso thiro ahosi. Aparabhāge rājaputto pitu accayena rajje patiņņhāya mahāsampattiü anubhavi. Bo- dhisatto cintesi: "mayhaü sahāyo rajjam anusāsati\<*<6>*>/, sallak- khitakkhaõe yeva kho\<*<7>*>/ pana mayhaü purohitaņņhānaü dassati, kim me gharāvāsena, pabbajitvā vivekam anubråhessāmãti\<*<8>*>/" so mātāpitaro vanditvā pabbajjaü anujānāpetvā mahāsampattiü chaķķetvā\<*<9>*>/ ekako\<*<10>*>/ va nikkhamitvā Himavantaü pavisitvā manorame bhåmibhāge paõõasālaü māpetvā isipabbajjaü pab- bajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā jhānakãëaü kãëanto vihāsi. Tadā rājā naü\<*<3>*>/ anussaritvā "mayhaü sahāyo na pa¤¤āyati, kahaü so" ti pucchi. Amaccā tassa pabbajita- bhāvaü ārocetvā "ramaõãye kira vanasaõķe vasatãti" āhaüsu. Rājā tassa vasanokāsaü pucchitvā Sayhaü\<*<11>*>/ nāma amaccaü\<*<12>*>/ "gaccha, sahāyaü me gahetvā ehi, purohitaņņhānam assa das- sāmãti" āha. So "sādhå" 'ti paņisuõitvā Bārāõasito nik- khamma\<*<13>*>/ anupubbena paccantagāmaü patvā tattha khandhā- vāraü ņhapetvā vanacarakehi\<*<14>*>/ saddhiü Bodhisattassa vasano- kāsaü gantvā Bodhisattaü paõõasāladvāre suvaõõapaņimaü viya nisinnaü\<*<15>*>/ disvā vanditvā ekamantaü nisãditvā katapaņi- santhāro "bhante, rājā te\<*<16>*>/ purohitaņņhānaü dātukāmo āga- \<-------------------------------------------------------------------------- 1 Bid gaõhitvā. 2 Bid vijāyi. 3 Bid taü. 4 Bid omit va. 5 Bid upa-. 6 Bid -ssāsatãti. 7 Bid so, Cks ko khā. 8 all four MSS. -hi-. 9 Cks chaķķhetvā. 10 Bi ekato, Cs ekato corr. to ekako. 11 Bid seyhaü. 12 Cs adds pakkosāpetvā. 13 Bid nikkhamitvā, Cs nikkamma. 14 Bid -rikehi. 15 Cs -nno. 16 Cs ti, Bid tuyhaü. >/ #<[page 032]># %<32 IV. Catukkanipāta. 1. Vivaravagga. (31.)>% manaü\<*<1>*>/ icchatãti" āha. Bodhisatto "tiņņhatu, purohitaņņhānaü ahaü sakalaü Kāsikosalaü Jambudãparajjaü cakkavattisirim eva vā labhanto pi na gacchissāmi\<*<2>*>/, na hi paõķitā sakiü jahi- takilese puna gaõhanti, sakiü jahitaü hi nuņņhubhakkheëasa- disaü\<*<3>*>/ hotãti" vatvā imā gāthā abhāsi: @*>/ mahiü sāgarakuõķalaü na icche saha nindāya, evaü Sayha\<*<5>*>/ vijānahi\<*<6>*>/. || Ja_IV:37 ||>@ @*>/ yasalābhaü dhanalābha¤ ca brāhmaõa (cfr. Supra. p. 29) yā vutti vinipātena adhammacaraõena vā. || Ja_IV:38 ||>@ @*>/ paribbaje sā eva\<*<9>*>/ jãvikā seyyo\<*<10>*>/ yā cādhammena esanā. || Ja_IV:39 ||>@ (Cfr. supra II. p. 422). @*>/ paribbaje a¤¤aü ahiüsayaü loke api rajjena taü varan ti. || Ja_IV:40 ||>@ Tattha sasamuddapariyāyan\<*<11>*>/ ti pariyāyo\<*<12>*>/ vuccati parivāro, samudde parivāretvā ņhitena cakkavāëapabbatena saddhiü samuddasaükhātena vā\<*<13>*>/ pari- vārena saddhin ti attho, mahiü\<*<14>*>/ sāgarakuõķalan ti sāgaramajjhe dãpa- vasena ņhitattā tassa kuõķalabhåtan ti attho, nindāyā 'ti jhānasukhasampannaü pabbajjaü chaķķetvā\<*<15>*>/ issariyaü gaõhãti imāya nindāya, Sayhā\<*<16>*>/ 'ti taü nā- menālapati, vijānahãti\<*<17>*>/ dhammaü vijānāhi, yā vutti vinipātenā 'ti yā purohitaņņhānavasena{\<*<18>*>/} laddhā yasalābhadhanalābhavutti jhānasukhena tato\<*<19>*>/ attavinipātanasaükhātena vinipātena tato\<*<20>*>/ gantvā issariyamadamattassa adham- macaraõena vā hoti taü vuttiü dhi-i-atthu, pattamādāyā 'ti bhikkhābhājanaü gahetvā, anāgāro\<*<8>*>/ ti api ahaü agāravirahito parakulesu careyyaü\<*<21>*>/, sā eva\<*<22>*>/ jãvikā ti sā eva me\<*<23>*>/ jãvikā seyyo varatarā\<*<24>*>/, yā cādhammenā 'ti yā ca adhammena esanā, idaü vuttaü hoti (cfr. Milinda p. 220): yā adhammena esanā tato esā va jãvikā sundaratarā ti, ahiüsayan ti aviheņhento, api rajjenā 'ti evaü paraü aviheņhento kapālahatthassa mama jãvikakappanaü rajjenāpi varaü uttaman ti. Iti so punappuna\<*<25>*>/ yācantam\<*<26>*>/ pi taü paņikkhipi. Sayho\<*<27>*>/ pi tassa manaü alabhitvā\<*<28>*>/ vanditvā gantvā\<*<29>*>/ tassa anāga- manabhāvaü ra¤¤o ārocesi. \<-------------------------------------------------------------------------- 1 Bi adds vo, Bd te. 2 Bi āga-. 3 Cs -khela-, Bi niņhukhela-, Bd duņhukhela-. 4 Bid -parisāsaü. 5 Bid seyha. 6 Bid -nāhi. 7 Bid taü. 8 Bid -re. 9 Bid yeva. 10 Bd seyyā 11 Bid -parisāsan. 12 Bid parisāso. 13 Bid cakkavāëa. 14 Bid omit mahiü. 15 Bi chaķķhe-. 16 Bid seyhā. 17 Bid -nā-. 18 Bi viticchāvasena, Bd mahicchāvasena 19 Bi jhānaü sukhato, Bd jānasukhato. 20 Bd ito. 21 Bid cariyaü. 22 Bid yeva. 23 Bi omits me, Bd evam eva. 24 Bid -ro. 25 Bid -naü. 26 Bid -to. 27 Bi seyyo, Bd seyho. 28 Bid add taü. 29 Bid āgantvā. >/ #<[page 033]># %< 1. Pucimandajātaka. (311.) 33>% Satthā imaü desanaü\<*<1>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi, apare pi bahå sotāpattiphalādãni sacchikariüsu) Tadā rājā ânando ahosi, Sayho\<*<2>*>/ Sāriputto, purohitaputto\<*<3>*>/ aham evā 'ti. Sayhajātakaü\<*<4>*>/. Vivaravaggo\<*<5>*>/ paņhamo. 2. PUCIMANDAVAGGA. $<1. Pucimandajātaka.>$ Uņņhehi corā 'ti. Idaü Satthā Veëuvane viharanto āyas- mantaü Mahāmoggallānaü ārabbha kathesi. There\<*<6>*>/ kira Rāja- gahaü nissāya\<*<7>*>/ Ara¤¤akuņikāya viharante\<*<8>*>/ eko coro nagaradvāragāme ekasmiü gehe sandhiü chinditvā hatthasāraü\<*<9>*>/ ādāya palāyitvā the- rassa kuņipariveõaü pavisitvā "idha mayham ārakkho bhavissatãti", therassa paõõasālamukhe\<*<10>*>/ nipajji. Thero tassa pamukhe sayitabhā- vaü ¤atvā tasmiü āsaükam katvā "corasaüsaggo\<*<11>*>/ nāma na vaņņa- tãti" nikkhamitvā "mā idha sayãti" nãhari\<*<12>*>/. So coro tato nik- khamitvā padaü mocetvā\<*<13>*>/ palāyi. Manussā ukkam ādāya corassa padānusārena tattha āgantvā tassa āgataņņhānaņhitaņņhānanisinnaņņhā- nasayitaņņhānāni disvā "coro ito āgato, idha ņhito, idha nisinno, iminā ņhānena palāto, na diņņho no" ti ito c' ito ca pakkhanditvā\<*<14>*>/ adisvā va paņigatā\<*<15>*>/. Punadivase thero pubbaõhasamaye\<*<16>*>/ Rājagahe piõķāya caritvā piõķapātapaņikkanto Veëuvanaü gantvā taü pavattiü Satthu ārocesi. Satthā "na kho Moggallāna tvaü ¤eva āsaükitabba- yuttakaü\<*<17>*>/ āsaüki\<*<18>*>/, porāõakapaõķitāpi āsaükiüså\<*<19>*>/" 'ti vatvā therena yācito atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Bi seyyo, Bd seyho. 3 Bid tāpaso pana. 4 Bid seyya-- dasamaü. 5 Bid kaliīgavaggo. 6 Bid -ro. 7 Bid upani-. 8 Bid -to. 9 Bi kattasā-, Bd hatthena sā-. 10 Bi -lāya paņimukhe, Bd -lāya pamukhe. 11 Bid corena saddhiü saüsaggo. 12 Cks sayitãtãhari. 13 Bid bhedāpetvā. 14 Bid pakkan-. 15 Bid pati-. 16 Bid -yaü. 17 Bid saüki-. 18 Bid āsaīkaü kari. 19 Bid āsaīkaü kariüså. >/ #<[page 034]># %<34 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto nagarassa susānavane nimbarukkhe\<*<1>*>/ devatā hutvā nibbatti. Ath' ekadivasaü nagaradvāragāme katakam- macoro taü susānavanaü pāvisi. Tadā\<*<2>*>/ pana tattha nimbo ca assattho cā 'ti dve jeņņhakarukkhā\<*<3>*>/. Coro nimbarukkhassa\<*<4>*>/ måle bhaõķikaü ņhapetvā nipajji. Tasmiü pana kāle core\<*<5>*>/ gahetvā nimbasåle\<*<6>*>/ uttāsenti. Atha sā devatā cintesi: "sace\<*<7>*>/ manussā āgantvā imaü coraü gaõhissanti imassa\<*<8>*>/ nimbarukkhassa\<*<9>*>/ sākhaü chinditvā sålaü katvā etaü uttāsessanti\<*<10>*>/, evaü sante rukkho nassissati, handa naü ito nãharissāmãti" sā tena saddhiü sallapantã paņhamaü gātham āha: @@ Tattha rājāno ti rājapurise sandhāya vuttaü, kibbisakārakan ti dā- ruõasāhasikacorakammakārakaü. Iti naü vatvā "yāva taü rājapurisā na gaõhanti tāva a¤- ¤attha gacchā\<*<11>*>/" 'ti {bhāyāpetvā} palāpesi. Tasmiü palāte as- satthadevatā dutiyaü gātham āha: @@ Tattha vane jātassa tiņņhato ti nimbo\<*<12>*>/ vane jāto c' eva ņhito ca, devataü\<*<13>*>/ pana tattha nibbattattā rukkhasamudācāren' eva samudācari\<*<14>*>/. Taü sutvā nimbadevatā tatiyaü gātham āha: @*>/: coraü gahetvā rājāno gāme kibbisakārakaü appenti\<*<16>*>/ nimbasålasmiü, tasmiü me\<*<17>*>/ saükate\<*<18>*>/ mano ti. || Ja_IV:43 ||>@ \<-------------------------------------------------------------------------- 1 Bid -kkha. 2 Bid add ca. 3 Bd adds santi. 4 Bid -kkha. 5 Cks -ro. 6 Bid -lena. 7 Bid add ettha. 8 Bid -sseva. 9 Cks nimba. 10 Bi attāseyyaü, Bd uttāseyyaünti. 11 Bid gacchāhã. 12 Bid rukkho. 13 Bid -tā. 14 Bid -caratãti. 15 Cs mantaran. 16 Ck abbenti, Bi apenti, Cs accenti. 17 Cks ce. 18 Ck saükamato, Bi saīgate-. >/ #<[page 035]># %< 1. Pucimanadajātaka. (311.) 35>% Tattha assatthā 'ti purimanayen' eva tasmiü nibbattadevataü\<*<1>*>/ samudā- carati, mama corassa cantaran ti mama corassa ca ekato avasanakāraõaü, appenti\<*<2>*>/ nimbasålasmin ti imasmiü kāle rājāno\<*<3>*>/ coraü nimbasåle āvu- õanti\<*<4>*>/, tasmiü me saükate mano ti tasmiü kāraõe mama cittaü saükati, sace\<*<5>*>/ hi imaü såle āvuõissanti\<*<6>*>/ vimānaü me nassissati, atha sākhāya olam- bessanti, vimāne me kuõapagandho bhavissati, tenāha: evaü\<*<7>*>/ palāpesin ti\<*<8>*>/. Evaü tāsaü devatānaü a¤¤ama¤¤aü sallapantãnaü ¤eva\<*<9>*>/ bhaõķasāmikā ukkāhatthā padānusārena āgantvā corassa sayi- taņņhānaü disvā "ambho idāni\<*<9>*>/ coro uņņhāya palāto\<*<10>*>/ ti, na laddho no\<*<11>*>/ coro, sace alabhissāma\<*<12>*>/ imass' eva\<*<13>*>/ nimbassa måle vā āvuõitvā\<*<16>*>/ sākhāya vā olambetvā āgamissāmā\<*<17>*>/" 'ti vatvā ito c' ito ca pakkhanditvā coraü adisvā va gatā. Te- saü\<*<18>*>/ sutvā assatthadevatā catutthaü gātham āha: @*>/ nāgataü bhayaü, anāgatabhayā dhãro ubho loke avekkhatãti. || Ja_IV:44 ||>@ Tattha rakkheyya\<*<20>*>/ nāgataü bhayan ti dve anāgatabhayāni diņņha- dhammika¤ c' eva samparāyika¤ ca, tesu pāpamitte parivajjento\<*<21>*>/ diņņha- dhammikaü rakkhati, tãõi duccaritāni parivajjento\<*<21>*>/ samparāyikaü rakkhati, anāgatabhayā ti anāgatabhayahetukaü\<*<22>*>/ bhayaü bhāyamāno dhãro paõķito puriso pāpamittasaüsaggaü na karoti, tãhi\<*<23>*>/ dvārehi duccaritaü na carati, ubho loke ti evaü bhāyanto h' esa idhalokaparalokasaükhāte ubho loke avekkhati oloketi, olokayamāno idhalokabhayena pāpamitte vajjeti\<*<24>*>/ para- lokabhayena pāpakammaü\<*<25>*>/ na karotãti. Satthā imaü desanaü\<*<26>*>/ āharitvā jātakam samodhānesi: "Tadā assatthe nibbattadevatā Sāriputto\<*<27>*>/ ahosi, nimbadevatā aham evā" 'ti. Pucimandajātakaü\<*<28>*>/. \<-------------------------------------------------------------------------- 1 Bid -tā. 2 Ck abbentãti, Cs accentãti. 3 Cs Bi omit imasmiü kāle rājāno. 4 Ck āvuõõati. Cs Bd āvunanti. 5 Cs same. 6 Cs Bi -ni-. 7 Bd etaü, Bi tenāhaü etaü. 8 Bi -pesi, Bd -pemi, Bid add attho. 9 Bid -pentāna¤¤eva. 10 Bid -neva. 11 Ck palāyano, Cs palāyato. 12 Cks -te. 13 Bi labhissāmi, Bd labhissāma. 14 Cks imassa va naü. 15 Bi imasseva, Bd imassevanaü. 16 Ck Bi -ni-, Bd āvunetvā. 17 Bid ga-. 18 Bid adds vacanaü. 19 Bid -yyā. 20 Ck Bid -yyā. 21 Bid -jjanto. 22 Bid -taü. 23 Bid add pi. 24 Ck vajjesi, Bi vivajjeti, Bd vissajjeti. 25 Bid pāpaü. 26 Bid dhammade-. 27 Bid ānando. 28 Bid add paņhamaü. >/ #<[page 036]># %<36 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% $<2. Kassapamandiyajātaka.>$ Api Kassapa mandiyā ti. Idaü Satthā Jetavane vi- haranto ekaü mahallakabhikkhuü\<*<1>*>/ ārabbha kathesi. Sāvatthi- yaü kir' eko kulaputto kāmesu ādãnavaü disvā Satthu santike pab- bajitvā kammaņņhāne anuyutto nacirass' eva arahattaü pāpuõi. Tas- sāparabhāge\<*<2>*>/ mātā kālam akāsi. So mātu accayena pitara¤ ca kaniņņhabhātika¤ ca pabbājetvā Jetavane vasitvā\<*<3>*>/ vassåpanāyikasamaye cãvarapaccayassa sulabhataü sutvā ekaü gāmakavāsaü\<*<4>*>/ gantvā tayo pi tatth' eva\<*<5>*>/ vassaü upagantvā vutthavassā\<*<6>*>/ Jetavanam eva aga- maüsu\<*<7>*>/. Daharabhikkhu Jetavanassāsannaņņhāne\<*<8>*>/ "sāmaõera theraü\<*<9>*>/ vissāmetvā\<*<10>*>/ āneyyāsi, ahaü puretaraü gantvā pariveõaü paņijaggis- sāmãti" Jetavanaü pāvisi. Mahallakathero saõikaü\<*<11>*>/ gacchati\<*<12>*>/. Sāmaõero punappuna sãsena uppãëento viya "gaccha bhante" ti taü balakkārena neti. Thero "tvaü maü avasaü\<*<13>*>/ ānesãti\<*<14>*>/" puna ni- vattitvā koņito paņņhāya gacchati. Tesaü evaü a¤¤ama¤¤aü kalahaü karontānaü ¤eva suriyo\<*<15>*>/ atthaügato\<*<16>*>/, andhakāro jāto. Itaro pi pariveõaü sammajjitvā udakaü paņņhapetvā\<*<17>*>/ tesaü āgamanaü apas- santo ukkaü gahetvā paccuggantvā\<*<18>*>/ te āgacchante disvā "ki¤ cirā- yitthā" 'ti pucchi. Mahallako taü kāraõaü kathesi. So te dve pi vissāmetvā\<*<19>*>/ saõikaü\<*<20>*>/ ānesi. Taü divasaü Buddhupaņņhānass' okā- saü\<*<21>*>/ na labhi. Atha naü dutiyadivase Buddhupuņņhānaü āgantvā vanditvā\<*<22>*>/ nisinnaü Satthā "kadā āgato sãti" pucchi. "Hiyyo bhante" ti. "Hiyyo āgantvā ajja Buddhupaņņhānaü karosãti\<*<23>*>/". So "āma bhante" ti vatvā taü kāraõaü ācikkhi. Satthā mahallakaü\<*<24>*>/ gara- hitvā "na esa idān' eva evaråpaü kammaü karoti, pubbe pi akāsi, idāni pana tena tvaü kilamito, pubbe\<*<25>*>/ paõķite kilamesãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsinigame\<*<26>*>/ brāhmaõakule nibbatti. Tassa \<-------------------------------------------------------------------------- 1 Bid -kaü-. 2 Bid tassa ap- 3 so all four MSS. instead of vasi, te? 4 Cs -kavā- corr. to -kāvā-, Bid gāmavā-. 5 Ck tatthe, Cs tattha. 6 Cks vutta-, Bid vuņha-. 7 Bi āg-, Bd āgamiüsu. 8 Cs -nassa asana corr. to -āsana-, Bid -nassa āsanna-. 9 Bid -õera tvaü theraü. 10 Bid visametvā. 11 Cs sani- corr. to saõi-, Bid sani-. 12 Cks gacchā ti. 13 Bid attano vasaü. 14 Bd anvessati. 15 Cks -ye. 16 Bd atthaīgamito. 17 Bd upathap-. 18 Bi paccuggamanaü katvā. 19 Bd visamitvā. 20 Ck sani-, Cs sani- corr. to saõi-, 21 Bd -nassa ok-. 22 Bd omits vanditvā. 23 Cks karohãti. 24 Bid add theraü. 25 Bid add pi. 26 Cs kāsigāme, Bid kāsikani-. >/ #<[page 037]># %< 2. Kassapamandiyajātaka. (312.) 37>% vayappattassa\<*<1>*>/ mātā kālam akāsi. So mātu sarãrakiccaü katvā māsaddhamāsaccayena ghare vijjamānaü dhanaü dānaü datvā pitara¤ ca kaniņņhabhātara¤ ca\<*<2>*>/ gahetvā Himavantapadese devadattiyaü vakkalaü gahetvā isipabbajjaü pabbajitvā u¤- chācariyāya målaphalehi\<*<3>*>/ yāpento ramaõãye vanasaõķe vasi. Himavante pana vassāratte acchinnadhāre deve vassante na sakkā hoti khandhamålaü\<*<4>*>/ khaõituü\<*<5>*>/ na phalāphalāni\<*<6>*>/ ca, paõõāni ca patanti, tāpasā yebhuyyena Himavantato otaritvā\<*<7>*>/ manussapathe vasanti. Tadā Bodhisatto pi\<*<8>*>/ pitara¤ ca kaniņ- ņhabhātara¤ ca gahetvā manussapathe {vasitvā} puna Himavante pupphitaphalite\<*<9>*>/ te ubho pi gahetvā Himavante attano assa- mapadaü āgacchanto assamassāvidåre\<*<10>*>/ suriye atthamente\<*<11>*>/ "tumhe saõikaü\<*<12>*>/ āgaccheyyātha, ahaü purato gantvā assa- maü paņijaggissāmãti" vatvā te ohāya gato. Khuddakatāpaso pitarā saddhiü saõikaü\<*<13>*>/ gacchanto taü kaņippadese\<*<14>*>/ sãsena uppãëento\<*<15>*>/ gacchati\<*<16>*>/. Mahallako "tvaü\<*<17>*>/ maü na\<*<18>*>/ attano ruciyā ānesãti" paņinivattitvā koņito paņņhāya āgacchati. Evaü tesaü kalahaü karontānaü ¤eva andhakāro ahosi. Bodhisatto pi paõõasālaü sammajjitvā udakaü upaņņhapetvā\<*<19>*>/ ukkaü ādāya paņipathaü āgacchanto\<*<20>*>/ te disvā "ettakaü kālaü kiü karitthā\<*<21>*>/" 'ti āha. Khuddakatāpaso pitarā kata- kāraõaü kathesi. Bodhisatto ubho pi te saõikaü\<*<22>*>/ netvā parikkhāraü paņisāmetvā pitaraü nahāpetvā\<*<23>*>/ pādadhovana- makkhanapiņņhisambāhanāni\<*<24>*>/ katvā aīgārakapallaü\<*<25>*>/ upaņņha- petvā paņippassaddhakilamathaü\<*<26>*>/ pitaraü upanisãditvā "tāta, taruõadārakā nāma mattikabhājanasadisā, muhutten' eva bhij- \<-------------------------------------------------------------------------- 1 Bid add kāle. 2 Cks omit kaniņņhabhātara¤ca. 3 Bi vanamålaphalehi, Bd vanamålaphalāphalehi. 4 Bid kanda-. 5 Ck khani-, Cs khani- corr. to khaõi-. 6 Bid phalāni. 7 Bid nikkhamitvā. 8 Bid omit pi. 9 Bid pupphite-. 10 Cs assāvi-. 11 Bid atthaīgamite. 12 Ck Bd sani-, Cs sani- corr. to saõi-. 13 Bid sani-, Cs sani- corr. to saõi-. 14 Bid katipahāre. 15 Bid viya. 16 Bid adds taü balakkārena neti. 17 Bi tam. 18 Bid omit na. 19 Bid upaņhā-, Bd adds aticirāyati. 20 Bid ga-. 21 Bid karissathā. 22 Cs sani- corr. to saõi-. 23 Ck nāhā-, Bid nhā-. 24 Bid -nādãni. 25 -llakaü. 26 Cs -saddhaü-. >/ #<[page 038]># %<38 IV. Catukkanipāta. 2. Pucimandavagga (32.)>% janti, sakiü bhinnakālato paņņhāya puna na sakkā honti gha- ņetuü, te akkosante pi mahallakehi\<*<1>*>/ adhivāsetabbā\<*<2>*>/" ti vatvā pitaraü ovadanto\<*<3>*>/ imā gāthā āha\<*<4>*>/: @*>/ hanti vā, sabban taü khamate dhãro, paõķito taü titikkhati. || Ja_IV:45 ||>@ @*>/ puna, bālā pattā va bhijjanti, na te samatham ajjhagå. || Ja_IV:46 ||>@ @*>/ sandhi tesaü na jãrati yo cādhipannaü jānāti yo ca jānāti desanaü. || Ja_IV:47 ||>@ @@ Tattha Kassapā 'ti pitaraü nāmenālapati, mandiyā ti mandabhāvena\<*<8>*>/ taruõatāya, yuvā sapati hanti vā ti taruõadārako akkosati pi paharati pi, dhãro ti dhikkitapāpo\<*<9>*>/, dhã\<*<10>*>/ vuccati pa¤¤ā, tāya samannāgato ti pi attho, itaraü pana imassa\<*<11>*>/ vevacanaü, ubhayenāpi sabban taü bāladārakehi kataü aparādhaü mahallako dhãro paõķito sahati titikkhatãti dasseti, sandhiyyare ti puna mittabhāvena sandhiyyanti ghaņãyanti, bālā pattā vā ti bālakā pana mattikapattā\<*<12>*>/ va bhijjanti, na te samathamajjhagå ti te bālakā appamatta- kam pi vivādaü katvā veravåpasamanaü\<*<13>*>/ na vindanti\<*<14>*>/ nādhigacchanti, ete bhiyyo ti ete dve janā bhinnāpi puna samāgacchanti, sandhãti mittasandhi, tesaü ti tesaü ¤eva dvinnaü\<*<15>*>/ na jãrati, yo cādhipannan ti yo ca attanā\<*<16>*>/ adhipannaü atikkantaü asmiü kataü dosaü jānāti, desanan ti yo ca tena attano dosaü jānantena\<*<17>*>/ pi naü\<*<18>*>/ accayadesanaü\<*<19>*>/ patigaõhituü\<*<20>*>/ jānāti, yo paresādhipannānan ti yo paresaü adhipannānaü dosenādhibhåtānaü{\<*<21>*>/} aparādhakārakānaü\<*<22>*>/, sayaü sandhātumarahatãti tesu akhamāpentesu pi ehi bhadramukha uddesaü gaõha aņņhakathaü suõa bhāvanam\<*<23>*>/ anuyu¤ja kasmā paribāhiro hosãti evaü sayaü sandhātuü arahati mettabhāvaü ghaņeti\<*<24>*>/, eso\<*<25>*>/ evaråpo mettāvihārã uttaritaro mettabhārassa\<*<26>*>/ mittadhurāya ca vahanato bhā- ravāho ti ca dhurandharo ti ca saükhaü gacchatãti. \<-------------------------------------------------------------------------- 1 Cks -kohi. 2 Cks -bbo. 3 Bid ovādento. 4 Bid abhāsi. 5 Bid sampaņi. 6 Cs Bid -dhiyare. 7 Cs samāsenti. 8 Bid mandiyabhā-. 9 Cs dikk- corr. to dhikk-, Bi dhitapāpo, Bd vigatapāpo, and adds viriyavā. 10 Cs Bd dhi, Bi dhirā. 11 Bid -sseva. 12 Ck -kā-. 13 Bid -samathaü. 14 Cks vindati. 15 Bd has added sandhi. 16 Bid -no. 17 Cs -te. 18 Bid desitaü in the place of pi nam. 19 Cs -dosānaü, Ck -dosanaü. 20 Bid paņi-. 21 Bid dosena abhibhå-. 22 Bid -dhakāraõaü. 23 Ck suna bhāvanām, Cs suna bhāvanām corr. to suõa-, Bi suna bhāvanam, Bd sukā bhāvanam. 24 Bid mitta-. 25 Cs so. 26 Cs Bd mitta-, Bi mittabhāvassa. >/ #<[page 039]># %< 3. Khantivādijātaka (313.) 39>% Evaü Bodhisatto pitu ovādaü akāsi\<*<1>*>/. So pi tato pa- bhuti\<*<2>*>/ ahosi sudanto\<*<3>*>/. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakaü samodhānesi: "Tadā pitā tāpaso mahallakathero ahosi, khuddakatāpaso sāmaõero, pitu ovāda- dāyako pana aham evā" 'ti Kassapamandiyajātakaü\<*<5>*>/. $<3. Khantivādijātaka.>$ Yo te hatthe ca pāde cā 'ti. Idaü Satthā Jetavane vi- haranto ekaü kodhanaü\<*<6>*>/ ārabbha kathesi. Vatthuü heņņhā kathi- tam eva. Satthā pana taü bhikkhuü "kasmā\<*<7>*>/ tvaü\<*<8>*>/ akkodhanassa Buddhassa sāsane pabbajitvā kodhaü\<*<9>*>/ karosi, porāõakapaõķitā sarãre pahārasahasse\<*<10>*>/ patante\<*<11>*>/ hatthapādakaõõanāsāsu\<*<12>*>/ chijjamānesu\<*<13>*>/ parassa\<*<14>*>/ kodhaü\<*<9>*>/ na kariüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Kalābu\<*<15>*>/ nāma Kāsirājā\<*<16>*>/ rajjaü kāresi. Tadā Bodhisatto asãtikoņivibhave brāhmaõakule nibbattitvā Kuõķakakumāro\<*<17>*>/ nāma māõavo hutvā vayap- patto Takkasilāyaü\<*<18>*>/ sabbasippāni uggaõhitvā kuņumbaü saõ- ņhapetvā mātāpitunnaü accayena dhanarāsiü oloketvā "imaü dhanaü uppādetvā mama ¤ātakā agahetvā va gatā, mayā pan' etaü gahetvā gantuü vaņņatãti" sabban taü\<*<19>*>/ dhanaü viceyya\<*<20>*>/ dānavasena yo yaü arahati\<*<21>*>/ tassa taü\<*<22>*>/ datvā Himavantaü pavisitvā pabbajitvā phalāphalena yāpento ciraü vasitvā lo- õambilasevanatthāya manussapathaü gantvā\<*<23>*>/ anupubbena Bā- rāõasiü patvā rājuyyāne vasitvā punadivase nagare bhikkhāya caranto senāpatissa gehadvāraü\<*<24>*>/ sampāpuõi. Senāpati 'ssa iriyāpathe\<*<25>*>/ pasãditvā gharaü pavesetvā attano paņiyādita- \<-------------------------------------------------------------------------- 1 Bid adāsi. 2 Cs ppa-. 3 Bi daõķo hoti sunando, Bd danto hoti sudanto. 4 Bid dhammade-. 5 Bid add dutiyaü. 6 Bid kodhanabhikkhuü. 7 Bid add pana 8 Bid add bhikkhu. 9 Cks kodhanaü. 10 Bid -ssena. 11 Bi parivārantesu, Bd paharantesu. 12 Ck adds ca. 13 so Ck; Cs -ne, Bid chindamānesu. 14 Bd piparesaü. 15 Bid -pu. 16 Cs kāsã-, Bd kāsika-. 17 Bid kuõķala-. 18 Bd -laü, Bid add gantvā. 19 Bid omit taü. 20 Bi visajjeyya, Bd visajjeyyā corr to viceyyā. 21 Bid āharati. 22 Bd tassa taü taü. 23 Bid āg-. 24 Bid nivesanadvā-. 25 Bid -thesu. >/ #<[page 040]># %<40 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% bhojanaü\<*<1>*>/ bhojetvā paņi¤¤aü gahetvā tatth' eva rājuyyāne vasāpesi. Ath' ekadivasaü Kalāburājā surāmadamatto\<*<2>*>/ nāņa- kaparivuto\<*<3>*>/ mahantena yasena uyyānaü gantvā maīgalasilā- paņņe sayanaü attharāpetvā ekissā piyamanāpāya itthiyā aüke\<*<4>*>/ sayi, gãtavāditanaccesu chekā nāņakitthiyo gãtādãni pa- yojayiüsu, Sakkassa devara¤¤o viya mahāsampatti\<*<5>*>/ ahosi, rājā niddaü okkami. Atha tā itthiyo "yass, atthāya mayaü gãtā- dãni payojayāma so niddaü upagato, kin no gãtādãhãti" vãõā- dãni turiyāni tattha tatth' eva chaķķetvā uyyānaü pakkantā pupphaphalaphallavādãhi palobhiyamānā\<*<6>*>/ uyyāne abhiramiüsu. Tadā Bodhisatto tasmiü uyyāne sampupphitasālamåle\<*<7>*>/ pab- bajjāsukhena vãtināmento mattavaravāraõo viya nisinno hoti\<*<8>*>/. Atha tā itthiyo caramānā taü disvā "etha ayyā ti\<*<9>*>/, yo\<*<10>*>/ etas- miü rukkhamåle pabbajito nisinno yāva rājā\<*<11>*>/ pabujjhati tāv' assa santike ki¤ci ki¤ci\<*<12>*>/ suõamānā nisãdissāmā" 'ti gantvā vanditvā parivāretvā nisinnā "amhākaü kathetabbayuttakaü ki¤ci\<*<13>*>/ kathethā" 'ti vadiüsu. Bodhisatto tāsaü dhammaü kathesi. Atha sā itthi aükaü cāletvā rājānaü pabodhesi. Rājā pabuddho tā apassanto "kahaü gatā vasaliyo" ti āha. "Etā mahārāja gantvā ekaü tāpasaü parivāretvā nisãdiüså". 'ti\<*<14>*>/. Rājā kupito\<*<15>*>/ khaggaü gahetvā "sikkhāpessāmi naü kå- ņajaņilan" ti vegena agamāsi. Atha\<*<16>*>/ tā itthiyo rājānaü kud- dhaü{\<*<17>*>/} āgacchantaü disvā tāsu\<*<18>*>/ vallabhatarā gantvā ra¤¤o hatthā\<*<19>*>/ asiü gahetvā rājānaü våpasamesuü. So āgantvā Bodhisattassa santike ņhatvā "kiüvādã tvaü samaõā" 'ti pucchi. "Khantivādã mahārājā" 'ti. "Kā esā khanti nāmā" 'ti. "Akkosantesu paharantesu paribhāsantesu akujjhana- bhāvo" ti. Rājā "passissāmi\<*<20>*>/ dāni te khantiyā atthibhāvan" \<-------------------------------------------------------------------------- 1 Bi -yārikaü-, Bd patiyāditaü-. 2 Bid surāmatto. 3 Bid chekanāņaka-. 4 Bid aīge. 5 Cks -ttiü. 6 Bid -bha-. 7 Bid supu-. 8 Bid ahosi. 9 Bid omit ti. 10 Cs so. 11 Bd adds na 12 Bid add dhammaü. 13 Bd adds dhammaü. 14 Bid add so. 15 Bd kuppi-. 16 Cks add naü. 17 Bid kuddhabhāvena. 18 Bi tassa, Bd tāsu corr. to tassa. 19 Bid hatthe. 20 Bid vimaüsissāmi. >/ #<[page 041]># %< 3. Khantivādijātaka. (313.) 41>% ti coraghātakaü\<*<1>*>/ pakkosāpesi. So attano cārittena pharasu¤ ca kaõņakakasa¤ ca ādāya kāsāyanivāsano rattamāladharo āgantvā rājānaü vanditvā "kiü karomãti\<*<2>*>/" āha. "Imaü coraü duņņha- tāpasaü gahetvā kaķķhitvā\<*<3>*>/ bhåmiyaü pātetvā kaõņakakasaü gahetvā purato\<*<4>*>/ pacchato\<*<4>*>/ ubhosu ca passeså 'ti catusu pi passesu dve pahārasahassam assa\<*<5>*>/ dehãti". So tathā akāsi. Bodhisattassa chavi\<*<6>*>/ chijji\<*<7>*>/, cammaü chijji\<*<7>*>/, maüsaü chijji\<*<7>*>/, lohitaü paggharati. Puna rājā "kiüvādã tvaü bhikkhå" 'ti āha. "Khantivādã mahārājā 'ti, tvaü pana mayhaü camman- tare khantãti ma¤¤asi\<*<8>*>/, na\<*<9>*>/ mayhaü cammantare khanti, tayā pana\<*<10>*>/ daņņhuü asakkuõeyye\<*<11>*>/ hadayabbhantare mama khanti patiņņhitā, mahārājā" 'ti. Puna coraghātako "kiü karomãti" pucchi. "Imassa kåņajaņilassa ubho hatthe chindā\<*<12>*>/" 'ti. So pharasuü gahetvā gaõķiyā\<*<13>*>/ ņhapetvā hatthe chindi. Atha naü "pāde chindā" 'ti āha. Pāde\<*<14>*>/ chindi. Hatthapādakoņãhi ghaņacchiddehi lākhāraso\<*<15>*>/ viya lohitaü paggharati. Puna\<*<16>*>/ rājā "kiüvādã sãti" pucchi. "Khantivādã\<*<17>*>/ mahārāja\<*<18>*>/, tvaü pana mayhaü hatthapādakoņisu khanti atthãti ma¤¤asi\<*<19>*>/, n' atth' esā ettha, mayhaü hi\<*<20>*>/ khanti gambhãraņņhāne patiņņhitā" ti. So "kaõõanāsam assa chindā\<*<12>*>/" 'ti. āha. Itaro kaõõa- nāsaü chindi. Sakalasarãraü lohitakaü\<*<21>*>/ ahosi. Puna naü "kiüvādã nāma tvaü" ti pucchi. "Mahārāja khantivādã nāma, mā kho pana tvaü kaõõanāsakoņãsu\<*<22>*>/ patiņņhitāssa\<*<23>*>/ khantãti ma¤¤asi, mama khanti gambhãre hadayabbhantare patiņņhitā" ti. Rājā "kåņajaņila, tava khantiü\<*<24>*>/ tvam eva ukkhipitvā ni- sãdā\<*<25>*>/" 'ti Bodhisattaü hadaye pādena paharitvā pakkāmi. Tasmiü gate senāpati Bodhisattassa sarãrato lohitaü pu¤- \<-------------------------------------------------------------------------- 1 Cks -ghātaü. 2 Bid -mi devā ti. 3 Bid āka-. 4 Bid add ca. 5 Bid -ssāni and omit assa. 6 Cks -viü. 7 Bi bhijji. 8 Cks maü¤āsi, Bi ma¤¤esã. 9 Bd natthi, Bi atthi. 10 Bid omit pana. 11 Cs -yyo, Bid -yyaü 12 Bid -dāhi. 13 Bi bhaõķikāya, Bd bhaõķikāyaü. 14 Bid add pi. 15 Bid -sasadiso. 16 Bid add pi. 17 Bid add meva. 18 Bid -jā ti. 19 Cks -ņiså ti maü¤asi. 20 Bid omit hi. 21 Bid lohitaü paggharaõaü. 22 Cs -ņisu, Bid -nāsikakoņisu. 23 Bi paņiņhitassa, Bd patiņhitā corr. to -tassa. 24 Cks Bi -ti. 25 Bid sanni-. >/ #<[page 042]># %<42 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% chitvā\<*<1>*>/ hatthapādakaõõanāsakoņiyo sāņakakaõõe katvā\<*<2>*>/ Bodhi- sattaü saõikaü\<*<3>*>/ nisãdāpetvā vanditvā ekamantaü nisãditvā "sace bhante tumhe kujjhitukāmā tumhesu katāparādhassa\<*<4>*>/ ra¤¤o va kujjheyyātha mā a¤¤esan" ti yācanto paņhamaü gātham āha: @*>/ idan ti. || Ja_IV:49 ||>@ Tattha mahāvãrā 'ti mahāviriya, mā raņņhaü vinasā\<*<5>*>/ idan ti idaü niraparādhaü Kāsiraņņhaü\<*<6>*>/ mā vināsesi\<*<7>*>/. Taü sutvā Bodhisatto dutiyaü gātham āha: @@ Tattha mādisā ti mama sadisā khantibalena samannāgatā paõķitā ayaü maü akkosi paribhavi\<*<8>*>/ pahari chindi bhindãti\<*<9>*>/ na\<*<10>*>/ kujjhanti. Ra¤¤o uyyānā nikkhamantassa Bodhisattassa cakkhupathaü vijahanakāle yeva ayaü cattālãsasahassādhikāni\<*<11>*>/ dve yojana- satasahassāni\<*<12>*>/ bahalā\<*<13>*>/ mahāpaņhavã balitthaddhasāņako\<*<14>*>/ viya phalitā\<*<15>*>/, avãcito jālā nikkhamitvā rājānaü kuladattikena rattakambalena\<*<16>*>/ pārupantã\<*<17>*>/ viya gaõhi. So uyyānadvāre yeva paņhaviü pavisitvā\<*<18>*>/ Avãcimahāniraye patiņņhahi. Bodhi- satto\<*<19>*>/ taü divasam eva\<*<20>*>/ kālam akāsi. Rājapurisā\<*<21>*>/ ca nā- garā ca gandhamāladhåpahatthā āgantvā Bodhisattassa sarãra- kiccaü kariüsu\<*<22>*>/. Keci panāhu: Bodhisatto pana\<*<23>*>/ Himavan- tam eva gato ti, taü abhåtaü. \<-------------------------------------------------------------------------- 1 Cks pucchi- corr. to pu¤chi-, Bid pu¤ci-. 2 Bid thapetvā. 3 Cs Bd sani- corr. to saõi-, Bi satikaü. 4 Bi parādhassa, Bd katapa- corr. to pa-. 5 Bi vināsa, Bd vinassa corr. to vināsa. 6 Bid kāsikara-. 7 Bd vinassesi, Bi vinasessati. 8 Bi -bhāsi, Bd -bhāvi corr to -bhāsi. 9 Cks chindãti 10 Bid taü na. 11 Bid catunahutādhikāni. 12 Bid dvã. 13 Ck bahalāni, Cs balāni. 14 Ck khali-, Bi khalitasādhako, Bd khalibaddhasāņako corr. to khalitaddha-. 15 Ck phālitā, Cs pā- corr. to pha-. 16 Cs rataõakamba-. 17 Cs -ti, Bi pārumpantaü, Bd pārupanti corr. to -taü. 18 Bid add va. 19 Bid add pi. 20 Bid -saü tattheva. 21 Bi rājāpariyā, Bd rājaparisā. 22 Bid akaüsu. 23 Bid puna. >/ #<[page 043]># %< 4. Lohakumbhijātaka. (314.) 43>% @@ @@ imā\<*<1>*>/ dve\<*<2>*>/ abhisambuddhagāthā. Tattha atãtamaddhāne ti atãte addhāne, khantidãpano ti adhivāsa- nakhantisaüvaõõano\<*<3>*>/, achedayãti mārāpesi, ekacce pana therā Bodhisattassa puna hatthapādā\<*<4>*>/ ghaņitā ti vadanti, ņam pi abhåtam eva, samappito ti patiņņhito. Satthā imaü desanaü\<*<5>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne kodhano bhikkhu anāgāmiphale patiņņhahi, bahå\<*<6>*>/ sotāpattiphalādãni pāpuõiüsu) "Tadā Kalābu Kāsirājā\<*<7>*>/ Deva- datto ahosi, senāpati Sāriputto, khantivādatāpaso\<*<8>*>/ aham evā" 'ti. Khantivādijātakaü\<*<9>*>/. $<4. Lohakumbhijātaka.>$ Dujjãvitan ti. Idaü Satthā Jetavane viharanto Kosala- rājānaü ārabbha kathesi. Tadā kira Kosalarājā rattibhāge catun- naü nerayikasattānaü\<*<10>*>/ saddaü suõi, eko dukāraü eva bhaõi, eko sakāraü, eko nakāraü, eko sokāraü\<*<11>*>/. Te kira atãtabhave Sāvatthi- yaü ¤eva paradārikā rājaputtā ahesuü. Te paresaü rakkhitagopite mātugāme aparajjhitvā cittakeëiü kãëantā\<*<12>*>/ bahuü\<*<13>*>/ pāpakammaü katvā maraõacakkena chinnā Sāvatthi-sāmante\<*<14>*>/ catåsu\<*<15>*>/ lohakumbhãsu nibbattā saņņhivassasahassāni\<*<16>*>/ tattha pacitvā\<*<17>*>/ uggatā lohakumbha- mukhavaņņiü\<*<18>*>/ disvā "kadā nu kho imamhā dukkhā muccissāmā\<*<19>*>/" 'ti cattāro pi mahantena saddena anu paņipāņiyā viraviüsu. Rājā tesaü saddaü sutvā maraõabhayatajjito\<*<20>*>/ nisinnako va aruõaü uņņha- pesi\<*<21>*>/. Aruõuggamanavelāya brāhmaõā āgantvā rājānaü sukhasayi- taü\<*<22>*>/ pucchiüsu. Rājā "kuto me ācariyā\<*<23>*>/ sukhasayitaü\<*<24>*>/, ajjāhaü \<-------------------------------------------------------------------------- 1 Cks ime. 2 Bd adds gāthā. 3 Bi -khantiyā sampanno, Bd -khantisaüvaranako. 4 Bid -dakaõõanāsā. 5 Bid dhammade-. 6 Bid a¤¤e bahå. 7 Bid kāsikarājā. 8 Bid -dã-, and add pana. 9 Bid add tatiyaü. 10 Ck -kā-, Cs -kānaüsattānaü. 11 Bid -ranti. 12 Bid kilanti. 13 Bid bahu. 14 Bid -tā. 15 Cks Bi -usu. 16 Ck satthiü-, Cs saņņhiü- corr. to saņņhi-. 17 Ck pacci-. 18 Ck -vaņņhiü, Bi -kumbhisukhapathaü, Bd -kumbhimukhavatthiü corr. to -vaņņiü. 19 Bid mu¤cei-. 20 Cks -tā. 21 Bid uņņhā-. 22 Bi sukhaseyyaü sayitaü, Bd sukhasayitaü corr. to sukhaseyyaü sayitaü. 23 Cks -ya. 24 Bd sukhaü-. >/ #<[page 044]># %<44 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)>% evaråpe cattāro bhiüsanakasadde suõin\<*<1>*>/" ti. Brāhmaõā hatthe dhu- niüsu\<*<2>*>/. "Kiü ācariyā" ti\<*<3>*>/. "Sāhasikasaddā mahārājā" 'ti. "Sap- paņikammā\<*<4>*>/ appaņikammā" ti\<*<5>*>/. "Kāmaü appaņikammā\<*<6>*>/, mayaü pana susikkhitā mahārāja". "Kiü katvā paņibāhissathā" 'ti. "Mahārāja, paņikammaü pana\<*<7>*>/ mahantaü sakkā\<*<8>*>/ kātuü\<*<9>*>/, mayaü pana sabba- catukkaya¤¤aü\<*<10>*>/ yajitvā hāressāmā" 'ti. "Tena hi khippaü cattāro hatthã cattāro asse cattāro usabhe cattāro manusse ti\<*<11>*>/ laņukikasaku- nikā\<*<12>*>/ ādiü katvā cattāro cattāro pāõe gahetvā sabbacatukkaya¤¤aü yajitvā mama sotthibhāvaü karothā" 'ti āha. "Sādhu mahārājā" 'ti yen' attho taü gahetvā ya¤¤āvāņaü paccupaņņhapesuü, bahå pāõe thåõåpanãte katvā ņhapesuü, "bahuü\<*<13>*>/ macchamaüsaü khādissāma\<*<14>*>/, dhanaü labhissāmā" 'ti ussāhappattā\<*<15>*>/ ahesuü\<*<16>*>/, "idaü laddhuü vaņņati devā\<*<17>*>/" 'ti aparāparaü caranti. Mallikā devã rājānam upa- saükamitvā "kin nu kho mahārājā brāhmaõā ativiya umhāyantā\<*<18>*>/ vicarantãti" pucchi. "Devi\<*<19>*>/ kiü tuyh' iminā, tvaü attano yasen' eva mattā pamattā, dukkhaü pana amhākam eva na jānāsãti\<*<20>*>/". "Kiü mahārājā" 'ti. "Devi\<*<21>*>/, ahaü evaråpaü nāma asotabbam suõiü, tato{\<*<22>*>/} imesaü saddānaü sutattā `kiü bhavissatãti' brāhmaõe pucchiü, brāhmaõā `tumhākaü mahārāja rajjassa vā bhogānaü vā jãvitassa vā āntarāyo pa¤¤āyati\<*<23>*>/, sabbacatukkena\<*<24>*>/ yajitvā sotthi- bhāvaü karissāmā' 'ti vadiüsu, te mayhaü vacanaü gahetvā ya¤¤ā- vāņaü katvā yena yen' attho tassa tassa kāraõā āgacchantãti". "Kiü pana deva imesaü saddānaü nipphattiü sadevake loke agga- brāhmaõaü\<*<25>*>/ pucchitthā\<*<26>*>/" 'ti. "Ko esa devi\<*<27>*>/ sadevake loke ag- gabrāhmaõo nāmā" 'ti. "Mahāgotamo Sammāsambuddo" ti. "Devi\<*<27>*>/ Sammāsambuddho me na pucchito" ti. "Tena hi gantvā pucchathā" 'ti. Rājā tassā vacanaü sutvā\<*<28>*>/ bhuttapātarāso rathavaram abhi- ruyha\<*<29>*>/ Jetavanaü gantvā Satthāraü vanditvā pucchi: "ahaü bhante rattibhāge cattāro sadde sutvā brāhmaõe pucchiü\<*<30>*>/, te\<*<31>*>/ `sabbacatuk- \<-------------------------------------------------------------------------- 1 Bid suõomi. 2 Bi nãsuõitvā nissãdisu, Bd dhunitvā nisidiüsu. 3 Bid add vutte. 4 Cs -mmaü. 5 Bid add pucchi. 6 Bi -mmaü, Bd sapaņikammaü corr. to -mmā. 7 Cs adds na. 8 Bid sakkāraü. 9 Bd adds vaņņati. 10 Bid -kkaü-. 11 Bid omit ti. 12 Bid -ke. 13 Bid -hu. 14 Bid add bahu. 15 Ck -hapa-. 16 Bid hutvā. 17 Cs yevā. 18 Ck umbhā, Bi umpā-, Bd ummā-. 19 Ck Bid -vã. 20 Ck -kamevā ti, Cs -kaü mevā ti, Bi -kam eva jānātãti, Bd -kaü meva na jānāsãti corr. to -kameva-. 21 Bid devã. 22 Bid add me. 23 Bid pa¤¤āyissatãti. 24 Bid adds ya¤¤aü. 25 Ck -õo, Cs -õā corr. to õaü. 26 Bid pucchatā. 27 Cs Bid -vã. 28 Bid gahetvā. 29 Bid āruyha. 30 Ck pucchi corr. to -iü, Cs Bid -i. 31 Bi adds sabbe, Bd sabba. >/ #<[page 045]># %< 4. Lohakumbhijātaka. (314.) 45>% kaya¤¤aü yajitvā sotthiü karissāmā' 'ti vatvā ya¤¤āvāņakakammaü\<*<1>*>/ karonti, tesaü saddānaü sutattā mayhaü kiü bhavissatãti". "Na ki¤ci mahārāja, nerayikasattā dukkham anubhavantā evaü viraviüså 'ti\<*<2>*>/, na ime saddā\<*<3>*>/ idāni tayā va\<*<4>*>/ sutā\<*<5>*>/, porāõakarājåhi\<*<6>*>/ pi sutā\<*<7>*>/ yeva, te pi brāhmaõe pucchitvā pasughātaya¤¤aü\<*<8>*>/ kattukāmā hutvā paõķitānaü kathaü sutvā na kariüsu, paõķitā tesaü saddānaü an- taraü kathetvā mahājanaü vissajjāpetvā sotthim akaüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto a¤¤atarasmiü Kāsigāme\<*<9>*>/ brāhmaõakule nib- battitvā vayappatto\<*<10>*>/ kāme pahāya isipabbajjaü pabbajitvā jhānābhi¤¤aü\<*<11>*>/ uppādetvā jhānakãëaü kãëanto Himavante ra- maõãye vanasaõķe vasati. Tadā Bārāõasirājā catunnaü nera- yikānaü ime cattāro sadde sutvā bhãtatasito iminā va niyā- mena brāhmaõehi "tiõõam antarāyānaü a¤¤ataro bhavissatãti, sabbacatukkaya¤¤ena naü\<*<12>*>/ våpasamessāmā" 'ti vutte sam- paņicchi. Purohito brāhmaõehi saddhiü ya¤¤āvāņaü paccu- paņņhāpesi, mahājano thåõåpanãto ahosi. Tadā Bodhisatto mettābhāvanaü purecārikaü katvā dibbena cakkhunā lokaü olokento imaü kāraõaü disvā "ajja mayā gantuü vaņņati, mahājanassa sotthiü\<*<13>*>/ bhavissatãti" iddhibalena vehāsaü up- patitvā Bārāõasira¤¤o uyyāne otaritvā maīgalasilāpaņņe ka¤- canaråpakaü\<*<14>*>/ viya nisãdi. Tadā purohitassa jeņņhantevāsiko ācariyaü upasaükamitvā "nanu ācariya amhākaü vedesu\<*<15>*>/ paraü\<*<16>*>/ māretvā sotthikaraõaü\<*<17>*>/ nāma n' atthãti" āha. Puro- hito "tvaü rājadhanaü va\<*<18>*>/ nayasi\<*<19>*>/, mayaü bahuü\<*<20>*>/ mac- chaü\<*<21>*>/ khādissāma\<*<22>*>/, tuõhã\<*<23>*>/ hohãti\<*<24>*>/" taü paņibāhi. So \<-------------------------------------------------------------------------- 1 Bid -vāņe kammaü. 2 Bid add vatvā. 3 Bi imesaü saddānaü, Bd ime saddā corr. to -saddānaü. 4 Bd eva corr. to va. 5 Ck suõa, Bi sutatāte, Bd sutā corr. to sutabhāvo. 6 Ck Bi -jåti, Cs -jåti corr. to jåhi. 7 Ck suõā. 8 Bi -ghaņa-, Bd -ghāta- corr. to -ghaņa-. 9 Bid kāsikagā-. 10 Bid add kāmesu ādãnavaü disvā. 11 Bid abhi¤¤ā ca samāpattiyo ca. 12 Bid taü. 13 Ck sotthim, Bid sotthi. 14 Bi -råpato, Bd -ruppako. 15 Bd bede-, Bi devesu. 16 Bd pāõaü. 17 Ck -õan, Bid -kāraü. 18 Bi omits va, Bd ca crossed over. 19 Bid rakkhasi. 20 Cs Bi -u. 21 Bid macchamaüsaü. 22 Bid add dhanaü labhissāma. 23 Bid -i. 24 Bid hohiti, Cks hoti. >/ #<[page 046]># %<46 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)>% "nāhaü ettha sahāyo bhavissāmãti" nikkhamitvā rājuyyānaü gantvā Bodhisattaü disvā vanditvā katapaņisanthāro ekaman- taü nisãdi. Bodhisatto "kiü māõava rājā dhammena rajjaü kāretãti\<*<1>*>/" pucchi. "Bhante, rājā dhammena rajjaü kāreti\<*<2>*>/, rattibhāge pana cattāro sadde sutvā brāhmaõe pucchi, brāh- maõā `sabbacatukkaya¤¤aü yajitvā sotthiü karissāmā' 'ti vadiüsu, rājā pasughātakammaü\<*<3>*>/ katvā attano sotthiü kātukāmo, mahājano thåõåpanãto, kin nu kho bhante tum- hādisānaü sãlavantānaü tesaü saddānaü nipphattiü vatvā\<*<4>*>/ mahājanaü maraõamukhā mocetuü na\<*<5>*>/ vaņņatãti". "Māõava, rājā amhe na jānāti, mayam pi taü na jānāma, imesaü\<*<6>*>/ pana saddānaü nipphattiü jānāma, sace rājā amhe upasaü- kamitvā puccheyya rājānaü nikkaükhaü katvā kathessāmā\<*<7>*>/" 'ti. "Tena hi bhante muhuttaü idh' eva hotha, ahaü rājānaü ānessāmãti". "Sādhu māõavā" 'ti. So gantvā ra¤¤o tam atthaü ārocetvā rājānaü ānesi. Rājā Bodhisattaü vanditvā ekamantaü nisinno pucchi: "saccaü kira tumhe mayā suta- saddānaü nipphattiü jānathā\<*<8>*>/" 'ti. "âma mahārājā\<*<9>*>/" 'ti. "Kathetha bhante" ti. "Mahārāja, ete purimabhave paresaü rakkhitagopitesu\<*<10>*>/ cārittaü āpajjitvā Bārāõasi-sāmante catåsu\<*<11>*>/ lohakumbhãsu nibbattā kaņhine\<*<12>*>/ khāralohodake\<*<13>*>/ pheõudde- hakaü pacamānā\<*<14>*>/ tiüsavassasahassāni\<*<15>*>/ adho gantvā kum- bhitalaü āhacca uddhaü ārohantā tiüsavassasahassen' va\<*<16>*>/ kālena kumbhimukhaü disvā bahi oloketvā cattāro janā catasso gāthā paripuõõaü katvā vattukāmāpi tathā kātuü na\<*<17>*>/ sak- kontā ekekam eva akkharaü katvā\<*<18>*>/ puna lohakumbhãsu\<*<19>*>/ \<-------------------------------------------------------------------------- 1 Bd -resiti. 2 Bd -resi. 3 Bid -ghāņa-. 4 Bid disvā. 5 Bid omit na. 6 Cs imassa. 7 Bid katheyyāmā. 8 Bid jānā-. 9 Bid -ja jānāmã. 10 Bid add paradāresu. 11 Cks Bi catu-. 12 Bi pakkuņhite, Bd cattāro janāpakkuņhite. 13 Bi khāralomodakena, Bd khāraloõodakena. 14 Ck pa¤ca-, Bid pacca-. 15 Bi so ņhitassa sahassāni, Bd tiõi vassasahassāni. 16 Bi saņhivassa-, Bd tiõi vassa- corr. to saņņhivassa-. 17 Bid a. 18 Bid vatvā. 19 Bid -bhi. >/ #<[page 047]># %< 4. Lohakumbhijātaka. (314.) 47>% yeva nimuggā tesu dukāraü vatvā nimuggasatto\<*<1>*>/ evaü vattu- kāmo ahosi: @*>/ ye sante\<*<3>*>/ na dadamhase\<*<4>*>/, vijjamānesu bhogesu dãpaü nākamha\<*<5>*>/ attano ti\<*<6>*>/, || Ja_IV:53 ||>@ na pana sakkhãti\<*<7>*>/" vatvā Bodhisatto attano ¤āõena tam gā- thaü paripuõõaü katvā kathesi. Sesāsu pi\<*<8>*>/ es' eva nayo, tesu sakāraü vatvā\<*<9>*>/ vattukāmassa ayaü gāthā: @@ Nakāraü vatvā\<*<9>*>/ vattukāmassa ayaü gāthā: @@ Sokāraü vatvā\<*<9>*>/ vattukāmassa ayaü gāthā: @*>/ nåna ito gantvā yoniü laddhāna mānusiü vada¤¤å sãlasampanno kābāmi kusalaü bahun ti. || Ja_IV:56 ||>@ Tattha dujjãvitan ti tãõi duccaritāni carantā dujjãvitaü lāma- kaü jãvitaü jãvanti nāma, so pi tad eva sandhāyāha dujjãvitaü ajãvimhā\<*<11>*>/ 'ti, ye sante\<*<12>*>/ na dadamhase\<*<13>*>/ ti ye mayaü deyyadhamme ca paņiggāhake ca vijjamāne\<*<14>*>/ yeva na dadāma\<*<15>*>/, dãpaü nākamhā\<*<16>*>/ ti attano patiņņhaü na karimhā\<*<17>*>/, sabbaso ti sabbākārena, paripuõõānãti anånāni anadhikāni, paccamānānan ti amhākaü imasmiü niraye paccamānānaü, natthi anto ti amhākaü asukakāle nāma mokkho bhavissatãti evaü kālaparicchedo n' atthi, kuto anto ti kena kāraõena anto pa¤¤āyissati, na anto ti antaü daņņhu- kāmānam pi no dukkhassa anto\<*<18>*>/ na patidissati\<*<19>*>/, tadā hi pakatan ti tas- miü kāle mārisa mama\<*<20>*>/ tuyha¤ ca pakataü pāpaü pakaņņhaü kataü atibahum eva kataü, tathā hi pakatan ti pi pāņho, tena kāraõena\<*<21>*>/ kataü yena\<*<22>*>/ \<-------------------------------------------------------------------------- 1 Ck -ggā- corr. to -ggo-, Bi -ggā-. 2 Cs ajimha, Bi -tamajãvamhā, Bd -tamamajãvamhā. 3 Cs se sante corr. to -to, Bi yasano, Bd yesaü no. 4 Bi dãdāmase, Bd dadāmhase. 5 Cs dãpan nākamma corr. to kamha, Ck dipaü nākamma, Bi dippaü na kamham, Bd dãpaü nākamhām corr. to -ham. 6 Bid add taü gāthaü paripuõõaü kātuü. 7 Bi nasakkhinti, Bd nasakkhinti corr. to nā-. 8 Cs sesāpisu corr. to sesāpi. 9 Bid omit vatvā. 10 Bid haü. 11 Ck ajimhā corr. to ajãvimhā, Bi ajãvamhā. 12 Cs sante corr. to santo, Bi santo corr. to saü no? 13 Bi dadāmāso, Bd dadāmhase. 14 Bid saüvijj-. 15 Bid dadamhā. 16 Bi na kumhamattano, Bd na kamhamattano corr. to nā-. 17 Bid -hā. 18 Bid add pi. 19 Bi paņi-, Bd pati corr. to paņi-. 20 Bd mama¤ca. 21 Cks add anto. 22 Bid yeva. >/ #<[page 048]># %<48 IV. Catukkanipāta. 2. Pucimanadavagga. (32.)>% tassa anto va\<*<1>*>/ daņņhuü na sakkā ti\<*<2>*>/ attho, mārisā 'ti mayā sadisa\<*<3>*>/, piyā- lapanam etaü etesaü\<*<4>*>/, nånā\<*<5>*>/ 'ti ekaüsatthe nipāto, so ahaü ito gantvā yoniü mānusiü laddhā vada¤¤å sãlasampanno hutvā ekaüsen' eva bahuü kusalaü karissāmãti\<*<6>*>/, ayam ettha attho. Iti Bodhisatto ekamekaü\<*<7>*>/ gāthaü vatvā "mahārāja, so nerayikasatto imaü gāthaü paripuõõaü katvā vattukāmo attano pāpassa mahantatāya tathā kātuü\<*<8>*>/ nāsakkhi, iti so attano kammavipākaü anubhavanto viravi\<*<9>*>/, tumhākaü etassa saddassa savanapaccayā antarāyo nāma n' atthi, tumhe mā bhāyathā\<*<10>*>/" 'ti rājānaü sa¤¤āpesi. Rājā mahājanaü vissajjā- petvā suvaõõabheriü carāpetvā ya¤¤āvāņaü viddhaüsāpesi. Bodhisatto mahājanassa sotthiü katvā katipāhaü vasitvā tatth' eva gantvā aparihãnajjhāno Brahmaloke uppajji. Satthā imaü desanaü\<*<11>*>/ āharitvā\<*<12>*>/ jātakaü samodhānesi: "Tadā purohitamāõavo\<*<13>*>/ Sāriputto ahosi, tāpaso\<*<14>*>/ aham evā" 'ti. Loha- kumbhijātakaü\<*<15>*>/. $<5. Maüsajātaka.>$ Pharusā vata te vācā ti. Idaü Satthā Jetavane viha- ranto Sāriputtattherena pãtavirecanānaü\<*<16>*>/ dinnarasapiõķapātaü\<*<17>*>/ ārabbha kathesi. Tadā kira Jetavane ekacce bhikkhå snehavirecanaü\<*<18>*>/ piviüsu, tesaü rasapiõķapātena\<*<19>*>/ attho hoti, gilānupaņņhākā "rasabhattaü āharissāmā" 'ti Sāvatthiyaü\<*<20>*>/ pavisitvā odanikagharavãthiyaü\<*<21>*>/ piõķāya caritvāpi\<*<22>*>/ rasabhattaü alabhitvā nivattiüsu. Thero divātaraü piõķāya pavisamāno te bhikkhå disvā "kiü āvuso atipage\<*<23>*>/ va nivattathā" 'ti pucchi. Te tam atthaü ārocesuü. Thero "tena hi ethā" 'ti te ga- \<-------------------------------------------------------------------------- 1 Bid anto ca, Cks omit anto va. 2 Bi sakkotãti, Bd sakkātipi corr. to sakkotãti. 3 Bid -sā. 4 Bid omit etesaü. 5 Bi sohaü nunā, Bd nunā corr. to sohaü nunā. 6 Bid -māti. 7 Bid -ka. 8 Bid kathetuü. 9 Bi vicarati, Bd vicaranti. 10 Bid -yitthā. 11 Bid dhammade-. 12 Bid add saccāni pakāsetvā. 13 Bid purohitajeņhantevāsikamāõavo. 14 Bid add pana. 15 Bid add catutthaü. 16 Bd pitaü-. 17 Bid dinnaü-. 18 Bi rasapitavi-, Bd pitavi- corr. to snehavi-. 19 Bid -piõķena. 20 Bid -iü 21 Ck -kaü-, Cs -kaübhara- corr. to -kabhara-, Bi otanikaghara-. 22 Bi -tvā va, Bd omits pi. 23 Bi ativiyapage, Bd atipage corr. to ativiyapage. >/ #<[page 049]># %< 5. Maüsajātaka. (315.) 49>% hetvā tam eva vãthiü agamāsi\<*<1>*>/. Påretvā rasabhattaü adaüsu. Gilānu- paņņhākā vihāraü\<*<2>*>/ āharitvā gilānānaü adaüsu, te paribhu¤jiüsu. Ath' ekadivasaü dhammasabhāyaü\<*<3>*>/ kathaü samuņņhāpesum: "āvuso thero kira\<*<4>*>/ pãtavirecanānaü upaņņhāke rasabhattaü alabhitvā nik- khamante gahetvā odanikagharavãthiyaü caritvā bahuü\<*<5>*>/ rasapiõķa- pātaü\<*<6>*>/ pesesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik- khave idāni\<*<7>*>/ Sāriputto va\<*<8>*>/ maüsaü labhi\<*<9>*>/, pubbe pi muduvācā\<*<10>*>/ piyavacanaü vattuü chekā paõķitā labhiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto seņņhiputto ahosi. Ath' ekadivasaü eko miga- luddako bahuü maüsaü labhitvā yānakaü påretvā "vikkiõis- sāmãti" nagaraü āgacchati. Tadā Bārāõasi-vāsikā cattāro seņņhiputtā nagarā nikkhamitvā ekasmiü maggasabhāgaņņhāne\<*<11>*>/ ki¤ci\<*<12>*>/ diņņhasutaü samullapantā\<*<13>*>/ nisãdiüsu. Tesu eko seņ- ņhiputto taü maüsayānakaü\<*<14>*>/ disvā "etaü luddakaü maü- sakhaõķaü āharāpessāmãti" pucchi. "Gaccha āharāpehãti" So upasaükamitvā "are\<*<15>*>/ luddaka, dehi me maüsakhaõķan" ti āha. Luddako "paraü ki¤ci yācantena nāma piyavacanena bhavitabbaü, tayā kathitavācāya anucchavikaü\<*<16>*>/ maüsakhaõ- ķaü labhissasãti\<*<17>*>/" vatvā paņhamaü gātham āha: @*>/ yācanako c' asi\<*<19>*>/, kilomassa\<*<20>*>/ sadisã vācā, kilomaü samma dadāmi te ti. || Ja_IV:57 ||>@ Tattha kilomassa sadisãti pharusatāya\<*<21>*>/ kilomakasadisãti, kilomaü samma dadāmi te ti handa gaõha idaü te vācāya sadisaü kilomaü dammãti nãrasaü\<*<22>*>/ salomakaü\<*<23>*>/ kilomamaüsakhaõķaü\<*<24>*>/ ukkhipitvā adāsi: Atha naü aparo seņņhiputto "kin ti vatvā yācãti\<*<25>*>/" puc- chi. "Are\<*<15>*>/ ti vatvā\<*<26>*>/" ti. So "aham pi naü yācissāmãti" vatvā \<-------------------------------------------------------------------------- 1 Bid add te 2 Bid rasabhattaü. 3 Bid add bhikkhå. 4 Bi gilānā, Bd gilāna. 5 Bid -hu. 6 Bid add vihāraü āharitvā 7 Bid -neva. 8 Bd vara, Bi omits va. 9 Bi -itta, Bd -i corr. to -ittha. 10 Bid -cāya. 11 Bid maggasamipaņhāne. 12 Ck ki¤ci ki¤ci. 13 Bd sallapantā. 14 Cs has added pure. 15 Bid hare. 16 Bid -ka. 17 Cs Bi -tãti 18 Cks yaü maü in the place of samma. 19 Bid omit c. 20 Bid -ma. 21 Bid pharusavācāya. 22 Cs Bid ni-. 23 Bi nimaüsalohitaü, Bd nimaüsaü 24 Bid kilomakakha-. 25 Bid yācasãti. 26 Bd adds yāci. >/ #<[page 050]># %<50 IV. Catukkanipāta. 2. Pucimandavagga (32.)>% gantvā "jeņņhakabhātika\<*<1>*>/ maüsakhaõķaü me dehãti" āha. Itaro "tava vacanassa anucchavikaü labhissasãti\<*<2>*>/" dutiyaü gātham āha: @*>/ sadisã\<*<4>*>/ vācā, aīgaü samma dadāmi te ti. || Ja_IV:58 ||>@ Tass' attho: imasmiü loke manussānaü aīgasadisattā aīgaü etaü yadi- dam bhātā bhaginãti, tasmā tav' esā aīgasadisā vācā ti etissā anucchavikaü aīgam eva dadāme te ti. Eva¤ ca pana vatvā aīgamaüsaü ukkhipitvā adāsi. Tam\<*<5>*>/ pi aparo seņņhiputto "kin ti\<*<6>*>/ vatvā yācãti\<*<7>*>/" pucchi. "Bhātikā ti vatvā\<*<8>*>/" ti. So "aham pi naü yācissāmãti" gantvā\<*<9>*>/ "tāta maüsakhaõķam me dehãti" āha. Luddako "tava vacanānurå- paü labhissasãti\<*<10>*>/" vatvā tatiyaü gātham āha: @@ Ta¤ ca\<*<11>*>/ pana vatvā hadayamaüsena saddhiü madhuramaü- saü ukkhipitvā adāsi. Taü\<*<12>*>/ catuttho seņņhiputto "kin ti vatvā\<*<13>*>/ yācãti\<*<14>*>/" pucchi\<*<15>*>/. "Tātā 'ti vatvā\<*<16>*>/" ti. So "aham pi yācissāmãti" gantvā\<*<9>*>/ "sahāya maüsakhaõķaü me dehãti" āha. Luddo "tava vacanānuråpaü labhissasãti\<*<10>*>/" catutthaü\<*<17>*>/ gā- tham āha: @@ Tass attho: yassa purisassa gāme sukhadukkhesu saha ayanato\<*<18>*>/ sahā- yasaükhāto sakhā\<*<19>*>/ n' atthi tassa taü ņhānaü yathā\<*<20>*>/ amanussaü ara¤¤aü\<*<21>*>/ tath' eva taü\<*<22>*>/ hoti, iti\<*<23>*>/ ayaü\<*<24>*>/ tava vācā sabbassa sadisã\<*<25>*>/ sabbena attano santakena vibhavena sadisã, tasmā sabbam eva idaü\<*<26>*>/ mama santakaü maü- sayānakaü\<*<27>*>/ dadāmi te ti. Eva¤ ca pana vatvā "ehi samma sabbam ev' idaü\<*<28>*>/ maü- sayānakaü tava gehaü harissāmãti\<*<29>*>/" āha. Seņņhiputto tena \<-------------------------------------------------------------------------- 1 Bid jeņhabhā-. 2 Cks -tãti, Bi labhatãti. 3 Bid aīga. 4 Bid add te. 5 Bi tvaü. 6 Cks kinci. 7 Bid yācasãti. 8 Bd adds yāci. 9 Bid vatvā. 10 Bid lacchasãti. 11 Bid eva¤ca. 12 Ck naü. 13 Cs va tvaü. 14 Bid yācasãti. 15 Bid adds so. 16 Bd adds yāca. 17 Bid vatvā ca-. 18 Bid āy-. 19 Ck saükhā, Bi saīkhāhātho, Bd sahāyo. 20 Bid omit yathā. 21 Bid ara¤¤akaü. 22 Bid omit tathevataü. 23 Cs hotã ti in the place of hoti iti. 24 Cs omits ayaü. 25 Bid -siti. 26 Bid imaü. 27 Bi maüsaü, Bd maüsayānaü. 28 Bid eva imaü. 29 Bid āh-. >/ #<[page 051]># %< 6. Sasajātaka. (316.) 51>% yānakaü pajāpento\<*<1>*>/ attano gharaü gantvā\<*<2>*>/ maüsaü otāre- tvā\<*<3>*>/ luddakassa sakkārasammānaü\<*<4>*>/ katvā puttadāram pi 'ssa pakkosāpetvā luddakakammato\<*<5>*>/ apanetvā attano kuņumbamaj- jhe vasāpento\<*<6>*>/ tena saddhiü abhejjasahāyo hutvā yāvajãvaü samaggavāsaü vasi\<*<7>*>/. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā luddako Sāriputto ahosi, sabbamaüsalābhiseņņhiputto\<*<9>*>/ aham evā 'ti. Maüsajātakaü\<*<10>*>/. $<6. Sasajātaka.>$ (cfr. Morris, Cariyāp. p. 82) Satta me rohitā macchā ti. Idaü Satthā Jetavane vi- haranto sabbaparikkhāradānaü ārabbha kathesi. Sāvatthiyaü kir'\<*<11>*>/ eko kuņumbiko Buddha-pamukhassa saüghassa\<*<12>*>/ sabbaparikkhā- radānaü sajjetvā\<*<13>*>/ gharadvāre maõķapaü kāretvā Buddha-pamukhaü bhikkhusaüghaü nimantetvā sajjitamaõķape pa¤¤attavarāsanesu\<*<14>*>/ nisã- dāpetvā nānaggarasapaõãtadānaü\<*<15>*>/ datvā "puna svātanāya puna svāta- nāyā" 'ti sattāhaü nimantetvā sattame divase Buddha-pamukhānaü pa¤cannaü bhikkhusatānaü sabbaparikkhāre adāsi. Satthā bhatta- kiccāvasāne anumodanaü karonto "upāsaka, tayā pãtisomanassaü kātuü vaņņatãti, idaü hi dānaü nāma porāõakapaõķitānaü vaüso, porāõakapaõķitā hi sampattayācakānaü jãvitaü pariccajitvā attano maüsaü pi adaüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sasa yoniyaü nibbattitvā ara¤¤e vasati. Tassa\<*<16>*>/ pana ara¤¤assa ekato pabbatapādo\<*<17>*>/ ekato\<*<18>*>/ nadã\<*<19>*>/ ekato\<*<18>*>/ paccantagāmako\<*<20>*>/. Apare pi 'ssa tayo sahāyā ahesuü: makkaņo\<*<21>*>/ sigālo\<*<21>*>/ uddo\<*<22>*>/ ti. Te cattāro pi paõķitā ekato vasantā attano \<-------------------------------------------------------------------------- 1 Bi pācento, Bd pājento. 2 Bid omits gantvā. 3 Bid ohārāpe-. 4 Bid sammānasakkāraü 5 Bid luddakammato. 6 Bi -pesinti. 7 Bid vasiüsåti. 8 Bid dhammade-. 9 Cs -lābhase-, Bid add pana. 10 Bid sabbamaüsalābhijā-, and add pa¤camaü. 6. Cfr. Five Jātakas p. 51. 11 Bid kira. 12 Bid bhikkhusa-. 13 Bid vissajj-. 14 Cs pa¤¤atte-, Bi pa¤¤āvarabuddhāsane, Bd pa¤¤attavarabuddhāsane. 15 Bid -tabhojanaü. 16 Bid tadā. 17 Cks -de. 18 Ck eko 19 Bid omit ekato nadã. 20 Bid add ahosi. 21 Bid add ca. 22 Bid add cā. >/ #<[page 052]># %<52 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% attano gocaraņņhāne gocaraü gahetvā sāyaõhasamaye ekato sannipatanti. Sasapaõķito "dānaü dātabbaü sãlaü rakkhi- tabbaü uposathakammaü kātabban" ti tiõõaü janānaü ovā- davasena dhammaü deseti\<*<1>*>/. Te tassa ovādaü sampaņicchitvā attano attano nivāsagumbaü pavisitvā vasanti. Evaü kāle gacchante ekadivasaü Bodhisatto ākāsaü oloketvā candaü disvā "sve uposathadivaso" ti ¤atvā itare tayo āha: "sve upo- satho\<*<2>*>/, tumhe tayo pi\<*<3>*>/ janā sãlaü samādiyitvā\<*<4>*>/ uposathikā\<*<5>*>/ hotha, sãle patiņņhāya dinnadānaü mahapphalaü hoti, tasmā yācake sampatte tumhehi khāditabbāhārato datvā khādeyyāthā" 'ti. Te "sādhå" 'ti sampaņicchitvā attano\<*<6>*>/ vasanaņņhānesu vasitvā punadivase tesu uddo pāto va "gocaraü pariyesissā- mãti" nikkhamitvā Gaīgātãraü gato. Ath' eko bālisiko\<*<7>*>/ satta rohitamacche uddharitvā valliyā āvuõitvā\<*<8>*>/ netvā\<*<9>*>/ Gaīgātãre vālikāya\<*<10>*>/ paņicchādetvā macche gaõhanto\<*<11>*>/ adho Gaīgaü bhassi\<*<12>*>/. Uddo macchagandhaü ghāyitvā vālikaü\<*<13>*>/ viyåhitvā macche disvā nãharitvā "atthi nu kho imesaü\<*<14>*>/ sāmiko\<*<15>*>/" ti tikkhattuü ghosetvā sāmikaü apassanto valliyaü\<*<16>*>/ ķasitvā\<*<17>*>/ attano vasanagumbe ņhapetvā "velāyam eva\<*<18>*>/ khādissāmãti" attano sãlaü āvajjanto\<*<19>*>/ nipajji. Sigālo pi\<*<20>*>/ nikkhamitvā go- caraü pariyesanto ekassa khettagopakassa kuņiyaü dve maüsa- sålāni\<*<21>*>/ ekaü godhaü\<*<22>*>/ eka¤ ca dadhivārakaü\<*<23>*>/ disvā "atthi nu kho etassa sāmiko\<*<15>*>/" ti tikkhattuü ghosetvā sāmikaü adisvā dadhivārakassa uggahaõarajjukaü\<*<24>*>/ gãvāya pavesetvā\<*<25>*>/ maüsasåle\<*<26>*>/ ca godha¤\<*<27>*>/ ca mukhena ķasitvā\<*<28>*>/ netvā attano sayanagumbe\<*<29>*>/ ņhapetvā "velāyam eva khādissāmãti" attano \<-------------------------------------------------------------------------- 1 Bid desesi. 2 Bid add ti. 3 Bi pi tayo. 4 Bi -dayi, Bd -dayittha? 5 Bid add ca. 6 Bid repeat attano. 7 Bi gāmavāsi, Bd gāmavāsiko. 8 Bid -ni-, Cs -ni- corr. to -õi-. 9 Bid omit netvā. 10 Bid vālukaü viyåhitvā. 11 Bid gaõhanatthāya. 12 Bid gacchati. 13 Bid -lu-. 14 Bid etesaü. 15 Bid add no vā. 16 Bid vallikaü. 17 Bid add netvā. 18 Cks velāyame. 19 Cs -jjento. 20 Bid add vasanaņhānato. 21 Bid -lā ca. 22 Bid godhake ca. 23 Bid ekaü dadhivāraka¤ca. 24 Ck uggāhana-, Cs uggāhaõa-. 25 Bid add dve. 26 Bid -lā. 27 Bid godhaka¤. 28 Bi ķassitvā, Bd ķaüsitvā. 29 Bi gumpe, Bd vasanaguppe. >/ #<[page 053]># %< 6. Sasajātaka. (316.) 53>% sãlaü āvajjanto nipajji. Makkaņo pi\<*<1>*>/ vanasaõķaü pavisitvā ambapiõķiü\<*<2>*>/ āharitvā\<*<3>*>/ vasanagumbe ņhapetvā "velāyam eva\<*<4>*>/ khādissāmãti" attano sãlaü āvajjanto nipajji. Bodhisatto pana velāyam eva\<*<5>*>/ nikkhamitvā "dabbatiõāni khādissāmãti" attano gumbe\<*<6>*>/ yeva nipanno\<*<7>*>/ cintesi: "mama santikaü āgatānaü yācakānaü tiõāni dātuü na sakkoti\<*<8>*>/, tilataõķulādayo pi mayhaü n' atthi, sace me santikaü yācako āgacchissati attano sarãramaüsaü dassāmãti". Tassa sãlatejena Sakkassa paõķukambalasilāsanaü uõhākāraü dassesi. So āvajjamāno imaü\<*<9>*>/ kāraõaü disvā "sasarājaü\<*<10>*>/ vãmaüsissāmãti" paņha- maü uddassa vasanaņņhānaü gantvā brāhmaõavesena aņņhāsi, "brāhmaõa kimatthaü ņhito sãti" ca vutte "paõķita, sace ki¤ci āhāraü labheyyaü uposathiko hutvā samaõadhammaü kareyyan" ti. So "sādhu, dassāmi te āhāran" ti tena sad- dhiü sallapanto paņhamaü gātham āha: @*>/ bhutvā vane vasā 'ti. || Ja_IV:61 ||>@ Tattha thalamubbhatā ti udakato thale ņhapitā thale patiņņhitā\<*<12>*>/ kenāpi\<*<13>*>/ vā uddhaņā\<*<14>*>/, etaü bhutvā ti etaü mama santakaü macchāhāraü pacitvā bhu¤jitvā\<*<15>*>/ samaõadhammaü karonto ramaõãye rukkhamåle nisinno imasmiü vane vasā ti. Brāhmaõo "pāto va\<*<16>*>/ tāva hotu, pacchā jānissāmãti" si- gālassa santikaü gato, tenāpi "kimatthaü ņhito sãti" vutte\<*<17>*>/ tath' evāha. Sigālo\<*<18>*>/ "sādhu dassāmãti" tena saddhiü salla- panto\<*<19>*>/ dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi adds nikkhamitvā, Bd vasanaņhānato nikkhamitvā. 2 Bi -ķaü. 3 Bid add attano. 4 Cs Bi -lāyame. 5 Bid add vasanaņhānato. 6 Bid vasanagumbe. 7 Bi nisinno, Bd niphphanno, both add attano sãlaü āvajjanto. 8 Bi āgatā yācakā nina khādituü na sakkuõeyya, Bd āgatā yācakā tiõaü khādituü na sakkuõeyyuü. 9 Bid idaü. 10 Bi -rājānaü. 11 Cs eso. 12 Bid omit thale patiņņhitā. 13 Bid kevaņņena. 14 Bi uddhatā, Bd uddharitā. 15 Cs bhuji-, Bi bhu¤ci-, Bd bhutvā, Bid add yathāsukhaü. 16 Bi pageva. 17 Ck vutto. 18 Cks add te. 19 Bid -pento. >/ #<[page 054]># %<54 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% @*>/ me khettapālassa rattibhattaü apābhataü maüsasålā ca dve godhā eka¤ ca dadhivārakaü, idaü brāhmaõa me atthi, etaü bhutvā vane vasā 'ti. || Ja_IV:62 ||>@ Tattha dussa me\<*<2>*>/ ti yo esa mamāvidåre\<*<3>*>/ khettapālo vasati dussa asammussā\<*<4>*>/ 'ti attho, apābhatan ti ābhataü ānãtaü\<*<5>*>/, maüsasålā ca dve godhā ti aīgārapakkāni dve maüsasålāni ekā ca godhā\<*<6>*>/, dadhithālakan\<*<7>*>/ ti dadhivārako\<*<8>*>/, idan ti idaü\<*<9>*>/ ettakan atthi, etaü sabbam pi tavābhiruci- kena\<*<10>*>/ pākena pacitvā paribhu¤jitvā uposathiko hutvā ramaõãye rukkhamåle nisãditvā samaõadhammaü karonto etasmiü vanasaõķe vasā 'ti attho. Brāhmaõo "pāto va\<*<11>*>/ tāva hotu, pacchā jānissāmãti" mak- kaņassa santikaü gato, tenāpi "kimatthaü ņhito sãti" vutte\<*<12>*>/ tath' evāha. Makkaņo "sādhu dammãti\<*<13>*>/" tena saddhiü salla- panto tatiyaü gātham āha: @@ Tattha ambapakkan ti madhuraü\<*<14>*>/ ambaphalaü, udakaü sãtan ti Gaīgāyaü\<*<15>*>/ udakaü sãtalaü, etaü bhutvā\<*<16>*>/ ti brāhmaõa etaü ambaphalaü\<*<17>*>/ paribhu¤jitvā sãtalaü udakaü pivitvā yathārucite\<*<18>*>/ ramaõãye rukkhamåle ni- sinno samaõadhammaü karonto imasmiü vanasaõķe vasā 'ti. Brāhmaõo "pāto va\<*<19>*>/ tāva hotu\<*<20>*>/, pacchā jānissāmãti" sasapaõķitassa santikaü gato, tenāpi "kimatthaü ņhito sãti" vutte\<*<21>*>/ tath' evāha. Taü sutvā Bodhisatto somanassappatto "brāhmaõa, suņņhu te kataü\<*<22>*>/ āhāratthāya mama santikaü āgacchantena, ajjāhaü mayā nadinnapubbaü\<*<23>*>/ dānaü dassāmi, tvaü pana sãlavā pāõātipātaü na karissasi\<*<24>*>/, gaccha tāta\<*<25>*>/ dāråni\<*<26>*>/ saükaķķhitvā aīgāre katvā mayhaü ārocehi\<*<27>*>/, ahaü \<-------------------------------------------------------------------------- 1 Cks dussam. 2 Cks dussam me. 3 Bd mama avi-. 4 Bd dussā ti amussā. 5 maüsasålā---ānitaü wanting in Bi. 6 Bd eka¤ca godha¤ca. 7 Cs dadhitāla-. 8 Bd eka¤ca dadhivārakaü in the place of daddhiphālakanti dadhivārako. 9 Bid add mama. 10 Bid yathābhi-. 11 Bi pageva. 12 Cks vutto. 13 Bid dassāmãti. 14 Bid -ra. 15 Bid -gāya. 16 Bid add vane vasā. 17 Bid ambapakkaü. 18 Bid yathābhirucike 19 Bi pageva, Cks omit va. 20 Cks omit hotu. 21 Ck vutto. 22 Bd te su gataü, Bi te sutu kataü. 23 Bi adinnapuppaü. Bd adinnapubba. 24 Bi -ssati. 25 Bid brāhmaõa. 26 Bid nānādā-. 27 Cks Bi -cesi. >/ #<[page 055]># %< 6. Sasajātaka. (316.) 55>% attānaü pariccajitvā aīgāragabbhe\<*<1>*>/ patissāmi, mama sarãre pakke tvaü maüsaü khāditvā samaõadhammaü kareyyāsãti" tena saddhiü sallapanto\<*<2>*>/ catutthaü gātham āha: @*>/ taõķulā, iminā agginā pakkaü mamaü\<*<4>*>/ bhutvā vane vasā 'ti. || Ja_IV:64 ||>@ Tattha mamaü\<*<4>*>/ bhutvā ti yan taü ahaü\<*<5>*>/ aggiü karohãti vadāmi iminā agginā pakkaü mamaü\<*<4>*>/ bhu¤jitvā imasmiü vane vasa\<*<6>*>/, ekassa sasassa sarãraü nāma ekassa purisassa yāpanamattaü hotãti. Sakko tassa kathaü\<*<7>*>/ sutvā attano ānubhāvena ekaü aī- gārarāsiü\<*<8>*>/ māpetvā Bodhisattassa ārocesi. So dabbatiõa- sayanato uņņhāya tattha gantvā "sace me lomantaresu pāõakā atthi te mā mariüså" 'ti vatvā\<*<9>*>/ tikkhattuü sarãraü vidhå- nitvā sakalasarãraü\<*<10>*>/ dānamukhe datvā\<*<11>*>/ laüghitvā paduma- pu¤je\<*<12>*>/ rājahaüso viya pamuditacitto aīgārarāsimhi pati. So pana aggi Bodhisattassa sarãre lomakåpamattam pi uõhaü kātuü nāsakkhi, himagabbhaü paviņņho viya ahosi. Atha Sakkaü āmantetvā "brāhmaõa, tayā kato aggi atisãtalo mama sarãre lomakåpamattam pi uõhaü kātuü na sakkoti, kiü nām' etan" ti āha. "Paõķita\<*<13>*>/, nāhaü brāhmaõo, Sakko aham\<*<14>*>/ asmi\<*<15>*>/ tava vãmaüsanatthāya āgato\<*<16>*>/" ti "Sakka, tvaü tāva tiņņha, sakalo pi ce lokasannivāso maü dānena vã- maüseyya n' eva me adātukāmataü\<*<17>*>/ passeyyā" 'ti Bodhi- satto sãhanadaü nadi. Atha naü Sakko\<*<18>*>/ "sasapaõķita, tava guõo sakalakappaü pākaņo hotå" 'ti pabbataü pãëetvā pabba- tarasaü ādāya candamaõķale sasalakkhaõaü ālikhitvā\<*<19>*>/ Bo- dhisattaü āmantetvā tasmiü vanasaõķe tasmiü yeva vana- gumbe taruõadabbatiõapiņņhe nipajjāpetvā attano devaņņhānam\<*<20>*>/ \<-------------------------------------------------------------------------- 1 Bi -rakuppe, Bd -rakupe. 2 Bid -pento. 3 Cks Bi napi, Bd naüpi. 4 Bd maüsaü. 5 Cks yantvaü ahaü, Bi yenāhaü, Bd yena ahaü. 6 Bd vasā ti. 7 Bid vacanaü. 8 Ck -sim. 9 Bid omit vatvā. 10 Ck sakasarã-. 11 Bid thapetvā. 12 Bid -masare. 13 Bid sasapa-. 14 Bid ham. 15 Bi adds pi, Bd ti. 16 Bid adds mhi. 17 Cs -kāmaü. 18 Bid add āha 19 Bid likkhitvā. 20 vasanaņņhā-. >/ #<[page 056]># %<56 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% eva gato. Te pi cattāro paõķitā samaggā sammodamānā sãlaü påretvā\<*<1>*>/ uposathakammaü katvā yathākammaü gatā\<*<2>*>/. Satthā imaü desanaü\<*<3>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosane sabbaparikkhāradānadāyako gahapati so- tāpattiphale patiņņhahi) "Tadā uddo Anando ahosi, sigālo Moggallāno, makkaņo Sāriputto\<*<4>*>/, sasapaõķito\<*<5>*>/ aham evā" 'ti. Sasajātakaü\<*<6>*>/. $<7. Matarodanajātaka.>$ Matamatam eva rodathā 'ti. Idaü Satthā Jetavane viharanto a¤¤ataraü Sāvatthi-vāsi-kuņumbiyaü\<*<7>*>/ ārabbha kathesi. Tassa kira bhātā kālam akāsi. So tassa kālakiriyāya sokābhibhåto na nahāyati\<*<8>*>/ na bhu¤jati na vilimpati, pāto va susānaü gantvā so- kasamappito rodati. Satthā paccåsasamaye lokaü olokento tassa so- tāpattiphalassa upanissayaü disvā "imassa atãtakāraõaü āharitvā sokaü våpasametvā sotāpattiphalaü dātuü ņhapetvā maü a¤¤o koci samattho n' atthi, imassa mayā avassayena bhavituü vaņņatãti" puna- divase pacchābhattaü piõķapātapaņikkanto\<*<9>*>/ pacchāsamaõaü ādāya tassa gharadvāraü gantvā "Satthā āgato" ti sutvā āsanaü pa¤¤āpetvā "pavesethā\<*<10>*>/" ti kuņimbikena vutte\<*<11>*>/ pavisitvā pa¤¤attāsane\<*<12>*>/ nisãdi. Kuņumbiko\<*<12>*>/ pi āgantvā Satthāraü vanditvā ekamantaü nisãdi. Atha naü Satthā "kiü kuņumbika\<*<13>*>/ cintesãti" āha. "âma bhante, mama bhātu matakālato paņņhāya cintemãti". "âvuso, sabbe saükhārā aniccā, bhijjitabbayuttakaü bhijjati. na tattha cintetabbaü, porāõaka- paõķitāpi bhātari\<*<14>*>/ mate\<*<15>*>/ `bhijjitabbayuttakaü bhinnan\<*<16>*>/' ti na cinta- yiüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņivibhave seņņhikule nibbatti\<*<17>*>/. Tassa vayappattassa mātāpitaro kālam akaüsu. Tesu kālakatesu\<*<18>*>/ Bodhisattassa bhātā\<*<19>*>/ kuņumbaü vicāreti\<*<20>*>/. Bodhisatto taü \<-------------------------------------------------------------------------- 1 Bid add dānaü datvā 2 Ck Bd gato 3 Bid dhammade- 4 Bid add sakko anuruddho. 5 Bid add pana. 6 Bi adds chaņhamaü, Bd chaņhaü 7 Cs -tiü-, Bd -ņumbikaü. 8 Bid niddāyati. 9 Cs -ntaü, Bd piõķapātaü paņikkanto. 10 Cks -sathā. 11 Bid vutto. 12 Bid -tte-. 13 Cs -ņi-. 14 Bi -rā. 15 Cks Bi -to. 16 Bid bhijjatã. 17 Bid -ttitvā. 18 Bid kālaīka-. 19 Ck -tu, Cs -tu corr. to -tā. 20 Bid -resi. >/ #<[page 057]># %< 7. Matarodanajātaka. (317.) 57>% nissāya jãvati. So aparabhāge tathāråpena vyādhinā\<*<1>*>/ kālaü akāsi. Ĩātimittāmaccā\<*<2>*>/ sannipatitvā bāhā paggayha kandanti rodanti, eko pi sakabhāvena saõņhātuü nāsakkhi\<*<3>*>/. Bodhi- satto pana n' eva kandati na rodati\<*<4>*>/. Manussā "passatha bho, imassa bhātari mate mukhasaükocanamattam pi n' atthi, ativiya thaddhahadayo, `dve pi koņņhāse aham eva paribhu¤- jissāmãti' bhātu maraõaü icchati\<*<5>*>/ ma¤¤e" ti Bodhisattaü garahiüsu. Ĩātakāpi "na\<*<6>*>/ tvaü bhātari mate\<*<7>*>/ rodasãti" gara- hiüsu yeva\<*<8>*>/. So tesaü kathaü sutvā "tumhe attano andha- bālabhāvena aņņhalokadhamme ajānantā `mama bhātā mato' ti rodatha, aham pi marissāmi\<*<9>*>/, tumhe pi marissatha, attānam pi\<*<10>*>/ `mayam pi marissāmā' 'ti kasmā na\<*<11>*>/ rodathā\<*<12>*>/ 'ti, sabbe saükhārā aniccā hutvā na honti\<*<13>*>/, ten' eva sabhāvena saõ- ņhātuü\<*<14>*>/ samattho ekasaükhāro pi n' atthi, tumhesu andha- bālesu a¤¤āõatāya\<*<15>*>/ aņņhalokadhamme ajānitvā rodantesu ahaü kimatthaü rodissāmãti" vatvā imā gāthā abhāsi: @*>/ sarãradhārino anupubbena jahanti jãvitaü. || Ja_IV:65 ||>@ @*>/ catuppadā pakkhigaõā uragā\<*<18>*>/ ca bhogino asmiü\<*<19>*>/ sarãre anissarā ramamānā va jahanti jãvitaü. || Ja_IV:66 ||>@ @*>/ kanditaruditaü\<*<21>*>/ niratthakaü, kiü vo sokagaõābhikãrare\<*<22>*>/. || Ja_IV:67 ||>@ @*>/ soõķā akatā bālā sårā vãrā\<*<24>*>/ ayogino dhãraü\<*<25>*>/ ma¤¤anti\<*<26>*>/ bālo ti ye\<*<27>*>/ dhammassa akovidā ti. || Ja_IV:68 ||>@ \<-------------------------------------------------------------------------- 1 Bid byā-. 2 Bid ¤ātimittāsuhajjā. 3 Bid add tadā. 4 Bid neva rodati na kandati. 5 Bi icchiti. 6 Bid kiü. 7 Bid add na 8 Cks meva. 9 Bi adds tasmā na rodāmi. 10 Bd omits attānam pi. 11 Bid tasmāmā. 12 Bid -tha. 13 Bi ni rujhanti in the place of na honti. 14 Bid sandhāretuü. 15 Bid a¤¤ātabhāve. 16 Bid pi. 17 Bid devā-. 18 Cks atha. 19 Bi asmã, Bd sakampi, Cks sampi. 20 Bi ave-. 21 Bid -taü rodi-. 22 Cks -õāhi-. 23 Bid add ca. 24 Bid omit vãrā. 25 Ck dhãra, Cs dhãra corr. to -raü. 26 Ck ma¤¤enti. 27 Cs yo corr. to ye, Bi yo. >/ #<[page 058]># %<58 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% Tattha matamatamevā 'ti mataü mataü yeva, anupubbenā 'ti attano maraõavāre sampatte paņipāņiyā jahanti jãvitaü, na ekato va sabbe maranti. yadi evaü mareyyuü\<*<1>*>/ lokappavatti ucchijjeyya, bhogino ti mahantena sarã- rabhogena samannāgatā, ramamānā vā 'ti tattha tattha nibbattā sabbe pi te devādayo sattā attano attano nibbattaņņhāne abhiramamānā va anukkaõņhitā\<*<2>*>/ va jãvitaü jahanti, eva¤calitan ti evaü tãsu bhavesu niccalabhāvassa ca saõņhitabhāvassa ca abhāvā\<*<3>*>/ calitaü asaõņhitaü, kiü vo sokagaõā- bhikãrare ti kiükāraõā\<*<4>*>/ tumhe sokarāsi abhikiranti ajjhottharanti, dhuttā soõķā\<*<5>*>/ akatā bālā ti itthidhuttā surādhuttā akkhadhuttā ca surā- soõķādayo soõķā\<*<6>*>/ ca\<*<7>*>/ akatabuddhino\<*<8>*>/ asikkhitakā\<*<9>*>/ ca bālā ti bālena saman- nāgatā aviddasuno\<*<10>*>/ sårā, ayogino ti ayonisomanasikārassa yoge\<*<11>*>/ ayuttatāya ayogino, ayodhino\<*<12>*>/ ti pi pāņho, kilesamārena saddhiü yujjhituü asamatthā\<*<13>*>/ ti attho, dhãraü ma¤¤anti bālo ti ye dhammassa akovidā ti ye eva- råpā dhuttādayo aņņhavidhassa lokadhammassa akovidā te appamattake pi duk- khadhamme uppanne attanā kandamānā rodamānā aņņhalokadhamme tattvato na jānitvā\<*<14>*>/ ¤ātimaraõādãsu akandantaü mādisaü dhãraü paõķitaü bālo ayaü yo\<*<15>*>/ na rodatãti ma¤¤antãti. Evaü Bodhisatto tesaü dhammaü desetvā sabbe pi te nissoke akāsi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jāta- kaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņ- ņhahi) "Tadā mahājanassa dhammaü desetvā nissokakarapaõķito\<*<16>*>/ aham evā" 'ti. Matarodanajātakaü\<*<17>*>/. $<8. Kaõaverajātaka.>$ Yantaü vasantasamaye ti. Idaü Satthā Jetavane vi- haranto purāõadutiyikapalobhanaü ārabbha kathesi. Vatthuü Indriyajātake āvibhavissati. Satthā pana taü bhikkhuü "pubbe\<*<18>*>/ tvaü\<*<19>*>/ etaü nissāya asinā sãsacchedanaü\<*<20>*>/ paņilabhãti\<*<21>*>/" vatvā\<*<22>*>/ atãtaü āhari: \<-------------------------------------------------------------------------- 1 Cks mā-. 2 Cks anuka-. 3 Bi add ti, Bd ca. 4 Cks -õaü. 5 Cks omit soõķā. 6 Bid omit dayo soõķā. 7 Bid add attasoõķā ca cattāro soõķādayo soõķā. 8 Bid add ca. 9 Bi asakkhitaka, Bd -tatāvā. 10 Bid avinda-. 11 Bid -kāresu surāyogesu. 12 Bid ayoniso. 13 Bid -ttho. 14 Ck -dhammenattano, Cs -dhammena attano, Bi -dhammehi tatthato jānitvā, Bd -dhammehi atthato ājānitvā. 15 Bid omit yo. 16 Bid nissokabhāvakara-. 17 Bid add sattamaü. 18 Bid add pi. 19 Bid add bhikkhu. 20 Bi -di, Bd -nādi. 21 Bi -bhatãti, Bd labhasãti. 22 Bid add tena yācito. >/ #<[page 059]># %< 8. Kanaverajātaka. (318.) 59>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsigāmake\<*<1>*>/ ekassa gahapatikassa ghare cora- nakkhattena jāto vayappatto corikaü\<*<2>*>/ katvā jãvikaü kappento loke pākaņo ahosi såro nāgabalo, koci naü gaõhituü nāsak- khi. So ekadivasaü ekasmiü seņņhighare sandhiü chinditvā bahuü dhanaü avahari\<*<3>*>/. Nāgarā rājānaü upasaükamitvā "deva, eko mahācoro nagaraü vilumpati, taü gaõhāpethā" 'ti va- diüsu\<*<5>*>/. Rājā tassa gahaõatthāya nagaraguttikaü āõāpesi. So rattibhāge tattha tattha vaggabandhanena\<*<6>*>/ manusse ņha- petvā naü\<*<7>*>/ sabhogaü\<*<8>*>/ gāhāpetvā ra¤¤o ārocesi. Rājā "sãsam assa chindathā\<*<9>*>/" 'ti nagaraguttikaü ¤eva āõāpesi. Nagara- guttiko naü\<*<10>*>/ pacchābāhaü\<*<11>*>/ gāëhabandhanaü\<*<12>*>/ bandhāpetvā gãvāy' assa rattakaõaveramālaü\<*<13>*>/ laggetvā sãse iņņhakacuõõaü okiritvā catukke catukke kasāhi tāëāpento kharassarena paõavena\<*<14>*>/ āghātanaü neti. "Imasmiü kira nagare vilopakhādako\<*<15>*>/ coro gahito" ti sakalanagaram saükhubhi. Tadā ca Bārāõasiyaü sahassaü gaõhantã Sāmā nāma gaõikā hoti rājavallabhā pa¤- casatavaõõadāsãparivārā, sā\<*<16>*>/ pāsādatale vātapānaü vivaritvā ņhitā naü\<*<17>*>/ niyyamānaü passi. So pana abhiråpo pāsādiko ativiya sobhaggappatto devavaõõã\<*<18>*>/ sabbesaü matthakena pa¤¤āyati. Sā niyyamānaü\<*<19>*>/ disvā va paņibaddhacittā hutvā "kena nu kho upāyenāhaü imaü purisaü attano sāmikaü kareyyan" ti cintayantã\<*<20>*>/ "atth' eso upāyo" ti attano attha- carikāya ekissā hatthe nagaraguttikassa sahassaü pesesi\<*<21>*>/: "ayaü coro Sāmāya bhātā, a¤¤atra Sāmāya a¤¤o etassa nissayo\<*<22>*>/ n' atthi, tumhe kira idaü sahassaü gahetvā etaü \<-------------------------------------------------------------------------- 1 Bid -gāme. 2 Bid corakammaü. 3 Bi āhari, Bd ahāri. 4 Bid -pehã. 5 Bid add taü sutvā. 6 Bid -bandhena. 7 Bid taü 8 Bi sahoķhacoraü, Bd sahodhaücoraü. 9 Bid chindā. 10 Bid taü. 11 Cs -bālhaü corr. to -bāëhaü, Bi bāhuü. 12 Cs galha- corr to gāëha-. 13 Bd rattakanavira-. 14 Ck pana-, Cs pana- corr. to paõa- 15 Cs -kādako, Bid vilopako. 16 Bid omit sā. 17 Bi ņhitā pā, Bd ņhitā ti. 18 Bid -vaõõo viya. 19 Bid sāmā taü, Cs sā niyyamanā corr. to naü. 20 Bi paņhayanti, Bd pattharanti. 21 Bi dāpesi, Cs pesi. 22 Bid avassayo. >/ #<[page 060]># %<60 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% vissajjethā" 'ti. Sā\<*<1>*>/ tathā akāsi. Nagaraguttiko "ayaü coro\<*<2>*>/ pākaņo, na sakkā etaü evaü vissajjetuü, a¤¤aü pana manussaü labhitvā imaü paņicchannayānake nisãdāpetvā pe- setuü sakkā" ti āha. Sā gantvā tassā ārocesi. Tadā pan' eko seņņhiputto Sāmāya paņibaddhacitto devasikaü\<*<3>*>/ sahassaü deti, so taü divasam pi suriyatthaügamanavelāya sahassaü ganhitvā taü gharaü agamāsi. Sāmāpi sahassabhaõķikaü gahetvā åråsu\<*<4>*>/ ņhapetvā parodantã nisinnā hoti, kim etan" ti ca\<*<5>*>/ vuttā\<*<6>*>/ "sāmi, ayaü coro mama bhātā, ahaü nãcakammaü karomãti mayhaü santikaü na eti, nagaraguttikassa pahite\<*<7>*>/ "sahassaü labhamāno vissajjessāmãti" sāsanaü pesesi, idāni imaü sahassaü ādāya nagaraguttikassa santikaü gacchantaü\<*<8>*>/ na labhāmãti". So tassā paņibaddhacittatāya "ahaü gamis- sāmãti" āha. "Tena hi tayā ābhatam\<*<9>*>/ eva gahetvā gacchā- hãti". So taü gahetvā nagaraguttikassa gehaü ganchi\<*<10>*>/. So taü seņņhiputtaü paņicchannaņņhāne ņhapetvā coraü paņicchan- nayānake\<*<11>*>/ nisãdāpetvā Sāmāya pahiõitvā\<*<12>*>/ "ayaü coro raņņhe pākaņo, samandhakāraü\<*<13>*>/ tāva hotu, atha naü manussānaü paņisallānavelāya\<*<11>*>/ ghātāpessāmãti" apadesaü katvā muhuttaü vãtināmetvā manussesu paņisallãnesu seņņhiputtaü mahantenā- rakkhena\<*<15>*>/ āghātanaü netvā asinā sãsaü chinditvā sarãraü sålaü\<*<16>*>/ āropetvā nagaraü pāvisi. Tato paņņhāya sāmā a¤¤e- saü hatthato ki¤ci na gaõhāti\<*<17>*>/. Ten' eva saddhiü abhira- mamānā vicarati. So cintesi "sace ayaü a¤¤asmiü paņi- baddhacittā bhavissati mam pi mārāpetvā\<*<18>*>/ tena saddhim abhiramissati, accantamittadubbhinã\<*<19>*>/ esā, mayā idha avasitvā khippaü palāyituü vaņņatãti\<*<20>*>/". Gacchanto\<*<21>*>/ pana "tuccha- \<-------------------------------------------------------------------------- 1 Bid add gantvā. 2 Bid add nagare. 3 Bid repeat de-. 4 Ck årusu, Cs urusu corr. to årusu, Bi urusu, Bd uråsu. 5 Bi omits ca. 6 Bid vutte. 7 Bid -taü. 8 Bd gantuü. 9 Bid āha-. 10 Bid gacchati. 11 Bid -yāne. 12 Ck -ni-, Cs pahani- corr. to pahaõi-, Bi paņinitvā, Bd pahinetvā. 13 Cks -ran, Bi mantakāraü, Bd tamandhakāraü. 14 Cks -llã-. 15 Bid -narak-. 16 Bid sule. 17 Bid gaõhi. 18 Cs Bd māretvā, Bi hanāpetvā. 19 Bid accantaü. 20 Bid vaņņati. 21 Bid add ca. >/ #<[page 061]># %< 8. Kaõaverajātaka. (318.) 61>% hattho agantvā etissā ābharaõabhaõķaü gahetvā gacchissā- mãti" cintetvā ekasmiü divase taü āha: "bhadde, mayaü pana pa¤jare\<*<1>*>/ mittakukkuņo\<*<2>*>/ viya niccaü ghare\<*<3>*>/ homa, eka- divasaü uyyānakãëaü karissāmā\<*<4>*>/" 'ti. Sā "sādhå" 'ti sam- paņiccitvā khādanãyabhojanãyādãni\<*<5>*>/ sabbaü paņiyādetvā sabbā- bharaõapatimaõķitā tena saddhiü paņicchannayāne nisãditvā uyyānaü\<*<6>*>/ agamāsi. So\<*<7>*>/ tāya saddhiü kãëanto "idāni mayhaü palāyituü vaņņatãti" tāya saddhiü kilesaratiyā ramitukāmo viya ekaü kaõaveragacchantaraü\<*<8>*>/ pavisitvā tam āliīganto viya nippãëetvā\<*<9>*>/ visa¤¤aü katvā pātetvā sabbābharaõāni omu¤- citvā tassā yeva uttarāsaīge\<*<10>*>/ bandhitvā bhaõķikaü khandhe ņhapetvā uyyānavatiü laüghitvā pakkāmi. Sāpi paņiladdha- sa¤¤ā\<*<11>*>/ uņņhāya paricārikānaü santikaü āgantvā "ayyaputto kahan" ti pucchi. "Na jānāma ayye" ti. "Maü matā ti sa¤- ¤āya bhāyitvā palāto bhavissaņãti" anattamanā hutvā tato va\<*<12>*>/ gehaü gantvā "mama piyasāmikassa diņņhakāle\<*<13>*>/ yeva alaü- katasayane\<*<14>*>/ sayissāmãti" bhåmiyaü nipajjitvā tato paņņhāya manāpasāņakaü\<*<15>*>/ na\<*<16>*>/ nivāseti dve bhattāni na bhu¤jati gan- dhamāladãni na paņisevati\<*<17>*>/, "yena kenaci upāyena ayya- puttaü pariyesitvā pakkosāpessāmãti" naņe\<*<18>*>/ pakkosāpetvā sa- hassaü adāsi, "kiü karoma ayye" ti vutte "tumhākaü aga- manaņņhānaü nāma n' atthi, tumhe gāmanigamarājadhāniyo gantvā\<*<19>*>/ samajjaü katvā samajjamaõķale\<*<20>*>/ paņhamam eva imaü gãtaü gāyeyyāthā" 'ti naņe sikkhāpentã\<*<21>*>/ paņhamaü gāthaü vatvā "tumhehi imasmiü gãtake\<*<22>*>/ gãte sace ayyaputto tasmiü parisantare bhavissati tumhehi saddhiü kathessati, \<-------------------------------------------------------------------------- 1 Bid pa¤care. 2 Bid pakkhitaku-. 3 Bid add yeva. 4 Bid kãëissāmā 5 Ck -niyabhojaniyādi, Cs -niyabhojaniyādi corr. to -nãya-, Bi khādanãyabhojanãyādã, Bd -niyabhojaniyādini. 6 Cks -nam. 7 Bid add tattha. 8 Bid kanavãra-. 9 Bid nippili- 10 Bid -gena. 11 Bid -sa¤¤ã. 12 Bid yeva. 13 Bd adiņhakālato paņhāya, Bi diņhakālato pathāyeva. 14 Bid alaīkatasayanena. 15 Bid amanāpaü sā-. 16 Bid omit na. 17 Bid na sevati. 18 Cs adds pakkosāpessāmãti. 19 Bid yeva carantā in the place of gantvā. 20 Cks -jje. 21 all four MSS. -ti. 22 Cs -kehi. >/ #<[page 062]># %<62 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% ath' assa mama ārogabhāvaü\<*<1>*>/ kathetvā taü ādāya gacchey- yātha\<*<2>*>/, noce āgacchati sāsanaü peseyyāthā" 'ti paribbayaü datvā naņe uyyojesi. Te Bārāõasito nikkhamitvā tattha tattha samajjaü karontā\<*<3>*>/ ekaü paccantagāmakaü gamiüsu\<*<4>*>/. So pi coro palāyitvā tattha vasati. Te tattha samajjaü karontā paņhamam eva gãtakaü gāyiüsu: @*>/ bhānusu Sāmaü bāhāya pãëesi sā taü ārogyam abruvãti\<*<6>*>/. || Ja_IV:69 ||>@ Tattha kaõavereså 'ti kaõaveresu\<*<7>*>/, bhānuså 'ti\<*<8>*>/ rattarattānaü\<*<9>*>/ pup- phānaü pabhāya sampannesu\<*<10>*>/, Sāman ti evaünāmakaü\<*<11>*>/, pãëesãti kilesaratiyā ramitukāmo āliīganto pãëesi, sā tan ti sā Sāmā ti ārogā\<*<12>*>/, tvaü pana matā ti sa¤¤āya bhãto palāyi, tena\<*<13>*>/ sā attano ārogyaü\<*<14>*>/ abruvãti\<*<6>*>/ kathesi\<*<15>*>/ ārocesãti attho. Coro taü sutvā\<*<16>*>/ naņaü upasaükamitvā "tvaü `Sāmā\<*<17>*>/ jãvatãti' vadati\<*<18>*>/, ahaü pana na saddahāmãti" tena saddhiü sallapanto dutiyaü gātham āha: @*>/ kira\<*<20>*>/ saddheyyaü\<*<21>*>/ yaü vāto pabbataü vahe, pabbataü ce vahe vāto\<*<22>*>/ sabbam pi paņhaviü vahe, yattha Sāmā kālakatā\<*<23>*>/ sāmaü\<*<24>*>/ ārogyam abruvãti\<*<6>*>/. || Ja_IV:70 ||>@ Tass' attho: ambho naņa idaü kira na saddhātabbaü\<*<25>*>/ yaü\<*<26>*>/ vāto tiõapaõõāni\<*<27>*>/ viya pabbataü vaheyya, sace hi so pabbataü\<*<28>*>/ vaheyya sabbam pi paņhaviü vaheyya, yathā c' etaü asaddheyyaü\<*<29>*>/ tathā idan ti, yattha Sāmā kālakatā\<*<30>*>/ sāmaü ārogyaü abruvãti\<*<31>*>/ kiükāraõā saddhey- yaü\<*<32>*>/, matā nāma na kassaci sāsanaü pesentãti\<*<33>*>/. \<-------------------------------------------------------------------------- 1 Bi ārogya-, Bd arogya-. 2 Bid āg-. 3 Bi kārentā, Bd karontã. 4 Bid aga-. 5 Bd kana-. 6 Bid -bra-. 7 Bi kaõateviresu. 8 Bd tattha kanaveresu bhānusu ti kanaviresu. 9 Bid rattavaõõānaü. 10 Cks pabhā sa-. 11 Bid -mi-. 12 Bid ārogyaü. 13 Bd omits te. 14 Bid ar-. 15 Cks -sãti. 16 Bid taü sutvā coro. 17 Cks sāmaü. 18 Bid kathesi. 19 Bid naņa. 20 Bi omits kira. 21 Bi na saddaheyyuü, Cks Bd na saddhaheyya. 22 Bid cevasovāto, Cks cevahovāto. 23 Bid kālaīka-. 24 Cks mam. 25 Bi saddaheyyaü na saddatabbaü, Bd saddhaheyyaü na saddhahetabbaü 26 Cks yo. 27 Ck tina-, Cs tiõapannāni. 28 Ck sabbato taü, Cs pabbato taü; sace hi so pabbataü vaheyya wanting in Bi. 29 Bi asaddaheyyaü, Bd asaddhaheyyaü. 30 Bid kālaükatā ti yā nāma sāmā kālaü katā. 31 Bid abraviti, Cks pucchatãti. 32 Bi saddaheyyuü, Bd saddhaheyyuü. 33 Bid pesesiti. >/ #<[page 063]># %< 8. Kaõaverajātaka. (318.) 63>% Tassa vacanaü sutvā naņo tatiyaü gātham āha: @*>/ kālakatā\<*<2>*>/, na ca sā a¤¤am icchati, ekabhattakinã\<*<3>*>/ Sāmā tam evam\<*<4>*>/ abhikaükhatãti. || Ja_IV:71 ||>@ Tattha tamevam\<*<4>*>/ abhikaükhatãti a¤¤aü purisaü na icchati. taü ¤eva kaükhati icchati pattheti Taü sutvā coro "sā jãvatu\<*<5>*>/ mā vā na tāya mayhaü attho" ti vatvā catutthaü gātham āha: @*>/ maü cirasanthutena\<*<7>*>/ niminni\<*<8>*>/ Sāmā adhuvaü dhuvena, (cfr. p. 221) mayāpi Sāmā nimineyya a¤¤aü, ito ahaü dårataraü gamissan ti. || Ja_IV:72 ||>@ Tattha asanthutan\<*<9>*>/ ti akatasaüsaggaü, cirasanthutenā\<*<7>*>/ 'ti cira- katasaüsaggena\<*<10>*>/, niminãti\<*<11>*>/ parivattesi, adhuvaü dhuvenā ti mam adhuvaü tena dhuvasāmikena parivattetuü\<*<12>*>/ nagaraguttikassa sahassaü\<*<13>*>/ datvā maü gaõhãti attho, mayāpi Sāmā nimineyya\<*<14>*>/ a¤¤an ti sā\<*<15>*>/ Sāmā mayāpi a¤¤aü sāmikaü parivattetvā gaõheyya, ito ahaü dårataraü gamissan ti yattha na sakkā tassā\<*<16>*>/ sāsanaü vā pavattiü vā sotuü tādisaü dårataraü ņhānaü gamissaü, tasmā mama ito a¤¤attha gatabhāvaü tassā ārocethā ti vatvā tesaü passantānaü ¤eva gāëhataraü parinivāsetvā\<*<17>*>/ vegena palāyi. Naņā gantvā tena katakiriyaü tassā kathayiüsu. Sā vip- paņisārã hutvā attano pakatiyā eva\<*<18>*>/ vãtināmesi. Satthā imaü desanaü\<*<19>*>/ āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale pa- tiņņhahi) "Tadā\<*<20>*>/ seņņhiputto ayaü bhikkhu ahosi, Sāmā purāõaduti- yikā\<*<21>*>/, coro pana aham evā" 'ti. Kaõaverajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bid sāmā. 2 Bid kālaüka-. 3 Cks -ttikinã, Bi -bhattakiõi, Bd -bhattakini. 4 Bid eva. 5 Bid add vā. 6 Bid asaõņhataü. 7 Bid -saõņha-. 8 Ck niminti, Cs nimitti. 9 Cks nasanthutan 10 Bid ciraü-. 11 Ck nimintãti, Cs nimittãti, Bi nipiniti, Bd niminiti. 12 Bid -ttituü. 13 Cks omit sahassaü. 14 Ck mineyya, Cs tivineyya. 15 Bid omit sā. 16 Bi khayā, Bd mayā. 17 Bid nivā-. 18 Cks ceva. 19 Bid dhammade-. 20 Bid add so. 21 Bid porā-. 22 Bi kaõķadhåvera, Bd kanavera-, both add aņhamaü. >/ #<[page 064]># %<64 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% $<9. Tittirajātaka.>$ Susukhaü vata jãvāmãti\<*<1>*>/. Idaü Satthā Kosambiyaü nissāya Badarikārāme viharanto Rāhulattheraü ārabbha kathesi. Vatthuü heņņhā Tipallatthajātake vitthāritam eva. Dhammasabhāyaü pana bhikkhåhi\<*<2>*>/ "āvuso Rāhulo sikkhakāmo kukkuccako ovādakkhamo" ti tassāyasmato guõakathāya samuņņhitāya Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Rāhulo sikkhā- kāmo kukkuccako ovādakkhamo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takka- silāya sabbasippāni uggaõhitvā nikkhamma Himavantapadese isipabbajjaü pabbajitvā abhi¤¤ā\<*<3>*>/ ca\<*<4>*>/ samāpattiyo ca nibbatte- tvā jhānakãëaü kãëanto ramaõãye vanasaõķe vasitvā loõam- bilasevanatthāya a¤¤ataraü paccantagāmakaü agamāsi. Tatra naü manussā disvā pasannacittā a¤¤atarasmiü ara¤¤e paõõa- sālaü kāretvā paccayehi upaņņhahantā vāsesuü\<*<5>*>/. Tadā tasmiü gāmake eko sākuõiko ekaü dãpatittiraü\<*<6>*>/ gahetvā suņņhu sik- khāpetvā pa¤jare pakkhipitvā paņijaggati. So taü ara¤¤aü netvā tassa saddenāgatāgate tittire gaõhati\<*<7>*>/. Tittiro\<*<8>*>/ "maü\<*<9>*>/ nissāya bahå mama ¤ātakā nassanti, mayh' etaü pāpan" ti nissaddo ahosi. So tassa nissaddabhāvaü ¤atvā veëupesikāya naü sãse paharati. Tittiro dukkhāturatāya\<*<10>*>/ saddaü karoti. Evaü so sākuõiko tan\<*<11>*>/ nissāya tittire\<*<12>*>/ gahetvā jãvikaü kap- pesi. Atha so tittiro cintesi: "ime marantå 'ti mayhaü cetanā n' atthi, paņiccakammaü pana maü phusati, mayi saddaü akaronte ete nādhigacchanti karonte yevāgacchanti\<*<13>*>/, āgatā- gate ayaü gahetvā jãvitakkhayaü pāpesi, atthi nu kho ettha mayhaü pāpaü n' atthãti" so tato paņņhāya "ko nu kho imaü \<-------------------------------------------------------------------------- 9. Cfr. supra Vol. 1 p. 160. 1 Cs mā ti. 2 Bi dh. kathaü samuņhāpesuü, Bd bhikkhå dh. kathaü samuņhāpesi. 3 Bid pa¤ca abhi¤¤āyo. 4 Bd adds aņha, Bi atta. 5 Bid vāsāpesum. 6 Bid dãpakati-. 7 Bi gahetvā vikiõitvā jãvitakkhayaü kappesi, Bd gahetvā vikinetvā jivitaü kappesi 8 Bid add cintesi. 9 Bid add ekaü. 10 Bid dakkhābhitu-. 11 Bid taü. 12 Ck -ro, Cs -ro corr. to -re. 13 Bid yeva āg-. >/ #<[page 065]># %< 9. Tittirajātaka. (319.) 65>% kammaü\<*<1>*>/ chindeyyā" 'ti tathāråpaü paõķitaü upadhārento carati. Ath' ekadivasaü so sākuõiko bahuke\<*<2>*>/ tittire gahetvā pacchiü påretvā "pānãyaü pivissāmãti" Bodhisattassa assamaü gantvā taü pa¤jaraü Bodhisattassa santike ņhapetvā pānãyaü pivitvā vālukātale\<*<3>*>/ nipanno niddaü okkami. Tittiro tassa niddam okkantabhāvaü\<*<4>*>/ ¤atvā "mama kaükhaü imaü tāpa- saü pucchissāmi, jānanto me kathessatãti" pa¤jare nipanno yeva taü pucchanto paņhamaü gātham āha: @*>/ ca\<*<6>*>/ tiņņhāmi, kā su\<*<7>*>/ bhante gatã maman\<*<8>*>/ ti. || Ja_IV:73 ||>@ Tattha susukhaü vatā\<*<9>*>/ 'ti ahaü bhante imaü sākuõikaü nissāya suņņhu sukhaü jãvāmi, labhāmi cevā 'ti yathārucitaü\<*<19>*>/ khādaniyabhojaniyaü\<*<11>*>/ bhu¤- jitum pi labhāmi, paripanthe\<*<12>*>/ cā 'ti api ca kho yattha mama ¤ātakā mama saddena āgatāgatā vinassanti tasmiü\<*<13>*>/ paripanthe tiņņhāmi, kā su\<*<14>*>/ bhante\<*<15>*>/ ti kā\<*<16>*>/ nu kho bhante mama gati kā nipphatti bhavissatãti pucchi. Tassa pa¤haü vissajjanto\<*<17>*>/ Bodhisatto dutiyaü gātham āha: @*>/ na-ppaõamati pakkhi pāpassa kammuno avyāvaņassa\<*<19>*>/ bhadrassa na pāpam upalippatãti\<*<20>*>/. || Ja_IV:74 ||>@ Tattha pāpassa kammuno ti yadi tava mano pāpakammassa atthāya\<*<21>*>/ na paõamati pāpakaraõe tanninno\<*<22>*>/ tappoõo tappabbhāro na hoti, avyāva- ņassā\<*<23>*>/ 'ti evaü sante\<*<24>*>/ pāpakammakaraõatthāya avyāvaņassa\<*<23>*>/ ussukkaü anā- pannassa tava bhadrass' eva\<*<25>*>/ sato\<*<26>*>/ pāpaü na upalippati\<*<27>*>/ na allãyatãti. Taü sutvā tittiro tatiyaü gātham āha: @*>/ āgacchate\<*<29>*>/ jano, paņiccakammaü phusati, tasmim me saükate mano ti. || Ja_IV:75 ||>@ Tass' attho: bhante sac' āhaü saddaü na\<*<30>*>/ kareyyaü ayaü tittirajano na āgaccheyya\<*<31>*>/, mayi pana saddaü karonte ¤ātako no nisinno ti ayaü bahujano \<-------------------------------------------------------------------------- 1 Bi imaü kaīkhā, Bd idaü kaīkhaü. 2 Bid bahu. 3 Ck vāli-. 4 Bid niddaü okkamanabhā-. 5 Bi -paõķe, Bd -paõņhe. 6 Cs ca corr. to va, Bi va. 7 Bid nu. 8 Bi ma, Bd mamā. 9 Bid vata jãvāmã 10 Cks -cinaü. 11 Bid -niyaübhoja-. 12 Bid -paõņhe. 13 Bid omit tasmiü. 14 Cks sum, Bid nu. 15 Bid gati. 16 Ck ko, Bid kiü. 17 Bi -jjento. 18 Ck manomane, Cs mano cane? 19 Bi ajhāvatassa, Bd abyāvatassa. 20 Cs Bid -limpa-. 21 Bid -ssatthāya. 22 Cks ninno. 23 Bid abyāvata-. 24 Cks santo. 25 Bid bhadrassa suddhasseva. 26 Cs tato. 27 Bid -limpa-. 28 Ck -å. 29 Bid -ti. 30 Cks omit na. 31 Cks -yyaü. >/ #<[page 066]># %<66 IV. Catukkanipāta. 2 Pucimandavagga. (32.)>% āgacchati, taü āgatāgataü luddo gahetvā jãvitakkhayaü pāpento maü\<*<1>*>/ paņicca maü nissāya etaü\<*<2>*>/ pāõātipātakammaü\<*<3>*>/ phusati paņilabhati vindati, tasmiü maü paņicca kate pāpe mama nu kho etaü pāpan ti evaü me mano saükati parisaükati kukkuccaü āpajjatãti. Taü sutvā Bodhisatto catutthaü gātham aha: @*>/ phusati mano ce na-ppadussati, appossukkassa bhadrassa na pāpam upalippatãti. || Ja_IV:76 ||>@ Tass' attho: yadi tava pāpakiriyāya mano na-ppadussati\<*<5>*>/ tanninno tappoõo tappabbhāro\<*<6>*>/ na hoti, evaü sante luddena āyasmantaü paņicca katam pi\<*<7>*>/ pā- pakammaü taü na phusati na allãyati, papakiriyāya hi appossukkassa nirāla- yassa bhadrassa parisuddhassa\<*<8>*>/ sato tava pāõātipātacetanāya\<*<9>*>/ abhāvā taü pāpaü na upalippatãti\<*<10>*>/ tava cittaü na allãyatãti\<*<11>*>/ Evaü Mahāsatto tittiraü sa¤¤āpesi. So pi taü nissāya nikkukkucco ahosi. Luddo pabuddho Bodhisattaü vanditvā pa¤jaraü ādāya pakkāmi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā tittiro Rāhulo ahosi, tāpaso pana aham evā" 'ti. Tittirajātakaü\<*<12>*>/. $<10. Succajajātaka.>$ Succajaü vata naccajãti. Idaü Satthā Jetavane vi- haranto ekaü kuņumbikaü ārabbha kathesi. So kira "gāmake uddhāraü sādhessāmãti\<*<13>*>/" bhariyāya saddhiü tattha gantvā sādhetvā\<*<14>*>/ sakaņaü\<*<15>*>/ āharitvā "pacchā nessāmãti" ekasmiü kule ņhapetvā puna Sāvatthiü gacchanto antarāmagge ekaü pabbataü addasa. Atha naü bhariyā āha: "sace sāmi ayaü pabbato suvaõõamayo bhaveyya dadeyyāsi pana me ki¤cãti". "Kāsi tvaü, na ki¤ci dassāmãti". Sā tāva\<*<16>*>/ "thaddhahadayo vatāyaü, pabbate\<*<17>*>/ suvaõõamaye\<*<18>*>/ jāte\<*<19>*>/ pi mayhaü ki¤ci na dassatãti" anattamanā ahosi. Te Jetavana-samãpaü āgantvā "pānãyaü pivissāmā" 'ti vihāraü pavisitvā pānãyaü piviüsu. \<-------------------------------------------------------------------------- 1 Bid omit maü. 2 Bid evaü. 3 Cks -taüka-, Bid pāõātipātapāpak-. 4 Bid na paticca-. 5 Bi yadi tava mano pakiriyāya mano padussati, Bd yadi tava mano pāpakiriyāya mano nappadussati corr. to y. t. m. p. n. 6 Bid omit tappabbhāro. 7 Bid kataü. 8 Bid -sseva. 9 Bid pāpacetanāya. 10 Bid -limpa-. 11 Bd alliyati, Bi omits tava cittaü na a. 12 Bid add navamaü. 13 Cs sāde-, Bid sodhe-. 14 Bid sodhe-. 15 Ck -taü, Bi sodha, Bd sodhakaü. 16 Bid yavā. 17 Ck Bid -to, Cs -to corr. to -te, Bid add kira. 18 Bid -yo. 19 Bid -to. >/ #<[page 067]># %< 10. Succajajātaka. (320.) 67>% Satthāpi paccåsakāle yeva tesaü sotāpatiphalassa upanissayaü disvā āgamanaü olokayamāno\<*<1>*>/ gandhakuņipariveõe nisãdi chabbaõõabuddha- rasmiyo vissajjento. Te pi pānãyaü pivitvā āgantvā Satthāraü van- ditvā nisãdiüsu. Satthā tehi saddhiü paņisanthāraü katvā "kahaü gat' atthā" 'ti pucchi\<*<2>*>/. "Amhākaü\<*<3>*>/ uddhāraü sādhanatthāya\<*<4>*>/ bhante" ti. "Kiü upāsike tava sāmiko tuyhaü hitapāņikaükhã\<*<5>*>/ upakāran te karotãti". "Bhante, ahaü imasmiü sasnehā\<*<6>*>/, ayaü pana mayhaü\<*<7>*>/ nisneho\<*<8>*>/, ajja mayā pabbataü disvā `sac' āyaü\<*<9>*>/ suvaõõamayo assa ki¤ci me dadeyyāsãti\<*<10>*>/' vutto\<*<11>*>/ `kāsi tvaü, na ki¤ci dassāmãti' āha, evaü thaddhahadayo ayan" ti. "Upāsike, evan nām' esa vadeti\<*<12>*>/, yadā pana tava guõe\<*<13>*>/ sarati\<*<14>*>/ tadā sabbissariyaü tava\<*<15>*>/ detãti" vatvā "kathetha bhante" ti tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa sabbakiccakārako amacco ahosi. Ath' ekadivasaü rājā puttaü uparājānaü upaņņhānaü āgacchantaü disvā "ayaü mam' antare\<*<16>*>/ dusseyyā 'ti\<*<17>*>/" taü pakkositvā\<*<18>*>/ "tāta, yāvāhaü jãvāmi tāva nagare vasituü na lacchasi, a¤- ¤attha vasitvā mam' accayena rajjaü kārehãti" āha. So "sā- dhå" 'ti pitaraü vanditvā jeņņhabhariyāya\<*<19>*>/ saddhiü Bārāõa- sito nikkhamitvā paccantaü gantvā ara¤¤e\<*<20>*>/ paõõasālaü mā- petvā vanamålaphalena\<*<21>*>/ yāpento vihāsi\<*<22>*>/. Aparabhāge rājā kālam akāsi. Uparājā nakkhattaü olokento tassa kālakata- bhāvaü\<*<23>*>/ ¤atvā Bārāõasiü āgacchanto antarāmagge ekaü pabbataü addasa. Atha naü bhariyā āha: "sace deva ayaü pabbato suvaõõamayo assa\<*<24>*>/ deyyāsi me ki¤cãti\<*<25>*>/. "Kāsi tvaü, na ki¤ci dassāmãti". Sā "ahaü imaü snehena cajituü asakkontã\<*<26>*>/ ara¤¤aü pāvisiü\<*<27>*>/, aya¤ ca evaü vadati, ativiya \<-------------------------------------------------------------------------- 1 Bid -ki-. 2 Bid pucchitvā. 3 Bi tumhākaü gāmakaü, Bd amukaü gāmakaü. 4 Bid sodha- 5 Bid hitaü paņikaīkhāti. 6 Bid sinehā. 7 Bid mayi. 8 Bid nisinneho, and add ahosi. 9 Bid add pabbato. 10 Ck deyyāsãti, Cs deyyāsãti corr. to dade-, Bd dasseyyāsiti. 11 Bid vutte 12 Bid vadasi. 13 Bid -naü. 14 Bi sari 15 Bid omit tava. 16 Bi mama antebuddhara, Bd mama antepåre. 17 Cks -yyāsãti, Bid dubbheyyāsãti. 18 Bid -sāpetvā. 19 Bi jeņhikāya bha-, Bd jeņhibha-. 20 Bid add pavisitvā. 21 Bid -phalāphalehi. 22 Bi vassi. 23 Bid kālaīka-. 24 Cks ada. 25 Bid add āha. 26 Ck snehenamapijituü-, Cs snehena cchijjitu- corr. to -cajituü-? Bi imassa sinnehaü chindituü na sakkomā ti, Bid imassa sinehaü chindituü na sakkomi ti. 27 Ck Bid -si, Cs -si, corr. to -siü. >/ #<[page 068]># %<68 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% thaddhahadayo, rājā hutvāpi esa mayhaü kiü kalyāõaü karis- satãti" anattamanā ahosi. So āgantvā rajje patiņņhito taü aggamahesiņņhāne ņhapesi, idaü yasamattakam eva adāsi, ut- tariü\<*<1>*>/ pana sakkārasammāno\<*<2>*>/ n' atthi, tassā atthibhāvam pi\<*<3>*>/ na jānāti. Bodhisatto "ayaü devã imassa ra¤¤o upakārikā dukkhaü agaõetvā ara¤¤e vāsaü vasi, ayaü pan' etaü aga- õetvā a¤¤āhi\<*<4>*>/ saddhiü abhiramanto carati\<*<5>*>/, yathā\<*<6>*>/ esā sabbis- sariyaü labhati tathā\<*<7>*>/ karissāmãti" cintetvā ekadivasaü taü upasaükamitvā vanditvā evam aha: "devi\<*<8>*>/, mayaü tumhākaü santikā piõķabhattam\<*<9>*>/ pi na labhāma, kasmā amhesu pamaj- jitvā\<*<10>*>/ ativiya thaddhahaday' atthā\<*<11>*>/" 'ti āha. "Tāta, sac' āhaü attanā labheyyaü tuyham pi dadeyyaü, alabhamānā pana kiü dassāmi, rājāpi mayhaü idāni kiü nāma dassati\<*<22>*>/, so antarāmagge `imasmiü pabbate sovaõõamaye\<*<13>*>/ jāte mayhaü ki¤ci dassasãti\<*<14>*>/' vutto\<*<15>*>/ `kāsi tvaü, na ki¤ci dassāmãti' āha". "Kiü pana ra¤¤o santike imaü kathaü kathetuü sakkhissathā" 'ti. "Kiü na sakkhissāmi\<*<16>*>/ tātā\<*<17>*>/" 'ti. "Tena hi ahaü ra¤¤o santike ņhito pucchissāmi, tumhe katheyyāthā\<*<18>*>/" 'ti\<*<19>*>/. "Sādhu tātā" 'ti. Bodhisatto deviyā ra¤¤o upaņņhānaü katvā\<*<20>*>/ ņhita- kāle āha: "nanu ayye mayaü tumhākaü santikā ki¤ci na labhāmā" 'ti. "Tāta, ahaü labhamānā\<*<21>*>/ tuyhaü ki¤ci dassā- mãti\<*<22>*>/, rājāpi idāni mayhaü kiü nāma dassati, so ara¤ato āgamanakāle ekaü pabbataü disvā `sac' āyaü suvaõõapab- bato\<*<23>*>/ assa ki¤ci me dadeyyāsãti' vutto\<*<24>*>/ `kāsi tvaü, na ki¤ci dassāmãti' supariccajam pi na cajãti\<*<25>*>/". \<-------------------------------------------------------------------------- 1 Cks -rim, Bid -ri. 2 Bid sammānasakkāro. 3 Bid -vaü. 4 Ck aü¤āsi, Cs aü¤āsi corr. to -hi. 5 Bid vicarati 6 Bid add ca. 7 Bi tathā evaü, Bd tatheva. 8 Ck Bid -vã. 9 Bid piõķapātamattam. 10 Bid -ittha. 11 Bi -yā attā, Bd -yā. 12 Bd kiü nāma dātuü sakkhissati tātā ti. 13 Bid su-. 14 Cks Bi -tãti, Bd -siti. 15 Bid vutte. 16 Ck -ssāti, Cs -ssāti corr to -ssati. 17 Bi omits kiü na sakkhisāmi tātā. 18 Cks -yyathā. 19 Bid add sā. 20 Bi āgaütvā. 21 Bid ala-. 22 Bd tuyhaü dadeyyaü ahameva ki¤ci na labhāmi tuyhaü ki dassāmā ti. 23 Bd sace ayaü pabbato suvaõõamayo, Bi sacāhaü pappato su-. 24 Bid -tte. 25 Ck nacchãti, Cs nacchini corr. to nacajãni, Bi na cajjati, Bd na sajjiti. >/ #<[page 069]># %< 10. Succajajātaka. (320.) 69>% Etam atthaü dãpentã paņhamaü gātham āha: @*>/ vācāya adadaü\<*<2>*>/ giriü, kiü hi tass' acajantassa\<*<3>*>/ vācāya adada\<*<4>*>/ pabbatan ti. || Ja_IV:77 ||>@ Tattha succajaü vatā 'ti sukhena cajituü sakkuõeyyam\<*<5>*>/ pi na caji\<*<6>*>/, adadan ti vacanamattenāpi pabbataü adadamāno, kiü hi\<*<7>*>/ tassa cajan- tassā\<*<8>*>/ 'ti\<*<9>*>/ tassa nām' etassa mayā yācitassa na cajantassa\<*<10>*>/ kiü hi cajeyya\<*<11>*>/, vācāya adada\<*<4>*>/ pabbatan ti sac' āyaü mayā\<*<12>*>/ yācito mama vacanena su- vaõõamayam pi aho vata taü\<*<13>*>/ pabbataü vācāya adada\<*<4>*>/ vacanamattena\<*<14>*>/ adadaü hotãti\<*<15>*>/ attho. Taü sutvā rājā dutiyaü gātham āha: @*>/ yan na\<*<17>*>/ kayirā na taü vade, akarontaü bhāsamānaü parijānanti paõķitā ti\<*<18>*>/. || Ja_IV:78 ||>@ Tass' attho: yad eva hi\<*<19>*>/ paõķito puriso kāyena kareyya\<*<20>*>/ taü vācāya vadeyya, yaü\<*<21>*>/ na kayirā na taü vade\<*<22>*>/, dātukāmo va dammãti\<*<23>*>/ vadeyya\<*<24>*>/ na adātukāmo\<*<25>*>/ ti adhippāyo, kiükāraõā: yo hi dassāmãti vatvā\<*<26>*>/ pacchā na dadāti taü akarontaü kevalaü musā bhāsamānaü parijānanti paõķitā\<*<27>*>/, ayaü dassāmãti vatvā\<*<28>*>/ vacanamattam eva\<*<29>*>/ bhāsati na pana deti, yadi kho pana adinnam pi\<*<30>*>/ vacanamatten' eva dinnaü hoti taü puretaraü eva laddhaü\<*<31>*>/ nāma bhavissatãti evaü tassa musāvādibhāvaü jānanti\<*<32>*>/ paõķitā, bālā pana vacanamatten' eva tussantãti. Taü sutvā devã ra¤¤o a¤jalim paggahetvā tatiyaü gā- tham āha: @*>/ dhamme ņhito c' asi\<*<34>*>/ yassa te vyasanam\<*<35>*>/ patto saccasmiü ramate mano ti. || Ja_IV:79 ||>@ \<-------------------------------------------------------------------------- 1 Ck -jã, Bi nacajjaü, Bd nacajji. 2 Bi addadaü? Cks adadiü. 3 Bi kihitassa cajanassa, Bd ki¤ci tassa cajantassa, Cks kimhi tassa vajantassa 4 Bid -daü. 5 Bid -yyā. 6 Ck nacchi, Cs nacchã corr to na caji, Bid na cajji. 7 Cks kimhi, Bd ki¤ci, Bi ki hi. 8 Cks vajantassā. 9 Bi adds tãhi, Bd kiü hi. 10 Ck nacchantassa, Cs nacchantassa corr. to na cajantassa, Bi taü cantessa, Bd taü cajantassa. 11 Bi kihitaü careyya, Bd ki¤ci tvaü cajeyya, Cks kimhi vajeyya. 12 Bid mama. 13 so Cks; Bi ahosi na taü, Bd ahontaü. 14 Bid -mattameva. 15 so Bd; Bi adadāttā ti, Cks adassathā ti. 16 Bi vadeyya, Bd vadeyyaü. 17 Bd na, Ck nna in the place of yaü na, Cs yantaü. 18 Cks omit ti. 19 Bi adds so, Bd yo. 20 Bi kayirā tareyya, Bd kareyyaü. 21 Cks yan. 22 Bid vadeyya. 23 Bi dimhiti, Bd damhiti. 24 Ck vadeyye. 25 Bi dā-. 26 Bid vatvāpi. 27 Bid add ti. 28 Bid omit vatvā 29 Bid -mattena. 30 Cks adadinnampi, Bid adinnaü pi. 31 Cks -an, Bid laddhā. 32 Bid parijā- 33 Cs sace corr. to sacce, Bi sace. 34 Bid vasi. 35 Bid byasanaü >/ #<[page 070]># %<70 IV. Catukkanipāta. 2. Pucimandavagga. (32.)>% Tattha sacce\<*<1>*>/ dhamme ti vacãsacce\<*<2>*>/ sabhāvadhamme ca, vyasanam\<*<3>*>/ patto ti yassa 'te va\<*<4>*>/ raņņhā\<*<5>*>/ pabbājanasaükhātam\<*<6>*>/ vyasanam\<*<3>*>/ patto pi mano saccasmiü yeva rāmatãti. Evaü ra¤¤o guõakathaü kathayamānāya deviyā sutvā Bodhisatto tassā guõaü pakāsento catutthaü gātham āha: @*>/ kittimā sā hi 'ssa paramā bhariyā, tā hi ra¤¤assa itthiyo ti. || Ja_IV:80 ||>@ Tattha kittimā ti kittisampannā ti attho, sā hissa paramā ti yā sā\<*<8>*>/ daliddassa sāmikassa daliddakāle sayam pi daliddã hutvā taü na pariccajati, aķķhassā\<*<9>*>/ 'ti aķķhakāle aķķhā\<*<10>*>/ hutvā sāmikam eva anuvattati samāna- sukhadukkhā hoti, sā hi assa paramā uttamā\<*<11>*>/ bhariyā nāma, tā\<*<12>*>/ hi ra¤¤assa pana issariye ņhitassa itthiyo\<*<13>*>/ honti yeva, anacchariyam etan ti\<*<14>*>/. Eva¤ ca pana vatvā Bodhisatto "ayaü mahārāja tum- hākaü dukkhitakāle ara¤¤e samānadukkhã\<*<15>*>/ hutvā vasi, imissā sammānaü kātuü vaņņatãti" deviyā guõaü kathesi. Rājā tassa vacanena deviyā guõaü saritvā "paõķita tava kathāyāhaü\<*<16>*>/ deviyā guõaü anussarin" ti vatvā tassā sabbissariyaü adāsi. "Tayāhaü\<*<17>*>/ deviyā gunaü sarāpito" ti Bodhisattassāpi ma- hantaü issariyaü adāsi. Satthā imaü desanaü\<*<18>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhanesi: (Saccapariyosane jayampatikā sotāpattiphale patiņņhahiüsu) "Tadā Bārāõasirājā ayaü kuņumbiko ahosi, devã ayaü upāsikā, paõķitāmacco\<*<19>*>/ pana aham evā" 'ti. Succajajātakaü\<*<20>*>/. Puci- mandavaggo dutiyo. \<-------------------------------------------------------------------------- 1 Cs sace corr. to sacce, Bi sace. 2 Cs -sacce corr. to sacca. 3 Bid byasanaü. 4 Bi tvaü, Bd tava. 5 Cks raņņho. 6 Bid pabbajaniyasaīkhātaü. 7 Bid addhā addhassa. 8 Ck omits yā, Bid omit sā. 9 Ck aķķhāssā, Cs aķķhassā corr. to aķķhātissā, Bd addhassā. 10 Bd addha-addhā. 11 Cks -ma. 12 Bid sa 13 Bd adds nāma, Bi na. 14 Ck -riyamekanti, Bi anacchari evā ti, Bd anacchariyevāti. 15 Bid ara¤¤e yeva vasamānā dukkhā. 16 Bid -ya ahaü. 17 Bd tathāhaü. 18 Bid dhammade-. 19 Bid -tāma-. 20 Bid sucajja-, and add dasamaü. >/ #<[page 071]># %< 1. Kuņidåsakajātaka. (321.) 71>% 3. KUōIDæSAKAVAGGA. $<1. Kuņidåsakajātaka.>$ Manussasseva te sãsan ti. Idaü Satthā Jetavane vi- haranto Mahākassapattherassa paõõasālājhāpakaü\<*<1>*>/ da- haraü ārabbha kathesi. Vatthuü pana Rājagahe samuņņhitaü. Tadā kira thero Rājagahaü nissāya Ara¤¤akuņikāya\<*<2>*>/ viharati. Tassa dve daharā upaņņhānaü karonti. Tesu eko therassa upakārako, eko dubbatto\<*<3>*>/, itarena kataü kataü attanā\<*<4>*>/ katasadisam eva karoti, tena mukhodakādãsu upaņņhāpitesu therassa santikaü gantvā vanditvā "bhante udakaü ņhapitaü, mukhaü dhovathā" 'ti ādãni vadati, tena kālass' eva vutthāya therassa pariveõe\<*<5>*>/ sammaņņhe\<*<6>*>/ therassa nikkha- manavelāya\<*<7>*>/ ito c' ito ca paharanto\<*<8>*>/ sakalaü\<*<9>*>/ pariveõaü attanā\<*<4>*>/ sammaņņhaü\<*<10>*>/ viya karoti. Vattasampanno cintesi: "ayaü dubbatto\<*<3>*>/ mayā kataü kataü attanā\<*<11>*>/ katasadisaü karoti, etassa saņhakam- maü\<*<12>*>/ pākaņaü karissāmãti" tasmiü antogāmato bhutvā āgantvā niddāyante va\<*<13>*>/ nahānodakaü\<*<14>*>/ tāpetvā piņņhikoņņhake ņhapetvā a¤- ¤aü nāëikamattaü\<*<15>*>/ udakaü uddhane ņhapesi. Itaro pabhujjhitvā\<*<16>*>/ gantvā usumaü uņņhahantaü disvā "udakaü tāpetvā koņņhake ņhapi- taü bhavissatãti" therassa santikaü gantvā "bhante nahānakoņņhake\<*<17>*>/ udakaü, nahāyathā\<*<17>*>/" 'ti āha. Thero "nahāyissāmãti\<*<17>*>/" tena sad- dhiü yeva āgantvā koņņhake udakaü adisvā "kahaü udakan" ti pucchi. So vegena aggisālaü gantvā\<*<18>*>/ tucchabhājane {uëuükaü}\<*<19>*>/ otāresi, uëuüko\<*<20>*>/ tucchabhājanassa tale paņihato taņā\<*<21>*>/ ti saddaü akāsi. Tato paņņhāya tassa Uëuükasaddako\<*<22>*>/ tv-eva nāmaü jātaü. Tasmiü khaõe itaro piņņhikoņņhakato udakaü āharitvā "nahātha\<*<23>*>/ bhante" ti āha. Thero nahātvā\<*<24>*>/ āgacchanto\<*<25>*>/ Uëuükasaddakassa\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bi -lajhā-, Bd -lajjhā-. 2 Bi ara¤¤aükuņãyaü, Bd ara¤¤akuņiyaü. 3 Bid dubbacco. 4 Bid -no. 5 Ck -õa, Cs -na corr. to -õe, Bd -ne. 6 Bi sammajjane, Bd sammajje. 7 Bd -yaü. 8 Bi viha-. 9 Bid -la 10 Cks -ņņha, Bd samatthaü. 11 Bd -no. 12 Bi duppaccakamma, Bd sabbaü dubbaccakammaü 13 Cs ca corr. to va, Bid yeva. 14 Bid nhānhodakaü. 15 Bi nāëimattaü, Bd nālimattaü. 16 Bid add va. 17 Bid nhā-. 18 Bid āg-. 19 Ck uëåükaü, Cs uëukaü, Bi uëhaīgaü, Bd uluīgaü. 20 Ck uëåüko, Bi uëhaīke, Bd uluīgo. 21 Bi sātattā, Bd sahatthā. 22 Ck uëåükam-, Bi uīëhakasaddakā, Bd uëuīgasaddako. 23 Bid nhāyatha. 24 Bid nhatvā. 25 Bid āvajjanto. 26 Bi uëhaīka-, Bd uluīga-. >/ #<[page 072]># %<72 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% dubbattabhāvaü\<*<1>*>/. ¤atvā taü sāyaü therupaņņhānaü āgataü ovadi: "āvuso samaõena nāma attanā katam eva `katam me' ti vattuü vaņņati, a¤¤athā sampajānamusāvādo hoti, ito paņņhāya evaråpaü mā kāsãti\<*<2>*>/". So therassa kujjhitvā punadivase therena saddhiü piõķāya\<*<3>*>/ na pāvisi. Thero itarena\<*<4>*>/ saddhiü pāvisi. Uëuükasaddako\<*<5>*>/ pi the- rassa upaņņhākakulaü gantvā "bhante thero kahan" ti vutte "aphā- sukena\<*<6>*>/ vihāre yeva nisinno" ti vatvā "kiü bhante laddhuü vaņņa- tãti" vutte "ida¤ c' ida¤ ca dethā" 'ti gahetvā attano rucitaņņhānaü\<*<7>*>/ gantvā\<*<8>*>/ bhu¤jitvā vihāraü agamāsi. Punadivase thero taü kulaü gantvā nisãdi. Manussā "na sukhaü\<*<9>*>/, hiyyo kira tvaü\<*<10>*>/ vihāre yeva nisinno, asukadaharassa hatthe āhāraü pesayimha, paribhutto ayyenā" ti\<*<11>*>/". Thero tuõhãbåto\<*<12>*>/ va bhattakiccaü katvā vihāraü gantvā sāyaü therupaņņhānakāle āgataü\<*<13>*>/ āmantetvā "āvuso asukagāme\<*<14>*>/ asukakule `therassa ida¤ c' ida¤ ca laddhuü vaņņatãti' vi¤¤āpetvā kira te\<*<15>*>/ bhuttan" ti vatvā "vi¤¤atti nāma na vaņņati, māssu\<*<16>*>/ puna evaråpaü anācāraü carā' ti\<*<17>*>/ āha. So ettakena\<*<18>*>/ there āghātaü bandhitvā "ayaü\<*<19>*>/ hiyyo pi udakamattaü nissāya mayā saddhiü kalahaü kari\<*<19>*>/, idāni pan' assa upaņņhākānaü gehe mayā bhatta- muņņhi bhuttā ti asahanto puna kalahaü karoti, jānissāmi 'ssa\<*<21>*>/ kat- tabbayuttakan" ti punadivase there piõķāya paviņņhe muggaraü ga- hetvā paribhogabhājanani bhinditvā paõõasālaü jhāpetvā palāyi. So jãvamāno va manussapeto hutvā sussitvā kālaü katvā Avãcimahāni- raye nibbatti. So tena katānācāro mahājanamajjhe\<*<22>*>/ pākaņo jāto. Ath' ekadivasaü ekacce\<*<23>*>/ bhikkhå Rājagahā Sāvatthiü\<*<24>*>/ gantvā sabhāgaņņhāne pattacãvaraü paņisāmetvā Satthu santikaü gantvā van- ditvā nisãdiüsu. Satthā tehi saddhiü paņisanthāraü katvā "kuto āgat' atthā" 'ti pucchi\<*<25>*>/. "Rājagahā bhante" ti. "Ko tattha ovāda- dāyako ācariyo" ti. "Mahākassapathero\<*<26>*>/ bhante" ti\<*<11>*>/. "Sukhaü bhikkhave Kassapassā" 'ti. "âma bhante therassa sukhaü, saddhi- vihāriko pan' assa ovāde dinne kujjhitvā therassa paõõasālaü jhā- \<-------------------------------------------------------------------------- 1 Bid duppacca-. 2 Bi mā akassiti, Bd mā evaråpaü akāsiti 3 Bd adds gāmaü. 4 Bid -neva. 5 Bi uëaīga-, Bd uluīga-. 6 Bid aphāsuko. 7 Bi rutaņhānaü, Bd rucitaü ņhānaü, Cks -ne. 8 Cks datvā. 9 Bid -ssā kiü bhante ayyassa aphāsukaü. 10 Bd thero. 11 Bid add vutte. 12 Bid -hi-. 13 Bid add taü. 14 Bid add nāma. 15 Bid add bhattaü. 16 Bid mā. 17 Bi caratãti, Bd carāhiti. 18 Bid ettha, Cs ettha- corr. to etta-. 19 Bd ahaü. 20 Bid kariyamāno. 21 Bid omit ssa. 22 Bid -nassa majhe. 23 Ck athekadivasacce, Cs athekadivasaü ce corr. to -saü, Bid athekacce. 24 Cks -tthiyaü, Bi -tthi. 25 Bid pucchitvā. 26 Bid -tthero. >/ #<[page 073]># %< 1. Kuņidåsakajātaka. (321.) 73>% petvā palāyãti". Taü sutvā Satthā "bhikkhave, Kassapassa evarå- pena bālena saddhiü caraõato ekacariyā va seyyo\<*<1>*>/" 'ti vatvā imaü Dhammapade gātham āha: Cara¤ ce nādhiggaccheyya seyyaü sadisam attano (Dhp. v. 61.) ekacariyaü daëhaü kayirā, n' atthi bāle sahāyatā\<*<2>*>/ ti. Ida¤\<*<3>*>/ ca pana vatvā puna te bhikkhå āmantetvā "na bhikkhave idān' eva so kuņidåsako\<*<4>*>/ va na ca idān' eva ovādadāyakassa kujjhati\<*<5>*>/, pubbe pi kujjhi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto siīgilasakuõayoniyaü\<*<6>*>/ nibbattitvā vayappatto attano manāpaü anovassakaü kulāvakaü katvā Himavanta- padese\<*<7>*>/ vasati. Ath' eko makkaņo vassakāle acchinnadhāre deve vassante sãtapãëito dante khādanto Bodhisattassa avidåre nisãdi. Bodhisatto taü tathā kilamantaü disvā tena saddhiü sallapanto\<*<8>*>/ paņhamaü gātham āha: @*>/ vaõõena agāran te na vijjatãti. || Ja_IV:81 ||>@ Tattha vaõõenā 'ti kāraõena, agāran ti tava nivāsagehaü kena kāraõena n' atthãti pucchi. Taü sutvā vānaro dutiyaü gātham āha: @*>/, y' āhu seņņhā manussesu sā me pa¤¤ā na vijjatãti. || Ja_IV:82 ||>@ Tattha siīgilā\<*<11>*>/ 'ti taü\<*<12>*>/ sakuõaü nāmenālapati, yāhu seņņhā ma- nusseså 'ti yaü manussesu seņņhā ti kathenti sā mama vicāraõapa¤¤ā n' atthi, sãsahatthapādakāyabalāni\<*<13>*>/ hi loke appamāõaü, vicāraõapa¤¤ā va seņņhā sā mama n' atthi, tasmā me agāraü na vijjatãti. Taü sutvā Bodhisatto itaraü gāthadvayam āha: @*>/ niccaü adhuvasãlassa\<*<15>*>/ sukhabhāvo na vijjati. || Ja_IV:83 ||>@ \<-------------------------------------------------------------------------- 1 Cks seyyā. 2 Ck sabhāyatā? Bid sahāyakā. 3 Ck ima¤ 4 Bid add pubbe pi kuņidåsako ye. 5 Bid kujjhi. 6 Ck sahila-, Cs sahila- corr. to siīgila-, Bid siīgāla-. 7 Bi -ppa-. 8 Bid -pento. 9 Cks athekena nu. Bi a kenu na, Bd atha kenu na. 10 Bi liīgala, Bd siīgala. 11 Bi siīgālā, Bd siīgalā. 12 Bid omit taü. 13 Bi vālādã, Bd pālādini. 14 Bid dubbhino. 15 Ck addhuva. >/ #<[page 074]># %<74 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% @*>/ karassu kuņavaü kapãti. || Ja_IV:84 ||>@ Tattha anavaņņhitacittassā 'ti appatiņņhitacittassa, dåbhino\<*<2>*>/ ti mitta- dåbhissa\<*<3>*>/, adhuvasãlassā\<*<4>*>/ 'ti na sabbakālaü\<*<5>*>/ sãlarakkhanakassa\<*<6>*>/, ānubhāvan ti so tvaü samma makkaņa pa¤¤āya uppādanatthaü ānubhāvabalaü upāyaü karohi, vãtivattassu sãliyan ti attano dussãlabhāvasaükhātaü sãliyaü atik- kamitvā sãlavā hohi, kuņavan\<*<7>*>/ ti sãtass vātassa\<*<8>*>/ parittānasamatthaü\<*<9>*>/ attano kuņavaü\<*<10>*>/ kulāvakaü ekaü\<*<11>*>/ vasanāgārakaü\<*<12>*>/ karohãti. Makkaņo cintesi: "ayaü tāva attano anovassakaņņhāne\<*<13>*>/ nisinnabhāvena maü paribhavati\<*<14>*>/, na nisãdāpessāmi\<*<15>*>/ naü imas- miü\<*<16>*>/ kuņave\<*<17>*>/" ti. Tato Bodhisattaü gaõhitukāmo pak- khandi. Bodhisatto uppatitvā a¤¤attha gato. Makkaņo kuņa- vaü\<*<18>*>/ viddhaüsetvā cuõõavicuõõaü katvā pakkāmi. Satthā imaü desanaü\<*<19>*>/ āharitvā jātakaü samodhānesi: "Tadā makkaņo so kuņijjhāpako ahosi, siīgilasakuõo\<*<20>*>/ aham evā" 'ti. Kuņidåsakajātakaü\<*<21>*>/. $<2. Daddabhajātaka.>$ Daddabhāyati\<*<22>*>/ bhaddante ti. Idaü Satthā Jetavane viharanto a¤¤atitthiye ārabbha kathesi. Titthiyā kira Jetavanassa samãpe tasmiü tasmiü ņhāne kaõņakapassaye\<*<23>*>/ seyyaü kappenti pa¤ca tapaü\<*<24>*>/ tapanti\<*<25>*>/ nānappakāraü micchātapaü caranti. Atha sambahulā bhikkhå Sāvatthiyaü piõķāya caritvā Jetavanaü\<*<26>*>/ āgac- chantā antarāmagge te taü\<*<27>*>/ micchātapaü tappente\<*<28>*>/ disvā gantvā Satthāraü upasaükamitvā "atthi nu kho bhante a¤¤atitthiyasamaõā- \<-------------------------------------------------------------------------- 1 Cs -naü corr. to -õaü, Bi -õaü. 2 Bid dubbhino. 3 Bid -dubbhi-. 4 Cks addhuva-. 5 Bid -le. 6 Cs -na- corr. to -õa-. 7 Bid kuņavaü kapi. 8 Cks sãtassa vassa, Bi vātassa. 9 Ck -õa-, Cs -namatthaü corr. to -õasamatthaü, Bi -õaü naü samattaü. 10 Cks kå-? 11 Bd ekaü ca, Bi eka¤ca. 12 Bi agāraü. 13 Bi -vassi-, Bd -vasi-. 14 Cs -tãti. 15 Cks -ssā and omit na. 16 Ck imaü, Cs imaü corr. to imasmiü. 17 Cs kå-, Bid kulāvake. 18 Bid kulāvakaü. 19 Bid dhammade-. 20 Bi siīgāla-, Bd siīgila-. 21 Bi siīgāla-, Bid add paņhamaü. 22 Bi dudda-, Bd duddaü āyati. 23 Cs kaõņha-, Bi kaõķakāsupassena, Bd kaõķakapassaye. 24 Bid pa¤cātapaü. 25 Cs tappanti, Bid tapenti. 26 Cks -nam. 27 Bi te saü. 28 Ck tappante, Bid tapente. >/ #<[page 075]># %< 2. Daddabhajātaka. (322.) 75>% naü\<*<1>*>/ vatasamādāne sāro" ti pucchiüsu. Satthā "na bhikkhave tesaü vatasamādāne sāro vā viseso vā atthi, taü\<*<2>*>/ hi nighaüsiyamānaü upaparikkhiyamānaü ukkārabhåmimaggasadisaü sasakassa\<*<3>*>/ dadda- bhasadisaü\<*<4>*>/ hotãti" vatvā "daddabhasadisabhāvam\<*<5>*>/ assa mayaü na jānāma, kathetha no bhante" ti tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãhayoniyaü nibbattitvā vayappatto ara¤¤e paņivasati. Tadā\<*<6>*>/ aparasamuddasamãpe\<*<7>*>/ beluvamissakaü\<*<8>*>/ tāla- vanaü hoti. Tatth' eko\<*<9>*>/ sasako beluvarukkhamåle ekassa\<*<10>*>/ tālagacchassa heņņhā vasati. So ekadivasaü gocaraü ādāya āgantvā tālapaõõassa heņņhā nipanno cintesi: "sace ayaü paņhavã\<*<11>*>/ saüvaņņeyya\<*<12>*>/ kahan nu kho bhavissāmãti\<*<13>*>/", tas- miü ¤eva\<*<14>*>/ ca\<*<15>*>/ khaõe ekaü beluvapakkaü tālapaõõassa upari patitaü. So tassa saddena "dhuvāyaü paņhavã saü- vaņņatãti\<*<16>*>/ "uppatitvā pacchato anolokento va palāyi. Taü ma- raõabhãtaü vegena palāyantaü a¤¤o sasako disvā pucchi: "kim\<*<17>*>/ bho ativiya bhãto palāyasãti". "Mā puccha\<*<18>*>/ bho" ti. So "kim bho kim bho" ti pacchato\<*<19>*>/ javat' eva\<*<20>*>/. Itaro ni- vattitvā anolokento va "ettha paņhavã saüvaņņatãti\<*<21>*>/" āha. So pi tassa pacchato palāyi. Evaü\<*<22>*>/ tam a¤¤o addasa tam a¤¤o\<*<22>*>/ ti evaü sasakasatasahassaü\<*<23>*>/ ekato hutvā palāyi. Te eko migo disvā eko såkaro eko gokaõõo eko mahiso eko gavayo\<*<24>*>/ eko khaggo eko vyaggho eko sãho eko vāraõo\<*<25>*>/ disvā "kim etan" ti vātvā\<*<26>*>/ "ettha paņhavã saüvaņņatãti\<*<27>*>/" \<-------------------------------------------------------------------------- 1 Ck -samānānaü, Cs -samannānaü corr. to -samaõānaü, Bid a¤¤atitthiyānaü. 2 Cks ta¤. 3 Bi saha, Bd sasakasa. 4 Bi daddabhayasa-, Bd duddabhayasa-. 5 Bi sasadaddabhaya-, Bd duddabhaya-. 6 Bid add pana. 7 Bid pacchimasamudda-. 8 Bid -ka. 9 Bid tatreko. 10 Cks ekasmiü. 11 Ck -vi, Cs -viü. Bd mahāpathavi, Bi pathavã. 12 Cks saüvaddheyya, Bi vatteyya, Bd saüvatteyya. 13 Bid gamissāmãti. 14 Bd yeva. 15 Bd omits ca, Bi ¤eva ca. 16 Cks saüvaddhatãti, Bid saüvattatãti. 17 Bid kiü. 18 Bid pucchi. 19 Bi so ki bho ti pucchato, Bd so pucchito. 20 Ck javaneva, Cs javane corr. to javateva, Bi javakeva, Bd dhāvateva. 21 Cks -vaddha-, Bi -vatta-. 22 Cks etaü, Bid add addasā. 23 Bid sasasata-. 24 Bi add eko sãlo, Bd eko siīgālo. 25 Bid hatthi. 26 Bid pucchitvā 27 Cks -vaddha-, Bid -vatte-. >/ #<[page 076]># %<76 IV. Catukkanipāta. 3. Kuņidåsakavagga (33.)>% vutte palāyi. Evaü anukkamena yojanamattaü tiracchāna- balaü ahosi. Tadā Bodhisatto taü balaü\<*<1>*>/ palāyantaü disvā "kim etan" ti pucchitvā "ettha paņhavã saüvaņņatãti\<*<2>*>/" sutvā cintesi: "paņhavisaüvaņņanaü\<*<3>*>/ nāma na kadāci atthi, addhā etesaü ki¤ci dussutaü\<*<4>*>/ bhavissati, mayi kho pana ussukkaü anāpajjante\<*<5>*>/ sabbe nassissanti, jãvitaü tesaü\<*<6>*>/ dassamãti" sãha- vegena purato pabbatapādaü gantvā tikkhattuü sãhanādaü nadi. Te sãhabhayā\<*<7>*>/ tajjitā nivattitvā piõķitā\<*<8>*>/ aņņhaüsu. Sãho tesaü antaraü pavisitvā "kimatthaü palāyathā" 'ti pucchi\<*<9>*>/. "Paņhavã saüvaņņatãti\<*<2>*>/". "Kena saüvaņņamānā\<*<10>*>/ diņņhā" ti. "Hatthã jānantãti". Hatthã pucchi. Te\<*<11>*>/ "mayaü na jānāma, sãhā jānantãti" vadiüsu. Sãhāpi "mayaü na jānāma, vyagghā jānantãti". Vyagghāpi "khaggā jānantãti". Khaggāpi "ga- vayā" ti. Gavayāpi "mahisā" ti. Mahisāpi "gokaõõā" ti. Gokaõõāpi "såkarā" ti. Såkarāpi "migā" ti. Migāpi "na jānāma, sasakā jānanti". Sasakesu pucchiyamānesu "ayaü kathesãti" taü sasakaü dassesuü. Atha naü "evaü kira samma paņhavã saüvaņņatãti\<*<2>*>/" pucchi. "âma sāmi mayā diņ- ņhā" ti. "Kattha vasanto passãti\<*<12>*>/" pucchi\<*<13>*>/. "Samudda- samãpe beluvamissakatālavane sāmi, ahaü hi tattha beluva- rukkhamåle tālagacche tālapaõõassa heņņhā nipanno cintesiü: "sace paņhavã saüvaņņissati\<*<14>*>/ kahaü gamissāmãti, atha\<*<15>*>/ taü khaõaü ¤eva paņhaviyā saüvaņņanasaddaü\<*<16>*>/ sutvā palāto 'mhãti". Sãho cintesi: "addhā tassa tālapaõõassa upari be- luvapakkaü patitvā daddabham\<*<18>*>/ akāsi, sv-āyaü\<*<19>*>/ taü saddaü sutvā `paņhavi saüvaņņatãti\<*<2>*>/' sa¤¤aü uppādetvā palāyittha\<*<19>*>/, \<-------------------------------------------------------------------------- 1 Bid balakāyaü. 2 Cks -vaddha-, Bid -vatta-. 3 Cks -viü-, Bid pathavisaüvattanaü 4 Cs dussitaü, Bi duüsukā, Bd dusutaü. 5 Cs -to. 6 Bid nesaü. 7 Bid -ya. 8 Bi sapiõķikā, Bd saüpiõķitā. 9 Bid pucchitvā. 10 Ck -vaddha-, Bi -vatta-, Bd -vattamānaü. 11 Cks tā. 12 Bi passatãti, Bd passasãti. 13 Bi pucchima, Bd pacchima 14 Cks -vaddhe-, Bid -vatti-. 15 Cks add naü. 16 Cks saüvaddha naü saddaü, Bid -vattana- 17 Bid duddabhayasaddam. 18 Bi svāhaü. 19 Bid palāyito bhavissatãti. >/ #<[page 077]># %< 2. Daddabhajātaka. (322.) 77>% tatvato\<*<1>*>/ saüjānissāmãti\<*<2>*>/" so taü sasakaü gahetvā mahājanaü assāsetvā "ahaü iminā diņņhaņņhāne paņhaviyā saüvaņņanaü\<*<3>*>/ vā asaüvaņņanaü\<*<3>*>/ vā tatvato\<*<4>*>/ ¤atvā\<*<5>*>/ āgamissāmi, yāva mamā- gamanā tumhe etth' eva hothā" 'ti sasakaü piņņhiyaü āropetvā sãhavegena pakkhanditvā tālavane sasakaü otāretvā "ehi\<*<6>*>/, tayā diņņhaņņhānaü dassehãti" āha. "Na visahāmi sāmãti". "Ehi\<*<7>*>/, mā bhāyãti". So beluvarukkaü upasaükamituü\<*<8>*>/ asak- konto avidåre ņhatvā "idaü\<*<9>*>/ sāmi daddabhāyanaņņhānan\<*<10>*>/" ti vatvā paņhamaü gātham āha: @*>/ bhaddan te yasmiü dese vasām' ahaü, aham p' etaü\<*<12>*>/ na jānāmi, kiü etaü daddabhāyatãti\<*<11>*>/. || Ja_IV:85 ||>@ Tattha daddabhāyatãti\<*<11>*>/ daddabhā 'ti saddaü\<*<13>*>/ karoti, bhaddante ti bhaddaü tava atthu, kimetan ti yasmiü padese ahaü vasāmi tattha dad- dabhāyati\<*<11>*>/, aham pi pana\<*<14>*>/ na jānāmi kiü\<*<15>*>/ vā etaü\<*<16>*>/ daddabhāyati kena vā kāraõena daddabhāyati, kevalaü daddabhāyanasaddaü assosin ti. Evaü vutte sãho beluvarukkhamålaü gantvā tālapaõõassa heņņhā sasakena nipannaņņhānaü c' eva tālapaõõamatthake patitaü beluvapakkaü ca disvā paņhaviyā asaüvaņņanabhāvaü\<*<3>*>/ tatvato\<*<4>*>/ jānitvā sasakaü piņņhiyaü āropetvā sihavegana khip- paü migasaüghānaü santikaü gantvā sabbapavattiü ārocetvā\<*<17>*>/ "tumhe mā bhāyathā\<*<18>*>/" 'ti migagaõaü assāsetvā vissajjesi. Sace hi tadā Bodhisatto na bhaveyya sabbe samuddaü pavi- sitvā nasseyyuü, Bodhisattaü\<*<19>*>/ nissāya\<*<20>*>/ jãvitaü labhiüsu. @*>/ sutvā dabhakkan ti saso javi\<*<22>*>/, sasassa vacanaü sutvā santattā migavāhinã\<*<23>*>/. || Ja_IV:86 ||>@ @*>/ padavi¤¤āõaü paraghosānusārino pamādaparamā bālā te honti parapattiyā. || Ja_IV:87 ||>@ \<-------------------------------------------------------------------------- 1 Bi vatthako, Bd tathato. 2 Bid naü jā-. 3 Cks -vaddha-, Bid -vatta-. 4 Bi tatthato, Bd tathato. 5 Bid jānitvā. 6 Bid tāta. 7 Bid omit ehi. 8 Bid -mitvā. 9 Bid imaü. 10 Cs -bhāvana-, Bi khuddabhāyana-, Bd duddabhāyana-. 11 Bid dudda-. 12 Bid tadā. 13 Bid duddasaddaü. 14 Bid omit pana. 15 Bid ti. 16 Bi evaü. 17 Bi ārocāpetvā. 18 Bi -yi- 19 Bid add pana. 20 Bid add sabbe. 21 Bid beluvaü patitaü. 22 Bi duddabhayā ti sasojavi, Bd duddubhāyati ti saso. 23 all four MSS. -ni. 24 Bid apatvā. >/ #<[page 078]># %<78 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% @*>/ viratā dhãrā na honti parapattiyā ti || Ja_IV:88 ||>@ imā tisso abhisambuddhagāthā. Tattha bellan\<*<2>*>/ ti beluvapakkaü, dabhakkan\<*<3>*>/ ti evaü saddaü kuru- mānaü, santattā ti santrastā\<*<4>*>/, migavāhinãti anekasahassasaükhā migasenā, padavi¤¤āõan ti vi¤¤āõapadaü sotāpattivi¤¤āõakoņņhāsaü apāpuõitvā ti attho, te honti parapattiyā ti te paraghosānusārino\<*<5>*>/ tam eva paraghosānu- saükhātaü\<*<6>*>/ pamādaü paraman ti ma¤¤amānā bālā andhaputhujjanā vi¤¤āõa- padassa appattatāya parapattiyā va honti, paresaü\<*<7>*>/ vacanaü saddahitvā yaü vā taü vā karontãti, sãlenā 'ti ariyamaggena āgatasãlena samannāgatā, pa¤¤ā- yåpasame ratā ti maggen' eva āgatapa¤¤āya\<*<8>*>/ kilesåpasame ratā, yathā vā\<*<9>*>/ sãlena evaü pa¤¤āya pi sampannā kilesåpasame ratā ti pi attho, āratā viratā dhãrā ti vi¤¤å pāpakiriyato āratā\<*<10>*>/ viratā paõķitā nāma hontãti, te evaråpā sotāpannā pāpato oratabhāvena kilesåpasame abhiratabhāvena ca ekavāraü\<*<11>*>/ magga¤āõena paņividdhadhammā a¤¤esaü kathentānam pi na saddahanti na gaõ- hanti, kasmā: attano paccakkhato\<*<12>*>/ ti, tena vuttaü: Assaddho akata¤¤å ca sandhicchedo ca yo naro (Dhp. v. 97) hatāvakāso vantāso sa ve\<*<13>*>/ uttamaporiso ti. Satthā imaü desanaü\<*<14>*>/ āharitvā jātakaü samodhānesi: "Tadā sãho aham evā" 'ti. Daddabhajātakaü\<*<15>*>/. $<3. Brahmadattajātaka.>$ Dvayaü\<*<16>*>/ yācanako ti. Idaü Satthā âëaviü\<*<17>*>/ nissāya Aggāëave cetiye viharanto kuņikārasikkhāpadaü ārabbha kathesi. Vatthuü heņņhā Maõikaõņhajātake\<*<18>*>/ āvikatam\<*<19>*>/ eva, idha pana Satthā "saccaü kira tumhe bhikkhave yācanabahulā vi¤¤attibahulā viha- rathā" 'ti vatvā "āma bhante" ti vutte\<*<20>*>/ bhikkhå garahitvā "bhik- khave porāõakapaõķitā paņhavissarena ra¤¤ā pavāritāpi ekatalikaü upāhanayugaü\<*<21>*>/ yācitukāmā hirottappabhedābhayena\<*<22>*>/ mahājanamajjhe akathetvā raho kathayiüså" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bid ārakā. 2 Bid beluvan. 3 Bi duddabhāyatã, Bd duddaübhāyatã. 4 Bid utratasā. 5 Bid te parapattiyā ghosā-. 6 Bid add taü. 7 Bid parassa. 8 Bid āgatāya pa-. 9 Bid ya ca in the place of yathā ca. 10 Bd ārakā, Bi āko. 11 Bid -ra. 12 Bid -ttā. 13 Cks ce. 14 Bid dhammade-. 15 Bi duddabhāya-, Bd duddubhāya-, both add dutiyaü. 16 Ck dvaü, Cs dvāyaü. corr. to dvayaü, Bi dvāyaü. 17 Ck ālaviyaü, Cs ālaviyaü corr. to āëa-, Bi ālavã. 18 Bi -kuõķa-, Bd -kaõņhaka-, Cfr. Vol. II p. 282. 19 Bid āgatam. 20 Bid add te. 21 Bi paõõachatta¤ca ekapatahanayuga¤ca, Bd paõõachatta¤ca ekapaņala upāhanayuga¤ca in the place of eka - - - yugaü. 22 Bi -bhedenabhayena, Bd -bhedana-. >/ #<[page 079]># %< 3. Brahmadattajātaka. (323.) 79>% Atãte Kampillakaraņņhe\<*<1>*>/ Uttarapa¤cālanagare Pa¤- cāle\<*<2>*>/ rajjaü kārente Bodhisatto ekasmiü nigamagāme brāhmaõakule nibbattitvā vayappatto Takkasilāyaü sabba- sippāni uggaõhitvā aparabhāge tāpasapabbajjaü pabbajitvā Himavante u¤chācariyāya\<*<3>*>/ vanamålaphalāphalena yāpento ciraü vasitvā loõambilasevanatthāya manussapathe\<*<4>*>/ caranto\<*<5>*>/ Uttara- pa¤cālanagaraü patvā rājuyyāne vasitvā punadivase bhikkhaü pariyesamāno nagaraü pavisitvā rājadvāraü sampāpuõi. Rājā tassācāre\<*<6>*>/ ca vihāre ca pasãditvā mahātale nisãdāpetvā rājā- rahaü bhojanaü\<*<2>*>/ bhojāpetvā\<*<8>*>/ paņi¤¤aü gahetvā uyyāne yeva vasāpeti. So nibaddhaü rājagehe\<*<9>*>/ yeva bhu¤janto\<*<10>*>/ vassā- nass' accayena\<*<11>*>/ Himavantam eva gantukāmo hutvā cintesi: "mayhaü maggaü gacchantassa ekatalikaupāhanā c' eva\<*<12>*>/ paõõacchattaka¤ ca\<*<13>*>/ laddhuü vaņņati\<*<14>*>/, rājānaü yācissāmãti" so ekadivasaü rājānaü uyyānaü āgantvā vanditvā nisinnaü disvā "upāhana¤ ca chatta¤ ca yācissāmãti" cintetvā puna cintesi: "paraü `idaü\<*<14>*>/ nāma dehãti' yācanto rodati nāma, paro pi `n' atthãti' vadanto paņirodati nāma, mā kho pana maü rodantaü mahājano addasa mā mahārājānan\<*<16>*>/ ti, raho paņic- channaņņhāne ubho pi roditvā tuõhã\<*<17>*>/ bhavissāmā" 'ti. Atha naü "mahārāja raho paccāsiüsāmãti" āha. Taü\<*<18>*>/ sutvā rāja- puriso\<*<19>*>/ apasakki. Bodhisato "sace mayi yācante rājā na dassati mettã\<*<20>*>/ no\<*<21>*>/ bhijjissati, tasmā na yācissāmãti" taü divasaü nāmaü gahetuü asakkonto "gaccha tāva mahārāja, jānissāmãti" āha. Pun' ekadivasaü ra¤¤o uyyānaü āgatakāle tath' eva puna tath' evā 'ti evaü yācituü asakkontass' eva dvādasa saüvaccharāni atikkantāni\<*<22>*>/. Tato rājā cintesi: \<-------------------------------------------------------------------------- 1 Bi kapilaraņhe, Bd kappilaraņhe. 2 uttarapa¤cālarāje. 3 Cs ujjāca- corr. to uchāca-, Bi uccācariyāya, Bd ucchācariyāya. 4 Bd -thaü. 5 Bid vica-. 6 Cks tassa-. 7 Bid paõitabho-. 8 Bid bhojetvā. 9 Bid -ghare. 10 Bid add vasi. 11 Bid -nassa acca-. 12 Bi ekaü pakalikaü upāhaõa¤ceva, Bd ekaü paņalikaupāhana¤ceva. 13 Bid paõõachatta¤ca. 14 Cks vaddhati, Bi vaņņatãti. 15 Bid imaü. 16 Bid mā rā-, Cks omit mā. 17 Cs Bid tuõhi. 18 Bid rājā taü. 19 Cks -sā, Bid -se. 20 Cks -i, Bi citamitta, Bd mittaü. 21 Cks add hi. 22 Cks -tāti. >/ #<[page 080]># %<80 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% "mayhaü ayyo\<*<1>*>/ `raho paccāsiüsāmãti\<*<2>*>/' vatvā parisāya apaga- tāya ki¤ci vattuü na visahati, vattukāmass' ev' assa\<*<3>*>/ dvādasa vassāni atikkantāni, ciraü kho pana\<*<4>*>/ brahmacariyaü caran- tassa, ukkaõņhitvā bhoge bhu¤jitukāmo rajjaü paccāsiüsati ma¤¤e ti, rajjassa pana nāmaü gahetuü asakkonto tuõhã hoti\<*<5>*>/, ajja dāni 'ssāhaü rajjaü ādiü katvā yaü icchati taü das- sāmãti\<*<6>*>/" so uyyānaü gantvā vanditvā nisinno Bodhisattena "raho paccāsiüsāmãti\<*<2>*>/" vutte parisāya apagatāya\<*<7>*>/ ki¤ci vattuü asakkontaü āha: "tumhe dvādasa vassāni `raho paccāsiüsā- mãti\<*<2>*>/' vatvā raho laddhāpi ki¤ci vattuü na sakkotha, ahaü vo\<*<8>*>/ rajjaü ādiü katvā sabbaü pavāremi, nibbhayo hutvā yaü vo\<*<9>*>/ ruccati taü yācathā" 'ti. "Mahāraja, yam ahaü yacāmi taü dassasãti\<*<10>*>/". "Dassāmi bhante" ti. "Mahārāja, mayhaü maggaü gacchantassa ekatalikaupāhanāyo\<*<11>*>/ ca paõ- õacchatta¤ ca laddhuü vaņņatãti". "Ettakaü bhante tumhe dvādasa vassāni\<*<12>*>/ yācituü na sakkothā" 'ti\<*<13>*>/. "âma mahā- rājā" 'ti. "Kiükāraõā bhante evam akatthā" 'ti. "Mahāraja, `idaü nāma me dehãti' yācanto rodati nāma, `n' atthãti' vadanto paņirodati nāma, sace tvaü mayā yācito na dadeyyāsi `taü no roditapaņiroditaü\<*<14>*>/ nāma mahājano mā passãti\<*<15>*>/' tadatthaü\<*<16>*>/ raho paccāsiüsan" ti\<*<2>*>/ vatvā ādito\<*<17>*>/ tisso gāthā abhāsi: @@ @*>/ paccakkhāti tam āhu paņirodanaü. || Ja_IV:90 ||>@ @*>/ vā paņirodantaü, tasmā icchām' ahaü raho ti. || Ja_IV:91 ||>@ \<-------------------------------------------------------------------------- 1 Bid add mahārāja. 2 Bid -sissāmiti. 3 Bid -masseva. 4 Bid panassa. 5 Bid ahosi. 6 Cs -ssāmāti. 7 Bid add taü. 8 Bid te. 9 Bi yante, Bd yaü vo corr. to yaü te. 10 Bi asissāmiti, Bd dassasãti. 11 Bi ekapaņilika-, Bd ekapaņalika-. 12 Bid saüvaccharāni. 13 Bid add āha. 14 Cs Bid -taüpaņi-. 15 Bid passatå ti. 16 Bi ekadattaü, Bd etamatthaü. 17 Bid add va. 18 Bid yoyācanaü. 19 Bid tuvaü. >/ #<[page 081]># %< 3. Brahmadattajātaka. (323.) 81>% Tattha rāja Brahmadattā 'ti dvãhi pi\<*<1>*>/ rājānaü ālapati, nigacchatãti labhati vindati, evaü dhammā ti evaüsabhāvā, āhå\<*<2>*>/ 'ti paõķitā kathenti, Pa¤cālānaü rathesabhā 'ti Pa¤cālaraņņhassa\<*<3>*>/ issara rathapavara\<*<4>*>/, yo ca naü paccakkhātãti yo ca\<*<5>*>/ pana taü yācanakaü n' atthãti paņikkhipati, tamāhå 'ti taü paņikkhipanaü paņirodanan ti\<*<6>*>/, mā maddasaüså\<*<7>*>/ 'ti tava raņņhavāsino Pa¤cālā\<*<8>*>/ samāgatā maü rodantaü mā addasaüså 'ti. Rājā Bodhisattassa gāravalakkhaõe pasãditvā varaü da- damāno catutthaü gātham āha: @*>/ (Cfr.vol.II.320|16) gavaü sahassaü saha puīgavena, ariyo hi ariyassa kathaü na dajjā\<*<10>*>/ sutvāna gāthā tava dhammayuttā ti. || Ja_IV:92 ||>@ Tattha rohiõãnan\<*<11>*>/ ti rattavaõõānaü, ariyo ti ācārasampanno, ari- yassā 'ti ācārasampannassa, kathaü na dajjā\<*<12>*>/ ti kena kāraõena na da- deyya, dhammayuttā ti kāraõāyuttā. Bodhisatto pana "nāhaü mahārāja vatthukāmehi\<*<13>*>/ atthiko, yam\<*<14>*>/ ahaü yācāmi tad eva me dehãti" ekatalikaupāhanā\<*<15>*>/ ca paõõacchatta¤ ca\<*<16>*>/ gahetvā "mahārāja appamatto hohi\<*<17>*>/, sãlaü rakkha\<*<18>*>/, uposathakammaü karohãti" rājānaü ovaditvā tassa yācantass' eva Himavantaü agamāsi\<*<19>*>/. Tattha abhi¤¤ā\<*<20>*>/ ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<21>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, tāpaso pana aham evā" 'ti. Brahmadatta- jātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bid omit pi. 2 Cks Bd ahå, Bi cāhu? 3 Bd -rathassa. 4 Bi nagasseva pavara, Bd nagarassa pavaraü in the place of issara - - pavara. 5 Bid omit ca. 6 Cs -rodanti, Bi patirodasãti, Bd patirodanaü ti, Bid add vadanti. 7 Bi mā adda-. 8 Bid add su. 9 Ck -nãnaü, Cs -nãnaü corr. to -õãnaü, Bid -ninaü. 10 Bid dajjaü. 11 Ck -ninan, Cs ninan corr. to -õãnan, Bi -ninan, Bd nãnan. 12 Bd dajjaü. 13 Bid kilesavatthukāmehi. 14 Bid yaü. 15 Cks -keupā-, Bi ekapavālikaupāhanāyo, Bd ekapaņalikaupāhanāyo. 16 Cks pannacchatta¤ca, Bid paõõachatta¤ca. 17 Bid add dānaü dehi. 18 Bid rakkhāhi. 19 Bid gato. 20 Bi sattābhi¤¤ā, Bd tatthābhi¤¤ā. 21 Bid dhammade-. 22 Bid add tatiyaü. >/ #<[page 082]># %<82 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% $<4. Cammasāņakajātaka.>$ Kalyāõaråpo vatāyan ti. Idaü Satthā Jetavane vi- haranto cammasāņakaü nāma paribbājakaü ārabbha kathesi. Tassa kira cammam eva\<*<1>*>/ nivāsana¤ ca pārupana¤ ca\<*<2>*>/. So ekadi- vasaü paribbājakārāmā nikkhamitvā Sāvatthiyaü bhikkhāya caranto eëakānaü yujjhanaņņhānaü sampāpuõi. Eëako taü disvā paharitu- kāmo osakki. Paribbājako "esa mayhaü apacitiü\<*<3>*>/ dassetãti" na paņikkami. Eëako vegenāgantvā\<*<4>*>/ taü årumhi paharitvā pātesi. Tassa taü asantapaggahaõakāranaü\<*<5>*>/ bhikkhusaüghe pākaņaü\<*<6>*>/ ahosi. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Camma- sāņakaparibbājako asantapaggahaü katvā vināsaü patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa asantapaggahaü katvā vināsaü patto\<*<7>*>/" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü vāõijakule\<*<8>*>/ nibbattitvā vaõijjaü\<*<9>*>/ ka- roti. Tadā eko cammasāņako\<*<10>*>/ paribbājako Bārāõāsiyaü bhikkhāya caranto eëakānaü yujjhanaņņhānaü patvā eëakaü osakkantaü\<*<11>*>/ disvā "apacitiü me\<*<12>*>/ karotãtã" sa¤¤āya\<*<13>*>/ apaņik- kamitvā "imesaü ettakānaü manussānaü antare ayaü\<*<14>*>/ eko eëako amhākaü guõaü\<*<15>*>/ jānātãti" tassa a¤jalim paggaõhitvā\<*<16>*>/ ņhito paņhamaü gātham āha: @*>/ subhaddako c' eva supesalo ca yo brāhmanaü jātimantåpapannaü apacāyati meõķavaro yasassãti. || Ja_IV:93 ||>@ Tattha kalyāõaråpo ti kalyāõajātiko, supesalo ti suņņhupiyasãlo, jātimantåpapannan ti jātiyā ca mantehi ca sampannaü, yasassãti vaõõa- bhaõanam etaü. \<-------------------------------------------------------------------------- 1 Bid cammena. 2 Bid add hoti. 3 Ck Bd -ti, Cs -ti corr. to -tiü, Bi -tti. 4 Bid -na gantvā. 5 Ck -paggaõhana-, Cs -paggahaõa- corr. to -paggaõhana-. 6 Cks -ņo. 7 Bid add yevā. 8 Ck vānija-, Cs vānija- corr. to vāõija-, Bid vāõijja-. 9 Ck vanijjaü, Cs vanijjaü corr. to vaõi-, Bid vāõijjaü. 10 Bid -ka. 11 Ck osarantaü, Cs orasantaü. 12 Bid apaciti maü. 13 Bd pa¤¤āya, Bi omits sa¤¤āya. 14 Bid omit ayaü. 15 Bid add na. 16 Cs -hetvā, Bid paggahetvā. 17 Bid -ppādo. >/ #<[page 083]># %< 4. Cammasāņakajātaka. (324.) 83>% Tasmiü khaõe\<*<1>*>/ āpaõe\<*<2>*>/ nisinno paõķitavāõijo taü parib- bājakaü nisedhento dutiyaü gātham āha: @*>/ dassati suppahāran ti. || Ja_IV:94 ||>@ Tattha ittaradassanenā ti\<*<4>*>/ khaõikadassanena. Tassa pana\<*<5>*>/ paõķitavāõijassa\<*<6>*>/ kathentass' eva\<*<7>*>/ meõķako vegenāgantvā\<*<8>*>/ årumhi paharitvā\<*<9>*>/ tatth' eva vedanāmattaü\<*<10>*>/ katvā pātesi. So\<*<11>*>/ paridevamāno nipajji. Satthā taü kāra- õaü pakāsento tatiyaü gātham āha: @*>/ bhaggā, pavaņņito\<*<13>*>/ khāribhāro, sabbaü bhaõķaü brāhmaõass' ãdha\<*<14>*>/ bhinnaü, bāhā paggayha kandati\<*<15>*>/: abhidhāvatha\<*<16>*>/, ha¤¤ate brahmacārãti. || Ja_IV:95 ||>@ Tass' attho: bhikkhave tassa paribbājakassa åruņņhikaü\<*<17>*>/ bhaggaü khāri- bhāro pavaņņito\<*<18>*>/, tasmiü pavaņņiyamāne\<*<19>*>/ yaü tatth' etassa\<*<20>*>/ brāhmaõassa upakaraõabhaõķaü\<*<21>*>/ tam pi sabbaü bhinnaü, so\<*<22>*>/ ubho bāhā ukkhipitvā parivāretvā ņhitaparisaü sandhāya\<*<23>*>/ abhidhāvatha ha¤¤ate brahmacārãti vadanto\<*<24>*>/ kandati rodati paridevatãti. Catutthaü gāthaü paribbājako\<*<25>*>/ āha: @*>/ yathāham ajja pahato hato meõķena dummatãti. || Ja_IV:96 ||>@ Tattha apåjan ti apåjanãyaü, yathāhamajjā 'ti yathā ahaü ajja asantapaggahaü katvā ņhito meõķena daëhappahārena pahato hato\<*<27>*>/ etth' eva \<-------------------------------------------------------------------------- 1 Bid ņhāne. 2 Bid omit āpaõe. 3 Bid apa-; all four MSS. -ti. 4 Ck kanika- corr. to khanika-, Bd taü. 5 Bid omit pana. 6 Ck -vānijassa, Cs -vāni- corr. to -vāõi-, Bd -vānijjassa. 7 Ck repeats kathentasseva, Bi adds so, Bd ca so. 8 Bi -na gantvā. 9 Bid add taü. 10 Cs -matthaü corr. to -mattaü, Bid -pattaü. 11 Bid add vedanāpatto. 12 Bi uruņhā, Bd urujjhi? 13 Cks -vaddhi-, Bi -vati-, Bd -vatti-. 14 Bid -õasseva. 15 Bd adds rodatica. 16 Ck -dhāva, Bd -dhāvati. 17 Bi uruņhitaü, Bd uruņhikaü. 18 Cks -vaddhi-, Bid -vatti-. 19 Cks -vaddhi-, Bid -vattamāne. 20 Bid tattha tassa. 21 Bi upakārabhaõķaü, Bd upakāraübhaõķakaü. 22 Bid add pi. 23 Bd saddhāya. 24 Bi adds va, Bd ca. 25 Bid paribbājako c. gātham. 26 Bid pasaüsati. 27 Bid omit hato. >/ #<[page 084]># %<84 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% mārito, dummatãti duppa¤¤o, evaü yo\<*<1>*>/ a¤¤o pi asantapaggahaü karissati so\<*<2>*>/ ahaü viya dukkhaü anubhavissati\<*<3>*>/. Iti so paridevanto tatth' eva jãvitakkhayaü patto ti. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakaü samodhānesi: "Tadā cammasāņako eņarahi cammasāņako va, paõķito vāõijo\<*<5>*>/ pana aham evā" 'ti. Cammasāņakajātakaü\<*<6>*>/. $<5. Godhajātaka.>$ Samaõaü taü ma¤¤amāno ti. Idaü Satthā Jetavane viharanto ekaü kuhakaü\<*<7>*>/ ārabbha kathesi. Vatthuü heņņhā\<*<8>*>/ vit- thāritam eva. Idhāpi taü bhikkhuü ānetvā "ayaü bhante bhikkhu kuhako" ti Satthu dassesuü. Satthā "na bhikkhave idān' eva pubbe p' esa kuhako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto godhayoniyaü nibbattitvā vayappatto kāyåpa- panno\<*<9>*>/ ara¤¤e vasati. Eko dussãlatāpaso pi tassa avidåre paõõasālaü\<*<10>*>/ māpetvā vāsaü\<*<11>*>/ kappesi. Bodhisatto gocarāya caranto taü disvā "sãlavantatāpasassa paõõasālā bhavissatãti\<*<12>*>/" tattha gantvā taü\<*<13>*>/ vanditvā attano vasanaņņhānam eva gac- chati. Ath' ekadivasaü so kåņatāpaso upaņņhākakulesu sam- pāditamadhuramaüsaü\<*<14>*>/ labhitvā "kiü maüsaü nām' etan" ti pucchitvā "godhamaüsan" ti sutvā rasataõhāya\<*<15>*>/ abhibhåto "mayhaü assamapadaü nibaddhaü āgacchamānaü godhaü māretvā yathāruciü pacitvā khādissāmãti" sappidadhika- ņukabhaõķādãni gahetvā tattha gantvā muggaraü\<*<16>*>/ kāsāvena paņicchādetvā Bodhisattassa āgamanaü olokento paõõasāladvāre upasantåpasanto viya nisãdi. So āgantvā taü paduņņhindriyaü\<*<17>*>/ \<-------------------------------------------------------------------------- 1 Cks so. 2 Bid add pi. 3 Bid -tãti. 4 Bid dhammade-. 5 Bid vāõijjo, Cs vānijo corr. to vāõijo. 6 Bid add catutthaü. 5. Cfr. Vol. I p. 480 7 Bid add bhikkhuü. 8 Cks omit heņņhā. 9 Cs kāyuppanno, Bid kāyabalena sampanno. 10 Cks -lāyaü. 11 Ck saü, Bi omits vāsaü. 12 Bi adds vatvā. 13 Bid omit taü. 14 Bd -taü-. 15 Ck -hā. 16 Bid add gahetvā. 17 Bid duņhindriyaü. >/ #<[page 085]># %< 5. Godhajātaka. (325.) 85>% disvā "iminā amhākaü sajātikaü\<*<1>*>/ maüsaü khāditaü\<*<2>*>/ bha- vissati, pariggaõhissāmi\<*<3>*>/ nan" ti adhovāte ņhatvā sarãragan- dhaü ghāyitvā sajātimaüsassa\<*<4>*>/ khāditabhāvaü ¤atvā tāpasaü anupagamma paņikkamitvā\<*<5>*>/ cari. So pi tassa anāgamanaü\<*<6>*>/ ¤atvā muggaraü khipi. Muggaro sarãre apatitvā naīguņņha- koņiyaü\<*<7>*>/ pāpuõi. Tāpaso\<*<8>*>/ "gaccha, viraddho\<*<9>*>/ smãti" āha. Bo- dhisatto "man tāva viraddho si, cattāro pana apāye na vi- raddho sãti\<*<10>*>/" palāyitvā caükamanakoņiyaü ņhitavammãkaü\<*<11>*>/ pavisitvā a¤¤ena chiddena sãsaü nãharitvā tena saddhiü salla- panto\<*<12>*>/ dve gāthā abhāsi: @*>/ taü ma¤¤amāno upaga¤chiü\<*<14>*>/ asa¤¤ataü, so maü daõķena pahāsi yathā assamaõo\<*<15>*>/ tathā. || Ja_IV:97 ||>@ @*>/ te gahanaü, bāhiraü parimajjasãti. || Ja_IV:98 ||>@ Tattha asa¤¤atan ti ahaü kāyādãhi asa¤¤ataü assamaõam\<*<17>*>/ eva sa- mānaü\<*<18>*>/ taü samaõo eso ti samitapāpatāya samaõaü ma¤¤amāno upaga¤- chiü\<*<19>*>/, pahāsãti pahari, ajinasāņiyā ti ekaüsaü katvā pārutena ajina- cammena tuyhaü ko attho, abbhantarante gahanan ti\<*<20>*>/ tava sarãrabbhan- taraü visapåraü viya alābu\<*<21>*>/ gåthāpåro viya āvāņo āsãvisapåro viya vammiko kilesagahanaü\<*<22>*>/, bāhiran ti kevalaü bāhiraü sarãraü parimajjasi\<*<23>*>/, taü\<*<24>*>/ antopharusatāya bahimaņņatāya\<*<25>*>/ hatthilaõķaü\<*<26>*>/ viya assalaõķaü\<*<27>*>/ viya ca hoti\<*<28>*>/. Taü sutvā tāpaso tatiyaü gātham āha: @*>/ mayha pipphalin ti. || Ja_IV:99 ||>@ \<-------------------------------------------------------------------------- 1 Bi samajātika, Bd samānajātika. 2 Cks khāditvā. 3 Cks -hāmi. 4 Bid samajāti-. 5 Ck paņicchādetvā. 6 Bid -nabhāvaü. 7 Cs naü koņiyam, Ck naüguņņhakoņiyaü, Bi nagaņhakoti, Bd naīguņhakoņi. 8 Bid sotā-. 9 Bi gacchantare viruddho, Bd gacchahire viraddho. 10 Bid add vatvā. 11 Bid ņhitaü-. 12 Bid -pento. 13 Bid -õan. 14 Cs -gachiü? Bi -gacchita, Bd -gacchiü. 15 Bid asa-. 16 Bid -raü. 17 Bid asa-. 18 Cks -nan. 19 Bi -gacchi, Bd -gacchiü. 20 Cks omit gahananti. 21 Cks -buü, Bi lāpugudhaparo, Bd lābugådhapuro. 22 Bid -õaü. 23 Bid -sãti. 24 Bid te. 25 Ck bamaddhatāya, Cs bamaõķatāya, Bi bahidhatāya, Bd bahimaņhatāya. 26 Ck -laddhaü, Cs -laõķaü? Bid -leõķaü. 27 Ck -laddhaü? Cs -labbaü, Bd -lendaü, wanting in Bi. 28 Ck ma hoti, Cs ma hoti corr. to ca hoti, Bid ahosãti in the place of ca hoti. 29 Bid bahutaü. >/ #<[page 086]># %<86 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Tattha pahåtaü\<*<1>*>/ mayha pipphalin ti na kevalaü sāliodanaü\<*<2>*>/ telaloõam eva hiīgujãrakasiīgiverakamaricapipphalippabhedaü\<*<3>*>/ kaņukabhaõķam pi mayhaü bahuü atthi, tenābhisaükhataü sālãnam odanaü bhu¤ja ehãti\<*<4>*>/. Taü sutvā Bodhisatto catutthaü gātham āha: @@ Tattha pavekkhāmãti pavisissāmi, ahitan ti yaü etaü tava kaņuka- bhaõķasaükhātaü pipphaliü etaü mayhaü ahitaü asappāyan ti. Eva¤ ca pana vatvā "are\<*<5>*>/ kåņajaņila, sace idha vasissasi\<*<6>*>/ gocaragāme manusseh' eva\<*<7>*>/ taü `ayaü coro' ti gāhāpetvā vip- pakāraü pāpessāmi, sãghaü palāyasså" 'ti tajjesi\<*<8>*>/. Kåņa- jaņilo tato palāyi. Satthā imaü desanaü\<*<9>*>/ āharitvā jātakaü samodhānesi: "Tadā kåņajaņilo ayaü kuhakabhikkhu ahosi, godharājā\<*<10>*>/ aham evā" 'ti. Godhajātakaü\<*<11>*>/. $<6. Kakkārujātaka.>$ Kāyena yo nāvahare ti. Idaü Satthā Jetavane vi- haranto Devadattaü ārabbha kathesi. Tassa hi saüghaü bhin- ditvā gatassa\<*<12>*>/ aggasāvakehi saddhiü parisāya apakkantāya\<*<13>*>/ uõha- lohitaü\<*<14>*>/ mukhato ugga¤chi\<*<15>*>/. Atha bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto musāvādaü katvā\<*<16>*>/ saü- ghaü bhinditvā idāni gilāno hutvā mahādukkhaü anubhotãti". Satthā āgantvā "kāya na 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa musāvādã\<*<17>*>/ yeva\<*<18>*>/, na c' esa idān' eva\<*<19>*>/ musāvādaü katvā duk- khaü\<*<20>*>/ anubhoti pubbe pi anubhoti yevā" ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bid bahutaü. 2 Bid sālãnamodanaü. 3 Bi -verasuõamaricca-, Bd -varalasuõamaricca-. 4 Bid bhu¤jāhãti. 5 Bid hare. 6 Cks -ti. 7 Bid -sseyeva. 8 Bid santa-. 9 Bid dhammade-. 10 add pana. 11 Bid godharājajātakaü pa¤camaü. 12 Bid tathāgatassa. 13 Ck apakkantā, Bi pakkantassa, Bd pakkantāya. 14 Bid uõhaü-. 15 Bid -gacchi. 16 Ck akatvā, Cs akatvā corr. to katvā. 17 Ck Bid -di. 18 Ck ye. 19 Bd idāni, Bi omits idāneva, Cs omits musāvādã - - - idāneva. 20 Bid mahādu-. >/ #<[page 087]># %< 6. kakkārujātaka. (326.) 87>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Tāvatiüsabhavane a¤¤ataro devaputto ahosi. Tena kho pana samayena Bārāõasiyaü mahā ussavo ahosi. Bahå\<*<1>*>/ nāgasupaõõā ca bhummaņņhakāpi devā ca āgantvā us- savaü olokayiüsu, Tāvatiüsabhavanato pi cattāro devaputtā kakkāråni\<*<2>*>/ nāma dibbapupphāni tehi katacumbaņaü\<*<3>*>/ pilan- dhitvā ussavadassanaü agamiüsu\<*<4>*>/, dvādasayojanikaü nagaraü\<*<5>*>/ tesaü pupphānaü gandhena ekagandhaü ahosi. Manussā "imāni\<*<6>*>/ pupphāni kena pilandhānãti\<*<7>*>/" upadhārentā\<*<8>*>/ caranti\<*<9>*>/. Devaputtā\<*<10>*>/ "amhe ete upadhārentãti" vatvā\<*<11>*>/ rājaīgaõā\<*<12>*>/ uppatitvā ma- hantena devānubhāvenākāse\<*<13>*>/ aņņhaüsu. Mahājano sannipati\<*<14>*>/. Rājāpi saddhiü uparājādãhi agamāsi. Atha ne "kataradeva- lokato\<*<15>*>/ āgacchathā" 'ti pucchiüsu\<*<16>*>/. "Tāvatiüsadevalokato āgacchāmā" 'ti. "Kena kammena āgat' atthā" 'ti. "Ussa- vadassanatthāyā" 'ti. "Kiüpupphāni nām' etānãti". "Dib- bakakkārupupphāni\<*<17>*>/ nāmā" 'ti. "Sāmi, tumhākaü devaloke a¤¤āni pilandheyyātha, imān' amhākaü\<*<18>*>/ dethā" 'ti. Deva- puttā "imāni dibbapupphāni\<*<19>*>/ mahānubhāvāna¤ ¤eva\<*<20>*>/ anuc- chavikāni, manussaloke lāmakānaü duppa¤¤ānaü hãnādhi- muttikānaü dussãlānaü na anucchavikāni, ye pana manussā imehi ca imehi ca guõehi\<*<21>*>/ samannāgatā tesaü etāni\<*<22>*>/ anuc- chavikānãti" eva¤ ca pana vatvā tesu jeņņhakadevaputto pa- ņhamaü gātham āha: @*>/ kakkārum\<*<24>*>/ arahatãti. || Ja_IV:101 ||>@ \<-------------------------------------------------------------------------- 1 Cks Bi bahu. 2 Cks kakkāruni, Bi kakkaru, Bd kattaru corr. to kakkaru. 3 Bid -cumpitakaü, Cks -cumbaņam. 4 Bid āgatā. 5 Bid bārāõasãna. 6 Cks iminā. 7 Bi piladdhāniti, Bd pilandhanāniti. 8 Cs Bid -to. 9 Bid vica-. 10 Bid te de-. 11 Bid ¤atvā. 12 Cks -õaü, Bid -õe 13 Bid -vena ākāse. 14 Bid -titvā. 15 Bid add sāmi. 16 Bid āpu-. 17 Bi -kattaru-, Bd kakkaru-. 18 Bd imāni amhākaü, Bi imāni tumhākaü. 19 Bi dipakattārupuppāni, Bd dibbakakkarupupphāni. 20 Bi mahānubhāvoni cevāna¤¤eva, Bd mahānubhāvānadevāna¤¤eva. 21 Ck imehi ca imehi ca guõehi, Cs manussā imehi ca manussā imehi ca imehi ca guõehi. 22 anucchavikāni manussaloke - - - etāni wanting in Bi. 23 Cs sace. 24 Bi kattaråm, Bd kakkarum. >/ #<[page 088]># %<88 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Tass' attho: yo kāyena parassa santakaü tiõasalākam pi nāvaharati vā- cāya ca\<*<1>*>/ jãvitaü pariccajamāno pi musāvādaü na bhaõati, desanāsãsam ev' etaü: kāyadvāravacãdvāramanodvārehi pana yo\<*<2>*>/ dasa pi akusalakammapathe na karotãti ayam ettha adhippāyo, yaso laddhā ti issariya¤ ca labhitvā yo\<*<2>*>/ issariyamadamatto satiü vissajjetvā pāpakammaü na karoti, sa ve evaråpo imehi guõehi yutto puggalo imaü dibbapuppham arahati, tasmā yo\<*<3>*>/ imehi guõehi sammannāgato so imāni\<*<4>*>/ pupphāni yācatu, dassāmãti\<*<5>*>/. Taü sutvā purohito cintesi: "mayhaü imesu guõesu eko pi n' atthi, musāvādaü pana katvā\<*<6>*>/ etāni pupphāni gahetvā pilandhissāmi\<*<7>*>/, evaü maü jano `guõasampanno ayan' ti jā- nissatãti" so "ahaü etehi guõehi samannāgato" ti vatvā tāni pupphāni āharāpetvā pilandhitvā dutiyaü devaputtaü yāci. So\<*<8>*>/ dutiyaü gātham āha: @@ Tass' attho: dhammena parisuddhenājãvena\<*<9>*>/ suvaõõarajatādivittaü pa- riyeseyya, na nikatiyā ti\<*<10>*>/ na va¤canāya dhanaü\<*<11>*>/ hareyya\<*<12>*>/, vatthābhara- õādike bhoge labhitvā pamādaü na pamajjeyya\<*<13>*>/, evaråpo imāni pupphāni arahati\<*<14>*>/. Purohito "ahaü etehi guõehi samannāgato" ti vatvā tāni pi āharāpetvā pilandhitvā tatiyaü devaputtaü yāci. So\<*<15>*>/ tati- yaü gātham āha: @*>/ na bhu¤jeyya sa ve kakkārum arahatãti. || Ja_IV:103 ||>@ Tass attho: yassa puggalassa cittaü ahāliddaü haliddirāgo viya na khippaü bhijjati\<*<17>*>/ cirapemaü\<*<18>*>/ hoti, saddhā ca avirāginã\<*<19>*>/ kammaü vā vi- pākaü vā okappanãyassa vā puggalassa vacanaü saddahitvā appamattaken' eva na chijjati\<*<20>*>/ na bhijjati, yo ca yācanake vā a¤¤e vā saüvibhāgārahe puggale \<-------------------------------------------------------------------------- 1 Bid omit ca. 2 Cks so. 3 Ck so, Cs so corr. to yo. 4 Ck iminā. 5 Ck dassāmissāmãti, Bi yāci taü tassa dassāmiti, Bd yācati tassa tassa dassāmiti. 6 Bid vatvā. 7 Ck pië-. 8 Bid add pi. 9 Bid -suddhājãvena. 10 Cks pa. 11 Cks add na. 12 Bi kareyya. 13 Ck pamādaü nāma pamajjeyya, Bi pamānaü daü nappajjeyya, Bd pamādaü nāpajjeyya. 14 Bid -tãti. 15 Ck to, Cs so corr. to to. 16 Cks sādun, Bi sādhu. 17 Bi ahaliddhaü rāgo haliddhaü rāgo haliddhi viya khippaü rajjati, Bd ahāliddaü rāgo haliddi viya khippaü na virajjati. 18 Bi tirameva, Bd thãrameva. 19 Bid add ti. 20 Ck na¤chi-, Cs naü chi- corr to na chi-, Bid na virajjati. >/ #<[page 089]># %< 6. Kakkārujātaka. (326.) 89>% bahikatvā eko\<*<1>*>/ va sādurasabhojanaü\<*<2>*>/ na bhu¤jati saüvibhajitvā va\<*<3>*>/ bhu¤jati so imāni pupphāni arahatãti\<*<4>*>/. Purohito\<*<5>*>/ "ahaü etehi guõehi samannāgato" ti vatvā tāni pi\<*<6>*>/ āharāpetvā pilandhitvā catutthaü devaputtaü yāci. So catutthaü gātham āha: @*>/ yo\<*<8>*>/ sante na paribhāsati yathāvādã tathākārã sa ve kakkārum\<*<9>*>/ arahatãti. || Ja_IV:104 ||>@ Tass' attho: yo puggalo sammukhā vā parammukhā vā sãlādiguõayutte sante\<*<10>*>/ paõķitapurise na akkosati na paribhāsati yaü vācāya vadati tad eva kāyena karoti so imāni pupphāni arahatãti. Purohito "ahaü etehi guõehi samannāgato" ti vatvā tāni pi\<*<11>*>/ āharāpetvā pilandhi\<*<12>*>/. Devaputtā cattāri\<*<13>*>/ pi pupphacum- baņāni\<*<14>*>/ purohitassa datvā devalokam eva gatā. Tesaü gatakāle purohitassa sãse mahatã vedanā uppajjati, tiõhena\<*<15>*>/ sikharena\<*<16>*>/ nimmathitaü\<*<17>*>/ viya\<*<18>*>/ ayayantena\<*<19>*>/ pãëitaü viya\<*<20>*>/ sãsaü ahosi. So vedanāmatto aparāparaü parivattamāno mahāsaddena viravi, "kim etan" ti ca vutte "ahaü mam' antare avijjamāne yeva guõe `atthãti' musāvādaü katvā te devaputte\<*<21>*>/ pupphāni yāciü\<*<22>*>/, harath' etāni mama sãsato" ti āha. Tāni harantā\<*<23>*>/ harituü nāsakkhiüsu, ayapaņņena\<*<24>*>/ baddhāni viya ahesuü. Atha naü ukkhipitvā gehaü nayiüsu. Tassa tattha\<*<23>*>/ viravantassa satta divasā vãtivattā. Rājā amacce āmantetvā "dussãlo\<*<26>*>/ brāhmaõo marissati, kiü karomā" 'ti āha\<*<27>*>/. "Deva, puna ussavaü kārema\<*<28>*>/, devaputtā puna āgacchissantãti\<*<29>*>/". Rājā puna\<*<30>*>/ \<-------------------------------------------------------------------------- 1 Bi ekato, Bd ekako. 2 Cks sādhu-, Bd sāduü-. 3 Bid omit va. 4 Cks āharatãti. 5 Bd adds pi. 6 Bid omit pi and add pupphāni. 7 Bid paraümukhā in the place of parokkhā vā. 8 Ck yā, Cs ye. 9 Bi kakkurum, Bd kakkarum. 10 Ck satte, Bd sante våpasante, Bi omits sante. 11 Bid omit pi. 12 Bd adds cattāro. 13 Cks -ro. 14 Bid cumbitakāni. 15 Ck õhena, Cs taõhena, Bi õena. 16 Bd adds sãsaü. 17 Ck nimmatithiü corr. to nimmathitaü, Cs nimmatitaü corr. to -thitaü, Bi nimpadditaü, Bd nimmaddhitaü. 18 Bi piyaca, Bd viyaüca. 19 Bi ayapatena, Bd ayapattena. 20 Bid add ca. 21 Bid add imāni. 22 Cs -ci corr. to -ciü, Bid -ci; Bid add so ahaü vedanāppatto kampamāno sakaladeho. 23 Bid omit harantā. 24 Bi ayapetena corr. to -patena, Bd -vaņņena corr. to -paņņena. 25 Bd tatthatassa, Bi yattata. 26 Bi -laü, Bd -la. 27 Bid vutte. 28 Bid ussave kārente. 29 Cs āgacchantãti. 30 Bid omit puna. >/ #<[page 090]># %<90 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% ussavaü kāresi. Devaputtā puna āgantvā sakalanagaraü pupphagandhena ekagandhaü katvā tath' eva\<*<1>*>/ rājaīgaõe aņ- ņhaüsu. Mahājano sannipati, dussãlabrāhmaõaü ānetvā tesaü purato urena nipajjāpesuü. So "jãvitaü me detha sāmino\<*<2>*>/" ti devaputte yāci. Devaputtā "tuyhaü dussãlassa pāpadham- massa\<*<2>*>/ ananucchavikān' etāni\<*<4>*>/ pupphāni, tvaü\<*<5>*>/ amhe va¤ces- sāmãti sa¤¤ã ahosi, attano musāvādaphalaü laddhan" ti taü\<*<6>*>/ mahājanamajjhe\<*<7>*>/ garahitvā sãsato pupphacumbaņaü\<*<8>*>/ apanetvā mahājanassa ovādaü datvā sakaņņhānam eva agamaüsu. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo Devadatto ahosi, tesu devaputtesu eko Kassapo eko Mog- gallāno eko Sāriputto, jeņņhadevaputto\<*<9>*>/ pana aham evā" 'ti. Kak- kārujātakaü\<*<10>*>/. $<7. Kākātijātaka.>$ Vāti cāyaü\<*<11>*>/ tato gandho ti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Tadā hi Satthā taü bhikkhuü "saccaü kira tvaü bhikkhu\<*<12>*>/ ukkaõņhito\<*<13>*>/" ti pucchitvā "saccaü bhante" ti vutte "kasmā ukkaõņhito sãti" "kilesavasena bhante" ti "bhikkhu, mātugāmo nāma arakkhiyo, na sakkā rakkhituü, porāõakapaõķitā\<*<14>*>/ mātugāmaü\<*<15>*>/ mahāsamudda- majjhe simbalidahavimāne\<*<16>*>/ vasāpetvāpi\<*<17>*>/ rakkhituü nāsakkiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü nibbattitvā va- yappatto pitu accayena rajjaü kāresi. Kākāti\<*<18>*>/ nām' assa aggamahesã ahosi abhiråpā devaccharā viya. Ayam ettha \<-------------------------------------------------------------------------- 1 Bd tattheva. 2 Bid omit no. 3 Bid pāpakammassa 4 Bid -kānevetāni. 5 Bid add pana. 6 Bid omit taü. 7 Bid add dussãlabrāhmaõaü. 8 Bid -cumpitakaü. 9 Bid jeņhakade-. 10 Bi takkaru - - chaņhamaü, Bd kakkaru - - chaņhaü. 11 Bid vāyaü. 12 Ck Bid bhikkhuü, Cs omits saccaü - - - bhikkhu. 13 Bid add si. 14 Bid add pi. 15 Ck -mā, Cs -mā corr. to -maü. 16 Bi sippalidahivi-, Bd sippalidumavi-. 17 Cs vā-, Bid vasāpento. 18 Bid kākavatã. >/ #<[page 091]># %< 7. Kākātijātaka. (327.) 91>% saükhepo, vitthārato pana atãtavatthuü\<*<1>*>/ Kuõālajātake āvi- bhavissati. Tadā pan' eko supaõõarājā manussavesenāgantvā\<*<2>*>/ ra¤¤ā\<*<3>*>/ saha jåtaü\<*<4>*>/ kãëanto Kākātiyā\<*<5>*>/ aggamahesiyā paņibad- dhacitto taü ādāya supaõõabhavanaü netvā tāya saddhiü abhirami. Rājā devim apassanto\<*<6>*>/ Naņakuveraü nāma gan- dhabbaü\<*<7>*>/ "tvaü vicināhi\<*<8>*>/ nan" ti āha\<*<9>*>/. So taü\<*<10>*>/ supaõõa- rājānaü pariggahetvā\<*<11>*>/ ekasmiü sare erakavane nipajjitvā tato supaõõassa\<*<12>*>/ gamanakāle pattantare nisãditvā supaõõa- bhavanaü gantvā tāya saddhiü kilesasaüsaggaü katvā puna tass' eva pattantare nisinno āgantvā supaõõassa ra¤¤ā saha\<*<13>*>/ jåtaü\<*<14>*>/ kãëanakāle\<*<15>*>/ attano vãõaü gahetvā jåtamaõķalaü\<*<16>*>/ gantvā ra¤¤o santike ņhito gãtakavasena\<*<17>*>/ paņhamaü gā- tham āha: @*>/ tato gandho yattha me vasatã piyā, dåre ito hi Kākāti\<*<19>*>/ yattha me nirato mano ti. || Ja_IV:105 ||>@ Tattha gandho ti tassā dibbagandhavilittāya sarãragandho, yattha me ti yattha supaõõabhavane mama piyā vasati tato iminā saddhiü katāya\<*<20>*>/ kāya- saüsaggāya tassā imassa kāyena saddhiü āgato gandho vāyatãti adhippāyo, dåre ito hãti imamhā ņhānā dåre, hikāro nipātamatto, Kākāti\<*<21>*>/ devã, yattha me ti yassā upari mama mano nirato. Taü sutvā supaõõo dutiyaü gātham āha: @*>/, kathaü patari\<*<23>*>/ Kebukaü, kathaü satta samuddāni kathaü simbalim āruhãti. || Ja_IV:106 ||>@ Tass' attho: tvaü imaü Jambudãpasamuddaü tassa parato Kebukaü\<*<24>*>/ nadiü\<*<25>*>/ pabbatantaresu ņhitāni satta samuddāni ca kathaü tari\<*<26>*>/, ken' upā- yena tiõõo, satta samuddāni atikkamitvā\<*<27>*>/ ņhitaü amhākaü bhavanaü sim- balirukkha¤ ca kathaü abhiråhãti. \<-------------------------------------------------------------------------- 1 Cks -u. 2 Bid -na gantvā. 3 Bid ra¤¤o. 4 Cks dåtaü, Bid jutaü. 5 Bi kākāti, Bd kākavatã. 6 Ck devi¤ca passanto, Cs devi¤ca passanto corr. to devimapassanto, Bi deva apassanto, Bd devi apassanto. 7 Cks -bba. 8 Ck -hã, Cs -bhi. 9 Bid add vicinanto. 10 Bid add sutvā. 11 Bid add pattantarato nikkhamitvā. 12 Bid -ssā. 13 Bid saddhiü. 14 Cks dåtaü, Bid juta. 15 Bid add gandhabbo. 16 Cs Bid juta-. 17 Bid gitavasena. 18 Bid vāyaü. 19 Bid kākavati. 20 Bid kata 21 Bid kākavatãti kākavatã. 22 Bid ddamatari. 23 Bid atari. 24 Bid add nāma. 25 Ck Bi nadã, Cs nadi. 26 Bid atari. 27 Cks -metvā. >/ #<[page 092]># %<92 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Taü sutvā Naņakuvero tatiyaü gātham āha: @*>/, tayā atari Kebukaü, tayā satta samuddāni, tayā simbalim āruhin ti. || Ja_IV:107 ||>@ Tattha tayā ti tayā\<*<2>*>/ karaõabhåtena tava pattantare nisinno ahaü sab- bam etaü akāsin ti attho. Tato supaõõarājā catutthaü gātham āha: @*>/ ti. || Ja_IV:108 ||>@ Tattha dhiratthu man ti attānaü garahanto āha, acetanan ti ma- hāsarãrattā\<*<4>*>/ lahubhāvagarubhāvassa ajānanatāya acetanaü, yatthā ti yasmā, idaü vuttaü hoti: yasmā ahaü attano jāyāya jāraü imaü gandhabbaü pat- tantare nisinnaü ānento\<*<5>*>/ āvahāmi nento ca vahāmi tasmā dhi-r-atthu man ti. So taü ānetvā Bārāõasira¤¤o va\<*<6>*>/ datvā puna na\<*<7>*>/ agamāsi. Satthā imaü desanaü\<*<8>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale pa- tiņņhahi) "Tadā Naņakuvero ukkaõņhitabhikkhu ahosi rājā\<*<9>*>/ aham evā" 'ti. Kākātijātakaü\<*<10>*>/. $<8. Ananusociyajātaka.>$ Bahunnaü vijjatãti\<*<11>*>/. Idaü Satthā Jetavane viharanto ekaü matabhariyakuņumbikaü\<*<12>*>/ ārabbha kathesi. So kira bhariyāya matāya na nahāyati na bhu¤jati\<*<13>*>/ na kammante\<*<14>*>/ payojesi, a¤¤adatthu sokābhibhåto āëāhanaü gantvā paridevamāno vicari, ab- bhantare pan' assa kåņe dãpo\<*<15>*>/ viya sotāpattimaggassa upanissayo jalati. Satthā paccåsasamaye lokaü olokento taü disvā "imassa maü ņhapetvā a¤¤o koci sokaü haritvā\<*<16>*>/ sotāpattimaggassa dāyako n' atthi, bhavissāmi 'ssa avassayo" ti pacchābhattaü piõķapātapaņik- kanto pacchāsamaõaü ādāya tassa gehadvāraü patvā\<*<17>*>/ kuņumbikena \<-------------------------------------------------------------------------- 1 Bid -ri, Cs -riü corr. to -ri. 2 Bid omit tayā. 3 Bid cā, Cs āvahāmi mahāmivā. 4 Cks -ratā. 5 Bd ajānanto. 6 Bid omit va. 7 Bi puna nagaraü, Bd na puna nagaraü. 8 Bid dhammade-. 9 Bid add pana. 10 Bid kākavatiyā jātakaü sattamaü. 11 Bid vijati bhotãti. 12 Cs matakuņumbikaü, Bd matabhariyaü-, Bi -yaü- corr. to -ya-. 13 Bid nhāyi na pivi na limpi na bhu¤ji. 14 Bid -taü. 15 Bid padãpo. 16 Bi nisārāpetvā, Bd niharāpetvā. 17 Bid gantvā. >/ #<[page 093]># %< 8. Ananusociyajātaka. (328.) 93>% sutvā\<*<1>*>/ gamanaü\<*<2>*>/ katapaccuggamanādisakkāro pa¤¤attāsane nisinno kuņumbike\<*<3>*>/ āgantvā vanditvā ekamantaü nisinne\<*<4>*>/ "upāsaka kiü\<*<5>*>/ tuõhãbhåto sãti\<*<6>*>/" pucchitvā\<*<7>*>/ "āma bhante bhariyā me kālakatā\<*<8>*>/, taü\<*<9>*>/ anusocento cintemãti\<*<10>*>/" vutte "upāsaka, bhijjanadhammaü nāma bhijjati, tasmiü bhinne na yuttaü cintetuü\<*<11>*>/, porāõakapaõķitāpi bhariyāya matāya `bhijjanadhammaü bhinnan' ti na cintayiüså" 'ti vatvā tena yācito atãtaü ahari: Atãtavatthu Dasanipāte Cullabodhijātake\<*<12>*>/ āvibhavissati. Ayaü pan' ettha saükhepo: Atãte Bārāõasiyaü Brahma- datte rajjaü kārente Bodhisatto brāhmaõakule nibbattivā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā mātāpitun- naü santikaü agamāsi. Imasmiü jātake Mahāsatto komāra- brahmacārã\<*<13>*>/ ahosi. Ath' assa mātāpitaro "dārapariyesanaü\<*<14>*>/ karomā" 'ti ārocayiüsu. Bodhisatto "na mayhaü gharāvāsen' attho, ahaü tumhākaü accayena pabbajissāmãti" vatvā tehi punappuna\<*<15>*>/ yācito ekaü ka¤canaråpaü\<*<16>*>/ kāretvā "evaråpaü kumārikaü labhamāno gaõhissāmãti" āha. Tassa mātāpitaro "taü ka¤canaråpakaü paņicchannayāne āropetvā gacchatha, Jambudãpatalaü\<*<17>*>/ vicinantā yatth' evaråpaü\<*<18>*>/ brāhmaõa- kumārikaü\<*<19>*>/ passatha tattha imaü ka¤canaråpakaü datvā taü ānethā" 'ti mahantena parivārena manusse pesesuü. Tasmiü pana kāle eko pu¤¤avā satto Brahmalokato cavitvā Kāsiraņņhe\<*<20>*>/ nigamagāme asãtikoņivibhavassa brāhmaõassa gehe kumārikā hutvā nibbatti, Sammillabhāsinãti 'ssā\<*<21>*>/ nāmaü akaüsu. Sā soëasavassakāle abhiråpā ahosi pāsādikā devaccharapaņibhāgā sabbalakkhaõasampannā, tassāpi kilesavasena\<*<22>*>/ cittaü nāma na uppannapubbaü, accantabrahmacārinã ahosi. Ka¤cana- \<-------------------------------------------------------------------------- 1 Bid sugatā. 2 Bid -no. 3 Bid -ko 4 Bid -nno 5 Cs kiü upāsaka. Ck omits kiü. 6 Cks omit tuõhã - - sãti. 7 Cks pucchi. 8 Bid kālaü-. 9 Bid add ahaü. 10 Bid omit cintemã. 11 Bid socituü. 12 Bid cåëa-. 13 Bi komārika-, Bd komāraka-. 14 Bid dārika-. 15 Bid -naü. 16 Bid -råpakaü. 17 Bid -le. 18 Ck yatthanatheva-, Cs yatthatatheva-, Bd adds ka¤canarupaü. 19 Bd brahmaõãkumārikaü kumārã. 20 Bid kāsika-. 21 Cks -nãtissa, Bi sampillahānisãtissā, Bd sampillahāsinãtissā. 22 Bid kilesa. >/ #<[page 094]># %<94 IV. Catukkanipāta. 3. Kuņidåākavagga. (33.)>% råpakaü\<*<1>*>/ ādāya vicarantā\<*<2>*>/ taü gāmaü pāpuõiüsu. Tattha manussā taü disvā "asukabrāhmaõassa dhãtā Sammillabhāsinã\<*<3>*>/ kiükāraõā idha ņhitā" ti āhaüsu. Manussā taü sutvā brāh- maõakulaü patvā\<*<4>*>/ Sammillabhāsinim\<*<5>*>/ vāresuü. Sā "ahaü tumhākaü accayena pabbajissāmi, na me gharāvāsen' attho" ti mātāpitunnaü sāsanaü pesesi. Te "kiü karosi\<*<6>*>/ kumārike\<*<7>*>/" ti vatvā ka¤canaråpaü\<*<8>*>/ gahetvā taü mahantena parivārena pesayiüsu. Bodhisattassa ca Sammillabhāsiniyā\<*<9>*>/ ca ubhinnam pi anicchantāna¤ ¤eva maīgalaü kariüsu. Te ekagabbhe\<*<10>*>/ ekasmiü sayane sayantāpi na a¤¤ama¤¤aü kilesavasena olo- kayiüsu, dve bhikkhå dve\<*<11>*>/ brahmā\<*<12>*>/ viya ca ekaņņhāne vasiüsu. Aparabhāge Bodhisattassa mātāpitaro kālam akaüsu. So tesaü sarãrakiccaü katvā Sammillabhāsiniü\<*<13>*>/ pakkosāpetvā "bhadde mama kulasantakā asãtikoņiyo, tava kulasantakā asã- tikoņiyo, imaü\<*<14>*>/ ettakaü\<*<15>*>/ dhanaü gahetvā\<*<16>*>/ kuņumbaü paņi- pajja\<*<17>*>/, ahaü pabbajissāmãti" āha. "Ayyaputta, tayi pabba- jante aham pi pabbajissāmi, na sakkomi taü jahitun\<*<18>*>/" ti. "Tena hi ehãti" sabbaü dhanaü dānamukhe vissajjetvā kheëa- piõķaü viya sampattiü chaķķetvā\<*<19>*>/ Himavantaü pavisitvā ubho pi tāpasapabbajjaü pabbajitvā vanamålaphalāhārā tattha ciraü vasitvā loõambilasevanatthāya Himavantā otaritvā\<*<20>*>/ anupubbena Bārāõasiü\<*<21>*>/ patvā rājuyyāne vasiüsu. Tesaü tattha vasan- tānaü sukhumālāya\<*<22>*>/ paribbājikāya nirojaü\<*<23>*>/ missakabhattaü paribhu¤jatiyā lohitapakkhandikābādho uppajji, sā sappāya- bhesajjaü alabhamānā dubbalā ahosi. Bodhisatto bhikkhā- cāravelāya taü pariggahetvā nagaradvāraü netvā ekissā sālāya phalake nipajjāpetvā sayaü bhikkhāya pāvisi. Sā tasmiü anikkhante yeva kālam akāsi. Mahājano paribbājikāya råpa- \<-------------------------------------------------------------------------- 1 Cks -kaü. 2 Bid add manussā. 3 Bid sampillahāsinã. 4 Bid gantvā. 5 Bi sammillahāsini, Bd sampillahāsini. 6 Bid karissati. 7 Bid -kā. 8 Bid -råpakaü. 9 Cks -bhāsāniyā. 10 Bid add vasamānā. 11 Bid omit dve. 12 so Cks; Bid brahmacāri. 13 Bi sampillahāsini, Bd sampillahāsiniü. 14 Bid ti. 15 Bid ettha-. 16 Bid add imaü. 17 Bi -pajjāhãti, Bd -pajjahi. 18 Bid vija-. 19 Bid pahāya. 20 Bid add te. 21 Ck -sin, Cs -sim. 22 Bid -latāya. 23 Cks -jam. >/ #<[page 095]># %< 8. Ananusociyajātaka. (328.) 95>% sampattiü disvā parivāretvā rodati paridevati. Bodhisatto bhikkhaü caritvā āgato tassā matabhāvaü ¤atvā "bhijjana- dhammaü bhijjati, sabbe saükhārā aniccā evaügatikā yevā" 'ti vatvā tāya nipannaphalakāy' eva\<*<1>*>/ nisãditvā missabhojanaü\<*<2>*>/ bhu¤jitvā mukhaü vikkhālesi. Parivāretvā ņhitamahājano "ayan\<*<3>*>/ te bhante paribbājikā kiü hotãti" pucchi. "Gihikāle me pādaparicārikā ahosãti". "Bhante, mayaü tāva na san- thambhāma\<*<4>*>/, rodāma paridevāma, tumhe kasmā na rodathā" 'ti. Bodhisatto "jãvamānā tāv' esā\<*<5>*>/ mama ki¤ci\<*<6>*>/ hoti, idāni paralokasamaīgitāya na ki¤ci hoti, parajanavasaü\<*<7>*>/ gatā, ahaü kissa\<*<8>*>/ rodāmãti" mahājanassa dhammaü desento imā gāthā abhāsi: @*>/, tehi kim me\<*<10>*>/ bhavissati, tasmā etaü\<*<11>*>/ na socāmi piyaü Sammillabhāsiniü\<*<12>*>/. || Ja_IV:109 ||>@ @*>/ ce anusoceyya\<*<14>*>/ yaü yaü\<*<15>*>/ tassa na vijjati attānam anusoceyya sadā maccuvasaü gataü\<*<16>*>/. || Ja_IV:110 ||>@ @*>/ nāsãnaü\<*<18>*>/ na sayānaü\<*<19>*>/ na p' addhaguü\<*<20>*>/ yāva pāti nimisati\<*<21>*>/ tatrāpi\<*<22>*>/ sarati-bbayo\<*<23>*>/. || Ja_IV:111 ||>@ @*>/ vinābhāve asaüsaye\<*<25>*>/ sesaü\<*<26>*>/ sesaü dayitabbaü vãtaü\<*<27>*>/ ananusocitan\<*<28>*>/ ti. || Ja_IV:112 ||>@ Tattha bahunnaü vijjati bhotãti\<*<29>*>/ ayaü bhotã\<*<30>*>/ amhe chaķķetvā idāni a¤¤esaü bahunnaü matasattānaü\<*<31>*>/ antare vijjati saüvijjati\<*<32>*>/, tehi me kiü bhavissatãti tehi matakasattehi saddhiü vattamānā idān' esā\<*<33>*>/ kiü \<-------------------------------------------------------------------------- 1 Bid nippannaphalakeyeva. 2 Bid missakabho-. 3 Bid ayaü. 4 Ck satthamhāma, Cs satthamhāma corr. to -bhāma, Bi saõņhamhā, Bd saõņhambhāma. 4 Bid tāva esā ca. 6 Bid add na. 7 Bid maraõavasaü. 8 Cks kassa. 9 Ck hoti, Cs hoti corr. to bhoti, Bid bhoti. 10 Bid me kiü. 11 Ck ekaü, Bid hetaü. 11 Bi sampillahāsini, Bd sampillahāsinã. 13 Bid taü taü. 14 Bi anubhojeyya, Bd sānusoceyyaü. 15 Bi saücayan, Bd yaüyan. 16 Bid pattam. 17 Ck Bi tiņhaü, Cs tiņņhaü. 18 Bid na nisinnaü. 19 Bi nippannaü, Bd nipannaü. 20 Bi pattāgå, Bd pattagå. 21 Ck yāvapātãni misati, Cs yāva pātini nimisati, Bi yāvummati nimissati, Bd yāvummitinimissati. 22 Bid tatthāpi 23 Bid nassati vayo. 24 Ck tanthānthāttānivata-, Cs tatthattānivatappaddhe, Bi tattatattapajathapanthe, Bd tatthattanivatapaõņhe. 25 Bid -yo. 26 Bi bhusaü, Bd bhåtaü. 27 Bid mahantaü. 28 Ck ananusociyan, Bid anusocayan. 29 Cks hotãti. 30 Cks hoti, Bid bhoit. 31 Bd matakasa-. 32 Bid atthi upalabbhati in the place of saüvijjati. 33 Bi idāni mevesāyaü, Bd idāneva sā mayhaü. >/ #<[page 096]># %<96 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% bhavissati\<*<1>*>/, tehi vā sattehi\<*<2>*>/ atirekasambandhanavasen' esā\<*<3>*>/ mayhaü kiü bha- vissati\<*<4>*>/, kā nāma bhavissati\<*<5>*>/, kiü bhariyā udāhu bhaginãti\<*<6>*>/, tehi mekan\<*<7>*>/ ti pi pāņho, tehi matakehi saddhiü idam pi me kalebaraü\<*<8>*>/ ekaü bhavissatãti attho, tasmā ti yasmā esā matakesu saükhaü gatā\<*<9>*>/ mayhaü sā na ki¤ci hoti\<*<10>*>/ tasmā etaü na socāmãti\<*<11>*>/, yaü yaü tassā 'ti yaü yaü tassa anusocakassa\<*<12>*>/ sattassa\<*<13>*>/ na vijjati n' atthi mataü niruddhaü taü taü sace\<*<14>*>/ anusoceyyā 'ti attho, yassā ti pi pāņho, yaü yaü yassa na vijjati taü taü sace\<*<15>*>/ anusoceyyā 'ti attho, maccuvasaü gatan\<*<16>*>/ ti evaü sante niccaü maccuvasaü gataü\<*<17>*>/ gacchantaü attānam eva anusoceyya, ten' assa\<*<18>*>/ asocanakālo yeva na\<*<19>*>/ bha- veyyā 'ti attho, tatiyagāthāya na heva ņhitaü\<*<20>*>/ na nisinnaü na nipannaü na paddhaguü\<*<21>*>/ ka¤ci\<*<22>*>/ sattaü āyusaükhāro anugacchatãti pāņhaseso, tattha paddhagun\<*<23>*>/ ti samparivattetvā caramānaü, idaü vuttaü hoti: ime sattā catåsu iriyāpathesu mattā\<*<24>*>/ viharanti, āyusaükhārā pana rattiü\<*<25>*>/ ca divā ca sabbiriyāpathesu appamattā attano khayagamanakammam\<*<26>*>/ eva karontãti, yāvā 'ti yāva, pātãti ummisati\<*<27>*>/, ayaü tasmiü kāle vohāro, idaü vuttaü hoti: yāva ummisati\<*<28>*>/ ca nimisati\<*<29>*>/ ca tatrāpi evaü appamattake\<*<30>*>/ kāle imesaü sattānaü saratibbayo\<*<31>*>/ ti tãsu vayesu so so vayo parihāyat' eva nassatãti\<*<32>*>/, tatthattanivatappaddhe\<*<33>*>/ ti tattha te\<*<34>*>/ attani vata paddhe\<*<35>*>/, idaü vut- taü hoti: tasmiü vata evaü saramāne\<*<36>*>/ vaye ayaü attā ti saükhaü\<*<37>*>/ gato atta- bhāvo paddho\<*<38>*>/ hoti vayena\<*<39>*>/ aķķho upaķķho aparipuõõo va hoti, evaü tattha imasmiü attani paddhe\<*<40>*>/ yo\<*<41>*>/ v' esa\<*<42>*>/ tattha tattha nibbattānaü sattānaü vinā- bhāvo asaüsayo\<*<43>*>/ tasmiü vinābhāve pi asaüsaye nissaüsaye yaü\<*<44>*>/ bhåņaü se- saü amataü taü sesaü\<*<45>*>/ jãvamānaü, jãvamānam eva\<*<46>*>/ dayitabbaü dayāyitabbaü\<*<47>*>/ mettāyitabbaü\<*<48>*>/, ayaü satto ārogo\<*<49>*>/ hotu avyāpajjho\<*<50>*>/, evaü tasmiü mettā- \<-------------------------------------------------------------------------- 1 Bid -tãti. 2 Bid matasattehi. 3 Bi -sampandhavasena sā, Bd -sambandhavaseneva sā. 4 Bi -tãti. 5 Bd omits k. n. bh. 6 Bid -ni vā ti. 7 Bid kin. 8 Cs kale- corr. to kaëe-, Bid kaëevaraü. 9 Bd samāgantā, Bi samāgantvā in the place of saükhaügatā. 10 Bi mayhaü pisā ki¤cina hoit, Bd mayhaü sāpi ki¤ci no hoti. 11 Cs sevācāmãti, Ck sevāmi. 12 Bid -cantassa. 13 Bid omit sattassa. 14 Bi esa, Bd esā. 15 Bid ceso. 16 Bid pattan. 17 Bid pattantaü. 18 Bid tassa in the place of tenassa. 19 Bid omit na. 20 Cks Bi tiņņhaü. 21 Bid pattagåti. 22 Bid Cs ki¤ci. 23 Bi mattadå, Bd patthagå. 24 Bid pamattā. 25 all four MSS. ratti. 26 Cks khayaü-. 27 Cs ummãsati, Bi yādhummatiti yāva ummissati ādhummi, Bd yādhummiti yāva ummissati in the place of yāvā - -. 28 Bi -ssati. 29 Bid -ssati. 30 Bid appamatta. 31 Ck sare-, Cs sare- corr. to sara-, Bid nassati vayo. 32 Bid na vaķhatãti. 33 Cks tatthāttanivattappavaddhe, Bi tattattanivatapakko, Bd tatthatthanivatapaõņhe. 34 Bi tava, Bd tava. 35 Cks appavaddhe, Bid paõņhe in the place of vata paddhe. 36 Bid vattamāne in the place of vata evaü s. 37 Bid saükhyaü. 38 Bi paõķo, Bid paõņho. 39 Bi vayo, Bd khayena. 40 Bi paõņho va, Bd paõņhe va. 41 Ck yye. 42 Bid cesa. 43 Bid add pi. 44 Cs saü. 45 Ck Bi omit taü sesaü. 46 Bd vijjamānameva, Bi omits jãvamānameva. 47 Bid omit dayā-. 48 Bid mittā-. 49 Cs Bid ar-. 50 Bid abyā-. >/ #<[page 097]># %< 9. Kālabāhujātaka. (329.) 97>% bhāvanā kātabbā, yaü pan' etaü vãtaü\<*<1>*>/ vigataü mataü ananusociyaü na anusocitabban ti. Evaü Mahāsatto catåhi gāthāhi aniccatākāraü\<*<2>*>/ dãpento dhammaü desesi. Mahājano paribbājikāya sārãrakiccaü akāsi. Bodhisatto Himavantaü\<*<3>*>/ pavisitvā jhānābhi¤¤aü\<*<4>*>/ nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<5>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā Sammillabhāsinã\<*<6>*>/ Rāhulamātā ahosi, tāpaso pana aham evā" 'ti. Ananusociyajātakaü\<*<7>*>/. $<9. Kālabāhujātaka.>$ Yaü annapānassā 'ti. Idaü Satthā Veëuvane viharanto hatalābhasakkāraü Devadattaü ārabbha kathesi. Devadattena hi Tathāgate aņņhāne kopaü bandhitvā dhanuggahesu\<*<8>*>/ payojitesu Nālā- girivissajjanen' assa\<*<9>*>/ doso pākaņo jāto. Ath' assa paņņhapitāni\<*<10>*>/ dhurabhattādãni\<*<11>*>/ manussā hariüsu. Rājāpi naü na olokesi. So hata- lābhasakkāro kulesu vi¤¤āpetvā bhu¤janto cari\<*<12>*>/. Bhikkhå dhamma- sabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto `lābhasakkāraü uppādessāmãti' uppannam pi thiraü kātuü nāsakkhãti\<*<13>*>/". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa hatalābhasakkāro ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Dhana¤jaye\<*<14>*>/ rajjaü kārente Bodhisatto Rādho nāma suko ahosi mahāsarãro paripuõõa- gatto, kaniņņho pan' assa Poņņhapādo nāma. Eko luddako te dve pi jane bandhitvā netvā Bārāõasira¤¤o adāsi. Rājā ubho pi te suvaõõapa¤jare pakkhipitvā suvaõõataņņake\<*<15>*>/ madhulāje \<-------------------------------------------------------------------------- 1 Bi titaü, Bd ti. 2 Bid aniccākā-. 3 Bid -tameva. 4 Bid -¤¤āsamāpattiyo. 5 Bid dhammade-. 6 Bid sampilla-. 7 Bi -socakājā-, Bd -socakajā-, both add aņhamaü. 9. Cfr. Vol. I p.495. II p.132. 8 Ck abhirāmādisu, Cs abhirāmādisu corr. to abhiõamā-. 9 Bid -vissajjantena, omitting assa. 10 Bid upaņhapitāni. 11 Bid dhuva-. 12 Bid vicari. 13 Bid na-. 14 Bi dhana¤ceyya, Bd dhana¤caye, Cks brahmadatte. 15 Cks -taddhake, Bid -taņņakena. >/ #<[page 098]># %<98 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% khādāpento sakkharodakaü pāyento paņijaggi, sakkāro mahā ahosi, lābhaggayasaggappattā ahesuü. Ath' eko vanacarako Kālabāhun\<*<1>*>/ nām' ekaü mahākālamakkaņaü ānetvā ra¤¤o\<*<2>*>/ adāsi, tassa pacchā āgatattā mahantataro\<*<3>*>/ lābhasakkāro ahosi, sukānaü parihāyi. Bodhisatto tādilakkhaõayogā\<*<4>*>/ na\<*<5>*>/ ki¤ci āha, kaniņņho pan' assa tādilakkhaõābhāvā\<*<6>*>/ taü makkaņassa sakkāraü asahanto "bhātika, pubbe imasmiü rājakule sādu- rasakhādaniyādiü amhākam eva denti, idāni mayaü na la- bhāma, Kālabāhumakkaņass' eva haranti\<*<7>*>/, mayaü Dhana¤- jayara¤¤o\<*<8>*>/ santikā lābhasakkāraü alabhantā imasmiü ņhāne kiü karissāma, ehi ara¤¤am eva gantvā vasissāmā" 'ti tena saddhiü sallapanto\<*<9>*>/ paņhamaü gātham āha: @*>/ eva gacchati, gacchāma dāni vanam eva Rādha asakkatā v' amhā\<*<11>*>/ Dhana¤jayāyā\<*<12>*>/ 'ti. || Ja_IV:113 ||>@ Tattha yaü annapānassā 'ti yaü annapānaü assa ra¤¤o santikā, upa- yogatthe sāmivacanaü, Dhana¤jayāyā 'ti karaõatthe sampadānaü\<*<13>*>/, Dha- na¤jayena asakkatā vamha\<*<14>*>/, annapāna¤ ca\<*<15>*>/ na labhāma iminā ca asakkat' amhā\<*<16>*>/ 'ti attho. Taü sutvā Rādho dutiyaü gātham āha: @*>/ (Dasaratha-Jāt. p.9.) nindā pasaüsā ca\<*<18>*>/ sukha¤ ca dukkhaü ete aniccā manujesu dhammā, mā soca, kiü socasi Poņņhapādā 'ti. || Ja_IV:114 ||>@ Tattha yaso ti issariyaparivāro, ayaso ti tassābhāvo, ete ti ete aņņha lokadhammā manujesu aniccā, lābhaggappattā\<*<19>*>/ hutvāpi aparena samayena \<-------------------------------------------------------------------------- 1 Bi kāëabāhu, Bd kālabāhu. 2 Bid bārāõasira¤¤o. 3 Cs Bid mahantaro. 4 Ck nādhilak-, Cs tādãlak-, Bi tātilakkhaõayogena, Bd tādisalakkhaõayogena. 5 Bi omits na. 6 Bd tādisalak-. 7 Ck dāranti or āranti? Bid denti. 8 Bi dhana¤ceyya-, Bd dhana¤caya-. 9 Bid -pento. 10 Bid sākha-. 11 Bid camhā. 12 Bid dhana¤cayāyā. 13 Bd -navacanaü; dhana¤j--- dānaü wanting in Bi. 14 Bid camhāti, Cs camha corr. to vamha. 15 Bid -pānaü, omitting ca. 16 Bid na sak-. 17 Bid yaso ayaso ca. 18 Bid omit ca. 19 Bid lābhaggayasaggappattā. >/ #<[page 099]># %< 9. Kālabāhujātaka. (329.) 99>% appalābhā appesakkhā\<*<1>*>/ honti, niccalābhino\<*<2>*>/ n' atthi, yasādisu pi es' eva nayo. Taü sutvā Poņņhapādo makkaņe usåyaü\<*<3>*>/ apanetuü asak- konto tatiyaü gātham āha: @*>/ anāgatāni, kathan\<*<5>*>/ nu sākhāmigaü\<*<6>*>/ dakkhisāma\<*<7>*>/ nibbāpitaü\<*<8>*>/ rājakulato va\<*<9>*>/ jamman ti. || Ja_IV:115 ||>@ Tattha kathan\<*<10>*>/ nå 'ti kena nu kho upāyena, dakkhisāmā\<*<11>*>/ 'ti dak- khissāma, nibbāpitan\<*<12>*>/ ti nicchuddhaü\<*<13>*>/ nikkhāmitaü\<*<14>*>/, jammaü ti lāmakaü. Taü sutvā Rādho catutthaü gātham āha: @*>/ kumāre, sayam eva taü kāhati Kālabāhu yenārakā\<*<16>*>/ ņhassati annapānā ti. || Ja_IV:116 ||>@ Tattha bhāyayate\<*<17>*>/ kumāre ti rājakumāre\<*<18>*>/ utrāseti, yenā 'ti yena kāraõena, ārakā ņhassatãti yena kāraõena imamhā annapānā dåre ņhassati sayam eva taü kāraõaü karissati, mā tvaü etassa cintayãti attho. Kālabāhu\<*<19>*>/ pi katipāhen' eva rājakumārānaü purato kaõõacālanādãni karonto kumāre bhāyāpesi, te bhãtā\<*<20>*>/ vissa- ram akaüsu. Rājā "kim etan" ti pucchitvā tam atthaü sutvā "nikkaķķhatha nan" ti makkaņaü\<*<21>*>/ nikkaķķhāpesi, sukānaü lābhasakkāro\<*<22>*>/ pākatiko\<*<23>*>/ va\<*<24>*>/ ahosi. \<-------------------------------------------------------------------------- 1 Cks -sakkā. 2 Bid add nāma. 3 Bid ussuyyaü. 4 Ck attā, Cs atthā. 5 Bid kathaü. 6 Cks -gan, Bid sākha-. 7 Bid dakkhāma. 8 Ck niddhāpitaü, Cs niddhāpitaraü? corr. to nibbā-, Bi nihapitaü? Bd niķhāpitaü. 9 Cks omit va. 10 Bid kathaü. 11 Bid dakkhāma. 12 Ck niddhā-, Bi niddā-, Bd niķhā-. 13 Bi nivuķha, Bd nivuķhāpitaü. 14 Ck nikkā-, Bi āpitaü, Bd nikaķhāpitaü. 15 Ck bhāsayate, Cs bhāyayate corr. to bhāsayate, Bi ālapate, Bd bhāyate. 16 Bi adds sa, Bd ya. 17 Ck Bid bhāyate, Cs bhāyate corr. to bhāsayate. 18 Cs rājā-. 19 Ck kāëa-. 20 Ck bhãta, Cs hitā, Bid bhãtatasitā. 21 Bid omit makkaņaü. 22 Bid add puna. 23 Bid -ņiko. 24 Cs ca, Bid omit va. >/ #<[page 100]># %<100 IV. Catukkanipāta. 3. Kuņidåsakavagga. (33.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā Kālabāhu\<*<2>*>/ Devadatto ahosi, Poņņhapādo ânando, Rādho pana aham evā" 'ti. Kālabāhujātakaü\<*<3>*>/. $<10. Sãlavãmaüsajātaka.>$ Sãlaü kireva kalyāõan ti. Idaü Satthā Jetavane vi- haranto sãlavãmaüsakabrāhmaõaü ārabbha kathesi. Dve pi vatthåni heņņhā kathitān' eva, idha pana Bodhisatto Bārāõasira¤¤o purohito ahosi. So attano sãlaü\<*<4>*>/ vãmaüsanto\<*<5>*>/ tãõi divasāni hera¤¤ika- phalakato\<*<6>*>/ kahāpaõaü gaõhi. Taü "coro" ti\<*<7>*>/ ra¤¤o das- sesuü. So ra¤¤o santike ņhito\<*<8>*>/ @*>/ || Ja_IV:117 ||>@ paņhamagāthāya sãlaü vaõõetvā rājānaü pabbajjaü anujānā- petvā pabbajituü gacchati. Ath' ekasmiü\<*<10>*>/ sånāpaõe\<*<11>*>/ seno maüsapesiü gahetvā ākāsaü\<*<12>*>/ pakkhandi. Tam a¤¤e sakuõā parivāretvā pādanakhatuõķakādãhi\<*<13>*>/ paharanti. So taü duk- khaü sahituü asakkonto maüsapesiü chaķķesi. Aparo gaõhi. So pi tath' eva viheņhiyamāno chaķķesi. Ath' a¤¤o gaõhãti evaü yo yo\<*<14>*>/ gaõhi taü taü sakuõā anubandhiüsu, yo yo chaķķesi so so sukhito ahosi\<*<15>*>/. Bodhisatto taü\<*<16>*>/ disvā "ime kāmā nāma maüsapesåpamā, ete gaõhantānaü yeva dukkhaü vissajjentānaü sukhan" ti cintetvā dutiyaü gātham āha: @*>/ ki¤ci tāvad eva akhādisu\<*<18>*>/ saügamma kulalā loke, na hiüsanti aki¤canan ti. || Ja_IV:118 ||>@ \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Ck kāëa-. 3 Ck kāëa-, Bid add navamaü. 4 Cks sãla. 5 Cks -sako. 6 Bid hira¤¤apha-. 7 Bid add gahetvā. 8 Bid add paņhamaü gātham āha. 9 Bid add imāya. 10 Bid add divase. 11 Ck su-, Cs suõāpano corr. to sunāpaõe, Bi sunāpanato, Bd suõāpaõato. 12 Bid -se. 13 Cs -tuõķādãhi. 14 Ck omits one yo, Bi gaõhi tesu yo evaü, Bd gaõhi tesu yo yo evaü. 15 Bid -to va hoti. 16 Bid omit taü. 17 Cs ahu, Bid evassa ahu. 18 Ck akādisu corr. to akhā-, Cs akhāyu, Bi sakhādãsu. >/ #<[page 101]># %< 10. Silavãmaüsajātaka (330.) 101>% Tass' attho: yāvad eva assa senassa ahu ki¤ci mukhena gahitaü maü- sakhaõķaü tāvad eva naü imasmiü loke kulalā samāgantvā khādiüsu, tasmiü pana vissaņņhe tam enaü aki¤canaü nippalibodhaü pakkhiü sesapakkhino na hiüsantãti. So nagarā nikkhamitvā antarāmagge ekasmiü gāme sāyaü ekassa\<*<1>*>/ gehe nipajji. Tattha pana Piīgalā nāma dāsã\<*<2>*>/ "asu- kavelāya nāma\<*<3>*>/ āgaccheyyāsãti" ekena purisena saddhiü saü- ketam akāsi. Sā sāmikānaü pāde dhovitvā tesu nipannesu tassāgamanaü olokentã ummāre nisãditvā "idāni āgamissati idāni āgamissatãti" paņhamayāmam pi majjhimayāmam pi vãti- nāmesi, paccåsasamaye pana "na so idāni āgamissatãti" chinnāsā hutvā nipajjitvā niddaü okkami. Bodhisatto idaü kāraõaü disvā "ayaü `dāni\<*<8>*>/ puriso āgamissatãti' āsāya\<*<5>*>/ ettakaü kālaü nisinnā idāni 'ssa anāgamanabhāvaü ¤atvā chinnāsā hutvā sukhaü supati, kilesesu hi āsā nāma duk- khaü nirāsābhāvo\<*<6>*>/ ca sukhan" ti cintetvā tatiyaü gā- tham āha: @*>/ supati\<*<8>*>/, āsā phalavatã sukhā, āsaü nirāsaü katvāna sukhaü supati Piīgalā ti. || Ja_IV:119 ||>@ Tattha phalavatãti yassā āsāya phalaü laddhaü hoti sā tassa phalassa sukhatāya sukhā nāma\<*<9>*>/, nirāsaü katvā anāsaü\<*<10>*>/ katvā chinditvā\<*<11>*>/ pajahitvā ti attho, Piīgalā ti Piīgalā\<*<12>*>/ dāsã idāni sukhaü supatãti. So punadivase tato gāmā ara¤¤aü pavisanto ara¤¤e ekaü tāpasaü jhānaü appetvā nisinnaü disvā "idhaloke ca paraloke ca\<*<13>*>/ jhānasukhato uttaritaraü\<*<14>*>/ sukhaü\<*<15>*>/ n' atthãti" cintetvā catutthaü gātham āha: @*>/ attānaü vihiüsati samāhito ti. || Ja_IV:120 ||>@ \<-------------------------------------------------------------------------- 1 Bid ekasmiü. 2 Cks dāsiü. 3 Bid omit nāma. 4 Bid add so. 5 Bi sa¤¤āya. 6 Bid -sa-. 7 Bid -so. 8 Cks nupati. 9 Bid add nirāsāsupati. 10 Bi nātibhāsā nirāsaü, Bd nātiāsā ca nirāsaü in the place of anāsaü. 11 Bid chijjitvā. 12 Bid -la. 13 Cks omit paraloke ca. 14 Bd adds a¤¤aü. 15 Bid add nāma. 16 Cks na parantopi. >/ #<[page 102]># %<102 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% Tattha na samādhiparo ti\<*<1>*>/ samādhito\<*<2>*>/ paro a¤¤o sukhadhammo nāma n' atthãti. So ara¤¤aü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤- ¤aü uppādetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<3>*>/ āharitvā jātakaü samodhānesi: "Tadā purohito\<*<4>*>/ aham evā" 'ti. Sãlavãmaüsajātakaü\<*<5>*>/. Kuņidåsaka- vaggo tatiyo. 4. KOKILAVAGGA. $<1. Kokālikajātaka.>$ Yo ve kāle asampatte ti. Idaü Satthā Jetavane vi- haranto Kokālikaü ārabbha kathesi. Vatthuü Takkārikajātake\<*<6>*>/ vitthāritaü\<*<7>*>/. Atãte pana\<*<8>*>/ Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto tassa amaccaratanaü\<*<9>*>/ ahosi. Rājā bahu- bhāõã ahosi. Bodhisatto "tassa taü bahubhāõitaü nisedhes- sāmãti" ekaü upamaü upadhārento vicarati. Ath' ekadivasaü rājā uyyānaü gantvā maīgalasilāpaņņe nisãdi. Tass' upari ambarukkho atthi, tatth' ekasmiü\<*<10>*>/ kākakulāvake kāëakokilā\<*<11>*>/ attano aõķakaü nikkhipitvā agamāsi. Kākã taü kokilaõķa- kaü\<*<12>*>/ paņijaggi. Aparabhāge tato kokilapotako nikkhami. Kākã "putto me" 'ti sa¤¤āya mukhatuõķakena\<*<13>*>/ gocaraü āha- ritvā taü paņijaggi. So aviråëhapakkho akāle yeva kokila- ravaü ravi. Kākã "ayaü idān' eva tāva a¤¤aü ravaü \<-------------------------------------------------------------------------- 1 Bi adds ssmādhivaro, Bd samādhiparo. 2 Cks -dhino. 3 Bid dhammade-. 4 Cks tāpaso, Bid add pana. 5 Bid add dasamaü. 1. Cfr. Five Jātakas p. 48. 6 Bid takkāriyajā-. 7 Bid -tameva atãtaü āhari. 8 Bid omit pana. 9 Bid amacco ovādako. 10 Bid tatre-. 11 Cs Bi kāla-, Bd kāka-. 12 Bid -lāõķaü. 13 Cs Bi -tuõķena. >/ #<[page 103]># %< 1. Kokālikajātaka. (331.) 103>% ravati\<*<1>*>/, vaķķhanto\<*<2>*>/ kiü karissatãti" tuõķena\<*<3>*>/ koņņetvā\<*<4>*>/ māretvā kulāvakā pātesi. So ra¤¤o pādamåle pati. Rājā Bodhi- sattaü pucchi: "kim etaü sahāyā" 'ti. Bodhisatto "ahaü rājānaü vinetuü\<*<5>*>/ ekaü upamaü pariyesāmi, laddhā dāni p' esā\<*<6>*>/" ti cintetvā "mahārāja, atimukharā akāle bahubhāõino evaråpaü\<*<7>*>/ labhanti, ayaü mahārāja kokilapotako kākiyā puņ- ņho\<*<8>*>/ aviråëhapakkho\<*<9>*>/ akāle yeva viravi\<*<10>*>/, atha naü kākã `nā- yaü mama puttako' ti ¤atvā mukhatuõķena\<*<11>*>/ koņņetvā\<*<12>*>/ māre- tvā\<*<13>*>/ pātesi, manussā vā hontu tiracchānā vā akāle\<*<14>*>/ bahu- bhāõino evaråpaü dukkhaü anubhavantãti\<*<15>*>/" vatvā imā gā- thā abhāsi: @*>/ evaü so nihato\<*<17>*>/ seti kokilāyeva\<*<18>*>/ atrajo. || Ja_IV:121 ||>@ @*>/ sunisitaü\<*<20>*>/ visaü halāhalaü\<*<21>*>/ iva evaü nikaņņhe\<*<22>*>/ pāteti vācā dubbhāsitā yathā. || Ja_IV:122 ||>@ @*>/ vācaü rakkheyya paõķito, nātivelaü pabhāseyya api attasamamhi ca\<*<24>*>/. || Ja_IV:123 ||>@ @*>/ kāle mitam\<*<26>*>/ bhāse matipubbo vicakkhaõo\<*<27>*>/ sabbe amitte ādeti supaõõo uragaü\<*<28>*>/ ivā ti. || Ja_IV:124 ||>@ Tattha kāle asampatte ti attano vacanakāle asampatte\<*<29>*>/, ativelan ti velātikkantaü\<*<30>*>/ katvā atirekappamāõaü\<*<31>*>/ bhāsati, halāhalaü\<*<32>*>/ ivā 'ti halā- halam\<*<33>*>/ iva, nikaņņhe\<*<34>*>/ ti tasmi¤ ¤eva\<*<35>*>/ khaõe appamattake kāle, tasmā ti yasmā sunisitā satthā\<*<36>*>/ halāhalavisato pi khippataraü dubbhāsitavacanam \<-------------------------------------------------------------------------- 1 Bid ravi. 2 Bid vaķhanto, Cks vaddhe-. 3 Bid tuõķakena. 4 Ck koņņhe-, Cs koņņhe- corr. to koņņe-, Bid koņe-. 5 Bi pivāretuü, Bd nivāretuü. 6 Bi mesā, Bd mayā. 7 Bd adds dukkhaü. 8 Bi kokiliyā putto in the place of kākiyā puņņho. 9 Bi -putto, Bd -patto. 10 Bid kokilaravaü ravi. 11 Bd -tuõķakena. 12 Ck koņhetvā, Cs koddhe- corr. to koņņe-, Bi koņe-. 13 Bid add kulāvakā. 14 Bid add ca. 15 Bi labhuntãti, Bd labhantãti. 16 Bid pibhā-. 17 Ck nã-, Bd nipāto. 18 Bid -lā viya. 19 Cs sattaü corr. to satthaü, Bi sattaü. 20 Bid -nissi-. 21 Ck Bid -halam, Cs -halām corr. to -halam. 22 Bi nikaleķha, Bd nikaķhe. 23 Bi vā akāle, Bd kāle vā akāle vā. 24 Bi -mamhi vā, Bd -mappi vā, Cks -mampi ca. 25 Bi va. 26 Bid -ta. 27 Ck -no. 28 Bid -gam. 29 Ck appatte. 30 Bid velaü atikkantaü. 31 Cks -kapamānam. 32 all four MSS. -lam. 33 Bid -laü. 34 Bid nikaķhe. 35 Ck tasmiü ¤eva, Bi tasmã, omitting ¤eva, Bd tasmiü yeva. 36 Bi -nissitasattā, Bd -nissitasatthā, Cks sunisitaü satthaü. >/ #<[page 104]># %<104 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% eva pāteti\<*<1>*>/ tasmā, kāle akāle vā ti vattuü yuttakāle ca\<*<2>*>/ akāle ca\<*<3>*>/ vācaü rakkhetha\<*<4>*>/, ativelaü na bhāseyya, api attanā same ti nānākaraõe pi puggale ti attho, matipubbo ti matiü purecārikaü katvā kathanena matipubbo, vicakkhaõo\<*<5>*>/ ti ¤āõena vicāretvā atthavindanapuggalo\<*<6>*>/ vicakkhaõo\<*<5>*>/ nāma, uragaü\<*<7>*>/ ivā ti uragam\<*<8>*>/ iva, idaü vuttaü hoti: yathā supaõõo samuddaü khobhetvā mahābhogaü uragaü ādeti gaõhāti\<*<9>*>/ ādiyitvā ca\<*<10>*>/ naü\<*<11>*>/ simbaliü āropetvā maüsaü khādati evam eva\<*<12>*>/ yo matipubbaīgamo\<*<13>*>/ vicakkhaõo\<*<14>*>/ vattuü yuttakāle mitaü bhāsati so sabbe amitte ādeti gaõhāti\<*<9>*>/ attano vase\<*<15>*>/ vattetãti. Rājā Bodhisattassa dhammadesanaü sutvā tato paņņhāya mitabhāõã\<*<16>*>/ ahosi, yasa¤ c' assa vaķķhetvā\<*<17>*>/ mahanta- taraü adāsi. Satthā imaü desanaü\<*<18>*>/ āharitvā jātakaü samodhānesi: "Tadā kokilapotako Kokāliko ahosi, paõķitāmacco\<*<19>*>/ pana aham evā" 'ti. Kokālikajātakaü\<*<20>*>/. $<2. Rathalaņņhijātaka.>$ Api hantvā hato bråtãti\<*<21>*>/. Idaü Satthā Jetavane vi- haranto Kosalara¤¤o purohitaü ārabbha kathesi. So kira ra- thena attano bhogagāmakaü\<*<22>*>/ gacchanto sambādhe\<*<23>*>/ magge rathaü pājento ekaü sakaņasatthaü disvā "tumhākaü sakaņaü apanetha\<*<24>*>/ apa- nethā" 'ti gacchanto\<*<25>*>/ sakaņe anapanãyamāne\<*<26>*>/ kujjhitvā patodalaņņhiü\<*<27>*>/ purimasakaņe sākaņikassa khipi\<*<28>*>/. Sā rathadhure\<*<29>*>/ paņihatā nivat- titvā tass' eva nalāņaü\<*<30>*>/ pahari, tāvad eva\<*<31>*>/ nalāņe\<*<32>*>/ gaõķo\<*<33>*>/ uņņhahi. So nivattitvā "sākaņikehi pahaņo 'mhãti\<*<34>*>/" ra¤¤o ārocesi. Sākaņike pakkosāpetvā vinicchinantā\<*<35>*>/ tass' eva dosaü addasaüsu. Ath' eka- divasaü\<*<36>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, ra¤¤o \<-------------------------------------------------------------------------- 1 Bi pākatesi, Bd pātesi. 2 Bd vā. 3 Bd vā, Bi omits ca akāle ca. 4 Cks rakkhateva. 5 Ck -no. 6 Bi attacintana-, Bd atthacintana-. 7 all four MSS. -gam. 8 Bid -gaü. 9 Cks gaõhati. 10 Bid omit ca. 11 Bid taü khaõa¤¤eva. 12 Cks evaü. 13 Ck atipubbaga-, Cs matipubbaga-. 14 Ck -no. 15 Bd -saü. 16 Ck -ni, Cs Bid -õi. 17 Bid vaķhitvā. 18 Bid dhammade-. 19 Bid -tāmacco. 20 Bid add paņhamaü. 21 Bid bråhiti. 22 Bid -gāmaü. 23 Ck sabbādhe, Bi sampādhe. 24 Bid omit apanetha. 25 so all four MSS. 26 Ck Bi apanã- 27 Bid -laņhiyā. 28 Ck kipi, Bid akkhimhi pahari. 29 Cks rathidhåre, Bi so rathadåre, Bd sā rathadhåre. 30 Bid -taü. 31 Bid evassa. 32 Bid -te. 33 Ck gaõņho. 34 Bid -tomhiti. 35 Bid vinicchayanto. 36 Bid add bhikkhå. >/ #<[page 105]># %< 2. Rathalaņņhijātaka. (332.) 105>% kira purohito `sākaņikehi pahaņo mhãti\<*<1>*>/' aņņaü\<*<2>*>/ karonto sayam eva parajjhãti\<*<3>*>/". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannissinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa evaråpaü karot' evā\<*<4>*>/" 'ti vātvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tass' eva vinicchayāmacco ahosi. Atha ra¤¤o purohito rathena attano bhogagāmaü gacchanto ti sabbaü purimasadisam eva, idha pana tena ra¤¤o ārocite rājā sayaü vinicchaye nisãditvā sākaņike pakkosāpetvā kammaü asodhetvā va "tumhehi mama purohitaü koņņetvā\<*<5>*>/ nalāņe gaõķo\<*<6>*>/ uņņhā- pito" ti vatvā "sabbassaharaõaü\<*<7>*>/ tesaü karothā" 'ti āha. Atha naü Bodhisatto "tumhe mahārāja kammaü\<*<8>*>/ asodhetvā va etesaü sabbassaü\<*<9>*>/ harāpetha, ekacce pana attanā va\<*<10>*>/ attānaü paharitvāpi `parena\<*<11>*>/ pahaņ' amhā\<*<14>*>/' 'ti vadanti, tasmā avinicchitvā\<*<13>*>/ kātuü na yuttaü rajjaü kārentena\<*<14>*>/ nāma\<*<15>*>/, nisāmetvā\<*<16>*>/ kammaü kātuü vaņņatãti\<*<17>*>/" vatvā imā gāthā abhāsi: @*>/ jetvā\<*<19>*>/ jino\<*<20>*>/ ti bhāsati, pubb' ev' akkhāyino\<*<21>*>/ rāja ekadatthu\<*<22>*>/ na saddahe. || Ja_IV:125 ||>@ @*>/ paõķita jātiso\<*<24>*>/ suõeyya itarassa pi, ubhinnaü vacanaü sutvā yathā dhammo tathā kare. || Ja_IV:126 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bid -tomhiti. 2 Cks addhaü. 3 Bi aparijhiti, Bd aparajhiti, Cks parajjati. 4 Bid -ti yevā. 5 Ck keõķetvā? Cs kodhetvā corr. to koņņetvā, Bd koņetvā. 6 Cks gaõņho. 7 Bd sahassa-. 8 asodhetvā va - - - - kammaü wanting in Bi. 9 Bd sahassaü, Bi sabbassa. 10 Bid omit va. 11 Ck paharena, Cs pahareõa corr. to pahārena. 12 Bid -tamhā. 13 Bi vinicchitvā, Cks avininditvā. 14 Ck karontena. 15 Bid omit nāma. 16 Bd sodhetvā, Bi nisodhetvā. 17 Cks vaddhatãti. 18 Bid bråhi. 19 Bid jitvā. 20 so all four MSS. 21 Cks pubbakkhā-, Bi puppavakkhāmihino, Bd pubbavakkhāyino. 22 Bid a¤¤adatthu. 23 Bid add hi. 24 Bid jātiyo. >/ #<[page 106]># %<106 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% @@ Tattha api hantvā ti api eko attanā va attānaü hantvā parena hato\<*<1>*>/ 'mhãti bråti\<*<2>*>/ katheti\<*<3>*>/, jetvā\<*<4>*>/ jino\<*<5>*>/ ti sayaü vā pana paraü jitvā\<*<6>*>/ ahaü jito 'mhãti\<*<7>*>/ bhāsati, ekadatthå\<*<8>*>/ 'ti mahārāja pubbam eva\<*<9>*>/ rājakulaü patvā akkhāyantassa pubbakkhāyino ekadatthu\<*<10>*>/ na saddahe, ekaüsena vacanaü na saddaheyya, tasmā ti yasmā paņhamataraü āgantvā\<*<11>*>/ kathentassa ekaüsena vacanaü na saddahātabbaü tasmā yathā dhammo ti yathā vinicchayasabhāvo ņhito tathā kareyya, asa¤¤ato ti kāyādãhi asa¤¤ato dussãlo, taü na sādhå 'ti taü tassa puõķitassa ¤āõavato puggalassa aņhānagāhivasena\<*<12>*>/ daëhakopa- saükhātaü kodhanaü\<*<13>*>/ taü\<*<14>*>/ na sādhu, nānisammā 'ti na anisāmetvā\<*<15>*>/, disampatãti disānaü pati\<*<16>*>/ mahārāja, yaso kittã cā 'ti issariyaparisapari- vāro\<*<17>*>/ c' eva kittisaddo ca vaķķhatãti. Rājā Bodhisattassa vacanaü {sutvā} dhammena vinicchini\<*<18>*>/, dhammena vinicchiyamāne\<*<19>*>/ brāhmaõass' eva doso jāto ti. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo va etarahi brāhmaõo\<*<20>*>/, paõķitāmacco aham evā" 'ti. Rathalaņņhijātakaü\<*<21>*>/. $<3. Godhajātaka.>$ Tadeva me tvan ti. Idaü Satthā Jetavane viharanto ekaü kuņumbikaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Idha pana tesaü uddhāraü sādhetvā\<*<22>*>/ āgacchantānaü antarā- magge luddakā\<*<23>*>/ "ubho pi khādathā" ti ekaü pakkagodhaü\<*<4>*>/ adaüsu\<*<25>*>/. So puriso bhariyaü\<*<26>*>/ pānãyatthāya pesetvā sabbaü godhaü khāditvā tassā āgatakāle "bhadde godhā palātā\<*<27>*>/" ti āha. "Sādhu sāmi, pakkagodhāya palāyantiyā kiü sakkā kātun" ti. Sā Jetavane pā- \<-------------------------------------------------------------------------- 1 Bid pahato. 2 Bid bråhi. 3 Bid kathesi. 4 Bid jitvā. 5 so all four MSS. 6 Ck parojjitvā corr. to parojitvā, Bi pāraü jitvā, Bd paraü jinitvā, Cs parajjitvā. 7 Cks jino-. 8 Bid a¤¤adatthå. 9 Bd pubbeva. 10 Bid a¤¤adatthu. 11 Bd gantvā, Bi omits āgantva. 12 Bd aņhānaü gāhika-, Ck ¤ānādhānagāhi-, Cs ¤ānādhānagāhi- corr. to ¤āõāadhānagāhã-. 13 Bd daëhakodhanaü in the place of daëha - - -. 14 Bid omit taü. 15 Bi aniyamitvā, Bd aniyametvā. 16 Bid adhipati. 17 Bid omit parisa. 18 Ck piniccini. 19 Ck -no, Cs -no corr. to -ne, Bid -cchayamāne. 20 Bid add ahosi. 21 Bd rathayaņhi-, Bid add dutiyaü. 3. Cfr. supra vol. II p.202, III p.62. 22 Cs sādetvā, Bid sodhe-. 23 Bid -ko. 24 Cks pakkaü-. 25 Bid adāsi. 26 Bd sayaü. 27 Bid palāyatã. >/ #<[page 107]># %< 3. Godhājātaka. (333.) 107>% nãyaü\<*<1>*>/ pivitvā Satthu santike nisinnāpi\<*<2>*>/ Satthārā "kiü upāsike ayaü\<*<3>*>/ te hitakāmo\<*<4>*>/ sasneho\<*<5>*>/ upakārako" ti pucchitā "bhante ahaü etassa hitakāmā sasnehā\<*<6>*>/, ayaü\<*<7>*>/ pana mayi nisneho" ti āha. Satthā "hotu, ma cintayi, evaü nām' esa karoti\<*<8>*>/, yadā pana te guõaü sarati tadā tuyhaü ¤eva sabbissariyaü detãti\<*<9>*>/" vatvā tehi yācito atãtaü āhari: Atãtam pi heņņhāvuttasadisam eva, idha pana tesaü ni- vattantānaü antarāmagge luddakā\<*<10>*>/ tesaü kilantabhāvaü disvā "dve pi\<*<11>*>/ janā khādathā" 'ti ekaü pakkagodhaü adaüsu\<*<12>*>/. Rājadhãtā naü\<*<13>*>/ valliyā bandhitvā ādāya maggaü paņipajji. Te ekaü saraü disvā maggā okkamma assatthamåle nisã- diüsu. Rājaputto "gaccha bhadde, sarato\<*<14>*>/ paduminipaõõena udakaü āhara, maüsaü khādissāmā" 'ti āha. Sā godhaü\<*<15>*>/ sākhāya laggetvā pānãyatthāya gatā. Itaro sabbaü godhaü khāditvā agganaīguņņhaü gahetvā parammukho\<*<16>*>/ nisãdi. So tāya pānãyaü gahetvā āgatāya "bhadde, godhā sākhāya ota- ritvā vammãkaü pāvisi, ahaü dhāvitvā agganaīguņņhe\<*<17>*>/ gahe- siü\<*<18>*>/, gahitaņņhānaü hatthe yeva katvā\<*<19>*>/ bhinditvā\<*<20>*>/ bilaü paviņņhā" ti āha. "Hotu deva, pakkagodhāya palāyantiyā mayaü\<*<21>*>/ kiü karissāma, ehi gacchāmā" 'ti pānãyaü pivitvā Bārāõasiü agamaüsu\<*<22>*>/. Rājaputto rajjaü patvā taü agga- mahesiņņhāne\<*<23>*>/ ņhapesi, sakkārasammāno pan' assā n' atthi. Bodhisatto tassā sakkāraü kāretukāmo ra¤¤o santike ņhatvā "nanu mayaü ayye tumhākaü santikā ki¤ci na labhāma, kiü na\<*<24>*>/ olokethā" 'ti āha. "Tāta, aham eva ra¤¤o santikā ki¤ci na labhāmi, tuyhaü kiü dassāmi\<*<25>*>/, rājāpi mayhaü idāni kiü dassati, so ara¤¤ato āgamanakāle pakkagodhaü ekako va\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Cks -yam. 2 Bid -nnā. 3 Cks ayan. 4 Ck tehikatākāmo corr. to tehitakāmo, Cs tehikatāmo, Bi datehitakāmo. 5 Bid sineho. 6 Bid sinehā. 7 Ck ayam. 8 Bi kāreti. 9 Ck dedãti, Bid adāsi. 10 Bid -ko. 11 Bid omit pi. 12 Bid adāsi. 13 Bid taü. 14 Bid omit sarato. 15 Bd adds adāsi. 16 Bd paraümukhaü, Bi varaümukhā. 17 Bid -ņhaü. 18 Ck -si, Cs -si corr. to siü, Bid aggahesi. 19 Bd ņhatvā. 20 Cks chijjitvā. 21 Bid omit mayaü. 22 Bid āg-. 23 Bid -ņhānamatte. 24 Bi no , Bd nona. 25 Bid add ti. 26 Bid omit ekako va. >/ #<[page 108]># %<108 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% khādãti\<*<5>*>/". "Ayye, na devo evaråpaü karissati, mā evaü ava- cutthā" 'ti. Atha naü devã "tuyhaü\<*<2>*>/ taü\<*<3>*>/ tāta na pākaņaü, ra¤¤o yeva pākaņaü mayha¤ cā\<*<4>*>/" 'ti vatvā paņhamaü gā- tham āha: @@ Tattha tadevā 'ti tasmiü ¤eva\<*<5>*>/ kāle ayaü mayhaü adāyako\<*<6>*>/ akārako\<*<7>*>/ ti evaü tvaü vidito, a¤¤e\<*<8>*>/ pana tava sabhāvaü na jānantãti attho, khagga- baddhassā 'ti baddhakhaggassa, tirãņino ti tirãņivatthaü\<*<9>*>/ nivatthassa, maggā- gamanakāle pakkā ti aīgārapakkā\<*<10>*>/ godhā\<*<11>*>/ palāyathā 'ti. Evaü ra¤¤o katadosaü parisamajjhe\<*<12>*>/ pākaņaü katvā kathesi. Taü sutvā Bodhisatto "ayye devassa appiyakālato pabhuti\<*<13>*>/ ubhinnam pi aphāsukaü katvā kasmā idha vasathā" 'ti vatvā dve gāthā abhāsi: @*>/ kareyya atthaü, asambhajantam pi na sambhajeyya. || Ja_IV:130 ||>@ @*>/ na kayirā, apetacittena na sambhajeyya, dijo dumaü khãõaphalan ti ¤atvā a¤¤aü samekkheyya, mahā hi loko ti. || Ja_IV:131 ||>@ Tattha name namantassā 'ti yo\<*<16>*>/ attānaü\<*<17>*>/ muducittena namati tass' eva paņinameyya, kiccānukubbassā 'ti attano\<*<18>*>/ uppannaü kiccaü anukubbantass' eva, anatthakāmassā 'ti avaķķhikāmassa\<*<19>*>/, vanathaü\<*<20>*>/ na \<-------------------------------------------------------------------------- 1 Cs khādati, Bid khādatãti. 2 Bid tumhākaü. 3 Bid omit taü. 4 Ck ra¤¤o yeva ca mayhanti pākatan, Cs r. yeva mayhanti pākaņan. 5 Bid yeva. 6 Cs Bid ādāyako. 7 Cks -ke, Bid omit akārako. 8 Bid a¤¤o. 9 Bid -vattha. 10 Cs -pakke, Ck Bid -pakka. 11 Cks godhāya. 12 Bi mahājanamajhe, Bd mahāmajhe. 13 Cs Bd -bhåti. 14 Bid anattha-. 15 Ck -taü corr. to thaü. Cs navathaü corr. to vanathaü. 16 Cks omit yo. 17 Cks attani. 18 Bid attani. 19 Bid avaķhitakā-. 20 Ck vattha, Cs vanatha, Bi canataü, Bd vanataü. >/ #<[page 109]># %< 3. Godhajātaka. (333.) 109>% kayirā ti tasmiü cajante taõhāsnehaü\<*<1>*>/ na kareyya, apetacittenā 'ti apa- gatacittena\<*<2>*>/, na sambhajeyyā 'ti na samāgaccheyya, a¤¤aü samekkheyyā 'ti a¤¤aü\<*<3>*>/ olokeyya, yathā dijo khãõaphalaü rukkhaü\<*<4>*>/ ¤atvā a¤¤aü phala- bharitaü\<*<5>*>/ rukkhaü gacchati tathā khãõarāgaü\<*<6>*>/ purisaü\<*<6>*>/ ¤atvā a¤¤aü sasne- haü upagaccheyyā 'ti adhippāyo. Rājā Bodhisatte kathente\<*<7>*>/ yeva\<*<8>*>/ tassā guõaü saritvā "bhadde ettakaü kālaü tava guõaü na sallakkhesiü\<*<9>*>/, paõķi- tassa me kathāya sallakkhitaü\<*<10>*>/, mamāparādhaü\<*<11>*>/ saha, idaü sakalarajjaü tuyh' eva\<*<12>*>/ dammãti" vatvā catutthaü gā- tham āha: @*>/ pekkhamāno, sabba¤ ca te issariyaü dadāmi, yass' icchasã tassa tuvam dadāhãti\<*<14>*>/. || Ja_IV:132 ||>@ Tattha so ti so ahaü yathānubhāvan ti yathāsattiü yathābalaü, yassicchasãti yassa icchasi\<*<15>*>/ tassa idaü rajjaü ādiü katvā yaü icchasi taü\<*<16>*>/ dadāhãti\<*<17>*>/. Evaü\<*<18>*>/ vatvā rājā deviyā sabbissariyaü adāsi, "iminā- haü etissā guõaü sarāpito\<*<19>*>/" ti paõķitassāpi mahantaü issariyaü adāsi. Satthā imaü desanaü\<*<20>*>/ āharitvā\<*<21>*>/ jātakaü samodhānesi: (Sacca- pariyosāne ubho pi\<*<22>*>/ jayampatikā sotāpattiphale patiņņhahiüsu) "Tadā jayampatikā va etarahi jayampatikā, paõķitāmacco pana aham evā" 'ti. Godhajātakaü\<*<23>*>/. \<-------------------------------------------------------------------------- 1 Bi taõhāsmetaü, Bd tasmāsinehaü. 2 Bid add virattacitteneva. 3 Cks add na. 4 Bi mudurukkhaü, Bd dumaü rukkhaü. 5 Bd dharitaü. 6 Cks -ga. 7 Ck repeats kathente. 8 Bid omit yeva. 9 Ck -si, Cs lakkhesi, Bid sallakkhemi. 10 Bid sallakkhetvā. 11 Cs mama pa-, Bid mama apa-. 12 Bid tuyhameva. 13 Cks khantiye, Bi khattiyo, Bd khattiya. 14 Bid dadāmãti. 15 Cs icchi. 16 Cks ta. 17 Cks dādāhãti; Bi yassicchasãti yassa idaü rajja ādikatvā yaü taü pacchasi taü vadāmi ti, Bd - - - yassa idaü rajjaü ādikatvā taü tvaü icchasi taü dadāmãti. 18 Bid eva¤ca pana. 19 Cks sarito. 20 Bid dhammade-. 21 Bid add saccāni pakāsetvā. 22 Bid omit pi. 23 Bid add tatiyaü. >/ #<[page 110]># %<110 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% $<4. Rājovādajātaka.>$ Gava¤ce taramānānan ti. Idaü Satthā Jetavane vi- haranto rājovādam ārabbha kathesi. Vatthuü Tesakuõajātake vitthā- rato\<*<1>*>/ āvibhavissati. Idha pana Satthā "mahārāja, porāõakarājāno pi paõķitānaü kathaü sutvā dhammena rajjaü kāretvā\<*<2>*>/ saggapadaü\<*<3>*>/ pårayamānā gamiüså" 'ti vatvā ra¤¤o yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto sikkhita- sabbasippo isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā\<*<4>*>/ ramaõãye Himavantapadese\<*<5>*>/ vanamålaphalāhāro vihāsi. Tadā rājā aguõapariyesako hutvā "atthi nu kho\<*<6>*>/ koci aguõaü kathento" ti pariyesanto antojane ca bahijane ca\<*<7>*>/ antonagare ca bahinagare ca\<*<8>*>/ ka¤ci attano avaõõavādiü adisvā "janapade kathan ti\<*<9>*>/" a¤¤ātakavesena\<*<10>*>/ janapadaü cari. Ta- trāpi avaõõavādiü apassanto attano guõakatham eva sutvā "Himavantapadese\<*<5>*>/ nu\<*<11>*>/ kathan ti\<*<12>*>/" ara¤¤aü pavisitvā ca- ranto\<*<13>*>/ Bodhisattassa assamaü patvā taü abhivādetvā kata- paņisanthāro ekamantaü nisãdi. Tadā Bodhisatto ara¤¤ato paripakkāni nigrodhaphalāni\<*<14>*>/ āharitvā bhu¤jati\<*<15>*>/, tāni honti madhurāni ojavantāni sakkharacuõõasadisāni\<*<16>*>/. So rājānam pi āmantetvā "idaü\<*<17>*>/ mahāpu¤¤a nigrodhapakkaü\<*<18>*>/ khāditvā pānãyaü pivā" 'ti\<*<19>*>/ āha. Rājā tathā katvā Bodhisattaü puc- chi: "kin nu kho bhante\<*<20>*>/ idaü\<*<17>*>/ nigrodhapakkaü\<*<21>*>/ ativiya madhuran" ti. "Mahāpu¤¤a, nåna\<*<22>*>/ rājā dhammena samena rajjaü kāreti\<*<23>*>/, tena taü madhuran" ti. "Ra¤¤o adhammi- \<-------------------------------------------------------------------------- 4. Cfr. Ten Jātakas p. 107. 1 Cs vitthāritato, Bi omits vitthāraņo. 2 Bid kārento. 3 Bid saggapåraü. 4 Cks nibbattitvā, Bid nippattitvā. 5 Bid -ppa-. 6 Bid add me. 7 Cs omits bahijane ca, Bid omit antojane ca bahijane ca. 8 Cs Bi omit bahinagare ca. 9 Bd kathantãti. 10 Cks a¤¤atarave-. 11 Bid kinnu. 12 Bi kathentãti, Bd kathetãti. 13 Bid vica-. 14 Cks -pattāni. 15 Bid paribhu-. 16 Ck sakkara-, Cs sakkara- corr. to sakkhara-, Bid sakkāra-. 17 Bid imaü. 18 Cks -pattaü, Bi -pakkalaü, Bd -pakkaphalaü. 19 Ck pivati, Cs pivitvā, Bd pivāhiti. 20 Bid omit bhante. 21 Cks -pattaü. 22 Bd nuna, Bi nu, Cs nanu. 23 Bid -si. >/ #<[page 111]># %< 4. Rājovādajātaka. (334.) 111>% kakāle amadhuran nu kho bhante hotãti". "âma mahāpu¤¤a rājusu adhammikesu telamadhuphāõitādãni pi vanamålaphalā- phalāni pi\<*<2>*>/ amadhurāni honti nirojāni, na kevalaü etāni, sa- kalam pi raņņhaü nirojaü hoti kasaņaü\<*<3>*>/, tesu pana dhammi- kesu tāni pi\<*<4>*>/ madhurāni honti ojavantāni, sakalam pi raņņhaü ojavantam eva hotãti\<*<5>*>/". Rājā "evaü bhavissati bhante" ti attano rājabhāvaü ajānāpetvā va Bodhisattaü vanditvā Bārā- õasiü gantvā "tāpasassa vacanaü vãmaüsissāmãti" adhammena rajjaü kāretvā "idāni jānissāmãti" ki¤ci kālaü vãtināmetvā puna tattha gantvā vanditvā ekamantaü nisãdi. Bodhisatto pi 'ssa tath' eva vatvā nigrodhapakkaü\<*<6>*>/ adāsi, taü tassa titta- rasaü\<*<7>*>/ ahosi. Atha naü\<*<8>*>/ "nãrasan" ti saha kheëena\<*<9>*>/ chaķ- ķetvā\<*<10>*>/ "tittakaü\<*<11>*>/ bhante" ti āha. Bodhisatto "mahāpu¤¤a, nåna rājā adhammiko bhavissati, rājånaü\<*<12>*>/ hi adhammikakāle ara¤¤e phalāphale\<*<13>*>/ ādiü katvā sabbaü\<*<14>*>/ nãrasaü\<*<15>*>/ nirojaü hotãti\<*<16>*>/" vatvā imā gāthā abhāsi: @@ @*>/ carati pag eva itarā pajā, sabbaü raņņhaü dukkhaü\<*<18>*>/ seti rājā ce hoti adhammiko. || Ja_IV:134 ||>@ @*>/ ujuü gacchanti\<*<20>*>/ nette ujuügate\<*<21>*>/ sati. || Ja_IV:135 ||>@ @*>/ dhammaü carati pag eva itarā pajā, sabbaü raņņhaü sukhaü seti rājā ce hoti dhammiko ti. || Ja_IV:136 ||>@ \<-------------------------------------------------------------------------- 1 Ck hohãti, Cs hohãti corr. to hotãti. 2 Ck api, Bid omit pi. 3 Bid omit kasaņaü. 4 Bid sabbāni tāni. 5 Cks honti ojavantam eva hotãti. 6 Cks -pattam. 7 Bi tittikarasaü, Bd tittakarasaü. 8 Bid so amadhuraü in the place of atha naü. 9 Ck Bid -lena, Cs -lena corr. to -ëena. 10 Bid chaņetvā. 11 Cks Bi titti-. 12 Cks -nam. 13 Bid -laü. 14 Bid add amadhuraü. 15 Bi omits nãrasaü. 16 Bid nirojanti. 17 Ck -a¤. 18 Ck dukaü, Cs sukhaü. 19 Ck taü, Bid gāvã. 20 Bid yanti. 21 cfr. Senart, Kacc. p. 46; Cks ujugate. 22 Bi va, Cks omit pi. >/ #<[page 112]># %<112 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% Tattha gavan ti gunnaü\<*<1>*>/, taramānānan ti nādã\<*<2>*>/ uttarantãnaü\<*<3>*>/, jim- han ti jimhaü kuņilaü, nette ti nāyake gahetvā gacchante gavajeņņhake\<*<4>*>/ usabhe\<*<5>*>/, pageva itarā payā ti itare sattā puretaram eva adhammaü carantãti attho, dukkhaü\<*<6>*>/ setãti na kevalaü seti\<*<7>*>/ catåsu pi iriyāpathesu dukkham eva vindati, adhammiko ti yadi rājā chandādiagativasena\<*<8>*>/ adhammiko hoti, sukhaü setãti sace rājā agatigamanaü pahāya dhammiko hoti sabbaü raņ- ņhaü catåsu iriyāpathesu sukhappattam\<*<9>*>/ eva hotãti. Rājā Bodhisattassa dhammaü sutvā attano rājabhāvaü jānāpetvā "bhante pubbe nigrodhapakkaü\<*<10>*>/ aham eva madhu- raü katvā tittakaü\<*<11>*>/ akāsiü, idāni pana\<*<12>*>/ madhuraü karis- sāmãti" Bodhisattaü vanditvā gantvā dhammena rajjaü kārento sabbaü paņipākatikaü akāsi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, tāpaso pana aham evā" 'ti. Rājovādajātakaü\<*<13>*>/. $<5. Jambukajātaka.>$ Brahā pavaddhakāyo\<*<14>*>/ so ti. Idaü Satthā Veëuvane\<*<15>*>/ viharanto Devadattassa Sugatālayakaraõaü\<*<16>*>/ ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Ayaü pan' ettha saükhepo: Sat- thārā "Sāriputta Devadatto tumhe disvā kiü akāsãti" vutte thero āha: "bhante tumhākaü anukaronto mama hatthe vãjaniü\<*<17>*>/ datvā nipajji, atha naü Kokāliko ure jannunā\<*<18>*>/ pahari\<*<19>*>/, iti so tumhākaü anukaronto dukkhaü\<*<20>*>/ anubhavãti\<*<21>*>/". Taü sutvā Satthā "na\<*<22>*>/ Sāriputta Devadatto idān' eva mama\<*<23>*>/ anukaronto dukkhaü\<*<20>*>/ anu- bhosi\<*<24>*>/ pubbe pi\<*<25>*>/ anubhosi yevā" 'ti vatvā therena\<*<26>*>/ yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãhayoniyaü nibbattitvā Himavantaguhāya\<*<27>*>/ va- \<-------------------------------------------------------------------------- 1 Bi guõaü. 2 Cks nadãnaü 3 Bid otarantānaü. 4 Bid -ko. 5 Bid -bho, and add puīgavo. 6 Ck dukhaü, Cs sukhaü. 7 Bid kevalameva, omitting seti. 8 Bid agatigamanavasena. 9 Bid sukham. 10 Cks -pattaü. 11 Bi titti-. 12 Bid omit pana. 13 Bid add catutthaü. 14 Bid pavaķha-. 15 Bid jetavane. 16 Bid -layaü, omitting karuõaü. 17 Bid bãjaniü, Cks vãjanãyaü. 18 Bi jaõuna, Bd jaõõuna. 19 Cks -rati. 20 Cks -am. 21 Cs -bhavati, Bid -bhotãti. 22 Bid add kho. 23 Bid add kiriyaü. 24 Bid -ti. 25 Bid pesa. 26 Bid tena. 27 Bid -te-. >/ #<[page 113]># %< 5. Jambukajātaka. (335.) 113>% santo ekadivasaü mahisaü vadhitvā\<*<1>*>/ khāditvā pānãyaü pivi- tvā\<*<2>*>/ āgacchati\<*<3>*>/. Eko sigālo taü disvā palāyituü asakkonto udarena\<*<4>*>/ nipajji "kiü jambukā" 'ti\<*<5>*>/ vutte "upaņņhahissāmi taü bhante" ti āha. Sãho "tena hi ehãti" taü attano vasanaņņhā- naü netvā divase divase maüsaü āharitvā poseti\<*<6>*>/. Tassa sãhavighāsena thålasarãraü\<*<7>*>/ pattass' ekadivasaü māno uppajji. So sãhaü upasaükamitvā āha: "ahaü sāmi niccakālaü tum- hākaü palibodho, tumhe niccaü maüsaü āharitvā maü po- setha, ajja tumhe idh' eva hotha, ahaü ekaü vāraõaü vadhi- tvā maüsaü khāditvā tumhākaü\<*<8>*>/ āharissāmãti". Sãho "mā te jambuka etaü rucci, na tvaü vāraõaü vadhitvā maüsaü\<*<9>*>/ khādakayoniyaü nibbatto, ahaü te vāraõaü vadhitvā va das- sāmi, vāraõo nāma mahākāyo\<*<10>*>/, mā vilomaü\<*<11>*>/ gaõhi, mama vacanaü karohãti" vatvā paņhamaü gātham āha: @*>/ so dãghadāņho hi jambuka, na tvaü tamhi\<*<13>*>/ kule jāto yattha gaõhanti ku¤jaran ti. || Ja_IV:137 ||>@ Tattha brahā ti mahanto, pavaddhakāyo\<*<12>*>/ ti uddhauggatakāyo\<*<14>*>/, dãghadāņho ti dãghadanto, tehi dantehi tumhādise paharitvā jãvitakkhayaü pāpeti, yatthā 'ti yasmiü kule\<*<15>*>/ jātā mattavāraõe gaõhanti tvaü tattha na\<*<16>*>/ jāto, sigālakule pana\<*<17>*>/ jāto\<*<18>*>/ ti attho. Sigālo sãhena vārito yeva\<*<19>*>/ guhato\<*<20>*>/ nikkhamitvā tikkhat- tuü hukku hukkå\<*<21>*>/ 'ti sigālikaü nādaü\<*<22>*>/ naditvā gantvā\<*<23>*>/ pabbatapādaü olokento ekaü kālavāraõaü\<*<24>*>/ pabbatapāde\<*<25>*>/ gacchantaü\<*<26>*>/ disvā ullaüghitvā\<*<27>*>/ "tassa kumbhe patitāmãti" parivattitvā pādamåle pati. Vāraõo purimapādaü ukkhipitvā tassa matthake patiņņhapesi\<*<28>*>/, sãsaü bhijjitvā\<*<29>*>/ cuõõaü\<*<30>*>/ \<-------------------------------------------------------------------------- 1 Bid add maüsaü. 2 Bid add guhaü. 3 Bi gacchati. 4 Bid urena. 5 Bid add ca. 6 Bid -sesi. 7 Bid -rataü. 8 Bid add pi. 9 Bd maüsa. 10 Bid add pavaķhakāyo. 11 Bid vāraõaü. 12 Bid pavaķha-. 13 Bid tattha. 14 Bid uddhaü-. 15 Bid sãhakule. 16 Bid na tattha. 17 Bid pi. 18 Bi add si. 19 Cks vārente vārente in the place of vārito yeva. 20 Bid guhā. 21 Bid hukkā hukkā. 22 Bid sigālanādaü, Cks omit nādaü. 23 Bid pabbatakuņe ņhito in the place of gantvā. 24 so all four MSS. 25 Bd -dena. 26 Bid āg-. 27 Cks ullaüghetvā, Bid ullaghitvā. 28 Cs -ņņhā-. 29 Bid bhinķitvā. 30 Bid cuõõavicuõõaü, Cs cuõõaü corr. to cuõõavicuõõaü. >/ #<[page 114]># %<114 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% jātaü. So tatth' eva anutthunanto sayi. Vāraõo ku¤canādaü\<*<1>*>/ karonto pakkāmi. Bodhisatto gantvā pabbatamatthake ņhito taü vināsappattaü disvā "attano mānaü nissāya naņņho sigālo" ti tisso gāthā abhāsi: @*>/ va\<*<3>*>/ gajam āsajja seti\<*<4>*>/ bhumyā\<*<5>*>/ anutthunaü. || Ja_IV:138 ||>@ @*>/ sa\<*<7>*>/ seti nāgena hato va\<*<8>*>/ jambuko. || Ja_IV:139 ||>@ @*>/ c' ãdha\<*<10>*>/ kammaü kurute pamāya thāmabalaü attani saüviditvā japena\<*<11>*>/ mantena subhāsitena parikkhavā so vipulaü jinātãti. || Ja_IV:140 ||>@ Tattha vikubbatãti parivatteti, kutthuü\<*<12>*>/ vā 'ti sigālo viya, anut- thunan ti nitthunanto\<*<13>*>/, idaü vuttaü hoti: yathā ayaü kutthu\<*<14>*>/ mahantaü gajaü\<*<15>*>/ patvā anutthunanto bhåmiyaü seti evaü yo\<*<16>*>/ a¤¤o pi dubbalo ba- lavatā viggahaü karoti so pi evaråpo va hotãti, yasassino ti issariyavato, uttamapuggalassā 'ti kāyabalena ca ¤āõabalena ca uttamapuggalassa, sa¤- jātakhandhassā 'ti susaõņhitamahākhandhassa\<*<17>*>/, mahabbalassā\<*<18>*>/ 'ti ma- hāthāmassa, thāmabalåpapattin\<*<19>*>/ ti evaråpassa sãhassa thāmasaükhātaü bala¤ c' eva sãhajātisaükhātaü upapatti¤\<*<21>*>/ ca ajānitvā, kāyathāma¤ ca ¤āõabala¤ ca sãhaupapatti¤ ca ajānitvā ti attho, sa setãti attānaü pi tena sadisaü\<*<22>*>/ ma¤¤amāno ayaü jambuko nāgena hato matasayanaü seti, pamāyā 'ti paminitvā upaparikkhitvā, pamānā\<*<23>*>/ ti pi pāņho attano pa- māõaü gahetvā yo attano pamāõena kammaü kurute\<*<24>*>/ ti attho, thāmabalan ti thāmasaükhātaü kāyabalaü thāma¤\<*<25>*>/ ca ¤āõabala¤ cā 'ti pi\<*<26>*>/ attho, japenā\<*<27>*>/ 'ti japena\<*<27>*>/ ajjhenenā 'ti attho, mantenā 'ti a¤¤ehi paõķitehi saddhiü sam- mantetvā karaõena, subhāsitenā 'ti saccādiguõayuttena anavajjavacanena, \<-------------------------------------------------------------------------- 1 Bid ko¤ca-. 2 Cs katthuü, Bi kuõķa, Bd kuõa. 3 Bid vā 4 Bd sayi. 5 Ck bhumya, Cs -ya corr. to -yā, Bd bhåmā. 6 Ck -khaluppattiü, Cs -khalappattiü corr. to -balåpapattiü? Bi pathamabaluppapatti, Bd -baluppattiü. 7 Bi so, Bd omits sa. 8 Bid yaü. 9 Cs so. 10 Cs vidha corr. to vãdha, Bd jãva. 11 Bi jampena, Bd jappena. 12 Cs katthuü, Bi kuõtha, Bd kuõķa. 13 Ck tittanattho, Bid anutthunanto. 14 Bi kuõtho, Bd kuõķo. 15 Bid vedanaü 16 Cks so, Bd omits yo. 17 Bid supatiņhita-. 18 Cks mahāba-. 19 Cks Bd -baluppattin, Bi -baluppapattin. 20 Cks uppatti¤. 21 Cks sãhuppatti¤. 22 Cks tenā sadisaü, Bid attānaü sãhena sadisaü. 23 Cs pamāna corr. to pamāõā. 24 Bid kurumānenā. 25 Bid kāyathā-. 26 Bid omit pi. 27 japp-. >/ #<[page 115]># %< 6. Brahāchattajātaka. (336.) 115>% parikkhavā ti parikkhāsampanno, so vipulaü jinātãti so\<*<1>*>/ evaråpo hoti\<*<2>*>/, yaü ki¤ci kammaü kurumāno attano thāma¤ ca bala¤ ca ¤atvā japamantava- sena\<*<3>*>/ paricchinditvā subhāsitaü bhāsanto karoti, so vipulaü mahantaü atthaü jināti no parajjhatãti\<*<4>*>/. Evaü Bodhisatto imāhi\<*<5>*>/ gāthāhi imasmiü loke kattabba- yuttakaü kammaü kathesãti. Satthā imaü desanaü\<*<6>*>/ āharitvā jātakaü samodhānesi: "Tadā sigālo Devadatto ahosi, sãho\<*<7>*>/ aham evā" 'ti. Jambukajātakaü\<*<8>*>/. $<6. Brahāchattajātaka.>$ Tiõaü tiõan ti lapasãti. Idaü Satthā Jetavane vi- haranto ekaü\<*<9>*>/ kuhakaü\<*<10>*>/ ārabbha kathesi. Paccuppannavatthuü kathitam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Bārāõasirājā mahatiyā senāya Kosalarājānaü abbhug- gantvā Sāvatthiü patvā\<*<11>*>/ yuddhena\<*<12>*>/ nagaraü pavisitvā rājā- naü gaõhi. Kosalara¤¤o pana putto Chatto\<*<13>*>/ nāma kumāro atthi, so a¤¤ātakavesena nikkhamitvā Takkasilaü gantvā tayo vede aņņhārasa¤ ca\<*<14>*>/ sippāni uggaõhitvā Takkasilato nik- khami\<*<15>*>/, sabbasamayasippāni sikkhanto ekaü paccantagāma- kaü\<*<16>*>/ pāpuõi. Taü nissāya pa¤casatatāpasā ara¤¤e paõõa- sālāsu vasanti. Kumāro te upasaükamitvā "imesaü\<*<17>*>/ pi san- tike ki¤ci sikkhissāmãti" pabbajitvā yaü\<*<18>*>/ te jānanti taü sabbaü uggaõhi\<*<19>*>/. So aparabhāge gaõasatthā jāto. Ath' ekadivasaü isigaõaü āmantetvā "mārisā kasmā Majjhimadesaü na gacchathā" 'ti pucchi. "Mārisa, Majjhimadese manussā \<-------------------------------------------------------------------------- 1 Bd yo, Bi omits so. 2 Bid ahosi. 3 Bid jappa-. 4 Cks parajjatãti, Bi parihāyatãti. 5 Bid add tãhi. 6 Bid dhammade-. 7 Bid add pana. 8 Bid add pa¤camaü. 9 Bid omit ekaü. 10 Ck kuņumbakaü, Bid add bhikkhuü. 11 Bid sāvatthiyaü, omitting patvā. 12 Bid mahāyuddhena. 13 Ck catto, Cs jātto, Bi aho. 14 Bid aņhārasa, omitting ca. 15 Bid nikkhamma. 16 Bid -gāmaü. 17 Bid add pi. 18 Cs yan. 19 Bid -hitvā. >/ #<[page 116]># %<116 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% nāma paõķitā, te pa¤haü pucchanti\<*<1>*>/ anumodanaü kārenti maīgalaü bhaõāpenti asakkonte\<*<2>*>/ garahanti\<*<3>*>/, mayaü tena bha- yena na gacchāmā" 'ti. "Mā tumhe\<*<4>*>/ bhāyatha, aham etaü sabbaü karissāmãti". "Tena hi gacchāmā" 'ti sabbe attano parikkhāraü\<*<5>*>/ vividhaü\<*<6>*>/ ādāya anupubbena Bārāõasiü pattā\<*<7>*>/. Bārāõasirājāpi Kosalarajjaü attano hatthagataü katvā tattha rājayutte\<*<8>*>/ ņhapetvā sayaü tattha vijjamānakaü\<*<9>*>/ dhanaü ga- hetvā Bārāõasiü patvā\<*<10>*>/ uyyāne lohacāņiyo pårāpetvā nida- hitvā tasmiü samaye Bārāõasiyam eva vasati. Atha te isayo rājuyyāne rattiü vasitvā punadivase nagaraü bhikkhāya pavi- sitvā rājadvāraü\<*<11>*>/ agamaüsu. Rājā tesaü iriyāpathe\<*<12>*>/ pasã- ditvā pakkosāpetvā mahātale nisãdāpetvā\<*<13>*>/ yāgukhajjakaü datvā yāva bhattakālā taü taü pa¤haü pucchi. Chatto\<*<14>*>/ ra¤¤o cittaü ārādhento sabbapa¤he vissajjetvā bhattakiccāvasāne pi vicitraü\<*<15>*>/ anumodanaü akāsi\<*<16>*>/. Rājā suņņhutaraü pasanno paņi¤¤aü gahetvā sabbe pi te uyyāne vāsesi\<*<17>*>/. Chatto ni- dhiuddharaõamantaü jānāti, so tattha vasanto "kahan nu kho iminā mama pitu santakaü dhanaü nihitan" ti\<*<18>*>/ mantaü pari- vattetvā\<*<19>*>/ olokento uyyāne nihitabhāvaü\<*<20>*>/ ¤atvā "idaü ga- hetvā mama rajjaü gahessāmãti\<*<21>*>/" cintetvā tāpase āmantetvā "mārisā, ahaü Kosalara¤¤o putto, Bārāõasira¤¤ā amhākaü rajje gahite a¤¤ātakavesena nikkhamitvā ettakaü kālaü attano jãvitaü anurakkhiü, idāni me kulasantakaü dhanaü laddhaü, ahaü etaü\<*<22>*>/ ādāya gantvā attano rajjaü gahessāmi\<*<23>*>/, tumhe kiü karissathā" 'ti āha. "Mayam pi tayā va saddhiü gamis- sāmā" 'ti. So "sādhå" 'ti\<*<24>*>/ mahante cammapasibbake kāretvā rattibhāge bhåmiü khaõitvā\<*<25>*>/ dhanacāņiyo uddharitvā pasibba- \<-------------------------------------------------------------------------- 1 Bid pucchissanti. 2 Ck Bi -to. 3 Bid garahissanti. 4 Bd tumhe mā, Cs omits mā. 5 Cks khāriü. 6 Cks -dham. 7 Bid patvā. 8 Bi rājāyutte, Bd rājāputte. 9 Bid -naü. 10 Bid gantvā. 11 Cks -ram. 12 Bid -thesu. 13 Bid add isinaü. 14 Bi adds va, Bd ca. 15 Bid vividhaü. 16 Bid katvā. 17 Bid vāsāpesi. 18 Bi nidahatãti, Bd nidahitanti. 19 Cs parivāretvā, Bid parivattitvā. 20 Bid nidahita-. 21 Bid gaõhissāmãti. 22 Cks etam. 23 Cs -mãti corr. to -mã, Bid ganhissāmãti. 24 Bid add mantetvā. 25 Ck khani-, Cs -ni- corr. to -õi-. >/ #<[page 117]># %< 6. Brahāchattajātaka. (336.) 117>% kesu dhanaü\<*<1>*>/ pakkhipitvā cāņiyo tiõassa pårāpetvā pa¤ca isi- satāni a¤¤e ca manusse dhanaü gāhāpetvā palāyitvā Sā vatthiü gantvā sabbe rājayutte\<*<2>*>/ gāhāpetvā rajjaü gahetvā pā- kāraņņālakādipaņisaükharaõaü\<*<3>*>/ kāretvā\<*<4>*>/ puna sapattara¤¤ā yuddhena agahetabbaü katvā nagaraü\<*<5>*>/ ajjhāvasi. Bārāõasi- ra¤¤o pi "tāpasā uyyānato dhanaü gahetvā palātā" ti āro- cayiüsu. So uyyānaü gantvā cāņiyo vivarāpetvā tiõaü eva passi, tassa dhanaü nissāya mahanto soko uppajji. So na- garaü gantvā "tiõaü tiõan" ti vippalapanto carati\<*<6>*>/, nāssa koci sokaü nibbāpetuü sakkoti\<*<7>*>/. Bodhisatto cintesi: "ra¤¤o\<*<8>*>/ mahanto soko, vippalapanto\<*<9>*>/ carati, ņhapetvā kho pana maü\<*<10>*>/ nāssa\<*<11>*>/ a¤¤o koci sokaü vinodetuü samattho" ti\<*<12>*>/. "Nisso- kaü naü\<*<13>*>/ karissāmãti" so ekadivasaü tena saddhiü sukha- nisinno tassa vippalapanakāle\<*<14>*>/ paņhamaü gātham āha: @*>/, tiõam eva pabhāsasãti. || Ja_IV:141 ||>@ Tattha kinnu te tiõakiccatthãti\<*<16>*>/ kin nu tava tiõakiccaü kātabbam atthãti, tiõameva pabhāsasãti tvaü hi kevalaü tiõaü tiõan ti tiõam eva pabhāsasi, asukatiõaü\<*<17>*>/ nāmā 'ti na kathesi, nāmaü tāv' assa kathehi\<*<18>*>/, asu- katiõaü\<*<17>*>/ nāmā 'ti mayaü\<*<19>*>/ te\<*<20>*>/ āharissāma, atha pana te tiõen' attho n' atthi, nikkāraõaü mā vippalapãti\<*<21>*>/. Rājā taü sutvā\<*<22>*>/ dutiyaü gātham āha: @*>/ sabbaü samādāya tiõaü nikkhippa gacchatãti. || Ja_IV:142 ||>@ Tattha brahā ti dãgho, Chatto ti tassa\<*<24>*>/ nāmaü, sabbaü samādāyā 'ti sabbaü dhanaü gahetvā, tiõaü nikkhippa gacchatãti cāņisu\<*<25>*>/ tiõaü pakkhipitvā\<*<26>*>/ gato ti dassento evam āha: \<-------------------------------------------------------------------------- 1 Bid omit dhanaü. 2 Bid rājaputte. 3 Bid -kādisabbaüpa-. 4 Bid kārāpetvā. 5 Bid -re. 6 Bi vilapanto pi carati, Bd vilapantã vicarati. 7 Cks sakkoci. 8 Bid rājā. 9 Bi vilapanto. 10 Ck man. 11 Bid imassa. 12 Bid nāma natthi in the place of ti. 13 Bid kātuü in the place of naü. 14 Bi vilapallantakāle, Bd vilapanta-. 15 Cs tiõakiccanti. 16 Cs -kiccaütãti. 17 Cks -õan. 18 Ck kathehi corr. to kathesi. 19 Ck mayan. 20 Bid vo. 21 Bi -pasāti, Bd -pasãti. 22 Bid taü sutvā rājā. 23 Bi ce, Bd ve. 24 Bid tasseva. 25 so all four MSS. 26 Bid nikkhi- >/ #<[page 118]># %<118 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% Taü sutvā Bodhisatto tatiyaü gātham āha: @*>/ hoti kattabbaü appena bahum icchatā: sabbaü sakassa ādānaü anādānaü\<*<2>*>/ tiõassa cā\<*<3>*>/ 'ti. || Ja_IV:143 ||>@ Tass' attho: appena tiõena bahudhanaü\<*<4>*>/ icchatā evaü etaü kattabbaü hoti, yadidaü pitu santakattā sakassa dhanassa sabbaü ādānaü agayhåpakassa\<*<5>*>/ tiõassa ca\<*<6>*>/ anādānaü, iti mahārāja so brahā Chatto gahetabbayuttakaü attano pitu santakaü dhanaü gahetvā agahetabbayuttakaü tiõaü cāņisu\<*<7>*>/ pakkhipitvā gato, tattha kā paridevanā ti. Taü sutvā rājā catutthaü gātham āha: @@ Tattha sãlavanto tiye sãlasampannābrahmacārayo\<*<8>*>/ te evaråpaü na kubbanti, bālo sãlani kubbatãti bālo pana durācāro evaråpāni attano {anācārasaükhā- tāni}\<*<9>*>/ karoti, aniccasãlan ti adhuvena dãgharattaü appavattena\<*<10>*>/ sãlena sa- mannāgataü, dussãlyan ti dussãlaü\<*<11>*>/, kiü paõķiccaü karissatãti eva- råpaü puggalaü bāhusaccaparibhāvitaü\<*<12>*>/ paõķiccaü kiü karissati kiü sampā- dessati\<*<13>*>/, kiü nipphattim\<*<14>*>/ ev' assa karissatãti. Taü garahanto vatvā tāya Bodhisattassa kathāya\<*<15>*>/ nis- soko hutvā dhammena rajjaü kāresi. Satthā imaü desanaü\<*<16>*>/ āharitvā jātakaü samodhānesi: "Tadā brahā Chatto kuhakabhikkhu ahosi, paõķitāmacco pana aham evā" ti. Brahāchattajātakaü\<*<17>*>/. $<7. Pãņhajātaka.>$ Na te pãņhan ti. Idaü Satthā Jetavane viharanto a¤¤a- taraü bhikkhuü ārabbha kathesi. So kira janapadato Jetavanaü gantvā pattacãvaraü paņisāmetvā Satthāraü vanditvā sāmaõeradahare pucchi: "āvuso Sāvatthiyaü\<*<18>*>/ āgantukabhikkhånaü ke\<*<19>*>/ upakārakā" \<-------------------------------------------------------------------------- 1 Bi eso, Cks evekaü. 2 Cs -nan. 3 Ck mā, Cs vā, Bid add tattha kā paridevanā. 4 Ck bahuü-. 5 Bi anogeyhapakassa, Bd agaõisakassa. 6 Cks omit ca. 7 so all four MSS. 8 Bi -cariyā, Bd -cāriyo. 9 Bd adds silāni. 10 Cs appamattena corr. to appavattena, Bid appamattena. 11 Cks dussãlyaü. 12 Bid -saccaü-. 13 Bid omit kiü. 14 Bid nippattim, Cks vipattim. 15 Bid gāthāya. 16 Bid dhammade-. 17 Bid add chaņaü. 18 Bid -tthi. 19 Ck keke, Cs Bi kete. >/ #<[page 119]># %< 7. Pãņhajātaka. (337.) 119>% ti. "âvuso Anāthapiõķiko nāma mahāseņņhi, Visākhā nāma mahā- upāsikā ti, ete bhikkhusaüghassa upakārakā mātāpitiņņhāniyā\<*<1>*>/" ti. So "sādhå" 'ti punadivase pāto va ekabhikkhussa pi apaviņņhakāle Anāthapiõķikassa gharadvāraü agamāsi. Taü avelāya\<*<2>*>/ gatattā\<*<3>*>/ koci na olokesi. So tato ki¤ci alabhitvā Visākhāya gharadvāraü gato. Tatrāpi atipag' eva\<*<4>*>/ gatattā ki¤ci na labhi\<*<5>*>/. So tattha tattha\<*<6>*>/ cari- tvā\<*<7>*>/ puna gacchanto\<*<8>*>/ yāguyā niņņhitāya gato. Puna pi tattha tattha caritvā\<*<7>*>/ bhatte\<*<9>*>/ niņņhite gato. So vihāraü gantvā "dve pi kulāni assaddhāni appasannān' eva, ime bhikkhå `saddhāni pasannānãti' ka- thentãti" tāni\<*<10>*>/ kulāni\<*<11>*>/ paribhavanto\<*<12>*>/ carati. Ath' ekadivasaü dhammasabhāyaü\<*<13>*>/ kathaü samuņņhāpesuü: "āvuso, asuko kira jāna- pado bhikkhu atikālass' eva kuladvāraü gato, bhikkhaü alabhitvā\<*<14>*>/ kulāni paribhavanto caratãti". Satthā āgantvā "kāya nu 'ttha bhik- khave etarahi kathāya sannisinnā" ti pucchitvā "imāyā nāmā" 'ti vutte taü\<*<15>*>/ pakkosāpetvā "saccaü kirā\<*<16>*>/" 'ti pucchitvā "saccaü bhante" ti vutte "kasmā tvaü\<*<17>*>/ bhikkhu kujjhasi, pubbe anuppanne Buddhe tāpasāpi tāva kuladvāraü gatā\<*<18>*>/ bhikkhaü alabhitvā na kujjhiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takka- silāyaü sabbasippāni sikkhitvā aparabhāge tāpasapabbajjaü pabbajito\<*<19>*>/. So Himavante ciraü vasitvā loõambilasevanat- thāya Bārāõasiü\<*<20>*>/ patvā uyyāne vasitvā punadivase nagaraü bhikkhāya pāvisi. Tadā Bārāõasi-seņņhi saddho hoti pasanno. Bodhisatto "kataraü kulagharaü saddhan" ti pucchitvā "seņ- ņhigharan\<*<21>*>/" ti sutvā seņņhino gharadvāraü agamāsi. Tasmiü khaõe seņņhi rājupaņņhānaü gato. Manussāpi taü\<*<22>*>/ na pas- siüsu. So nivattitvā gacchati. Atha naü seņņhi rājakulā\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bid -pituņhā-. 2 Bid ativelāya, Cs -ya corr. to -yā. 3 Ck hatattā, Bi tatthā. 4 Cks evaü, Bi omits va. 5 Bid labhati. 6 Bi tassatattha, Cs omits one tattha. 7 Bid vica-. 8 Bi punāga-, Bd puna āga-. 9 Cks bhante. 10 Bi kāni tāni, Bd kiünitāni. 11 Bi adds hi, Bd ti. 12 Bd paribhāsanto. 13 Bid add bhikkhå. 14 Bid na labhati in the place of alabhitvā. 15 Bid add bhikkhuü. 16 Bid kira bhikkhå. 17 Bid omit tvaü. 18 Bid gantvā. 19 Bid pabbaji. 20 Cks -sim. 21 Bid seņhino gharan 22 Bid naü. 23 Bid -lato. >/ #<[page 120]># %<120 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% nivattanto\<*<1>*>/ disvā vanditvā bhikkhābhājanaü gahetvā gharaü\<*<2>*>/ netvā nisãdāpetvā pādadhovanamakkhaõayāgukhajjakādãhi\<*<3>*>/ santappetvā antarābhatte ki¤ci ki¤ci kāraõaü pucchitvā katta- bhattakiccaü vanditvā ekamantaü nisinno "bhante amhākaü gharadvāraü\<*<4>*>/ āgatā nāma yācakā vā dhammikasamaõabrāh- maõā vā sakkārasammānaü alabhitvā gatapubbā nāma n' atthi, tumhe pan' ajja\<*<5>*>/ amhākaü dārakehi adiņņhattā āsanaü vā pānãyaü vā pādadhovanaü vā yāgubhattaü vā alabhitvā va gatā, ayaü amhākaü doso, tan no\<*<6>*>/ khamituü vaņņatãti" vatvā paņhamaü gātham āha: @*>/ khamassu me, etaü passāmi accayan ti. || Ja_IV:145 ||>@ Tattha na te pãņhamadāsimhā 'ti pãņham pi te na dadāsimha\<*<8>*>/. Taü sutvā Bodhisatto dutiyaü gatham āha: @*>/ me appiyam āsi ki¤ci, atho pi me āsi manovitakko: etādiso nåna kulassa dhammo ti. || Ja_IV:146 ||>@ Tattha nevābhisajjāmãti n' eva laggāmi, etādiso ti imassa kulassa etādiso nåna bhāvo\<*<10>*>/, adāyakavaüso\<*<11>*>/ esa\<*<12>*>/ bhavissatãti evam\<*<13>*>/ me mano- vitakko uppanno. Taü sutvā seņņhi itarā dve gāthā abhāsi: @*>/ sabb' etaü nipadāmase. || Ja_IV:147 ||>@ @*>/ taü\<*<16>*>/ upaņņhahāma\<*<17>*>/ uttamaü viya ¤ātakan ti. || Ja_IV:148 ||>@ \<-------------------------------------------------------------------------- 1 Bid nikkhamanto. 2 Bid gharadvāraü. 3 Bid -dhovanatelamakkhaõa-. 4 Bid -re. 5 Cs pana ajja, Bid pana, omitting ajja. 6 Cs tante, Bid taü no. 7 Ck -riü, Bd -rã. 8 Bi dāyimha, Bd dāpayimha. 9 Cks vāpi. 10 Bid sabhāvo. 11 Ck ādā-, Bi na adā-, Bd ariyavaüso. 12 Bi ekasa. 13 Bid evaü. 14 Bid majjaü. 15 Cs sakkao corr. to sakkaccaü, Bi sakkaccaü, Bd saccaü. 16 Bid omit taü. 17 Bid upatiņhāma. >/ #<[page 121]># %< 8. Thusajātaka. (338.) 121>% Tattha dhammo ti sabhāvo, pitapitāmaho ti pitunna¤\<*<1>*>/ ca pitā- mahāna¤ ca santako, udakan ti pādadhovanaudakaü, pajjan\<*<2>*>/ ti pādamak- khaõaü\<*<3>*>/, sabbetan ti sabbaü etaü, nipadāmase ti nikārapakārā upasaggā dāmase ti attho, pamādā\<*<4>*>/ ti vuttaü hoti, iminā yāva sattamā kulaparivaņņā dāyakavaüso va\<*<5>*>/ amhākaü vaüso ti dasseti, uttamaü viya ¤ātakan ti mātaraü viya ca\<*<6>*>/ pitaraü viya ca mayaü dhammikaü\<*<7>*>/ samaõaü vā brāhmaõaü vā disvā sakkaccaü sahatthena upaņņhahāmā 'ti attho. Bodhisatto pana katipāhaü Bārāõasiseņņhino dhammaü desento tattha vasitvā puna Himavantam eva gantvā abhi¤¤ā ca samāpattiyo ca nibbattesi\<*<8>*>/. Satthā imaü desanaü āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne so\<*<9>*>/ bhikkhu sotāpattiphale patiņņhahi) "Tadā Bārāõasiseņņhi ânando ahosi\<*<10>*>/, tāpaso\<*<11>*>/ aham evā" 'ti. Pãņha- jātakaü\<*<12>*>/. $<8. Thusajātaka.>$ Viditaü thusan ti. Idaü Satthā Veëuvane viharanto Ajātasattukumāraü\<*<13>*>/ ārabbha kathesi. Tasmiü kira mātukuc- chigate tassa mātu Kosalarājadhãtāya Bimbisārara¤¤o dakkhiõajannu- lohitaü pivanadohaëo uppajjitvā thaddho\<*<14>*>/ ahosi. Sā paricārikāhi pucchitā tāsaü tam atthaü arocesi. Rājāpi sutvā nemittike\<*<15>*>/ pakko- sāpetvā "deviyā kira evaråpo dohaëo uppanno, tassa\<*<16>*>/ kā nipphattãti\<*<17>*>/" pucchi. Nemittakā "deviyā kucchismiü\<*<18>*>/ nibbatto\<*<19>*>/ satto tumhe māretvā rajjaü gaõhissatãti" āhaüsu. Rājā "sace\<*<20>*>/ mama putto maü māretvā rajjaü gaõhissati ko ettha doso" ti dakkhiõajannuü\<*<21>*>/ sat- thena phālāpetvā\<*<22>*>/ lohitaü suvaõõataņņakena\<*<23>*>/ gāhāpetvā deviyā pā- yesi. Sā cintesi: "sace mama kucchiyaü nibbatto putto pitaraü māressati kiü\<*<24>*>/ me tenā" 'ti sā gabbhapātanatthaü\<*<25>*>/ kucchiü mad- \<-------------------------------------------------------------------------- 1 Bid pitå-. 2 Bi majhan, Bd majjan. 3 Bid -õatelaü. 4 so Cks for padāmā? Bid paraü dadāmā. 5 Bd ca, Bi omits va. 6 Bid omit ca. 7 Cks Bd -ka. 8 Bi nippattitvā, Bd nippattetvā, both add brahmalokaparāyano ahosi. 9 Bd omits so. 10 satthā - - - ahosi wanting in Bi. 11 Bid add pana. 12 Bi piõķa-, Bd pita-, both add sattamaü. 13 Bid -sattuü, Cks -ram. 14 Bi bandho, Bd uppanno in the place of uppajjitvā thaddho. 15 Bid -ttake. 16 Bd tassā. 17 all four MSS. nippa-. 18 Bid -imhi. 19 Bid -tta. 20 Bid add esa. 21 Cks -jattuü, Bid -jāõuü. 22 phalāp-, Cs phalāp- corr. to phā-, Bid phāletvā. 23 Ck -taõķakena, Cs -taddhakena, Bi -vaņņakena. 24 Bid kiü. 25 Bid -naü. >/ #<[page 122]># %<122 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% dāpeti\<*<1>*>/ sedāpeti\<*<2>*>/. Rājā ¤atvā taü pakkosāpetvā "bhadde, mayhaü kira putto maü māretvā rajjaü gaõhissati\<*<3>*>/, na kho panāhaü ajarā- maro, puttamukhaü me passituü\<*<4>*>/ dehi, mā ito pabhuti evaråpaü kammaü\<*<5>*>/ akāsãti" āha. Sā tato paņņhāya uyyānaü gantvā kucchiü maddāpeti\<*<1>*>/. Rājā ¤atvā tato paņņhāya uyyānagamanaü\<*<6>*>/ nivāresi. Sā paripakkagabbhā\<*<7>*>/ puttaü vijāyi. Nāmagahaõadivase c' assa ajātass' eva\<*<8>*>/ pitusattubhāvato Ajātasattukumāro\<*<9>*>/ tv-eva nāmam ka- riüsu\<*<10>*>/. Tasmiü kumāraparihārena vaķķhante\<*<11>*>/ Satthā ekadivasaü pa¤casatabhikkhuparivuto ra¤¤o nivesanaü gantvā nisãdi\<*<12>*>/. Rājā Buddha-pamukhaü bhikkhusaüghaü paõãtena khādaniyena\<*<13>*>/ bhojani- yena parivisitvā Satthāraü vanditvā dhammaü suõanto nisãdi. Tas- miü khaõe kumāraü maõķetvā ra¤¤o adaüsu. Rājā balavasinehen' eva\<*<14>*>/ puttaü gahetvā årumhi nisãdāpetvā puttagatena pemena puttam eva mamāyanto dhammaü na\<*<15>*>/ suõāti. Satthā tassa pamādaü\<*<16>*>/ ¤atvā "mahārāja pubbe rājāno putte āsaükamānā paņicchanne kāretvā `am- hākaü accayena nãharitvā rajje patiņņhāpeyyāthā' 'ti āõāpesun" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Takkasilāyaü disāpāmokkho ācariyo hutvā bahå rājakumāre ca brāhmaõakumāre ca sippaü vācesi. Bārāõasi- ra¤¤o pi putto soëasavassakāle tassa santikaü gantvā tayo vede\<*<17>*>/ sabbasippāni ca uggaõhitvā paripuõõasippo ācariyaü āpucchi. Acariyo aīgavijjāvasena taü olokento "imassa put- taü nissāya antarāyo pa¤¤āyati\<*<18>*>/, tam ahaü attano ānubhāvena harissāmãti\<*<19>*>/" cintetvā catasso gāthā bandhitvā rājakumārassa adāsi eva¤ ca pana vadesi\<*<20>*>/: "tāta, {paņhamaü} gātham rajje patiņņhāya tava puttassa soëasavassakāle bhattaü bhu¤janto\<*<21>*>/ vadeyyāsi, dutiyaü mahāupaņņhānakāle, tatiyaü pāsādaü\<*<22>*>/ abhiråhamāno sopānasãse ņhatvā, catutthaü vāsaghare\<*<23>*>/ siri- \<-------------------------------------------------------------------------- 1 Bid -si. 2 Bi bhesajjaü tāpesi, Bd bhņāpeti. 3 Bid -tãti. 4 Bid passituü me. 5 Cks kammam. 6 Bid -naüga-. 7 Cks -kkāga-, Bi õaü puõõagabbhaü, Bd paripuõõagabbhā. 8 Bd jātasseva. 9 Bid omit kumāro. 10 Bid nāmamakaüsu. 11 Cks vaķķhento, Bd vaķhante. 12 tasmiü - - - nisãdi wanting in Bi. 13 Bid -niya. 14 Bid -sinnehena. 15 Bid na dhammaü. 16 Bid -dabhāvaü. 17 Bid add ca. 18 Bid -yissati. 19 Bd niha-. 20 Bi pana taü ņhapesi, Bd pana taü vavatthapesi. 21 Bi add va. 22 Cks -dam. 23 Bid sayana. >/ #<[page 123]># %< 8. Thusajātaka. (338.) 123>% gabbaü pavisanto ummāre ņhatvā" ti. So "sādhå" 'ti sam- paticchitvā ācariyaü vanditvā gato\<*<1>*>/, uparajje\<*<2>*>/ patiņņhāya pitu accayena rajje patiņņhāsi. Tassa putto soëasavassakāle ra¤¤o uyyānakãëādãnaü atthāya nikkhamantassa sirivibhavaü\<*<3>*>/ disvā pitaraü\<*<4>*>/ māretvā\<*<5>*>/ rajjaü gahetukāmo hutvā attano upaņņhā- kānaü kathesi. Te "sādhu deva, mahallakakāle laddhena issariyena ko\<*<6>*>/ attho, yena kenaci upāyena rājānaü māretvā rajjaü gaõhituü vaņņatãti" vadiüsu. Kumāro "visaü khādā- petvā māressāmãti" pitarā saddhiü sāyamāsaü bhu¤janto visaü gahetvā\<*<7>*>/ nisãdi. Rājā bhattapātiyaü bhatte\<*<8>*>/ āraddhe yeva paņhamaü gātham āha: @@ Tattha viditan ti kāëavaddale\<*<9>*>/ pi andhakāre undurānaü thuso thusa- bhāvena taõķulo\<*<10>*>/ ca taõķulabhāvena vidito pākaņo yeva\<*<11>*>/, idha pana liīgavi- pallāsavasena\<*<12>*>/ thusaü viditaü taõķulan ti vuttaü, khādare ti thusaü vaj- jetvā taõķulam eva khādanti, idaü vuttaü hoti: tāta kumāra yathā undurānaü andhakāre pi thuso thusabhāvena taõķulo taõķulabhāvena pākaņo te thusaü vajjetvā taõķulam eva khādanti evam evaü mama pi tava visaü gahetvā ni- sinnabhāvo pākaņo ti. Kumāro "¤āto 'mhãti" bhãto bhattapātiyaü visaü upane- tuü\<*<13>*>/ avisahitvā uņņhāya rājānaü vanditvā gato\<*<14>*>/. So\<*<15>*>/ tam atthaü attano upaņņhākānaü ārocetvā "ajja tāv' amhi ¤āto, idāni kathaü māressāmãti" pucchi. Te tato paņņhāya uyyāne paņicchannā hutvā nikaõõikavasena\<*<16>*>/ mantayamānā "atth' eko upāyo, khaggaü sannayhitvā\<*<17>*>/ mahāupaņņhānaü\<*<18>*>/ gatakāle amaccānaü antare ņhatvā ra¤¤o pamattabhāvaü ¤atvā khag- gena paharitvā māretuü vaņņatãti" vavatthapesuü. Kumāro "sādhå" 'ti sampaņicchitvā mahāupaņņhānakāle\<*<19>*>/ sannaddha- \<-------------------------------------------------------------------------- 1 Bid tato. 2 Bid op-. 3 Cks -va¤ca. 4 Cks -ram. 5 Cks māressāmi. 6 Cks omit ko. 7 Bid add na. 8 Bi bhuddena, Bd bhutte 9 Bi kālabaddaüle, Bd kāle vikāle. 10 Cks -le, Bd -lā. 11 Bid omit yeva. 12 Bid -llāsena. 13 Bid pātetuü. 14 Bid tato palāyi. 15 Bid omit so. 16 Ck nikaõaka-, Cs kanaka- corr. to nikaõõika-, Bid nikk-. 17 Cks sannihitvā, Bi sanhayitvā. 18 Bid -na. 19 Cks -ņņhākakāle, Bi upaņhānaükā-. >/ #<[page 124]># %<124 IV. Catukkanipāta. 4. Kokilakavagga. (34.)>% khaggo\<*<1>*>/ gantvā ito c' ito ca\<*<2>*>/ ra¤¤o paharaõokāsaü upadhā- resi\<*<3>*>/. Tasmiü khaõe rājā dutiyaü gātham āha: @*>/ mantaõā\<*<5>*>/ ara¤¤asmiü yā ca gāme nikaõõikā\<*<6>*>/ ya¤\<*<7>*>/ c' etaü iti c' ãti ca\<*<8>*>/ etam pi viditaü mayā ti. || Ja_IV:150 ||>@ Tattha ara¤¤asmin ti uyyāne, nikaõõikā\<*<9>*>/ ti kaõõamåle mantaõā\<*<10>*>/, ya¤\<*<11>*>/ cetaü\<*<12>*>/ iti cãti cā\<*<13>*>/ 'ti ya¤ ca etaü idāni mama paharaõokāsapari- yesanaü\<*<14>*>/, idaü vuttaü hoti: tāta kumāra, yā esā tava attano upaņņhākehi saddhiü uyyāne ca gāme ca nikaõõikā\<*<15>*>/ mantaõā\<*<16>*>/ ya¤ c' etaü idāni mama maraõatthāya\<*<17>*>/ iti c' ãti ca\<*<18>*>/ kāraõaü\<*<19>*>/ etam pi\<*<20>*>/ sabbaü mayā ¤ātan ti. Kumāro "jānāti me veribhāvaü pitā" ti\<*<21>*>/ palāyitvā upaņ- ņhākānaü ārocesi. Te sattaņņhadivase atikkamitvā "kumāra na te pitā\<*<21>*>/ veribhāvaü jānāti, takkamattena tvaü evaü- sa¤¤ã ahosi, mārehi nan" ti vadiüsu. So ekadivasaü khaggaü gahetvā sopānamatthake\<*<22>*>/ gabbhe aņņhāsi. Rājā sopānamat- thake\<*<22>*>/ ņhito tatiyaü gātham āha: @*>/ ti. || Ja_IV:151 ||>@ Tattha dhammenā 'ti sabhāvena, puttassa makkaņo ti pitā makkaņo puttassa makkaņapotassa\<*<24>*>/, idaü vuttaü hoti: yathā ara¤¤e jāto makkaņo attano yåthapariharaõaü āsaükanto taruõassa makkaņapotakassa\<*<24>*>/ dantehi phalaü chinditvā purisabhāvaü nāseti tathā tava pi\<*<25>*>/ atirajjakāmassa phalāni uppā- ņetvā\<*<26>*>/ purisabhāvaü nāsessāmãti. Kumāro "gaõhāpetukāmo maü pitā" ti bhãto palāyitvā "pitarā maü\<*<27>*>/ santajjito" ti upaņņhākānaü ārocesi. Te ad- dhamāsamatte\<*<28>*>/ vãtivatte "kumāra, sace taü rājā jāneyya ettakaü kālaü nādhivāseyya, takkamattena tayā kathitaü\<*<29>*>/, \<-------------------------------------------------------------------------- 1 Bid add hutvā. 2 Cks ito ci. 3 Bid -ti. 4 Cks sā. 5 Bid -nā. 6 Cs nikanni- corr. to nikaõõi-, Bd nikk-, Bi nikkammikā. 7 Cks yā. 8 Bi iti cinti ca, Bd iti cintitaü. 9 Ck -kanni-, Bi nikk-. 10 Ck mantāõõā, Cs mantānna corr. to mantāõõā, Bid mantanā. 11 Cks ya. 12 Ck cenaü, Cs cenaü corr. to cetaü, Bi cetabbaü. 13 Bi ti cinti ta, Bd iti cintitaü. 14 Bi -kāsampa-, Bd -kāsaü pa-. 15 Bid nikk-. 16 Ck Bid -nā. 17 Bi haraõattāya, paharaõatthāya. 18 Bid iti cintitaü. 19 Bi omits kāraõaü. 20 Cks -vam, Bid etaü, omitting pi. 21 Bid add tato. 21 Bid pitā na te. 22 Cs -na- corr. to -õa-, Bid -õa-. 23 Bid acchindā. 24 Bid -takassa. 25 Bid tvaü in the place of tavapi. 26 Bid uppātāpetvā. 27 so Ck Bid instead of haü? Cs pitarampi. 28 Bid aķha-. 29 Cks -tanti. >/ #<[page 125]># %< 8. Thusajātaka. (338.) 125>% mārehi nan" ti vadiüsu. So ekadivasaü khaggaü gahetvā uparipāsāde sirisayanaü pavisitvā "āgacchantam eva naü paharissāmãti\<*<1>*>/" heņņhā pallaüke nipajji\<*<2>*>/. Rājā bhuttasāya- māso parijanaü uyyojetvā "nipajjissāmãti" sirigabbhaü pavi- sitvā\<*<3>*>/ ummāre ņhatvā catutthaü gātham āha: @*>/ va sāsape yo p' āyaü heņņhato seti etam pi viditaü\<*<5>*>/ mayā ti. || Ja_IV:152 ||>@ Tattha parisappasãti\<*<6>*>/ bhayena ito c' ito ca hosi\<*<7>*>/ sāsape ti sāsa- pakkhette, yo pāyan ti yo pi ayaü, idaü vuttaü hoti: yam pi etaü\<*<8>*>/ sāsa- pavanaü\<*<9>*>/ paviņņhakāõaeëako\<*<10>*>/ viya bhayena ito c' ito ca saüsappasi paņhamaü visaü gahetvā\<*<11>*>/ āgato si\<*<12>*>/ dutiyaü khaggena paharitukāmo hutvā āgato si tatiyaü khaggaü ādāya sopānamatthake\<*<13>*>/ ņhatvā\<*<14>*>/ aņņhāsi idāni maü\<*<15>*>/ māres- sāmãti heņņhā sayane nipanno si sabbam etaü jānāmi, na taü\<*<16>*>/ idāni lajjāmi\<*<17>*>/, gahetvā rājāõaü kāremãti\<*<18>*>/, evaü tassa ajānantass' eva sā gāthā taü\<*<19>*>/ atthaü\<*<20>*>/ dãpeti\<*<21>*>/. Kumāro "¤āto 'mhi pitarā, idāni maü nāsessatãti" bha- yappatto\<*<22>*>/ heņņhā sayanā nikkhamitvā khaggaü ra¤¤o pāda- måle chaķķetvā\<*<23>*>/ "khamāhi me devā" 'ti pādamåle udarena\<*<24>*>/ nipajji. Rājā "na mayhaü koci\<*<25>*>/ kammaü jānātãti tvaü cin- tesãti" taü tajjetvā saükhalikabandhanena bandhāpetvā kāra- õagharaü\<*<26>*>/ pavesetvā\<*<27>*>/ ārakkhaü ņhapesi. Tadā rājā Bodhi- sattassa guõaü sallakkhesi. Tato\<*<28>*>/ aparabhāge kālam akāsi. Tassa sarãrakiccaü katvā kumāraü bandhanāgārā nãharitvā rajje patiņņhāpesuü. Satthā imaü desanaü\<*<29>*>/ āharitvā "evaü mahārāja porāõaka- rājāno āsaükitabbayuttakaü āsaükantãti" imaü\<*<30>*>/ kāraõaü kathesi, \<-------------------------------------------------------------------------- 1 Cs pari- corr. to pahari-, Bid māressāmi. 2 Bid nisãdi. 3 Bid -santo. 4 Bi ajakāro, Bd ajjakāro. 5 Ck -tam. 6 Cks -tãti. 7 Bi sappesi, Bd sappeti. 8 Bi yathā pãyanti. etaü tvaü, Bd yaü pi etaü tvaü. 9 Cks -na, Bi sāsapānaü. 10 Ck -kāna elako, Bi -kāle eëako, Bd -kā elakā. 11 Cks add kā. 12 Bi ālamāsi, Bd agamāsi. 13 Cs -na- corr. to -õa-, Bid -õa-. 14 Bid omit ņhatvā. 15 Cks mam, Bi taü. 16 Bid tvaü. 17 Bid visajjāmi. 18 Bid kārāpessāmiti. 19 Ck Bid repeat taü. 20 Bd repeats atthaü. 21 Cks dãpenti. 22 Bi adds se, Bd so. 23 Bid chaņņetvā. 24 Bid urena. 25 Cks keci. 26 Ck kāraõatthagharaü, Cs kāraõatthagha- corr. to kāraõagha-, Bid bandhanāgharaü. 27 Bid pavesāpetvā. 28 Bid so. 29 Bid dhammade-. 30 Cs idaü. >/ #<[page 126]># %<126 IV. Catukkanipāta. 4. Kokilakavagga. (34.)>% evaü kathento pi rājā n' eva sallakkhesi. Satthā\<*<1>*>/ jātakaü samo- dhānesi: "Tadā Takkasilāyaü disāpāmokkho ācariyo aham evā\<*<2>*>/" 'ti. Thusajātakaü\<*<3>*>/. $<9. Bāverujātaka.>$ Adassanena morassā 'ti. Idaü Satthā Jetavane vi- haranto hatalābhasakkāre titthiye ārabbha kathesi. Titthiyā hi anuppanne Buddhe lābhino ahesuü uppanne pana\<*<4>*>/ hatalābhasakkārā suriyuggamane khajjopanakā viya jātā. Tesaü\<*<5>*>/ pavattiü ārabbha\<*<6>*>/ dhammasabhāyaü kathaü samuņņhāpesuü. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi yāva guõavantā na uppajjanti tāva nigguõā lābhaggayasaggappattā\<*<7>*>/ ahesuü, guõa- vantesu pana uppannesu nigguõā hatalābhasakkārā jātā" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjam kārente Bodhisatto morayoniyaü nibbattitvā vuddhim\<*<8>*>/ anvāya so- bhaggappatto ara¤¤e vicari. Tadā ekacce vāõijā disākākaü gahetvā nāvāya Bāveruraņņhaü agamaüsu\<*<9>*>/. Tasmiü\<*<10>*>/ kira kāle Bāveruraņņhe sakuõā nāma n' atthi. âgatāgatā\<*<11>*>/ raņņha- vāsino taü kåpagge\<*<12>*>/ nisinnaü disvā "passath' imassa chavi- vaõõaü galapariyosānaü mukhatuõķakaü maõiguëakasadisāni\<*<13>*>/ akkhãnãti" kākam eva pasaüsitvā te vāõijake\<*<14>*>/ āhaüsu: "imaü ayyo\<*<15>*>/ sakuõaü amhākaü detha\<*<16>*>/, amhākaü hi\<*<17>*>/ iminā attho\<*<18>*>/, tumhe attano raņņhe a¤¤aü labhissathā" 'ti. "Tena hi må- lena\<*<19>*>/ gaõhathā" 'ti. "Kahāpaõena\<*<20>*>/ no dethā" 'ti. "Na \<-------------------------------------------------------------------------- 1 Bi omits evaü mahārāja - - - satthā. 2 Bid eva sammāsambuddho. 3 Bid add aņhamaü. 9. Cfrũinayeff in Melanges Asiatiques tires du Bulletin de l'Acad. de St. Petersbourg. Tom. VI.p. 591. (Cp). 4 Bid add buddhe. 5 Bid add taü. 6 Bid add bhikkhå. 7 Cs omits yasagga. 8 Bid vuķhiü. 9 Bid āg-. 10 Csp add ca. 11 Cks -te. 12 Bi sakuõapacchike, Bd pa¤care. 13 Ck -gulaka-, Cs -gulaka- corr. to -guëaka-, Bd maõigulasadisāni, Bi maõikuõķalasa-. 14 Ckp vāni-, Cs vāni- corr. to vāõi-. 15 Cs ayye, Cp Bid ayya. 16 Cksp dethāti. 17 Ck -kamhi, Cs -kammi, Cp -kampi. 18 Cksp add ti. 19 Bi -lehi. 20 Bd pa¤cakahā-. >/ #<[page 127]># %< 9. Bāverujātaka. (339.) 127>% demā" 'ti. Anupubbena vaķķhetvā "satena dethā" 'ti vutte "amhākaü esa bahåpakāro, tumhehi pana saddhiü mettã\<*<1>*>/ hotå" ti kahāpaõasataü gahetvā adaüsu. Te taü gahetvā\<*<2>*>/ suvaõõapa¤jare pakkhipitvā nānappakārena macchamaüsena c' eva\<*<3>*>/ phalāphalena\<*<4>*>/ ca paņijaggiüsu. A¤¤esaü sakuõānaü avijjamānaņņhāne\<*<5>*>/ dasahi asaddhammehi samannāgato kāko lābhaggayasaggappatto ahosi. Punavāre te vāõijā ekaü ma- yårarājānaü\<*<6>*>/ gahetvā yathā accharāsaddena\<*<7>*>/ vassati\<*<8>*>/ pāõip- pahārasaddena\<*<9>*>/ naccati evaü sikkhāpetvā Bāveruraņņhaü agamaüsu. So mahājane sannipatite nāvāya dhure ņhatvā pakkhe vidhånitvā\<*<10>*>/ madhurassaraü nicchāretvā nacci. Ma- nussā taü disvā somanassajātā "etaü ayyo\<*<11>*>/ sobhaggappat- taü\<*<12>*>/ susikkhitasakuõarājānaü\<*<13>*>/ amhākaü dethā" 'ti āhaüsu. "Amhehi {paņhamaü} kāko ānãto, taü gaõhittha, idāni etaü morarājānaü ānāyimha, etam\<*<14>*>/ pi yācatha, tumhākaü raņņhe sakuõānaü\<*<15>*>/ nāma gahetvā āgantuü na sakkā\<*<16>*>/" ti. "Hotu ayyo\<*<17>*>/, attano raņņhe a¤¤aü labhissatha, imaü no de- thā" 'ti målaü vaķķhetvā sahassena gaõhiüsu. Atha naü sattaratanavicitte pa¤jare ņhapetvā macchamaüsaphalāphalehi c' eva madhulājasakkharāpānakādãhi ca paņijaggiüsu. Ma- yårarājā lābhaggayasaggappatto jāto. Tassāgatakālato paņ- ņhāya kākassa lābhasakkāro parihāyi, koci\<*<18>*>/ naü oloketum pi\<*<19>*>/ na icchati\<*<20>*>/. Kāko khādaniyabhojaniyaü alabhāmāno kākā 'ti vassanto gantvā ukkārabhåmiyaü otari. Satthā dve vatthåni ghaņetvā abhisambuddho hutvā imā gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Cksp mettiü, Bid metti. 2 Bd netvā. 3 Bid omit ceva. 4 Bid -lehi. 5 Cp -ne ņhāne. 6 Bid morarā- 7 Cs -ra-. 8 Cks naccati vassati. 9 Cks pāni-. 10 Ck vãdhu-, Cp vidhu-, Bi vadhå-, Bd pakkhāranitvā. 11 Bid ayyā. 12 Ck -tto, Cs -tto corr. to -ttaü. 13 Bid -taüsa-. 14 Ckp evam, Cs evam corr. to etam. 15 Bi -õā, Cks -õānaü. 16 Bid sakkotã. 17 Cs ayye, Bd ayyā. 18 Bid add pi. 19 Bid -tuü, omitting pi. 20 Ck icchiti, Bid icchi. >/ #<[page 128]># %<128 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% @@ @*>/. || Ja_IV:154 ||>@ @*>/ samaõabrāhmaõe. || Ja_IV:155 ||>@ @*>/ ti. || Ja_IV:156 ||>@ Tattha sikhino\<*<3>*>/ ti sikhāya samannāgatassa, ma¤jubhāõino ti ma- dhurasarassa, apåjesun ti påjayiüsu\<*<4>*>/, tattha\<*<5>*>/ phalena cā 'ti nānappa- kārena\<*<6>*>/ phalāphalena ca\<*<7>*>/, Bāverumāgato ti\<*<8>*>/ Bāveruraņņhaü\<*<9>*>/ āgato, Bāverun ti pi pāņho, ahāyathā ti parihãno\<*<10>*>/, dhammarājā ti navahi lokuttara- dhammehi parisaü ra¤jetãti dhammarājā, pabhaükaro ti sattalokasaükhāra- lokesu\<*<11>*>/ ālokassa katattā\<*<12>*>/, sarasampanno ti brahmassarena samannāgato, dhammamadesayãti catusaccadhammaü pakāsesãti\<*<13>*>/. Imā catasso gāthā bhāsitvā\<*<14>*>/ jātakaü samodhānesi: "Tadā kāko Nigaõņho Nāthaputto\<*<15>*>/ ahosi, morarājā\<*<16>*>/ aham evā\<*<17>*>/" 'ti. Bāverujātakaü\<*<18>*>/. $<10. Visayhajātaka.>$ Adāsi dānānãti. Idaü Satthā Jetavane viharanto Anā- thapiõķikaü ārabbha kathesi. Vatthuü heņņhā Khadiraīgārajātake\<*<19>*>/ vitthāritam eva. Idha pana Satthā Anāthapiõķikaü āmantetvā "po- rāõakapaõķitā\<*<20>*>/ gahapati `dānaü mā adāsãti\<*<21>*>/' ākāse ņhatvā vāren- taü Sakkaü devarājānaü\<*<22>*>/ paņibāhitvā dānaü dadiüsu\<*<23>*>/ yevā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņidhanavibhavo\<*<24>*>/ Visayho\<*<25>*>/ nāma seņņhi \<-------------------------------------------------------------------------- 1 Ck abhā-, Cs abhā- corr. to ahā-. 2 Csp Bd puthu. 3 vāyasassa - - - sikhino wanting in Bi. 4 Bid apå-. 5 Bid add maüsena ca. 6 Bid add maüsena; Ckp -kārakena. 7 Cks ma. 8 Cks gamā si in the place of bāverumāgato ti. 9 Bid -raņhe. 10 Cs -ne, Bd -nā. 11 Bi sattaokāsalokasaīkhāralokesu, Bd sattaloka saīkhāralokaokāsalokesu. 12 Bi adds yā pabhaīkaro, Bd pabhaīkaro. 13 Bid -tãti, Ck -sã iti, Cs -si iti. 14 Bid -setvā. 15 Bi nada-, Bd nāņa-. 16 Bi moro-, Bid add pana. 17 Bid eva sammāsambuddho. 18 Bid add navamaü. 19 Bid khadiraīgajā-. 20 Bid -tāpi. 21 Bid dānaü adaüsåti vatvā. 22 Bid devānamindaü. 23 Bid adaüsu. 24 Cs Bid omit dhana. 25 Bi viseyyo. >/ #<[page 129]># %< 10. Visayhajātaka. (340.) 129>% hutvā pa¤cahi sãlehi samannāgato dānajjhāsayo dānābhirato ahosi. So catåsu nagaradvāresu nagaramajjhe nivesanadvāre ti\<*<1>*>/ chasu ņhānesu dānasālā\<*<2>*>/ kāretvā\<*<3>*>/ dānaü pavattesi, divase di- vase chasatasahassāni nikkhamanti\<*<4>*>/, Bodhisattassa ca yāca- kāna¤\<*<5>*>/ ca ekasadisam\<*<6>*>/ eva bhattaü hoti. Tassa Jambudãpaü unnaügalaü katvā dānaü dadato dānānubhāvena Sakkabha- vanaü\<*<7>*>/ kampi, devara¤¤o paõķukambalasilāsanaü uõhākāraü dassesi. Sakko "ko nu kho maü ņhānā cāvetukāmo" ti upa- dhārento mahāseņņhiü disvā "ayaü Visayho\<*<8>*>/ ativiya pattha- ritvā sakala-Jambudãpaü unnaügalaü katvā\<*<9>*>/ dānaü deti, iminā dānena maü\<*<10>*>/ cāvetvā sayaü Sakko bhavissati ma¤¤e, dhanam assa nāsetvā etaü daliddaü\<*<11>*>/ katvā yathā dānaü na deti tathāssa kāressāmãti\<*<12>*>/" cintetvā sabbaü\<*<13>*>/ dhanadha¤- ¤aü\<*<14>*>/ telamadhuphāõitādiü\<*<15>*>/ antamaso dāsakammakaraporisam pi antaradhāpesi\<*<16>*>/. Dānavyāvaņā āgantvā "sāmi dānaggaü pacchannaü\<*<17>*>/, thapitaņhapitaņņhāne ki¤ci na passāmā" 'ti ārocayiüsu. "Ito paribbayaü āharatha, mā dānaü pacchindathā" 'ti bhariyaü pakkosāpetvā "bhadde dānaü pavattāpehãti" āha. Sā sakalagehaü\<*<18>*>/ vicinitvā aķķhamāsakamattam pi adisvā "ayya, amhākaü nivatthavatthaü\<*<19>*>/ ņhapetvā a¤¤aü ki¤ci na passāmi, sakalagehaü tucchan" ti āha. Sattaratanagabbhesu dvāraü vivarāpetvā na ki¤ci addasaüsu\<*<20>*>/, seņņhi¤ ca bhariya¤ ca ņhapetvā a¤¤e\<*<21>*>/ dāsakammakarāpi\<*<22>*>/ na pa¤¤āyiüsu. Puna Mahāsatto bhariyaü āmantetvā "bhadde, na sakkā dānaü pacchindituü, sakalanivesanaü vicinitvā ki¤ci upadhārehãti" āha. Tasmiü khaõe eko tiõahārako asita¤ c' eva kāja¤ ca tiõabandhanarajju¤ ca dvārantare chaķķetvā palāyi. Seņņhi- bhariyā naü\<*<23>*>/ disvā "sāmi imaü ņhapetvā a¤¤aü na passā- \<-------------------------------------------------------------------------- 1 Cks omit ti, Bid attanodvāre ti. 2 Bid -lāyo. 3 Bd kārāpetvā. 4 Bid nikkhamitvā adāsi. 5 Bid vaõibhakayā- 6 Ck ekadivasam 7 Bid sakkabha-. 8 Bi vesegho. 9 Bid kārento. 10 Ck ma¤. 11 Cs dali- corr. to dali-. 12 Bid tathā karissāmãti. 13 Cs Bid sabba. 14 Bid -¤¤a. 15 Ck talaü-, Bid -tasakkarādãni. 16 Bid add tadā. 17 Bd pacchi-. 18 Cs sakagehaü, Bi sakagehi, Bd sakalagehe. 19 Ck nivatta-, Bi nivattavattaü, Bd nivatthavattaü. 20 Bi addesa, Bd addassa. 21 Cks a¤¤o. 22 Bid -karadāsāpi 23 Bid taü. >/ #<[page 130]># %<130 IV. Catukkanipāta. 4. Kokilavagga. (34.)>% mãti" āharitvā adāsi. Mahāsatto "bhadde, mayā ettakaü kālaü tiõaü nāma na lāyitapubbaü\<*<1>*>/, ajja pana tiõaü lāyitvā āharitvā vikkiõitvā yathānucchavikam dānaü dassāmãti" dānu- pacchedabhayena\<*<2>*>/ asita¤ c' eva kāja¤ ca rajju¤ ca gahetvā nagarā nikkhamma\<*<3>*>/ tiõavatthuü\<*<4>*>/ gantvā tiõaü lāyitvā "eko\<*<5>*>/ amhākaü bhavissati, ekena\<*<6>*>/ dānaü dassāmãti" dve tiõakalāpe bandhitvā kāje\<*<7>*>/ laggetvā\<*<8>*>/ ādāya gantvā nagaradvāre vikiõitvā māsake gahetvā\<*<9>*>/ ekaü koņņhāsaü yācakānaü adāsi. Yācakā bahå, tesaü "mayham pi dehi\<*<10>*>/, mayham pi dehãti" vadantānaü itaram pi koņņhāsaü datvā taü\<*<11>*>/ divasaü saddhiü bhariyāya anāhāro vãtināmesi. Iminā niyāmena cha divasā vãtivattā. Ath' assa sattame divase tiõaü āharamānassa sattāhaü nirāhā- rassa pakatisukhumālassa\<*<12>*>/ nalāņe\<*<13>*>/ suriyātapena pahaņamatte\<*<14>*>/ akkhãni bhamiüsu. So satiü paccupaņņhāpetuü\<*<15>*>/ asakkonto tiõaü avattharitvā pati\<*<16>*>/. Sakko tassa kiriyaü upadhāra- yamāno\<*<17>*>/ vicarati\<*<18>*>/. So\<*<19>*>/ taü khaõaü\<*<20>*>/ āgantvā ākāse ņhatvā paņhamaü gātham āha: @*>/ Visayha, dadato ca\<*<22>*>/ te khayadhammo ahosi, itopara¤\<*<23>*>/ ce na dadeyya dānaü tiņņheyyuü te saü¤amantassa\<*<24>*>/ bhogā ti. || Ja_IV:157 ||>@ Tass' attho: ambho Visayha, tvaü ito pubbe tava gehe dhane vijjamāne sakala-Jambudãpaü\<*<25>*>/ unnaügalaü katvā\<*<26>*>/ dānaü adāsi, tassa ca evaü\<*<27>*>/ da- dato bhogāna¤ ca khayadhammo khayabhāvo\<*<28>*>/ ahosi, sabbam sāpateyyaü khã- õaü, itopara¤\<*<29>*>/ ce pi\<*<30>*>/ dānaü na\<*<31>*>/ dadeyyāsi\<*<32>*>/ tava saü¤amantassa\<*<33>*>/ bhogā tath' \<-------------------------------------------------------------------------- 1 Cks lāyitabbaü. 2 Bi -pacchedana-, Bd -pacchadana-. 3 Bd -mitvā. 4 Bd tiõabhåmi. 5 Bd ettakaü. 6 Bd ettakaü. 7 Cks kāce. 8 Cks Bi laggitvā. 9 Bd labhitvā; nagarā---gahetvā wanting in Bi. 10 Bid omit tesaü mahampi dehi. 11 Cks omit taü. 12 Bid atisukhu-. 13 Bi -te, Cks -ņena. 14 Bi -ttena, Bd -tamattena. 15 Cks -tum. 16 Bid add atha. 17 Bid -ri-. 18 Bid -ranto. 19 Bi sakko. 20 Bid khaõa¤¤eva. 21 Bid pubbe. 22 Bid va. 23 Cks -raü. 24 Bid saüya-. 25 Ck -pa, Cs -pe. 26 Bid karitvā. 27 Cs cevaü, Ck ce evaü. 28 Bid khayasabhāvo. 29 Bid -raü. 30 Bid add tvaü. 31 Cks omit na. 32 Bid dānaü dadeyya kassaci ki¤ci na dadeyyāsi. 33 Bid saüyamantassa, and add adadantassa. >/ #<[page 131]># %< 10. Visayhajātaka. (340.) 131>% eva tiņņheyyuü, ito paņņhāya na dassāmãti\<*<1>*>/ mayhaü paņi¤¤aü dehi, ahaü te bhoge dassessan\<*<2>*>/ ti. Mahāsatto tassa vacanaü sutvā "ko si tvan" ti āha. "Sakko 'ham asmãti". Bodhisatto\<*<3>*>/ "Sakko nāma sayaü dā- naü datvā sãlaü samādiyitvā\<*<4>*>/ uposathakammaü katvā satta vatapadāni\<*<5>*>/ påretvā Sakkattaü patto\<*<6>*>/, tvaü pana attano\<*<7>*>/ issariyakārakaü\<*<8>*>/ dānaü vāresi, anariyaü vata karosãti" vatvā tisso gāthā abhāsi: @*>/ dhanan taü\<*<10>*>/ ahuvā janinda\<*<11>*>/ yambhogahetu\<*<12>*>/ vijahemu saddhaü. || Ja_IV:158 ||>@ @*>/ ratho, porāõaü nihitaü\<*<14>*>/ vaķķhaü\<*<15>*>/ vaķķhataü ¤eva\<*<16>*>/ Vāsava. || Ja_IV:159 ||>@ @*>/ ti. || Ja_IV:160 ||>@ Tattha anariyan ti lāmakaü pāpakammaü, ariyenā\<*<18>*>/ 'ti parisuddhā- cārena ācārāriyena\<*<19>*>/, suduggatenāpãti sudaliddenāpi\<*<20>*>/, akiccamāhå ti akattabban ti\<*<21>*>/ Buddhādayo ariyā vadanti, tvaü pana maü\<*<22>*>/ anariyamaggaü āropesãti\<*<23>*>/ adhippāyo, vo\<*<24>*>/ ti nipātamattaü yambhogahetå\<*<25>*>/ 'ti yassa dha- nassa paribhu¤janahetu mayaü dānasaddhaü\<*<26>*>/ vijahemu pariccajeyyāma taü no dhanam eva mā ahu na no tena dhanena attho ti dãpeti, ratho ti yaü ki¤ci yānaü, idaü vuttaü hoti: yena maggena eko ratho yāti a¤¤o pi ratho yāti\<*<27>*>/, rathassa gatamaggo\<*<28>*>/ eso ti ten' eva maggena yāti, porāõaü nihitaü vaķ- ķhan\<*<29>*>/ ti yaü mayā pubbe nihitaü vaķķhaü\<*<30>*>/ taü mayi dharante\<*<31>*>/ yeva mā tiņņhatå\<*<32>*>/ 'ti attho, evaü bhåtā ti evaü tiõahārahabhåtāpi \<-------------------------------------------------------------------------- 1 Bid add tvaü. 2 Bid dassassāmi. 3 Bid add tassa vacanaü sutvā sakka. 4 Bid -dayi-. 5 Ck vatapādāni, Bi vattapādāni, Bd vattapadāni. 6 Bi sakkattappatto, Bd -ttampatto. 7 Bid adda ca. 8 Bid -raõaü. 9 Ck ve, Cs no corr. to vo, Bi omits vo, Bd kho. 10 Ck danattaü, Cs dhanantā. 11 Bid devarāja. 12 Bi yaü-, Bd yaübhogahetå, Cks -tu corr. to -tuü. 13 Bid tenaparo. 14 Bi -ta. 15 Bid vattaü. 16 Bid vattaüta¤¤eva. 17 pamadumhasa, Bd mamamhase. 18 Cks anari-. 19 Bi omits ācāra, Bd omits ācārāriyena. 20 Cs -li- corr. to -ëi-. 21 Cks akattabbāõãti-. 22 Ck maggaü, Cs maggaü corr. to maü. 23 Bid ārocāpesãti. 24 Bi te, Bd kho. 25 Bid omit yam. 26 Bid dānaü-. 27 Cks omit yāti. 28 Ck omits gata. 29 Bid vattan. 30 Cks vaķķhan, Bid vattaü. 31 Ck dhārento, Cks add vaķķhantu. 32 Bid yeva tumhe ca mā tiņhathā. >/ #<[page 132]># %<132 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% yāva jãvāma tāva\<*<1>*>/ dassāma yeva, kiükāraõā: mā dānaü pamadamhase\<*<2>*>/ adanto\<*<3>*>/ hi dānaü pamajjati nāma na sarati na sallakkheti\<*<4>*>/, ahaü\<*<5>*>/ pana jãvamāno dānaü pamussituü\<*<6>*>/ na icchāmi, tasmā\<*<7>*>/ dassāmi yevā 'ti dãpeti. Sakko taü paņibāhituü asakkonto "kimatthāya dānaü dadāsãti\<*<8>*>/" pucchi\<*<9>*>/. "N' eva Sakkattaü na Brahmattaü pat- thayamāno sabba¤¤utaü patthento panāhaü dadāmãti\<*<10>*>/". Sakko tassa vacanaü sutvā tuņņho hatthena piņņhiü parimajji. Bodhisattassa taü khaõaü ¤eva paribhuttamattass' eva sa- kalasarãraü\<*<11>*>/ paripåri. Sakkānubhāvena pan' assa\<*<12>*>/ sabbo\<*<13>*>/ vibhavaparicchedo paņipākatiko va ahosi. Sakko "mahāseņņhi tvaü ito paņņhāya divase divase dvādasasatasahassāni vissaj- jento dānaü dehãti\<*<14>*>/" tassa gehe aparimāõaü dhanaü katvā taü uyyojetvā sakaņņhānam eva gato. Satthā imaü desanaü\<*<15>*>/ āharitvā jātakaü samodhānesi: "Tadā seņņhibhariyā Rāhulamātā ahosi, Visayho\<*<16>*>/ aham evā\<*<17>*>/" 'ti. Vi- sayhajātakaü\<*<18>*>/. Kokilavaggo catuttho. 5. CULLAKUöâLAVAGGA. $<1. Kaõķarijātaka.>$ Narānaü\<*<19>*>/ ārāmakarāså\<*<20>*>/ 'ti. Imassa jātakassa vitthāra- kathā Kuõālajātake\<*<21>*>/ āvibhavissatãti. Kaõķarijātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bid add taü. 2 Bid add ti. 3 Bi adidanto, Bd adadanto. 4 Bid add yeva. 5 Cks aham. 6 Bid samu-. 7 Bid add dānaü. 8 Bid adāsãti. 9 Bid adds bodhisatto. 10 Bid add āha. 11 Cks -ram. 12 Bid cassa in the place of panassa. 13 Cks sabbe. 14 Bid dadāhiti. 15 Bid dhammade-. 16 Bid add pana seņhi. 17 Bid eva sammāsambuddho. 18 Bid add dasamaü. 19 Bi navamaü, Bd nagamaü. 20 Bid ārāmaü karassu. 21 Bi kaõķāla-, Bd kuõķala-. 22 Bi takkārika-, both add paņhamaü. >/ #<[page 133]># %< 2. Vānarajātaka. (342.) 133>% $<2. Vānarajātaka.>$ Asakkhiü\<*<1>*>/ vata attānan ti. Idaü Satthā Veëuvane viharanto Devadattassa vadhāya parisakkanaü\<*<2>*>/ ārabbha kathesi. Vatthuü heņņhā\<*<3>*>/ vitthāritam eva\<*<4>*>/. Atãte pana\<*<5>*>/ Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto Himavantapadese\<*<6>*>/ kapiyoniyaü nibbat- titvā vayappatto Gaīgātãre vasi. Ath' ekā anto Gaīgāya\<*<7>*>/ suüsumārã Bodhisattassa hadayamaüse dohaëaü uppādetvā suüsumārassa kathesi. So "Bodhisattaü udake nimujjāpetvā māretvā hadayamaüsaü gahetvā suüsumāriyā dassāmãti" cin- tetvā Mahāsattaü āha: "ehi samma, antaradãpake phalāphale khādituü gacchāmā" 'ti. "Ahaü kathaü\<*<8>*>/ gamissāmãti" āha. "Taü mama piņņhiyaü nisãdāpetvā nessāmãti". So tassa cittaü ajānanto laüghitvā piņņhiyaü nisãdi. Suüsumāro thokaü gantvā nimujjituü ārabhi\<*<9>*>/. Atha naü vānaro "kiü\<*<10>*>/ bho maü udake nimujjāpesãti" āha. "Ahaü taü māretvā tava hadayamaü- saü mama bhariyāya dassāmãti". "Dandha tvaü mama ha- dayamaüsaü ure\<*<11>*>/ ti ma¤¤asãti". "Atha kahan\<*<12>*>/ te ņha- pitan" ti. "Etaü udumbare olambantaü na passasãti". "Pas- sāmi, dassasi pana me" ti āha. "âma dassāmãti". Suü- sumāro dandhatāya taü gahetvā nadãtãre udumbaramålaü gato. Bodhisatto tassa piņņhito laüghitvā udumbararukkhe ni- sinno imā gāthā abhāsi: @*>/ vata attānaü uņņhātum udakā thalaü, idān' āhaü puna tuyhaü vasaü gacchāmi vārija?. || Ja_IV:161 ||>@ @*>/ jambåhi panasehi ca yāni pāraü samuddassa, varaü\<*<14>*>/ mayhaü udumbaro. || Ja_IV:162 ||>@ @*>/. || Ja_IV:163 ||>@ \<-------------------------------------------------------------------------- 2. Cfr. I p. 278, II p. 158,206. 1 Bid -i. 2 Cks -nam. 3 Cks omit heņņhā. 4 Bid add atãtaü āhari. 5 Bid omit pana. 6 Bid -ppa-. 7 Bid -yaü. 8 Bid add samma 9 Bid ārabbhi. 10 Cks kim, Bid kiükāraõā. 11 Bid ure atthi. 12 Bid kahaü. 13 Cks Bi amhehi, Bd sabbehi. 14 Ck varam. 15 Bid ca anu- >/ #<[page 134]># %<134 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% @@ Tattha asakkhiü\<*<1>*>/ vatā 'ti samattho vata ahosiü\<*<1>*>/, uņņhātun ti ud- dharitum, vārijā 'ti suüsumāraü ālapati, yāni pāraü samuddassā 'ti Gaīgaü\<*<2>*>/ samuddanāmena ālapanto yāni samuddassa pāraü gantvā khāditabbāni alaü tehãti\<*<3>*>/ vadati, pacchā camanutappatãti\<*<4>*>/ uppannaü atthaü khippaü ajānanto amittavasaü\<*<5>*>/ gacchati\<*<6>*>/, pacchā ca anutappatãti. Iti so catåhi gāthāhi lokikakiccānaü\<*<7>*>/ nipphattikāraõaü kathetvā vanasaõķam eva pāvisi. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā suüsumāro Devadatto ahosi, vānaro aham evā" 'ti. Vānarajātakaü\<*<9>*>/. $<3. Kuntanijātaka.>$ Avasimha tavāgāre ti. Idaü Satthā Jetavane viharanto Kosalara¤¤o gehe nivutthaü kuntanisakuõikaü\<*<10>*>/ ārabbha kathesi. Sā kira ra¤¤o dåteyyahārikā\<*<11>*>/, dve potakāpi 'ssā atthi. Rājā taü sakunikaü ekassa ra¤¤o paõõaü gāhāpetvā pesesi. Tassā gatakāle rājakule dārakā te sakuõapotake hatthehi parimaddantā\<*<12>*>/ māresuü. Sā āgantvā te potake\<*<13>*>/ apassantã "kena me puttakā\<*<14>*>/ māritā" ti pucchi. "Asukena ca asukena cā" 'ti. Tasmi¤\<*<15>*>/ ca kāle rājakule posāvanikavyaggho\<*<16>*>/ atthi kakkhalo pharuso, bandhanabalena tiņņhati. Atha te dārakā naü\<*<17>*>/ vyaggham dassanāya\<*<18>*>/ agamaüsu\<*<19>*>/. Sāpi sakuõikā tehi saddhiü gantvā "yathā imehi mama puttakā hatā\<*<20>*>/ tath' eva te\<*<21>*>/ karissāmãti" te dārake gahetvā vyagghassa\<*<22>*>/ pādamåle khipi. Vyaggho murumurāpetvā\<*<23>*>/ khādi. Sā "idāni me manoratho puõõo\<*<24>*>/" ti uppatitvā Himavantam eva gatā. Taü kāraõaü sutvā\<*<25>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso rājakule kira kun- \<-------------------------------------------------------------------------- 1 Bid -i. 2 Ck gaügā, Cs gaīgāya, Bi pāraü, Bd gaīgā. 3 Cks khāditabbattā ti ālapantehãti. 4 Bid ca anu-. 5 Bid amittānaü va-. 6 Bid upagacchati. 7 Bid lokassakic-. 8 Bid dhammade-. 9 Bd bāna--dutiyaü, Bi omits the like. 10 Ck kuntaõi-, Bi kantini-, Bd kuntini-. 11 Bid add ahosi. 12 Cks paņi-. 13 Cks mate. 14 Cks putte. 15 Cks Bd tasmiü, Bi tasmã. 16 Cks posānika, Bid posāvaniyabyaggho. 17 Bid omit naü. 18 Bid -natthbya. 19 Bid āg-. 20 Bid māritā. 21 Bid ne. 22 Bid byaggha. 23 Cs murumurupetvā, Bi murāpetvā, Bd muruümurāpetvā. 24 Ck putto, Bd paripuõõo 25 Bid add bhikkhå. >/ #<[page 135]># %< 3. Kuntanijātaka. (343.) 135>% tinã\<*<1>*>/, yehi 'ssā potakā\<*<2>*>/ māritā te dārake vyagghassa purato\<*<3>*>/ pā- tetvā\<*<4>*>/ mārāpetvā\<*<5>*>/ palātā\<*<6>*>/" ti. Satthā āgantvā "kayā nu 'ttha bhik- khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esā attano potaghātake ghātāpesi yevā\<*<7>*>/" 'ti vatvā\<*<8>*>/ atãtaü āhari: Atãte Bārāõasiyaü Bodhisatto dhammena samena rajjaü kāreti\<*<9>*>/. Tassa nivesane ekā kuntanã\<*<10>*>/ dåteyyahārikā ti sabbaü purimasadisam eva. Ayaü pana viseso: Ayam\<*<11>*>/ vyagghena dārake mārāpetvā cintesi: "idāni na sakkā mayā idha vasituü, gamissāmi, gacchantã\<*<12>*>/ ca\<*<13>*>/ ra¤¤o na anāro- cetvā\<*<14>*>/ gamissāmi, ārocetvā va gamissāmãti" sā rājānaü upa- saükamitvā vanditvā ekamantaü ņhitā "sāmi tumhākaü\<*<15>*>/ pa- mādena mama puttake dārakā māresuü, ahaü kodhavasikā hutvā\<*<16>*>/ dārake patimāresiü, idāni mayā idha\<*<17>*>/ vasituü na sakkā" ti vatvā paņhamaü gātham āha: @*>/ sakkatapåjitā, tvam eva dānim akara\<*<19>*>/, handa rāja vajām' ahan ti. || Ja_IV:165 ||>@ Tattha tvameva dānimakarā 'ti maü paõõaü gāhāpetvā pesetvā attano pamādena mama piyaputtake ārakkhanto tva¤ ¤eva idāni etaü mama gamanakāraõaü\<*<20>*>/ akari, handā 'ti vavassaggatthe\<*<21>*>/ nipāto, rājā 'ti Bodhi- sattaü ālapati, vajāmahan ti gacchāmi ahaü. Taü sutvā rājā dutiyaü gātham āha: @*>/ taü sammatã\<*<23>*>/ veraü vasakuntani\<*<24>*>/ mā gamā ti. || Ja_IV:166 ||>@ Tass' attho: yo puggalo parena kate kibbise attano puttamāraõādike dā- ruõakamme kate puna attanā\<*<25>*>/ tassa puggalassa patikibbise kate\<*<26>*>/ pati- \<-------------------------------------------------------------------------- 1 Cs -ni corr. to -õi. 2 Bi kira asukā nāma kantinilagā hissā potake, Bd kira asukā nāma kuntiniyā potakā yehi. 3 Bid pādamāle. 4 Bi khirapetvā, Bd khipitvā. 5 Bi māretvā. 6 Bi himavantameva gatā, Bd himavantaü gatā. 7 Bi attano poņake ghātake pārake gahetvā byagghassa pātamåle khipitā himavantameva gatā, Bd a. potake dārake gahetvā b. pādakhipitvā h. g. 8 Bd adds tehi yācito. 9 Bid -si. 10 Ck -õi, Cs -ni corr. to -õi. 11 Bid add kuntini. 12 Cks -tãti. 13 Bid add pana. 14 Bid anārocetvā na. 15 Bid add pesetvā. 16 Bi adds vete, Bd to. 17 Cks Bi omits idha. 18 Cs nicca. 19 Bid -ri. 20 Bid domanassakā-. 21 Bid upasaggatthe. 22 Cks evan. 23 Cs Bid -ti. 24 Ck kuõtaõi, Cs kuntaõi. 25 Bid -no. 26 Cks patikate patikibbise. >/ #<[page 136]># %<136 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% kataü mayā tassā 'ti jānāti, evaü\<*<1>*>/ taü sammatã\<*<2>*>/ veraü\<*<3>*>/ ettakena taü veraü sammati våpasantaü hoti, tasmā vasa kuntani\<*<4>*>/ mā gamā ti. Taü sutvā\<*<5>*>/ tatiyaü gātham āha: @*>/ sandhãyate\<*<7>*>/ puna, hadayaü\<*<8>*>/ nānujānāti, gaccha¤ ¤eva rathesabhā 'ti. || Ja_IV:167 ||>@ Tattha na katassa ca kattā cā 'ti katassa ca abhibhåtassa\<*<9>*>/ upapãëi- tassa\<*<10>*>/ puggalassa idāni vibhattivipariõāmaü\<*<11>*>/ katvā yo kattā ca tassa\<*<12>*>/ cā 'ti imesaü dvinnaü puggalānaü puna\<*<13>*>/ mittabhāvo nāma na sandhãyati na ghaņãyatãti attho, hadayaü nānujānātãti tena kāraõena mama hada- yaü idhavāsaü\<*<14>*>/ nānujānāti\<*<15>*>/, gaccha¤¤eva rathesabhā 'ti tasmā ahaü mahārāja gamissāmi yevā 'ti. Taü sutvā rājā catutthaü gātham āha: @*>/ sandhãyate\<*<17>*>/ puna dhãrānaü no ca bālānaü, vasa kuntani\<*<18>*>/ mā gamā ti. || Ja_IV:168 ||>@ Tass' attho: katassa c' eva\<*<19>*>/ puggalassa yo ca kattā tassa mettã\<*<20>*>/ san- dhãyate\<*<21>*>/ puna, sā puna\<*<22>*>/ dhãrānaü no ca bālānaü, dhãrānaü hi metti\<*<23>*>/ bhinnāpi puna ghaņãyati\<*<24>*>/, bālānaü pana sakiü bhinnā bhinnā va hoti\<*<25>*>/, tasmā vasa kuntani\<*<26>*>/ mā gamā ti. Sakuõikā "evaü sante pi na sakkā mayā idha\<*<27>*>/ vasituü sāmãti" rājānaü vanditvā uppatitvā Himavantam eva gatā. Satthā imaü desanaü\<*<28>*>/ āharitvā jātakaü samodhānesi: "Tadā kuntanã\<*<29>*>/ yeva etarahi kuntanã\<*<30>*>/ ahosi, Bārāõasirājā pana aham evā" 'ti. Kuntanijātakaü\<*<31>*>/. \<-------------------------------------------------------------------------- 1 Cks evan. 2 Cs Bid -ti. 3 Bid veranti. 4 Ck kaõtaõim, Cs kuntaõim. 5 Bid add kuntinã. 6 Cs metti, Bid mitti. 7 Ck sandiyyate, Cs sandhãyyate, Bid sandhiyate. 8 Cks -yan. 9 Bid add ca. 10 Bid -pilentassa. 11 Cks vibhavanti-. 12 Bd yo katassā ca akatassā. 13 Bid omit puna. 14 Cks -san. 15 Bid add naruccati. 16 Bid mitti. 17 Ck sandiyyate, Bid sandhiyate. 18 Ck -kuõtani, Cs -kuntani corr. to -õi, Bi -kuntini, Bd -kuntinã. 19 Bid omit ceva. 20 Bi mittaü, Bd mitti. 21 Bi sandhāyate, Bd sandhiyate. 22 in Cs puõa is blotted out, Bid pana. 23 Bid mitti. 24 Bid -ņi-. 25 Cks ca honti. 26 Cks -kuntaõim, Bi -kuntānam, Bd -kuntinãm. 27 Cks omit idha. 28 Bid dhammade-. 29 Ck kuõtaõi, Cs kuntaõi, Bi kuntini, Bd kuntinã. 30 Cks kuntaõã, Bi kuntini, Bd kuntãnã. 31 Cs kuntanã corr. to -õi, Bid kuntini-, and add tatiyaü. >/ #<[page 137]># %< 4. Ambacorajātaka. (344). 137>% $<4. Ambacorajātaka.>$ Yo nãliyaü\<*<1>*>/ maõķayatãti. Idaü Satthā Jetavane vi- haranto ekaü ambagopakatheraü\<*<2>*>/ ārabbha kathesi. So kira mahallakakāle pabbajitvā\<*<3>*>/ Jetavana-paccante ambavane paõõasālaü kāretvā ambarukkhato patitāni ambapakkāni khādanto vicarati, attano sambandhamanussānam pi deti. Tasmiü bhikkhācāraü paviņņhe am- bacorakā ambāni pātetvā khāditvā ca gahetvā gacchanti. Tasmiü khaõe catasso seņņhidhãtaro Aciravatiyā nahātvā\<*<4>*>/ vicarantiyo taü ambavanaü pavisiüsu. Mahallako āgantvā tā disvā "tumhehi me ambāni khāditānãti" āha. "Bhante, amhe idāni\<*<5>*>/ āgatā, na tumhākaü ambāni khādāmā" 'ti. "Tena hi sapathaü karothā" 'ti. "Karoma bhante" ti sapathaü\<*<6>*>/ kariüsu. Mahallako tā hi\<*<7>*>/ sapathaü kāretvā\<*<8>*>/ lajjāpetvā vissajjesi. Tassa taü kiriyaü sutvā bhikkhå dhamma- sabhāyaü kathaü samuņņhāpesuü: "āvuso asuko kira\<*<9>*>/ mahallako attano vasanakāmbavanaü\<*<10>*>/ paviņņhaseņņhidhãtaro\<*<11>*>/ sapathaü kāretvā lajjāpetvā vissajjesãti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa ambagopako hutvā ekā\<*<12>*>/ seņņhi- dhãtaro sapathaü kāretvā lajjāpetvā vissajjãti\<*<13>*>/ vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā eko\<*<14>*>/ kåņajaņilo Bā- rāõasiü upanissāya nadãtãre ambavane paõõasālaü māpetvā ambāni rakkhanto\<*<15>*>/ patitāni ambapakkāni khādanto samban- dhamanussānam pi dadanto\<*<16>*>/ nānappakārena micchājãvena jãvi- kaü kappento viharati\<*<17>*>/. Tadā Sakko devarājā "ke\<*<18>*>/ nu kho manussaloke mātāpitaro upaņņhahanti kule jeņņhāpacāyikakam- maü karonti dānaü denti sãlaü rakkhanti uposathakammaü karonti, ke pabbajitvā samaõadhammesu yuttapayuttā viharanti, ke anācāraü carantãti\<*<19>*>/" lokaü volokento imaü\<*<20>*>/ ambago- \<-------------------------------------------------------------------------- 1 Cks nilã-, Bid nili-. 2 Cs -kaü-, Bid -kattheraü. 3 Cs -jito. 4 Bid nhāyitvā. 5 Bid -neva. 6 Ck -thā, Cs -thaü corr. to -thā. 7 Bi tāva, Bd tāsaü. 8 Ck karonto, Cs karontā corr. to -to. 9 Bid nāma. 10 Bid -kaü-. 11 Bid paviņhā-. 12 Bid catasso. 13 Bid visajjāpesiti. 14 Bid omit eko. 15 Bid add ambarukkhato. 16 Bi danto, Bd dento. 17 Bid vicarati. 18 Ck kena, Cs ke corr. to kena. 19 Bid karontãti. 20 Bi idaü. Bd omits imaü. >/ #<[page 138]># %<138 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% pakaü anācāraü jaņilaü\<*<1>*>/ disvā "ayaü kåņajaņilo kasiõapari- kammādiü attano samaõadhammaü pahāya ambavanaü rak- khanto vicarati, saüvejessāmi nan" ti tassa gāmaü bhikkhāya paviņņhakāle attano ānubhāvena ambe pātetvā corehi vilutte\<*<2>*>/ viya akāsi. Tadā Bārāõasito catasso seņņhidhãtaro taü am- bavanaü pavisiüsu. Kåņajaņilo tā disvā "tumhehi\<*<3>*>/ ambāni khāditānãti" palibuddhi. "Bhante, mayaü idāni āgatā, na te ambāni khādimhā\<*<4>*>/" 'ti. "Tena hi sapathaü karothā" 'ti\<*<5>*>/. "Katvā puna\<*<6>*>/ gantuü labhissāma bhante" ti. "âma labhis- sathā" 'ti. "Sādhu bhante" ti tāsaü\<*<7>*>/ jeņņhikā sapathaü ka- rontã paņhamaü gātham āha: @*>/ maõķayati saõķāsena viha¤¤ati tassa sā vasam anvetu yā te ambe\<*<9>*>/ avāharãti. || Ja_IV:169 ||>@ Tass' attho: yo puriso palitāni kālavaõõakaraõatthāya tiphalādãhi\<*<10>*>/ yoje- tvā\<*<11>*>/ kataü nãliyakaü\<*<12>*>/ maõķayati nãlakesantare\<*<13>*>/ ca uņņhitaü\<*<14>*>/ uddharanto saõķāsena viha¤¤ati kilamati tassa evaråpassa mahallakassa sā vasaü anvetu tathāråpaü patiü\<*<16>*>/ labhatu yā te ambe avāharãti. Tāpaso "tvaü ekamantaü tiņņhā\<*<17>*>/" 'ti vatvā dutiyaü seņ- ņhidhãtaraü kāresi. Sā dutiyaü gātham āha: @*>/ vā ånatiüsaü va\<*<19>*>/ jātiyā tādisā patiü mā laddhā\<*<20>*>/ yā te ambe avāharãti. || Ja_IV:170 ||>@ Tass' attho: nāriyo nāma pannarasasoëasavassakāle purisānaü piyā honti, yā pana tava ambāni avāhari sā evaråpe yobbane patiü alabhitvā jātiyā vãsaü vā pa¤cavãsaü. vā\<*<21>*>/ ekena dvãhi ånatāya ånatiüsaü\<*<22>*>/ vā vassāni patvā tādisā paripakkavayā hutvāpi patiü mā latthā\<*<23>*>/ ti. Tāya pi sapathaü katvā ekamantaü ņhitāya tatiyā tati- yaü gātham āha: \<-------------------------------------------------------------------------- 1 Bid kåņajaņilaü. 2 Bid vilumpanto. 3 Bid add me. 4 Cks khāditamhā, Bid khādamhā. 5 Bd adds sapathaü 6 Bid ca pana. 7 Bid tāsu 8 Cks nilã-, Bi nilaü, Bd niliyaü. 9 Cks amba. 10 Ck phalā-, Bd niphalā-. 11 Bid omit yojetvā. 12 Cks nilã- Bid nilikaü 13 Cs Bid nila-. 14 Bi adds phalitaü, Bd pa-. 15 Bid omit sā. 16 Bi paņi, Bd pati. 17 Bid tiņhāhi. 18 Bid pa¤cavisaü. 19 Bid vā. 20 all four MSS. pati mā laddhā. 21 Bid vãsaü vā patvā ekavisaü vā. 22 Bi unāva aya tiüsaü, Bd unatãsaü, omitting ånatāya. 23 Cks patimalatthā, Bid pati mā laddhā. >/ #<[page 139]># %< 5. Gajakumbhajātaka. (345.) 139>% @*>/ addasa\<*<2>*>/ yā te ambe avāharãti. || Ja_IV:171 ||>@ Tass' attho: yā te ambe avāhari sā patiü patthayamānā tassa santikaü abhisaraõatāya abhisāriyā\<*<4>*>/ nāma hutvā ekā\<*<4>*>/ adutiyā gāvutaddhagāvutamattaü\<*<5>*>/ dãghaü addhānaü gacchatu\<*<6>*>/ gantvāpi ca tasmiü asukaņņhānaü nāma āgacchey- yāsãti kate saükete patiü mā addasā 'ti. Tāya pi sapathaü katvā ekamantaü ņhitāya catutthā catutthaü gātham āha: @@ Sā uttānatthā yeva. Tāpaso "tumhehi bhāriyā\<*<7>*>/ sapathā katā, a¤¤ehi ambā khāditā\<*<8>*>/ bhavissanti, gacchatha dāni tumhe" ti tā uyyojesi. Sakko bheravaråpārammaõaü dassetvā kåņatāpasaü tato palāpesi. Satthā imaü desanaü\<*<9>*>/ āharitvā jātakaü samodhānesi: "Tadā kåņajaņilo ayaü ambagopako mahallako\<*<10>*>/ ahosi, catasso setthidhã- taro etā yeva, Sakko pana aham evā\<*<11>*>/" 'ti. Ambacorajātakaü\<*<12>*>/. $<5. Gajakumbhajātaka.>$ Vanaü yadaggi dahatãti\<*<13>*>/. Idaü Satthā Jetavane viharanto ekaü alasabhikkhuü ārabbha kathesi. So kira Sāvatthi- vāsã\<*<14>*>/ kulaputto sāsane uraü datvā pabbajitvāpi alaso ahosi uddesa- paripucchāyonisomanasikāravattapaņivattādiparibāhiro\<*<15>*>/ nãvaraõābhibhåto, nisinnaņņhānādãsu tath' eva\<*<16>*>/ hoti. Tassa taü ālasiyabhāvaü ārab- bha\<*<17>*>/ dhammasabhāyaü katham samuņņhāpesuü: "āvuso asuko nāma\<*<18>*>/ evaråpe niyyānikasāsane pabbajitvā ālasiyo kusãto nãvaraõābhibhåto \<-------------------------------------------------------------------------- 1 Cks -pati mā, Bid -te pati mā. 2 Bi adda, Bd ddasa. 3 Cks -sa-. 4 Bid ekikā. 5 Bi gāvutaü dvaü gā-, Bd gāvutadviga-. 6 Cks gacchantu. 7 Bid atibhā-. 8 Bid ambāni khāditāni. 9 Bid dhammade-. 10 Bid omit mahallako. 11 Bid eva sammā sambuddho. 12 Bid ambajātakaü catutthaü. 5. Feer in Journ. Asiat. 1874 T. 4 p. 365. 13 Cks ķahasãti, Bi hadatãti. 14 Cks -i, Bi -aü. 15 Bip -paņivattādãnipa-, Bd -pativattādipa-, Cks -paņivattānipa-. 16 Bid tathā eva. 17 Bidp add bhikkhå. 18 Bid add bhikkhu. >/ #<[page 140]># %<140 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% viharatãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi ka- thāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik- khave idān' eva pubbe pi so\<*<1>*>/ ālasiko yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa amaccaratanaü\<*<2>*>/ ahosi. Bārāõasirājā āla- siyajātiko ahosi. Bodhisatto "rājānaü bodhessāmãti\<*<3>*>/" ekaü upāyaü\<*<4>*>/ upadhārento carati\<*<5>*>/. Ath' ekadivasaü rājā uyyānaü gantvā amaccaparivuto\<*<6>*>/ tattha vicaranto ekaü gajakumbhaü\<*<7>*>/ ālasiyaü passi. Tathāråpā kira ālasiyā sakaladivasaü gac- chantāpi\<*<8>*>/ ekaīguladvaīgulamattam\<*<9>*>/ eva gacchanti\<*<10>*>/. Rājā {taü} disvā "vayassa ko nām' eso" ti\<*<11>*>/ pucchi. Bodhisatto\<*<12>*>/ "gajakumbho\<*<7>*>/ nām' esa mahārāja ālasiyo\<*<13>*>/, evaråpo\<*<14>*>/ hi sa- kaladivasaü gacchanto\<*<15>*>/ pi ekaīguladvaīgulamattam eva gac- chatãti\<*<16>*>/" vatvā tena saddhiü sallapanto\<*<17>*>/ "ambho gajakum- bha\<*<7>*>/, tumhākaü\<*<18>*>/ dandhagamanaü, imasmiü ara¤¤e dāvag- gimhi uņņhite kiü karothā" 'ti vatvā paņhamaü gātham āha: @*>/ kathaü karosi pacalaka evaü dandhaparakkamo ti. || Ja_IV:173 ||>@ Tattha yadaggãti yadā aggi, pāvako kaõhavattanãti aggino va\<*<20>*>/ vevacanāni\<*<21>*>/, pacalakā 'ti taü ālapati, so hi calanto calanto gacchati, niccaü vā pacalāyati, tasmā pacalako ti vuccati, dandhaparakkamo ti garuviriyo\<*<22>*>/. Taü sutvā gajakumbho\<*<7>*>/ dutiyaü gātham āha: @@ Tass' attho: paõķita, amhākaü ito uttarigamanaü nāma n' atthi imas- miü pana ara¤¤e rukkhacchiddāni ca puthuvivivarāni\<*<23>*>/ ca bahåni, yadi\<*<24>*>/ tāni na pāpuõāma hoti no kālapariyāyo ti maraõam eva no hotãti. \<-------------------------------------------------------------------------- 1 Bid pesa. 2 Bidp amaccaņhānaü 3 Bidp pabo- 4 Bidp upamaü. 5 Bidp vica-. 6 Bidp amaccagaõapa- 7 Bidp rājaku-. 8 Bip Cks -to pi. 9 Cs Bi -ttaü. 10 Cks Bp gacchati, Bi gacchatãti. 11 Bidp add bodhisattaü. 12 Bidp mahāsatto. 13 Cs al-. 14 Cks -pā. 15 Cks -tā. 16 Cks gacchantãti. 17 Bidp -pento. 18 Cks kumbhākaü. 19 Ck -vattatã, Cs -vattani, Bi -vattini. 20 Bidp omit va 21 Bidp -canaü. 22 Ck guru-. 23 Ck puthuvivã-, Cs puthuvivarāni, Bidp pathavãvi-. 24 Bid yadā. >/ #<[page 141]># %< 6. Kesavajātaka. (346.) 141>% Taü sutvā Bodhisatto itarā dve gāthā abhāsi: @*>/ dandhati sukkhapaõõaü va akkamma\<*<2>*>/ atthaü bha¤jati\<*<3>*>/ attano. || Ja_IV:175 ||>@ @*>/ tārayi sasãva rattiü vibhajaü tass' attho paripåratãti. || Ja_IV:176 ||>@ Tattha dandhakāle ti tesaü tesaü kammānaü saõikaü\<*<4>*>/ kattabbakāle, taratãti turito\<*<5>*>/ vegena tāni kammāni karoti, sukkhapaõõaü vā 'ti yathā vātātapasukkhaü\<*<6>*>/ tālapaõõaü balavā puriso akkamitvā bha¤jeyya\<*<7>*>/ tatth' eva\<*<8>*>/ cuõõavicuõõaü\<*<9>*>/ kareyya\<*<10>*>/ evaü so attano atthaü vaķķhiü\<*<11>*>/ bha¤jati\<*<12>*>/, dan- dhatãti\<*<13>*>/ dandhāyati dandhakātabbakammāni\<*<14>*>/ dandham eva karoti, tāra- yãti\<*<15>*>/ tarati\<*<16>*>/ turitaü kātabbāni kammāni turito va karoti, sasãva rattiü vibhajan ti yathā navacando\<*<17>*>/ ayaü juõhapakkharattito\<*<18>*>/ rattiü\<*<19>*>/ vibha- janto divase divase paripårati\<*<20>*>/ evaü tassa purisassa attho paripåratãti\<*<20>*>/ vuttaü hoti. Rājā Bodhisattassa vacanaü {sutvā} tato paņņhāya ana- laso jāto. Satthā imaü desanaü\<*<21>*>/ āharitvā jātakaü samodhānesi: "Tadā gajakumbho\<*<22>*>/ alasabhikkhu\<*<23>*>/ ahosi, paõķitāmacco\<*<24>*>/ pana aham evā" 'ti. Gajakumbhajātakaü\<*<25>*>/. $<6. Kesavajātaka.>$ Manussindaü jahitvānā 'ti. Idaü Satthā Jetavane vi- haranto vissāsabhojanaü\<*<26>*>/ ārabbha kathesi. Anāthapiõķikassa kira gehe pa¤cannaü bhikkhusatānaü nibaddhabhattaü hoti, gehaü \<-------------------------------------------------------------------------- 1 Cks Bp va. 2 Bi aggama? Bd akkama. 3 Cks bhajati. 4 Ck Bd sani-, Cs sani- corr. to saõi-. 5 Bidp turitaturito. 6 Ck yathā vātā tapaü-, Bi yathā vā tathāsukkhaü, Bd yathā vā tathā vā sukkhaü, Bp yathā vā tathā vā sukkha. 7 Cks bhajeyya, Bi bha¤¤eyya? Bp bha¤je. 8 Cks tatthava. 9 Cks cuõõacuõõaü, Bi omits cuõõa. 10 Bi kareyyuü, Bd kāreyya. 11 Ck avaķķhiü, Cs vaķķhi, Bi vuķhita, Bdp vuķhiü. 12 Bi bha¤ceti, Bdp bha¤jeti. 13 Cks dandhe, Bi dandhetãti. 14 Ck dandhaü-, Bip dandhaükātabbāni kammāni, Bd dandhakātabbāni k. 15 Cks tārayatãti. 16 Bidp turita. 17 Bidp nabhaü-. 18 Bidp omit rattito. 19 Bi adds jotiyamāno kālamakkharatti, Bd j. kālapakkharattito ratti, Bp jotayamāno kālapakkharattito rattiü. 20 Cks -påreti 21 Bidp dhammade-. 22 Bidp rājakumbho. 23 Bi ālasiya-, Bd alasiya-. 24 Bid -tām-. 25 Bp rāja-, Bid rājapa¤camaü. 26 Cks -naü. >/ #<[page 142]># %<142 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% niccakālaü bhikkhusaüghassa opānabhåtaü kāsāvappajjotaü isivāta- parivātaü\<*<1>*>/. Ath' ekadivasaü rājā nagaraü padakkhiõaü karonto seņņhino nivesane bhikkhusaüghaü disvā "aham pi ariyasaüghassa nibaddhaü bhikkhaü dassāmãti" vihāraü gantvā Satthāraü vanditvā pa¤cannaü bhikkhusatānaü nibaddhaü bhikkhaü paņņhapesi. Tato paņņhāya rājanivesane nibaddhaü bhikkhaü dãyatãti\<*<2>*>/, vassikagandha- sālibhojanaü\<*<3>*>/ paõãtaü, vissāsena pana\<*<4>*>/ sinehena sahatthā dāyakā n' atthi, rājayuttā dāpenti\<*<5>*>/ bhattaü\<*<6>*>/, bhikkhå nisãditvā bhu¤jituü na icchanti, nānaggarasaü bhattaü gahetvā attano upaņņhānakulaü\<*<7>*>/ gantvā taü bhattaü tesaü datvā tehi dinnaü\<*<8>*>/ låkhaü vā paõãtaü vā bhu¤janti\<*<9>*>/. Ath' ekadivasaü ra¤¤o bahuü phalāphalaü āha- riüsu. Rājā "saüghassa dethā" 'ti āha. Manussā bhattaggaü gantvā "ekabhikkhu pi\<*<10>*>/ n' atthãti" ra¤¤o ārocesuü. "Nanu velā- yam eva tāvā\<*<11>*>/" 'ti. "{âma} velā, {bhikkhå} pana tumhākaü gehe bhattaü gahetvā attano\<*<12>*>/ vissāsikaupaņņhākānam\<*<13>*>/ gehaü gantvā taü bhattaü\<*<14>*>/ datvā tehi dinnaü låkhaü vā paõãtaü vā bhu¤jantãti". Rājā "amhākaü bhattaü paõãtaü, kena nu kho kāraõena abhutvā a¤¤aü bhu¤jantãti, Satthāraü pucchissāmãti" cintetvā vihāraü gantvā\<*<15>*>/ Satthāraü pucchi. Satthā "mahārāja, bhojanaü nāma vissāsapara- maü, tumhākaü gehe vissāsaü paccupaņņhāpetvā sinehena dāyakānaü abhāvā bhikkhå bhattaü gahetvā attano\<*<12>*>/ vissāsikaņņhāne paribhu¤- janti\<*<16>*>/, mahārāja vissāsasadiso a¤¤o raso nāma n' atthi, avissāsikena dinnaü catumadhuram pi\<*<17>*>/ vissāsikena dinnaü sāmākabhattaü\<*<18>*>/ na agghati, porāõakapaõķitāpi roge uppanne\<*<19>*>/ ra¤¤ā pa¤ca\<*<20>*>/ vejjakulāni gahetvā bhesajje kārite pi roge avåpasamamāne\<*<21>*>/ vissāsikānaü santikaü gantvā aloõikaü nãvārasāmākayāgu¤\<*<22>*>/ c' eva udakamattasittāloõika- paõõa¤ ca paribhu¤jitvā nãrogā\<*<23>*>/ jātā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe brāhmaõakule nibbatti\<*<24>*>/ Kappa- \<-------------------------------------------------------------------------- 1 Bid -paņi-. 2 Ck diyya-, Bi diya-, Bd dāya-. 3 Bid -kaügan-. 4 Bd puna. 5 Bi -yutte dāpesi. 6 Bid omit bhattaü 7 Ck -kalaü, Bi -gālaü, Bd upathākakålaü. 8 Bid add bhattaü. 9 Cks -tãti. 10 Bi ekaü ekaü bhikkhuü pi adisvā, Bd ekaü bh. pi a. in the place of ekabhikkhu pi. 11 Bid velayeva tātā. 12 Bid repeat attano. 13 Bi visāsikānaü gehaü upa-, Bd visāsikānaü upa-. 14 Bi omits t. bh., Bid add tesaü. 15 Bid add vanditvā. 16 Ck -jāti, Cs -jati. 17 Bid add hi. 18 Bi ņakapatta, Bd ņākamattaü. 19 Ck adds na. 20 Cks pa¤cā. 21 Bid avåpasante. 22 Cs Bid ni-. 23 all four MSS. ni-. 24 Cs Bid -ttitvā. >/ #<[page 143]># %< 6. Kesavajātaka. (346.) 143>% kumāro ti 'ssa nāmaü ahaüsu. So vayappatto Takkasilāyaü sabbasippāni uggaõhitvā aparabhāge isipabbajjaü pabbaji. Tadā Kesavo\<*<1>*>/ nāma tāpaso pa¤cahi tāpasasatehi parivuto ga- õasatthā hutvā Himavante vasati. Bodhisatto tassa santikaü gantvā pa¤cannaü antevāsikasatānaü jeņņhantevāsiko hutvā vihāsi, Kesavatāpasassa\<*<3>*>/ hitajjhāsayo sasneho\<*<3>*>/. Te a¤¤a- ma¤¤aü ativissāsikā\<*<4>*>/ ahesuü. Aparabhāge Kesavo te tāpase ādāya loõambilasevanatthāya\<*<5>*>/ Bārāõasiü patvā rājuyyāne va- sitvā punadivase nagaraü bhikkhāya pavisitvā rājadvāraü agamāsi. Rājā isigaõaü disvā pakkosāpetvā attano nivesane bhojetvā paņi¤¤aü gahetvā uyyāne vasāpesi. Atha vassāratte atãte\<*<7>*>/ Kesavo rājānam āpucchi\<*<8>*>/. Rājā "bhante, tumhe ma- hallakā, amhe tāva upanissāya vasatha, daharatāpase Hima- vantaü pesethā" 'ti āha. So "sādhå" 'ti jeņņhantevāsinā\<*<9>*>/ saddhiü te Himavantaü pesetvā sayaü ekako va ohãyi. Kappo\<*<10>*>/ Himavantaü gantvā tāpasehi saddhiü vasi. Kesavo Kappena vinā vasanto ukkaõņhitvā taü daņņhukāmo hutvā niddaü na labhi, tassa niddaü alabhamānassa\<*<11>*>/ na sammā āhāro\<*<12>*>/ pariõāmaü gacchati\<*<13>*>/, lohitapakkhandikā ahosi, bāëhā ve- danā vattanti. Rājā pa¤ca vejjakulāni gahetvā tāpasaü paņijaggi, rogo na\<*<14>*>/ våpasammati. Tāpaso rājānaü āha: "mahārāja kiü mayhaü maraõaü icchatha udāhu ārogabhāvan" ti. "âroga- bhāvaü bhante" ti. "Tena hi maü Himavantaü pesethā" 'ti. "Sādhu bhante" ti, rājā Nāradaü nāma amaccaü\<*<15>*>/ "bhadantaü gahetvā vanacarakehi\<*<17>*>/ saddhiü Himavantaü yā- hãti" pesesi. Nārado taü\<*<17>*>/ tattha netvā paccāgamāsi. Ke- savassāpi Kappe diņņhamatte yeva cetasikarogo\<*<18>*>/ våpasanto, ukkaõņhikā paņippassaddhā. Ath' assa Kappo aloõena\<*<19>*>/ \<-------------------------------------------------------------------------- 1 Ck -mo, Cs -co corr. to -vo. 2 Bid kesavo tāpeso naü. 3 Bid sineho. 4 Bid ativiya vi-. 5 Bid add manussapathaü gantvā. 6 Bid anto. 7 Bid atikkante. 8 Bid -itvā. 9 Bid -vāsikena. 10 Bid add pi. 11 Bid alabhantassa. 12 Bi s. ā. na, Bd sabbā āhāro na. 13 Ck parināmi, Cs parināmi corr. to -õāmi. 14 Cks neva. 15 Bid add pakkosāpetvā nārada amhākaü. 16 Bid -ri-. 17 Bid omit taü. 18 Bid cetasirogo. 19 Bid -õakena. >/ #<[page 144]># %<144 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% adhåpanena udakena sittapaõõena\<*<1>*>/ saddhiü sāmākanãvāra- yāguü adāsi, tassa taü khaõa¤ ¤eva lohitapakkhandikā paņip- passambhi. Puna rājā Nāradaü pesesi: "gaccha Kesavatā- pasassa pavattiü jānāhãti". So āgantvā\<*<2>*>/ taü ārogaü disvā "bhante Bārāõasirājā pa¤ca vejjakulāni gahetvā paņijagganto tumhe āroge kātuü nāsakkhi, kathaü vo\<*<3>*>/ Kappo paņijaggãti" vatvā paņhamaü {gātham} āha: @@ Tattha manussindan ti manussānaü indaü Bārāõasirājānaü, kathan nu bhagavā Kesãti kena nu kho upāyena\<*<4>*>/ ayaü amhākaü bhagavā Kesava- tāpaso\<*<5>*>/ Kappassa assame ramatãti evaü a¤¤ena\<*<6>*>/ saddhiü sallapanto viya Kesavassa abhiratikāraõaü\<*<7>*>/ pucchi. Taü sutvā Kesavo dutiyaü gātham āha: @*>/ manoramā, subhāsitāni Kappassa Nārada ramayanti man ti. || Ja_IV:178 ||>@ Tattha santi rakkhā\<*<9>*>/ ti rukkhā, pāliyaü\<*<10>*>/ pāna rukkhā\<*<11>*>/ t' eva\<*<12>*>/ likhi- taü, subhāsitānãti\<*<13>*>/ Kappena kathitāni subhasitāni ca\<*<14>*>/ ramayanti man\<*<15>*>/ ti attho. Eva¤ ca pana vatvā "evaü maü abhiramāpento Kappo aloõādhåpanaudakasittapaõõamissaü\<*<16>*>/ sāmākanãvārayāguü pāyesi, tāya me sarãravyādhi\<*<17>*>/ samito\<*<18>*>/ ti\<*<19>*>/ nãrogo\<*<20>*>/ jāto 'mhãti" āha. Taü sutvā Nārado tatiyaü gātham āha: @*>/ maüsåpasecanaü, kathaü sāmākanãvāraü\<*<22>*>/ aloõaü\<*<23>*>/ chādayanti\<*<24>*>/ tan ti. || Ja_IV:179 ||>@ \<-------------------------------------------------------------------------- 1 Ck nisinnāpaõõona, Cs sinnāpanne corr. to -paõõena. 2 Bid gantvā. 3 Bid te. 4 Cks kena nupāyena. 5 Bid kesitā-. 6 Bid a¤¤ehi. 7 Cs -ramatikā- corr. to -ramakā-, Bi -ramatikā-, Bd -ramanakā- 8 Cks Bi rukkhā. 9 Bi rakkā, Cks rukkhā. 10 Cs -li- corr to -ëi-, Bd -ëi-. 11 so all four MSS. 12 Bid tveva. 13 Cks subhānãti. 14 Bi omits ca. 15 Bi maü ramayantã, Bd omits maü. 16 Cks -sinnapaõõa-, Bid aloõakaü adhåpanaü udakasittaü-. 17 Bid sarãre byādhi. 18 Bid våpasamito. 19 Bid omit ti. 20 Ck ni-, Cs niroge, Bid aro-. 21 Cs sucã corr. to suci, Bid suci 22 Cks -rā. 23 Ck alo, Cs aloõa. 24 Cks cchā-, Bd sāda-. >/ #<[page 145]># %< 7. Ayakåņajātaka. (347.) 145>% Tattha bhu¤je ti bhu¤ji\<*<1>*>/ ayam eva vā pāņho, chādayantãti chādayati\<*<2>*>/ pãõeti toseti, gāthābandhasukhatthaü pana anunāsiko kato, idaü vuttaü hoti: so\<*<3>*>/ tvaü suciü maüsåpasecanaü rājakule rājārahaü sālibhattaü bhu¤ji\<*<4>*>/, taü\<*<5>*>/ katham idaü sāmākanãvāraü\<*<6>*>/ aloõaü\<*<7>*>/ pãõesi tosesi, kathaü te etaü ruccatãti. Taü sutvā Kesavo catutthaü gātham āha: @@ Tattha yadi vā sādun ti yadi vā asāduü\<*<8>*>/, vissattho ti nirāsaüko vissā- sappatto\<*<9>*>/ hutvā, yattha bhu¤jeyyā ti yasmiü nivesane evaü bhu¤jeyya tattha evaü bhuttaü yaü ki¤ci bhojanaü sādum eva, kasmā: yasmā vissāsa- paramā rasā, vissāso\<*<10>*>/ paramo uttamo etesan ti vissāsaparamā rasā ti, vissāsa- rasasadiso\<*<11>*>/ hi\<*<12>*>/ raso nāma n' atthi, avissāsikena\<*<13>*>/ dinnaü catumadhuram pi vissāsikena dinnaü ambilaka¤jiyaü\<*<14>*>/ nāgghatãti\<*<15>*>/. Nārado tassa vacanaü sutvā ra¤¤o santikaü gantvā "Ke- savo idaü nāma kathesãti" ācikkhi. Satthā imaü desanaü\<*<16>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, Nārado Sāriputto, Kesavo Bakabrahmā\<*<17>*>/, Kappo\<*<18>*>/ aham evā" 'ti. Kesavajātakaü\<*<19>*>/. $<7. Ayakåņajātaka.>$ Sabbāyasan ti. Idaü Satthā Jetavane viharanto lo- katthacariyaü ārabbha kathesi. Vatthuü Mahākaõhajātake āvibhavissati. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü\<*<20>*>/ nibbattitvā vayappatto uggahitasabbasippo pitu accayena rajje patiņņhāya dhammena rajjaü kāresi. Tadā manussā devamaīgalikā hutvā \<-------------------------------------------------------------------------- 1 Bid bhu¤jasi. 2 Ck -tã, Bi chāayanti, Bd sādiyanti tanti sādayati. 3 Bid yo. 4 Bid bha¤jasi. 5 Cs taü corr. to tuü, Bi tattha. 6 Cks Bid -ni-. 7 Bid -õakaü. 8 so Cks; Bid yadi vā sāduü, omitting ti yadi vā asāduü. 9 Bid visāsasampayutto. 10 Bid add pana. 11 Bid omit rasa. 12 Bid add a¤¤o. 13 Bid add hi. 14 Bid -ka¤cikaü. 15 Bi na ag-, Bd anag-. 16 Bid dhammade-. 17 Bid bakamahābrahmā. 18 Bid add pana. 19 Bi adds chaņhamaü, Bd chaņhaü. 20 Bid -imhi. >/ #<[page 146]># %<146 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% bahuajeëakādayo māretvā devatānaü balikammaü karonti. Bodhisatto "pāõo na hantabbo" ti bheri¤ carāpesi. Yakkhā balikammaü alabhamānā Bodhisattassa kujjhitvā Himavante yakkhasamāgamaü katvā Bodhisattassa māraõatthāya ekaü kakkhalaü\<*<1>*>/ yakkhaü pesesuü. So kaõõikamattaü mahantaü ādittaü ayakåņaü gahetvā "iminā naü paharitvā māressāmãti" āgantvā majjhimayāmasamanantare Bodhisattassa sayanamat- thake aņņhāsi. Tasmiü khaõe Sakkassa āsanaü\<*<2>*>/ uõhākāraü dassesi. So āvajjamāno taü\<*<3>*>/ kāraõaü ¤atvā Inda-vajiraü ādāya āgantvā yakkhassa upari aņņhāsi. Bodhisatto yakkhaü disvā "kiü nu kho esa maü rakkhamāno ņhito udāhu māre- tukāmo" ti tena saddhiü sallapanto\<*<4>*>/ paņhamaü gātham āha: @*>/ udāhu me cetayase vadhāyā 'ti. || Ja_IV:181 ||>@ Tattha vihito nu sajjā ti vihito nu asi ajja. Bodhisatto pana yakkham eva passati na Sakkaü, yakkho Sakkassa bhayena Bodhisattaü paharituü na sakkoti. So Bodhisattassa kathaü sutvā "mahārāja, nāhan tava ārakkhat- thāya\<*<6>*>/ ņhito, iminā pana jalitena ayakåņena paharitvā taü māressāmãti āgato 'mhi, Sakkassa bhayena paharituü na sak- komãti" etam atthaü dãpento dutiyaü gātham āha: @*>/. || Ja_IV:182 ||>@ Taü sutvā Bodhisatto itarā dve gāthā abhāsi: @*>/ maü rakkhati devarājā devānam indo Maghavā Sujampati>@ \<-------------------------------------------------------------------------- 1 Bid add pharussaü. 2 Bid bhavanaü. 3 Bi imaü, Bd idaü. 4 Bid -pento. 5 Bi nu ajja. 6 Bid rakkhanatthāya. 7 Cks pā-, Bi taü muttamaīgaü tena phālissāmi, Bd tenuttamaīga tena phālessāmãti. 8 Cs va. >/ #<[page 147]># %< 8. Ara¤¤ajātaka. (348.) 147>% @< kāmam pisācā vinadantu\<*<1>*>/ sabbe, na santase rakkhasiyā pajāya. || Ja_IV:183 ||>@ @@ Tattha rakkhasiyā pajāyā 'ti rakkhasasaükhātāya\<*<2>*>/ pajāya, rakkhasa- sattānan ti attho, kumbhaõķā ti kumbhamattarahassaügā\<*<3>*>/ mahodarā yak- khā, paüsupisācakā ti saükārādhānapisācā\<*<4>*>/, nālan ti pisācā nāma mayā saddhiü yuddhāya na samatthā, mahatã\<*<5>*>/ sā vihesikā ti yaü pun' ete yak- khā sannipatitvā vihesikaü\<*<6>*>/ dassenti\<*<7>*>/ mahatã vihesikā\<*<6>*>/ bhāyanākāradassana- mattam\<*<8>*>/ eva mayhaü, na panāhaü\<*<9>*>/ bhāyāmãti attho. Sakko yakkhaü palāpetvā Mahāsattaü ovaditvā "mā bhāyi mahārāja, ito paņņhāya tava rakkhāma, mā bhāyitthā\<*<10>*>/" ti\<*<11>*>/ vatvā sakaņņhānaü eva gato. Satthā imaü desanaü\<*<2>*>/ āharitvā jātakaü samodhānesi: "Tadā Sakko Anuruddho ahosi, Bārāõasirājā pana aham evā" 'ti. Aya- kåņajātakaü\<*<13>*>/. $<8. Ara¤¤ajātaka.>$ Ara¤¤ā gāmam āgammā 'ti, Idaü Satthā Jetavane vi- haranto thullakumārikapalobhanaü ārabbha kathesi. Vatthuü Cullanāradakassapajātake\<*<14>*>/ āvibhavissati\<*<15>*>/. Atãte pana\<*<16>*>/ Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasilāyaü uggahitasabbasippo\<*<17>*>/ bhariyāya kālakatāya puttaü gahetvā isipabbajjaü pabbajitvā Himavante vasanto puttaü assamapade ņhapetvā phalāphalatthāya gacchati. Tadā coresu paccantagāmaü paharitvā karamare\<*<18>*>/ gahetvā gacchan- tesu ekā kumārikā palāyitvā taü assamapadaü patvā tāpasa- \<-------------------------------------------------------------------------- 1 Cs Bd pisācāmina-, Ck pisa¤cāmina- 2 Bid rakkhasi-. 3 Cks kumbhaõķamatta-. 4 Bid saükāraņhāne-. 5 all four MSS. -ti. 6 Bid vibhe-. 7 Bid add sā. 8 Bid bhayakāraõada-. 9 Bid nāhaü 10 Ck mā yattā, Cs mā yantā, Bi mā bhāpa. 11 Bi tā. 12 Bid dhammade-. 13 Bid add sattamaü. 14 Bi cåëa-, Bd cåla-. 15 Bid add atãtaü āhari. 16 Bid omit pana. 17 Bid omit sabba. 18 Bid kumārike. >/ #<[page 148]># %<148 IV. Catukkanipāta. 5. Cullakuõālavagga. (35.)>% kumārakaü palobhetvā sãlavināsaü pāpetvā "ehi gacchāmā" 'ti āha. "Pitā tāva me āgacchatu, taü passitvā\<*<1>*>/ gamissāmãti". "Tena hi disvā āgacchā" 'ti nikkhamitvā antarāmagge nisãdi. Tāpasakumāro pitari āgate paņhamaü gātham āha: @@ Tattha ara¤¤ā gāmamāgammā ti tāta ahaü ito ara¤¤ato manussa- pathaü vasanatthāya gato vasanagāmaü patvā\<*<2>*>/. Ath' assa pitā ovādaü dento tisso gāthā abhāsi: @*>/ tāta vissāsa¤ ca khameyya te sussåsã ca titikkhã\<*<4>*>/ ca taü bhajehi\<*<5>*>/ ito gato. || Ja_IV:186 ||>@ @*>/ urasãva patiņņhāya taü bhajehi\<*<7>*>/ ito gato. || Ja_IV:187 ||>@ @*>/ siyā ti. || Ja_IV:188 ||>@ Tattha yo taü vissāsaye\<*<9>*>/ ti yo\<*<10>*>/ puriso taü vissāseyya\<*<11>*>/ na pari- saükeyya, vissāsa¤ca khameyya te ti yo ca attani kayiramānaü\<*<12>*>/ tava vissāsaü pana yaü nirāsaüko taü khameyya, sussåsãti yo ca tava vissāsa- vacanaü sotum icchati, titikkhãti\<*<13>*>/ yo ca tayā kataü aparādhaü khamati, taü bhajehãti\<*<14>*>/ taü purisaü bhajeyyāsi payirupāseyyāsi, urasãva patiņ- ņhāyā 'ti yathā tassa urasi patiņņhāya vaķķhanto\<*<15>*>/ tvam pi tādiso urasi pati- taputto\<*<16>*>/ viya hutvā evaråpaü purisaü bhajeyyāsãti attho, haliddirāgan ti haliddirāgasadisaü athiracittaü\<*<17>*>/, kapicittan ti lahuparivattitāya\<*<18>*>/ makkaņa- cittaü, rāgavirāginan ti muhutten' eva rajjanavirajjanasabhāvaü, nimma- nussam pi ce siyā ti sace pi sakala-Jambudãpatale\<*<19>*>/ kāyaduccaritādirahi- tassa\<*<20>*>/ manussassa abhāvena nimmanussaü siyā tathāpi tāta tādisaü lahucittaü mā sevi, sabbam\<*<21>*>/ pi manussapathaü vicinitvā heņņhāvuttaguõasampannam eva purisaü\<*<22>*>/ seveyyāsãti\<*<23>*>/ attho. \<-------------------------------------------------------------------------- 1 Bid add va. 2 Bid add kiü karomãti. 3 Ck vissase, Cs vissāse, Bi visā, Bd visāsaye. 4 Bid -kkhi, Cks -kkhā. 5 Bi bhājesi, Bd bhajeyya. 6 Bid -ņaü. 7 Bid bhajeyya. 8 Cs ve. 9 Cks vissase, Bid visāsaye. 10 Cks so. 11 Bi visesayye, Bd visāseyya. 12 Bid -ne. 13 Bi titikkhatãti, Cs titikkhāti corr. to -kkhati, Ck titikkhāti. 14 Bid bhajeyyāti. 15 Cs vaķķhe-, Bid vaķhito orasaputto. 16 Bid patiņhita-. 17 Ck atira- corr. to athira-, Bi atira-, Bd athãra-. 18 Cs -kāya. 19 Bid sakalaü--talaü. 20 Bid -divira-. 21 Cks sevitabbam, Bid sevisabbaü. 22 Bid omit purisaü. 23 Bid bhajeyyāsãti. >/ #<[page 149]># %< 9. Sandhibhedajātaka. (349.) 149>% Taü sutvā tāpasakumāro "ahaü tāta imehi guõehi saman- nāgataü purisaü kattha labhissāmi, na gacchāmi, tumhākaü ¤eva santike vasissāmãti" vatvā nivatti. Ath' assa pitā kasiõa- parikammaü ācikkhi. Ubho pi aparihãnajjhānā Brahmaloka- parāyanā ahesuü. Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā putto ca kumārikā ca ete yeva ahesuü\<*<2>*>/, tāpaso aham evā\<*<3>*>/" 'ti. Ara¤¤ajātakaü\<*<4>*>/. $<9. Sandhibhedajātaka.>$ N' eva itthãsu sāma¤¤an ti. Idaü Satthā Jetavane viharanto pesu¤¤asikkhāpadaü ārabbha kathesi, Ekasmiü hi samaye Satthā "chabbaggiyā bhikkhå pesu¤¤aü upasaüharantãti' sutvā te pakkosāpetvā "saccaü kira tumhe bhikkhave bhikkhånaü bhaõķanajātānaü kalahajātānaü vivādam āpannānaü\<*<5>*>/ pesu¤¤aü upa- saüharatha, tena anuppannāni c' eva bhaõķanāni uppajjanti uppan- nāni ca\<*<6>*>/ bhiyyobhāvāya saüvattantãti" pucchitvā "saccan" ti vutte te bhikkhå garahitvā "bhikkhave, pisunā\<*<7>*>/ vācā nāma tikhiõāsippahā- rasadisā\<*<8>*>/, daëho pi vissāso tāya khippaü bhijjati, ta¤ ca pana ga- hetvā attano mettiü bhindanakajano\<*<9>*>/ sãhausabhasadiso hotãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa putto hutvā\<*<10>*>/ Takkasilāyaü uggahitasippo pitu accayena dhammena rajjaü kāresi. Tadā eko gopālako ara¤¤e gokulesu gāvo\<*<11>*>/ paņijaggitvā āgacchanto ekaü gabbhiniü asallakkhetvā pahāya āgato. Tassā ekāya sãhiyā\<*<12>*>/ saddhiü vissāso uppajji. Tā\<*<13>*>/ ubho pi daëhamittā hutvā ekato pi caranti\<*<14>*>/. Athāparabhāge gāvã vacchakaü sãhã sãhapotakaü vijāyi. Te ubho pi janā kulehi āgatamettiyā\<*<15>*>/ daëhamittā hutvā ekato \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Bid add pitāmahā. 3 Bid eva sammāsambuddho. 4 Bid add aņhamaü. 5 Bid vivādāpannānaü. 6 Cks omit ca. 7 Cs -nā corr. to -õā, Bid -õa. 8 Ck -nā-, Cs -õā-, Bid õasattipahāra-. 9 Bi mitti bhindaka-, Bd mittiü bhindanto. 10 Bid add vayappatto. 11 Bid gāve. 12 Cks ekā, Bi ekāleyo Bd ekāyeva. 13 Bi tvā, Cs has added tā. 14 Bid vica. 15 Bid -mittiyā. >/ #<[page 150]># %<150 IV. Catukkanipāta. 4. Cullakuõalavagga. (35.)>% vicaranti. Ath' eko vanacarako tesaü vissāsaü disvā ara¤¤e uppajjanakabhaõķaü ādāya Bārāõasiü\<*<1>*>/ gantvā ra¤¤o\<*<2>*>/ datvā "api te samma ki¤ci ara¤¤e acchariyaü diņņhapubban" ti ra¤¤ā puņņho "deva, a¤¤aü ki¤ci na passāmi\<*<3>*>/, ekaü pana sãha¤ ca usabha¤ ca a¤¤ama¤¤aü vissāsike\<*<4>*>/ ekato carante\<*<5>*>/ addasan\<*<6>*>/" ti āha. "Tesaü\<*<7>*>/ tatiye uppanne bhayaü bhavissati, yadā tesaü tatiyaü passasi atha me ācikkheyyāsãti". "Sādhu\<*<8>*>/ devā" 'ti. Vanacarake\<*<9>*>/ Bārāõasiü\<*<10>*>/ gate eko sigālo sãha¤ ca usabha¤ ca upaņņhahi. Vanacarako ara¤¤aü gantvā taü disvā "tatiyassa uppannabhāvaü ra¤¤o kathessāmãti" nagaraü gato. Sigālo pi cintesi: "mayā ņhapetvā sãhamaüsa¤ ca usabha- maüsa¤ ca a¤¤aü akhāditapubbaü nāma n' atthi, ime bhin- ditvā imesaü maüsaü khādissāmãti" so "ayaü taü evaü va- datãti" ubho pi te\<*<11>*>/ a¤¤ama¤¤aü bhinditvā nacirass' eva ka- lahaü katvā\<*<12>*>/ maraõākārappatte\<*<13>*>/ akāsi. Vanacarako pi gantvā ra¤¤o "tesaü deva tatiyo uppanno" ti āha. "Ko so\<*<14>*>/" ti. "Sigālo devā" ti. Rājā "ubho pi te\<*<15>*>/ bhinditvā mārāpessati, mayaü tesaü matakāle sampāpuõissāmā" 'ti vatvā rathaü abhiruyha vanacarakadesitena maggena\<*<16>*>/ gacchanto tesu a¤¤a- ma¤¤aü kalahaü katvā jãvitakkhayaü pattesu sampāpuõi. Sigālo\<*<17>*>/ tuņņhahaņņho\<*<18>*>/ ekavāraü sãhassa maüsaü khādati ekavāraü usabhassa\<*<19>*>/. Rājā te ubho pi jãvitakkhayaü patte\<*<20>*>/ disvā rathe ņhito va\<*<21>*>/ sārathinā saddhiü sallapanto\<*<22>*>/ imā gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Cks -siyam, Bd -sã, Bi -si. 2 Ck raü¤e, Cs ara¤¤e corr. to ra¤¤o, Bi ara¤¤e. 3 Cks -mãti. 4 Bi visāsi katvā, Bd visāsike katvā. 5 Ck -to, Cs vamaranto, Bd vicarante, Bi vanaü carante. 6 Bd -sin. 7 Bid ete-. 8 Bid so sādhu. 9 Bid add pana. 10 Bi sã, Bd -siyaü. 11 Bid mitte in the place of pite. 12 Bid kāretvā. 13 Cks Bi -õa-. 14 Bi eko, Bd eso. 15 Bd mitte in the place of pite, Bi omits pite. 16 Ck -desitakena-, Bi vanacarikena maggadesitena, Bd vanacarikena maggadesikena, Cs vanacarakena maggena corr. to vanacarakadesitamaggena. 17 Bid add pana. 18 Bid haņha tuņho. 19 Bid add maüsaü khādati. 20 Bid -yappatte. 21 Ck omits va. 22 Bid -pento. >/ #<[page 151]># %< 9. Sandhibhedajātaka. (349.) 151>% @*>/, ath' assa sandhibhedassa passa yāva sucintitaü. || Ja_IV:189 ||>@ @*>/ pesu¤¤aü parivattati yatth' åsabha¤ ca sãha¤ ca bhakkhayanti migādhamā. || Ja_IV:190 ||>@ @*>/ passasi\<*<4>*>/ sārathi yo vācaü sandhibhedassa pisunassa nibodhati. || Ja_IV:191 ||>@ @*>/ vācaü sandhibhedassa nāvabodhanti sārathãti. || Ja_IV:192 ||>@ Tattha n' eva itthãså 'ti samma sārathi imesaü dvinnaü janānaü n' eva itthisu\<*<6>*>/ sāma¤¤aü atthi na bhakkhesu pi\<*<7>*>/, a¤¤am eva hi itthiü sãho se- vati a¤¤aü usabho, a¤¤aü ca bhakkhaü sãho khādati a¤¤aü\<*<8>*>/ usabho ti attho, ath' assā 'ti evaü kalahakāraõe avijjamāne pi atha imassa mittasandhibheda- kassa duņņhasigālassa ubhinnaü maüsaü khādissāmãti cintetvā ime mārentassa, passa yāva taü cintitaü jātaü, sucintitan ti\<*<9>*>/ adhippāyo, yatthā 'ti yasmiü pesu¤¤e parivattamāne usabha¤ ca sãha¤ ca migādhamā sigālā khādanti, taü pesu¤¤aü maüsamhi\<*<10>*>/ tikhiõāsi\<*<11>*>/ viya mittabhāvaü chindantam eva pari- vattatãti dãpeti, yayimaü\<*<12>*>/ passasãti\<*<13>*>/ samma sārathi yaü imaü passasi imesaü dvinnaü matasayanaü\<*<14>*>/ a¤¤o pi yo puggalo sandhibhedassa pisunassa pisunavācaü nibodhati gaõhati so imaü sayanaü seti evam evaü\<*<15>*>/ maratãti\<*<16>*>/ dasseti, sukham edhantãti sukhaü vindanti labhanti, narā saggagatārivā 'ti saggaü gatā dibbabhogasamaīgino narā viya te\<*<17>*>/ sukhaü vindanti, nāva- \<-------------------------------------------------------------------------- 1 Ck kārati, Cs kārathi corr. to kārati. 2 Cks -saühi. 3 Cks yay iva, Bd yaü yimaü. 4 Bd passi. 5 Cks yo. 6 so all four MSS. 7 Cks omit su pi. 8 Cks add ca. 9 Bi yāva sucintitaü jātan ti, Bd yāva sucintitaü taü jātaü ti. 10 Bi maüsaü pi, Cks maüsaühi. 11 Bid -õa asi. 12 Bid yaü yimaü. 13 Ck passatãti, Bd passiti. 14 Bi -sayaü, Bd -sayana. 15 Bid eva. 16 Cs evamevaü mariti corr. to evamevampãti. 17 Bid omit te. >/ #<[page 152]># %<152 IV. Catukkanipāta. 5. Cullakupālavagga. (35.)>% bodhantãti na sārato\<*<1>*>/ paccenti\<*<2>*>/, tādisaü vata\<*<3>*>/ vacanaü sutvā codetvā vāretvā\<*<4>*>/ mettiü\<*<5>*>/ abhinditvā pakatikā va hontãti. Rājā imā gāthā bhāsitvā sãhassa kesaracammanakhadāņhā\<*<6>*>/ gāhāpetvā nagaram eva gato. Satthā imaü desanaü\<*<7>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā\<*<8>*>/ aham eva ahosin\<*<9>*>/" ti. Sandhibhedajātakaü\<*<10>*>/. $<10. Devatāpa¤hajātaka.>$ Hanti hatthehi pādehãti. Ayaü devatāpucchā Ummagga- jātake āvibhavissati. Devatāpa¤hajātakaü\<*<11>*>/. Cullakuõāla- vaggo\<*<12>*>/ pa¤camo. Catukkanipātavaõõanā niņņhitā\<*<13>*>/. \<-------------------------------------------------------------------------- 1 Bi na rato. 2 Cks paccanti. 3 Bid pana. 4 Bid sāretvā. 5 Bd mittim, Bi omits mettiü. 6 Bi -dādhā, Bd dādhe. 7 Bid dhammade-. 8 Bid bārāõasirājā. 9 Bid sammāsambuddho in the place of ahosin. 10 Cs Bi -bhedakajā-, Bid add navamaü. 11 Cks omit devatāpa¤hajātakaü, Bid add dasamaü. 12 Bid cåëakuõķāla-. 13 Ck omits catukka---tā, Bid add pa¤cavagga paņimaõķitaü catukkanipātajātakaü niņhitaü. >/ #<[page 153]># %< 153>% V. PAĨCANIPâTA. 1. MAöIKUöôALAVAGGA. $<1. Maõikuõķalajātaka.>$ Jãno\<*<1>*>/ rathassamaõikuõķalā cā 'ti. Idaü Satthā Je- tavane viharanto Kosalara¤¤o antepure paduņņhāmaccaü ārabbha kathesi. Vatthuü heņņhā vitthāritam eva. Idhāpi Bodhisatto Bārāõasiyaü\<*<2>*>/ rājā ahosi. Duņņhā- macco Kosalarājānaü ānetvā Kāsirajjaü gāhāpetvā\<*<3>*>/ bandha- nāgāre pāpesi\<*<4>*>/. Rājā\<*<5>*>/ jhānaü uppādetvā ākāse pallaüke\<*<6>*>/ nisãdi. Corara¤¤o sarãre ķāho uppajji. So Bārāõasirājānaü upasaükamitvā paņhamaü gātham aha: @*>/ rathassamaõikuõķalā\<*<8>*>/ ca, putte ca dāre ca tath' eva jãno\<*<9>*>/, sabbesu bhogesu asesitesu\<*<10>*>/ kasmā na santappasi\<*<11>*>/ sokakāle ti. || Ja_V:1 ||>@ Tattha jãno\<*<9>*>/ rathassamaõikuõķalā\<*<12>*>/ cā 'ti taü\<*<13>*>/ mahārāja\<*<14>*>/ ratha¤ ca asse\<*<15>*>/ ca maõikuõķalāni ca jãno, rathe\<*<16>*>/ ca maõikuõķale\<*<17>*>/ ti pi pāņho, asesiteså\<*<18>*>/ 'ti na sesitesu\<*<19>*>/ nisseseså\<*<20>*>/ 'ti attho\<*<21>*>/. \<-------------------------------------------------------------------------- 1 Ck Bd jino, Bi jinno. 2 Bid -õasã. 3 Bid add bārānassãrājānaü bandhāpetvā. 4 Bid khipāpesi. 5 Bd adds tasmiü. 6 Bid -kena. 7 Bi jinno, Bd jino. 8 Ck -lã, Cs -le. 9 Bid jinno. 10 Bid -kesu. 11 Ck saütha-, Cs santhappasi. 12 Cks -le. 13 Bid omit taü. 14 Bid add tvaü. 15 Bid assa¤. 16 Cs jinojãnarathe, Bi jinnorathe, Bd jinojinnorathe. 17 Cks -lo, Bi -le cā. 18 Bid -keså. 19 Bid mito nasesitesu. 20 Bi nisesu, Bd niravasesu. 21 Ck ahadvesu, Cs bhavesu instead of bhogesu? >/ #<[page 154]># %<154 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% Taü sutvā Bodhisatto imā dve gāthā abhāsi: @*>/ pubbataraü jahāti, asassatā bhogino kāmakāmi\<*<2>*>/, tasmā na socām' ahaü sokakāle. || Ja_V:2 ||>@ @*>/ veti cando, atthaü tapetvāna\<*<3>*>/ paleti suriyo, viditā mayā sattuka lokadhammā\<*<4>*>/, tasmā na socām' ahaü sokakāle ti. || Ja_V:3 ||>@ Tattha pubbevamaccan ti maccaü bhogā\<*<5>*>/ pubbe va paņhamataraü ¤eva vijahanti, macco vā te bhoge\<*<6>*>/ pubbataraü vijahati, kamakāmãti corarājānaü ālapati, ambho kāme kāmayamāna\<*<7>*>/ kāmakāmi\<*<8>*>/ bhogino nāma loke asassatā, bhogesu vā\<*<9>*>/ naņņhesu jãvamānā va abhogino honti, bhogaü vā\<*<10>*>/ pahāya sayaü\<*<11>*>/ nassanti, tasmā ahaü mahājanassa sokakāle pi na socāmãti attho, viditā mayā sattuka lokadhammā\<*<12>*>/ ti corarājānaü ālapanto\<*<13>*>/ ambho sattuka\<*<14>*>/ mayā\<*<15>*>/ lābho alābho yaso ayaso ti ādayo lokadhammā viditā, yath' eva hi cando udeti pårati ca puna ca khãyati yathā vā\<*<16>*>/ suriyo andhakāraü vidhamanto mahantaü lokapadesaü\<*<17>*>/ tappetvāna\<*<18>*>/ puna sāyaü\<*<19>*>/ atthaü gacchati na dissati evam evaü\<*<20>*>/ bhogā uppajjanti ca vinassanti ca, tattha kiü sokena, tasmā na socā- mãti attho. Evaü Mahāsatto corara¤¤o dhammaü desetvā\<*<21>*>/ idāni tass' evācāraü\<*<22>*>/ parigaõhanto: @@ @*>/ yaso kitti ca vaķķhatãti āha. || Ja_V:5 ||>@ \<-------------------------------------------------------------------------- 1 Bid dhane. 2 Cks -mã. 3 Ck attantape-, Cs atthantape-, Bi ataü ņha-, Bd atthaü ņha-. 4 Bid aņhalodhammo. 5 Bid ti pubbeva maccaü vā bhogā vā. 6 Bid dhane bhoge vā in the place of te bhoge. 7 Bid -nā. 8 Bi kāmaü kāmaü, Bd kāmaü kāma. 9 Bd ca, Bi omits vā. 10 Bi bho ca, Bd bhoge ca. 11 Bid add vā. 12 Bi attaloka-, Bd satthuka-. 13 Bid -pento. 14 Bi aņhappakārā, Bd satthuka. 15 Bid add loke. 16 Bid omit vā. 17 Bid -ppa-, Cks -san. 18 Bid kappetvāna. 19 Bd adds atthaü paleti. 20 Bd eva. 21 na puna sāyaü---desetva wanting in Bi. 22 Bid ta¤¤evacoraü. 23 Cks Bi rājā, Bd ra¤¤o. >/ #<[page 155]># %< 2. Sujātajātaka. (352.) 155>% Imā pana dve gāthā heņņhā vitthāritā eva\<*<1>*>/. Bodhisattaü\<*<2>*>/ khamāpetvā rajjaü paņicchāpetvā\<*<3>*>/ attano janapadaü eva gato. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakam samodhānesi; "Tadā Kosalarājā ânando ahosi, Bārāõasirājā pana aham evā" 'ti. Maõi- kuõķalajātakaü\<*<5>*>/. $<2. Sujātajātaka.>$ Kinnu santaramāno vā 'ti. Idaü Satthā Jetavane vi- haranto matapitikakuņumbikaü\<*<6>*>/ ārabbha kathesi. So kira pitari mate paridevamāno\<*<7>*>/ carati\<*<8>*>/, sokaü vinodetuü na sakkoti\<*<9>*>/. Satthā tassa sotāpattiphalåpanissayaü disvā Sāvatthiyaü piõķāya caritvā pacchāsamaõaü ādāya\<*<10>*>/ gehaü gantvā pa¤¤attāsane nisinno taü vanditvā nisinnaü\<*<11>*>/ "kiü upāsaka socasãti\<*<12>*>/" vatvā "āma bhante" ti vutte "āvuso porāõakapaõķitā paõķitānaü kathaü sutvā pitari kāla- kate na sociüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kuņumbikagehe nibbatti. Sujātakumāro\<*<13>*>/ ti 'ssa nāmaü kariüsu. Tassa vayappattassa pitāmaho kālam akāsi. Ath' assa pitā pitu kālakiriyato\<*<14>*>/ paņņhāya sokasa- mappito āëāhanato\<*<15>*>/ aņņhãni {āharitvā} attano ārāme mattika- thåpaü katvā tāni tattha nidahitvā gatagatavelāya\<*<16>*>/ thåpaü pupphehi påjetvā āvajjanto\<*<17>*>/ paridevati, n' eva\<*<18>*>/ nahāyati\<*<19>*>/ na vilimpati na bhu¤jati na kammante vicāreti. Taü disvā Bo- dhisatto "pitā me ayyakassa matakālato paņņhāya sokābhibhåto carati, ņhapetvā kho\<*<20>*>/ pana maü a¤¤o etaü sa¤¤āpetuü na sakkoti, ekena naü\<*<21>*>/ upāyena nissokaü karissāmãti" bahina- \<-------------------------------------------------------------------------- 1 Ck -tāmeva, Cs Bi -tameva, Bd -tā yeva. 2 Bid corarājā bo-. 3 Bid -cchādetvā. 4 Bid dhammade-. 5 Bid add pathamaü. 2. Cfr. The Dasaratha-Jātaka p. 30; JḤōhiessen's Die Legende von Kisāgotamã p.42. 6 Bid -pittikaüku-. 7 Cks -ne. 8 Bid vicarati. 9 Bi asakkontena, Bd asakkoti in the place of na s. 10 Bid add tassa. 11 Cks panattāsane sannisinnaü, omitting nisinno taü vanditvā. 12 Cks socatãti. 13 Ck -to-? 14 Bid kālakatato. 15 Cks ālā-. 16 Bi gatā-. 17 Cks āvijjhanto. 18 Bid na. 19 Bid nhā-. 20 Bid omit kho. 21 Cs taü, Bid omit naü. >/ #<[page 156]># %<156 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% gare\<*<1>*>/ ekaü matagoõaü disvā tiõa¤ ca pānãya¤ ca āharitvā tassa purato katvā\<*<2>*>/ "khāda khāda, piva pivā" 'ti vadati\<*<3>*>/. âgatā- gatā naü\<*<4>*>/ disvā\<*<5>*>/ "samma Sujāta, kiü ummattako si, mata- goõassa tiõodakaü desãti\<*<6>*>/" vadanti. So ki¤ci na\<*<7>*>/ paņivadati. Ath' assa pitu santikaü gantvā "putto te ummattako jāto, matagoõassa tiõodakaü detãti" āhaüsu. Taü sutvā kuņum- bikassa pitusoko apagato puttasoko patiņņhito. So vegena gantvā\<*<8>*>/ "nanu tvaü tāta Sujāta paõķito\<*<9>*>/, kiükāraõā mata- goõassa tiõodakaü desãti" vatvā dve gāthā abhāsi: @*>/ gatasattaü\<*<11>*>/ jaraggavaü. || Ja_V:6 ||>@ @*>/ ca tucchaü vilapasi yathā taü dummatã tathā ti. || Ja_V:7 ||>@ Tattha santaramāno vā 'ti turito viya hutvā, lāyitvā ti lunitvā\<*<13>*>/, lapasãti vippalapasi, gatasattaü\<*<14>*>/ jaraggavan ti gatajãvitaü jiõõaü\<*<15>*>/ goõaü, yathā tan ettha tan ti nipātamattaü, yathā dummati appa¤¤o vippala- peyya\<*<16>*>/ tathā tvaü tucchaü abhåtaü\<*<17>*>/ vippalapasãti\<*<18>*>/. Tato Bodhisatto dve gāthā abhāsi: @*>/, ma¤¤e goõo samuņņhahe. || Ja_V:8 ||>@ @*>/ hatthapādā ca\<*<21>*>/ dissare, rudaü mattikathåpasmiü\<*<22>*>/ nanu tva¤ ¤eva dummatãti. || Ja_V:9 ||>@ Tattha tathevā 'ti yathā pubbe ņhitaü tath' eva tiņņhati, ma¤¤e ti etesaü sãsādãnaü tath' eva ņhitattā ayaü goõo samuņņhaheyyā 'ti ma¤¤āmi, nevayya- kassā 'ti ayyakassa pana sãsaü vā\<*<20>*>/ hatthapādā vā\<*<20>*>/ na dissanti, piņņhipādā vā na dissare ti pi pāņho, nanu tva¤¤eva dummatãti ahaü tāva sãsādãni passanto evaü karomi, tvaü pana na ki¤ci passasi, jhāpitaņņhānato aņņhãni āha- ritvā thåpaü\<*<23>*>/ katvā paridevasi, iti maü paņicca sataguõena sahassaguõena\<*<24>*>/ tvam eva\<*<25>*>/ dummatãti, bhijjanadhammā tāta saükhārā bhijjantãti\<*<26>*>/, tattha kā paridevanā ti. \<-------------------------------------------------------------------------- 1 Bid bahigāme. 2 Bid thapetvā. 3 Bid khādāhi pivāhãti āha. 4 Ck taü. 5 Bd adds kasmā. 6 Bid detãti. 7 Bid na ki¤ci. 8 Bi -nāgantvā. 9 Bi adds ti. 10 Bi khādavilapati, Bd khādātivilapati. 11 Ck -sataü, Cs -satthaü corr. to sattaü, Bid -santaü. 12 Bid tva¤. 13 Cs ëu-, Bid lu¤ci-. 14 Bid -santaü 15 Bi jinno, Bd jinna. 16 Bid vilapeyya. 17 Bid omit abbåtaü. 18 Bid vilapa. 19 Bi tiņhati. 20 Bid ca. 21 Bid na. 22 Bi -kā-. 23 Bid mattikathå-. 24 Ck omits sahassa-, Bi adds nu, Bd nanu. 25 Bid tva¤¤eva. 26 Bid bhijjanti. >/ #<[page 157]># %< 3. Dhonasākhajātaka. (353.) 157>% Taü sutvā Bodhitassa pitā "mama putto paõķito, idha- lokaparalokakiccaü\<*<1>*>/ jānāti, mama sa¤¤āpanatthāya etaü kammaü akāsãti" cintetvā "tāta Sujāta paõķita, `sabbe saü- khārā aniccā' ti me ¤ātaü\<*<2>*>/, ito paņņhāya na socissāmi\<*<3>*>/, pi- tusokaharaõaputtena\<*<4>*>/ nāma tādisena bhavitabban" ti vatvā puttassa thutiü karonto\<*<5>*>/. @*>/ ghatasittaü\<*<7>*>/ va pāvakaü\<*<8>*>/ vārinā viya\<*<9>*>/ osi¤caü\<*<10>*>/ sabbaü nibbāpaye\<*<11>*>/ daraü. || Ja_V:10 ||>@ @*>/ vata me sallaü yam āsi\<*<13>*>/ hadayanissitaü yo me sokaparetassa pitusokaü apānudi. || Ja_V:11 ||>@ @*>/ abbåëhasallo\<*<15>*>/ smi vãtasoko anāvilo, na socāmi na rodāmi tava sutvāna māõava. (Cfr. Dhp. 96.) || Ja_V:12 ||>@ @*>/, vinivattayanti\<*<17>*>/ sokamhā Sujāto pitaraü yathā ti. || Ja_V:13 ||>@ Tattha nibbāpaye ti nibbāpayi, daran ti sokadarathaü\<*<18>*>/ Sujāto pi- taraü yathā ti yathā ma ma putto Sujato maü pitaraü samānaü attano sap- pa¤¤atāya sokamhā vinivattayi evaü\<*<19>*>/ a¤¤e pi sappa¤¤ā sokamhā vinivattayantãti\<*<20>*>/. Satthā imaü desanaü\<*<21>*>/ āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā Sujāto aham evā" 'ti. Sujātajātakaü\<*<22>*>/. $<3. Dhonasākhajātaka.>$ Nayidaü niccaü bhavitabban ti. Idaü Satthā Bhaggesu Suüsumāragiriü nissāya Bhesakalāvane viharanto Bodhirāja- kumāraü ārabbha kathesi. Bodhirājakumāro nāma Udenassa\<*<23>*>/ putto tasmiü kāle Suüsumāragire\<*<24>*>/ vasanto ekaü pariyodātasippaü vaķ- ķhakiü pakkosāpetvā a¤¤arājåhi\<*<25>*>/ asadisaü katvā Kokanadaü\<*<26>*>/ nāma \<-------------------------------------------------------------------------- 1 Bid -loke kiccaü. 2 Bid sa¤¤ātā. 3 Bid add ti. 4 Ck -kaüha-. 5 Bid add āha. 6 Bi saü-. 7 Bd ghatā-. 8 Bd pāpakaü. 9 Bf vata. 10 Bid -ci. 11 Ck -yo. 12 Bi appuëhi? Bd abbuëhaü? 13 Cks sammāsi, Bi yamādãsã. 14 Bid svāhaü. 15 Ck abbulha-, Cs abbulha- corr. to abbuëha-, Bi appuëhaü? Bd abbulha-. 16 Bid -kammakā. 17 Bid -vattanti. 18 Bid sokaü. 19 Cks add taü. 20 Bid add attho. 21 Bid dhammade-. 22 Bid add dutiyaü. 23 Bid add ra¤¤o. 24 Bid -giri. 25 Bid a¤¤ehi rā-. 26 cfr. Dhp. p.323; Bid -nudaü. >/ #<[page 158]># %<158 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% pāsādaü kārāpesi kāretvā ca pana "ayaü vaddhaki a¤¤assāpi\<*<1>*>/ ra¤¤o evaråpaü pāsādaü kāreyyā" 'ti maccharāyanto tassa akkhãni up- pāņesi\<*<2>*>/. Tena tassa\<*<3>*>/ akkhãni uppāņitabhāvo\<*<4>*>/ bhikkhusaügho pākaņo jāto. Tasmā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Bo- dhirājakumāro\<*<5>*>/ tathāråpassa vaķķhakino akkhãni uppāņāpesi\<*<6>*>/, aho kakkhalo pharuso sāhasiko" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa kakkhalo pharuso sāhasiko va, na kevala¤ ca idān' eva pubbe p' esa khattiyasahassānaü\<*<7>*>/ akkhãni uppāņāpetvā\<*<6>*>/ māretvā tesaü maüsena balikammaü kāresãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Takkasilāyaü disāpāmokkho ācariyo ahosi, Jambudãpatale khattiyamāõavā ca\<*<8>*>/ brāhmaõamāõavā ca tass' eva santike sippaü uggaõhiüsu. Bārāõasira¤¤o pi putto Brah- madattakumāro nāma tassa santike tayo vede uggaõhi. So pana pakatiyā\<*<9>*>/ kakkhalo pharuso sāhasiko\<*<10>*>/. Mahāsatto\<*<11>*>/ aī- gavijjāvasena\<*<12>*>/ tassa kakkhalapharusasāhasikabhāvaü ¤atvā "tāta tvaü kakkhalo pharuso sāhasiko, pharusena nāma\<*<13>*>/ lad- dhaü issariyaü aciraņņhitikaü hoti, so issariye vigate\<*<14>*>/ bhinna- nāvo viya samudde patiņņhaü na labhati, tasmā mā evaråpo ahosãti" taü ovadanto\<*<15>*>/ dve gāthā abhāsi: @*>/, atthaccaye\<*<17>*>/ mā hu\<*<18>*>/ sammåëho bhinnaplavo\<*<19>*>/ sāgarasseva majjhe. || Ja_V:14 ||>@ @*>/ kalyāõaü pāpakāri ca\<*<21>*>/ pāpakaü, yādisaü vapate\<*<22>*>/ bãjaü tādisaü harate phalan ti. || Ja_V:15 ||>@ \<-------------------------------------------------------------------------- 1 Cks a¤¤ama¤¤assāpi. 2 Bi uppātāpeti, Bd uppātāpesi. 3 Bid tenassa. 4 Bid uppātita-. 5 Bid add kira. 6 Bid -tā-. 7 Cks -ssaü, Bid -ssāni. 8 Bid omits ca. 9 Bid add pi. 10 Bid add ahosi. 11 Bid bodhisatto. 12 Bid -bhijjā-. 13 Bid pana. 14 Bid vinaņhe. 15 Bid ovādento. 16 Bi sukhatāva-, Bd sukhabhāva-. 17 Ck atthaccayo, Cs accantaye, Bd attha¤caye, Bi attapaccaye. 18 Bd mā ahu. 19 Ck bhinnaphalavo, Cs -phalavo corr. to -plavo. 20 Bi -rã. 21 Ck vā? 22 Bid vappate. >/ #<[page 159]># %< 3. Dhonasākhajātaka. (353.) 159>% Tattha suhatāvakāye\<*<1>*>/ ti tāta Brahmadatta yad etaü khemaü vā su- bhikkhaü vā yā vā\<*<2>*>/ esā sukhitā\<*<3>*>/ kāye idaü sabbaü imesaü sattānaü niccaü sabbakālam eva na bhavati, idaü pana aniccaü hutvā abhāvadhammaü, atthac- caye\<*<4>*>/ ti so\<*<5>*>/ tvaü aniccatāvasena\<*<6>*>/ issariye vigate attano atthassa accayena yathā nāma bhinnaplavo\<*<7>*>/ bhinnanāvo manusso sāgaramajjhe patiņņhaü alabhanto sammåëho hoti\<*<8>*>/ evaü mā ahu sammåëho\<*<9>*>/, tāni attani\<*<10>*>/ passatãti tesaü kammānaü phalaü vindanto tāni attani passati\<*<11>*>/ nāma. So ācariyaü vanditvā Bārāõasiü gantvā pitu sippaü das- setvā oparajje\<*<12>*>/ patiņņhāya pitu accayena rajjaü pāpuõi. Tassa Piīgiyo\<*<13>*>/ nāma purohito ahosi kakkhaëo\<*<14>*>/ pharuso\<*<15>*>/. So yasa- lobhena\<*<16>*>/ cintesi: "yan nånāhaü iminā ra¤¤ā\<*<17>*>/ sakala-Jam- budãpe sabbarājāno\<*<18>*>/ gāhāpeyyaü\<*<19>*>/, evaü esa ekarājā bhavis- sati aham pi ekapurohito\<*<20>*>/" ti so\<*<21>*>/ rājānaü attano kathaü gaõhāpesi\<*<22>*>/. Rājā mahatiyā senāya\<*<23>*>/ nikkhamitvā ekassa ra¤¤o nagaraü rundhitvā taü rājānaü gaõhi. Eten' eva upā- yena\<*<24>*>/ sakala-Jambudãpe rajjaü gahetvā rājasahassaparivuto "Takkasilāya\<*<25>*>/ rajjaü gahessāmãti\<*<26>*>/" agamāsi. bodhisatto nagaraü paņisaükharitvā\<*<27>*>/ parehi appadhaüsiyaü\<*<28>*>/ akāsi. Bārāõasirājāpi Gaīgātãre\<*<29>*>/ mahato nigrodharukkhassa måle sāõiü parikkhipāpetvā upari vitānaü kāretvā\<*<30>*>/ sayanaü pa¤- ¤āpetvā nivāsaü gaõhi. So Jambudãpatale sahassaü\<*<31>*>/ rājāno gahetvā yujjhamāno\<*<32>*>/ pi Takkasilaü\<*<33>*>/ gahetuü asakkonto puro- hitaü pucchi: "ācariya, mayaü ettakehi rājåhi saddhiü āgan- tvā\<*<34>*>/ Takkasilaü\<*<35>*>/ gahetuü na sakkoma, kin nu kho kātab- ban" ti. "Mahārāja rājasahassānaü\<*<36>*>/ akkhãni uppāņetvā\<*<37>*>/ kuc- \<-------------------------------------------------------------------------- 1 Bi sukhātāpa-, Bd sukhabhāva-. 2 Cks va, Bid omit vā. 3 Cs sukhãtā, Bid sukhatā. 4 Cs atthaccaye corr. to attha¤caye, Bi attacca-, Bd attha¤ca-. 5 Bid yo. 6 Bid -tādivasena. 7 Cks -ppalavo, Bd bhinna napallavā, Bi omits bhinnaplavo. 8 Bid ahosi. 9 Ck asam-. 10 Cks attāni. 11 Bid sampas-. 12 Bid upa-. 13 Bid piīgalo. 14 Ck Bd -lo. 15 Bid add sāhasiko. 16 Cs Bi -lā-. 17 Ck Bi ra¤¤o, Bd upāyena. 18 Bid sabbe-. 19 Cks -yyuü, Bid add ti. 20 Bid add bhavissāmi. 21 Bi adds ta, Bd taü. 22 Bid gāhāpesi. 23 Bid add nagarā. 24 Bid etenupā-. 25 Bid -yaü. 26 Bid gaõhissāmiti. 27 Ck -saücaritvā. 28 Bd apa-, Bi asamaüvisaüyaü. 29 Bid gaīgānadãtãre. 30 Bid kārāpetvā. 31 Bid -ssa. 32 Bi kujhamāno. 33 Cs Bi -lāyaü. 34 Bid add pi. 35 Bi -lāyaü. 36 Cks -ssaü, Bi sahassarājānaü, Bd sahassarājånaü. 37 Bid uppātetvā, and add māretvā. >/ #<[page 160]># %<160 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% chiü\<*<1>*>/ phāletvā\<*<2>*>/ pa¤camadhuramaüsaü ādāya imasmiü ni- grodhe nibbattadevatāya\<*<3>*>/ balikammaü katvā antavaņņãhi ruk- khaü parikkhipitvā lohitapa¤caīgulikāni karoma, evaü no khippam eva jayo bhavissatãti". Rājā "sādhå" ti paņissutvā\<*<4>*>/ antosāõiyaü mahābale malle ņhapetvā ekamekaü rājānaü pakkosāpetvā nippãëanen' eva visa¤¤ikāretvā akkhãni uppāņe- tvā māretvā maüsaü ādāya kaëebarāni\<*<5>*>/ Gaīgāya\<*<6>*>/ pavāhetvā vuttappakāraü balikammaü kāretvā\<*<7>*>/ balibheriü ākoņāpetvā yujjhāya\<*<8>*>/ gato. Ath' assa aņņālakato eko yakkho āgantvā dakkhiõaü akkhiü\<*<9>*>/ uppāņetvā agamāsi\<*<10>*>/. Mahatã vedanā up- pajji. So vedanāmatto\<*<11>*>/ āgantvā nigrodharukkhamåle pa¤- ¤attasayane\<*<12>*>/ uttānako nipajji\<*<13>*>/. Tasmiü khaõe eko gijjho ekaü tikhiõakoņiü\<*<14>*>/ aņņhiü gahetvā tassa\<*<15>*>/ rukkhagge nisinno maüsaü khāditvā\<*<16>*>/ aņņhiü vissajjesi, aņņhikoņi\<*<17>*>/ āgantvā ra¤¤o vāmakkhimhi ayasålaü vipatitvā\<*<18>*>/ akkhiü\<*<19>*>/ bhindi. Tasmiü khaõe Bodhisattassa vacanaü sallakkhesi, so "amhākaü ācariyo `ime sattā bãjānuråpaü phalaü viya kammānuråpaü vipākaü anubhontãti' kathento idaü disvā kathesi, ma¤¤e" ti vatvā vippalapanto\<*<20>*>/ dve gāthā abhāsi: @*>/ abravi: (Cfrųupra vol.II. p.202.) māssu\<*<22>*>/ tvaü\<*<23>*>/ akarā\<*<24>*>/ pāpaü yaü\<*<25>*>/ taü\<*<26>*>/ pacchā kataü\<*<27>*>/ tape. || Ja_V:16 ||>@ @*>/ dhonasākho\<*<29>*>/ yahiü ghātayiü khattiyānaü sahassaü alaükate candanasāralitte\<*<30>*>/, tam eva dukkhaü paccāgataü\<*<31>*>/ mamā\<*<32>*>/ ti. || Ja_V:17 ||>@ \<-------------------------------------------------------------------------- 1 Bi kucchi, Cks kucchiyaü. 2 Bi pāl-, Bd bāl-. 3 Bid adhivatta. 4 Bid -suõitvā. 5 Bid -va-. 6 Bid -yaü. 7 Bid karonto. 8 Bid yuddhāya. 9 Bid -õakkhiü. 10 Bid add athassa. 11 Bi -nappatto, Bd -nāppatto. 12 Bid -ttāsane. 13 Cks Bd nippa-, Bi nipijji. 14 Bid -ņikaü. 15 Bid omit tassa. 16 Bid -detvā. 17 Cks -ņiü. 18 Bid ayasulehi viya patitvā. 19 Ck akkhi, Bid akkhini. 20 Bid vilapento. 21 Bid porāõācariyo yaü. 22 Bi māsu, Bd massu. 23 Ck -tā, Cs tā corr. to taü. 24 Bid -ri. 25 Cs yan. 26 Bi tvaü. 27 Cs katan. 28 Bi pãtiyo, Bd pibhiyo. 29 Ck dona-, Bid vena-. 30 Bid -sārānulitte. 31 Bi pacchākataü, Bd pacchāgataü. 32 Bid maman. >/ #<[page 161]># %< 3. Dhonasākhajātaka. (353.) 161>% Tattha idaü tadācariyavaco ti taü idaü\<*<1>*>/ tassa\<*<2>*>/ ācariyassa vacanaü, Pārāsariyo\<*<3>*>/ ti taü gottena kitteti, pacchā katan ti yaü pāpaü tayā ka- taü pacchā taü\<*<4>*>/ tāpeyya\<*<5>*>/ kilameyya taü mā karãti ovādaü adāsi, aham pan' assa vacanaü na karin ti, ayamevā 'ti nigrodharukkhaü dassento vilapati, dhonasākho\<*<6>*>/ ti patthaņasākho, yahiü ghātayin ti yamhi rukkhe khattiya- sahassaü māresiü, alaükate candanasāralitte\<*<7>*>/ ti rājālaükārehi alaükate candanasāralitte\<*<8>*>/ te\<*<9>*>/ khattiye sattāhaü\<*<10>*>/ ghātesiü, ayam eva so rukkho, idāni mayhaü ki¤ci parittānaü kātuü na sakkotãti dãpeti, tameva dukkhan ti yaü\<*<11>*>/ maya paresaü\<*<12>*>/ akkhiuppāņanadukkhaü\<*<13>*>/ kataü idaü me tadeva paņi- āgataü, idāni no\<*<14>*>/ ācariyassa vacanaü matthakaü pattan ti paridevati. So evaü paridevamāno aggamahesiü anussaritvā @*>/ kho candanalittagattã\<*<16>*>/ laņņhãva sobha¤janakassa uggatā, adisvā\<*<17>*>/ kālaü karissāmi Ubbariü, taü\<*<18>*>/ me tato\<*<19>*>/ dukkhataraü bhavissatãti || Ja_V:18 ||>@ gātham āha. Tass' attho: mama bhariyā suvaõõasāmā Ubbarã, yathā nāma siggurukkhassa ujå\<*<20>*>/ uggatā sākhā mandamāëuteritā\<*<21>*>/ kampamānā sobhati evaü itthivilāsaü kurumānā sobhati, tam ahaü idāni akkhãnaü\<*<22>*>/ bhinnattā Ubbariü adisvā va kālaü karissāmãti, tam me tassā\<*<23>*>/ adassanaü ito maraõadukkhato pi dukkhataraü bhavissatãti. So evaü vippalapanto yeva maritvā niraye nibbatti, na naü issariyaluddho\<*<24>*>/ purohito parittānaü kātuü sakkhi, na\<*<25>*>/ attano issariyaü laddho\<*<26>*>/, tasmiü matamatte yeva balakāyo bhijjitvā palāyi. Satthā imaü desanaü\<*<27>*>/ āharitvā jātakaü samodhānesi: "Tadā corarājā\<*<28>*>/ Bodhirājakumāro ahosi, Piīgiyo\<*<29>*>/ Devadatto, disāpāmokkho ācariyo\<*<30>*>/ aham evā" 'ti. Dhonasākhajātakaü\<*<31>*>/. \<-------------------------------------------------------------------------- 1 Bid idaü taü. 2 Bid omit tassa. 3 Bi porāõācari, Bd poracariyo. 4 Bid taü pacchā. 5 Bid tap-. 6 Cks yo-, Bid venasākho. 7 Bi -sārānulitte. 8 Bid lohitacandanasārānulitte. 9 Bid omit te. 10 Ck sattā- corr. to satthā-, Bi saņhā-, Bd yathā-. 11 Cks yam. 12 Bid parassa. 13 Bid akkhãni up-. 14 Bd so. 15 Bd va, Bi omits ca. 16 Bid -gattā. 17 Cks add va. 18 Cks tam. 19 Bid ito. 20 Ck ujuü. 21 Bid -lu-. 22 Cks akkhãni, Bi akkhinnaü, Bd akkhinaü. 23 Bid tamevatassā. 24 Cks -luddo, Bi -yaüpaluddho, Bd -yapaluddo. 25 Bid add taü. 26 Cks issarimado, Bi omits laddho. 27 Bid dhammade-. 28 Bid bārāõasãrājā. 29 Bid piīgalo. 30 Bid add pana. 31 Bi venasārajā-, Bd venasājā-, both add tatiyaü. >/ #<[page 162]># %<162 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% $<4. Uragajātaka.>$ Urago va tacaü jiõõaü ti. Idaü Satthā Jetavane viharanto mataputtakakuņumbikaü\<*<1>*>/ ārabbha kathesi. Vatthuü\<*<2>*>/ Matabhariyamatapitikavatthusadisam eva. Idhāpi Satthā tath' eva tassa nivesanaü gantvā taü āgantvā vanditvā nisinnaü "kiü\<*<3>*>/ āvuso socasãti" pucchitvā "āma bhante puttassa\<*<4>*>/ matakālato paņņhāya so- cāmãti" vutte "āvuso bhijjanadhammaü\<*<5>*>/ nāma bhijjati, nassana- dhammaü\<*<5>*>/ nassati, ta¤ ca kho\<*<6>*>/ na ekass' eva\<*<7>*>/ nāpi ekasmiü yeva\<*<8>*>/ gāme\<*<9>*>/, aparimāõesu pana cakkavālesu tãsu bhavesu amaraõadhammo nāma n' atthi, tabbhāven' eva ņhātuü samattho ekasaükhāro pi n' atthi, sabbe sattā maraõadhammā, saükhārā bhijjanadhammā, porāõa- kapaõķitāpi putte mate\<*<10>*>/ `nassanadhammaü naņņhan' ti na sociüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasiyā\<*<11>*>/ dvāragāmake brāhmaõakule nib- battitvā kuņumbaü saõņhapetvā kasikammena jãvikaü kap- pesi. Tassa putto ca dhãtā cā ti dve dārakā ahesuü. So puttassa vayappattassa samānakulato kumārikaü ānesi\<*<12>*>/. Iti te dāsiyā saddhiü cha janā ahesuü: Bodhisatto bhariyā putto dhãtā suõisā\<*<13>*>/ dāsãti. Te samaggā sammodamānā piyasaüvāsā ahesuü. Bodhisatto sesānaü pa¤cannaü evaü\<*<14>*>/ ovādaü deti: "Tumhe yathāladdhaniyāmena\<*<15>*>/ dānaü detha sãlaü rakkhatha uposathakammaü karotha, maraõasatiü\<*<16>*>/ bhāvetha tumhākaü maraõabhāvaü sallakkhetha, imesaü hi sattānaü maraõaü dhuvaü jãvitaü addhuvaü\<*<17>*>/, sabbe saükhārā aniccā va\<*<18>*>/ kha- yadhammino va, rattiü divā ca\<*<19>*>/ appamattā hothā" 'ti. Te "sādhå" 'ti ovādaü sampaņicchitvā appamattā maraõasatiü\<*<16>*>/ bhāventi. Ath' ekadivasaü Bodhisatto puttena saddhiü khet- \<-------------------------------------------------------------------------- 1 Bi -puttaüku-, Bd -puttakaüku-. 2 Bid add pana. 3 Bd kiü nu kho. 4 Bid add me. 5 Bd -mmo. 6 Bid add pana. 7 Bid ekasmiü yeva kule. 8 Bid ekasmi¤¤eva. 9 Bid add atha kho. 10 Bid add maraõadhammaü. 11 Cks -yaü 12 Bid āharitvā adāsi in the place of ānesi. 13 Cks Bi sunisā. 14 Ck -nnaü eva, Cs -nnaü yeva. 15 Bid -neva. 16 Bd -õānussatiü. 17 Bid adhåvaü. 18 Bid omit va. 19 Cs rattiündivā ca, Bi ratti¤ca jãvi¤ca, Bd ratti¤ca diva¤ca. >/ #<[page 163]># %< 4. Uragajātaka. (354.) 163>% taü gantvā kasati\<*<1>*>/. Putto kacavaraü saükaķķhitvā jhāpesi. Tassāvidåre ekasmiü vammãke āsãviso atthi. Dhåmo tassa akkhãni pahari. So kuddho nikkhamitvā "imaü nissāyā" 'ti\<*<3>*>/ catasso dāņhāpi\<*<4>*>/ nimujjāpento\<*<5>*>/ taü ķasi. So maritvā va\<*<6>*>/ pati\<*<7>*>/. Bodhisatto maritvā va\<*<6>*>/ patitaü\<*<8>*>/ disvā goõe ņhapetvā āgantvā tassa matabhāvaü ¤atvā taü ukkhipitvā ekasmiü rukkhamåle nipajjāpetvā pārupitvā\<*<9>*>/ n' eva rodi na paridevi, "bhijjanadhammaü pana bhijjati\<*<10>*>/, maraõadhammaü mataü, sabbe saükhārā aniccā maraõanipphattikā" ti aniccabhāvam eva sallakkhetvā kasi. So\<*<11>*>/ khettasamãpena gacchantaü ekaü paņivissakaü purisaü disvā "tāta gehaü gacchasãti" pucchitvā "āmā" 'ti vutte "tena hi amhākam pi gharaü gantvā brāh- maõiü vadeyyāsi: `ajja kira pubbe viya dvinnaü\<*<12>*>/ anāharitvā ekass' evāhāraü\<*<13>*>/ āneyyātha\<*<14>*>/, pubbe pi\<*<15>*>/ ekikā va dāsã āhā- raü āharati, ajja pana cattāro pi janā suddhavatthanivatthā gandhapupphahatthā āgaccheyyāthā" 'ti. So "sādhå" 'ti gan- tvā brāhmaõiyā tath' eva kathesi. "Kena\<*<16>*>/ tāta idaü\<*<17>*>/ sā- sanaü dinnan" ti. "Brāhmaõena ayye" 'ti. Sā "putto me mato" ti a¤¤āsi. Kampanamattam pi 'ssā nāhosi\<*<18>*>/. Evaü subhāvitacittā suddhavatthanivatthā pana\<*<19>*>/ gandhapuppha- hatthā\<*<20>*>/ āhāraü gāhāpetvā\<*<21>*>/ sesehi saddhiü khettaü agamāsi. Ekassa pi\<*<22>*>/ roditaü vā paridevitaü vā nāhosi. Bodhisatto puttassa nipannacchāyāyam eva nisãditvā\<*<23>*>/ bhu¤ji. Bhuttā- vasāne sabbe pi dāråni\<*<24>*>/ uddharitvā taü citakaü āropetvā gandhapupphehi påjetvā jhāpesuü. Kassaci ekabindum pi as- suü nāhosi. Sabbe bhāvitamaraõasatino\<*<25>*>/. Tesaü sãlatejena Sakkassāsanaü\<*<26>*>/ uõhākāraü dassesi. So "ko nu kho maü \<-------------------------------------------------------------------------- 1 Bid kassati. 2 Bid -ti. 3 Bi nissāya mayhaü bhayan ti. 4 Bid omit pi. 5 Bid nimu¤citvā. 6 Bid parivattitvā and omit va. 7 Bid patito. 8 Bid taü patitaü. 9 Bd pāruüpetvā. 10 Bid bhinnaü. 11 Ck ko. 12 Bid add bhattaü. 13 Bid ekasseva āh-. 14 Bi hareyyātha, Bd hā-. 15 Bid va. 16 Bid add te. 17 Bid imaü. 18 Bid nāhoti. 19 Bid omit pana. 20 Bid add dāsã pana. 21 Bi āhārāpetvā, Bd āharitvā. 22 Bd etassāpi. 23 Bid add bhattaü. 24 Cks Bi dāruõi, Bd dāruni. 25 Bid subhā-. 26 Bid sakkassa ās-. >/ #<[page 164]># %<164 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% ņhānā cāvetukāmo" ti upadhārento tesaü guõatejena uõha- bhāvaü\<*<1>*>/ ¤atvā pasannamānaso hutvā "mayā etesaü santikaü gantvā sãhanādaü nadāpetvā sãhanādapariyosāne etesaü nive- sanaü\<*<2>*>/ sattaratanapuõõaü\<*<3>*>/ katvā āgantuü vaņņatãti" vegena tattha gantvā āëāhanapasse ņhito\<*<4>*>/ "kiü karothā" 'ti āha. "Ekaü manussaü jhāpema sāmãti\<*<5>*>/". "Na tumhe manussaü jhāpessatha, ekaü pana migaü māretvā\<*<6>*>/ pacatha, ma¤¤e" 'ti. "N' atth' etaü sāmi, manussam eva jhāpemā" 'ti. "Tena hi verimanusso vo bhavissatãti". Atha naü bodhisatto "orasa- putto no sāmi, na veriko" ti āha. "Tena hi vo appiyaputto bhavissatãti". "Atipiyaputto sāmãti". "Atha kasmā na roda- sãti". So arodanakāraõaü kathento paņhamaü gātham āha: @@ @@ Tattha san tanun ti attano sarãraü, nibbhoge ti jãvitindriyābhā- vena\<*<7>*>/ bhogarahite, pete ti paralokaü paņigate\<*<8>*>/, kālakate ti katakāle mate ti attho. Idaü vuttaü hoti: sāmi mama putto yathā nāma urago jiõõatacaü ni- vattitvā\<*<9>*>/ anolokento\<*<10>*>/ anapekho\<*<11>*>/ chaķķetvā\<*<12>*>/ gaccheyya evaü attano sarãraü chaķķetvā\<*<12>*>/ gacchati, tassa jãvitindriyarahite sarãre evaü nibbhoge tasmi¤ ca me putte pete\<*<13>*>/ puna paņigate\<*<8>*>/ maraõakālaü katvā ņhite\<*<14>*>/ sati ko rodanena\<*<15>*>/ vā paridevitena\<*<16>*>/ vā attho, ayaü hi\<*<17>*>/ yath' esa\<*<18>*>/ sålehi vijjhitvā ķayhamāno sukhadukkhaü\<*<19>*>/ na jānāti evaü ¤ātãnaü paridevitaü pi na jānāti, tena kāra- õenāhaü etaü na socāmi, yā tassa attagati\<*<20>*>/ taü so gato\<*<21>*>/ ti. \<-------------------------------------------------------------------------- 1 Ck uõhā-, Cs uõhā- corr. to uõha-, Bid uõhākāraü. 2 Bid -ne. 3 Bid -naparipuõõaü. 4 Bid add tāta. 5 Bid -mā ti, omitting sāmã. 6 Bd adds jhāpetha. 7 Bid -yassa abhā-. 8 Bid pati-. 9 Bid chaņņetvā. 10 Bid -ketvā. 11 Bid -pekkho. 12 Cks chaķķhe-, Bid chaņņe-. 13 Bid mate. 14 Bid gate. 15 Bid kāru¤¤ena. 16 Bid paridevena. 17 Bid aya¤hi. 18 Bid yathā. 19 Bid sukhaüdukkhaü. 20 Bi attanā gati, Bd attano gati. 21 Bd taü gati so gato, Bi tam socāmi yā tassa attanā gati taü so gato. >/ #<[page 165]># %< 4. Uragajātaka. (354.) 165>% Sakko Bodhisattassa vacanaü sutvā brāhmaõiü pucchi: "amma tuyhaü\<*<1>*>/ so kiü hotãti". "Dasamāse kucchinā pari- haritvā tha¤¤aü pāyetvā hatthapāde saõņhapetvā vaķķhita- putto\<*<2>*>/ me sāmãti". "Amma pitā tāva\<*<3>*>/ purisabhāvena mā\<*<4>*>/ ro- datu, mātuhadayaü nāma\<*<5>*>/ mudukaü hoti, tvaü kasmā na rodasãti". Sā arodanakāraõaü kathentã\<*<6>*>/ @*>/, ananu¤¤āto ito gato, yathāgato tathā gato, tattha kā paridevanā. || Ja_V:21 ||>@ @@ gāthadvayam āha. Tattha anavhāto ti ayaü tāva mayā paralokato anāhuto\<*<8>*>/ ayācito, āgā ti\<*<9>*>/ amhākaü gehaü āgato, ito ti ito manussalokato gacchanto pi mayā ana- nu¤¤āto\<*<10>*>/ gato\<*<11>*>/, yathāgato ti āgacchanto yathā attano\<*<12>*>/ ruciyā āgato gacchanto pi tath' eva gato, tatthā 'ti tasmiü tassa ito gamane kā pari- devanā, ķayhamāno ti gāthā vuttanayen' eva\<*<13>*>/ veditabbā. Sakko brāhmaõiyā kathaü sutvā\<*<14>*>/ bhaginiü pucchi: "amma tuyh' eso\<*<15>*>/ kiü hotãti". "Bhātā me sāmãti". "Amma bhagi- niyo nāma bhātusu\<*<16>*>/ sasnehā\<*<17>*>/ honti, tvaü kasmā na rodasãti". Sāpi\<*<18>*>/ arodanakāraõaü kathentã\<*<19>*>/ @*>/ assaü, tassā\<*<21>*>/ me kiü phalaü siyā, ¤ātimittāsuhajjānaü\<*<22>*>/ bhiyyo no\<*<23>*>/ aratã siyā. || Ja_V:23 ||>@ \<-------------------------------------------------------------------------- 1 Ck tumhe, Cs tumhe corr. to tuyhaü. 2 Ck vaddhi-. 3 Ck tava, Cs ta¤ca, Bi va. 4 Cks na. 5 Bid pana. 6 all four MSS. -ti. 7 Bid agā. 8 Bi avhāto, Bd anavhāto. 9 Cks āga, omitting ti, Bid agā ti. 10 Bid add va. 11 Bid āgato. 12 Bid add va. 13 Bid -yena, omitting eva. 14 Bid add tassa. 15 Bid tuyhaü so kiü. 16 Ck bhātãsu, Cs -tisu. 17 Bid sineho. 18 Bd sāpissa. 19 Bid -ti. 20 Bid kissā. 21 Bid tassa. 22 Ck -mitta-, Cs -mittaü corr. to -mitta-. 23 Cks me. >/ #<[page 166]># %<166 V. Pa¤canipāta. 1. Manikuõķalavagga. (36.)>% @@ gāthadvayam āha. Tattha sace ti yadi ahaü bhātari mate rodeyyaü kisasarãrā assaü, bhātu pana me tappaccayā vaķķhi\<*<1>*>/ nāma n' atthãti tassa dasseti, tassā me ti tassā mayhaü rodantiyā kiü phalaü ko ānisaüso bhaveyya\<*<2>*>/, avaķķhi\<*<3>*>/ pana pa¤¤ā- yatãti dãpeti, ¤ātimittāsuhajjānan\<*<4>*>/ ti ¤ātimittasuhajjānaü\<*<5>*>/, ayam eva vā pāņho, bhiyyo no ti ye amhākaü ¤ātimittā ca suhadayā ca tesaü adhi- katarā arati siyā. Sakko bhaginiyā kathaü sutvā tassa bhariyaü pucchi: "amma tuyh' eso\<*<6>*>/ kiü hotãti". "Pati me sāmãti". "Itthiyo nāma patimhi mate vidhavā honti anāthā, tvaü kasmā na ro- dasãti". Sāpi 'ssa arodanakāraõaü kathentã: @@ @@ dve gāthā\<*<7>*>/ āha. Tass' attho: yathā nāma yuttāyuttaü labbhanãyālabbhanãyaü\<*<8>*>/ ajānanto bāladārako mātu ucchaīge nipanno puõõamāsiyaü puõõacandaü ākāse\<*<9>*>/ gac- chantaü disvā amma candaü me dehi candaü me dehãti punappuna rodati evaüsampadam ev' etan ti evaünipphattikam\<*<10>*>/ eva evaü tassa roõõaü\<*<11>*>/ hoti yo petaü kālakataü anusocati ito pi ca niratthakataraü, kiükāraõā: so hi vijjamānaü candaü anurodati, mayhaü pana pati mato, etarahi avijjamāno\<*<12>*>/ sålehi vijjhitvā ķayhamāno pi na ki¤ci jānātiti. \<-------------------------------------------------------------------------- 1 Bid vuķhi. 2 Bid add mayhaü. 3 Bi avuddhi, Bd avuķhi. 4 Cks -mitta-. 5 Bd -mittāsuyadānaü. 6 Bid tuyhaü. 7 Bid gāthādvayam. 8 Ck Bi -ni-niyaü. 9 Bid -sena. 10 Bi nipattitam, Bd nippattitam. 11 Bd ruõõaü. 12 Cks vijj-. >/ #<[page 167]># %< 4. Uragajātaka. (354.) 167>% Sakko bhariyāya kathaü\<*<1>*>/ sutvā dāsiü pucchi: "amma tuyh' eso\<*<2>*>/ kiü hotãti". "Ayyo me sāmãti". "Nåna\<*<3>*>/ tvaü iminā pãletvā\<*<4>*>/ bādhetvā\<*<5>*>/ paributtā bhavissasi\<*<6>*>/, tasmā `sumato ayan\<*<7>*>/' ti na rodasãti". "Sāmi mā evaü avaca, na ca etaü\<*<8>*>/ etassa anucchavikaü, khantimettānuddayasampanno me ayya- putto ure saüvaķķhitaputto viya ahosãti". "Atha kasmā na rodasãti". Sāpi 'ssa arodanakāraõaü kathentã: @*>/ bhinno appaņisandhiyo evaüsampadam ev' etaü yo petam anusocati. || Ja_V:27 ||>@ @@ gāthadvayam āha. Tass' attho: yathā nāma udakakumbho\<*<10>*>/ ukkhippamāno\<*<11>*>/ patitvā yathā- bhinno\<*<12>*>/ puna tāni kapālāni paņipāņiyā ņhapetvā saüvidahitvā\<*<13>*>/ paņipākatiko\<*<14>*>/ kātuü na sakkā\<*<15>*>/ yo petaü anusocati tassāpi\<*<16>*>/ etaü anusocanaü evaünip- phattikaü\<*<17>*>/ eva hoti matassa\<*<18>*>/ jãvāpetuü asakkuneyyato, iddhimato\<*<19>*>/ vā iddhānubhāvena bhinnaü kumbhaü sandahitvā\<*<13>*>/ udakassa påretaü sakkā bha- veyya, kālakato pana iddhibalena\<*<20>*>/ pi na sakkā paņipākatiko\<*<21>*>/ kātun tã, itarā gāthā vuttā yeva. Sakko sabbesaü dhammakathaü sutvā pasãditvā "tumhehi appamattehi\<*<22>*>/ maraõasati bhāvitā\<*<23>*>/, mā\<*<24>*>/ tumhe ito paņņhāya sahatthena kammaü\<*<25>*>/ karittha\<*<26>*>/, ahaü\<*<27>*>/ Sakko devarājā, ahaü vo gehe sattaratanāni aparimāõāni karissami, tumhe dānaü \<-------------------------------------------------------------------------- 1 Bid vacanaü. 2 Bid tuyhaü so. 3 Bid nanu. 4 Bid piëitvā. 5 Bid pothetvā. 6 Ck -ti corr. to -si, Cs Bid -ti. 7 Bid sumuttā ahan. 8 Bid omit ca etaü. 9 Bid omit brahme. 10 Cks udakum-. 11 Bid ukkhipiyamāno. 12 Bid sattadhā bhi-. 13 Bid saõņhahitvā. 14 Ck -ke, Cs -ko corr. to -ke, Bi paņipātika, Bd patipakatikaü. 15 Bid sakkoti. 16 Bid tathāpi. 17 Bid nippatikaü, omitting evaü. 18 Bid add puna. 19 Bid -manto. 20 Bid -nā. 21 Ck -ko? Cs -ke, Bd patipākatikaü. 22 Bi tumhe appamatte, Bd tumhe appamattā. 23 Bid -bhāvetha. 24 Bid omit mā. 25 Bid add mā. 26 Bid -tthā ti. 27 Bid omit ahaü. >/ #<[page 168]># %<168 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% detha sãlaü rakkhatha uposathaü upavasatha\<*<1>*>/, appamattā hothā" ti tesaü ovādaü datvā gehaü aparimitaüdhanaü\<*<2>*>/ katvā pakkāmi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne kuņumbiko sotāpattiphale patiņņhahi) "Tadā dāsã Khujjuttarā ahosi, dhãtā Uppalavaõõā, putto Rahulo, mātā Khemā, brāhmaõo pana aham evā" 'ti. Uragajātakaü. $<5. Ghatajātaka.>$ A¤¤e socanti rodantãti. Idaü Satthā Jetavane vi- haranto Kosalara¤¤o\<*<3>*>/ amaccaü ārabbha kathesi. Vatthuü heņņhā kathitasadisam eva. Idha pana rājā attano upakārakassa amaccassa mahantaü yasaü datvā paribhedakānaü kathaü gahetvā taü\<*<4>*>/ ban- dhitvā\<*<5>*>/ bandhanāgāre kāresi\<*<6>*>/. So tattha nisinno va sotāpattimaggaü nibbattesi. Rājā tassa guõaü sallakkhetvā mocāpesi. So gandha- mālaü ādāya Satthu santikaü gantvā vanditvā nisãdi. Atha naü Satthā "anattho kira te uppanno" ti pucchitvā "āma bhante\<*<7>*>/, anat- thena pana me attho āgato, sotāpattimaggo nibbattito" ti vutte "na kho upāsaka tvaü ¤eva anatthena atthaü āhari, porāõakapaõķitāpi pana āhariüså" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbatti, Ghata- kumāro\<*<8>*>/ ti 'ssa nāmaü kariüsu. So aparena samayena Tak- kasiëāyaü\<*<9>*>/ uggahitasippo dhammena rajjaü kāresi. Tass' antepure\<*<10>*>/ eko amacco dubbhi. Taü so paccakkhato ¤atvā raņņhā pabbājesi. Tadā Sāvatthiyaü Vaükarājā\<*<11>*>/ nāma rajjaü kāresi. So tassa santikaü gantvā upaņņhahitvā heņņhāvutta- nayen' eva attano vacanaü gaõhāpetvā\<*<12>*>/ Bārāõasirajjaü gaõ- hāpesi. So\<*<13>*>/ rajjaü gahetvā Bodhisattaü saükhalikāhi ban- dhāpetvā bandhanāgāraü pavesesi. Bodhisatto jhānaü\<*<14>*>/ nib- \<-------------------------------------------------------------------------- 1 Bid uposathakammaü karotha. 2 so all four MSS. 3 Bid add ekaü. 4 Ck omits taü. 5 Bid taü bandhāpetvā. 6 Bid pavesesi. 7 Bid add ti. 8 Bid Ghaņa-. 9 Ck -ya. 10 Bid tassa an-. 11 Bid dhaīka-. 12 Bid gāhā-. 13 Bid add pi. 14 Ck ¤ānaü. >/ #<[page 169]># %< 5. Ghatajātaka. (355.) 169>% battetvā ākāse pallaükena nisãdi. Vaükassa\<*<1>*>/ sarãre dāho\<*<2>*>/ uņņhahi. So gantvā Bodhisattassa suvaõõādāsaphullapaduma- sassirãkaü\<*<3>*>/ mukhaü disvā Bodhisattaü pucchanto {paņhamaü} gātham āha: @*>/ na socasãti. || Ja_V:29 ||>@ Tattha a¤¤e ti taü ņhapetvā sesamanussā. Ath' assa Bodhisatto asocanakāraõaü kathento sesa- gāthā\<*<5>*>/ abhāsi: @*>/ soko nānāgatasukhāvaho\<*<7>*>/, tasmā Vaüka\<*<8>*>/ na socāmi, n' atthi soke dutiyyatā\<*<9>*>/. || Ja_V:30 ||>@ @*>/, bhatta¤ c' assa na ruccati, amittā sumanā honti sallaviddhassa ruppato. || Ja_V:31 ||>@ @*>/, evaü diņņhapado ahaü. || Ja_V:32 ||>@ @*>/ nālam eko sabbakāmarasāharo sabbāpi paņhavã\<*<13>*>/ tassa na sukhaü āvahissatãti\<*<14>*>/. || Ja_V:33 ||>@ Tattha nābbhatãtaharo\<*<15>*>/ ti na abbhatãtāhāro\<*<16>*>/ ayam eva vā pāņho, soko nāma abbhatãtaü atikkantaü niruddhaü atthaü\<*<17>*>/ puna nāharati, dutiy- yatā\<*<18>*>/ ti sāhāyatā\<*<19>*>/, atãtāharaõena vā anāgatavahanena\<*<20>*>/ vā soko nāma kas- saci sahāyo\<*<21>*>/ na hoti, tenāpi kāraõenāhaü na socāmãti vadati, socan ti so- canto, sallaviddhassa ruppato\<*<22>*>/ ti sokasallena viddhassa ten' eva ghaņi- yamānassa\<*<23>*>/, diņņhā vata no paccatthikassa\<*<24>*>/ piņņhãti\<*<25>*>/ amittā sumanā hontãti attho, na man taü āgamissatãti samma Vaükarāja\<*<26>*>/ etesu gā- mādisu yattha katthaci ņhitaü sattaü\<*<27>*>/ paõķukisabhāvādikaü sokamålakaü vyasanaü\<*<28>*>/ taü\<*<29>*>/ na āgamissati, evaü diņņhapado ti yathā taü vyasanaü\<*<28>*>/ nāgacchati\<*<30>*>/ evaü mayā jhānapadaü diņņhaü\<*<31>*>/, aņņhalokadhamman\<*<32>*>/ ti pi \<-------------------------------------------------------------------------- 1 Bid dhaīkarājassa. 2 Bid ķā-. 3 Bi suvaõõādāsaüpumappapadumasassarikaü, Bd suvaõõadāmaphullapadummasassirikaü. 4 Bid ghaņa. 5 Bid catasso. 6 Bi nappatitahara, Bd nabbhatitaharo. 7 Bid -te-. 8 Bid dhaka. 9 Bi -yatakā, Bd -tiyikā. 10 Cs -kãsã-, Bid -kisso-. 11 Cks -ssanti. 12 Bi yasattā, Bd yassatthā. 13 Bid patha-. 14 Bid av-. 15 Bid nabbhatita-. 16 Bi nibbātitāhā, Bd nibbhātitāhāro. 17 Bi attagati, Bd athaīgataü. 18 Bid -tiyakā. 19 Bid sahāyakā. 20 Bid -tāharaõena, Ck omits anāgata- vā. 21 Ck sahā, Cs sahā corr. to sahāyo. 22 Bid råpato. 23 Bid saügha-. 24 Bi miccāmittassa. 25 Cks diņņhãti, Bi paņhiti, Bd piņhiti. 26 Bi dhaīga-, Bd dhaīka-. 27 Bid mama. 28 Bid bya-. 29 Bid omit taü. 30 Bid nāgacchissati. 31 Bid add taü. 32 Bid -dhammapadan. >/ #<[page 170]># %<170 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% vadanti yeva, pāëiyaü pana na man taü nāgamissatãti likhitaü taü aņņhakathāya\<*<1>*>/ n' atthi, pariyosānagāthāya icchitapatthitaņņhena\<*<2>*>/ sātasukhasaükhātaü\<*<3>*>/ sabbaü kāmarasaü āharatãti sabbakāmarasāhāro, idaü vuttaü hoti: yassa ra¤¤o pahāya\<*<4>*>/ a¤¤asahāye\<*<5>*>/ attā va eko sabbakāmarasāvaho\<*<6>*>/ nālaü sabbaü\<*<7>*>/ jhāna- sukhasaükhātaü kāmarasaü āharituü asamattho\<*<8>*>/ tassa ra¤¤o sabbāpi paņhavi\<*<9>*>/ na sukhaü āvahissati\<*<10>*>/, kāmāturassa hi sukhaü nāma n' atthi, kilesadaratha- rahitaü\<*<11>*>/ pana\<*<12>*>/ jhānasukhaü āharituü yass' attā\<*<13>*>/ samattho so rājā sukhito ti\<*<14>*>/, yo pan' etāya\<*<15>*>/ gāthāya\<*<16>*>/ yassatthā nālam eko ti\<*<17>*>/ pāņho tass' attho na dissati. Iti Vaüko\<*<18>*>/ imā catasso gāthā sutvā Bodhisattaü khamā- petvā rajjaü paņicchāpetvā\<*<19>*>/ pakkāmi. Mahāsatto\<*<20>*>/ pi rajjaü amaccānaü\<*<21>*>/ niyyādetvā Himavantapadesaü gantvā\<*<22>*>/ pabba- jitvā aparihãnajjhāno Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<23>*>/ āharitvā jātakaü samodhānesi: "Tadā Vaükarājā\<*<24>*>/ ânando ahosi, Ghatarājā\<*<25>*>/ aham evā" 'ti. Ghata- jātakaü\<*<26>*>/. $<6. Kāraõķiyajātaka.>$ Eko ara¤¤e ti. Idaü Satthā Jetavane viharanto dham- masenāpatiü ārabbha kathesi. Thero kira āgacchantānaü dussã- lānaü migaluddakamacchabandhādãnaü diņņhadiņņhānaü\<*<27>*>/ ¤eva "sãlaü gaõhathā" 'ti sãlaü deti\<*<28>*>/. Te therassa\<*<29>*>/ garubhāvena\<*<30>*>/ tassa ka- thaü bhindituü asakkontā\<*<31>*>/ sãlaü gaõhanti gahetvā\<*<32>*>/ pana na rak- khanti attano\<*<33>*>/ kammam eva karonti. Thero saddhivihārike āmantetvā "āvuso ime manussā mama santike sãlaü gaõhiüsu\<*<34>*>/ na pana\<*<35>*>/ rak- \<-------------------------------------------------------------------------- 1 Bid -yaü. 2 Ck -pattita-, Cs -pacchita- corr. to -patthita-, Bid -paņhitathena. 3 Ck -ta, Cs -taü corr. to -ta. 4 Bid sahāyā. 5 Cs a¤¤osabhāye corr. to a¤¤e-, Bid sabbe sahāye. 6 Cks -rasovaho, Bid -rasāhāro. 7 Bid sabba. 8 Bid samattho. 9 Bid paņhavã. 10 Bid -tãti. 11 Bid omit -daratha-, Bd yo kilesa-. 12 Bid pathama. 13 Ck yassatthā, Cs yassatthā corr. to yassattā, Bid omits ya-. 14 Bi sukhihāti, Bd sukhihoti. 15 Cks so-, Bid so pana tāya. 16 Bi gāthā ayaü attho, Bd gāthāya attho. 17 Bid add pi. 18 Bid dhaīko. 19 Bi -āņetvā, Bd -ādetvā. 20 Bid bodhisatto 21 Bid amaccānaü rajjaü. 22 Bid add isi pabbajjaü. 23 Bid dhammade-. 24 Bid dhaīko rājā. 25 Bid ghaņa-, and add pana. 26 Bid ghaņa-, and add pa¤camaü. 27 Bid diņhadiņhaņhānaü. 28 Bid omit silaü deti. 29 Cks there, and omit te. 30 Bid gu- 31 Bid -to. 32 Bid add ca. 33 Bid repeat attano. 34 Bi adds gaõhitvā, Bd gaõhitvā ca. 35 Bid pana na. >/ #<[page 171]># %< 6. Kāraõķiyajātaka. (356.) 171>% khantãti" āha. "Bhante tumhe etesaü aruciyā sãlaü detha, ete tumhākaü kathaü bhindituü asakkontā gaõhanti, tumhe ito paņņhāya evaråpānaü sãlaü mā daditthā\<*<1>*>/" 'ti. Thero anattamano ahosi. Taü pavattiü sutvā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Sāriputtatthero kira diņņhadiņņhānaü yeva\<*<2>*>/ sãlaü detãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa diņhadiņņhānaü\<*<3>*>/ ayācantānam eva sãlaü detãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā\<*<4>*>/ vayappatto, so Takkasilāya\<*<5>*>/ disāpāmokkhassācariyassa\<*<6>*>/ jeņņhantevāsiko ahosi. Tadā so ācariyo diņņhadiņņhānaü\<*<7>*>/ kevaņņādãnaü ayācantānaü yeva\<*<8>*>/ "sãlaü gaõhatha\<*<9>*>/, sãlaü gaõhathā" 'ti sãlaü deti, ga- hetvāpi na rakkhanti. âcariyo tam atthaü antevāsikānaü ārocesi. Antevāsikā "bhante tumhe etesaü aruciyā\<*<10>*>/ detha, tasmā bhindanti, ito dāni paņņhāya yācantānaü ¤eva dadey- yātha mā ayācantānan\<*<11>*>/" ti. So vippaņisārã ahosi, evaü sante pi diņņhadiņņhānaü\<*<12>*>/ sãlaü deti yeva. Ath' ekadivasaü ekasmā gāmā manussā āgantvā brāhmaõavācanakatthāya\<*<13>*>/ āca- riyaü nimantayiüsu. So Kāraõķiyaü\<*<14>*>/ māõavaü pakkositvā\<*<15>*>/ "tāta, ahaü na gacchāmi, tvaü ime pa¤casate māõave gahetvā tattha gantvā vācanakāni\<*<16>*>/ paņicchitvā\<*<17>*>/ amhākaü dinnakoņ- ņhāsaü āharā" 'ti pesesi. So gantvā paņinivattanto\<*<18>*>/ antarā- magge ekaü kandaraü\<*<19>*>/ disvā cintesi: "amhākaü ācariyo diņ- ņhadiņņhānaü\<*<20>*>/ ayācito va\<*<21>*>/ sãlaü deti, ito dāni paņņhāya yathā yācantānaü ¤eva deti tathā naü karissāmãti" so tesu māõa- \<-------------------------------------------------------------------------- 1 Bid adatthā. 2 Bi diņhaņhāna¤¤eva, Bd diņhadiņhānaü ayācantāna¤¤eva. 3 Bi diņhaņhānaü. 4 Bid add nāmena koraõķiyo nāma so. 5 Bid -lāyaü. 6 Bid -ssa āca-. 7 Bid diņhadiņhaņhānaü. 8 Ck āy-, Cs āy- corr. to ay-, Bid ayācantāna¤¤eva. 9 Bid omit s. g. 10 Bid add sãlaü. 11 Ck āy-, Cs āy- corr. to ay-. 12 Bi diņhaņhānaü. 13 Bd -canatthāya. 14 Cs ya-, Bid koraõķiya-. 15 Bid -sāpetvā. 16 Bid -nisaüsaü. 17 Bd sampa-. 18 Bi patinivattento, Bd paņinivattento. 19 Ck kandharasaü, Cs kandarā corr. to -raü, Bi kandara. 20 Bi diņhadiņhaņhānaü. 21 Ck āy-, Cs āy- corr. to ay-, Bid ayācantāna¤¤eva. >/ #<[page 172]># %<172 V. Pa¤canipāta 1. Maõikuõķalavagga. (36.)>% vesu\<*<1>*>/ sukhanisinnesu\<*<2>*>/ uņņhāya mahantaü silaü\<*<3>*>/ ukkhipitvā kandarāya\<*<4>*>/ khipi puna pi puna pi\<*<5>*>/ khipi yeva. Atha naü te māõavā uņņhāya "ācariya kiü karosãti" āhaüsu. So na ki¤ci kathesi. Te vegena gantvā ācariyassārocesuü\<*<6>*>/. âcariyo āgantvā tena saddhiü sallapaõto\<*<7>*>/ paņhamaü gātham āha: @*>/ paggayha paggayha silaü\<*<8>*>/ pavecchasi punappunaü santaramānaråpo, Kāraõķiya\<*<9>*>/ ko nu tava idh' attho ti. || Ja_V:34 ||>@ Tattha ko nu tava idhatto ti ko nu tava idha kandarāya\<*<10>*>/ silākhi- panena\<*<11>*>/ attho. So tassa vacanaü sutvā ācariyaü bodhetukāmo\<*<12>*>/ dutiyaü gātham āha: @*>/ samaü karissāmi yathāpi pāõiü vikiriya sānåni ca pabbatāni ca, tasmā silaü\<*<8>*>/ dariyā\<*<14>*>/ pakkhipāmãti\<*<15>*>/. || Ja_V:35 ||>@ Tattha ahaü himan ti ahaü hi imaü mahāpaņhaviü, sāgarasevitan- tan\<*<16>*>/ ti sāgarehi sevitaü caturantaü, yathāpi pāõin ti hatthatalaü viya samaü karissāmi, vikiriyā ti vikiritvā, sānåni ca pabbatāni cā 'ti paü- supabbate ca silāpabbate ca\<*<17>*>/. Taü sutvā brāhmaõo tatiyaü gātham aha: @*>/ mahiü\<*<19>*>/ arahati\<*<20>*>/ pāõikappaü\<*<21>*>/ samaü manusso karaõāya-m-eko\<*<22>*>/, ma¤¤ām': ima¤ ¤eva dariü\<*<23>*>/ jigiüsaü\<*<24>*>/ Kārandiya\<*<25>*>/ hāhasi\<*<26>*>/ jãvalokan ti. || Ja_V:36 ||>@ \<-------------------------------------------------------------------------- 1 Cks -ve. 2 Cs sukhaü-. 3 Ck sã-, Cs sã- corr. to si-, Bid se-. 4 Bid -yaü. 5 Bd punapunaü. 6 Bid -yassa āro-. 7 Bid -pento. 8 Bid se-. 9 Bid ko-. 10 Bi -yaü. 11 Bid selā-. 12 Bid pabo-. 13 Cks -nantaü, Bi -tanti. 14 Bid kandarāyaü. 15 Bid khi-. 16 Cks sāgarehi sevitaütan. 17 Bid cā ti attho. 18 Cs ima corr. to imaü, Bid yimaü. 19 Cs mhi, Bi mahi. 20 Bid āharati. 21 Bid -kammaü. 22 Bd karu-. 23 Cs darim, Bid dari. 24 Bi jigissaü, Bd jigisam, Cs jigiüsā corr. to jihiüsaü. 25 Ck hāgasã, Bid hāyasi. >/ #<[page 173]># %< 6. Kāraõķiyajātaka. (356.) 173>% Tattha karaõāyameko\<*<1>*>/ ti kāraõāya\<*<2>*>/ eko, eko kātuü na sakkotãti dã- peti, ma¤¤āmima¤¤eva dariü\<*<3>*>/ jigiüsan\<*<4>*>/ ti ahaü ma¤¤āmi tiņņhatu paņhavi imaü ¤eva\<*<5>*>/ ekaü dariü\<*<6>*>/ jigiüsaü\<*<7>*>/ påraõatthāya vāyamanto silaü\<*<8>*>/ pariyesanto upāyaü vicinanto va tvaü imaü jãvalokaü hāhasi\<*<9>*>/ jahissasi, marissasãti attho. Taü sutvā māõavo catutthaü gātham āha: @*>/ bhåtadharaü\<*<11>*>/ na sattho\<*<12>*>/ samaü manusso karaõāya-m-eko\<*<13>*>/ evam eva\<*<14>*>/ tvaü\<*<15>*>/ brahme ime manusse nānādiņņhike nānāyissasi te\<*<16>*>/ ti. || Ja_V:37 ||>@ Tass' attho: sace ayaü\<*<17>*>/ eko manusso imaü bhåtadharaü mahāpaņhaviü samaü kātuü na sattho\<*<18>*>/ na samattho evam eva tvaü ime dussãle manusse nānādiņņhike nānayissasi ne\<*<19>*>/ evaü\<*<20>*>/ sãlaü gaõhatha\<*<21>*>/ sãlaü gaõhathā 'ti va- danto attano vasaü\<*<22>*>/ na ānayissasi, paõķitapuriso yeva hi pāõātipātaü aku- salo\<*<23>*>/ ti gaõhati\<*<24>*>/, saüsāramocakādayo pan' ettha kusalasa¤¤ino ne taü\<*<25>*>/ kathaü ānayissasi, tasmā diņņhadiņņhānaü\<*<26>*>/ sãlaü adatvā yācantānaü ¤eva dehãti. Taü sutvā ācariyo yuttaü vadati. Kāraõķiko\<*<27>*>/ idāni "na evaü\<*<28>*>/ karissāmãti" attano viruddhabhāvaü ¤atvā pa¤camaü gātham āha: @*>/ evam etaü: yathā na sakkā paņhavã samāyaü kātuü manussena tathā manussā ti. || Ja_V:38 ||>@ Tattha samāyan ti samā\<*<30>*>/ ayaü. Evaü ācariyo māõavassa thutiü akāsi. So pi naü bo- dhetvā\<*<31>*>/ gharaü nesi. \<-------------------------------------------------------------------------- 1 Bi kā-, Bd karu-, Cs kāra- corr. to ka-. 2 Bi ka-, Bd karu-. 3 Bi darã-, Bd dari. 4 Bi jãvisan, Bd jigisan. 5 Bid ma¤¤eva. 6 Cks erukan, Bid ekaü dari. 7 Cs jãgiüsaü, Bi gãsaü, Bd jigisaü, Cs jigiüsaü corr. to jigiüsanti ahaü santi ahaü ma¤¤āmi titthātu paņhāvi imaü ¤eva erukandariü jigiüsaü. 8 Cks sãlaü, Bid sãlāni. 9 Bid hāyasi. 10 Bid ahaü. 11 Cks -rā. 12 Bi sakkā, Bd sakko. 13 Bid kā-. 14 Cks e. 15 Bi taüvaü, Bd tuvaü. 16 Ck -yassasite, Bid -yissase. 17 Bi ahaü. 18 Bd sakko, Bi omits na sattho. 19 Bi -yissasite, Bd -yissasãti. 20 Bid etaü. 21 Cks gaõha. 22 Bid vase. 23 Bid -lan. 24 Cks -hanti, Bi -hāti. 25 Bid te tvaü. 26 Bi diņhadiņhaņhānaü. 27 Bi koraõķiya, Bd koraõķiyako. 28 Bid evaråpaü. 29 Bid ko-. 30 Bi samāya, Bd samā, Cks samaü. 31 Bid pabodhetvā sayaü. >/ #<[page 174]># %<174 V. Pa¤canipāta. 1. Maõikuõķalavagga (36.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā brāhmaõo Sāriputto ahosi, Kāraõķiyamāõavo\<*<2>*>/ pana aham evā" 'ti. Kāraõķiyajātakaü\<*<3>*>/. $<7. Laņukikajātaka.>$ Vandāmi taü ku¤jara saņņhihāyanan ti. Idaü Satthā Veëuvane viharanto Devadattaü ārabbha kathesi, Ekasmiü hi divase\<*<4>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto kakkhalo pharuso sāhasiko, sattesu karuõāmattakam\<*<5>*>/ pi 'ssa n' atthãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa nikkaruõo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto hatthiyoniyaü nibbattitvā vayappatto pāsādiko mahākāyo asãtisahassavāraõaparivāro yåthapati hutvā Hima- vantapadese\<*<6>*>/ vihāsi. Tadā ekā laņukikā sakuõikā hatthãnaü vicaraõaņņhāne aõķāni nikkhipi. Tāni pariõatāni\<*<7>*>/ bhinditvā sakuõapotakā nikkhamiüsu. Tesu\<*<8>*>/ aviråëhapakkhesu uppati- tuü asakkontesu yeva Mahāsatto asãtisahassavāraõaparivuto\<*<9>*>/ gocarāya caranto taü padesaü sampatto\<*<10>*>/. Taü disvā laņu- kikā cintesi: "ayaü hatthirājā mama potake madditvā māres- sati, handa naü puttakānaü parittānatthāya dhammikaü rak- khaü yācāmãti" sā ubho pakkhe ekato katvā tassa purato ņhatvā paņhamaü gātham āha: @*>/ āra¤¤akaü\<*<12>*>/ yåthapatiü\<*<13>*>/ yasassiü\<*<14>*>/, pakkhehi taü pa¤jalikaü karomi: mā me vadhã puttake dubbalāyā 'ti. || Ja_V:39 ||>@ \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Bd ko-, Bi korandiyakamā-. 3 Bid koaņhamaü. 4 Bid add bhikkhå. 5 Bid -mattam. 6 Bid -ppa-. 7 Ck Bi -na-, Cs -na corr. to -õa-. 8 Cks tesaü. 9 Bid -vāraõasahassa-. 10 Bid patto. 11 Cks -na. 12 Ck -ka, Cs -¤¤eka, Bi ara¤¤a, Bd ara¤¤akaü. 13 Cks -tã, Bid -ti. 14 Ck -ssã, Cs Bid -ssi. >/ #<[page 175]># %< 7. Laņukikajātaka. (357.) 175>% Tattha saņņhihāyanan\<*<1>*>/ ti saņņhivassakāle\<*<2>*>/ hāyanabalaü\<*<3>*>/, yasassin\<*<4>*>/ ti parivārasampannaü\<*<5>*>/, pakkhehi taü pa¤jalikan\<*<6>*>/ ti ahaü pakkhehi tava a¤jalikaü karomãti attho. Mahāsatto "mā cintayi laņukike, ahan te puttake rak- khissan\<*<7>*>/" ti sakuõapotakānaü upari gantvā\<*<8>*>/ asãtiyā hatthisa- hassesu gatesu\<*<9>*>/ laņukikaü āmantetvā "amhākaü pacchato eko ekacārikahatthi\<*<10>*>/ āgacchati, so amhākaü vacanaü na\<*<11>*>/ karissati\<*<12>*>/, tasmiü āgate taü pi yācitvā\<*<13>*>/ puttakānaü sotthi- bhāvaü kareyyāsãti" vatvā pakkāmi. Sāpi tassa paccugga- manaü katvā ubhohi pakkhehi a¤jaliü katvā dutiyaü gā- tham āha: @*>/ āra¤¤akaü\<*<15>*>/ pabbatasānugocaraü\<*<16>*>/, pakkhehi taü pa¤jalikaü karomi: mā me vadhã puttake dubbalāyā 'ti. || Ja_V:40 ||>@ Tattha pabbatasānugocaran\<*<17>*>/ ti ghanaselapabbatesu ca paüsu- pabbatesu ca gocaraü gaõhantaü\<*<18>*>/. So tassa vacanaü sutvā tatiyaü gātham āha: @*>/, sataü\<*<20>*>/ sahassāni\<*<21>*>/ pi tādisãnaü vāmena pādena papothayeyyan ti. || Ja_V:41 ||>@ Tattha vadhissāmi te ti tvaü kasmā mama caraõamagge puttakāni ņhapesi\<*<22>*>/, yasmā ņhapesi tasmā vadhissāmi te puttakānãti āha\<*<23>*>/, kimme tuvaü kāhasã ti mayhaü mahāthāmassa tvaü dubbalā kiü karissasi, papothayeyyan ti ahaü hi\<*<24>*>/ tādisānaü pakkhãnaü\<*<25>*>/ satasahassānam\<*<26>*>/ satasahassam pi vāmena pādena saücuõõeyyaü, dakkhiõena\<*<27>*>/ pana kathā va n' atthãti. \<-------------------------------------------------------------------------- 1 Cks -nāyā. 2 Bd -vassakekāle. 3 Cks omit balaü. 4 Cks Bi -ssã, Bd -ssi. 5 Cks -nna. 6 Bid -kaü karomi. 7 Bid -ssāmã. 8 Bid ņhatvā. 9 Bd āgatesu. 10 Bi -carito-, Bd -cāriko-. 11 Bi omits na. 12 Bid -tãti. 13 Bid -ce-. 14 Ck Bi -rã, Cs -ri. 15 Cks -ka, Bid ara¤¤akaü. 16 Cks -ra, Bi pappataü sānugocari. 17 Cks -rā. 18 Bid gocaragaõhakaü, Cs gocaraügaõhanakaü. 19 Cks kāhasibbalāsi. 20 Bid sata. 21 Bid -naü. 22 Cks ņhā-. 23 Bid vadati. 24 Bid omit hi. 25 Bd laņukikānaü, Bi omits pakkhãnaü. 26 Ck sataü-, Bid add pakkhãnaü. 27 Bid -õapādena. >/ #<[page 176]># %<176 V. Pa¤canipāta. 1. Maõikaõķalavagga. (36.)>% Eva¤ ca pana vatvā so tassā puttake pādena saücuõõe- tvā muttena pavāhetvā nadanto\<*<1>*>/ pakkāmi. Laņukikā\<*<2>*>/ rukkha- sākhāya nisãditvā\<*<3>*>/ "idāni tvaü nadanto\<*<4>*>/ gaccha\<*<5>*>/, katipāhen' eva me kiriyaü passissasi, kāyabalato ¤āõabalassa mahanta- tarabhāvaü\<*<6>*>/ na jānāsi, bho\<*<7>*>/ jānāpessāmi\<*<8>*>/ tan\<*<9>*>/" ti taü santaj- jayamānā\<*<1>*>/ catutthaü gātham āha: @*>/ anatthaü yo me vadhã\<*<11>*>/ puttake dubbalāyā 'ti. || Ja_V:42 ||>@ Tattha balenā 'ti kāyabalena, anatthan ti avaķķhiü\<*<12>*>/, yo me ti yo tvaü mama dubbalāya puttake vadhi ghātesãti. Evaü\<*<13>*>/ vatvā katipāhaü ekaü kākaü upaņņhahitvā tena tuņņhena "kin te karomãti" vuttā\<*<14>*>/ "sāmi a¤¤aü me kātabbaü n' atthi etassa pana ekacārivāraõassa tuõķena paharitvā tum- hehi akkhãni bhinnāni paccāsiüsāmãti" āha. Sā tena\<*<15>*>/ "sā- dhå" 'ti sampaņicchite\<*<16>*>/ ekaü nãlamakkhikaü upaņņhahi, tāya pi "kin te karomãti" vuttā\<*<17>*>/ "iminā kākena\<*<18>*>/ ekacārivāraõassa akkhãsu bhinnesu tumhehi\<*<19>*>/ tattha āsāņikaü pātitaü icchā- mãti\<*<20>*>/" vatvā tāya pi "sādhå" 'ti vutte ekaü maõķåkaü upaņņhahitvā tena "kiü karomãti" vuttā\<*<21>*>/ "yadā esa ekacāri- vāraõo andho hutvā pānãyaü pariyesati tadā pabbatamatthake ņhitā\<*<22>*>/ saddaü katvā etasmiü pabbatamatthakaü\<*<23>*>/ abhiråëhe\<*<24>*>/ otaritvā papāte saddaü kareyyātha, ettakaü ahaü tumhākaü santikā paccāsiüsāmãti" āha. So pi tassā vacanaü sutvā "sādhå" 'ti sampaņicchi. Ath' ekadivasaü kāko vāraõassa \<-------------------------------------------------------------------------- 1 Bid add va. 2 Bid -kasakuõikā-. 3 Bid niliyitvā. 4 Cks taü nadanto, Bi idāni bhāvacāraõadanto, Bd i. tāva vāraõo nadanto. 5 Bi gacchantā, Bd gacchasi. 6 Bid mahantabhā-. 7 Bid hotu. 8 Cks ja-. 9 Bid nan. 10 Ck Bd -ja. 11 Bid vadhi. 12 Bd avuķhiü, Bi omits av-. 13 Bid sā evaü. 14 Bi vutta, Bd vutte. 15 Bi tena hi, omitting sā, Bd so tena hi. 16 Bi -cchitvā, Bd -cchitato. 17 Bd vutte. 18 Bd kāraõena. 19 Ck -he, Cs -hesu corr. to -he. 20 Cks -mi, omitting ti. 21 iminā kākena---vuttā wanting in Bi. 22 Bi ti, Bd -ņhito. 23 Bid -ke. 24 Bid abhirahe, Bd -råhante. >/ #<[page 177]># %< 8. Culladhammapalajātaka. (358.) 177>% dve pi akkhãni tuõķena bhindi makkhikā āsāņikaü pātesi. So puëavehi khajjanto\<*<1>*>/ vedanamatto pipāsāya abhibhåto pānãyaü pariyesamāno vicari. Tasmiü kāle maõķåko pabbatamatthake ņhatvā saddam akāsi. Vāraõo "ettha pānãyaü bhavissatãti" pabbataü abhiråhi\<*<2>*>/. Atha maõķåko otaritvā papāte ņhatvā saddam akāsi. Vāraõo "ettha pānãyaü bhavissatãti" papātā- bhimukho gacchanto pavaņņetvā\<*<3>*>/ pabbatapāde patitvā jãvitak- khayaü pāpuõi. Laņukikā tassa matabhavaü ¤atvā "diņņhā me paccāmittassa piņņhãti" haņņhatuņņhā tassa khandhe caü- kamitvā yathākammaü gatā. Satthā "na bhikkhave kenaci saddhiü veraü nāma kātabbaü, evaübalasampannaü nāma vāraõaü ime cattāro janā ekato hutvā jãvitakkhayaü pāpesun" ti @*>/ veraü\<*<5>*>/ na kayirātha api yena ca kenacãti || Ja_V:43 ||>@ imaü abhisambuddhagāthaü vatvā jātakaü samodhānesi: Tattha passā\<*<6>*>/ ti aniyāmitālapanam\<*<7>*>/ etaü, bhikkhå\<*<8>*>/ pana sandhāya vut- tattā passathā bhikkhave ti vuttaü hoti, ete ti ete cattāro ekato hutvā, aghā- tesun ti\<*<9>*>/ vadhiüsu, passa verassa verinan\<*<10>*>/ ti passatha verikānaü ve- rassa\<*<11>*>/ gatin ti attho. "Tadā ekacārihatthi Devadatto ahosi, yåthapati pana aham evā" 'ti. Laņukikajātakaü\<*<12>*>/. $<8. Culladhammapālajātaka.>$ Ahameva dåsiyā bhånahatā ti. Idaü Satthā Veëuvane viharanto Devadattassa vadhāya parisakkanaü ārabbha kathesi. A¤- ¤esu jātakesu Devadatto Bodhisattassa tāsamattam pi kātuü nāsakkhi\<*<13>*>/, \<-------------------------------------------------------------------------- 1 Bd puëavake parikhajjante. 2 Bd -råyhi. 3 Bd parigalitvā, Bi anivattetvā uparigalitvā. 4 Bi omits hi. 5 Cks veran. 6 Cks vassā. 7 Bi aniyāmavatvā ala-, Bd aniyamitvā āla. 8 Cks -u Bd bhikkhunaü. 9 Cks -suü, omitting ti. 10 Cs -naü, omitting ti. 11 Cks verissa. 12 Bid add sattamaü. 13 Cs Bi na-. >/ #<[page 178]># %<178 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% imasmiü pana Culladhammapālajātake\<*<1>*>/ Bodhisattassa sattamāsikakāle hatthapāde ca sãsa¤ ca chindāpetvā\<*<2>*>/ asimālaü\<*<3>*>/ nāma kāresi\<*<4>*>/, Dad- darajātake\<*<5>*>/ gãvaü valitvā\<*<6>*>/ māretvā uddhane maüsaü pacitvā khādi, Khantivādijātake dvãhi kasāpahārasahassehi\<*<7>*>/ tāëāpetvā\<*<8>*>/ hatthapāde ca kaõõanāsa¤ ca chedāpetvā jaņāsu gahetvā kaķķhāpetvā uttānakaü nipajjāpetvā udare\<*<9>*>/ pādena paharitvā gato, Bodhisatto taü divasam eva\<*<10>*>/ jãvitakkhayaü pāpuõi, Cullanandakajātake\<*<11>*>/ pi Vevaņiyakapi- jātake\<*<12>*>/ pi mārāpesi\<*<13>*>/ yeva, evam esa dãgharattaü vadhāya pari- sakkanto Buddhakāle pi parisakki\<*<14>*>/ yeva. Ath' ekadivasaü dhamma- sabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto Buddhānaü maraõattham eva upāyaü karoti, `Sammāsambuddhaü mārāpessāmãti' dhanuggahe payojesi silaü pavijjhi Nālāgiriü vissajjāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa mayhaü vadhāya parisakkat' eva, idāni pana tāsamattam pi kātuü na sakkoti\<*<15>*>/, pubbe maü Dhammapālakumārakāle\<*<16>*>/ attano puttaü samānaü jãvitakkhayaü pāpetvā asimālaü\<*<17>*>/ nāma kāresãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Mahāpatāpe nāma rajjaü kārente Bodhisatto tassa aggamahesiyā Candādeviyā kucchimhi nibbatti. Dhammapālo ti 'ssa nāmaü kariüsu. Tam enaü sattamāsika- kāle mātā gandhodakena nahāpetvā alaükaritvā kãëāpayamānā nisinnā\<*<18>*>/. Rājā tassā vasanaņņhānaü agamāsi. Sā puttaü kãëāpayamānā puttasinehena samappitā hutvā rājānaü passi- tvāpi na uņņhahi. So\<*<19>*>/ cintesi: "ayaü idān' eva tāva puttaü nissāya mānaü karoti maü kismi¤ci na ma¤¤ati, putte pana vaķķhante\<*<20>*>/ mayi manusso ti pi\<*<21>*>/ sa¤¤aü na karissati, idān' eva naü ghātessāmãti" so nivattetvā\<*<22>*>/ rājāsane nisãditvā "attano vidhānena āgacchatå" 'ti coraghātakaü pakkosāpesi. So \<-------------------------------------------------------------------------- 1 Bid cåëa-. 2 Bd chedā-. 3 Ck asimālan, Cs asãmālan corr. to -lakan, Bid -lakaü. 4 Bi akāsi. 5 Ck saddadaddārajā-, Cs daddura-, Bi dadarājā-. 6 Bid gahetvā. 7 Bi kasāpipahāra-, Bd kasāhipahāra-. 8 Ck Bd tālā-, cs tālā corr. to tāëā-. 9 Bid ure. 10 Bid yeva. 11 Bi cuëanandika-, Bd cåëanandiya-. 12 Bid mahākapi-. 13 Bid māresi. 14 Bid -kkati. 15 Cks sakkontoti. 16 Bd cåladhamma-. 17 Bi -lakaü, Cs -lan. 18 Bid nisãdi. 19 Cks omit so. 20 Ck repeats vaķķhante. 21 Bd omits pi. 22 samappitā---nivattetvā wanting in Bi. >/ #<[page 179]># %< 8. Culladhammapālajātaka. (358.) 179>% kāsāyavatthanivattho rattamālādharo parasuü\<*<1>*>/ aüse ņhapetvā upadhānaghaņikaü ādāya āgantvā rājānaü vanditvā "kiü ka- romi devā" 'ti aņņhāsi. "Deviyā sirigabbhaü gantvā Dhamma- pālaü ānehãti\<*<2>*>/". Devã pi ra¤¤o kujjhitvā nivattanabhāvaü\<*<3>*>/ ¤atvā Bodhisattaü ure nipajjāpetvā rodamānā nisãdi. Cora- ghātako gantvā taü piņņhiyaü paharitvā hatthato kumāraü\<*<4>*>/ acchinditvā\<*<5>*>/ ādāya ra¤¤o santikaü āgantvā\<*<6>*>/ "kiü karomi devā" 'ti āha. Rājā "ekaü phalakaü āharāpetvā purato nikkhipā- petvā idha naü nipajjāpehãti\<*<7>*>/" āha. So tathā akāsi. Candā- devã pi puttassa pacchato va paridevamānā āgaüchi\<*<8>*>/. Puna coraghātako "kiü karomi devā" 'ti āha. "Dhammapālassa hatthe chindā" 'ti\<*<9>*>/. Candā devã "mahārāja mama putto satta- māsiko bālako na ki¤ci jānāti, n' atth' etassa\<*<10>*>/ doso, doso pana honto mayi\<*<11>*>/ bhaveyya, tasmā mayhaü hatthe chindāpe- hãti" imam atthaü pakāsentã\<*<12>*>/ paņhamaü gātham āha: @*>/ Dhammapālaü, hatthe me deva chedehãti. || Ja_V:44 ||>@ Tattha dåsiyā ti dåsikā, tumhe disvā anuņņhahamānā\<*<14>*>/ dosakārikā\<*<15>*>/ ti attho, dåsikā ti pi pāņho ayam ev' attho, bhånahatā ti hatabhånā hata- vaķķhãti attho, ra¤¤o ti idaü dåsiyā ti padena yojetabbaü, ahaü ra¤¤o Ma- hāpatāpassa aparādhakārikā\<*<16>*>/ na\<*<17>*>/ kumāro, tasmā niraparādhaü etaü bālakaü mu¤cantu\<*<18>*>/ Dhammapālaü, sace hi\<*<19>*>/ hatthe chedāpetukāmo dosakārikāya hatthe me\<*<20>*>/ deva chedehãti, ayam ettha attho. Rājā coraghātakaü olokesi. "Kiü karomi devā" 'ti. "Pa- pa¤caü akatvā hatthe chindā" 'ti. Tasmiü khaõe coraghā- tako tikhiõaparasuü\<*<21>*>/ gahetvā kumārassa taruõavaüsakaëãre\<*<22>*>/ \<-------------------------------------------------------------------------- 1 so all four MSS. 2 Bi ānesãhiti, Bd ānehiti, both add āha, Ckk ānesãti. 3 Bid nivattabhā-. 4 Ck -ro, Cs māro corr. to kumāraü. 5 Bi achinditvā, Ck acchitvā, Cs omits acchinditvā. 6 Bid gantvā. 7 Ck -esãti. 8 so Cks; Bid āgacchi. 9 Bd adds āha. 10 Bd nattheva tassa. 11 Ck deso so pana mayi honto mayi, Bi doso mayhaü doso pana mahanto pi mayi. 12 Ck Bid -ti, Cs -sesi corr. to -seti. 13 Ck Bi mu¤catu, Bd etaü ma¤catu. 14 Ck -õa, Cs anuhaņņhamānaü corr. to anuņņhaha-, Bi na uccumānā, Bd anuņhamānā corr. to anuņhaha-. 15 Cks dosaükā-. 16 Bi -dhikā, Bd -dhakā. 17 Bid nāyaü. 18 Bd -catu. 19 Bi hissa. 20 Bi me hatthe. 21 Cs Bd -pha-. 22 Cs -kalãre corr. to -kaëire, Bi -kaëiraü, Bd -kaëire. >/ #<[page 180]># %<180 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% viya dve hatthe chindi. So\<*<1>*>/ hatthesu chijjamānesu n' eva rodi na paridevi, khanti¤ ca metta¤\<*<2>*>/ ca purecārikaü katvā adhivāsesi. Candā pana devã chinnahatthakoņiü\<*<3>*>/ ucchaīge katvā lohitalittā paridevamānā vicarati. Puna coraghātako "kiü karomi devā" 'ti pucchi. "Dve pi pāde chindā" 'ti. Taü sutvā Candā dutiyaü gātham āha: @*>/ Dhammapālaü, pāde me deva chedehãti. || Ja_V:45 ||>@ Tatth' adhippāyo purimanayen' eva veditabbo. Rājāpi puna coraghātakaü āõāpesi. So ubho pi pāde chindi. Candā devã pāde pi ucchaīge katvā lohitalittā pari- devamānā "sāmi Mahāpatāpa, chinnahatthapādā nāma dārakā mātarā posetabbā honti, ahaü bhatiü katvā mama puttakaü posessāmi, dehi me etan" ti āha. coraghātako "kiü deva katā\<*<5>*>/ rājāõā\<*<6>*>/, niņņhitaü mama kiccan" ti pucchi. "Na tāva niņņhitan" ti. "Atha kiü karomãti". "Sãsam assa chindā" 'ti. Tato\<*<7>*>/ Candā\<*<8>*>/ tatiyaü gātham āha: @*>/ Dhammapālaü, sãsam me deva chedehãti || Ja_V:46 ||>@ vatvā ca pana\<*<9>*>/ attano sãsaü upanesi\<*<10>*>/. Puna coraghātako "kiü karomi devā" 'ti pucchi. "Sãsam assa chindā" 'ti. So sãsam assa chinditvā "katā deva rājāõā\<*<11>*>/" 'ti pucchi. "Na tāva katā" ti\<*<12>*>/. "Atha kiü karomãti". "Asituõķena naü\<*<13>*>/ paņicchitvā\<*<14>*>/ asimālaü\<*<15>*>/ nāma kārohãti". So tassa kalevaraü\<*<16>*>/ ākāse khipitvā asituõķena\<*<17>*>/ paņicchitvā\<*<18>*>/ asimālaü\<*<19>*>/ nāma katvā mahātale vippakiri. Candā Bodhisattassa maüsaü uc- chaīge katvā mahātale paridevamānā\<*<20>*>/ \<-------------------------------------------------------------------------- 1 Cs Bi omit so, Cs Bid add dvãsu. 2 Bid mettiü. 3 Cks -ņiyaü, Bid -ņi. 4 Ck mu¤cantu, Bi etaü mu¤cantu, Bd etaü mu¤catu. 5 Bi kathā, Bd kataü. 6 Cs -nā, Bi rājā jāõā, Bd rājānaü, Ck rājā jānā. 7 Bd taü sutvā. 8 Bid add devã. 9 Bi adds sā. 10 Bd -nāmesi. 11 Ck Bi -nā, Cs -nā corr. to õā. 12 Cks omit ti. 13 Cs taü, 14 Bd sampa-. 15 Cks -lan. 16 Cs kale- corr. to kaëe-, Bd kaëe-. 17 Bi adds naü. 18 Bid sampa-. 19 Ck -lan. 20 Bid add imā gāthā abhāsi. >/ #<[page 181]># %< 8. Cåladhammapālajātaka. (358.) 181>% @*>/ nån' imassa ra¤¤o mittāmaccā ca vijjare suhadā ye na vadanti rājānaü: mā ghātayi orasaü\<*<2>*>/ puttaü: || Ja_V:47 ||>@ @*>/ nån' imassa ra¤¤o mittā ¤ātã ca vijjare suhadā ye na vadanti rājānaü: mā ghātayi atrajaü\<*<3>*>/ puttan\<*<4>*>/ ti || Ja_V:48 ||>@ imā gāthā abhāsi. Tattha mittāmaccā ca vijjare sahadā ti nåna assa\<*<5>*>/ ra¤¤o nāti- daëhamittā\<*<6>*>/ vā sabbakiccesu\<*<7>*>/ sahabhāvino\<*<8>*>/ amaccā vā muduhadayatāya suhadā vā keci na vijjanti, ye na vadantãti ye adhunā imaü rājānaü āgantvā attano piyaputtaü mā ghātayãti na vadanti imaü rājānaü na paņisedhenti te n' atthi yevā" 'ti ma¤¤e, dutiyagāthāya\<*<9>*>/ ¤ātãti ¤ātakā. Imā ca\<*<10>*>/ pana dve gāthā vatvā Candā devã ubhohi hat- thehi hadayamaüsaü dhārayamānā tatiyaü gātham āha\<*<11>*>/ @*>/ bāhā chijjanti Dhammapālassa dāyādassa\<*<13>*>/ pathavyā, pāõā me deva rujjhantãti. || Ja_V:49 ||>@ Tattha dāyādassa pathavyā ti pitu santakāya cāturantāya\<*<14>*>/ paņhaviyā dāyādassa lohitacandanasārānulittā\<*<15>*>/ hatthā chijjanti pādā chijjanti sãsaü chij- jati, asimālako si\<*<16>*>/ kato tava vaüsaü pacchinditvā gato si dānãti evam ādãni vippalapantã\<*<17>*>/ evam āha, pāõā me deva rujjhantãti\<*<18>*>/ deva mayham pi imaü sokaü dhāretuü asakkontiyā jãvitaü nirujjhatãti\<*<19>*>/. Tassā evaü paridevamānāya eva\<*<20>*>/ ķayhamāne veëuvane veëu viya hadayaü phalitaü\<*<21>*>/, tatth' eva\<*<22>*>/ jãvitakkhayaü pattā. Rājāpi pallaüke\<*<23>*>/ ņhātuü\<*<24>*>/ asakkonto mahātale pati, padaraü\<*<25>*>/ dvidhā chijji\<*<26>*>/, so tato pi bhåmiyaü pati. Tato catunahutādhikāni dviyojanasatasahassabahalāpi ghanapaņhavã tassāguõaü dhāretuü asakkontã\<*<27>*>/ bhijjitvā vivaram adāsi, avãcito jālā uņņhāya kuladattikena kambalena parikkhipantã \<-------------------------------------------------------------------------- 1 Bd hi. 2 Ck Bd -sa. 3 Bi atraja. 4 Cks puttaü, and insert here the following verse. 5 Bid imassa. 6 Bi ati-, Bd mittātidaëha-. 7 Bi adds avāvatā. 8 Bd adds pi. 9 Bid -yaü. 10 Bid omit ca. 11 Cks omit here verse 6. 12 Cks -narasānu-, Bi -nasāranu-. 13 Cks da-. 14 Ck Bid ca-, Cs ca- corr. to cā-. 15 Cks -sāralittā. 16 Bd pi. 17 Bid vilapanti 18 Ck rujjan-. 19 Ck runijjhaütãti, Cs runijjhantãti corr. to niru-, Bi nirujhantãti. 20 Bid evaü. 21 Cks pa-, Bi phā-. 22 Bi tattheva sā, Bd sā tattheva. 23 Bd -kena. 24 Bi dhāretum, Bd sandhāretum. 25 Bi -raphalakaü 26 Bid bhijji. 27 Cks Bi -ti, Bd -to. >/ #<[page 182]># %<182 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% viya taü gahetvā avãcimhi khipi. Candāya ca Bodhisattassa ca amaccā sarãrakiccaü kariüsu. Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā Devadatto ahosi, Candā Mahāpajāpatã, Dhammapālakumāro pana aham evā" 'ti. Cåladhammapālajātakaü. $<9. Suvaõõamigajātaka.>$ Vikkama re mahāmigā 'ti. Idaü Satthā Jetavane vi- haranto Sāvatthiyaü ekaü kuladhãtaraü ārabbha kathesi. Sā kira Sāvatthiyaü dvinnaü aggasāvakānaü upaņņhākakulassa dhãtā saddhā pasannā Buddha-māmikā dhammamāmikā saüghamāmikā ācāra- sampannā paõķitā dānādipu¤¤ābhiratā. Taü a¤¤aü Sāvatthiyam eva samānajātikaü micchādiņņhikakulaü\<*<3>*>/ vāresi. Ath' assā\<*<4>*>/ mātā- pitaro "amhākaü dhãtā saddhā pasannā tãõi ratanāni mamāyati dānā- dipu¤¤ābhiratā, tumhe micchādiņņhikā, imissāpi\<*<5>*>/ yathāruciyā dānaü\<*<6>*>/ dātuü dhammaü vā sotuü vihāraü vā gantuü sãlaü vā rakkhituü uposathaü vā kātuü na dassatha, na mayaü tumhākaü dassāma\<*<7>*>/, attano sadisā micchādiņņhikakulā va\<*<8>*>/ kumārikaü gaõhathā" 'ti āhaüsu. Tehi paņikkhittā\<*<9>*>/ "tumhākaü dhãtā amhākaü gharaü gantvā yathā- dhippāyena sabbam etaü karotu, mayaü na vāressāma, detha no etan" ti vatvā "tena hi gaõhathā\<*<10>*>/" 'ti vuttā bhaddakena nakkhat- tena maīgalakiriyaü katvā taü attano gharaü nayiüsu. Sā vattā- cārasampannā patidevatā ahosi, sassusasuravattāni\<*<11>*>/ katān' eva honti\<*<12>*>/. Sā ekadivasaü sāmikaü āha: "icchām' ahaü ayyaputta amhākaü kulåpakattherānaü dānam dātun" ti. "Sādhu bhadde yathājjhāsayena dānaü dehãti". Sā ekadivasaü\<*<13>*>/ there nimantāpetvā mahāsakkā- raü\<*<14>*>/ katvā paõãtabhojanena\<*<15>*>/ bhojetvā ekamantaü nisãditvā "bhante imaü kulaü micchādiņņhikaü assaddhaü, tiõõaü ratanānaü guõaü na jānāti\<*<16>*>/, sādhu ayyā yāva imaü kulaü tiõõaü ratanānaü guõaü jānāti\<*<16>*>/ tāva idh' eva bhikkhaü gaõhathā" 'ti āha. Therā adhivā- setvā tattha nibaddhaü bhu¤janti. Puna\<*<17>*>/ sāmikaü āha: "ayyaputta \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Ck culla-, Bid add aņhamaü. 3 Cs Bi -kaüku-. 4 Bd assa corr. to assā, Cks assa. 5 Ck -ssāmi, Cs omits pi. 6 Bid add vā. 7 Bid dema. 8 Bd sadisaü--kula¤ca. 9 Bi -ttāpi. 10 Bd gaõhāthā, Bi gaõhā. 11 Bid -rasāmikava-. 12 Bd katvā vihāsi. 13 Bid omit eka-. 14 Bid mahantaü sa-. 15 Bid -janaü. 16 Cks jānanti. 17 Bi adds sā. >/ #<[page 183]># %< 9. Suvaõõamigajātaka. (359.) 183>% therā idh' eva\<*<1>*>/ nibaddhaü āgacchanti, kiükāraõā tumhe na pas- sathā" ti. Taü sutvā\<*<2>*>/ "sādhu passissāmãti" vutte sā punadivase therānaü bhattakiccapariyosāne tassa ārocesi. So upasaükamitvā therehi saddhiü paņisanthāraü katvā ekamantaü nisãdi. Ath' assa dhammasenāpati dhammakathaü kathesi. So therassa dhammakathāya c' eva iriyāpathe\<*<3>*>/ ca pasãditvā tato paņņhāya therānaü nisãdanāsanaü pa¤¤āpeti\<*<4>*>/ pānãya¤ ca parissāveti\<*<5>*>/, antarabhatte dhammakathaü su- õāti. Tassāparabhāge\<*<6>*>/ micchādiņņhi bhijji. Ath' ekadivasaü thero tesaü dvinnam pi dhammakathaü kathento saccāni pakāsesi, sacca- pariyosāne ubho pi\<*<7>*>/ sotāpattiphale patiņņhahiüsu. Tato paņņhāya tassa mātāpitaro ādiü katvā antamaso dāsakammakarāpi sabbe pi\<*<8>*>/ micchādiņņhiü bhinditvā buddhadhammasaüghamāmakā\<*<9>*>/ yeva jātā. Ath' ekadivasaü sā dārikā attano\<*<10>*>/ sāmikaü\<*<11>*>/ āha: "ayyaputta, kiü me gharāvāsena, icchām' ahaü pabbajitun" ti. So "sādhu bhadde, aham pi pabbajissāmãti" mahantena parivārena taü bhikkhunipas- sayaü\<*<12>*>/ netvā pabbājetvā sayam pi Satthāraü upasaükamitvā pab- bajjaü yāci. Taü Satthā pabbājesi, pacchā\<*<13>*>/ upasampādesi. Te ubho pi vipassitvā\<*<14>*>/ nacirass' eva arahattaü pāpuõiüsu. Ath' eka- divasaü dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukā nāma daharabhikkhunã attano c' eva\<*<15>*>/ paccayā jātā sāmikassa ca, ubho pi\<*<16>*>/ pabbajitvā vipassitvā\<*<17>*>/ arahattaü pāpuõiüså\<*<18>*>/" ti. Satthā āgan- tvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti puc- chitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva tāva esā sāmikaü rāgapāsā mocesi, pubbe p' esā porāõakapaõķite pana mara- õapāsā\<*<19>*>/ mocesãti" vatvā tuõhã ahosi, tehi yācito\<*<20>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavante migayoniyaü nibbattitvā\<*<21>*>/ vayap- patto abhiråpo ahosi pāsādiko\<*<22>*>/ suvaõõavaõõo lākhāparikamma- \<-------------------------------------------------------------------------- 1 Bid idha. 2 Bid omit t. s. 3 Bid -thesu. 4 Ck nisãdanā, Cks omit pa¤¤āpeti. 5 Bi tato yathā therānaü āsanaü pa¤¤āpesi pāõiyaü parisāveti, Bd tato p. th. āsanaü pa¤¤āpeti pāõiyaü parisāveti. 6 Bi tassa ca āp-, Bd tassa ap-. 7 Bd adds jāyampatikā. 8 Bid omit pi. 9 Cks -mikā. 10 Bid omit attano. 11 Cks -kassa. 12 Ck -passaüyaü, Bi bhikkhåniupanissayaü, Bd bhikkhåniupasayaü. 13 Bid omit pacchā. 14 Bi vipassanaü vaķhetvā, Bd v. bhāvetvā vaķhetvā. 15 Ck ce? Bd yeva. 16 Bi attano nāpi, Bd attano. 17 Bid omit v. 18 Bi a. pattā tammi pāpesi, Bd a. patvā taü nibbānaü pāpesã. 19 Cks vutte idāni bhikkhave esā sāmikaü rāgapāsena mocesi porāõakapaõķitā naü maraõapāsena. 20 Bid omit tuõhã--to. 21 Cks -etvā. 22 Bid add dassaniyo. >/ #<[page 184]># %<184 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% katehi\<*<1>*>/ viya hatthapādehi rajatadāmasadisehi visāõehi maõi- guëapaņibhāgehi\<*<2>*>/ akkhãhi\<*<3>*>/ rattakambalabheõķusadisena\<*<4>*>/ mu- khena ca samannāgato. Bhariyāpi 'ssa migã\<*<5>*>/, sāpi\<*<6>*>/ abhiråpā ahosi\<*<7>*>/. Te samaggā sammodamānā vasiüsu\<*<8>*>/. Asãtisahassa- vicittamigā Bodhisattaü upaņņhahiüsu. Tesu evaü vasantesu eko migaluddako\<*<9>*>/ migavãthisu pāsaü\<*<10>*>/ oķķesi\<*<11>*>/. Ath' ekadivasaü Bodhisatto migānaü purato gacchanto pādena pāse bandhi- tvā\<*<12>*>/ "chindissāmãti" ākaķķhi cammaü chindi\<*<13>*>/, puna ākaķķhi maüsaü\<*<14>*>/ chindi\<*<13>*>/, puna ākaķķhi nahāruü\<*<15>*>/ chindi\<*<13>*>/, pāso\<*<16>*>/ aņņhiü āhacca aņņhāsi. So pāsaü chindituü asakkonto maraõa- bhayena tajjito baddharāvaü\<*<17>*>/ ravi. Taü sutvā bhãtā miga- gaõā palāyiüsu\<*<18>*>/. Bhariyā pan' assa palāyitvā migānaü antaraü\<*<19>*>/ olokentã Bodhisattaü\<*<20>*>/ adisvā "imaü bhayaü may- haü sāmikassa\<*<21>*>/ uppannaü bhavissatãti" vegena tassa san- tikaü gantvā assumukhã rodamānā\<*<22>*>/ "sāmi tvaü hi\<*<23>*>/ mahab- balo, kiü esa pāsaü sandhāretuü na sakkhissasi, vegaü janetvā chindāhi nan" ti tassa ussāhaü janentã\<*<24>*>/ paņhamaü gātham āha: @@ Tattha vikkamā 'ti parakkama\<*<25>*>/ ākaķķhā 'ti attho, re ti āmantaõe nipāto, haripadā\<*<26>*>/ 'ti tassa pādato paņņhāya sakalasarãraü suvaõõavaõõattā\<*<27>*>/, ayaü pana gāraven' evam āha, nāhaü ekā vane rame ti ahaü tava\<*<28>*>/ vinā ekikā\<*<29>*>/ hutvā vane na ramissāmi, tiõodakaü pana aggahetvā sussitvā marissā- mãti dasseti. \<-------------------------------------------------------------------------- 1 Bid lākhārasapari-. 2 Bd -gulikapa-, Bi maõikuëikāpa-. 3 Ck adds ca. 4 Bid kambalageõķu-. 5 Bid taruõamigã. 6 Bid omit sāpi. 7 Bd adds dassaniyā, Bi pāsādiko. 8 Bid te samaggavāsaü vasiüsu. 9 Cks tesu evan te eko migaluddako, Bid tadā luddakā in the place of tesu---ko. 10 Bid pāse. 11 Bi uķķesuü, Bd oķķesuü. 12 Bid bajhitvā. 13 Bid chijji. 14 Bi punākaķhantassa maüsaü. 15 Bid -ru. 16 Cks pāsonā, Bi pāso a. 17 Bid bandharavaü. 18 Bid -to -õo palāyi. 19 Bid -re. 20 Bid taü. 21 Bid piyasā-. 22 Ck -no, Cs -nā corr. to õo. 23 Bd pi. 24 all MSS. -ti. 25 Cks paravik-. 26 Ck Bd -pā-. 27 Cs -ttāya, Bid te suvaõõapāda sakalasariram pi tassa suvaõõavaõõaü. 28 Bid tayā. 29 Cks ekako. >/ #<[page 185]># %< 9. Suvaõõamigajātaka. (359.) 185>% Taü sutvā Bodhisatto\<*<1>*>/ dutiyaü gātham āha: @*>/ bhåmiü sumhāmi\<*<3>*>/ vegasā, daëho vārattiko pāso pādam me parikantatãti. || Ja_V:51 ||>@ Tattha vikkamāmãti bhadde ahaü viriyaü karomi, na pāremãti\<*<4>*>/ pā- saü pana chindituü na sakkomãti attho, bhåmiü sumhāmãti\<*<3>*>/ api nu chin- deyyan\<*<5>*>/ ti pādena bhåmiü paharāmi\<*<6>*>/ vegena, parikantatãti\<*<7>*>/ cammādãni chin- danto samantā kantati. Atha naü migã "sāmi, mā bhāyi, ahaü attano balena luddaü\<*<8>*>/ yācitvā mama\<*<9>*>/ jãvitam pi datvā\<*<10>*>/ tava jãvitaü āha- rissāmãti\<*<11>*>/" Mahāsattaü assāsetvā lohitalittaü Bodhisattaü pariggahetvā aņņhāsi. Luddako pi asi¤ ca satti¤ ca gahetvā kappuņņhānaggi viya āgacchi\<*<12>*>/. Sā taü disvā "sāmi, luddako āgacchati, ahaü attano balena\<*<13>*>/ tava mocetuü karissāmi, tvaü mā bhāyãti" migaü assāsetvā luddassa\<*<14>*>/ paņipathaü\<*<15>*>/ gantvā paņikkamitvā ekamantaü ņhitā taü vanditvā "sāmi mama sāmiko suvaõõavaõõo sãlācārasampanno asãtisahassānaü migā- naü rājā" ti Bodhisattassa guõaü kathetvā migarāje ņhite yeva attano vadhaü yācantã tatiyaü gātham āha: @*>/ luddaka, paņhamaü maü hanitvāna hana pacchā mahāmigan ti. || Ja_V:52 ||>@ Tattha palāsānãti maüsaü ņhapanatthāya\<*<17>*>/ palāsapaõõāni attharassu, asiü nibbahā\<*<18>*>/ 'ti asikosato asiü nãharā 'ti attho, luddakā 'ti dāruõa- kammena jãvitattā tena nāmena ālapati\<*<19>*>/. Taü sutvā luddo "manussabhåtāpi attano\<*<20>*>/ sāmikassa atthāya\<*<21>*>/ attano jãvitaü na denti\<*<22>*>/ atha tiracchānā pageva, kim idan" ti acchariyappatto "ayaü\<*<23>*>/ manussabhāsāya madhurena \<-------------------------------------------------------------------------- 1 Bid migo. 2 Bid pādemi. 3 Bid sumbhā-. 4 Bd pāde-. 5 Ck nucciddeyyā, Cs nucchiddeyyā, Bi nāma chindeyyā, Bd nāmacchijjeyyā. 6 Bid add vegasāti. 7 Cks Bi -tati. 8 Bid -akaü. 9 Bid tava. 10 Bid omit mama--datvā. 11 Bid add sace yācanāya na sakkhissāmi mama jãvitampi datvā tava j. āharissāmãti. 12 Bid -cchati. 13 Bid balaü, and omit tava mocetuü. 14 Bid -akassa. 15 Cks paņipadaü. 16 Bi -bāhi, Bd -bāha. 17 Bi sathapanatthaü, Bd paņhapanatthaü. 18 Bid nibbā-. 19 Bid omit ludd----ti. 20 Bid -bhåtā tāva. 21 Cks satthāya. 22 Bd pariccajanti. 23 Bid ayaü pana tiracchānagatāpi sāmikassa atthāya jãvitaü pariccajati in the place of atha----ayaü. >/ #<[page 186]># %<186 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% sarena katheti, ajja imissā ca patino ca\<*<1>*>/ jãvitaü dammãti" tassā\<*<2>*>/ pasannacitto\<*<3>*>/ catutthaü gātham āha: @*>/ vā diņņhaü\<*<5>*>/ vā bhāsantiü\<*<6>*>/ mānusiü\<*<7>*>/ migiü\<*<8>*>/, tva¤ ca bhadde sukhã hohi eso cāpi mahāmigo ti. || Ja_V:53 ||>@ Tattha sutaü\<*<4>*>/ vā diņņhaü\<*<5>*>/ vā ti\<*<9>*>/ mayā ito pubbe evaråpaü diņņhaü vā sutaü vā n' atthi, bhāsantiü\<*<6>*>/ mānusiü\<*<10>*>/ migin\<*<11>*>/ ti ahaü hi ito pubbe mānusivācena\<*<12>*>/ bhāsantiü\<*<13>*>/ migiü\<*<8>*>/ n' eva ca\<*<14>*>/ addasaü\<*<15>*>/ nāssosiü, yesaü pana na\<*<16>*>/ me sutaü\<*<4>*>/ vā diņņhaü\<*<5>*>/ vā bhāsantiü mānusiü migin\<*<17>*>/ ti pāli\<*<18>*>/, tesaü yathāpāliü eva attho, bhadde ti laņņhake\<*<19>*>/ paõķite\<*<20>*>/ upāyaku- sale\<*<21>*>/, iti taü ālapitvā ca\<*<22>*>/ pana\<*<23>*>/ eso cāpi māhamigo ti dve pi janā\<*<24>*>/ sukhā niddukkhā hothā 'ti taü\<*<25>*>/ sammassāsetvā so luddako Bodhisattassa san- tikaü gantvā vāsiyā cammapāsaü chinditvā pāde laggitaü pāsaü\<*<26>*>/ sanikaü\<*<27>*>/ nãharitvā cammehi cammaü maüsehi maüsaü nahāråhi nahāruü\<*<28>*>/ paņipādetvā pādaü hatthena parimajji, taü khaõaü yeva\<*<29>*>/ Mahāsattassa påritapāramitā- nubhāvena\<*<30>*>/ luddassa mettacittānubhāvena ca migiyā\<*<31>*>/ mettadhammānubhāvena ca\<*<32>*>/ cammamaüsanahāråni paņipāņiyā saõņhahiüsu\<*<33>*>/, Bodhisatto pi\<*<34>*>/ sukhã niddukkho hutvā\<*<35>*>/ aņņhāsi\<*<36>*>/ Migã Bodhisattaü sukhitaü disvā somanassajātā luddassa\<*<37>*>/ anumodanaü karontã\<*<38>*>/ pa¤camaü gātham āha: @*>/ yathāham ajja nandāmi muttaü disvā mahāmigan ti\<*<40>*>/. || Ja_V:54 ||>@ Bodhisatto ca evaü cintesi: "mayhaü jãvita¤ ca migiyā ca asãtisahassamigāna¤ ca jãvitaü iminā luddena dinnaü\<*<41>*>/, mayhaü avassayo jāto, mayāpi 'ssa avassayena bhavituü vaņ- \<-------------------------------------------------------------------------- 1 Bi cassāpi, Bd cassā. 2 Bid omit tassā. 3 Cks -ttā. 4 Bi -tā. 5 Bd diņhā 6 Bid -ti. 7 Bi manussa, Bd manussi. 8 Bi mige. 9 Cks omit ti. 10 Bid -ssi. 11 Bid -gã. 12 Bid -ssivācaü. 13 Bi -tã, Bd -ti, Cs -ti corr. to -tiü 14 Bid omit ca. 15 Bi -sã. 16 Ck omits na. 17 Cks -gan, Bi -gi. 18 Cks omit pāli. 19 so Cks, Bid luddako. 20 Bid -to. 21 Bid -lo. 22 Bid omit ca. 23 Bi puna¤ce, Bd puna ta¤ca. 24 Cks Bi jano. 25 Cks tassā. 26 Bi laggapāsaü, Bd laggapāsikaü. 27 Bi sannikaü, Cs ghanikaü corr. to saõikaü. 28 Bid nahārunā nahāruü maüsena maüsaü cammena cammaü. 29 Bid khaõa¤¤eva. 30 Cks påritaüpā-. 31 Bid -bhāvena migivā ca. 32 Bid omit ca. 33 Bd nahārumaüsacammādãni nahārumaüsacammehi ghaņņayiüsu, Bi nahārumaüsacammāni paņipāņiyā ghaņayãsu. 34 Bd pana, Bi omits pi. 35 Bid omit hutvā. 36 Bi ahosi. 37 Bid -akassa. 38 all four MSS. -ti. 39 Cs Bi -hi. 40 Bid adds tattha luddakā ti dāruõakammakiriyāya laddhanāmavasena ālabhati. 41 Bid bodhisatto ayaü luddo in the place of bodhisatto dinnaü. >/ #<[page 187]># %< 10. Sussondijātaka. (360.) 187>% ņatãti" attano guõajeņņhakassa bhāvena "dadantassa dātabbaü yuttan" ti gocarabhåmiyaü diņņhaü ekaü maõikkhandhaü tassā datvā "samma ito paņņhāya pāõātipātādãni mā kari, iminā\<*<1>*>/ kuņumbaü saõņhapetvā\<*<2>*>/ puttadāre\<*<3>*>/ posento\<*<4>*>/ dānasãlādãni\<*<5>*>/ pu¤- ¤āni karohãti" tassa\<*<6>*>/ ovādaü datvā ara¤¤aü pāvisi. Satthā imaü desanaü\<*<7>*>/ āharitvā jātakaü samodhānesi: "Tadā luddo\<*<8>*>/ Channo ahosi, migã ayaü\<*<9>*>/ daharabhikkhunã, migarājā pana aham evā" 'ti. Suvaõõamigajātakaü\<*<10>*>/. $<10. Sussondijātaka.>$ Vāti gandho timirānan ti. Idaü Satthā Jetavane vi- haranto ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi\<*<11>*>/ Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccan" ti vutte "kiü disvā" ti "alaükatamātugāman" ti vutte "mātugāmo nām' eso bhikkhu na sakkā rakkhituü, porāõakapaõķitā supaõõabhavane katvā\<*<12>*>/ rakkhantāpi rakkhituü nāsakkhiüså" 'ti vatvā tena yācito atãtaü āhari: Atãre Bārāõasiyaü Tambarājā nāma rajjaü kāresi. Tassa Sussondã\<*<13>*>/ nāma aggamahesã ahosi uttamaråpadharā. Tadā Bodhisatto supaõõayoniyaü nibbatti. Tasmiü kāle Nāgadãpo Serumadãpo\<*<14>*>/ nāma hoti. Bodhisatto tasmiü dãpe supaõõabhavane vasati. So Bārāõasiü gantvā Tambarājena saddhiü mānavavesena\<*<15>*>/ jåtaü kãëati. Tassa råpasampattiü disvā\<*<16>*>/ "amhākaü ra¤¤ā saddhiü evaråpo nāma mānavo\<*<17>*>/ jå- taü kãëatãti" Sussondiyā\<*<18>*>/ ārocesuü. Sā taü daņņhukāmā hutvā ekadivasaü\<*<19>*>/ alaükaritvā jåtamaõķalaü āgantvā pari- \<-------------------------------------------------------------------------- 1 Bd imaü. 2 Bi -pento. 3 Ck -dārãhi, Cs -dārādãhi. 4 Ck pesento, Cs sosente corr. to posente, Bi omits puttadāre posento. 5 Cks dānādãhi. 6 Bid tass. 7 Bid dhammade-. 8 Bid luddako. 9 Bid omit ayaü. 10 Bid add navamaü. 11 Bi ta¤ci, Bd ta¤hi. 12 Bi natvā, Bd omits katvā. 13 Bi susebhaddi, Bd suyyonandi, Cks sussoõã. 14 Ck sorå-, Cs soru-, Bi serupa-, Bd seduma-. 15 Bd māõavaka-. 16 Bi adds paticārikā, Bd paricārikā. 17 Bi vako, Bd māõavako, Cs omits mānavo. 18 Cks sussoõiyā, Bd sayonandiyā. 19 Cks omit ekā. >/ #<[page 188]># %<188 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% cārikānaü antare ņhitā taü\<*<1>*>/ olokesi. So pi deviü olokesi. Dve pi a¤¤ama¤¤aü paņibaddhacittā ahesuü. Supaõõarājā attano ānubhāvena nagare vātaü samuņņhāpesi. Gehapatana- bhayena\<*<2>*>/ rājanivesanā manussā nikkhamiüsu. So attano ānu- bhāvena andhakāraü katvā deviü gahetvā ākāsena Nāgadãpe attano bhavanaü pāvisi. Sussondiyā\<*<3>*>/ āgataņņhānaü vā gataņ- ņhānaü vā jānantā nāma nāhesuü. So tāya saddhiü abhi- ramamāno gantvā ra¤¤ā saddhiü jåtaü kãëati. Ra¤¤o pana Saggo nāma gandhabbo atthi. So deviyā gataņņhānaü ajā- nanto taü gandhabbaü āmantetvā "gaccha tāva\<*<5>*>/, sabbaü thalajalapathaü anuvicaritvā deviyā gataņņhānaü passā" 'ti uyyojesi. So paribbayaü gahetvā dvāragāmato paņņhāya vi- cinanto Bharåkacchaü\<*<6>*>/ pāpuni. Tadā ca Bharukacchavāõijā nāvāya Suvaõõabhåmim\<*<7>*>/ gacchanti. So te upasaükamitvā "ahaü gandhabbo, nāvāya vetanaü khaõķetvā tumhākaü gan- dhabbaü karissāmi, mam pi nethā" 'ti āha. Te "sādhå" 'ti taü āropetvā nāvaü vissajjesuü\<*<8>*>/. Te sukhapayātāya nāvāya taü pakkositvā\<*<8>*>/ "gandhabbaü no karohãti" āhaüsu. "Ahaü gandhabbaü kareyyaü, mayi pana gandhabbaü karonte mac- chā calissanti, atha yo nāvā bhijjissatãti". "Mānusamatte\<*<9>*>/ gandhabbaü karonte\<*<10>*>/ macchānaü calanaü nāma n' atthi, karohãti". "Tena hi mā mayhaü kujjhitthā" 'ti vãõaü muc- chetvā\<*<11>*>/ tantissarena gãtassaraü anatikkamanto gandhabbaü akāsi. Tena saddena sammattā\<*<13>*>/ hutvā macchā caliüsu. Ath' eko makaro uppatitvā nāvāya\<*<14>*>/ patanto\<*<15>*>/ nāvaü bhindi. Saggo phalake nipajjitvā yathāvātaü gacchanto Nāgadãpe supaõõa- bhavanassa nigrodharukkhassa santikaü pāpuõi. Sussondã\<*<17>*>/ pi devã supaõõarājassa jåtaü\<*<18>*>/ kãëituü\<*<19>*>/ gatagatakāle\<*<20>*>/ vimānā \<-------------------------------------------------------------------------- 1 Bid naü, Cs taü corr. to naü. 2 Cks -pā-. 3 Bi ssundãyā, Bd suyonandiyā, Cks sussoõiyā. 4 Bi saddhi ca abhiramanto. 5 Bid tāta. 6 Bid dāru-. 7 Cks -miyaü, Bid -bhummi. 8 Bid visajjāpesuü. 9 Bid -sāpetvā. 10 Bd manussānaü santike, Bi manussānaü santake magge. 11 Bi -to. 12 Bid mu¤citvā. 13 Bi mattā, Ck samannā. 14 Bd adds anto. 15 Bi patharantā. 16 Bid so saggo. 17 Bd suyonandi. 18 Ck dåtaü. Cs dutaü, Bid jutaü. 19 Cks kãlitaü. 20 Bid omit one gata. >/ #<[page 189]># %< 10. Sussondijātaka. (360.) 189>% otaritvā velante vicarantã Saggagandhabbaü\<*<1>*>/ disvā sa¤jānitvā "kathaü āgato sãti" pucchi. So sabbaü kathesi. "Tena hi mā bhāyãti" taü assāsetvā bāhāhi pariggahetvā vimānaü āro- petvā sayanapiņņhe nipajjāpetvā samassatthakāle dibbabhojanaü datvā dibbagandhodakena nahāpetvā dibbavatthehi acchādetvā dibbagandhapupphehi alaükaritvā puna dibbasayane nipajjā- petvā\<*<2>*>/ evaü taü paņijaggamānā supaõõara¤¤o āgatavelāya\<*<3>*>/ paņicchādetvā gatakāle tena saddhiü kilesavasena abhirami. Tato māsaddhamāsaccayena Bārāõasi-vāsino vāõijā dārådaka- gahaõatthāya\<*<4>*>/ tasmiü dãpe nigrodharukkhamålaü\<*<5>*>/ sampattā. So tehi saddhiü nāvaü abhiruyha Bārāõasiü gantvā rājānaü disvā va tassa\<*<6>*>/ jåtakãëanavelāya vãõaü gahetvā\<*<7>*>/ gandhabbaü karonto paņhamaü gātham āha: @*>/ va\<*<9>*>/ ghosavā, dåre ito pi Sussondã\<*<10>*>/, Tamba kāmā tudanti man ti. || Ja_V:55 ||>@ Tattha timirānan ti timirarukkhapupphānaü, taü kira nigrodhaü pari- vāretvā timirarukkho atthi, te sandhāy' evaü vadati\<*<11>*>/, kusamuddo\<*<12>*>/ ti khud- dakasamuddo, ghosavā ti mahāravo, tass' eva nigrodhassa santike samuddaü sandhāy' evam āha, ito hãti imamhā nagarā, Tambā 'ti rājānaü ālapati, athavā Tambakāmā ti Tambena kāmitakāmā\<*<13>*>/ Tambakāmā nāma, te\<*<14>*>/ maü hadaye vijjhantãti\<*<15>*>/ dãpeti. Taü sutvā supaõõo dutiyaü gātham āha: @*>/, kathaü tassā ca tuyha¤ ca ahå\<*<17>*>/ Sagga samāgamo ti. || Ja_V:56 ||>@ Tattha Seruman\<*<18>*>/ ti Serumadãpaü\<*<19>*>/ \<-------------------------------------------------------------------------- 1 Bid saggaü-. 2 Bid nippajjāpesi. 3 Bid āgamana-. 4 Bi dāruõaggaha-. 5 Bi -la, Bd -le. 6 Bi ra¤¤o in the place of va tassa, Bd vasantopure. 7 Bid add ra¤¤o. 8 Ck kussamuddho, Cs kusasamuddo corr. to kussa-, Bi kussasamuddo. 9 Bid ca. 10 Bd suyonandã. 11 Cks vadanti. 12 Ck kussamuddho, Cs Bi kussamuddo. 13 Bd kāmitabbakāmā. 14 Bid sā. 15 Bid vijjhatãti. 16 Ck sor-, Cs sor- corr. to ser-, Bi ser-, Bd sedu-. 17 Bi ahu, Bd āhu. 18 Bd sedu-. 19 Ck so- corr. to se-, Bd sedu-. >/ #<[page 190]># %<190 V. Pa¤canipāta. 1. Maõikuõķalavagga. (36.)>% Tato Saggo tisso gāthā abhāsi: @*>/ vāõijānaü dhanesinaü makarehi bhinnā\<*<2>*>/ nāvā, phalaken' aham aplaviü. || Ja_V:57 ||>@ @@ @@ Tattha sā maü saõhenā 'ti evaü phalakena tãraü uttiõõaü maü sa- muddatãre vicarantã\<*<3>*>/ sā\<*<4>*>/ disvā mā bhāyãti saõhena mudunā vacanena samas- sāsetvā ti attho, aükenā\<*<5>*>/ 'ti bāhāyugalaü idha aüko\<*<6>*>/ ti vuttaü, bhaddā ti dassanãyā pāsādikā, sā maü annenā 'ti sā maü etena annādinā santappesãti attho, attanāpi cā 'ti na kevalaü annādãh' eva\<*<7>*>/ attanāpi maü abhiramentã\<*<8>*>/ santappesãti dãpeti, mandakkhãti mandanayanā mudunā ākārena olokanasãlā\<*<9>*>/ ti vuttaü hoti, mattakkhãti pi pāņho madamattehi viya akkhãhi samannāgatā ti attho, evaü Tambā 'ti evaü Tambarāja jānāhãti. Supaõõo gandhabbassa kathentass' eva vippaņisārã hutvā "ahaü supaõõabhavane vasanto pi rakkhituü nāsakkhiü, kiü etāya dussãlāyā" 'ti taü ānetvā ra¤¤o datvā\<*<10>*>/ pakkāmi. Tato paņņhāya puna nāga¤chi. Satthā imaü desanaü\<*<11>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Sacca pariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā rājā ânando ahosi, supaõõarājā pana aham evā" 'ti. Sussondijātakaü\<*<12>*>/. Maõikuõķalavaggo paņhamo\<*<13>*>/. \<-------------------------------------------------------------------------- 1 Bid dāru-. 2 Ck makarehamhidā, Cs makarohamabhidā corr. to -re-, Bi makarehi abhidā, Bd makarehi bhindā. 3 Cks Bi -ti, Bd -taü . 4 Bi maü saü, Bd sā maü, Cs omits sā. 5 Bid aīgenā. 6 Bid aīgo. 7 Cks Bi -diheva, Bd -disova. 8 Cs -ti, Bi -manti, Bd -mati. 9 Ck -kena-, Bi -si, Bd -silā. 10 Bi paņicchādetvā, Bd paņiyādetvā. 11 Bid dhammade. 12 Bd suyonandi, Bid add dasamaü. 13 Bi adds tassuddānam maõikaõķalaü sujātaü vonasādhaü ca uragā dhaīkarājānaü kārāõķiyaü laņacåëadhammapātaü suvāõõamigaü sussosindhinti. >/ #<[page 191]># %< 1. Vaõõārohajātaka. (361.) 191>% 2. VAööâROHAVAGGA. $<1. Vaõõārohajātaka.>$ Vaõõārohenā 'ti. Idaü Satthā Jetavane viharanto dve aggasāvake ārabbha kathesi. Ekasmiü hi samaye ubho pi ma- hātherā "imaü antovassaü su¤¤āgāraü anubråhessāmā" 'ti Satthā- raü āpucchitvā gaõaü pahāya sayam eva pattacãvaraü\<*<1>*>/ ādāya Je- tavanā nikkhamitvā ekaü paccantagāmaü nissāya ara¤¤e vihariüsu. A¤¤ataro pi vighāsādo therānaü upaņņhānaü karonto tatth' eva eka- mante vasi. So therānaü samaggavāsaü\<*<2>*>/ disvā "ime ativiya sa- maggā vasanti, sakkā nu kho ete a¤¤ama¤¤aü bhinditun" ti cintetvā Sāriputtatheraü upasaükamitvā "kin nu kho bhante ayyena Mahā- moggallānatherena\<*<3>*>/ saddhiü tumhākaü ki¤ci veraü atthãti" pucchi. "Kiü panāvuso" ti. "Esa bhante `mama gatakāle Sāriputto nāma jātigottakulapadesehi vā sutagandhapaņivedhaiddhãhi vā mayā sad- dhiü kiü pahotãti' tumhākaü aguõam eva kathetãti\<*<4>*>/". Thero sitaü\<*<5>*>/ katvā "gaccha tvaü āvuso" ti āha. So parasmim pi divase Mahā- moggallānatheram pi upasaükamitvā tath' eva kathesi. So pi naü\<*<6>*>/ sitaü\<*<5>*>/ katvā "gaccha tvaü āvuso" ti vatvā Sāriputtatheraü upasaü- kamitvā "āvuso esa\<*<7>*>/ vighāsādo tumhākaü santike ki¤ci kathesãti" pucchi. "âmāvuso\<*<8>*>/ mayāpi saddhiü\<*<9>*>/ kathesi, imaü nãharituü vaņņa- tãti". "Sādh' āvuso nãharā" 'ti. Thero "mā idha vasãti" accharaü paharitvā\<*<10>*>/ nãhari. Te ubho pi samaggavāsaü\<*<11>*>/ vasitvā Satthu san- tikaü gantvā vanditvā nisãdiüsu. Satthā patisanthāraü katvā "su- khena vassaü vutthā\<*<12>*>/" ti pucchitvā "bhante eko vighāsādo amhe\<*<13>*>/ bhinditukāmo hutvā bhindituü asakkonto palāyãti" vutte "na kho\<*<14>*>/ Sāriputta idān' eva pubbe p' esa tumhe `bhindissāmãti' bhindituü asakkonto palāyãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤e\<*<15>*>/ rukkhadevatā ahosi. Tadā sãhoca \<-------------------------------------------------------------------------- 1 Cks -ram. 2 Cks -ggā-. 3 Bid -tthe-. 4 Bid -sãti. 5 Bi hasitaü. 6 Bid omit naü. 7 Bd eso, Bi omits esa. 8 Bid add ti. 9 Bd mayhaü pi santike in the place of mayāpi saddhiü. 10 Bid add taü. 11 Bi samaggaü, Cks -ggā-, 12 Bi vassitvā, Bd vasitthā. 13 Cks amhehi. 14 Bid add so 15 Ck -ü¤a. >/ #<[page 192]># %<192 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% vyaggho ca ara¤¤e pabbataguhāyaü vasanti. Eko sigālo te upaņņhahanto tesaü vighāsaü\<*<1>*>/ khāditvā mahākāyo hutvā eka- divasaü cintesi: "mayā sãhavyagghamaüsaü\<*<2>*>/ na khāditapub- baü, mayā ime dve jane bhindituü vaņņati, tato tesaü kala- haü katvā matānaü maüsaü khādissāmãti" so sãhaü upasaü- kamitvā "kiü sāmi tumhākaü vyagghena saddhiü ki¤ci veraü atthãti" pucchi. "Kiü pana\<*<3>*>/ sammā" ti. "Esa bhante `mama\<*<4>*>/ gatakāle sãho nāma sarãravaõõena vā ārohapariõāhena vā jātibalaviriyehi vā mama kalābhāgaü\<*<5>*>/ na pāpuõātãti' tumhākaü avaõõam\<*<6>*>/ evā kathetãti\<*<7>*>/". Atha naü sãho "gaccha tvaü, na eso evaü kathessatãti" āha. Vyaggham pi upasaükamitvā eten' eva upāyena kathesi. Taü sutvā vyaggho sãhaü upa- saükamitvā "samma tvaü kira ida¤ c' ida¤ ca vadesãti" pucchanto paņhamaü gātham āha: @*>/ iti bhāsasãti\<*<9>*>/. || Ja_V:60 ||>@ Tattha balā nikkamanena cā 'ti kāyabalena c' eva viriyabalena ca, Subāhu na mayā seyyo ti ayam Subāhu nāma vyaggho etehi kāraõehi mayā n' eva sadiso na uttaritaro ti saccaü kira tvaü sobhanāhi\<*<10>*>/ dāņhāhi samannā- gata Sudāņha migarāja evaü vadesãti. Taü sutvā Sudāņho sesā catasso gāthā abhāsi: @*>/. || Ja_V:61 ||>@ @*>/ viharantaü Subāhu samma dubbhasi, na dān' āhaü tayā saddhiü saüvāsam abhirocaye. || Ja_V:62 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bi -sādaü. 2 Bid -byagghānaü maüsaü. 3 Bd omits kiü pa. 4 Bid mamā. 5 Bid add pi. 6 Bid aguõam 7 Bid -sãti. 8 Bid -dādhā. 9 Ck Bid -satãti. 10 Bid tvaü bhaõasi su, Ck tvaü sobhanādi. 11 Bi bhāsi, Bd bhāsati. 12 Cks evam evaü. >/ #<[page 193]># %< 2. Sãlavãmaüsajātaka. (362.) 193>% @< yasmi¤ ca setã urasãva putto sa ve mitto yo abhejjo parehãti\<*<1>*>/. || Ja_V:64 ||>@ Tattha sammā 'ti vayassa\<*<2>*>/, dubbhasãti yadi evaü tayā saddhiü sa- maggavāsaü vasantaü maü sigālassa kathaü gahetvā tvaü dubbhasi hanituü icchasi ito dāni paņņhāya ahaü tayā saddhiü saüvāsaü nābhirocaye, yathā- tathan ti tatvato yathāvatathaü\<*<3>*>/ yathātacchaü avisaüvādakena ariyena vutta- vacanaü saddhātabbaü, evaü yo\<*<4>*>/ yesaü kesa¤ci paresaü vacanāni\<*<5>*>/ saddahethā 'ti pi attho, yo sadā appamatto ti yo niccaü appamatto hutvā mittassa vissāsaü na deti so mitto nāma na hotãti attho, bhedāsaükãti ajja bhijjis- sati\<*<6>*>/ sve bhijjissatãti evaü mittassa bhedam eva āsaükati, randham evānu- passãti chiddaü vivaram eva passanto, urasãva putto ti yasmiü mitte mātu hadaye putto viya nirāsaüko nibbhayo seti. Iti imāhi catåhi gāthāhi sãhena mittaguõe kathite vyaggho "mayhaü doso" ti sãhaü khamāpesi. Te tatth' eva\<*<7>*>/ samag- gavāsaü vasiüsu. Sigālo pana palāyitvā a¤¤attha gato. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā sigālo vighāsādo ahosi, sãho Sāriputto, vyaggho Moggallāno, taü kāraõaü paccakkhato disvā tasmiü vane vutthadevatā\<*<9>*>/ aham evā 'ti. Vaõõārohajātakaü\<*<10>*>/. $<2. Sãlavãmaüsajātaka.>$ Sãlaü seyyo ti. Idaü Satthā Jetavane viharanto ekaü sãlavãmaüsakabrāhmaõaü ārabbha kathesi. Taü kira rājā "esa sãlasampanno" ti a¤¤ehi brāhmaõehi atirekaü katvā passati\<*<11>*>/. So cintesi: "kin nu kho maü rājā `sãlasampanno' ti a¤¤ehi atirekaü katvā passati\<*<11>*>/ udāhu `sutādhārayutto\<*<12>*>/' ti, vãmaüsissāmi tāva sã- lassa\<*<13>*>/ vā sutassa vā mahantabhāvan" ti so ekadivasaü hera¤¤ika- phalakato kahāpaõaü gaõhi. Hera¤¤iko garubhāvena na ki¤ci āha\<*<14>*>/. Tatiyavāre pana taü `vilopakhādako\<*<15>*>/' ti gāhāpetvā ra¤¤o dassetvā "kiü iminā katan" ti vutte "kuņumbaü vilumpatãti" āha. "Saccaü \<-------------------------------------------------------------------------- 1 Bid paresãti. 2 Bid samma byaggha. 3 Bid yathātathaü. 4 Cks so. 5 Cks -naüni. 6 Bid omit bhijjissati. 7 Bid tatheva. 8 Bid dhammade-. 9 Bid rukkhadevatā pana. 10 Bid add pathamaü. 2. Cfr. supra vol. I p. 369, vol. II p. 429, vol. III p. 100, and L. Feer in Journ. Asiat. 1875. 11 Bid -si. 12 Bi sudāthādhārahutto, Bd sutadharayutto. 13 Ck -mi sãlatāvassa, Cs -mi sãlatāvassa corr. to tāvasãlassa. 14 Bid add dutiyavāre na ki¤ci āha. 15 Bid -pacorako. >/ #<[page 194]># %<194 V. Pa¤canipāta. 2. Vaõõārohāvagga. (37.)>% kira brāhmaõā" 'ti. "Na mahārāja kuņumbaü vilumpāmi, mayhaü pana `sãlaü nu kho mahantaü sutaü nu kho' ti kukkuccaü ahosi, sv-āhaü `etesu kataraü nu kho mahantan' ti vãmaüsanto tayo vāre kahāpaõaü gaõhiü, taü maü esa bandhāpetvā tumhākaü dassesi, idāni me sutato sãlassa mahantabhāvo ¤āto, na me gharāvāsen' attho, pabbajissām' ahan" ti pabbajjaü anujānāpetvā gharadvāraü anoloke- tvā va Jetavanaü gantvā Satthāraü pabbajjaü yāci. Tassa Satthā pabbajja¤ ca upasampada¤ ca dāpesi. So aciråpasampanno vipassitvā aggaphale patiņņhahi. Dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukabrāhmaõo attano sãlaü vimaüsitvā pabbajito vipassitvā arahattaü patto" ti. Satthā agantvā "kāya nu 'ttha bhikkhave eta- rahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni\<*<1>*>/ ayam eva pubbe paõķitāpi sãlaü vãmaüsitvā pabba- jitvā attano patiņņhaü kariüsu yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasi- lāyaü\<*<2>*>/ sabbasippaü\<*<3>*>/ uggaõhitvā Bārāõasiü\<*<4>*>/ gantvā\<*<5>*>/ rājānaü passi. Rājā tassa purohitaņņhānaü adāsi. So pa¤casãlāni rakkhati. Rājā\<*<6>*>/ naü `sãlavā' ti garuü katvā passati. So cintesi: "kin nu kho rājā `sãlavā' ti maü garuü\<*<7>*>/ katvā pas- sati udāhu sutādhārayutto" ti sabbaü paccuppannavatthu- sadisam eva, idha pana so brāhmaõo "idāni me sutato sãlassa mahantabhāvo ¤āto" ti vatvā imā pa¤ca gāthā abhāsi: @@ @@ @*>/ te pariccajj' ubho loke upapajjanti duggatiü. || Ja_V:67 ||>@ @@ \<-------------------------------------------------------------------------- 1 Bid -neva. 2 Ck -ya. 3 Bid omit sabba. 4 Cks -siyaü. 5 Bid āg-. 6 Bid rājāpi. 7 Cks garu. 8 Bi vesso adh-, Bd vesso vādh-. >/ #<[page 195]># %< 2. Sãlavãmaüsajātaka. (362.) 195>% @@ Tattha sãlam eva sutā seyyo ti sutapariyattito sataguõena sahassa- guõena sãlam eva uttaritaran ti, eva¤ ca pana vatvā sãlaü nām' etaü eka- vidhaü saüvaravasena duvidhaü cārittavārittavasena tividhaü kāyikavācasika- mānasikavasena catubbidhaü pātimokkhasaüvaraindriyasaüvarāajãvapārisuddhi- paccayasannisitavasenā 'ti mātikaü ņhapetvā vitthārento sãlassa vaõõaü bhāsi\<*<1>*>/, moghā ti aphalā tucchā, jātãti khattiyakulādãsu nibbatti, vaõõo ti sarãra- vaõõo abhiråpabhāvo, so hi yasmā sãlarahitassa jātisampadā vā vaõõasampadā vā saggasukhaü\<*<2>*>/ dātuü na sakkoti tasmā ubhayam pi taü moghan ti āha, sã- lam eva kirā 'ti anussavavasena vadati na pana sayaü jānāti, anupetassā 'ti anupagatassa, sutenattho na vijjatãti sãlarahitassa sutapariyattimattena idhaloke vā paraloke vā kāci\<*<3>*>/ vaķķhi nāma n' atthi, tato parā dve gāthā jātiyā moghabhāvadassanatthaü vuttā, tattha te pariccajjubho loke ti ņe dussãlā devaloka¤ ca manussaloka¤ cā 'ti\<*<4>*>/ ubho\<*<5>*>/ loke pariccajitvā duggatiü upapajjanti, caõķālapukkusā ti chavachaķķakacaõķālā ca pupphachaķķaka- pukkusā ca, bhavanti tidive samā ti ete sabbe pi sãlānubhāvena devaloke nibbattā samā honti, nibbisesā devā t' eva\<*<6>*>/ saükhaü\<*<7>*>/ gacchanti, pa¤camagāthā sabbesam pi sutādãnaü moghabhāvadassanatthaü vuttā, tass' attho mahārāja ete vedādayo ņhapetvā idhaloke yasamattadānaü\<*<8>*>/ samparāye dutiye vā tatiye vā bhave yasaü vā sukhaü vā dātuü nāma na sakkonti, suparisuddhaü pana attano sãlam eva taü\<*<9>*>/ sakkotãti. Evaü Mahāsatto sãlaguõaü\<*<10>*>/ kathetvā rājānaü pabbaj- jaü anujānāpetvā taü divasam eva Himavantaü pavisitvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<11>*>/ āharitvā jātakaü samodhānesi: "Tadā sãlaü vãmaüsitvā isipabbajjaü pabbajito aham evā" 'ti. Sãla- vãmaüsajātakaü\<*<12>*>/. \<-------------------------------------------------------------------------- 1 Bid abhāsi. 2 Bi jātisampādāvāsagga-, Cks vātisampadāvāvaõõasampadāvāsagga-, Bd omits vā vā. 3 Bid koci. 4 Ck ca, omitting ti. 5 Bid add pi 6 Ck -sesātevāteva corr. to -sesā vāteva, Cs -sesā tevāneva corr. to -sesā devā teva. 7 Bid saīkyaü. 8 Ck sasamatta-, Cs susatthadānaü corr. to sasamatta-, Bi yasamahattadāna, Bd yasasampattadānaü. 9 Bd adds dātuü. 10 Bid -õe. 11 Bid dhammade-. 12 Bid add dutiyaü. >/ #<[page 196]># %<196 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% $<3. Hirijātaka.>$ Hirintarantan ti. Idaü Satthā Jetavane viharanto Anā- thapiõķikassa sahāyaü paccantavāsiü seņņhiü ārabbha kathesi. Dve pi vatthåni Ekanipāte navamavaggassa\<*<1>*>/ pariyosānajātaka vit- thāritān' eva, idha pana "paccantavāsiseņņhino manussā pacchinna- sabbasāpateyyā\<*<2>*>/ attano santakassa asāmino hutvā palātā" ti Bārāõasi- seņņhissa ārocite Bārāõasiseņņhi "attano santikaü āgatānaü kattab- baü akarontā\<*<3>*>/ nāma paņikārake na labhanti yevā" 'ti vatvā imā gāthā abhāsi: @*>/ iti bhāsamānaü seyyāni kammāni anādiyantaü n' eso maman ti iti taü\<*<5>*>/ vija¤¤ā. || Ja_V:70 ||>@ @@ @*>/ parehi. || Ja_V:72 ||>@ @*>/ ņhānaü pasaüsāvahanaü sukhaü phalānisaüso bhāveti vahanto porisaü dhuraü. || Ja_V:73 ||>@ @*>/ ca (Dhp. v. 205) niddaro hoti nippāpo dhammapãtirasaü pivan ti. || Ja_V:74 ||>@ Tattha hirintarantan ti lajjaü atikkamantaü, vijigucchamānan ti mittabhāvena jigucchamānaü, tavāhamasmãti\<*<9>*>/ tava ahaü mitto ti kevalaü vacanamatten' eva bhāsamānaü, seyyāni kammānãti dassāmãti vacanassa anuråpāni uttamakammāni, anādiyantan ti akarontaü\<*<10>*>/, neso maman ti evaråpaü puggalaü\<*<11>*>/ eso\<*<12>*>/ mama\<*<13>*>/ mitto\<*<14>*>/ ti na\<*<15>*>/ vija¤¤ā, pāmujjakara- \<-------------------------------------------------------------------------- 1 Ck navamahassa, Cs namamahassa corr. to navamavaggassa, Bi pathamavaggassa. 2 Bid acchinna-. 3 Ck Bd akaronto, Cs akaronto corr. to -tā, Bi karontā. 4 Cks Bd asmiü. 5 Bid naü. 6 Ck abhejje, Cs abejja corr. to abhejje, Bd abhajjo, Bi abhesajje corr. to -jja 7 Bi pāmojja-. 8 Bid -massa. 9 Cks -sminti, Bi -smãnti, Bd -smiti. 10 Ck -te, Cs -te corr. to taü. 11 Bd -pā--lā. 12 Bid na eso. 13 Cs maü. 14 Bd mittaü. 15 Bd omits na, Bi ti na. >/ #<[page 197]># %< 4. Khajjopanakajātaka. (364.) 5. Ahiguõķikajātaka. (365.) 197>% õaü ņhānan ti dānam pi sãlam pi bhāvanāpi paõķitehi kalyāõamittehi sad- dhiü mittabhāvo ti\<*<1>*>/ idha pana vuttapakāraü mittabhāvam eva sandhāy' evam āha, paõķitena hi kalyānamittena saddhiü mittabhāvo pāmujjam pi karoti pa- saüsam\<*<2>*>/ pi āvahati idhalokaparalokesu kāyikacetasikasukhahetuto\<*<3>*>/ sukhan ti pi vuccati, tasmā eta¤ ca\<*<4>*>/ phala¤ ca ānisaüsa¤ ca sampassamāno phalānisaüso kulaputto\<*<5>*>/ purisehi vahitabbaü dānasãlabhāvanāmittabhāvasaükhātaü catub- bidham pi porisaü dhuraü vahanto etaü\<*<6>*>/ mittabhāvasaükhātaü pāmujjakara- õaü\<*<7>*>/ ņhānaü pasaüsāvahantaü\<*<8>*>/ sukhaü bhāveti vaķķheti, na paõķitehi mitta- bhāvaü bhindatãti dãpeti, pavivekarasan ti kāyacittaupadhivivekānaü rasaü te viveke nissāya uppannaü somanassaü, rasaü upasamessa\<*<9>*>/ cā 'ti kilesavåpasamena laddhasomanassaü, niddaro hoti nippāpo ti sabbakilesa- darathābhāvena niddaratho\<*<10>*>/ kilesābhāvena nippāpo hoti, dhammapãtirasan ti dhammapãtisaükhātaü rasaü, vimuttipãtirasaü\<*<11>*>/ pibantãti\<*<12>*>/ pi\<*<13>*>/ attho. Iti Mahāsatto pāpamittasaüsaggato ubbiggo pavivekava- sena amatamahānibbānaü pāpetvā desanākåņaü gaõhi. Satthā imaü desanaü\<*<13>*>/ āharitvā jātakaü samodhānesi: "Tadā Bārāõasiseņņhi aham eva\<*<15>*>/ ahosin" 'ti. Hirijātakaü\<*<16>*>/. $<4. Khajjopanakajātaka.>$ Ko nu santamhi\<*<17>*>/ pajjote ti. Ayaü Khajjopanakapa¤ho\<*<18>*>/ Mahāummagge vitthārato āvibhavissati. Khajjopanakajātakaü\<*<19>*>/ $<5. Ahiguõķikajātaka.>$ Vuttomhãti\<*<24>*>/. Idaü Satthā Jetavane viharanto ekaü mahallakaü\<*<21>*>/ ārabbha kathesi. Vatthuü heņņhā Sālakajātake\<*<22>*>/ vitthāritaü. Idhāpi so mahallako ekaü gāmadārakaü pabbājetvā akkosati paharati. Dārako palāyitvā vibbhami. Dutiyam pi taü\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bid pi. 2 Ck ssaüsam, Cs ssaüsam corr. to ssāsam. 3 Cs -te, Bi -tuko, Bd -tutho. 4 Cs eva¤ ca, Ck eva ca, Bid etaü, omitting ca. 5 Bd -ttehi. 6 Cks evaü 7 Bi pāmojjakaraõa, Bd pāmujjakaraõa. 8 Cks -vahantaü, Bi -vahaõaü. 9 Bid -massa. 10 Bd niddaro, Bi -roti. 11 Cks -ti, Bd vimuttiü. 12 Bid pivanto ti. 13 Bid omit pi. 14 Bid dhammade-. 15 Bid evā, omitting ahosin. 16 Bid add tatiyaü. 17 Cs santimpi, Bi santampi. 18 Cks khajjå panake-. 19 Cks omit kha-, Bid add catutthaü. 20 Bi mutto-, Bd dhutto-. 21 Bd adds bhikkhuü. 22 Bi sālaja-, Bd sālukajā-; cfr. supra vol. II p. 267. 23 Bd naü, Bi omits taü. >/ #<[page 198]># %<198 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% pabbājetvā tath' eva akāsi. Tatiyam pi vibbhamitvā puna yāciyamāno oloketum pi na icchi. Dhammasabhāyaü\<*<1>*>/ kathaü samuņņhāpesuü: "āvuso asukamahallako attano sāmaõerena sahāpi vināpi vasituü\<*<2>*>/ na sakkoti, itaro tassa dosaü disvā puna oloketum pi na icchi, suhadayo kumārako" ti. Satthā āgantvā "kāya na 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik- khave idān' eva pubbe p' esa sāmaõero suhadayo vasati, dosaü disvā puna oloketum pi na icchatãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto dha¤¤avāõijakule nibbattitvā vayappatto dha¤¤a- vikkayena jãvikaü kappeti\<*<3>*>/. Ath' eko ahiguõķiko\<*<4>*>/ makkaņaü gahetvā sikkhāpetvā ahiü kãëāpento Bārāõasiyaü\<*<5>*>/ ussave ghuņņhe\<*<6>*>/ tam makkaņaü dha¤¤avāõijakassa santike ņhapetvā ahiü kãëāpento\<*<7>*>/ sattadivasāni cari\<*<8>*>/. So pi vāõijo makkaņassa khādaniyabhojaniyaü adāsi. Ahiguõķiko\<*<9>*>/ sattame divase us- savakãëāmatto\<*<10>*>/ āgantvā taü makkaņaü veëupesikāya tikkhat- tuü paharitvā ādāya uyyānaü gantvā bandhitvā niddaü ok- kami. Makkaņo bandhanaü mocetvā ambarukkhaü abhiruyha ambāni khādanto nisãdi. So pabuddho rukkhe makkaņaü disvā "etaü mayā upalāpetvā gahetuü vaņņatãti" tena saddhiü salla- panto paņhamaü gātham āha: @*>/ samma sumukha jåte akkhaparājito, sevehi\<*<12>*>/ ambapakkāni, viriyan te bhakkhayāmase ti. || Ja_V:75 ||>@ Tattha akkhaparājito\<*<13>*>/ ti akkhehi parājito, sevehãti\<*<14>*>/ pātehi, save- hãti\<*<15>*>/ pi pāņho. Taü sutvā makkaņo sesagāthā abhāsi: @*>/, ko te suto vā diņņho vā sumukho nāma makkaņo. || Ja_V:76 ||>@ \<-------------------------------------------------------------------------- 1 Bid bhikkhå dham-. 2 Bid vattituü. 3 Bid -si. 4 Cs -guõņhiko, Bid -kuõķiko. 5 Cs has pe after bārāõasiyaü, omitting ussave---ahiguõķiko. 6 Bid saüghuņhe. 7 Ck kãlanto instead of ahiü kãëāpento. 8 Bid vicari. 9 Bd -kuõķiko. 10 Bd -kiëanato, Bi -kiëipako. 11 Bi mutto-, Bd dhutto-. 12 Bi sādehi, Bd hārehi. 13 Cks akkhāpa-. 14 Bi sādehiti, Bd hārehiti. 15 Ck saveheti, Bi sesehitihi, Bd pātehi ti pi ayameva. 16 Bi pasisi, Bd pasaüsati. >/ #<[page 199]># %< 5. Ahiguõķikajātaka. (365.) 199>% @*>/ ahiguõķika\<*<2>*>/ dha¤¤āpaõaü pavisitvā matto chātaü hanāsi\<*<3>*>/ maü. || Ja_V:77 ||>@ @*>/ saraü dukkhaseyyaü api rajjam pi kāraye n' eva taü\<*<5>*>/ yācito dajjaü\<*<6>*>/, tathā hi bhayatajjito. || Ja_V:78 ||>@ @*>/ amacchariü\<*<8>*>/ tena sakkhi¤\<*<9>*>/ ca mitta¤ ca dhãro sandhātum arahatãti. || Ja_V:79 ||>@ Tattha alikaü vatā 'ti musā vata, abhåtenā ti avijjamānena, ko te ti kattha tayā, sumukho ti sundaramukho, ahiguõķikā\<*<10>*>/ 'ti taü ālapati, ahiguõņhikā\<*<11>*>/ ti pi pāņho, chātan\<*<12>*>/ ti jighacchābhibhåtaü dubbalaü kapaõaü, hanāsãti veëupesikāya tikkhattuü paharasi, tāhan ti taü ahaü, saran ti saranto, dukkhaseyyan ti tasmiü āpaõe dukkhasayanaü, api rajjampi kāraye ti sace pi Bārāõasirajjaü gahetvā mayhaü datvā maü rajjaü kārey- yāsi\<*<13>*>/ evam pi\<*<14>*>/ n' eva naü yācito dajjaü, taü ekam pi ambapakkaü ahaü tayā yācito na dadeyyaü, kiükāraõā: tathā hi bhayatajjito ti tathā hi ahaü tayā bhayena tajjito ti attho, gabbhe tittan\<*<15>*>/ ti subhojanarasena mātukucchiyaü yeva alaükatapaņiyatte sayanagabbhe yeva vā tittaü bhogā- sāya akapaõaü, sakkhi¤\<*<16>*>/ camitta¤ cā 'ti sakhibhāva¤\<*<17>*>/ ca mittabhāva¤ ca tathāråpena kulajātena tittena akapaõenena amaccharinā saddhiü paõķito san- dhātuü puna ghaņetuü arahati, tayā pana kapaõena ahiguõķikena\<*<18>*>/ saddhiü ko pana mittabhāvaü ghaņessatãti attho Evaü vatvā vānaro ghaņaü\<*<19>*>/ pāvisi. Satthā imaü desanaü\<*<20>*>/ āharitvā jātakaü samodhānesi: "Tadā ahiguõķiko\<*<21>*>/ mahallako\<*<22>*>/ ahosi, makkaņo sāmaõero, dha¤¤avāõijo aham evā" 'ti. Ahiguõķikajātakaü\<*<23>*>/. \<-------------------------------------------------------------------------- 1 Cks samma tvaü, Bd yaü tvaü maü. 2 Cs -guõņhika, Bd -kuõķika. 3 Cs mahanto jātaü hināsi corr. to manto j. hanāsi, Ck manto j. hināsi. Bi mutto chātakaü pāõāsi, Bd dhutto sātaü hanasi. 4 Bid tāhaü. 5 Bd nevāhaü. 6 Bi daccaü, Bd rajjaü. 7 Ck titti, Cs titti corr. to tittiü. Bi titaü, Bd titthaü. 8 Bid -ri. 9 Ck sakki¤, Bi sakhi¤. 10 Cs -guõņhikā. Bid -kuõķikā. 11 Ck -guõķikā, Bd -kuõķikā, Bi -kuõķike. 12 Cks jātan. 13 Cks -sãti. 14 Bd adds te. 15 Bi tiņhattan, Cks tittin. 16 Ck Bi sakki¤, Bd sakhi¤. 17 Ck sakkha-, Bi sakkhi-. 18 Cs -guõņhikena, Bd -kuõķikena. 19 Bi vanaü sahasā ghaņņaü, Bd vanaü sahasā, Cs vanaghaņaü. 20 Bid dhammade-. 21 Cs -guõņhiko, Bid -kuõķiko. 22 Bd adds bhikkhu. 23 Cs -guõņhika-, Bd -kuõķika-, Bid add pa¤camaü. >/ #<[page 200]># %<200 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% $<6. Gumbiyajātaka.>$ Madhuvaõõaü madhurasan ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi Satthā "saccaü kira tvaü bhikkhu ukkaõņhito\<*<1>*>/" ti pucchitvā "saccaü bhante" ti "kiü disvā" ti "alaükatamātugāman" ti vutte "bhikkhu ime pa¤cakāmaguõā nāma ekena Gumbikena\<*<2>*>/ halāhalavisaü pakkhi- pitvā magge ņhapitamadhusadisā\<*<3>*>/" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto satthavāhakule nibbattitvā vayappatto Bārāõasito pa¤cahi sakaņasatehi bhaõķaü ādāya vohāratthāya gacchanto mahāvattaniaņavidvāraü patvā satthake\<*<4>*>/ sannipātetvā "ambho imasmiü magge visapaõõapupphaphalādãni atthi, tumhe ki¤ci akhāditapubbaü\<*<5>*>/ khādantā maü apucchitvā\<*<6>*>/ mā khāditthā\<*<7>*>/ 'ti, amanussāpi visaü pakkhipitvā bhattaddapuņamadhukaphalā- phalāni\<*<8>*>/ ņhapenti, tāni pi maü anāpucchitvā mā khāditthā" 'ti ovādaü datvā maggaü paņipajji. Ath' eko Gumbiyo nāma yakkho aņaviyā majjhaņhāne\<*<9>*>/ magge paõõāni attharitvā halā- halavisayuttāni\<*<10>*>/ madhukhaõķāni\<*<11>*>/ ņhapetvā sayaü maggasāmante madhuü gaõhanto viya rukkhe koņņento viya carati. Ajānantā "pu¤¤atthāya ņhapitāni bhavissantãti" khāditvā jãvitakkhayaü pāpuõanti. Amanussā āgantvā te khādanti. Bodhisattassa satthakamanussāpi\<*<12>*>/ tāni disvā ekacce lolajātikā adhivāsetuü asakkontā khādiüsu, paõķitajātikā "pucchitvā khādissāmā" 'ti\<*<13>*>/ gahetvā aņņhaüsu. Bodhisatto te disvā hatthagatāni chaķ- ķāpesi, yehi\<*<14>*>/ paņhamataraü khāditāni te mariüsu, yehi aķ- ķhakhāditāni tesaü vamanayoggaü datvā vantakāle catu- \<-------------------------------------------------------------------------- 1 Bid add si. 2 Bid add yakkhena. 3 Bid -madhurasa sadisā. 4 Bi sattake, Ck santike, Cs sannike corr. to satthike. 5 Cks -taü pubbaü. 6 Cs Bi āpu-. 7 Bi -ditvā, Bd -datha. 8 Ck bhannadda-, Cs bhattaddapuņha-, Bi bhattapuņa-, Bd bhattapuņaü-. 9 Bid majhe-. 10 Bid -visasaüyuttāni. 11 Bd -piõķāni. 12 Ck bodhisatthassattikamanussesupi, Cs bodhisattassa satthikamanussesupi, Bi bodhisattasattikamanussā, Bd bodhisattassa sattavāhamanussāpi. 13 Bid add taü. 14 Cks sohi. >/ #<[page 201]># %< 6. Gumbiyajātaka. (366.) 201>% madhuraü adāsi, iti te tassānubhāvena jãvitaü paņilabhiüsu. Bodhisatto sotthinā icchitaņņhānaü\<*<1>*>/ gantvā bhaõķaü vissajjetvā attano geham eva agamāsi\<*<2>*>/. @@ @*>/ tesaü taü kaņukaü āsi, maraõaü ten' upāgamuü. || Ja_V:81 ||>@ @@ @*>/ guhāsayo. || Ja_V:83 ||>@ @*>/ ime kāme\<*<6>*>/ āturā paricārake\<*<7>*>/ ye sadā parivajjenti\<*<8>*>/ saügaü\<*<9>*>/ loke upaccagun\<*<10>*>/ ti. || Ja_V:84 ||>@ Satthā imā\<*<11>*>/ abhisambuddhagāthā vatvā saccāni pakāsetvā jā- takaü samodhānesi\<*<12>*>/: Tattha Gumbiyo ti tasmiü vanagumbe vicaraõena evaüladdhanāma- yakkho\<*<13>*>/, ghāsamesāno ti taü visaü khāditvā mate khādissāmãti evaü attano ghāsaü pariyesanto, odahãti taü madhunā samānavaõõagandharasaü visaü nikkhipi, kaņukaü āsãti\<*<14>*>/ tikhiõaü ahosi, maraõaü tenupāga- mun ti tena visena te sattā maraõaü upagatā, ātureså\<*<15>*>/ 'ti visavegena āsanna- maraõesu, ķayhamāneså 'ti visatejena\<*<16>*>/ ķayhantesu, visaü kāmā\<*<17>*>/ samo- hitā ti yathā tasmiü vattanimahāmagge\<*<18>*>/ visaü\<*<19>*>/ samohitaü nikkhittaü evaü manussesu pi ye ete råpādayo pa¤ca vatthukāmā tattha tattha samohitā nik- khittā te visan ti veditabbā, āmisaü bandhanaü cetan\<*<20>*>/ ti ye te\<*<21>*>/ pa¤ca- kāmaguõā nāma etaü\<*<22>*>/ imassa maccubhåtassa lāmakassa\<*<23>*>/ Mārabālisikena\<*<24>*>/ pakkhittaü āmisa¤ c' eva bhavābhavato nikkhamituü appadānena\<*<25>*>/ āhu- ādibhedaü\<*<26>*>/ nānappakārakaü\<*<27>*>/ bandhana¤ ca\<*<28>*>/, maccuveso\<*<29>*>/ guhā- \<-------------------------------------------------------------------------- 1 Ck Bd -taņhānaü. 2 Bid add tamatthaü pakāsento satthā imā gāthā abhāsi. 3 so Ck; Cs taü samāsisuü corr. to taü visaü sayāsuü, Bi visamasāyãsu, Bd visamakhādisu. 4 Cs -voso corr. to -veso, Bi -vasse, Bd pāso. 5 Cks evaü. 6 Cks kāmā. 7 Bid -cārike, Cs -cārike corr. to -cārake. 8 Bd -vajjanti, Bi -vejjenti. 9 Ck saüghaü, Cs saüghaü corr. to saügaü. 10 Bd upajhagā. 11 Bd omits imā. 12 Bi omits satthā----nesi. 13 Cks -nāmaü-, Bd -nāmo-. 14 Bid asãti. 15 Bid aturesu, Cks āturesã. 16 Bid ativisa-. 17 Cks -kāmo, Bi visakāmā, Bd visakāma. 18 Bd vaņņani-, 19 Cks visa. 20 Cks vetan. 21 Bid ete. 22 Bid evaü. 23 Bd lokassa. 24 Ck -baëi-, Cs Bd -bali-, Bi vāëikasikena. 25 Ck appadānenetenanu, Cs appadānenetenanu corr. to -dānetenanu, Bi appamādānena, Bd appadānena. 26 so Ck instead of āgu-? Cs anu-, Bi atu-, Bd adu-. 27 Cs Bi -raü, Bd -raka. 28 Bi maccubandha¤ca. 29 Bi -geso, Bd -vaso. >/ #<[page 202]># %<202 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% sayo\<*<1>*>/ ti sarãraguhāya vasako\<*<2>*>/ maraõamaccuveso\<*<3>*>/, evameva ime kāme\<*<4>*>/ ti yathā vattanimahāmagge\<*<5>*>/ visaü nikkhittaü evaü tattha tattha nikkhitte\<*<6>*>/ ime kāme, āturā ti ekantamaraõadhammatāya āturā\<*<7>*>/ āsannamaraõā\<*<8>*>/ paõ- ķitamanussā, paricarake\<*<9>*>/ ti kilesaparicarake\<*<10>*>/ kilesasaüvaddhake\<*<11>*>/, ye sadā parivajjentãti\<*<12>*>/ ye vuttappakārā paõķitapurisā niccaü ete evaråpe kāme vajjenti\<*<13>*>/, saügaü\<*<14>*>/ loke ti te loke lagganaņņhena saügan ti laddhanāmaü rāgādibhedaü kilesajātaü accaguü, atãtā nāmā 'ti veditabbā, atikkamantãti vā attho\<*<15>*>/. (Saccapariyosāne {ukkaõņhitabhikkhu} sotāpattiphale patiņņhahi). "Tadā satthavāho\<*<16>*>/ aham eva\<*<17>*>/ ahosin" 'ti. Gumbiyajātakaü\<*<18>*>/. $<7. Sāliyajātaka.>$ Yoyaü sāliyachāpo\<*<19>*>/ ti. Idaü Satthā Veëuvane vi- haranto "āvuso Devadatto tāsakārako pi bhavituü nāsakkhãti\<*<20>*>/" va- canaü ārabbha kathesi\<*<21>*>/. Bārāõasiyaü hi Brahmadatte rajjaü kārente Bo- dhisatto gāmake kuņumbiyakule nibbattitvā taruõakāle taru- õakumārakehi\<*<22>*>/ saddhiü gāmadvāre nigrodharukkhamåle kãëati. Tadā eko dubbalavejjo\<*<23>*>/ gāme ki¤ci kammaü alabhitvā nik- khanto\<*<24>*>/ taü ņhānaü patvā ekaü sappaü viņabhiantarena sãsaü nãharitvā niddāyantaü disvā "mayā gāme pi ki¤ci na laddhaü, ime dārake va¤cetvā sappena ķasāpetvā\<*<25>*>/ tikicchitvā ki¤cid eva gaõhissāmãti" cintetvā Bodhisattaü āha: "sace sāliyacchāpaü passeyyāsi gaõheyyāsãti". "âma gaõheyyan" \<-------------------------------------------------------------------------- 1 Cs guhāyayo. 2 Cs vasanako, Bid vasanato. 3 Bd -vaso ti. 4 Ck kāmo. 5 Bd vaņņani-, Cks omit mahā. 6 Cks nikkhente, Bi omits evaü--te. 7 Bd -dhammatāturā, Cks -tāya āgatāturā. 8 Cs -õa. 9 Bid -carike. 10 Cs Bid -rike. 11 Bid -sambandhake. 12 Bd -vajjan-, Bi -vejjen-. 13 Bid vajjanti. 14 Cs saüghaü corr. to saügaü. 15 Bi adds sattā abhisambuddhā gāthā vatvā saccāni pakāsetvā jātakaü samodhānesi. 16 Bd adds pana. 17 Bid evā, omitting ahosin. 18 Bid add chaņhaü. 19 Ck yosaüsāliyajāto, Cs yoyaüsāliyajāpo, Bid yoyaüsāëiyachāpo. 20 Cs na-. 21 Bi adds tadā hi sattā na bhikkhave idāneva puppe pesa mama dosakārako pi abhibhavituü nāsakkhiti vatvā atitaü āhari atite, Bd atite. 22 Bi taruõadārakehi, Bd paüsukilantehi. 23 Bi mahallakavajjo, Bd dubbalavajjo. 24 Cs nikkhanto corr. to nikkhamanto, Bid nikkhamanto. 25 Bid ķaüsā-. >/ #<[page 203]># %< 7. Sāliyajātaka. (367.) 203>% ti. "Pass' eso\<*<1>*>/ viņabhiantare sayito" ti. so sappabhāvaü ajānanto rukkhaü āruyha taü gãvāya\<*<2>*>/ gahetvā sappo ti ¤atvā\<*<3>*>/ nivattituü adento\<*<4>*>/ sugahitaü gahetvā\<*<5>*>/ vegena khipi. So gantvā vejjassa gãvāya\<*<6>*>/ patito gãvaya\<*<7>*>/ paliveņhetvā kara- karāni khāditvā\<*<8>*>/ tatth' eva naü pātetvā palāyi. Manussā parivārayiüsu. Mahāsatto sampattaparisāya dhammaü desento\<*<9>*>/ @*>/ sāliyachāpo\<*<11>*>/ ti kaõhasappaü agāhayi tena sappen' ayaü daņņho hato pāpānusāsako. || Ja_V:85 ||>@ @@ @@ @*>/ rajo hanti yathāyaü puriso hato. || Ja_V:88 ||>@ @@ imā gāthā abhāsi\<*<13>*>/. Tatthā yoyan\<*<14>*>/ ti yo ayaü ayam eva vā pāņho, sappenayan ti sappena ayaü, sayam eva\<*<15>*>/ tena sappena daņņho, pāpānusāsako ti pāpakaü anusāsa- naü\<*<16>*>/ anusāsako, ahanantan ti apaharantaü, ahantāran ti amārentaü\<*<17>*>/, suddhassā 'ti niraparādhassa, posassā 'ti sattassa, anaīgaõassā 'ti idaü pi niraparādhabhāvaü ¤eva sandhāya vuttaü, paccetãti kammasarikkhakaü hutvā paņieti\<*<18>*>/. Satthā imaü desanaü\<*<19>*>/ āhāritvā jātakaü samodhānesi: "Tadā dubbalavejjo\<*<20>*>/ Devadatto ahosi, paõķitadaharako\<*<21>*>/ pana aham evā" 'ti. Sāliyajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bd passaso. 2 Bid -yaü. 3 Bi vatvā. 4 Bi nivattitumadanto. 5 Bd omits sappo---gahetvā. 6 Bi -yaü. 7 Bi -vaü. 8 Bi karaõārāti ķaüsitvā, Bd kārakagatiü ķaüsitvā. 9 Bi adds imā gāthā abhāsi. 10 Bi yāyaü, Bd yvāyaü. 11 Bi sāëi-, Ck sāliyajātape. 12 Cks yo. 13 Bi omits imā---si. 14 Bi yāyan, Bd yvāyan. 15 Bi yo ayaü sayame, Bd so ayam eva. 16 Cs -kaü corr. to -naü, Bid omit anusāsanaü. 17 Bd mā-. 18 Bd pati-. 19 Bid dhammade-. 20 Bi mahallako vajjo, Bd vajjo. 21 Bid -dārako 22 Bid add sattamaü. >/ #<[page 204]># %<204 V. Pa¤canipāta 2. Vaõõārohavagga. (37.)>% $<8. Tacasārajātaka.>$ Amittahatthatthagatā ti. Idaü Satthā Jetavane vi- haranto pa¤¤āpāramiü ārabbha kathesi. Tadā hi Satthā "na bhikkhave idān' eva pubbe pi Tathāgato pa¤¤avā upāyakusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gāmake kuņumbikakule nibbattitvā ti\<*<1>*>/ sabbaü purimajātakaniyāmen' eva kathetabbaü. Idha pana vejje\<*<2>*>/ mate gāmavāsino "manussamārakā" ti\<*<3>*>/ dārake gaddålehi ban- dhitvā "ra¤¤o dassessāmā" 'ti Bārāõasiü\<*<4>*>/ nayiüsu. Bodhisatto antarāmagge yeva sesadārakānaü ovādaü adāsi: "tumhe mā bhāyatha, rājānaü disvāpi abhãtā tuņņhindriyā bhāveyyātha, rājā amhehi saddhiü paņhamataraü kathessati, tato paņņhāya ahaü jānissāmãti". Te "sādhå" 'ti sampaņicchitvā tathā ka- riüsu. Rājā te abhãte tuņņhindriye disvā "ime manussamārakā ti kudaõķakabaddhā ānãtā, evaråpaü dukkhaü pattāpi ca na bhāyanti tuņņhindriyā yeva, kin nu kho etesaü nasocanakāra- õaü\<*<5>*>/, pucchissāmi ne" ti paņhamaü gātham āha: @@ Tattha amittahatthatthagatā ti kudaõķakehi gãvāya\<*<6>*>/ bandhitvā ānentānaü amittānaü hatthagatā\<*<7>*>/, tacasārasamappitā ti veõudaõķakehi\<*<8>*>/ baddhattā evam āha, kasmā ti evaråpaü vyasanaü pattāpi tumhe kiükāranā na socathā 'ti\<*<9>*>/ Taü sutvā Bodhisatto sesagāthā abhāsi: @*>/ labbho\<*<11>*>/ api appako pi, socantam enaü dukhitaü\<*<12>*>/ viditvā paccatthikā attamanā bhavanti. || Ja_V:91 ||>@ \<-------------------------------------------------------------------------- 1 Bi nippatti, Bd nibbattetvā, omitting ti. 2 Bid vajje. 3 Bid add te. 4 Cs -siyaü. 5 Bid aso-. 6 Bid -yaü. 7 Bd hatthatthagatā. 8 Bid veëu-. 9 Bd adds pucchi. 10 Bid ca 11 Cks labbhā. 12 Bid dukkhi-. >/ #<[page 205]># %< 8. Tacasārajātaka. (368.) 205>% @*>/ dukkhitā\<*<2>*>/ bhavanti disvā mukhaü avikāraü\<*<3>*>/ purāõaü. || Ja_V:92 ||>@ @*>/ mantena subhāsitena (cfr. Supra p. 114,13) anuppadānena paveõiyā vā yathā yathā yattha labhetha atthaü tathā tathā tattha parakkameyya. || Ja_V:93 ||>@ @*>/ jāneyya\<*<6>*>/ alabbhaneyyo mayā va\<*<7>*>/ a¤¤ena vā esa attho asocamāno adhivāsayeyya\<*<8>*>/ kammaü daëhaü kinti karomi dānãti. || Ja_V:94 ||>@ Tattha attho ti vaķķhi, paccatthikā attamanā ti evaü\<*<9>*>/ purisaü socantaü dukkhitaü viditvā paccāmittā tuņņhacittā honti, tesaü tussanakāraõaü nāma paõķitena kātuü na vaņņatãti dãpeti, yato ti yadā, na vedhatãti cittu- trāsabhayena na kampati, atthavinicchaya¤¤å ti tassa tassa atthassa vinic- chayakusalo, japenā\<*<10>*>/ 'ti mantaparijapanena\<*<11>*>/, mantenā 'ti paõķitehi sad- dhiü mantagahaõena, subhāsitenā 'ti piyavacanena, anuppadānenā 'ti la¤cadānena, paveõiyā\<*<12>*>/ ti kulavaüsena, idam vuttaü hoti: mahārāja paõķi- tena nāma āpadāsu uppannāsu na socitabbaü kilamitabbaü, imesu pana pa¤- casu kāraõesu a¤¤ataravasena paccāmittā jinitabbā, sace hi sakkoti mantaü parijapitvā\<*<13>*>/ mukhabandhanaü\<*<14>*>/ katvāpi te jinitabbā, tathā asakkontena paõ- ķitehi saddhiü mantetvā ekaü upāyaü sallakkhetvā jinitabbā, piyavacanaü vattuü sakkontena piyaü vatvāpi te jinitabbā, tathā asakkontena vinicchayā- maccānaü la¤caü datvāpi jinitabbā, tathā asakkontena kulavaüsaü kathetvā mayaü asukapaveõiyā āgatā tumhāka¤ ca amhāka¤ ca eko va pubbapuriso ti evaü vijjamānaü ¤ātikoņiü ghaņetvāpi\<*<15>*>/ jinitabbā evā 'ti, yathā yathā ti etesu pa¤casu kāraõesu yena yena kāraõena yattha yattha attano vaķķhiü labheyya, tathā tathā ti tena tena kāraõena tattha tattha parakkameyya pa- rakkamaü katvā paccatthike jineyyā 'ti adhippāyo, yato ca jāneyyā 'ti yato pajāneyya\<*<16>*>/ mayā vā a¤¤ena vā esa attho alabbhaneyyo nānappakārena \<-------------------------------------------------------------------------- 1 Bi paccattikā, Bd paccattikāya. 2 Bid dukkhi-. 3 Bid adhik-. 4 Bi jampena, Bd jappena. 5 Cs vā corr. to caü, Ck va. 6 Ck jāneya, Cs najāne. 7 Cs Bi ca, Bd vā. 8 Bid -vāseyya. 9 Bd etaü. 10 Bi jampe-, Bd jappe-. 11 Bi -paricajjavanena, Bd -parijappanena. 12 Ck Bid -ni-, Cs -ni- corr. to -õi-. 13 Cs -jahitvā corr. to -japi-, Bi -jahi-, Bd -jappitvā. 14 Ck Bi -bandhaü. 15 Ck sāvetvāpi, Cs savetvāpi corr. to ghaņe-. 16 Bid yadā pana jā-. >/ #<[page 206]># %<206 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% vāyamitvāpi na sakkā laddhuü tadā paõķito puriso asocamāno akilamamāno mayā pubbe katakammaü daëhaü thiraü na sakkā paņibāhituü idāni kiü sakkā kātun ti adhivāseyyā 'ti. Rājā Bodhisattassa dhammakathaü sutvā kammaü so- dhetvā niddosabhāvaü ¤atvā kudaõķake harāpetvā Mahā- sattassa mahantaü yasaü datvā attano atthadhammānusāsa- kaü amaccaratanaü akāsi, sesadārakānaü pi yasaü datvā ņhānantarāni adāsi. Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā Bārāõasirājā ânando ahosi, dārakā therānutherā, paõķitadārako\<*<2>*>/ aham evā 'ti. Tacasārajātakaü\<*<3>*>/. $<9. Mittavindajātaka.>$ Kyāhaü devānamakaran ti. Idaü Satthā Jetavane viharanto ekaü dubbacabhikkhuü ārabbha kathesi. Vatthuü Mahāmittavindajātake\<*<4>*>/ āvibhavissati. Ayaü pana Mittavindako samudde khitto atriccho hutvā parato gantvā nerayikasattānaü paccanaņņhānaü\<*<5>*>/ Ussadanir- ayaü ekaü\<*<6>*>/ nagaran ti sa¤¤āya pavisitvā khuracakkaü āsādesi\<*<7>*>/. Tadā Bodhisatto devaputto hutvā ussadacārikaü cari. So taü disvā pucchanto paņhamaü gātham āha: @*>/ mayā yaü\<*<9>*>/ me sirasmiü åhacca cakkaü bhamati matthake ti. || Ja_V:95 ||>@ Tattha kyāhaü devānamakaran ti sāmi devaputta kiü nāma ahaü devānaü akariü, kiü maü devā bādhenti, kiü pāpaü pakataü\<*<8>*>/ mayā ti dukkhamahantatāya vedanāmatto\<*<10>*>/ attanā katapāpaü asallakkhento evam āha, yaü\<*<9>*>/ me ti yena pāpena maü sirasmiü åhacca hanitvā idaü khuracakkaü mama matthake bhamati naü\<*<11>*>/ kiü nāmā\<*<12>*>/ 'ti. \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Bid add pana. 3 Bid add aņhamaü. 4 Bid -dakajā-. 5 Bi paccupaņhā-, Bd paccuņhā-. 6 Ck erakaü, Cs erakaü corr. to ekaü. 7 Bid -ti. 8 Cks -tam. 9 Cks yam. 10 Bid -patto. 11 Bi kaü, Bd taü. 12 Ck pakinnāmā, Cs pakin- corr. to kin-, Bd kinnāmo. >/ #<[page 207]># %< Mittavindajātaka. (369). 207>% Taü sutvā Bodhisatto dutiyaü gātham āha: (Cfr. vol.I. p.363.) @@ Tattha ramaõakan ti phalikapāsādaü sadāmattan ti rajatapāsādaü, dåbhakan ti maõipāsādaü, brahmattara¤ ca pāsādan ti suvaõõapāsāda¤ ca, kenatthenā 'ti tvaü etesu ramaõakādãsu catasso aņņha soëasa battiüsā\<*<1>*>/ ti etā devadhãtaro pahāya te pāsāde atikkamitvā kena kāraõena idha āgato ti\<*<2>*>/. Tato Mittavindako tatiyaü gātham āha: @*>/, iti etāya sa¤¤āya passa maü\<*<4>*>/ vyasanaü gatan ti. || Ja_V:97 ||>@ Tattha ito bahutarā ti imesu catåsu pāsādesu bhogehi\<*<5>*>/ atirekatarā bhavissantãti\<*<6>*>/. Tato Bodhisatto sesagāthā abhāsi: @*>/ pi\<*<8>*>/ ca soëasa (vol.I p.414.) soëasāhi\<*<9>*>/ ca battiüsa\<*<10>*>/, atricchaü cakkam āsado\<*<11>*>/, icchāhatassa posassa cakkaü bhamati matthake. || Ja_V:98 ||>@ @*>/ icchāvisaņagāminiü ye ca\<*<13>*>/ taü\<*<14>*>/ anugijjhanti te honti cakkadhārino ti. || Ja_V:99 ||>@ Tattha uparivisālan ti Mittavindaka taõhā nām' esā āseviyamānā upari visālā hoti patthaņā\<*<15>*>/ mahāsamuddo viya duppårā råpādãsu taü\<*<16>*>/ taü āram- maõaü icchamānāya\<*<17>*>/ icchāya\<*<18>*>/ patthaņāya\<*<19>*>/ visaņagāminã\<*<20>*>/, tasmā ye purisā taü evaråpaü taõhaü anugijjhanti punappuna giddhā hutvā gaõhanti te honti cakkadhārino te evaü khuracakkaü dhārentãti vadati. Mittavindikaü\<*<21>*>/ pana kathentam eva nipiüsamānaü\<*<22>*>/ taü cakkaü bhassi\<*<23>*>/, tena so puna kathetuü nāsakkhi, deva- putto attano devaņņhānam eva gato. \<-------------------------------------------------------------------------- 1 Bid dvattiüsā. 2 Bid omit ti. 3 Cks -ssati. 4 Bd naü. 5 so Bd; Bi tehi, Cks bhogesu. 6 Bi bhavissare ti bhavissanti, Bd bhavissanti 7 Cks aņņhahi, Bi aņhabhi, Bd aņhābhi. 8 Cks omit pi. 9 Bid -sabhi. 10 Bd dvatt-. 11 Ck vakkamādo, Cs vakkamāde corr. to vakkamāsado. 12 Cks dubbharaü, Bid duppuraü. 13 Bi ye ci, Cks ye. 14 Cks naü? 15 Cs pattaņā, Bi pattano, Bd patthanā. 16 Ck naü, Cs naü corr. to taü. 17 Bi -nā, Bd -nāpi. 18 Bi omits icchāya. 19 Bi pattanā. Bd paņhanāya. 20 Ck -mitaü, Cs -mitaü corr. to -minaü, Bi viyagāminã, Bd visatagāmini. 21 Ck -kam. 22 Bi nippaëamānaü, Bd nivissāmānaü. 23 Bi bhamasi, Bd bhamati. >/ #<[page 208]># %<208 V. Pa¤canipāta. 2. Vaõõārohavagga (37.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā Mittavindako dubbacabhikkhu ahosi, devaputto pana aham evā" 'ti. Mittavindajātakaü\<*<2>*>/. $<10. Palāsajātaka.>$ Haüso palāsamavacā ti. Idaü Satthā Jetavane viha- ranto kilesaniggahaü ārabbha kathesi. Vatthuü Pa¤¤ajātake\<*<3>*>/ (cfr. p. 18,4) āvibhavissati. Idha pana Satthā bhikkhå āmantetvā "bhikkhave kileso\<*<4>*>/ nāma āsaükitabbo\<*<5>*>/, appamattako samāno pi nigrodhagaccho viya vināsaü pāpeti, porāõakapaõķitāpi āsaükitabbaü\<*<6>*>/ āsaükiüsu\<*<7>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto suvaõõahaüsayoniyaü nibbattitvā vayappatto Cittakåņapabbate Suvaõõaguhāyaü vasanto Himavantapadese jātassare sayaü jātasāliü khāditvā khāditvā\<*<8>*>/ āgacchati. Tassa gamanāgamanamagge mahāpalāsarukkho ahosi. So gacchanto pi tattha vissamitvā gacchati, āgacchanto pi vissamitvā āgac- chati. Ath' asmiü\<*<9>*>/ rukkhe nibbattadevatāya saddhiü vissāso ahosi. Aparabhāge ekasakuõikā\<*<10>*>/ ekasmiü\<*<11>*>/ nigrodharukkhe nigrodhapakkaü\<*<12>*>/ khāditvā gantvā tasmiü palāsarukkhe ni- sãditvā viņabhiantare\<*<13>*>/ vaccaü pātesi. Tato nigrodhagaccho jāto, so caturaīgulamattakāle rattaīkurapalāsatāya sobhati. Haüsarājā taü disvā rukkhadevataü āmantetvā "samma palāsa nigrodho nāma yamhi rukkhe jāyati vaķķhento\<*<14>*>/ taü nāseti, imassa vaķķhituü mā dehi, vimānaü\<*<15>*>/ te nāsessati\<*<16>*>/, paņigacc' eva\<*<17>*>/ naü uddharitvā chaķķehi\<*<18>*>/, {āsaükitabbayuttaü} nāma āsaükituü vaņņatãti" palāsadevatāya saddhiü mantento paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Bid -dakajā-, and add navamaü. 3 Cs pa¤¤a- corr. to pa¤¤ā-, Bid pa¤¤āsajā-. 4 Bid -sā. 5 Bid -bbā. 6 Bd -bbā. 7 Ck -khisu, Cs -kisu, Bi asaükisu, Bd āsaīkisu. 8 Bid omit one khā-. 9 Bid athassa tasmiü. 10 Bid ekā-. 11 Bd etasmiü. 12 Ck -pakkhaü, Bi -pattaü. 13 Bi -bbhantare, Bd -pantare. 14 Bid vaķhanto va. 15 Cks -nan. 16 Bi -tãti. 17 Bi paņika¤ceva, Bd patika¤ceva. 18 Cks chaķķhe-. >/ #<[page 209]># %< 10. Palāsajātaka. (370.) 209>% @*>/ so te mammāni checchatãti. || Ja_V:100 ||>@ Paņhamapādo pan' ettha abhisambuddhena\<*<2>*>/ hutvā Satthārā vutto. Palā- san ti palāsadevataü, sammā 'ti vayassa, aükasmin ti viņabhiyaü, so te mammāni checchatãti so\<*<3>*>/ te\<*<4>*>/ aükesu vaķķhitasapatto\<*<5>*>/ viya jãvitaü chin- dissatãti attho, jãvitasaükhārā hi idha mammānãti\<*<6>*>/ vuttā. Taü sutvā tassa vacanaü agaõhantã\<*<7>*>/ palāsadevatā duti- yaü gātham āha: @*>/ eva nigrodho, patiņņh' assa\<*<9>*>/ bhavām' ahaü yathā pitā vā mātā vā, evam eso bhavissatãti. || Ja_V:101 ||>@ Samma\<*<10>*>/ na tvaü\<*<11>*>/ jānāsi: vaddhatām\<*<12>*>/ eva esa\<*<13>*>/, aham assa\<*<14>*>/ yathā bālakāle puttānaü mātāpitaro patiņņhā honti tathā bhavissāmi, yathā pana sam- vaddhā puttā pacchā mahallakakāle mātāpitunnaü patiņņhā honti mayham pi\<*<15>*>/ mahallakakāle evam eva so\<*<16>*>/ patiņņhā bhavissatãti. Tato haüso tatiyaü gātham āha: @*>/ khãrarukkhaü bhayānakaü āmanta kho taü gacchāma vaķķhi-m-assa na ruccatãti. || Ja_V:102 ||>@ Tattha yaü tvan ti yasmā tvaü etaü bhayadāyakaü khãrarukkhaü sa- pattaü viya aükena vaķķhesi\<*<18>*>/, āmanta kho tan ti tasmā mayaü taü āman- tetvā jānāpetvā gacchāma, vaķķhimassā 'ti assa vaķķhi mayhaü na ruccatãti. Eva¤ ca pana vatvā haüsarājā pakkhe pasāretvā Citta- kåņapabbatam eva gato. Tato paņņhāya na punāga¤chi\<*<19>*>/. Aparabhāge nigrodho vaķķhi. Tasmiü ekā rukkhadevatāpi nibbatti. So vaķķhito\<*<20>*>/ palāsaü bha¤ji\<*<21>*>/, sākhāya\<*<22>*>/ saddhiü yeva devatāya vimānaü pati. Sā tasmiü kāle haüsara¤¤o vacanaü sallakkhetvā idaü anāgatabhayaü disvā "haüsarājā \<-------------------------------------------------------------------------- 1 Cks omit va. 2 Bid -ddho. 3 Cs omits so. 4 Cs Bi omit te. 5 Bi aīga te saüvaķho sapatto, Bd aīgasaüvaķho sapatto, Cks vaķķhitassapatto 6 Bid dhammānãti. 7 all four MSS. -ti. 8 Ck vaccatām, Cs vaccatām corr. to vaddhatām, Bid vaķhitam. 9 Bid patiņhassa, Cks -ņņhissa. 10 Bd tassattho samma. 11 Bid tvaü na. 12 Cks vaddhanām. 13 Bi vaķhakāle kāle ca, Bd vaķhitā eva so. 14 Bd manassā. 15 Bid add pacchā 16 Ck evam eso. 17 Ck vaķķhehi, Cs vaddheti. 18 Ck vaddheyi, Cs vaddhesi. 19 Bid pana nāgacchi. 20 Bi so ca vaķhipatto, Bd so vaķhanto. 21 Bid bhu¤ji. 22 Bid -khāhi. >/ #<[page 210]># %<210 V. Pa¤canipāta. 2. Vaõõārohavagga. (37.)>% kathesi, ahaü pan' assa vacanaü na kāsin ti" paridevamānā catutthaü gātham āha: @*>/ mahā me bhayam āgatan ti. || Ja_V:103 ||>@ Tattha idāni kho maü bhāyatãti ayaü nigrodho taruõakāle tosetvā idāni maü bhāyāpeti santajjeti\<*<2>*>/, mahānerunidassanan ti Sinerupabba- tasadisaü mahantam, haüsarājassa vacanaü sutvā ajānitvā taruõakāle yeva etāssa anuddhaņattā\<*<3>*>/ mahā me bhayam āgatan ti idāni mayhaü mahantaü bha- yaü āgatan ti paridevi. Nigrodho pi vaķķhanto\<*<4>*>/ sabbaü palāsaü bha¤jitvā\<*<5>*>/ khāõu- kam\<*<6>*>/ eva akāsi, devatāya vimānaü sabbaü antaradhāyi. @*>/ tassa vaķķhi kusalappasatthā\<*<8>*>/ yo vaķķhamāno ghasate patiņņhaü, tass' åparodhaü parisaükamāno patārayã\<*<9>*>/ målavadhāya\<*<10>*>/ dhãro ti || Ja_V:104 ||>@ pa¤camā abhisambuddhagāthā. Tattha kusalappasatthā\<*<11>*>/ ti {kusalehi} pasatthā\<*<12>*>/, ghasate ti khādati vināsetãti attho, patārayãti\<*<13>*>/ patarati\<*<14>*>/ vāyamati, idaü vuttaü hoti: bhikkhave yo vaķķhamāno attano patiņņhaü nāseti tassa vaķķhi\<*<15>*>/ paõķitehi na pasatthā\<*<16>*>/ tassa pana abbhantarassa vā bāhirassa vā parissayassa ito me uparodho\<*<17>*>/ bha- vissatãti evaü uparodhaü vināsaü parisaükamāno dhãro ¤āõasampanno måla- vadhāya parakkamatãti\<*<18>*>/. Satthā imaü desanaü\<*<19>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne pa¤casatā bhikkhå arahattaü pāpu- õiüsu) "Tadā suvaõõahaüso aham eva ahosin" ti. Palāsa- jātakaü\<*<20>*>/. Vaõõārohavaggo dutiyo\<*<21>*>/. \<-------------------------------------------------------------------------- 1 Cks ani-. 2 Bi santāseti, Bd santāsesi. 3 Bi -tattā, Cs anuddhavantā. 4 Cs vaķķhento. 5 Cks bhaji-, Bi bhu¤ci, Bd bhu¤jitvā 6 Ck khānukham, Cs khānukham corr. to khāõukam, Bi khānumattam. 7 Ck omits na, Cs has added na. 8 Cks -lāpa-, Bi -lappasattā, Bd -lapasaņhā. 9 Bd satārayi, Cks patārayi, Bi pakārayi. 10 Bi -vatāya, Bd -vatthāya. 11 Cks -lāpa-, Bd -lappasaņhā. 12 Bid -saņhā. 13 Bi pakā-. 14 Cks -tā-, Bid paharati. 15 Bid vuķhi. 16 Bi na pasaņhā, Bd nappasaņhā. 17 Cks -dhe. 18 Ck -mati, Cs -mati corr. to matãti. 19 Bid dhammado-. 20 Bid add dasamaü. 21 Bi adds tassuddānaü: vaõõarohaü sãlavimaüsaü hirikaü ca khajjopana ahiguõķitaü gumpiyaü sāliyaü tacasārakaü mittavindakaü ca palāsakan ti. >/ #<[page 211]># %< 1. Dãghitikosalajātaka. (371.) 211>% 3. AôôHAVAGGA. $<1. Dãghitikosalajātaka.>$ Evaübhåtassa te rājā 'ti. Idaü Satthā Jetavane vi- haranto Kosambake bhaõķanakārake ārabbha kathesi. Tesaü hi Jetavanaü āgantvā khamāpanakāle Satthā ne\<*<1>*>/ āmantetvā "bhik- khave tumhe mayhaü orasā mukhato jātā\<*<2>*>/ puttā nāma\<*<3>*>/, puttehi ca pitarā dinnaü ovādaü maddituü na vaņņati, tumhe pana mama ovādaü na karittha, porāõakapaõķitā attano mātāpitaro ghātetvā rajjaü gahetvā ņhitacore pi ara¤¤e hatthapathaü\<*<4>*>/ āgate `mātāpitåhi dinnaü na maddissāmā' 'ti na mārayiüså\<*<5>*>/" 'ti vatvā atãtaü āhari. Imas- miü\<*<1>*>/ pana jātake dve pi vatthåni Saüghabhedakajātake vitthārato āvibhavissanti. So pana Dãghāyukumāro\<*<7>*>/ ara¤¤e attano aüke nipannaü Bārāõasirājānaü cåëāya gahetvā "idāni mayhaü mātāpitughā- takaü coraü cuddasa khaõķāni\<*<8>*>/ katvā chindissāmãti" asiü ukkhipanto\<*<8>*>/ tasmiü khaõe mātāpitåhi dinnaü ovādaü saritvā "jãvitaü\<*<10>*>/ cajanto pi tesaü ovādaü na maddissāmãti kevalaü imaü tajjessāmãti" cintetvā paņhamaü gātham āha: @*>/ koci\<*<12>*>/ pariyāyo\<*<13>*>/ yo\<*<14>*>/ taü dukkhā pamocaye ti. || Ja_V:105 ||>@ Tattha vaso mamā\<*<15>*>/ 'ti mama vasaü āgatassa, pariyāyo ti kāraõaü. Tato rājā dutiyaü gātham āha: @*>/ āgatassa vaso tava\<*<17>*>/ n' atthi no koci\<*<18>*>/ pariyāyo\<*<19>*>/ yo maü dukkhā pamocaye ti. || Ja_V:106 ||>@ \<-------------------------------------------------------------------------- 1 Bid te. 2 Ck -to, Cs -to corr. to -ta. 3 Ck ca? Cs ma corr. to nāma. 4 Bi hatthaü gataü, Bd hatthagataü. 5 Bi marãsu, Bd ovādaü bhindituü na vattati na bhindissāmãti na bhindiüså. 6 Bi atãte ca paccuppanne ca imasmiü. 7 Bid dãghāvu-. 8 Bi khaõķākhaõķikaü, Bd -ghāņakaveraü cålā khaõķāni. 9 Bid -pento. 10 Cks -ta¤. 11 Bi no. 12 Cks khovi. 13 Ck pariyo, Cs pariyā. 14 Cks so. 15 Cks maman. 16 Cks tātā. 17 Ck vasenava, Cs vasenaca. 18 Ck kovi. 19 Cks pariyā. >/ #<[page 212]># %<212 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% Tattha no ti nipātamattaü, n' atthi koci\<*<1>*>/ pariyāyo\<*<2>*>/ yo\<*<3>*>/ taü\<*<4>*>/ etasmā dukkhā pamocaye ti attho. Tato Bodhisatto avasesagāthā abhāsi: @*>/, evam ev' itaraü\<*<6>*>/ dhanaü. || Ja_V:107 ||>@ @*>/ taü upanayhanti\<*<8>*>/ veraü tesaü na sammati. || Ja_V:108 ||>@ @*>/ veraü tes' åpasamati. || Ja_V:109 ||>@ @@ Tattha nā¤¤aü sucaritan ti nā¤¤ā sucaritā, ayam eva vā pāņho, ņha- petvā sucaritaü a¤¤aü na passāmãti vā\<*<9>*>/ attho, idha sucaritan ti\<*<10>*>/ mātāpitåhi dinnaü ovādaü sandhāy' evam āha\<*<11>*>/, evamevā 'ti niratthakam eva, idaü vuttaü hoti: mahārāja a¤¤atra ovādānusatthisaükhātā sucaritasubhāsitā maraõa- kāle tāyituü rakkhituü samattho nāma a¤¤o n' atthi, yaü etaü itaraü dhanaü evam eva niratthakam eva hoti, tvaü hi idāni mayham koņisatasahassamattam pi dhanaü dadanto jãvitaü na labheyyāsi, tasmā veditabbam etaü: dhanato sucaritasubhāsitam\<*<12>*>/ eva uttaritaran ti, sesagāthāsu pi ayaü saükhepattho: ma- hārāja ye purisā\<*<13>*>/ ayaü maü akkosi ayaü maü pahari ayaü maü ajini ayaü mama santakaü ahāsãti evaü veraü upanayhanti bandhitvā viya hadaye ņha- penti tesaü veraü na upasammati\<*<14>*>/, ye pan' etaü\<*<15>*>/ na upanayhanti\<*<16>*>/ hadaye na ņhapenti tesaü upasammati\<*<17>*>/, verāni hi na kadāci verena sammanti averen' eva pana sammanti, esa dhammo sanantano\<*<18>*>/ porāõo\<*<19>*>/ dhammo cirakālappa- vatto sabhāvo ti. Eva¤ ca pana vatvā Bodhisatto "ahaü mahārāja tayi na dubbhāmi, tvaü pana maü mārehãti" tassa hatthe asiü ņha- pesi. Rājāpi, "nāhaü tayi dubbhāmãti" sapathaü katvā tena saddhiü nagaraü gantvā taü amaccānaü dassetvā "ayaü bhaõe Kosalara¤¤o putto Dãghāvukumāro, iminā mayhaü jãvi- \<-------------------------------------------------------------------------- 1 Ck kovi. 2 Cks pariyā. 3 Ck so. 4 Bid maü. 5 Cks -õe-. 6 Bid evaümev-. 7 Bid ye ca. 8 Bd upaneyyanti. 9 Bi omits vā. 10 Bid add pi subhāsitan ti pi. 11 Bid -daü yeva sandhāyāha. 12 Bi -ritaü su-, Bd subhāsitam, omitting sucarita. 13 Cks pa-. 14 Bi Cs våpa-. 15 Cks yevanetaü, Bi yepanetaü, Bd yecapanetaü. 16 Ck -nayihanti, Bd -neyhanti. 17 Cs våpasammati, Bi vuppasamati, Ck Bd upasammanti. 18 Bid add ti. 19 Bi -õaka, Bd eso porāõako. >/ #<[page 213]># %< 2. Migapotakajātaka. (372.) 213>% taü dinnaü, na labbhā imaü ki¤ci kātun" ti vatvā attano dhãtaraü datvā pitu santake rajje patiņņhāpesi. Tato paņņhāya ubho\<*<1>*>/ samaggā sammodamānā rajjaü kāresuü. Satthā imaü desanaü\<*<2>*>/ āharitvā jātakaü samodhānesi: "Tadā mātāpitaro mahārājakulāni ahesuü, Dãghāvukumāro\<*<3>*>/ aham evā" 'ti. Dãghitikosalajātakaü\<*<4>*>/. $<2. Migapotakajātaka.>$ Agārā paccupetassā\<*<5>*>/ 'ti. Idaü Satthā Jetavane vi- haranto ekaü mahallakaü ārabbha kathesi. So kir' ekaü dāra- kaü pabbājesi. Sāmaõero taü sakkaccaü upaņņhahitvā aparabhāge aphāsukena kālam akāsi. Tassa kālakiriyāya mahallako sokābhi- bhåto mahantena saddena paridevanto vicari. Bhikkhå\<*<7>*>/ sa¤¤āpetuü asakkontā\<*<7>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asuko mahallako sāmaõerassa kālakiriyāya paridevanto vicarati, maraõasati- bhāvanāya paribāhiro eso\<*<8>*>/ bhavissatãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa etasmiü mate paridevanto vicaratãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā eko Kāsiraņņha- vāsã\<*<9>*>/ Himavantaü pavisitvā isipabbajjaü pabbajitvā phalā- phalena yāpeti\<*<10>*>/. So ekadivasaü ara¤¤e ekaü matamātikaü migapotakaü disvā assamaü ānetvā gocaraü datvā posesi. Migapotako vaķķhanto abhiråpo ahosi sobhaggappatto. Tā- paso taü attano puttakaü katvā pariharati. Ekadivasaü migapotako bahuü\<*<11>*>/ tiõaü khāditvā ajãrakena kālam akāsi. Tāpaso "putto me mato" ti paridevanto vicarati. Tadā Sakko devarājā lokaü parigaõhanto taü tāpasaü disvā \<-------------------------------------------------------------------------- 1 Bid add pi. 2 Bid dhammade-. 3 Cs -yu-, Bid add pana. 4 Cs dãghã-, Bi dãghatissako-, Bid add pathamaü. 5 Ck agārāpaccutassā, Bi arākapa-, Bd agārāmaccupe-. 6 Bi add taü, Bd ti. 7 Cs Bi -to. 8 Cks eko. 9 Bid kāsikaraņhavāsihrāhmaõo. 10 Bid -si. 11 Bid bahu. >/ #<[page 214]># %<214 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% "saüvejessāmi nan" ti āgantvā ākāse ņhito paņhamaü gā- tham āha: @*>/ anāgārassa te sato samaõassa na taü sādhu yaü petam anusocasãti. || Ja_V:111 ||>@ Taü sutvā tāpaso dutiyaü gātham āha: @@ Tattha taü na sakkā\<*<2>*>/ ti taü manussaü vā tiracchānaü vā na sakkā na\<*<3>*>/ socituü, socām' evāhan\<*<4>*>/ ti. Tato Sakko dve gāthā abhāsi: @*>/, roditaü\<*<7>*>/ mogham āhu santo. (cfr. p. 390,10) || Ja_V:113 ||>@ @@ Tattha marissan ti yo\<*<8>*>/ idāni marissati taü, lapanti cā 'ti vippa- lapanti ca, idaü vuttaü hoti: ye va\<*<9>*>/ loke mata¤ ca marissanta¤ ca rodanti te rudanti\<*<10>*>/ yeva\<*<11>*>/ vippalapanti ca, tesaü assu pacchijja\<*<12>*>/ divaso nāma n' atthi\<*<13>*>/, kiükāraõā: sadāpi matāna¤ ca marissantāna¤ ca atthitāya, isi mā ru- dãti\<*<14>*>/ tasmā tvaü isi mā rudãti, kiükāraõā: roditaü moghamāhu santo ti\<*<15>*>/ santo\<*<16>*>/ hi\<*<17>*>/ Buddhādayo\<*<18>*>/ roditaü moghan ti vadanti, mato peto ti yo esa mato peto ti vuccati yadi so roditena samuņņhaheyya evaü sante kiü nik- kamma\<*<19>*>/ acchāma\<*<20>*>/ sabbe\<*<21>*>/ samāgamma a¤¤ama¤¤assa ¤ātake rodāma, yasmā pana te roditakāraõā na uņņhahanti tasmā moghaü ruditan ti\<*<22>*>/ roditassa mo- ghabhāvaü sādheti. Evaü Sakkassa kathentassa\<*<23>*>/ tāpaso "niratthakaü roditan" ti\<*<24>*>/ sallakkhetvā Sakkassa thutiü karonto tisso gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Cks agārāpaccunassa, Bi akarāpaccupetassa, Bd agārāmaccupetassa. 2 Ck sakkaü, Cs sakkaü corr. to sakkā. 3 Bid a. 4 Ck Bi socamevāhan, Cs so¤cam- corr. to somam-? Bd socāmiyevāhan. 5 Cks Bi omit tasmā tvaü; cfr. infra Somadattajātaka. 6 Bd rodi. 7 Ck rodãtaü na, Cs roditaü taü. 8 Cks so. 9 Cs va corr. to ca, Bid omit ca. 10 Bd omits terudanti. 11 Bd ceva. 12 Bd -jji, Ck adds ta, Cs na. 13 Bi atti instead of natthi. 14 Bid rodãti. 15 Cks omit ti. 16 Cks Bd omit santo. 17 Cs Bd omit hi. 18 Bd adds pana paõķitā. 19 so Ck ; Cs nikkhamma, Bi nikkamāma instead of nikkammā. 20 Bd kinti kasmā āgacchāma in the place of kiü--acchāma. 21 Bi kiüsabbeva. 22 Bd tesam in the place of ruditanti. 23 Cks repeat ka-. 24 Cks add taü. >/ #<[page 215]># %< 3. Måsikajātaka. (373.) 215>% @*>/ sabbaü nibbāpaye daraü. || Ja_V:115 ||>@ @*>/ vata me sallaü yam m' āsi\<*<3>*>/ hadayanissitaü yo me sokaparetassa puttasokaü apānudi. || Ja_V:116 ||>@ @*>/ 'smi vãtasoko anāvilo, na socāmi na rodāmi tava sutvāna Vāsavā 'ti. || Ja_V:117 ||>@ (Cfr. supra p.157.) Tattha yammāsãti\<*<5>*>/ yam\<*<6>*>/ me āsi, hadayanissitan ti hadaye\<*<7>*>/ nissi- taü, apānudãti nãhari. Sakko tāpasassa ovādaü datvā sakaņņhānam eva gato. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā tāpaso mahallako ahosi, migo sāmaõero, Sakko\<*<9>*>/ aham evā" 'ti. Migapotakajātakaü\<*<10>*>/. $<3. Måsikajātaka.>$ Kuhiü gatā kattha gatā ti. Idaü Satthā Veëuvane viharanto Ajātasattuü ārabbha kathesi. Vatthuü heņņhā Thusa- jātake vitthāritam eva. Idhāpi hi\<*<11>*>/ Satthā tath' eva rājānaü sakiü puttena saddhiü kãëamānam sakiü dhammaü suõamānaü disvā taü nissāya ra¤¤o bhayaü uppajjissatãti" ¤atvā "mahārāja, porāõakarājāno āsaükitabbaü āsaükitvā\<*<12>*>/ attano putte\<*<13>*>/ `amhākaü dhåmakāle rajjaü kārentå\<*<14>*>/' 'ti ekamante akaüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Takkasilāyaü brāhmaõakule nibbattitvā disā- pāmokkhācariyo ahosi. Tassa santike Bārāõasira¤¤o putto Yavakumāro nāma sabbasippāni uggaõhitvā anuyogaü datvā gantukāmo taü āpucchi. âcariyo "puttaü nissāya tassa an- tarāyo bhavissatãti" aīgavijjāvasena ¤atvā "etam\<*<15>*>/ assa\<*<16>*>/ ha- rissāmãti" ekaü upamaü upadhāretuü ārabhi. Tadā pan' assa \<-------------------------------------------------------------------------- 1 Bd -ci. 2 Bd abbulaü. 3 Bi samāssã, Bd yaü māsi. 4 Ck abbålha-, Cs Bid abbulha-. 5 Bid yamāsiti. 6 Bi yaü. 7 Cks -ya. 8 Bid dhammade-. 9 Bid add pana. 10 Bid add dutiyaü. 11 Ck idāni pi. 12 Ck -katvā corr. to -kantā, Bi -kipatvā, Bd -kanto. 13 Ck putto, Cs putto corr. to putte. 14 Bid kāretå. 15 Bi etaü, Bd evam. 16 Bi imassaü. >/ #<[page 216]># %<216 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% eko asso ahosi, tassa pāde vaõo uņņhahi, taü vaõānurakkha- õatthaü\<*<1>*>/ gehe yeva kariüsu. Tassāvidåre eko udapāno\<*<2>*>/ atthi. Ath' ekā måsikā gehā nikkhamitvā assassa pāde vaõaü khā- dati. Asso vāretuü\<*<3>*>/ na sakkoti. So ekadivasaü vedanaü adhivāsetuü asakkonto måsikaü khādituü āgataü pādena pa- haritvā māretvā\<*<4>*>/ udapāne\<*<5>*>/ pātesi. Assagopakā måsikaü apas- santā "a¤¤esu divasesu måsikā āgantvā vaõaü khādati, idāni na pa¤¤āyati, kahaü nu kho gatā" ti vadiüsu. Bodhisatto taü kāraõaü paccakkhaü katvā "a¤¤e ajānantā `kahaü må- sikā' ti vadanti, måsikāya pana māretvā udapāne khittabhāvaü aham eva jānāmãti". So idam eva kāraõaü upamaü katvā paņhamaü gāthaü bandhitvā rājakumārassa adāsi. So aparam pi upamaü upadhārento tam eva assaü saüråëhavaõaü\<*<6>*>/ nik- khamitvā ekaü yavavatthuü gantvā "yavaü khādissāmitã" vaticchiddena mukhaü pavesentaü\<*<7>*>/ disvā tam eva upamaü katvā dutiyaü gāthaü bandhitvā tassa adāsi. Tatiyaü gāthaü pana attano pa¤¤ābalen' eva bandhitvā tam pi tassa datvā "tāta tvaü rajje patiņņhāya sāyaü nahānapokkharaõiü gacchanto yāva dhurasopānā\<*<8>*>/ paņhamaü gāthaü sajjhāyanto gaccheyyāsi, tava nivāsapāsādaü\<*<9>*>/ pavisanto yāva sopānapādamålā\<*<10>*>/ duti- yaü gāthaü sajjhāyanto gaccheyyāsi, tato yāva sopānamatthakā tatiyaü gāthaü sajjhāyanto gaccheyyāsãti" vatvā pesesi. So kumāro gantvā uparājā hutvā pitu accayena rajjaü kāresi. Tass' eko putto jāyi\<*<11>*>/. So soëasavassakāle rajjalobhena "pi- taraü māressāmãti" cintetvā upaņņhāke āha: "mayhaü pitā taruõo, ahaü etassa dhåmakālaü olokento mahallako bha- vissāmi jarājiõõo, tādise kāle laddhena pi rajjena ko attho" ti. Te āhaüsu: "deva na sakkā paccantaü gantvā corattaü\<*<12>*>/ kātuü, tava pitaraü kenaci upāyena māretvā rajjaü gaõhā" \<-------------------------------------------------------------------------- 1 Ck Bid -natthaü, Cs -natthaü corr. to -õatthaü. 2 Ck Bid -õo. 3 Bi dhār-, Bd sandhār-. 4 Cs Bi omit māretvā. 5 Bd -õe. 6 Bd paruëha-. 7 Bi pavesanaü, Bd pavesantaü. 8 Ck dåra-, Cs -naü, Bi dhåraüsopāõā, Bd dhårasopānā. 9 Bid nivāsanapā-. 10 Cks Bd -laü. 11 Bid vijāyi. 12 Bi cerantaraü. Bd corantaraü. >/ #<[page 217]># %< 3. Måsikajātaka. (373.) 217>% ti. So "sādhå" 'ti anto nivesane ra¤¤o sāyaü nahānapok- kharaõãsamãpaü gantvā "ettha taü\<*<1>*>/ māressāmãti" khaggaü gahetvā aņņhāsi. Rājā sāyaü Måsikaü nāma dāsiü "gantvā\<*<2>*>/ pokkharaõãpiņņhiü sodhetvā ehi, nahāyissāmãti" pesesi. Sā gantvā pokkharaõãpiņņhiü sodhentã\<*<3>*>/ kumāraü passi. Kumāro attano kammassa pākaņabhāvabhayena taü dvidhā chinditvā pokkharaõiyaü pātesi. Rājā nahāyituü agamāsi\<*<4>*>/. Sesajano "ajjāpi Måsikā dāsã\<*<5>*>/ na punāgacchati, kuhiü gatā kattha gatā" ti āha. Rājā @*>/ jano, aham eva eko jānāmi: udapāne Måsikā hatā\<*<7>*>/ ti || Ja_V:118 ||>@ paņhamaü gāthaü bhaõanto pokkharaõãtãraü agamāsi. Tattha kuhiü katthā\<*<8>*>/ 'ti a¤¤ama¤¤avevacanāni, iti lālappatãti\<*<9>*>/ evaü vippalapati\<*<10>*>/, iti ayaü gāthā ajānanto jano Måsikā\<*<11>*>/ dāsã\<*<12>*>/ kuhiü gatā ti vippalapati rājakumārena\<*<13>*>/ dvidhā chinditvā Måsikāya pokkharaõiyaü\<*<14>*>/ pātitabhāvaü aham eva eko\<*<15>*>/ jānāmãti ra¤¤o ajānantass' eva imam atthaü dãpeti. Kumāro "mayā katakammaü mayhaü pitarā ¤ātan" ti bhãto palāyitvā tam atthaü upaņņhākānaü ārocesi. Te sattaņ- ņhadivasaccayena puna taü āhaüsu: "deva sace rājā jāneyya\<*<16>*>/ na\<*<17>*>/ tuõhã\<*<18>*>/ bhaveyya, takkagāhena\<*<19>*>/ pana tena vuttaü bha- vissati, mārehi nan" ti. So pun' ekadivasaü khaggahattho sopānapādamåle ņhatvā ra¤¤o āgamanakāle ito c' ito ca paharaõokāsaü olokesi. Rājā @*>/ iti c' ãti ca\<*<21>*>/ gadrabho va nivattasi\<*<22>*>/, udapāne Måsikaü hantvā yavaü bhakkhetum icchasãti || Ja_V:119 ||>@ dutiyaü gāthaü sajjhāyanto agamāsi. \<-------------------------------------------------------------------------- 1 Ck ka, Cs ka corr. to na, Bd naü. 2 Bi gahetvā. 3 Ck Bi -tiü, Cs Bd -ti. 4 Bd āg-, Bi agga-. 5 Ck Bid -si. 6 Bi -te. 7 Ck gatā. 8 Bid k. gatā kattha gatā. 9 Bi -te ti. 10 Bid -lappati. 11 Cks Bd -ka. 12 Cks Bid -si. 13 Bid rājā-. 14 Cks -õiyā. 15 Cks avāmeko, Bi ahamevako. 16 Ck jānessa, Cs nessa corr. to jāneyya. 17 Ck ti, Cs ta. 18 Ck Bid -i. 19 Cks takkaügahena. 20 Bi yaü cetaü, Bd yavetaü. 21 Cks va, Bi cintā ca, Bd cinti ca. 22 Ck tivantasi, Cs tivattasi, Bi nivattayi. >/ #<[page 218]># %<218 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% Ayam pi gāthā yasmā tvaü iti cãti ca\<*<1>*>/ ito c' ito ca-paharaõokāsaü olokento gadrabho va\<*<3>*>/ nivattasi tasmā taü\<*<4>*>/ jānāmi purimadivasaü pokkhara- õiyaü Måsikaü\<*<5>*>/ dāsiü\<*<6>*>/ hantvā\<*<7>*>/ ajja maü Yavarājānaü bhakkhetum icchasãti ra¤¤o ajānantass' eva imam atthaü dãpeti. Kumāro\<*<8>*>/ "diņņho 'mhi pitarā" ti utrasto\<*<9>*>/ palāyi. So puna aķķhamāsamattaü atikkamitvā "rājānaü davyā\<*<10>*>/ paharitvā\<*<11>*>/ māressāmãti" ekaü dãghadaõķakaü dabbãpaharaõaü gahetvā olambetvā aņņhāsi. Rājā\<*<12>*>/ @*>/ susu, dãgham etaü\<*<14>*>/ samāsajja\<*<15>*>/ na te dassāmi jãvitan ti || Ja_V:120 ||>@ tatiyaü gāthaü sajjhāyanto sopānamatthakaü abhiråhi. Tattha paņhamuppattito ti paņhamavayena uppattito uggato, paņhama- vaye ņhito ti attho, suså 'ti taruõo, dãghan ti dãghadaõķakaü dabbãpahara- õaü, samāsajjā 'ti gahetvā olambetvā ņhito sãti attho. Ayam pi gāthā dum- medha attano vayaü paribhu¤jituü na labhissasi\<*<16>*>/ na te dāni lajjissāmi\<*<17>*>/ māretvā\<*<18>*>/ khaõķākhaõķaü chinditvā såle yeva āvuõāpessāmãti ra¤¤o ajānantass' eva kumāraü santajjamāno imam atthaü dãpeti. So taü divasaü palāyituü asakkonto "jãvitaü me dehi devā" 'ti ra¤¤o pādamåle nipajji. Rājā taü tajjetvā saükha- likāhi bandhāpetvā bandhanāgāre kāretvā setacchattassa heņņhā alaükatarājāsane nisãditvā "amhākaü ācariyo disāpāmokkha- brāhmaõo imaü mayhaü antarāyaü disvā imā tisso gāthā adāsãti\<*<19>*>/" haņņhatuņņho udānento sesagāthā abhāsi: @*>/ n' aīgaputtasirena vā puttena hi patthayito silokehi pamocito. || Ja_V:121 ||>@ @*>/ hãnamukkhaņņamajjhimaü, sabbassa attham jāneyya, na ca sabbaü payojaye, hoti tādisako kālo yattha atthāvahaü sutan ti. || Ja_V:122 ||>@ \<-------------------------------------------------------------------------- 1 Ck va, Cs ci, Bid cintica. 2 Cs va. 3 Bi viya. 4 Ck õaü. 5 Cks Bd -ka. 6 Ck Bid -si. 7 Cks gantvā. 8 Cks omit ku-. 9 Bi utrasso, Bd utrāso. 10 Bd dabbiyā, Bi laņhiyā. 11 Bi omits pa-. 12 Cks omit rājā. 13 Ck -ko, Cs -ko corr. to -to. 14 Bi dãghaü cetaü, Bd dãgha¤cetaü. 15 Ck -sajje, Bi -sajjaü, Bd samāpajja. 16 Bd dassāmi. 17 Bi na te idāni jitaü passāmi. 18 Bd taü mā-. 19 Bid abhāsiti. 20 Bd nanta-, Bi antalikkhetanena 21 Bi aviseyya, Bd adhiyeyya. >/ #<[page 219]># %< 4. Culladhanuggahajātaka. (374.) 219>% Tattha nāntalikkhabhavanenā\<*<1>*>/ 'ti antalikkhabhavanaü vuccati dib- bavimānaü, ahaü ajja antalikkhe bhavanam pi na āråëho, tasmā antalikkha- bhavanenāpi ajja maraõato na mocito 'mhi, naīgaputtasirena vā ti aīga- sarikkhakena vā puttenāpi hi na pamocito, puttena hi patthayito ti ahaü pana attano putten' ev' ajja\<*<2>*>/ māretuü patthito, silokehi pamocito ti so 'mhi ācariyena bandhitvā dinnāhi gāthāhi pamocito, sutan ti pariyattiü\<*<3>*>/, adhãyethā 'ti\<*<4>*>/ gaõheyya sikkheyya, hãnamukkaņņhamajjhiman ti hãnaü vā hotu majjhimaü vā uttamaü vā sabbaü adhãyitabbam evā 'ti dãpeti, na ca sabbaü payojaye ti hãnaü mantaü vā sippaü vā na payojaye, uttamam eva payojayeyyā 'ti attho, yattha atthāvahaü sutan ti yasmiü\<*<5>*>/ kāle Mahosadha- paõķitassa kumbhakārakammakaraõaü viya yaü ki¤ci sikkhitasippaü atthāvahaü hoti tādiso pi kālo hoti yevā 'ti attho. Aparabhāge ra¤¤o accayena kumāro rajje patiņņhāsi. Satthā imaü desanaü\<*<6>*>/ āharitvā jātakaü samodhānesi: "Tadā disāpāmokkhācariyo aham eva ahosin" 'ti. Måsikajātakaü\<*<7>*>/. $<4. Culladhanuggahajātaka.>$ Sabbaü bhaõķan 'ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Tena bhikkhunā "purāõadutiyikā maü bhante ukkaõņhāpetãti" vutte Satthā "esā bhik- khu itthi na idān' eva\<*<8>*>/ tuyhaü anatthakārikā, pubbe pi te etaü nis- sāya asinā sãsaü chinnan" ti\<*<9>*>/ vatvā bhikkhåhi\<*<10>*>/ yācito\<*<11>*>/ atãtaü āhari: Atite Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakkattaü kāresi. Tadā eko Bārāõasibrāhmaõo māõavo Takkasilāya\<*<12>*>/ sabbasippāni uggaõhitvā dhanukamme nipphattiü patto Culladhanuggahapaõķito\<*<13>*>/ nāma ahosi. Ath' assa ācariyo "ayaü mayā sadisaü sippaü uggaõhãti" attano dhãtaraü adāsi. So taü gahetvā "Bārāõasiü gamissāmãti" maggaü paņipajji. Antarāmagge eko vāraõo ekaü padesaü su¤¤aü akāsi, taü ņhānaü abhiråhituü\<*<14>*>/ na koci ussahi\<*<15>*>/. Culladhanuggahapaõķito\<*<13>*>/ manussānaü vārentānaü\<*<16>*>/ vāren- \<-------------------------------------------------------------------------- 1 Bid nanta-. 2 Bid putteneva ajja. 3 Cs -ttã, Bi -tta, Bd -yatti. 4 Bd adhãyeyyā ti. 5 Cks tasmiü. 6 Bid dhammade-. 7 Bid add tatiyaü. 8 Cks omit na idāneva. 9 Bid chindatãti. 10 Bd tehi. 11 Bi omits bh. yāc. 12 Bid -yaü. 13 Bid cåëa-. 14 Cks -taü. 15 Bid -hati. 16 Bid passantānaü. >/ #<[page 220]># %<220 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% tānaü ¤eva bhariyaü gahetvā taü aņavimukhaü abhiråhi. Ath' assa aņavimajjhe\<*<1>*>/ vāraõo uņņhahi. So taü kumbhe sa- rena vijjhi. Saro vinivijjhitvā pacchābhāgena nikkhami. Vā- raõo tatth' eva pati. Dhanuggahapaõķito taü ņhānaü khe- maü katvā parato\<*<2>*>/ a¤¤aü aņaviü pāpuõi. Tatthāpi pa¤¤āsa corā maggaü hananti. Tam pi so manussehi variyamāno\<*<3>*>/ abhiråhitvā\<*<4>*>/ tesaü corānaü mige vadhitvā maggasamãpe maü- saü pacitvā khādantānaü ņhitaņņhānaü pāpuõi. Corā taü alaükatapaņiyattāya bhariyāya saddhiü āgacchantaü disvā "gaõhissāmā\<*<5>*>/" 'ti ussāhaü kariüsu. Corajeņņhako purisalak- khaõakusalo, so taü oloketvā va "uttamapuriso ayan" ti ¤atvā ekassa pi uņņhahituü na adāsi\<*<6>*>/. Dhanuggahapaõķito\<*<7>*>/ "gaccha, `amhākaü p' ekaü\<*<8>*>/ maüsasålaü dethā' 'ti vatvā maüsaü āharā" 'ti tesaü\<*<9>*>/ santikaü bhariyaü pesesi. Sā gantvā "ekaü kira maüsasålaü dethā" 'ti āha. Corajeņņhako "anag- gho puriso" ti sålaü dāpesi. Corā "amhehi kira pakkaü\<*<10>*>/ khādissatãti\<*<11>*>/" apakkamaüsasålaü adaüsu. Dhanuggaho at- tānaü sambhāvetvā "mayhaü apakkamaüsaü dadantãti" co- rānaü\<*<12>*>/ kujjhi. Corā "kiü ayam ev' eko puriso, mayaü itthiyo" ti tajjetvā upaņņhahiüsu. Dhanuggaho ekånapa¤¤āsa jane ekånapa¤¤āsāya\<*<13>*>/ kaõķehi vijjhitvā pātesi. Corajeņņhakaü vijjhituü kaõķaü nāhosi\<*<14>*>/. Tassa kira kaõķanāëiyaü\<*<15>*>/ sama- paõõāsam\<*<16>*>/ eva\<*<17>*>/ kaõķāni, tesu ekena vāranaü vijjhi ekåna- pa¤¤āsāya core\<*<18>*>/. So corajeņņhakaü pātetvā\<*<19>*>/ tassa ure ni- sinno "sãsam assa\<*<20>*>/ chindissāmãti" bhariyāya hatthato asiü āharāpesi. Sā taü khaõaü ¤eva corajeņņhake lobhaü katvā \<-------------------------------------------------------------------------- 1 Bid add sampattakāle so. 2 Bid på-. 3 Bid add pi bhariyaü gahetvā. 4 Ck -råyhitvā, Bi abhiråhi, Bd -råyha. 5 Bid -ma nan. 6 Bid nādāsi. 7 Bid add bhadde tvaü. 8 Bi peta, Bd ekaü pakka. 9 Ck te, Cs te corr. to tesaü. 10 Bd pakkamaüsaü. 11 Bd khādissāmā ti. 12 Ck coraü, Cs corā corr. to corānaü. 13 Cks -sāhi. 14 Ck nāhoti. 15 Bi -nālavakaü. 16 Ck sampaõõāsam, Cs sampaõõāsam corr. to samapaõõāsam, Bi samapa¤¤āsam. 17 Bd yeva. 18 Bid ekånapa¤¤āsa core vijhitvā. 19 Ck adds itthiü, Cs itthiü, crossed over. 20 Bid assā. >/ #<[page 221]># %< 4. Culladhanuggahajātaka. (374.) 221>% corassa hatthe\<*<1>*>/ tharuü\<*<2>*>/ sāmikassa hatthe\<*<3>*>/ thalaü\<*<4>*>/ ņhapesi. Coro tharudaõķaü\<*<5>*>/ parāmasitvā asiü nãharitvā Dhanuggahassa sãsaü chindi\<*<6>*>/. So taü ghātetvā itthiü ādāya gacchanto jātiü pucchi. Sā\<*<7>*>/ "Takkasilāya\<*<8>*>/ disāpāmokkhācariyassa dhãtāmhãti\<*<9>*>/" āha. "Kathaü tvaü iminā laddhā" ti. "Mayhaü pitā `ayaü mayā sadisaü katvā sippaü sikkhãti' tussitvā maü imassa adāsi, sāhaü tayi sinehaü katvā attano\<*<10>*>/ kuladattikasāmikaü mārāpesin" ti. Corajeņņhako "kuladattiyaü tāv' esā sāmikaü māresi, a¤¤aü pan' ekaü disvā mama pi\<*<11>*>/ evam evaü karis- sati, imaü chaķķetuü vaņņatãti" cintetvā gacchanto antarā- magge ekaü kunnadiü uttānatalaü taükhaõodakapåraü\<*<12>*>/ disvā "bhadde, imissā nadiyā suüsumāro kakkhalo, kiü karomā" 'ti āha. "Sāmi sabbaü ābharaõabhaõķaü mama uttarāsaīge bhaõķikaü katvā paratãraü netvā puna āgantvā maü gahetvā gacchā" 'ti. So "sādhå" 'ti sabbaü ābharaõabhaõķaü ādāya nadiü otaritvā taranto viya paratãraü patvā taü chaķķetvā pāyāsi\<*<13>*>/. Sā taü disvā "sāmi\<*<14>*>/, maü chaķķetvā viya gacchasi, kasmā evaü karosi, ehi mam pi ādāya gacchā" 'ti tena sad- dhiü sallapantã paņhamaü gātham āha: @*>/ lahuü, khippaü mam pi tārehi dān' ito ti. || Ja_V:123 ||>@ Tattha lahuü khippan ti lahuü pacchā gaccha, khippaü mam pi tārehi idāni ito ti attho. Coro taü sutvā paratãre ņhito\<*<16>*>/ yeva dutiyaü gātham āha: @*>/ (Cfr. supra p. 63.) niminni bhotã\<*<18>*>/ adhuvaü dhuvena,>@ \<-------------------------------------------------------------------------- 1 Cks hatthato. 2 Ck ta- corr. to tha-, Cs varu corr. to tharuü, Bi baruü, Bd taruü. 3 Cks sāmihatthe. 4 Bi nāli, Bd dhāraü. 5 Bi dhanudaõķaü. 6 Ck -ditvā, Cs -ditvā corr. to -di. 7 Cks omit sā. 8 Bid -yaü. 9 Cks dhãtimhãti, Bi dhãtāhanti. 10 Bd -nā. 11 Cs mampi? Bi mappi, Bd pi, omitting mama. 12 Bd -khaõagatapåraü, Bi -khaõāvatapåraü. 13 Cks pāyāti. 14 Bid add kiü. 15 Cks gacche. 16 Ck -te, Cs -taü. 17 Ck asaüthusaü mā virabhatthutena, Cs asatthutaü mā virasatthunena, Bi asannataü maü cirasannatena, Bd abhiõhaü maü taü cãrasaõņhatena. 18 Cks niminti hotiü, Bi niminã bhoti, Bd nimminiyya toti. >/ #<[page 222]># %<222 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% @< mayāpi bhotã\<*<1>*>/ nimineyya a¤¤aü, ito ahaü dårataraü gamissan ti. || Ja_V:124 ||>@ Sā heņņhā vuttā\<*<2>*>/ yeva. Coro pana "ito ahaü dårataraü gamissaü, tiņņha tvan" ti tassā viravantiyā va\<*<3>*>/ ābharaõabhaõķaü ādāya palāto\<*<4>*>/. Sā bālā atricchatāya evaråpaü vyasanaü pattā. Anāthā hutvā avidåre ekaü eëagalāgumbaü\<*<5>*>/ upagantvā rodamānā nisãdi. Tasmiü khaõe Sakko lokaü olokento taü atricchatāhataü\<*<6>*>/ sāmikā ca jārā\<*<7>*>/ ca parihãnaü rodamānaü disvā "etaü nig- gaõhitvā lajjāpetvā āgamissāmãti" Mātali¤ ca Pa¤casikha¤ ca ādāya tattha gantvā nadãtãre ņhatvā "Mātali tvaü maccho bhava, Pa¤casikha tvaü sakuõo bhava, ahaü pana sigālo hutvā mukhena maüsapiõķaü gahetvā\<*<8>*>/ etissā pamukhaņņhā- naü\<*<9>*>/ gamissāmi, tvaü mayi tattha gate udakato ullaüghitvā\<*<10>*>/ mama purato pata, athāhaü mukhena gahitaü maüsapiõķaü chaķķetvā macchaü gahetuü pakkhandissāmi, tasmiü khaõe tvaü\<*<11>*>/ Pa¤casikha tam\<*<12>*>/ maüsapiõķaü gahetvā ākāse up- pata\<*<13>*>/, tvaü Mātali udake patā" 'ti āõāpesi. "Sādhu devā" 'ti. Mātali maccho ahosi, Pa¤casikho sakuõo ahosi, Sakko sigālo hutvā maüsapiõķaü mukhenādāya tassā sammukhaņņhā- naü agamāsi. Maccho udakā uppatitvā sigālassa purato pati, so mukhena gahitamaüsapiõķaü chaķķetvā macchatthāya\<*<14>*>/ pakkhandi, maccho uppatitvā udake pati, sakuõo maüsapiõ- ķaü gahetvā ākāse uppati, sigālo ubho pi alabhitvā eëaga- lāgumbaü\<*<15>*>/ olokento dummukho nisãdi. Sā taü disvā\<*<16>*>/ "atric- chatāhato\<*<17>*>/ n' eva maüsaü na macchaü labhãti" kåņaü\<*<18>*>/ \<-------------------------------------------------------------------------- 1 Ck hoti, Cs bhoti, Bi bhothi, Bd bhoti. 2 Bi vuttattā, Bd vuttatthā. 3 Bid omit va. 4 Bid palāyi tato. 5 Cks ela-, Bi elavalā-, Bd elagaõa-. 6 Bid atricchatāya, omitting hataü. 7 Cks jarā, Bi jāri, Bd corā. 8 Bi ķassitvā, Bd ķaüsetvā. 9 Bid sammukha-. 10 Cks -ghetvā. 11 Ck taü, Cs taü corr. to tvaü, Bid omit tvaü. 12 Bid tvaü. 13 Bid uppati. 14 Bid macchassatthāya. 15 Cks ela-, Bi elavalā-, Bd eëagaõa-. 16 Bid add ayaü. 17 Bid -tāya hato. 18 Ck kåņan, Bi kuņhaü. Bd kuņaü. >/ #<[page 223]># %< 4. Culladhanuggahajātaka. (374.) 223>% bhindantã\<*<1>*>/ vãya mahāhasitaü hasi. Taü sutvā sigālo tatiyaü gātham āha: @*>/ karoti ahuhāliyaü, na-y-idha naccaü vā gãtaü vā tālaü vā susamāhitaü, anamhakāle\<*<3>*>/ sussoõi kin nu jagghasi sobhaõe ti. || Ja_V:125 ||>@ Tattha kāyan ti kā ayaü, eëagalāgumbe\<*<4>*>/ ti kambojigumbe\<*<5>*>/, ahu- hāliyan ti dantavidaüsakaü\<*<6>*>/ mahāhasitaü vuccati, taü\<*<7>*>/ kā esā etasmiü gumbe karotãti pucchati, nayidha naccaü vā ti imasmiü ņhāne kassaci nac- cantassa\<*<8>*>/ naccaü vā gāyantassa\<*<9>*>/ gãtaü vā hatthe susamāhite katvā vādentassa susamāhitaü hatthatālaü vā n' atthi yaü\<*<10>*>/ disvā tvaü haseyyāsãti\<*<11>*>/ dãpeti, anamhakāle\<*<3>*>/ ti ārodanakāle\<*<12>*>/, sussoõãti sundarasoõi, kinnujagghasãti kena nu\<*<13>*>/ kāraõena tvaü rodituü yuttakāle arodamānā\<*<14>*>/ va mahāhasitaü hasi, sobhaõe\<*<15>*>/ ti taü pasaüsanto ālapati. Taü sutvā sā catuttham gātham āha: @*>/ maccha¤ ca pesi¤ ca kapaõo viya jhāyasãti. || Ja_V:126 ||>@ Tattha jãno\<*<16>*>/ ti jānippatto hutvā, pesin ti maüsapesiü, kapaõo viya jhāyasãti sahassabhaõķikaü parājito kapaõo viya jhāyasi socasi cintesi. Tato sigālo pa¤camaü gātham āha: (Dhp. v. 252.) @*>/ pati¤ ca\<*<18>*>/ jāra¤ ca\<*<19>*>/ tvam pi ma¤¤e va jhāyasãti. || Ja_V:127 ||>@ Tattha tvampi ma¤¤eva jhāyasãti pāpadhamme dussãle ahaü\<*<20>*>/ tāva mama gocaraü labhissāmi tvaü pana atricchatāya hatā taü\<*<21>*>/ muhuttaü\<*<22>*>/ diņņhake\<*<23>*>/ core\<*<24>*>/ paņibaddhacittā hutvā ta¤ ca\<*<25>*>/ jāraü\<*<26>*>/ kuladattika¤ ca pa- tiü\<*<27>*>/ jãnā\<*<28>*>/, maü upādāya sataguõena sahassaguõena kapaõatarā va\<*<29>*>/ hutvā jhāyasi paridevasãti lajjāpetvā vippakāraü pāpento Mahāsatto evam āha. \<-------------------------------------------------------------------------- 1 all four MSS. -ti. 2 Cks ela-, Bi elāgalā-, Bd elagaõa. 3 Bd anamhi. 4 Cks ela-, Bd elagaõa-. 5 Bi kammoja-, Bd tampogumpe. 6 Cks dantā-. 7 Bd taü kālaü. 8 Cks add vā. 9 Ck adds vā. 10 Bd kaü. 11 Cs bhā- corr. to ha-, Bi hāseyyasãti. 12 Bid ro-. 13 Bid omit nu. 14 Ck āro-, Cs āro- corr. to aro-. 15 Cks Bd -ne. 16 Cks jino, Bi jiõõo, Bd jinno. 17 Cs jinā, Bid jinnā. 18 Cks pati¤campi, Bi pati ca. 19 Ck jāraü, Cs jāra, both omitting ca, Bi jāraü ca. 20 Cks ahan. 21 Bid tvaü. 22 Cks -ttā. 23 Cks -ko. 24 Cs coro corr. to core. 25 Bid omit ta¤ca. 26 Cs jāra, Bd jāra¤ca. 27 Ck Bid pati, Ck paņiti. 28 Bi jinnā, Bd jinā. 29 Cs vā, Bid omit va. >/ #<[page 224]># %<224 V. Pa¤canipāta. 3. Aķķhavagga (38.)>% Sā tassa vacanaü sutvā @@ gātham āha. Tattha nånā 'ti ekaüsatthe\<*<1>*>/ nipato, sā ahaü ito gantvā puna a¤¤aü bhattāraü labhitvā ekaüsen' eva tassa bhattu vasānugā vasavattinã\<*<2>*>/ bhavissamãti. Ath' assā anācārāya dussãlāya kathaü sutvā Sakko deva- rājā osānagātham āha: @*>/ mattikāthālaü\<*<4>*>/ kaüsathālam pi so hare, kataü yeva\<*<5>*>/ tayā pāpaü puna p' evaü\<*<6>*>/ karissasãti. || Ja_V:129 ||>@ Tass' attho: anācāre kiü kathesi yo mattikāthālaü\<*<7>*>/ harati suvaõõathāla- rajatathālādibhedaü kaüsathālam pi so harat' eva\<*<8>*>/, ida¤ ca tayā pāpaü katam eva na sakkā tava sandhāretum\<*<9>*>/, sā tvaü puna pi evam karissasi yevā 'ti. Evaü so taü lajjāpetvā vippaņisāraü\<*<10>*>/ pāpetvā sakaņņhā- naü eva agamāsi. Satthā imaü desanaü\<*<11>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā Dhanuggaho ukkaõņhitabhikkhu ahosi, sā itthi purāõa- dutiyikā, Sakko devarājā\<*<12>*>/ aham evā" 'ti. Culladhanuggaha- jātakaü\<*<13>*>/. $<5. Kapotajātaka.>$ Idāni khomhãti. Idaü Satthā Jetavane viharanto ekaü lolabhikkhuü ārabbha kathesi. Lolavatthuü\<*<14>*>/ anekaso\<*<15>*>/ vitthā- ritam eva. Taü\<*<16>*>/ pana Satthā "saccaü kira tvaü bhikkhu lolo\<*<17>*>/" ti pucchi\<*<18>*>/, "āma bhante" ti vutte "na kho bhikkhu idān' eva pubbe pi tvaü lolo lolatāya ca pana jãvitakkhayaü patto" ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Cks ekasatthe. 2 Cs vasavantinã, Cs vantãti corr. to vasantãti, Bi vasāvattani, Bd vasavattini. 3 Cs hare corr. to bhare. 4 Cs mattika- corr. to -kā-, Bi mattikaütālam, Bd mattikatāla. 5 Bi kita¤ceva, Bd kata¤ceva. 6 Bd mevam. 7 Bi -kam-, Bd -ka-. 8 Ck hareteva, Cs hareõeva, Bi so rateva, Bd so hariteva. 9 Cks saddhātum. 10 Bid vippakāram. 11 Bid dhammade-. 12 Bid add pana. 13 Bi cåëa-, Bd cåla-, both add catuttham. 14 Cks Bd -tthu. 15 Bi -kaü Bd -kavasena. 16 Cks tvaü, Bi omits taü. 17 Bid add sã. 18 Cks Bi omit pucchi. >/ #<[page 225]># %< 5. Kapotajātaka. (375.) 225>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto pārāpatayoniyaü\<*<1>*>/ nibbattitvā Bārāõasiseņņhino mahānase nãëapacchiyaü\<*<2>*>/ vasati. Ath' eko kāko macchimaü- saluddho tena saddhiü mettiü katvā tatth' eva vasi. So eka- divasaü bahuü\<*<3>*>/ macchamaüsaü disvā "idaü\<*<4>*>/ khādissāmãti" tintiõāyanto\<*<5>*>/ nãëapacchiyaü\<*<6>*>/ yeva nipajjitvā pārāpatena "ehi samma gocarāya gamissāmā" 'ti vuccamāno pi "ajãrakena ni- panno 'mhi, gaccha tvan" ti agantvā\<*<8>*>/ tasmiü gate\<*<9>*>/ "gato me paccāmittakaõņako\<*<10>*>/, idāni yathāruciü macchamaüsaü khādis- sāmãti" cintetvā paņhamaü gātham āha: @*>/ kapoto, kāhāmi\<*<12>*>/ dāni hadayassa tuņņhiü, tathā hi maü maüsasākaü baletãti\<*<13>*>/. || Ja_V:130 ||>@ Tattha nippatito\<*<14>*>/ ti niggato, kapoto\<*<15>*>/ ti pārāpato\<*<16>*>/, kāhāmi dā- nãti karissāmi dāni, tathā hi maü maüsasākaü baletãti tathā hi maü- sa¤ ca avasesaü sāka¤ ca mayhaü balaü karoti, uņņhehi khādā 'ti vadamānaü viya ussāhaü maü karotãti attho. So bhattakārake\<*<17>*>/ macchamaüsaü pacitvā mahānasā nik- khamma sarãrato sedaü pavāhente\<*<18>*>/ pacchito nikkhamitvā\<*<19>*>/ rasakaroņiyaü\<*<20>*>/ nilãyi\<*<21>*>/. Karoņi\<*<22>*>/ kilãti\<*<23>*>/ saddaü akāsi. Bhattakārako vegena gantvā\<*<24>*>/ kākaü gahetvā sabbapattāni lu¤citvā allasiīgivera¤ ca siddhatthake ca piüsitvā påtitak- kena madditvā sakalasarãraü makkhetvā ekaü kaņhalaü\<*<25>*>/ \<-------------------------------------------------------------------------- 1 Bi pārāva-, Bd pārāvaņņa-. 2 Bi niëa-, Bd naëa-, Cs nãla-. 3 Bid bahu. 4 Bd imaü, Bi omits idaü. 5 Cs cintitāyanto corr. to tintināyanto, Bi gilāyanto viya, Bd nitthunanto. 6 Cks nãla-, Bi niëa, Bd nala-. 7 Bid -vatena. 8 Ck Bi āgantvā, Cs āg- corr. to ag-. 9 Ck gato, Cs gato corr. to gate. 10 Cs -kanņhako corr. to -kaõņako, Bid -kaõķako. 11 Bi nippatiko, Bd nippattiko. 12 Cs Bi ka-. 13 Bid phaletãti. 14 Cks Bi nippattito, Bd nippattiko. 15 Cks -ņo. 16 Bid -vato. 17 Ck -hārake, Cs -bhārake, Bid -kārako. 18 Cs -to, Bi -hesi, Bd -hante, Bid add kāko. 19 Bd adds maüsaü kucchipuraü khāditvā. 20 Bd rasaükarotiyaü. 21 Bid niliyitvā, Cs nili. 22 Bd omits karoņi. 23 Bi kiriti, Bd kirikiriti, Cs kãlitiü. 24 Cs Bi vegenāgantvā. 25 Bi kamālaü, Bd sakalaü. >/ #<[page 226]># %<226 V. Pa¤canipāta. 3. Aķķhavagga. (38.)>% ghaüsitvā vijjhitvā suttakena tassa gãvāya\<*<1>*>/ bandhitvā nãëa- pacchiyaü\<*<2>*>/ yeva naü\<*<3>*>/ khipitvā\<*<4>*>/ agamāsi. Pārāpato\<*<5>*>/ āgantvā taü disvā "kā esā\<*<6>*>/ balākā\<*<7>*>/ mama sahāyassa pacchiyaü ni- pannā, caõķo hi\<*<8>*>/ so āgantvā ghāteyyāpi\<*<9>*>/ nan" ti parihāsaü karonto dutiyaü gātham āha: @*>/ sikhinã corã laüghãpitāmahā\<*<10>*>/, (= vol.II p.363.) oraü balāke āgaccha, caõķo me vāyaso sakhā ti. || Ja_V:131 ||>@ Sā heņņhāvuttatthā yeva. Taü sutvā kāko tatiyaü gātham āha: @*>/ te jagghitāye mamaü disvāna edisaü vilånaü sådaputtena piņņhimaddena makkhitan ti. || Ja_V:132 ||>@ Tattha alan ti paņisedhatthe\<*<12>*>/ nipāto, jagghitāye ti hasitvā\<*<13>*>/, idaü vuttaü hoti: idāni maü edisaü evaü dukkhapattaü disvā tava alaü\<*<14>*>/ hasi- tena\<*<15>*>/, mā ãdise kāle parihāsakeliü\<*<16>*>/ karohãti. So keliü\<*<16>*>/ karonto va\<*<17>*>/ puna catutthaü gātham āha: @*>/ ca te veëuriyo, agamā nu Kajaügalan ti. || Ja_V:133 ||>@ Tattha kaõņhe ca te veëuriyo ti ayaü te veëuriyamaõi\<*<19>*>/ pi kaõņhe pilandho\<*<20>*>/, tvaü ettakaü\<*<21>*>/ kālaü amhākaü etaü na dassesãti\<*<22>*>/ sandhāy' evam āha, Kajaügalan ti idha Bārāõasi yeva\<*<23>*>/ Kajaügalā\<*<24>*>/ ti adhippetā\<*<25>*>/, ito nikkhamitvā kacci\<*<26>*>/ anto nagaraü gato ti pucchãti. Tato kāko pa¤camaü gātham āha: @*>/ tattha lāyitvā\<*<28>*>/ kaõņhe bandhanti vaķķhanan\<*<29>*>/ ti. || Ja_V:134 ||>@ \<-------------------------------------------------------------------------- 1 Bid -yaü. 2 Cks nãla-, Bi niëa-, Bd naëa-. 3 Bi taü. 4 Bi pakkhipitvā, Bd nikkhipitvā. 5 Bid -vato. 6 Cks yesā. 7 Bi valākā. 8 Bd si. 9 Bi -yya, Bd ghāņeyyāsi. 10 Cks laghi-, Bi laüghacapi-, Bd laüghi-. 11 Ck alambhi, Cs alaübhi corr. to -hi. 12 Ck -dhane. 13 Bd hasituü. 14 Bd omits alaü. 15 Bi hasituü tvaü. 16 Bd -keëi, Cs -keliü corr. to -keëiü. 17 Bd ca. 18 Ck -ņho, Cs -ņho corr. to -ņhe. 19 Cks -maõim. 20 Bi piëanto. 21 Bid ettha-. 22 Ck dessesãti, Bi dessetãti. 23 Cks -õasiyeca. 24 Bd -lo. 25 Bd -to. 26 Cks kaccisi, Bi kicciasi, Bd gacchasi. 27 Bid micchāni. 28 Bi liyitvā, Bd palāyitvā. 29 Cs vaķķhaman, Bi omits vaķķhanan, Bd vaņņantã. >/ #<[page 227]># %< 5. Kapotajātaka. (375.) 227>% Tattha pi¤jānãti\<*<1>*>/ pi¤jāni\<*<2>*>/, tattha lāyitvā\<*<3>*>/ ti tasmiü Bārāõasinagare lu¤citvā, vaķķhanan\<*<4>*>/ ti kaņhalakam\<*<5>*>/. Taü sutvā pārāpato\<*<6>*>/ osānagātham āha: @*>/ samma, sãlaü\<*<8>*>/ hi tava tādisaü\<*<9>*>/, (vol.II p.364.) na hi mānusakā bhogā subhu¤jā honti pakkhinā ti. || Ja_V:135 ||>@ Tattha puna pāpajjasãti\<*<10>*>/ puna pi\<*<11>*>/ evaråpaü āpajjissasi, evaråpaü hi te sãlan ti. Iti taü\<*<12>*>/ so ovaditvā tattha avasitvā pakkhe pasāretvā a¤¤attha agamāsi. Kāko\<*<13>*>/ tatth' eva jãvitakkhayaü pāpuõi. Satthā imaü desanaü\<*<14>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi) "Tadā kāko lolabhikkhu ahosi, kapoto\<*<15>*>/ aham evā" 'ti. Kapota- jātakaü\<*<16>*>/. Aķķhavaggo tatiyo\<*<17>*>/. Pa¤canipātavaõõanā\<*<18>*>/ niņņhitā. \<-------------------------------------------------------------------------- 1 Bi picchāni, Bd micchāni. 2 Bi omits pi-, Bd micchāni. 3 Bd palā-. 4 Cks vaķķhan, Bi vaņņaõan, Bd vattanan. 5 Bi kapālikaü, Bd kathalikaü. 6 Bid -vato. 7 Bi -si, Bd māpajjasi. 8 Bd sãla¤. 9 Ck sādi-. 10 Cks -sinti, Bd māp-. 11 Bi omits pi. 12 Bid naü. 13 Bid add pi. 14 Bid dhammade-. 15 Cks -ņo, Bid add pana. 16 Ck -ņa-, Bid add pa¤camaü. 17 aķķhavaggo tatiyo wanting in Bd Ck Cs; after a. t. Bi adds tassuddānaü, dãghakosalaü gapotakaü musikaü cåëadhanuggahaü kapotunti, iti jātakathakathāya pa¤cavãsatijātakapatipaõķite attavaõõanā niņhitā, pa¤canipātta. 18 Ck paõķani-; p. nitthitā wanting in Bd. >/ #<[page 228]># %< 228>% VI. CHANIPâTA. 1. AVâRIYAVAGGA. $<1. Avāriyajātaka.>$ Māssu kujjhi bhåmipatãti. Idaü Satthā Jetavane vi- haranto ekaü titthanāvikaü ārabbha kathesi. So kira bālo ahosi a¤¤āõã\<*<1>*>/, n' eva Buddhādãnaü ratanānaü na a¤¤esaü puggalānaü guõaü jānāti\<*<2>*>/ caõķo pharuso sāhasiko. Ath' eko jānapado\<*<3>*>/ bhikkhu "Buddhupaņņhānaü karissāmãti" āgacchanto sāyaü Aciravatãtitthaü patvā taü evam āha: "upāsaka, paratãraü gamissāmi, nāvaü\<*<4>*>/ de- hãti". "Bhante, idāni akālo, ekasmiü ņhāne vasasså" 'ti. "Upāsaka, idha kuhiü vasissāmi, gaõhitvā maü gacchā" 'ti. So kujjhitvā "ehi re samaõā" 'ti theraü nāvaü āropetvā ujukaü agantvā\<*<5>*>/ heņņhā nā- vaü netvā\<*<6>*>/ ullolaü\<*<7>*>/ katvā tassa\<*<8>*>/ cãvaraü temetvā\<*<9>*>/ andhakārave- lāya uyyojesi. So\<*<10>*>/ vihāraü gantvā taü divasaü Buddhupaņņhānassa okāsaü alabhitvā punadivase Satthāraü upasaükamitvā vanditvā eka- mantaü nisãditvā Satthārā katapaņisanthāro "kadā āgato sãti" vutte "hiyyo\<*<11>*>/" ti "atha kasmā ajja Buddhupaņņhānaü āgato sãti" vutte tam atthaü ārocesi. Taü sutvā Satthā\<*<12>*>/ "na kho bhikkhu idān' eva pubbe p' esa pharuso va\<*<13>*>/, idāni pana tena tvaü kilamito, pubbe\<*<14>*>/ paõķite kilamesãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takkasi- \<-------------------------------------------------------------------------- 1 Bd -õo. 2 Bd -si. 3 Bd ja-. 4 Cks nāvā, Bi nāvaü me. 5 Cks āg-. 6 Bd adds nadãyaü. 7 Bd ullokaü. 8 Cks add pattaü. 9 Bd adds kilāmetvā. 10 Bd atha so. 11 Bd adds bhante. 12 Cks omit t. s. s. 13 Bd pharuso caõķo sāhasiko. 14 Bd adds vapasa. >/ #<[page 229]># %< 1. Avāriyajātaka. (376.) 229>% lāyaü sabbasippāni uggaõhitvā isipabbajjaü pabbajitvā dãgham addhānaü Himavante phalāphalena yāpetvā loõambilasevanat- thāya Bārāõasiü patvā rājuyyāne vasitvā punadivase nagaraü bhikkhāya pāvisi. Atha naü rājaügaõaü pattaü rājā disvā tassa iriyāpathe pasãditvā antepuraü ānetvā bhojetvā paņi¤¤aü gahetvā rājuyyāne vāsesi\<*<1>*>/, devasikaü upaņņhānaü agamāsi. Tam enaü Bodhisatto "ra¤¤ā nāma mahārāja cattāri agati- gamanāni vajjetvā appamattena\<*<2>*>/ khantimettānuddayasampan- nena hutvā dhammena rajjaü kāretabban" ti vatvā devasikaü ovadanto @*>/ rājā raņņhassa påjito. || Ja_VI:1 ||>@ @@ dve gāthā vadeti\<*<4>*>/. Tattha raņņhassa påjito ti evaråpo rājā raņņhassa påjanãyo hotãti attho, sabbatthamanusāsāmãti etesu gāmādisu yattha katthaci vasanto\<*<5>*>/ p' ahaü\<*<6>*>/ mahārāja imāya eva anusatthiyā\<*<7>*>/ taü anusāsāmi, etesu vā gāmādisu yattha katthaci ekasmim pi ekasatte pi, māssu kujjhi rathesabhā 'ti evam evāhaü taü anusāsāmi: ra¤¤ā nāma kujjhituü na vaņņati, kiükāraõā: rājāno nāma vācāvudhā, tesaü kuddhānaü\<*<8>*>/ vacanamatten' eva bahå jãvitakkhayaü pāpuõantãti. Evaü Bodhisatto ra¤¤o āgatāgatadivase imā\<*<9>*>/ gāthā va- deti\<*<10>*>/. Rājā pasannacitto Mahāsattassa satasahassuņņhāna- kaü\<*<11>*>/ gāmaü\<*<12>*>/ adāsi. Bodhisatto paņikkhipi. Iti so tatth' eva dvādasa saüvacchare\<*<14>*>/ vasitvā\<*<15>*>/ "aticiraü nivuttho 'smi, janapadacārikaü tāva\<*<15>*>/ caritvā āgamissāmãti" ra¤¤o akathetvā va uyyānapālaü āmantetvā "tāta ukkaõņhitaråpo 'smi, jana- padaü caritvā āgamissāmi, tvaü\<*<16>*>/ ra¤¤o kātheyyāsãti" vatvā \<-------------------------------------------------------------------------- 1 Bd vasāpesi. 2 Bd -neva. 3 Cks -kuddhanto, Bd -kujhanto. 4 Bd abhāsi. 5 Ck dvādasanto, Cs dvādasanto corr. to vasanto. 6 Bd pāhaü. 7 Bd anusāsaniyā. 8 Bd kujhana. 9 Bd adds dve. 10 Bd abhāsi. 11 Bd -naü. 12 Bd gāmavaraü. 13 Bd -raü. 14 Bd passitvā. 15 Ck tāva¤. 16 Bd adds gantvā. >/ #<[page 230]># %<230 VI. Chanipāta. 1. Avāriyavagga. (39.)>% pakkanto Gaügāya nāvātitthaü\<*<1>*>/ pāpuõi. Tattha Avāriyapitā\<*<2>*>/ nāma nāviko ahosi bālo, n' eva guõavantānaü guõaü na at- tano\<*<3>*>/ āyāpāyaü\<*<4>*>/ jānāti, Gaügaü taritukāmaü janaü paņha- maü tāretvā pacchā vetanaü yācati, vetanaü adentehi\<*<5>*>/ sad- dhiü kalahaü karonto akkosappahāre yeva bahå labhati\<*<6>*>/ ap- palābhaü, evaråpo andhabālo. Taü sandhāya Satthā abhisambuddho hutvā tatiyaü gātham āha: @*>/ nāma ahå Gaügāya nāviko, pubbe janaü\<*<8>*>/ tāretvāna pacchā yācati vetanaü, ten' assa bhaõķanaü hoti, na ca bhogehi vaķķhatãti. || Ja_VI:3 ||>@ Tattha Avāriyapitā\<*<9>*>/ ti Avāriyā\<*<9>*>/ nāma tassa dhãtā, tassā vasena Avāriya- pitā\<*<10>*>/ nāma jāto, tenassa bhaõķanan ti ten' assa kāraõena tena pacchā yā- ciyamānena janena saddhiü tassa bhaõķanaü hoti. Bodhisatto taü nāvikaü upasaükamitvā "āvuso paratãraü maü nehãti" āha\<*<11>*>/, "Samaõa kiü\<*<12>*>/ me vetanaü dassasãti". "âvuso ahaü bhogavaķķhiü atthavaķķhiü dhammavaķķhiü nāma kathessāmãti\<*<13>*>/". Nāviko "dhuvaü esa mayhaü ki¤ci dassatãti" taü paratãraü netvā "dehi me nāvāvetanan" ti\<*<14>*>/. So tassa "sādh' āvuso\<*<15>*>/" ti paņhamaü bhogavaķķhiü kathento @*>/ tāta nāvika, a¤¤o hi tiõõassa mano, a¤¤o hoti taresino\<*<17>*>/ ti || Ja_VI:4 ||>@ gātham āha. Tattha apāran ti tāta nāvika paratãraü atiõõaü eva janaü orimatãre ņhitaü ¤eva vetanaü yācassu, tato laddhaü gahetvā gutte ņhāne ņhapetvā pacchā manusse paratãraü neyyāsi, evaü te bhogavaddhi bhavissatãti, a¤¤o hi tiõ- õassa mano ti\<*<18>*>/ paratãraü gatassa hi a¤¤o mano hoti\<*<19>*>/, adatvā va\<*<20>*>/ gantu- kāmo hoti, yo pan' esa taresã\<*<21>*>/ nāma\<*<22>*>/ taraü\<*<23>*>/ esati paratãraü gantukāmo hoti so atirekam pi datvā gantukāmo hotãti, iti taresino\<*<17>*>/ a¤¤o mano\<*<24>*>/ hoti, tasmā tvaü atiõõam eva yāceyyāsi, ayaü\<*<25>*>/ tāva te bhogānaü vaķķhi nāma. \<-------------------------------------------------------------------------- 1 Bd nāvikatiņhaü. 2 Cks avāripitā. 3 Bd adds va. 4 Bd upāyaü. 5 Bd adant-. 6 Bd bahutarā hoti. 7 Ck -āvā-. 8 Cks -janan. 9 Cs āvā-. 10 Cks āvā-. 11 Bd adds taü sutvā so āha. 12 Ck kim. 13 Bd adds taü sutvā. 14 Bd adds āha. 15 Bd sādhu ā-. 16 Cks -ran. 17 Bd pāresino. 18 Bd adds tāta. 19 Bd bhavati. 20 Bd omits va. 21 Bd pāresi, Cks taresi. 22 Bd noma. 23 Bd paratãraü. 24 Cks omit mano. 25 Cks ayan. >/ #<[page 231]># %< 1. Avāriyajātaka. (376.) 231>% Nāviko cintesi: "ayaü\<*<1>*>/ tāva me ovādo bhavissati, idāni pan' esa a¤¤aü ki¤ci mayhaü dassatãti\<*<2>*>/". Atha naü Bodhi- satto: "ayaü\<*<1>*>/ tāva te āvuso bhogavaķķhi, idāni attha- dhammavaķķhiü\<*<3>*>/ suõā\<*<4>*>/" 'ti vatvā ovadanto @@ gātham āha. Iti 'ssa\<*<5>*>/ imāya gāthāya atthadhammavaķķhiü kathetvā "ayaü te atthavaķķhi\<*<6>*>/ ca dhammavaķķhi\<*<6>*>/ cā" 'ti āha. So pana\<*<7>*>/ dandhapuriso\<*<8>*>/ taü ovādaü na kismi¤ci ma¤¤a- māno "idaü samaõa tayā mayhaü dinnaü nāvāvetanan" ti āha. "âmāvuso" ti. "Mayhaü iminā kammaü n' atthi, a¤¤aü me dehãti". "âvuso idaü ņhapetvā mayhaü a¤¤aü n' atthãti". "Atha kasmā mama nāvaü āråëho sãti\<*<2>*>/ tāpasaü Gaügātãre pātetvā ure\<*<9>*>/ nisãditvā mukham ev' assa pothesi. Satthā "iti kho bhikkhave yaü so tāpaso ovādaü datvā ra¤¤o santikā gāmavaraü labhi tam eva ovādaü andhabālassa nāvikassa kathetvā mukhapothanaü pāpuõi, tasmā ovādaü dentena\<*<10>*>/ yuttajanass' eva dātabbo na ayuttajanassā\<*<11>*>/ 'ti vatvā abhisambuddho hutvā ta- danantaraü gātham āha: @*>/ anusāsaniyā rājā gāmavaraü adā tāy' eva\<*<13>*>/ anusāsaniyā\<*<14>*>/ nāviko pahari mukhe\<*<15>*>/ ti. || Ja_VI:6 ||>@ Tassa taü paharantass' eva bhariyā bhattaü gahetvā āgatā, taü\<*<16>*>/ tāpasaü disvā "sāmi, ayaü tāpaso\<*<17>*>/ rājakulå- pako, mā paharãti" āha. So\<*<18>*>/ kujjhitvā "tvaü me imaü kå- ņatāpasaü paharituü na desãti" uņņhāya taü paharitvā pātesi. Bhattapātã\<*<19>*>/ patitvā bhijji\<*<20>*>/, tassā ca\<*<21>*>/ garugabbhāya gabbho bhåmiyaü pati. Atha naü manussā samparivāretvā "puri- \<-------------------------------------------------------------------------- 1 Cks ayan. 2 Bd dassetãti. 3 all three MSS. -i. 4 Bd -õāhi. 5 Ck itissā, Cs itissā corr. to -ssa. 6 Cks -i¤. 7 Bd omits pana. 8 Bd pāpapu-. 9 Cks udare. 10 Bd dan-. 11 Cks yu- 12 Cks yā eva. 13 Ck tā eva. 14 Ck -sāsakiyā, Cs -sāsakiyā corr. to -niyā. 15 Bd mukhan. 16 Ck naü, Cs taü? 17 Bd adds nāma. 18 Bd adds punadeva. 19 Cks -ti, Bd atthabhattapāņi. 20 Ck bhi¤ji. Cs bhi¤ji corr. to bhijji. 21 Bd adds pana. >/ #<[page 232]># %<232 VI. Chanipāta. 1. Avāriyavagga. (39.)>% saghātakacoro" ti gahetvā bandhitvā ra¤¤o dassesuü. Rājā vinicchinitvā tassa rājāõaü\<*<1>*>/ kāresi. Satthā abhisambuddho hutvā imam atthaü pakāsento osāna- gātham āha: @*>/ patito chamā, migo va jātaråpena na ten' atthaü abandhi så\<*<3>*>/ 'ti. || Ja_VI:7 ||>@ Tattha bhattaü bhinnan ti bhattapātã\<*<4>*>/ bhinnā, hatā ti pahaņā, chamā ti bhåmiyaü, migo va jātaråpenā 'ti yathā migo suvaõõaü vā\<*<5>*>/ muttāmaõiādãni vā madditvā gacchanto pi attharitvā nipajjanto pi tena jātarå- pena attano atthavaķķhiü bandhituü nibbattetuü na sakkoti evaü so andha- bālo paõķitehi dinnovādaü\<*<6>*>/ sutvāpi attano atthaü bandhituü\<*<7>*>/ nibbattetuü na\<*<8>*>/ sakkhãti vuttaü hoti, abandhi så\<*<9>*>/ 'ti ettha hi bandhi\<*<10>*>/ so iti evam attho veditabbo\<*<11>*>/, so iti\<*<12>*>/ imesaü padānaü\<*<13>*>/ hi\<*<14>*>/ så 'ti sandhi hoti. Satthā imaü desanaü\<*<15>*>/ āharitvā saccāni pakāsetvā jātakaü sam- odhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi "Tadā nāviko idāni nāviko, rājā ânando\<*<16>*>/, tāpaso\<*<17>*>/ aham evā" 'ti. Avāriyajātakaü\<*<18>*>/. $<2. Setaketujātaka.>$ Mā tāta kujjhi na hi sādhu kodho ti. Idaü Satthā Jetavane viharanto kuhakabhikkhuü\<*<19>*>/ ārabbha kathesi. Pac- cuppannavatthuü Uddālajātake āvibhavissati. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto Bārāõasiyaü disāpāmokkhācariyo hutvā pa¤casata māõave mante vāceti. Nesaü\<*<20>*>/ jeņņhako Se- taketu nāma udiccabrāhmaõakule nibbatto māõavo. Tassa jātiü nissāya mahanto māno ahosi. So ekadivasaü a¤¤ehi māõavehi saddhiü nagarā nikkhamanto nagaraü\<*<21>*>/ pavisanto ekaü caõ- \<-------------------------------------------------------------------------- 1 Ck -naü, Cs -naü corr. to -õaü, Bd rājadaõķaü. 2 Ck vā, Bd ca. 3 Cks sun, Bd -dhiü så. 4 Cks -ti, Bd -pāņi. 5 Bd adds hira¤¤aü vā. 6 Bd dinnaü o-. 7 Bd vaķhituü. 8 Bd nā. 9 Cs -su, Bd -dhiü su. 10 Bd abandhi. 11 Bd daņhabbo. 12 Bd ti. 13 Cks pā-. 14 Cs bhi, Bd omits hi. 15 Bd dhammade-. 16 Bd adds ahosi. 17 Bd adds pana. 18 Cs avā- corr. to āvā-, Bd adds paņhamaü. 19 Bd -kaü-. 20 Bd te-. 21 Bd omits nagaraü. >/ #<[page 233]># %< 2. Setaketujātaka. (377.) 233>% ķālaü disvā "ko si tvan" ti pucchitvā "caõķālo 'ham asmãti" vutte tassa\<*<1>*>/ sarãraü paharitvā āgatavātassa\<*<2>*>/ attano sarãre phusanabhayena "nassa caõķāla\<*<3>*>/ kālakaõõi\<*<4>*>/, adhovātaü yāhãti" vatvā vegena tassa uparivātaü agamāsi. Caõķālo sãghataraü gantvā tassa uparivāte aņņhāsi. Atha naü so "nassa\<*<5>*>/ kāla- kaõõãti" suņņhutaraü akkosi paribhāsi. Caõķālo "tvaü ko sãti" pucchi. "Brāhmaõamāõavo 'ham asmãti". "Brāhmaõo hotu\<*<6>*>/, mayā pana puņņhapa¤haü\<*<7>*>/ kathetuü sakkhissasãti\<*<8>*>/". "âma sakkhissāmãti". "Sace na sakkosi pādantare\<*<9>*>/ taü ga- memãti\<*<10>*>/". So attānaü takketvā "āgamehãti\<*<11>*>/" āha. Caõķāla- putto tassa kathaü\<*<12>*>/ parisaü\<*<13>*>/ gāhāpetvā "māõava disā nāma katarā" ti pa¤haü pucchi. "Disā nāma puratthimādayo\<*<14>*>/ ca- tasso disā" ti. Caõķālo "ahaü taü etaü disaü\<*<15>*>/ na puc- chāmi, tvaü ettakam pi ajānanto mama sarãre pahaņavātaü\<*<16>*>/ jigucchasãti\<*<17>*>/" taü khandhaņņhike{\<*<18>*>/} gahetvā onametvā attano pādantarena gamesi\<*<19>*>/. Māõavā taü pavattiü ācariyassācik- khiüsu\<*<20>*>/. âcariyo "saccaü kira tāta Setaketu caõķālen' asi\<*<21>*>/ pādantarena gamito\<*<22>*>/" ti. "âma ācariya, so maü caõķāla- dāsiputto `disāmattam pi na jānātãti' attano pādantarena ga- mesi\<*<23>*>/, idāni disvā kattabbam assa jānissamãti\<*<24>*>/" kuddho caõķālaputtaü akkosi\<*<25>*>/. Athācariyo\<*<26>*>/ "tāta Setaketu, mā tassa kujjhi, paõķito caõķālaputto\<*<27>*>/, na so taü etaü disaü pucchi a¤¤aü pucchi, tayā pana diņņhasutavi¤¤ātato\<*<28>*>/ adiņņha- asutāvi¤¤ātaü\<*<29>*>/ eva bahutaran" ti ovadanto dve gāthā abhāsi: @@ \<-------------------------------------------------------------------------- 1 Bd tasmim. 2 Bd -tāvā-. 3 Cks tassa caõķāla, Bd tvam caõķālo. 4 Bd -kaõķã. 5 Ck tassa, Cs nassa? Bd adds vasala. 6 Cks hoti. 7 Bd puthaü-. 8 Bd -tãti. 9 Bd -rena. 10 Ck gamesãti, Bd bhamemãti. 11 Bd ābhamāõamehiti. 12 Bd kuņa. 13 Bd pati¤¤aü. 14 Bd purimā-. 15 Ck disan. 16 Bd pahata-. 17 Cks -tãti. 18 Ck ka-, Bd khandhapiņhike. 19 Ck gamehi, Bd bhameti. 20 Bd -yassa ā-. 21 Bd -nāpi. 22 Bd bhamito. 23 Bd bhameti. 24 Bd karissāmãti. 25 Bd adds paribhāsi. 26 Bd atha nam āc-. 27 Bd caõķālaputto paõķito byatto. 28 Ck -tano, Cs -tano corr. to -tato, Bd -tako. 29 Bd adiņhāsutavi-. >/ #<[page 234]># %<234 VI. Chanipāta. 1. Avāriyavagga. (39.)>% @< mātāpitā disā tā\<*<1>*>/ Setaketu, ācariyam āhu disataü pasatthā. || Ja_VI:8 ||>@ @*>/ (= vol.I. p.401.) avhāyikā tam pi disaü vadanti, esā\<*<3>*>/ disā paramā Setaketu yaü patvā dukkhã sukhino bhavantãti. || Ja_VI:9 ||>@ Tattha na hi sādhu kodho ti kodho nāma\<*<4>*>/ uppajjamāno subhāsita- dubbhāsitaü atthānatthaü hitāhitaü jānituü na detãti\<*<5>*>/ na sādhu na laņņhako, bahumpi te adiņņhan ti tayā cakkhunā adiņņhaü sotena ca asutam eva ba- hutaraü, disā tā\<*<6>*>/ ti disā mātāpitaro puttānaü purimataraü uppannattā pu- ratthimadisā nāma jātā ti vadati\<*<7>*>/, disataü pasatthā ti ācariyā pana dak- khiõeyyattā disataü pasatthā dakkhiõā disā ti Buddhādayo ariyā āhu kathenti dãpentãti vadati\<*<8>*>/, agārino ti gahaņņhā, annadapānavatthadā\<*<9>*>/ ti annadā pānavatthadā\<*<10>*>/ ca, avhāyikā\<*<11>*>/ ti ettha deyyadhammaü patigaõhathā\<*<12>*>/ 'ti pakkosanakā, tam pi disaü vadantãti tam pi Buddhādayo ariyā ekaü\<*<13>*>/ disaü vadanti, iminā catupaccayadāyakā gahaņņhā paccaye\<*<14>*>/ apadisitvā\<*<15>*>/ dham- mikasamaõā brāhmaõehi upagantabbattā ekā\<*<16>*>/ disā nāmā 'ti dãpeti, aparo nayo: ye ete agārino annapānavatthadā nesaü chakāmamaggasampattidāyakattena\<*<17>*>/ upari\<*<18>*>/ avhāyanato ye avhāyikā {dhammikasamaõabrāhmaõā} tam pi disaü\<*<19>*>/ va- danti taü Buddhādayo ariyā uparimadisaü\<*<20>*>/ nāma vadantãti dãpeti, vuttam pi c' etaü: Mātāpitā disā pubbā ācariyā dakkhiõā disā puttadārā disā pacchā mittāmaccā ca\<*<21>*>/ uttarā (= vol.I. v.401 and Grimblot, S. S. P. p.309). Dāsakammakarā heņņhā uddhaü samaõabrāhmaõā, etā disā namasseyya alamatto\<*<22>*>/ kule gihãti. Esā\<*<23>*>/ disā ti idaü pana nibbānaü sandhāya vuttaü, jātiādinā hi nānappa- kārena dukkhena dukkhitā sattā taü patvā niddukkhā sukhino bhavanti, esā eva ca sattehi agatapubbā\<*<24>*>/ disā nāma, ten' eva taü paramā ti āha\<*<25>*>/, vuttam pi c' etaü: \<-------------------------------------------------------------------------- 1 so Cks; Bd mātādisājātā. 2 Bd annapāna-, Cs annapāna- corr. to annadapāna-. 3 Bd etā. 4 Cks kodhanāma. 5 Bd sakkotãti. 6 Bd jātā. 7 Bd acariyamāhu. 8 Cks vadanti. 9 Ck annadā pānadā vatthadā, Cs annapānadāvatthatadā, Bd annapāna- vatthadā. 10 Ck omits pāna, Cs annadā vatthadā corr. to a. pānada v. 11 Ck amhā-, Cs amhā- corr. to avhā-. 12 Bd paņi-. 13 Bd etaü. 14 Bd -yena. 15 Ck -diyitvā, Cs -disitthā, Bd avhāyitvā. 16 Bd etā. 17 Cks chakāmagga-, Bd -ttiü-. 18 Bd uparupari. 19 Bd adds nāmā ti. 20 Bd -maü-, Ck -san. 21 Bd va. 22 Bd appamatto. 23 all three MSS. etā. 24 Cs āg- corr. to ag-, Bd āg-. 25 Bd teneva cetaü nibbānaü paramāti āha. >/ #<[page 235]># %< 2. Setaketujātaka (377.) 235>% Samatittiyaü\<*<1>*>/ anavasesaü\<*<2>*>/ (= vol.I p.400) telapattaü yathā parihareyya evaü sacittam anurakkhe\<*<3>*>/ patthayāno disaü agatapubban\<*<4>*>/ ti. Evaü Mahāsatto māõavassa\<*<5>*>/ disā kathesi. So pana "caõ- ķālen' amhi\<*<6>*>/ pādantarena gamito" ti tasmiü ņhāne avasitvā Takkasilaü gantvā disāpāmokkhācariyassa\<*<7>*>/ santike sabbasip- pāni uggaõhitvā ācariyena anu¤¤āto Takkasilato nikkhamitvā sabbasamayasippaü sikkhanto vicari. So ekaü paccantagā- maü patvā taü nissāya vasante\<*<8>*>/ pa¤casate tāpase disvā tesaü santike pabbajitvā yaü\<*<9>*>/ te jānanti sippamantacaraõaü\<*<10>*>/ taü uggaõhitvā\<*<11>*>/ tehi parivuto\<*<12>*>/ Bārāõasiü patvā\<*<13>*>/ punadivase bhikkhaü\<*<14>*>/ caranto rājaüganaü agamāsi. Rājā tāpasānaü iriyapathe pasãditvā antonivesane bhojetvā te attano uyyāne vāsesi\<*<15>*>/. So ekadivasaü tāpase parivisitvā "ajja sāyaõhe uyyānaü gantvā ayye vandissāmãti" āha. Setaketu uyyānaü gantvā\<*<16>*>/ tāpase sannipātetvā\<*<17>*>/ "mārisā\<*<18>*>/ ajja rājā āgamissa- tãti" āha "rājāno ca\<*<19>*>/ nāma sakiü ārādhetvā yāvatāyukaü sukhaü jãvituü sakkā, ajja ekacce vaggulivataü caratha ekacce kaõņhakaseyyaü\<*<20>*>/ kappetha ekacce pa¤cātapaü tap- petha\<*<21>*>/ ekacce ukkuņikappadhānam anuyu¤jatha ekacce udako- gāhanakammaü\<*<22>*>/ karotha ekacce mante sajjhāyathā" 'ti vi- cāretvā sayaü paõõasāladvāre apassayapãņhake\<*<23>*>/ nisãditvā pa¤cavaõõaraīgasamujjalavāsanaü\<*<24>*>/ ekaü potthakaü\<*<25>*>/ vicitra- vaõõe ādhārake\<*<26>*>/ ņhapetvā susikkhitehi catåhi pa¤cahi māõa- vehi pucchite pucchite\<*<27>*>/ atthe kathesi. Tasmiü khaõe rājā \<-------------------------------------------------------------------------- 1 Ck -tthiyaü, Bd -tthikaü. 2 Bd -sevakaü. 3 Bd -kkheyya. 4 Bd āg-, Cs āg- corr. to ag-. 5 Bd brahmaõassa. 6 Ck -nampi, Bd -lena. 7 Cks -kkhassa. 8 Bd -to. 9 Bd ye. 10 Bd sippaü vā manta caraõaü vā. 11 Bd adds gaõasatthā hutvā. 12 Bd -vārito. 13 Bd gantvā. 14 Bd bhikkhāya. 15 Bd vāsāpesi. 16 Bd āg-. 17 Bd -pātāpetvā. 18 Bd samma mārisa. 19 Bd omits ca. 20 Ck kaõņhasaseyyaü, Bd kaõķaka-. 21 Bd kappetha. 22 Bd -korohana- 23 Bd -pithake. 24 Bd -vākaciraü. 25 Bd poņhakaü. 26 Bd -raõe. 27 Ck pucchite pucchita, Cs pucchita pucchita. >/ #<[page 236]># %<236 VI. Chanipāta. 1. Avāriyavagga. (39.)>% āgantvā te micchātapaü karonte disvā tuņņho Setaketuü upa- saükamitvā vanditvā ekamantaü nisinno purohitena saddhiü sallapanto tatiyaü gātham āha: @*>/ ye 'me\<*<2>*>/ japanti\<*<3>*>/ kacci nu te mānusake payoge idaü vidå parimuttā apāyā ti. || Ja_VI:10 ||>@ Tattha kharājinā ti kharehi ajinehi samannāgatā, paükadantā ti danta- kaņņhassa akhādanena malaggahitadantā, dummukkharåpā\<*<4>*>/ ti ana¤jitāmaõ- ķitalåkhanivāsanapārupanā\<*<5>*>/ mālāgandhavilepanavajjitā\<*<6>*>/ kiliņņharåpā ti vuttaü hoti, ye me japantãti\<*<7>*>/ ye ime\<*<8>*>/ mante sajjhāyanti, mānusake payoge ti manusehi kattabbapayoge\<*<9>*>/ ņhitā, idaü vidå parimuttā apāyā ti imasmiü payoge ņhatvā imaü lokaü viditvā pākaņaü katvā kacci\<*<10>*>/ nu ete isayo catåhi apāyehi muttā ti pucchati. Taü sutvā purohito catutthaü gātham āha: @*>/ rāja bahussuto ce na careyya dhammaü sahassavedo\<*<12>*>/ pi na taü paņicca dukkhā pamu¤ce caraõaü apatvā ti. || Ja_VI:11 ||>@ Tattha karitvānā\<*<11>*>/ 'ti katvā, caraõan ti saha sãlena aņņhasamāpattiyo, idaü vuttaü hoti: mahārāja, ahaü bahussuto 'mhãti sahassavedo\<*<12>*>/ pi ce tivi- dhaü sucaritaü dhammaü na careyya pāpān' eva\<*<13>*>/ kareyya so tāni pāpāni kammāni katvā taü bāhusaccaü paņicca sãlasamāpattisaükhātaü caraõaü appa- tvā\<*<14>*>/ dukkhā na mu¤ce\<*<15>*>/ apāyadukkhato na muccat' evā\<*<16>*>/ 'ti attho Taü sutvā rājā tāpasesu\<*<17>*>/ pasādaü hari\<*<18>*>/. Tato Setaketu\<*<19>*>/ cintesi: "imassa ra¤¤o tāpasesu pasādo udapādi, taü pan' esa purohito vāsiyā paharitvā viya chindi, mayā etena saddhiü kathetuü vaņņatãti" so tena sadhiü kathento pa¤camaü gā- tham āha: \<-------------------------------------------------------------------------- 1 Bd dumukkharåpā, Cks rummakkha-. 2 Bd ime. 3 Bd jappenti. 4 Cks rummakkharåpā. 5 Bd ana¤jitapaõķitassa āmaõķitalukhanivāsanapārumpana. 6 Bd -navivajjitā. 7 Bd ye ettantãti. 8 Cks omit ime. 9 Bd -gehi. 10 Bd ki¤ci. 11 Ck -tvā, Cs -tvā corr. to -tva. 12 Bd -bhedo. 13 Bd pāpāni kammāni. 14 Bd apatvā. 15 Bd mucce. 16 Ck mu¤cenevā, Cs mu¤cenevā corr. to muīcatevā, Bd muccavā corr. to muteccavā. 17 Cks -se. 18 Bd akari. 19 Ck -ko, Cs -ko corr. to -ketu. >/ #<[page 237]># %< 2. Setaketujātaka. (377.) 237>% @*>/ pi na taü paņicca dukkhā pamu¤ce caraõaü apatvā\<*<2>*>/, ma¤¤āmi vedā aphalā bhavanti, sasa¤¤amaü\<*<3>*>/ caraõaü ¤eva saccan ti. || Ja_VI:12 ||>@ Tass' attho: sace sahassavedo\<*<1>*>/ pi taü bāhusaccaü paņicca caraõaü apatvā attānaü na dukkhā pamu¤ce evaü sante\<*<4>*>/ ahaü ma¤¤ām' tayo vedā aphalā honti sasãlaü\<*<5>*>/ aņņhasamāpatticaraõaü\<*<6>*>/ ekaü saccaü\<*<7>*>/ hotãti\<*<8>*>/. Taü sutvā purohito chaņņhaü gātham āha: @*>/ saccaü, kittiü hi pappoti adhicca vede santiü pun' eti\<*<10>*>/ caraõena danto ti. || Ja_VI:13 ||>@ Tass' attho: tayo vedā aphalā sasaüyamaü\<*<11>*>/ caraõam eva saccaü seyyaü uttamaü pavaraü na h' eva hoti, kiükāraõā: kittiü hi pappoti tayo vede adhicca\<*<12>*>/, diņņhadhamme kittimattaü yasamattaü labhati itoparaü a¤¤aü n' atthi, tasmā na te aphalā, santiü pun' eti\<*<10>*>/ caraõena pana danto, sãle patiņņhāya\<*<13>*>/ samā- pattiyo nibbattetvā samāpattipadaņņhānaü vipassanaü vaķķhento\<*<14>*>/ accantasan- tim\<*<15>*>/ nibbānaü\<*<16>*>/ nāma taü eti pāpuõāti. Iti purohito Setaketuno vādaü bhinditvā te sabbe gihã kāretvā phalakāvudhāni gāhāpetvā mahantatarake\<*<17>*>/ katvā\<*<18>*>/ ra¤¤o upaņņhāke\<*<19>*>/ kāresi, ayaü kira mahantatarakānaü\<*<20>*>/ vaüso. Satthā imaü desanaü\<*<21>*>/ āharitvā jātakaü samodhānesi; "Tadā Setaketu kuhako bhikkhu ahosi, caõķālo\<*<22>*>/ Sāriputto\<*<23>*>/, purohito pana aham evā" 'ti. Setaketujātakaü\<*<24>*>/ \<-------------------------------------------------------------------------- 1 Bd -bhedo. 2 Bd appatvā. 3 Bd sasaüyamaü. 4 Bd adds ca. 5 Bd sasilakaü. 6 Cks -õaü. 7 Ck omits saccaü. 8 Bd -õa¤¤eva saccaü antamevaseccaü seyyaü uttamaü pavaraü hotãti. 9 Bd -õa¤¤eva, Ck -õaü veva, Cs -õaü veva corr. to -õaü ceva. 10 Bd pureti. 11 Cks saüsaü¤ama. 12 Cks add hi. 13 Bd adds aņha. 14 Bd vaķķhanto. 15 Bd sa accantantaü. 16 Cks nibbā. 17 Cks mahantaü tarake, Bd -takārake. 18 Ck tatvā. 19 Cks -ņņhāne. 20 Cs mahantaratakānaü corr. to mahantataratakānaü. 21 Ck Bd dhammade-. 22 Bd -laputto. 23 Bd adds rājā ānando. 24 Bd adds dutiyaü. >/ #<[page 238]># %<238 VI. Chanipāta 1. Avāriyavagga. (39.)>% $<3. Darãmukhajātaka.>$ Paüko ca kāmā ti. Idaü Satthā Jetavane viharanto ma- hānekkhammaü\<*<1>*>/ ārabbha kathesi. Paccuppannavatthuü heņņhā\<*<2>*>/ kathitam eva. Atãte pana Rājagahanagare\<*<3>*>/ Magadharājā nāma rajjaü kāresi. Tadā Bodhisatto tassa aggamahesiyā kuc- chimhi nibbatti, Brahmadattakumāro ti 'ssa nāmaü akaüsu. Tassa jātadivase yeva purohitassāpi putto vijāyi, tassa mukhaü ativiya sobhati\<*<4>*>/, ten' assa Darãmukho ti nāmaü akaüsu. Te ubho pi rājakule yeva saüvaddhā\<*<5>*>/, te a¤¤a- ma¤¤aü piyasahāyā hutvā soëasavassakāle Takkasilaü gantvā sabbasippāni uggaõhitvā, sabbasamayasippa¤ ca sikkhissāma desacāritta¤\<*<6>*>/ ca jānissāmā\<*<7>*>/" 'ti gāmanigamādãsu ca rantā Bārā- õasiü patvā devakule vasitvā punadivase Bārāõasiü bhikkhāya pavisiüsu\<*<8>*>/. Tattha ekasmiü kule, "brāhmaõe\<*<9>*>/ bhojetvā vā- canakaü dassāmā\<*<10>*>/" 'ti pāyāsaü pacitvā āsanāni pa¤¤attāni honti. Manussā te ubho pi bhikkhāya carante disvā, "brāh- maõā āgatā\<*<11>*>/" 'ti gehaü pavesetvā Mahāsattassa āsane sud- dhavatthaü pa¤¤āpesuü Darãmukhassa\<*<12>*>/ rattakambalaü. Da- rãmukho taü nimittaü disvā "ajja mayhaü sahāyo Bārāõa- siyaü rājā bhavissati, ahaü senāpatãti" a¤¤āsi. Te tattha bhu¤jitvā vācanakaü gahetvā maīgalaü vatvā nikkhamma rājuyyānaü agamaüsu\<*<13>*>/. Mahāsatto maīgalasilāpaņņe\<*<14>*>/ ni- pajji, Darãmukho pan' assa pāde parimajjanto nisãdi. Tadā Bārāõasira¤¤o matassa sattamo divaso hoti. Purohito ra¤¤o sarãrakiccaü kāretvā\<*<15>*>/ aputtake rajje sattadivasāni phussa- rathaü vissajjesi. Phussarathakiccaü\<*<16>*>/ Mahājanakajātake āvi- bhavissati. Phussaratho nagarā\<*<17>*>/ nikkhamitvā tattha catu- \<-------------------------------------------------------------------------- 1 Bd mahābhinikkhamanaü. 2 Cks omit heņņhā. 3 Ck -hā-, Cs -hanāmanagare. 4 Cks sobha. 5 Bd -vaķhā. 6 Bd -cārika¤. 7 Bd carissāmā. 8 Bd -visitvā. 9 Bd -õaü. 10 Bd kārissāmā. 11 Bd āgacchathā. 12 Bd adds āsane. 13 Bd adds tattha. 14 Bd mahāmaīg-. 15 Bd katvā. 16 Bd -rathavisajjanakiccaü. 17 Cks -rāni. >/ #<[page 239]># %< 3. Darãmukhajātaka. (378.) 239>% raīginiyā senāya parivuto anekasatehi turiyehi vajjamānehi uyyānadvāraü pāpuõi. Darãmukho turiyasaddaü sutvā "sahā- yassa me\<*<1>*>/ phussarathaü āgacchati, ajj' eva\<*<2>*>/ rājā hutvā may- haü senāpatiņņhānaü dassati, ko me gharāvāsen' attho, nik- khamitvā pabbajissāmãti" Bodhisattaü anāmantetvā va\<*<3>*>/ eka- mantaü gantvā paņicchanno\<*<4>*>/ aņņhāsi. Purohito\<*<5>*>/ uyyānadvāre rathaü ņhapetvā uyyānaü paviņņho Bodhisattaü maīgalasilā- paņņe nipannaü disvā pādesu lakkhaõāni oloketvā\<*<6>*>/ "pu¤¤avā santo\<*<7>*>/ dvisahassadãpaparivārānaü\<*<8>*>/ catunnaü pi dãpānaü rajjaü kāretuü samattho, dhiti pan' assa kãdisā" ti sabbaturiyāni\<*<8>*>/ paggaõhāpesi. Bodhisatto pabujjhitvā mukhato sāņakaü apa- netvā mahājanaü oloketvā puna sāņakena mukhaü paņicchā- detvā thokaü nipajjitvā passaddharathā uņņhāya silāpaņņe pal- laükena nisãdi. Purohito jannukena\<*<10>*>/ patiņņhāya "deva tum- hākaü rajjaü pāpuõātãti" āha. "Aputtakaü bhaõe rajjan" ti. "âma devā" 'ti. "Tena hi sādhå" 'ti sampaņicchi. Tassa uyyāne yeva abhisekaü akaüsu. So yasamahantatāya Darãmukhaü na sarã\<*<11>*>/. Rathaü\<*<12>*>/ āruyha mahajanaparivuto nagaraü {pavi- sitvā} padakkhiõaü katvā rājadvāre ņhito va amaccānaü ņhā- nantarāni vicāretvā pāsādaü abhiråhi. Tasmiü khaõe Darã- mukho "su¤¤aü dāni\<*<13>*>/ uyyānan\<*<2>*>/ ti āgantvā maīgalasilāya nisãdi. Ath' assa purato paõķupalāsaü\<*<14>*>/ pati. So tasmiü yeva paõķupalāse khayavayaü paņņhapetvā tilakkhaõaü sam- masitvā paņhaviü unnādento paccekabodhiü nibbattesi. Tassa taü khaõaü ¤eva gihiliīgaü antaradhāyi, iddhimayapattacã- varaü ākāsato otaritvā sarãre paņimucci\<*<15>*>/, tāvad eva aņņha- parikkhāradharo iriyāpathasampanno vassasatikathero\<*<16>*>/ viya \<-------------------------------------------------------------------------- 1 Bi mama sahāyassa, Ck omits me. 2 Bd ajjecesa corr. to ajjesa, Ck ajjo. 3 Bd ca. 4 Bd -nne. 5 āgacchati---purohito wanting in Cs. 6 Bd adds ayaü. 7 Ck satte, Cs satto? 8 Ck dvisahassãdãpaparivāraü, Cs -ssadãpaparivāraü corr. to -vārānaü. 9 Bd adds ekappahāreneva. 10 Bd jaõõ-, Cs jannu- corr. to jaõõu-. 11 Bd asaritvāva in the place of na sarã. 12 Bd rathavaraü. 13 Ck su¤¤ādãni corr. to su¤¤āni, Cs su¤¤ā dāni. 14 Bd -so. 15 Ck -mucchi, Bd -mu¤ci. 16 Bd saņhivassika. >/ #<[page 240]># %<240 VI. Chanipāta. 1. Avāriyavagga. (39.)>% hutvā iddhiyā ākāse uppatitvā Himavantapadese Nandamåla- pabbhāraü\<*<1>*>/ agamāsi. Bodhisatto dhammena rajjaü kāresi, yasamahantatāya pana yasena pamatto hutvā cattālãsa vassāni Darãmukhaü na sari, cattālãsatime\<*<2>*>/ pana saüvacchare taü saritvā\<*<3>*>/ "mayhaü sahāyo Darãmukho nāma atthi, kahaü nu kho so" ti taü daņņhukāmo ahosi. So tato paņņhāya antepure pi parisamajjhe pi "kahaü nu kho mayhaü sahāyo Darã- mukho\<*<4>*>/, yo\<*<5>*>/ me tassa vasanaņņhānaü katheti\<*<6>*>/ mahantam assa\<*<7>*>/ yasaü dassāmãti" vadati. Evaü\<*<8>*>/ tassa punappunaü taü sa- rantass' eva a¤¤āni\<*<9>*>/ dasa saüvaccharāni atikkantāni. Darã- mukho paccekabuddho pi pa¤¤āsavassaccayena āvajjanto\<*<10>*>/ "maü kho sahāyo saratãti" ¤atvā "idāni so mahallako\<*<11>*>/ putta- dhãtādãhi vuddhippatto, gantvā dhammaü kathetvā pabbā- jessāmi tan\<*<12>*>/" ti iddhiyā ākāsenāgantvā uyyāne otaritvā su- vaõõapaņimā viya silāpaņņe nisãdi. Uyyānapālo taü disvā upasaükamitvā "bhante kuto tumhe ethā" 'ti pucchi. "Nan- damålakapabbhārato" ti. "Ko nāma tumhe" ti. "Darãmukha- pacceko\<*<13>*>/ nāmāhaü āvuso" ti. "Bhante amhākaü rājānaü jānāthā\<*<14>*>/" 'ti. "âma\<*<15>*>/, gihikāle no sahāyo" ti. "Bhante, rājā tumhe daņņhukāmo, kathemi 'ssa\<*<16>*>/ tumhākaü āgatabhā- van\<*<17>*>/" ti. "Gaccha kathehãti". So gantvā\<*<18>*>/ tassa āgantvā silāpaņņe nissinnabhāvaü ra¤¤o kathesi. Rājā\<*<19>*>/ "āgato kira me sahāyo, passissāmi nan\<*<20>*>/" ti rathaü āruyha mahantena parivārena uyyānaü gantvā paccekabuddhaü vanditvā paņi- santhāraü katvā ekamantaü nisãdi. Atha naü paccekabuddho "kiü Brahmadatta dhammena rajjaü kāresi, agatigamanaü na gacchasi, dhanatthāya lokaü na pãëesi, dānādãni pu¤¤āni \<-------------------------------------------------------------------------- 1 Cs -laüpa-, Bd -lakapa-. 2 Ck -same, Cs -same corr. to -satime, Bd -sātikkame. 3 Bd -retantaritvā atite so taü saritvā. 4 Bd adds ti na. 5 Ck so, Cs so Corr. to yo. 6 Cs Bd -si. 7 Bd -taü, omitting assa. 8 Cks evan. 9 Bd adds pi. 10 Ck āvajje-. 11 Cks -kā. 12 Bd -nan. 13 Bd -kho-. 14 Cks -na-. 15 Bd adds jānāmi. 16 Bd tassa. 17 Bd -vaü kathessanti. 18 Bd sādhå ti vatvā taritaturito va in the place of gantvā. 19 Bd taü sutvā rājā. 20 Cs tan? >/ #<[page 241]># %< 3. Darãmukhajātaka. (378.) 241>% karosãti" ādãni vadanto paņisanthāraü katvā "Brahmadatta, mahallako si, etarahi kāme pahāya pabbajituü te samayo" ti vatvā tassa dhammaü desento paņhamaü gātham āha: @*>/ ca kāmā bhaya¤ ca m-etaü\<*<2>*>/ timålaü pavuttaü, rajo ca dhåmo ca mayā pakāsitā\<*<3>*>/, hitvā tuvaü pabbaja Brahmadattā 'ti. || Ja_VI:14 ||>@ Tattha paüko ti udake jātāni tiõasevālanaëakumudagacchādãni\<*<4>*>/ adhippe- tāni, yathā hi udakaü tarantaü laggāpenti tathā saüsārasāgaraü tarantassa yogāvacarassa pa¤cakāmaguõā sabbe vā pana vatthukāmakilesakāmā laggāpana- vasena paüko nāma, imasmiü hi pana paüke āsattā\<*<5>*>/ visattā devāpi manussāpi tiracchānāpi kilamanti\<*<6>*>/ paridevanti, palipā\<*<1>*>/ ca kāmā ti palipo vuccati ma- hākaddamo yamhi laggā såkaramigādayo pi\<*<7>*>/ sãhāpi vāraõāpi attānaü uddha- ritvā gantuü na sakkonti, vatthukāmakilesakāmāpi taüsarikkhatāya palipā\<*<1>*>/ ti vuttā, pa¤¤āvanto pi hi sattā tesu kāmesu sakiü\<*<8>*>/ laggakālato paņņhāya te kāme padāletvā sãghaü uņņhāya aki¤canaü apalibodhaü ramaõãyaü pabbajjaü upa- gantuü na sakkonti, bhaya¤ ca metan ti bhaya¤ ca etaü makāro vya¤jana- sandhivasena vutto, timålan ti tãhi målehi patiņņhitaü\<*<9>*>/ viya acalaü, bala- vabhayass' etaü nāmaü, pavuttan ti mahārāja ete kāmā nāma diņņhadhammi- kasamparāyikassa attānuvādabhayādikassa c' eva\<*<10>*>/ dvattiüsakammakaraõāņņha- navutirogavasappavattassa\<*<11>*>/ ca bhayassa paccayaņņhena\<*<12>*>/ balavabhayan\<*<13>*>/ ti Bud- dhapaccekabuddhasāvakehi c' eva sabba¤¤åbodhisattehi ca pavuttaü kathitaü dãpitan ti attho, athavā bhaya¤ ca metan ti bhaya¤ ca mayā etaü\<*<14>*>/ timå- laü\<*<15>*>/ pavuttan ti evam ettha attho daņņhabbo yeva, rajo ca dhåmo cā 'ti rajadhåmasadisattā rajo ti\<*<16>*>/ dhåmo ti ca mayā pakāsitā, yathā hi\<*<17>*>/ sunahā- tassa\<*<18>*>/ suvilittālaükatassa\<*<19>*>/ purisassa sarãre sukhumarajaü patitaü taü puri- saü dubbaõõaü sobhārahitaü\<*<20>*>/ kiliņņhaü karoti evam eva iddhibalena ākāsena gantvā\<*<21>*>/ cando viya\<*<22>*>/ suriyo viya ca loke pa¤¤ātāpi\<*<23>*>/ sakiü kāmarajassa anto- patitakālato\<*<24>*>/ paņņhāya guõavaõõaguõasobhāguõasuddhãnaü\<*<25>*>/ upahatattā dub- baõõā sobhārahitā kiliņņhā yeva honti\<*<26>*>/, yathā ca dhåmena pahaņakālato\<*<27>*>/ paņ- ņhāya suparisuddhā\<*<28>*>/ bhittikālavaõõā honti\<*<29>*>/ evam evaü\<*<30>*>/ atiparisuddha¤ā- \<-------------------------------------------------------------------------- 1 Bd -po. 2 Cks metan. 3 Bd -to. 4 Bd -nila-. 5 Bd -ttavi-. 6 Bd adds rodanti. 7 Ck omits pi. 8 Ck sakã, Cs ti corr. to sakiü, Bd saki. 9 Bd patiņhaü. 10 Ck cevaü, Cs yeva. 11 Cks -rogavayappattassa, Bd -õachanavutiyogavasappavattassa. 12 Cks -ņņhona, Bd -yaņhena. 13 Bd balavakarabhayan. 14 Bd etan 15 Cs omits tim-. 16 Bd adds ca. 17 Cks ti. 18 Bd sunhāta. 19 Bd -littāalaü-. 20 Cs sobhārabhãtaü, Bd so arahitaü. 21 Bd āgantvā. 22 Bd adds ca. 23 Bd paõõāyitāpi. 24 Cks -kāle tato. 25 Bd -guõasovādãnaü phalavasosādiguõasuddhina¤ca. 26 Bd adds guõavināsampattā. 27 Bd -hata-. 28 Bd -ddhāpi. 29 Bd -õõo hoti. 30 Bd eva. >/ #<[page 242]># %<242 VI. Chanipāta. 2. Avāriyavagga. (39.)>% õāpi\<*<1>*>/ kāmadhåmena pahaņakālato paņņhāya guõavināsappattiyā mahājanamajjhe kālakā va hutvā pa¤¤āyanti, iti rajadhåmasarikkhatāya ete kāmā rajo ca dhåmo cā 'ti mayā tuyhaü pakāsitā, tasmā ime\<*<2>*>/ kāme hitvā\<*<3>*>/ tvaü pabbaja Brahma- dattā 'ti rājānaü pabbajjāya ussāheti\<*<4>*>/. Taü sutvā rājā kilesehi attano baddhabhāvaü kathento dutiyaü gātham āha: @*>/ ca ratto ca adhimucchito\<*<6>*>/ ca kāmesv-āhaü brāhmaõa, bhiüsaråpaü\<*<7>*>/ taü n' ussahe jãvikattho pahātuü, kāhāmi pu¤¤ani anappakānãti. || Ja_VI:15 ||>@ Tattha gatito\<*<5>*>/ ti abhijjhāvyāpādakāyaganthena\<*<8>*>/ baddho, ratto ti pa- katijahāpanena rāgena ratto, adhimucchito\<*<6>*>/ ti ativiya mucchito\<*<9>*>/, kāme- svāhan ti duvidhesu pi kāmesu ahaü, brāhmaõā ti paccekabuddhaü ālapati, bhiüsaråpan\<*<10>*>/ ti balavaråpaü, taü nussahe\<*<11>*>/ jãvikattho pahātun ti imāya jãvikāya atthiko ahaü\<*<12>*>/ taü kāmaü pahātuü na sakkomãti vadati, kā- hāmi pu¤¤ānãti dānasãlauposathakammasaükhātāni pana pu¤¤āni anappa- kāni bahåni karissāmãti. Evaü kilesakāmo nām' esa sakiü allãnakālato\<*<13>*>/ paņ- ņhāya apanetuü na sakkā, yena saükiliņņhacitto mahāpuriso paccekabuddhe\<*<14>*>/ pabbajjāya guõaü kathente\<*<15>*>/ pi pabbajituü na sakkomãti āha. Yo\<*<16>*>/ Dãpaü- karapādamåle attano sabhāvena\<*<17>*>/ ¤āõena Buddhakārakadhamme vicinanto tati- yaü\<*<18>*>/ nekkhammapāramiü\<*<19>*>/ disvā Imaü tvaü tatiyaü tāva daëhaü katvā samādiya (Cfr. vol.I, 21) nekkhamme\<*<19>*>/ pāramiü\<*<20>*>/ gaccha yadi bodhiü pattuü icchasi Yathā andughare puriso ciravuttho dukhaddito na tattha rāgam abhijaneti\<*<21>*>/ muttiü yeva gavesati Tath' eva tvaü sabbabhave passa andughare viya nekkhammābhimukho\<*<22>*>/ hutvā sambodhiü pāpuõissasãti\<*<23>*>/ evaü nekkhamme guõam parikittesi so ajja paccekabuddhena pabbajjāya vaõõaü vatvā kilese chaķķetvā\<*<24>*>/ samaõo hohãti vuccamāno nāhaü kilese chaķķetvā sa- maõo bhavituü sakkomãti vadati. Imasmiü kira loke aņņha ummattakā nāma, tenāhu porāõā: aņņha puggalā ummattakasa¤¤aü paņilabhanti, kāmummattako \<-------------------------------------------------------------------------- 1 Cks -suddhā-. 2 Cks imehi. 3 Bd jahitvā. 4 Bd -haü janeti. 5 so Cks for gathito? Bd gaõņhito or gaõhito? 6 Bd -mu¤cito. 7 Cks hiüsa-, Bd bhisa-. 8 Cks -gan dhena, Bd abhijhakāyagaõņhenana. 9 Bd mu¤jito. 10 Ck bhiüsanarå-, Cs hiüsa-. 11 Bd taü nussahe ti taü duvidhaü pi kāmaü na ussāhāmi na sakkomi. 12 Cks ahan. 13 Ck allinā-, Bd allana-. 14 Bd -ddhena. 15 Bd -tenāpi. 16 Bd yoyaü mahāpuriso. 17 Bd attani sambhavena. 18 Ck -nantantiyaü. 19 Bd nikkhamma. 20 Cks -mã, Bd pāramitaü. 21 Cks rāgamhi janeti, Bd rāgaü janeti. 22 Bd nikkhamā. 23 Ck Bd -tãti. 24 Bd chinditvā. >/ #<[page 243]># %< 3. Darãmukhajātaka. (378.) 243>% lobhavasagato\<*<1>*>/, kodhummattako vihesāvasagato\<*<2>*>/, diņņhummattako vipallāsavasa- gato\<*<1>*>/, mohummattako a¤¤āõavasagato\<*<1>*>/, yakkhummattako yakkhavasagato\<*<1>*>/, pittummattako pittavasagato\<*<1>*>/, surummattako pānavasagato\<*<1>*>/, vyasanummattako sokavasagato\<*<1>*>/ ti, imesu aņņhasu ummattakesu Mahāsatto imasmiü jātake kāmum- mattako hutvā lobhavasagato\<*<1>*>/ pabbajjāguõaü\<*<2>*>/ na a¤¤āsi. Evaü\<*<4>*>/ anatthakāra- kaü pan' imaü\<*<5>*>/ guõaparidhaüsakaü lobhaü jānaü\<*<6>*>/ kasmā\<*<7>*>/ sattā pari- mu¤cituü\<*<8>*>/ na sakkontãti: anamatagge saüsāre anekāni kappakoņisatasahas- sāni ekato vaķķhitabhāvena\<*<9>*>/, evaü sante pi taü paõķitā appassādā kāmā ti ādãnaü anekesaü paccavekkhaõānaü vasena pajahanti. Ten' eva Darãmukkho paccekabuddho Mahāsattena "pab- bajituü na sakkomãti" vutte pi dhuranikkhepaü akatvā utta- rim pi ovadanto\<*<10>*>/ @@ @*>/ sakāye\<*<12>*>/ na jahanti giddhā ye\<*<13>*>/ honti kāmesu avãtarāgā ti || Ja_VI:17 ||>@ dve gāthā āha. Tattha atthakāmassā 'ti vaķķhikāmassa\<*<14>*>/, hitānukampino ti hitena muducittena anukampantassa, ovajjamāno ti ovadiyamāno, idameva seyyo ti yaü attanā gahitagahaõaü aseyyaü\<*<15>*>/ anuttamam\<*<16>*>/ pi samānaü taü idam eva seyyo iti ma¤¤amāno, mando ti so\<*<17>*>/ a¤¤āõã\<*<18>*>/ puggalo mātukucchiyā vāsaü nātikkamati, punappunaü gabbham upeti yevā 'ti attho, so gho- raråpan ti mahārāja so mando taü mātukucchiü upento ghoraråpaü dāruõa- jātikaü nirayaü upeti nāma, mātukucchi hi nirassādaņņhena idha nirayo vutto, Catukuõķikanirayo\<*<19>*>/ nāma kataro ti\<*<20>*>/ vutto, mātukucchim eva vattuü vaņņati, Avãcimahāniraye nibbattasattassa hi aparāparaü ādhāvanaparidhāvanaü hoti yeva, tasmā taü\<*<21>*>/ Catukuõķikanirayo\<*<22>*>/ ti vattuü na labbhati, mātukucchiyaü pana \<-------------------------------------------------------------------------- 1 Bd -saügato. 2 Bd dosavasaügato. 3 Bd -jjāyaguõa¤ca. 4 Cks add mahāsatto. 5 Bd -kāriõaü pana. 6 Bd jātakaü. 7 Bd tasmā. 8 Cks -muccituü, Bd paricajjituü. 9 Bd bandhita-. 10 Bd adds dvegāthamāha. 11 Bd omits sattā. 12 Bd sakkāye. 13 Bd te. 14 Bd vuķhitakā-. 15 Bd adds ajeņhaü. 16 Bd anuttaram. 17 Bd yo. 18 Ck Bd a¤¤āni, Cs -ni corr. to -õã. 19 Cs -kuddhika-, Bd -kaõõika-. 20 Bd adds hi. 21 Cks naü? 22 Bd -kaõõika-. >/ #<[page 244]># %<244 V. Chanipāta. 1. Avāriyavagga. (39.)>% nava vā dasa vā māse catåhi pi\<*<1>*>/ passehi ito c' ito ca gantuü\<*<2>*>/ nāma na sakkā, atisambādhe okāse catukuõķena\<*<3>*>/ catusaükuņiten' eva hutvā acchitabbaü, tasmā eva\<*<4>*>/ Catukuõķikanirayo\<*<5>*>/ ti vuccati, subhāsubhan ti subhānaü asubhaü\<*<6>*>/, subhānaü\<*<7>*>/ hi saüsārabhãrukānaü yogāvacarakulaputtānaü mātukucchi ekantaü asubhasammato, tena vuttaü: Aja¤¤aü ja¤¤asammataü\<*<8>*>/ asuciü sucisammataü (Cfr. vol.II. p.437.) nānākuõapaparipåraü\<*<9>*>/ ja¤¤aråpaü apassato. Dhi-r-atthu 'maü āturaü påtikāyaü jegucchiyaü asuciü vyādhidhammaü, ettha-ppamattā\<*<10>*>/ adhimucchitā\<*<11>*>/ pajā hāpenti\<*<12>*>/ maggaü sugatåpapattiyā. Sattā\<*<13>*>/ ti āsattā\<*<14>*>/ visattā laggā lagitā\<*<15>*>/, sakāye\<*<16>*>/ na jahantãti taü\<*<17>*>/ mātukucchiü na pariccajanti, giddhā ti gathitā\<*<18>*>/, ye\<*<19>*>/ hontãti ye kāmesu avãtarāgā honti te etaü gabbhāvāsaü\<*<20>*>/ na jahantãti. Evaü Darãmukho paccekabuddho gabbhokkantimålakaü\<*<21>*>/ parihāramålaka¤ ca dukkhaü dassetvā idāni gabbhavuņņhāna- målakaü\<*<22>*>/ dassetuü @@ @*>/ pubbenivāsaü bahukaü sarāmãti || Ja_VI:19a ||>@ diyaķķhagātham āha. Tattha mãëhena littā ti mahārāja ime sattā mātukucchito nikkhamantā na catujātigandhaü vilimpitvā surabhimālaü pilandhitvā\<*<24>*>/ nikkhamanti, purā- õagåthena pana makkhitā palibuddhā hutvā nikkhamanti, ruhirena makkhitā ti rattalohitacandanānulittāpi ca\<*<23>*>/ hutvā na nikkhamanti, rattalohitamakkhitā pana hutvā nikkhamanti, semhena littā ti na cāpi\<*<26>*>/ te\<*<27>*>/ setacandanena vilittā\<*<28>*>/ nikkhamanti, bahalapicchilasemhalittā\<*<29>*>/ pana hutvā nikkhamanti, \<-------------------------------------------------------------------------- 1 Bd omits pi. 2 Bd vicarituü. 3 Bd -kaõõena. 4 Bd esa, Cs omits eva. 5 Ck -kuõķinirayo, Cs -kuķinir-, Bd -kaõõikanir-. 6 Cs asu- corr. to su-. 7 Cs -nam corr. to -naü, Bd -na¤. 8 Ck -samānaü? Cs -samānaü? corr. to sammānaü, Bd -saīkhātaü. 9 Bd -papåritaü. 10 Ck etta-, Cs etta- corr. to ettha-. 11 Bd mucci-. 12 Ck hahenti, Cs hahenti corr. to jāpenti? 13 Bd tattha sattā. 14 Cks as-. 15 Bd laggitā ti. 16 Bd sattāye. 17 Bd jahantãti sattā ye na jahanti te. 18 Bd gaddhitā. 19 Bd te. 20 Bd gabbha-. 21 Bd -ka¤ca. 22 Cks gabbhaņņhāna-. 23 Cks saccaü. 24 Bd -tvāna. 25 Bd va. 26 Bd ca. 27 Bd omits te. 28 Bd -candanalittā. 29 Bd bahaëapittase-. >/ #<[page 245]># %< 3. Darãmukhajātaka. (378.) 245>% itthãnaü hi gabbhavuņņhānakāle etāni asucãni nikkhamanti, tāvade\<*<1>*>/ ti tasmiü samaye, idaü vuttaü hoti: mahārāja ime sattā tasmiü mātukucchito nikkhamana- samaye evaü mãëhādilittā nikkhamantā yaü yaü nikkhamanamaggaü padesaü vā hatthaü vā pādaü\<*<2>*>/ vā phusanti taü sabbaü asātaü\<*<3>*>/ amadhuraü keva- laü asammissaü\<*<4>*>/ dukkham eva phusanti, sukhaü nāma tesaü\<*<5>*>/ tasmiü sa- maye n' atthi\<*<6>*>/, disvā vadāmi na hi a¤¤ato savan ti mahārāja ahaü imaü ettakaü vadanto na a¤¤ato savaü\<*<7>*>/ a¤¤assa\<*<8>*>/ samaõassa vā brāhma- õassa vā\<*<9>*>/ sutvā vadāmi attano pana paccekabodhi¤āõena\<*<10>*>/ disvā paņivijjhitvā paccakkhaü katvā vadāmãti attho, pubbenivāsaü bahukan\<*<11>*>/ ti idaü attano ānubhāvaü dassento āha, idaü vuttaü hoti: mahārāja ahaü\<*<12>*>/ hi pubbe ni- vutthakhandhapaņipāņisaükhātaü\<*<13>*>/ pubbenivāsaü bahuü\<*<14>*>/ sarāmi, satasahassa- kappādhikāni dve asaükheyyāni sarāmãti. Idāni Satthā abhisambuddho hutvā, evaü so paccekabuddho rājānaü subhāsitakathāya\<*<15>*>/ saügaõhãti\<*<16>*>/" vatvā osāne upaķķha- gātham abhāsi\<*<17>*>/: @*>/ Sumedhan ti. || Ja_VI:19b ||>@ Tattha citrāhãti anekatthasannissitāhi, subhāsitāhãti sukathitāhi, Da- rãmukho nijjhapayã\<*<19>*>/ Sumedhan ti bhikkhave so Darãmukho\<*<20>*>/ pacceka- buddho taü Sumedhaü sundarapa¤¤aü\<*<21>*>/ kāraõākāraõajānanasamatthaü rājānaü nijjhāpayi ¤āpesi\<*<22>*>/ attano\<*<23>*>/ yacanaü gaõhāpesãti attho. Paccekabuddho\<*<24>*>/ kāmesu dosaü dassetvā attano\<*<23>*>/ vaca- naü\<*<25>*>/ gāhāpetvā, "mahārāja, idāni pabbaja\<*<26>*>/ vā mā vā, mayā pana tuyhaü kāmesu ādãnavo\<*<27>*>/ pabbajjāya ca ānisaüso kathito, tvaü appamatto hohãti" vatvā suvaõõarājahaüso viya ākāse uppatitvā valāhakagabbhaü maddanto Nandamålakapabbhāram\<*<28>*>/ eva gato. Mahāsatto dasanakhasamodhānasamujjalaü a¤jaliü sirasmiü ņhapetvā namassamāno ņhatvā tasmiü dassanavisa- \<-------------------------------------------------------------------------- 1 Bd tāvadevā. 2 Bd gattaü. 3 Cs aüsātaü, Bd āsataü corr. to asataü. 4 Cs -ssa, Bd asucimissaü. 5 Bd nesaü. 6 Bd natthãti. 7 Bd pavaü. 8 Cks add vā. 9 Bd adds santikā. 10 Bd -buddha-. 11 Ck bahulaükan, Cs bahulatan corr. to -lakan. 12 Bd ayaü. 13 Bd pubbe pi vuņhakkhandhe paņisaīkhātaü. 14 Ck bahu, Cs bahu corr. bahuü, Bd hahu corr. to bahukaü. 15 Bd -gāthāya. 16 Ck -hiüti, Cs -gaõahãti, Bd -gaõiti. 17 Bd -thamāha. 18 Bd nijhāpariü. 19 Ck nijjhāpayiü, Cs nijjhāpayã, Bd nijhāpari. 20 Bd -kha. 21 Ck adds ¤āõaü, Cs ¤āõa. 22 Bd sa¤¤āpesi. 23 Ck adds va. 24 Cks sambuddho. 25 Bd vācacanaü. 26 Cks pabbajja, Bd pabbajjaü. 27 Cks ādinavaü, Bd ādinavo. 28 Cks -lapa-. >/ #<[page 246]># %<246 VI. Chanipāta. 1. Avāriyavagga. (39.)>% yaü\<*<1>*>/ atãte\<*<2>*>/ jeņņhaputtaü pakkosāpetvā rajjaü paņicchāpetvā\<*<3>*>/ mahājanassa rodantassa paridevantassa\<*<4>*>/ kāme pahāya Hima- vantaü pavisitvā paõõasālaü māpetvā isipabbajjam pabbajitvā nacirass' eva abhi¤¤ā ca samāpattiyo ca nibbattetvā āyupari- yosāne Brahmalokåpago ahosãti\<*<5>*>/. Satthā imaü desanaü\<*<6>*>/ {āharitvā} saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne bahå\<*<7>*>/ sotāpannādayo ahesuü) "Tadā rājā\<*<8>*>/ aham eva ahosin\<*<9>*>/ ti. Darãmukhajātakaü\<*<10>*>/. $<4. Nerujātaka.>$ Kākolā kākasaüghā cā 'ti. Idaü Satthā Jetavane vi- haranto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira Satthu santike kammaņņhānaü gahetvā ekaü paccantagāmaü agamāsi. Ma- nussā tassa iriyāpathe pasãditvā taü bhojetvā paņi¤¤aü gahetvā ara¤¤e paõõasālaü kāretvā\<*<11>*>/ tattha vasāpesuü, ativiya c' assa\<*<12>*>/ sakkāraü kariüsu. Ath' eke\<*<13>*>/ sassatavādā āgamiüsu\<*<14>*>/. Te nesaü\<*<15>*>/ vacanaü sutvā theraü vissajjetvā sassatavāde gahetvā tesaü yeva\<*<16>*>/ sakkāraü kariüsu. Tato ucchedavādā āgamiüsu. Te sassatavāde vissajjetvā ucchedavāde\<*<17>*>/ gaõhiüsu. Ath' a¤¤e acelakā āgamiüsu. Te ucche- davāde vissajjetvā acelakavādaü\<*<18>*>/ uggaõhiüsu\<*<19>*>/. So tesaü guõā- guõaü ajānantānaü manussānaü santike dukkhena vasitvā vuttha- vasso pavāretvā Satthu santikaü gantvā katapaņisanthāro "kahaü vassaü vuttho sãti" vutte "paccantaü nissāya bhante" ti vatvā "su- khaü vuttho sãti" puņņho "bhante guõāguõaü ajānantānaü santike dukkhaü vuttho 'smãti" āha. Satthā "bhikkhu, porāõakapaõķitā tiracchānayoniyaü nibbattāpi guõāguõaü ajānantehi saddhiü ekadiva- sam pi na vasiüsu, tvaü attano guõāguõaü ajānanaņņhāne kasmā va- sãti\<*<20>*>/" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto suvaõõahaüsayoniyaü nibbatti, kaniņņhabhā- \<-------------------------------------------------------------------------- 1 Cs -visaüyaü, Bd -visaye. 2 Bd atikkante. 3 Bd -cchādetvā. 4 Bd -tasseva. 5 Bd -si. 6 Bd dhammade-. 7 Cks add hi. 8 Bd adds pana. 9 Bd evā, omitting ahosin. 10 Bd adds tatiyaü. 11 Bd katvā. 12 Cks etassa. 13 Bd atha¤¤e. 14 Bd ag-. 15 Bd tesaü. 16 Bd tesa¤¤eva. 17 Bd -daü. 18 Bd acelakānaü. 19 Bd gaõhisu. 20 Cs casãti, Bd vasasãti. >/ #<[page 247]># %< 4. Nerujātaka. (379.) 247>% tāpi 'ssa atthi, te Cittakåņapabbate vasantā Himavantapadese\<*<1>*>/ sayaüjātasāliü khādanti. Te ekadivasaü tattha caritvā Citta- kåņaü āgacchantā antarāmagge ekaü Neruü nāma ka¤cana- pabbataü disvā tassa matthake nisãdiüsu. Taü pana pabba- taü nissāya vasantā\<*<2>*>/ sakuõā\<*<3>*>/ catuppādā ca\<*<4>*>/ gocarabhåmiyaü nānāvaõõā honti, pabbataü paviņņhakālato paņņhāya tass' obhāsena suvaõõavaõõā va\<*<5>*>/ honti. Taü disvā Bodhisattassa kaniņņho kāraõaü ajānitvā "kin\<*<6>*>/ nu kho ettha kāraõan" ti bhātarā\<*<7>*>/ saddhiü sallapanto dve gāthā abhāsi: @*>/ ca patataü\<*<9>*>/ varā sabbe va sadisā homa imaü āgamma pabbataü. || Ja_VI:20 ||>@ @@ Tattha kākolā ti vanakākā, kākasaüghā ti pākatikakākaghaņā\<*<10>*>/ pata- taü\<*<11>*>/ varā ti pakkhiseņņhā, sadisā homā 'ti samavaõõā homa. Tassa vacanaü sutvā Bodhisatto tatiyaü gātham āha: @*>/ 'ti jānanti manussā pabbatuttamaü, idha vaõõena sampannā vasanti sabbapāõino ti. || Ja_VI:22 ||>@ Tattha idha vaõõenā 'ti imasmiü Nerupabbate obhāsena vaõõasam- pannā hutvā. Taü sutvā kaniņņho sesagāthā āha: @*>/ yattha\<*<14>*>/ siyā santāna\<*<15>*>/ vā vimānanā\<*<16>*>/ hãnasammānanā\<*<17>*>/ vāpi na tattha vasa divase\<*<18>*>/. || Ja_VI:23 ||>@ @*>/ dakkho ca såro bhãru ca påjiyā na tattha santo nivasanti avisesakare nage\<*<20>*>/. || Ja_VI:24 ||>@ \<-------------------------------------------------------------------------- 1 Bd -ppa-. 2 Ck -taü, Cs -taü corr. to -tā. 3 Ck -õo, Cs -no corr. to -õā? Bd saguõasaīghā ca. 4 Cks omit ca. 5 Bd ca. 6 Bd kiü. 7 Bd ābhayena. 8 Bd -yaü. 9 Ck panataü, Cs pananaü? Bd pathataü. 10 Cs pākatikakaghaņā corr. to kākaghaņā, Bd pakatikā kākā. 11 Cks pattaü. 12 Bd nerun. 13 Ck amāõanā, Cs amānatā? Bd amānana 14 Bd ssattha. 15 Ck sattāna, Bd santānaü. 16 Ck pimā-, Bd cimā-. 17 Ck -sammāõaõā, Bd tiõasamānanā. 18 Ck tivase, Cs nãtivase corr. to nãvase, Bd casa tivase. 19 Ck adds va, Cs va corr. to ca. 20 Cs -kare õage, Bd -karo naro. >/ #<[page 248]># %<248 VI. Chanipāta. 1. Avāriyavagga. (39.)>% @*>/ hãnamukkaņņhamajjhime, avisesakaro Neru, handa Neruü jahāmase ti. || Ja_VI:25 ||>@ Tattha paņhamagāthāy' attho\<*<2>*>/: yattha santānaü\<*<3>*>/ paõķitānaü sãlasam- pannānaü mānanassa abhāvena amānanā vā avamānavasena vimānanā vā hãnā- naü vā dussãlānaü sammānanā\<*<4>*>/ siyā tattha divasam pi\<*<5>*>/ na vaseyya, påjiyā ti ete ettha ekasadisāya\<*<6>*>/ påjāya\<*<7>*>/ påjanãyā\<*<8>*>/ honti, samakaü sakkāraü labhanti, hãnamukkaņņhamajjhime ti jātigottakulapadesasãlācāra¤āõādãhi\<*<9>*>/ hãne\<*<10>*>/ ca majjhime ca ukkaņņhe ca ayaü na vibhajati\<*<11>*>/, handā 'ti vavassaggatthe\<*<12>*>/ nipāto, jahāmase ti pariccajāma. Eva¤ ca pana vatvā ubho pi te haüsā uppatitvā Citta- kåņam eva gatā. Satthā imaü desanaü\<*<13>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi) "Tadā kaniņņhahaüso ânando ahosi, jeņņho\<*<14>*>/ aham evā" 'ti. Neru- jātakaü\<*<15>*>/. $<5. âsaükajātaka.>$ âsāvatã nāma latā ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Vatthuü Indriya- jātake āvibhavissati. Idha pana Satthā taü bhikkhuü\<*<16>*>/ "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kena\<*<17>*>/ ukkaõņhāpito sãti" "purāõadutiyikāya bhante" ti vutte "samaõa, esā itthi tuyhaü anatthakārikā, pubbe pi tvaü etaü nissāya caturaīginiü\<*<18>*>/ senaü cajitvā\<*<19>*>/ Himavantapadese\<*<20>*>/ mahantaü dukkhaü anubhavanto tãõi saüvaccharāni vasãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsigāme brāhmaõakule nibbattitvā vayappatto \<-------------------------------------------------------------------------- 1 Cks -sã, Bd vijānāti. 2 Bd -thāyamattho. 3 Ck sattānaü, Bd sandhānaü. 4 Cks sammatā? Bd samānanā. 5 Cks divasāmapi, Bd navase in the place of divasampi. 6 Bd ekaparisāya. 7 Ck påjāni, Cs påjāni corr. to påjāya. 8 Ck adds yā, Cs kā. 9 Cks -desaüsãlācāraü¤ā-, Bd -gottasilapadesa-. 10 Ck hãnena, Cs hãnena corr. to hãne. 11 Bd jānāti. 12 Ck vavasa-, Bd codanatthe. 13 Bd dhammade-. 14 Bd jeņhakahaüso pana. 15 Bd adds catutthaü. 16 Bd adds pakkosāpetvā. 17 Ck ke, Cs ke corr. to kena. 18 Ck -nã, Bd -ni, Cs -ni corr. to -niü. 19 Ck jãyitvā, Cs pasitvā. 20 Bd -ppa-. >/ #<[page 249]># %< 4. âsaükajātaka. (380.) 249>% Takkasilāya\<*<1>*>/ uggaõhitasippo isipabbajjaü pabbajitvā vanamåla- phalāhāro abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavanta- padese\<*<2>*>/ vasi. Tasmiü kāle eko pu¤¤asampanno satto Tāva- tiüsabhavanā\<*<3>*>/ cavitvā tasmiü ņhāne padumasare ekasmiü padumagabbhe dārikā hutvā nibbatti, sesapadumesu purāõa- bhāvaü patvā patantesu pi taü mahākucchikaü hutvā tiņņhat' eva. Tāpaso nahāyituü\<*<4>*>/ gato taü disvā "a¤¤esu padumesu patantesu pi idaü mahākucchikaü hutvā tiņņhati, kin nu kho kāraõan" ti cintetvā udakasāņikaü\<*<5>*>/ nivāsetvā taranto gantvā taü\<*<6>*>/ padumaü vivaritvā\<*<7>*>/ taü dārikaü disvā dhãtusa¤¤aü\<*<8>*>/ uppādetvā paõõasālaü ānetvā paņijaggi. Sā aparabhāge soëa- savassuddesikā\<*<9>*>/ hutvā abhiråpā ahosi uttamaråpadharā atik- kantā mānusaü vaõõaü\<*<10>*>/ appattā devavaõõaü. Tadā Sakko Bodhisattassa upaņņhānaü āgacchati. So dārikaü disvā "kuto esā" ti pucchitvā laddhaniyāmaü\<*<11>*>/ sutvā "imissā kiü laddhuü vaņņatãti" pucchi. "Nivāsanaņņhānaü vatthālaükārabhojana- vidhānaü mārisā" 'ti. So "sādhu bhante" ti tassā vasanaņ- ņhāya\<*<12>*>/ phalikapāsādaü māpetvā dibbasayanaü dibbavatthālaü- kāraü dibbannapānāni\<*<13>*>/ māpesi. So pāsādo tassā abhirå- hanakāle\<*<14>*>/ otaritvā bhåmiyaü patiņņhāti abhiråëhakāle\<*<15>*>/ laü- ghitvā ākāse tiņņhati\<*<16>*>/. Bodhisattassa vattapaņivattaü kuru- mānā pāsāde vasi. Taü eko vanacarako\<*<17>*>/ disvā "ayaü vo\<*<18>*>/ bhante kiü hotãti" pucchitvā "dhãtā me\<*<19>*>/" ti sutvā Bārāõa- siü gantvā "deva mayā Himavantapadese evaråpā nāma ekassa tāpasassa dhãtā diņņhā" ti ra¤¤o ārocesi. So savana- saüsaggen' eva bajjhitvā vanacaraü\<*<20>*>/ maggadesikaü katvā caturaīginiyā senāya taü ņhānaü gantvā khandhāvāraü nive- setvā\<*<21>*>/ vanacarakaü\<*<22>*>/ ādāya amaccaparivuto\<*<23>*>/ assamapadaü \<-------------------------------------------------------------------------- 1 Bd -yaü. 2 Bd -ppa-. 3 Bd -nato. 4 Bd nhā-. 5 Bd -ņa-. 6 Bd omits taü. 7 Cks vicar-. 8 Ck dhãti-, Cs dhãti- corr. to dhãtu, Bd pitu-. 9 Cks -vassapade-. 10 Bd atikkantamanussavaõõā. 11 Bd padumasarato mayā ëaddhan ti. 12 Bd -naņhānaü. 13 Bd dibbānna-. 14 Bd -ruyhana-. 15 Bd āruhaõā-. 16 Bd adds sā. 17 Bd -riko. 18 Bd te. 19 Bd omits me. 20 Bd -carikaü. 21 Bd nivā-. 22 Bd -rikaü. 23 Bd āmaccagaõa-. >/ #<[page 250]># %<250 VI. Chanipāta. 1. Avāriyavagga. (39.)>% pavisitvā Mahāsattaü vanditvā\<*<1>*>/ "bhante, itthiyo nāma brahma- cariyassa malaü\<*<2>*>/, tumhākaü dhãtaraü ahaü paņijaggissāmãti" āha. Bodhisatto pana "kin\<*<3>*>/ nu kho etasmiü padume" ti āsaükaü katvā udakaü taritvā\<*<4>*>/ ānãtabhāvena\<*<5>*>/ tassā kumāri- kāya âsaükā ti nāmaü akāsi. So taü rājānaü\<*<6>*>/ "imaü ga- hetvā gacchā" 'ti ujukaü avatvā mahārāja imāya kumārikāya nāmaü jānanto gaõhitvā gacchā" 'ti āha. "Tumhehi kathite ¤assāmi\<*<7>*>/ bhante" ti. "Ahaü\<*<8>*>/ na kathemi, tvaü nāmaü jā- nanto\<*<9>*>/ gahetvā yāhãti". So "sādhå" 'ti sampaņicchitvā ito\<*<10>*>/ paņņhāya amaccehi saddhiü "kinnāmā\<*<11>*>/ nu kho esā" ti nāmaü upadhāreti. So yāni dujjānāni nāmāni tāni kittetvā "asukā\<*<12>*>/ nāma\<*<13>*>/ bhavissatãti" Bodhisattena saddhiü kathesi. Bodhi- satto\<*<14>*>/ "na\<*<15>*>/ evaünāmā" 'ti paņikkhipati. Ra¤¤o\<*<16>*>/ nāmaü upadhārentass' eva saüvaccharo atãto\<*<17>*>/. Hatthiassamanusse sãhādayo vāëā\<*<18>*>/ gaõhanti, dãghajātikaparipantho\<*<19>*>/ hoti, makkhi- kaparipantho\<*<20>*>/ va hoti sãtena kilamitvā bahå\<*<21>*>/ maranti. Rājā "kiü\<*<22>*>/ me etāyā" 'ti Bodhisattassa kathetvā pāyāsi\<*<23>*>/. âsaü- kākumārikā phalikavātapānaü vivaritvā\<*<24>*>/ aņņhāsi. Rājā naü\<*<25>*>/ disvā "mayaü tāva\<*<26>*>/ nāmaü jānituü na sakkoma, tvaü Hi- mavante yeva vasa, mayaü gamissāmā" 'ti āha. "Mahārāja, tvaü gacchanto mādisaü itthiü na labhissasi\<*<27>*>/, Tāvatiüsade- valoke Cittalatāvane âsāvatã nāma latā atthi, tassā\<*<28>*>/ phalassa abbhantare dibbapānaü nibbattaü\<*<29>*>/, taü ekaü vāraü pivitvā\<*<30>*>/ cattāro māse mattā hutvā dibbasayane sayanti, sā pana vas- \<-------------------------------------------------------------------------- 1 Bd adds ekamantaü nisãditvā paņisandhāraü katvā. 2 Bd adds hoti. 3 Bd kiü. 4 Cs kari- corr. to tari-, Bd otari. 5 Ck atãta-, Cs atãta- corr. to ānãta-, Bd ānita-. 6 Bd mahārāja in the place of t. r. 7 Bd ma¤¤issāmi. 8 Bd adds te. 9 Bd adds va. 10 Bd tato. 11 Cks kiü-. 12 Bd -kaü. 13 Cs nāma corr. to nāmā. 14 Cs -tte. 15 Bd pana evaü nāmā na. 16 Bd adds tassā. 17 Bd adds tadā. 18 Cs vālā corr. to vāëā, Bd vālā. 19 Cs -patto corr. to -pantho? Bd -paddho. 20 Cs -patto corr. to -panthe? Bd -paddho. 21 Cks bahu, Bd bahumanussā. 22 Cks kim. 23 Bd adds manussesi. 24 Bd adds attānaü dassetvā. 25 Bd taü. 26 Bd tava. 27 Bd adds me vacanaü saõāhi. 28 Bd tassa. 29 Ck -tti, Cs -tti corr. to -ttati. 30 Cs pivisitvā. >/ #<[page 251]># %< 5. âsaükajātaka. (380.) 251>% sasahasse\<*<1>*>/ vassasahasse\<*<2>*>/ phalati, surāsoõķā devaputtā\<*<3>*>/ `ito phalaü labhissāma' 'ti dibbapānapipāsaü\<*<4>*>/ adhivāsetvā vassa- sahassaü nibaddhaü\<*<5>*>/ gantvā taü\<*<6>*>/ lataü `ārogā\<*<7>*>/ nu kho' ti olokenti, tvaü pana ekasaüvaccharen' eva\<*<8>*>/ ukkaõņhito, āsā- phalalābho nāma sukho, mā ukkaõņhãti" vatvā tisso gāthā abhāsi: @*>/. || Ja_VI:26 ||>@ @*>/ so pakkhã\<*<11>*>/, āsiüseth eva\<*<12>*>/ so dijo. || Ja_VI:27 ||>@ @*>/ samijjhittha\<*<14>*>/ tāva dåragatā satã\<*<15>*>/, āsiüs' eva tuvaü rāja, āsā phalavatã sukhā ti. || Ja_VI:28 ||>@ Tattha âsāvatãti evaünāmikā\<*<16>*>/, sā hi yasmā tassā phale āsā uppajjati tasmā evaü nāmaü labhi\<*<17>*>/, Cittalatāvane ti evaünāmake uyyāne, tasmiü kira uyyāne rukkhalatādãnaü pabhā paviņņhapaviņņhānaü\<*<18>*>/ devānam sarãra- vaõõaü cittaü\<*<19>*>/ karoti, ten' assa Cittalatāvanan ti nāmaü jātaü, payirupā- santãti punappunaü upenti\<*<20>*>/, āsiüsevā\<*<21>*>/ 'ti āsiüsāhi\<*<22>*>/ yeva patthehi yeva mā āsacchedakaü\<*<23>*>/ kammaü karohãti\<*<24>*>/. Rājā tassā kathāya\<*<25>*>/ bajjhitvā puna amacce sannipātetvā\<*<26>*>/ dasanāmaü\<*<27>*>/ kāretvā nāmaü gavesanto aparam pi {saüvac- charaü} vasi. Tassā dasanāmake pi nāmaü na hoti\<*<28>*>/, asu- kaü\<*<29>*>/ nāmā 'ti vutte Bodhisatto paņikkhipat' eva\<*<30>*>/ Puna rājā "kiü\<*<31>*>/ me imāyā" 'ti pāyāsi. Sāpi\<*<32>*>/ vātapāne ņhatvā attānaü dassesi\<*<33>*>/, Rājā "tiņņha tvaü\<*<34>*>/, mayaü gamissāmā" \<-------------------------------------------------------------------------- 1 Bd -ssena. 2 Ck -ssa, Bd omits vassa-. 3 Cks devatāputtā. 4 Bd -naü pi-. 5 Bd nibandhaü. 6 Ck tā, Cs tā corr. to taü. 7 Bd ar-. 8 Cks ekaü-. 9 Bd duraphale pati. 10 Bd āsisattho ca. 11 Ck Bd -i. 12 Bd āsisatto ca. 13 Ck tassa vāvāsa, Cs tassa tavāsā corr. to tassa cāsā, Bd tassā tassā. 14 Bd -jjhattha 15 all three MSS. sati. 16 Bd -makālatā. 17 Bd etaü nāmaü labhati. 18 Bd sabhā-, Ck omits paviņņha. 19 Bd citraü. 20 Bd upāsentãti. 21 Bd āsisatthevā. 22 Bd āsisati. 23 Bd āsaccheda. 24 Bd adds vadati. 25 Bd gāthāya. 26 Bd -pātāpetvā. 27 Cks dasanāma, Bd dasanāmakaü. 28 Cs nā hoti, Bd nāhosi. 29 Cks -ka. 30 Ck -piteva. 31 Cks kiü. 32 Bd adds puna. 33 Bd adds taü disvā. 34 Ck tvam. >/ #<[page 252]># %<252 VI. Chanipāta. 1. Avāriyavagga. (39.)>% 'ti āha. "Kasmā yāsi\<*<1>*>/ mahārājā" 'ti. "Tava nāmaü jānituü na sakkomãti". "Mahārāja, kasmā nāmaü na jānissasi\<*<2>*>/, āsā\<*<3>*>/ nāma\<*<4>*>/ asamijjhanikā\<*<5>*>/ n' atthi\<*<6>*>/, eko\<*<7>*>/ bako pabbatamuddhani ņhito\<*<8>*>/ attanā patthitaü labhi, tvaü kasmā na labhissasi\<*<9>*>/, adhi- vāsehi mahārājā" 'ti. "Eko kira bako ekasmiü padumasare gocaraü gahetvā uppatitvā pabbatamatthake nilãyi, so taü divasaü tatth' eva vasitvā punadivase cintesi: `ahaü imasmiü pabbatamatthake sukhanisinno, sace ito anotaritvā\<*<10>*>/ etth' eva nisinno gocaraü gahetvā pānãyaü pivitvā imaü divasaü va- seyyaü bhadrakaü vata assā' 'ti, atha naü\<*<11>*>/ divasam eva Sakko devarājā asuranimmathanaü\<*<12>*>/ katvā Tāvatiüsabhavane devissariyaü laddho cintesi: `mama tāva manoratho mattha- kaü patto, atthi nu kho ara¤¤e koci aparipuõõamanoratho' ti\<*<13>*>/ upadhārento taü bakaü disvā `imassa manorathaü mattha- kaü pāpessāmãti', bakassa nisinnaņņhānato avidåre ekā nadã atthi, Sakko taü nadiü\<*<14>*>/ oghapuõõaü katvā pabbatamattha- kena pesesi, bako tatth' eva nisinno macche khāditvā pānã- yaü pivitvā taü divasaü tatth' eva vasi, udakam pi bhassi- tvā gataü, evaü mahārāja bako pi tāya attano āsāya\<*<15>*>/ pha- laü labhi\<*<16>*>/, tvaü kasmā na labhissasãti" vatvā āsiüsethevā\<*<17>*>/ 'ti ādiü āha. Tattha āsiüsethevā\<*<18>*>/ 'ti āsiüsi yeva\<*<19>*>/, pakkhehi yuttatāya pakkhã\<*<20>*>/ dvikkhattuü jātatāya dvijo\<*<21>*>/, tāva dåragatā\<*<22>*>/ ti pabbatamatthakato mac- chāna¤ ca udakassa ca\<*<23>*>/ dårabhāvaü passa, evaü dåragatā\<*<24>*>/ samānā\<*<25>*>/ Sak- kassa ānubhāvena\<*<26>*>/ bakassa āsā\<*<27>*>/ påritā yevā 'ti\<*<28>*>/. Rājā\<*<29>*>/ tassa kathaü sutvā råpe\<*<30>*>/ bajjhitvā\<*<31>*>/ kathāya allãno gantuü asakkonto\<*<32>*>/ amacce sannipātetvā satanāmaü\<*<33>*>/ kāresi, \<-------------------------------------------------------------------------- 1 Bd pāyāsi. 2 Bd -siti. 3 Bd āha. 4 Bd nāmaü. 5 Cs -jjhinikā, Bd āsamicchanakā nāma. 6 Bd adds me vacanaü suõāhi. 7 Bd adds kira. 8 Cks ņņhito. 9 Cks -ssasãti. 10 Bd anacāretvā. 11 Bd taü. 12 Bd asuraüni-. 13 Bd adds so. 14 Ck Cd nadã. 15 Bd āsā. 16 Bd labhati. 17 Bd āsiüsatevā. 18 Bd āsisatthevā. 19 Bd āsisetha yevā. 20 all three MSS. -i. 21 Bd dijo. 22 Bd -gatesa. 23 Ck ka¤cassa, Cs -kaücassa. 24 Bd -to. 25 Cs samaõā. 26 Bd -ve. 27 Bd āsaü. 28 Cks omit sakkassa---ti. 29 Bd atha rājā. 30 Bd evaråpe. 31 Bd adds tassā. 32 Bd adds rājā. 33 Bd sataünāmakaü. >/ #<[page 253]># %< 5. âsaükajātaka. (380.) 253>% satanāmavasena\<*<1>*>/ gavesantassāpi 'ssa\<*<2>*>/ a¤¤aü saüvaccharaü atãtaü. So tiõõaü saüvaccharānaü accayena Bodhisattaü upasaükamitvā "satanāmavasena asukaü nāma\<*<3>*>/ bhavissati bhante" ti pucchi. "Na jānāsi mahārājā" 'ti. So "gamissām' idāni\<*<4>*>/ mayan" ti Bodhisattaü vanditvā pāyāsi. âsaükakumā- rikā puna phalikavātapānaü\<*<5>*>/ nissāya ņhitā\<*<6>*>/. Rājā taü\<*<7>*>/ disvā "tvaü tiņņha, mayaü gamissāmā" 'ti āha. "Kasmā mahārājā" 'ti. "Tvaü maü vacanen' eva santappesi\<*<8>*>/ na kāmaratiyā, tava madhuravacane\<*<9>*>/ bajjhitvā vasantassa mama tãõi saüvaccharāni atikkantāni, idāni gamissāmãti\<*<10>*>/" vatvā @*>/, mālā sereyyakass' eva\<*<12>*>/ vaõõavantā agandhikā\<*<13>*>/. || Ja_VI:29 ||>@ @*>/ adadaü\<*<15>*>/ avissajaü\<*<16>*>/ bhogaü sandhi ten' assa jãrati. || Ja_VI:30 ||>@ @*>/ taü\<*<18>*>/ hi vade, yaü na kayirā\<*<17>*>/ na taü vade, akarontaü bhāsamānaü parijānanti paõķitā. (J. 363 v. 2.) || Ja_VI:31 ||>@ @*>/, handa dāni vajām' ahan ti || Ja_VI:32 ||>@ imā gāthā abhāsi. Tattha sampesãti santappesi pãõesi\<*<20>*>/, sereyyakassā\<*<21>*>/ 'ti kaõņaka- kuraõķakassa\<*<22>*>/, desanāsãsam ev' etaü\<*<23>*>/, yaü ki¤ci pana suvaõõakuraõķakajãva- sumanādikaü\<*<24>*>/ a¤¤am pi pupphaü agandhakaü\<*<25>*>/ sabban tam sandhāy' evam āha, vaõõavantā agandhikā ti yathā sereyyakādãnaü\<*<26>*>/ mālā vaõõavantatāya dassanena tappeti agandhatāya\<*<27>*>/ gandhena na tappeti evaü tvam pi maü dassanavacaneh' eva tappesi\<*<28>*>/ na kammanā\<*<29>*>/ ti dãpeti, adadan ti bhadde\<*<30>*>/ yo\<*<31>*>/ imaü nāma bhogaü dassāmãti madhuravacanena vatvā taü bhogaü\<*<32>*>/ adadanto avissajjento\<*<33>*>/ kevalaü madhuravacanam eva karoti tena saddhiü assa \<-------------------------------------------------------------------------- 1 Bd -makavasena. 2 Cks -santāpissa. 3 Bd asukānāma, Cks -kanāmā. 4 Bd -ma dāni. 5 Bd balikavimānavāta-. 6 Bd adds va. 7 Cs taü corr. to naü, Bd naü. 8 Bd -tappessasi. 9 Bd -nena. 10 Bd -ssāmāti. 11 Bd kammunā. 12 Bd sedeyyakasseva, Ck sereyyakasseyyava. 13 Bd -dhakā. 14 Bd pakkappati. 15 Ck addaü, Cs adaü. 16 Bd visajjaü. 17 Bd kariyā. 18 Bd tvaü. 19 Cks saükhepānuparodhāya. 20 Cks pãnesi, Bd nesi. 21 Cks -kāssā, Bd mālā sedeyyakassā. 22 Bd kuõķikaraõķakassa. 23 Bd eva taü. 24 Bd -karaõķakajayakusumādi-. 25 Bd -dhikaü. 26 Cks -kākādãnaü, Bd sādeyyakādinaü. 27 Bd -dhitāya 28 Cks tappeti, Bd santappesi. 29 Bd kammunā. 30 Cks bhadda. 31 Cks so. 32 Cks bhoge. 33 Bd avissajjanto. >/ #<[page 254]># %<254 VI. Chanipāta. 1. Avāriyavagga. (39.)>% mittassa sandhi\<*<1>*>/ jãrati mittasanthavo\<*<2>*>/ na ghaņãyati\<*<3>*>/, pātheyya¤ cā 'ti bhadde mayhaü tava madhuravacane\<*<4>*>/ bandhitvā\<*<5>*>/ tãõi saüvaccharāni vasantass' eva\<*<6>*>/ hatthiassarathapadātisaükhātaü\<*<7>*>/ bala¤ ca khãõaü manussānaü bhattavetana- saükhātaü pātheyya¤ ca n' atthi, saüke pāõuparodhāyā\<*<8>*>/ 'ti sv-āhaü idh' eva attano jãvitavināsaü āsaükāmi, handa idān' āhaü gacchāmãti. âsaükakumārikā ra¤¤o vacanaü sutvā "mahārāja, tvaü mayhaü nāmaü jānāsi, tayā vuttam eva, mama nāmaü idaü me pitu kathetvā maü gaõhitvā yāhãti" ra¤¤ā saddhiü sallapantã\<*<9>*>/ @*>/ rathesabha, āgamehi\<*<11>*>/ mahārāja, pitaraü āmantayām' ahan ti || Ja_VI:33 ||>@ āha. Tass' attho: yannāmā\<*<12>*>/ aham asmi taü etaü\<*<13>*>/ āsaükat' eva mama nāman ti. Rājā\<*<14>*>/ Bodhisattassa santikaü gantvā vanditvā "bhante tumhākaü dhãtā âsaükā nāmā\<*<15>*>/" ti āha\<*<16>*>/. "Nāmaü¤ātakālato paņņhāya\<*<17>*>/ gahetvā gaccha mahārājā" 'ti. So Mahāsattaü vanditvā phalikavimānadvāraü āgantvā\<*<18>*>/ "bhadde pitarāpi\<*<19>*>/ mayhaü dinnā, ehi dānãti\<*<20>*>/". "âgamehi\<*<21>*>/ mahārāja\<*<22>*>/, pitaraü āmantayām' ahan" ti vatvā pāsādā otaritvā Mahāsattaü van- ditvā khamāpetvā ra¤¤o santikaü āgatā. Rājā taü gahetvā Bārāõasiü gantvā puttadhãtāhi vaķķhanto piyasaüvāsaü vasi. Bodhisatto aparihãnajjhāno Brahmaloke uppajji. Satthā imaü desanaü\<*<23>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā âsaükakumārikā purāõadutiyikā ahosi, rājā ukkaõņhi- tabhikkhu, tāpaso\<*<24>*>/ aham evā" 'ti. âsaükajātakaü\<*<25>*>/. \<-------------------------------------------------------------------------- 1 Bd saddhi. 2 Cks -sandhavo, Bd -saõņhavo. 3 Ck Bd -ņi-. 4 Bd -nena. 5 Cs bajjhitvā, Bd anubujhitvā. 6 Ck sseva, Cs sseva corr. to carantasseva. 7 Ck -padāni-, Cs -padāni- corr. to -padāti-, Bd -padādi-. 8 Cks saükhepānuparodhā. 9 all three MSS. -ti. 10 Cks -asmiü. 11 Bd -metha. 12 Bd yaü nāmaü. 13 Ck adds tesaü. 14 Bd taü sutvā rājā. 15 Ck -kaünāmā, Cs -kaünāmā corr. to -kanāmā, Bd āsaīkā-. 16 Bd adds taü sutvā mahāsatto. 17 Bd adds taü. 18 Bd adds āha. 19 Bd pitarā te. 20 Bd dāni gamissāmā ti. 21 Ck āha-, Cs āha- corr. to āga-. 22 Cks -rājā ti. 23 Bd dhammade-. 24 Bd adds pana. 25 Bd adds pa¤camaü. >/ #<[page 255]># %< 6. Migālopajātaka. (381.) 255>% $<6. Migālopajātaka.>$ Na me ruccan ti. Idaü Satthā Jetavane viharanto ekaü dubbacabhikkhuü\<*<1>*>/ ārabbha kathesi. Satthā taü bhikkhuü\<*<2>*>/ "sac- caü kira tvaü\<*<3>*>/ dubbaco\<*<4>*>/" ti pucchitvā "āma bhante" ti vutte "na kho bhikkhu idān' eva\<*<5>*>/ pubbe pi tvaü dubbaco\<*<6>*>/, dubbacabhāvaü\<*<1>*>/ pana nissāya paõķitānaü vacanaü akaronto verambavātamukhe\<*<7>*>/ ni- dhanaü\<*<8>*>/ gato sãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gijjhayoniyaü nibbattitvā\<*<9>*>/ Aparaõõagijjho\<*<10>*>/ nāma ahosi. So gijjhagaõaparivuto Gijjhapabbate\<*<11>*>/ vasi. Putto pan' assa Migālopo\<*<12>*>/ nāma thāmabalasampanno ahosi, so a¤¤esaü gijjhānaü sãmaü atikkamitvā uccaü\<*<13>*>/ uppati\<*<14>*>/. Gijjhā "putto vo\<*<15>*>/ atidåraü uppattãti\<*<16>*>/" gijjhara¤¤o ācikkhiüsu. So\<*<17>*>/ taü pakkositvā "tvaü kira tāta atiuccaü gacchasi\<*<18>*>/, atiuccaü gacchanto jãvitakkhayaü pāpuõissasãti" vatvā tisso gāthā abhāsi: @*>/ yassa te tādisā gati, atuccaü tāta patasi, abhåmiü tāta sevasi. || Ja_VI:34 ||>@ @*>/ kedāraü\<*<20>*>/ yadā te paņhavã siyā tato tāta nivattassu, māssu\<*<21>*>/ etto paraü gami. || Ja_VI:35 ||>@ @*>/ pi sakuõā pattayānā vihaīgamā, akkhittā vātavegena naņņhā te sassatãsamā\<*<23>*>/ ti. || Ja_VI:36 ||>@ Tattha Migālopā\<*<12>*>/ 'ti puttaü nāmenālapati, atuccaü tāta patasãti tāta tvaü a¤¤esaü gijjhānaü sãmaü atikkamitvā atiuccaü gacchasi, catuk- kaõõaü va\<*<19>*>/ kedāran\<*<20>*>/ ti imināssa\<*<24>*>/ sãmaü ācikkhati\<*<25>*>/, idaü vuttaü hoti: tāta yadā te ayaü mahāpaņhavã catukkaõõakedāraü\<*<26>*>/ viya siyā evaü\<*<27>*>/ \<-------------------------------------------------------------------------- 1 Bd dubbacca-. 2 Bd adds pakkosāpetvā. 3 Bd adds bhikkhu. 4 Bd -ccosi. 5 Bd adds dubbacco. 6 Bd -cco yeva. 7 Bd -tābhimukhe. 8 Ck -na, Cs -na corr. to -naü, Bd byasanaü. 9 Ck Bd -ttetvā. 10 Ck apanna-, Bd apanandogijho. 11 Bd gijhakuņapa-. 12 Bd miga-. 13 Bd atiuccam. 14 Cs uppatti corr. to uppatati, Bd upatati. 15 Bd te putto. 16 Cs uppattãti corr. to uppatatãti, Bd upatatãti. 17 Bd taü sutvā so. 18 Ck omits gacchasi, Cs gacchāsi. 19 Bd ca. 20 Cks ketā-. 21 Ck massu, Bd māsu. 22 Cks a¤¤o. 23 Bd passati-. 24 Bd imināmassa. 25 Ck avikkhati, Cs acikkhati corr. to āci-. 26 Ck -ra, Cs -ra corr. to -ro. 27 Bd omits evaü. >/ #<[page 256]># %<256 VI. Chanipāta. 1. Avariyavagga. (39.)>% khuddikā viya hutvā pa¤¤āyetha\<*<1>*>/ atha tvaü ettakā ņhānā nivatteyyāsi, etto paraü mā gamãti, santi a¤¤e pãti na kevalaü tvam eva a¤¤e pi gijjhā evaü kariüså 'ti dãpeti, akkhittā ti te pi amhākaü sãmaü atikkamitvā gatā vāta- vegena ākaķķhitā nassiüsu, sassatãsamā\<*<2>*>/ ti sassatã hi\<*<3>*>/ paņhavi, pabbatādãhi samaü attānaü ma¤¤amānā attano vassasahassaparimāõaü āyuü apåretvāpi an- tarā va\<*<4>*>/ naņņhā\<*<5>*>/ ti attho. Migālopo\<*<6>*>/ anovādakattā pitu vacanaü akatvā laüghanto laüghanto pitarā\<*<7>*>/ akkhātaü sãmaü disvā taü\<*<8>*>/ atikkamma kālavāte patvā tepi\<*<9>*>/ chinditvā uppatito verambhavātamukhaü pakkhandi. Atha naü verambhavātā pahariüsu. So tehi paha- ņamatto\<*<10>*>/ va\<*<11>*>/ khaõķākhaõķaü hutvā ākāse va\<*<12>*>/ antaradhāyi. @*>/ pitu vaddhassa\<*<14>*>/ bhāsanaü kālavāte\<*<15>*>/ atikkamma verambānaü vasaü agā\<*<16>*>/. || Ja_VI:37 ||>@ @*>/ āpāduü anovādakare dije\<*<18>*>/. || Ja_VI:38 ||>@ @*>/ yo vākyaü\<*<20>*>/ nāvabujjhati atisãmacaro ditto gijjho vātãtasāsano\<*<21>*>/, sabbe vyasanaü\<*<17>*>/ papponti akatvā vaddhasāsanan\<*<22>*>/ ti || Ja_VI:39 ||>@ imā tisso abhisambuddhagāthā. Tattha anujãvino ti taü nissāya jãvanakā\<*<24>*>/, anovādakare dije\<*<18>*>/ ti tasmiü Migālopagijjhe\<*<25>*>/ ovādaü akaronte\<*<26>*>/ sabbe p' ete tena saddhiü atisã- maü gantvā vināsaü pāpuõiüsu. Evaü pãti\<*<27>*>/ bhikkhave yathā so gijjho evaü\<*<28>*>/ yo a¤¤o pi gahaņņho va pabbajito vā hitānukampakānaü\<*<29>*>/ vaddhānaü\<*<30>*>/ vacanaü na gaõhāti\<*<31>*>/ so pi ayaü sãmaü atikkamitvā caranto ditto\<*<32>*>/ gabbito\<*<33>*>/ gijjho va vyasanaü pāpuõātãti. Satthā imaü desanaü\<*<34>*>/ āharitvā\<*<35>*>/ jātakaü samodhānesi: "Tadā Migālopo\<*<36>*>/ dubbacabhikkhu ahosi, Aparaõõo\<*<37>*>/ aham evā" 'ti. Mi- gālopajātakaü\<*<38>*>/. \<-------------------------------------------------------------------------- 1 Bd -yittha. 2 Bd passati-. 3 Bd omits sassatãhi. 4 Bd vi. 5 Bd naņhã. 6 Cks add ti. 7 Bd pituno. 8 Cks naü. 9 Cks tehi. 10 Bd pahata-. 11 Bd omits va. 12 Bd yeva. 13 Ck aparanassa, Bd apanandassa. 14 Bd vuķhassa. 15 Cks kāle-. 16 Bd gataü. 17 Bd bya-. 18 Cks -ro dijo. 19 Bd vuķķhānaü. 20 Cks -yan. 21 Ck vātita-, Cs vātita- corr. to vātãta-? Bd vātuta-. 22 Bd vuķha-. 23 Bd adds pi. 24 Cs jãvananakā, Bd jivikā. 25 Cks -gijjho, Bd migalopagijhe. 26 all three MSS. -to. 27 Cs hãti corr. to pãti Bd piti. 28 Bd adds pi. 29 Cs Bd -pi-. 30 Bd vuķķhā-. 31 Bd gaõhati. 32 Bd ritto. 33 Bd gacchanto. 34 Bd dhammade-. 35 Bd adds saccāni pakāsetvā. 36 Bd miga-. 37 Ck aparanno, Cs aparanto corr. to -raõõo, Bd apanando pana. 38 Bd miga---kaü chaņhaü. >/ #<[page 257]># %< 7. Sirikālakaõõijātaka. (382.) 257>% $<7. Sirikālakaõõijātaka.>$ Kā nu kāëena\<*<1>*>/ vaõõenā 'ti. Idaü Satthā Jetavane vi- haranto Anāthapiõķikaü ārabbha kathesi. So hi sotāpattiphale patiņņhitakālato paņņhāya akhaõķāni pa¤casãlani rakkhi\<*<2>*>/, bhariyāpi 'ssa puttadhitaro pi dāsāpi bhatiü gahetvā kammaü karontā\<*<3>*>/ kammaka- rāpi sabbe rakkhiüsu yeva. Ath' ekadivasaü\<*<4>*>/ dhammasabhāyaü ka- thaü samuņņhāpesuü: "āvuso Anāthapiõķiko suci c' eva suciparivāro ca hutvā caratãti". Satthā āgantvā "kāya nu 'ttha bhikhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte\<*<5>*>/ "bhik- khave\<*<6>*>/ porāõakapaõķitāpi suciparivārā\<*<7>*>/ ahesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto seņņhi\<*<8>*>/ hutvā dānaü adāsi sãlaü rakkhi\<*<9>*>/ upo- sathakammaü\<*<10>*>/ kari\<*<11>*>/, bhariyāpi 'ssa pa¤cāsãlāni rakkhi, put- tadhãtaro pi dāsakammakaraporisāpi\<*<12>*>/. So Suciparivāraseņņhi t' eva\<*<13>*>/ pa¤¤āyittha. So\<*<14>*>/ cintesi: "sace mayā sucitarasãlo\<*<15>*>/ koci āgamissati\<*<16>*>/ tassa mama nisãdanapallaükaü vā nipajjana- sayanaü vā dātuü na yuttaü, anucchiņņhaü\<*<17>*>/ aparibhuttaü dātuü vaņņatãti" attano upaņņhāne yeva ekapasse\<*<18>*>/ aparibhutta- pallaüka¤ ca sayana¤\<*<19>*>/ ca pa¤¤āpesi\<*<20>*>/. Tasmiü samaye Cātummahārājikadevaloke Viråpakkhamahārājassa dhãtā Kāla- kaõõã\<*<21>*>/ nāma Dhataraņņhamahārājassa\<*<22>*>/ dhãtā Sirã\<*<23>*>/ ca\<*<24>*>/ nāmā 'ti imā dve bahuü\<*<25>*>/ gandhamālaü\<*<26>*>/ ādāya "Anotatte kãëis- sāmā" 'ti Anotattapiņņhiü\<*<27>*>/ gacchiüsu\<*<28>*>/. Tasmiü pana dahe bahåni titthāni, tesu Buddhānaü titthe Buddhā va\<*<29>*>/ nahā- yanti\<*<30>*>/, paccekabuddhānaü titthe paccekabuddhā va\<*<31>*>/, bhik- \<-------------------------------------------------------------------------- 1 all three MSS. -le-. 2 Bd rakkhati. 3 Ck -tānaü, Bd -to. 4 Bd adds bhikkhu. 5 Bd adds na. 6 Bd adds idāneva pubbe pi. 7 Bd suci yeva parivārā ca. 8 Ck seņņhiü. 9 Bd rakkhati. 10 Bd uposathaü. 11 Bd karoti. 12 Bd adds pa¤casãlāni rakkhisu. 13 Bd tveva. 14 Bd athekadivasaü so. 15 Bd sace yo suciparivārasãlako. 16 Bd āgacchissati. 17 Cks anucci-, Bd anucchikaņhaü. 18 Bd attha atthano vasanaņhānasseva ekapassena. 19 Bd senāsana¤. 20 Ck pa¤āpāpesi. 21 Cs -vanni corr. to -kanni, Bd -kaõdãca. 22 Bd daņha raņhassa mahā-. 23 Ck siri, Bd sãri. 24 Ck omits ca. 25 Bd -hu. 26 Bd mālāgandhaü. 27 Bd -piņhaü. 28 Bd āga- 29 Bd yeva. 30 Bd nhā-. 31 Bd omits va and adds nhāyanti. >/ #<[page 258]># %<258 VI. Chanipāta. 1. Avāriyavagga. (39.)>% khånaü titthe bhikkhå va\<*<1>*>/, tāpasanaü titthe tāpasā va\<*<1>*>/, cātummahārājikādisu chasu kāmasaggesu devaputtānaü titthe devaputtā va\<*<1>*>/, devadhãtānaü titthe devadhãtā va nahāyanti\<*<2>*>/. Tatr' imā\<*<3>*>/ dve gantvā\<*<4>*>/ "ahaü paņhamaü nahāyissāmi\<*<2>*>/, ahaü paņhaman" ti titthatthāya kalahaü kariüsu. Kālakaõõã\<*<5>*>/ "ahaü lokaü\<*<6>*>/ vicāremi, tasmā paņhamaü nahāyituü\<*<2>*>/ yutt' amhãti\<*<7>*>/" vadati. Sirã\<*<8>*>/ "ahaü mahājanassa issariyadāyikāya\<*<9>*>/ paņipadāya ņhitā\<*<10>*>/, tasmā paņhamaü nahāyituü\<*<2>*>/ yutt' amhãti\<*<11>*>/" vadati. Tā "amhesu paņhamaü nahāyituü\<*<2>*>/ yuttaråpaü\<*<12>*>/ cattāro ma- hārājāno jānissantãti" tesaü santikaü gantvā "amhesu kā\<*<13>*>/ paņhamaü Anotatte\<*<14>*>/ nahāyituü\<*<2>*>/ yuttaråpā" ti pucchiüsu. Dhataraņņha-Viråpakkhā "na sakkā amhehi\<*<15>*>/ vinicchitun" ti Viråëha-Vessavaõānaü\<*<16>*>/ bhāram akaüsu. Te "amhehi\<*<17>*>/ pi na sakkā, sāmipādamåle\<*<18>*>/ yeva pesessāmā" 'ti tā Sakkassa san- tikaü pesesuü. Sakko tāsaü vacanaü sutvā cintesi: "imā dve pi mama manussānaü ¤eva dhãtaro, na sakkā mayā imaü aņņaü vinicchitun" ti, atha tā\<*<19>*>/ āha: "Bārāõasiyaü Sucipari- vāro nāma seņņhi atthi, tassa ghare anucchiņņhāsana¤ c' eva\<*<20>*>/ anucchiņņhasayana¤ ca pa¤¤attaü, yā tattha nisãditu¤ ca\<*<21>*>/ sa- yitu¤ ca\<*<22>*>/ labhati sā paņhamaü nahāyituü\<*<2>*>/ yuttaråpā" ti. Taü sutvā Kālakaõõã\<*<23>*>/ taü khaõaü ¤eva nãlavatthaü nivā- setvā nãlavilepanaü vilimpitvā nãlamaõipilandhanaü\<*<24>*>/ pilan- dhitvā\<*<25>*>/ yantapāsāõe\<*<26>*>/ viya devalokā\<*<27>*>/ otaritvā majjhimayāma- samanantare seņņhino pāsādassa upaņņhānadvāre sayanassa avidåraņņhāne\<*<28>*>/ nãlaraüsiü vissajjetvā ākāse aņņhāsi. Seņņhi \<-------------------------------------------------------------------------- 1 Bd adds nhāyanti. 2 Bd nhā-. 3 Bd tattha imā. 4 Bd āg-. 5 Cks -kaõõi, Bd -kaõķã devadhãtā. 6 Bd adds pālemi. 7 Bd yuttakomhiti. 8 Bd sãri. 9 Bd siriyādiyikāya. 10 Bd dhãtā. 11 Bd yuttāmhiti. 12 Bd adds vā. 13 Bd adds ma. 14 Bd -ņattadahe. 15 Ck -he, Cs -he corr. to hehi. 16 Ck -nānaü, Ck -nānaü corr. to -õānaü, Bd viråëhakuveravessavaõānaü. 17 Cks amhe. 18 Cs sāmã-, Bd te amhehi pi na sakkhissāma Sakkassa pādamålameva. 19 Bd sakko. 20 Cks anucci-, Bd anucchiņhapallaīkaü, omitting ceva. 21 Cks nisãdana¤ca, Bd -tuü vā. 22 Bd -tuü vā. 23 all three MSS. -kaõõi. 24 Bd omits maõi. 25 Ck -dhi, Cs -dhi corr. to -dhitvā. 26 Bd -pāhano. 27 Bd -kato. 28 Bd -re ņhāne. >/ #<[page 259]># %< 7. Sirikālakaõõijātaka. (382.) 259>% {oloketvā} taü addasa, dassanen' ev' assa\<*<1>*>/ appiyā ahosi ama- nāpā. So tāya saddhiü sallapanto paņhamaü gātham āha: @*>/ vaõõena na cāpi piyadassanā, kā vā\<*<3>*>/ tvaü kassa vā dhãtā, kathaü jānemu taü\<*<4>*>/ mayan ti. || Ja_VI:40 ||>@ Tattha kāëenā\<*<5>*>/ 'ti nãlavaõõenā\<*<6>*>/ 'ti sarãravatthābharaõavaõõena\<*<7>*>/, na cāpi piyadassanā ti dhātuso bhikkhave sattā saüsandantãti\<*<8>*>/ hi vuttaü, aya¤ ca devadhãtā anācārā dussãlā, tasmā dassanen' ev' assa\<*<9>*>/ appiyā jātā, ten' evam āha\<*<10>*>/, kā vā tvan ti kā\<*<11>*>/ ca\<*<12>*>/ tvaü ayam eva vā pāņho. Taü sutvā Kālakaõõã\<*<13>*>/ dutiyaü gātham āha: @*>/ dhãtā Viråpakkhassa caõķiyā, ahaü Kālã alakkhikā, Kālakaõõãti maü vidå, okāsaü yācito dehi, vasemu tava santike ti. || Ja_VI:41 ||>@ Tattha caõķiyā ti\<*<15>*>/ kodhanabhāvena hi mayhaü caõķãti nāmaü kariüsu, alakkhikā ti nippu¤¤ā\<*<16>*>/, maü vidå ti evaü\<*<17>*>/ maü cātummahārājikadeva- loke jānanti, vasemå\<*<18>*>/ 'ti mayaü ajja\<*<19>*>/ ekarattiü tava santike vaseyyāma, etasmiü me anucchiņņhāsane\<*<20>*>/ okāsaü dehãti. Tato Bodhisatto tatiyaü gātham āha: @*>/ tuvaü, puņņhā me Kāli akkhāhi yathā jānemu taü\<*<22>*>/ mayan ti. || Ja_VI:42 ||>@ Tattha nivase\<*<23>*>/ ti tava cittena vasasi\<*<24>*>/ patiņņhahasi. Tato sā attano guõaü kathentã catutthaü gātham āha: @*>/ vinassatãti. || Ja_VI:43 ||>@ Tass' attho: yo puriso attano kataguõaü na jānāti guõamakkhã hoti attano kismi¤ci kāraõe kathite kiü ahaü etaü\<*<26>*>/ jānāmãti\<*<27>*>/ yugaggāhaü\<*<28>*>/ \<-------------------------------------------------------------------------- 1 Bd sahadassanenevassā. 2 Cs Bd -le-. 3 Ck mā, Cs mā corr. to vā. 4 Cks tam. 5 all three MSS. -le-. 6 Bd nilena va-. 7 Bd sariravaõõena vatthā-. 8 Cs naüsandantãti corr. to saü-, Bd na saüsarantãti. 9 Bd assā. 10 Bd tenevāha. 11 Ck yā. 12 Cks omit ca. 13 Ck -kaõõi, Bd -kaõõi pi. 14 Bd -āhaü. 15 Bd adds kodhanā. 16 Bd nippa¤¤ā. 17 Ck evam. 18 Bd vasemu tava santike. 19 Bd mayhaü acca. 20 Cks anucci- and add sayaneva, Bd anucchiņhasayane. 21 Ck nivesase, Cs nivasase, Bd nivise. 22 Cks taü. 23 Cks nivesase, Bd nivise. 24 Bd cittenivisasi. 25 Bd yasaü, Cs yasa corr. to yassa. 26 Cks evataü. 27 Bd ajā-. 28 Bd yuggagāhaü. >/ #<[page 260]># %<260 VI. Chanipāta. 1. Avāriyavagga. (39.)>% gaõhāti a¤¤ehi ki¤ci kataü disvā sārambhavasena kāraõuttaraü karoti pare lābhaü\<*<1>*>/ labhante na tussati mayhaü acchariyaü paresaü mā hotu mayham eva hotå 'ti sakasampattiü gahetvā\<*<2>*>/ parassa tiõena\<*<3>*>/ telabindum pi na deti kerāņi yalakkhaõena samannāgato hutvā attano santakaü parassa adatvā tehi tehi upā- yehi parasantakam\<*<4>*>/ eva khādati yassa laddhaü dhanaü vā dha¤¤aü vā nas- sati\<*<5>*>/ na tiņņhati surādhutto akkhadhutto itthidhutto vā hutvā laddhaü\<*<6>*>/ vinā- seti\<*<7>*>/ ayaü etehi guõehi samannāgato puriso mayhaü kanto piyo manāpo, eva- råpe ahaü cittena patiņņhahāmãti. Sā\<*<8>*>/ yeva pa¤camacchaņņhasattamagāthā\<*<9>*>/ abhāsi: @*>/ hi vibhedako aõķakavāco\<*<11>*>/ pharuso so me kantataro tato. || Ja_VI:44 ||>@ @*>/ ti puriso sadatthaü nāvabujjhati, ovajjamāno kuppati, seyyaü so atima¤¤ati. || Ja_VI:45 ||>@ @*>/ puriso sabbamittehi dhaüsati\<*<14>*>/, so mayhaü puriso kanto, tasmiü homi anāmayā ti. || Ja_VI:46 ||>@ Tāpi iminā va nayena vitthāretabbā\<*<15>*>/, saükhepato pan' ettha: kodhano ti appamattakena pi kujjhanako, upanāhãti parassa aparādhaü hadaye ņha- petvā sucirena pi tassa anatthakārako, pisuno\<*<16>*>/ ti pisunāvāco\<*<17>*>/, vibhedako ti appamattakena pi mettibhindanako\<*<18>*>/, aõķakavāco\<*<19>*>/ ti sadosavāco\<*<20>*>/, pha- ruso ti thaddhavāco, kantataro ti so puriso mayhaü purimamhāpi\<*<21>*>/ kanta- taro piyataro, ajjassuve\<*<12>*>/ ti idaü kammaü ajja kātabbaü idaü suve\<*<22>*>/ idaü tatiyadivasādiså 'ti evaü so sadatthaü\<*<23>*>/ attano kiccaü nāvabujjhati na jānāti, ovajjamāno ti ovadiyamāno, seyyaü so\<*<24>*>/ atima¤¤atãti jātigotta, kulapadesasãlācāraguõehi uttaritaraü uttamapuggalaü tvaü mayhaü kiü paho- sãti\<*<25>*>/ atikkamitvā ma¤¤ati, davappaladdho\<*<26>*>/ ti råpādisu kāmaguõesu ni- rantaraü davena paladdho\<*<27>*>/ abhibhåto vase\<*<28>*>/ kato\<*<29>*>/, dhaüsatãti tayā\<*<30>*>/ mayhaü kiü katan ti ādãni vatvā sabbeh' eva mittehi dhaüsati\<*<31>*>/ parihiyyati, anāmayā ti ahaü etehi guõehi samannāgate puggale niddukkhā nissokā homi, taü labhitvā\<*<32>*>/ a¤¤attha anālayā hutvā vasāmãti. \<-------------------------------------------------------------------------- 1 Bd paralābha. 2 Bd nigguhitvā. 3 Bd tinaggena. 4 Bd parassa san-. 5 Bd vina-. 6 Bd repeats laddhaü, cfr. Sn. v. 105. 7 Bd adds yeva. 8 Bd atha sā. 9 Cs -ma- corr. to -mā-, Bd pa¤camachaņhamasattamaügāthā. 10 Cs -no corr. to -õo, Bd -õo. 11 Cs aņņhakavā, Bd kaõķakavāco. 12 Bd ajjasuve. 13 Bd avaddhaluddho. 14 Ck yaüsati, Cs yāü- corr. to dhaü-, Bd -mitte padhaüsati. 15 Cks -tabbaü. 16 Ck Bd -õo, Cs -no corr. to -õo. 17 Cs -nā- corr. to -õā-, Bd -õa-. 18 Bd mitta-. 19 Bd kaõķaka-. 20 Ck -sā-, Bd saddosa-. 21 Ck purimabhāti, Cs purisamhāti, Bd parisamhāpi. 22 Bd sve. 23 Bd paratthaü. 24 Cks seyyaso, Bd soyaso. 25 Bd atositi. 26 Bd avappaluddho. 27 Bd nirantaradathanaü paluddho. 28 Bd vasaü, Cs repeats vase. 29 Bd gato. 30 Bd tassā. 31 Bd adds hiüsati. 32 Bd ala-. >/ #<[page 261]># %< 7. Sirikālakaõõijātaka. (382.) 261>% Atha naü garahanto Mahāsatto aņņhamaü gātham āha: @*>/ Kāli, n' etaü amhesu vijjati, a¤¤aü janapadaü gaccha nigame rājadhāniyo\<*<2>*>/ ti. || Ja_VI:47 ||>@ Tattha apehãti apagaccha, netaü amheså 'ti etaü\<*<3>*>/ makkhādikaü tava piyabhāvakaraõaü amhesu\<*<4>*>/ na vijjati n' atthi, nigame rājadhāniyo\<*<2>*>/ ti nigame pi a¤¤e\<*<5>*>/ rājadhāniyo\<*<2>*>/ pi a¤¤attha gaccha yattha mayaü na vasāma\<*<6>*>/ 'ti dãpeti. Taü sutvā Kālakaõõã\<*<7>*>/ additā\<*<8>*>/ hutvā anantaraü gā- tham āha: @*>/ vijjati, santi loke alakkhikā, saügharanti\<*<10>*>/ bahuü dhanaü, ahaü Devo ca me bhātā ubho naü\<*<11>*>/ vidhamemasãti. || Ja_VI:48 ||>@ Tattha netaü tumheså 'ti yaü\<*<12>*>/ mama piyabhāvakaraõaü makkhādikaü\<*<13>*>/ yena\<*<14>*>/ ahaü attanāpi samannāgatā taü tumhesu n' atthãti aham pi\<*<15>*>/ etaü jānāmi, santi loke alakkhikā ti a¤¤e pana loke nissãlā nippu¤¤ā santi saügharantãti te nissãlā nippu¤¤āpi\<*<16>*>/ samānā etehi makkhādihi\<*<17>*>/ bahu- dhanaü saügharanti\<*<10>*>/ piõķaü karonti, ubho nan\<*<18>*>/ ti tam pana etehi saü- gharitvā\<*<19>*>/ ņhapitaü dhanaü aha¤ ca mayham eva\<*<20>*>/ bhātā Devo\<*<21>*>/ ca nāma de- vaputto ti ubho pi ekato hutvā vidhamema\<*<22>*>/ nāsema, amhākaü pana bahu- dibbabhogā\<*<23>*>/ atthi, dibbāni āsanāni dibbāni sayanāni\<*<24>*>/ tvaü dadeyyāsi vā na\<*<25>*>/ vā, ko me tayā attho ti vatvā pakkāmi. Tassā pakkantakāle Sirã devadhãtā suvaõõavaõõehi vattha- vilepanehi\<*<26>*>/ suvaõõadassanena ca\<*<27>*>/ alaükārenāgantvā\<*<28>*>/ upaņ- ņhānadvāre pãtaraüsiü\<*<29>*>/ vissajjetvā samehi pādehi samaü pa- ņhaviyaü patiņņhāya sagāravā aņņhāsi. Taü disvā Mahāsatto paņhamaü gātham āha: @*>/ suppatiņņhitā, kā vā tvaü kassa vā dhãtā, kathaü jānemu taü\<*<31>*>/ mayanti. || Ja_VI:49 ||>@ \<-------------------------------------------------------------------------- 1 Cks omit tvaü. 2 Bd -ņhāniye. 3 Cs evaü. 4 Bd adds pi. 5 Bd adds vā. 6 Bd passāmā. 7 all three MSS. -kaõõi. 8 Ck addhi-, Cs atthi- corr. to addhi-. 9 Cks add na. 10 Bd saükharanti. 11 Bd maü. 12 Bd ayam. 13 Cks -karanamakkhādãnaü. 14 Bd omits yena. 15 Bd adds kho. 16 Ck nippuri, Cs nippåpi. 17 Cks -kāhi. 18 Ck ubho pi nan, Cs nan corr. to tan. 19 Bd saükha-. 20 Bd adds vā. 21 Cks davo. 22 Bd -māma. 23 Bd bahåni -bhogāni. 24 Bd sayāni. 25 Bd no. 26 Ck adds vilepā. 27 Bd omits ca. 28 Bd -rena āg-. 29 Ck -si, Cs -rasi, Bd pitaraüsi. 30 Bd paņhabyā, Ck pathabyā. 31 Cks tam. >/ #<[page 262]># %<262 VI. Chanipāta. 1. Avāriyavagga. (39.)>% Tattha dibbenā 'ti visiņņhena uttamena. Taü sutvā Sirã dutiyaü gātham āha: @*>/ dhãtā Dhataraņņhassa\<*<2>*>/ sirãmato, ahaü Sirã ca Lakkhã ca, bhåripa¤¤ā ti maü vidå, okāsaü yācito dehi, vasemu tava santike ti. || Ja_VI:50 ||>@ Tattha Sirã ca Lakkhã cā 'ti Sirãti ca Lakkhãti ca aham eva na a¤¤ā, bhåripa¤¤ā ti maü vidå 'ti maü Cātummahārājikadevaloke paņhavisamāya vipulapa¤¤āya\<*<3>*>/ samannāgatā ti jānanti, vasemå 'ti tava santike anucchiņņhāsane\<*<4>*>/ sayane ca ekarattiü vaseyyāma okāsaü me dehãti. Tatoparaü @*>/ tuvaü, puņņhā me Lakkhi akkhāhi yathā\<*<7>*>/ jānemu taü\<*<7>*>/ mayaü\<*<8>*>/. || Ja_VI:51 ||>@ @*>/ ca na hāpeti atthaü\<*<10>*>/ so me manāpo nivase ca tamhi\<*<11>*>/. || Ja_VI:52 ||>@ @*>/ sãlåpapanno asaņho ujjubhåto\<*<13>*>/ saügāhako sakhilo saõhavāco mahattapatto\<*<14>*>/ pi nivātavutti\<*<15>*>/ tasm' āhaü pose\<*<16>*>/ vipulā bhavāmi åmã samuddassa yathāpi vaõõaü. || Ja_VI:53 ||>@ @*>/ mitte athavā amitte seņņhe sarikkhe athavāpi hãne atthaü carantaü athavā anatthaü āvã raho saügaham eva vatte>@ \<-------------------------------------------------------------------------- 1 Ck ahan. 2 Bdf -raņha. 3 Bd -lāya pa-. 4 Cks anucci-, Bd anucchiņhā. 5 Cks nivasase, Bf vise. 6 Bd kataü. 7 Cks tam. 8 Cks Bd mayanti. 9 Bdf kālāgata¤. 10 Ck aņņhaü. 11 Ck taõhi corr. to tanhi, Cs taõhi corr. to namhi, Bd nivasemi tamhi. 12 Ck va, Cs va corr. to ca. 13 Cks -te, Bd uju-. 14 Ck mahanta, Cs mahatta-? Bd mahattaü-. 15 Cks -ttiü. 16 Cks Bd tassāhaü, Cks poso, Bf tasmiü haü pose. 17 Bd cāpi. >/ #<[page 263]># %< 7. Sirikālakaõõijātaka. (382.) 263>% @< vācaü na vajjā pharusaü kadāci matassa jãvassa ca\<*<1>*>/ tassa homi. || Ja_VI:54 ||>@ @*>/ sirã\<*<3>*>/ majjati appapa¤¤o taü dittaråpaü visamaü carantaü karãsavācaü\<*<4>*>/ va vivajjayāmi. || Ja_VI:55 ||>@ @*>/ kurute lakkhiü alakkhiü kurut' attanā, na hi lakkhiü alakkhiü vā a¤¤o a¤¤assa kārako ti || Ja_VI:56 ||>@ seņņhissa pucchā\<*<6>*>/ hoti Siriyā vissajjanā\<*<7>*>/. Tattha ķaüsasiriüsape ti ķaüsā vuccanti piīgalamakkhikā, sabbā\<*<8>*>/ makkhikajāti\<*<9>*>/ adhippetā, siriüsapā\<*<10>*>/ ti\<*<11>*>/ dãghajātikā, ķaüsā ca siriüsapā ca ķaüsasiriüsapā, tasmim ķaüsasiriüsape sati, idaü vuttaü hoti: yo ma- hāseņņhipuriso sãte vā uõhe vā vātātape vā ķaüsasiriüsape vā sati etehi sãtādãhi pãëiyamāno pi etāni c' eva sãtādãni khudaü pipāsa¤ cā 'ti sabbam p' etaü parissayaü abhibhuyya abhibhavitvā tiõaü viya\<*<12>*>/ agaõetvā rattiüdi- vaü kasivanijjādãsu c' eva dānasãlādãsu ca satataü attano kammesu yutto\<*<13>*>/ attānaü yojetvā vattati\<*<14>*>/, kālābhata¤cā\<*<15>*>/ 'ti kasikālādisu kasiādãni\<*<16>*>/ dhana- pariccāgasãlarakkhaõadhammasavanādikālesu\<*<17>*>/ dhanapariccajanādibhedam diņņha- dhammasamparāyisukhāvahaü\<*<18>*>/ atthaü na hāpeti yuttapayuttakāle karoti yeva so mayhaü manāpo tasmi¤ ca purise aham nivasāmãti, akkodhano ti adhi- vāsanakhantiyā samannāgato, mittavā ti kalyāõamittehi samannāgato, cāgavā ti dhanapariccāgayutto, saügāhako ti mittasaügahāamisasaügahadhammasaü- gahānaü\<*<19>*>/ kārako, sakhilo ti muduvāco, saõhavāco ti maņņavacano\<*<20>*>/, ma- hattapatto\<*<21>*>/ pi nivātavuttãti mahantam ņhānaü vipulaü issariyaü patto pi yasena anuddhato nãcavutti paõķitānaü ovādakaro hoti, tassāhaü pose ti tasmiü ahaü purise, vipulā bhavāmãti akhuddikā homi, so hi mahatiyā siriyā padaņņhānaü\<*<22>*>/, åmi\<*<23>*>/ samuddassa yathāpi vaõõan ti yathā nāma samuddassa vaõõaü olokentānaü uparåpari āgacchamānā åmi\<*<23>*>/ vipulā khāyati evam ahaü tasmiü puggale vipulā homãti dãpeti, āvã raho ti sammukhā ca parammukhā ca, saügahameva vatte ti etasmiü mittādibhede puggale ca- tubbidhaü saügahaü eva vatteti pavatteti\<*<24>*>/, na vajjā ti yo ca kadāci kis- mi¤ci pi kāle pharusavacanaü na vadeyya madhuravacano hoti, matassa jã- \<-------------------------------------------------------------------------- 1 Cks va. 2 Bd -ta. 3 Bf -riü, Bd sãri. 4 Bd karissatataü, Bf karisaņhānaü. 5 Bd -no. 6 Bd pucchitā. 7 Cks -naü, Bd tisajjanā. 8 Bd adds vā. 9 Bd adds idha ķamsāti, 10 Bd sarikapā. 11 Bd omits ti. 12 Cks tiõampi. 13 Bd niyu-. 14 Bd -jetuü vaņņatãti. 15 Bd kālāgat-. 16 Ck -ādhãna corr. to -ādãna, Cs -ādhi corr. to -ādi, Bd -ādini. 17 Ck omits dhana. 18 Bd -yikasu-. 19 Bd -īgā- -īgā- -saīgāhānaü. 20 Bd maņharava-. 21 Cks mahanta-. 22 Bd sampaņhā-. 23 Ck -ã. 24 Ck omits pavatteti, Bd has -si. >/ #<[page 264]># %<264 VI. Chanipāta 1. Avāriyavagga. (39.)>% vassa cā\<*<1>*>/ 'ti tassāhaü puggalassa matassa pi jãvantassa\<*<2>*>/ pi pattikā\<*<3>*>/ homi, idhaloke pi paraloke pi tādisam eva bhajāmãti\<*<4>*>/ dasseti, etesaü yo ti\<*<5>*>/ etesaü sãtābhibhavanādãnaü\<*<6>*>/ heņņhā vuttaguõānaü\<*<7>*>/ yo puggalo ekaü\<*<8>*>/ pi guõaü pa- majjati pamussati\<*<9>*>/ puna\<*<10>*>/ nānuyu¤jatãti attho, kantāsirã\<*<11>*>/ kantasiriü\<*<12>*>/ kantaü sirin\<*<13>*>/ ti tayo\<*<14>*>/ pāņhā, tesaü vasena ayaü atthayojanā: yo puggalo siriü labhitvā\<*<15>*>/ kantā me siri bhariyaņņhāne\<*<16>*>/ ņhitā ti etesaü a¤¤ataram gu- õam pamajjati\<*<17>*>/ yo vā puggalo kantasiriü piyasiriü icchanto va\<*<18>*>/ etesaü gu- nānaü a¤¤ataraü labhitvā pamajjati\<*<19>*>/ yo vā puggalo siriü\<*<20>*>/ labhitvā kantaü manāpaü siriü\<*<21>*>/ etesaü guõānaü a¤¤ataraü pamajjatãti\<*<22>*>/, appapa¤¤o ti nippa¤¤o, taü dittaråpaü visamaü carantan ti taü ahaü dittasabhā- vaü gabbitasabhāvaü\<*<23>*>/ kāyaduccaritādibhedaü visamaü carantaü sucijātiko ma- nusso gåthakåpaü viya dårato vivajjayāmãti\<*<24>*>/, a¤¤o a¤¤assa kārako ti evaü sante lakkhiü vā alakkhiü vā a¤¤o puriso a¤¤assa kārako nāma n' atthi yo koci attanā\<*<25>*>/ lakkhiü vā alakkhiü vā karotãti. Evaü Mahāsatto Sirideviyā vacanaü\<*<26>*>/ abhinanditvā "idaü\<*<27>*>/ anucchiņņhaü\<*<28>*>/ āsana¤ ca sayana¤ ca tuyhaü yeva\<*<29>*>/ anuccha- vikaü, nisãda c' eva nippajja cā" ti\<*<30>*>/ āha. Sā tattha vasitvā paccåsakāle nikkhamitvā Cātummahārājikadevalokaü gantvā Anotattadahe paņhamaü nahāyi. Tam pi\<*<31>*>/ sayanaü Siri- devatāya paribhuttabhāvena sirisayaü nāma jātaü. Siri- sayanassāyaü\<*<32>*>/ vaüso. Iminā kāraõena yāv' ajjatanā\<*<33>*>/ sirã- sayanan ti vuccati. Satthā imaü desanaü\<*<34>*>/ āharitvā jātakaü samodhānesi: "Tadā Siridevã Uppalavaõõā ahosi, Suciparivāraseņņhi\<*<35>*>/ aham evā" 'ti. Siri- kālakaõõijātakaü\<*<36>*>/. \<-------------------------------------------------------------------------- 1 Cks vācā. 2 Cks jãvitassa. 3 Bd bhittikā? 4 Cks bhavāmãti. 5 Cks omit etesaü yo ti. 6 Bd sihātigavādinaü. 7 Ck -guõaü ne, Cs -guõaü ne corr. to -guõānaü. 8 Bd puggalo sãri labhitvā ekekaü. 9 Bd -muyhati. 10 Bd punapunnaü. 11 Cs -siri, Bd kavanāsiri. 12 Cs -sãriü, Bd omits this word. 13 Bd siri. 14 Bd adds pi. 15 Ck -itthā, Cs -itthā corr. to -itvā. 16 Bd issariyāņhāne. 17 Bd adds pamuyhati. 18 Cks ca. 19 Bd sampajjati. 20 Bd sãri, Cks omit siriü. 21 Bd sari. 22 Bd sampajjatãti. 23 Bd tabbiparitassabhāvaü. 24 Cks -mi. 25 Bd attanā va attano. 26 Bd adds sutvā. 27 Bd iddhaü. 28 Cks anucci-, Bd anucchiņhaü. 29 Bd omits yeva, Ck tuyha yeva, Cs tuyha yeva corr. to tuyhaü yeva. 30 Bd anucchavikapallaīke ca sayane ca nisidāhi nippajjāhi ti, Ck nisidameva--, Cs nisãda veva--. 31 Bd nhāyitaü alabhi taü. 32 Bd -nassa ayaü. 33 Bd -nāpi. 34 Bd dhammade-. 35 Bd adds pana. 36 Ck -la-, Cs -la- corr. to -ëa-, Bd sãrikālakaõķi--sattamaü. >/ #<[page 265]># %< 8. Kukkuņajātaka. (383.) 265>% $<8. Kukkuņajātaka.>$ Sucittapattacchadanā ti. Idaü Satthā Jetavane vi- haranto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü bhik- khuü Satthā "kasmā ukkaõņhito sãti" pucchitvā "ekaü alaükata- itthiü\<*<1>*>/ disvā kilesavasena bhante" ti vutte "bhikkhu itthiyo nāma va¤cetvā upalāpetvā\<*<2>*>/ attano vasaü gatakāle vināsaü pāpanena\<*<3>*>/ bi- ëārã\<*<4>*>/ viya hontãti\<*<5>*>/" vatvā\<*<6>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤e kukkuņayoniyaü nibbattitvā anekasata- kukkuņaparivāro ara¤¤e vasati. Tassa avidåre ekā biëārikāpi\<*<7>*>/ vasati, sā ņhapetvā Bodhisattaü sesakukkuņe\<*<8>*>/ upāyena va¤cetvā khādi. Bodhisatto tassā gahaõaü na gacchati\<*<9>*>/. Sā cintesi: "ayaü kukkuņo ativiya saņho\<*<10>*>/ amhāka¤ ca saņhabhāvaü\<*<11>*>/ upāyakusalabhāvaü\<*<12>*>/ na jānāti, imaü mayā\<*<13>*>/ `bhariyā te bha- vissāmãti' upalāpetvā attano vasaü āgatakāle khādituü vaņņa- tãti" sā tena nisinnarukkhassa målaü gantvā vaõõabhāsana- pubbaīgamāya vācāya taü yācamānā paņhamaü gātham āha: @*>/ lambacålavihaīgama\<*<15>*>/ oroha\<*<16>*>/ dumasākhāya, mudhā bhariyā bhavāmi te ti. || Ja_VI:57 ||>@ Tattha sucittapattacchadanā\<*<14>*>/ 'ti sucittehi pattehi katacchadana, mudhā\<*<17>*>/ ti vinā målena ki¤ci gahetvā. Taü {sutvā} Bodhisatto "imāya mama sabba¤ātakā\<*<18>*>/ khā- ditā, idāni maü upalāpetvā khāditukāmā\<*<17>*>/, uyyojessāmi nan" ti cintetvā dutiyaü gātham āha: @*>/ tvaü kalyāõi\<*<21>*>/, dipad' āhaü\<*<22>*>/ manorame, migã pakkhã asa¤¤uttā\<*<23>*>/, a¤¤aü pariyesa sāmikan ti. || Ja_VI:58 ||>@ \<-------------------------------------------------------------------------- 1 Bd alaīkatapatiyattaü itthi. 2 Bd -lābhetvā. 3 Bd pāpuõi. 4 Bd lolabiëāri. 5 Bd hotãti. 6 Bd adds tuõhi ahosi tena yācito. 7 Bd -kā. 8 Bd avasese ku-. 9 Bd tasā gamanaü na icchati. 10 Bd patho. 11 Bd patha-. 12 Bd -va¤ca. 13 Bd adds ahaü. 14 Bd -cchā-. 15 lampicåëā-. 16 Bd oråha. 17 Cs mudāni corr. to mudhāti, Bd dhumāti. 18 Bd sabbe ¤ātikā. 19 Bd adds ahosi. 20 Bd -di. 21 Cs Bd -õã. 22 Bd dvi-. 23 Cks pakkhãva as-, Bd pakkhi asaüyuttā. >/ #<[page 266]># %<266 VI. Chanipāta. 1. Avāriyavagga. (39.)>% Tattha migãti biëāriü sandhāyāha, asa¤¤uttā ti jayampatikā bhavituü ayuttā\<*<1>*>/ asambandhā\<*<2>*>/ vā, n' atth' etesaü ãdiso sambandho ti dãpeti. Tato\<*<3>*>/ sā "ayaü ativiya saņho\<*<4>*>/, yena kenaci upāyena naü\<*<5>*>/ va¤cetvā khādissāmãti" cintetvā tatiyaü gātham āha: @*>/ hessāmi ma¤jukā piyabhāõinã\<*<7>*>/, vinda maü ariyena vedena, sāvayā\<*<8>*>/ maü yad icchasãti. || Ja_VI:59 ||>@ Tattha komārikā ti ahaü ettakaü kālaü a¤¤aü purisaü na jānāmi, tava komārikabhariyā\<*<9>*>/ bhavissāmãti vadati, ma¤jukā piyabhāõinãti tava madhurakathā piyabhāõinã yeva bhavissāmi, vinda man ti paņilabha maü, ari- yena vedenā 'ti sundarena paņilābhena, ahaü hi\<*<10>*>/ ito pubbe purisasamphas- saü na jānāmi tvam pi itthisamphassaü\<*<11>*>/, iti pakatiyā brahmacārã brahma- cārãnaü mam niddosena lābhena labha, sāvayā\<*<12>*>/ maü yadicchasãti atha me vacanaü na saddahasi dvādasayojanāya Bārāõasiyā bheri¤ carāpetvā ayaü me dāsãti sāvaya, maü\<*<13>*>/ attano dāsiü katvā gaõhā 'ti vadati\<*<14>*>/. Tato Bodhisatto "imaü tajjetvā palāpetuü vaņņatãti" cin- tetvā catutthaü gātham āha: @*>/ lohitape\<*<16>*>/ cori kukkuņapothini\<*<17>*>/ na tvaü ariyena vedena mamaü bhattāraü\<*<18>*>/ icchasãti. || Ja_VI:60 ||>@ Tattha na tvaü ariyenā 'ti tvaü ariyena brahmacariyavāsalābhena na maü\<*<19>*>/ bhattāraü icchasi va¤cetvā pana khāditukāmāsãti\<*<20>*>/ taü palāpeti\<*<21>*>/. Sā palāpetvā\<*<22>*>/ gatā na puna oloketum pi visahi. @*>/ naraü\<*<24>*>/ nenti saõhāhi vācāhi biëārã viya kukkuņaü. || Ja_VI:61 ||>@ @*>/ uppatitaü atthaü na khippam anubujjhati (= supra p.133.) amittavasaü anveti pacchā ca-m-anutappati\<*<26>*>/. || Ja_VI:62 ||>@ \<-------------------------------------------------------------------------- 1 Bd asaüyuttā. 2 Cs -baddhā. 3 Bd taü sutvā tato. 4 Bd patho. 5 Cs taü, Bd omits naü. 6 Ck ne, Cs te? Bd ke. 7 Cs -nini, Ck Bd -õini. 8 Ck sācayā, Bd sāvayaü, Bf sāvaya. 9 Bd -kā-. 10 Bd ahaü pi hi. 11 Bd adds jānāsi. 12 Cks sāmayā, Bd sāvaya. 13 Ck savamayaü, Cs savayamaü. 14 Ck vadāti, Cs vadāmi. 15 Ck sakuõokhādini, Cs sakånekhādãni corr. to sakuõe-? 16 Bd kukappādinaü lohitapā. 17 Ck -pothãnã, Cs -pothinã. 18 Cks ha-. 19 Bd na tvaü a. brahmacariyena vāpalābhena maü. 20 Ck -si tassa pāpeti, Cs -si nassa pāpeti. 21 Bd -pesi. 22 Bd adds va. 24 so Bd; Ck vassan, Cs vasan, Bf sidhanaü. 24 Cks taraü. 25 Bd ca. 26 Bd ca anu. >/ #<[page 267]># %< 9. Dhammaddhajajātaka. (384.) 267>% @*>/ uppatitaü atthaü khippam eva nibodhati muccate sattusambādhā\<*<2>*>/ kukkuņo va biëāriyā ti. || Ja_VI:63 ||>@ Imā abhisambuddhagāthā\<*<3>*>/. Tattha caturā ti cāturiyena samannāgatā, nārãti itthiyo, nentãti attano vasaü upanenti, biëārã viyā 'ti yathā sā biëārã taü kukkuņaü netuü vāyami\<*<4>*>/ evaü a¤¤ā\<*<5>*>/ nāriyo nenti yeva, uppatitaü atthan ti uppannaü ki¤cid eva atthaü, na anubujjhatãti\<*<6>*>/ yathāsabhāvena na jānāti, pacchā ca manu- tappatãti\<*<7>*>/ pacchā ca anutappati, kukkuņo vā 'ti yathā so\<*<8>*>/ ¤āõena\<*<9>*>/ sam- panno kukkuņo biëārito mutto evaü sattusaübādhato muccati\<*<10>*>/. Satthā imaü desanaü\<*<11>*>/ āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) Tadā kukkuņarājā\<*<12>*>/ aham eva ahosin ti. Kukkuņajātakaü\<*<12>*>/. $<9. Dhammaddhajajātaka.>$ Dhammaü caratha ¤ātayo ti. Idaü Satthā Jetavane viharanto ekaü kuhakaü\<*<14>*>/ bhikkhuü ārabbha kathesi. Tadā hi Satthā "na bhikkhave ayaü idān' eva\<*<15>*>/ pubbe pi kuhako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sakuõayoniyaü nibbattitvā vayappatto sakuõa- saüghaparivuto samuddamajjhe dãpake vasi. Ath' ekacce Kāsiraņņhavāsino vāõijā disākākaü gahetvā nāvāya samuddaü pakkhandiüsu. Samuddamajjhe nāvā bhijji\<*<16>*>/. Disākāko\<*<17>*>/ taü dãpakaü gantvā cintesi: "ayaü mahāsakuõasaügho, mayā ku- hakakammaü katvā etesaü aõķakāni c' eva chāpake ca khā- dituü vaņņatãti" so otaritvā sakuõasaüghassa majjhe mukhaü vivaritvā ekena pādena paņhaviyaü aņņhāsi. "Ko nāma tvaü sāmãti" sakuõehi puņņho "ahaü dhammiko nāmā" 'ti āha. "Kasmā pana ekapādena ņhito sãti". "Mayā dutiye pāde \<-------------------------------------------------------------------------- 1 Bd ca. 2 Bd mu¤cate saõņhadhammātā. 3 Bd omits abhi. 4 Cks vāyāmi. 5 Bd a¤¤a. 6 Cks omits anu. 7 Ck anu- corr. to manu-, Bd anu-. 8 Bd omits so. 9 Bd ¤āõa. 10 Bd mu¤catiti. 11 Bd dhammade-. 12 Bd adds pana. 13 Bd adds aņhamaü. 14 Cs Bd -ka. 15 Bd adds kuhako. 16 Bd nāvāya bhijjanti. 17 Bd yādisā-. >/ #<[page 268]># %<268 VI. Chanipāta. 1. Avāriyavagga. (39.)>% nikkhitte paņhavi dhāretuü na sakkotãti\<*<1>*>/". "Atha kasmā mukhaü vivaritvā tiņņhasãti". "Mayaü a¤¤aü āhāraü na khādāma, vātam eva pivāmā\<*<2>*>/" 'ti, eva¤ ca pana vatvā te sa- kuõe āmantetvā ovādaü vo dassāmi, taü suõāthā" 'ti tesaü ovādavasena paņhamaü gātham āha: @*>/ sukhaü seti asmiü loke paramhi cā 'ti. || Ja_VI:64 ||>@ Tattha dhammaü carathā 'ti kāyasucaritādibhedaü dhammaü karotha, ¤ātayo ti te ālapati, dhammaü caratha bhaddaü vo ti ekavāraü\<*<4>*>/ cari- tvā mā osakkatha puna\<*<5>*>/ carath' eva, bhaddaü vo bhavissatãti, sukhaü setãti desanāsãsam etaü, dhammacārã pana\<*<6>*>/ sukhaü tiņņhati gacchati nisãdati sayati\<*<7>*>/ sabbiriyāpathesu sukhito hotãti dãpeti. Sakuõā "ayaü\<*<8>*>/ koha¤¤ena aõķakāni\<*<9>*>/ khādituü evaü va- datãti" ajānitvā taü vaõõentā dutiyaü gātham āhaüsu: @*>/ pakkhã dijo paramadhammiko, ekapādena tiņņhanto dhammam evānusāsatãti\<*<11>*>/. || Ja_VI:65 ||>@ Tattha dhammamevā 'ti sabhāvam eva anusāsatãti katheti\<*<12>*>/. Sakuõā tassa dussãlassa saddahitvā "tvaü kira sāmi a¤- ¤aü\<*<13>*>/ gocaraü na\<*<14>*>/ gaõhasi, vātam eva bhakkhesi\<*<15>*>/, tena hi amhākaü aõķakāni ca chāpake ca olokeyyāsãti" vatvā goca- rāya gacchanti. So pāpo tesaü gatakāle aõķakāni chāpake ca kucchipåraü khāditvā tesaü āgamanakāle upasanto hutvā mukhaü vivaritvā ekena pādena tiņņhati. Sakuõā āgantvā puttake apassantā "ko nu kho khādatãti" mahāsaddena vira- vanti, "ayaü kāko dhammiko" ti tasmiü āsaükamattam pi na karonti\<*<16>*>/. Ath' ekadivasaü Mahāsatto cintesi: "idha pubbe koci paripantho\<*<17>*>/ n' atthi, imassāgatakālato paņņhāya jāto, imaü pariggahetuü vaņņatãti" so sakuõehi saddhiü gocarāya gacchanto viya hutvā nivattitvā paņicchannaņņhāne aņņhāsi. \<-------------------------------------------------------------------------- 1 Cs -sãti. 2 Bd khādāmā. 3 cfr. Dhp. v. 168, all three MSS. -i. 4 Bd -cāraü. 5 Bd punapunnaü. 6 Ck puna. 7 Bd seti. 8 Bd adds kāko. 9 Bd adds ceva chāpake 10 Bd vatāyaü. 11 Bd -niti. 12 Bd -si. 13 Ck a¤¤a. 14 Ck omits na, Cs has added na. 15 Bd -asi. 16 Cks -roti. 17 Ck -panne, Cs -uttho corr. to -pantho, Bd -bandho. >/ #<[page 269]># %< 9. Dhammaddhajajātaka. (384.) 269>% Kāko\<*<1>*>/ "gatā sakuõā" ti nirāsaüko hutvā uņņhāya\<*<2>*>/ gantvā aõķakāni ca chāpake ca khāditvā punāgantvā mukhaü {viva- ritvā} ekena pādena aņņhāsi. Sakuõarājā sakuõesu āgatesu sabbe sannipātāpetvā "ahaü vo ajja puttakānaü paripanthaü\<*<3>*>/ pari- gaõhanto imaü pāpakākaü\<*<4>*>/ khādantaü addasaü, atha naü gaõhāmā" 'ti sakuõasaüghaü ānetvā samparivāretvā\<*<5>*>/ "sace palāyati gaõheyyātha nan" ti vatvā avasesagāthā\<*<6>*>/ abhāsi: @@ @@ @*>/ kåpasayo\<*<8>*>/ kaõhasappo dhammadhajo gāmanigamasādhu\<*<9>*>/ bhaddako\<*<10>*>/ dujjāno purisena bālisena\<*<11>*>/. || Ja_VI:68 ||>@ @@ Tattha nāssa sãlan ti na\<*<12>*>/ assa sãlaü, ana¤¤āyā 'ti ajānitvā bhutvā ti khāditvā, vācāya no ca kāyenā 'ti ayaü hi vacanen' eva dhammaü carati\<*<13>*>/ kāyena pana na karoti, na taü dhammaü adhiņņhito ti tasmiü\<*<14>*>/ jāni- tabbo yathāyaü dhammaü bhaõati taü na adhiņņhito\<*<15>*>/ tasmiü dhamme na patiņņhito, vācāya sakhilo ti\<*<16>*>/ vacanena mudu, manoviduggo ti manasā viduggo duppavesā\<*<17>*>/ visamo, paņicchanno\<*<18>*>/ ti yasmiü bile sayati tena channo, kåpasayo ti bilāsayo, dhammadhajo ti sucaritadhammaü dhajaü katvā vicaraõena dhammadhajo\<*<19>*>/, gāmanigamasādhå\<*<20>*>/ 'ti gāmesu ca niga- mesu ca sādhu, bhaddako ti sambhāvito, dujjāno ti ayaü evaråpo dussãlo paņicchannakammanto bālena\<*<21>*>/ a¤¤āõena purisena na sakkā jānituü, pādā ci- man\<*<22>*>/ ti attano\<*<23>*>/ pādena ca\<*<24>*>/ imaü, vipothathā 'ti paharatha hanatha, chavan ti lāmakaü, nāyan ti ayaü amhehi saddhiü ekasmiü ņhāne saü- vāsaü na arahatãti. \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Bd vuņhāya. 3 Bd -bandho. 4 Bd pāpakaü kā-. 5 Bd -saüghaü āmantetvā taü pari-. 6 Bd sesa-. 7 Cks channo. 8 Bd kupasayova. 9 Bd -gamāsu sādhu. 10 Cks omit bhaddako, Bd has sammato. 11 Ck bālayena, Cs bālasena. 12 Cks sãlaü, omitting tina. 13 Cks vadati. 14 Bd tasmā. 15 Ck adds na. 16 Cks hoti. 17 Bd nappaveso. 18 Cks add channo. 19 Ck dhammadharo, Cs dharo corr. to -dhajo 20 Bd -gamāsu sādhå. 21 Bd bālisena. 22 Ck pādāviman, Cs pādāvimaman corr. to pādācimaman. 23 Bd repeats attano. 24 Ck pādeva, Cs pādeva corr. to pādo ca. >/ #<[page 270]># %<270 VI. Chanipāta. 1. Avāriyavagga. (39.)>% Eva¤ ca pana vatvā sakuõajeņņhako sayam eva laüghitvā tassa sãse\<*<1>*>/ tuõķena pahari, avasesā\<*<2>*>/ tuõķapādapakkhehi paha- riüsu. So tatth' eva jãvitakkhayaü pāpuõi. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā kāko kuhakabhikkhu ahosi, sakuõarājā\<*<3>*>/ aham evā" 'ti. Dhammad- dhajajātakaü\<*<4>*>/. $<10. Nandiyamigajātaka.>$ Sace brāhmaõa gacchesãti\<*<5>*>/. Idaü Satthā Jetavane vi- haranto ekaü mātiposakabhikkhuü\<*<6>*>/ ārabbha kathesi. Taü hi Satthā "saccaü kira tvaü bhikkhu gihã posesãti" pucchitvā "saccaü bhante" ti "kin te hontãti" "mātāpitaro bhante" ti vutte "sādhu sādhu bhikkhu porāõakapaõķitānaü vaüsaü pālesi, porāõakapaõķitā hi tiracchānayoniyaü nibbattivāpi\<*<7>*>/ mātāpitunnaü\<*<8>*>/ jãvitaü adaüså" 'ti vatvā atãtaü āhari: Atãte Kosalaraņņhe Sākete Kosalarāje\<*<9>*>/ rajjaü kārente Bodhisatto migayoniyaü nibbattitvā vayappatto Nandiya- migo nāma hutvā sãlācārasampanno mātāpitaro poseti. Tadā Kosalarājā migavittako hoti, manussānaü kasikammādãni kātuü adatvā mahāparivāro devasikaü migavaü\<*<10>*>/ gacchati. Manussā sannipatitvā "ayyā\<*<11>*>/, ayaü rājā amhākaü kammacchedaü\<*<12>*>/ karoti, gharāvāso vinassati, yan\<*<13>*>/ nåna mayaü A¤janavanauy- yānaü\<*<14>*>/ parikkhipitvā dvāraü yojetvā pokkharaõiü khaõitvā tiõāni ropetvā daõķamuggarādihatthā ara¤¤aü pavisitvā gumbe paharantā\<*<15>*>/ mige nãharitvā parivāretvā goråpāni viya vajaü uyyānaü pavesetvā dvāraü pidahitvā ra¤¤o ārocāpetvā\<*<16>*>/ attano kammaü kareyyāmā" 'ti mantayiüsu. "Atth' eso\<*<17>*>/ upāyo" ti sabbe ekacchandā hutvā uyyānaü sajjetvā ara¤¤aü pavisitvā \<-------------------------------------------------------------------------- 1 Bd -saü. 2 Bd adds sakuõā. 3 Bd adds pana. 4 Bd adds navamaü. 5 Bd gacchasãti. 6 Bd mātu-. 7 Bd nibbattāpi. 8 Bd -tånaü. 9 all three MSS. -rājā. 10 Bd -vadhaü. 11 Cks ayye. 12 Bd -dakaü 13 Bd yaü. 14 Bd -vanaü uyyānaü. 15 Bd pahāranto. 16 Bd -cetvā. 17 Bd te attheso. >/ #<[page 271]># %< 10. Nandiyamigajātaka. (385.) 271>% yojanamattaņņhānaü\<*<1>*>/ parikkhipiüsu. Tasmiü khaõe Nandiyo ekasmiü khuddake\<*<2>*>/ gumbe mātāpitaro gahetvā bhåmiyaü ni- panno hoti. Manussā nānāphalakāvudhahatthā bāhunā bāhuü\<*<3>*>/ pãëetvā taü gumbaü parikkhipiüsu. Ath' ekacce mige olo- kentā\<*<4>*>/ taü gumbaü pavisiüsu. Nandiyo te disvā "ajja mayā jãvitaü pariccajitvā mātāpitunnaü\<*<5>*>/ jãvitaü dātuü vaņņatãti" cintetvā uņņhāya mātāpitaro vanditvā "amma tāta, ime manussā imaü gumbaü pavisitvā amhe tayo pi passissanti, tumhe eken' upāyena jãveyyātha, jãvitaü vo seyyo, ahaü tumhākaü jãvita- dānaü datvā manussehi\<*<6>*>/ gumbapariyante\<*<7>*>/ ņhatvā gumbe\<*<8>*>/ paha- ņamatte\<*<9>*>/ yeva nikkhamissāmi, atha te `imasmiü khuddaka- gumbe eko yeva migo bhavissatãti\<*<10>*>/' ma¤¤amānā gumbaü na pavisissanti\<*<11>*>/, tumhe appamattā hothā" 'ti mātāpitaro khamā- petvā gamanasajjo aņņhāsi. So manussehi gumbapariyante ņhatvā unnaditvā\<*<12>*>/ gumbe pahaņamatte\<*<13>*>/ yeva tato nikkhami. Te "eko v' ettha\<*<14>*>/ migo bhavissatãti" gumbaü na\<*<15>*>/ pavisiüsu. Nandiyo\<*<16>*>/ gantvā migānaü antaraü pāvisi. Manussā pari- vāretvā sabbe\<*<17>*>/ mige uyyānaü pavesetvā dvāraü thaketvā ra¤¤o ārocetvā sakaņņhānāni agamiüsu. Tato paņņhāya rājā sayam eva gantvā ekaü migaü vijjhitvā gahetvā vā\<*<18>*>/ eti\<*<19>*>/ pe- setvā vā\<*<20>*>/ āharāpesi\<*<21>*>/. Migā vāraü\<*<22>*>/ ņhapayiüsu. Pattavāro migo ekamante tiņņhati. Taü vijjhitvā gaõhanti\<*<23>*>/. Nandiyo pokkharaõiyaü pānãyaü pivati, tiõāni khādati, vāro pan' assa na tāva pāpuõāti. Atha bahunnaü\<*<24>*>/ divasānaü accayena tassa mātāpitaro taü daņņhukāmā hutvā "amhākaü putto Nandiya- migarājā nāgabalo thāmasampanno sace jãvati avassaü vatiü laüghitvā amhākaü dassanatthāya āgamissati, sāsanam assa \<-------------------------------------------------------------------------- 1 Ck -ne, Cs -ne corr. to -naü. 2 Bd -ka. 3 Cks -hu. 4 Cks -to. 5 Bd -tånaü. 6 Cks -sse, Bd -ssesu. 7 Cks gumbe-, Bd gumbaparisante. 8 Ck ekogumbe, Cs ekog- corr. to gumbe, Bd -besu. 9 Bd paharantesu. 10 Cks -sãti. 11 Bd pavãsanti. 12 Ck uõõa-, Bd uõõa-. 13 Bd -ta-. 14 Cks cettha. 15 Bd na gumbaü. 16 Bd atha nandiyo. 17 Ck sabbaü, Cs sabbaü corr. to sabba. 18 Bd va, Cs has crossed over vā. 19 Cs eni corr. to eti, Bd ehiti ekadãvā. 20 Bd omits vā, and adds ekekaü. 21 Bd -ti. 22 Bd te mi-, Ck -vāra, Cs vāra corr. to -vāraü. 23 Bd gaõhati. 24 Bd -hånaü pi. >/ #<[page 272]># %<272 VI. Chanipāta. 1. Avāriyavagga. (39.)>% pesessāmā" 'ti cintetvā maggasamãpe ņhatvā ekaü brāhmaõaü disvā "ayya kahaü gacchasãti" mānusikāyā vācāya pucchitvā "Sāketan" ti vutte puttassa sāsanaü pahiõantā paņhamaü gātham āhaüsu: @*>/, te taü icchanti passitun ti. || Ja_VI:70 ||>@ Tass' attho: sace tvaü brāhmaõa Sāketaü gacchasi Sākete A¤janavanaü nāma uyyānaü atthi, tattha amhākaü putto Nandiyo nāma migo, taü vadey- yāsi: mātāpitaro\<*<2>*>/ te vuddhā te yāva na maranti tāva taü passituü icchantãti. So "sādhå" 'ti sampaņicchitvā Sāketaü\<*<3>*>/ gantvā puna- divase uyyānaü pavisitvā "Nandiyamigo nāma kataro" ti puc- chi. Migo āgantvā tassa samãpe ņhatvā "ahan" ti āha. Brāh- maõo taü atthaü ārocesi. Nandiyo taü sutvā "gaccheyy' āhaü brāhmaõa\<*<4>*>/, vatiü laüghitvāpi no na gaccheyyaü, mayā pana ra¤¤o santikā nivāpapānabhojanaü\<*<5>*>/ bhuttaü, taü me iõaņņhāne ņhitaü imesa¤ cāpi migānaü majjhe ciravuttho 'smi, tassa me ra¤¤o c' eva etesa¤ ca sotthibhāvaü akatvā attano balaü adassetvā gamanaü nāma ayuttaü\<*<6>*>/, attano pana vāre\<*<7>*>/ sampatte ahaü etesaü sotthibhāvaü katvā sukhito āgacchis- sāmãti" imaü\<*<8>*>/ atthaü pakāsento dve gāthā abhāsi: @*>/ rājino pānabhojanaü, taü rājapiõķaü avabhottuü\<*<10>*>/ nāhaü brāhmaõa-m-ussahe. || Ja_VI:71 ||>@ @*>/ rājino, tadāhaü sukhito mutto api passeyya\<*<12>*>/ mātaran ti. || Ja_VI:72 ||>@ Tattha nivāpā ti\<*<13>*>/ tesu tesu\<*<14>*>/ ņhānesu nivuttā\<*<15>*>/ nivāpā\<*<16>*>/, pānabho- janan ti pānãya¤ ca avasesatiõa¤ ca, taü rājapiõķan ti taü ra¤¤o santikā\<*<17>*>/ saükaķķhitvā samodhānitaņņhena\<*<18>*>/ piõķaü, avabhottun\<*<19>*>/ ti dubbhuttaü\<*<20>*>/ \<-------------------------------------------------------------------------- 1 Bd vudhā. 2 Bd adds ca. 3 Bd -tanagaraü. 4 Bd -õāti. 5 Bd nivāsaüpāõa- 6 Bd na yu-. 7 Bd vāre pana. 8 Bd tam. 9 Ck -pa, Bdf -pāni. 10 Cks avahontuü, Bd avabhuttaü, Bf vabhottaü. 11 Cks -pānissa, Bd -rappā-, Bf khuppoõissa for khurappa. 12 Bd sayeyya. 13 Cs -pāni corr. to -pāti, Bd -pāniti. 14 Bd omits one tesu. 15 Ck tivuttā, Bd nivuņha. 16 Bd -pāni. 17 Ck -takaü, Cs -takā, Bd -tikaü. 18 Bd -nikaņhena. 19 Cs -hontun, Bd -bhuttan. 20 Cks dubhu-. >/ #<[page 273]># %< 10. Nandiyamigajātaka. (385.) 273>% bhu¤jituü\<*<1>*>/, ra¤¤o hi\<*<2>*>/ kiccaü anipphādento taü avabhu¤jati nāma, sv-āhaü evaü avabhottuü\<*<3>*>/ na ussahāmãti\<*<4>*>/ vadāmi, brāhmaõamussahe ti c' ettha brāhmaõā 'ti ālapanaü, makāro sandhivasena\<*<5>*>/ vutto, odahissāmahaü pas- saü khurapāõissa\<*<6>*>/ rājino ti ahaü brāhmaõa attano vāre patte khurap- paü sannahitvā\<*<7>*>/ āgatassa ra¤¤o migayåthato nikkhamitvā ekamante ņhatvā maü vijjha maü vijjha mahārājā 'ti vatvā attano mahāphāsukapassaü odahissāmi\<*<8>*>/, sukhito mutto ti tadā ahaü maraõabhayā mutto sukhito niddukkho ra¤¤ā\<*<9>*>/ anu¤¤āto api nāma mātaraü passeyyan ti Taü sutvā brāhmaõo pakkāmi. Aparabhāge tassa vāra- divase rājā mahantena parivārena uyyānaü āga¤chi\<*<10>*>/. Mahā- satto ekamante\<*<11>*>/ aņņhāsi. Rājā "migaü vijjhissāmãti" khurap- paü sannahi. Mahāsatto yathā a¤¤e maraõabhayatajjitā palā- yanti evaü apalāyitvā nibbhayo hutvā mettaü purecārikaü katvā mahāphāsukapassaü\<*<12>*>/ odahitvā\<*<13>*>/ niccalo\<*<14>*>/ aņņhāsi. Rājā tassa mettānubhāvena saraü vissajjetuü nāsakkhi. Mahāsatto "kiü mahārāja saraü na mu¤casi, mu¤cā\<*<15>*>/" 'ti āha. "Na sakkomi migarājā" 'ti. "Tena hi guõavantānaü guõaü jāna, mahārājā 'ti". Tadā rājā Bodhisatte pasãditvā dhanuü chaķķetvā "imaü\<*<16>*>/ acittaü\<*<17>*>/ kaliīgarakaõķam pi tava gu- õaü jānāti, sacittako manussabhåto pi ahaü na jānāmi\<*<18>*>/, mayhaü khamatha\<*<19>*>/, abhayaü te dammãti" āha. "Mahārāja, mayhaü tāva abhayaü desi\<*<20>*>/, ayaü\<*<21>*>/ uyyāne migagaõo kiü karissatãti". "Etassa\<*<22>*>/ pi\<*<23>*>/ dammãti". Evaü Mahāsatto Ni- grodhajātake vuttanayen' eva sabbesaü\<*<24>*>/ ara¤¤e migānaü ākā- sagatasakuõajalacaramacchānaü\<*<25>*>/ abhayaü dāpetvā rājānaü pa¤casu sãlesu patiņņhāpetvā "mahārāja, ra¤¤ā nāma agati- gamanaü pahāya dasarājadhamme akopentena dhammena sa- mena rajjaü kāretuü vaņņatãti", \<-------------------------------------------------------------------------- 1 Bd -taü. 2 Ck ti, Cs ti corr. to hi. 3 Ck -hottuü, Cs -bhontuü, Bd -bhuttaü.. 4 Cks ussā-. 5 Bd padasandhi-. 6 Cks Bd -rappān-. 7 Cs -nahi- corr. to -nayhi, Bd -nayi-. 8 Bd adds oķķessāmi. 9 Cs ara¤¤o corr. to ara¤¤a, Ck ra¤¤o. 10 Bd āgacchi. 11 Bd -taü. 12 Bd -pāsu-. 13 Ck ovadahi-, Cs ovaditvā corr. to ovadahitvā. 14 Bd adds va. 15 Bd muīcāhi. 16 Bd idaü. 17 Cks add apittakaü. 18 Bd ahaü sacittako m. pi tava guõaü na jānāmi migarāja. 19 Cks mama. 20 Bd deti 21 Bd adds pana. 22 Bd etesaü. 23 Bd adds abhayaü. 24 Bd adds pi. 25 Bd -õānampijalamacchānaü pi. >/ #<[page 274]># %<274 VI. Chanipāta. 1. Avāriyavagga. (39.)>% @@ @*>/ attani, tato me jāyate pãti somanassa¤ c' anappakan ti. || Ja_VI:74 ||>@ evaü vutte\<*<2>*>/ rājadhamme gāthābandhanen' eva\<*<3>*>/ desetvā katipāhaü ra¤¤o santike vasitvā nagare\<*<4>*>/ sabbasattānaü abha- yadānappakāsanaü\<*<5>*>/ suvaõõabheri¤ carāpetvā "appamatto hohi mahārājā" 'ti vatvā mātāpitunnaü\<*<6>*>/ dassanatthāya gato. @@ @*>/ A¤janāvane dhanuü adejjhaü katvāna\<*<8>*>/ usuü sandhāya\<*<9>*>/ Kosalo. || Ja_VI:76 ||>@ @*>/ rājino, tadāhaü sukhito mutto mātaraü daņņhum āgato ti || Ja_VI:77 ||>@ imā abhisambuddhagāthā honti. Tattha Kosalassa niketave ti Kosalara¤¤o niketave vasanaņņhāne, tassa santike ara¤¤asmin ti attho, dāyasmin ti migānaü vasanatthāya dinne uyyāne, adejjhaü\<*<11>*>/ katvānā 'ti jiyāya saddhiü ekato katvā, āropetvā ti attho, sandhāyā\<*<12>*>/ 'ti sandahitvā\<*<13>*>/ yojetvā, odahin ti oķķesiü, mātaraü daņņhumāgato ti desanāsãsaü etaü, ra¤¤o dhammaü desetvā sabbasattānaü abhayatthāya suvaõõabheri¤ carāpetvā mātāpitaro daņņhuü āgato 'smãti attho. Satthā imaü desanaü\<*<14>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā mātāpitaro\<*<15>*>/ mahārājakulāni ahesuü, brāhmaõo Sāri- putto, rājā ânando, migarājā\<*<16>*>/ aham evā" 'ti. Nandiyamiga- jātakaü\<*<17>*>/. Avāriyavaggo\<*<18>*>/ paņhamo. \<-------------------------------------------------------------------------- 1 Bd passati. 2 Bd adds migarājā. 3 Bd -bandheneva. 4 Bd nāgarājāna¤ca. 5 Bd abhayaņhānappakāsanatthaü. 6 Bd -tånaü. 7 Cks dāsasmiü. 8 Bd anva¤jaü katvā. 9 Ck sandāya, Bd sanneyya. 10 Cs -nissa, Bd khurappā-, Bd anvajhaü. 12 Bd usuü sanneyyā. 13 Bd sannayitvā. 14 Ck Bd dhammade-. 15 Bd adds pana. 16 Bd nandiyamigarājā pana. 17 Bd nandiyamigarājajātakaü dasamaü. 18 Cks agā-. >/ #<[page 275]># %< 1. Kharaputtajātaka. (386.) 275>% 2. SENAKAVAGGA. $<1. Kharaputtajātaka.>$ Saccaü kirevamāhaüså 'ti. Idaü Satthā Jetavane vi- haranto purāõadutiyikapalobhanaü ārabbha kathesi. Taü hi bhikkhuü Satthā "saccaü kira tvaü\<*<1>*>/ ukkaõņhito" 'ti pucchitvā "āma bhante" ti\<*<2>*>/ "kena ukkaõņhāpito sãti" "purāõadutiyikāyā" 'ti vutte "bhikkhu, ayaü te itthi anatthakārikā, pubbe pi tvaü imaü nissāya aggiü pavisitvā maranto paõķite nissāya jãvitaü labhãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Senake\<*<3>*>/ nāma ra¤¤e\<*<4>*>/ rajjaü kā- rente\<*<5>*>/ Bodhisatto Sakkattaü kāresi. Tadā Senakassa ra¤¤o ekena nāgarājena\<*<6>*>/ saddhiü mittabhāvo hoti. So kira nāga- rājā nāgabhavanā nikkhamitvā thale gocaraü gaõhanto carati. Atha naü gāmadārakā disvā "sappo ayan" ti leķķuādãhi\<*<7>*>/ pa- hariüsu. Rājā uyyānakãëikaü\<*<8>*>/ gacchanto disvā "kiü ete dā- rakā {karontãti}" pucchitvā "ekaü sappaü paharantãti" sutvā "paharituü mā detha, palāpetha ne" ti palāpesi. Nāgarājā jãvitaü labhitvā nāgabhavanaü gantvā bahåni ratanāni ādāya aķķharattasamaye ra¤¤o sayanigharaü\<*<9>*>/ pavisitvā tāni\<*<10>*>/ rata- nāni datvā "mayā tumhe nissāya jãvitaü laddhan" ti ra¤¤ā\<*<11>*>/ saddhiü mittabhāvaü katvā punappunaü gantvā rājānaü pas- sati. So attano nāgamāõavikāsu ekaü kāmesu atittaü nāga- māõavikaü rakkhanatthāya ra¤¤o santike ņhapesi "yadā etaü na passasi tadā imaü mantaü parivatteyyāsãti" c' assa\<*<12>*>/ ekaü mantaü adāsi. So ekadivasaü uyyānaü gantvā nāga- māõavikāya saddhiü pokkharaõiyaü udakakãëaü kãëi. Nāga- māõavikā ekaü udakasappaü disvā attabhāvaü vijahitvā tena saddhiü asaddhammaü patisevi\<*<13>*>/. Rājā taü apassanto "kahaü \<-------------------------------------------------------------------------- 1 Bd adds bhikkhuü. 2 Bd adds vutte. 3 all three MSS. -ko. 4 all three MSS. rājā. 5 Cks -to. 6 Bd -ra¤¤ā. 7 Bd leķķudaõķãhi. 8 Bd uyyānaü kiëituü. 9 Ck Bd sayana-. 10 Bd omits tāni. 11 Cks ra¤¤o. 12 Bd tassa. 13 Bd paņi-. >/ #<[page 276]># %<276 VI. Chanipāta. 2. Senakavagga. (40.)>% nu kho gatā" ti mantaü parivattetvā anācāraü karontiü disvā veëupesikāya pahari. Sā kujjhitvā tato nāgabhavanaü gantvā "kasmā āgatāsãti" puņņhā "tumhākaü sahāyo maü attano vacanaü agaõhantiü\<*<1>*>/ piņņhiyaü paharãti" pahāraü das- sesi\<*<2>*>/. Nāgarājā tattato\<*<3>*>/ ajānitvā\<*<4>*>/ va cattāro nāgamāõavake āmantetvā "gacchatha, Senakassa sayanigharaü\<*<7>*>/ pavisitvā nā- sāvātena taü bhusaü\<*<6>*>/ viya viddhaüsethā" 'ti pesesi. Te gantvā ra¤¤o sirisayane nipannakāle gabbhaü pavisiüsu. Te- saü pavisanavelāyam eva\<*<7>*>/ rājā {deviü} āha: "jānāsi nu kho bhadde nāgamāõavikāya gataņņhānan" ti. "Na jānāmi devā" 'ti. "Ajja sā\<*<8>*>/ amhākaü pokkharaõiyaü kãëanakāle attabhā- vaü vijahitvā ekena udakasappena saddhiü anācāraü akāsi, atha naü ahaü `evaü mā karãti' sikkhāpanatthāya viëupesi- kāya pahariü, `nāgabhavanaü\<*<9>*>/ gantvā sahāyassa me a¤¤aü ki¤ci kathetvā mettiü\<*<10>*>/ bhindeyyā' 'ti me bhayaü uppajja- tãti". Taü sutvā nāgamāõavakā tato va\<*<11>*>/ {nivattitvā} nāga- bhavanaü gantvā nāgarājassa tam atthaü ārocesuü. So saü- vegappatto hutvā taü khaõaü ¤eva ra¤¤o sayanigharaü\<*<12>*>/ āgantvā tam atthaü ācikkhitvā khamāpetvā "idaü me daõķa- kamman" ti sabbaråtajānanamantaü\<*<13>*>/ datvā "ayaü mahārāja anagghamanto\<*<14>*>/, sace imaü mantaü a¤¤assa dadeyyāsi\<*<15>*>/ datvā\<*<16>*>/ va aggiü pavisitvā mareyyāsãti" āha. Rājā "sādhå" ti sampaņicchi. So tato paņņhāya pipãlikānam pi\<*<17>*>/ saddaü jānāti. Tass' ekadivasaü mahātale nisãditvā madhuphāõitehi khādanãyaü\<*<18>*>/ khādantassa ekaü madhubindu¤ ca phāõitabin- du¤ ca\<*<19>*>/ påvakhaõķa¤ ca\<*<20>*>/ bhåmiyaü pati. Ekā pipãlikā\<*<21>*>/ taü disvā "ra¤¤o mahātale madhucāņi bhinnā, phāõitasakaņaü \<-------------------------------------------------------------------------- 1 all three MSS. -ti. Cs Bd -ti. 2 Cs tattano, Ck tatthato corr. to tattato? Bd tatthato. 4 Ck āj-. 5 Bd -nagaraü. 6 Bd -tvā tassa nhāsavātena bhusaü. 7 Ck -yaü yeva, Cs -ya yeva corr. to -yaü yeva-. 8 Bd omits sā. 9 Bd sā nā-. 10 Bd mittaü. 11 Bd ca. 12 Bd -nagaraü. 13 Cs -rutajānannāmamantaü, Ck -jānananāmantaü, Bd -ruda¤ujā-. 14 Bd -ggho-. 15 Bd adāsi. 16 Bd vatvā. 17 Bd kippiëikānaü, omitting pi. 18 Ck Bd -ni-. 19 Cks omit phā-. 20 Ck påva, Cs puva corr. to puvakhaõķa¤ca. 21 Bd kipillikā. >/ #<[page 277]># %< 1. Kharaputtajātaka. (386.) 277>% påvasakaņaü nikkujjitaü, madhuphāõitapåve\<*<1>*>/ khādathā" 'ti vi- ravantã carati. Rājā\<*<2>*>/ tassa ravaü sutvā hasi. Ra¤¤o samãpe ņhitā devã "kin nu kho disvā rājā hasãti" citesi. Tasmiü khādanãyaü\<*<3>*>/ khāditvā nahātvā pallaüke nisinne ekaü mak- khikaü sāmiko "ehi bhadde, kilesaratiyā ramāmā" 'ti āha. Atha naü sā "adhivāsehi tāva sāmi, idāni ra¤¤o gandhe āha- rissanti, tassa vilimpantassa pādamåle gandhacuõõaü patis- sati, ahaü tattha vasitvā\<*<4>*>/ sugandhā bhavissāmi, tato ra¤¤o piņņhiyaü nipajjitvā ramissāmā" 'ti āha. Rājā tam pi saddaü sutvā hasi. Devã "kin nu kho disvā hasãti" puna cintesi. Puna ra¤¤o sāyamāsaü bhu¤jantassa ekaü sitthaü\<*<5>*>/ bhåmiyaü pati. Pipãlikā\<*<6>*>/ "rājakule bhattasakaņaü bhaggaü\<*<7>*>/, bhattaü bhu¤jantā\<*<8>*>/ n' atthãti" viraviüsu. Taü sutvā rājā puna pi hasi. Devã suvaõõakaņacchuü gahetvā rājānaü parivisantã\<*<9>*>/ "maü nu kho disvā rājā hasãti\<*<10>*>/" parivitakkesi. Sā ra¤¤ā saddhiü sayanaü āruyha nipannakāle "kiükāraõā deva hasãti" pucchi. So "kiü\<*<11>*>/ te mama hasitakāraõenā" 'ti vatvā punap- puna\<*<12>*>/ nibaddho\<*<13>*>/ kathesi. Atha naü sā "tumhākaü jānana- mantaü mayhaü dethā" 'ti vatvā "na sakkā dātun" ti paņi- khittā ti\<*<14>*>/ puna nibandhi\<*<15>*>/. Rājā\<*<16>*>/ "sac' āhaü imaü mantaü tuyhaü dassāmi marissāmãti" āha. "Maranto pi mayhaü dehi yevā\<*<17>*>/" 'ti. Rājā mātugāmavasiko hutvā "sādhå" 'ti sam- paņicchitvā "imissā mantaü datvā aggiü pavisissāmãti\<*<18>*>/" ra- thena uyyānaü pāyāsi. Tasmiü khaõe Sakko devarājā\<*<19>*>/ lokaü olokento imaü kāraõaü disvā "ayaü bālarājā mātugāmaü nissāya `aggiü pavisissāmãti' gacchati\<*<20>*>/, jãvitadānam assa das- sāmãti" Sujaü asuraka¤¤aü ādāya Bārāõasiü āgantvā\<*<21>*>/ taü \<-------------------------------------------------------------------------- 1 Bd -õita¤ca påva¤ca. 2 Bd atha rājā. 3 all three MSS. -ni-. 4 Bd vaņņetvā. 5 Cs sintaü corr. to sitthaü, Bd bhattasiņhaü? 6 Bd kipilli-. 7 Bd adds āgantvā. 8 Ck -jatā, Bd -jathā. 9 Cks -ti, Bd -vasantaü. 10 Ck hasãtãti, Cs hasãtãti corr. to hasatãti. 11 Cks kin. 12 Bd -punnaü. 13 Bd nibandhaü pucchi rājā. 14 so Cks instead of pi? Bd -kkhipitvā, omitting ti. 15 Bd punapunnaü nibandhaü yāci. 16 Ck rajā, Cs jā. 17 Bd devā. 18 Bd adds deviyā saddhiü. 19 Bd omits de-. 20 Bd adds ahaü. 21 Bd gantvā. >/ #<[page 278]># %<278 VI. Chanipāta. 2. Senakavagga. (40.)>% ajikaü katvā attanā\<*<1>*>/ ajo hutvā "mahājano mā passãti\<*<2>*>/" adhiņ- ņhāya ra¤¤o rathassa purato ahosi. Taü rājā c' eva rathe yuttasindhavā ca passanti, a¤¤o koci na passati. So kathā- samuņņhāpanatthaü\<*<3>*>/ ajikāya saddhiü methunadhammaü pati- sevanto\<*<4>*>/ viya ahosi. Tam eko rathe yuttasindhavo disvā "samma aja\<*<5>*>/ mayaü pubbe `ajā kira bālā ahirikā' ti assumha\<*<6>*>/ na\<*<7>*>/ passimha\<*<8>*>/, tvaü kira\<*<9>*>/ raho paņicchannaņņhāne\<*<10>*>/ kattabbaü anācāraü\<*<11>*>/ amhākaü ettakānaü\<*<12>*>/ passantānaü ¤eva karosi na lajjasi, taü no pubbe sutaü iminā diņņhena sametãti" vatvā paņhamaü gātham āha: @*>/ bālo ti paõķitā, passa: bālo rahokammaü āvikubbaü na bujjhatãti. || Ja_VI:78 ||>@ Tattha bhastan\<*<14>*>/ ti ajaü, paõķitā ti ¤āõasampannā taü bālo ti va- dantā\<*<15>*>/ saccaü kira vadanti\<*<16>*>/, passā 'ti ālapanaü, passathā 'ti attho, na bujjhatãti evaü\<*<17>*>/ kātuü na\<*<18>*>/ yuttan ti na jānāti. Taü sutvā ajo dve gāthā abhāsi: @*>/ kho samma bālo si, kharaputta vijānahi\<*<20>*>/: rajjuyāsi\<*<21>*>/ parikkhitto vaükoņņho ohitomukho. || Ja_VI:79 ||>@ @*>/ samma te balyaü\<*<23>*>/ yo mutto na palāyasi, so ca bālātaro\<*<24>*>/ samma yaü\<*<25>*>/ tvaü vahasi\<*<26>*>/ Senakan ti. || Ja_VI:80 ||>@ Tattha tva¤ ca\<*<19>*>/ kho sammā 'ti samma sindhava mayāpi kho tvaü bālataro, kharaputtā 'ti so kira gadrabhassa jātako\<*<27>*>/, tena\<*<28>*>/ taü evaü āha, vijānahãti\<*<29>*>/ aham eva bālo ti jāna\<*<30>*>/, parikkhitto ti yugena saddhiü gãvāya parikkhitto, vaükoņņho ti vaükaoņņho, ohitomukho\<*<31>*>/ ti mukhabandhakena\<*<32>*>/ ņhapitamukho, yo\<*<33>*>/ mutto na palāyasãti yo tvaü rathato mutto samāno muttakāle palāyitvā ara¤¤aü na pavisasi\<*<34>*>/, taü te apalāyanaü aparam\<*<22>*>/ pi \<-------------------------------------------------------------------------- 1 Bd -no. 2 Bd passatå ti. 3 Bd adds rathassa pårato. 4 Bd paņi-. 5 Bd adds rāja. 6 Bd assumā. 7 Bd idāneva. 8 Bd -hā. 9 Bd pana. 10 Bd -nneņhāne. 11 Bd adds cari. 12 Bd ettha-. 13 Bd gantaü, Bf garaü. 14 Bd gantan. 15 Bd -ti. 16 Cks vadati. 17 Bd ekaü. 18 Bd a. 19 Cks Bf omit ca. 20 Bd -nāhi. 21 Bd rajjunāhi, Bf rajjuyāpi. 22 Bd ayaü pi, Bf ayaü hi. 23 Bd bā-. 24 Bd bāla-. 25 Cks yan. 26 Ck Bd -ti. 27 Cks tvaü, omitting ca. 28 Bd jāti-. 29 Bd adds kona. 30 Bd -nāhiti. 31 Bd jānāti. 32 Cks -ta-. 33 Bd -bandhena. 34 Cks omit yo. 35 Ck pavissi, Bd pavissasi, Cs pavissi corr. to pavisasi. >/ #<[page 279]># %< 1. Kharaputtajātaka. (386.) 279>% bālyaü, so ca bālataro ti yaü tvam Senakaü vahasi so\<*<1>*>/ Senako ta- yāpi\<*<2>*>/ bālataro. Rājā tesaü\<*<3>*>/ ubhinnaü pi kathaü jānāti, tasmā taü su- õanto sanikaü rathaü pesesi. Gadrabho pi 'ssa\<*<4>*>/ kathaü sutvā puna catutthaü gātham āha: @*>/ nu samma ahaü bālo ajarāja\<*<6>*>/ vijānahi, atha kena Senako bālo taü me akkhāhi pucchito ti. || Ja_VI:81 ||>@ Tattha yan ti karaõatthe paccattavacanaü\<*<7>*>/, nå 'ti tāvatthe\<*<8>*>/ nipāto, idaü vuttaü hoti: samma ajarāja yena tāva tiracchānagatatthena\<*<9>*>/ kāra- õena ahaü bālo taü tvaü kāraõaü jānāsi\<*<10>*>/, sakkā\<*<11>*>/ etaü tayā ¤ātuü, ahaü\<*<12>*>/ tiracchānagatattā va\<*<13>*>/ bālo, tasmā\<*<14>*>/ kharaputtā 'ti ādini vadanto suņņhu\<*<15>*>/ va- dasi\<*<16>*>/, ayaü pana Senako rājā kena kāraõena bālo, tam me\<*<17>*>/ kāraõaü puc- chito akkhāhãti. Taü ācikkhanto ajo\<*<18>*>/ pa¤camaü gātham āha: @*>/ labhitvāna bhariyā yo padassati\<*<20>*>/ tena jahissat' attānaü\<*<21>*>/ sā c' ev' assa na hessatãti\<*<22>*>/. || Ja_VI:82 ||>@ Tattha uttamatthan\<*<23>*>/ ti sabbaråtajānanamantaü\<*<24>*>/, tenā 'ti tena tassā mantappadānasaükhātena\<*<25>*>/ kāraõena taü datvā\<*<26>*>/ aggiü pavisanto attāna¤ ca jahissati\<*<27>*>/ sā c' assa bhariyā na bhavissati\<*<28>*>/, tasmā\<*<29>*>/ esa tayāpi\<*<30>*>/ bālataro yo laddhaü yasaü rakkhituü na sakkotãti. Rājā\<*<31>*>/ tassa vacanaü sutvā "ajarāja\<*<32>*>/ amhākaü sotthiü karonto pi tvaü ¤eva karissasi, kathehi tāva no kattabba- yuttan\<*<33>*>/" ti āha. Atha naü ajarājā "mahārāja imesaü sattā- naü attanā\<*<34>*>/ a¤¤o piyataro nāma n' atthi, ekaü piyabhaõķam \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Bd omits pi. 3 Cks nesaü? 4 Bd sindhavo pi tassa. 5 Cs Bdf yaü. 6 Cs ajja-. 7 Cks karaõatthe paccantaü, Bd kāraõatthe paccatthavacanaü. 8 Bd anussavatthe. 9 Cks -tattena. 10 Bd jānatuü. 11 Bd adds kiü. 12 Bd adds hi. 13 Ck -gataü nāma, Cs gatattava? corr. to -gatattāva, Bd -gatatthāva. 14 Bd adds maü. 15 Bd suthuü. 16 Ck -ti. 17 Bd tasmā taü me. 18 Bd taü sutvā ajarājā ācikkhanto. 19 Bd uttamantaü, Bf uttamattaü. 20 Bd bhariyā na bhavissati. 21 Bd tena cajissatattānaü, Ck pãyissat-, Cs piyissat-. 22 Ck hessasãti, Cs sā corr. to sa, Bd sā tassa jahissatãti. 23 Bd uttamantan. 24 Bd -råda¤åjānanamantaü. 25 Bd tena sabbaråda¤åjānanamantasaīkhātena. 26 Bd niso in the place of taü datvā. 27 Ck pãyassati, Cs piyassati, Bd jahissati jahissati. 28 Bd -tãti. 29 Cs tassā. 30 Ck tasmāpi, Cs tayāpa. 31 Bd tato rājā. 32 Ck Bd -jā. 33 Bd -yuttakan. 34 Cks -no. >/ #<[page 280]># %<280 VI. Chanipāta. 2. Senakavagga. (40.)>% nissāya attānaü nāsetuü laddhaü\<*<1>*>/ yasaü pahātuü na\<*<2>*>/ vaņ- ņatãti" vatvā chaņņhamaü\<*<3>*>/ gātham āha: @*>/' ti janinda tādiso attaü niraükatvā\<*<5>*>/ piyāni sevati, attā va seyyo paramā va seyyo labbhā\<*<6>*>/ piyā ocitatthena\<*<7>*>/ pacchā ti. || Ja_VI:83 ||>@ Tattha piyaü me\<*<8>*>/ ti piyaü me ti\<*<9>*>/ ayam eva vā pāņho, idaü vuttaü hoti: janinda tādiso\<*<10>*>/ tumhādiso yasamahante ņhito puggalo ekaü piya- bhaõķaü\<*<11>*>/ nissāya idaü piyaü me ti attaü\<*<12>*>/ niraükatvā\<*<10>*>/ attānaü chaķķetvā tāni piyāni na sevat' eva, kiükāraõā: attā va seyyo paramā va seyyo ti yasmā sataguõena sahassaguõena attā va seyyo varo uttamo, kuto: paramā va\<*<13>*>/ seyyo, paramā uttamāpi\<*<14>*>/ a¤¤asmā piyabhaõķā ti attho, ettha hi vakāro\<*<15>*>/ pi- kāratthe\<*<16>*>/ nipāto\<*<17>*>/ ti daņņhabbo, labbhā piyā ocitatthena\<*<18>*>/ pacchā ti ocitatthena\<*<19>*>/ hi vaķķhitatthena\<*<20>*>/ yasappattena\<*<21>*>/ purisena pacchāpi\<*<22>*>/ nāma sakkā laddhuü, tasmā\<*<23>*>/ kāraõā attā na\<*<24>*>/ nāsetabbo\<*<25>*>/ ti. Evaü Mahāsatto ra¤¤o ovādaü adāsi. Rājā tussitvā "ajarāja kuto āgato sãti" pucchi. "Sakko ahaü mahārāja, tava anukampāya taü\<*<26>*>/ maraõā mocetuü āgato 'mhãti\<*<27>*>/. "De- varāja ahaü `etissā\<*<28>*>/ mantaü dassāmãti' avacaü, idāni kiü karomãti\<*<20>*>/". "Tumhākaü ubhinnam pi vināsena kiccaü n' atthi, `sippassa upacāro\<*<30>*>/' ti vatvā etaü katipayehi pahārehi pa- harāpehi\<*<31>*>/, iminā upāyena na gaõhissatãti". Rājā "sādhå" 'ti sampaņicchi. Mahāsatto ra¤¤o ovādaü datvā sakaņņhānam eva gato\<*<32>*>/. Rājā uyyānaü gantvā deviü pakkosāpetvā āha "gaõ- hissasi bhadde mantan" ti. "âma devā" 'ti. "Tena hi upacāraü karohãti". "Ko upacāro" ti. "Piņņhiyaü pahāra- \<-------------------------------------------------------------------------- 1 Bd laddha. 2 Bd omits na. 3 Bd chaņhaü. 4 Ck ce. 5 Bd attānaü katvā. 6 Bd adds va, Bf ca. 7 Cks ojitattena. 8 Cks ce. 9 so all three MSS. instead of ce, Bd omits ti. 10 Bd adds ti. 11 Bd adds pi. 12 Bd attānaü. 13 Bd omits paramā va. 14 Bd omits pi. 15 Bd cakāro. 16 Bd kāraõatthe. 17 Bd omits ti. 18 Cks ojitattena. 19 Ck ojitaütena na, Cs ojitattena. 20 Cks vaķķhitattena, Bd omits pacchā ti ocitatthena hi vaķķhitatthena. 21 Bd yasasampannena. 22 Bd pacchāmiyā. 23 Cks natassa. 24 Cs na corr. to naü. 25 Ck nāsenatabbo, Cs nāsenaddho corr. to nāsetaddho, Bd na attā nāvasetabbo. 26 Cks tava. 27 Cks omit mhãti. 28 Bd ekissaü. 29 Bd adds mahārāja. 30 Bd -raükaromi. 31 Bd pahārāpehiti, Cks katipaye pahāre pahārāhi. 32 Bd adds ti. >/ #<[page 281]># %< 2. Såcijātaka. (387.) 281>% sate patamāne\<*<1>*>/ saddaü kātuü na vaņņatãti". Sā mantalobhena "sādhå" 'ti sampaņicchi. Rājā ceņake\<*<2>*>/ kasā gāhāpetvā\<*<3>*>/ ubhosu passesu paharāpesi. Sā dve tayo pahāre\<*<4>*>/ adhivāsetvā tato- paraü "na me manten' attho\<*<5>*>/" ti viravi. Atha naü rājā "tvaü maü māretvā mantaü gaõhitukāmā" ti\<*<6>*>/ piņņhiü\<*<7>*>/ nic- cammaü kāretvā vissajjāpesi. Sā tato paņņhāya pana kathe- tuü nāsakkhi\<*<8>*>/. Satthā imaü desanaü\<*<9>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā rājā ukkaõņhitabhikkhu ahosi, devã purāõadåtiyikā, asso Sāriputto, Sakko\<*<10>*>/ aham evā" 'ti. Kharaputtajātakaü\<*<11>*>/. $<2. Såcijātaka.>$ Akakkasan\<*<12>*>/ ti. Idaü Satthā Jetavane viharanto pa¤¤ā- pāramiü ārabbha kathesi. Vatthuü Mahāummagge\<*<13>*>/ āvibhavissati. Tadā pana Satthā bhikkhå āmantetvā "na bhikkhave idān' eva pubbe pi Tathāgato pa¤¤avā\<*<14>*>/ upāyakusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe kammārakule nibbattitvā vayappatto pariyodātasippo ahosi. Mātāpitaro pan' assa daliddā. Tesaü gāmato avidåre a¤¤o sahassakuņiko kammāragāmo. Tattha kammārasahassassa\<*<15>*>/ jeņņhakakammāro\<*<16>*>/ rājavallabho aķķho\<*<17>*>/ mahaddhano. Tass' ekā dhãtā ahosi\<*<18>*>/ uttamaråpadharā devac- charāpaņibhāgā Janapadakalyāõilakkhaõehi\<*<19>*>/ samannāgatā. Sā- mantagāmesu manussā vāsãpharasuphālapācanādikārāpanat- thāya\<*<20>*>/ taü gāmaü gantvā yebhuyyena taü kumārikaü pas- santi. Te attano attano gāme gantvā nisinnaņņhānādisu tassā \<-------------------------------------------------------------------------- 1 Cs pamone corr. to pamāõe, Bd pavattamāne. 2 Bd coraghāņake. 3 Ck omits k. g. 4 Bd adds dinne. 5 Ck mantonatthã, Cs manto natthã corr. to mantenattho. 6 Bd siti. 7 Bd piņhiyaü. 8 Bd na-. 9 Bd dhammade-. 10 Bd adds pana. 11 Bd adds pathamaü. 12 Bd -saü pharusan. 13 Bd -umaīgajātake. 14 Bd adds hutvā. 15 Bd -sahassa. 16 Bd jeņhako. 17 Bd addho. 18 Bd atthi. 19 Bd -õãhila-. 20 Bd -sukuņālaphālapācānādãni kā-. >/ #<[page 282]># %<282 VI. Chanipāta. 2. Senakavagga. (40.)>% råpaü\<*<1>*>/ vaõõenti. Bodhisatto taü sutvā savanasaüsaggena bandhitvā\<*<2>*>/ "pādaparicārikaü taü\<*<3>*>/ karissāmãti\<*<4>*>/" uttamajātikaü ayaü\<*<5>*>/ gahetvā ekaü sukhumaü ghanaü såciü katvā pāse vijjhitvā odake\<*<6>*>/ opilāpetvā\<*<7>*>/ aparam pi tathāråpam eva tassā\<*<8>*>/ kosakaü katvā pāse\<*<9>*>/ vijjhi, iminā niyāmena tassā sattakose\<*<10>*>/ akāsi, kathaü akāsãti na vattabbaü, Bodhisattānaü hi ¤āõa- mahantatāya kāraõaü ijjhati\<*<11>*>/. So taü såciü nāëikāya\<*<12>*>/ pak- khipitvā ovaņņikāya katvā taü gāmaü gantvā kammārajeņņha- kassa vasanavãthiü pucchitvā tattha gantvā dvāre ņhatvā "ko mama hatthato\<*<13>*>/ evaråpaü nāma såciü målena kiõituü ic- chatãti" såciü vaõõento jeņņhakakammāragharasamãpe\<*<14>*>/ ņhatvā\<*<15>*>/ paņhamaü gātham āha: @*>/ sukhumaü tikhiõagga¤ ca ko såciü ketum icchatãti. || Ja_VI:84 ||>@ Tass' attho: paņalassa vā tilakassa vā odhino vā\<*<17>*>/ abhāvena akakkasaü, vaņņatāya\<*<18>*>/ apharusaü, kharena\<*<19>*>/ arena\<*<20>*>/ pāsāõena dhotattā\<*<21>*>/ khara- dhotaü, sundarena suviddhena\<*<22>*>/ pāsena samannāgatattā supāsiyam\<*<23>*>/, saõ- hatāya\<*<24>*>/ sukhumaü, aggassa tikhiõatāya tikhiõaggaü såciü mama hat- thato målaü datvā ko kiõitum icchatãti. Eva¤ ca pana vatvā puna pi taü vaõõento dutiyaü gātham āha: @*>/ ghanaghātimaü\<*<26>*>/ paņitthaddhaü ko såciü ketum icchatãti. || Ja_VI:85 ||>@ Tattha sumajjan ti kuruvindakacuõõena suņņhu majjitaü, supāsan ti saõhena pāsavedhakena\<*<27>*>/ viddhattā\<*<28>*>/ sundarapāsaü, ghanaghātiman\<*<29>*>/ ti yā ghātiyamānā\<*<30>*>/ adhikaraõiü\<*<31>*>/ anupavisati ayaü ghanaghātimā ti vuccati\<*<32>*>/, tā- disā ti attho, paņitthaddhan ti amudukaü. \<-------------------------------------------------------------------------- 1 Bd vaõõāråpaü. 2 Bd bajhitvā. 3 Bd omits taü. 4 Bd mi nan ti. 5 Bd ayasaü. 6 Bd udakena. 7 Bd uppi-. 8 Cks tassa. 9 Bd -saü. 10 Bd -sake. 11 Bd samijhati yeva. 12 Cks nāli-. 13 Ck koma āma hato, Cs mama hato corr. to -hatthato. 14 Bd -gharadvārasa-. 15 Bd gaütvā. 16 Cks -sikaü. 17 Cks omit vā. 18 Bd maņhakāya. 19 Bd akharena ca. 20 so Cks; Bd omits arena. 21 Bd dhovitattā. 22 Bd -vinantena. 23 Ck -saü, Cs -saü corr. to -yaü. 24 Ck hatāyaü, Cs saõahatāya, Bd sannatatāya. 25 Cks -vaddhitaü. 26 Ck -tiü, Cs -tim corr. to -timaü, Bd -ghāņimaü. 27 Bd -ke vajirena. 28 Bd vidhatto. 29 Bd -ghāņima. 30 Bd ghāņa-. 31 Bd -õaü. 32 Bd succati. >/ #<[page 283]># %< 2. Såcijātaka. (387.) 283>% Tasmiü khaõe sā kumārikā bhuttapātarāsaü\<*<1>*>/ pitaraü darathapaņippassambhanatthaü\<*<2>*>/ cullasayanake\<*<3>*>/ nipannaü tāla- vaõņena vãjayamānā Bodhisattassa madhurasaddaü sutvā alla- piõķamaüsena\<*<4>*>/ hadaye pahaņā\<*<5>*>/ viya ghaņasahassena nibbāpita- darathā\<*<6>*>/ viya hutvā "ko nu kho esa madhurena\<*<7>*>/ saddena kammārānaü vasanagāme såciü vikkiõāti, kena nu kho kam- mena āgato, jānissāmi nan" ti tālavaõņaü ņhapetvā gehā nik- khamma\<*<8>*>/ bahi ālindake ņhatvā tena saddhiü kathesi\<*<9>*>/. Bodhi- sattānaü patthitaü nāma samijjhati, so hi tassā yev' atthāya taü gāmaü āgato. Sā yeva\<*<10>*>/ tena saddhiü kathentã "māõava sakalaraņņhavāsino såciādãnaü atthāya imaü gāmaü āgac- chanti, tvaü bālatāya kammāragāme såcã vikketum\<*<11>*>/ icchasi, sace pi divasaü såciyā vaõõaü bhāsissasi\<*<12>*>/ na te koci hat- thato såciü gaõhissati, sace\<*<13>*>/ målaü laddhum icchasi a¤¤aü gāmaü yāhãti" vatvā dve gāthā abhāsi: @*>/ såciyo balisāni ca, ko 'yaü kammāragāmasmiü såcã vikketum icchati. || Ja_VI:86 ||>@ @*>/. || Ja_VI:87 ||>@ Tattha ito dānãti imasmiü raņņhe idāni såciyo\<*<16>*>/ balisāni ca a¤¤ani ca\<*<17>*>/ upakaraõāni imamhā kammāragāmā patāyanti nikkhamanti, taü taü disaü pattharantā\<*<18>*>/ nigacchanti, ko yan ti evaü sante ko ayaü imasmiü kammā- ragāme såciü vikkiõituü icchati\<*<19>*>/, satthānãti Bārāõasiü\<*<20>*>/ gacchantāni nā- nappakārāni satthāni\<*<21>*>/ ito va gacchanti, vividhā puthå ti nānappakārakā bahukammantāpi sakalaraņņhavāsãnaü ito gahitaupakaraõeh' eva\<*<22>*>/ pavattanti Bodhisatto tassā vacanaü sutvā "bhadde tvaü ajānantã a¤¤āõena evaü vadasãti\<*<23>*>/" vatvā dve gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Ck -raü tvaü, Cs -raütvaü corr. to -raüsaü. 2 Cks omit da-. 3 Bd cåëasayane. 4 Bd allamaüsapiõķena. 5 Bd -tā. 6 Bd -tā, Cks -thaü. 7 Bd atima- 8 Bd -mitvā. 9 Bd thatvā ko nesa sace pi divasaü suciyā vaõõaü bhāsissas na koci tatato suci gaõhissatãti bodhisattena saddhiü evaü katheti. 10 Bd ca. 11 Bd vikiõituü. 12 Cks -ti. 13 Bd adds tvaü. 14 Bd pitā-. 15 Bd icchasiti. Bf icchati. 16 Bd adds ca. 17 Bd omits ca. 18 Bd nikkhamanti dānaü nantaraü patthananti. 19 Bd -siti. 20 Cs Bd -siyaü. 21 Bd adds pi. 22 Bd -raõeneva. 23 Bd vadesiti. >/ #<[page 284]># %<284 VI. Chanipāta. 2. Senakavagga. (40.)>% @*>/ kammāragāmasmiü vikketabbā pajānatā, ācariyā va sa¤jānanti kammaü sukatadukkataü\<*<2>*>/. || Ja_VI:88 ||>@ @*>/ ghare dhanan ti. || Ja_VI:89 ||>@ Tattha såcin ti vibhattivipallāso kato, idaü vuttaü hoti: såci nāma pajānatā paõķitena purisena kammāragāmasmiü yeva vikketabbā, kiükāraõā ācariyā sa¤jānanti kammaü sukatadukkataü\<*<4>*>/, tassa tassa hi sippassa ācariyā va\<*<5>*>/ tasmiü tasmiü sippe sukatadukkataü\<*<6>*>/ kammaü jānanti, sv-āhaü kammā- rakammaü ajānantānaü gahapatikānaü gāmaü gantvā mama såciyā sukata- dukkatabhāvaü\<*<7>*>/ kathaü jānāpessāmi\<*<8>*>/, imasmiü pana gāme mama balaü jānā- pessāmãti, evaü Bodhisatto imāya gāthāya attano balaü vaõõesi, tayā ca maü nimanteyyā 'ti bhadde sace tava\<*<9>*>/ pitā imaü mayā kataü såciü ãdisā\<*<10>*>/ vā esā evaü vā\<*<11>*>/ katā ti jāneyya imaü te dhãtaraü\<*<12>*>/ pādaparicārikaü dammi gaõhāhi tan ti evaü tayā ca maü nimanteyya ya¤cattha¤¤aü\<*<13>*>/ ghare dhanaü ya¤ ca a¤¤aü\<*<14>*>/ savi¤¤āõakaü vā avi¤¤āõakaü vā ghare dhanaü atthi tena maü\<*<15>*>/ nimanteyya, ya¤cassa¤¤an\<*<16>*>/ ti pi pātho, ya¤ ca assa\<*<18>*>/ ghare a¤¤aü dhanaü atthãti attho. Kammārajeņņhako sabbaü tesaü kathaü sutvā "ammā\<*<18>*>/" 'ti dhãtaraü pakkositvā\<*<19>*>/ "kena\<*<20>*>/ saddhiü sallapasãti\<*<21>*>/" puc- chi. "Tāta, eko manusso såciü vikkiõāti\<*<21>*>/, tena saddhin" ti\<*<23>*>/. "Tena hi pakkosāhi nan\<*<24>*>/" ti. Sā gantvā pakkosi. Bodhisatto\<*<25>*>/ kammārajeņņhakaü vanditvā\<*<26>*>/ aņņhasi. Atha naü\<*<27>*>/ "kataragāmavāsiko\<*<28>*>/ sãti" pucchi\<*<29>*>/. "Ahaü\<*<30>*>/ asuka- gāmavāsã\<*<31>*>/ asukakammārassa putto" ti. "Kasmā idhāgato\<*<32>*>/ sãti". "Såcivikkayatthāyā\<*<33>*>/" 'ti. "âhara\<*<34>*>/, såciü te pas- \<-------------------------------------------------------------------------- 1 Bdf suci. 2 Bd kammasugataduggataü, Bf kammaü sukaņadukkaņaü. 3 Bd ya¤cettha¤¤aü, Bf yattha¤¤aü. 4 Bd sugataduggatanti. 5 Bd ca. 6 Bd sugata 7 Bd sugataduggata-. 8 Ck -pessā, Cs -pessā corr. to -pessāmi, Bd -pessāmiti. 9 Ck tvaü, Cs tvam. 10 Bd kiüdisā. 11 Bd omits vā. 12 Bd adds tava. 13 Bd ya¤cettha¤¤aü. 14 Bd adds pi. 15 Bd tenimaü. 16 Ck saya¤ca, Cs sayaca, Bd ya¤ca satthusan. 17 Bd a¤¤a. 18 Bd sammā. 19 Bd pakkosāpetvā. 20 Cks tena. 21 Bd pesiti. 22 Ck -nati, Cs -nati corr. to -nāti. 23 Bd saddhiü sallapemi. 24 Ck tan. 25 Bd adds gehaü pavisitvā. 26 Bd adds ekamantaü 27 Bd adds so. 28 Cks -gāmaüvā-. 29 Cks omit pucchi. 30 Bd omits aham. 31 Bd -vāsikomhi. 32 Ck idā-, Cs idā corr. to idhā-. 33 Bd -vikinatthāyā. 34 Cs āhāra corr. to āhara, Bd āha. >/ #<[page 285]># %< 2. Såcijātaka. (387.) 285>% sāmā" 'ti. Bodhisatto attano guõaü sabbesaü majjhe pa- kāsetukāmo "nanu ekakānaü\<*<1>*>/ olokitato\<*<2>*>/ sabbesaü majjhe olokitaü varan\<*<3>*>/" ti āha. So "sādhu tātā" 'ti sabbe kammāre sannipātetvā\<*<4>*>/ tehi parivuto "āhara\<*<5>*>/ tāta\<*<6>*>/ såcin" ti āha. "âcariya ekaü adhikaraõi¤\<*<7>*>/ ca udakapuõõa¤\<*<8>*>/ ca kaüsathālaü\<*<9>*>/ āharāpethā" 'ti. So āharāpesi. Bodhisatto ovaņņikato\<*<10>*>/ så- cināëikaü\<*<11>*>/ nãharitvā adāsi. Kammārajeņņhako tato såciü\<*<12>*>/ nãharitvā "ayaü tāta såcãti" pucchi. Nāyaü såci, kosako eso" ti. So upadhārento\<*<13>*>/ n' ev' antaü na koņiü addasa. Bodhisatto āharāpetvā\<*<14>*>/ nakhena\<*<15>*>/ kosakaü apanetvā "ayaü såci, ayaü\<*<16>*>/ kosako" ti mahājanassa dassetvā såciü ācari- yassa hatthe kosakaü\<*<17>*>/ pādamåle ņhapesi. Puna tena\<*<18>*>/ "ayaü ma¤¤e\<*<19>*>/ såcãti" vutto "ayam pi\<*<20>*>/ såcikosako yevā\<*<21>*>/" 'ti vatvā nakhena paharanto paņipāņiyā cha kosake kammārajeņņhakassa pādamåle ņhapetvā "ayaü såcãti" tassa hatthe ņhapesi. Kammārasahassaü aīguliyo poņhesi\<*<22>*>/, celukkhepā\<*<23>*>/ pavat- tiüsu. Atha naü kammārajeņņhako "tāta imāya såciyā kiü balan" ti pucchi. "âcariya balavapurisena\<*<24>*>/ adhikaraõiü ukkhipāpetvā adhikaraõiyā heņņhā udakapātiü\<*<26>*>/ ņhapāpetvā\<*<26>*>/ adhikaraõiyā majjhe imaü såciü paharathā" 'ti. so tathā kāretvā adhikaraõimajjhe såciü aggena\<*<27>*>/ pahari. Sā adhi- karaõã nibbijjhitvā\<*<28>*>/ udakapiņņhe kesaggamattam pi uddhaü vā adho vā ahutvā tiriyaü patiņņhāsi. Sabbakammārā\<*<29>*>/ "amhehi ettakaü kālam `kammārā nāma edisā hontãti' sutivasenāpi\<*<30>*>/ na sutapubban" ti aīguliyo poņhetvā\<*<31>*>/ celukkhepasahassaü \<-------------------------------------------------------------------------- 1 Bd ekako. 2 Ck volokitato, Cs vooloketitato, Bd olokessasãti pucchitvā, omitting vo. 3 Bd oloketuü varataran. 4 Bd -pātāpetvā. 5 Bd āha. 6 Bd adds mayaü passāma te. 7 Bd -õa¤. 8 Ck udāpuõõaü, Cs udāpuõõa¤ corr. to udaka-, Bd udakapura¤. 9 Ck -tālaü, Cs -talaü. 10 Cks ovaddhi-. 11 Cks -li-. 12 Bd adds gahetvā. 13 Cks padhā-. 14 Bd adds anupubbena. 15 Bd adds taü. 16 Bd omits ayaü. 17 Bd dassetvā sucikosakaü ācariya. 18 Bd kena. 19 Bd adds tā. 20 Bd omits såcãti vutto ayam pi. 21 Bd vā. 22 Ck peņhesi, Cs poņhisi corr. to poņhesi, Bd pothesuü. 23 Bd -pāni. 24 Bd -vatā pu-. 25 Bd -pāņi. 26 Bd ņhapetvā. 27 Bd agghe. 28 Bd vinivijjhitvā. 29 Bd sabbe-. 30 Ck såti-, Cs suci- corr. to suti-. 31 Cs pothe-, Bd appothe-. >/ #<[page 286]># %<286 VI. Chanipāta. 2. Senakavagga. (40.)>% pavattayiüsu. Kammārajeņņhako dhãtaraü pakkositvā\<*<1>*>/ tasmiü ¤eva parisamajjhe "ayaü kumarikā tuyham eva anucchavikā" ti udakaü pātetvā adāsi. So aparabhāge kammārajeņņhakass' accayena\<*<2>*>/ tasmiü\<*<3>*>/ gāme kammārajeņņhako āsi\<*<4>*>/. Satthā imaü desanaü\<*<5>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Kammāradhãtā Rāhulamātā ahosi, paõķitakammāraputto\<*<6>*>/ aham evā" 'ti. Såcijātākaü. $<3. Tuõķilajātaka.>$ Nava chandake ti, Idaü Satthā Jetavane viharanto ekaü maraõabhãrukabhikkhuü ārabbha kathesi. So kira Sāvatthi- vāsi-kulaputto sāsane\<*<7>*>/ pabbajitvā maraõabhãruko ahosi, appamattakaü pi sākhācalanaü\<*<8>*>/ daõķakapatanaü\<*<9>*>/ sakuõacatuppadasaddaü vā a¤¤aü vā\<*<10>*>/ tathāråpaü sutvā maraõabhayatajjito hutvā kucchiyaü viddha- saso\<*<11>*>/ viya kampanto\<*<12>*>/ vicarati. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukabhikkhu\<*<13>*>/ kira maraõabhãruko appa- mattakam pi saddaü sutvāpi\<*<14>*>/ kampamāno\<*<15>*>/ palāyati, imesa¤ ca sat- tānaü maraõam eva dhuvaü jãvitaü addhuvaü, nanu nāma tad eva yoniso manasikātabban\<*<16>*>/" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte taü bhikkhuü pakkosāpetvā "saccaü kira tvaü\<*<17>*>/ maraõabhãruko" ti "āma bhante" ti tena paņi¤¤āto "na bhikkhave idān' eva pubbe p' esa maraõabhãruko yevā" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto såkariyā kucchismiü\<*<17>*>/ paņisandhiü gaõhi. Såkarã pariõatagabbhā dve putte vijāyi. Sā ekadivasaü te gahetvā ekasmiü āvāņe nipajji. Ath' ekā Bārāõasidvāragāma- vāsinã\<*<19>*>/ mahallikā\<*<20>*>/ kappāsakhettato pacchipåraü\<*<21>*>/ kappāsaü \<-------------------------------------------------------------------------- 1 Bd -sāpetvā. 2 Bd -kassa ac-. 3 Bd adds yeva. 4 Bd ahosi. 5 Bd dhammade-. 6 Bd adds pana. 7 Bd buddhasā-. 8 Cs -na. 9 Ck -patta, Cs -patta corr. to -pata. 10 Bd adds saddaü. 11 Bd paviņhasadiso. 12 Bd -pento. 13 Bd -ko nāma bhikkhu. 14 Ck Bd sutvā vi. 15 Ck kappa-, Bd ravanto. 16 Bd manasikārena kā-. 17 Bd adds bhikkhu. 18 Bd -imhi. 19 Bd -sãgāmadvāravāsiü. 20 Bd adds itthi. 21 Bd -puõõaü. >/ #<[page 287]># %< 3. Tuõķilajātaka. (388.) 287>% ādāya yaņņhiyā bhåmiü ākoņentã\<*<1>*>/ āga¤chi. Såkarã taü sad- daü sutvā maraõabhayena\<*<2>*>/ puttake chaķķetvā palāyi. Mahal- likā såkarapotake disvā puttasa¤¤aü paņilabhitvā pacchiyaü pakkhipitvā gharaü netvā jeņņhassa\<*<3>*>/ Mahātuõķilo kaniņņhassa Cullatuõķilo ti nāmaü katvā\<*<4>*>/ te puttake viya posesi. Te aparabhāge vaķķhitvā thullasarãra\<*<5>*>/ ahesuü. Mahallikā "ime no målena dehãti" vuccamānāpi "puttā\<*<6>*>/ me" ti vatvā kassaci na deti. Ath' ekasmiü chaõakāle\<*<7>*>/ dhuttā suraü pivantā\<*<8>*>/ maüse khãõe "kuto nu kho maüsaü labhissāmā" 'ti vãmaü- santā mahallikāya gehe såkarānaü\<*<9>*>/ atthibhāvaü ¤atvā målaü\<*<10>*>/ gahetvā tattha\<*<11>*>/ gantvā "amma målaü gahetvā ekaü no så- karaü dehãti" āhaüsu. Sā "alaü tāta, putte\<*<12>*>/ nāma maü- saü khādanatthāya kiõantānaü\<*<13>*>/ dadantā\<*<14>*>/ atthãti\<*<15>*>/" paņik- khipi. Dhuttā "amma, manussānaü såkarā nāma puttā na honti\<*<16>*>/, dehi no" ti\<*<17>*>/ punappuna yācantāpi\<*<18>*>/ alabhitvā ma- hallikaü suraü pāyetvā mattakāle "amma, såkarehi kiü ka- rissasi, målaü gahetvā paribbayaü karohãti" tassā hatthe ka- hāpaõe ņhapayiüsu\<*<19>*>/. Sā kahāpaõe gahetvā "tātā\<*<20>*>/, Mahā- tuõķilaü dātuü na sakkā, Cullatuõķilaü\<*<21>*>/ pana gaõhathā" 'ti āha. "Kahaü so" ti. "Ayaü etasmiü\<*<22>*>/ gacche" ti. "Sad- dam assa dehãti\<*<23>*>/". "âhāraü na passāmãti\<*<24>*>/". Dhuttā må- len' ekaü\<*<25>*>/ bhattapātiü āharāpesuü. Mahallikā taü gahetvā dvāre ņhapitaü såkaradoõiü påretvā doõisamãpe aņņhāsi. Tiü- samattā dhuttāpi pāsahatthā tatth' eva aņņhaüsu. Mahallikā "tāta Cullatuõķila\<*<21>*>/ ehi re\<*<26>*>/" ti tassa saddam akāsi. Taü \<-------------------------------------------------------------------------- 1 all three MSS. -ti. 2 Bd adds dve. 3 Bd jeņhakassa. 4 Bd karitvā. 5 Bd thåla-. 6 Bd puttakā. 7 Cks -na-. 8 Bd -ti. 9 Cks -rā. 10 Ck suraü, Cs såkaraü. 11 Bd taü gehaü. 12 Cs putto. 13 Ck ti-, Cs tinantākaü corr. to tiõantānaü. 14 Cs dadatthi corr. to dadatthā and this again to dadantā. 15 Bd tāta puttā me ti ete puttā nāmaü maüsaü kh. kiõantānaü dantā nāma natthãti. 16 Bd adds tehi. 17 Bd adds puttaü. 18 Cs vāyamantāpi. 19 Bd tha-, Cks ņhapiüsa. 20 Bd -ta. 21 Bd cåëa-. 22 Bd eka-. 23 Ck dehi, Cs dehi corr. to dehãti, Bd dehiti. 24 Bd āhāraü dassāmãti. 25 Ck målenakaü, Bd målena omitting kaü. 26 Bd omits re. >/ #<[page 288]># %<288 VI. Chanipāta. 2. Senakavagga. (40.)>% sutvā Mahātuõķilo "ettakaü kālaü mama mātarā\<*<1>*>/ Cullatuõķi- lassa\<*<2>*>/ saddo na dinnapubbo, maü yeva paņhamaü saddāyati, avassaü ajja amhākaü bhayaü uppannaü bhavissatãti" a¤- ¤āsi. So kaniņņhaü āmantetvā\<*<3>*>/ "tāta, mama mātā taü pak- kosati\<*<4>*>/, gaccha tāva, jānāhãti\<*<5>*>/". So gacchā nikkhamitvā bhattadoõisamãpe tesaü ņhitabhāvaü disvā "ajja me maraõaü uppannan" ti maraõabhayatajjito nivattitvā kampamāno bhātu santikaü āgantvā santhambhituü\<*<6>*>/ nāsakkhi, kampamāno\<*<7>*>/ paribbhamati. Mahātuõķilo taü disvā "tāta, tvaü pan' ajja vedhasi bhamasi\<*<8>*>/ pavisanaņņhānaü olokesi, kiü\<*<9>*>/ nām' etaü karosãti" pucchi. So attanā\<*<10>*>/ diņņhakāraõaü kathento paņha- maü gātham āha: @*>/ dāni\<*<12>*>/ diyyati, puõõāyaü\<*<13>*>/ doõã, suvāminã\<*<14>*>/ ņhitā, bahuke jane pāsapāõike, no ca\<*<15>*>/ kho me paņibhāti bhu¤jitun ti. || Ja_VI:90 ||>@ Tattha navachandake\<*<16>*>/ dāni\<*<12>*>/ diyyatãti bhātika pubbe amhākaü kuõķakayāgu\<*<17>*>/ vā jhāmabhattaü\<*<18>*>/ vā diyyati, ajja pana navachandakaü\<*<19>*>/ na- vākāraü\<*<20>*>/ dānaü\<*<21>*>/ diyyati, puõõāyaü\<*<22>*>/ doõãti ayaü amhākaü bhattadoõi suddhabhattassa puõõā, suvāminã\<*<23>*>/ ņhitā ti ayyāpi no tassā\<*<24>*>/ santike ņhitā, bahuke jane ti na kevala¤ ca ayyā va\<*<25>*>/ a¤¤o pi hahuko jano pāsapāõiko\<*<26>*>/ ņhito\<*<27>*>/, no ca kho me paņibhātãti ayaü evaü etesaü ņhitabhāvo pi\<*<28>*>/ idaü bhattaü bhu¤jitum pi mayhaü na paņibhāti na ruccatãti attho. Taü sutvā Mahāsatto "tāta Cullatuõķila\<*<2>*>/, mama kira mātā etth' eva\<*<29>*>/ såkare posentā nāma yadatthaü poseti\<*<30>*>/ sv-assā\<*<31>*>/ \<-------------------------------------------------------------------------- 1 Cks -raü. 2 Bd cåëā-. 3 Bd -tesi. 4 Cks -sãti. 5 Bd pajā-. 6 Cs satthamhitum corr. to satthambhi-, Bd sithambhi-. 7 Bd adds va. 8 Bd tvaü ajja pana paribbhamasi. 9 Cks kin. 10 Bd no. 11 Bd channake. 12 Cks dāne. 13 Bdf -ya. 14 Bd suddhāni, Bf suddhā pi. 15 Bd ce. 16 Bd -chinna-. 17 Ck kundaka-, Cs tuõķaka- corr. to kuõķaka-, Bd tuõķila- corr. to tuõķula-. 18 Bd suddhachāma-. 19 Bd -channa-. 20 Bd navaka-. 21 Bd doõi. 22 Ck -ya, Cs -ya corr. to yaü, Bd puõõā-. 23 Bd suddhānipi. 24 Bd tassa. 25 Cks ca corr. va, Bd pi. 26 all three MSS. -niko. 27 Bd adds idha paņhamatte sattamã yathā vanappagumbhe ti ādãsu. 28 Cks -vam pi. 29 Ck etthe, Cs ette corr. to ettheva. 30 Cs senti, Ck posenti. 31 Bd svāyam. >/ #<[page 289]># %< 3. Tuõķilajātaka (388.) 289>% attho ajja matthakaü patto, tvaü\<*<1>*>/ mā cintayãti" vatvā ma- dhurena sarena Buddhalãëhāya dhammaü desento dve gāthā abhāsi: @@ @*>/ rahadaü akaddamaü\<*<3>*>/, sabbaü sedamalaü pavāhaya\<*<4>*>/, gaõhāhi navaü vilepanaü yassa gandho na kadāci\<*<5>*>/ chijjatãti. || Ja_VI:92 ||>@ Tassa dasapāramiyo āvajjitvā mettāpāramiü purecārikaü katvā paņhamaü padaü\<*<6>*>/ udāharantass' eva saddo\<*<7>*>/ sakalaü\<*<8>*>/ dvādasayojaniyaü\<*<9>*>/ Bārāõasiü ajjhotharitvā\<*<10>*>/ gato. Sutasuta- khaõe\<*<11>*>/ yeva rājauparājādayo ādiü katvā Bārāõasivāsino āga- miüsu, anāgatāpi gehe ņhitā va suõiüsu. Rājapurisā gacchaü bhinditvā bhåmiü samaü katvā vālikaü\<*<12>*>/ okiriüsu\<*<13>*>/. Dhut- tānaü surāmado chijji\<*<14>*>/, pāse chaķķetvā dhammaü suõamānā aņņhaüsu. Mahallikāya pi maddo\<*<15>*>/ chijji\<*<16>*>/. Mahāsatto ma- hājanamajjhe Cullatuõķilassa\<*<16>*>/ dhammadesanaü ārabhi\<*<17>*>/. Tattha tasasi bhamasãti maraõabhayena uttasasi, ten' eva kilamanto bhamasi, lenamicchasãti patiņņhaü olokesi, attāõo sãti tāta pubbe amhā- kaü mātā patisaraõaü hoti\<*<18>*>/, sā ajja\<*<19>*>/ nirapekkhā\<*<20>*>/ amhe chaķķesi, idāni kuhiü gamissasi\<*<21>*>/, ogahā\<*<22>*>/ 'ti ogāha, ayam eva vā pāņho, pavāhayā 'ti hārehi\<*<23>*>/, na chijjatãti na nassati, idaü vuttaü hoti\<*<24>*>/: sace maraõato bhā- yasi\<*<25>*>/ akaddamaü pokkharaõiü otaritvā tava sarãre sabbaü seda¤ ca mala¤ ca pavāhetvā\<*<26>*>/ niccaü surabhigandhavilepanaü vilimpā\<*<27>*>/ 'ti\<*<28>*>/. \<-------------------------------------------------------------------------- 1 Bd omits tvaü. 2 Bf ogāmā, Bd obhāha. 3 Cks -ma. 4 Bf -hassu. 5 Cks kadāsi. 6 Bd pā-. 7 Cks saddaü. 8 Bd -la. 9 Bd -ikaü. 10 Ck -tta-, Cs -tta- corr. to -ttha-. 11 Bd omits one suta. 12 Bd vāëu-. 13 Ck otariüsu. 14 Bd chiddi. 15 Bd surāmaddo. 16 Bd cåëa-. 17 Bd ārabbhi, Cs āhari. 18 Bd ahosi. 19 Bd adds pana. 20 Bd nirāpakkhā. 21 Cks -ti. 22 all three MSS. ogāhā. 23 Bd pavāhehi kārehãti attho. 24 Bd adds tāta. 25 Bd tasasi. 26 Cks pā-. 27 Bd -pāhi. 28 Bd repeats tassa dasapāramiyo---desanaü ārabbha kathesi, vide supra. >/ #<[page 290]># %<290 VI. Chanipāta. 2. Senakavagga. (40.)>% Taü sutvā Cullatuõķilo\<*<1>*>/ "mayhaü bhātā evaü vadeti, amhāka¤ ca vaüso pokkharaõiü otaritvā nahānaü\<*<2>*>/ sarãrato sedamalapavāhanaü\<*<3>*>/ purāõavilepanaü hāretvā navavilepana- gahaõa¤\<*<4>*>/ ca kismi¤ci\<*<5>*>/ kāle n' atthi, kin nu kho sandhāya bhātā maü evam āhā" 'ti pucchanto catutthaü gātham āha: @*>/ akaddamo, kiü su sedamalan ti vuccati, katama¤ ca navaü vilepanaü yassa\<*<7>*>/ gandho na kadāci\<*<8>*>/ chijjatãti. || Ja_VI:93 ||>@ Taü sutvā Mahāsatto "tena hi\<*<9>*>/ ohitasoto suõāhãti" Bud- dhalãëhāya dhammaü desento @*>/ akaddamo, pāpaü sedamalan ti vuccati, sãla¤ ca navaü vilepanaü, tassa gandho na kadāci\<*<8>*>/ chijjati. || Ja_VI:94 ||>@ @@ imā gāthā āha\<*<11>*>/. Tattha dhammo pa¤casãladasasãlāni\<*<12>*>/ tãõi sucaritāni sattatiüsabodha- pakkhiyadhammā amatamahānibbānan ti sabbo p' esa dhammo nāma, akad- damo ti rāgadosamohamānadiņņhikilesakaddamānaü abhāvena akaddamo, iminā sesadhammato vinivaņņetvā nibbānam eva dasseti, "yāvatā bhikkhave dhammā saü- khātā vā asaükhātā vā virāgo tesaü dhammānaü aggam akkhāyati, yadidaü madanimmadano pipāsavinayo ālayasamugghāto vaņņåpacchedo\<*<13>*>/ taõhakkhayo virāgo nirodho nibbānan" ti\<*<14>*>/ vuttaü, tad ev' esa\<*<15>*>/ dassento tāta Cullatuõķila\<*<16>*>/ ahaü nibbānatalākaü rahado\<*<17>*>/ ti kathemi, jātijarāvyādhimaraõāni\<*<18>*>/ hi\<*<19>*>/ tatth' eva n' atthi, sace pi maraõato muccitukāmo\<*<20>*>/ nibbānagāminiü paņipadaü\<*<21>*>/ gaõhā 'ti; upanissayapaccayavasena kira Bodhisatto evaü kathesi, pāpaü seda- \<-------------------------------------------------------------------------- 1 Bd cåla-. 2 Bd nhātvā. 3 Cks -pajahanaü. 4 Bd navaüvilepanaga-, Cks navavilepanaüga-. 5 Cks -mici. 6 Bd -mo nu dahado. 7 Cks kassa, Bf tassa, Bd tassa corr. to yassa. 8 Cks -si. 9 Bd adds kaniņha. 10 Bd dahado. 11 Bd abhāsi. 12 Bd pa¤casãlāņhasãladasa-. 13 Bd vatthu-, adding sabbupadhipaņinisaggo. 14 Bd adds hi. 15 Bd tadeva. 16 Bd cåëa-. 17 Bd daha-. 18 Bd -õādini. 19 Bd omits hi. 20 Bd mu¤ci-. 21 Bd -pattiyaü. >/ #<[page 291]># %< 3. Tuõķilajātaka. (388.) 291>% malan ti tāta Cullatuõķila\<*<1>*>/ pāpaü sedamalasadisattā sedamalan ti porāõaka- paõķitehi kathitaü, taü pan' etaü ekavidhena pāpaü yadidaü manopadoso, duvidhena pāpaü pāpaka¤ ca sãlaü pāpikā ca diņņhi, tividhena pāpaü tãõi\<*<2>*>/ duccaritāni, catubbidhena pāpaü cattāri agatigamanāni, pa¤cavidhena pāpaü pa¤ca cetokhilā, chabbidhena pāpaü cha agāravā, sattavidhena pāpaü satta asaddhammā, aņņhavidhena pāpaü aņņha micchatta, navavidhena pāpaü nava āghātavatthåni\<*<3>*>/, dasavidhena pāpaü dasa akusalakammapathā, bahuvidhena pāpaü rāgo doso moho ti\<*<4>*>/ ekadukatikādivasena vibhattā akusaladhammā ti, sabbaü p' etaü pāpaü sarãranissitasedamalasadisan\<*<5>*>/ ti paõķitehi\<*<6>*>/ kathitaü, sãlan ti pa¤casãlaü dasasãlaü catupārisuddhisãlaü, idaü tāta sãlaü catujāti- gandhavilepanasadisan ti vadanti\<*<7>*>/, tassā 'ti tassa sãlassa gandho tãsu vayesu na kadāci chijjatãti\<*<8>*>/ sakalalokaü pattharitvā gacchati, Na pupphagandho paņivātam eti (Dhp. v. 54-56.) na candanaü tagaramallikā vā, sata¤ ca gandho paņivātam eti, sabbā disā sappuriso pavāti. Candanaü tagaraü vāpi uppalaü atha vassikã etesaü gandhajātānaü sãlagandho anuttaro, Appamatto ayaü gandho y' āyaü tagaracandanã, yo ca sãlavataü gandho vāti devesu uttamo ti, nandanti sarãraghātino ti tāta Tuõķila ime a¤¤āõamanussā madhuramaü- saü khādissāma puttadāraü\<*<9>*>/ khādāpessāmā ti pāõātipātaü karontā\<*<10>*>/ nandanti tussanti, pāõātipāto āsevito bhāvito bahulãkato\<*<11>*>/ nirayasaüvattaniko hoti, ti- racchānayoni-pe\<*<12>*>/-pettivisayasaüvattaniko hoti, yo sabbalahuko pāõātipātassa vipāko so\<*<13>*>/ manussabhåtassa appāyukasaüvattaniko\<*<14>*>/ hotãti imaü pāõātipāte ādãnavaü na jānanti, ajānantā\<*<15>*>/ Madhuvā ma¤¤ati bālo yāva pāpaü na paccatãti\<*<16>*>/ (Dhp. v. 69.) madhurasa¤¤ino\<*<17>*>/ hutvā Caranti bālā dummedhā amitteneva attanā\<*<18>*>/ (Dhp. v. 66.) karontā\<*<19>*>/ pāpakaü kammaü yaü hoti kaņukapphalaü, ettakam pi na jānanti Na taü kammaü kataü sādhu yaü hoti kaņukapphalaü\<*<20>*>/ (Dhp. v. 67.) yassa assumukho rodaü vipākaü paņisevati\<*<21>*>/, na ca nandantãti\<*<22>*>/ tāta Tuõķila\<*<23>*>/ ye pan' ete sarãradhārino sattā te attano \<-------------------------------------------------------------------------- 1 Bd cåëa-. 2 Bd adds vā. 3 Bd āghāņa-, Cks aghāta-. 4 Bd adds evaü. 5 Bd -taüse- 6 Bd purāõapa-. 7 Cks vadati. 8 Bd chijjati. 9 Bd adds pi ca. 10 Ck Bd -to. 11 Bd bāhuligato. 12 Bd pa. 13 Cks omit so. 14 Cs -kassasaü-, Bd apāyikasaü-. 15 Bd ajānanto karonti, Cs omits jānanti a. 16 Bd paccati yadā ca paccati pāpaü madhuva. 17 Bd pa¤¤ino. 18 Bd -no. 19 Bd -ti. 20 so all three MSS. 21 Bd -tãti atha pāpāna passati. 22 all three MSS. na candanan ti, Bd adds sariradhārino ti. 23 Bd cålatu-. >/ #<[page 292]># %<292 VI. Chanipāta. 2. Senakavagga. (40.)>% maraõe āgacchante\<*<1>*>/ ņhapetvā sãhamigarājahatthājānãyāssājānãyakhãõāsave ava- sesā Bodhisattaü ādiü katvā abhāyantā nāma n' atthi Sabbe tasanti daõķassa, sabbesaü jãvitaü piyaü, (Dhp. v. 130.) attānaü upamaü katvā na haneyya na ghātaye, puõõāyā 'ti guõapuõõāya, puõõamāsiyā\<*<2>*>/ ti puõõacandayuttāya\<*<3>*>/ māsaü vā påretvā ņhitāya tadā kira puõõamāsiuposathadivaso hoti, ramamānā va jahanti jãvitan ti tāta Tuõķila\<*<4>*>/ mā soci mā paridevi, maraõassa nāma te bhāyanti\<*<5>*>/ yesaü abbhantare sãlādiguõā n' atthi, mayaü pana sãlācārasam- pannā pu¤¤avanto, tasmā amhādisā sattā ramamānā va jahanti jãvitan ti. Evaü Mahāsatto madhurena sarena Buddhavilāsena\<*<6>*>/ dham- maü desesi. Mahājanakāyā\<*<7>*>/ satasahassaso\<*<8>*>/ aīguliyo\<*<9>*>/ poņhe- suü\<*<10>*>/, celukkhepā ca pavattiüsu\<*<11>*>/, sādhukārasaddapuõõo\<*<12>*>/ antalikkho\<*<13>*>/ ahosi. Bārāõasirājā Bodhisattaü rajjena påjetvā\<*<14>*>/ mahallikāya yasaü datvā ubho pi te\<*<15>*>/ gandhodakena nahā- petvā vatthāni nivāsetvā\<*<16>*>/ gãvāsu maõiratanāni pilandhāpetvā nagaraü netvā puttaņņhāne ņhapetvā mahantena parivārena paņijaggi. Bodhisatto ra¤¤o pa¤casãlāni adāsi, sabbe Bārāõasi- vāsino ca Kāsiraņņhavāsino ca sãlāni\<*<17>*>/ rakkhiüsu. Mahāsatto\<*<18>*>/ tesaü\<*<19>*>/ pakkhadivasesu dhammaü desesi, vinicchaye nisãditvā aņņe tãresi\<*<20>*>/, tasmiü dharamāne kåņaņņakārakā\<*<21>*>/ nāma nā- hesuü. Aparabhāge rājā kālam akāsi. Mahāsatto tassa sa- rãraparihāraü kāretvā vinicchaye\<*<22>*>/ potthakaü likhāpetvā "imaü potthakaü olokentā\<*<23>*>/ aņņaü\<*<24>*>/ tãreyyāthā\<*<25>*>/" 'ti vatvā mahā- janassa dhammaü desetvā appamādena ovaditvā\<*<26>*>/ sabbesaü rodantānaü paridevantānam eva\<*<27>*>/ saddhiü Cullatuõķilena\<*<28>*>/ ara¤¤aü pāvisi. Tadā Bodhisattass'\<*<29>*>/ ovādo saņņhivassasahas- sāni pavatti\<*<30>*>/. \<-------------------------------------------------------------------------- 1 Ck -to, Cs -to corr. to -te. 2 Cks omit puõõa. 3 Cks -yuttā, Bd -candassayuttāya. 4 Bd cåëatu-. 5 Cs bhayanti, Bd bhāsayanti. 6 Bd buddhaliëāvi-. 7 Cks -yo. 8 Bd patasahass-. 9 Cks -li. 10 Bd pothesuü, Cks pothāva. 11 Bd -ttayiüsu. 12 Ck -õõā, Cs -saddāpuõõa corr. to -õõā, Bd -saddopuõõa. 13 Ck -kkha, Cs -kkhā. 14 Bd påji-. 15 Bd adds gahetvā. 16 Bd -sāpetvā, adding gandhādãhi vilimpāpetvā, 17 Bd pa¤casã-. 18 Bd adds pi. 19 Bd ne-. 20 Bd vicāreti. 21 Bd kuņakā. 22 Bd -ya. 23 Cs -to, Bd -ketvā. 24 Cs aņņhaü. 25 Bd kareyyāthā. 26 Bd ovādaü datvā. 27 Bd -vāna¤¤eva. 28 Bd cåëa-. 29 Bd -ttassa. 30 Bd -vattati. >/ #<[page 293]># %< 4. Suvaõõakakkaņakajātaka. (389.) 293>% Satthā imaü desanaü\<*<1>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhanesi: (Saccapariyosāne\<*<2>*>/ so\<*<3>*>/ maraõabhãruko sotāpattiphale patiņ- ņhahi) "Tadā rājā ânando ahosi, Cullatuõķilo\<*<4>*>/ maraõabhãruko bhik- khu, parisā Buddhaparisā, Mahātuõķilo pana aham evā" 'ti. Tuõķilajātakaü\<*<5>*>/. $<4. Suvaõõakakkaņakajātaka.>$ Siīgã migo\<*<6>*>/ ti. Idaü Satthā Veëuvane viharanto ânan- dattherassa attano atthāya\<*<7>*>/ jãvitapariccāgaü ārabbha kathesi. Vatthuü yāva dhanuggahapayojanā Khaõķahālajātake Dhanapālagaj- jitaü\<*<8>*>/ Cullahaüsajātake\<*<4>*>/ kathitaü. Tadā pana\<*<9>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso dhammabhaõķāgārika-ânandatthero sekhapaņisambhidāpatto hutvā Dhanapālake āgacchante Sammāsambud- dhassa jãvitaü pariccajãti". Satthā āgantvā "kāya nu 'ttha bhik- khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi\<*<10>*>/ ânando mayhaü pariccatta- jãvito\<*<11>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Rājagahassa\<*<12>*>/ pubbapasse\<*<13>*>/ Sālindiyaü\<*<14>*>/ nāma brāhmaõagāmo hoti. Tadā Bodhisatto tasmiü gāme kassaka- brāhmaõakule\<*<15>*>/ nibbattitvā vayappatto kuņumbaü saõņhāpetvā tassa gāmassa pubbuttaradisāya\<*<16>*>/ ekasmiü Magadhakhette\<*<17>*>/ karãsasahassamattaü\<*<18>*>/ kasiü kāresi\<*<19>*>/. So ekadivasaü ma- nussehi saddhiü khettaü gantvā kammakāre\<*<20>*>/ "kasathā\<*<21>*>/" 'ti āõāpetvā mukhadhovanatthāya khettakoņiyaü mahantaü sob- bhaü upasaükami. Tasmiü kho pana sobbhe eko suvaõõa- vaõõo kakkaņako paņivasati abhiråpo pāsādiko. Bodhisatto dantakaņņhaü khāditvā taü sobbhaü otari. Tassa mukha- \<-------------------------------------------------------------------------- 1 Bd dhammade-. 2 Cks omit sa-. 3 Bd omits so. 4 Bd cåëa-. 5 Bd adds tatiyaü. 6 Ck sãhimiho, Cs siīgimigo, Bd siīgamigo. 7 Ck atthā, Cs attha corr. to atthāya. 8 Bd -lavisajjanaü. 9 Bd tadā hi bhikkhå. 10 Bd pesa. 11 Bd jãvitaü pariccajanto. 12 Bd -hanagarassa. 13 Bd puppattarapasse, Cs omits pubbapasse. 14 Cks -yan. 15 Bd kasiõa-. 16 Bd -rāya disāya. 17 Bd gāmakhe-. 18 Bd asãtikarisamattaü. 19 Bd kārāpesi. 20 Bd kammaü. 21 Bd karissathā. >/ #<[page 294]># %<294 VI. Chanipāta. 2. Senakavagga. (40.)>% dhovanakāle kakkaņako\<*<1>*>/ santikaü āga¤chi\<*<2>*>/. Atha naü so ukkhipitvā attano uttarisāņakantare nipajjāpetvā gahetvā khette kattabbakiccaü katvā gacchanto tatth' eva naü sobbhe pakkhipitvā gehaü agamāsi. Tato paņņhāya khettaü āgac- chanto paņhamaü taü\<*<3>*>/ sobbhaü gantvā kakkaņakaü uttari- sāņakantare\<*<4>*>/ nipajjāpetvā\<*<5>*>/ pacchā kammantaü vicāreti. Iti tesaü a¤¤ama¤¤aü\<*<6>*>/ vissāso daëho ahosi. Bodhisatto nibad- dhaü khettaü āgacchati. Akkhãsu\<*<7>*>/ pan' assa pa¤ca pasādā tãõi\<*<8>*>/ maõķalāni suvisuddhāni hutvā pa¤¤āyanti. Ath' assa khettakoņiyaü\<*<9>*>/ ekasmiü tāle\<*<10>*>/ kākakulāvake\<*<11>*>/ kākã tassa\<*<12>*>/ akkhãni disvā khāditukāmā hutvā kākaü āha: "sāmi dohaëo mama\<*<13>*>/ uppanno" ti. "Kiüdohaëo nāmā" 'ti. "Ekassa\<*<14>*>/ brāh- maõassa akkhãni khāditukām' amhãti". "Duddohaëo te up- panno, ko etāni āharituü sakkhissatãti". "Tvaü\<*<16>*>/ na sakko- sãti\<*<16>*>/, aham p' etaü\<*<17>*>/ jānāmi\<*<18>*>/, yo pan' esa tālassa avidåre vammiko\<*<19>*>/ ettha kaõhasappo vasati, tam upaņņhaha\<*<20>*>/, so etaü ķasitvā\<*<21>*>/ māressati, ath' assa\<*<22>*>/ akkhãni uppāņe- tvā tvaü āharissasãti\<*<23>*>/". So "sādhå" 'ti sampaņicchitvā tato paņņhāya kaõhasappaü upaņņhahi\<*<24>*>/. Bodhisattena\<*<25>*>/ pi vāpitasassānaü\<*<26>*>/ gabbhagahaõakāle kakkaņako mahā ahosi. Ath' ekadivasaü sappo kākaü āha: "samma tvaü\<*<27>*>/ nibaddhaü maü upaņņhahasi, kiü te karomãti". "Sāmi, tumhākaü dāsiyā etassa khettasāmikassa akkhãsu dohaëo uppajji, sv-āhaü tum- hākaü ānubhāvena tassa akkhãni labhissāmãti tumhe upaņņha- hāmãti". Sappo "hotu, na-y-idaü garukaü, labhissasãti" taü assāsetvā punadivase brāhmaõassa āgamanamagge kedāramari- \<-------------------------------------------------------------------------- 1 Bd adds bodhisattassa. 2 Bd agamāsi. 3 Bd pathamataraü. 4 Ck uttaritvā-. 5 Cs omits gacchanto---petvā. 6 Bd omits a¤-. 7 Bd aggisu ca. 8 Bd ni, Cs nãti corr. to tãõi, Ck tãni. 9 Bd -khetassa ko-. 10 Cs tale, Bd tālagge. 11 Bd adds ekā. 12 Cks omit tassa, Bd has kāki atthi sā tassa. 13 Ck Bd me. 14 Bd etassa. 15 Bd adds pana. 16 Bd adds āma na sakkomi. 17 Bd omits p. 18 Bd -mãti. 19 Bd adds atthi. 20 Bd upaņhāhi. 21 Bd ķaüsi-. 22 Bd tassa in the place of athassa. 23 Bd āharāmãti, omitting tvaü. 24 Bd upaņhāti. 25 Cs -ttona, Bd -ttenā. 26 Bd vappisass-. 27 Bd adds kiükāraõā. >/ #<[page 295]># %< 4. Suvaõõakakkaņakajātaka. (389.) 295>% yādaü nissāya tiõehi paņicchanno hutvā tassāgamanaü olokento nipajji. Bodhisatto āgacchanto paņhamaü sobbhaü otaritvā mukhaü dhovitvā sinehaü paccupaņņhāpetvā suvaõõakakkaņa- kaü\<*<1>*>/ āliīgitvā uttarisāņakantare nipajjāpetvā khettaü pāvisi. Sappo taü āgacchantaü disvā va\<*<2>*>/ vegena pakkhanditvā piõķi- kamaüse ķasitvā\<*<3>*>/ tatth' eva pātetvā vammãkaü sandhāya pa- lāyi. Bodhisattassa patana¤ ca ka¤canakakkaņakassa sāņakan- tarato laüghana¤ ca kākassa āgantvā Bodhisattassa ure nilã- yana¤ ca apacchāpurimaü\<*<4>*>/ ahosi\<*<5>*>/. Kāko nilãyitvā akkhãnaü tuõķaü pasāresi\<*<6>*>/. Kakkaņako "imaü kākaü nissāya mama sahāyassa bhayaü uppannaü, etasmiü gahite sappo āgacchis- satãti" saõķāsena gaõhanto viya kākaü gãvāya\<*<7>*>/ aëena\<*<8>*>/ daëhaü gahetvā kilametvā thokaü sithilam akāsi. Kāko "kissa mam samma\<*<9>*>/ chaķķetvā palāyasi, esa\<*<10>*>/ maü kakkaņako viheseti\<*<11>*>/, yāva na marāmi\<*<12>*>/ tāva\<*<13>*>/ ehãti" sappaü pakkosanto paņhamaü gatham āha: @*>/ alomo, tenābhibhåto kapaõaü rudāmi, hare sakhā kissa nu maü jahāsãti. || Ja_VI:96 ||>@ Tattha siīgãmigo\<*<15>*>/ ti siīgãsuvaõõavaõõatāya\<*<16>*>/ vā alasaükhātānaü\<*<17>*>/ vā siīgānaü atthitāya kakkaņako vutto, āyatacakkhunetto ti dãghehi cakkhu- saükhātehi nettehi samannāgato, aņņhim eva taco assā 'ti aņņhittaco, hare sakhā ti ālapanam etaü, ambho\<*<18>*>/ sahāyā 'ti attho. Sappo taü sutvā mahantaü phaõaü katvā kākaü assā- sento agamāsi. Satthā imam atthaü dãpento abhisambuddho hutvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd -õõaüka-. 2 Bd omits va. 3 Bd paõķitamaüse ķaüsi-. 4 Bd apacchā apu-. 5 Bd hoti. 6 Bd akkhini tuõķena pahāresi. 7 Bd kākassa givāyaü. 8 Ck alena, Cs ālena corr. to āëena. 9 Bd adds sappaü. 10 Bd eso. 11 Bd -ko ti yo vihejesi. 12 Ck mā-, Cs maürāmi? Bd marāmhi. 13 Bd tāvadeva. 14 Ck -yaso, Cs -saso. 15 Cs siīgi- corr. to siīgã-, Bd siīga-. 16 Bd siīga-. 17 Cs āla- corr. to aëa-, Bd aëā-. 18 Cks amho. >/ #<[page 296]># %<296 VI. Chanipāta. 2. Senakavagga. (40.)>% @*>/. || Ja_VI:97 ||>@ Tattha kakkaņamajjhapatto ti kakkaņakaü sampatto, sakhā sakhā- ran ti sahāyo sahāyaü, sakaü sakhāran ti pi pāņho, attano sahāyan ti attho, paritāyamāno ti rakkhamāno, gahesãti\<*<1>*>/ dutiyena alena\<*<2>*>/ gãvāya\<*<3>*>/ daëhaü gahesi. Atha naü kilametvā thokaü sithilam akāsi. Atha sappo "kakkaņakā nāma n' eva\<*<4>*>/ vāyasamaüsaü\<*<5>*>/ khādanti na sappa- maüsaü, kena nu kho kāraõena ayaü amhe gaõhãti\<*<6>*>/" cin- tetvā taü pucchanto tatiyaü gātham āha: @*>/ ghāsatthiko kakkaņako adeyya\<*<8>*>/, pucchāmi taü āyatanettacakkhu\<*<9>*>/ atha kissa hetu 'mha\<*<10>*>/ ubho gahãtā ti. || Ja_VI:98 ||>@ Tattha ghāsatthiko ti āhāratthiko hutvā, ādeyyā\<*<11>*>/ 'ti ādiyeyya, na- kārena\<*<12>*>/ yojetvā na gaõhãti attho. Taü sutvā kakkaņako gahaõakāraõaü kathento dve gāthā abhāsi: @*>/, yo\<*<14>*>/ maü gahetvāna dakāya\<*<15>*>/ neti, tasmiü\<*<16>*>/ mate dukkham anappakam me, aha¤ ca eso ca ubho na homa. || Ja_VI:99 ||>@ @*>/ sabbo jano hiüsitum eva\<*<18>*>/-m-icche, sādu¤ ca thulla¤\<*<19>*>/ ca mudu¤ ca maüsaü kākāpi maü disva\<*<20>*>/ viheņhayeyyun\<*<21>*>/ ti. || Ja_VI:100 ||>@ \<-------------------------------------------------------------------------- 1 Bdf aggahesãti. 2 Ck Bd al-, Cs alena corr. to aëena. 3 Bd -yaü. 4 Ck nāmeneva. Bd nāma na. 5 Bd kāka-. 6 Bd gaõhatãti. 7 Bd adds kaõhasappaü, Bf kaõhasappaü in the place of sapparājaü. 8 Bdf ād-. 9 Bdf -cakkhuõetta. 10 Bdf hetu. 11 so all three MSS. 12 Bd -re. 13 Ck hattha-, Cs hattha- corr. to attha. 14 Cks so. 15 Ck dā-, Cs dā- corr. to da, Bd udakāya. 16 Bd yasmiü, Bf tasmā. 17 Bf pavadda-, Cks pavaņņa-. 18 Cks hiüsa-, Bd hisitumheva. 19 Ck phu-, Cs phu- corr. to thu-, Bd ņhula. 20 Cs disvā, Bd disvāna. 21 Bd vihedheyyan, Bf viheņhaseyayyuü, Ck viheņhaseyyun, Cs -seyyun corr. to -yeyyun. >/ #<[page 297]># %< 4. Suvaõõakakkaņakajātaka. (389.) 297>% Tattha ayan ti Bodhisattaü niddisati, atthakāmo ti hitakāmo, dakāya\<*<1>*>/ netãti yo\<*<2>*>/ maü sampiyāyamāno\<*<3>*>/ uttarisāņakena gahetvā udakāya neti attano vasanakasobbhaü pāpeti, tasmiü\<*<4>*>/ mate ti sace so imasmiü ņhāne marissati etasmiü\<*<5>*>/ mate\<*<6>*>/ mama kāyikacetasikaü mahantaü dukkhaü bhavissatãti dãpeti, ubho na homā 'ti dve\<*<7>*>/ janā na bhavissāma, mama¤ca disvā ti gāthāya ayam attho: ida¤ ca aparam pi\<*<8>*>/ kāraõaü, imasmiü mate anāthaü nippacca- yaü maü vaķķhitakāyaü\<*<9>*>/ disvā sabbo jano imassa kakkaņakassa sādu¤ ca thulla¤\<*<10>*>/ ca mudu¤ ca maüsan ti\<*<11>*>/ maü\<*<12>*>/ māretuü iccheyya, na kevalaü ca\<*<13>*>/ jano\<*<14>*>/ tiracchānabhåtā\<*<15>*>/ kākāpi maü disvā viheņhayeyyuü\<*<16>*>/ viheseyyuü\<*<17>*>/ māreyyuü. Taü sutvā sappo\<*<18>*>/ cintesi: "eken' upāyena imaü va¤- cetvā kāka¤ ca attāna¤ ca mocessāmãti\<*<19>*>/". Atha naü va¤- cetuü\<*<20>*>/ chaņņhaü gātham āha: @*>/ ubho gahãtā uņņhātu poso visam ācamāmi\<*<22>*>/, mama¤ ca kāka¤ ca pamu¤ca khippaü, pure visaü gāëham upeti maccan ti. || Ja_VI:101 ||>@ Tattha sacetassa hetå 'ti\<*<23>*>/ sace etassa kāraõā, uņņhātå 'ti nibbiso hotu, visamācamāmãti\<*<24>*>/ aham assa visaü ākaķķhāmi nibbisaü naü\<*<25>*>/ ka- romi\<*<26>*>/, pure visaü gāëhamupeti maccan ti imaü hi maccaü mayā anā- cāmiyamānaü\<*<27>*>/ visaü gāëhaü balavaü hutvā upagaccheyya, taü\<*<28>*>/ yāva na\<*<29>*>/ upagacchati tāvad eva amhe dve pi jane\<*<30>*>/ mu¤cā 'ti. Taü sutvā kakkaņako cintesi: "ayaü eken' upāyena maü\<*<12>*>/ dve pi jane vissajjāpetvā palāyitukāmo, mayhaü upāya- kosallaü na jānāti, ahaü dāni yathā sappo sa¤carituü sakkoti evaü aëaü\<*<31>*>/ sithilaü karissāmi, kākaü pana n' eva vissajjes- sāmãti" evaü cintetvā sattamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd uda-. 2 Cs so. 3 Ck saü-, Bd sappi-. 4 Bd ya-. 5 Cks evaü tasmiü. 6 Bd paņhe. 7 Bd adds pi. 8 Bd -raü, omitting pi. 9 Bd mama vaķhita-. 10 Cs thåla¤, Bd thulla¤. 11 Bd maüsa¤ca. 12 Bd omits maü. 13 Cks va, Bd ca? 14 Bd adds manusso. 15 Bd -nagatabhåtā. 16 Bd -hedheyyunti. 17 Bd omits viheseyyuü. 18 Bd omits sappo. 19 Bd -māti. 20 Bd -tukāmo. 21 Bdf hetumhi. 22 Bdf āva-. 23 Bd hetumhiti. 24 Bd visamhāvamāmiti. 25 Bd taü. 26 Bd adds puna nibbisantaü karomãti. 27 Cks -misamānaü, Bd anāvāriyamānaü. 28 Cks naü. 29 Cks naü, Bd omits na. 30 Bd adds khippaü. 31 Ck alaü, Cs alaü corr. to aëaü, Bd aëa. >/ #<[page 298]># %<298 VI. Chanipāta 2. Senakavagga. (40.)>% @*>/ tāva kāko, purisa¤ ca\<*<2>*>/ disvāna sukhiü arogaü\<*<3>*>/ kākaü pamokkhāmi yath' eva sappan ti. || Ja_VI:102 ||>@ Tattha paņibaddhako ti pāņibhogo\<*<4>*>/, yatheva sappan ti yathā bha- vantaü\<*<5>*>/ sappaü mu¤cāmi tathā kākam pi pamokkhāmi, kevalaü tvaü imassa brāhmaõassa sarãrato sãghaü visaü ācamāhãti\<*<6>*>/. Eva¤ ca pana vatvā tassa sukhacaraõatthaü\<*<7>*>/ aëaü\<*<8>*>/ sithi- lam akāsi. Sappo visaü ācamitvā\<*<9>*>/ Mahāsattasa sarãraü nib- bisaü akāsi. So niddukkho uņņhāya pakativaõõen' eva aņņhāsi. Kakkaņako "sace ime dve pi\<*<10>*>/ arogā bhavissanti mayhaü sa- hāyassa vaķķhi nāma na bhavissati, vināsessāmi ne" ti cin- tetvā kattariyā\<*<11>*>/ uppalamakulaü\<*<12>*>/ viya aëehi\<*<13>*>/ ubhinnam pi sãsaü kappetvā jãvitakkhayaü pāpesi. Kākã pi tamhā ņhānā palāyi. Bodhisatto sappassa sarãraü daõķakena\<*<14>*>/ vedhetvā\<*<15>*>/ gumbapiņņhe\<*<16>*>/ khipi, suvaõõakakkaņakaü sobbhe vissajjetvā nahātvā Sālindiyagāmam eva gato. Tato paņņhāya c' assa\<*<17>*>/ kakkaņakena saddhiü adhikataro vissāso ahosi. Satthā imaü desanaü\<*<18>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānento osānagātham āha: @*>/ 'ti. || Ja_VI:103 ||>@ Saccapariyosāne bahå\<*<20>*>/ sotāpannādayo ahesuü. Kākã pana gāthāya\<*<21>*>/ na vuttā, sā Ci¤camāõavikā ahosãti. Suvaõõakakkaņakajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Ck hohãti, Cs hoti corr. to hohãti, Bdf hoti. 2 Cks -saü, omitting ca. 3 Cks ār- corr. to ar-, Bf ār-. 4 Ck pa-. 5 Cs bhavattaü corr. to -vantaü, Ck havaõõaü. 6 Cks āva-, Bd āga-. 7 Bd mukhaü sa¤cāraõatthaü. 8 Ck Bd alaü, Cs alaü corr. to aëaü. 9 Bd āga-. 10 Bd adds janā. 11 Bd katņharikāya. 12 Ck uppalavaku-, Bd kuppala-. 13 Ck al-, Cs al- corr. to aë-. 14 Cks -ke. 15 Ck veņhe, Cs veņņhe-. 16 Bd vammikaü. 17 Bd omits cassa. 18 Bd dhammade-. 19 Bdf satthā. 20 all three MSS. bahu. 21 Bd -yaü. 22 Bd adds catutthaü. >/ #<[page 299]># %< 5. Mayhakajātaka. (390.) 299>% $<5. Mayhakajātaka.>$ Sakuõo Mayhako nāmā 'ti. Idaü Satthā Jetavane vi- haranto āgantukaseņņhiü ārabbha kathesi. Sāvatthiyaü hi āgantukaseņņhi nāma aķķho\<*<1>*>/ ahosi mahaddhano, so n' eva attanā\<*<2>*>/ bhoge bhu¤ji na paresaü adāsi, nānaggarase paõãtabhojane upanãte taü na bhu¤jati\<*<3>*>/, bilaīgadutiyaü\<*<4>*>/ kaõājakam eva bhu¤jati\<*<3>*>/, dhåpita- vāsitesu kāsikavatthesu upanãtesu tāni hāretvā thålagulavālakasāņake\<*<5>*>/ nivāseti, ajānãyayutte\<*<6>*>/ maõikanakavicitte rathe upanãte taü harā- petvā\<*<7>*>/ kattararathakena gacchati\<*<8>*>/ paõõacchattena dhāriyamānena. So yāvajãvaü dānādãsu pu¤¤esu ekam pi akatvā kālakato\<*<9>*>/ Roruva- niraye nibbatti. Tassāputtakaü\<*<10>*>/ sāpateyyaü rājabalaü\<*<11>*>/ sattahi rattiüdivasehi\<*<12>*>/ rājakulaü\<*<13>*>/ pavesesi. Tasmiü pavesite rājā bhutta- pātarāso Jetavanaü gantvā Satthāraü vanditvā "kiü mahārāja Bud- dhupaņņhānaü na karosãti" vutte "bhante Sāvatthiyaü āgantuka- seņņhi\<*<14>*>/ nāma kālaü kari\<*<15>*>/, tassa\<*<16>*>/ assāmikadhane amhākaü ghare āhariyamāne\<*<17>*>/ yeva satta divasā\<*<18>*>/ gatā, so pana ettakaü dhanaü labhitvāpi n' eva attanā paribhu¤ji na paresaü adāsi, rakkhasapa- riggahãtapokkharaõã viy' assa dhanaü ahosi, so ekadivasam pi paõã- tabhojanādãnaü rasaü ananubhavitvā va maraõamukhaü paviņņho, evaü maccharã apu¤¤asatto\<*<19>*>/ kiü katvā ettakaü dhanaü paņilabhi\<*<20>*>/, ken' assa bhogesu cittaü na namatãti\<*<21>*>/" Satthāraü pucchi. "Ma- hārāja dhanalābho ca dhanaü laddhā aparibhu¤janakāraõa¤\<*<22>*>/ ca ten' eva katan\<*<23>*>/" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bārāõasi- seņņhi assaddho ahosi maccharã, na kassaci\<*<24>*>/ ki¤ci deti, na ki¤ci\<*<25>*>/ saügaõhāti. So ekadivasaü rājupaņņhānaü gacchanto Tagarasikhiü nāma paccekabuddhaü piõķāya carantaü disvā vanditvā "laddhā bhante bhikkhā" ti pucchitvā "nanu carāma\<*<26>*>/ mahāseņņhãti" vutte \<-------------------------------------------------------------------------- 1 Cs aķķo, Ck Bd addho. 2 Bd -no. 3 Bd -ji. 4 Ck biëaīgadå-, Bd philaīgadu-. 5 Cs thu-, Bd thulaü bhussaüvāsāņake. 6 Ck ajā-, Bd ājāniya- 7 Bd taü pi āhārāpetvā, adding jayaggavayuttena, Cs taü pahāretvā corr. to taü harāpetvā. 8 Bd adds suvaõõachatte dhāriyamāne taü apanetvā. 9 Bd kālaü katvā. 10 Cks assāp-, Bd tassa apu-. 11 Bd idanti rājakule in the place of rājabalaü. 12 Cs -divehi. 13 Bd omits rājakulaü. 14 Bd -seņhino. 15 Ck kālakarã, Cs kālaü karã, Bd kālaü katassa. 16 Bd omits tassa. 17 Bd āniyamānassa, omitting yeva. 18 Bd rattidivasā. 19 Bd adds hi. 20 Bd labhi. 21 Bd ramati. 22 Ck -bhujakā-, Cs -bhu¤jakā-, Bd -kāraõabhāvo, omitting ca. 23 Bd -to. 24 Bd kassati. 25 so all three MSS. 26 Bd nanu labhissaü anucarāmi. >/ #<[page 300]># %<300 VI. Chanipāta. 2. Senakavagga. (40.)>% purisaü āõāpesi "gaccha imaü\<*<1>*>/ amhākaü gharaü netvā\<*<2>*>/ {mama} pallaüke nisãdāpetvā amhākaü paņiyattabhattassa pattaü påretvā dāpehãti". So paccekabuddhaü gharaü netvā nisãdāpetvā seņņhibhari- yāya ācikkhi. Sā nānaggarasassa\<*<3>*>/ bhattassa pattaü påretvā tassa adāsi. So bhattaü gahetvā seņņhinivesanā nikkhamitvā antaravã- thiü\<*<4>*>/ paņipajji. Seņņhi rājakulā\<*<5>*>/ pacchāgacchanto taü disvā vanditvā "laddhaü bhante bhattan" ti pucchi. "Laddhaü mahāseņņhãti". So pattaü\<*<6>*>/ oloketvā cittaü pasādetuü nāsakkhi, "imaü me bhattaü dāsā vā kammakarā\<*<7>*>/ vā bhu¤jitvā dukkaraü\<*<8>*>/ pi kammaü kareyyuü, aho vata me jānãti\<*<9>*>/" aparacetanaü paripuõõaü kātuü nāsakkhi. Dānaü hi\<*<10>*>/ nāma tisso cetanā paripuõõaü kātuü sakkontass' eva\<*<11>*>/ mahapphalaü hoti Pubbe va dānā sumanā bhavāma. dadam pi ce attamanā bhavāma, datvāpi ce nānutappāma pacchā, tasmā ti amhaü daharā na mãyare\<*<12>*>/. Pubbe va dānā sumano dadaü cittaü pasādaye, datvā attamano\<*<13>*>/ hoti, esā ya¤¤assa\<*<14>*>/ sampadā. Iti kho\<*<15>*>/ mahārāja āgantukaseņņhi Tagarasikhi-paccekabuddhassa\<*<16>*>/ dinnapaccayena bahuü\<*<17>*>/ dhanaü paņilabhi\<*<18>*>/, datvā aparacetanaü paõãtaü kātuü asamatthatāya bhoge bhu¤jituü nāsakkhi\<*<19>*>/. "Puttaü pana kasmā na labhi bhante" ti. Satthā "puttassa alābhakāraõaü pi ten' eva kataü mahārājā" 'ti tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņivibhave\<*<20>*>/ seņņhikule nibbattitvā vayap- patto mātāpitunnaü accayena kaniņņhaü saügaõhitvā kuņum- baü vicārento gharadvāre dānasālaü kāretvā mahādānaü pavattento agāraü ajjhāvasi. Ath' assa eko putto jāyi\<*<21>*>/. So tassa padasā gamanakāle kāmesu ādãnavaü\<*<22>*>/ nekkhamme ca ānisaüsaü\<*<23>*>/ disvā saddhiü puttadārena sabbaü ghara- \<-------------------------------------------------------------------------- 1 Bd idaü. 2 Bd āne-. 3 Bd -rasa. 4 Bd -vithiyaü. 5 Bd -lato. 6 Bd bhattaü. 7 Bd -kārā. 8 Bd -raü, omitting pi, Cks dukkha-. 9 Ck jātãti, Cs jātãti corr. to jānãti. 10 Bd dāna¤hi. 11 Bd sakkoti tasseva. 12 this verse is wantingin Bd. 13 Bd cattamanaü. 14 Bd pu¤¤assa. 15 Bd omits kho. 16 Cks -khã-. 17 Bd -hu. 18 Bd labhitvā, omitting datvā. 19 Bd -kkhiti. 20 Bd -va. 21 Bd vijāyi. 22 Bd adds disvā. 23 Bd nikkhama¤cāni-. >/ #<[page 301]># %< 5. Mayhakajātaka. (390.) 301>% vibhavaü kaniņņhassa niyyādetvā "appamatto dānaü pavatte- hãti" ovādaü datvā isipabbajjaü pabbajitvā abhi¤¤ā ca samā- pattiyo ca nibbattetvā Himavantapadese vihāsi. Kaniņņho pi 'ssa ekaü puttaü paņilabhi. So taü vaķķhantaü disvā cin- tesi: "mama bhātu putte jãvante kuņumbaü bhijjitvā\<*<1>*>/ dvedhā\<*<2>*>/ bhavissati\<*<3>*>/, bhātu puttaü māressāmãti". Atha naü ekadi- vasaü nadiyaü opilāpetvā māresi. Tam eva\<*<4>*>/ nahātvā āgataü bhātu jāyā "kahaü\<*<5>*>/ mama putto" ti pucchi. "Nadiyaü uda- kakãëikaü\<*<6>*>/ kãëi, atha naü\<*<7>*>/ vicinanto nāddasan" ti. Sā\<*<8>*>/ rodi- tvā tuõhã ahosi. Bodhisatto taü pavattiü ¤atvā "idaü kiccaü pākaņaü karissāmãti" ākāsenāgantvā\<*<9>*>/ Bārāõasiyaü otaritvā sunivattho supāruto tassa gharadvāre ņhatvā dānasālaü adisvā "sālāpi\<*<10>*>/ iminā asappurisena nāsitā" ti cintesi. Kaniņņho\<*<11>*>/ tassa āgatabhāvaü sutvā\<*<12>*>/ āgantvā Mahāsattaü vanditvā pā- sādaü āropetvā subhojanaü bhojesi. So bhattakiccāvasāne sukhakathāya nisinno "dārako na pa¤¤āyati\<*<13>*>/, kahaü nu kho so" ti pucchi. "Mato bhante" ti. "Kena kāraõenā" ti. "Udakakãëanaņņhāne\<*<14>*>/, asukakāraõenā 'ti na\<*<15>*>/ jānāmãti". "Kiü tvaü asappurisa na\<*<15>*>/ jānissasi, tayā katakiccaü may- haü\<*<16>*>/ pākaņaü, nanu tvaü iminā kāraõena taü māresi, kin nu\<*<17>*>/ tvaü rājādãnaü vasena nassamānaü\<*<18>*>/ dhanaü rakkhi- tum\<*<19>*>/ sakkuõeyyāsi, Mayhasakuõassa ca tuyha¤ ca kiü nānā- kāraõan" ti. Ath' assa Mahāsatto Buddhaliëhāya dhammaü desento imā gāthā abhāsi: @*>/ pakkaü pipphalam\<*<21>*>/ āruyha mayha mayhan\<*<22>*>/ 'ti kandati. || Ja_VI:104 ||>@ \<-------------------------------------------------------------------------- 1 Bd bhinditvā. 2 Bd dvi-. 3 Bd -tãti. 4 Bd enaü. 5 Bd kuhi. 6 Bd -kilaü. 7 Bd adds udake. 8 Bd yā sā. 9 Bd -na gantvā. 10 Bd dānasā-. 11 Bd adds pissa. 12 Bd ¤atvā. 13 Bd ppa-. 14 Bd adds ca. 15 Bd omits na. 16 Bd mayhaü. 17 Bd adds kho. 18 Bd niyamānaü. 19 Bd adds nāma. 20 Bd gãrisānunadãracaro. 21 Cs pipalam, Bd pippasim, Bf pippalãm. 22 Bf mayhaü mayhaü, Cks -hā. >/ #<[page 302]># %<302 VI. Chanipāta. 2. Senakavagga. (40.)>% @*>/ vilapantassa dijasaüghā samāgatā, bhutvāna pipphaliü\<*<2>*>/ yanti, vilapi tv-eva\<*<3>*>/ so dijo. || Ja_VI:105 ||>@ @*>/ bahuü dhanaü n' ev' attano na ¤ātãnaü\<*<5>*>/ yathodhiü paņipajjati. || Ja_VI:106 ||>@ @*>/ ki¤ci na saügaõhāti ¤ātake. || Ja_VI:107 ||>@ @*>/ vilapantassa mayha mayhan\<*<7>*>/ ti rakkhato rājāno atha vā corā dāyādā yeva appiyā dhanam ādāya gacchanti, vilapi tv-eva so naro. || Ja_VI:108 ||>@ @*>/ bhoge\<*<9>*>/ adhigamma saügaõhāti ca ¤ātake, tena so kittiü pappoti pecca\<*<10>*>/ sagge ca\<*<11>*>/ modatãti. || Ja_VI:109 ||>@ Tattha mayhako ti mayhaü mayhan ti vicaraõavasena\<*<12>*>/ evaü laddha- nāmo, girisānudarãsu caratãti girisānudarãcaro\<*<13>*>/, pakkaü pipphalan ti Himavantapadese ekaü phalabharitaü pipphalãrukkhaü, kandatãti dijagaõe\<*<14>*>/ taü\<*<15>*>/ rukkhaü {parivāretvā} pakkāni khādante\<*<16>*>/ vāreruü mayhaü mayhan ti paridevanto vicarati\<*<17>*>/, tassevaü\<*<18>*>/ vilapantassā 'ti tassa vilapantass' eva, bhutvāna pipphaliü\<*<19>*>/ yantãti taü pipphalãrukkhaü paribhu¤jitvā\<*<20>*>/ a¤- ¤aü phalasampannaü\<*<21>*>/ rukkhaü gacchanti\<*<22>*>/, vilapi tvevā\<*<23>*>/ 'ti so pana dvijo\<*<24>*>/ vilapi yeva, yathodhin ti yathākoņņhāsaü, mātāpitibhātubhaginiputta- dhãtādãnaü\<*<25>*>/ upabhogaparibhogavasena yo koņņhāso dātabbo\<*<26>*>/ taü na detãti attho, sakin ti\<*<27>*>/ ekavāram pi nānubhoti, attano santakam pãti attho, saü- gaõhātãti bhattacchādanabhãjanaīgalādidānavasena\<*<28>*>/ saügaõhāti, vilapi tveva\<*<28>*>/ so naro ti etesu rājādisu dhanaü gahetvā gacchantesu kevalaü so puriso vilapati yeva, dhãro ti paõķito, saügaõhātãti attano santikaü āgate\<*<30>*>/ dubbala¤ātake bhattacchādanabãjanaīgalādidānena\<*<31>*>/ saügaõhāti, tenā 'ti\<*<32>*>/ so sappuriso\<*<33>*>/ tena ¤ātisaügahena\<*<34>*>/ catuparisamajjhe kitti¤ ca attano vaõõa¤ ca\<*<35>*>/ pāpuõāti pecca\<*<36>*>/ sagge devanagare modatãti\<*<37>*>/. \<-------------------------------------------------------------------------- 1 Cks -vaü. 2 Cks -laü, Bdf pippali. 3 Bd -tvā va. 4 Bd saīkha-. 5 Ck jānãnaü. 6 Bdf sakaü. 7 Bf mayhaü mayhaü, Cks -hā. 8 Ck dhãro ca, Cs dhãtaro ca, Bd dhiro, Bf viro. 9 Cks -go. 10 Bdf pacca. 11 Bdf pa. 12 Cs ciravanavasena instead of vira-, Bd viravantiyā. 13 Bd girisānudaricaro ti girisānunadicaro girisānusukhanadãsukhacaratãti girisānunadãcaro. 14 Bd -õā. 15 Cks na. 16 Bd -ti. 17 Bd -ri. 18 Bd -va. 19 Ck Bd -li, Cs -lã. 20 Bd -bhutvā. 21 Bd -nna. 22 Cks gacchati. 23 Bd vipalitvāvā. 24 Bd di-. 25 Bd -dhitānam. 26 Bd labitabbo. 27 Bd sakiti, Cks sakimpi. 28 Bd vattabhatta-. 29 Bd vilapento va. 30 Bd -ta. 31 Ck santacchā-, Cs santa- corr. to bhatta-, Bd vattabhatta-. 32 Bd pi. 33 Bd pu-. 34 Bd -saīkhena. 35 Ck vanana¤ca, Cs vaõõaca, Bd vaõõabhāõa¤ca. 36 Bd pacca. 37 Bd pamo-. >/ #<[page 303]># %< 6. Dhajaviheņhajātaka. (391.) 303>% Evaü Mahāsatto tassa dhammaü desetvā dānaü paņi- pākatikaü\<*<1>*>/ kāretvā Himavantam eva gantvā aparihãnajjhāno Brahmalokåpago ahosi. Satthā imaü desanaü\<*<2>*>/ āharitvā "iti kho maharāja āgantukaseņņhi bhātu puttassa māritattā ettakaü kālaü n' eva puttaü na dhãtaraü alabhitthā\<*<3>*>/" 'ti vatvā jātakaü samodhānesi: "Tadā kaniņņho āgantu- kaseņņhi ahosi, jeņņho\<*<4>*>/ aham evā" 'ti. Mayhakajātakaü\<*<5>*>/. $<6. Dhajaviheņhajātaka.>$ Dubbaõõaråpan ti. Idaü Satthā Jetavane viharanto lokatthacariyaü ārabbha kathesi. Vatthuü Mahākaõhajātake āvibhavissati. Tadā pana Satthā "na bhikkhave idān' eva pubbe pi Tathāgato lokassa atthaü cari\<*<6>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakko ahosi. Tadā eko vijjādharo vijjaü pari- vattetvā aķķharattasamaye\<*<7>*>/ āgantvā Bārāõasira¤¤o mahesiyā\<*<8>*>/ saddhiü aticarati. Tassā paricārikāyo a¤¤iüsu\<*<9>*>/. Sā sayam eva rājānaü upasaükamitvā\<*<10>*>/ "deva eko puriso aķķharatta- samaye\<*<7>*>/ sirigabbhaü pavisitvā maü dåsetãti\<*<11>*>/" āha. "Sak- khissasi pan' assa ki¤ci sa¤¤āõaü kātun" ti. "Sakkomi devā" 'ti. Sā jātihiīgulakapātiü\<*<12>*>/ āharāpetvā tassa purisassa rattiü āgantvā abhiramitvā gacchantassa piņņhiyaü pa¤caī- gulikaü datvā pāto va ra¤¤o ārocesi. Rājā manusse āõāpesi: "gacchatha, sabbadisāsu oloketvā piņņhiyaü katajātihiīgulika- purisaü\<*<13>*>/ gaõhathā" 'ti. Vijjādharo pi rattiü anācāraü kari- tvā divā susāne suriyaü namassanto ekapādena tiņņhati. Rāja- purisā disvā tam\<*<14>*>/ parivārayiüsu. So "pākaņaü me kammaü \<-------------------------------------------------------------------------- 1 Bd omits paņi. 2 Bd dhammade-. 3 Bd alatthan. 4 Bd jeņhako pana. 5 Bd mayhaüjātakaü pa¤camaü. 6 Bd lokatthacariyaü carati. 7 Bd -tti-. 8 Bd aggama-. 9 Bd sa¤cāniüsu. 10 Bd adds āha. 11 Bd -siti. 12 Bd -likapāņi. 13 Bd jātihiīgulikaü-, omitting kata. 14 Bd taü disvā. >/ #<[page 304]># %<304 VI. Chanipāta. 2. Senakavagga. (40.)>% jānantãti\<*<1>*>/" vijjaü parivattetvā ākāse\<*<2>*>/ uppatitvā gato. Rājā taü\<*<3>*>/ disvā āgatapurise "addasathā" 'ti pucchi. "âma adda- sāmā" 'ti. "Ko nām' eso" ti. "Pabbajito devā" 'ti\<*<4>*>/. So hi rattiü anācāraü katvā divā pabbajitavesena vasati\<*<4>*>/. Rājā "ime\<*<5>*>/ divā samaõavesena caritvā rattiü anācāraü karontãti" pabbajitānaü kujjhitvā micchāgahaõaü gahetvā "mayhaü vi- jite\<*<6>*>/ sabbe pabbajitā palāyantu, diņņhadiņņhānaü\<*<7>*>/ ¤eva rājā- õaü karissantãti\<*<8>*>/" bheri¤ carāpesi. Tiyojanasatika-Kāsi- raņņhā\<*<9>*>/ palāyitvā sabbapabbajitā\<*<10>*>/ a¤¤arājadhāniyo aga- miüsu\<*<11>*>/, sakala-Kāsiraņņhe\<*<12>*>/ manussānaü ovādadāyako eko pi dhammikasamaõabrāhmaõo nāhosi, anovādakā manussā pharusā ahesuü, "dānasãlavimukhā\<*<13>*>/ matamatā\<*<14>*>/ yebhuyyena apāye nib- battiüsu, sagge nibbattanakā nāma nāhesuü. Sakko nave\<*<15>*>/ deve\<*<16>*>/ apassanto "kin nu kho kāraõan" ti āvajjitvā vijjā- dharam nissāya Bārāõasira¤¤ā kuddhena micchāgahaõaü ga- hetvā pabbajitānaü raņņhā pabbajitabhāvaü ¤atvā "ņhapetvā maü a¤¤o imassa ra¤¤o micchāgahaõaü\<*<17>*>/ bhindituü samattho nāma n' atthi\<*<18>*>/, ra¤¤o ca raņņhavāsina¤ ca avassayo bhavis- sāmãti" cintetvā Nandamålapabbhāre\<*<19>*>/ paccekabuddhānaü san- tikaü gantvā\<*<20>*>/ "bhante mayhaü mahallakaü ekaü pacceka- buddhaü detha, Kāsiraņņhaü\<*<21>*>/ pasādessāmãti" āha. So saügattheram eva labhi\<*<22>*>/. Ath' assa pattacãvaraü gahetvā taü purato katvā sayaü pacchato hutvā sirasmiü a¤jaliü ņha- petvā paccekabuddhaü namassanto uttamaråpadharo māõavako hutvā sakalanagarassa matthakamatthakena tikkhattuü vica- ritvā rājadvāraü gantvā ākāse aņņhāsi. Ra¤¤o ārocayiüsu\<*<23>*>/: "deva eko\<*<24>*>/ abhiråpo māõavako ekaü samaõaü ānetvā rāja- \<-------------------------------------------------------------------------- 1 all three MSS. jānanti. 2 Bd -sena. 3 Bd te. 4 so all three MSS. 5 Bd adds pabbajitā. 6 Bd jãvitā ime. 7 Bd diņhadiņhathāne, omitting ¤eva. 8 Bd -tuti. 9 Bd kākāsikaraņhā. 10 Bd sabbe-. 11 Cs Bd āg-. 12 Bd -kāsikaraņhe. 13 Bd -sãlā mu¤cetvā. 14 Bd matā-. 15 Bd na. 16 Bd devaputte. 17 Ck maü ra¤¤o imassa micchāgahaõassa. 18 nāma nāhesuü---natthi wanting in Cs. 19 Bd -lakapa-. 20 Bd adds vanditvā. 21 Bd kāsikara-. 22 Bd labhitvā gato. 23 Bd -cesi. 24 Bd omits eko. >/ #<[page 305]># %< 6. Dhajaviheņhajātaka. (391.) 305>% dvāre ākāse ņhito" ti. Rājā āsanā uņņhāya\<*<1>*>/ sãhapa¤jare ņhatvā "māõavaka kasmā tvaü abhiråpo samāno etassa viråpasama- õassa\<*<2>*>/ pattacãvaraü gahetvā namassamāno ņhito" ti tena sad- dhiü sallapanto paņhamaü gātham āha: @*>/ ariyavaõõã purakkhatvā pa¤jaliko namassasi, seyyo nu te so udavā sarikkho, nāmaü parass' attano cāpi\<*<4>*>/ bråhãti. || Ja_VI:110 ||>@ Tattha ariyavaõõãti sundararåpo, seyyo nu te so ti eso viråpapab- bajito\<*<5>*>/ kin nu tayā uttaritaro udāhu sarikkho ti, parassattano cā 'ti etassa parassa ca attano ca nāmaü bråhãti pucchati. Atha naü Sakko "mahārāja samaõā\<*<6>*>/ nāma garuņņhāniyā\<*<7>*>/, tena me nāmaü lapituü na labbhati\<*<8>*>/, mayhaü\<*<9>*>/ pana te nā- maü\<*<10>*>/ kathessāmãti" vatvā dutiyaü gātham āha: @*>/ devā, (cfr. Saüyutta p. 204-205) aha¤ ca te nāmadheyyaü vadāmi: Sakko 'ham asmã tidasānam indo ti. || Ja_VI:111 ||>@ Tattha sammaggatānujjugatāna\<*<11>*>/ devā ti mahārāja sabbasaü- khāre yathāvasarasavasena\<*<12>*>/ sammasitvā aggaphalaü arahattaü pattattā sam- maggatānaü\<*<11>*>/ ujunā va\<*<13>*>/ aņņhaīgikena maggena nibbānaü gatattā ujugatānaü mahākhãõāsavānaü uppattidevehi\<*<14>*>/ uttaritarānaü visuddhidevānaü uppattidevā\<*<15>*>/ nāmagottaü na gaõhanti, aha¤ca te nāmadheyyan ti api ca ahaü attano nāmadheyyaü tuyhaü kathemi\<*<15>*>/. Taü sutvā rājā tatiyagāthāya bhikkhunamassane\<*<16>*>/ āni- saüsaü pucchi: @*>/ namassati>@ \<-------------------------------------------------------------------------- 1 Bd vuņhāya. 2 Bd -passa sa-. 3 Cs tvam corr. to tuvam. 4 Cks vāpi, Bd parassa ca attano cāpi. 5 Bd -popa-. 6 Ck -õaü, Bd -õo. 7 Ck -tiyā, Cs -tiyā corr. to nãyā, Bd guruthāniye. 8 Bd na nā me nālapituü na labhati. 9 Bd yaü mayhaü. 10 Ck nāma, Cs nāma corr. to nāmaü. 11 Bd samuggatānujugatānam. 12 Ck yātāva-, Cs yātāva- corr. to yathāva-, Bd yathābhāvaü sarasa-. 13 Cs ujjunāva, Bd omits ujunāva. 14 Bd upapatti-. 15 Bd -essāmi. 16 Bd nāmassamāno, Ck namassato, Cs namassate, all three MSS. bhikkhu. 17 Bd pa¤cali-. >/ #<[page 306]># %<306 VI. Chanipāta. 2. Senakavagga. (40.)>% @< pucchāmi taü devarāj' etam\<*<1>*>/ atthaü ito cuto kiü labhate sukhaü so ti. || Ja_VI:112 ||>@ Sakko catutthagāthāya\<*<2>*>/ kathesi: @@ Tattha bhikkhun ti bhinnakilesaparisuddhapuggalaü, caraõåpapan- nan ti sãlacaraõena upetaü\<*<4>*>/, diņņhe va dhamme ti na kevalaü ito cuto yeva imasmiü pana attabhāve so pasaüsaü labhati pasaüsāsukhaü\<*<5>*>/ vindati\<*<6>*>/. Rājā Sakkassa kathaü sutvā attano micchāgahaõaü bhin- ditvā tuņņhamānaso pa¤camaü gātham āha: @*>/ me udapādi ajja yaü Vāsavaü bhåtapat' addasāma\<*<8>*>/, bhikkhu¤ ca disvāna tav' ajja\<*<9>*>/ Sakka kāhāmi pu¤¤āni anappakānãti. || Ja_VI:114 ||>@ Tattha lakkhãti sirã\<*<10>*>/, pa¤¤ā ti pi vadanti, idaü vuttaü hoti: ajja tava\<*<11>*>/ vacanaü suõantass' eva kusalākusalavipākajānanapa¤¤ā\<*<12>*>/ uppannā, yan ti ni- pātamattaü, bhåtapataddasāmā\<*<13>*>/ 'ti bhåtapatiü addasāma. Taü sutvā Sakko paõķitassa thutiü karonto chaņņhaü gātham āha: @*>/ have\<*<15>*>/ sevitabbā sapa¤¤ā bahussutā ye\<*<16>*>/ bahuņņhānacintino\<*<17>*>/, bhikkhu¤ ca disvāna mama¤ ca\<*<18>*>/ rāja\<*<19>*>/ karohi\<*<20>*>/ pu¤¤ani anappakānãti. || Ja_VI:115 ||>@ Tattha bahuņņhānacintino\<*<17>*>/ ti bahåni kāraõāni cintanasamatthā. \<-------------------------------------------------------------------------- 1 Cks -je. 2 Cks -tthaügā-. 3 Bd saüddhaü-. 4 Bd upapannetaü. 5 Cs -sāmukhaü sukhaü, Bd -ti atha kho pacce pasaüsānuråpaü sukhaü. 6 Bd -tãti. 7 Cks vata. Bd tā. 8 Bd -pati dassāma. 9 Bd tuva¤ca. 10 Ck -riü, Cs Bd -ri. 11 Bd mama. 12 Bd -nāpa¤¤ā. 13 Bd -paņidassāmā. 14 Ck andā? Cs addhā? Bd saddhā. 15 Ck bhave, Cs have corr. to bhave. 16 Bd omits ye. 17 Bd -huņhāni-. 18 Ck Bd cā. 19 Bd rājā. 20 Bd -ronti. >/ #<[page 307]># %< 7. Bhisapupphajātaka. (392.) 307>% {Taü} sutvā rājā osānagātham āha: @*>/ sabbātithãyācayogo\<*<2>*>/ bhavitvā nihacca mānaü abhivādayissaü\<*<3>*>/ sutvāna devinda subhāsitānãti. || Ja_VI:116 ||>@ Tattha sabbātithãyācayogo\<*<4>*>/ bhavitvā ti sabbesaü atithinaü āgatā- gatānaü āgantukānaü yaü yaü te yācanti tassa tassa\<*<5>*>/ yutto anucchaviko bha- vitvā\<*<6>*>/, sabbaü tehi yācitayācitaü\<*<7>*>/ dadamāno\<*<8>*>/ ti attho, sutvāna devinda subhāsitānãti tava subhāsitāni sutvā ahaü evaråpo bhavissāmãti vadati. Eva¤ ca pana vatvā pāsādā oruyha paccekabuddhaü van- ditvā ekamantaü aņņhāsi. Paccekabuddho ākāse pallaükena nisãditvā "mahārāja, vijjādharo na\<*<9>*>/ samaõo, tvaü ito paņņhāya `atuccho loko, atthi dhammikasamaõabrāhmaõā' ti ¤atvā dā- naü dehi\<*<10>*>/ sãlaü rakkha\<*<11>*>/ uposathakammaü karohãti\<*<12>*>/" rājā- naü ovadi\<*<13>*>/. Sakko pi Sakkānubhāvena ākāse ņhatvā "ito paņņhāya appamattā hothā" 'ti nāgarānaü ovādaü datvā "pa- lātā samaõabrāhmaõā āgacchantå" 'ti bheri¤ carāpesi. Atha te ubho pi sakaņņhānam eva agamaüsu\<*<14>*>/. Rājā\<*<15>*>/ ovāde ņha- tvā\<*<16>*>/ pu¤¤āni akāsi\<*<17>*>/. Satthā imaü desanaü\<*<18>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā paccekabuddho parinibbuto, rājā ânando ahosi, Sakko\<*<19>*>/ aham evā" 'ti. Dhajaviheņhajātakaü\<*<20>*>/. $<7. Bhisapupphajātaka.>$ Yametan ti. Idaü Satthā Jetavane viharanto a¤¤ata- raü\<*<21>*>/ bhikkhuü ārabbha kathesi. So kira Jetavanā nikkhamitvā Kosalaraņņhe a¤¤ataraü ara¤¤aü nissāya viharanto ekadivasaü padu- \<-------------------------------------------------------------------------- 1 Bd niccaü-. 2 Bd -ņhi-. 3 Bd abhidhāriyissam. 4 Ck -tãthi-, Cs -tithi-, Bd -titthi-. 5 Bd omits one tassa. 6 Bd hutvā bhavitvā ca. 7 Bd sabbetehi yācitaü. 8 Bd adds yācito. 9 Cks add so. 10 Bd detha. 11 Bd rakkhatha. 12 Bd -rothāti. 13 Bd ovādetvā. 14 Bd -såti. 15 Bd adds tassa. 16 Bd adds dānādini. 17 Bd -sãti. 18 Bd dhammade-. 19 Bd adds pana. 20 Cs dhara-, Bd pabbajitavihedhajātakaü chaņhaü. 21 Cs -ra, Ck -ra corr. to -raü. >/ #<[page 308]># %<308 VI. Chanipāta. 2. Senakavagga. (40.)>% masaraü otaritvā pupphitapadumaü\<*<1>*>/ disvā adhovāte ņhatvā upasiüghi. Atha naü tasmiü vanasaõķe\<*<2>*>/ adhivatthā devatā "mārisa, tvaü\<*<3>*>/ gan- dhatheno nāma\<*<4>*>/, idan te\<*<5>*>/ ekaü theyyaīgan\<*<6>*>/" ti saüvejesi. So tāya saüvejito puna\<*<7>*>/ Jetavanaü āgantvā Satthāraü vanditvā nisinno "ka- haü bhikkhu nivuttho sãti" puņņho "asukavanasaõķe\<*<8>*>/ nāma, tattha ca maü devatā\<*<9>*>/ evaü\<*<10>*>/ nāma saüvejesãti" āha. Atha naü Satthā "na kho bhikkhu pupphaü upasiüghanto tvam eva devatāya saüvejito, porāõakapaõķitāpi saüvejitapubbā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü Kāsinigame\<*<11>*>/ brāhmaõakule nibbat- titvā vayappatto Takkasilāyaü uggaõhitasippo\<*<12>*>/ aparabhāge isi- pabbajjaü pabbajitvā ekaü padumasaraü nissāya upavasanto\<*<13>*>/ ekadivasam saraü\<*<14>*>/ otaritvā supupphitapadumaü upasiügha- māno\<*<15>*>/ aņņhāsi. Atha naü ekā devadhãtā rukkhakkhandhavi- vare ņhatvā saüvejayamānā\<*<16>*>/ paņhamaü gātham āha: @*>/ upasiüghasi ekaīgam etaü theyyānaü, gandhatheno si mārisā 'ti. || Ja_VI:117 ||>@ Tattha ekaīgametan ti eko koņņhāso esa. Tato Bodhisatto dutiyaü gātham āha: @*>/, ārā siüghāmi vārijaü, atha kena nu vaõõena gandhattheno ti vuccatãti. || Ja_VI:118 ||>@ Tattha ārā siüghāmãti dåre ņhito ghāyāmi\<*<19>*>/, vaõõenā 'ti kāraõena. Tasmiü pana\<*<20>*>/ khaõe eko puriso tasmiü sare bhisāni c' eva khaõati puõķarãkāni ca bha¤jati\<*<21>*>/. Bodhisatto taü disvā "ārā ņhatvā\<*<22>*>/ upasiüghantaü `coro' ti\<*<23>*>/ vadasi\<*<24>*>/, etaü puri- \<-------------------------------------------------------------------------- 1 Bd supupphitaü-. 2 Bd vane. 3 Bd omits tvaü. 4 Bd adds caraü. 5 Bd ti. 6 Bd theyyagandhin. 7 Bd pana. 8 Bd -soõķo, Cks -saõķaü. 9 Bd tattheva de-. 10 Ck eva, Cs eva corr. to evaü. 11 Bd kāsikagāme. 12 Bd uggahita-. 13 Bd upasiīghanto. 14 Bd omits saraü. 15 Cs upanisi-, Bd upsiīghayamāno. 16 Bd -ji-. 17 Ck -nna, Cs -nna corr. to -nnaü. 18 Bd bhu-. 19 Bd āsiīghāmi, Cks gā-. 20 Bd omits pana. 21 Bd bhu-. 22 Bd maü gaëetvā in the place of ā. ņh. 23 Cs si corr. to ti, Bd si. 24 Bd vadatha. >/ #<[page 309]># %< 7. Bhisapupphajātaka. (392.) 309>% saü kasmā na bhaõasãti" tāya saddhiü sallapanto tatiyaü gātham āha: @@ Tattha ākiõõakammanto ti kakkhalakammanto dāruõakammanto. Ath' assāvacanakāraõaü\<*<1>*>/ ācikkhantã devatā catuttha- pa¤camagāthā abhāsi: @*>/. || Ja_VI:120 ||>@ @*>/ va khāyatãti. || Ja_VI:121 ||>@ Tattha dhāticelaü vā 'ti khelasiüghāõikamuttagåthamakkhitaü dhāti- dāsiyā nivatthacelaü viya ayaü pāpamakkhito yeva, tena kāraõena tasmiü mama\<*<4>*>/ vacanaü n' atthi, ta¤ca arahāmãti samaõā pana ovādakāmā honti piyasãlā, tasmā appamattakam pi ayuttaü karontaü vattuü arahāmi samaõā 'ti, anaīgaõassā 'ti niddosassa tumhādisassa, abbhāmattaü va khāyatãti\<*<5>*>/ mahāmeghapamāõaü hutvā upaņņhāti, idāni kasmā evaråpaü dosaü abbohā- rikaü\<*<6>*>/ karosãti. Tāya pana saüvejito Bodhisatto saüvegappatto chaņņhaü\<*<7>*>/ gātham āha: @*>/ yadā passasi edisan ti. || Ja_VI:122 ||>@ Tattha yakkhā 'ti devataü ālapati, vajjāsãti\<*<9>*>/ vadeyyāsi, yadā pas- sasi edisan ti yadā mama evaråpaü dosaü passasi tadā evam evaü\<*<10>*>/ vārey- yāsãti\<*<11>*>/ vadati. Ath' assa devatā\<*<12>*>/ sattamaü gātham āha: @*>/ upajãvāmi na pi te bhatak' amhase\<*<14>*>/, tvam eva bhikkhu jāneyya yena gaccheyya suggatin ti. || Ja_VI:123 ||>@ \<-------------------------------------------------------------------------- 1 Ck athassa-, Bd athassa ava-. 2 Bd vattate. 3 Bd -mutto. 4 Ck meva. 5 Bd -muttaü va khādaya-. 6 Bd abbho-. 7 Bd chaņhamaü. 8 Bd -hi. 9 Cks vajjāyasãti. 10 Cs evameva maü, Bd evaü mama 11 Bd vadeyyāsãtã. 12 Bd tassa sā devadhitā. 13 Bd nevāhaü. 14 Ck hatakambhase, Cs bhatakambhase, Bd te khātikammase corr. to khābhati-. >/ #<[page 310]># %<310 VI. Chanipāta. 2. Senakavagga. (40.)>% Tattha bhatakamhase\<*<1>*>/ ti tava\<*<2>*>/ bhatihatā\<*<3>*>/ kammakarāpi te\<*<4>*>/ na homa, kiükāraõā taü\<*<5>*>/ sabbakālaü rakkhamānā vicarissāmā 'ti dãpeti, yena gac- cheyyā 'ti bhikkhu yena kammena tvaü sugatiü gaccheyyāsi tvam eva jāneyyāsãti. Evaü sā tassa ovādaü datvā attano vimānam eva pa- viņņhā. Bodhisatto pi jhānaü nibbattetvā Brahmalo- kåpago ahosi. Satthā imaü desanaü\<*<6>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne so\<*<7>*>/ bhikkhu sotāpattiphale patiņņhahi) "Tadā devadhãtā Uppalavaõõā ahosi, tāpaso\<*<8>*>/ aham evā" 'ti. Bhi- sapupphajātakaü\<*<9>*>/. $<8. Vighāsajātaka.>$ Susukhaü vatā 'ti. Idaü Satthā Pubbārāme viharanto keëisãlake bhikkhå ārabbha kathesi. Tesu\<*<10>*>/ Mahāmoggallānat- therena pāsādaü kampetvā saüvejitesu dhammasabhāyaü bhikkhå tesaü aguõaü kathentā nisãdiüsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' ete keëisãlakā yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakko ahosi. Ath'\<*<11>*>/ a¤¤atarasmiü Kāsigāme\<*<12>*>/ satta bhātaro kāmesu dosaü disvā nikkhamitvā isipabbajjaü pabbajitvā Mejjhāra¤¤e\<*<13>*>/ vasanto yoge yogaü akatvā\<*<14>*>/ kāya- daķķhibahulā\<*<15>*>/ hutvā nānappakārakaü\<*<16>*>/ kãëikaü\<*<17>*>/ kãëitvā\<*<18>*>/ ca- riüsu. Sakko devarājā "ime saüvejessāmãti" suko\<*<19>*>/ hutvā tesaü vasanaņņhānaü āgantvā ekasmim rukkhe nilãyitvā te saüvejento paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Cs -bhase, Bd bhatikammase. 2 Ck nava. 3 so Cks: Bd tathāhikā in the place of tava bhatihatā. 4 Bd -karādivā. 5 Bd nātaü, Cs omits taü. 6 Bd dhammade-. 7 Bd omits so. 8 Bd adds pana. 9 Bd bhiīgha---sattamaü. 10 Bd adds hi. 11 Bd omits ath. 12 Bd kāsika-. 13 Bd majhā, Ck mejjha-. 14 Bd katvā. 15 Ck -daņņhi-, Cs -daüķķhi-, Bd -daëhi-. 16 Bd -raü. 17 Bd kiëaü. 18 Bd kiëantā. 19 Bd suõo. >/ #<[page 311]># %< 8. Vighāsajātaka. (393.) 311>% @@ Tattha vighāsādino ti bhuttātirekaü bhu¤jante sandhāyāha, diņņhe va dhamme ti ye evaråpā te diņņhe va dhamme pāsaüsā, samparāye ca tesaü sugati hoti, sagge uppajjantãti\<*<1>*>/ adhippāyena vadati. Atha tesu eko tassa vacanaü sutvā avasese āmantetvā dutiyaü gātham āha: @*>/ sodariyā: amhe vāyaü pasaüsatãti. || Ja_VI:125 ||>@ Tattha bhāsamānassā 'ti mānusiyā vācāya\<*<3>*>/ bhaõantassa, na nisā- methā 'ti na suõotha\<*<2>*>/, idaü suõothā\<*<2>*>/ 'ti idaü assa\<*<4>*>/ vacanaü suõotha\<*<2>*>/, sodariyā ti samāne\<*<5>*>/ udare vutthabhāvena\<*<6>*>/ te ālapanto āha. Atha ne\<*<7>*>/ paņikkhipanto suko tatiyaü gātham āha: @*>/ suõotha\<*<2>*>/ me: ucchiņņhabhojino\<*<9>*>/ tumhe, na tumhe vighāsādino ti. || Ja_VI:126 ||>@ Tattha kuõapādā\<*<8>*>/ ti kuõapakhādakā\<*<10>*>/ ti te ālapati. Te tassa vacanaü sutvā sabbe pi catutthaü gātham āhaüsu: @*>/ ti. || Ja_VI:127 ||>@ Tattha sikhaõķino ti cåëāya samannāgatā, vighāsenevā\<*<12>*>/ 'ti ettakaü kālaü sattavassāni sãhavyaggavighāsen' eva yāpentā yadi bhoto gārayhā atha ke nu te\<*<13>*>/ pasaüsiyā ti. Te lajjāpento Mahāsatto pa¤camaü gātham āha: @*>/ yāpentā ma¤¤ivho vighāsādino ti. || Ja_VI:128 ||>@ Tattha vālāna¤cāvasiņņhakan\<*<15>*>/ ti sesavālamigāna¤\<*<16>*>/ ca avasiņņhakaü ucchiņņhabhojanaü\<*<9>*>/. \<-------------------------------------------------------------------------- 1 Bd upapa-. 2 Bd -õā-. 3 Bd manussabhāsāya. 4 Bd imassa. 5 Bd saha. 6 Bd vuķha-. 7 Bd te. 8 Bd -õappā-. 9 Cks ucci-, Bdf ucchiņha-. 10 Bd kuõippa-. 11 Bd ko--, Cks ko-- sikā. 12 Cks -senā. 13 Cks ko nu te, Bd ke na bhoto in the place of atha ke nu te. 14 Cks ucci-, Bd ucchiņhayeva. 15 Cks -kaü, omitting ti. 16 Ck tassevā-, Cs tasse- corr. to tasesa-. >/ #<[page 312]># %<312 VI. Chanipāta. 2. Senakavagga. (40.)>% Taü sutvā tāpasā "sace\<*<1>*>/ mayaü na vighāsādā atha ke carahi te vighāsādā\<*<2>*>/" 'ti. Atha tesaü so tam atthaü ācik- khanto chaņņhaü\<*<3>*>/ gātham āha: @*>/ vanibbino datvāna sesaü bhu¤janti te janā vighāsādino ti. || Ja_VI:129 ||>@ Tattha vanibbino ti tam taü bhaõķaü yācanakassa\<*<5>*>/. Evam te lajjāpetvā Mahāsatto sakaņņhānam eva gato. Satthā imaü desanaü\<*<6>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā te\<*<7>*>/ satta bhātaro ime keëisãlakā bhikkhå ahesuü. Sakko\<*<8>*>/ aham evā" 'ti. Vighāsajātakaü\<*<9>*>/. $<9. Vaņņakajātaka.>$ Paõãtan ti. Idaü Satthā Jetavane viharanto ekaü lola- bhikkhuü sandhāya\<*<10>*>/ kathesi. Taü hi Satthā "saccaü kira tvaü\<*<11>*>/ lolo" ti pucchitvā "āma bhante" ti vutte "na kho bhikkhu idān' eva\<*<12>*>/ pubbe pi tvaü lolo va\<*<13>*>/, lolatāy' eva ca\<*<14>*>/ pana Bārāõasiyaü hatthigavāssapurisakuõapehi atitto `ito uttaritaraü labhissāmãti\<*<15>*>/' ara¤¤aü paviņņho sãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto vaņņakayoniyaü nibbattitvā\<*<16>*>/ ara¤¤e låkhatiõa- bãjāhāro vasi\<*<17>*>/. Tadā Bārāõasiyaü eko lolakāko hatthikuõa- pādãhi atitto "ito uttaritaraü labhissāmãti" ara¤¤aü pavisitvā phalāphalāni\<*<18>*>/ khādanto Bodhisattaü disvā "ayaü vaņņako ativiya thålasarãro, madhuragocaraü\<*<19>*>/ khādati ma¤¤e\<*<20>*>/, etassa gocaraü pucchitvā taü khāditvā ahaü\<*<21>*>/ thålo bhavissāmãti" cintetvā Bodhisattassa uparibhāge sākhāya nilãyi. Bodhisatto \<-------------------------------------------------------------------------- 1 Bd omits sace. 2 Bd atho ko carahi taghāsādā. 3 Bd chaņhamaü. 4 Bd a¤¤a vā, Bf a¤¤assa pā. 5 Bd yācakassa. 6 Bd dhammade-. 7 Bd omits te. 8 Bd adds pana. 9 Bd -sādajātakaü aņhamaü. 10 Bd ārabhha. 11 Bd adds bhikkhu. 12 Bd adds lolo. 13 Bd yeva, Cs ti. 14 Bd -tāya ca. 15 Ck -mā ti. 16 Cks -ttetvā, Bd nippattetvā. 17 Bd vasati. 18 Bd -laü. 19 Bd -raü go-. 20 Bd adds ti. 21 Bd adds pi. >/ #<[page 313]># %< 9. Vaņņakajātaka. (394.) 313>% tena apucchito va\<*<1>*>/ tena saddhiü paņisanthāraü karonto pa- ņhamaü gātham āha: @@ Tattha bhattan ti manussānaü bhojananiyāmena paņiyāditabhattaü, mā- tulā 'ti taü piyasamudācārenālapati, kiso ti appamaüsalohito. Tassa vacanaü sutvā kāko tisso gāthā abhāsi: @*>/ niccaü ubbiggahadayassa kuto kākassa\<*<3>*>/ daëhiyaü. || Ja_VI:131 ||>@ @*>/ kākā vaükā pāpena kammunā, laddho piõķo na pãõeti\<*<5>*>/, kiso ten' asmi vaņņaka. || Ja_VI:132 ||>@ @@ Tattha daëhiyan ti evaråpassa mayhaü kākassa kuto daëhabhāvo\<*<6>*>/, kuto thålan ti attho, ubbegino\<*<7>*>/ ti ubbegavanto\<*<8>*>/, vaükā ti kākānam eva nāmaü, laddho ti te kāke manussasantakavilumpanapāpena kammena laddho piõķo\<*<9>*>/ na pãõetãti\<*<10>*>/ na tappeti, tenasmãti tena kāraõenāhaü kiso asmi, appa- sinehānãti mandojāni\<*<11>*>/, idaü kāko Bodhisattaü paõãtabhojanaü\<*<12>*>/ khādatãti sa¤¤ã hutvāpi vaņņakānaü pakatigocaraü\<*<13>*>/ kathento\<*<14>*>/ āha. Taü sutvā Bodhisatto attano thålabhāvakāraõaü kathento: @@ @*>/ vuttã susamudānayā ti || Ja_VI:135 ||>@ imā gāthā\<*<16>*>/ āha. Tattha appicchā ti āhāre\<*<17>*>/ appicchatāya nittaõhatāya, kevalaü sarãrayā- panavasena\<*<19>*>/ āhārāharaõatāyā\<*<20>*>/ 'ti attho, appacintāyā 'ti\<*<21>*>/ ajja kahaü \<-------------------------------------------------------------------------- 1 Ck ca, Bd omits tena ap. va. 2 Bd amissamessapekkhato. 3 Cks kāyassa. 4 Ck ubbhito, Cs ubbahito, Bd ubbhiggino, Bd uppiggino. 5 Cks pãneti, Bd pineti. 6 Bd daëhã-. 7 Cks ubbedhino, Bd ubbigino. 8 Bd ubbiggavato. 9 Bd ti tena kāraõena parasantakavilumpanasaükhātena pāpak, laddhapiõķo. 10 Cs pãne-, Bd pine-. 11 Bd annajāti. 12 Bd -tagocaraü. 13 Bd gahitago- 14 Bd pucchanto. 15 Bd -tamānassa, Bf -tamanassa. 16 Bd omits i. g. 17 Bd -resu. 18 Bd nitaõhāya. 19 Bd omits vasena. 20 Ck vābhara-, Cs vābhara- corr. to -hara-, Bd vohārāharaõayārā. 21 Bd adds vaņņakā. >/ #<[page 314]># %<314 VI. Chanipāta. 2. Senakavagga. (40.)>% āhāraü labhissāmi sve kahan ti evaü āhāracintāya\<*<1>*>/ abhāvena, avidåra- gamanena cā 'ti asukasmiü nāma ņhāne madhuraü labhissāmãti cintetvā\<*<2>*>/ avidåragamanena ca, laddhāladdhenā 'ti låkhaü vā hotu\<*<3>*>/ paõãtaü vā yaü\<*<4>*>/ laddhaü ten' eva tuņņho\<*<5>*>/, thålo\<*<6>*>/ ten' asmãti tena catubbidhena kāraõena thålo 'smi\<*<7>*>/ vāyasā 'ti, appacintisukhassā 'ti āhāracintārahitānaü appacintãnaü ariyānaü sukham assa atthãti appacintisukho\<*<8>*>/, tassa tādisena sukhena sa- mannāgatassa, susaügahitapamāõassā\<*<9>*>/ 'ti ettakaü bhu¤jitvā jãrāpetuü sakkhissāmãti evaü suņņhu saügahitāhārapamāõassa\<*<10>*>/, vuttã susamudānayā ti evaråpassa puggalassa jãvitavutti sukhena sakkā samudānetuü susamudā- nayā sunibbattiyā. Satthā imaü desanaü\<*<11>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne lolabhikkhu sotāpattiphale patiņņhahi) "Tadā kāko lolabhikkhu ahosi, vaņņako pana aham evā" 'ti. Vaņņakajātakaü\<*<12>*>/. $<10. Kākajātaka.>$ Cirassaü vata passāmā 'ti. Idaü Satthā Jetavane viharanto lolabhikkhuü yeva\<*<13>*>/ ārabbha kathesi. Paccuppanna- vatthuü heņņhāvuttanayam eva. Atãte pana\<*<14>*>/ Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto pārāpato\<*<15>*>/ hutvā Bārāõasisetthino ma- hānase nãëapacchiyaü vasati. Kāko pi tena saddhiü vissāsaü katvā tatth' eva vasatãti vitthāretabbaü. Bhattakārako kā- kassa pattāni lu¤citvā piņņhena taü makkhetvā\<*<16>*>/ ekaü varā- ņakaü\<*<17>*>/ vijjhitvā kaõņhe\<*<18>*>/ pilandhitvā pacchiyaü pakkhipi. Bodhisatto ara¤¤ato āgantvā taü disvā parihāsaü karonto paņhamaü gātham āha: @*>/, sukatāya massukuttiyā sobhate vata me sakhā ti. || Ja_VI:136 ||>@ Tattha massukuttiyā ti massukiriyāya. \<-------------------------------------------------------------------------- 1 Cks -yaü. 2 Bd ac-. 3 Cks hontu. 4 Bd yaü yaü. 5 Bd tuņho, Cks thålo. 6 Bd omits thålo. 7 Bd mhi. 8 Cks -khā. 9 Bd -tassamānassā. 10 Bd -ramānassa. 11 Bd dhammade-. 12 Bd adds navamaü. 13 Bd omits yeva. 14 Bd omits pana. 15 Bd pāravato. 16 Bd pakkhipitvā. 17 Bd pālakhaõķaü. 18 Ck kaņņhe, Bd kaõhe. 19 Cs -ritaü, Bd -rikaü. >/ #<[page 315]># %< 10. Kākajātaka. (395.) 315>% Taü sutvā kāko dutiyaü gātham āha: @*>/ nahāpitaü laddhā lomantam apahārayin\<*<2>*>/ ti. || Ja_VI:137 ||>@ Tattha ahaü kamme suvyāvaņo ti\<*<3>*>/ ahaü tasmiü rājakamme suvyā- vaņo\<*<4>*>/ okāsaü alabhamāno paråëhakacchanakhalomo āsin\<*<5>*>/ ti vadati, apahāra- yin\<*<6>*>/ ti ajja hāresiü\<*<7>*>/. Tato Bodhisatto tatiyaü gātham āha: @*>/ kappakaü atha ki¤ carahi te samma kaõņhe kiõakiõāyatãti\<*<9>*>/. || Ja_VI:138 ||>@ Tass' attho: yaü tāva dullabhaü\<*<10>*>/ kappakaü labhitvā lomaü harāpesi\<*<11>*>/ taü harāpaya, atha ki¤ carahi te vayassa\<*<12>*>/ idaü kaõņhe\<*<13>*>/ kiõikiõāyatãti\<*<14>*>/. Tato kāko dve gāthā abhāsi: @@ @*>/ massukuttiü sukāritaü\<*<16>*>/ kārayissāmi te samma maõi¤ cāpi dadāmi te ti. || Ja_VI:140 ||>@ Tattha maõãti evaråpānaü manussānaü ekaü maõiratanaü kaõņhesu lambati, tesāhan ti tesaü ahaü, mā tvaü ma¤¤ãti tvaü pana etaü\<*<17>*>/ mayā davā katan ti mā ma¤¤i\<*<18>*>/, pihayasãti\<*<19>*>/ sace imaü mama kataü massukuttiü tvaü icchasi. Taü sutvā Bodhisatto chaņņhaü\<*<20>*>/ gātham āha: @*>/ channo\<*<22>*>/ sukatāya ca massuyā, āmanta kho taü gacchāmi, piyaü\<*<23>*>/ me tav' adassanan ti. || Ja_VI:141 ||>@ Tattha maõino\<*<24>*>/ ti maõinā\<*<25>*>/, ayam eva vā pāņho, idaü vuttaü hoti: samma vāyasa tva¤ ¤eva imassa maõino anucchaviko imissā ca\<*<26>*>/ sukatāya mas- \<-------------------------------------------------------------------------- 1 Ck adds va, Cs has crossed over va. 2 Bd ajjahā-, Bf somantapajjahārayi. 3 Bd adds taü. 4 Bd ahaü samma pārāvatakammesubyāvato. 5 Bd ahosã. 6 Bd ajjahā-. 7 Bd ajja pahāresi. 8 Bdf laddha. 9 Cks -yati, Bd idaü kaõhe kinnāyatãti, Bf idaü kanhe kiõāyati. 10 Bd bhava dullabha. 11 Bd hāresi. 12 Bd vāyasa. 13 Ck -o, Bd kaõhe. 14 Bd kināyati. 15 Bdf pāyasi. 16 Cks -kuttã sukārikaü, Bd massivatthissu-, Bf massukuttisukāritaü. 17 Bd ekaü. 18 Bd ma¤¤asiti. 19 Ck haya-, Bd sace pi maü pipāyasiti. 20 Bd chaņhamaü. 21 Bdf -nā. 22 Bd chando. 23 Cks piyam. 24 Cks Bd -nā. 25 Cs Bd -no. 26 Cks va, Bd imassa, omitting va. >/ #<[page 316]># %<316 VI. Chanipāta. 2. Senakavagga. (40.)>% suyā\<*<1>*>/, mama pana\<*<2>*>/ tava adassanam\<*<3>*>/ eva piyaü, tasmā taü āmantayitvā gacchāmãti. Eva¤ ca pana vatvā\<*<4>*>/ uppatitvā a¤¤attha gato. Kāko pana\<*<2>*>/ tatth' eva jãvitakkhayaü patto. Satthā imaü desanaü\<*<5>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahā "Tadā kāko lolabhikkhu ahosi, pārāpato\<*<6>*>/ aham evā" 'ti. Kāka- jātakaü\<*<7>*>/. Senakavaggo\<*<8>*>/ dutiyo, Chanipāta vaõõanā niņņhitā. \<-------------------------------------------------------------------------- 1 Bd sukatassa massu. 2 Bd omits pana. 3 Bd da-. 4 Bd adds bodhisatto. 5 Bd dhammade-. 6 Bd -vato pana. 7 Bd pārāvatajānavamaü, Bf loli nāma. 8 Bf sucivaggo, Bd soka-. >/ #<[page 317]># %< 317>% VII. SATTANIPâTA. 1. KUKKUVAGGA. $<1. Kukkujātaka.>$ Diyaķķhakukkå 'ti. Idaü Satthā Jetavane viharanto rājo- vādam ārabbha kathesi. Paccuppannavatthuü Tesakuõajātake āvibhavissati. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Rājā agatigamane patiņņhāya adhammena rajjaü kāresi, janapadaü pãëetvā\<*<1>*>/ dhanam eva saühari. Bodhisatto\<*<2>*>/ rājā- naü ovaditukāmo ekaü upamaü upadhārento carati\<*<3>*>/, ra¤¤o ca vāsāgāraü vippakataü hoti aniņņhitacchadanaü\<*<4>*>/, kaõõikaü āropetvā gopānasiyo pavesitamattā honti\<*<5>*>/. Rājā kãëanatthāya uyyānaü gantvā tattha vicaritvā taü\<*<6>*>/ gehaü pavisitvā ullo- kento kaõõikamaõķalaü disvā attano uparipatanabhayena nik- khamitvā bahi ņhito puna ulloketvā\<*<7>*>/ "kin nu kho nissāya kaõõikā ņhitā, kiü nissāya gopānasiyo" ti cintetvā Bodhisattaü pucchanto paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd piëi-. 2 Bd atha bo-. 3 Bd vica-. 4 Cks niņņhita-, Bd aniditacha-. 5 Cks hoti. 6 Bd omits taü. 7 Bd olo-. >/ #<[page 318]># %<318 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% @*>/ aņņha parikkhipanti naü sasiüsapā\<*<2>*>/ sāramayā apheggukā\<*<3>*>/ kuhiü ņhitā uparito\<*<4>*>/ na dhaüsatãti. || Ja_VII:1 ||>@ Tattha diyaķķhakukkå 'ti diyaķķharatanā, udayenā 'ti uccattena\<*<5>*>/, parikkhipanti nan ti taü pan' etaü aņņha vidatthiyo parikkhipanti, parikkhe- pato aņņhavidatthippamāõā\<*<6>*>/ ti vuttaü hoti, kuhiü ņhitā ti kattha patiņņhitā hutvā na dhaüsati na patati\<*<7>*>/. Taü sutvā Bodhisatto "laddhā dāni me ra¤¤o ovadat- thāya\<*<8>*>/ upamā" ti cintetvā\<*<9>*>/ @*>/ parikiriya\<*<11>*>/ gopānasiyo samaü ņhitā\<*<12>*>/ tāhi saügahãtā\<*<13>*>/ balasā papãëitā samaü ņhitā\<*<14>*>/ uparito na dhaüsati. || Ja_VII:2 ||>@ @*>/ mittehi daëhehi\<*<16>*>/ paõķito abhejjaråpehi sucãhi mantihi\<*<17>*>/ susaügahãto\<*<18>*>/ siriyā na dhaüsati gopānasãbhāravahā va kaõõikā ti. || Ja_VII:3 ||>@ imā gāthā āha. Tattha yā tiüsati sāramayā ti yā etā\<*<19>*>/ sārarukkhamayā tiüsati go- pānasiyo, parikiriyā 'ti parivāretvā\<*<20>*>/, samaü ņhitā\<*<21>*>/ ti samabhāgaņhitā\<*<22>*>/, balasā papãëitā ti gopānasihi balena pãëetvā suņņhu saügahitā ekābaddhā hutvā, paõķito ti ¤āõasampanno rājā, sucãhãti sucisamācārehi kalyāõamittehi, mantihãti\<*<23>*>/ mantakusalehi\<*<24>*>/, gopānasãbhāravahā va kaõõikā ti yathā gopānasãnaü bhāraü\<*<25>*>/ vahamānā kaõõikā na dhaüsati evaü rājā\<*<26>*>/ vuttappa- kārehi mantãhi\<*<27>*>/ abhijjahadayehi\<*<28>*>/ susaügahito sirito na dhaüsati na patati na\<*<29>*>/ parihāyati. \<-------------------------------------------------------------------------- 1 Bf vidatthiyo ca. 2 Bdf yā sisapā. 3 Bdf ape-. 4 Ck upairsotā. 5 Bd uccatarena. 6 Cks -nā, omitting ti, Bd aņhavidatthiyo. 7 Bd -titi. 8 Bd -danatthāya. 9 Bd adds imaü gātham āha. 10 Bdf apeggukā. 11 Ck -kariya, Bd kirato. 12 Bd sapaõķitā, Bf samaõitā. 13 Cks tā saügahitā, Bd tāhi susaügahitā, Bf tāõi susaīgahitā. 14 Bd samaõķitā, Bf samaõhitā. 15 Cks omit pi. 16 Bd iņhehi. 17 Cks mantã-, Bd mante-, Bf manta-. 18 Cks sas-. 19 Cks esā. 20 Bd -varitā. 21 Bd samaõķitā. 22 Bd sabhāvenaņhitā. 23 Ck manta-, Cs manti- corr. to manta-. 24 Bd manti-. 25 Bd -sisambhāraü. 26 Bd -jāpi. 27 Bd -tehi. 28 Bd abhe-. 29 Bd neva. >/ #<[page 319]># %< 1. Kukkujātaka. (396.) 319>% Rājā Bodhisatte kathente\<*<1>*>/ yeva attano kiriyaü sallak- khetvā "kaõõikāya asati gopānasiyo na patiņņhanti\<*<2>*>/, gopāna- sãhi asaügahitā kaõõikā na tiņņhati, gopānasãsu bhijjantãsu\<*<3>*>/ kaõõikā patati, evam evaü adhammiko rājā attano mittāmacce ca balakāye ca brāhmaõagahapatike ca asaügaõhanto tesu bhijjantesu tehi asaügahito issariyā dhaüsati, ra¤¤ā nāma dhammikena bhavitabban" ti. Ath' assa tasmiü khaõe paõ- õākāratthāya mātuluīgaü āhariüsu. Rājā "sahāya imaü mātuluīgaü khādā" 'ti Bodhisattaü āha. Bodhisatto\<*<4>*>/ gahetvā "mahārāja, idaü\<*<5>*>/ khādituü ajānantā tittakaü vā karonti ambilaü vā, jānantā pana paõķitā tittakaü hāretvā ambilaü anãharitvā mātuluīgarasaü anāsetvā va khādantãti\<*<6>*>/" ra¤¤o imāya upamāya dhanasaügharaõåpāyaü dassento dve gā- thā āha: @*>/ yathāpi satthavā\<*<8>*>/ anāmasanto\<*<9>*>/ pi karoti tittakaü samāharaü\<*<10>*>/ sādukaroti patthiva\<*<11>*>/ asādukayirā tanuvaņņam uddharaü.\<*<12>*>/ || Ja_VII:4 ||>@ @*>/ paņipajjamāno\<*<14>*>/ sa phātiü\<*<15>*>/ kayirā aviheņhayaü paran ti. || Ja_VII:5 ||>@ Tattha kharattacan ti thaddhatacaü, mellan\<*<16>*>/ ti mātuluīgaü, bellan\<*<17>*>/ ti vā\<*<18>*>/ pāņho, ayam ev' attho, satthavā ti satthakahattho, anāmasanto ti bahitacaü tanukam pi atacchento\<*<19>*>/ idaü phalaü tittakaü karoti, samāharan tã samāharanto\<*<20>*>/ bahitacaü tacchento\<*<17>*>/ anto\<*<21>*>/ ca\<*<22>*>/ ambilaü anãharanto\<*<23>*>/ taü sādum karoti, patthitvā 'ti rājānaü ālapati, tanuvaņņamuddharan\<*<24>*>/ \<-------------------------------------------------------------------------- 1 Bd repeats k. 2 Bd na tiņhanti. 3 Cks bhajjantisu, Bd bhijjantesu. 4 Bd adds taü. 5 Bd imaü. 6 Bd adds vatvā. 7 Bdf bellaü. 8 Bdf satta-. 9 Bd -sento. 10 Bd -hāraü. 11 Bd sattiva. 12 Cks -riü, Bd -vaddhamuddharaü, Bf tanubhandhamudaraü. 13 Cks -vuttiü, Bdf -vatti. 14 Cks -ne. 15 Ck sathāti, Cs saphāti corr. to yathāti, Bd sappāti, Bf sabāti. 16 Bd phellan. 17 Cks me-. 18 Bd pi. 19 Bd -anto. 20 Cks samaü. 21 Bd omits anto. 22 Bd va. 23 Cs atih-, Bd āh-. 24 Cks -rin, Bd tanubandhumuddhan. >/ #<[page 320]># %<320 VII. Sattanipāta 1. Kukkuvagga. (41.)>% ti tanukaü pana vaņņaü\<*<1>*>/ uddharanto sabbaso\<*<2>*>/ tittakassa anapanãtattā\<*<3>*>/ taü asādum eva kayirā, evan ti evaü paõķito rājāpi asāhasaü sāhasiyataõhāya\<*<4>*>/ vasaü agacchanto agatigamanaü pahāya raņņhaü apãëetvā upacikānaü vammika- vaddhananiyāmena\<*<5>*>/ madhukarānaü reõuü gahetvā madhukaraniyāmena\<*<6>*>/ ca\<*<7>*>/ dhanaü saügharanto\<*<8>*>/ Dānaü sãlaü pariccāgaü ajjavaü maddavaü tapaü (supra p.274) akkodham avihiüsā ca khantã ca avirodhanan ti\<*<9>*>/ imesaü dasannaü rājadhammānaü anuvattanena dhammānuvattã hutvā pa- ņipajjamāno so attano ca paresa¤ ca phātiü\<*<10>*>/ vaķķhiü\<*<11>*>/ kareyya paraü aviheņhento\<*<12>*>/ yevā 'ti. Rājā Bodhisattena saddhiü mantento va\<*<13>*>/ pokkharaõãtãraü gantvā\<*<14>*>/ supupphitaü bālasuriyavaõõaü udakena anupalittaü padumaü disvā āha: "sahāya idaü\<*<15>*>/ padumaü udake jātam\<*<16>*>/ eva udakena alippamānaü\<*<17>*>/ ņhitan" ti. Atha naü Bodhisatto "mahārāja ra¤¤āpi\<*<18>*>/ evaråpen' eva\<*<19>*>/ bhavitabban" ti ovadanto\<*<20>*>/ @*>/ sucivārisambhavaü jātaü yathā pokkharaõãsu\<*<22>*>/ ambujaü padumaü yathā agginikāsiphālimaü na kadamo na rajo na vāri limpati. || Ja_VII:6 ||>@ @@ imā gāthā āha. Tattha odātamålan\<*<23>*>/ ti paõķaramålaü, ambujan ti padumass' eva vevacanaü, agginikāsiphāliman ti agginikāsinā suriyena phālitaü vikasitan ti attho, na kaddemo na rajo na vāri limpatãti n' eva kaddamo na rajo na udakaü limpati makkhetãti attho, lepaticc-eva pāņho, bhummatthe vā etāni paccattāni, etesu kaddamādisu na limpati na allãyatãti attho, vohārasucin \<-------------------------------------------------------------------------- 1 Cks vaddhaü, Bd tanukaü samabandhaü. 2 Bd adds pana. 3 Bd anu. 4 Ck sahapiya-, Bd siyaütaõhāya. 5 Cs -kaüva-, Bd -kabandhana-. 6 Cks -karaõani-. 7 Bd omits ca. 8 Bd adds uttari āha. 9 Bd adds iti. 10 Cks pā-, Bd phāti. 11 Bd vaķhikammaü. 12 Ck -thanto, Cs -bheņhanto, Bd -hesento. 13 Bd omits va. 14 Bd adds tattha. 15 Bd imaü. 16 Bd -kena sa¤cātaü. 17 Cks alimpa-. 18 Bd ra¤¤ā nāma. 19 Bd -pena. 20 Bd ovādento āha. 21 Ck ovādāta-, Bd ovāda-, Bf odaka-. 22 Cks -õiüsu. 23 Bd ovāda-. >/ #<[page 321]># %< 2. Manojajātaka. (397.) 321>% ti\<*<1>*>/ porāõehi\<*<2>*>/ dhammikarājåhi likhāpetvā ņhapitavinicchayavohāresu agatiü pa- hāya\<*<3>*>/ dhammena vinicchayakārakan\<*<4>*>/ ti attho, asāhasan ti dhammikavinic- chaye ņhitattā yeva sāhasakiriyāya rahitaü\<*<5>*>/, visuddhakammantan ti ten' eva asāhasikattena parisuddhakammantaü saccavādaü nikkodhaü majjhattaü tulā- bhåtaü lokassa, apetapāpakan ti apagatapāpakammaü, na limpati\<*<6>*>/ kam- makilesa tādiso ti taü rājānaü pāõātipāto adinnādānaü\<*<7>*>/ micchācāro\<*<8>*>/ mu- sāvādo ti ayaü kammakileso na allãyatãti, kiükāraõā: tādiso jātaü yathā pokkharaõãsu\<*<9>*>/ ambujan ti\<*<10>*>/ tādiso hi rājā yathā pokkharaõãsu jātapadu- maü\<*<11>*>/ anupalittaü evaü anupalitto nāma hoti. Rājā Bodhisattassa ovādaü sutvā tato paņņhāya dham- mena\<*<12>*>/ rajjaü kārento dānādãni pu¤¤āni katvā saggaparā- yano ahosi. Satthā imaü desanaü\<*<13>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā rājā ânando ahosi, paõķitāmacco\<*<14>*>/ aham evā" ti. Kukkujātakaü\<*<15>*>/, $<2. Manojajātaka.>$ Yathā cāpo ninnamatãti. Idaü Satthā Veëuvane\<*<16>*>/ vi- haranto vipakkhasevakaü bhikkhuü ārabbha kathesi. Vat- thuü\<*<17>*>/ heņņhā Mahilāmukhatajātake vitthāritam eva. Tadā pana Satthā "na bhikkhave idān' eva pubbe p' esa vipakkhasevako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãho hutvā sãhiyā saddhiü saüvasanto\<*<18>*>/ dve potake labhi putta¤ ca dhãtara¤ ca. Puttassa Manojo ti nāmaü ahosi. So pi\<*<19>*>/ vayappatto ekaü sãhapotikaü gaõhi. Iti te pa¤ca janā ahesuü. Manojo vanamahisādayo\<*<20>*>/ vadhitvā maü- saü āharitvā mātāpitaro ca bhagini¤ ca pajāpati¤ ca poseti. \<-------------------------------------------------------------------------- 1 neva kaddamo---sucinti wanting in Bd. 2 Bd -õakehi. 3 Bd agatigamanaü ap-. 4 Bd -karan. 5 Bd -sikakiriyāvira-. 6 Cks lippa-. 7 Cks -na. 8 Bd kāmesu mi-. 9 all three MSS. -õisu. 10 Cks -jaü, omitting ti. 11 Bd jātaü-. 12 Bd dasarājadh-. 13 Bd dhammade-. 14 Bd adds pana. 15 Bd adds pathamaü. 16 Bd jetavane. 17 Bd adds pana. 18 Bd vasanto. 19 Bd omits pi. 20 Bd pana-. >/ #<[page 322]># %<322 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% So ekadivasaü gocarabhåmiyaü Giriyaü\<*<1>*>/ nāma sigālaü palā- yituü appahontaü udarena\<*<2>*>/ nipannaü disvā "kiü sammā" 'ti pucchitvā "upaņņhātukāmo 'mhi sāmãti" vutte "sādhu upaņņha- hasså" 'ti taü gahetvā\<*<3>*>/ attano vasanaguhaü ānesi\<*<4>*>/. Bodhi- satto taü disvā "tāta Manoja, sigālā nāma dussãlā pāpa- dhammā akicce niyojenti, mā etaü attano santike karãti" vāretuü nāsakkhi. Ath' ekadivasaü sigālo assamaüsaü khā- ditukāmo Manojaü āha: "sāmi amhehi ņhapetvā assamaüsaü a¤¤aü akhāditapubbaü n' atthi, assaü gaõhissāmā" 'ti. "Kahaü pana samma assā\<*<5>*>/ hontãti". "Bārāõasiyaü nadãtãre" ti. So tassa vacanaü gahetvā tena saddhiü assānaü nadi- yaü nahānavelāyaü gantvā ekaü assaü gahetvā piņņhiyaü āropetvā vegena attano guhādvāram\<*<6>*>/ eva āgato. Ath' assa pitā assamaüsaü khāditvā "tāta assā nāma rājabhogā, rājāno anekamāyā, kusalehi dhanuggahehi vijjhāpenti, assamaüsaü khādanasãhā nāma dãghāyukā na honti, ito paņņhāya\<*<7>*>/ mā assaü gaõhãti" āha. Sãho pitu vacanaü akatvā gaõhat' eva. "Sãho asse gaõhātãti" sutvā rājā antonagare yeva assānaü pokkha- raõiü kāresi\<*<8>*>/. Tato pi āgantvā gaõhi yeva. Rājā assasālaü kāretvā antosālāyam eva tiõodakaü dāpesi. Sãho pākāra- matthakena gantvā antosālāto pi gaõhi yeva. Rājā ekaü akkhaõavedhiü dhanuggahaü pakkosāpetvā "sakkhissasi tāta sãhaü vijjhitun" ti āha. So "sakkomãti" vatvā pākāraü nis- sāya sãhassāgamanamagge aņņakaü\<*<9>*>/ katvā aņņhāsi. Sãho āgantvā bahisusāne sigālaü\<*<10>*>/ ņhapetvā assagahaõatthāya\<*<11>*>/ na- garaü pakkhandi. Dhanuggaho "āgamanakāle atitikhiõo vego" ti sãhaü avijjhitvā assaü gahetvā gamanakāle garubhāratāya olãnavegaü sãhaü tikhiõena nārācena pacchābhāge vijjhi. Nārāco puratthimakāyena nikkhamitvā ākāse\<*<12>*>/ pakkhandi. \<-------------------------------------------------------------------------- 1 Bd viri-. 2 Bd urena. 3 Bd omits g. 4 Bd nesi. 5 Bd tena hi samma kahaü assā. 6 Bd gåhāyam. 7 tvā tāto---ito pa wanting in Bd. 8 Bd kārāpesi. 9 Ck Bd aņņha-. 10 dhanugg---sigālaü wanting in Bd. 11 Bd assāhanatthāya. 12 Bd -saü. >/ #<[page 323]># %< 2. Manojajātaka. (397.) 323>% Sãho "viddho 'smãti" hi\<*<1>*>/ viravi. Dhanuggaho taü vijjhitvā asani viya jiyaü poņhesi\<*<2>*>/. Sigālo sãhassa ca jiyāya\<*<3>*>/ ca sad- daü sutvā "sahāyo me\<*<4>*>/ vijjhitvā mārito bhavissatãti, mata- kena\<*<5>*>/ hi saddhiü vissāso nāma n' atthi, idāni mama pakativa- sanavanam eva\<*<6>*>/ gamissāmãti" attanā va saddhiü sallapanto dve gāthā abhāsi: @*>/ nikåjati\<*<8>*>/ ha¤¤ate nåna Manojo migarājā sakhā mama. || Ja_VII:8 ||>@ @*>/ vanantāni pakkamāmi yathāsukhaü, n' etādisā sakhā honti, labbhā me jãvato sakhā ti. || Ja_VII:9 ||>@ Tattha yathā ti yenākāren' esa\<*<10>*>/ cāpo ninnamati, ha¤¤ate nånā 'ti nåna ha¤¤ati, netādisā ti evaråpā matakā sahāyā nāma na honti, labbhā me ti jãvato\<*<11>*>/ mama sahāyo nāma sakkā laddhuü. Sãho pi ekavegen' eva\<*<12>*>/ gantvā assaü guhādvāre pātetvā sayam pi maritvā va\<*<13>*>/ pati. Ath' assa ¤ātakā nikkhamitvā taü lohitamakkhitaü pahāramukhehi paggharitalohitaü pāpa- janasevitāya jãvitakkhayaü pattaü addasaüsu, disvā c' assa pitā mātā bhaginã pajāpatãti paņipāņiyā catasso gāthā bhā- siüsu\<*<14>*>/: @*>/. || Ja_VII:10 ||>@ @@ @*>/ poso pāpiyo ca nigacchati yo ve hitānaü vacanaü na karoti atthadassinaü\<*<17>*>/. || Ja_VII:12 ||>@ @*>/ tato va pāpiyo yo uttamo adhamajanåpasevã\<*<19>*>/,>@ \<-------------------------------------------------------------------------- 1 Bd omits hi. 2 all three MSS. asani, Bd potesi. 3 Cks jiyā. 4 Bd adds dhanuggahena. 5 Bd -ke. 6 Bd pakatiyāvasenameva. 7 Bdf vāpi. 8 Cs -kujja- corr. to -kuja-, Bd nigujhati. 9 Bd hantidāni. 10 Cs yenākāraõesa, Bd thenakāreneva. 11 Bd omits me, Cks omit ti; Cks jãvito. 12 Bd -na. 13 Bd omits va. 14 Bd abhā-. 15 Cs -niü, Bd bhārayassānusāsani, Bf bhariyassānusāsati. 16 Cs -ti, Bdf -te. 17 Bd -dassanaü. 18 Bd yāti. 19 Cks -nopasevã, Bd adhammajanupaseva, Bf adhammajanupasevi. >/ #<[page 324]># %<324 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% @< pass' uttamaü adhamajanåpasevitaü\<*<1>*>/ migādhipaü saravaravedhanibbutan\<*<2>*>/ ti. || Ja_VII:13 ||>@ Tattha accantasukhamedhatãti na ciraü sukhaü labhati\<*<3>*>/, Giriyas- sānusāsanãti\<*<4>*>/ ayaü evaråpā Giriyassānusāsanãti\<*<4>*>/ garahanto āha, pāpasam- pavaükenā 'ti pāpesu sampavaükena pāpasahāyena, acchannan ti nimug- gaü, pāpiyo\<*<5>*>/ ca nigacchatãti pāpaka¤ ca vindati, hitānan ti attha- kāmānaü, atthadassinan ti anāgataü atthaü passantānaü, pāpiyo ti pā- pataro, adhamajanåpasevãti adhamajanaü\<*<6>*>/ upasevati, uttaman ti sarãra- balena jeņņhakaü. Pacchimā abhisambuddhagāthā: @*>/ udeti khippaü, tasmā attano uttariü\<*<8>*>/ bhajethā 'ti. || Ja_VII:14 ||>@ Tattha nihãyatãti bhikkhave hãnasevã\<*<9>*>/ nāma Manojasãho\<*<10>*>/ viya nihãyati parihāyati vināsaü pāpuõāti, tulyasevãti sãlādãhi attanā sadisaü sevamāno na hāyati\<*<11>*>/, seņņhamupanaman\<*<12>*>/ ti sãlādãhi uttaritaraü yeva upagacchanto, udeti khippan ti sãgham eva sãlādãhi guõehi upeti upagacchati\<*<13>*>/. Satthā imaü desanaü\<*<14>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne vipakkhasevako\<*<15>*>/ sotāpattiphale patiņ- ņhahi) "Tadā sigālo Devadatto ahosi, Manojo vipakkhasevako, bha- ginã Uppalavaõõā, bhariyā Khemā bhikkhunã, mātā Rāhulamātā, pitā\<*<16>*>/ aham evā" 'ti. Manojajātakaü\<*<17>*>/. $<3. Sutanojātaka.>$ Rājā te bhattan ti. Idaü Satthā Jetavane viharanto mātiposakabhikkhuü\<*<18>*>/ ārabbha kathesi. Vatthuü Sāmajātake āvibhavissati. \<-------------------------------------------------------------------------- 1 Bdf adhammajanupasevitaü. 2 Bd saraveganidhutan, Bf saraüveganiddhutaü. 3 Cks labbhati. 4 Cs -nãti corr. to -nãü ti, Bd bhariyassā-. 5 Cks -ya¤. 6 Bd adhamma-. 7 Ck -õāmaü, Bd upagamanaü, Bf upagamaü. 8 Bd upari. 9 Bd nihã-. 10 Bd -jo-. 11 Bd adds vaķķhi yeva panassa hoti. 12 Bd -upagamanan. 13 Bd silādihi upagacchatãti. 14 Bd dhammade-. 15 Bd -viko. 16 Bd adds siharājā pana. 17 Bd adds dutiyaü. 18 Bd mātu-. >/ #<[page 325]># %< 3. Sutanojātaka. (398.) 325>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto duggatagahapatikule nibbatti, Sutano ti 'ssa nāmaü akaüsu. So vayappatto bhatiü katvā mātāpitaro po- setvā pitari kālakate mātaraü posesi. Tasmiü pana kāle Bā- rāõasirājā migavittako ahosi. So ekadivasaü mahantena pari- vārena yojanadviyojanamattaü\<*<1>*>/ ara¤¤aü pavisitvā "yassa ņhi- taņņhānena\<*<2>*>/ migo palāyati so imaü nāma jito\<*<3>*>/" ti sabbesaü ārocāpesi. Amaccā ra¤¤o dhuvamaggaņņhāne\<*<4>*>/ koņņhakaü chā- detvā adaüsu. Manussehi migānaü vasanaņņhānāni parivāretvā unnadantehi\<*<5>*>/ uņņhapitesu\<*<6>*>/ migesu eko eõimigo ra¤¤o ņhitaņņhā- naü paņipajji. Rājā "naü vijjhissāmãti" saraü khipi. Ugga- hitamāyo migo saraü mahāphāsukābhimukhaü\<*<7>*>/ āgacchantaü ¤atvā parivattitvā sarena viddho viya hutvā pati. Rājā "migo me viddho" ti gahaõatthāya dhāvi. Migo uņņhāya vātavegena palāyi. Amaccādayo rājānaü avahasiüsu\<*<8>*>/. So migaü anu- bandhitvā kilantakāle khaggena dvidhā chinditvā ekasmiü daõ- ķake laggetvā\<*<9>*>/ kājaü vahanto viya\<*<10>*>/ āgacchanto "thokaü vissamissāmãti" maggasamãpe ņhitaü vaņarukkhaü\<*<11>*>/ upagantvā nipajjitvā niddaü okkami. Tasmiü pana vaņe\<*<12>*>/ nibbatto Makhādevo\<*<13>*>/ nāma yakkho tattha paviņņhe Vessavaõassa santikā khādituü labhi\<*<14>*>/. So rājānaü uņņhāya gacchantaü\<*<15>*>/ "tiņņha, bhakkho si me" ti hatthe gaõhi. "Tvaü konāmo\<*<16>*>/" ti. "Ahaü idha nibbattayakkho, imaü ņhānaü paviņņhake khādituü labhā- mãti". Rājā dhitiü\<*<17>*>/ upaņņhapetvā "kiü ajj' eva\<*<18>*>/ khādissasi\<*<19>*>/ nibaddhaü khādissasãti" pucchi. "Labhanto nibaddhaü khādis- sāmãti". "Ajja imaü\<*<20>*>/ migaü khāditvā maü vissajjehi\<*<21>*>/, ahaü\<*<22>*>/ te sve paņņhāya ekāya bhattapātiyā saddhiü ekaü manussaü pesessāmãti". "Tena hi appamatto hohi, apesitadivase \<-------------------------------------------------------------------------- 1 Cs dviyo- corr. to yojanadviyo-, Bd yojanamattaü. 2 Bd ņhitathāne. 3 Bd daõķo. 4 Bd vuttamaggaņhānena. 5 Bd vāretvā unnāde-. 6 Bd uņhā-. 7 Bd -pā-. 8 Cks apa-. 9 Bd laggi-. 10 Bd omits viya. 11 Bd vaņņa-. 12 Cs vaņeke, Bd vaņņarukkhe. 13 Bd māgha-. 14 Bd labhati. 15 Bd adds disvā. 16 Bd adds si. 17 Bd sati. 18 Bd adds maü. 19 Bd adds udāhu. 20 Bd rājā imaü ajja. 21 Bd -ti. 22 Bd ahan. >/ #<[page 326]># %<326 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% taü ¤eva khādissāmãti". "Ahaü\<*<1>*>/ Bārāõasirājā, mayhaü avijja- mānaü nāma n' atthãti". Yakkho paņi¤¤aü gahetvā taü vis- sajjesi. So nagaraü pavisitvā tam atthaü ekassa atthacara- kassa amaccassa kathetvā "idāni kiü kātabban" ti pucchi\<*<2>*>/. "Divasaparicchedo kato devā" 'ti. "Na kato" ti. "Ayuttaü vo\<*<3>*>/ kataü evaü karontehi\<*<4>*>/, mā cintayittha, bahå bandhanāgāre\<*<5>*>/ manussā\<*<6>*>/" ti. "Tena hi tvaü etaü kammaü kara, mayhaü jãvitam dehãti". Amacco "sādhå" 'ti sampaņicchitvā\<*<7>*>/ devasikaü bandhanāgārato manussaü nãharitvā bhattapātiü gahetvā\<*<8>*>/ ki¤ci ajānāpetvā va yakkhassa pesesi. Yakkho bhattaü bhu¤- jitvā manussaü khādati. Aparabhāge bandhanāgārāni nimma- nussāni jātāni. Rājā bhattahārakaü alabhanto maraõabhayena kampi. Atha naü amacco assāsetvā "deva jãvitāsāto dhanāsā balavatarā, hatthikkhandhe sahassabhaõķikaü ņhapetvā `ko imaü dhanaü gahetvā yakkhassa bhattaü ādāya gamissatãti' bheri¤ carāpemā\<*<9>*>/" 'ti vatvā tathā kāresi. Bodhisatto\<*<10>*>/ cin- tesi: "ahaü bhatiyā māsakaddhamāsakaü saügharitvā kicchena mātaraü posemi\<*<11>*>/, imaü dhanaü gahetvā mātu datvā yak- khassa santikaü gamissāmi, sace yakkhaü dametuü sakkhis- sāmi icc-etaü kusalaü, noce sakkhissāmi mātā me sukhaü jãvissatãti" so tam atthaü mātu ārocetvā "alaü tāta, na mam' attho dhanenā" 'ti dve vāre paņikkhitto tatiyavāre taü anā- pucchā\<*<12>*>/ va "āharath' ayyo\<*<13>*>/ sahassaü, ahaü bhattaü haris- sāmãti" sahassaü gahetvā mātu datvā "amma mā cintayi, ahaü yakkhaü dametvā mahājanassa sotthiü katvā\<*<14>*>/ ajj' eva tavāssukilinnamukhaü hasāpento\<*<15>*>/ āgacchissāmãti" mātaraü vanditvā rājapurisehi saddhiü ra¤¤o santikaü gantvā vanditvā aņņhāsi. Tato ra¤¤ā "tāta tvaü\<*<16>*>/ bhattaü harissasãti" vutte "āma devā" 'ti āha. "Kiü te\<*<17>*>/ laddhuü vaņņatãti". "Tum- \<-------------------------------------------------------------------------- 1 Cks āha. 2 Ck pucchitvā. 3 Bd te. 4 Bd santepi. 5 Bd -resu. 6 Bd adds atthi. 7 Cks -paņicchi. 8 Bd gāhāpetvā. 9 Bd -pehi. 10 Bd atha taü sutvā bo-. 11 Bd -sesi. 12 Bd pucchetvā. 13 Ck āharathayye, Bd āharatha ayya. 14 Bd karissāmi. 15 Bd hāsāpento va. 16 Cs tvaü tāta, Ck omits tāta. 17 Bd adds na. >/ #<[page 327]># %< 3. Sutanojātaka. (398.) 327>% hākaü suvaõõapādukā devā" 'ti āha. "Kiükāraõā" ti. "Deva so yakkho rukkhamåle bhåmiyaü ņhitake khādituü labhati, ahaü etassa santakabhåmiyaü aņhatvā\<*<1>*>/ pādukāsu ņhassāmãti". "A¤¤aü kiü laddhuü vaņņatãti". "Tumhākaü chattaü devā" 'ti. "Idaü kimatthāyā" 'ti. "Deva yakkho attano rukkhac- chāyāya ņhitake khādituü labhati, ahaü tassa rukkhacchā- yāya\<*<2>*>/ aņhatvā chattacchāyāya ņhassāmãti". "A¤¤aü kiü lad- dhuü vaņņatãti". "Tumhākaü khaggaü devā" 'ti. "Iminā ko attho" ti. "Deva amanussāpi\<*<3>*>/ āvudhahatthānaü bhāyanti yevā\<*<4>*>/" 'ti. "A¤¤aü kiü laddhuü vaņņatãti". "Tumhākaü su- vaõõapātiü påretvā\<*<5>*>/ tumhākaü bhu¤janakabhattaü\<*<6>*>/ devā" 'ti. "Kiükāraõā tātā" 'ti. "Deva mādisassa nāma paõķitapurisassa\<*<7>*>/ mattikapātiyā låkhabhojanaü\<*<8>*>/ harituü na\<*<9>*>/ anucchavikan" ti. "Sādhu tātā" 'ti rājā sabbaü dāpetvā tass' eva\<*<10>*>/ veyyāvacca- kare paņipādesi\<*<11>*>/. Bodhisatto "mahārāja, mā bhāyi\<*<12>*>/, ajjā- haü yakkhaü dametvā tumhākaü sotthiü katvā āgamissāmãti" rājānaü vanditvā upakaraõāni\<*<13>*>/ gāhāpetvā tattha gantvā ruk- khassāvidåre manusse\<*<14>*>/ ņhapetvā suvaõõapādukā āruyha khag- gaü sannayhitvā setacchattaü matthake katvā ka¤canapātiyā bhattaü gahetvā yakkhassa santikaü pāyāsi. Yakkho mag- gaü olokento taü disvā "ayaü puriso na a¤¤esu divasesu āgamananiyāmena eti, kin nu kho kāraõan" ti cintesi. Bodhi- satto pi rukkhasamãpaü gantvā va\<*<15>*>/ asituõķena bhattapātiü antochāyāya karitvā chāyāsanne\<*<16>*>/ ņhito paņhamaü gātham āha: @*>/ adhivatthe ehi nikkhama\<*<18>*>/ bhu¤jasså 'ti. || Ja_VII:15 ||>@ \<-------------------------------------------------------------------------- 1 Cks -kā--, Bd -tikā--adatvā. 2 Bd rukkhassa chā-. 3 Cs ma- corr. to ama-, Bd ma-. 4 Cks yeva, omitting ti, Bd -vātã. 5 Bd pātikā gahetvā. 6 Ck -kapattaü, Bd adds påretvā detha. 7 Bd -tassa- 8 Ck låka-, Cs kaëukha- corr. to kālåkha-, Bd lukhabhā-. 9 Cs na corr. to an, Bd an-. 10 Bd tassa. 11 Bd -deti. 12 Bd -yittha. 13 Cs Bd -kā-. 14 Bd m. rukkhassāvidåre. 15 Bd omits va. 16 Cs chāyante corr. to chāyaparinte, Bd chāyāya pariyante. 17 Bd māgha-. 18 Bd nikkhamma. >/ #<[page 328]># %<328 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Tattha pāhesãti pahiõi, makhādevasmiü\<*<1>*>/ adhivatthe ti makhā- devo\<*<1>*>/ ti vaņarukkho\<*<2>*>/ vuccati, tasmiü adhivatthe ti devataü ālapati. Taü sutvā yakkho "imaü purisaü va¤cetvā antochāyaü paviņņhaü khādissāmãti" cintetvā dutiyaü gātham āha: @*>/ ubho bhakkhā bhavissathā\<*<4>*>/ 'ti. || Ja_VII:16 ||>@ Tattha bhikkhan ti mama nibaddhabhikkhaü, såpinan ti såpa- sampannaü. Tato Bodhisatto dve gāthā abhāsi: @@ @*>/ suciü paõãtaü rasasā\<*<6>*>/ upetaü, bhikkha¤ ca te āhariyo naro idha sudullabho hohiti khādite mayãti. || Ja_VII:18 ||>@ Tattha thullamatthan ti appakena kāraõena mahantam atthaü jahis- sasãti dasseti, nāharissantãti ito paņņhāya maraõasa¤¤ino hutvā na āharis- santi\<*<7>*>/ atha tvaü milātasākho viya rukkho nirāhāro dubbalo bhavissasãti, lad- dhāyan ti laddhaü\<*<8>*>/ ayaü laddhaü\<*<9>*>/ gamanaü, idaü vuttaü hoti: samma yakkha, yam ahaü ajja āhariü idaü tava niccabhikkhaü\<*<5>*>/ suciü paõãtaü utta- marasena upetaü laddhāgamanaü devasikaü te āgacchissati\<*<10>*>/, āhariyo ti āharaõako\<*<11>*>/, idaü vuttaü hoti: sace tvaü idaü bhikkhaü gahetvā āgataü maü bhakkhasi\<*<12>*>/ ath' eva\<*<13>*>/ mayi bhakkhite āharaõako a¤¤o naro idha sudul- labho bhavissati, kiükāranā: mādiso hi Bārāõasiyaü a¤¤o paõķitamanusso n' atthi, mayi pana khādite Sutano pi nāma yakkhena khādito a¤¤assa kassa\<*<14>*>/ so\<*<15>*>/ lajjissatãti bhattāaharaõakaü\<*<16>*>/ na labhissasi, atha te ito paņņhāya bho- janaü dullabhaü bhavissati, amhākam pi rājānaü gaõhituü na labhissasi, kasmā\<*<17>*>/: rukkhato bahibhāvena, sace pan' idaü bhattaü bhu¤jitvā maü pahi- õissasi ahaü te\<*<18>*>/ ra¤¤o kathetvā nibaddhaü bhattaü pesessāmi, attānam pi ca \<-------------------------------------------------------------------------- 1 Bd māgha-. 2 Bd vaņņa-. 3 Bd ya. 4 Bd -ssatã. 5 Bd -bhattaü. 6 Ck rassā, Cs rassā corr. to rasā, Bd rasā. 7 Bd nāhar-. 8 Cks laddhā. 9 Ck laddha, Bd laddhā. 10 Cks -ssanti. 11 Cs ābha-, Bd āharaõiko. 12 Bd bhakkhissasi. 13 Bd atuvaü. 14 Cs kassa corr. to kassaci, Bd kassaci. 15 Bd adds ko, 16 Ck bhattaü-, Cs -hattaü. 17 Bd tasmā. 18 Bd omits te. >/ #<[page 329]># %< 3. Sutanojātaka. (398.) 329>% te khādituü na dassāmi, ahaü hi tava santake\<*<1>*>/ ņhāõe\<*<2>*>/ na ņhassāmi\<*<3>*>/ pā- dukāsu ņhassāmi, rukkhacchāyāya\<*<4>*>/ pi te na ņhassāmi attano chattacchāyāyam eva ņhassāmi, sace pana\<*<5>*>/ mayā saddhiü virajjhissasi\<*<6>*>/ khaggena taü\<*<7>*>/ dvidhā chindissāmi, ahaü hi\<*<8>*>/ ajja etadattham eva sajjo hutvā āgato ti. Evaü kira naü Mahāsatto tajjesi. Yakkho "yuttaü\<*<9>*>/ māõavo vadatãti" sallakkhetvā pasan- nacitto dve gāthā abhāsi: @*>/ Sutano attho yathā bhāsasi māõava, mayā tvaü samanu¤¤āto sotthiü passāhi\<*<11>*>/ mātaraü. || Ja_VII:19 ||ū>@ @@ Tattha Sutano ti Bodhisattaü ālapati, yathā bhāsasãti yathā tvaü bhāsasi tathā\<*<12>*>/ yo esa tayā bhāsito attho eso mam' ev' attho mayhaü ¤eva\<*<13>*>/ vaķķhati. Yakkhassa kathaü sutvā Bodhisatto "mama kammaü nipphannaü, damito me yakkho, bahuü dhanaü laddhaü, ra¤¤o vacanaü katan" ti tuņņhacitto yakkhassa anumodanaü karonto osānagātham āha: @*>/ vacanaü katan ti. || Ja_VII:21 ||>@ vatvā ca pana yakkhaü āmantetvā "samma, tvaü pubbe aku- salakammaü katvā kakkhaëo pharuso paresaü lohitamaüsa- bhakkho yakkho hutvā nibbatto, ito paņņhāya pāõātipātādãni mā karãti" sãle ānisaüsaü dussãlye\<*<15>*>/ cādãnavaü\<*<16>*>/ kathetvā yakkhaü\<*<17>*>/ pa¤casu sãlesu patiņņhāpetvā "kiü te ara¤¤avāsena, ehi nagaradvāre taü nisãdāpetvā aggabhattalābhiü karomãti" yakkhena saddhiü nikkhamitvā khaggādãni yakkham eva\<*<18>*>/ gāhāpetvā Bārāõasiü agamāsi. "Sutano māõavo yakkhaü gahetvā etãti\<*<19>*>/" ra¤¤o ārocesuü. Rājā amaccaparivuto Bo- \<-------------------------------------------------------------------------- 1 Cs santake corr. to santi-, Bd santi. 2 Bd aņhāne. 3 Cks omit pādukāsu ņhassāmi, Cs has added the same later. 4 Bd -yaü. 5 Cks add so. 6 Ck -ti, Cs virajjhissati corr. to virujjhissasi, Bd virujjhissasi. 7 Bd tvaü. 8 Bd pi. 9 Bd yuttaråpaü. 10 Bd eva. 11 Cks passasi. 12 Cs Bd yathā. 13 Bd mayham eva. 14 Bd omits ca. 15 Ck -sãlyo, Cs -sãlyo corr. to -sãlye, Bd dussile. 16 Bd ca ā-. 17 Bd omits y. 18 Bd yakkhaü, omitting eva. 19 Bd ehiti. >/ #<[page 330]># %<330 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% dhisattassa paccuggamanaü katvā yakkhaü nagaradvāre nisã- dāpetvā aggabhattalābhinaü\<*<1>*>/ katvā nagaraü pavisitvā bheri¤ carāpetvā nāgare sannipātetvā Bodhisattassa guõaü kathetvā senāpatiņņhānaü adāsi, saya¤ ca Bodhisattassa ovāde ņhatvā dānādãni pu¤¤āni katvā saggaparāyano ahosi. Satthā imaü desanaü\<*<2>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā yakkho Aīgulimālo ahosi, rājā ânando, māõavo\<*<3>*>/ aham evā" 'ti. Sutanojātakaü\<*<4>*>/. $<4. Gijjhajātaka.>$ Te kathannu karissantãti. Idaü Satthā Jetavane vi- haranto ekaü mātiposakabhikkhuü\<*<5>*>/ ārabbha kathesi\<*<6>*>/. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gijjhayoniyaü nibbattitvā\<*<7>*>/ vayappatto vuddhe\<*<8>*>/ parihãnacakkhuke mātāpitaro gijjhaguhāya\<*<9>*>/ ņhapetvā gomaü- sādãni āharitvā posesi. Tasmiü kāle Bārāõasi-susāne eko nesādo aniyametvā gijjhānaü pāse\<*<10>*>/ oķķesi. Ath' ekadivasaü Bodhisatto gomaüsam\<*<11>*>/ pariyesanto susānaü paviņņho pādena\<*<12>*>/ pāse\<*<13>*>/ bajjhitvā attano na cintesi\<*<14>*>/, vuddhe pana\<*<15>*>/ mātāpitaro anussaritvā "kathan nu kho me mātāpitaro yāpessanti\<*<16>*>/, mama baddhabhāvam\<*<17>*>/ pi ajānantā anāthā nippaccayā pabbata- guhāyam eva sussitvā marissanti ma¤¤e" ti vilapanto paņha- maü gātham āha: @*>/ giridarãsayā, ahaü baddho 'smi pāsena Nilãyassa vasaü gato ti. || Ja_VII:22 ||>@ Tattha Nilãyassā\<*<19>*>/ 'ti evaünāmakassa nesādaputtassa. \<-------------------------------------------------------------------------- 1 Ck -bhiünaü, Bd -bhattādilābhinaü. 2 Bd dhammade-. 3 Bd adds pana. 4 Cks -nu-, Bd adds tatiyaü. 5 Bd -tuposakaü-. 6 Bd adds vatthu sāmajātake āvãbhavissati. 7 all three MSS. -ttetvā. 8 Bd buddhe, Cks pubbe. 9 Bd -yaü. 10 Bd pose corr. to pāsena. 11 Bd -sādi. 12 Bd omits p. 13 Bd pāsena. 14 Bd adds popesi. 15 Bd omits pana and adds parihinacakkhuke. 16 Bd adds pi. 17 Bd bandha-. 18 Cks ba-, Bd vuķhā. 19 Ck nã-. >/ #<[page 331]># %< 4. Gijjhajātaka. (399.) 331>% Tassa paridevato sutvā\<*<1>*>/ @*>/. || Ja_VII:23 ||>@ @*>/ giridarãsaye, te kathan nu karissanti, ahaü vasaü gato tava\<*<4>*>/. || Ja_VII:24 ||>@ @*>/ kuõapāni avekkhati (cfr. II 51|25 52|6) kasmā jāla¤ ca pāsa¤ ca āsajjāpi na bujjhasi\<*<6>*>/. || Ja_VII:25 ||>@ @*>/. || Ja_VII:26 ||>@ @*>/ giridarãsaye, mayā tvaü samanu¤¤āto sotthiü passāhi ¤ātake\<*<8>*>/. || Ja_VII:27 ||>@ @*>/ nandassu saha sabbehi ¤ātibhi, bharissaü mātāpitaro vaddhe\<*<3>*>/ giridarãsaye ti\<*<10>*>/ || Ja_VII:28 ||>@ nesādaputtena dutiyā gijjhena tatiyā ti imā gāthā paņi- pāņiyā vuttā. Tattha yannå 'ti yaü nu etaü loke kathãyati\<*<11>*>/, gijjho yojanasa- taü\<*<5>*>/ kuõapāni avekkhatãti\<*<12>*>/ yojanasataü atikkamma ņhitāni pi kuõa- pāni passati, taü yadi tathā\<*<13>*>/ atha kasmā tvaü imaü jāla¤ ca {pāsa¤} ca āsajjāpi na bujjhasi\<*<14>*>/ santikaü āgantvāpi na jānāsãti\<*<14>*>/, parābhavo ti vināso, bharasså 'ti idaü so Bodhisattassa dhammakathaü sutvā paõķito gijjharājā paridevanto na attano paridevati mātāpitunnaü\<*<15>*>/ paridevati nāyaü māretuü yutto ti\<*<16>*>/ tussitvā āha vatvā ca pana piyacittena muducittena pāsaü mocesi. Ath' assa Bodhisatto\<*<17>*>/ maraõadukkhā mutto sukhito anu- modanaü karonto osānagāthaü vatvā mukhapåraü\<*<18>*>/ maüsaü ādāya gantvā\<*<19>*>/ mātāpitunnaü\<*<15>*>/ adāsi. Satthā imaü desanaü\<*<20>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne mātiposakabhikkhu\<*<21>*>/ sotāpattiphale pa- \<-------------------------------------------------------------------------- 1 Bd atha nesādaputto gijharājassa paridevitasaddaü sutvā dutiyagāthamāha. 2 Bd adds ti gijjho āha. 3 Bd vuddhe. 4 Bd tavā ti nesādo āha. 5 Bd -naü-. 6 Bd -sãti gijjharājā āha. 7 Cks -si, Bd -tãti. 8 Bd -ke ti. 9 Bd luddha. 10 Bd omits ti. 11 Ck -iyyati, Cs -ãyyati, Bd -iyati. 12 Cks -ati. 13 Ck tathaü, Cs tathaü corr. to tathā, Bd kathaü corr. to kataü. 14 so all three MSS. 15 Bd -tånaü. 16 Bd taü. 17 Bd -ttassa. 18 Bd -ra. 19 Bd omits gantvā. 20 Bd dhammade-. 21 Bd mātu-. >/ #<[page 332]># %<332 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% tiņņhahi) "Tadā nesādaputto Channo ahosi, mātāpitaro\<*<1>*>/ mahārāja- kulāni, gijjharājā\<*<2>*>/ aham evā" 'ti. Gijjhajātakaü\<*<3>*>/. $<5. Dabbhapupphajātaka.>$ Anutãracārã bhaddante ti. Idaü Satthā Jetavane vi- haranto Upanandaü Sakyaputtaü ārabbha kathesi. So hi sāsane pabbajitvā appicchatādiguõe pahāya mahātaõho ahosi, vassåpanāyikāya dve tayo vihāre pariggahetvā ekasmiü chattaü vā\<*<4>*>/ upāhanaü vā\<*<5>*>/ ekasmiü kattarayaņņhiü vā udakumbhaü vā ņhapetvā ekasmiü sa- yaü\<*<6>*>/ vasati. So ekasmiü janapadavihāre vassaü upagantvā "bhik- khåhi nāma appicchehi bhavitabban" ti ākāse candaü uņņhāpento\<*<7>*>/ viya bhikkhånaü paccayasantosadãpakaü\<*<8>*>/ ariyavaüsapaņipadaü ka- thesi. Taü sutvā bhikkhå manoramāni\<*<9>*>/ pattacãvarāni chaķķetvā matti- kāpattāni\<*<10>*>/ c' eva paüsukålacãvarāni ca gaõhiüsu. So itarāni attano vasanaņņhāne ņhapetvā vutthavasso pavāretvā yānakaü påretvā Jeta- vanaü gacchanto antarāmagge ekassa ara¤¤avihārassa piņņhibhāge pāde valliyā palibuddho\<*<11>*>/ "addhā ettha\<*<12>*>/ ki¤ci laddhabbaü bhavissa- tãti" taü vihāraü pāvisi. Tattha pana dve mahallakabhikkhå\<*<13>*>/ vas- saü upagacchiüsu, te dve ca thålasāņake eka¤ ca sukhumakam- balaü labhitvā bhājetuü asakkontā naü\<*<14>*>/ disvā "thero no bhājetvā dassatãti" tuņņhacittā "mayaü bhante imaü vassāvāsikaü bhājetuü na sakkoma, imaü no nissāya vivādo hoti, imaü\<*<15>*>/ amhākaü bhājetvā dethā" 'ti āhaüsu. So "sādhu bhājessāmãti" dve thålasāņake dvin- nam pi datvā\<*<16>*>/ "ayaü amhākaü vinayadharānaü pāpuõātãti" kam- balaü gahetvā pakkāmi. Te pi therā kambale sālayā ten' eva sad- dhiü Jetavanaü gantvā vinayadharabhikkhånaü\<*<17>*>/ tam atthaü āro- cetvā "labbhati no\<*<18>*>/ bhante vinayadharānaü evaü vilopaü khāditun" ti āhaüsu. Bhikkhå Upanandattherena ābhataü\<*<19>*>/ pattacãvararāsiü\<*<20>*>/ disvā "mahāpu¤¤o si tvaü āvuso, bahuü te pattacãvaraü laddhan" ti vadaüsu. So "kuto me āvuso pu¤¤aü, iminā\<*<21>*>/ upāyena idaü lad- dhan" ti sabbaü kathesi. Dhammasabhāyaü\<*<22>*>/ kathaü samuņņhā- pesuü: "āvuso Upanando Sakyaputto mahātaõho mahālobho" ti. \<-------------------------------------------------------------------------- 1 Bd tadā mā-. 2 Bd adds pana. 3 Bd adds catutthaü. 4 Bd adds ekasmiü. 5 Bd adds ekasmiü pattaü. 6 Bd samayaü. 7 Bd uņha-. 8 Bd -ka. 9 Bd manāpāni. 10 Bd -ka-. 11 Bd balibaddho. 12 Bd omits ettha. 13 Bd -kā-. 14 Bd taü. 15 Bd idaü. 16 Bd bhājetvā. 17 Bd omits vinayadhara. 18 Bd labhati nu kho. 19 Bd -tāni. 20 Bd -cãvarāni. 21 Bd adds me. 22 Bd bhikkhå dh-. >/ #<[page 333]># %< 5. Dabbhapupphajātaka. (400.) 333>% Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannis- sinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Upanan- dena paņipadāya anucchavikaü kataü, parassa paņipadaü kathentena nāma bhikkhunā paņhamaü attano anucchavikaü katvā pacchā paro ovaditabbo", Attānaü eva paņhamaü patiråpe nivesaye, (= Dhp. v.158; cfr. J. II p.441.) ath' a¤¤aü anusāseyya, na kilisseyya paõķito ti imāya Dhammapade gāthāya dhammaü desetvā "na bhikkhave Upa- nando idān' eva pubbe p' esa\<*<1>*>/ mahālobho va\<*<2>*>/, na ca idān' eva\<*<3>*>/ ime- saü santakaü vilumpati pubbe pi\<*<4>*>/ vilumpi yevā" 'ti vatvā atã- tam āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto nadãtãre rukkhadevatā ahosi. Tadā eko si- gālo Māyāvã nāma bhariyaü gahetvā nadãtãre ekasmiü ņhāne vasi. Ath' ekadivasaü sigālaü sigālã evam āha\<*<5>*>/: "dohaëo me sāmi uppanno, allarohitamacchaü khādituü icchāmãti". Sigālo "appossukkā\<*<6>*>/ hohi, āharissāmi te" ti nadãtãre caranto valliyā pāde palibuddhitvā\<*<7>*>/ anutãram eva agamāsi. Tasmiü khaõe Gambhãracārã ca Anutãracārã cā 'ti dve uddā macche pariyesantā tãre aņņhaüsu. Tesu Gambhãracārã mahantaü ro- hitamacchaü disvā vegena udakaü pavisitvā taü naīguņņhe gaõhi. Balavā maccho parikaķķhanto pāyāsi\<*<8>*>/. So "mahā- maccho ubhinnam pi no pahossati, ehi me sahāyo hohãti" itarena saddhiü sallapanto\<*<9>*>/ paņhamaü gātham āha: @*>/ maccho, so maü harati vegasā ti. || Ja_VII:29 ||>@ Tatthā sahāyamanudhāva man\<*<11>*>/ ti sahāya anudhāva maü, sandhi- vasena makāro vutto, idaü vuttaü hoti: yathāhaü iminā macchena na saü- hãrāmi\<*<12>*>/ evaü maü naīguņņhakhaõķe\<*<13>*>/ gahetvā tvaü\<*<14>*>/ anudhāvā\<*<15>*>/ 'ti. \<-------------------------------------------------------------------------- 1 Bd adds mahātaõho. 2 Bd omits va. 3 Bd na ca indāneva, Cks omit na ca. 4 Cks omit vilumpati pubbe pi. 5 Bd siīgāli siīgālaü āha. 6 Cks -kko. 7 Bd -bujhitvā corr. to -bajhitvā. 8 Bd yāsi. 9 Bd -pento. 10 Bdf rohito. 11 Cks omit man. 12 Cks -hi-, Bd -ha-. 13 naüguņņhaü caõķe, Cs naīguņņhaü caõķe corr. to -khaõķe, Bd naīguņhakhaõķe. 14 Cks taü. 15 Cks -va. >/ #<[page 334]># %<334 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Taü sutvā itaro dutiyaü gātham āha: @*>/ 'ti. || Ja_VII:30 ||>@ Tattha thāmasā ti thāmena, uddharissāmãti nãharissāmi, supaõõo uragammivā\<*<2>*>/ ti garuëo\<*<3>*>/ sappaü viya. Atha dve pi te ekato hutvā rohitamacchaü nãharitvā thale\<*<4>*>/ ņhapetvā māretvā\<*<5>*>/ "bhājehãti" kalahaü katvā bhājetuü asakkontā\<*<6>*>/ ņhapetvā nisãdiüsu. Tasmiü khaõe sigālo taü ņhānaü anuppatto. Te taü disvā ubho pi paccuggamanaü katvā "ayaü samma dabbhapuppha maccho\<*<7>*>/ amhehi ekato hutvā gahito, taü no bhājetuü asakkontānaü vivādo uppanno, samabhāgaü no bhājetvā dehãti" tatiyaü gātham āhaüsu: @*>/ suõohi me, samehi medhakaü samma, vivādo våpasammatan ti. || Ja_VII:31 ||>@ Tattha dabbhapapphā\<*<8>*>/ 'ti dabbhapupphasamānavaõõatāya\<*<7>*>/ taü āla- pati, medhakan ti kalahaü. Tesaü vacanaü\<*<9>*>/ sutvā sigālo attano balaü dãpento @*>/ sammā\<*<11>*>/, vivādo våpasammatan ti || Ja_VII:32 ||>@ imaü gāthaü vatvā bhājento @*>/ naīguņņhaü, sãsaü Gambhãracārino, athāyaü majjhimo khaõķo dhammaņņhassa\<*<13>*>/ bhavissatãti || Ja_VII:33 ||>@ imaü gātham āha. Tattha paņhamagāthāya ayam attho: ahaü pubbe rājånaü vinicchayāmacco āsiü, tena mayā vinicchaye nisãditvā bahum atthaü\<*<13>*>/ tãritaü, tesaü tesaü\<*<15>*>/ brāhmaõagahapatikānaü\<*<16>*>/ bahå atthā tãritā\<*<17>*>/, vinicchinitvā\<*<18>*>/ sv-āhaü tumhādi- sānaü samajātikānaü catuppadānaü atthaü tãretuü kiü na sakkhissāmi, ahaü\<*<19>*>/ vo samemi medhakaü, sammā maü nissāya tumhākaü vivādo våpasammatå\<*<20>*>/ \<-------------------------------------------------------------------------- 1 Bdf -gamiva. 2 Bd urāmivā corr. to uragāmivā. 3 Cks -ķo. 4 Bd tire. 5 Bd adds tvaü. 6 Ck Bd -to. 7 Bdf dabbapuppa. 8 Bd dabbapuppā. 9 Bd taü in the place of t. v. 10 Bd -gaü. 11 Bd samma. 12 so Cks; Bd anutãraü cāri, Bf anutiracari. 13 Cks dhammi-. 14 Bd adds vā. 15 Cs has added one tesaü, Bd omits one. 16 Bd -kādinaü. 17 Bd tiritvā. 18 Bd vinicchitvā. 19 Cks ayaü. 20 Cks -tu upasammatå. >/ #<[page 335]># %< 5. Dabbhapupphajātaka. (400.) 335>% ti, eva¤ ca pana vatvā macchaü tayo koņņhāse katvā: Anutãracāri tvaü naī- guņņhaü gaõha, sãsaü Gambhãracārino hotu, athāyaü\<*<1>*>/ majjhimo khaõķo ti api ca ayaü majjhimo koņņhāso, athavā: accā ti\<*<2>*>/ aticca, ime dve koņņhāse atikkamitvā ņhito ayaü majjhimo khaõķo dhammaņņhassa\<*<3>*>/ vinicchayasāmikassa mayhaü bhavissatãti. Evaü taü macchaü vibhajitvā "tumhe kalahaü akatvā naīguņņha¤ ca sãsa¤ ca khādathā" 'ti vatvā majjhimakhaõķaü mukhena\<*<4>*>/ ķasitvā tesaü passantānaü ¤eva\<*<5>*>/ pāyāsi\<*<6>*>/. Te sa- hassaü\<*<7>*>/ parājitā viya dummukhā nisãditvā chaņņhaü gātham āhaüsu: @*>/ anaīguņņhaü sigālo harati rohitan ti. || Ja_VII:34 ||>@ Tattha cirampãti dve vā\<*<9>*>/ tayo vā\<*<9>*>/ divase sandhāya vuttaü. Sigālo pi "ajja bhariyaü rohitamacchaü khādāpessāmãti" tuņņhacitto tassā santikaü agamāsi. Sā taü āgacchantaü disvā abhinandamānā @@ imaü gāthaü vatvā adhigamåpāyaü pucchantã @@ imaü gātham āha. Tattha kathannå 'ti\<*<10>*>/ khāda bhadde ti macchakhaõķe purato ņhapite kathan nu tvaü thalajo samāno\<*<11>*>/ udake macchaü gaõhãti pucchati\<*<12>*>/. Sigālo tassā adhigamåpāyaü ācikkhanto anantaraü\<*<12>*>/ gā- tham āha: @*>/ uddā vivādena, bhu¤ja Māyāvi rohitan ti. || Ja_VII:37 ||>@ \<-------------------------------------------------------------------------- 1 Bd accāyaü. 2 Bd si. 3 Cks dhammi-. 4 Bd omits mu-. 5 Bd tesaü pasantānaü yeva ķassitvā. 6 Bd palāyi. 7 Bd -ssa. 8 Cks asãsaü. 9 Bd omits vā. 10 Bd adds ca kathaü 11 Ck māno, Cs māno corr. to samāno. 12 Ck pucchantoti, Bd pucchi. 13 Ck antaraü, Cs antaraü corr. to ananta-. 14 Ck pã-, Bd ji-. >/ #<[page 336]># %<336 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Tattha vivādena kisā hontãti bhadde ime sattā vivādaü karontā vi- vādaü nissāya kisā appamaüsalohitā honti, vivādena dhanakkhayā ti hi- ra¤¤asuvaõõādãnaü dhanānaü khayāpi\<*<1>*>/ vivāden' eva honti, dvãsu viva- dantesu\<*<2>*>/ eko\<*<3>*>/ parājito parājitattā dhanakkhayaü pāpuõāti itaro jayabhāgadānena, jãnā\<*<4>*>/ uddā ti dve\<*<5>*>/ pi vivāden' eva imaü macchaü jãnā\<*<6>*>/, tasmā tvaü mayā ābhatassa\<*<7>*>/ uppattiü mā sodhesi\<*<8>*>/, kevalaü\<*<9>*>/ imaü bhu¤ja Māyāvi rohitan ti. Itarā\<*<10>*>/ abhisambuddhagāthā: @*>/ rājakoso ca\<*<12>*>/ vaķķhatãti. || Ja_VII:38 ||>@ Ettha\<*<13>*>/ evamevan ti bhikkhave yathā ete uddā jãnā evam evaü manus- sesu pi yasmiü ņhāne vivādo jāyati tattha te manussā dhammaņņhaü paņidhā- vanti vinicchayasāmikaü upasaükamanti, kiükāraõā: so hi nesaü vināyako\<*<14>*>/, tesaü vivādāpannānaü vivādavåpasamako ti attho, dhanāpi tatthā 'ti tattha te vivādāpannā dhanato pi jãyanti attano santakā parihāyanti daõķena c' eva jayabhāgagahaõena ca rājakoso ca\<*<15>*>/ vaķķhatãti. Satthā imaü desanaü\<*<16>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā sigālo Upanando ahosi, uddā dve mahallakā, tassa kāraõassa paccakkhakārikā rukkhadevatā\<*<17>*>/ aham evā" 'ti. Dab- bhapupphajātakaü\<*<18>*>/. $<6. Dasaõõakajātaka.>$ Dasaõõakaü\<*<19>*>/ tikhiõadhāran ti. Idam Satthā Jetavane viharanto purāõadåtiyikapalobhanaü ārabbha kathesi. Taü\<*<20>*>/ hi bhikkhuü "saccaü kira tvaü ukkaõņhito" ti pucchitvā\<*<21>*>/ "saccaü bhante" ti "kena ukkaõņhāpito" ti "purāõadåtiyikāyā" 'ti vutte "bhikkhu, ayaü itthi tuyhaü anatthakārikā, pubbe pi tvaü imaü nissāya cetasikarogena maranto\<*<22>*>/ paõķite nissāya jãvitaü alatthā\<*<23>*>/" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bd -yā. 2 Cks -vā-, Bd -vāde-. 3 Cks omit eko. 4 Bd ji-. 5 Bd adds uddā. 6 Cs jinā, Bd jināti. 7 Ck āga-, Cs āgaütassa corr. to ābh-. 8 Cks sosodhesi. 9 Bd -la¤ca. 10 Cks -ro. 11 Bd ja-. 12 Bd pa. 13 Cs ta- corr. to e-, Bd ta-. 14 Bd has added so. 15 Cs va, Bd pa. 16 Bd dhammade-. 17 Bd adds pana 18 Bd dabbhapuppa--pa¤camaü. 19 Bd paõõakaü. 20 Bd ta¤. 21 Cks omit pucchitvā. 22 Bd maddanto. 23 Bd laddhā. >/ #<[page 337]># %< 6. Dasaõõakajātaka. (401.) 337>% Atãte Bārāõasiyaü Maddavamahārāje\<*<1>*>/ rajjaü kā- rente Bodhisatto brāhmaõakule nibbatti. Senakakumāro ti 'ssa nāmaü kariüsu\<*<2>*>/. So vayappatto Takkasilāyaü sabbasip- pāni uggahetvā\<*<3>*>/ Bārāõasiü\<*<4>*>/ paccāgantvā Maddavara¤¤o attha- dhammānusāsako amacco ahosi, Senakapaõķito ti vutte\<*<5>*>/ sakala- nagare cando viya suriyo viya pa¤¤āyi. Tadā ra¤¤o purohitaputto rājåpaņņhāõaü āgato sabbālaükārapatimaõķitaü\<*<6>*>/ uttamaråpa- dharaü ra¤¤o aggamahesiü disvā paņibaddhacitto hutvā gehaü gantvā nirāhāro nipajjitvā sahāyakehi puņņho tam atthaü āro- cesi. Rājā\<*<7>*>/ "purohitaputto na dissati, kahaü nu kho\<*<8>*>/" ti pucchitvā tam atthaü sutvā taü pakkosāpetvā "ahaü\<*<9>*>/ te imaü sattadivasāni dammi, sattāhaü ghare katvā aņņhame di- vase āneyyāsãti" āha. So "sādhå" ti sampaņicchitvā taü ge- haü netvā tāya saddhiü abhirami. Te a¤¤ama¤¤aü paņi- baddhacittā hutvā ki¤ci ajānāpetvā aggadvārena palāyitvā a¤¤assa ra¤¤o vijitaü agamaüsu\<*<10>*>/. Koci gataņņhānaü na jā- nāti\<*<11>*>/, nāvāya gatamaggo viya ahosi. Rājā nagare bheri¤ carāpetvā nānappakārena vicinanto pi tassā\<*<12>*>/ gataņņhānaü na a¤¤āsi. Ath' assa taü nissāya balavasoko uppajji, hadayaü uõhaü hutvā lohitaü pagghari, tato paņņhāy' assa\<*<13>*>/ kucchito lohitaü nikkhami, vyādhi mahanto ahosi. Mahantāpi rāja- vejjā tikicchituü nāsakkhiüsu\<*<14>*>/. Bodhisatto "imassa ra¤¤o vyādhi n' atthi, bhariyaü pana apassanto cetasikarogena puņ- ņho\<*<15>*>/, upāyena taü tikicchissāmãti" âyura¤\<*<16>*>/ ca nāma Pukku- sa¤ ca\<*<17>*>/ ra¤¤o paõķitāmacce āmantetvā "ra¤¤o deviyā adas- sanena cetasikarogaü ņhapetvā a¤¤o rogo n' atthi, bahåpa- kāro\<*<18>*>/ kho pan'\<*<19>*>/ amhākaü\<*<20>*>/, upāyena naü tikicchāma, rājaī- \<-------------------------------------------------------------------------- 1 Bd madda mahā-. 2 Bd nāmamakaüsu. 3 Bd uggaõhitvā. 4 Ck -siyaü, Cs -siyaü corr. to siü, Bd -sã. 5 so all three MSS. 6 Cs -pari-, Bd -paņi-. 7 Bd rājāpi. 8 Bd adds so. 9 Ck ahan. 10 Bd āg-. 11 Bd jāni. 12 Bd tassa. 13 Bd paņhāya cassa. 14 Bd na-. 15 Cs pu- corr. to phu-. 16 Ck āyå-, Cs ayuraü corr. to ā-, Bd āyura¤ce. 17 Bd adds dve. 18 Bd adds ca. 19 Bd pana. 20 Bd adds tasmā. >/ #<[page 338]># %<338 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% gaõe samajjaü kāretvā asiü gilituü jānantena\<*<1>*>/ asiü gilāpema\<*<2>*>/, rājānaü sãhapa¤jare katvā samajjaü olokāpessāma\<*<3>*>/, rājā asiü gilantaü disvā `atthi nu kho ito a¤¤aü dukkarataran' ti pa¤haü pucchissati, taü\<*<4>*>/ samma âyura tvaü `asukaü nāma dadāmãti vacanaü ito dukkarataran' ti vyākareyyāsi, tato samma Pukkusa taü pucchissati, ath' assa tvaü `ma- hārāja, dadāmãti vatvā adadato sā vācā aphalā hotãti, tathā- råpiü vācaü na keci upajãvanti\<*<5>*>/, na khādanti na pivanti, ye pana tassa vacanassānucchavikaü\<*<6>*>/ karonti yathāpaņi¤¤ātam atthaü denti yeva idaü tato dukkarataran' ti evaü vyākarey- yāsi, itoparaü kattabbaü ahaü jānissāmãti" vatvā samajjaü kāresi. Atha te tayo\<*<7>*>/ paõķitā ra¤¤o santikaü gantvā "ma- hārāja, rājaīgaõe samajjo vattati, taü olokentānaü\<*<8>*>/ dukkham pi na dukkhaü hoti, ehi gacchāmā\<*<9>*>/" 'ti rājānaü netvā sãha- pa¤jaraü vivaritvā samajjaü olokāpesuü. Bahå\<*<10>*>/ janā attano attano\<*<11>*>/ jānanakasippaü dassesuü. Eko pana puriso tettiü- saīgulaü tikhiõadhāraü asiratanaü gilati. Rājā taü disvā "ayaü puriso etaü asiü gilati, `atthi nu kho ito a¤¤aü duk- karataran' ti ime paõķite pucchissāmãti" cintetvā âyuraü pucchanto paņhamaü gātham āha: @*>/ tikhiõadhāraü asiü sampanna pāyinaü parisāyaü puriso gilati kiü dukkarataraü tato, yad a¤¤aü dukkaraü ņhānaü tam\<*<13>*>/ me akkhāhi pucchito ti. || Ja_VII:39 ||>@ Tattha dasaõõakan\<*<12>*>/ ti Dasaõõakaraņņhe\<*<12>*>/ uppannaü, sampanna- pāyinan\<*<14>*>/ ti sampannaü\<*<15>*>/ paralohitapānapāyiü\<*<16>*>/, parisāyan ti parisamajjhe dhanalobhena ayaü puriso gilati, yada¤¤an ti\<*<17>*>/ ito asigilanato yaü a¤¤aü dukkaraü taü\<*<18>*>/ kāraõaü tvaü\<*<19>*>/ mayā pucchito kathehãti. \<-------------------------------------------------------------------------- 1 Bd -to. 2 Bd gãlāpetvā, Cks add taü. 3 Bd olokessāma. 4 Bd omits taü. 5 mãti vacanaü---na keci upa wanting in Bd. 6 Cks -nassanu-. 8 Ck nayo, Cs nayo corr. to tayo, Bd tayāpi. 8 Ck -kento naü, Cs -kento taü. 9 Bd kicchāmā. 10 Cs Bd -u. 11 Bd omits one attano. 12 Bd paõõa-, Bf dapaõõa-. 13 Bd taü. 14 Cks pāyin. 15 Bd omits sampannaü. 16 Cks -yi, Bd -lohitapāyinaü. 17 Bd adds yato yaü a¤¤aü. 18 Bd dukkarataraü. 19 Bd taü. >/ #<[page 339]># %< 6. Dasaõõakajātaka. (401.) 339>% Atha\<*<1>*>/ so kathento dutiyaü gātham āha: @*>/ ca vajjā dadāmãti taü dukkarataram tato, sabb' a¤¤aü sukaraü ņhānaü, evaü jānāhi Māgadhā\<*<3>*>/ 'ti. || Ja_VII:40 ||>@ Tattha vajjā ti vadeyya, taü dukkarataran ti taü dadāmãti vaca- naü tato asigilanato dukkarataraü, sabba¤¤an\<*<4>*>/ ti asukaü nāma tava dassā- mãti vacanaü ņhapetvā a¤¤aü sabbam\<*<5>*>/ pi kāraõaü\<*<6>*>/ sukaraü, Māgadhā\<*<3>*>/ 'ti rājānam gottenālapati\<*<7>*>/ Ra¤¤o âyurapaõķitassa vacanaü sutvā "asigilanato kira `idaü nāma dammãti' vacanaü dukkaraü, aha¤ ca `purohita- puttassa deviü dammãti' avacaü, atidukkaraü vata me ka- tan" ti vãmaüsantass' eva hadaye soko thokaü tanuttaü\<*<8>*>/ gato. Tato "parassa idaü\<*<9>*>/ nāma\<*<10>*>/ demãti vacanato pan' a¤- ¤aü\<*<11>*>/ dukkarataraü atthi nu kho" ti cintetvā Pukkusapaõķi- tena\<*<12>*>/ saddhiü sallapanto tatiyaü gātham āha: @*>/ kovido, Pukkusaü dāni pucchāmi: kiü dukkarataraü tato, yad a¤¤aü dukkaraü ņhānaü tam\<*<14>*>/ me akkhāhi pucchito ti. || Ja_VII:41 ||>@ Tattha pa¤haü atthan\<*<15>*>/ ti pa¤hassa atthaü vyākarãti vuttaü hoti, dhammassa kovido ti tadatthajotake ganthe\<*<16>*>/ kusalo, tato ti tato vacanato kiü dukkarataraü. Ath' assa vyākaronto Pukkusapaõķito catutthaü gātham āha: @*>/ upajãvanti aphalaü giram\<*<18>*>/ udãritaü, yo ca datvā avākayirā taü dukkarataraü tato, sabb' a¤¤aü sukaraü ņhānaü, evaü jānāhi Māgadhā\<*<3>*>/ 'ti. || Ja_VII:42 ||>@ Tattha datvā ti asukaü nāma demãti paņi¤¤aü datvā, avākayirā ti taü paņi¤¤ātam\<*<19>*>/ atthaü dadanto tasmiü lobhaü avākareyya chindeyya\<*<20>*>/, taü \<-------------------------------------------------------------------------- 1 Bd athassa. 2 Cks so. 3 Bdf maddavā. 4 Ck sabban, Cs san corr. to sabban. 5 Cks omit sabbam, Bd sabbaü. 6 Bd ka-. 7 Bd -na ā-. 8 Bd tanukaü. 9 Bd imaü. 10 Bd omits nāma. 11 Bd pana a-. 12 Cks add pana. 13 Bd pa¤ha atthaü-. 14 Bd taü. 15 so Cks: Bd pa¤hātthan. 16 Ck gandhe, Bd atthe. 17 Bd vāvam. 18 Bd kiram. 19 Bd sappaņi-. 20 Bd nachandeyya. >/ #<[page 340]># %<340 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% bhaõķaü dadeyyā\<*<1>*>/ 'ti vuttaü\<*<2>*>/ hoti, tato ti asigilanato\<*<3>*>/ ca\<*<4>*>/ asukaü nāma te demãti\<*<5>*>/ vacanato ca tad eva dukkarataraü. Ra¤¤o tam pi\<*<6>*>/ vacanaü sutvā "ahaü `purohitaputtassa deviü demãti\<*<5>*>/' paņhamaü vatvā vācāanucchavikaü\<*<7>*>/ katvā\<*<8>*>/ adāsiü, dukkaraü vata me katan" ti parivitakkentassa soko tanukataro\<*<9>*>/ jāto. Ath' assa etad ahosi: "Senakapaõķitato a¤¤o paõķitataro nāma n' atthi, imaü pa¤haü etaü pucchis- sāmãti" tato taü pucchanto pa¤camaü gātham āha: @*>/ kovido, Senakaü dāni pucchāmi: kiü dukkarataraü tato, yad a¤¤aü dukkaraü ņhānam tam\<*<11>*>/ me akkhāhi pucchito ti\<*<12>*>/. || Ja_VII:43 ||>@ Ath' assa vyākaronto Senako chaņņhaü gāthamā ha: @*>/ taü dukkarataraü tato, sabb' a¤¤am sukaraü ņhānaü, evaü jānāhi Māgadhā\<*<14>*>/ 'ti. || Ja_VII:44 ||>@ Tattha nānutape\<*<13>*>/ ti attano atikkantaü\<*<15>*>/ atimanāpaü piyabhaõķaü parassa datvā kimatthaü mayā idaü dinnan ti evaü taü piyabhaõķaü ārabbha yo\<*<16>*>/ pacchā\<*<17>*>/ nānutappati na socati taü asigilanato ca asukaü nāma demãti\<*<18>*>/ vacanato ca tassa dānato ca dukkarataraü. Iti Mahāsatto rājānaü sa¤¤apento\<*<19>*>/ kathesi. Dānaü hi datvā aparacetanā\<*<20>*>/ va dussandhāriyā\<*<21>*>/, tassā sandhāraõa- dukkaratā\<*<22>*>/ Vessantarajātakena dãpitā ti, vuttaü h' etaü\<*<23>*>/: âdu\<*<24>*>/ cāpaü gahetvāna khaggaü bandhitva\<*<25>*>/ vāmato ānayāmi sake putte, puttānaü hi vadho dukho\<*<26>*>/. Addhā hi me taü dukkharåpaü yaü kumārā viha¤¤are, sata¤ ca dhammam a¤¤āya ko datvā anutapissatiti\<*<27>*>/. Rājā\<*<28>*>/ Bodhisattassa vacanaü sutvā sallakkhesi: "ahaü attano manen' eva purohitaputtassa deviü datvā sakamanaü \<-------------------------------------------------------------------------- 1 Bd na da-. 2 Bd rukkhattaü. 3 Bd omits asi. 4 Bd omits ca. 5 Bd dammiti. 6 Bd taü, omitting pi. 7 Bd vācāyaü-. 8 Bd adds taü. 9 Cks tanukkaro. 10 Bf Ck atthaü-. 11 Bd taü. 12 dhammassa kovido ti tadatthajotake--- pucchito ti wanting in Cs. 13 Bdf -tappe. 14 Bdf maddavā. 15 so all three MSS. 16 Cks so. 17 Ck omits pacchā. 18 Bd nāma te dadāmiti. 19 Bd sa¤¤ā. 20 Cs -takā. 21 Bd pa dussadāniyā. 22 Cks -õā-, Bd tasmā saddhāratanadu-. 23 Bd omits ti v. hetaü. 24 Bd a-. 25 Bd -tvā. 26 Ck mu-, Cs mu- corr. to du-. 27 Bd -tappi-. 28 Bd rājāpi. >/ #<[page 341]># %< 7. Sattubhastajātaka. (402.) 341>% sandhāretuü na sakkomi, socāmi kilamāmi, na me idaü anuc- chavikaü, sace\<*<1>*>/ mayi sasnehā bhaveyya idaü\<*<2>*>/ issariyaü chaķ- ķetvā na palāyeyya, mayi\<*<3>*>/ pana sinehaü\<*<4>*>/ akatvā palātāya kiü tāya mayhan" ti. Tass' evaü cintentassa padumapatte udabindu\<*<5>*>/ viya sabbo\<*<6>*>/ soko vivaņņitvā\<*<7>*>/ gato. Taü khaõaü ¤ev' assa\<*<8>*>/ kucchi parisaõņhāsi. Nãrogo\<*<9>*>/ sukhito hutvā Bodhi- sattassa thutiü karonto osānagātham āha: @@ Tattha yathā bhāsatãti yathā paõķito bhāsati tath' ev' etaü\<*<10>*>/: dānaü nāma datvā n' eva anutapitabban\<*<11>*>/ ti. Imaü pan' assa thutiü katvā tuņņho bahuü\<*<12>*>/ dha- nam adāsi. Satthā imaü desanaü\<*<13>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā rājamahesã purāõadåtiyikā ahosi, rājā ukkaõņhitabhik- khu, âyura-paõķito Moggallāno, Pukkusa-paõķito Sāriputto, Senaka- paõķito\<*<14>*>/ aham evā" 'ti. Dasaõõakajātakaü\<*<15>*>/. $<7. Sattubhastajātaka.>$ Vibbhantacitto ti. Idaü Satthā Jetavane viharanto pa¤¤āpāramiü ārabbha kathesi. Paccuppannavatthuü\<*<16>*>/ Ummagga- jātake āvibhavissati. Atãte Bārāõasiyaü Janako nāma rājā rajjaü kāresi. Tada Bodhisatto brāhmaõakule nibbatti, Senakakumāro ti 'ssa nāmaü kariüsu. So vayappatto Takkasilāya\<*<17>*>/ sabba- sippāni uggaõhitvā Bārāõasiü paccāgantvā rājānaü passi. Rājā taü amaccaņņhāne ņhapesi mahanta¤ c' assa yasaü \<-------------------------------------------------------------------------- 1 Bd adds sā. 2 Bd imaü. 3 Cks mayhaü. 4 Cks sne-. 5 Bd udaka-. 6 Bd sabba. 7 Bd vinivattetvā. 8 Bd ¤eva cassa. 9 all three MSS. ni-. 10 Bd tathevataü. 11 Bd -tappi-. 12 Bd -u. 13 Bd dhammade-. 14 Bd adds pana. 15 Bd paõõajātakaü saņhaü, Bf dapaõõa-. 16 all three MSS. -u. 17 Bd -yaü. >/ #<[page 342]># %<342 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% anuppadāsi. So ra¤¤o attha¤ ca dhamma¤ ca anusāsi. Ma- dhurakatho dhammakathiko hutvā rājānaü pa¤casu sãlesu pa- tiņņhāpetvā dāne uposathakamme dasakusalakammapatheså\<*<1>*>/ 'ti imāya kalyāõapaņipadāya patiņņhāpesi. Sakalaraņņhe\<*<2>*>/ Bud- dhānaü uppannakālo viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe sannipatitvā\<*<3>*>/ va\<*<4>*>/ dhammasabhaü saj- jenti\<*<5>*>/. Mahāsatto sajjitadhammasabhāya sarabhapallaükamaj- jhagato\<*<6>*>/ Buddhalãëhāya\<*<7>*>/ dhammam deseti, Buddhānaü dham- makathāsadisā c' assa\<*<8>*>/ kathā hoti. Ath' a¤¤ataro mahallaka- brāhmaõo dhanabhikkhaü caritvā kahāpaõasahassaü labhitvā ekasmiü brāhmaõakule nikkhipitvā\<*<9>*>/ "puna bhikkhaü carissā- mãti" gato. Tassa gatakāle\<*<10>*>/ taü kulaü kahāpaõe vala¤- jesi\<*<11>*>/. So āgantvā kahāpaõe āharāpesi. Brāhmaõo kahāpaõe dātuü asakkonto attano dhãtaraü tassā pādaparicārikaü katvā adāsi. Brāhmaõo taü gahetvā Bārāõasito avidåre\<*<12>*>/ brāhmaõa- gāme vāsaü kappesi. Ath' assa bhariyā daharatāya kāmesu atittā a¤¤ena taruõabrāhmaõena saddhiü micchācāraü cari. Soëasa hi atappiyavatthåni\<*<13>*>/ nāma, katamāni soëasa: sāgaro sabbasavantãhi na tappati, aggi upādānena na tappati, rājā raņņhena na tappati, bālo pāpehi na tappati, itthi methuna- dhammena alaükārena vijāyanenā 'ti imehi tãhi na tappati, brāhmaõo mantehi na tappati, jhāyã vihārasampattiyā na tap- pati, sekho apacayena\<*<14>*>/ na tappati, appiccho dhåtaguõena\<*<15>*>/ na tappati, āraddhaviriyo viriyārambhena na tappati, kathiko\<*<16>*>/ sākacchāya na tappati, visārado parisāya na tappati, saddho saüghupaņņhānena na tappati, dāyako pariccāgena na tappati, paõķito dhammasavanena na tappati, catasso parisā Tathāgata- dassanena na tappanti\<*<17>*>/. Sāpi brāhmaõã methunadhamme\<*<18>*>/ \<-------------------------------------------------------------------------- 1 Bd dasasuku-. 2 Cks -raņņho. 3 Bd -pātetvā. 4 Bd omits va. 5 Cks sajjanti. 6 Bd ratanapallaīke varagato. 7 Bd adds viya. 8 Ck va, Cs ca. 9 Bd nikkhamitvā. 10 Bd kata-. 11 Ck vaë-, Bd vala¤cesi. 12 Bd adds ekasmiü. 13 Bd atappaõiya-. 14 Bd appaccayena. 15 Cs dhu-, Bd dhutaīgu-. 16 Bd dhammaka-. 17 Bd -tãti. 18 Bd -ena. >/ #<[page 343]># %< 7. Sattubhastajātaka. (402.) 343>% atittā\<*<1>*>/ taü brāhmaõaü nãharitvā vissatthā\<*<2>*>/ pāpakammaü kat- tukāmā\<*<3>*>/ hutvā ekadivasaü dummanā nipajjitvā "kiü bhotãti" vuttā "brāhmaõa, ahaü tava gehe kammaü kātuü na sak- komi, dāsiü\<*<4>*>/ ānehãti". "Bhoti dhanaü\<*<5>*>/ me n' atthi, kiü\<*<6>*>/ datvā ānemãti". "Bhikkhaü caritvā dhanaü pariyesitvā āne- hãti\<*<7>*>/". "Tena hi bhoti pātheyyaü me sajjehãti\<*<7>*>/". Sā tassa baddhasattuabaddhasattånaü\<*<8>*>/ cammapasibbakaü påretvā adāsi. Brāhmaõo gāmanigamarājadhānãsu caranto sattakahāpaõasatāni labhitvā "alaü me ettakaü dhanaü dāsidāsamålāyā" 'ti ni- vattitvā attano gāmaü āgacchanto ekasmiü udakaphāsukaņ- ņhāne pasibbakaü mu¤citvā sattuü khāditvā pasibbakamukhaü abandhitvā va pānãyaü pivituü otiõõo. Ath' ekasmiü ruk- khasusire eko kaõhasappo sattugandhaü ghāyitvā pasibbakaü pavisitvā bhogaü\<*<9>*>/ ābhu¤jitvā sattuü khādanto nipajji. Brāh- maõo āgantvā\<*<10>*>/ abbhantaraü anoloketvā pasibbakaü bandhitvā aüse katvā pāyāsi. Atha naü antarāmagge ekasmiü rukkhe nibbattadevatā khandhavivare\<*<11>*>/ ņhatvā "brāhmaõa, sace antarā- magge vasissasi\<*<12>*>/ sayaü marissasi, sace ajja gharaü gamissasi bhariyā te marissatãti\<*<13>*>/" vatvā antaradhāyi. So olokento de- vataü adisvā bhãto maraõabhayatajjito rodanto paridevanto Bārāõasinagaradvāraü sampāpuõi. Tadā ca pana\<*<14>*>/ pannara- suposatho hoti, alaükatadhammāsane nisãditvā Bodhisattassa dhammakathādivaso\<*<15>*>/, mahājano gandhapupphādihattho vagga- vaggo hutvā dhammakathaü sotuü gacchati. Brāhmaõo disvā "kahaü gacchathā\<*<17>*>/" 'ti pucchitvā "brāhmaõa, ajja Senaka- paõķito madhurena sarena Buddhalãëhāya dhammaü deseti, tvaü na jānāsãti\<*<18>*>/" vutte\<*<19>*>/ cintesi: "paõķito kira dhamma- kathiko aha¤ c' amhi maraõabhayatajjito, paõķitāpi\<*<20>*>/ kho pana \<-------------------------------------------------------------------------- 1 Bd anatittā. 2 Bd nisaņha. 3 Bd kātu-. 4 Bd dāsi dāsaü. 5 Cks -nam. 6 Bd ki, Cks ki¤ci. 7 Bd adds āha. 8 Bd -satthuna¤ca. 9 Bd -ge. 10 Bd adds pasibbakassa. 11 Bd -viņņape. 12 Ck vissasi, Bd visissasi. 13 Cks -sãti. 14 Bd omits pana. 15 Bd -se. 16 Bd nānagan-. 17 Cks gacchā. 18 Bd ki tvaü pi na jānā ti. 19 Cs vutta corr. first to vutte and afterwards to vutto, Bd adds so. 20 Bd omits pi. >/ #<[page 344]># %<344 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% mahantam pi sokaü harituü sakkonti, mayāpi tattha gantvā dhammaü sotuü vaņņatãti" so tehi saddhiü tattha gantvā Mahāsattaü parivāretvā nisinnāya sarājikāya parisāya pari- yante sattupasibbakena khandhagatena dhammāsanato avidåre maraõabhayabhãto\<*<1>*>/ aņņhāsi. Mahāsatto âkāsagaīgaü otārento viya amatavassaü vassanto viya\<*<2>*>/ dhammaü desesi. Mahājano sa¤jātasomanasso sādhukāraü datvā dhammaü assosi. Paõķitā ca nāma disācakkhukā honti\<*<3>*>/. Tasmiü khaõe Mahāsatto pa- sannapa¤cappasādāni\<*<4>*>/ akkhãni ummãletvā samantato parisaü olokento taü brāhmaõaü disvā cintesi: "ayaü\<*<5>*>/ ettikā parisā somanassajātā sādhukāraü datvā dhammaü suõāti, ayaü pan' eko brāhmaõo domanassappatto rodati, etass' abbhantare\<*<6>*>/ assu- jananasamatthena sokena bhavitabbaü, tam assa ambilena paharitvā tambamalaü\<*<7>*>/ viya padumapalāsato udabindu\<*<8>*>/ viya vinivaņņetvā etth' eva naü nissokaü tuņņhamānasaü katvā dham- maü desessāmãti" so taü āmantetvā "brāhmaõa, Senakapaõķito nāmāhaü, idān' eva taü nissokaü karissāmi, vissattho kathe- hãti" tena saddhiü sallapanto paņhamaü gātham āha: @*>/ bråhãti. || Ja_VII:46 ||>@ Tattha kupitindriyo sãti cakkhundriyam eva sandhāya ghaņņitindriyo\<*<10>*>/ sãti āha, vārigaõā ti assubindåni, iüghā 'ti codanatthe nipāto, taü hi Ma- hāsatto codento evamāha: brāhmaõa, sattā nāma dvãhi kāraõehi socanti pari- devanti sattasaükhāresu kismicid\<*<11>*>/ eva piyajātike naņņhe vā ki¤cid eva piya- jātikaü patthetvā alabhantā vā, tattha kiü te naņņhaü kiü vā pana pattha- yanto tvaü idhāgato\<*<12>*>/, idaü me khippaü bråhãti. \<-------------------------------------------------------------------------- 1 Cks -bhayatajjito. 2 Bd omits a. v. v. 3 Cks hontãti. 4 Bd sampanna pa¤capasāpadāni. 5 Bd omits ayaü. 6 Bd etassa a-. 7 Bd tampassa ampilena pahāretvā tampalaü viya padumala. 8 Bd udakabinduü. 9 Ck brahmena dãghaü, Cs brāhmaõa dãgaü corr. to -dãügha. 10 Bd kuppitin-. 11 Bd kismi¤cid. 12 Bd idha ā-. >/ #<[page 345]># %< 7. Sattubhastajātaka. (402.) 345>% Ath' assa attano sokakāraõaü kathento brāhmaõo duti- yaü gātham āha: @*>/ vajato mam' ajja, agacchato maraõaü āha\<*<2>*>/ yakkho, etena dukkhena pavedhito 'smi, akkhāhi me Senaka etam atthan ti. || Ja_VII:47 ||>@ Tattha\<*<3>*>/ vajato ti gehaü gacchantassa, agacchato ti agacchantassa, yakkho ti antarāmagge ekā rukkhadevatā, evaü āhā 'ti vadati, sā kira devatā pasibbake te\<*<4>*>/ brāhmaõa kaõhasappo ti anācikkhantã Bodhisattassa ¤āõānu- bhāvappakāsanatthaü nācikkhi, etena dukkhenā 'ti gacchato bhariyāya ma- raõadukkhena\<*<5>*>/ agacchato attano maraõadukkhena\<*<6>*>/, ten' asmi pavedhito ghaņņito kampito, etamatthan ti etaü kāranaü, yena me kāraõena gacchato bhariyāya maraõaü agacchato attano maraõaü hoti\<*<7>*>/ etaü me kāraõaü ācik- khāhãti attho. Mahāsatto brāhmaõassa vacanaü sutvā samuddamatthake jālaü khipanto viya ¤āõajālaü pattharitvā "imesaü sattānaü bahåni maraõakāraõāni: samudde nimuggāpi maranti, tattha vāëamacchehi gahitāpi, Gaīgāya patitāpi\<*<8>*>/ suüsumārehi gahitāpi, rukkhato patitāpi kaõņakena viddhāpi, nānappakārehi āvudhehi pāhaņāpi, visaü khāditvāpi ubbandhitvāpi\<*<9>*>/ papāte patitvāpi\<*<10>*>/ atisãtādãhi\<*<11>*>/ vā nānappakārehi vā rogehi upaddutāpi maranti yeva, evaü bahåsu maraõakāraõesu katarena nu kho kāraõena ajj' esa\<*<12>*>/ brāhmaõo antarāmagge vasanto sayaü marissati ge- ham assa vajato bhariyā marissatãti" cintesi, cintento eva ca\<*<13>*>/ brāhmaõassa khandhe pasibbakaü disvā "imasmiü pasibbake ekena sappena paviņņhena bhavitabbaü, pavisanto ca pana so\<*<14>*>/ imasmiü brāhmaõe pātarāsasamaye sattuü khāditvā pasibbaka- mukhaü abandhitvā va\<*<15>*>/ pānãyaü pātuü gate sattugandhena\<*<16>*>/ paviņņho bhavissati, brāhmaõo pi pānãyaü pivitvā āgato sap- passa paviņņhabhāvaü ajānitvā va pasibbakaü bandhitvā ādāya \<-------------------------------------------------------------------------- 1 Ck -yaü, Bd -yāya. 2 Cks āhu. 3 Ck etattha, Cs etamattha. 4 Bd vata. 5 Bd maraõaü. 6 Bd maraõaü hoti. 7 tenasmi---hoti wanting in Bd. 8 Bd adds tattha. 9 Ck -di-. 10 Bd -tāpi. 11 Bd asitādihi. 12 Bd ajjeva. 13 Bd omits ca. 14 Bd paneso. 15 Bd omits va. 16 Bd adds sappo. >/ #<[page 346]># %<346 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% pakkanto bhavissati, sv-āyaü antarāmagge vasanto sāyaü\<*<1>*>/ vasanaņņhāne `sattuü khādissāmãti' pasibbakaü mu¤citvā hat- thaü pavesessati, atha naü sappo hatthe ķasitvā jãvitakkha- yaü pāpessati\<*<2>*>/, idam assa antarāmagge vasantassa maraõa- kāraõaü, sace pana gehaü gaccheyya pasibbako bhariyāya hatthagato bhavissati, sā `antobhaõķaü olokessāmãti' pasibba- kaü mu¤citvā hatthaü pavesessati, atha naü sappo ķasitvā jãvitakkhayaü pāpessati, idam assa ajja gehaü gatassa\<*<3>*>/ bhari- yāya maraõakāraõan" ti upāyakosalla¤āõen' eva a¤¤āsi. Ath' assa etad ahosi: "iminā sappena\<*<4>*>/ kaõhasappena sårena nib- bhayena bhavitabbaü, ayaü hi\<*<5>*>/ brāhmaõassa mahāphāsukaü paharante pi\<*<6>*>/ pasibbake attano calanaü vā phandanaü\<*<7>*>/ vā na dasseti, evaråpāya parisāya majjhe pi attano\<*<8>*>/ atthibhāvaü na dasseti, tasmā iminā kaõhasappena sårena nibbhayena bhavi- tabban" ti idam pi so upāyakosalla¤aõen' eva\<*<9>*>/ dibbacakkhunā passanto viya a¤¤āsi. Evaü sarājikāya parisāya majjhe sap- paü pasibbakaü pavisantaü disvā ņhitapuriso viya Mahāsatto upāyakosalla¤āõen' eva paricchinditvā\<*<10>*>/ brāhmaõassa pa¤haü kathento tatiyaü gātham āha: @*>/ ajānato kaõhasappo paviņņho ti. || Ja_VII:48 ||>@ Tattha bahåni ņhānānãti bahåni kāraõani, vicintayitvā ti paņivij- jhitvā cintāvasena pavattapaņivedho viya\<*<12>*>/ hutvā, yamettha vakkhāmãti yaü te ahaü etesu kāraõesu ekaü kāraõam vakkhāmi, tadeva saccan ti tad ev' atthaü\<*<13>*>/ dibbacakkhunā disvā kathitasadisaü bhavissatãti dãpeti, ma¤¤āmãti sallakkhemi, sattubhastan\<*<11>*>/ ti sattupasibbakaü, ajānato ti ajānantass' eva eko kaõhasappo paviņņho ti ma¤¤āmãti. \<-------------------------------------------------------------------------- 1 Bd sayaü. 2 Bd pāpuõissati. 3 Bd gabbhassa. 4 Bd omits sappena. 5 Bd omits hi. 6 Bd hi. 7 Bd bandhanaü. 8 Bd adds ca. 9 Bd -salla¤ca ¤āõeva. 10 Bd -cchitvā corr. to -cchinditvā. 11 Ck -bhattaü corr. to -bhastaü, Cs Bd -bhattaü, Bf satthuasthaü. 12 Bd -vasena sabbaü paņivijjhitvā āvi. 13 Bd tadeva kathaü. >/ #<[page 347]># %< 7. Sattubhastajātaka. (402.) 347>% Eva¤ ca pana vatvā "atthi te brāhmaõa etasmiü pasib- bake sattå" 'ti pucchi. "Atthi paõķitā" 'ti. "Ajja pātarā- savelāya sattuü khādãti\<*<1>*>/". "âma paõķitā" 'ti., Kattha nisã- ditvā" 'ti. "Ara¤¤e rukkhamålasmin" ti\<*<2>*>/. "Sattuü khāditvā pānãyaü pātuü gacchanto pasibbakamukhaü bandhi na ban- dhãti\<*<3>*>/". "Na bandhiü\<*<4>*>/ paõķitā" 'ti. "Pānãyaü pivitvā āgato pasibbakaü oloketvā bandhãti\<*<5>*>/". "Anoloketvā bandhiü\<*<6>*>/ paõ- ķitā" 'ti. "Brāhmaõa tava pānãyaü pātuü gatakāle ajānan- tass' eva te sattugandhena pasibbakaü sappo paviņņho ti ma¤- ¤āmi, etam etth' atthaü\<*<7>*>/, tasmā pasibbakaü otāretvā parisa- majjhe ņhapetvā mukhaü\<*<8>*>/ mocetvā paņikkamma ņhito ekaü daõķaü\<*<9>*>/ gahetvā pasibbakaü tāva pahara, tato patthaņapha- õaü\<*<10>*>/ suså ti katvā nikkhamantaü kaõhasappaü disvā nik- kaükho bhavissasãti\<*<11>*>/" catutthaü gātham āha: @*>/ bhastaü\<*<13>*>/, pass' eëamågaü uragaü dijivhaü, chind' ajja kaükhaü vicikicchitāni, bhujaīgamaü passa, pamu¤ca bhastan\<*<14>*>/ ti. || Ja_VII:49 ||>@ Tattha parisumbhā\<*<15>*>/ 'ti pahara, passeëamågan ti eëapaggharantena mukhena eëamågaü\<*<16>*>/ pasibbakato nikkhamantaü dijivhaü uragaü passa, chin- dajja kaükhaü vicikicchitānãti atthi nu kho me pasibbake sappo udāhu n' atthãti kaükham eva punappana uppajjamānāni vicikicchitāni ca ajja chinda, mayhaü saddaha, avitathaü hi me veyyākaraõaü, idān' eva nikkhamantaü bhujaīgamaü passa, pamu¤ca bhastan\<*<13>*>/ ti. Brāhmaõo Mahāsattassa kathaü sutvā saüviggo bhayap- patto tathā akāsi. Sappo pi bhoge\<*<17>*>/ daõķena pahaņe\<*<18>*>/ pa- sibbakamukhā nikkhamitvā mahājanaü olokento aņņhāsi. \<-------------------------------------------------------------------------- 1 Bd -dasãti. 2 Bd -smiü paõķitā ti. 3 Ck bandhãti na--, Cs omits bandhi na, Bd -mukhaü kim bandhasi na bandhasi brahmaõā ti. 4 Bd -dhāmi. 5 Bd -dhasiti. 6 Bd -dhāmi. 7 Bd etthamettha kathaü. 8 Bd pasibbakamu-. 9 Bd -ķakaü. 10 Cs -ņaüpha-, Bd matthatapaõaü. 11 all three MSS. -tãti. 12 Ck -sumha, Cs Bd -sumbha? Bf -sambha-. 13 Cs bhattaü corr. to bhastaü, Bd bhassaü, Bf attaü. 14 Bd bhassan, Bf bhasthaü. 15 Ck -sumhā, Cs -sumha corr. to -sumbha. 16 Cks elamukhaü. 17 Bd satthubhatte. 18 Bd haņe, Cks pahaņo. >/ #<[page 348]># %<348 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% Tam atthaü pakāsento Satthā pa¤camaü gātham āha: @*>/ pamu¤ci, atha nikkhami urago uggatejo āsãviso sappo phaõaü karitvā ti. || Ja_VII:50 ||>@ Sappassa phaõaü katvā nikkhamanakāle Mahāsattassa sabba¤¤u- Buddhasseva vyākaraõaü ahosi\<*<2>*>/. Mahājano celukkhepasahassāni pavattesi, aīgulipoņhasahassāni\<*<3>*>/ paribbhamiüsu, ghanameghavassaü\<*<4>*>/ viya sattaratanavassaü vassi, sādhukārasatasahassāni\<*<5>*>/ pavattiüsu, mahāpaņhavibhijjanasaddo\<*<6>*>/ viya ahosi. Idaü pana Buddhalãëhāya evaråpassa pa¤hassa\<*<7>*>/ kathanaü nāma n' eva jātiyā balaü\<*<8>*>/ na gotta- kulapadesayasadhanānaü\<*<9>*>/ balaü, kassa pan' etaü balan ti, pa¤¤āya\<*<10>*>/, pa¤¤avā hi puriso vipassanaü vaķķhetvā ariyamaggadvāraü vivaritvā amatamahānibbānaü pavisati, sāvakapāramim pi paccekabodhim pi sammāsambodhim pi paņivijjhati, amatamahānibbānasampāpakesu hi dhammesu pa¤¤ā va seņņhā, avasesā tassā\<*<11>*>/ parivārā\<*<12>*>/ honti, ten' etaü\<*<13>*>/ vuttaü: Pa¤¤ā hi seņņhā kusalā vadanti nakkhattarājā-r-iva tārakānaü, sãlaü siri¤ cāpi sata¤ ca dhammaü\<*<14>*>/ anvāyikā pa¤¤avato bhavantãti\<*<15>*>/. Evaü kathite ca pana Mahāsattena pa¤he eko ahiguõķiko sappassa mukhabandhanaü\<*<16>*>/ katvā sappaü gahetvā ara¤¤e vissajjesi. Brāhmaõo rājānaü upasaükamitvā jayāpetvā a¤ja- liü paggayha ra¤¤o thutiü karonto upaķķhaü gātham āha: @*>/ Janakassa ra¤¤o yo passatã Senakaü sādhupa¤¤an ti. || Ja_VII:51 ||>@ Tass attho: sādhupa¤¤an ti uttamapa¤¤aü Senaka-paõķitaü, akkhãni ummãletvā icchiticchitakkhaõe viya\<*<18>*>/ cakkhåhi passituü labbati, tassa ra¤¤o Janakassa ete\<*<19>*>/ icchiticchitakkhaõe dassanalābhā suladdhalābhā vata etena, lad- dhesu\<*<20>*>/ sabbalābhesu ete va lābhā suladdhā nāmā 'ti. \<-------------------------------------------------------------------------- 1 Bd satthubhattaü. 2 Bd -siti. 3 Bd -potanasa-. 4 Bd adds vasanto. 5 Bd omits sata. 6 Bd bhijjamāna-. 7 Cs Bd pa¤¤assa. 8 Bd phalaü. 9 Bd -desānaü. 10 Bd adds balaü. 11 Cks tassa. 12 Bd adds ca. 13 Ck tatenetaü, Cs tato netaü. 14 Bd dhammo. 15 Ck vabha- corr. to bha-, Bd pabha-. 16 Bd -bandhaü. 17 Bdf -bho. 18 Cks piya. 19 Bd omits ete. 20 Bd laddhena. >/ #<[page 349]># %< 7. Sattubhastajātaka. (402.) 349>% Ra¤¤o\<*<1>*>/ thutiü katvā pana pasibbakato sattakahāpaõa- satāni gahetvā Mahāsattassa thutiü katvā tuņņhidāyaü dātu- kāmo diyaķķhagātham āha: Vivattacchaddā\<*<2>*>/ nu si sabbadassã, ¤āõaü\<*<3>*>/ nu te brāhmaõa bhiüsaråpaü, @@ Tattha vivattacchaddā nu\<*<4>*>/ si sabbadassãti kiü nu kho tvaü sab- besu dhammākāresu vivattacchadano vivaņaneyyadhammo\<*<5>*>/ sabba¤¤å Buddho ti thutivasena pucchati, ¤āõaü\<*<3>*>/ nu te brāhmaõa bhiüsaråpan ti udāhu asabba¤¤ussāpi sace\<*<6>*>/ tava ¤āõaü\<*<7>*>/ bhiüsaråpaü sabba¤¤uta¤āõaü viya balavan ti, tayā hi me ti tayā hi dinnattā ajja mayā jãvitaü laddhaü, atho pi bha- riyāyamakāsi sotthin ti atho pi me bhariyāya tvam eva sotthiü akāsi; iti so vatvā sace pi satasahassaü bhaveyya dadeyyam evāhaü ettakam eva dhanaü imāni\<*<8>*>/ sattasatāni gaõhā 'ti punappuna Bodhisattaü yāci. Taü sutvā Bodhisatto aņņhamaü\<*<9>*>/ gātham āha: @*>/ ādiyanti citrāhi gāthāhi\<*<11>*>/ subhāsitāhi, ito pi te brahme\<*<12>*>/ dadantu vittaü, ādāya tvaü\<*<13>*>/ gaccha sakaü niketan ti. || Ja_VII:53 ||>@ Tattha vedanan\<*<14>*>/ ti vetanaü\<*<15>*>/, ayam eva vā pāņho, ito pi te brahme ti brāhmaõa mama pādamålato pi tuyhaü dhanaü dadantu, ādāya tvaü gacchā\<*<16>*>/ 'ti ito a¤¤āni tãõi satāni gahetvā sahassabhaõķikaü ādāya sakanive- sanaü gaccha. Eva¤ ca pana vatvā Mahasātto brāhmaõassa sahassaü pårāpento kahāpaõe\<*<17>*>/ dāpetvā "brāhmaõa kena tvaü dhana- bhikkhāya pesito" ti pucchi. "Bhariyāya\<*<18>*>/ paõķitā" 'ti. \<-------------------------------------------------------------------------- 1 Bd brahmaõo pi ra¤¤o. 2 Bd vivaņacchādā, Bf vivaņņacchadā. 3 Cks -õan. 4 Bd vivaņacchadānucchadānu. 5 Bd vivaņacchadavivaņņaneyya-. 6 Bd sato. 7 Bd adds ativiya. 8 Bd adds me. 9 Bd chaņhaü. 10 Cks Bf veta-, Bd veda- corr. to veta-. 11 Bd kathāhi. 12 Bd brahma. 13 Cks Bf taü. 14 Ck vetan, Cs venan corr. to vetan, Bd devadanan corr. to vetanan. 15 Cks veta-, Bd vettanaü. 16 Cks gacchatã. 17 Bd -nena. 18 Bd adds meva. >/ #<[page 350]># %<350 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% "Bhariyā te mahallikā daharā" ti. "Daharā paõķitā" 'ti. "Tena hi sā a¤¤ena saddhiü anācāraü karontã `nibbhayā hutvā karissāmãti' taü pesesi, sace ime kahāpaõe gharaü nessasi sā te dukkhena laddhakahāpaõe attano jārassa dassati, tasmā tvaü ujukam eva gehaü agantvā\<*<1>*>/ bahigāme rukkhamåle vā katthaci\<*<2>*>/ vā kahāpaõe ņhapetvā paviseyyāsãti" vatvā taü uyyo- jesi. So gāmasamãpaü gantvā ekasmiü rukkhamåle kahā- paõe ņhapetvā sāyaü gehaü agamāsi. Bhariyā pi 'ssa tasmiü khaõe jārena saddhiü nisinnā hoti\<*<3>*>/. Brāhmaõo dvāre ņhatvā "bhotãti" āha. Sā tassa saddaü sallakkhetvā dãpaü nibbā- petvā dvāraü vivaritvā brāhmaõe antopaviņņhe itaraü nãha- ritvā dvāramåle ņhapetvā gehaü pavisitvā pasibbake ki¤ci adisvā "brāhmaõa kin te bhikkhaü caritvā laddhan" ti puc- chi. "Sahassaü me laddhan" ti. "Kahaü pana tan" ti. "Asukaņņhāne nāma ņhapitaü, pāto va āharissāma, mā cinta- yãti". Sā gantvā jārassa ācikkhi. So nikkhamitvā\<*<4>*>/ attano\<*<5>*>/ ņhapitaü viya gaõhi. Brāhmaõo punadivase gantvā kahāpaõe apassanto Bodhisattassa santikaü gantvā "kiü brāhmaõā" 'ti vutte "kahāpaõe na passāmi paõķitā" ti āha. "Bhariyā pana te\<*<6>*>/ ācikkhitā" ti. "âma paõķitā" 'ti\<*<7>*>/. Tāya\<*<8>*>/ jārassa ācik- khitabhāvaü ¤atvā "atthi pana te brāhmaõa bhariyākulå- pakabrāhmaõo\<*<9>*>/" ti pucchi. "Atthi paõķitā" 'ti. "Tuyham pi atthãti". "âma paõķitā" 'ti. Ath' assa Mahāsatto sattan- naü divasānaü paribbayaü dāpetvā "gaccha, paņhamaü di- vasaü tvaü satta bhariyā te sattā ti cuddasa brāhmaõe ni- mantetvā bhojetha, punadivasato paņņhāya ekekaü hāpetvā sattame divase tvaü\<*<11>*>/ ekaü bhariyā\<*<10>*>/ te ekan ti dve brāh- maõe nimantetvā bhariyāya te sattadivase\<*<12>*>/ nimantitabrāhma- õassa\<*<13>*>/ nibaddhaü\<*<14>*>/ āgamanabhāvaü ¤atvā mayhaü āroce- \<-------------------------------------------------------------------------- 1 Ck Bd ā-, Cs ā- corr. to a-. 2 Bd yattha ka-. 3 Bd ahosi. 4 laddhan ti pucchi---nikkhamitvā wanting in Bd. 5 Ck -nā, Cs -nā corr. to -no. 6 Bd bhariyāya te. 7 Ck adds tāya jārassa ācikkhitā ti āma paõķitā ti. 8 Bd mahāsatto tāya. 9 Bd bhariyāyaku-. 10 Bd -yāya. 11 Bd tava. 12 Bd -sa. 13 all three MSS. -taübrā-. 14 Bd nibbajjanaü. >/ #<[page 351]># %< 8. Aņņhisenajātaka. (403.) 351>% hãti" āha. Brāhmaõo tathā katvā "sallakkhito me paõķita nibaddhaü\<*<1>*>/ bhu¤janakabrāhmaõo" ti Mahāsattassārocesi\<*<2>*>/. Bodhisatto tena saddhiü purise pesetvā taü brāhmaõaü ānā- petvā\<*<3>*>/ "asukarukkhamålato te imassa brāhmaõassa santakaü kahāpaõasahassaü gahitan" ti pucchi. "Na gaõhāmi paõķitā" 'ti. "Tvaü mama Senakapaõķitabhāvaü na jānāsi, āharā- pessāmi taü kahāpaõan" ti. So bhãto "gahitā\<*<4>*>/ me" ti sam- paņicchi. "Kin te katā\<*<5>*>/" ti. "Tath' eva paõķita ņhapitā" ti. Bodhisatto brāhmaõaü pucchi: "brāhmaõa, kin te sā yeva bhariyā hotu udāhu a¤¤aü gaõhissasãti". "Sā yeva me hotu paõķitā" 'ti. Bodhisatto manusse pesetvā brāhmaõa- kahāpaõe\<*<6>*>/ ca brāhmaõi¤ ca ānāpetvā\<*<3>*>/ corabrāhmaõassa hat- thato kahāpaõe brāhmaõassa dāpetvā itarassa rājāõaü kā- retvā\<*<7>*>/ nagarā nãharāpetvā brāhmaõiyāpi āõaü kāretvā\<*<8>*>/ brāh- maõassa mahantaü yasaü datvā attano yeva santike vasāpesi. Satthā imaü desanaü\<*<9>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne bahå\<*<10>*>/ sotāpattiphalādãni sacchikariüsu) "Tadā brāhmaõo ânando ahosi, devatā\<*<11>*>/ Sāriputto, parisā Buddha- parisā, Senaka-paõķito\<*<12>*>/ ahaü eva ahosin\<*<13>*>/" ti. Sattubhasta- jātakaü\<*<14>*>/. $<8. Aņņhisenajātaka.>$ Ye me\<*<15>*>/ ahaü na jānāmãti. Idaü Satthā âëaviü\<*<16>*>/ nis- sāya Aggāëave cetiye viharanto kuņikārasikkhāpadaü ārab- bha kathesi. Paccuppannavatthuü heņņhā Maõikaõņhajātake kathi- tam eva. Satthā pana te bhikkhå āmantetvā "bhikkhave pubbe\<*<17>*>/ \<-------------------------------------------------------------------------- 1 Bd nibandha. 2 Bd -ttassa ā-. 3 Ck āõā-, Bd āharāpetvā. 4 all three MSS. -to. 5 Bd thapitā. 6 Bd brahmaõassa-. 7 Bd -rāpetvā. 8 Bd nagaraü bheri¤cāpetvā brahmaõiyāpi rājānaüõaü kārāpetvā. 9 Bd dhammade-. 10 all three MSS. -u. 11 Bd rukkhade-. 12 Bd adds pana. 13 Bd evā, omitting ahosin. 14 Cks -bhatta-, Bd -bhatasajātakaü sattamaü, Bf -bhastakajā-. 15 Cks ve. 16 Cks -viyaü. 17 Bd omits pubbe. >/ #<[page 352]># %<352 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% anuppanne Buddhe bāhirapabbajjāya pabbajitā rājåhi parivāritāpi\<*<1>*>/ `yācanā nāma paresaü appiyā amanāpā' ti na yāciüsu" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü nigame brāhmaõakule nibbatti, Aņ- ņhisenakumāro\<*<2>*>/ ti 'ssa nāmaü kariüsu. So vayappatto Tak- kasilāya\<*<3>*>/ sabbasippāni uggaõhitvā aparabhāge kāmesu ādãna- vaü disvā\<*<4>*>/ isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavantapadese ciraü vasitvā loõambilase- vanatthāya manussapathaü otaritvā\<*<5>*>/ Bārāõasiü patvā uyyāne\<*<6>*>/ vasitvā punadivase bhikkhāya caranto rājaīgaõaü agamāsi. Rājā tassācāravihāre pasãditvā taü pakkosāpetvā\<*<7>*>/ pāsādatale pallaüke nisãdāpetvā subhojanaü bhojetvā bhojanāvasāne anu- modanaü sutvā pasanno paņi¤¤aü gahetvā Mahāsattaü rā- juyyāne vāsesi\<*<8>*>/ divasassa\<*<9>*>/ ca\<*<10>*>/ dve tayo vāre upaņņhānaü agamāsi. So ekadivasaü dhammakathāya\<*<11>*>/ pasanno "rajjaü ādiü katvā yena vo\<*<12>*>/ attho taü vadeyyāthā" 'ti pavāresi. Bodhisatto "idaü nāma me dehãti" na vadati. A¤¤e yācakā "idaü dehãti" icchiticchitaü yācanti, rājā asajjamāno deti yeva. So ekadivasaü cintesi: "a¤¤e yācanakavanibbakā\<*<13>*>/ `ida¤ c' ida¤ c' amhākaü\<*<14>*>/ dehãti' maü yācanti, ayyo pana Aņņhiseno pavāritakālato paņņhāya na ki¤ci yācati, pa¤¤avā kho pan' esa upāyakusalo, pucchissāmi nan" ti so ekadi- vasaü bhuttapātarāso gantvā\<*<15>*>/ ekamantaü nisinno a¤¤esaü\<*<16>*>/ yācanakāranaü tassa cāyācanakāraõaü\<*<17>*>/ pucchanto paņhamaü gātham āha: @*>/ ahaü na jānāmi Aņņhisena vanibbake te maü saügamma yācanti, kasmā\<*<19>*>/ maü tvaü na yācasãti. || Ja_VII:54 ||>@ \<-------------------------------------------------------------------------- 1 Bd pavā-. 2 Bd -nakaku-. 3 Bd -yaü. 4 Bd adds gharāvāsato nikkhamitvā. 5 Bd adds anupubbena. 6 Bd rājuyāne. 7 Bd nimantāpetvā. 8 Bd vasāpesi. 9 Bd divase. 10 Cs va. 11 Bd dhammi-. 12 Bd te. 13 Bd yācakā vanibbakā. 14 Bd ca am-. 15 Bd adds vanditvā. 16 Bd adds yācakānaü. 17 Bd ca ayyāc-. 18 Cks ve. 19 Ck kasmi, Cs kasmi corr. to kasmā. >/ #<[page 353]># %< 8. Aņņhisenajātaka. (403.) 353>% Tattha vanibbake ti yācanake, saügammā 'ti samāgantvā, idaü vuttaü hoti: ayya Aņņhisena ye 'me vanibbake ahaü nāmagottajātikulapadesena ime nāma ete ti pi na jānāmi ete maü samāgantvā icchiticchitaü yācanti tvaü pana kasmā maü ki¤ci na yācasãti. Taü sutvā Bodhisatto dutiyaü gātham āha: @*>/ ahå ti. || Ja_VII:55 ||>@ Tattha yācako appiyo\<*<2>*>/ hotãti yo hi mahārāja puggalo idaü me de- hãti yācako\<*<3>*>/ so mātāpitunnam pi mittāmaccādãnam pi appiyo hoti amanāpo, tassa appiyabhāvo Maõikaõņhajātakena dãpetabbo, yācan ti yācitaü bhaõķaü\<*<4>*>/, adadan ti adadamāno, idaü vuttaü hoti: yo pi yācitaü\<*<5>*>/ na deti so mātā- pitaro ādiü katvā adadamāno puggalo yācakassa\<*<6>*>/ appiyo hoti, tasmā ti yasmā yācako pi dāyakassa yācitaü bhaõķaü adadanto pi yācakassa appiyo hoti tasmā ahaü taü na yācāmi, mā me viddesanā\<*<7>*>/ ti sace hi\<*<8>*>/ ahaü yāceyyam eva\<*<9>*>/ tava viddeso\<*<10>*>/ bhaveyya, sā me tava\<*<11>*>/ santikā uppannā viddesanā, sace pana tvaü na dadeyyāsi\<*<12>*>/ mama viddeso\<*<13>*>/ bhaveyyāsi, sā\<*<14>*>/ vā\<*<15>*>/ mama tayi vidde- sanā, evaü sabbathāpi mā me viddesanā\<*<16>*>/ ahå ti, mā no ubhinnam pi mettā\<*<17>*>/ bhijjãti\<*<18>*>/, etam atthaü sampassanto ahaü taü na\<*<19>*>/ yācāmãti. Ath' assa vacanaü sutvā rājā tisso gāthā abhāsi: @*>/ kāle yācaü\<*<21>*>/ na yācati para¤ ca pu¤¤ā dhaüseti attanāpi na jãvati. || Ja_VII:56 ||>@ @*>/ kāle yācāni\<*<22>*>/ yācati para¤ ca pu¤¤aü labbheti attanāpi ca jãvati. || Ja_VII:57 ||>@ @*>/ sappa¤¤ā disvā yācakamāgate, brahmacāri piyo me si, vara tvaü\<*<24>*>/ bha¤¤am\<*<25>*>/ icchasãti. || Ja_VII:58 ||>@ Tattha yācanajãvāno\<*<26>*>/ ti yācanajãvino\<*<27>*>/, ayam eva vā pāņho, idaü vuttaü hoti: Ayya Aņņhisena yo yācanena jãvamāno dhammiko samaõo vā brāh- maõo vā yācitabbassa yuttakāle\<*<28>*>/ yācaü\<*<29>*>/ na yācati\<*<30>*>/ so para¤ ca dāyakaü pu¤¤ā\<*<31>*>/ dhaüseti\<*<32>*>/ parihāpeti attanāpi ca sukhaü na jãvatãti, pu¤¤aü lab- \<-------------------------------------------------------------------------- 1 Bd vinde-. 2 Cks mappiyo. 3 Cks vāca-. 4 Cks yācitabbaü. 5 Bd yo pi yācati taü, Cs yācittaü corr. to yācitaü. 6 Cks yācanakassa. 7 Bd vandissanā āhu. 8 Bd omits hi. 9 Bd -yyaü me. 10 Bd vide-. 11 Bd tassa. 12 Cks dede-. 13 Bd adds pi. 14 so all three MSS. 15 Bd omits vā. 16 Cks omits evaü sabbathāpi mā me viddesanā. 17 Bd -i. 18 Cks bhijjatãti. 19 Bd adds ka¤ci. 20 Cks Bf yo ce--, Bd -jivino. 21 Ck Bd yāca, Cs yāca corr. to yācaü. 22 Bdf yācanaü. 23 Bf dussanti, Bd dusanti. 24 Cks taü, Bd varaü tvaü. 25 Bd a¤¤am, Bf a¤¤ām. 26 Bd -jivhāno. 27 so Cks; Bd yācano. 28 Bd yuttapattakāle. 29 Bd yācanaü. 30 Bd adds ki¤cideva yācitabbaü na yācati. 31 Bd pu¤¤aü. 32 Bd dhaüsemiti. >/ #<[page 354]># %<354 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% bhetãti kāle pana yācitabbaü yācanto para¤ ca pu¤¤aü adhigameti attanāpi ca sukhaü jãvati, na ve dissantãti\<*<1>*>/ yaü tvaü vadesi mā me viddesanā ahå ti taü kasmā\<*<2>*>/ vadasi, sappa¤¤ā hi dāna¤ ca dānaphala¤ ca jānantā paõķitā yācake āgate disvā na dissanti\<*<3>*>/ na kujjhanti a¤¤adatthu pana\<*<4>*>/ muditā va hon- tãti dãpeti, yācakamāgate ti makāro vya¤janasandhivasena vutto\<*<5>*>/, yācake āgate ti attho, brahmacāri piyo me sãti ayya Aņņhisena parisuddhacāri\<*<6>*>/ mahāpa¤¤a, tvaü mayhaü ativiya piyo, tasmā varaü\<*<7>*>/ tvaü maü vadehi\<*<8>*>/ yā- cāhi\<*<9>*>/ yeva\<*<10>*>/, bha¤¤amicchasãti\<*<11>*>/ yaü ki¤ci vattabbaü icchasi sabbaü vada\<*<12>*>/, rajjam pi te dassāmi yevā 'ti. Evaü Bodhisatto\<*<13>*>/ rajjenāpi pavārito n' eva ki¤ci yāci. Ra¤¤o\<*<14>*>/ pana evaü attano\<*<15>*>/ ajjhāsaye kathite\<*<16>*>/ Mahāsatto pi\<*<17>*>/ pabbajitapaņipadaü dassetuü "mahārāja, yācanā hi nām' esā kāmabhogãnaü gihãnaü āciõõā\<*<18>*>/ na pabbajitānaü, pabba- jitena pana\<*<19>*>/ pabbajitakālato paņņhāya gihiasamena\<*<20>*>/ parisud- dhājãvena bhavitabban" ti pabbajitapaņipadaü dassento chaņ- ņhaü gātham āha: @*>/ arahati, uddissa ariyā tiņņhanti, esā ariyānaü yācanā ti. || Ja_VII:59 ||>@ (Cfr. Milindap. p.230.) Tattha sappa¤¤ā ti Buddhā ca Buddha-sāvakā ca bodhiyā paņipannā\<*<22>*>/ isipabbajjaü pabbajitvā\<*<23>*>/ Bodhisattā\<*<22>*>/ ca sabbe pi sappa¤¤ā supa¤¤avā susãlavā, ete evaråpā sappa¤¤ā amhākaü ida¤ c' ida¤ ca dethā 'ti na\<*<25>*>/ yācanti, dhãro ca viditumarahatãti\<*<26>*>/ upaņņhāko pana dhãro paõķito gilānakāle ca agilāna- kāle ca yena\<*<27>*>/ yen' attho taü sabbaü sayam eva vedituü jānitum arahati, uddissa ariyā tiņņhantãti ariyā pana vācaü abhinditvā\<*<28>*>/ yen' atthikā honti uddissa kevalaü bhikkhācāravattena\<*<29>*>/ tiņņhanti, n' eva kāyaīgaü vācaīgaü vā\<*<30>*>/ kopenti, kāyavikāraü dassetvā nimittaü karonto hi kāyaīgaü kopeti nāma, vacã- bhedaü karonto vācaīgaü kopeti nāma, tadubhayaü akatvā Buddhādayo ariyā tiņņhanti, esā ariyānaü yācanā ti esā\<*<31>*>/ kāyaīgaü vācaīgaü akopetvā bhikkhāya tiņņhanā\<*<32>*>/ ariyānaü yācanā nāma. \<-------------------------------------------------------------------------- 1 Bd neva dussantiti. 2 Bd tasmā. 3 Bd dusanti. 4 Bd pa. 5 Cks vuttā. 6 Bd -suddhācāri. 7 Cks varataraü. 8 Bd vadeti, Cks varehi. 9 Bd yācāti. 10 Cks yehi. 11 Bd bhu¤camicchāsiti. 12 Bd sabba¤ca, omitting vada. 13 Bd adds ra¤¤ā. 14 Bd re¤¤ā. 15 Bd omits attano. 16 Bd adds so. 17 Bd omits pi. 18 Ck āciõõaü, Cs ācinnaü, Bd ācinnā. 19 Bd omits pabbajitānaü p. pana. 20 Bd gãhiasamena, Cks gihiasamānā. 21 Bdf ve-. 22 Cks -o. 23 Cks -to. 24 Bd susã-. 25 Ck taü, Cs naü. 26 Bd ve-. 27 Bd omits yena. 28 Bd abhinanditvā. 29 Cks bhikkhāyacavattena. 30 Bd na vācaīgaü, omitting vā. 31 Cks esa. 32 Bd tiņņhamānā. >/ #<[page 355]># %< 9. Kapijātaka. (404.) 355>% Rājā Bodhisattassa vacanaü sutvā "bhante yadi sapa¤¤o upaņņhāko attanā va ¤atvā kulåpakassa dātabbaü deti aham pi tumhākaü ida¤ c' ida¤ ca dammãti\<*<4>*>/" sattamaü gā- tham āha: @@ Tattha rohiõãnan ti rattavaõõānaü, gavaü ahassan ti khãradadhi- ādimadhurarasaparibhogatthāya evaråpānaü gunnaü\<*<2>*>/ sahassaü tuyhaü dammi\<*<3>*>/, taü me patigaõha\<*<4>*>/, ariyo ti ācārāriyo, ariyassā 'ti ācārāriyassa, kathaü na dajjā ti kena kāraõena na\<*<5>*>/ dadeyya. Evaü vutte Bodhisatto "ahaü mahārāja aki¤cano pabba- jito, na me gāvãhi attho" ti paņikkhipi. Rājā tass' ovāde ņhatvā dānādãni pu¤¤āni katvā saggaparāyano ahosi, so pi aparihãnajjhāno Brahmaloke uppajji\<*<6>*>/. Satthā imaü desanaü\<*<7>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne bahå sotāpattiphalādãsu patiņņhitā) "Tadā rājā ânando ahosi, Aņņhiseno\<*<8>*>/ aham evā" 'ti. Aņņhisenajātakaü\<*<9>*>/. $<9. Kapijātaka.>$ Yattha verã nivasatãti. Idaü Satthā Jetavane vi- haranto Devadattassa paņhavipavesanaü ārabbha kathesi. Tasmiü hi paņhaviü paviņņhe dhammasabhāyaü kathaü samuņņhā- pesuü\<*<10>*>/: "āvuso Devadatto saha parisāya naņņho" ti. Satthā āgan- tvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti puc- chitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva\<*<11>*>/ saha pari- sāya naņņho pubbe pi nassi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kapiyoniyaü nibbattitvā pa¤casatakapiparivāro \<-------------------------------------------------------------------------- 1 Bd adds vadanto. 2 Bd vassakānaü, Cs guõõaü. 3 Cks dammãti. 4 Bd paņi-. 5 Cks omit na. 6 Bd -jjati. 7 Bd dhammade-. 8 Bd adds pana. 9 Bd adds aņhamaü. 10 Bd -uņhape-. 11 Bd adds devadatto. >/ #<[page 356]># %<356 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% rājuyyāne vasati\<*<1>*>/. Devadatto pi kopiyoniyaü nibbattitvā pa¤- casatakapiparivāro tatth' eva vasi. Ath' ekadivasaü puro- hite\<*<2>*>/ uyyānaü gantvā nahātvā alaükaritvā nikkhamante eko lolakapi puretaraü gantvā uyyānadvāratoraõamatthake nisã- ditvā tassa matthake vaccaü\<*<3>*>/ pātetvā pana uddhaü oloken- tassa mukhe pātesi. So nivattitvā "hotu, jānissāmi tumhākaü kattabban" ti makkaņe santajjetvā\<*<4>*>/ nahātvā pakkāmi. Tena veraü gahetvā makkaņānaü santajjitabhāvaü Bodhisattassa ārocesuü. So "verãnaü nivāsanaņņhāne\<*<5>*>/ nāma vasituü na vaņņatãti, sabbo pi kapigaõo palāyitvā a¤¤attha gacchatå" 'ti kapisahassassāpi\<*<6>*>/ ārocāpesi. Dubbacakapi attano parivā- ramakkaņe gahetvā "pacchā jānissāmãti" na palāyi\<*<7>*>/. Bodhi- satto attano parivāraü gahetvā ara¤¤aü pāvisi. Ath' eka- divasaü ekissā vãhikoņņikāya\<*<8>*>/ dāsiyā ātape\<*<9>*>/ pasāritavãhiü\<*<10>*>/ khādanto eko eëako ummukena\<*<11>*>/ pahāraü labhitvā ādittasa- rãro palāyanto ekissā hatthisālaü nissāya tiõakuņiyā kuķķe\<*<12>*>/ sarãraü ghaüsi. So aggi tiõakuņikaü\<*<13>*>/ gaõhi, tato uņņhāya\<*<14>*>/ hatthisālaü gaõhi, hatthisālāya hatthãnaü piņņhi jhāyi, hatthi- vejjā hatthãnaü paņijagganti. Purohito pi makkaņānaü ga- haõåpāyaü upadhārento vicarati. Atha naü rājåpaņņhānaü āgantvā nisinnaü rājā āha: "ācariya, bahå no hatthã\<*<15>*>/ va- õitā\<*<16>*>/ jātā\<*<17>*>/, hatthivejjā paņijaggituü na jānanti, jānāsi\<*<18>*>/ kho ki¤ci bhesajjan" ti. "Jānāmi mahārājā" 'ti. "Kin namā" 'ti. "Makkaņavasā mahārājā" 'ti. "Kahaü labhissāmā\<*<19>*>/" 'ti. "Nanu uyyāne bahå makkaņā" ti. Rājā "uyyāne makkaņe māretvā vasaü ānethā" 'ti āha. Dhanuggahā gantvā pa¤- casate pi makkaņe vijjhitvā māresuü. Eko pana jeņņhaka- makkaņo palāyanto sarappahāraü\<*<20>*>/ labhitvāpi tatth' eva apa- \<-------------------------------------------------------------------------- 1 Bd vasi. 2 all three MSS. -to. 3 Bd vaccapiõķaü. 4 Bd sandhe jetvā puna. 5 Bd vāsana-. 6 Ck -sahassāpi, Cs -sahassassāpi corr. to -sahassāpi, Bd -sahassānaü pi. 7 Bd omits na palāyi. 8 Cks -koņņikāya, Bd vihikoņitāya. 9 Bd -ppe. 10 Bd -ritevihi. 11 Ck omuktena, Cs omukkeka, Bd ummukkena. 12 Ck kuķķhe, Bd kuņņe. 13 Bd -tiyaü. 14 Bd pi in the place of uņņhāya. 15 all three MSS. -i. 16 vanitā corr. to vaõikā, Bd gaõhitā. 17 Bd omits jātā. 18 Bd adds nu. 19 Bd -mi. 20 Bd pa-, omitting sara. >/ #<[page 357]># %< 9. Kapijātaka. (404.) 357>% titvā Bodhisattassa vasanaņņhānaü patvā pati. Vānarā "am- hākaü vasanaņņhānaü patvā mato" ti tassa pahāraü laddhā\<*<1>*>/ matabhāvaü Bodhisattassa ārocesuü. So āgantvā\<*<1>*>/ kapigaõa- majjhe nisinno "paõķitānaü ovādaü katvā veriņņhāne vasantā\<*<3>*>/ evaü vinassantãti" kapigaõassa ovādavasena imā gāthā abhāsi: @*>/ na vase tattha paõķito, (Jāt.I. p.413.) ekarattaü dirattaü vā dukkhaü vasati verisu. || Ja_VII:61 ||>@ @*>/ lahucitt' assa posassa anuvidhiyyato ekassa kapino hetu\<*<6>*>/ yåthassa anayo kato. || Ja_VII:62 ||>@ @*>/ paõķitamānã yåthassa parihārako sacittassa vasaü gantvā sayethāyaü\<*<8>*>/ yathā kapi. || Ja_VII:63 ||>@ @@ @@ @*>/ passati ubhinnam atthaü\<*<10>*>/ carati attano ca parassa ca. || Ja_VII:66 ||>@ @*>/ iva gaõaü vā\<*<12>*>/ parihare dhãro eko vāpi paribbaje ti. || Ja_VII:67 ||>@ Tattha lahucittassā 'ti lahucitto assa, idaü vuttaü hoti: yo poso la- hucittassa mittassa vā ¤ātino vā anuvidhiyyati anuvattati tassa posassa anu- vidhiyyato so lahucitto diso hoti verikiccaü\<*<13>*>/ karoti, ekassa kapino ti passa ekassa\<*<14>*>/ lahucittassa andhabālassa kapino hetu ayaü sakalassa yåthassa anayo avaķķhi\<*<15>*>/ mahāvināso kato ti, paõķitamānãti\<*<16>*>/ yo sayaü bālo hutvā ahaü paõķito ti attānaü ma¤¤amāno paõķitānaü ovādaü akatvā sakassa\<*<17>*>/ cittassa vasaü gacchati so sacittassa vasaü\<*<18>*>/ gantvā yathā ayaü\<*<19>*>/ dubbacakapi mata- sayanaü sayito evaü sayethā\<*<20>*>/ 'ti attho, na sādhå 'ti bālo nāma balasampanno yåthassa parihārako\<*<21>*>/ na sādhu na laņņhako\<*<22>*>/, kiü kāraõā: so hi ahito hoti ¤ātãnaü, vināsam evāvahati, sakuõānaü va cetako ti\<*<23>*>/ yathā\<*<24>*>/ \<-------------------------------------------------------------------------- 1 Bd laddha. 2 Bd gantvā. 3 Bd adds nāma. 4 Ck -santi, Bd nivisati. 5 Cks ve, Bd disso ve. 6 Bd -tuü. 7 Bd vā. 8 Bd passethāyaü. 9 Bd cassani. 10 Cks attha¤. 11 Bd -sutāpi ca. 12 Ck ganaüvā, Cs ganavaü corr. to gaõaüvā, Bd gaõavā. 13 Ck vepikiccaü, Cs vepi- corr. to veri-. 14 Bd passatha etassa. 15 Bd avuķhi. 16 Cs Bd adds paõķitamānã. 17 Bd sa. 18 Ck omits gacchati so s. v. 19 Bd yathāyaü. 20 Bd mataü passaü na passito evaü passethā. 21 Bd adds nāma. 22 Bd laddhako. 23 Cks omit ti. 24 Bd adds hi. >/ #<[page 358]># %<358 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% tittirasakuõānaü dãpakatittiro\<*<1>*>/ divasam pi vassanto a¤¤e sakuõe na māreti ¤ā- take va\<*<2>*>/ māreti tesaü ¤eva ahito hoti evan ti attho, hito bhavatãti kāyena pi vācāya pi manasāpi hitakārako yeva, ubhinnamatthaü caratãti yo\<*<3>*>/ idha puggalo ete sãlādayo guõe attani passati so mayhaü ācārasãlam pi atthi pa¤¤āpi sutapariyatti pi atthãti tattato jānitvā gaõaü pariharanto attano ca paresa¤ ca\<*<4>*>/ attānaü parivāretvā carantānan ti ubhinnam\<*<5>*>/ pi attham eva carati, tuleyyamattānan ti\<*<6>*>/ tuleyya attānaü, tuleyyā\<*<7>*>/ 'ti tuletvā, sãlapa¤¤ā- sutāmivā\<*<8>*>/ 'ti etāni sãlādãni viya, idaü vuttaü hoti: yasmā\<*<9>*>/ sãlādãni attani samanupassanto ubhinnam atthaü carati\<*<10>*>/ tasmā\<*<11>*>/ paõķito etāni sãlādãni viya attānam pi tesu tuletvā patiņņhito nu kho 'mhi sãle\<*<12>*>/ pa¤¤āya sute ti tãretvā patiņņhitabhāvaü paccakkhaü katvā dhãro gaõaü vā\<*<13>*>/ parihareyya catusu iriyā- pathesu eko vā\<*<13>*>/ hutvā paribbajeyya vatteyya\<*<14>*>/, parisåpaņņhāpakenāpi hi vive- kacārināpi\<*<15>*>/ imehi tãhi dhammehi samannāgaten' eva bhavitabbaü. Evaü Mahāsatto kapirājā hutvāpi vinayapariyattikiccaü kathesãti\<*<16>*>/. Satthā imaü desanaü\<*<17>*>/ āharitvā jātakaü samodhānesi: "Tadā dubbacakapi Devadatto ahosi, parisāpi 'ssa\<*<18>*>/ Devadattaparisā, paõķi- takapi rājā pana aham evā" 'ti. Kapijātakaü\<*<19>*>/. $<10. Bakabrahmajātaka.>$ Dvāsattatãti. Idaü Satthā Jetavane viharanto Baka- brahmānaü ārabbha kathesi. Tassa hi "idaü niccaü dhuvaü sas- sataü acavanadhammaü, ito a¤¤aü loke nissaraõaü nibbānaü nāma\<*<20>*>/ n' atthãti" evaü diņņhi uppajji\<*<21>*>/. Heņņhåpapattiko\<*<22>*>/ kir' esa Brahmā pubbe jhānaü bhāvetvā Vehapphalesu nibbatto. Tattha pa¤casata- kappaparimāõaü\<*<23>*>/ āyuü khepetvā Subhakiõõesu nibbattitvā catu- saņņhikappe khepetvā tato cuto aņņhakappāyukesu\<*<23>*>/ âbhassaresu nib- batti. Tatr' assa esā diņņhi uppajji. So hi n' eva Uparibrahmalo- kato cutiü na tattha uppattiü anussari, tadubhayam pi apassanto evaü diņņhiü gaõhi. Bhagavā tassa cetoparivitakkam a¤¤āya seyya- \<-------------------------------------------------------------------------- 1 Ck dipakatittirā, Bd dipakatittiro. 2 Bd omits va. 3 Cks so. 4 Cks omit attano ca paresa¤ ca. 5 Bd -naü, omitting ti ubhinnam. 6 Ck omits tuleyya mattānanti. 7 Cs tuleyyā corrected to tuleyya attānaü tuleyyā. 8 Bd -sutāpivā. 9 Cks yathā. 10 Cks caratãti. 11 Cks kasmā. 12 Cks sila. 13 Bd omits vā. 14 Bd pava-. 15 Bd adds ti. 16 Bd -si. 17 Bd dhammade-. 18 Bd omits ssa. 19 Bd adds navamaü. 20 Bd omits nāma. 21 Bd upajjati. 22 Cs -uppatti-, Bd -parihiõaü. 24 Bd aņhāyukesu kappesu. >/ #<[page 359]># %< 10. Bakabrahmajātaka. (405.) 359>% thāpi nāma balavā puriso sammi¤jitaü vā bāhaü pasāreyya pasāritaü vā bāhaü sammi¤jeyya evam evaü\<*<1>*>/ Jetavane antarahito tasmiü Brah- maloke pāturahosi. Brahmā Bhagavantaü disvā "ehi kho mārisa, svāgataü mārisa, cirassaü\<*<2>*>/ kho mārisa imaü pariyāyam akāsi yadi- daü idhāgamanāya\<*<3>*>/, idaü hi mārisa niccaü idaü dhuvaü idaü sas- sataü idaü\<*<4>*>/ kevalaü idaü\<*<5>*>/ acavanadhammaü, idaü hi na jāyati na jãyati na mãyati\<*<6>*>/ na cavati na uppajjati, ito pi\<*<7>*>/ pan' a¤¤aü uttariü nissaraõaü n' atthãti" āha. Evaü vutte Bhagavā Bakabrahmānaü etad avoca: "avijjāgato vata bho Bako Brahmā, avijjāgato vata bho Bako Brahmā, yatra hi nāma aniccaü ¤eva samānaü niccan\<*<8>*>/ ti vak- khati -- pe\<*<9>*>/ -- santa¤ ca pan' a¤¤aü uttariü nissaraõaü n' atth' a¤¤aü uttariü nissaraõan\<*<10>*>/ ti vakkhatãti" āha. Taü sutvā Brahmā "tvaü evaü kathesi\<*<11>*>/, tvaü evaü kathesãti, iti maü esa anuvijjanto anubandhatãti" cintetvā yathā nāma dubbalacoro\<*<12>*>/ katipaye pahāre labhitvā va "kiü aham eva coro, asuko pi coro, asuko pi coro\<*<13>*>/" ti sabbe\<*<14>*>/ sahāye\<*<15>*>/ ācikkhati tath' eva Bhagavato anuyogabhayabhãto\<*<16>*>/ a¤¤e pi attano sahāye\<*<17>*>/ ācikkhanto paņhamaü gātham āha: @*>/, asmābhijappanti janā anekā ti. || Ja_VII:68 ||>@ Tattha dvāsattatãti na kevalaü bho Gotama aham eva atha kho imas- miü Brahmaloke mayaü dvāsattati janā pu¤¤akammā\<*<19>*>/ a¤¤esaü upari attano vasaü vattanena\<*<20>*>/ Vasavattino jāti¤ ca jara¤ ca atãtā, ayaü no vedehi gatattā vedagå ayaü\<*<21>*>/ Gotama antima-Brahmapatti\<*<22>*>/ pacchimakoņippatti\<*<23>*>/ seņņha- bhāvappatti, asmābhijappanti janā anekā ti amhe a¤¤e bahå janā pa¤- jalikā hutvā ayaü kho bhavaü Brahmā Mahābrahmā ti ādãni vadantā namas- santi patthenti pihenti\<*<24>*>/, aho vata\<*<25>*>/ mayam pi evaråpā bhaveyyāmā 'ti icchan- tãti attho. Tassa kathaü sutvā Satthā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd eva. 2 Bd adds vata. 3 Bd imāya gamanāya. 4 Cs omits idaü. 5 Bd omits idaü. 6 Bd omits na mãyati. 7 Bd ca. 8 Cks niccabban. 9 Bd pa. 10 Cks omits uttariü nissaraõaü nattha¤¤aü. 11 Bd omits tvaü evaü kathesi. 12 Bd -lo-. 13 Bd does not repeat a. pi c. 14 Bd adds pi. 15 Bd -yakeso. 16 Bd -bhayenasito. 17 Bd -yake. 18 Bdf brahmupapatti. 19 Bd -kammānaü. 20 Bd omits vasaü vattanena. 21 Bd adds bho. 22 Bd antimā brahmupapatti. 23 Bd -mākonippatti. 24 Bd -hayanti. 25 Bd tāta. >/ #<[page 360]># %<360 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% @@ Tattha sataü sahassānaü nirabbudānan ti nirabbudasaükhātānaü gaõanānaü satasahassaü\<*<1>*>/, vassānaü hi dasadasakaü\<*<2>*>/ sataü, dasasatāni\<*<3>*>/ sa- hassaü, sataü sahassānaü\<*<4>*>/ satasahassaü, sataü satasahassānaü\<*<5>*>/ koņi nāma, sataü koņisatasahassānaü pakoņi nāma, sataü pakoņisatasahassānaü\<*<6>*>/ koņippakoņi nāma, sataü koņippakoņisatasahassānaü ekaü nahutaü nāma, sataü nahutasatasahassā- naü ekaü ninnahutaü nāma, cheko gaõako ettakaü gaõetuü sakkoti, tatopa- raü gaõanā nāma Buddhānam eva visayo, tattha sataü ninnahutasatasahassānaü ekaü abbudaü, vãsati abbudāni\<*<7>*>/ ekaü nirabbudaü, tesaü nirabuddānaü\<*<8>*>/ sata- sahassānaü ekaü ahahaü nāma\<*<9>*>/, ettakaü Bakassa Brahmuno\<*<10>*>/ tasmiü\<*<11>*>/ bhave avasiņņhaü\<*<12>*>/ āyuü\<*<13>*>/ sandhāya Bhagavā evam āha. Taü\<*<14>*>/ sutvā Bako tatiyaü gātham āha: @*>/ me purāõaü vatasãlavantaü, ācikkha me taü yam ahaü vija¤¤an ti. || Ja_VII:70 ||>@ Tattha Bhagavā ti Bhagava tumhe āyuü pajānāmi tavāhan ti vadantā\<*<16>*>/ ahaü anantadassã jātijara¤ ca sokam upātivatto smãti vadatha, vatasãlavan- tan ti vatasamādāna¤ ca sãlavata¤ ca, idaü vuttaü hoti: yadi tumhe sabba¤¤u- Buddhā evaü sante kiü mayhaü purāõaü vata¤ ca sãlacaraõa¤ ca, ācikkha me taü yam ahaü tayā ācikkhitaü yathāvasarasato vijāneyyan ti. Ath' assa Bhagavā atãtāni vatthåni āharitvā ācikkhanto catasso gāthā abhāsi: @*>/ purāõaü vatasãlavantaü suttappabuddho va anussarāmi. || Ja_VII:71 ||>@ \<-------------------------------------------------------------------------- 1 Bd -ssānaü. 2 Bd dasassa dasakānaü. 3 Bd -tānaü. 4 Ck dasasata-, Cs dasasatasahassānaü corr. to sataü sahassānaü, Bd sahassaü nāma sataü sahassānaü. 5 Ck omits sataü, Cs satasahassānaü corr. to sataü sata-, Bd sataü sata- twice. 6 Cks omit nāma sataü pakoņi. 7 Bd -dānaü. 8 Bd -daü. 9 Cks nāma satasahassānaü in the place of ekaü ahahaü nāma. 10 Bd brahmaõo thapetvā. 11 Bd eta-. 12 Bd -siņhakaü. 13 Bd adds taü. 14 Bd sataü. 15 Cks kim. 16 Bd -to. 17 Bf tan te, Bd tathā in the place of taü te, Cks naü te. >/ #<[page 361]># %< 10. Bakabrahmajātaka. (405.) 361>% @@ @*>/ amocayittha balasā pasayha, taü te purāõaü vatasãlavantaü suttappabuddho va anussarāmi. || Ja_VII:73 ||>@ @*>/ ama¤¤aü, taü te purāõaü vatasãlavantaü suttappabuddho va anussarāmãti. || Ja_VII:74 ||>@ Tattha apāyesãti pāyesi, ghammani samparete ti ghammena sam- parete ativiya phuņņhe ghammakilante, suttappabuddho vā 'ti paccåsakāle supanato\<*<3>*>/ supinaü passitvā taü supinakaü viya anussarāmi. So kira Brahmā ekasmiü kappe tāpaso hutvā marukantāre\<*<4>*>/ vasanto bahunnaü kantārapaņipan- nānaü pānãyaü āharitvā adāsi. Ath' ekadivasaü eko satthavāho pa¤cahi sa- kaņasatehi marukantāraü\<*<4>*>/ paņipajji\<*<5>*>/. manussā disā\<*<6>*>/ vavatthapetuü asakkontā sattadivasāni āhiõķitvā khãõadārådakā\<*<7>*>/ nirāhārā taõhābhibhåtā\<*<8>*>/ idāni no jãvitaü n' atthãti sakaņe\<*<9>*>/ parivattetvā goõe mocetvā heņņhāsakaņesu nipajjiüsu. Tadā tāpaso āvajjanto te disvā mā mayi passante\<*<10>*>/ nassiüså 'ti attano iddhā- nubhāvena\<*<11>*>/ Gaīgāsotaü ubbattetvā satthābhimukhaü\<*<12>*>/ akāsi, avidåre c' ekaü vanasaõķaü māpesi. Manussā pānãyaü pivitvā nahātvā goõe santappetvā vana- saõķato tiõaü lāyitvā dāråni gahetvā disaü sallakkhetvā arogā kantāraü atikka- miüsu, taü sandhāy' etaü vuttaü. Eõikålasmin ti Eõiyā nāma nadiyā kåle, gayhakaniyyamānan ti karamaragāhaü gahetvā niyyamānaü. So\<*<13>*>/ kira tāpaso aparasmiü kāle ekaü paccantagāmaü nissāya nadãtãre vanasaõķe vihāsi. Ath' ekasmiü divase pabbatato corā otaritvā taü gāmaü paharitvā mahājanaü gahetvā pabbataü āropetvā antarāmagge cariyamanusse\<*<14>*>/ ņhapetvā pabbatabilaü\<*<15>*>/ pavisitvā āhāraü pacāpentā\<*<16>*>/ nisãdiüsu. Tāpaso gomahisā- dãna¤ c' eva dārakādãna¤\<*<17>*>/ ca mahantaü\<*<18>*>/ aņņasaraü\<*<19>*>/ sutvā mayi passante mā nassiüså 'ti iddhānubhāvena attabhāvaü vijahitvā\<*<20>*>/ caturaīginiyā senāya parivuto rājā hutvā yuddhabheriü ākoņāpento\<*<21>*>/ taü ņhānaü agāmāsi. Cariya- \<-------------------------------------------------------------------------- 1 Cks -kampā, Bd -kappā, Bf -kammā. 2 Ck -vantaīcatinaü, Cs vatta¤caninaü, Bd sambuddhavantaü vatidaü, Bf -vantā vahita. 3 so Cks; Bd sabbanto. 4 Bd manu-. 5 Bd patijaggi. 6 Ck divasā. 7 Ck -dārudakā, Cs -dārukā, Bd -dārujakā corr. to -dārukhakā? 8 Cks kaõhā-, Bd uõhā-. 9 Cks -ņaü. 10 Bd m. p. mā. 11 Bd -ve. 12 Bd sattavāhābhi-. 13 Cks add ca. 14 Bd cārika-. 15 Bd -tajāle. 16 Cs Bd -pento, Ck -petvāntā. 17 Bd dārakadārikāna¤. 18 Bd -tataraü. 19 Bd taņņassaraü. 20 Bd jahitvā. 21 Bd -ri¤cākoņā-. >/ #<[page 362]># %<362 VII. Sattanipāta. 1. Kukkuvagga. (41.)>% manussā\<*<1>*>/ disvā corānaü ārocesum. Corā\<*<2>*>/ ra¤¤ā saddhiü viggaho nāma na\<*<3>*>/ yutto ti sabbaü gahitabhaõķaü\<*<4>*>/ chaķķetvā bhattaü abhu¤jitvā va palāyiüsu. Tāpaso te sabbe ānetvā sakagāme yeva patiņņhāpesi, taü sandhāya vuttaü. Gahãtanāvan ti gahitanāvaü\<*<5>*>/, luddhenā 'ti kakkhaëena, manussakamyā\<*<6>*>/ ti manusse vināsetukāmatāya, balasā 'ti balena, pasayhā 'ti abhibhavitvā. Tasmiü\<*<7>*>/ kāle so tāpaso Gaīgātãre vihāsi. Tadā manussā dve tayo nāvāsaü- ghāņe bandhitvā\<*<8>*>/ saüghāņamatthake pupphamaõķapaü kāretvā saüghāņe nisã- ditvā khādantā pivantā sambandhakulaü gacchanti, te pãtāvasesaü suraü bhuttakhāditāvasesāni bhattamacchamaüsatambulādãni Gaīgāyam eva pātenti. Gaīgeyyo nāgarājā ime ucchiņņhakaü\<*<9>*>/ mama upari khipantãti kujjhitvā sabbe va\<*<10>*>/ ne gahetvā Gaīgāya osãdāpemãti\<*<11>*>/ mahantaü ekadoõināvappamāõaü\<*<12>*>/ atta- bhāvaü māpetvā udakaü bhinditvā phaõaü dhārayamāno tesaü abhi- mukho\<*<13>*>/ pāyāsi. Te nāgarājānaü disvā va maraõabhayatajjitā ekappa- hārena\<*<14>*>/ mahāsaddaü kariüsu. Tāpaso tesaü paridevitasaddaü sutvā nāgarājassa ca kuddhabhāvaü ¤atvā mayi passante mā nassiüså 'ti khippaü iddhiyānubāvena\<*<15>*>/ supaõõavaõõaü\<*<16>*>/ māpetvā agamāsi. Nāgarājā taü disvā maraõabhayabhãto\<*<17>*>/ udake nimujji. Manussā sotthibhāvaü patvā\<*<18>*>/ aga- maüsu, taü sandhāya\<*<19>*>/ vuttaü. Baddhacaro ti antevāsiko, sambuddhi- vantaü\<*<20>*>/ vatinaü\<*<21>*>/ ama¤¤an ti buddhisampanno c' eva vatasampanno\<*<22>*>/ ca so ti\<*<23>*>/ taü ma¤¤amāno\<*<24>*>/, iminā kiü dasseti: Mahābrahme ahaü tava Ke- savatāpasakāle Kappo nāma antevāsã\<*<25>*>/ veyyāvaccakaro hutvā tuyhaü Nāradena nāma amaccena Barāõasito Himavantaü ānãtassa rogaü våpasamesiü\<*<26>*>/. Atha naü Nārado dutiyavāre āgantvā nãrogaü\<*<27>*>/ disvā imaü gāthaü abhāsi\<*<28>*>/: Manussindaü jahitvāna sabbakāmasamiddhinaü (supra p.144.) kathan\<*<29>*>/ nu Bhagavā Kesã\<*<30>*>/ Kappassa\<*<31>*>/ ramati assame\<*<32>*>/ ti. Taü enaü\<*<33>*>/ tvaü evam avaca\<*<34>*>/: Sādåni ramaõãyāni santi rakkhā\<*<35>*>/ manoramā, subhāsitāni Kappassa Nārada ramayanti man ti. Iti 'ssa Bhagavā imaü attanā\<*<36>*>/ antevāsikena hutvā rogassa våpasamitabhāvaü dãpento evam āha. Ida¤ ca\<*<37>*>/ pana Brahmunā manussakāle\<*<38>*>/ katakammaü sabbaü Mahābrahmānaü sallakkhāpento va\<*<39>*>/ kathesi. \<-------------------------------------------------------------------------- 1 Bd cāriya-. 2 Bd te corā. 3 Bd a. 4 Bd -takaü bhaõķaü. 5 Bd -taü nā-. 6 Bd -kappā. 7 Bd imasmiü. 8 Cks add taü. 9 Cks ucci-. 10 Bd ja. 11 Bd -pessāmiti. 12 Bd -doõikavappa-. 13 Ck -khe, Cs -khe corr. to -kho. 14 Bd -neva. 15 Bd khipanisantiyā attano ānu-, all three MSS. add khippaü. 16 Bd adds attānaü. 17 Bd -bhayataņņito. 18 Bd gantvā. 19 Bd -yetaü. 20 Ck -mantaü, Cs -mantaü corr. to -vantaü, Bd sambuddhavantaü. 21 Ck vatiõaü, Bd vatidaü. 22 Ck vana-, Cs vana- corr. to vata-? Bd tattha sampanno. 23 Bd hi. 24 Bd am-. 25 Cks -si, Bd -siko. 26 Bd -masi, Cks -mesi. 27 all three MSS. ni-. 28 Cks imā gāthā. 29 Bd kathaü. 30 Bd -si. 31 Bd kapassa. 32 Ck rāmatassace, Cs rāmatassave. 33 Cks ena. 34 Cs evamevaca, Bd atha satthā tam enaü etad avoca. 35 Cks rukkhā. 36 Bd -no. 37 Bd ta¤ ca. 38 Bd -loke. 39 Bd omits va. >/ #<[page 363]># %< 1. Gandhārajātaka. (406.) 363>% So Satthu vacanena attanā katakammaü saritvā\<*<1>*>/ thutiü karonto osānagātham āha: @@ Tattha tathā hi Buddho ti tathā hi tvaü Buddho, Buddhānaü hi a¤¤ātaü nāma n' atthi, sabbadhammānaü buddhattā yeva hi te\<*<2>*>/ Buddhā\<*<3>*>/ nāmā 'ti taü dasseti\<*<4>*>/, tathā hi tāyan ti buddhattā yeva\<*<5>*>/ pana ayaü jalito sarã- rappabhāvo\<*<6>*>/, obhāsayaü tiņņhatãti imaü sakalam pi Brahmalokaü obhā- sento tiņņhati. Evaü Satthā attano Buddhaguõaü jānāpento dhammaü desetvā saccāni\<*<7>*>/ pakāsesi. Saccapariyosāne dasamattānaü\<*<8>*>/ Brahmasahassā- naü\<*<9>*>/ anupādāya āsavehi cittā\<*<10>*>/ vimucciüsu\<*<11>*>/. Iti Bhagavā bahun- naü\<*<12>*>/ Brahmānaü avassayo hutvā Brahmalokā Jetavanaü āgantvā tat- tha kathitaniyāmen' eva taü dhammadesanaü kathetvā jātakaü samo- dhānesi: "Tadā Kesavatāpaso Baka-Brahmā ahosi, Kappamāõavo aham evā" 'ti. Bakabrahmajātakaü\<*<13>*>/. Kukkuvaggo paņhamo. 2. GANDHâRAVAGGA. $<1. Gandhārajātaka.>$ Hitvā gāmasahassānãti. Idaü Satthā Jetavane viha- ranto bhesajjasannidhikārasikkhāpadaü ārabbha kathesi. Vatthuü pana Rājagahe samuņņhitaü. âyasmatā Pilindiyavacchena\<*<14>*>/ ārāmikakulaü mocetuü rājanivesanaü gantvā ra¤¤o pāsāde iddhibalena sovaõõamaye kate manussā pasãditvā therassa pa¤cabhesajjāni pahi- õiüsu. So\<*<15>*>/ tāni parisāya vissajjesi. Parisā pana\<*<16>*>/ bāhulikā\<*<17>*>/ ahosi, \<-------------------------------------------------------------------------- 1 Bd adds tathāgatassa. 2 Bd omits te. 3 Bd buddho. 4 Bd omits taü dasseti. 5 Bd adds ca. 6 Bd -bhānubhāvo. 7 Bd jānāni saccāni. 8 Bd sampattānaü. 9 Bd dasabrahma-. 10 Bd cittāni. 11 Bd pi mu¤cisu. 12 Bd -hånaü. 13 Bd adds dasamaü. 14 Bd -dava-. 15 Cks omit so. 16 Bd panassa. 17 Bd ba-. >/ #<[page 364]># %<364 VI. Sattanipāta. 2. Gandhāravagga. (42.)>% laddhaü laddhaü\<*<1>*>/ kolambe\<*<2>*>/ pi ghaņe pi pattatthavikāyo pi\<*<3>*>/ påretvā paņisāmesi. Manussā disvā "mahicchā ime samaõā\<*<4>*>/ antokoņņhāgārikā" ti ujjhāyiüsu. Satthā taü pavattiü sutvā `yāni kho pana tāni gilā- nānaü bhikkhånan' ti sikkhāpadaü pa¤¤apetvā "bhikkhave porāõaka- paõķitā anuppanne Buddhe bāhirakapabbajjaü pabbajitvā pa¤casãla- mattakaü rakkhantāpi loõasakkharamattakaü punadivasatthāya nida- hante\<*<5>*>/ garahiüsu, tumhe pana evaråpe niyyānikasāsane pabbajitvā dutiyatatiyadivasatthāya\<*<6>*>/ sannidhiü\<*<7>*>/ karothā" 'ti {vatvā} atãtaü āhari: Atãte Gandhāraraņņhe Bodhisatto Gandhāra- ra¤¤o putto hutvā pitu accayena rajje patiņņhāya dhammena rajjaü kāresi. Majjhimapadese pi Videharaņņhe Videho nāma rājā rajjaü kāresi. Te dve pi rājāno adiņņhasahāyā\<*<8>*>/ va\<*<9>*>/ hutvā a¤¤ama¤¤aü\<*<10>*>/ thiravissāsā\<*<11>*>/ ahesuü. Tadā manussā dãghāyukā honti, tiüsavassasahassāni jãvanti. Ath' ekadā Gandhārarājā puõõamuposathadivase samādinnasãlo mahātale pa¤¤attavarapallaükamajjhagato\<*<12>*>/ vivaņena sãhapa¤jarena pā- cãnalokadhātuü olokento amaccānaü dhammatthayuttakathaü kathento nisãdi. Tasmiü khaõe gaganatalaü abhilaüghantaü eva\<*<13>*>/ paripuõõaü candamaõķalaü Rāhu avatthari. Candap- pabhā antaradhāyi. Amaccā candālokaü apassantā candassa Rāhunā gahitabhāvaü ra¤¤o ārocesuü. Rājā candaü oloke- tvā "ayaü cando āgantukaupakkilesena upakkiliņņho\<*<14>*>/ nippa- bho jāto, mayham p' esa rājaparivāro upakkileso, na kho pana me\<*<15>*>/ taü patiråpaü y' āhaü\<*<16>*>/ Rāhunā gahitacando viya nippabho bhaveyyaü, visuddhe gaganatale virocantaü canda- maõķalam iva\<*<17>*>/ rajjaü pahāya pabbajissāmi, kim me parena ovaditena, kule ca gaõe ca alaggo hutvā attānam eva ovadanto vicarissāmi, idam me patiråpan" ti cintetvā "yaü icchatha \<-------------------------------------------------------------------------- 1 Bd only one laddhaü. 2 Bd koëumpe. 2 Ck patthattha-, Cs patthattha- corr. to pattattha-, Bd pattatthavikāya pi. 4 Bd adds sakyaputtiyā. 5 all three MSS. -to. 6 Bd -tatiyānidiva-. 7 Bd adds karonto ayuttaü vo. 8 Bd adiņhavisāsā 9 Bd omits va. 10 Cks -m pi. 11 Bd kiravi-. 12 Bd -kaümajjha-. 13 Bd -ghantaraü miva. 14 Bd upaki-. 15 Bd so pana kho me. 16 Bd svāhaü. 17 Bd -ëaü viya. >/ #<[page 365]># %< 1. Gandhārajātaka. (406.) 365>% tam\<*<1>*>/ karothā" 'ti rajjaü amaccānaü niyyādesi. Dvãsu pi Kasmãra-Gandhāra-raņņhesu so\<*<2>*>/ rajjaü chaķķetvā isipabbaj- jaü pabbajitvā jhānābhi¤¤aü\<*<3>*>/ nibbattetvā jhānaratisamappito Himavantapadese vāsaü kappesi. Videharājāpi "sukhaü me sahāyassā" 'ti vāõije pucchitvā tassa pabbajitabhāvaü sutvā "mama sahāye pabbajite aham rajjena kiü karissāmãti" satta- yojane\<*<4>*>/ Mithilanagare rajjaü\<*<5>*>/ tiyojanasatike Videharaņņhe so- ëasasu gāmasahassesu påritāni koņņhāgārāni soëasasahassanā- ņakitthiyo chaķķetvā puttadhãtaro amanasikaritvā Himavanta- padesaü pavisitvā pabbajitvā pavattaphalabhojano hutvā sa- mavattavāsaü\<*<6>*>/ vasanto viharati\<*<7>*>/. Te ubho pi samavatta- cāraü\<*<8>*>/ carantā aparabhāge samāgacchiüsu, na pana a¤¤a- ma¤¤aü sa¤jāniüsu, sammodamānā ekato va samavattavāsaü\<*<9>*>/ vasiüsu\<*<10>*>/. Videhatāpaso\<*<11>*>/ Gandhāratāpasassa upaņņhānaü karoti. Tesaü ekasmiü puõõamadivase a¤¤atarasmiü rukkha- måle nisãditvā dhammayuttaü kathaü\<*<12>*>/ kathentānaü gaganatale virocamānaü candamaõķalaü Rāhu avatthari. Videhatāpaso "kin nu kho candassa pabhā naņņhā" ti ulloketvā\<*<13>*>/ Rāhu-gahitaü\<*<14>*>/ candaü disvā "ko nu kho eso ācariya candaü avattharitvā nippabham akāsãti" pucchi. "Antevāsika, ayaü Rāhu nāma candass' eko\<*<15>*>/ upakkileso, virocituü na deti, aham pi Rāhu- pahaņaü\<*<16>*>/ candamaõķalaü disvā `idaü parisuddhacandamaõķa- laü\<*<17>*>/ āgantukaupakkilesena\<*<18>*>/ nippabhaü jātaü\<*<19>*>/, mayham pi idaü rajjaü upakkileso, yāva\<*<20>*>/ candamaõķalaü Rāhu viya idaü nippabhaü na karoti\<*<21>*>/ tāva pabbajissāmãti' cintetvā tāvad eva Rāhu-gahitaü candamaõķalaü\<*<22>*>/ ārammaõaü katvā mahā- rajjaü chaķķetvā pabbajito" ti. "âcariya tvaü Gandhārarājā" \<-------------------------------------------------------------------------- 1 Bd adds rājānaü. 2 Bd ekasmi. 3 Bd -¤¤āyo. 4 Bd -nike. 5 Ck rajjan, Bd omits rajjaü. 6 Bd samapavatta-. 7 Bd vicari. 8 Bd -vattācāraü. 9 Bd -vattācāraü. 10 Ck cariüsu, Bd carisuü. 11 Bd tadā vi-. 12 Bd dhammatthayuttakathaü. 13 Bd si oloketvā. 14 Ck -gahãtaü, Bd rāhunā gahitaü. 15 Ck eke, Cs eke corr. to eko. 16 Bd -gahitaü. 17 Bd -ddhassa candamaõķalassa. 18 Bd -kena upa-. 19 Bd adds taü. 20 Bd adds maü. 21 Bd na rovati. 22 Bd adds rāhu viya idaü nippabhan ti. >/ #<[page 366]># %<366 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% ti. "âma ahan" ti. "âcariya, ahaü Videharaņņhe Mithila- nagare Videharājā nāma, nanu mayaü a¤¤ama¤¤aü adiņņha- sahāyā\<*<1>*>/" ti. "Kiü pana te ārammaõaü ahosãti". "Ahaü `tumhe pabbajitā' ti sutvā `addhā pabbajjāya guõaü\<*<2>*>/ addasaüså' ti tumhe yeva ārammaõaü katvā rajjaü pahāya pabbajito" ti. Te tato paņņhāya ativiya samaggā sammodamānā pavattaphala- bhojanā hutvā vicariüsu. Tattha dãgharattaü vasitvā ca\<*<3>*>/ pana loõambilasevanatthāya Himavantato otaritvā ekaü paccanta- gāmaü pāpuõiüsu\<*<4>*>/. Manussā tesaü iriyāpathe pasãditvā bhik- khaü datvā paņi¤¤aü gahetvā ara¤¤e rattiņņhānādãni\<*<5>*>/ māpetvā vasāpesuü, antarāmagge pi tesaü\<*<6>*>/ bhattakiccakaraõatthāya udakaphāsukaņņhāne sālaü kāresuü. Te paccantagāme bhik- khaü caritvā tāya paõõasālāya\<*<7>*>/ nisãditvā paribhu¤jitvā attano vasanaņņhānaü gacchanti. Te pi nesaü manussā\<*<8>*>/ āhāraü da- damānā ekadā loõaü patte\<*<9>*>/ pakkhipitvā denti\<*<10>*>/ ekadā aloõa- kāhāram eva denti. Te ekadivasaü paõõapuņe bahutaraü loõaü adaüsu. Vedehatāpaso\<*<11>*>/ loõaü ādāya gantvā Bodhi- sattassa bhattakiccakāle pahonakaü\<*<12>*>/ datvā attano\<*<13>*>/ pamāõa- yuttaü gahetvā atirekaü paõõapuņe bandhitvā "aloõakadivase bhavissatãti\<*<14>*>/ tiõavaņņiantare\<*<15>*>/ ņhapesi. Ath' ekadivasaü alo- õake āhāre laddhe Vedeho\<*<16>*>/ Gandhārassa bhikkhābhājanaü datvā tiõavaņņiantarato\<*<17>*>/ loõaü āharitvā "ācariya loõaü gaõ- hathā" 'ti āha. "Ajja manussehi loõaü na dinnaü, tvaü kuto labhãti\<*<18>*>/". "âcariya, purimadivasaü\<*<19>*>/ manussā bahuü loõaü adaüsu, athāhaü `aloõakadivase bhavissatãti' atirekaü\<*<20>*>/ ņhapesin" ti. Atha naü Bodhisatto "moghapurisa tiyojana- satikaü Videharaņņhaü pahāya pabbajitvā aki¤canabhāvaü patvā idāni loõasakkharāya taõhaü janesãti" tajjetvā ovadanto paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd -yakā. 2 Bd adds mahantaü. 3 Ck va, Cs va corr. to ca. 4 Bd sampā-. 5 Bd rāttindivaņhānādini. 6 Bd ne-. 7 Bd omits paõõa. 8 Bd manussā tesaü. 9 Bd loõapatte loõaü. 10 Bd adds ekadā paõõapuņe bandhitvā denti. 11 Bd vi-. 12 Bd loõaü. 13 Bd adds pi. 14 Bd -ssati. 15 Bd -ņņikimantare. 16 Bd vi-. 17 Bd -vaņņikān-. 18 Bd labhatitisiti. 19 Bd -se. 20 Bd -kaloõaü. >/ #<[page 367]># %< 1. Gandhārajātaka. (406.) 367>% @@ Tattha koņņhāgārānãti suvaõõarajatamaõimuttādiratanakoņņhāgārāni\<*<1>*>/ c' eva dussakoņņhāgāradha¤¤akoņņhāgārāni ca, phãtānãti {pårāni}, sannidhiü dāni kubbasãti idāni sve bhavissati tatiyadivase bhavissatãti loõamattaü san- nidhiü karosãti. Videho evaü garahiyamāno garahaü asahanto paņipakkho hutvā "ācariya, tumhe attano dosaü adisvā mayham eva dosaü passatha, nanu tumhe `kim me parena ovaditena, attānam eva ovadissāmãti' rajjaü chaķķetvā pabbajitā, te\<*<2>*>/ idāni maü kasmā ovadathā" 'ti dutiyaü gātham āha: @*>/ pasāsanāto\<*<4>*>/ nikkhanto idha dāni pasāsasãti. || Ja_VII:77 ||>@ Tattha pasāsanāto\<*<4>*>/ ti ovādānusāsanidānato, idha dānãti idāni idha ara¤¤e kasmā maü ovadathā 'ti. Taü sutvā Bodhisatto tatiyaü gātham āha: @*>/, adhammo me na ruccati, dhammaü me bhaõamānassa na pāpam upalippatãti\<*<6>*>/. || Ja_VII:78 ||>@ Tattha dhamman ti sabhāvaü, Buddhādãhi vaõõitaü pasatthaü kāraõam eva, na ruccatãti adhammo nāma assabhāvo\<*<7>*>/ mayhaü kadāci na ruccati, na pāpamupalippatãti\<*<6>*>/ mama sabhāvam eva kāraõam eva\<*<8>*>/ bhaõantassa pāpaü nāma hadaye na allãyati\<*<9>*>/, ovādadānaü nām' etaü Buddhapaccekabuddhasāvaka- bodhisattānaü paveõi, tehi dinnovādaü bālā na gaõhanti, ovādadāyakassa pana pāpaü nāma n' atthi: Nidhãnaü va pavattāraü yaü passe vajjadassinaü niggayhavādiü medhāviü tādisaü paõķitaü bhaje, tādisaü bhajamānassa seyyo hoti na pāpiyo. Ovadeyy' anusāseyya asabbhā ca nivāraye, sataü hi so piyo hoti, asataü hoti appiyo ti. (Dhp. v. 76-77.) Vedehatāpaso\<*<10>*>/ Bodhisattassa kathaü sutvā "ācariya atthanissitaü kathentenāpi paraü ghaņņetvā\<*<11>*>/ rosetvā kathetuü \<-------------------------------------------------------------------------- 1 Bd -didhanako-. 2 Bd omits te. 3 Bd bahutadhanadhāritaü. 4 Bdf passāsanato. 5 Bd vi-. 6 Bdf -limpatãti. 7 Cs Bd asa-. 8 Bd omits kāraõameva. 9 Bd limpati. 10 Bd vi-. 11 Bd ghaņe-. >/ #<[page 368]># %<368 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% na vaņņati, tvaü maü kuõņhasatthena\<*<1>*>/ muõķanto\<*<2>*>/ viya atipha- rusaü kathesãti" vatvā catutthaü gātham āha: @*>/ ce vācaü na taü bhāseyya paõķito ti. || Ja_VII:79 ||>@ Tattha yena kenacãti dhammayuttenāpi kāraõena, labhati ruppanan ti ghaņņanaü\<*<4>*>/ dåsanaü\<*<5>*>/ kuppanaü labhati yeva, na taü bhāseyyā 'ti tasmā taü parapuggalaü yāya so vācāya ruppati\<*<6>*>/ taü mahatthiyaü\<*<7>*>/ mahantaü attha nissitam pi\<*<8>*>/ vācaü na bhāseyyā 'ti attho. Ath' assa Bodhisatto pa¤camaü gātham āha: @*>/. || Ja_VII:80 ||>@ Tattha kāman ti ekaüsena, idaü vuttaü hoti: ayuttakāroko puggalo ayuttaü te katan ti ovadiyamāno ekaüsen' eva kujjhatu\<*<10>*>/ vā mā vā kujjhatu\<*<11>*>/ athavā bhusamuņņhi viya vikiriyyatu, mayhaü pana dhammaü\<*<12>*>/ bhaõantassa pāpaü nāma n' atthãti. Eva¤ ca pana vatvā "na vo\<*<13>*>/ ahaü ânanda tathā parak- kamissāmi yathā kumbhakāro āmake āmakamatte\<*<14>*>/, niggayha niggayhāhaü ânanda vakkhāmi, yo sāro so ņhassatãti" imassa Sugatovādassa anuråpāya paņipattiyaü\<*<15>*>/ ņhatvā yathā kum- bhakāro bhājanesu punappuna ākoņetvā āmakaü agahetvā pakkam eva bhājanaü gaõhāti\<*<16>*>/ evaü punappun' ovaditvā niggaõhitvā pakkabhājanasadiso\<*<17>*>/ puggalo gahetabbo ti das- setuü puna taü ovadanto @@ @*>/ susikkhitā tasmā vinãtavinayā caranti susamāhitā ti || Ja_VII:82 ||>@ idaü gāthadvayam āha. \<-------------------------------------------------------------------------- 1 Bd vaņņatãti gaõhasatthakena. 2 Bd ma-. 3 Cks mahiņņhiyamhi, Bf mahiddhiyam mi. 4 Bd ghaņa-. 5 Cks ruppanaü, Bd dusana. 6 Bd dussati. 7 Cks mahaņņhi-, Bd mahathi-. 8 Bd -taü, omitting pi. 9 Bdf -limpa-. 10 Bd kuņhatu. 11 Bd omits ku-. 12 Bd omits dha-. 13 Bd kho. 14 Cks omit āmake, Bd has āmakamattike. 15 Bd -yā. 16 Cks -hanti, Bd karoti gaõhāti. 17 Cks -disaü. 18 Ck āvera-, Cs ācera-. >/ #<[page 369]># %< 2. Mahākapijātaka. (407.) 369>% Tass' attho: samma Vedeha\<*<1>*>/ imesaü hi sattānaü sace attano buddhiyā paõķite ovādadāyake\<*<2>*>/ nissāya ācārapaõõatti vinayo vā susikkhito na bhaveyya evaü sante yathā tiõalatādigahane\<*<3>*>/ vane andhamahiso gocarāgocaraü sāsaüka- nirāsaüka¤\<*<4>*>/ ca ņhānaü ajānanto carati tathā tumhādiso\<*<5>*>/ bahuko jano careyya, yasmā pana idh' ekacce sakāya buddhiyā rahitā sattā ācariyasantike ācāra- paõõattisusikkhitā tasmā ācariyehi attano\<*<6>*>/ anuråpe vinaye vinãtattā vinãtavinayā susamāhitā ekaggacittā hutvā carantãti, iminā idaü dasseti: iminā hi sattena gihinā hutvā attano kulānaråpaü pabbajitena pabbajjānuråpā sikkhā sikkhi- tabbā, gihino pi hi\<*<7>*>/ attano kulānuråpesu kasigorakkhādisu sikkhitā va\<*<8>*>/ sam- pannājãvā hutvā susamāhitā caranti, pabbajitāpi pabbajjānaråpesu\<*<9>*>/ pāsādikesu abhikkantapaņikkantādisu adhisãlādhicittādhipa¤¤āsikkhāsu\<*<10>*>/ sikkhitā va\<*<11>*>/ vigatavikkhepā susamāhitā caranti, lokasmiü hi\<*<12>*>/ Bāhusacca¤ ca sippa¤ ca vinayo ca susikkhito, subhāsitā ca yā vācā etam\<*<13>*>/ maīgalam uttaman ti. (Childers, Kh. Pāņha p.5) Taü sutvā Vedehatāpaso "ācariya, ito paņņhāya maü ovadatha\<*<14>*>/, ahaü anadhivāsakajātikatāya\<*<15>*>/ tumhehi saddhiü kathesiü\<*<16>*>/, taü me khamathā" 'ti vanditvā Mahāsattaü kha- māpesi. Te samaggavāsaü vasitvā pana Himavantam eva agamaüsu. Tatra Bodhisatto Vedehatāpasassa kasiõapari- kammaü kathesi. So taü katvā abhi¤¤ā ca samāpattiyo ca nibbattesi. Iti te ubho pi aparihãnajjhānā Brahmalokaparā- yanā ahesuü. Satthā imaü desanaü\<*<17>*>/ āharitvā jātakaü samodhānesi: "Tadā Vedeho ânando ahosi, Gandhārarājā aham evā" 'ti. Gandhāra- jātakam. $<2. Mahākapijātaka.>$ Attānaü saükamaü\<*<18>*>/ katvā ti. Idaü Satthā Jetavane viharanto ¤ātatthacariyaü ārabbha kathesi. Vatthuü Bhadda- sālajātake āvibhavissati. Tadā pana dhammasabhāyaü kathaü sa- muņņhāpesuü: "āvuso Sammāsambuddho ¤ātakānaü atthaü caratãti". \<-------------------------------------------------------------------------- 1 Cks vi-. 2 Ck adds hi. 3 Ck -gahaõe, Bd -gahaõena. 4 Bd -kaünir-. 5 Cks -se. 6 Bd repeats attano. 7 Bd omits hi. 8 Cks ca. 9 Bd pabbajita anuråpesu. 10 Cks adhisãlādhã-, Bd adds vā. 11 Bd omits va. 12 Bd omits hi and adds tena vuttaü. 13 Bd etaü. 14 Bd adds anusāsatha. 15 Bd -vāsanajā-. 16 Ck -si, Bd -mi. 17 Bd dhammade-. 18 Bd saīgāmaü, Cks saüsayaü. >/ #<[page 370]># %<370 VII. Sattanipāta. 1. Gandhāravagga. (42.)>% Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni- sinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Tathāgato ¤ātãnaü atthaü carat' evā" "ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kapiyoniyaü nibbattitvā vayappatto ārohapariõā- hasampanno thāmabalåpeto\<*<1>*>/ asãtisahassakapigaõaparivāro Hi- mavantapadese vasati. Tattha Gaīgātãraü nissāya sākhāviņa- pasampanno sandacchāyo\<*<2>*>/ bahalapatto pabbatakåņaü viya sam- uggato ambarukkho ahosi, nigrodharukkho ti pi vadanti, tassa madhurāni phalāni dibbagandharasāni mahantāni mahanta- kåņappamāõāni\<*<3>*>/, tassa ekissā sākhāya phalāni thale patanti ekissā\<*<4>*>/ Gaīgājale, dvinnaü sākhānaü phalāni majjhe rukkha- måle patanti. Bodhisatto kapigaõaü ādāya tattha phalāni khādanto "ekasmiü kāle imassa rukkhassa\<*<5>*>/ udake patita- phalaü\<*<6>*>/ nissāya amhākaü bhayaü uppajjissatãti" udakamat- thake\<*<7>*>/ sākhāya ekaü phalam pi anavasesetvā pupphakāle ka- lāyamattakālato\<*<8>*>/ paņņhāya khādāpeti c' eva pātāpeti ca. Evaü sante pi asãtiyā\<*<9>*>/ vānarasahassehi adiņņhaü\<*<10>*>/ kipillakapuņa- paņicchannaü\<*<11>*>/ ekaü pakkaü phalaü\<*<12>*>/ nadiyaü patitvā ud- dha¤ ca adho ca jālaü bandhāpetvā udakakãëaü kãëantassa Bārāõasira¤¤o uddhajāle\<*<13>*>/ laggi. Ra¤¤o divasaü kãëitvā sāyaü gamanasamaye\<*<14>*>/ kevattā jālaü ukkhipantā taü\<*<15>*>/ disvā "asuka- phalaü\<*<16>*>/ nāmā" 'ti ajānantā ra¤¤o dassesuü. Rājā "kiü phalaü nām' etan" ti pucchi. "Na jānāma devā" 'ti. "Ke jānissantãti". "Vanacarakā\<*<17>*>/ devā" 'ti. So vanacarake\<*<17>*>/ pakkosāpetvā tesaü santikā "ambapakkan" ti sutvā churikāya chinditvā paņhamaü vanacarake\<*<17>*>/ khādāpetvā attanāpi\<*<18>*>/ khādi, \<-------------------------------------------------------------------------- 1 Bd adds pa¤cahatthiphalo ahosi. 2 Bd santa-. 3 Cs nātimahanta-, Bd atimahantakumpapamāõāni. 4 Bd adds sākhāya. 5 Cks omit rukkhassa. 6 Bd -taüpha-. 7 Cks -matthe. 8 Cs kaëāya-, Bd puppakālato pappāyamattatākālato. 9 Bd asiti. 10 Cks adiņņha. 11 Bd kippilika-. 12 Cks omit pakkaü phalaü. 13 Bd uddhaü-. 14 Cs sayaü-, Bd sāyaõhassamaye. 15 Cks naü. 16 Bd asukaü. 17 Bd -ri-. 18 Bd pacchā atthāpi. >/ #<[page 371]># %< 2. Mahākapijātaka. (407.) 371>% itthāgārassa\<*<1>*>/ pi amaccānam pi dāpesi. Ra¤¤o ambapakkaraso sakalasarãraü pharitvā aņņhāsi. So rasataõhāya bandhitvā\<*<2>*>/ tassa rukkhassa\<*<3>*>/ ņhitaņņhānaü vanacarake\<*<4>*>/ pucchitvā tehi "Himavantapadese nadãtãre" ti vutte bahå nāvāsaüghāņe ban- dhāpetvā vanacarakehi\<*<5>*>/ desitamaggena uddhasotaü\<*<6>*>/ agamāsi. "Ettakāni divasānãti" paricchedo na kathito. Anupubbena taü ņhānaü patvā "eso so\<*<7>*>/ deva rukkho" ti vanacarakā ra¤¤o ācikkhiüsu. Rājā nāvā\<*<8>*>/ ņhapetvā mahājanaparivuto padasā tattha gantvā rukkhamåle sayanaü pa¤¤āpāpetvā\<*<9>*>/ ambapak- kāni khāditvā nānaggarasabhojanaü bhu¤jitvā nipajji. Sab- bāsu\<*<10>*>/ disāsu ārakkhaü ņhapetvā aggiü kariüsu. Mahāsatto manussesu niddaü okkantesu\<*<11>*>/ aķķharattasamaye\<*<12>*>/ parisāya saddhiü āgamāsi\<*<13>*>/. Asãtisahassavānarā sākhāya sākhaü carantā ambāni khādanti. Rājā pabujjhitvā kapigaõaü disvā manusse uņņhapetvā\<*<14>*>/ dhanuggahe pakkosāpetvā "yathā ete\<*<15>*>/ phalakhādakā vānarā na palāyanti tathā te\<*<16>*>/ parikkhipitvā vijjhatah, sve ambāni ca\<*<17>*>/ vānaramaüsa¤ ca khādissāmãti\<*<18>*>/" āha. Dhanuggahā "sādhå" 'ti sampaņicchitvā rukkhaü pari- vāretvā sare sandahitvā\<*<19>*>/ aņņhaüsu. Te disvā vānarā maraõa- bhayabhãtā palāyituü asakkontā Mahāsattaü upasaükamitvā\<*<20>*>/ "deva `palāyanamakkaņe vijjhissāmā' 'ti rukkhaü parivāretvā dhanuggahā ņhitā, kiü karomā" 'ti pucchitvā kampamānā aņņhaüsu. Bodhisatto "mā bhāyittha, ahaü vo jãvitaü dassā- mãti" vānaragaõaü samassāsetvā ujukaü uggatasākhaü abhi- ruyha\<*<21>*>/ gaīgābhimukhaü gatasākhaü\<*<22>*>/ gantvā tassā\<*<23>*>/ pariyan- tato pakkhanditvā dhanusatamattaü\<*<24>*>/ ņhānaü atikkamma Gaīgātãre ekasmiü gumbamatthake patitvā tato oruyha "mamāgataņņhānaü\<*<25>*>/ ettakaü bhavissatãti" ākāsaü paricchin- \<-------------------------------------------------------------------------- 1 Bd -ssā. 2 Bd pappajjitvā. 3 Bd omits ru-. 4 Bd -ri-. 5 Bd -rikānaü. 6 Bd uddhaü-. 7 Bd omits so. 8 Bd adds nadiyaü. 9 Cs pa¤¤a- corr. to pa¤¤ā-, Ck pa¤¤a-. 10 Bd sabba. 11 Bd okkaman-. 12 Bd -rattiü-. 13 Cks a-. 14 Bd uņhā-. 15 Bd te. 16 Bd taü ņhānaü in the place of tathā te. 17 Bd ceva. 18 Bd -māti. 19 Bd sanhayitvā. 20 Bd -miüsu. 21 Bd āru-. 22 Bd omits ga-. 23 all three MSS. tassa. 24 Bd -matta. 25 Bd mama-. >/ #<[page 372]># %<372 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% ditvā ekaü vettalataü måle chinditvā sodhetvā "ettakaü\<*<1>*>/ rukkhe bajjhissati ettakaü ākāsaņņhaü bhavissatãti" imāni dve ņhānāni vavatthapetvā attano kaņiyaü bandhanaü\<*<2>*>/ na sallak- khesi. So taü lataü ādāya ekakoņiü Gaīgātãre patiņņhita- rukkhe bandhitvā ekaü attano kaņiyaü bandhitvā vātacchinna- valāhakavegena\<*<3>*>/ dhanusatamattaü\<*<4>*>/ ņhānaü laüghitvā kaņiyaü baddhaņņhānassa\<*<5>*>/ asallakkhitattā rukkhaü pāpuõituü asak- konto ubhohi hatthehi ambasākhaü daëhaü gaõhitvā vānara- gaõassa sa¤¤aü\<*<6>*>/ adāsi: "sãghaü mama piņņhiü maddamānā vettalatāya sotthigamanaü gacchathā" 'ti. Asãtisahassavānarā Mahāsattaü vanditvā khamāpetvā tathā agamaüsu\<*<7>*>/. Tadā Devadatto pi makkaņo hutvā tesaü abbhantaro hoti, "ayaü\<*<8>*>/ me paccāmittassa piņņhiü passituü kālo" ti uccasākhaü āruy- ha vegaü janetvā tassa piņņhiyaü pati. Mahāsattassa hada- yaü chijji, balavavedanā uppajji. So pi taü vedanāmattaü\<*<9>*>/ katvā pakkāmi. Mahāsatto ekako va ahosi. Rājā aniddā- yanto vānarehi ca Mahāsattena ca katakiriyaü sabbaü disvā "ayaü tiracchāno hutvā attano jãvitaü agaõetvā parisāya sot- thibhāvam eva akāsãti" cintento nipajji. So pabhātāya rattiyā Mahāsattassa tussitvā "na yuttaü imaü\<*<10>*>/ kapirājānaü nāse- tuü, upāyena naü otāretvā paņijaggissāmãti" Adhogaīgāya\<*<11>*>/ saüghātaü\<*<12>*>/ ņhapetvā tattha aņņakaü\<*<13>*>/ bandhāpetvā saõikaü Mahāsattaü otārāpetvā piņņhiyaü kāsāvavatthaü pattharāpetvā Gaīgodakena nahāpetvā phāõitodakaü\<*<14>*>/ pāyetvā parisuddha- sarãraü\<*<15>*>/ sahassapākatelena\<*<16>*>/ abbha¤jāpetvā\<*<17>*>/ sayanapiņņhe tela- cammaü pattharāpetvā\<*<18>*>/ tattha taü\<*<19>*>/ nipajjāpetvā attanā\<*<20>*>/ nãce āsane nisãditvā paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd adds ņhānaü. 2 Bd -naņhānaü. 3 Bd -hako viya vegena. 4 Bd -tta. 5 Bd bandhanaņhā-. 6 Bd sa¤¤aü. 7 Bd ā-. 8 Bd so ayaü. 9 Bd -nappattaü. 10 Bd omits i-. 11 Bd anto-. 12 Ck saükātaü, Bd nāvāsaüghāņaü. 13 Cks aņņha-. 14 Bd phālito-. 15 Bd parisukkhaü sa-. 16 Bd -pākena telena. 17 Ck abbhajā-, Bd abbha¤citvā. 18 Ck tele-, Bd elakakammaü saõharāpetvā saõikaü. 19 Bd omits taü. 20 Cks attānaü. >/ #<[page 373]># %< 2. Mahākapijātaka. (407.) 373>% @*>/ katvā yo sotthiü samatārayi kiü tvaü tesaü kimo\<*<2>*>/ tuyhaü honti ete mahākapãti. || Ja_VII:83 ||>@ Tass' attho\<*<3>*>/: ambho mahākapi yo tvaü attānaü saükamaü\<*<4>*>/ katvā tulaü\<*<5>*>/ āropetvā jãvitaü pariccajitvā ime vānare sotthiü samatārayã\<*<6>*>/ khemena santāresi\<*<7>*>/ kiü tvaü tesaü hosi kimo\<*<8>*>/ tuyhaü vā kiüsu\<*<9>*>/ ete\<*<10>*>/ hontãti. Taü sutvā Bodhisatto rājānaü ovadanto sesā\<*<11>*>/ gāthā abhāsi: @*>/ te arindama. || Ja_VII:84 ||>@ @*>/ laüghayitvā attānaü vissaņņhadhanuno sataü tato aparapādesu daëhaü baddhalatāguõaü\<*<14>*>/ || Ja_VII:85 ||>@ @*>/ rukkhaü upāgamiü, so 'haü appabhavaü tattha sākhaü hatthehi aggahi. || Ja_VII:86 ||>@ @@ @*>/, vadho\<*<17>*>/ me na tapessati, sukham āharitaü tesaü yesaü rajjam akārayiü. || Ja_VII:88 ||>@ @*>/ katā\<*<19>*>/, ra¤¤ā\<*<20>*>/ raņņhassa yoggassa balassa nigamassa ca sabbesaü sukham eņņhabbaü\<*<21>*>/ khattiyena pajānatā ti. || Ja_VII:89 ||>@ Tattha tesan ti tesaü asãtisahassānaü vānarānaü, bhãtānan te ti tava vijjhanatthāya āõāpetvā ņhitassa bhãtānaü, arindamā 'ti rājānaü ālapati, rājā hi corādãnaü\<*<22>*>/ arãnaü damanato\<*<23>*>/ arindamo ti vuccati, vissaņņhadhanuno satan ti anāropitadhanusatappamāõaü ņhānaü attānaü ākāse ullaüghayitvā vissajjetvā tato imamhā rukkhā laüghitvā gataņņhānato aparapādesu\<*<24>*>/ idaü kaņibhāgaü sandhāya vuttaü, Bodhisatto hi kaņibhāge taü latāguõaü daëhaü bandhitvā pacchimapādehi\<*<25>*>/ bhåmiyaü\<*<26>*>/ akkamitvā vissajjetvā vātavegena ākā- saü pakkhandi, nuõõo\<*<27>*>/ rukkhaü upāgamin ti vātacchinnaü abbham iva \<-------------------------------------------------------------------------- 1 Cks saüsayaü. 2 Bd kime, Bf kidhamaü. 3 Cks tattha. 4 Bd sakamaü, Cks saüsayaü. 5 Bd kulaü. 6 Cs -tāresi, Bd samattārayi. 7 Ck omits kh. s. 8 Bd kitumhe corr. to kime. 9 Bd omits kimsu. 10 Bd enti. 11 Bd sesa. 12 Bd -nan. 13 Bdf su. 14 Bd daëhabandhaü la-, Bf daëhaü pandhaü la-. 15 Bdf ruõõo. 16 Cks baddho. 17 Bdf sato. 18 Cs -tã. 19 Bdf taü suõohi arindama in the place of a. k. 20 Cks ra¤¤o. 21 Bf etabbaü, Bd omits sukhameņņh-. 22 Bd -dinnaü. 23 Bd arindamanato, Ck omits a. d. 24 Bd adds ti pacchāpādesu. 25 Bd pacchāpā-. 26 Bd bhumi. 27 Bd ru-. >/ #<[page 374]># %<374 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% attano vegajanitena\<*<1>*>/ vātena nuõõo\<*<2>*>/ yathā vātacchinnābbhaü\<*<3>*>/ vātena evaü attano vegena nuõõo\<*<2>*>/ hutvā imaü ambarukkhaü upāgamiü, appabhavan ti so 'haü\<*<4>*>/ tattha ākāsappadese rukkhaü pāpuõituü appahonto\<*<5>*>/ tassa ruk- khassa sākhaü hatthehi gahesin\<*<6>*>/ ti attho, viyāyatan ti rukkhasākhaya ca vettalatāya ca vãõāya bhamaratanti viya vitataü\<*<7>*>/ ākaķķhitasarãraü\<*<8>*>/, samanuk- kamantā ti mayā anu¤¤ātā maü vanditvā khamāpetvā\<*<9>*>/ pādehi samanukka- mantā nirantaram eva akkamantā sotthiü gatā, taü maü na tapate ban- dho\<*<10>*>/ ti nāpi so valliyā\<*<11>*>/ bandho\<*<10>*>/ tapati nāpi idāni maraõaü tappessati, kiükāraõā: sukhaü āharitaü tesan ti\<*<12>*>/ yasmā yesaü ahaü rajjam akā- rayiü tesaü mayā sukham āharitaü, ete hi mahārāja ayaü no uppannaü duk- khaü haritvā sukhaü āharissasãti\<*<13>*>/ maü rājānaü akaüsu, ahaü pi tumhākaü uppannaü dukkhaü\<*<14>*>/ harissāmi-cceva\<*<15>*>/ etesaü rājā jāto, taü ajja mayā ete- saü maraõadukkhaü haritvā jãvitasukhaü āhaņaü, taü maü\<*<16>*>/ nāpi bandho\<*<10>*>/ tapati na maranavadho\<*<17>*>/ tappessati, esā te upamā ti esā te mahārāja mayā katakiriyāya upamā, taü suõohãti tasmā imāya upamāya saüsandetvā attano\<*<18>*>/ diyyamānaü ovādaü suõa, ra¤¤ā\<*<19>*>/ raņņhassā 'ti mahārāja ra¤¤ā nāma uc- chuyante\<*<20>*>/ viya raņņhaü apãëetvā catubbidhaü agatiü\<*<21>*>/ pahāya catuhi\<*<22>*>/ saü- gahavatthåhi saügaõhantena dasasu rājadhammesu patiņņhāya mayā viya attano jãvitaü pi\<*<23>*>/ pariccajitvā kinti me\<*<24>*>/ raņņhavāsino vigatabhayā gimhakāle vivata- dvārā ¤ātãhi ca\<*<25>*>/ parivārakehi\<*<26>*>/ ca parivutā\<*<27>*>/ ure puttā\<*<28>*>/ naccantā\<*<29>*>/ sãtena vātena vijãyamānā\<*<30>*>/ yathāruciü attano santakaü paribhu¤jantā kāyikacetasika- sukhasamaīgino bhaveyyun ti sakalaraņņhassa ca rathasakaņādiyugavāhanassa\<*<31>*>/ yoggassa pattikasaükhātassa\<*<32>*>/ balassa ca negamajanapadasaükhātassa\<*<33>*>/ niga- massa ca sabbesaü sukham eva esitabbaü gavesitabban ti attho, khattiyena pajānatā ti khettānaü adhipatibhāvena khattiyo ti ca laddhanāmena pana etena avasesasatte atikkamma pajānatā ¤āõasampannena bhavitabban ti. Evaü Mahāsatto rājānaü ovadanto va anusāsanto va\<*<34>*>/ kālam akāsi. Rājā amacce pakkosāpetvā "imassa kapirājassa rājånaü viya sarãrakiccaü karothā" 'ti vatvā itthāgāram pi āõāpesi: "tumhe rattavatthanivatthā vikiõõakesā\<*<35>*>/ daõķadãpika- hatthā kapirājānaü parivāretvā āëāhanaü gacchathā" 'ti. \<-------------------------------------------------------------------------- 1 Bd attanā janitena vegena. 2 Bd ru-. 3 Bd -nnabbha. 4 Bd ahaü. 5 Ck appabho-. 6 Bd agga-. 7 Cks vittaü. 8 Bd -taü sarãraü, Cks ākaddhi ākaddhita-. 9 Bd omits kha-. 10 Cks baddho. 11 Cks -yo. 12 Cks -saü, omitting ti. 13 Cks -tãti. 14 Bd ru-. 15 Bd -mi icceva. 16 Cks tamaü, Bd tena hi maü. 17 Bd maraõato. 18 Bd adds pi. 19 Bd -o. 20 Bd ucchuü, Cs adds ucchu. 21 Bd -tigamanaü. 22 Bd catu. 23 Bd -taü, omitting pi. 24 Cks kintice. 25 Bd omits ca. 26 Bd pādaparicāri-. 27 Bd -vāritvā. 28 Cks -e. 29 Cks -o. 30 Ck vãji-, Cs viji-, Bd bija-. 31 Cks -ņāsu ceva vahassa. 32 Cks -kāsaü-, Bd -kaüsaü-. 33 Bd niga-. 34 Bd omits a. va. 35 Bd parikiõõa-. >/ #<[page 375]># %< 3. Kumbhakārajātaka. (108.) 375>% Amaccā dārånaü sakaņasatamattena citakaü kariüsu. Rājå- naü karaõaniyāmen' eva Mahāsattassa sarãrakiccaü katvā sãsa- kapālaü gahetvā ra¤¤o santikaü agamaüsu. Rājā Mahā- sattassa āëāhane cetiyaü kāretvā dãpe jālāpetvā gandhamālādãhi påjetvā sãsakapālaü suvaõõakhacitaü kāretvā kuntagge ņha- petvā purato kāretvā gandhamālādãhi påjento\<*<1>*>/ Bārāõasiü gantvā antorājadvāre ņhapetvā sakalanagaraü sajjāpetvā sattāhaü påjaü kāresi. Atha taü dhātuü gahetvā cetiyaü kāretvā yāvajãvaü gandamālādãhi påjento\<*<2>*>/ Bodhisattassa ovāde patiņ- ņhāya dānādãni pu¤¤āni karonto dhammena rajjaü kāretvā saggaparāyano ahosi. Satthā imaü desanaü\<*<3>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā rājā ânando ahosi\<*<4>*>/, parisā Buddhaparisā, kapi- rājā\<*<5>*>/ aham evā" 'ti. Mahākapijātakaü\<*<6>*>/. $<3. Kumbhakārajātaka.>$ Ambāhamaddaü vanamantarasmin ti. Idaü Satthā Jetavane viharanto kilesaniggahaü ārabbha kathesi. Vaņņhuü Pānãyajātake\<*<7>*>/ āvibhavissati. Tadā pana Sāvatthiyaü pa¤casatasa- hāyakā pabbajitvā antokoņisanthāre\<*<8>*>/ vasamānā aķķharattasamaye kāmavitakkaü vitakkayiüsu. Satthā attano sāvake rattiyā tayo vāre divasassa tayo vāre ti rattiüdivaü cha vāre\<*<9>*>/ olokento kikã va\<*<10>*>/ aõķaü viya camarã\<*<11>*>/ va\<*<10>*>/ vāladhiü viya mātā piyaputtaü viya eka- cakkhuko puriso cakkhuü viya rakkhati, tasmiü tasmiü yeva khaõe uppannakilesaü\<*<12>*>/ niggaõhati\<*<13>*>/. So taü divasaü aķķharattasamaye Jetavanaü parigaõhanto tesaü bhikkhånaü vitakkasamudācāraü ¤atvā "imesaü bhikkhånaü abbhantare ayaü kileso vaķķhanto arahattassa hetuü chindissati, idān' eva nesaü kilesaü niggaõhitvā arahattaü dassāmãti" gandhakuņito nikkhamitvā ânandattheraü pakkositvā ânanda \<-------------------------------------------------------------------------- 1 Bd påjitvā. 2 Bārāõasiü---påjento wanting in Bd. 3 Bd dhammade-. 4 Bd adds duņhakapi devadatto. 5 Bd adds pana. 6 Bf rājovādajātakaü, Bd adds dutiyaü. 7 Ck pa¤¤ājā-, Cs pu¤¤ājā- corr. to pa¤¤ājā-, Bd pa¤¤āsajā-. 8 Bd -saõhāre. 9 Bd adds sāvake. 10 Bd omits va. 11 Bd cā-. 12 Bd -nnaü ki-. 13 Bd -hāti. >/ #<[page 376]># %<376 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% antokoņisanthāre\<*<1>*>/ vasanakabhikkhå sabbe va sannipātehãti" sanni- pātāpetvā pa¤¤atta-Buddhāsane nisidi\<*<2>*>/. "Bhikkhave, antopavatta- kilesānaü vase\<*<3>*>/ vattituü na vaņņati, kileso hi vaķķhamāno paccāmitto viya mahāvināsaü pāpeti\<*<4>*>/, bhikkhunā nāma appakam pi\<*<5>*>/ kilesaü niggaõhituü vaņņati\<*<6>*>/, porāõakapaõķitā appamattakaü ārammaõaü disvā abbhantare pavattitakilesaü niggaõhitvā paccekabodhiü\<*<7>*>/ nib- battesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasinagarassa dvāragāme kumbhakāra- kule nibbattitvā vayappatto kuņumbaü saõņhapetvā ekaü put- ta¤ ca dhãtara¤ ca labhitvā kumbhakārakammaü\<*<8>*>/ nissāya putta- dāraü\<*<9>*>/ posesi\<*<10>*>/. Tadā Kāliīgaraņņhe Dantapuranagare\<*<11>*>/ Ka- raõķu\<*<12>*>/ nāma rājā mahantena parivārena uyyānaü gacchanto uyyānadvāre phalabhārabharitaü madhuraphalaü ambarukkhaü disvā hatthikkhandhagato\<*<18>*>/ yeva hatthaü pasāretvā ekaü am- bapiõķaü gahetvā uyyānaü pavisitvā maīgalasilāya nisinno dātabbayuttakānaü datvā ambaü paribhu¤ji. Ra¤¤ā gahita- kālato paņņhāya sesehi nāma gahetabbam evā 'ti amaccāpi brāhmaõagahapatikādayo pi ambāni pātetvā khādiüsu. Pacchā pacchā\<*<14>*>/ āgatā rukkhaü āruyha muggarehi pothetvā obhagga- vibhaggasākhaü katvā āmakaphalam\<*<15>*>/ pi asesetvā khādiüsu. Rājā divasaü uyyāne\<*<16>*>/ kãëitvā sāyaõhasamaye alaükatahatthik- khandhe\<*<17>*>/ nisãditvā gacchanto taü rukkhaü disvā hatthito otaritvā rukkhamålaü gantvā rukkhaü oloketvā "ayaü pāto va passantānaü atittikaro phalabhārabharito sobhamāno aņ- ņhāsi, idāni gahitaphalo obhaggavibhaggo asobhamāno ņhito" ti cintetvā puna a¤¤ato olokento aparaü nipphalaü ambarukkhaü disvā "esa rukkho attano nipphalabhāvena muõķamaõipabbato viya sobhamāno ņhito, ayaü pana phalitabhāvena\<*<18>*>/ imaü \<-------------------------------------------------------------------------- 1 Bd -saõhāre. 2 Bd -ditvā. 3 Bd -sena. 4 Bd -si. 5 Bd appamattakaü pi. 6 Bd -tãti. 7 Bd -dhi¤āõaü. 8 Cks -rakulaü. 9 Bd -dānaü. 10 Ck pe-. 11 Bd nanda-. 12 Bd karaõķako. 13 Bd hatthikhandavaragato. 14 Bd only one pacchā. 15 Cks āmapha-. 16 Cks -naü. 17 Bd -dhavare. 18 Bd saphala bhā-. >/ #<[page 377]># %< 3. Kumbhakārajātaka. (408.) 377>% vyasanaü patto, idaü agāramajjham pi phalitarukkhasadisaü, pabbajjā nipphalarukkhasadisā, sadhanass' eva bhayaü atthi\<*<1>*>/ niddhanassa bhayaü n' atthi, mayāpi nipphalarukkhena\<*<2>*>/ viya bhavitabban" ti phalarukkhaü ārammaõaü katvā rukkhamåle ņhitako va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā paccekabodhi¤āõaü nibbattetvā "viddhaüsitā\<*<3>*>/ dāni me mātu- kucchikuņikā, chinnā tãsu bhavesu paņisandhi, sodhitā saü- sārukkārabhåmi, sosito\<*<4>*>/ assusamuddo, bhinno\<*<5>*>/ aņņhipākāro\<*<6>*>/, n' atthi me puna paņisandhãti" āvajjanto\<*<7>*>/ sabbālaükārapati- maõķito\<*<8>*>/ va aņņhāsi. Atha naü amaccā āhaüsu: "atibahuü ņhit' attha mahārājā" 'ti. "Na mayaü rājāno\<*<9>*>/, paccekabuddhā nāma mayan" 'ti. "Paccekabuddhā na\<*<10>*>/ tumhādisā honti devā" 'ti. "Atha kãdisā hontãti". "Oropitakesamassukāsāvavattha- paņicchannā kule vā gaõe vā alaggā vātacchinnavalāhaka- rāhumuttacandamaõķalapaņibhāgā\<*<11>*>/ Himavati\<*<12>*>/ Nandamåla- pabbhāre vasanti, evaråpā deva paccekabuddhā" ti. Tasmiü khaõe rājā hatthaü ukkhipitvā sãsaü parāmasi, tāvad ev' assa gihiliīgaü antaradhāyi samaõaliīgaü pātur ahosi: Ticãvara¤ ca patto ca vāsi såci ca bandhanaü parissāvanena aņņh' ete yuttayogassa bhikkhuno ti evaüvuttasamaõaparikkhārā\<*<13>*>/ kāyapaņibaddhā\<*<14>*>/ va ahesuü. So ākāse ņhatvā mahājanassa ovādaü datvā anilapathena Uttarahimavante Nandamålapabbhāram eva agamāsi. Gandhāra- raņņhe pi Takkasilanagare Naggaji\<*<15>*>/ nāma rājā uparipāsāde pallaükavaramajjhagato ekaü itthiü ekekahatthe\<*<16>*>/ ekekamaõi- valayaü\<*<17>*>/ pilandhitvā avidåre nisãditvā gandhaü piüsamānaü disvā "etāni maõivalayāni\<*<18>*>/ ekekabhāvena\<*<19>*>/ na ghaņņanti\<*<20>*>/ na viravantãti\<*<21>*>/" olokento nisãdi. Atha sā dakkhiõahatthato \<-------------------------------------------------------------------------- 1 Cks omit atthi. 2 Ck -rukkho, Cs -rukkho corr. to rukkhena. 3 Ck Bd vidhaü-. 4 Cks sodhitā, Bd sositvā mayā. 5 Bd chindo. 6 Bd attā-. 7 Cks -ento. 8 Bd -paņi-. 9 Bd mahārā-. 10 Bd nāma. 11 Cks -lāhakā-, Bd -lāhatarāhumukhāmu-. 12 Bd -vante. 13 Bd -vuttā-. 14 Bd kāye-. 15 Bd nagiji. 16 Cks omit ekeka. 17 Bd -kaü ma-. 18 Bd omits maõi. 19 Ck -gena. 20 Bd ghaņentāti. 21 Ck vivaran-, Bd dhiravantanti. >/ #<[page 378]># %<378 VII. Sattanipāta. 2. Gandhāravagga (42.)>% valayaü vāmahatthe yeva pilandhitvā dakkhiõahatthena gan- dhaü saükaķķhitvā piüsituü ārabhi. Vāmahatthe valayaü\<*<1>*>/ dutiyaü āgamma ghaņņiyamānaü\<*<2>*>/ saddam akāsi. Rājā tāni dve valayāni a¤¤ama¤¤aü saüghaņņentāni\<*<3>*>/ viravantāni disvā cintesi: "idaü valayaü ekekakāle na ghaņņesi, dutiyaü āgamma ghaņņeti saddaü karoti, evam eva ime sattāpi ekekā na ghaņ- ņanti\<*<4>*>/ na viravanti dve tayo hutvā a¤¤ama¤¤aü saüghaņņanti\<*<5>*>/ kalahaü karonti, ahaü pana Kasmãra-Gandhāresu\<*<6>*>/ dvãsu rajjesu raņņhavāsino vicāremi, mayāpi ekavalayasadisena hutvā param avicāretvā attānaü eva vicārentena\<*<7>*>/ vasituü vaņņatãti" saüghaņņanavalayam\<*<8>*>/ ārammaõaü katvā yathānisinno va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā paccekabodhi- ¤āõaü nibbattesi, sesaü purimasadisam eva. Videharaņņhe Mithilanagare Nimirājā nāma\<*<9>*>/ bhuttapātarāso amaccagaõa- parivuto vivaņasãhapa¤jarena antaravãthiü pekkhamāno aņņhāsi. Ath' eko seno sånāpaõato maüsapesiü gahetvā ākāsaü pak- khandi. Tam enaü ito c' ito ca gijjhādayo sakuõā sampari- vāretvā āhārahetu tuõķena viheņhentā pakkhena\<*<10>*>/ paharantā pādehi maddantā agamiüsu\<*<11>*>/. So attano vadhaü asahamāno\<*<12>*>/ taü maüsaü chaķķesi\<*<13>*>/, a¤¤o gaõhi, sakuõā imaü mu¤citvā taü anubandhiüsu, tena pi vissaņņhaü a¤¤o aggahesi, tam pi tath' eva viheņhesuü. Rājā te sakuõe disvā cintesi: "yo yo maüsapesiü gaõhi tassa tass' eva dukkhaü, yo yo vissajjesi tassa tass' eva sukhaü, ime pi pa¤ca kāmaguõe\<*<14>*>/ yo yo gaõ- hati tassa tass' eva dukkhaü, itarassa sukhaü, ime hi ba- hunnaü sādhāraõā, mayhaü kho pana soëasa itthisahassāni, mayā vissaņņhamaüsapiõķena viya senena\<*<15>*>/ pa¤cakāmaguõe pahāya sukhitena bhavituü vaņņatãti\<*<16>*>/" yoniso manasikaronto \<-------------------------------------------------------------------------- 1 Bd maõiva-. 2 Bd saüghaņi-. 3 Cks -tā, Bd -to. 4 Ck ghaņa-, Bd ghaņe-. 5 Bd -ghatteti. 6 Bd imasmiü Gandhāre. 7 Bd vicaran-. 8 Bd -naüva-. 9 Bd mimināmarājā. 10 Bd pakkhehi. 11 Bd āgamaüsu. 12 Ck -ne, Cs -ne corr. to -no. 13 Cks chaķķhe-, Bd chāķesi. 14 Ck -õā, Cs -õā corr. to -õe. 15 Ck sesena, Cs sesenana corr. to senena, Bd visaņhamaüsapiõķatuõķena senena viya. 16 Bd adds so. >/ #<[page 379]># %< 3. Kumbhakārajātaka. (408.) 379>% yathāņhito va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķ- ķhetvā paccekabodhi¤āõaü nibbattesi, sesaü purimasadisam eva. Uttarapa¤cālaraņņhe Kampillanagare Dummukho\<*<1>*>/ nāma\<*<2>*>/ rājā bhuttapātarāso sabbālaükārapatimaõķito\<*<3>*>/ amaccaparivuto vi- vaņasãhapa¤jarena rājaügaõaü olokento aņņhāsi. Tasmiü khaõe\<*<4>*>/ vajadvāraü vivariüsu, usabhā vajato {nikkhamitvā} kilesavasena ekaü gāviü anubandhiüsu, tatth' eko tikhiõasiīgo mahāusabho a¤¤aü usabhaü āgacchantaü disvā kilesamaccherābhibhåto ti- khiõasiīgena antarasatthimhi\<*<5>*>/ pahari, tassa pahāramukhena antāni nikkhamiüsu\<*<6>*>/, tatth' eva jãvitakkhayaü pāpuõi. Rājā\<*<7>*>/ disvā cintesi: "ime sattā tiracchānagate ādiü katvā kilesava- sena dukkhaü pāpuõanti, ayaü usabho kilesaü nissāya jãvi- takkhayaü patto, a¤¤e pi sattā kileseh' eva kampanti, mayā imesaü sattānaü kampanakilese pahātuü vaņņatãti" so ņhitako va tãõi lakkhaõāni sallakkhetvā vipassanaü vaķķhetvā pacce- kabodhi¤āõaü nibbattesi, sesaü purimasadisam eva. Ath' eka- divasaü te\<*<8>*>/ cattāro paccekabuddhā bhikkhācāravelaü sallak- khetvā Nandamålapabbhārā nikkhamma Anotattadahe nāga- latādantakaņņhaü khāditvā katasarãrapaņijagganā\<*<9>*>/ Manosilātale ņhatvā\<*<10>*>/ nivāsetvā pattacãvaram ādāya iddhiyā ākāse uppatitvā pa¤cavaõõavalāhake maddamānā gantvā Bārāõasinagaradvāra- gāmassa\<*<11>*>/ avidåre otaritvā ekasmiü phāsukaņņhāne cãvaraü pārupitvā\<*<12>*>/ pattaü gahetvā dvāragāmaü\<*<13>*>/ pavisitvā piõķāya caranto Bodhisattassa gehadvāraü sampāpuõiüsu. Bodhisatto te disvā tuņņhacitto\<*<14>*>/ gehaü pavesetvā\<*<15>*>/ pa¤¤attāsane nisãdā- petvā dakkhiõodakaü datvā paõãtena khādaniyena bhojaniyena parivisitvā ekamantaü nisãditvā saüghattheraü vanditvā "bhante, tumhākaü pabbajjā ativiya sobhati, vippasannāni kho indriyāni, parisuddho\<*<16>*>/ chavivaõõo\<*<16>*>/, kin nu kho ārammaõaü \<-------------------------------------------------------------------------- 1 Bd mudukho. 2 Cks omit nāma. 3 Bd -paņi-. 4 Bd adds gopālakā. 5 Ck -satthimpi, Bd -suttimhi. 6 Bd adds so. 7 Bd adds taü. 8 Bd omits te. 9 Bd -paņijaggiyamānā. 10 Bd omits ņhatvā. 11 Bd -gāmakassa. 12 Cs pārå-, Bd -rumpetvā. 13 Bd gāmadvāraü. 14 Bd adds hutvā. 15 Bd pavise-. 16 Bd -ā. >/ #<[page 380]># %<380 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% disvā tumhe imaü bhikkhācariyaü pabbajjaü upagatā" ti pucchi, yathā ca saüghattheraü evaü\<*<1>*>/ sese pi upasaükamitvā pucchi. Ath' assa te cattāro pi janā "ahaü asukaraņņhe asukanagare asukarājā nāma hutvā" ti ādinā nayena attano attano abhinik- khamanavatthåni kathetvā paņipāņiyā ekekaü gātham āhaüsu: @*>/ saüviråëhaü, tam addasaü phalahetå\<*<3>*>/ vibhaggaü, taü disvā bhikkhācariyaü carāmi. || Ja_VII:90 ||>@ @*>/ naravãraniņņhitaü\<*<5>*>/ nārã\<*<6>*>/ yugaü dhārayi appasaddaü, dutiya¤ ca āgamma ahosi saddo, taü disvā bhikkhācariyaü carāmi. || Ja_VII:91 ||>@ @*>/ ekaü samānaü bahukā samecca āhārahetå\<*<3>*>/ paripātayiüsu, taü disvā bhikkhācariyaü carāmi. || Ja_VII:92 ||>@ @*>/ vitunnaü, taü disvā bhikkhācariyaü carāmãti. || Ja_VII:93 ||>@ Tattha ambāhamaddan ti ambarukkhaü ahaü addasaü, vanamanta- rasmin ti vanāntare\<*<8>*>/ ambavanamajjhe ti attho, saüviråëhan ti suvaķķhi- taü, tamaddasan ti taü uyyānato nikkhamanto\<*<9>*>/ phalahetu vibhaggaü puna addasaü, taü disvā ti taü phalahetu bhaggaü\<*<10>*>/ disvā paņiladdhasaü- vego paccekabodhi¤āõaü nibbattetvā imaü bhikkhācariyaü pabbajjaü upagato 'smi, tasmā bhikkhācariyaü carāmãti idaü so phalahetu vibhaggaü am- barukkhaü\<*<11>*>/ dassanato paņņhāya sabbaü cittācāraü kathetvā va kathesi\<*<12>*>/, se- sānaü vissajjanesu pi es' eva nayo, ayaü pan' ettha anuttānapadadãpanā\<*<13>*>/, selan ti maõivalayaü, naravãraniņņhitan\<*<14>*>/ ti vãranaraniņņhitaü\<*<15>*>/ paõķita- \<-------------------------------------------------------------------------- 1 Cks omit evaü. 2 Bd -taü. 3 all four MSS. -tu. 4 Bd -ņhaü, Bf samuņha. 5 Bd -viduņhitaü, Bf -vaduniņhitaü. 6 all four MSS. -ri. 7 Bd -pamā arahantaü. 8 Bd vanamantare. 9 Cks -kkhanto. 10 Bd vibha-. 11 Bd vibhaggāmbarukkhassa. 12 Bd dassesi. 13 Ck -padadinā. 14 Bd naravidåniņhitan. 15 Bd vidånagarehi niņhitaü. >/ #<[page 381]># %< 3. Kumbhakārajātaka. (408.) 381>% purisena\<*<1>*>/ katan ti attho, yugan ti ekekasmiü ekekaü katvā ekaü valaya- yugaü\<*<2>*>/, dijā dijan ti gahitamaüsapiõķaü dijaü avasesadijā, kuõapamāha- rantan\<*<3>*>/ ti taü\<*<4>*>/ maüsapiõķaü ādāya harantaü, samecca ti samāgantvā sannipatitvā, paripātayiüså 'ti koņņhentā\<*<5>*>/ anubandhiüsu, usabhāhamad- dan ti usabhaü ahaü addasaü, calakkakun ti calakakudhaü\<*<6>*>/. Bodhisatto ekekaü gāthaü sutvā "sādhu bhante tum- hākam ev' etaü ārammaõaü anuråpan" ti ekekassa pacceka- buddhassa thutiü akāsi, ta¤ ca pana catuhi janehi desitaü dhammakathaü sutvā gharāvāse anapekkho hutvā pakkantesu paccekabuddhesu bhuttapātarāso sukhaü\<*<7>*>/ nisinno bhariyaü āmantetvā "bhadde ete cattāro paccekabuddhā rajjaü pahāya pabbajitā aki¤canā apalibodhā pabbajjāsukhena\<*<8>*>/ vãtināmenti, ahaü pana bhatiyā jãvikaü kappemi, kim me gharāvāsena, tvaü puttake saügaõhantã\<*<9>*>/ gehe vasā\<*<10>*>/" 'ti vatvā dve gā- thā āha\<*<11>*>/: @*>/ nāma Kaliīgānaü\<*<13>*>/ Gandhārāna¤ ca Naggaji Nimirājā Videhānaü Pa¤cālāna¤ ca Dummukho\<*<14>*>/, ete raņņhāni hitvāna pabbajiüsu aki¤canā. || Ja_VII:94 ||>@ @*>/ devasamā samāgatā\<*<16>*>/ aggã\<*<17>*>/ yathā pajjalito tath' ev' ime\<*<18>*>/, aham pi eko carissāmi\<*<19>*>/ Bhaggavi\<*<20>*>/ hitvāna kāmāni yathodhikānãti\<*<21>*>/. || Ja_VII:95 ||>@ Tāsaü attho\<*<22>*>/: bhadde esa saüghattherapaccekabuddho\<*<23>*>/ Dantapure nāma nagare Karaõķu\<*<24>*>/ nāma Kaliīgānaü janapadassa rājā, dutiyo Takkasilānagare\<*<25>*>/ Naggaji nāma Gandhārānaü janapadassa rājā, tatiyo Mithilanagare Nimi nāma Videhānaü janapadassa rājā, catuttho Kampillanagare Dummukho\<*<14>*>/ nāma Uttarapa¤cālānaü janapadassa rājā, te evaråpāni raņņhāni hitvā aki¤canā hutvā pabbajiüsu\<*<26>*>/, ime pana sabbe pi visuddhidevehi purimapaccekabuddhehi samānā ekato samāgatā, yathā hi aggi pajjalito obhāsati tath' eva me ti\<*<27>*>/ ime pi \<-------------------------------------------------------------------------- 1 Bd -sehi. 2 Bd -yugalaü? 3 Ck -paü māha-, Bd guõapamā aharitan. 4 Bd omits taü. 5 Bd koņento. 6 Bd calagakkakudhaü. 7 Bd -kha. 8 Bd omits pabbajjā. 9 Ck -ti, Bd -tā. 10 Bd -sathā. 11 Bd abhāsi. 12 Bdf karakaõķa. 13 Bdf kaüli-. 14 Bd mudukho. 15 Cks vame, Bdf pime. 16 Bdf omit samā. 17 all four MSS. -i. 18 Bdf -pime. 19 Cks eko va-, Bd eko vi-, Bf eko cassā. 20 Bd aggavi. Bf aggivaü. 21 Bd yatoņhitāniti, Bf satocaditāni. 22 Bd tassattho. 23 Bd -ro-. 24 Bd karakaõķaüko. 25 Bd -la-. 26 Ck adds sabbevame, Cs has crossed over sabbevane. 27 Ck omits ti, Cs omits me ti. >/ #<[page 382]># %<382 VII Sattanipāta. 2. Gandhāravagga. (42.)>% tath' eva\<*<1>*>/ sãlādãhi pa¤cahi guõehi obhāsanti, yathā ete tathā aham pi\<*<2>*>/ eko carissāmãti attho, bhaggavãti pana\<*<3>*>/ bhariyaü ālapati, hitvāna kāmānãti råpādayo vatthukāme hitvā, yathodhikānãti\<*<4>*>/ attano odhivasena\<*<5>*>/ ņhitāni, idaü vuttaü hoti: råpādiodhivasena\<*<6>*>/ yathodhi\<*<7>*>/ te vatthukāme pahāya aham pi pabbajitvā eko carissāmãti, yatodhikānãti\<*<8>*>/ pi pāņho, tass' attho: yato uparato\<*<9>*>/ odhi etesan ti yatodhikāni uparatakoņņhāsāni\<*<10>*>/, pabbajissāmãti cintita- kālato paņņhāya hi kilesakāmānaü eko koņņhāso uparato nāma hoti niruddho tassa vatthubhåto kāmakoņņhāso pi uparato va\<*<11>*>/ hotãti. Sā tassa kathaü sutvā "mayham pi kho sāmi pacceka- buddhānaü dhammakathaü sutakālato paņņhāya ghare\<*<12>*>/ cittaü na saõņhātãti" vatvā: @*>/, na hi a¤¤o atthi, anusāsitā me na\<*<14>*>/ bhaveyya pacchā, aham pi ekā\<*<15>*>/ carissāmi bhaggava sakuõã va muttā purisassa hatthā ti || Ja_VII:96 ||>@ imaü gātham āha. Tattha nnusāsitā me na\<*<14>*>/ bhaveyya pacchā ti anusāsako\<*<16>*>/ ovādako na bhaveyya dullabhattā ovādakānaü, tasmā ayam eva pabbajituü\<*<17>*>/ kālo na hi a¤¤o atthãti dasseti, sakuõã va muttā ti yathā sakuõikena gahetvā sakuõa- pacchiyaü khittāsu sakuõãsu tassa hatthato muttā ekā sakuõã anilapathaü laü- ghayitvā yathārucitaü ņhānam gantvā ekikā\<*<18>*>/ careyya tathāham\<*<19>*>/ pi tava hat- thato muttā ekā\<*<20>*>/ va carissāmãti sayam pi pabbajitukāmā hutvā evam āha. Bodhisatto tassā kathaü sutvā tuõhã\<*<21>*>/ ahosi. Sā pana Bodhisattaü va¤cetvā puretaraü pabbajitukāmā "sāmi pānã- yatitthaü gamissāmi dārake olokehãti" ghaņaü ādāya gacchantã\<*<22>*>/ viya palāyitvā nagarasāmante tāpasānaü santikaü\<*<23>*>/ gantvā pabbaji. Bodhisatto tassā anāgamanaü ¤atvā sayaü dārake posesi. Aparabhāge tesu thokaü vaķķhitvā attano ayanāya\<*<24>*>/ jānanasamatthataü\<*<25>*>/ pattesu\<*<26>*>/ tesaü vãmaüsanatthaü ekadi- \<-------------------------------------------------------------------------- 1 Ck omits tatheva and adds me. 2 Bd adds pabbajitvā. 3 Bd omits pana. 4 Bd yatoņhitāniti. 5 Ck ovadi-, Bd oņhi-. 6 Ck ovadhi-, Bd odi-. 7 Cks yathādhi. 8 Bd yatoņhikāniti. 9 Bd -ri-. 10 Bd vā. 11 Bd agāre. 12 Cks -le, Bf ayamo kāko. 13 Cs ce na, Bdf -sikā neva. 14 Cks add va. 15 Bd -siko. 16 Bd pabbajjita. 17 Bd adds va. 18 Bd tathā aham. 19 Bd ekikā. 20 Cs Bd -i. 21 all three MSS. -i. 22 Bd -ke. 23 Bd āyānaya. 24 Bd -kaü. 25 Ck patthosu, Bd sampattesu pi. >/ #<[page 383]># %< 3. Kumbhakārajātaka. (408.) 383>% vasaü bhattaü pacanto thokaü uttaõķulaü paci ekadivasaü thokaü kilinnaü ekadivasaü supakkaü ekadivasaü atikilinnaü ekadivasaü aloõaü\<*<1>*>/ ekadivasaü atiloõaü\<*<1>*>/. Dārakā "tāta ajja bhattaü uttaõķulaü ajja atikilinnaü\<*<2>*>/ ajja supakkaü\<*<3>*>/ ajja aloõakaü\<*<4>*>/ ajja atiloõan\<*<5>*>/" ti kathesuü. Bodhisatto\<*<6>*>/ "āma tātā" ti vatvā cintesi: "ime dārakā idāni āmapakkaloõikāloõikā- ni\<*<7>*>/ jānanti, attano dhammatāya jãvituü sakkhissanti, mayā pab- bajituü vaņņatãti." Atha te dārake ¤ātakakulānaü\<*<8>*>/ dassetvā\<*<9>*>/ isipabbajjaü pabbajitvā nagarasāmante yeva vasi. Atha naü ekadivasaü Bārāõasiyaü bhikkhāya carantã\<*<10>*>/ paribbājikā disvā vanditvā "ayya dārakā te nāsitā ma¤¤e" ti āha. Mahāsatto "nāhaü dārake nāsemi, tesaü attano ayanāya jānanakāle\<*<12>*>/ pab- bajito 'mhi, tvaü tesaü acintetvā pabbajjāya abhiramā" 'ti vatvā osānagātham āha: @*>/, tam ahaü disvā pabbajiü, car' eva\<*<13>*>/ tvaü carām' ahan ti. || Ja_VII:97 ||>@ Tattha tamahan ti taü ahaü dārakānaü kiriyaü disvā pabbajito, ca- reva\<*<14>*>/ tvaü carāmahan ti tvam pi bhikkhācariyam eva cara, aham Pi bhikkhācariyaü eva carissāmãti. Iti so paribbājikaü ovaditvā uyyojesi. Sāpi ovādaü ga- hetvā Mahāsattaü vanditvā yathārucitaü ņhānaü gatā\<*<15>*>/. ōha- petvā kira taü divasaü na te puna a¤¤ama¤¤aü addasaüsu. Bodhisatto\<*<16>*>/ jhānābhi¤¤aü nibbattetvā brahmalokåpago ahosi. Satthā imaü desanaü\<*<17>*>/ āharitvā\<*<18>*>/ jātakaü samodhānesi: (sacca- pariyosāne pa¤casatā bhikkhå arahatte patiņņhahiüsu) "Tadā dhãtā Uppalavaõõā ahosi, putto Rāhulakumāro, paribbājikā Rāhulamātā, paribbājako\<*<19>*>/ aham evā" 'ti. Kumbhakārajātakaü\<*<20>*>/. \<-------------------------------------------------------------------------- 1 Bd -nakaü. 2 Bd ajja kilinaü. 3 Bd adds ajja atikilinnaü. 4 Bd lo-. 5 Bd -nakan. 6 Bd sutvā bodisatto ajja. 7 Cks -kāti, Bd pakkaloõikāni. 8 Bd ¤ātakānaü, Cs -tulānaü. 9 Bd datvā paņicchāpetvā amma tāta ime dārake sādhukaü posehãti vatvā so ¤ātakānaü paridevantānaü a¤¤eva nagarā nikkhamitvā. 10 Bd -taü. 11 Ck ānāya-, Bd āyānaya. 12 Bdf -na-. 13 Cs careva corr. to caretha, Bd caredha. 14 Cs carava corr. to caretha, Bd caretha. 15 Bd gaütvā. 16 Bd adds ca. 17 Bd dhammade-. 18 Bd adds saccāni pakāsetvā. 19 Bd adds pana. 20 Bd adds tatiyaü. >/ #<[page 384]># %<384 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% $<4. Daëhadhammajātaka.>$ Aha¤ce daëhadhammāyā\<*<1>*>/ 'ti. Idaü Satthā Kosam- biyaü nissāya Ghositārāme\<*<2>*>/ viharanto Udenassa ra¤¤o Bhad- davatiyahatthiniü\<*<3>*>/ ārabbha kathesi. Tassā pana hatthiniyā\<*<3>*>/ laddhavidhāna¤ ca Udenassa rājavaüso ca Mātaīgajātake āvibhavis- sati. Ekadivasaü pana sā hatthinã nagarā nikkhamantã Bhagavantaü pāto va ariyagaõaparivutaü anopamāya Buddhasiriya nagaraü piõķāya pavisantaü disvā Tathāgatassa pādamåle nipajjitvā "Bhagavā sabba¤¤å sabbalokanitthārã\<*<4>*>/, Udeno vaüsarājā\<*<5>*>/ maü taruõakāle kammaü nit- tharituü samatthakāle `imaü nissāya\<*<6>*>/ jãvita¤ ca rajja¤ ca devi¤\<*<7>*>/ ca laddhā' ti piyāyitvā mahantaü parihāraü adāsi, sabbālaükārehi alaü- karitvā\<*<8>*>/ tiņņhanaņņhāne\<*<9>*>/ gandhaparibhaõķaü\<*<10>*>/ kāretvā\<*<11>*>/ samantā citra- sāõiü parikkhipāpetvā gandhatelena dãpaü jāletvā\<*<12>*>/ dhåmataņņakaü\<*<13>*>/ ņhapāpetvā karãsachaķķanaņņhāne\<*<14>*>/ suvaõõakaņāhaü patiņņhāpetvā maü citrattharakapiņņhe\<*<15>*>/ ņhapesi, rājāraha¤ ca\<*<16>*>/ me nānaggarasabhojanaü\<*<17>*>/ dāpesi, idāni pana me mahallakakāle\<*<18>*>/ kammaü nittharituü asamat- thakāle sabbaü taü parihāraü acchindi, anāthā nippaccayā hutvā ara¤¤e ketakāni khādantã\<*<19>*>/ jãvāmi, a¤¤aü mayhaü paņisaraõaü n' atthi, Udenaü\<*<20>*>/ mama guõaü sallakkhāpetvā porāõakaparihāraü me paņipākatikaü kāretha Bhagavā" 'ti paridevamānā Tathāgataü yāci. Satthā "gaccha tvaü, ahaü te ra¤¤o kathetvā yasaü paņipākatikaü kāressāmãti" vatvā ra¤¤o nivesanadvāraü agamāsi. Rājā Tathāgataü pavesetvā antonivesane\<*<21>*>/ Buddha-pamukhassa bhikkhusaüghassa\<*<22>*>/ ma- hādānaü pavattesi. Satthā bhattakiccapariyosāne anumodanaü ka- ronto "mahārāja Bhaddavatikā kahan" ti pucchi. "Na jānāmi bhante" ti. "Mahārāja upakārakānaü yasaü datvā mahallakakāle gahetuü\<*<23>*>/ nāma na vaņņati, kata¤¤unā katavedinā bhavituü vaņņati, Bhaddava- tikā idāni mahallikā jarājiõõā anāthā hutvā ara¤¤e ketakāni khādantã\<*<24>*>/ jãvati, taü\<*<25>*>/ jiõõakāle anāthaü kātuü tumhākaü ayuttan" ti Bhad- davatikāya guõaü kathetvā "sabbaü porāõakaparihāraü pākatikaü\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bd ahaü ve---dhammassā. 2 Cs Bd -sitā-. 3 Bd adds sā. 4 Cks -ri, Bd lokaniņharaõaü. 5 Bd ca rājā. 6 Bd adds mayā. 7 Bd devi¤ corr. to devi. 8 Ck -ri, Cs -ri corr. to -rã. 9 Bd tiņhaņhāne. 10 Bd gandhena pa- 11 Bd adds mattakesuvaõõatārakavitānaü bandhāpetvā. 12 Bd jālāpetvā. 13 Bd dhumakaņāhakaü. 14 Bd -chaķanaņhāne. 15 Bd cittattharaõapiņhe ca. 16 Ck rājāha¤ca, Cs rajārahamba. 17 Bd -na¤ca. 18 Ck -la. 19 Ck Bd -ti, Cs -ti corr. to -tã. 20 Bd -narājānaü. 21 Bd anto--pavesetvā. 22 Bd omits bhikkhu. 23 Bd jahe- 24 all three MSS. -ti. 25 Bd omits tam. 26 Bd paņipā-. >/ #<[page 385]># %< 4. Daëhadhammajātaka. (409.) 385>% karohãti" vatvā pakkāmi. Rājā tathā akāsi. "Tathāgatena kira. Bhaddavatikāya guõe\<*<1>*>/ kathetvā porāõakayaso paņipākatiko kārito\<*<2>*>/" ti sakalanagaraü patthari. Bhikkhusaüghe pi\<*<3>*>/ sā pavatti pākaņā jātā, atha\<*<4>*>/ bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Satthārā kira Bhaddavatikāya guõaü kathetvā porāõakayaso paņi- pākatiko kārito" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave eta- rahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Tathāgato etissā guõaü kathetvā naņ- ņhaü\<*<5>*>/ yasaü paņipākatikaü\<*<2>*>/ kāresi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Daëhadhammo nāma rājā rajjaü kāresi. Tadā Bodhisatto amaccakule nibbattitvā vayap- patto taü rājānaü upaņņhahi. So tassa santikā mahantaü yasaü labhitvā amaccaratanaņņhāne\<*<6>*>/ aņņhāsi. Tadā tassa ra¤¤o ekā oņņhivyādhi thāmabalasampannā mahabbalā {ahosi}. Ekadivasaü yojanasataü gacchati, ra¤¤o dåteyyaharaõakiccaü karoti, saügāme yuddhaü katvā sattumaddanaü karoti. Rājā "ayaü me bahåpakārā" ti tassā sabbālaükāraü datvā Udenena Bhaddavatikāya dinnasadisaü sabbaparihāraü dāpesi. Ath' assā jiõõadubbalakāle rājā sabbaü yasaü gaõhi. Sā tato paņ- ņhāya anāthā hutvā ara¤¤e tiõapaõõāni khādantã jãvati. Ath' ekadivasaü rājakule bhājanesu appahontesu rājā kumbhakāraü pakkosāpetvā "bhājanāni kira na-ppahontãti" āha. "Gomayā- haraõayānake yojetuü goõe\<*<7>*>/ na labhāmi devā" 'ti. Rājā tassa kathaü sutvā "amhākaü oņņhivyādhi kuhin\<*<8>*>/" ti pucchi. "At- tano dhammatāya carati devā" 'ti. Rājā "ito\<*<9>*>/ paņņhāya taü yojetvā gomayaü āharā" 'ti taü kumbhakārassa adāsi. Kum- bhakāro "sādhu devā" 'ti tathā akāsi. Ath' ekadivasaü sā nagarā nikkhamamānā\<*<10>*>/ nagaraü pavisantaü Bodhisattaü disvā\<*<11>*>/ tassa pādamåle nipajjitvā paridevamānā "sāmi, rājā maü taruõakāle bahåpakārā ti sallakkhetvā mahantaü yasaü \<-------------------------------------------------------------------------- 1 Bd -õaü. 2 Bd omits paņi. 3 Cks -ghesu hi. 4 Bd adds te. 5 Ck naņņaü, Cs naņņaü corr. to naņņhaü. 6 Bd amacce ņhāne. 7 Bd omits goõe. 8 Bd kahaü. 9 Cks tato. 10 Ck nikkhammanānagaraü, Bd nikkhamānassāyaü, Cs nikkhammamātā. 11 Bd adds vanditvā. >/ #<[page 386]># %<386 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% datvā idāni mahallakakāle sabbaü acchinditvā\<*<1>*>/ mayi cittam pi na karoti, ahaü\<*<2>*>/ anāthā ara¤¤e tiõapaõõāni khādantã\<*<3>*>/ jã- vāmi, evaü dukkhappattaü\<*<4>*>/ idāni yānake\<*<5>*>/ yojetuü kumbha- kārassa adāsi, ņhapetvā tumhe a¤¤aü\<*<6>*>/ mayhaü paņisaraõaü n' atthi, mayā ra¤¤o katåpakāraü tumhe jānātha\<*<7>*>/, sādhu dāni\<*<8>*>/ me naņņhaü yasaü paņipākatikaü karothā" 'ti vatvā tisso gāthā abhāsi: @*>/ Daëhadhammāya\<*<10>*>/ vahantã\<*<3>*>/ nābhirādhayiü nudantã\<*<11>*>/ urasiü\<*<12>*>/ sallaü yuddhe vikkantacārinã\<*<13>*>/. || Ja_VII:98 ||>@ @*>/ rājā jānāti mama vikkamaporisaü saügāme sukatantāni dåtavippahitāni\<*<15>*>/ ca. || Ja_VII:99 ||>@ @*>/ nånāhaü marissāmi abandhu aparāyinã\<*<17>*>/, tathā\<*<18>*>/ hi kumbhakārassa dinnā chakaõahārikā ti. || Ja_VII:100 ||>@ Tattha vahantãti dåteyyaharaõaü\<*<119>*>/ saügāme balakoņņhabhedan ti\<*<20>*>/ taü taü kiccaü\<*<21>*>/ vahantã\<*<22>*>/ nittharantã\<*<23>*>/, nudantã\<*<24>*>/ urasiü\<*<12>*>/ sallan ti urasmiü baddhaü\<*<25>*>/ khaõķaü\<*<26>*>/ asiü vā sattiü vā\<*<27>*>/ yuddhakāle sattånaü upari abhi- harantã\<*<28>*>/, vikkantacārinãti vikkamaü\<*<29>*>/ katvā parabalavijayena\<*<30>*>/ yuddhe\<*<31>*>/ vikkantagāminã, idaü vuttaü boti: sace sāmi ahaü imāni kiccāni karontã\<*<32>*>/ ra¤¤o Daëhadhammassa cittaü nārādhayiü na paritosesiü ko dāni a¤¤o tassa cittaü ārādhessatãti\<*<33>*>/, mama vikkamaporisan ti mayā kataü purisaparak- kamaü, sukatantānãti sukatāni yathā\<*<34>*>/ kammān' eva kammantāni vanān' eva vanantāni\<*<35>*>/ evam idha sukatantānãti\<*<36>*>/ vuttāni, dåtavippahitāni\<*<37>*>/ cā 'ti gale paõõaü bandhitvā asukara¤¤o nāma dehãti pahitāya mayā ekadivasen' eva yojanasataü gantvā katāni\<*<38>*>/ dåtapesanāni ca, na ha nåna rājā jānātãti\<*<39>*>/ nåna\<*<40>*>/ tumhākaü rājā etāni mayā katāni kiccāni na jānāti, aparāyinãti \<-------------------------------------------------------------------------- 1 Bd anicch-. 2 Bd adds pana. 3 all three MSS. -i. 4 Bd adds maü. 5 Cks -kaü. 6 Bd a¤¤o. 7 Bd jānāpetha. 8 Bd idā-. 9 Cs ahace? Bd ahaü ve. 10 Bd-mmassa. 11 Cks -ti, Bd duranti corr. to daranti. 12 Bd -ai. 13 Ck -cārini, Cs -cārãni, Bd -cārāni. 14 Cs nhanu, Bd nusānu. 15 Ck dåtaü-, Cs dåtiü corr. to dåtaü-, Bd duta-. 16 Cs yā. 17 Bd abandhumaragayini. 18 Bd tadā. 19 Bd -na. 20 Bd balavakoņhakabhinnanaü. 21 Ck nicca. 22 all three MSS. -ti. 23 Cks -ti, Bd nitharanti. 24 Cks -ti, Bd omits nudantã. 25 Bd bandhaü. 26 Ck baddhaü, Bd omits khaõķaü. 27 Bd omits s. vā. 28 Ck abhiranti, Cs abhianti, Bd abhihāranti. 29 Bd utakkamaü parakkamaü. 30 Bd parabale sakalavi-. 31 Bd -ena. 32 Cks -i, Bd omits karontã. 33 Bd -dhayissa-. 34 Bd adds hi. 35 Cs vanattāti. 36 Bd evamidha sukathāneva sukantakāniti. 37 Bd dutavippatitāni. 38 Bd tāni. 39 Cks jānāti, Bd nuna rājā na jānātãti. 40 Bd nanu. >/ #<[page 387]># %< 4. Daëhadhammajātaka. (409.) 387>% appatiņņhā appaņisaraõā, tathā hãti tadā hi\<*<1>*>/, ayam eva vā pāņho, dinnā ti ahaü ra¤¤ā chakaõahārikaü\<*<2>*>/ katvā kumbhakārassa dinnā ti. Bodhisatto tassā kathaü sutvā "tvaü mā soci, ahaü ra¤¤o kathetvā tava yasaü paņipākatikaü karissāmãti" taü samassāsetvā nagaraü pavisitvā bhuttapātarāso ra¤¤o santikaü gantvā kathaü samuņņhāpetvā "mahārāja, nanu tumhākaü asukā nāma oņņhivyādhi\<*<3>*>/ asukaņņhāne ca asukaņņhāne ca ure sallaü bandhitvā saügāmaü nitthari, asukadivasaü nāma gã- vāya paõõaü bandhitvā pesitā\<*<4>*>/ yojanasataü agamāsi, tumhe pi 'ssā mahantaü yasaü adattha\<*<5>*>/, sā idāni kuhin\<*<6>*>/" ti. "Tam ahaü kumbhakārassa gomayāharaõatthāya\<*<7>*>/ adāsin" ti. Atha naü Bodhisatto "yuttaü nu kho\<*<8>*>/ mahārāja tumhākaü taü\<*<9>*>/ kumbhakārassa yānake yojanatthāya dātun" ti vatvā\<*<10>*>/ ovāda- vasena catasso gāthā abhāsi: @*>/ poso tāvad eva pavãõati, atthāpāye jahantã\<*<11>*>/ naü oņņhivyādhiü va\<*<12>*>/ khattiyo. || Ja_VII:101 ||>@ @*>/. || Ja_VII:102 ||>@ @*>/ atthā tassa pavaķķhanti ye honti abhipatthitā\<*<15>*>/. || Ja_VII:103 ||>@ @*>/ yāvant' ettha samāgatā: sabbe kata¤¤uno hotha, ciraü saggamhi ņhassathā\<*<17>*>/ 'ti. || Ja_VII:104 ||>@ Tattha paņhamagāthāya tāva attho: idh' ekacco a¤¤āõajātiko poso yāvatā- siüsati\<*<18>*>/ yāva idaü nāma me ayaü kātuü sakkhissatãti paccāsiüsati tāvad eva taü purisaü pavãõati\<*<19>*>/ bhajati sevati, tassa pana atthāpāye vaķķhiyā apa- gamane parihãnakāle taü\<*<20>*>/ nānākiccesu patthitaü posaü ekacce bālā imaü otthivyādhiü ayaü khattiyo viya jahanti, katakalyāõo ti parena attano kata- kalyāõakammo\<*<21>*>/, katattho ti nipphāditakicco, nāvabujjhatãti pacchā taü \<-------------------------------------------------------------------------- 1 Bd tadā hi ti tathā hi. 2 Ck -kā, Cs -ka corr. to -kaü, Bd chakalakahārikā. 3 Bd odhi-. 4 Bd -sitvā. 5 Ck adatthā, Cs -ā corr. to-a, Bd adatta. 6 Bd kahan. 7 Cks -yaha-. 8 Bd na yuttaü kho. 9 Bd kathaü. 10 Bd adds ra¤¤o. 11 Bd -ti. 12 Bd -dhi va, Cks -dhi¤ ca. 13 Bd -pattiyā. 14 Bd omits m. 15 Bd atipattiyā. 16 Bd bhaddante. 17 Bd vasatthā. 18 Bd -tãti. 19 Bd paggaõhati, Cs pavãrati. 20 Bd taü taü. 21 Ck -õokammo. >/ #<[page 388]># %<388 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% parena kataü upakāraü tassa\<*<1>*>/ jarājiõõakāle na sarati attanā\<*<2>*>/ dinnam pi ya- saü puna gaõhati, palujjantãti bhijjanti\<*<3>*>/ nassanti, ye honti abhipat- thitā ti ye keci atthā\<*<4>*>/ icchitā nāma honti sabbe nassantãti dãpeti, mitta- dåbhipuggalassa hi patthitapatthitaü aggimhi pakkhittabãjaü viya nassati, ka- tattho manubujjhatãti katattho anubujjhati, makāro vya¤janasandhivasena gahito, taü vo vadāmãti tena kāraõena tumhe vadāmi, ņhassathā\<*<5>*>/ 'ti kata¤¤uno hutvā ciraü\<*<6>*>/ kālaü saggamhi dibbasampattiü anubhavantā patiņņha- hissatha. Evaü Mahāsatto rājānaü ādiü katvā sannipatitānaü\<*<7>*>/ sabbesaü ovādaü adāsi. Taü sutvā rājā oņņhivyādhiyā yasaü pākatikaü\<*<8>*>/ akāsi Bodhisattassa ca ovāde ņhatvā\<*<9>*>/ dānādãni pu¤¤āni karitvā\<*<10>*>/ saggaparāyano ahosi. Satthā imaü desanaü\<*<11>*>/ āharitvā jātakaü samodhānesi: "Tadā ņņhivyādhi Bhaddavatikā ahosi, rājā ânando, amacco\<*<12>*>/ aham evā" 'ti. Daëhadhammajātakaü\<*<13>*>/. $<5. Somadattajātaka.>$ Yo maü pure paccudetãti. Idaü Satthā Jetavane vi- haranto a¤¤ataraü mahallakaü ārabbha kathesi. So kir' ekaü sāmaõeraü pabbājesi. Sāmaõero\<*<14>*>/ tassa upakārako\<*<15>*>/ tathāråpena rogena kālam akāsi. Mahallako tasmiü kālakate\<*<16>*>/ rodanto\<*<17>*>/ pari- devanto vicarati. Taü disvā bhikkhå dhammasabhāyaü kathaü sam- uņņhāpesuü: "āvuso asukamahallako sāmaõerassa kālakiriyāya ro- danto\<*<17>*>/ paridevanto vicarati maraõasatikammaņņhānarahito ma¤¤e" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni- sinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa imasmiü mate rodati yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjam kārente Bodhisatto Sakkattaü kāresi. Ath' eko Kāsinigamavāsi- brāhmaõamahāsālo kāme pahāya Himavantam pavisitvā isi- \<-------------------------------------------------------------------------- 1 Bd upakārakassa. 2 Bd attādina. 3 Cks bha¤janti. 4 Bd omits atthā. 5 Bd yaüyathā. 6 Bd cãra. 7 Bd senāpatikānaü. 8 Bd paņipā-. 9 Bd adds ciraü. 10 Bd katvā. 11 Bd dhammade-. 12 Bd adds pana. 13 Bd adds catutthaü. 5. Cfr. supra p. 213. 14 Bd so sā-. 15 Bd adds hutvā. 16 Bd kālaü karonte. 17 Bd rode-. >/ #<[page 389]># %< 5. Somadattajātaka. (410.) 389>% pabbajjaü pabbajitvā u¤chācariyāya vanamålaphalehi\<*<1>*>/ yāpento\<*<2>*>/ ekadivasaü phalāphalatthāya gato ekaü hatthicchāpaü disvā attano assamaü ānetvā puttaņņhāne ņhapetvā Somadatto ti 'ssa nāmaü katvā tiõapaõõāni khādāpento paņijaggi. So va- yappatto mahāsārãro hutvā ekadivasaü bahuü gocaraü\<*<3>*>/ ga- hetvā ajãrakena dubbalo ahosi. Tāpaso taü assamapade\<*<4>*>/ ka- tvā phalāphalatthāya gato. Tasmiü anāgate yeva hatthipotako kālam akāsi. Tāpaso phalāphalaü gahetvā āgacchanto "a¤¤esu me divasesu\<*<5>*>/ putto paccuggamanaü karoti, ajja na dissati, kahan nu kho gato" ti paridevanto paņhamaü gātham āha: @@ Tattha pure ti ito pure, paccudeti paccuggacchati, ara¤¤e dåran ti imasmiü nimmanusse ara¤¤e maü dåraü paccudeti, āyato ti āyāmasampanno. Evaü paridevamāno āgantvā taü caükamanakoņiyaü patitaü disvā gale gahetvā\<*<6>*>/ paridevanavasen' eva\<*<7>*>/ dutiyaü gātham āha: @*>/ so mato seti allapiükaü va chijjito\<*<9>*>/, bhumyā\<*<10>*>/ nipatito seti, amarā\<*<11>*>/ vata ku¤jaro ti. || Ja_VII:106 ||>@ Tattha ayaü vā 'ti\<*<12>*>/ vibhāvanatthe\<*<13>*>/ vasaddo\<*<14>*>/, ayaü eva so a¤¤o ti taü vibhāvento evaü āha, allapiükan\<*<15>*>/ ti māluvalatāyaü aggapavālaü\<*<16>*>/, chijjito\<*<17>*>/ ti chinno, gimhakāle majjhantikasamaye\<*<18>*>/ vālikapuline\<*<19>*>/ nakhena chinditvā patito māluvalatāya aggaükuro\<*<20>*>/ viyā 'ti vuttaü hoti, bhumyā\<*<20>*>/ ti bhåmiyaü, amarā\<*<22>*>/ vatā 'ti mato\<*<23>*>/ vata, amarãti pi pāņho. Tasmiü khaõe Sakko lokaü olokento\<*<24>*>/ "ayaü tāpaso puttadāraü pahāya pabbajito, idāni hatthipotake puttasa¤¤aü katvā paridevati, saüvejetvā\<*<25>*>/ naü satiü paņilābhessāmãti\<*<26>*>/" tassa assamapadaü āgantvā ākāse ņhito tatiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd -phalāphalehi. 2 Bd adds vāsaü kappesi. 3 Bd bahubhojanaü. 4 Bd -dese. 5 Bd divasesu me. 6 Bd adds ca. 7 Bd -devamāno. 8 Bd vā. 9 Bd allasiīgaü va vacchito. 10 Bd bhummā. 11 so all three MSS. 12 Bd vāso. 13 Bd -nattho. 14 all three MSS. vā-. 15 Bd -siīgan. 16 Bd -latā va aggabahalaü va. 17 Bd va¤chito. 18 Bd adds tattha. 19 Bd -kāpulline. 20 Bd aīkuro. 21 Bd bhummā. 22 so all three MSS. 23 Cks amato. 24 Bd adds taü disvā. 25 Bd adds ca. 26 Cks -la-, Bd -labhāpessāmiti. >/ #<[page 390]># %<390 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% @@ Tassa vacanaü sutvā\<*<1>*>/ catutthaü gātham āha: @*>/ pemaü, taü\<*<3>*>/ na sakkā asocitun ti. || Ja_VII:108 ||>@ Tattha migassa vā ti imasmiü ņhāne sabbe pi tiracchānā migā ti vuttā, tan ti piyāyitaü\<*<4>*>/ sattaü. Atha naü ovadanto\<*<5>*>/ Sakko dve gāthā abhāsi: @*>/, roditaü mogham āhu santo.. \<*<7>*>/. || Ja_VII:109 ||>@ @*>/ brahme mato peto samuņņhahe, sabbe saügamma rodāma a¤¤ama¤¤assa ¤ātake ti. || Ja_VII:110 ||>@ Tattha ye rudanti\<*<9>*>/ lapanti cā 'ti brāhmaõa\<*<10>*>/ ye sattā rodanti ca paridevanti ca sabbe te mataü yo ca marissati taü rodanti, tesaü yeva rodan- tānaü assusukkhanakālo n' atthi, tasmā tvaü isi mā rodi\<*<11>*>/, kiükāraõā: rodi- taü moghamāhu santo paõķitā hi\<*<12>*>/ roditaü nipphalan\<*<13>*>/ ti vadanti, mato peto ti yadi esa peto ti saükhaü gato mato roditena samuņņhaheyya evaü sante sabbe pi mayaü samāgantvā a¤¤ama¤¤assa ¤ātake rodāma kiü nikkammaü\<*<14>*>/ acchāmā 'ti. Tāpaso Sakkassa vacanaü sutvā satiü paņilabhitvā vãta- soko\<*<15>*>/ assåni majjitvā\<*<16>*>/ Sakkassa thutivasena sesagāthā\<*<17>*>/ āha: @*>/ va pāvakaü vārinā viya osi¤caü\<*<19>*>/ sabbaü nibbāpaye daraü\<*<20>*>/. || Ja_VII:111 ||>@ @*>/ vata me sallaü yam āsi\<*<22>*>/ hadayanissitaü yo me sokaparetassa puttasokaü apānudi. || Ja_VII:112 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds tāpaso. 2 Bd -te. 3 Bd tan. 4 Bd pāyāyataü. 5 Bd ovāde-. 6 Cs rudã, Bd rodi. 7 so all three MSS.; two syllables wanting; wrongly corrected supra p. 214. 8 Cks āve. 9 Cks ro-. 10 Bd brahme. 11 Cks roda. 12 Bd pari. 13 Bd -laü, omitting ti. 14 so Cks instead of nikkammā? cfr. supra p. 214; Bd kinti kasmā. 15 Bd gata-. 16 Bd mu¤jitvā for pu¤jitvā or pu¤chitvā. 17 Bd sesam pi gāthaü. 18 Bd ghaņa-. 19 Bd osittaü. 20 Bd radaü. 21 Ck -hi, Bd dhabbuëi. 22 so all three MSS.; cfr. supra p. 215. >/ #<[page 391]># %< 6. Susãmajātaka. (411.) 391>% @*>/ 'ti. || Ja_VII:113 ||>@ Tā heņņhā vuttā\<*<2>*>/ yeva. Evaü Sakko tāpasaü ovaditvā\<*<3>*>/ sakaņņhānam eva gato. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakaü samodhānesi: "Tadā hatthipotako sāmaõero ahosi, tāpaso mahallako, Sakko\<*<5>*>/ aham evā" 'ti. Somadattajātakaü\<*<6>*>/. $<6. Susãmajātaka.>$ Kāëāni kesāni pure ahesun ti. Idaü Satthā Jetavane viharanto mahānekkhammaü\<*<7>*>/ ārabbha kathesi. Tasmiü hi\<*<8>*>/ sa- maye bhikkhå dhammasabhāyaü nisãditvā Dasabalassa nekkhammaü\<*<9>*>/ vaõõayiüsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi ka- thāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave mayā idāni\<*<10>*>/ anekāni kappakoņisatasahassāni påritapāra- minā\<*<11>*>/ mahānekkhammābhinikkhamanaü\<*<12>*>/, pubbe p' ahaü\<*<12>*>/ tiyo- janasatike Kāsiraņņhe\<*<14>*>/ rajjam chaķķetvā nekkhammaü\<*<15>*>/ nikkhanto yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa purohitassa aggamahesiyā kucchismiü\<*<16>*>/ nibbatti. Tassa jātadivase yeva Bārāõasira¤¤o\<*<17>*>/ putto jāyi\<*<18>*>/. Tesaü nāmagahaõadivase Mahāsattassa Susãmakumāro ti\<*<19>*>/ nāmaü akaüsu rājaputtassa Brahmadattakumāro ti. Bārāõa- sirājā "puttena me saddhiü\<*<20>*>/ ekadivase jāto" ti Bodhisattaü āõāpetvā\<*<21>*>/ dhātiyo datvā tena saddhiü ekato va vaķķhesi. Te ubho pi vayappattā abhiråpā devakumāravaõõino\<*<22>*>/ hutvā \<-------------------------------------------------------------------------- 1 Bd mākāvā. 2 Ck omits tā, Bd tā heņhā vuttatthā. 3 Bd -sassa ovādaü datvā. 4 Bd dhammade-. 5 Bd adds pana. 6 Bd adds pa¤camaü. 7 Bd mahābhinikkhamanaü. 8 Bd omits hi. 9 Bd nikkhamanaü. 10 Bd dāni. 11 Ck -mitā, Cs -pārimãna corr. to -pāramãnā, Bd -pāramãnā. 12 Bd mābhinikkhantaü. 13 Bd pāhaü. 14 Bd kāsika-. 15 Bd omits ne-. 16 Bd kucchimhi. 17 Bd adds pi. 18 Bd vijāyi. 19 Bd tissa. 20 Bd bārāõasã brahmadattena saddhiü. 21 so all three MSS. instead of ānā-? 22 Bd -vattino. >/ #<[page 392]># %<392 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% Takkasilāya\<*<1>*>/ sabbasippāni uggaõhitvā paccāgamiüsu. Rāja- putto uparājā hutvā Bodhisattena saddhiü ekato khādanto pivanto nisãdanto pitu accayena rajjaü patvā Mahāsattassa mahantaü\<*<2>*>/ yasaü datvā purohitaņņhāne ņhapetvā ekadivasaü nagaraü sajjāpetvā Sakko devarājā viya alaükato Erāvaõa- paņibhāgassa mattavaravāraõassa khandhe nisãditvā Bodhisattaü pacchāsane hatthipiņņhe nisãdāpetvā nagaraü padakkhiõaü akāsi. Mātāpi 'ssa\<*<3>*>/ "puttaü olokessāmãti" sãhapa¤jare ņhatvā tassa nagaraü padakkhiõaü katvā āgacchantassa pacchato nisinnaü purohitaü\<*<4>*>/ disvā paņibaddhacittā hutvā sayanagab- bhaü pavisitvā "imaü alabhantã etth' eva marissāmãti" āhā- raü pacchinditvā\<*<5>*>/ nipajji. Rājā mātaraü apassanto "kuhiü me\<*<6>*>/ mātā\<*<7>*>/" iti pucchitvā "gilānā" ti sutvā tassā santikaü gantvā vanditvā "kiü amma aphāsukan" ti pucchi. Sā laj- jāya na kathesi. So gantvā rājapallaüke nisãditvā attano agga- mahesiü pakkositvā "gaccha, ammāya aphāsukaü jānāhãti" pesesi. Sā gantvā piņņhiü parimajjantã pucchi. Itthiyo nāma itthãnaü rahassaü na nigåhanti\<*<8>*>/. Sā tassā tam atthaü āro- cesi. Itarāpi taü sutvā gantvā ra¤¤o ārocesi. Rājā "hotu, gaccha naü samassāsehi\<*<9>*>/, purohitaü rājānaü\<*<10>*>/ katvā tassa taü\<*<11>*>/ aggamahesiü karissāmãti". Sā gantvā samassāsesi. Rājāpi purohitaü pakkosāpetvā etam\<*<12>*>/ atthaü ārocetvā "samma, mātu me jãvitaü dehi, tvaü rājā bhavissasi, sā ag- gamahesã, ahaü uparājā" ti. So "na sakkā evaü kātun" ti patikkhipitvā puna\<*<13>*>/ yāciyamāno sampaņicchi. Rājā puro- hitaü rājānaü mātaraü\<*<14>*>/ aggamahesiü kāretvā sayaü uparājā. ahosi. Tesaü samaggavāse vasantānaü aparabhāge Bodhi- satto agāramajjhe ukkaõņhito kāme pahāya pabbajjāya namita- citto\<*<15>*>/ kilesaratiü anallãyanto ekako va tiņņhati ekako va nisã- dati ekako va sayati bandhanāgāre baddho viya pa¤jare pak- \<-------------------------------------------------------------------------- 1 Bd -lāyaü. 2 Bd -ta. 3 Bd mātā piya. 4 Bd -taputtaü. 5 Bd pari-. 6 Ck ce. 7 Cs kuhiü tā. 8 Bd niguyh-. 9 Bd adds ti taü. 10 Cks rājaü. 11 Bd naü. 12 Bd tam. 13 Bd punappunnaü. 14 Cks itaraü. 15 Bd ninnacitto. >/ #<[page 393]># %< 6. Susãmajātaka.(411.) 393>% khittakukkuņo viya ca ahosi. Ath' assa aggamahesã "ayaü rājā mayā saddhiü nābhiramati, ekako va tiņņhati nisãdati sey- yaü kappeti, ayaü kho pana daharo taruõo ahaü mahallikā, sãse me palitāni pa¤¤āyanti, yan nånāhaü `sãse deva ekapalitaü pa¤¤āyatãti' musāvādaü katvā eken' upāyena rājānaü paņi- jānāpetvā mayā saddhiü abhiramāpeyan" ti cintetvā ekadi- vasaü ra¤¤o sãse åkā vicinantã viya hutvā "deva mahallako si jāto, sãse te ekaü palitaü pa¤¤āyatãti" āha. "Tena hi bhadde ekaü palitaü lu¤citvā mayhaü yeva hatthe ņhapehãti". Sā tassa sãsato ekaü kesaü lu¤citvā taü chaķķetvā attano sãse\<*<1>*>/ palitaü gahetvā "idan te deva palitan" ti tassa hatthe ņhapesi. Bodhisattassa taü disvā va bhãtatasitassa ka¤cana- paņņasadise nalāņe\<*<2>*>/ sedā mucciüsu\<*<3>*>/. So attānaü ovadanto "Susãma, tvaü daharo hutvā mahallako jāto, ettakaü\<*<4>*>/ kālaü gåthakalale nimuggagāmasåkaro viya kāmakalale nimujjitvā taü kalalaü jahituü na sakkosi, nanu kāme pahāya Hima- vantaü pavisitvā pabbajitvā brahmacariyavāsassa te kālo" ti cintetvā paņhamaü gātham āha: @*>/, brahmacariyassa kālo ti. || Ja_VII:114 ||>@ Tattha yathāpadese ti tava sãse tasmiü tasmiü\<*<6>*>/ kesānaü\<*<7>*>/ anuråpe padese ito pubbe kāëakāni\<*<8>*>/ bhamara¤janavaõõāni\<*<9>*>/ kesāni\<*<10>*>/ jātāni ahesun ti vadati, dhammaü carā ti dasakusalakammapathadhammaü carā 'ti attānam eva āõāpeti\<*<11>*>/, brahmacariyassā 'ti methunaviratiyā te kālo ti attho. Evaü Bodhisattena brahmacariyavāsassa guõe vaõõite itarā "ahaü imassa `lobhaü\<*<12>*>/ karissāmãti' vissajjanam eva karin" ti\<*<13>*>/ bhãtatasitā "idāni 'ssa apabbajanatthāya sarãra- vaõõaü vaõõessāmãti\<*<14>*>/" dve gāthā abhāsi: \<-------------------------------------------------------------------------- 1 palitāni---attano sãse wanting in Cks. 2 Bd -pattasadisena nalāņena. 3 Bd mu¤jiüsu. 4 Bd ettha-. 5 Cks cara. 6 Cks omit one tasmiü. 7 Cks kesādãnaü. 8 Cs kālaükani corr. to kāëikāni. 9 Bd bharamapattavaõõāni. 10 Bd omits ke-. 11 Bd -pesiti. 12 Bd lagganam. 13 Bd karotiti. 14 Bd vaõõayissāmiti cintetvā. >/ #<[page 394]># %<394 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% @*>/ na tuyhaü, mam' eva sãsaü mama uttamaīgaü, atthaü karissan ti musā abhāõiü\<*<2>*>/, ekāparādhaü khama rājaseņņha\<*<3>*>/. || Ja_VII:115 ||>@ @*>/ dassanãyo si rāja, paņhamuggato hosi\<*<5>*>/ yathā kaëãro, rajja¤ ca kārehi mama¤ ca passa, mā kālikaü anudhāvi janindā 'ti. || Ja_VII:116 ||>@ Tattha mameva sãsan ti mam' eva sãsaü jātapalitan\<*<6>*>/ ti dãpeti, ita- raü tass' eva vevacanaü, atthan ti attano vaķķhiü karissāmãti musā kathesim, ekāparādhan ti imaü\<*<7>*>/ mayhaü ekaü aparādhaü, paņhamuggato ti pa- ņhamavayena uggato, hohãti hosi\<*<8>*>/, paņhamavaye patiņņhito sãti attho, hosãti yeva vā pāņho, yathā kaëãro ti yathā siniddhachavitaruõakaëãro\<*<9>*>/ mandavāterito ati- viya sobhati\<*<10>*>/ evaråpo si tvan ti dasseti, paņhamuggato hosãti pi\<*<11>*>/ pāņho, tass' attho: yathā paņhamuggato taruõakaëãro dassanãyo hoti evaü tvaü pi dassanãyo, mama¤ca passā 'ti mama¤ ca olokehi mā maü anāthaü vidhavaü\<*<12>*>/ karãti\<*<13>*>/ attho, kālikan ti brahmacariyacaranaü\<*<14>*>/ nāma dutiye vā tatiye vā attabhāve vipākajananato kālikaü nāma, rajjaü pana imasmiü yeva attabhāve kāmaguõa- sukhappadānato akālikaü, so\<*<15>*>/ imaü akālikaü\<*<16>*>/ pahāya mā kālikaü anu- dhāvãti vadati Bodhisatto tassā vacanaü sutvā "bhadde tvaü bhavi- tabbam ev' etaü\<*<17>*>/ kathesi, pariõamante\<*<18>*>/ hi vaye\<*<19>*>/ imehi kāëakesehi parivattitvā saõhakasadisehi\<*<20>*>/ paõķarehi bhavitab- baü, ahaü hi nãluppalādikusumadāmasukumārānaü\<*<21>*>/ ka¤cana- råpakapaņibhāgānaü\<*<22>*>/ uttamayobbanavilāsamattānaü\<*<23>*>/ khatti- yaka¤¤ādãnaü vaye pariõamante jarappattānaü\<*<24>*>/ vevaõõiya¤ c' eva sarãrabhaīga¤\<*<25>*>/ ca passāmi, evaü vipattipariyosāno h' esa\<*<26>*>/ bhadde jãvaloko" ti vatvā upari Buddhalãëhāya dham- maü desento: \<-------------------------------------------------------------------------- 1 Bd pha-. 2 Bd abhāsi, Cs abhāsi corr. to abhāniü. 3 Ck -seņņhaü, Bd rājāseņhaü. 4 Cks tvaü. 5 Bd hoti. 6 Bd sise sa¤jātaü palitan, Cks repeat jātapalitaü. 7 Bd idaü. 8 Bd hotiti ahosi. 9 Bd -sindhachavi-. 10 Bd sobhamāne. 11 Cks omit pi; Bd hotãti pi. 12 Bd omits vi-. 13 Bd karohiti. 14 Ck -yaücaraõaü, Bd -yacaraõanān. 15 Bd adds tvaü. 16 Ck omits so i. a. 17 Cks ekaü, Bd -tabbaü mevetaü. 18 Ck -õā-. 19 Cks ca vayo, Bd kathesi õate mama vaye. 20 so Cks; Bd sāõalāka-. 21 Bd -dāmasadisasuku-. 22 Bd -naråpe paņi-. 23 Bd -lāsasaüpattānaü. 24 Bd jaraüpa-. 25 Cks -bhagga¤, Bd sariyabhaīga¤. 26 Bd mogha. >/ #<[page 395]># %< 6. Susãmajātaka. (411.) 395>% @*>/ sutanuü sumajjhaü, kāëāpavāëā\<*<2>*>/ va pavellamānā sā\<*<3>*>/ lobhayantã\<*<4>*>/ va naresu gacchati\<*<5>*>/. || Ja_VII:117 ||>@ @*>/ passāmi parena nāriü āsãtikaü\<*<7>*>/ nāvutikaü va\<*<8>*>/ jaccā daõķaü gahetvā va\<*<9>*>/ pavedhamānaü gopānasãbhoggasamaü carantin ti || Ja_VII:118 ||>@ gāthadvayam āha. Tattha vo ti nipātamattaü, sāmaņņhapassan\<*<10>*>/ ti sammaņņhapassaü\<*<11>*>/, ayam eva vā pāņho, sabbapasse\<*<12>*>/ maņņhacchavivaõõan\<*<13>*>/ ti attho, sutanun ti sundarasarãraü\<*<14>*>/, sumajjhan ti susaõņhitamajjha¤ ca\<*<15>*>/, kāëāpavāëā\<*<16>*>/ va pavellamānā ti\<*<17>*>/ yathā nāma taruõakāle susamuggatā\<*<18>*>/ kāëavallipavāëā va hutvā mandavāteritā ito c' ito\<*<19>*>/ ca pavellati evaü pavellamānā itthivilāsaü dassayamānā kumārikā lobhayantã\<*<20>*>/ va naresu gacchati\<*<21>*>/, samãpaņņhe bhumma- vacanaü, purisānaü santike te purise kilesavasena palobhayantã\<*<22>*>/ viya gacchati, tamena\<*<23>*>/ passāmi parenā 'ti tam enaü nāriü aparena samayena jarā- pattaü\<*<24>*>/ antarahitaråpasobhaü\<*<25>*>/ passāmi, Bodhisatto hi paņhamagāthāya råpe assādaü kathetvā idāni ādãnavaü dassento evam āha, asãtikaü navutikaü va\<*<26>*>/ jaccā ti asãtisaüvaccharaü vā navutisaüvaccharaü vā jātiyā, gopāna- sãbhoggasaman\<*<27>*>/ ti gopānasãsamaü bhoggaü\<*<28>*>/ gopānasiākārena\<*<29>*>/ bhagga- sarãraü oõamitvā\<*<30>*>/ naņņhakākaõiü\<*<31>*>/ pariyesantiü\<*<32>*>/ viya caramānan ti attho, kāma¤ ca Bodhisattena daharakālena\<*<33>*>/ disvā puna nāvutikakāle\<*<34>*>/ diņņhapubbā nāma n' atthi, ¤āõena diņņhabhāvaü sandhāya pan' etaü vuttaü. Iti Mahāsatto imāya gāthāya råpassa ādãnavaü dassetvā idāni agāramajjhe attano anabhiratiü\<*<35>*>/ pakāsento\<*<36>*>/: \<-------------------------------------------------------------------------- 1 Bd sāmattha-. 2 Cs kāëapa-, Bd kālappa-. 3 Bd pa. 4 all three MSS. -ti. 5 Bd gacchā. 6 Bd enaü. 7 Bd asi-. 8 Bd navitika¤ ca. 9 Bd na. 10 Bd sāmattha-. 11 Bd sabbattha massaü. 12 Cks -phasse, Bd sappapassesu. 13 Bd matta-. 14 Cks -raü sa-. 15 Bd omits ca. 16 Bd kālappa-. 17 Bd adds kāla valli vā va hutvā. 18 Bd -ta. 19 Cks ito ito. 20 Cs -ti, Bd palobhayanti. 21 Bd gacchāti. 22 all three MSS. -ti. 23 Bd enaü. 24 Ck jarāpa- corr. to jarāppa-, Cs jarāppa-, Bd rājapa-. 26 Bd -taü råpasobhagappattaü. 27 Bd -ka¤ca, Cks āsãtiyā nāvutiyā va. 28 Bd -bhagga-. 29 Bd bhogaü. 30 Bd adds samaü. 31 so all three MSS. 32 Bd natthaü kākanikaü. 32 Cks -ti, Bd -tāni. 33 Bd-le. 34 Ck punāvutikāle, Cs punāvupatikakāle, Bd puna vaķhitakāle. 35 all three MSS. -ti. 36 Bd adds gāthadvayamāha. >/ #<[page 396]># %<396 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% @*>/ rame, brahmacariyassa kālo. || Ja_VII:119 ||>@ @*>/ yā gehe vasato rati etam pi chetvāna vajanti dhãrā anapekkhino kāmasukhaü pahāyā 'ti. || Ja_VII:120 ||>@ Tattha so han ti so ahaü, tamevānuvicintayanto ti tam eva rå- pānaü assāda¤ ca ādãnava¤ ca cintento\<*<2>*>/, evaü iti pekkhamāno ti yathā esā pariõatā aham pi evaü\<*<4>*>/ jaraü patto bhoggasarãro\<*<5>*>/ bhavissāmãti pekkha- māno, na gahe\<*<1>*>/ rame ti gehe na ramāmi, brahmacariyassa kālo ti bhadde brahmacariyassa\<*<6>*>/ kālo, tasmā pabbajissāmãti dãpeti. rajju vālambanã cesā ti cakāro nipātamatto, ālambanarajju\<*<7>*>/ viya esā ti attho, katarā: yā\<*<8>*>/ gehe vasato rati, yā gehe vasantassa råpādãsu ārammaõesu kāmaratãti attho, iminā kāmānaü appassādataü\<*<9>*>/ dasseti, ayaü h' ettha\<*<10>*>/ adhippāyo: yathā gilānassa manussassa attano balena parivattituü asakkontassa imaü ālambitvā parivattey- yāsãti ālambanarajjuü bandheyyuü tassa taü ālambitvā parivattantassa\<*<11>*>/ ap- pakaü\<*<12>*>/ kāyikacetasikaü sukhaü bhaveyya evaü kilesāturānaü sattānaü vive- kasukhavasena parivattituü asakkontānaü agāramajjhe ņhapitāni kāmaratidāya- kāni råpādãni ārammaõāni tesaü kilesapariëāhakāle\<*<13>*>/ methunadhammapati- sevanavasena tāni\<*<14>*>/ ārabbha parivattamānānaü kāyikacetasikasukhasaükhātā kāmarati nāma taü muhuttaü uppajjamānā appamattikā hoti, evaü appassādā kāmā ti, etam pi chetvānā 'ti yasmā pana bahudukkhā kāmā\<*<15>*>/ bahupāyāsā ādãnavo ettha bhiyyo tasmā taü ādãnavaü sampassamānā paõķitā etam pi rajjuü chetvā gåthakåpe nimuggapuriso taü pajahanto viya anapekkhino etaü appamattakaü bahudukkhaü kāmasukhaü pahāya vajanti\<*<16>*>/ nikkhamitvā manoramaü pabbajjaü pabbajantãti. Evaü Mahāsatto kāmesu\<*<17>*>/ assāda¤ ca adãnava¤ ca pakāse- tvā\<*<18>*>/ Buddhalãëhāya dhammaü desetvā sahāyaü pakkositvā\<*<19>*>/ rajjaü paņicchāpetvā ¤ātimittasuhajjānaü paridevantānaü\<*<20>*>/ paridevantānam eva sirivibhavaü chaķķetvā Himavantaü pavi- sitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā Brah- maloka-parāyano ahosi. \<-------------------------------------------------------------------------- 1 Bd ge-. 2 Bd adds katarā. 3 Bd adds imaü. 4 Bd omits evaü. 5 Ck bhoga-, Bd bhagga-. 6 Bd adds me. 7 Bd alampanirajjaü. 8 Cks -ya. 9 Bd apasādaü. 10 Bd ettha. 11 Bd -vatte-, Cks paridevantassa. 12 Bd appamattakaü. 13 Bd adds te. 14 Bd -paņisevanādi. 15 Bd omits kāmā. 16 Bd -tãti. 17 Cks -e. 18 Bd dassento. 19 Bd -sāpetvā. 20 Bd omits pa-. >/ #<[page 397]># %< 7. Koņisimbalijātaka. (412.) 397>% Satthā imaü desanaü\<*<1>*>/ āharitvā saccāni pakāsesi\<*<2>*>/, bahå\<*<2>*>/ amata- pānaü pāyetvā jātakaü samodhānesi: "Tadā aggamahesã Rāhulamātā ahosi, rājā\<*<4>*>/ ânando, Susãmarājā\<*<5>*>/ aham evā" 'ti. Susãmajātakaü\<*<6>*>/. $<7. Koņisimbalijātaka.>$ Ahaü dasasataüvyāman ti. Idaü Satthā Jetavane viharanto kilasaniggahaü ārabbha kathesi. Vatthuü Pa¤¤ājātake\<*<7>*>/ āvibhavissati. Idhāpi Satthā antokoņisanthāre\<*<8>*>/ kāmavitakkābhibhåte pa¤casate bhikkhå disvā saüghaü\<*<9>*>/ sannipātetvā\<*<10>*>/ "bhikkhave āsaü- kitabbayuttakaü nāma āsaükituü vaņņati, kilesā nāma vaķķhantā nigrodhādayo viya rukkhaü purisaü bhajanti\<*<11>*>/, ten' eva pubbe koņi- simbaliyaü\<*<12>*>/ nibbattā\<*<13>*>/ devatā ekaü sakuõaü nigrodhabãjāni khāditvā attano rukkhassa sākhantaresu\<*<14>*>/ vaccaü pātentaü disvā `ito me vimānassa vināso bhavissatãti' bhayappattā ahosãti\<*<15>*>/" vatvā atã- taü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto koņisimbaliyaü\<*<12>*>/ rukkhadevatā hutvā nibbatti. Ath' eko supaõõarājā diyaķķhayojanasatikaü attabhāvaü mā- petvā pakkhavātehi mahāsamudde udakaü dvidhā katvā ekaü vyāmasahassāyāmaü nāgarājānaü naīguņņhe gahetvā mukhe tassa\<*<16>*>/ gahitagocaraü chaķķāpetvā koņisimbaliü\<*<12>*>/ sandhāya vanamatthakena pāyāsi. Nāgarājā "olambento\<*<17>*>/ attānaü mo- cessāmãti" ekasmiü nigrodharukkhe bhogaü pavesetvā nigro- dhaü veņhetvā gaõhi. Supaõõara¤¤o mahabbalatāya\<*<18>*>/ nāga- rājassa mahāsarãratāya ca nigrodharukkho samugghātaü\<*<19>*>/ aga- māsi. Nāgarājā n' eva rukkhaü vissajjesi. Supaõõo saddhiü nigrodharukkhena nāgarājānaü gahetvā koņisimbaliü\<*<12>*>/ patvā nāgarājānaü rukkhakkhandhapiņņhe\<*<20>*>/ nipajjāpetvā udarassa\<*<11>*>/ \<-------------------------------------------------------------------------- 1 Bd dhammade-. 2 Bd -setvā saccapariyosāne. 3 Bd bahujane. 4 Bd sahāyarājā 5 Bd adds pana. 6 Bd adds chaņhaü. 7 so also supra p. 208 instead of pānãya-, cfr. supra p. 18; Bd pa¤¤āsa-, 8 Bd -saõharake. 9 Bd bhikkhusaü-. 10 Bd -tāpetvā. 11 so all three MSS. 12 Bd koņa-. 13 Bd -tta. 14 Bd -re. 15 Ck ahesunti, Cs abhesunti. 16 Bd nassa. 17 Bd -banto. 18 Bd mahāba. 19 Bd -naü. 20 Bd omits rukkha. >/ #<[page 398]># %<398 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% phāletvā nāgamedaü khāditvā sesaü\<*<1>*>/ kalebaraü\<*<2>*>/ samudde vissajjesi. Tasmiü pana nigrodhe ekā sakuõikā atthi, sā ni- grodharukkhe vissaņņhe uppatitvā koņisimbaliyā\<*<3>*>/ sākhantare nisãdi. Rukkhadevatā taü disvā "ayaü sakuõikā mama rukkhakkhandhe vaccaü pātessati, tato nigrodhagaccho vā pilakkhagaccho\<*<4>*>/ vā uņņhahitvā sakalarukkhaü ottharitvā gac- chissati\<*<5>*>/, atha me vimānaü nassissatãti" bhãtatasitā pavedhi. Tassā\<*<6>*>/ pavedhantiyā koņisimbalã\<*<3>*>/ pi\<*<7>*>/ yāva målā pavedhi. Supaõõarājā taü pavedhamānaü disvā kāraõaü pucchanto dve gāthā āha\<*<8>*>/: @*>/, ta¤ ca ma¤ ca mahākāyaü dhārayaü na-ppavedhasi. || Ja_VII:121 ||>@ @*>/ vyadhase\<*<11>*>/ bhãto kam atthaü koņisimbalãti\<*<12>*>/. || Ja_VII:122 ||>@ Tattha dasasataüvyāman ti sahassavyāmāyāmaü, uragamādāya- māgato\<*<9>*>/ ti evaümahantaü uragaü ādāya idha āgato, ta¤ ca ma¤ cā 'ti ta¤ ca uragaü\<*<13>*>/ ma¤ ca, dhārayan ti\<*<14>*>/ dhārayamānā, vyadhasãti\<*<15>*>/ kampasi, kamatthan ti kimatthaü kena kāraõenā 'ti pucchati, kaü vā atthaü sam- passamānā ti pi attho\<*<16>*>/, koņisimbalãti\<*<12>*>/ rukkhanāmena devataü\<*<17>*>/ ālapati, so hi simbalirukkho khandhasākhassa\<*<18>*>/ mahantatāya koņisimbalãti\<*<12>*>/ nāmaü labhi\<*<19>*>/, tasmiü adhivatthadevaputtassa\<*<20>*>/ pi tad eva nāmaü. Ath' assa kāraõaü kathento devaputto catasso gāthā abhāsi: @*>/ rāja, phalabhakkho ayaü dijo, ayaü nigrodhabãjāni pilakkhadumbarāni\<*<22>*>/ ca assatthāni ca bhakkhetvā khandhe me odahissati. || Ja_VII:123 ||>@ @*>/ mama passe nivātajā, te maü pariyonandhissanti, arukkham maü karissare. || Ja_VII:124 ||>@ \<-------------------------------------------------------------------------- 1 Bd -sa. 2 Bd -varaü. 3 Bd koņa-. 4 Bd milakkhu. 5 Bd bhu¤jissatãti. 6 Cks tassa. 7 Bd omits pi. 8 Bd abhāsi. 9 Bd omits m. 10 Bd -reyyaü. 11 Bd byādhasi. 12 all three MSS. koņa-. 13 Cks -ga¤ca. 14 Cks tãti. 15 Cks vyā-, Bd byā-. 16 Bd pātho. 17 Bd devaputtaü. 18 Bd -kha. 19 Cks -bhati. 20 Bd -ssā. 21 Cks tvaü. 22 Bd milakkhu-. 23 all three MSS. yaü-. >/ #<[page 399]># %< 7. Koņisimbalijātaka. (412.) 399>% @*>/ bãjam āharitā hatā. || Ja_VII:125 ||>@ @@ Tattha odahisatãti vaccaü pātessati, te rukkhā ti te\<*<2>*>/ tehi bãjehi jātā nigrodhādayo rukkhā, saüviråhantãti\<*<3>*>/ saüviråhissanti\<*<3>*>/ vaķķhissanti, mama passe ti mama sākhantarādisu, nivātajā ti mama sākhāhi vātassa\<*<4>*>/ nivāri- tattā nivāte jātā, pariyonandhissantãti ete evaü vaķķhitā maü pariyonan- dhissanti, ayam etthādhippayo\<*<5>*>/, karissare ti ath' evaü pariyonandhitvā maü arukkham eva karissanti sabbaso bha¤jissanti, rukkhāse ti rukkhā, målino khandhino\<*<6>*>/ ti målasampannā c' eva khandhasampannā ca, dumā ti rukkha- vevacanam eva, bãjamāharitā ti bãjaü āharitvā, hatā ti a¤¤e pi imasmiü\<*<7>*>/ vane rukhā vināsitā santi, ajjhāråëhābhivaķķhantãti nigrodhādayo\<*<8>*>/ ruk- khānam ajjhāruhā rukkhā mahantam pi a¤¤aü vanaspatiü atikkamma vaķķhan- tãti dasseti, ettha pana vanaspati passati vanaspatãti tayo pi pāņhā\<*<9>*>/ yeva, rājā 'ti supaõõaü ālapati. Rukkhadevatāya vacanaü sutvā supaõõo osānagātham āha: @*>/ nāgataü bhayaü, anāgatabhayā dhãro ubho loke avekkhatãti\<*<11>*>/. || Ja_VII:127 ||>@ Tattha anāgatabhayan ti pāõātipātādãhi viramanto diņņhadhammikam pi samparāyikam pi anāgatabhayaü\<*<12>*>/ rakkhati nāma, pāpamitte veripuggale ca anupasaükamanto pi anāgatabhayaü rakkhati nāma, evaü anāgatabhayaü\<*<13>*>/ rakkheyya\<*<14>*>/, anāgatabhayā ti anāgatabhayakāraõā\<*<15>*>/, taü bhayaü sampas- santo dhãro idhalokaü\<*<16>*>/ paraloka¤\<*<16>*>/ ca avekkhati\<*<17>*>/ oloketi nāma. Eva¤ ca pana vatvā supaõõo attano ānubhāvena taü pakkhiü tamhā rukkhā palāpesi\<*<18>*>/. Satthā imaü desanaü\<*<19>*>/ āharitvā "āsaükitabbayuttakaü āsaü- kituü vaņņatãti\<*<20>*>/" saccāni pakāsetvā jātakaü samodhānesi: (Sacca- \<-------------------------------------------------------------------------- 1 Cs -jātakana corr. to -jātana, Bd -jātakena. 2 Bd tehi, Cs te corr. to tehi. 3 Cks saüviråëh-. 4 Bd -ssā. 5 Cks ayameva vā pāņho. 6 Cks add dumā. 7 Bd adds pi. 8 Bd adds hi. 9 so Cks; Bd pana vanappati ti vanassa pa vāyo pi pāthā, Bs pana vanappatãti vanassa patayo pi pātā. 10 Cks -yyā. 11 Bd same-, Bs ape-. 12 Bd -taübha-. 13 Cks -ya. 14 Bd evaü rakkheyya anāgataü bhayaü rakkhati. 15 Bd -te bhayaü kāraõā. 16 Bd -ke. 17 Bd ape-. 18 Bd -ti. 19 Bd dhammade-. 20 Bd adds vatvā. >/ #<[page 400]># %<400 VII. Sattanipāta. 2.Gandhāravagga. (42.)>% pariyosāne pa¤casatā bhikkhå arahatte patiņņhahiüsu) "Tadā su- paõõarājā Sāriputto ahosi, rukkhadevatā\<*<1>*>/ aham evā 'ti. Koņi- simbalijātakaü\<*<2>*>/. $<8. Dhåmakārijātaka.>$ Rājā apucchi Vidhåran ti. Idaü Satthā Jetavane vi- haranto Kosalara¤¤o āgantukasaügahaü ārabbha kathesi. So kira ekasmiü samaye paveõiāgatānaü porāõakayodhānaü saügaham akatvā\<*<3>*>/ abhinavāgatānaü āgantukānaü va\<*<4>*>/ sakkārasammānaü akāsi. Ath' assa paccante kupite\<*<5>*>/ yuddhatthāya\<*<6>*>/ gatassa "āgantuka laddha- sakkārā yujjhissantãti" porāõakayodhā na yujjhiüsu, "porāõakā\<*<7>*>/ yuj- jhissantãti" āgantukāpi na yujjhiüsu. Corā\<*<8>*>/ jiniüsu. Rājā parājito āgantukasaügahadosena attano parājitabhāvaü ¤atvā Sāvatthiü\<*<9>*>/ paccāgantvā "`kin nu kho aham eva evaü karonto parājito udāhu a¤¤e pi rājāno parājitapubbā' ti Dasabalaü pucchissāmãti" bhutta- pātarāso Jetavanaü gantvā Satthāraü\<*<10>*>/ tam atthaü pucchi. Satthā "na kho mahārāja tva¤ ¤ev' eko\<*<11>*>/, porāõakarājāno pi āgantukasaü- gahaü katvā parājitā" ti vatvā tena yācito atãtaü āhari: Atãte Kururaņņhe Indapattanagare Yudhiņņhilagotto Dhana¤jayo nāma Koravyarājā rajjaü kāresi. Tadā Bo- dhisatto tassa\<*<12>*>/ purohitakule\<*<13>*>/ nibbattitvā vayappatto Takkasilāya\<*<14>*>/ sabbasippāni uggaõhitvā Indapattaü āgantvā\<*<15>*>/ pitu accayena purohitaņņhānaü labhitvā ra¤¤o atthadhammānu- sāsako ahosi, Vidhårapaõķito ti 'ssa nāmaü akāsi\<*<16>*>/. Tadā Dhana¤jayarājā porāõakayodhe agaõetvā āgantukānaü yeva\<*<17>*>/ saügahaü akāsi. Tassa paccante kupite\<*<18>*>/ yuddhatthāya\<*<19>*>/ ga- tassa "āgantukā jānissantãti" "porāõakā jānissantãti" n' eva porāõakā nāgantukā\<*<20>*>/ yujjhiüsu. Rājā parājito Indapattam eva paccāgantvā "āgantukasaügahassa katabhāvena parājito \<-------------------------------------------------------------------------- 1 Bd adds pana. 2 all three MSS. koņa-, Bd adds sattamaü. 3 Cs ākatvā corr. to katvā. 4 Bd -na¤¤eva. 5 Bd kuppi-. 6 Bd yujjhana-. 7 Bd -kayodhā. 8 Bd adds rājānaü. 9 Cks -iyaü, Bd -i. 10 Bd adds vanditvā. 11 Bd tva¤¤eva, omitting eko. 12 Bd omits tassa. 13 Bd -tassa kule. 14 Bd -yaü. 15 Bd paccāg-. 16 Bd karisu. 17 Bd -na¤¤eva. 18 Bd kuppi-. 19 Bd yujjhatthāya. 20 Bd na ā-. >/ #<[page 401]># %< 8. Dhåmakārijātaka. (413.) 401>% 'mhãti" cintesi. So ekadivasaü "kin nu kho aham eva āgan- tukasaügahaü katvā parājito\<*<1>*>/ udāhu a¤¤e pi rājāno parājita- pubbā atthi, Vidhårapaõķitaü pucchissāmãti" cintetvā taü rājupaņņhānaü āgantvā nisinnaü tam atthaü pucchi. Ath' assa taü pucchanākāraü āvikaronto Satthā upaķķha- gātham āha: @*>/. || Ja_VII:128 ||>@ Sesaupaķķhagāthāya puna ayam attho: api nāma brāhmaõa tvaü\<*<3>*>/ jānāsi ko imasmiü loke eko bahuü socati\<*<4>*>/ nānākāraõena socatãti\<*<5>*>/. Taü sutvā Bodhisatto "mahārāja, kiüsoko nāma tumhā- kaü soko, pubbe Dhåmakārināmako\<*<6>*>/ ajapālabrāhmaõo mahan- taü ajayåthaü gahetvā ara¤¤e vajaü katvā tattha ajā\<*<7>*>/ ņha- petvā aggi¤ ca dhåma¤ ca katvā ajayåthaü paņijagganto khã- rādãni paribhu¤janto vasi. So tattha āgate suvaõõavaõõa- sarabhe\<*<8>*>/ disvā tesu sinehaü katvā ajā\<*<7>*>/ agaõetvā ajānaü sak- kāraü sarabhānaü katvā saradakāle sarabhesu palāyitvā Hi- mavantaü gatesu ajāsu vinaņņhāsu sarabhe apassanto sokena paõķurogã hutvā jãvitakkhayaü patto, ayaü āgantukasaügahaü katvā tumhehi sataguõena\<*<9>*>/ sahassaguõena socitvā kilamitvā vināsaü patto" ti idaü udāharaõaü āharitvā\<*<10>*>/ dassento @*>/ vane vasaü dhåmaü akāsi Vāseņņho rattiüdivam atandito. || Ja_VII:129 ||>@ @*>/ vassāvāsaü upaga¤chuü\<*<13>*>/ Dhåmakārissa santike. || Ja_VII:130 ||>@ @*>/ nāvabujjhatha, āgacchanti vajanti\<*<15>*>/ vā, tassa tā vinasuü\<*<16>*>/ ajā. || Ja_VII:131 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds mhi. 2 all three MSS. -sãti. 3 Bd so tvaü kho. 4 Bd bahu socasãti. 5 Bd socatãtisi. 6 Ck -nāmeko, Cs -nāmako corr. to -nāmeko, Bd madhukārināmako. 7 Bd aje. 8 Bd -õõesa-. 9 Ck -õe, Cs -õe corr. to -õena. 10 Bd āõetvā. 11 Cks -tevo, Bd bahukejaü. 12 Cks -ņņhitā, Bd makasupaddatā. 13 Bdf -gacchuü. 14 Bd yo. 15 Bd javanti. 16 Cs vināsuü corr. to vina-, Bd vināsaü >/ #<[page 402]># %<402 VII. Sattanipāta. 2.Gandhāravagga. (42.)>% @*>/ saradakāle pahãnamakase\<*<2>*>/ vane pāvisuü giriduggāni nadãnaü pabhavāni ca. || Ja_VII:132 ||>@ @*>/ vivaõõo āsi paõķurogã ca brāhmaõo. || Ja_VII:133 ||>@ @*>/ saü niraükatvā āgantuü\<*<5>*>/ kurute piyaü so eko bahu socati Dhåmakārãva brāhmaõo ti. || Ja_VII:134 ||>@ Tattha bahutejo\<*<6>*>/ ti bahutaindhano\<*<7>*>/, dhåmaü akāsãti makkhika- paripanthaharaõatthāya\<*<8>*>/ aggi¤ ca dhåma¤ ca akāsi, Vāseņņho ti tassa gottaü, atandito ti analaso hutvā, taüdhåmagandhenā 'ti\<*<9>*>/ tena dhåma- gandhena, sarabhā ti sarabhamigā, makasaņņitā\<*<10>*>/ ti makasehi upaddutā pãëitā ti\<*<11>*>/, sesamakkhikāpi makasagahaõen' eva gahitā, vassāvāsan ti vassā- rattavāsaü\<*<12>*>/, manaü katvā ti sinehaü uppādetvā, nāvabujjhathā 'ti ara¤¤ato caritvā āgacchanti ca\<*<13>*>/ vajato\<*<14>*>/ ara¤¤aü gacchanti\<*<15>*>/ ca, ettikā āgatā ettikā gatā\<*<16>*>/ ti na jāni\<*<17>*>/, tassa tā vinasun\<*<18>*>/ ti tassa tā\<*<19>*>/ evaü apaccavekkhitā\<*<20>*>/ sãhaparipanthādito arakkhiyamānā ajā sãhaparipanthādãhi vinasuü\<*<21>*>/, sabbā va\<*<22>*>/ vinaņņhā, nadãnaü pabhavāni cā 'ti pabbateyyānaü nadãnaü pabhavaņņhānāni ca paviņņhā, vibhavan ti ajā ca\<*<23>*>/ vināsaü pattā disvā jānitvā, kiso vivaõõo ti khãrādidāyikā\<*<24>*>/ ajā pahāya\<*<25>*>/ sarabhe saü- gaõhitvā te pi apassanto ubhato parihãno sokābhibhåto\<*<26>*>/ kiso c' eva dubbaõõo ca ahosi, evaü yo\<*<27>*>/ saü niraükatvā ti evaü mahārāja yo sakaü porāõaü ajjhattikaü janaü nãharitvā pahāya kismi¤ci agaõetvā āgantukaü piyaü karoti so tumhādiso eko bahu socati\<*<28>*>/, ayaü te mayā dassito Dhåmakārã\<*<29>*>/ brāhmaõo viya bahu socatãti. Evaü Mahāsatto rājānaü sa¤¤āpento kathesi. So pi sa¤¤attiü\<*<30>*>/ gantvā tassa pasãditvā\<*<31>*>/ bahuü dhanaü adāsi\<*<32>*>/. Tato paņņhāya ca ajjhattikasaügaham eva karonto dānādãni pu¤¤āni katvā saggaparāyano ahosi. Satthā imaü desanaü\<*<33>*>/ āharitvā jātakaü samodhānesi: "Tadā Koravyarājā ânando ahosi, Dhåmakārã Pasenadi Kosalo, Vidhåra- paõķito\<*<34>*>/ aham evā" 'ti. Dhåmakārijātakaü\<*<35>*>/. \<-------------------------------------------------------------------------- 1 Bd adds ca. 2 Cks add vase. 3 Cks omit ca. 4 Cks ye. 5 Cks Bd -u. 6 Cks -tevo, Bd -tejā. 7 Bd bahudhā iddhino. 8 Bd omits pantha. 9 Bd -na ati. 10 Bd -samuddutā. 11 Bd omits ti. 12 Cks -ratti-. 13 Bd ceva. 14 Bd adds caritvā. 15 Cks -tãti. 16 Bd anāgatā. 17 Bd jānāti. 18 Bd vinassan. 19 Cks omit tā. 20 Cks -ittā. 21 Cks vināsuü, Bd vinassasu. 22 Ck vā, Cs pā. 23 Bd ajānaü. 24 Bd khiradāyakā. 25 Bd omits pa-. 26 Ck Bd soko-. 27 Cks ye, Bd omits yo. 28 Bd -tãti. 29 Bd -rika. 30 Ck saü¤a¤attiü, Bd a¤¤atta. 31 Bd omits t. p. 32 Bd akāsi. 33 Bd dhammade-. 34 Bd adds pana. 35 Bd adds aņhamaü >/ #<[page 403]># %< 9. Jāgarajātaka. (414.) 403>% $<9. Jāgarajātaka.>$ Ko dha jāgarataü sutto ti. Idaü Satthā Jetavane vi- haranto a¤¤ataraü upāsakaü ārabbha kathesi. So hi sotāpanno ariyasāvako Sāvatthito sakaņasatthena\<*<1>*>/ saddhiü kantāramaggaü paņi- pajji. Satthavāho tattha ekasmiü udakaphāsukaņņhāne pa¤casata- sakaņāni\<*<2>*>/ mocetvā khādaniyabhojaniyaü saüvidahitvā vāsaü upa- ga¤chi\<*<3>*>/. Manussā tattha tattha nipajjitvā supiüsu. Upāsako pana satthavāhassa santike ekasmiü rukkhamåle caükamaü adhiņņhāsi. Atha "naü satthaü vilupāmā\<*<4>*>/" 'ti pa¤casatacorā nānāāvudhāni\<*<5>*>/ gahetvā satthaü parivāretvā atthaüsu. Te taü upāsakaü caü- kamantaü disvā "imassa niddāyanakāle vilumpissāmā" 'ti tattha tattha\<*<6>*>/ aņņhaüsu. So pi tiyāmarattiü\<*<7>*>/ caükami yeva. Corā paccåsa- samaye gahitagahitapāsāõamuggarādayo\<*<8>*>/ chaķķetvā "bho satthavāha imaü appamādena jaggantaü purisaü nissāya jãvitaü labhitvā tava santakassa sāmiko\<*<9>*>/ jāto si\<*<10>*>/, etassa sakkāraü kāreyyāsãti\<*<11>*>/" pakka- miüsu. Manussā kālass' eva vuņņhāya tehi chaķķite pāsāõādayo\<*<12>*>/ disvā "imaü nissāya amhehi jivitaü laddhan" ti upāsakassa sakkāraü adaüsu. Upāsako pi icchitaņņhānaü gantvā katakicco puna Sā- vatthiü\<*<13>*>/ āgantvā Jetavanaü gantvā Tathāgataü påjetvā vanditvā nisinno "kiü upāsaka na pa¤¤āyasãti" vute etam\<*<14>*>/ atthaü ārocesi. Satthā "na kho upāsaka tvaü ¤eva\<*<15>*>/ aniddāyitvā jagganto\<*<16>*>/ visesaü labhi, porāõakapaõķitāpi jaggantā\<*<17>*>/ visesaguõaü labhiüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü karente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takka- silāya\<*<18>*>/ sabbasippāni uggaõhitvā paccāgantvā agāramajjhe va- santo aparabhāge nikkhamitvā isipabbajjaü pabbajitvā nacirass' eva jhānābhi¤¤aü nibbattetvā Himavantapadese ņhānacaükami- riyāpatho hutvā vasanto niddaü anupagantvā sabbarattiü caükamati. Ath' assa caükamakoņiyaü rukkhe nibbatta- \<-------------------------------------------------------------------------- 1 Bd pa¤casakaņa-. 2 Bd pa¤casakaņasatāni. 3 Bd -gacchi. 4 Bd -pitukāmā. 5 Bd nānāvu-. 6 Bd omits one tattha. 7 Bd ttiyāmaü ratti. 8 Bd gahitā, omitting gahita. 9 Cks -ino. 10 Bd ti. 11 Bd adds vatvā. 12 Bd chaņitapāsaõamuggarādayo. 13 Cks -iyaü, Bd -i. 14 Bd taü. 15 Bd yeva. 16 Bd jaīkamanto. 17 Bd caīkamanto. 18 Bd -yaü. >/ #<[page 404]># %<404 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% devatā\<*<1>*>/ tussitvā khandhavivare\<*<2>*>/ ņhatvā pa¤haü pucchantã\<*<3>*>/ paņhamaü gātham āha: @*>/ vijānāti, ko taü paņibhaõāti me ti. || Ja_VII:135 ||>@ Tattha kodhā ti ko idha, mametaü\<*<4>*>/ ti ko mama etaü pa¤haü vi- jānāti, ko taü paņibhaõāti me ti taü evaü mayā\<*<5>*>/ puņņhapa¤haü\<*<6>*>/ mayhaü ko paņibhaõāti ko vyākarituü sakkhissatãti pucchati. Bodhisatto\<*<7>*>/ tassā vacanaü sutvā @@ imaü gāthaü vatvā puna tāya @@ imaü gāthaü puņņho tam atthaü vyākaronto @*>/ ahaü jaggāmi devate. || Ja_VII:138 ||>@ @@ @@ Tattha kathaü jāgarataü sutto ti kathaü tvaü jāgarataü sattānaü antare sutto nāma hosi\<*<9>*>/, esa nayo sabbattha, ye dhamman ti ye sattā nava- vidhalokuttaradhammaü\<*<10>*>/ na jānanti, sa¤¤amo ti damo ti cā 'ti ayaü sa¤¤amo\<*<11>*>/ ayaü damo ti eva¤ ca ye maggena āgataü sãla¤ c' eva indri- yasaüvara¤ ca na jānanti, indriyasaüvaro hi manacchaņņhānam indriyānaü damanato damo ti vuccati, tesu suppamāneså\<*<12>*>/ 'ti tesu kilesaniddāvasena\<*<13>*>/ suppantesu\<*<14>*>/ sattesu\<*<15>*>/ ahaü appamādavasena jaggāmi, yesaü rāgo cā 'ti gāthāya yesaü mahākhãõāsavānaü\<*<15>*>/ padasatena\<*<17>*>/ niddiņņhadãghataõhālobhasaü- khāto\<*<18>*>/ rāgo ca navāghātavatthusamuņņhāno\<*<19>*>/ doso ca dukkhādãsu aņņhasu \<-------------------------------------------------------------------------- 1 Bd nippattarukkhadevatā. 2 Bd rukkhakhandhapiņņape. 3 Ck -to, Bd -ti. 4 Cks omit ma. 5 Bd etaü mayā. 6 Bd puņhaü-. 7 Bd adds pi. 8 Bd suttappamodesu. 9 Bd ahosi. 10 Bd -vidhaü-. 11 Bd adds ti. 12 Bd suttappamādesu. 13 Ck kilesu-, Cs kilesu- corr. to kilesa-. 14 Bd suppanesu. 15 Bd suttesu. 16 Bd adds vara¤¤āõena. 17 Bd parassatena. 18 Bd -diyaķhasatataõhā-. 19 Bd navāaghāņa-. >/ #<[page 405]># %< 10. Kummāsapiõķajātaka. (415.) 405>% vatthusu a¤¤āõabhåtā avijjā cā 'ti ime kilesā virājitā pahãnā tesu ariyesu sabbākārena jāgaramānesu te upādāya ahaü sutto nāma devate ti attho, evaü jāgaratan ti evaü devate ahaü iminā kāraõena jāgarataü sutto nāmā 'ti, esa nayo sabbattha\<*<1>*>/ padesu. Evaü Mahāsattena pa¤he kathite tuņņhā devatā tassa thutiü karontã osānagātham āha: @@ Tattha sādhå 'ti sādhu laņņhakaü\<*<2>*>/ katvā\<*<3>*>/ imaü pa¤haü kathesi, mayaü pi naü evam eva kathemā 'ti. Evaü sā Bodhisattassa thutiü katvā attano vimānam eva pāvisi. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakaü samodhānesi: "Tadā de- vatā\<*<5>*>/ Uppalavaõõā ahosi, tāpaso\<*<6>*>/ aham evā" 'ti. Jāgarajātakaü\<*<7>*>/. $<10. Kummāsapiõķajātaka.>$ Na kiratthãti. Idaü Satthā Jetavane viharanto Malli- kaü\<*<8>*>/ deviü ārabbha kathesi. Sā hi Sāvatthiyaü ekassa mālakāra- jeņņhakassa dhãtā uttamaråpadharā mahāpu¤¤ā soëasavassakāle eka- divasaü kumārikāhi saddhiü pupphārāmaü\<*<9>*>/ gacchantã\<*<10>*>/ tayo kummā- sapiõķe gahetvā pupphapacchiyaü ņhapetvā gacchati. Sā nagarato nikkhamanakāle Bhagavantaü sarãrappabhaü vissajjetvā bhikkhu- saüghaparivutaü nagaraü pavisantaü disvā tayo kummāsapiõķe upa- nesi. Satthā mahārājadattiyaü\<*<11>*>/ pattaü upanetvā patiggahesi. Sāpi Tathāgatassa pāde sirasā vanditvā buddhārammaõaü pãtiü gahetvā ekamantaü aņņhāsi. Satthā tam oloketvā sitaü pātvākāsi\<*<12>*>/. âyasmā ânando "ko nu kho hetu\<*<13>*>/ Tathāgatassa sitakaraõāyā\<*<14>*>/" 'ti cintetvā Bhagavantaü pucchi. Ath' assa Satthā "ânanda ayaü kumārikā imesaü kummāsapiõķakānaü\<*<15>*>/ phalena ajj' eva Kosalara¤¤o agga- mahesã bhavissatãti" sitakāraõaü kathesi. Kumārikkāpi pupphārāmaü \<-------------------------------------------------------------------------- 1 Bd sabba. 2 Bd laddha-. 3 Bd adds tvaü. 4 Bd dhammade-. 5 Bd devadhãtā. 6 Bd adds pana. 7 Bd adds navamaü. 8 Bd -kā. 9 Bd pubbārāmaü. 10 all three MSS. -i. 11 Ck -ya. 12 Bd patvā kāsi. 13 Bd adds ko paccayo. 14 Bd -õenā. 15 Bd -ķānaü. >/ #<[page 406]># %<406 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% gatā\<*<1>*>/. Taü divasam eva Kosalarājā Ajātasattunā saddhiü yujjhanto\<*<2>*>/ yuddhaparājito palāyi. Tato\<*<3>*>/ assaü abhiruyha āgacchanto tassā gãtasaddaü sutvā paņibaddhacitto assaü\<*<4>*>/ ārāmābhimukhaü pesesi. Pu¤¤asampannā kumārikā rājānaü disvā apalāyitvā va āgantvā as- sassa\<*<5>*>/ nāsāya rajjuyā\<*<6>*>/ gaõhi. Rājā assapiņņhiyaü nisinno va "sas- sāmikāsi assāmikāsãti" pucchitvā assāmikabhāvaü ¤atvā assā oruyha vātātapakilanto tassā aüke\<*<7>*>/ nipanno muhuttaü vissamitvā taü assa- piņņhiyaü nisãdāpetvā balakāyaparivuto nagaraü pavisitvā\<*<8>*>/ attano kulagharaü pavesetvā sāyaõhasamaye yānaü pahiõitvā mahantena sakkārena\<*<9>*>/ sammānena kulagharato ānāpetvā ratanarāsimhi ņhapetvā abhisekaü datvā aggamahesiü akāsi. Tato paņņhāya ca ra¤¤o piyā ahosi manāpā pubbuņņhāyitādãhi\<*<16>*>/ pa¤cahi kalyāõadhammehi samannā- gatā patidevatā, Buddhānam pi vallabhā ahosi. Tassā Satthu tayo kummāsapiõķe datvā taü sampattiü adhigatabhāvo sakalanagaraü pattharitvā gato. Ath' ekadivasaü dhammasabhāyaü kathaü sa- muņņhapesuü: āvuso, Mallikā devã Buddhānaü tayo kummāsapiõķe datvā tesaü\<*<11>*>/ phalena taü divasam eva abhisekaü pattā, aho Buddhānaü mahāguõatā" ti. Satthā āgantvā "kāya nu 'ttha bhik- khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave Mallikāya ekassa sabba¤¤å-Buddhassa\<*<12>*>/ tayo kummāsapiõķe datvā Kosalara¤¤o aggamahesibhāvādhigamo, kasmā: Buddhānaü guõamahantatāya\<*<13>*>/, porāõakapaõķitā pana pacceka-Bud- dhānaü aloõikaü\<*<14>*>/ atelaü kummāsaü datvā tassa phalena dutiye attabhāve tiyojanakasatike Kāsiraņņhe rajjasiriü\<*<15>*>/ pāpuõiüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü daëiddakule\<*<16>*>/ nibbattitvā vayappatto ekaü seņņhiü nissāya bhatiyā kammaü karonto jãvikaü kap- pesi. So ekadivasaü "pātarāsatthāya me bhavissatãti antarā- paõato cattāro kummāsapiõķe gahetvā kammantaü gacchanto cattāro pacceka-Buddhe bhikkhācāratthāya Bārāõasi-nagarā- bhimukhe āgacchante disvā "ime bhikkhaü sandhāya Bārāõasiü \<-------------------------------------------------------------------------- 1 Bd gantvā. 2 Bd yujhati. 3 Bd palāyitvā in the place of palāyitato. 4 Cks add taü. 5 Bd assaü. 6 Bd omits r. 7 Bd aīge. 8 Bd adds taü. 9 Bd -ra. 10 Bd -kādihi. 11 Bd dasa. 12 Cs Bd -¤¤u-. 13 Bd -mahatta-. 14 Cks ā-. 15 Cks rajjaüsiri. 16 Bd -li-, Cs -li- corr. to -li. >/ #<[page 407]># %< 10. Kummāsapiõķajātaka. (415.) 407>% gacchanti, mayha¤ c' ime\<*<1>*>/ cattāro kummāsapiõķā atthi, yan nånāhaü imesaü\<*<2>*>/ dadeyyan" ti cintetvā te upasaükamitvā van- ditvā "bhante ime me\<*<3>*>/ hatthe cattāro kummāsapiõķā, ahaü ime tumhākaü dadāmi, sādhu me bhante patigaõhātha\<*<4>*>/, evam idaü pu¤¤aü mayhaü bhavissati dãgharattaü hitāya sukhāyā" 'ti vatvā tesaü adhivāsanaü viditvā vālikaü ussāpetvā cattāri āsanāni pa¤¤apetvā\<*<5>*>/ tesaü upari sākhābhaīgaü attharitvā pacceka-Buddhe paņipāņiyā nisãdāpetvā paõõapuņena udakaü āharitvā dakkhiõodakaü pātetvā catusu pattesu cattāro kummā- sapiõķe patiņņhāpetvā vanditvā "bhante etesaü nissandena daëiddagehe\<*<6>*>/ nibbatti nāma mā hotu, sabba¤¤uta¤āõapaņi- vedhassa\<*<7>*>/ paccayo hotå" 'ti āha. Pacceka-Buddhā paribhu¤- jitvā paribhogāvasāne anumodanaü katvā uppatitvā\<*<8>*>/ Nanda- målapabbhāram eva agamaüsu. Bodhisatto a¤jaliü paggayha paccekabuddhagataü\<*<9>*>/ pãtiü gahetvā tesu cakkhupathe\<*<10>*>/ atãtesu kammantaü gantvā yāvatāyukaü anussaritvā kālaü katvā tassa phalena Bāraõasira¤¤o aggamahesiyā kucchismiü\<*<11>*>/ nib- batti. Brahmadattakumāro ti 'ssa nāmaü akaüsu. So attano padasā gamanakālato paņņhāya "ahaü imasmiü ¤eva nagare bhatako\<*<12>*>/ hutvā kammantaü gacchanto pacceka-Buddhānaü cattāro kummāsapiõķe datvā tassa dānassa phalena idha nib- batto" ti pasannādāse mukhanimittaü viya sabbapurimajāti- kiriyaü\<*<13>*>/ jātissara¤āõena pākaņaü katvā passi. So vayappatto Takkasilaü\<*<14>*>/ gantvā sabbasippāni uggaõhitvā āgantvā\<*<15>*>/ sikkhi- tasippaü pitu dassetvā tuņņhena pitarā uparajje\<*<16>*>/ patiņņhāpito aparabhāge pitu accayena rajje patiņņhāsi. Ath' assa uttama- råpadharaü Kosalara¤¤o dhãtaraü ānetvā aggamahesiü akaüsu. Chattamaīgaladivase pan' assa sakalanagaraü devanagaraü viya alaükariüsu. So nagaraü padakkhiõaü katvā alaükata- \<-------------------------------------------------------------------------- 1 Cs mayhaü ¤cime, Bd mayha pime. 2 Bd adds ime. 3 Cks ime 4 Bd paņigaõha. 5 Bd pa¤¤ā-. 6 Bd -li-. 7 Ck omits ¤āõa. 8 paõõapuņena . . . uppatitvā is wanting in Cs. 9 Bd -buddhe gate. 10 Bd -thesu. 11 Bd -imhi. 12 Bd -iko. 13 Bd sabbaü-. 14 Bd -lāyaü. 15 Bd pacchāgantvā. 16 Bd opa-. >/ #<[page 408]># %<408 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% pāsādaü abhiråhitvā mahātalamajjhe samussāpitasetacchattaü\<*<1>*>/ pallaükaü āruyha\<*<2>*>/ nisinno parivāretvā ņhite ekato amacce ekato brāhmaõagahapatiādayo nānāvidhavesavilāsasamujjale\<*<3>*>/ ekato nānāvidhapaõõākārahatthe\<*<4>*>/ nagaramanusse\<*<5>*>/ ekato alaü- katadevaccharāsaüghā\<*<6>*>/ viya soëasasahassasaükhā nāņakigaõā\<*<7>*>/ ti imaü\<*<8>*>/ atimanoramaü sirivibhavaü olokento attano pubba- kammaü anussaritvā "idaü suvaõõapiõķikaü ka¤canamāla- setacchattaü\<*<9>*>/ imāni ca\<*<10>*>/ anekasahassāni hatthivāhanaratha- vāhanāni\<*<11>*>/ maõimuttādipåritā sāragabbhā nānāvidhadha¤¤a- påritā mahāpaņhavã devaccharapaņibhāgā nāriyo cā 'ti sabbo p' esa mayhaü sirivibhavo na a¤¤assa santoko catunnaü pacceka-Buddhānaü dinnassa\<*<12>*>/ catukummāsapiõķadānass' eva santako, te nissāya mayā{\<*<13>*>/} esa\<*<14>*>/ laddho" ti pacceka- Buddhānaü guõaü anussaritvā attano kammaü pākaņaü akāsi. Tassa taü sarantassa\<*<15>*>/ sakalasarãraü pãtiyā påri. So pãtiyā temita- hadayo mahājanamajjhe\<*<16>*>/ udānagãtaü gāyanto dve gāthā abhāsi: @*>/ pāricariyā\<*<18>*>/ Buddhesu appikā\<*<19>*>/, (= vol.I.228|14) sukkhāya aloõikāya ca passa phalaü kummāsapiõķiyā. || Ja_VII:142 ||>@ @*>/ me bahå dhanadha¤¤aü\<*<21>*>/ paņhavã ca kevalā nāriyo c' imā accharåpamā, passa phalaü kummāsapiõķiyā ti. || Ja_VII:143 ||>@ Tattha anomadassiså 'ti anomassa\<*<22>*>/ alāmakassa\<*<23>*>/ paccekabodhi¤ā- õassa diņņhattā pacceka-Buddhā anomadassino nāma, pāricariyā\<*<24>*>/ ti abhi- vādanapaccuņņhānā¤jalikammādibhedā\<*<25>*>/ sāmãcikiriyāpi\<*<26>*>/, sampatte disvā attano santakaü appaü vā bahuü vā låkhaü vā paõãtaü vā deyyadhammaü cittaü pasādetvā guõaü sallakkhetvā tisso cetanā visodhetvā phalaü saddahitvā \<-------------------------------------------------------------------------- 1 Bd samussitasetachatta. 2 Bd abhiråyha. 3 Bd nānāvibhavesirivilāsa-. 4 Bd -ttha. 5 Ck nā-. 6 Bd -ra-; nagaraü padak---devaccharā is wanting in Cs. 7 Cks -gaõan, Bd nāņakitthigaõā. 8 Bd idaü. 9 Bd -laü-. 10 Bd omits ca. 11 Bd -nassavāhanaratha. 12 Cks dinnadānassa. 13 Bd omits mayā 14 Bd eka. 15 Bd anusa-. 16 Bd -nassamajhe. 17 Cks -ãsu. 18 Ck pa-. 19 Bd appa-. 20 Bd ci. 21 Cks -¤¤ā. 22 Cs anomadassa, Bd anomadakassa. 23 Bd lā-. 24 Ck pa-. 25 Bd -paccupaņhāna¤calikammā-. 26 Bd -yādi. >/ #<[page 409]># %< 10. Kummāsapiõķajātaka (415.) 409>% pariccajanakiriyāpi\<*<1>*>/, Buddheså 'ti pacceka-Buddhesu, appikā\<*<2>*>/ ti mandā pa- rittā nāma n' atthi kira, sukkhāyā 'ti nisnehāya, aloõikāyā 'ti phāõita- virahitāya, nipphāõitattā hi sā aloõikā ti vuttā, kummāsapiõķiyā ti cattāro kummāsapiõķe ekaü katvā\<*<3>*>/ gahitaü, taü\<*<4>*>/ kummāsaü sandhāy' evam āha, guõavantānaü samaõabrāhmaõānaü guõe sallakkhetvā cittaü pasādetvā phala- pāņikaükhinā\<*<5>*>/ tisso cetanā visodhetvā dinnadakkhiõā appikā\<*<2>*>/ nāma n' atthi, nibbattaņņhāne\<*<6>*>/ mahāsampattiü\<*<7>*>/ deti\<*<8>*>/, vuttaü hoti c' ettha: N' atthi citte pasannamhi appikā\<*<2>*>/ nāma dakkhiõā Tathāgate vā Sambuddhe atha vā tassa sāvake it\<*<9>*>/, imassa ca pan' atthassa dãpanatthāya Khãrodanaü aham adāsiü bhikkhuno piõķāya carantassa, tassā me passa vimānaü, accharā kāmavaõõinã 'ham asmi. Accharāsahassassāhaü pavarā\<*<10>*>/, passa pu¤¤ānaü vipākaü, tena me tādiso vaõõo, tena me idha-m-ijjhati. Uppajjanti ca me bhogā ye keci manaso piyā, (= vol.II. p.255) ten' amhi evaü jalitānubhāvā vaõõo ca me sabbadisā pabhāsatãti evam-ādi-Vimānāni\<*<11>*>/ āharitabbāni, dhanadha¤¤an ti muttādidhana¤ ca satta- dha¤¤āni ca, paņhavã ca kevalā ti sakalā c' esā mahāpaņhavãti sakalapaņha- viü hatthagataü ma¤¤amāno vadati, passa phalaü kummāsapiõķiyā ti attano dānaphalaü\<*<12>*>/ dassento evam āha, dānaphalaü kira Bodhisattā ca sab- ba¤¤å-Buddhā yeva ca jānanti, ten' eva Satthā Itivuttakesu suttantaü kathento "eva¤ ce bhikkhave sattā jāneyyuü dānasaüvibhāgassa\<*<13>*>/ vipākaü yathāhaü jānāmi\<*<14>*>/ na adatvā bhu¤jeyyuü na ca nesaü maccheramalaü\<*<15>*>/ cittaü pari- yādāya tiņņheyya\<*<16>*>/ yo pi nesaü assa carimo ālopo carimaü kabalaü tato pi na asaüvibhajitvā bhu¤jeyyuü sace nesaü patiggāhakā assu, yasmā ca kho bhikkhave sattā na\<*<17>*>/ evaü jānanti dānasaüvibhāgassa vipākaü yathāhaü jā- nāmi tasmā\<*<18>*>/ adatvā bhu¤janti\<*<18>*>/ maccheramala¤ ca tesaü\<*<19>*>/ cittaü pari- yādāya tiņņhatãti" Bodhisatto pi attano\<*<20>*>/ chattamaügaladivase sa¤jāta- pãtipāmojjo\<*<21>*>/ imāhi dvãhi gāthāhi udānagãtaü gāyi. Tato paņ- ņhāya "ra¤¤o piyagãtakan\<*<22>*>/" ti Bodhisattassa nāņakiniyo se- sanāņakagandhabbādayo pi antopure jano pi antonagaravāsino pi amaccamaõķalesu pi "amhākaü ra¤¤o\<*<23>*>/ piyagãtan" 'ti tad \<-------------------------------------------------------------------------- 1 Cks -ti. 2 Bd appa-. 3 Bd ekato hutvā. 4 Bd omits taü. 5 Bd phalaü paņikaīkhamānā. 6 Cs nibbattanibbatta-. 7 Bd -ttimeva. 8 Cs Bd -tãti. 9 Bd adds tiņhante nibbute cāpi same citte samaü phalaü cetopaõidhihetumhi satthā gacchanti sugatãti. 10 Ck parā, Cs pa¤carā. 11 Bd -vimānavatthumhi. 12 Bd adds attanā va. 13 Bd adds ca. 14 Bd adds tasmā. 15 Ck maccha-, Cs maccha- corr. to macche-, Bd -la. 16 Bd -yyuü. 17 Bd naü. 18 Bd adds na. 19 Bd ne-. 20 Cks adds ca. 21 Ck -me-, Bd -mu-. 22 Bd -gãtaü. 23 pãyagãtakan ti---ra¤¤o wanting in Bd. >/ #<[page 410]># %<410 VII. Sattanipāta. 2. Gandhāravagga.(42)>% eva gãtaü gāyanti. Evaü addhāne gate aggamahesã tassa gãtassa atthaü jānitukāmā ahosi, Mahāsattaü pana pucchituü na visahati. Ath' assā ekasmiü guõe pasãditvā ekadivasaü rājā "bhadde varan te dassāmi, varaü gaõhā\<*<1>*>/" 'ti āha. Sā\<*<2>*>/ "sādhu deva gaõhāmãti". "Hatthiassādisu te kiü dammãti". "Deva tumhe nissāya mayhaü na ki¤ci n' atthi, na me etehi attho, sace pana dātukām' attha tumhākaü gãtassa atthaü kathetvā dethā" 'ti. "Bhadde ko te iminā varena attho, a¤¤aü gaõhāhãti". "Deva a¤¤ena me attho n' atthi, etad eva gaõhā- mãti". "Sādhu bhadde kathessāmi, tuyhaü pana ekikāya raho na kathessāmi\<*<3>*>/, dvādasayojanikāya Bārāõasiyā bheri¤ carā- petvā rājadvāre\<*<4>*>/ ratanamaõķapaü kāretvā ratanapallaükaü pa¤¤āpetvā\<*<5>*>/ amaccabrāhmaõādãhi\<*<6>*>/ nāgarehi c' eva soëasahi\<*<7>*>/ itthisahassehi ca\<*<8>*>/ parivuto tesaü majjhe\<*<9>*>/ ratanapallaüke ni- sãditvā kathessāmãti". Sā "sādhu devā" 'ti sampaņicchi. Rājā tathā kāretvā amaragaõaparivuto\<*<10>*>/ Sakko devarājā viya ma- hājanakāyaparivuto ratanapallaüke nisãdi. Devã pi sabbālaü- kārapatimaõķitā ka¤canabhaddapãņhaü attharitvā ekamante akkhikoņiyā oloketvā tathāråpe\<*<11>*>/ ņhāne nisãditvā "deva tumhā- kaü tussitvā gāyanamaīgalagãtassa tāva me atthaü gagana- tale\<*<12>*>/ candaü\<*<13>*>/ uņņhāpento\<*<14>*>/ viya pākaņaü katvā kathethā" 'ti vatvā tatiyaü gātham āha: @*>/ gāthā bhāsasi kosalādhipa, pucchāmi taü raņņhavaddhana\<*<16>*>/ bāëhaü\<*<17>*>/ pãtimano pabhāsasãti. || Ja_VII:144 ||>@ Tattha kosalādhipā 'ti na so Kosalaraņņhādhipo, kusale pana dhamme adhipatiü katvā\<*<18>*>/ viharati, tena taü\<*<19>*>/ ālapantã evam āha, kusalākhipa kusa- \<-------------------------------------------------------------------------- 1 Bd -āhi. 2 Cks omit sā. 3 Bd kathemi. 4 Bd -ra. 5 Bd pa¤¤apāpetvā. 6 Bd adds ca. 7 Ck -sehi, Cs -sechi corr. to -sahi. 8 Bd omits ca. 9 Ck jjhe, Bd ajjhe corr. to majjhe. 10 Bd amaccagaõa-. 11 Cks tathānuråpe. 12 Bd -na-. 13 Bd puõõacan-. 14 Bd uņha-. 15 Bd ko¤ca. 16 Bd -ķķhana. 17 Bd daëha. 18 Cks -taü katvā, Bd -ti hutvā 19 Bd deva na naü in the place of tena taü. >/ #<[page 411]># %< 10. Kummāsapiõķajātaka. (415.) 411>% lajjhāsayā 'ti attho, bāëhaü\<*<1>*>/ pãtimano ti ativiya pãticitto\<*<2>*>/ hutvā bhāsasi, tasmā kathetha tāva me etāsaü gāthānaü atthan ti. Ath' assā gāthāy atthaü\<*<3>*>/ āvikaronto Mahāsatto catasso gāthā abhāsi: @*>/, parakammakaro āsiü\<*<5>*>/ bhatako sãlasaüvuto. || Ja_VII:145 ||>@ @@ @*>/ nisãditvā paõõasanthate adaü\<*<7>*>/ Buddhānaü kummāsaü pasanno sakehi pāõihi\<*<8>*>/. || Ja_VII:147 ||>@ @*>/ phalaü. anubhomi idaü rajjaü phãtaü\<*<10>*>/ dharaõim uttaman ti. || Ja_VII:148 ||>@ Tattha kule a¤¤atare ti nāmena vā gottena vā apākaņe ekasmiü\<*<11>*>/ vessakule, ahun\<*<12>*>/ ti nibbattiü, parakammakaro āsin\<*<13>*>/ ti tasmiü kule jāto vāhaü\<*<14>*>/ daëiddatāya\<*<15>*>/ parassa kammaü katvā jãvikaü\<*<16>*>/ kappento para- kammakaro āsiü, bhatako ti paravetanabhato\<*<17>*>/, sãlasaüvuto ti pa¤ca- sãlasaüvare ņhito, bhatiyā jãvanto pi dussilyaü pahāya sãlassapanno va ahosin ti dãpeti, kammāya nikkhamantāhan ti taü divasaü kattabbassa kiccassa karaõatthāya nikkhanto ahaü, caturo samaõe addasan ti bhadde ahaü nagarā nikkhamma mahāmaggaü āruyha attano kammabhåmiü gacchanto bhikkhatthāya\<*<18>*>/ Bārāõasinagaraü pavisante samitapāpe cattāro pabbajite adda- saü, ācārasãlasampanne ti ekavãsatiyā anesanehi\<*<19>*>/ jãvikakappanaü\<*<20>*>/ anā- cāro nāma, tassa paņipakkhena ācārena c' eva maggaphalehi āgatena sãlena ca samannāgate, sãtibhåte ti rāgādipariëāhavåpasamena c' eva ekādasāgginibbā- nena\<*<21>*>/ ca sãtibhāvappatte\<*<22>*>/, anāsave ti kāmāsavādirahite, nisãditvā ti vāli- kāsanānaü upari santhate paõõasanthare nisãdāpetvā, santharo\<*<23>*>/ hi\<*<24>*>/ idha san- thato ti\<*<25>*>/ vutto, adan\<*<26>*>/ ti tesaü\<*<27>*>/ udakaü datvā sakkaccaü sakehi hatthehi kummāsaü adāsiü, kusalassā 'ti ārogyānavajjaņņhena\<*<28>*>/ kusalassa, phalan ti nissandaphalaü, phãtan\<*<29>*>/ ti sabbasampattiphullitaü\<*<30>*>/. \<-------------------------------------------------------------------------- 1 Bd daëha. 2 Bd pitiyuttacitto. 3 Bd gāthānamattaü. 4 Ck ahå, Bd ahu, Cs ahaü. 5 Bd asi. 6 Bd -sã-. 7 Bd adāsi. 8 Bd -bhi. 9 Bd ãdi-. 10 Cs jãtaü corr. to pã-, Bd pitiü corr. to pitaü, Bs phãtaü. 11 Bd adds yeva. 12 Cs ahut, Bd ahu. 13 Bd asin, Cs asit corr. to āsit. 14 Ck cā-. 15 Bd -li-, Cs -li- corr. to -ëi-. 16 Bd -taü. 17 Bd -ņo. 18 Bd bhikkhāya. 19 Bd -nāya. 20 Bd jãvita-. 21 Bd -nibbāpanena. 22 Cks -vapatte. 23 Cks -re. 24 Bd ti. 25 Cs hi. 26 Cks adā, Bd eva¤ca adāsin. 27 Bd ne-. 28 Cs a-. 29 Bd pi-. 30 Bd -phal-. >/ #<[page 412]># %<412 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% Evaü\<*<1>*>/ Mahāsattassa attano kammaphalaü vitthāretvā kathentassa sutvā pasannā\<*<2>*>/ devã "sace mahārāja evaü pac- cakkhato dānaphalaü jānātha ito dāni paņņhāya ekam pi\<*<3>*>/ bhattapiõķaü labhitvā dhammikasamaõabrāhmaõādãnaü datvā va paribhu¤jeyyāthā" 'ti Bodhisattassa thutiü karontã @*>/ bhu¤ja ca mā ca pamādo\<*<5>*>/ cakkaü vattaya kosalādhipa, mā rāja adhammiko ahå, dhammaü\<*<6>*>/ pālaya kosalādhipā 'ti || Ja_VII:149 ||>@ imaü gātham āha. Tattha dada bhu¤ja cā 'ti a¤¤esaü datvā va attanā bhu¤ja, mā ca pa- mādo\<*<7>*>/ ti dānādisu pu¤¤esu\<*<8>*>/ mā pamajja\<*<9>*>/, cakkaü vattaya kosalā- dhipā 'ti kusalajjhāsaya mahārāja patiråpadesavāsādikaü catubbidhaü dhamma- cakkaü pavattehi, pakatiratho hi\<*<10>*>/ dvãhi cakkehi gacchati, ayaü pana kāyo imehi catåhi cakkehi devalokaü gacchati, tena dhammacakkavattisaükhaü gatānaü\<*<11>*>/ tvaü cakkaü vattehi\<*<12>*>/ pavattehi, mā adhammiko ti yathā a¤¤e chandāgatiü gacchantā lokaü ucchuyante pãëitvā viya dhanam eva saü- kaķķhantā adhammikā honti tathā tvaü mā adhammiko ahå, dhammaü pālayā 'ti Dānaü sãlaü pariccāgaü ajjavam maddavaü tapaü (supra p.320.) akkodhaü avihiüsā ca khanti ca avirodhanan ti idaü pana dasavidhaü rājadhammam eva pālaya rakkha mā pariccaja\<*<13>*>/. Mahāsatto tassā vacanaü sampaņicchanto @*>/, arahanto me manāpā va\<*<15>*>/ passitun ti || Ja_VII:150 ||>@ gātham āha. Tattha vaņuman ti maggaü, ariyācaritan ti ariyehi Buddhādãhi āciõõaü, sukosale\<*<14>*>/ ti sobhane, Kosalara¤¤o sudhãte\<*<16>*>/ ti attho, arahanto ti kile- sehi ārakattā arāna¤ ca arãna¤ ca hatattā paccayānaü arahattā evaü laddha- nāmā pacceka-Buddhā, idaü vuttam hoti: bhadde Kosalarājadhãte so ahaü \<-------------------------------------------------------------------------- 1 Bd eva¤ca. 2 Cks pasannamānā. 3 Bd ekaü, omitting pi. 4 Bd dadaü. 5 so Cks; Bd omits ca. 6 Cks -a. 7 Bd omits ca. 8 Bd omits pu-. 9 Bd -jji. 10 Bd omits hi. 11 Bd -tātaü. 12 Bd omits va-. 13 Bd -ji. 14 Bd -salle. 15 Cks omit va. 16 Bd dhite. >/ #<[page 413]># %< 10. Kummāsapiõķajātaka. (415.) 413>% dānaü me dinnan ti tittiü akatvā punappunaü\<*<1>*>/ tad eva ariyācaritaü dāna- maggaü ācarissāmi, mayhaü hi aggadakkhiõeyyattā arahantā\<*<2>*>/ manāpadassanā, cãvarādãnaü\<*<3>*>/ dātukāmatāya te yeva passituü icchāmãti. Ida¤\<*<4>*>/ ca pana vatvā\<*<5>*>/ deviyā sampattiü oloketvā "bhadde, mayā tava purimabhave attano kusalakammaü vitthāretvā kathitaü, imāsaü pana nārãnaü majjhe råpena vā lãlāvilāsena\<*<6>*>/ vā tayā sadisã ekāpi n' atthi, sā tvaü kiü kammaü katvā imaü sampattiü paņilabhãti" pucchanto puna gātham āha: @*>/ akāsi bhaddakaü, kenāsi\<*<8>*>/ vaõõavatã sukosale\<*<9>*>/ ti. || Ja_VII:151 ||>@ Tass' attho bhadde\<*<10>*>/ kosale\<*<9>*>/ Kosalara¤¤o sudhãte\<*<11>*>/ tvaü råpasam- pattiyā accharåpamā Tidasapure Sakkassa devara¤¤o a¤¤atarā devã viya imassa nārigaõassa majjhe sobhasi, pubbe kiü nāma bhaddakaü kalyāõakammaü akāsi, kenāsi\<*<12>*>/ kāraõena evaü vaõõavatã\<*<13>*>/ jātā ti. Ath' assa sā purimabhave kalyāõakammaü kathentã sesaü gāthadvayam āha: @*>/ dass-āhaü\<*<15>*>/ parapessiyā\<*<16>*>/ ahuü\<*<17>*>/ sa¤¤atā\<*<18>*>/ dhammajãvinã sãlavatã ca apāpadassanā. || Ja_VII:152 ||>@ @*>/ bhikkhuno vittā sumanā sayaü ahaü, tassa kammassa phalaü mam' edisan ti. || Ja_VII:153 ||>@ Sāpi kira jātissara¤āõena\<*<20>*>/ paricchinditvā va kathesi. \<-------------------------------------------------------------------------- 1 Bd paccuppannaü. 2 Cs -hattā, Bd -nto. 3 Bd -ni. 4 Bd eva¤. 5 Bd adds rājā. 6 Bd ëhilāya vā vi-. 7 Ck -maü, Cs -ma corr. to -maü. 8 Bd kenapi. 9 Bd -salle. 10 Bd adds sobhaõe. 11 Bd dhite. 12 Bd kenāpi. 13 all three MSS. -ti. 14 Cks khatti. 15 Bd dāsā-. 16 Bd -pesi-. 17 Cks ahå, Bd ahu. 18 Bd sa¤¤atāya. 19 Cks -siü. 20 Bd sāpi kira jātissarā va ahosi tasmā attano jāti ara¤¤āõena. >/ #<[page 414]># %<414 VII. Sattanipāta. 2. Gandhāravagga.(42.)>% Tattha ambaņņhakulassā 'ti kuņumbiyakulassa, dassāhan ti dāsã ahaü dāsāhan\<*<1>*>/ ti pi pāņho. parapessiyā\<*<2>*>/ ti parehi tassa tassa kiccassa karaõatthāya pesitabbā pesanakārikā, sa¤¤atā ti dāsiyo nāma dussãlā honti, ahaü pana tãhi dvārehi sa¤¤atā sãlasampannā, dhammajãvinãti parava¤canādãni akatvā dhammena samena pavattitajãvikā, sãlavatãti ācārasampannā\<*<3>*>/ guõavatã, apāpadassanā ti kalyāõadassanā piyadhammā, uddhaņabhattan ti attano pattakoņņhāsavasena uddharitvā laddhabhāgabhattaü\<*<4>*>/, bhikkhuno ti\<*<5>*>/ bhinnakile- sassa paccekabuddhassa, vittā\<*<6>*>/ sumanā ti tuņņhā\<*<7>*>/ somanassajātā kammaphalaü saddahantã, tassa kammassā 'ti tassa\<*<8>*>/ ekabhikkhādānakammassa\<*<9>*>/, idaü vuttaü hoti: ahaü mahārāja pubbe Sāvatthiyaü a¤¤atarassa kuņumbiyakulassa\<*<10>*>/ dāsã hutvā attano laddhabhāgabhattaü ādāya nikkhamantã ekaü paccekabuddhaü piõķāya carantaü disvā attano taõhaü milāpetvā\<*<11>*>/ sa¤¤amādiguõasampannā kammaphalaü saddahantã tassa taü bhattaü adāsiü, sāhaü yāvatāyukaü ņhatvā kālakatā\<*<12>*>/ tattha Sāvatthiyaü Kosalara¤¤o aggamahesiyā kucchimhi nibbattitvā idāni tava pāde paricaramānā evaråpaü sampattiü anubhavāmi, tassa mama kammassa idam ãdisaü phalan ti, tattha guõasampannānaü dinnassa\<*<13>*>/ mahap- phalabhāvadassanatthaü `aggato ve pasannānan' ti ca\<*<14>*>/ `esa devamanussānaü sabbakāmadado nidhãti' ca-ādi-gāthā vitthāretabbā\<*<15>*>/. Iti te ubho pi attano purimakammaü vitthārato kathetvā\<*<16>*>/ tato paņņhāya catåsu nagaradvāresu nagaramajjhe nivesanadvāre ti cha dānasālā kārāpetvā\<*<17>*>/ sakala-Jambudãpaü unnaügalaü karontā\<*<18>*>/ mahādānaü pavattetvā sãlaü rakkhitvā uposatha- kammaü katvā jãvitapariyosāne saggaparāyanā ahesuü. Satthā imaü desanaü\<*<19>*>/ āharitvā jātakaü samodhānesi: "Tadā devã Rāhulamātā ahosi, rājā pana aham evā" 'ti. Kummāsa- piõķajātakaü\<*<20>*>/. $<11. Parantapajātaka.>$ âgamissati me pāpan ti. Idaü Satthā Veëuvane vi- haranto Devadattassa vadhāya parisakkanaü ārabbha kathesi. Tadā hi dhammasabhāyaü kathaü samuņņhāpesuü\<*<21>*>/: āvuso Devadatto \<-------------------------------------------------------------------------- 1 Cks dassāham dāsãahan. 2 Bd -pesi-. 3 Bd sãlasam-. 4 Cks omit laddha. 5 Cks omit bh. ti. 6 Bd cittā. 7 Ck tuņņha, Bd tattha. 8 Bd taücesa. 9 Bd -dānassa kammassa. 10 Bd -tumpikaku-. 11 Cs vi-, Bd pi-. 12 Ck kāëa-, Cs kālattā, Bd kālaü katvā. 13 Bd dinnadānassa. 14 Bd vepassannānaü aggaü pu¤¤aü pavaķhati. 15 Cks -retvā. 16 Cks vitthāretvā kathentā. 17 Bd -lāyo kāretvā. 18 Cks -to, Bd katvā. 19 Bd dhammade-. 20 Bd kummāsajātakaü dasamaü. 21 Bd -uņha-. >/ #<[page 415]># %< 11. Parantapajātaka. (416.) 415>% Tathāgatassa māraõattham\<*<1>*>/ eva parisakkati, dhanuggahe payojesi silaü\<*<2>*>/ pavijjhi Nāëāgiriü\<*<3>*>/ vissajjāpesi, Tathāgatassa vināsanattham\<*<4>*>/ eva upāyaü karotãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" "ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva\<*<5>*>/ pubbe p' esa mama vadhāya parisakki\<*<6>*>/, tāsamattam pi pana kātuü asakkonto attanā\<*<7>*>/ va dukkhaü anu- bhosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayap- patto Takkasilāya\<*<8>*>/ sabbasippāni sikkhi sabbarāvajānanamantaü\<*<9>*>/ uggaõhi. So ācariyassa anuyogaü datvā Bārāõasiü\<*<10>*>/ paccā- ga¤chi\<*<11>*>/. Pitā taü oparajje\<*<12>*>/ ņhapesi. Ki¤cāpi uparajje ņhapesi mārāpetukāmo pana taü\<*<13>*>/ hutvā daņņhuü pi na icchi. Ath' ekā sigālã dve potake gahetvā rattiü manussesu patisallãnesu niddha- manena\<*<14>*>/ nagaraü pāvisi. Bodhisattassa ca pāsāde sayanagab- bhassa avidåre\<*<15>*>/ ekā sālā atthi, tatth' eko addhikamanusso upā- hanā\<*<16>*>/ omu¤citvā pādamåle bhåmiyaü ņhapetvā ekasmiü phalake nipajji na tāva niddāyati\<*<17>*>/. Sigāliyā potakā chātakā\<*<18>*>/ vira- viüsu. Atha nesaü mātā "tātā\<*<19>*>/ mā saddaü karittha, etissā sālāya eko manusso upāhanā omu¤citvā bhåmiyaü ņhapetvā phalake nipanno, na tāva niddāyati\<*<20>*>/, etassa niddāyanakāle etā upāhanā āharitvā tumhe khādāpessāmãti" attano bhāsāya āha. Bodhisatto mantānubhāvena tassā ravaü\<*<21>*>/ jānitvā sa- yanagabbhā nikkhamma vātapānaü vivaritvā "ko etthā" 'ti āha\<*<22>*>/. "Ahaü deva addhikamanusso" ti. "Upāhanā te kuhin" ti. "Bhåmiyaü devā" 'ti. "Ukkhipitvā olambitvā ņhapehãti". Taü sutvā sigālã Bodhisattassa kujjhi. Pun' ekadivasaü sā tath' eva nagaraü pāvisi. Tadā c' eko mattamanusso "pānã- \<-------------------------------------------------------------------------- 1 Ck ma-. 2 Ck sile, Cs sãle. 3 Cs -lā- corr. to -lā-, Bd -lā-. 4 Bd -satthaü. 5 Bd adds vadhāya parisakkati. 6 Bd -sakkati yeva. 7 Bd -no. 8 Bd -yaü. 9 Bd sabbarudajā-. 10 Bd -sã, Cks -siyaü. 11 Ck pacchā-, Cs Bd paccāgacchi. 12 Cks opa-. 13 Bd naü. 14 Bd niddhanamanena. 15 Bd -gabbhapasse. 16 Cks opā-. 17 Bd adds tadā. 18 Bd chātā. 19 Bd nesā mātā tāta, Cks nesā tātā. 20 Cks -yāti. 21 Ck rahaü, Bd bhāsaü. 22 Bd adds itaro. >/ #<[page 416]># %<416 VII. Sattanipata. 2. Gandhāravagga (42.)>% yaü pivissāmãti" pokkharaõiü otaranto patitvā nimuggo ni- russāso mari. Nivatthā pan' assa dve sāņakā, nivāsanantare kahāpaõasahassaü aüguliyā ca muddikā atthi. Tadāpi sā puttake "chāt' amhā 'ti\<*<1>*>/" viravante "tāta, mā saddaü karittha, etissā pokkharaõiyā manusso mato, tass' ida¤ c' ida¤ ca atthi, so pana maritvā sopāne yeva nipanno, tumhe etaü manussaü khādāpessāmãti" āha. Bodhisatto taü sutvā vātapānaü vi- varitvā "sālāya ko atthãti" vatvā eken' uņņhāya "ahaü devā" 'ti vutte "gaccha etissā pokkharaõiyā matapurisassa\<*<2>*>/ sāņake ca kahāpaõasahassa¤ ca aügulimuddika¤ ca gahetvā sarãraü assa yathā na uņņhahati evaü udake osãdāpehãti" āhā. So tathā akāsi. Sā puna\<*<3>*>/ kujjhitvā "purimadivase tāva me puttānaü upāhanā khādituü nādāsi\<*<4>*>/, ajja matamanussaü khādituü nādāsi\<*<4>*>/, hotu ito dāni\<*<5>*>/ tatiyadivase eko sapattarājā\<*<6>*>/ āgantvā nagaraü parikkhipissati, atha taü\<*<7>*>/ pitā yuddhatthāya pesessati, tatra te sãsaü chindissanti, atha te galalohitaü pivitvā veraü mu¤cissāmi\<*<8>*>/, tvaü mayā saddhiü veraü ban- dhasi, jānissāmãti" viravitvā Bodhisattaü tajjetvā putte ga- hetvā nikkhami. Tatiyadivase sapattarājā\<*<9>*>/ āgantvā nagaraü parivāresi. Rājā Bodhisattaü "gaccha tāta tena\<*<10>*>/ saddhiü yujjhā" 'ti āha. "Mayā deva ekaü diņņhaü atthi, gantuü na visahāmi, jãvitantarāyaü\<*<11>*>/ bhāyāmãti". "Mayhaü tava\<*<12>*>/ mate vā amate vā kiü, gacch' eva\<*<13>*>/ tvan" ti. So "sādhu devā" 'ti Mahāsatto parisaü gahetvā sapattara¤¤o\<*<6>*>/ ņhitadvārena anikkhamitvā a¤¤aü dvāraü vivarāpetvā\<*<14>*>/ nikkhami\<*<15>*>/. Tasmiü gacchante sakalanagaraü tucchaü viya ahosi, sabbe ten' eva saddhiü nikkhamiüsu. So ekasmiü sabhāgaņņhāne khandhā- vāraü nivāsetvā acchi. Rājā cintesi: "uparājā nagaraü tuc- chaü katvā balaü gahetvā palāyi, sapattarājāpi\<*<6>*>/ nagaraü \<-------------------------------------------------------------------------- 1 Cks chātamhãti. 2 Bd matamanussassa. 3 Bd adds pi. 4 Bd na deti. 5 Bd id-. 6 Bd sāmanta-. 7 all three MSS. naü. 8 Cks -mãti. 9 Bd -se eko sāmantarājā. 10 Bd etena. 11 Cks -yā. 12 Bd tayi. 13 Bd gacchāheva. 14 Bd vivaritvā. 15 Ck omits a¤¤aü---mi. >/ #<[page 417]># %< 11. Parantapajātaka. (416.) 417>% parivāretvā ņhito, idāni mayhaü jãvitaü n' atthi". So "jãvi- taü rakkhissāmãti" devi¤ ca purohita¤ ca purohita¤ ca Paratapaü nām' ekaü pādamålika¤ ca\<*<1>*>/ gahetvā rattibhāge a¤¤ātakavesena palāyitvā ara¤¤aü pāvisi. Bodhisatto tassa palātabhāvaü sutvā nagaraü pavisitvā yuddham katvā sapattaü\<*<2>*>/ palāpetvā rajjaü gaõhi. Pitāpi 'ssa ekasmiü nadãtãre paõõasālaü kā- retvā phalāphalena yāpento vasi. Rājā ca purohito ca phalā- phalatthāya gacchanti. Parantapadāso deviyā saddhiü paõõa- sālāyam eva hoti. Tatrāpi\<*<3>*>/ rājānaü paņicca deviyā kucchis- miü gabbho patiņņhahi. Sā abiõhasaüsaggavasena\<*<4>*>/ Paranta- pena\<*<5>*>/ saddhiü aticari. Sā\<*<6>*>/ ekadivasaü Parantapaü āha: "ra¤¤ā ¤āte\<*<7>*>/ n' eva tava na mayhaü jãvitaü atthi\<*<8>*>/, mārehi nan" ti. "Kathaü māremãti". "Esa taü\<*<9>*>/ khagga¤ ca\<*<10>*>/ na- hānasāņaka¤ ca gāhāpetvā nahāyituü gacchati, tatr' assa nahānaņņhāne pamādaü ¤atvā khaggena sãsaü chinditvā sarã- raü khaõķākhaõķikaü katvā bhåmiyaü nikhaõāhãti\<*<11>*>/". So "sādhå" 'ti sampaņicchi. Ath' ekadivasaü purohito yeva phalā- phalatthāya gantvā avidåre ra¤¤o nahānatitthasāmante ekaü rukkhaü āruyha phalāphalaü gaõhāti. Rājā "nahāyissāmãti" Parantapaü khagga¤ ca nahānasāņaka¤ ca gāhāpetvā nadãtãraü agamāsi. Tatra naü nahānakāle pamādam āpannaü "māressā- mãti" Parantapo gãvāya gahetvā khaggaü ukkhipi. So maraõa- bhayena viravi. Purohito\<*<12>*>/ saddaü sutvā olokento Parantapam rājānaü mārentaü disvā bhãtabhãto\<*<13>*>/ sākhaü vissajjetvā ruk- khato oruyha ekaü gumbaü pavisitvā nisãdi\<*<14>*>/. Parantapo tassa sākhāvissajjanasaddaü sutvā rājānaü māretvā bhåmiyaü nikhaõitvā\<*<15>*>/ "imasmiü ņhāne sākhāvissajjanasaddo ahosi, ko nu kho etthā" 'ti cintento\<*<16>*>/ ka¤ci adisvā nahātvā gato. Tassa gatakāle purohito nisinnaņņhānā nikkhami\<*<17>*>/, ra¤¤o khaõķā- \<-------------------------------------------------------------------------- 1 Bd adds dāsaü. 2 Bd sapataü. 3 Cks tatra pi. 4 Cks -samaggavāsena. 5 Cks add ca. 6 Bd esā. 7 Cks -¤ātake. 8 Bd adds tasmā. 9 Bd ehi tava. 10 Bd adds datvā. 11 Bd nikkhaõhāhiti. 12 Bd adds taü. 13 Bd bhãtatasito. 14 Bd niliyi. 15 so all three MSS. 16 Cks -te. 17 Bd -mitvā. >/ #<[page 418]># %<418 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% khaõķikaü chinditvā āvāņe nikhātabhāvaü ¤atvā nahātvā at- tano vadhanabhayena\<*<1>*>/ andhavesaü gahetvā paõõasālaü aga- māsi. Taü disvā Parantapo "brāhmaõa kin te katan" ti' āha: So ajānanto viya "deva akkhãni me nāsetvā āgato 'mhi, ussannāsãvise ara¤¤e ekasmiü vammãkapasse aņņhāsiü, tatr' ekena āsãvisena nāsāvāto vissaņņho me\<*<2>*>/ bhavissatãti". Paran- tapo "na maü jānātãti\<*<3>*>/ devā 'ti vadati\<*<4>*>/, samassāsessāmi nan ti "brāhmaõa, mā cintayi, ahaü\<*<5>*>/ taü paņijaggissāmãti" assā- setvā phalāphalaü datvā santapesi. Tato paņņhāya Paranta- padāso phalāphalaü āharati. Devã pi puttaü vijāyi. Sā putte vaķķhante ekadivasaü paccåsasamaye sukhanisinnā saõi- kaü\<*<6>*>/ Parantapadāsaü etad\<*<7>*>/ avoca: "tvaü rājānaü mārento kenaci\<*<8>*>/ diņņho" ti. "Na maü koci addasa, sākhāvissaņņha- saddaü\<*<9>*>/ pana assosiü, tassā sākhāya manussena vā tiracchā- nena vā vissaņņhabhāvaü na jānāmi, yadā\<*<10>*>/ kadāci pana me bhayaü āgacchati yena\<*<11>*>/ sakhā vissaņņhā\<*<12>*>/ tato āgamissatãti tāya saddhiü sallapanto paņhamaü gātham āha: @*>/ vā ti. || Ja_VII:154 ||>@ Tattha pāpan ti lāmakaü aniņņhaü akantaü, bhayan ti cittutrāsabha- yaü pi me āgamissati, na sakkā nāgantuü\<*<14>*>/, kiükāraõā: tadā hi calitā sākhā pana manussena vā migena vā ti na pa¤¤āyati, tasmā\<*<15>*>/ tato maü bhayaü āgamissat' eva. Te "purohito niddāyatãti" ma¤¤iüsu. So pana aniddā- yanto va\<*<16>*>/ tesaü kathaü assosi. Ath' ekadivasaü purohito Parantapadāse phalāphalatthāya gate attano brāhmaõiü saritvā vippalapanto\<*<17>*>/ dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd vadhabha-. 2 Bd omits me. 3 Cks -tãti. Bd Sa¤jānāti. Bd -tãti. 5 Ck ahan. 6 Bd -ni-. 7 Bd omits etad. 8 Cks nakoci. 9 Bd api ca sākhāvisajjanasaddaü. 10 Bd yā. 11 Cks āgacchantaü, omitting yena. 12 Bd adds gato. 13 Cks -gassa. 14 Cs na gantuü, Bd sakkā gantuü. 15 Bd kasmā. 16 Bd -yamāno. 17 Bd vila-. >/ #<[page 419]># %< 11. Parantapajātaka. (416.) 419>% @@ Tattha bhãruyā ti itthi nāma appamattaken' eva\<*<1>*>/ bhāyati, tasmā bhãrå ti vuccati, avidåre ti nātidåre ito, katipayayojanamatthake vasantiyā bhãruyā mayhaü brāhmaõiyā yo mama kāmo uppanno so nåna maü kisa¤ ca paõķu¤ ca karissatãti dasseti, sā va sākhā ti iminā pana opammaü dasseti, yathā sākhā Parantapaü kisaü paõķuü karoti\<*<2>*>/ evan ti attho, iti brāhmaõo gātham eva vadati, atthaü pana na\<*<3>*>/ katheti, tasmā imāya gāthāya kiccaü deviyā apākataü\<*<4>*>/. Atha naü "kiü kathesi brāhmaõā" 'ti āha. So pi "sallakkhitam me\<*<5>*>/" ti vatvā puna ekadivasaü tatiyaü gā- tham āha: @*>/ aninditā, karissati kisaü paõķuü, sā va sākhā Parantapan ti. || Ja_VII:156 ||>@ Tattha socayissatãti sokuppādanena\<*<7>*>/ sukkhāpessati. kantā ti iņņha- bhariyā, gāme vasan ti Bārāõasiyā\<*<8>*>/ vasantãti adhippāyo, aninditā ti agara- hitā uttamaråpadharā. Puna\<*<9>*>/ ekadivasaü catutthaü gātham āha: @*>/ mihitāni\<*<11>*>/ bhaõitāni\<*<12>*>/ ca kisaü paõķuü\<*<13>*>/ karissanti, sā va sākhā Parantapan ti. || Ja_VII:157 ||>@ Tattha tayā maü hasitāpaīgãti tayā maü hi asitāpaīgã\<*<14>*>/, idaü vuttaü hoti: bhadde akkhikoņito\<*<15>*>/ a¤janasalākāya\<*<16>*>/ nãharitvā abhisaükhita- asitāpaīgi hi\<*<17>*>/ tayā\<*<18>*>/ ca\<*<19>*>/ pavattitāni mandahasitāni ca madhurabhaõitāni ca mayā\<*<20>*>/ vissaņņhasākhā\<*<21>*>/ vicaramānā\<*<22>*>/ Parantapaü viya kisaü paõķuü karissa- tãti, pakāraü vakāraü\<*<23>*>/ katvā vaīgãti\<*<24>*>/ pi pāņho yeva. Aparabhāge kumāro vayappatto ahosi soëasavassuddesiko. Atha naü brāhmaõo yaņņhikoņiü gāhāpetvā nahānatitthaü gantvā akkhãni ummãletvā olokesi\<*<26>*>/. "Nanu tvaü brāhmaõa \<-------------------------------------------------------------------------- 1 Bd -kenāpi. 2 Cks -reti. 3 Bd omits na. 4 Cks pā-. 5 Bd -tamevā, Ck -tammevā corr. to -tamme. 6 Bd vasaü. 7 Bd sokupā-. 8 Bd -yaü. 9 Bd pun. 10 Ck bhasitāpaügi? Cs bhasitāpagi, Bd hasitāsaīga, Bf -saīgaü. 11 Ck himitāni, Bdf sitāni. 12 Bd bhaõķi-. 13 Cks -u. 14 Bd maü hasitā asaīgaü. 15 Bd -iko. 16 Bd a¤¤isā-. 17 Bd abhisaīkhitāya sitāsaīkhahi. 18 Bd tassā. 19 Bd ni. 20 Cks maüsā. 21 Bd visaņhā. 22 Ck viva-, Bd viramānā. 23 Ck omits vikāraü, Bd sakārassa vakāraü. 24 Bd vaīganti. 25 Bd adds kummāro. >/ #<[page 420]># %<420 VII. Sattanipāta. 2. Gandhāravagga. (42.)>% andho" ti āha. So "nāhaü andho, iminā pan'\<*<1>*>/ upāyena jã- vitaü rakkhāmãti" vatvā "tava pitaraü jānāsãti" āha. "âmā" 'ti\<*<2>*>/. "Nāyaü tava pitā, pitā pana te Bārāõasirājā\<*<3>*>/, ayaü tumhākaü dāso, so mātari te vippaņipajjitvā imasmiü ņhāne tava pitaraü māretvā nikhanãti\<*<4>*>/" aņņhãni nãharitvā\<*<5>*>/ dassesi. Kumārassa balavakodho\<*<6>*>/ uppajji. Atha naü "idāni kiü karo- mãti" pucchi. "Yan tena\<*<7>*>/ imasmiü yeva titthe pitu te kataü taü karohãti\<*<8>*>/" sabbaü pavattiü ācikkhitvā kumāraü kati- pāhaü tharugaõhanaü\<*<9>*>/ sikkhāpesi. Ath' ekadivasaü kumāro khagga¤ ca nahānasāņaka¤ ca gahetvā "nahāyituü gacchāma tātā" 'ti āha. Parantapo "sādhå" 'ti tena saddhiü gato. Ath' assa nahāyituü otiõõakāle dakkhiõahatthena asiü vāma- hatthena cåëaü gahetvā "tvaü kira imasmiü yeva titthe mama pitaraü cåëāya\<*<10>*>/ gahetvā viravantaü māresi, aham pi taü tath' eva karissāmãti" āha. So maraõabhayabhãto pari- devamāno dve gāthā abhāsi: @*>/ nåna so saddo asaüsi nåna so tava, akkhātaü nåna taü tena yo\<*<12>*>/ taü sākhaü akampayi. || Ja_VII:158 ||>@ @*>/ samāgama\<*<14>*>/ mama bālassa cintitaü: tadā hi calitā sākhā manussena migena vā ti. || Ja_VII:159 ||>@ Tattha agamā ti yo sākhāsaddo nåna taü āgato sampatto, asaüsi nåna so tavā 'ti so saddo\<*<15>*>/ tava ārocesi ma¤¤e, akkhātaü nåna taü tenā 'ti yo satto tadā taü sākhaü akampayi tena evan\<*<16>*>/ te pitā mārito ti nåna taü kāraõaü akkhātaü, samāgamā\<*<17>*>/ ti samāgamma, samāgatan ti attho, yaü mama bālassa: tadā\<*<18>*>/ calitā\<*<19>*>/ sākhā manussena migena vā tato\<*<20>*>/ me bhayaü uppajjissatãti cintitaü parivitakkitaü\<*<21>*>/ ahosi idaü tayā saddhiü samāgatan ti vuttaü hoti. Tato kumāro osānagātham āha: @*>/ ava¤ci pitaraü mama gantvā sākhāhi chādento āgamissati me\<*<23>*>/ bhayan ti. || Ja_VII:160 ||>@ \<-------------------------------------------------------------------------- 1 Bd nāmena. 2 Bd ayaü me pitā ti vutte. 3 Bd -sãyaü rajā. 4 Cks -nã-. 5 Cks ha-, Bd niha-. 6 Bd -soko. 7 Cks te. 8 Bd -kathaü-, Ck pitu tena kataü karohãti, Cs pitu tena kathaü karo- corr. to -kataü-. 9 Cks Cs2 -gaõhaü, Bd dhanukalāpaü. 10 Bdf cålaü. 11 Bd ā-. 12 Cks Bd so. 13 Bd tvaü. 14 all four MSS. -gamma. 15 Cks satto. 16 Bd evaü. 17 Bd -gammā. 18 Bd kadā. 19 Cks -ta. 20 Bd kato. 21 Bd paritak-. 22 Bd -desi. 23 Bd te. >/ #<[page 421]># %< 11. Parantapajātaka. (416.) 421>% Tattha tatheva tvaü avedãti\<*<1>*>/ tath' eva tvaü a¤¤āsi, ava¤ci pi- taraü mamā 'ti tvaü hi mama pitaraü nahāyituü gacchāmā 'ti vissāsetvā nahāyantaü\<*<2>*>/ māretvā khaõķākhaõķikaü chinditvā nikhanitvā\<*<3>*>/ sace koci jā- nissati mayham pi evaråpaü bhayaü āgacchissatãti va¤cesi\<*<4>*>/, idaü kho pana taü maraõabhayaü idāni tathāgatan ti. Iti taü vatvā tatth' eva\<*<5>*>/ jãvitakkhayaü pāpetvā nikhani- tvā\<*<6>*>/ sākhāhi paņicchādetvā khaggaü dhovitvā nahātvā paõõa- sālaü gantvā tassa māritabhāvaü purohitassa kathetvā mā- taraü paribhāsitvā "idha kiü karissāmā" 'ti tayo janā Bā- raõasiü\<*<7>*>/ eva agamaüsu\<*<8>*>/. Bodhisatto kaniņņhassa uparajjaü datvā dānādãni pu¤¤āni karitvā\<*<9>*>/ saggapadaü\<*<10>*>/ påresi. Satthā imaü desanaü\<*<11>*>/ āharitvā jātakaü samodhānesi: "Tadā piturājā Devadatto ahosi puttarājā\<*<12>*>/ aham evā" 'ti. Parantapa- jātakaü\<*<13>*>/. Gandhāravaggo dutiyo\<*<14>*>/. Sattanipāta vaõõanā niņņhitā\<*<15>*>/. \<-------------------------------------------------------------------------- 1 Bd -desãti. 2 Bd adds me pitaraü. 3 Cks -õi-, Bd nikkhapini-. 4 Bd -siti 5 Bd iti yaü idāni tathāgatanti vacanaü sutvā tatheva. 6 Ck Bd -õi-, Cs -ni-, corr. to -ni-. 7 Bd -sãyam. 8 Bd ā-. 9 Bd katvā. 10 Bd -påraü. 11 Bd dhammade-. 12 Bd adds pana. 13 Bd adds ekādasamaü. 14 Bd omits gan -- yo. 15 Bd -pātajātakaü niņhitaü. Iminā likkhakammena metteyyajinasantike ehibhikkhu paņisambhātāhi saddhiü labheyyahaü, sadayaparamavāsuddhasilācārasampannena suvaõõapadumanāmanāmena ekunavisativassanadakkhitena likphitam idaü yattha yattha bhave jāto påriso abhiråpo mahāpa¤¤o dhāremi kiņakattayaü metteyyo byākato ahaü, sakkaraj 1150 etc. >/ #<[page 422]># %< 422>% VIII. AōōHANIPâTA. 1. KACCâNIVAGGA. $<1. Kaccānijātaka.>$ Odātavatthā ti. Idaü Satthā Jetavane viharanto a¤¤a- taraü mātiposakaü\<*<1>*>/ ārabbha kathesi. So kira Sāvatthiyaü kula- dārako ācārasampanno pitari kālakate\<*<2>*>/ mātidevato\<*<3>*>/ hutvā mukha- dhovanadantakaņņhadānanahāpanapādadhovanādiveyyāvaccakammena\<*<4>*>/ c' eva yāgubhattādãhi ca mātaraü paņijaggi. Atha naü mātā "tāta a¤¤āni pi gharāvāsakiccāni atthi, ekaü samajātikakulā\<*<5>*>/ kumārikaü gaõha\<*<6>*>/, sā maü posessati, tvam pi attano kammaü karissasãti" āha. "Amma, ahaü attano hitasukhaü paccāsiüsamāno tumhe upaņņha- hāmi, ko a¤¤o evaü upaņņhahissatãti". "Kulavaddhanakammaü\<*<7>*>/ nāma tāta kātuü vaņņatãti\<*<8>*>/". "Na mayhaü gharāvāsena attho, ahaü tumhe upaņņhahitvā tumhākaü dhåmakāle pabbajissāmãti". Ath' assa mātā punappuna yacitvāpi manaü alabhamānā tassa chandaü aga- hetvā samajātikakulā kumarikaü ānesi. So mātaraü appaņikkhipitvā tāya saddhiü saüvāsaü kappeti\<*<9>*>/. Sāpi "mayhaü sāmiko mahanten' ussāhena\<*<10>*>/ mātaraü upaņņhahati\<*<11>*>/, aham pi naü upaņņhahissāmãti\<*<12>*>/" cintetvā taü sakkaccaü upaņņhahi. So "ayaü me mātaraü sak- kaccaü upaņņhahatãti" tato paņņhāya laddhaladdhāni madhurakhādani- yāni\<*<13>*>/ tassā yeva deti. Sā aparabhāge cintesi: "ayaü laddhaladdhāni madhurakhādaniyāni\<*<14>*>/ mayhaü ¤eva deti, addhā mātaraü nãharitu- \<-------------------------------------------------------------------------- 1 Bd mātu-. 2 Bd kālāü-. 3 Bd mātudevatā viyā. 4 Bd -dhovanena danta-. 5 Bd -kaükåla. 6 Bd -hāhiti. 7 Bd -vaķhana-. 8 Cks vaddha-, Bd vatta-. 9 Bd -si. 10 Bd -tena usā-. 11 Bd -hi. 12 Bd -hissāmi evamassa piyā bhavissāmãti. 13 Bd -yādini. 14 Bd -yādãhi. >/ #<[page 423]># %< 1. Kaccānijātaka. (417.) 423>% kāmo bhavissatãti nãharaõåpāyaü assā karissāmãti" evaü ayoniso ummujjitvā ekadivasaü āha: "sāmi tayi bahi nikkhante\<*<1>*>/ tava mātā maü akkosatãti". So tuõhã ahosi. Sā cintesi: "imaü mahallikaü ujjhāpetvā\<*<2>*>/ puttassa paņikkålaü kāressāmãti\<*<3>*>/" tato paņņhāya yāguü dadamānā accuõhaü vā atisãtaü\<*<4>*>/ vā atiloõaü va aloõaü vā deti, "amma accuõhā atiloõā" ti ca vutte påretvā sãtodakaü pakkhipati, puna "atisãtalā nilloõā yevā\<*<5>*>/" 'ti vutte "idān' eva `accuõhā atiloõā' ti\<*<6>*>/ vadati, ko taü tosetuü sakkhissatãti" mahāsaddaü karoti, na- hānodakaü pi accuõhaü katvā piņņhiyaü āsi¤cati\<*<7>*>/, "amma piņņhi me jhā- yatãti\<*<8>*>/ ca vutte puna\<*<9>*>/ påretvā sãtodakaü\<*<10>*>/ pakkhipati, "atisãtaü ammā" 'ti vutte "idān' eva `accuõhan' ti vatvā puna\<*<11>*>/ `atisãtan' ti viravati\<*<12>*>/, ko etissā avamānaü sahissatãti\<*<13>*>/" paņivissakānaü katheti\<*<14>*>/, "amma ma¤cake me bahå maükuõā\<*<15>*>/" ti vutte pi ma¤cakaü nã- haritvā tassa upari attano ma¤cakaü poņhetvā\<*<16>*>/ "poņhito\<*<17>*>/ me" ti atiharitvā\<*<18>*>/ pa¤¤āpeti, mahāupāsikā diguõehi maükuõehi\<*<19>*>/ khajja- mānā sabbarattiü nisinnā va vãtināmetvā "amma sabbarattiü maü- kuõehi\<*<20>*>/ khādit' amhãti" vadati, itarā "hiyyo\<*<21>*>/ te ma¤co\<*<22>*>/ poņhito\<*<23>*>/, pare\<*<24>*>/ poņhito\<*<25>*>/, ko imissā kiccaü nãharituü sakkotãti\<*<26>*>/" paņivatvā\<*<27>*>/ "idāni putte\<*<28>*>/ ujjhāpessāmãti" tattha tattha kheëasiüghāõikapalitāni\<*<29>*>/ vippakiritvā "ko imaü sakalagehaü asuciü karotãti" vutte "mātā te evaü\<*<30>*>/ karotãti", "mā karãti" vuccamānā kalahaü karoti, "ahaü evaråpāya kālakaõõiyā\<*<31>*>/ saddhiü ekagehe vasituü na sakkomi, etaü vā ghare vasāpehi maü vā" ti āha. So tassā vacanaü sutvā\<*<32>*>/ "bhadde tvaü tāva taruõā, yattha katthaci gantvā jãvituü sakkosi, mātā pana me dubbalā, aham ev' assā paņisaraõaü, tvaü nikkha- mitvā attano kulaü gacchā" 'ti āha. Sā tassa vacanaü sutvā bhãtā\<*<32>*>/ cintesi: "na sakkā imaü mātu antare bhindituü, ekaüsen' assa mātā piyā, sace panāhaü kulagharaü gamissāmi vidhavāvāsaü\<*<33>*>/ vasantã\<*<34>*>/ dukkhitā bhavissāmi\<*<35>*>/, purimaniyāmen' eva\<*<36>*>/ sassuü ārādhetvā paņi- \<-------------------------------------------------------------------------- 1 Bd -khamante. 2 Bd uņhā-. 3 Bd karissā-. 4 Bd -sitalaü 5 Bd aloõaü amhā. 6 Bd atilonaü vatvā puna atisātalan ti. 7 Cks -canti. 8 Bd dāhatãti. 9 Bd punappunnaü. 10 Bd atisitaudakaü. 11 Bd idāneva. 12 Bd atisitaü ammā ti vutte lanti vadati. 13 Bd sahitu sakkhissatãti. 14 Bd akathesi. 15 Bd ma¤kulā. 16 Bd pappoņe-, Ck poņņhe-. 17 Bd atipapoti-. 18 Cs ani- corr. to abhi-, Bd abhi-. 19 Bd upāsikā rattima¤gulenahi. 20 Bd maīkulohi. 21 Cs bhiyyo. 22 Bd maīcuko. 23 Bd podi-. 24 Bd adds pi. 25 Bd pappoti-. 26 Bd samatthoti. 27 Bd vatvā. 28 so Cks; Bd naü puttena. 29 Bd -nikādini. 30 Bd evaråpaü. 31 Bd kāëa-. 32 bhadde---bhãtā wanting in Bd. 33 Cks vidhavāsaü. Cs2 vidhavavāsaü. 34 all four MSS. -ti. 35 Bd -miti. 36 Bd -nayeneva. >/ #<[page 424]># %<424 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% jaggissāmãti" sā tato paņņhāya purimasadisam eva taü paņijaggi. Ath' ekadivasaü so upāsako dhammasavanatthāya Jetavanaü gantvā Satthāraü vanditvā ekamantaü nisãdi, "kiü upāsaka pu¤¤akammesu na-ppamajjasi, mātu upaņņhānakammaü påresãti" ca vutto\<*<1>*>/ "āma bhante\<*<2>*>/, mama mātā mayhaü aruciyā yeva ekaü kuladārikaü ānesi, sā ida¤ c' ida¤ cānācārakammaü\<*<3>*>/ akāsãti" sabbaü Satthu ācikkhitvā "iti Bhagavā sā itthi n' eva maü mātu\<*<4>*>/ antare bhindituü sakkhi, idāni naü sakkaccaü upaņņhahatãti" āha. Satthā tassa kathaü sutvā "idāni tāva tvaü āvuso\<*<5>*>/ tassā vacanaü na akāsi, pubbe pan' etissā vacanena tava mātaraü nikkaķķhitvā maü nissāya puna\<*<6>*>/ gehaü ānetvā paņijaggãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente a¤¤atarassa kulassa putto pitari kālakate\<*<7>*>/ mātidevato\<*<8>*>/ hutvā vuttaniyāmen' eva mātaraü paņijaggãti sabbaü heņņhākathi- taniyāmen' eva vitthāretabbaü. "Ahaü evaråpāya kālakaõõiyā saddhiü vasituü na sakkomi, etaü vā ghare vasāpehi maü vā" ti vutte pana tassā kathaü gahetvā\<*<9>*>/ "mātu yeva me doso" ti mātaraü āha: "amma tvaü niccaü imasmiü ghare kalahaü karosi, ito nikkhamitvā a¤¤asmiü\<*<10>*>/ yathārucite\<*<11>*>/ ņhāne vasāhãti". Sā "sādhå" 'ti rodamānā nikkhamitvā ekaü mittakulaü\<*<12>*>/ nissāya bhatiü katvā dukkhena jãvikaü\<*<13>*>/ kappesi. Sassuyā nikkhantakāle\<*<14>*>/ suõisāya gabbho patiņņhahi, sā "tāya kālakaõõiyā gehe vasamānāya gabbham pi na labhiü\<*<15>*>/, idāni me\<*<16>*>/ laddho" ti patino ca paņivissakāna¤ ca kathentã\<*<17>*>/ vi- cari\<*<18>*>/. Aparabhāge puttaü vijāyitvāpi sāmikaü āha: "tava mātari gehe vasamānāya puttaü na labhiü, idāni me laddho, imināpi\<*<19>*>/ kāraõena tassā kālakaõõibhāvaü jānāhãti". Itarā "mama\<*<20>*>/ kira nikkaķķhitakāle puttaü labhãti". sutvā cintesi: "addhā imasmiü loke dhammo mato bhavissati\<*<21>*>/, sace hi \<-------------------------------------------------------------------------- 1 Bd -e. 2 Bd adds sā pana. 3 Bd ca ānācāri-. 4 Bd adds ma 5 Bd upāsaka. 6 Bd punappunnaü. 7 Bd kālaīkate. 8 Bd mātå devetā viya. 9 Bd vutte tassa gahetvā. 10 Bd omits a¤- 11 Bd råpe. 12 Bd samiddhi kulaü. 13 Bd -taü. 14 Bd gharanik-. 15 Bd patilabhati. 16 Bd adds gabbho. 17 all four MSS. -ti. 18 Bd -rati. 19 Bd -nā. 20 Cks kira mama. 21 Ck -tãti. >/ #<[page 425]># %< 1. Kaccānijātaka. (417.) 425>% dhammo mato na bhaveyya mātaraü poņhetvā nikkaķķhantā\<*<1>*>/ puttaü na\<*<2>*>/ labheyyuü sukhaü na jãveyyuü, dhammassa matakabhattaü dassāmãti" sā ekadivasaü tilapiņņha¤ ca taõķula¤ ca pacanathālika¤ ca\<*<3>*>/ dabbi¤ cādāya\<*<4>*>/ āmakasu- sānaü gantvā tãhi manussasãsehi uddhanaü katvā aggiü jāletvā\<*<5>*>/ udakaü oruyha sasãsaü\<*<6>*>/ nahātvā\<*<7>*>/ sāņakaü\<*<8>*>/ vikkhāle- tvā uddhanaņņhānaü āgantvā kese mocetvā taõķule dhovituü ārabhi. Tadā Bodhisatto Sakko devarājā ahosi, Bodhi- sattā ca nāma appamattā honti. So tasmiü khaõe lokaü olokento taü dukkhappattaü "dhammo mato" ti sa¤¤āya dhammassa matakabbattaü dātukāmaü disvā "ajja mayhaü balaü dassessāmãti" brāhmaõavesena mahāmaggaü paņipanno viya hutvā taü disvā\<*<9>*>/ maggā okkamma tassā santike ņhatvā "amma susāne āhāraü pacantā\<*<10>*>/ nāma n' atthi, tvaü iminā idha\<*<11>*>/ pakkena tilodanena kiü karissasãti" kathaü samuņņhā- pento paņhamaü gātham āha: @*>/ piņņhā tilā dhovasi\<*<13>*>/ taõķulāni, tilodano hohiti kissa hetå 'ti. || Ja_VIII:1 ||>@ Tattha Kaccānãti taü\<*<14>*>/ ālapati, kumbhimapassayitvā\<*<15>*>/ ti pa- canathālikaü manussasãsuddhanaü\<*<16>*>/ āropetvā, hohitãti\<*<17>*>/ ayaü tilodano kissa hetu bhavissati, kiü attanā bhu¤jissasi\<*<18>*>/ udāhu a¤¤akāraõam\<*<19>*>/ atthãti attho. Ath' assa sā ācikkhantã dutiyaü gātham aha: @*>/ tilodano hohiti sādhupakko\<*<21>*>/, dhammo mato, tassa bahåtamajjā\<*<22>*>/ ahaü karissāmi susānamajjhe ti. || Ja_VIII:2 ||>@ \<-------------------------------------------------------------------------- 1 Bd nikaķhitvā 2 Bd punaputtaü. 3 Ck -lika corr. to -li, Cs patacthālika¤ca, Cs2 patanathālika¤ca, Bd paõõathāli¤ca. 4 Bd -ca ādāya. 5 Bd jalitvā. 6 Bd omits sa. 7 Bd nāpetvā. 8 Bd mukhaü. 9 Bd vanditvā. 10 Bd paccantaü. 11 Bd idhā. 12 Cks avissayitvā, Bd adhivisayitvā, Bf adhisayi-. 13 Cks khovasi, Cs2 kevasi. 14 Bd adds gottena. 15 Cks -bhi a-, Bd -bhimadhisayitvā. 16 Bd -sisaü ud-. 17 Cks hohãti, Bd hohãtiti. 18 Bd -no bhuda¤casi. 19 Bd a¤¤aü-. 20 Bd -tthāya. 21 Cks -pa¤¤a. 22 Bd bahutamajja, Bf bahunamajja, Cks bahånamajjā. >/ #<[page 426]># %<426 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Tattha dhammo ti jeņņhāpacāyanadhammo c' eva tividhasucaritadhammo ca, tassa bahåtamajjā\<*<1>*>/ ti tassāhaü dhammassa idaü matakabhattaü karissāmãti attho. Tato Sakko tatiyaü gātham āha: @*>/, Sahassanetto atulānubhāvo\<*<3>*>/, na miyyati dhammavaro kadācãti\<*<4>*>/. || Ja_VIII:3 ||>@ Tattha anuviccā 'ti upaparikkhitvā jānitvā, ko nu tavetasaüsãti\<*<2>*>/ ko nu tava etaü ācikkhi\<*<5>*>/, Sahassanetto ti attānaü dhammavaraü utta- madhammaü katvā dassento\<*<6>*>/ evam āha. Taü vacanaü sutvā itarā dve gāthā abhāsi: @*>/ bhavanti te te va dāni sukhitā bhavanti. || Ja_VIII:4 ||>@ @*>/ ahosi, sā maü vadhitvāna\<*<9>*>/ vijāyi puttaü, sā dāni sabbassa kulassa issarā, ahaü pan' amhi apaviddhā ekikā ti. || Ja_VIII:5 ||>@ Tattha daëhappamāõan ti daëhaü thiraü nissaüsayaü brāhmaõa ettha mama-ppamāõan ti vadati, ye ye ti tassa matabhāve kāraõaü dassentã evaü āha\<*<10>*>/, vadhitvānā\<*<11>*>/ 'ti poņhetvā\<*<12>*>/ nikkaķķhitvā, apaviddhā ti chaķ- ķhitā\<*<13>*>/ anāthā hutvā ekikā vasāmi. Tato Sakko chaņņhaü\<*<14>*>/ gātham āha: @*>/ puttena karomi bhasman ti. || Ja_VIII:6 ||>@ Tattha vo ti nipātamattaü. \<-------------------------------------------------------------------------- 1 Bd bahuta-. 2 Bd tavevāsaü. 3 Bd akusalānu-. 4 Ck -rodakadācãti. Cs -rodakadāmãti. 5 Cks ācikkhati, Bd evaü ācikkhi. 6 Bd de-. 7 Bd pāpadhammā. 8 Bd va¤cā. 9 Ck Bf vidhi-, Cs vaüdhi-. 10 Cks add tattha. 11 Cks -tvā. 12 Bd pothe-. 13 Cks -tvā, Bd chaķķitā. 14 Bd chaņhamaü. 15 Bd pi. >/ #<[page 427]># %< 1 Kaccānijātaka. (417.) 427>% Itarā taü sutvā "dhi kiü kathesi, mama nattu amaraõā- kāraü\<*<1>*>/ karissāmãti" sattamaü gātham āha: @*>/ ca te ruccati devarāja, mam' eva atthāya idhāgato si, aha¤ ca putto suõisā ca nattā sammodamānā gharam āvasemā 'ti. || Ja_VIII:7 ||>@ Ath' assā Sakko aņņhamaü gātham āha: @*>/ ca te ruccati Kātiyāni, hatāpi santā na jahāsi dhammaü, tva¤ ca putto suõisā ca nattā sammodamānā gharam āvasāthā\<*<3>*>/ 'ti. || Ja_VIII:8 ||>@ Tattha hatāpi santā ti yadi tvaü poņhitāpi nikkaķķhitāpi samānā tava dārakesu mettadhammaü na jahāsi evaü sante yathā tvaü icchasi tathā hotu, ahan te imasmiü guõe pasanno ti Eva¤ ca pana vatvā Sakko alaükatapaņiyatto attano ānu- bhāvena ākāse ņhatvā "Kaccāni tvaü mā bhāyi, putto ca te suõisā ca mamānubhāvenāgantvā\<*<4>*>/ antarāmagge khamāpetvā taü\<*<5>*>/ ādāya gamissanti, appamattā vasā" 'ti vatvā attano ņhānam eva gato. Te pi Sakkānubhāvena tassā guõaü anussaritvā "kahan no mātā" ti antogāme manusse pucchitvā "susānābhi- mukhã\<*<7>*>/ gatā" ti sutvā "amma ammā" 'ti susānamaggaü paņi- pajjitvā taü disvā va pādesu patitvā "amma amhākaü dosaü khamāhãti\<*<8>*>/" khamāpesuü. Sāpi nattāraü gaõhi. Iti sammo- damānā gehaü gantvā tato paņņhāya samaggavāsaü vasiüsu. @*>/ suõisāya saddhiü sammodamānā gharam āvasittha\<*<10>*>/, putto ca nattā ca upaņņhahiüsu devānam indena adhiggahãtā ti || Ja_VIII:9 ||>@ ayaü\<*<11>*>/ abhisambuddhagāthā. \<-------------------------------------------------------------------------- 1 Ck dhi tiü--nantu, Cs dhi tiü--mamanattumaraõākaraü, Bd sutvā āha kiü kathesi sahassanettha amaraõakāraõaü, Cs2 sutvā dini kathesi mama nantu amaraõakāraõaü. 2 Bdf evaü. 3 Bdf -sethā. 4 Bd -na āg-. 5 Cks omit taü. 6 Bd hohã. 7 Bd -khaü. 8 Ck khamāhi no hi, Cs khamāhi te hi. 9 all four MSS. -ni. 10 Bd -siüsu. 11 Bd adds gāthā. >/ #<[page 428]># %<428 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Tattha sā kātiyānãti bhikkhave sā Kaccānagottā, devānamindena adhiggahãtā ti devindena Sakkena anuggahãtā hutvā tassānubhāvena sam- aggavāsaü vasiüså 'ti. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so upāsako sotāpattiphale patiņņhahi) "Tadā mātiposako\<*<1>*>/ va\<*<2>*>/ etarahi mātiposako\<*<3>*>/, bhariyāpi 'ssa\<*<4>*>/ tadā bhariyā va\<*<5>*>/, Sakko\<*<6>*>/ aham evā" 'ti. Kaccānijātakaü\<*<7>*>/. $<2. Aņņhasaddajātaka.>$ Idaü pure ninnamāhå ti. Idaü Satthā Jetavane vi- haranto Kosalara¤¤o aķķharattasamaye sutaü bhiüsanakaü avinibbhoga- saddaü ārabbha kathesi. Vatthuü heņņhā Lohakumbhijātake ka- thitasadisam eva. Idha\<*<8>*>/ pana Satthā "mayhaü bhante imesaü sad- dānaü sutattā kiü bhavissatãti" vutte "mā bhāyi mahārāja, na te etesaü sutapaccayā koci antarāyo bhavissati, na hi mahārāja, eva råpaü bhayānakaü avinibbhogasaddaü\<*<9>*>/ tvam ev' eko suõi, pubbe pi rājāno evaråpaü saddaü sutvā brāhmaõānaü kathaü gahetvā sabba- catukkaya¤¤aü yajitukāmā paõķitānaü kathaü\<*<10>*>/ sutvā ya¤¤aharaõat- thāya\<*<11>*>/ gahitasatte\<*<12>*>/ vissajjetvā nagare māghātabheri¤ carāpesun" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto asãtikoņivibhave brāhmaõakule nibbattitvā va- yappatto Takkasilāyaü uggahitasippo mātāpitunnaü accayena ratanavilokanaü\<*<13>*>/ katvā sabbaü vibhavajātaü dānamukhe vissajjetvā kāme pahāya Himavantaü pavisitvā isipabbajjaü pabbajitvā jhānābhi¤¤aü\<*<14>*>/ nibbattetvā aparabhāge loõambila- sevanatthāya manussapathaü caranto Bārāõasiü\<*<15>*>/ patvā uy- yāne\<*<16>*>/ vasi. Tadā Bārāõasirājā sirisayane nisinno aķķharatta- samaye\<*<17>*>/ aņņha sadde assosi: paņhamaü rājanivesanasāmantā uyyāne eko bako saddam akāsi, dutiyaü tasmiü sadde anu- pacchinne yeva hatthisālāya toraõanivāsinã kākã saddam akāsi, \<-------------------------------------------------------------------------- 1 Bd mātu-. 2 Bd omits va. 3 Bd mātu--ahosi. 4 Bd omits ssa. 5 Bd yeva. 6 Bd add pana. 7 Bd saccānã--pathamaü. 8 Cks idaü. 9 Cks anibbh- 10 Bd vacanaü. 11 Cks ya¤¤amāra-. 12 Bd -sadde. 13 Cks -naüvi-. 14 Bd -¤¤āyo. 15 Cks -sim. 16 Bd rājuyyāne. 17 Bd -ratti-. >/ #<[page 429]># %< 2. Aņņhasaddajātaka. (418.) 429>% tatiyaü rājagehe kaõõikāya nivutthaguõapāõako\<*<1>*>/ saddam akāsi, catutthaü rājagehe posāvaniyakokilo saddam akāsi, pa¤camaü tatth' eva\<*<2>*>/ posāvaniyakamigo\<*<3>*>/ saddaü akāsi, chaņņhaü tatth' eva\<*<2>*>/ posāvaniyakavānaro\<*<4>*>/ saddam akāsi, sattamaü tatth' eva\<*<2>*>/ posāvaniyakakinnaro\<*<5>*>/ saddam akāsi, aņņhamaü tasmiü sadde anupacchinne yeva rājanivesanamatthakena uyyānaü gacchanto paccekabuddho ekaü udānaü udānento saddam akāsi. Bārāõasirājā ime aņņha sadde sutvā bhãtatasito puna- divase brāhmaõe pucchi. Brāhmaõā "antarāyo te mahārāja pa¤¤āyati\<*<6>*>/, sabbacatukkaya¤¤aü yajissāmā" 'ti vatvā ra¤¤ā "yathāruciü karothā" 'ti anu¤¤ātā haņņhapahaņņhā rājakulato nikkhamitvā ya¤¤akammaü ārabhiüsu. Atha nesaü jeņņhaka- ya¤¤akārabrāhmaõassa\<*<7>*>/ antevāsimāõavo paõķito vyatto ācari- yaü āha: "ācariya evaråpaü kakkhaëapharusaü\<*<8>*>/ bahunnaü sattānaü vināsakammaü mā karãti". "Tāta, tvaü kiü jānāsi, sace pi a¤¤aü\<*<9>*>/ ki¤ci na bhavissati\<*<10>*>/ macchamaüsam tāva bahuü khādituü labhissāmā" 'ti. "âcariya kucchiü\<*<11>*>/ nissāya niraye nibbattanakammaü mā karothā" 'ti. Taü sutvā sesa- brāhmaõā\<*<12>*>/ "ayaü amhākaü lābhantarāyaü karotãti" tassa kujjhiüsu. Māõavo tesaü bhayena "tena hi tumhe maccha- maüsaü khādanåpāyaü karothā" 'ti\<*<13>*>/ nikkhamitvā bahinagare rājānaü nivāretuü samatthaü dhammikasamaõaü upadhārento rājuyyānaü gantvā Bodhisattaü disvā vanditvā\<*<14>*>/ "kiü tumhā- kaü sattesu anukampā n' atthi, rājā bahusatte māretvā ya¤- ¤aü yajāpeti, kin te\<*<15>*>/ mahājanassa bandhanamokkhaü kātuü na vaņņatãti\<*<16>*>/" āha. "Māõava\<*<17>*>/ ettha n' eva rājā amhe jā- nāti na mayaü rājānan\<*<18>*>/" 'ti. "Jānātha pana bhante ra¤¤ā\<*<19>*>/ sutasaddānaü nissandan ti\<*<20>*>/. "âma jānāmãti". "Jānantā \<-------------------------------------------------------------------------- 1 Bd kaõõasāya nivattabhaguõapotako. 2 Bd tatheva. 3 Bd -yamigo. 4 Bd -nikavā-. 5 Bd -yakin-. 6 Bd bhavissati. 7 Bd -kassa ya¤-. 8 Bd -laüpharusaü asātaü. 9 Bd ya¤¤aü. 10 Bd adds na. 11 Cks -in, Bd -i. 12 Bd omits sesa. 13 Bd adds vatvā. 14 Bd adds bhante. 15 Cks omit kinte. 16 Cks vaddha-. 17 Bd mānavaka, Cks māõavo. 18 Bd -naü jānāmā. 19 Bd bhante ra¤¤ā pana. 20 Bd nippattãti. >/ #<[page 430]># %<430 VIII. Aņņanipāta. 1. Kaccānivagga. (43.)>% ra¤¤o kasmā na kathethā" 'ti. "Māõava, kiü sakkā `ahaü jānāmãti' nalāņe siīgaü bandhitvā carituü, sace idhāgantvā pucchissati kathessāmi 'ssā" 'ti. Māõavo vegena rājakulaü gantvā "kiü tātā" 'ti vutte "mahārāja tumhehi sutasaddānaü nipphattiü jānanako eko tāpaso tumhākaü uyyāne maīgala- silāya\<*<1>*>/ nisinno `sace maü pucchati kathessāmãti' vadati, gan- tvā\<*<2>*>/ pucchituü vaņņatãti". Rājā vegena tattha gantvā tāpasaü vanditvā katapaņisanthāro nisãditvā "saccaü kira bhante tumhe mayā sutasaddānaü nipphattiü jānāthā\<*<3>*>/" 'ti pucchi. "âma mahārājā" 'ti. "Tena hi kathetha tāva me" 'ti\<*<4>*>/. "Mahārāja, tesaü sutapaccayā tava koci antarāyo n' atthi, purāõuyyāne\<*<5>*>/ pana te eko bako atthi, so gocaraü alabhanto jigacchāpareto\<*<6>*>/ paņhamaü saddam akāsãti" tassa kiriyaü attano ¤āõena paricchinditvā paņhamaü gātham āha: @*>/ yāpema, okaü na vijahāmase ti. || Ja_VIII:10 ||>@ Tattha idan ti maügalapokkharaõiü sandhāya vadati, sā hi pubbe\<*<8>*>/ udakatumbena udake pavisante bahådikā\<*<9>*>/ bahumacchā, idāni pana udakassa paricchinnattā na bahodikā\<*<9>*>/ jātā, tyajja bhekenā\<*<7>*>/ 'ti te mayaü ajja macche alabhantā maõķåkamattena yāpema, okan ti evaü jigacchāpãëitāpi\<*<10>*>/ vasanaņ- ņhānaü na vijahāma. "Iti mahārāja so bako jighacchāpãëito saddam akāsi, sace pi taü jighacchāto\<*<11>*>/ mocetukāmo taü uyyānaü sodhāpetvā pokkharaõiü udakassa pårehãti\<*<12>*>/". Rājā tathā kāretuü ekaü amaccaü āõāpesi. "Hatthisālatoraõe\<*<13>*>/ pana te mahārāja ekā kākã vasamānā attano puttasokena dutiyasaddam akāsi, tato pi te\<*<14>*>/ bhayaü n' atthãti" vatvā dutiyaü gātham āha: @*>/, ko me putte kulāva¤ ca ma¤ ca sotthiü karissatãti || Ja_VIII:11 ||>@ \<-------------------------------------------------------------------------- 1 Bd -yaü. 2 Bd adds taü. 3 Cks -nathā. 4 Bd adds atha rājā te sadde katheti atha. 5 Bd po-. 6 Bd -cchāya pa-. 7 Bd bhiīge-. 8 Bd omits pubbe. 9 Bd mahodakā. 10 Bd -cchāya pilitā. 11 Cks -ato. 12 Bd puretvā paņhapehãti. 13 Bd -lāya to-. 14 Bd omits te. 15 so Cks Bf for bhecchati? Bd bhijjati. >/ #<[page 431]># %< 2. Aņņhasaddajātaka. (418.) 431>% vatvā ca pana "ko nāma te mahārāja hatthisālāya hathi- meõķo" ti pucchi. "Bandhuro nāma bhante" ti. "Ekakkhi- kāõo so mahārājā" 'ti. "âma bhante" 'ti. "Mahārāja, hatthi- sālāya te dvāratoraõe ekā kākã kulāvakaü katvā aõķakāni\<*<1>*>/ nikkhipi, tāni pariõatāni\<*<2>*>/, kākapotakā nikkhantā\<*<3>*>/, hatthimeõķo hatthiü āruyha sālato nikkhamanto ca pavisanto ca aükusa- kena kākiü pi puttake pi 'ssā paharati kulāvakam pi vid- dhaüseti, sā tena dukkhena pãëitā tassākkhibhedaü\<*<4>*>/ āyācantã\<*<5>*>/ evam āha, sace te kākiyā mettacittaü atthi etaü Bandhuraü pakkosāpetvā kulāvakaviddhaüsanato vārehãti". Rājā taü pakkosāpetvā paribhāsitvā\<*<6>*>/ hāretvā\<*<7>*>/ a¤¤assa taü hatthiü adāsi. "Pāsādakaõõikāya pana te mahārāja eko guõapāõako vasati, so tattha\<*<8>*>/ phegguü khāditvā tasmiü khãõe\<*<9>*>/ sāraü khādituü nāsakkhi, so bhakkhaü alabhitvā nikkhamitum pi asakkonto paridevamāno tatiyam pi saddam akāsi, tato pi te bhayaü n' atthãti" vatvā tassa kiriyaü attano ¤āõena paric- chinditvā tatiyaü gātham āha: @*>/ pheggu yāva tassā\<*<11>*>/ gati ahu, khãõabhakkho mahārāja sāre na ramatã guõo ti. || Ja_VIII:12 ||>@ Tattha yāva tassā\<*<11>*>/ gati ahå 'ti yāva tassā\<*<12>*>/ phegguyā nipphatti ahosi sā\<*<13>*>/ sabbā khāditā, na ramatãti\<*<14>*>/ mahārāja so pāõako tato nikkhamitvā ga- manaņņhānam pi apassanto paridevati, nãharāpehi nan ti āha. Rājā ekaü purisaü āõāpetvā upāyena nãharāpesi\<*<15>*>/. "Ni- vesane\<*<16>*>/ te mahārāja ekā posāvanikā kokilā atthãti". "Atthi bhante" ti\<*<17>*>/. "Mahārāja, sā attanā nivutthapubbaü vana- saõķaü saritvā ukkaõņhitvā `kadā nu kho imamhā pa¤jarā mu¤citvā ramaõãyaü vanasaõķaü gacchissāmãti' catutthaü saddam akāsi, tato pi te bhayaü n' atthãti" vatvā catutthaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd adds paraparikatāni. 2 Bd parika-. 3 Bd -ti. 4 Bd tassa akkhibhedanaü. 5 Ck -te, Cs Bd -ti. 6 Bd -setvā. 7 Cs bhā-, Bd pahā-. 8 Bd adds tattheva. 9 Bd khaõe, Cs2 khāna. 10 Bd -kkharāra, Bf -kkhāya. 11 Cks tassa. 12 Bd yāvatā asā. 13 Bd adds va. 14 Bd rama. 15 tãti mahārāja----pesi wanting in Bd. 16 Bd adds pana. 17 Cks omit ti. >/ #<[page 432]># %<432 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% @*>/. || Ja_VIII:13 ||>@ Tattha dumasākhāniketinãti supupphitāsu rukkhasākhāsu katani- ketā hutvā. Eva¤ ca pana vatvā "ukkaõņhitā mahārājā sā kokilā, vissajjehi nan" ti āha. Rājā tathā kāresi. "Nivesane pana te mahārāja eko posāvaniyamigo atthãti". "Atthi bhante" ti. "Mahārāja, so eko yåthapati attano migiü anussaritvā kilesa- vasena ukkaõņhito pa¤camaü saddaü akāsi, tato pi te bha- yaü n' atthãti" vatvā pa¤camaü gātham āha: @*>/ yåthassa purato vajan ti. || Ja_VIII:14 ||>@ Tattha aggodakānãti\<*<3>*>/ a¤¤ehi\<*<4>*>/ paņhamataraü apãtāni anucciņņhodakāni yåthassa purato gacchanto kadā nu kho pivissāmãti. Mahāsatto tam pi migaü vissajjāpetvā "nivesane\<*<5>*>/ te ma- hārāja posāvaniko makkaņo atthãti" pucchi "āma bhante" ti vutte "so pi mahārāja Himavantapadese\<*<6>*>/ yåthapati makkaņãhi saddhiü kāmagiddho hutvā vicaranto Bharatena\<*<7>*>/ nāma lud- dena idhānãto idāni ukkaõņhitvā tatth' eva gantukāmo chaņ- ņhaü saddam akāsi, ito pi te bhayaü n' atthãti" vatvā chaņ- ņhaü gātham āha: @*>/ maü kāmehi sampannaü\<*<10>*>/ rattaü kāmesu mucchitaü\<*<11>*>/ ānayi Bharato\<*<12>*>/ luddo bāhiyo, bhaddam\<*<13>*>/ atthu te ti. || Ja_VIII:15 ||>@ Tattha bāhiko ti Bāhikaraņņhavāsã, bhaddamatthu\<*<14>*>/ te ti imaü atthaü so vānaro āha, tuyhaü pana bhaddam\<*<15>*>/ atthu, vissajjehi nan ti. Mahāsatto taü vānaraü vissajjāpetvā "nivesane pana te mahārāja posāvanikakinnaro atthãti" pucchitvā\<*<16>*>/ "atthãti" vutte "so mahārāja attano kinnariyā kataü\<*<17>*>/ guõaü anussa- \<-------------------------------------------------------------------------- 1 Ck -kha-, Cs -kha- corr. to -khā-. 2 so Bf; Cks pāyissāmi, Bd pivissāmi. 3 Bd adds aggaudakāni. 4 Bd adds migehi. 5 Bd adds pana 6 Bd -ppa-. 7 Cs bharanena corr. to -õena, Bd bhaddake. 8 Bd -siti tato. 9 Ck tam. 10 Ck -pattaü, Bd pamuttaü. 11 Cs pucchitaü, Cs2 kāmehi mucchitaü, Bd rattakāmehi mu¤cituü. 12 Bdf vanato. 13 Bd bāhito bhattam, Bf bāhiko bhaddam. 14 Bd bhattam-. 15 Bd tattha. 16 Bd pucchi. 17 Bd kata. >/ #<[page 433]># %< 2. Aņņhasaddajātaka. (418.) 433>% ritvā kilesāturo sattamaü saddam akāsi, so hi tāya saddhiü ekadivasaü tuīgapabbatasikharaü āruhi, te tattha vaõõa- gandhasampannāni\<*<1>*>/ nānāpupphāni ocinantā pilandhantā suriyaü attham entaü\<*<2>*>/ na sallakkhesuü, atthaü gate suriye otarantānaü andhakāro ahosi, tattha\<*<3>*>/ naü kinnarã `sāmi andhakāro vattati, apakkhalanto appamādena otarā\<*<4>*>/' 'ti vatvā hatthe gahetvā otāresi, so tāya taü vacanaü anussaritvā saddam akāsi, tato pi te bhayaü n' atthãti" taü kāraõaü attano ¤āõeõa paric- chinditvā pākaņaü karonto sattamaü gātham āha: @*>/ tuīge upari pabbate sā maü saõhena mudunā mā pādaü khaõi-y-asmanãti\<*<6>*>/. || Ja_VIII:16 ||>@ Tattha andhakāratimissāyā\<*<7>*>/ ti andhabhāvakārake\<*<8>*>/ tame, tuīge ti tikhiõe, saõhena mudunā ti maņņena\<*<9>*>/ mudukena vacanena, mā pādaü khaõiyasmanãti\<*<10>*>/ yakāro vya¤janasandhivasena gahito, idaü vuttaü hoti: sā maü kinnarã saõhena mudunā vacanena sāmi appamatto hohi mā pādaü khaõi yasmani\<*<11>*>/ yathā te upakkhalitvā pādo pāsāõasmiü na kha¤¤ati\<*<12>*>/ tathā otarā 'ti vatvā hatthe gahetvā otāresãti. Iti Mahāsatto kinnarena katasaddakāraõaü kathetvā taü vissajjāpetvā "mahārāja, aņņhamo udānasaddo ahosi, Nanda- målapabbhārasmiü hi\<*<13>*>/ eko paccekabuddho attano āyusaü- khāraparikkhayaü\<*<14>*>/ ¤atvā manussapathaü gantvā `Bārāõasi- ra¤¤o uyyāne parinibbāyissāmi, tassa me manussā sarãranik- khepaü katvā\<*<15>*>/ sādhukãëikam kãëitvā\<*<16>*>/ dhātupåjaü katvā sagga- pathaü påressantãti' iddhānubhāvena āgacchanto\<*<17>*>/ tava pāsāda- matthakaü\<*<18>*>/ pattakāle khandhabhāraü otāretvā Nibbānapura- pavesanadãpanaü udānaü udanesãti" paccekabuddhena vuttaü\<*<19>*>/ gātham āha: \<-------------------------------------------------------------------------- 1 Bd -gandharasa sam-. 2 Bd atthaīgamitaü. 3 Bd tatra. 4 Bd -rāhi. 5 Bd -misāya, Bf -misāyaü. 6 Bdf khali-. 7 Bd -timiyan. 8 Bd -rane. 9 Bd maņhena. 10 Bd khalayasminãti. 11 Bd khali asmāni. 12 Bd khaõa¤cati. 13 Bd kira. 14 Bd -re pari-. 15 Bd kāretvā. 16 Bd -kilaü kilitvā. 17 Cks2 idhā-, Cs idhā- corr. to iddhā-, Bd iddhā-- ākāse gacchanto. 18 Bd -dassama. 19 Ck uttamaü. >/ #<[page 434]># %<434 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @*>/ gabbhaseyyā, khãõo me saüsāro punabbhavāyā 'ti. || Ja_VIII:17 ||>@ Tass' attho: jātiyā khayantasaükhātassa nibbānassa\<*<2>*>/ diņņhattā jātikha- yantadassã ahaü\<*<3>*>/ asaüsayaü puna gabbhaseyyaü na āvajissaü, ayaü hi\<*<4>*>/ me antimā jāti pacchimagabbhaseyyā\<*<5>*>/, khãõo me punabbhavāya\<*<6>*>/ khandhapaņipāti- saükhāto saüsāro ti. "Ida¤ ca pana so udānaü vatvā imaü uyyānaü āgamma ekassa supupphitassa sālassa\<*<7>*>/ måle parinibbuto, ehi mahārāja sarãrakiccam assa karohãti\<*<8>*>/" Mahāsatto rājānaü gahetvā pac- cekabuddhassa parinibbutaņņhānaü gantvā\<*<9>*>/ sarãraü dassesi. Rājā tassa sarãraü disvā saddhiü balakāyena gandhamālādãhi påjetvā Bodhisattassa vacanaü nissāya ya¤¤aü hāretvā sabba- sattānaü jãvitadānaü datvā nagare māghātabheri¤\<*<10>*>/ carāpetvā sattāhaü sādhukãëaü kāretvā\<*<11>*>/ sabbagandhacitake mahantena sakkārena paccekabuddhassa sarãraü jhāpetvā catumahāpathe thåpaü kāresi. Bodhisatto pi ra¤¤o dhammaü desetvā "ap- pamatto hohãti" ovaditvā Himavantam eva pavisitvā brahma- vihāresu kammaü\<*<12>*>/ katvā aparihãnajjhāno Brahmaloka-parā- yano ahosi. Sattha imaü desanaü\<*<13>*>/ āharitvā "mahārāja tassa saddassa kā- raõā\<*<14>*>/ tava koci antarāyo n' atthãti, ya¤¤aü harāpetvā\<*<15>*>/ mahājanassa jãvitaü dehãti" jãvitadānaü datvā\<*<16>*>/ nagare bheri¤ carāpetvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, māõavo Sāriputto, tāpaso\<*<17>*>/ aham evā" 'ti. Aņņhasaddajātakaü\<*<18>*>/. \<-------------------------------------------------------------------------- 1 Ck Cs2 antimā pacchima, Cs ayaü hi me antimā pacchi corr. to ayamantimā pacchi, Bdf ayamantimā pacchimā. 2 Bd tattha asaüsayaü jātikhayantadassãti asaüsayaü jātikhayantassa nibbānassa. 3 Bd omits ahaü. 4 Bd omits hi. 5 Bd -mā-. 6 Cks -vā. 7 Cks sāla. 8 Bd karissāmāti. 9 Bd netvā taü. 10 Bd māghaņa-. 11 Bd -kilaü kiëitvā. 12 Bd parikam-. 13 Bd dhammade-. 14 Bd sutakā-. 15 Bd pahāre-. 16 Bd dāpetvā. 17 Bd adds pana. 18 Bd adds dutiyaü. >/ #<[page 435]># %< 3. Sulasājātaka. (419.) 435>% $<3. Sulasājātaka.>$ Idaü suvaõõakāyåran ti. Idaü Satthā Jetavane vi- haranto ekaü Anāthapiõķikassa dāsiü ārabbha kathesi. Sā kira ekasmiü ussavadivase dāsigaõena saddhiü uyyānaü gacchantã\<*<1>*>/ attano sāminiü Puõõalakkhaõadeviü ābharaõaü yāci. Sā tassā\<*<2>*>/ satasa- hassamålaü attano ābharaõaü adāsi. Sā taü pilandhitvā dāsigaõena saddhiü uyyānaü pāyāsi\<*<3>*>/. Ath' eko coro tassā ābharaõe lobhaü uppādetvā "imaü māretvā ābharaõaü harissāmãti" tāya saddhiü sallapanto\<*<4>*>/ uyyānaü gantvā tassā macchamaüsasurādãni adāsi. Sā\<*<5>*>/ "kilesavasena deti\<*<6>*>/ ma¤¤e" ti gahetvā uyyānakãëaü kãëitvā vissa- manatthāya\<*<7>*>/ sāyaõhasamaye nipanne\<*<8>*>/ dāsigaõe\<*<8>*>/ uņņhāya tassa san- tikaü agamāsi. So "bhadde, imaü ņhānaü apaņicchannaü, thokaü parato\<*<9>*>/ gacchāmā" 'ti āha. Taü sutvā itarā "imasmiü ņhāne na\<*<10>*>/ sakkā rahassakammaü kātuü, ayaü pana nissaüsayaü maü\<*<11>*>/ māretvā pilandhanabhaõķaü haritukāmo bhavissati, hotu sikkhā- pessāmi nan" ti cintetvā "sāmi surāmadena me sukkhaü\<*<12>*>/ sarãraü, pānãyaü tāva maü pāyehãti" ekaü kåpaü netvā "ito me pānãyaü ussi¤cā\<*<13>*>/" 'ti rajju¤ ca ghaņa¤ ca dassesi. Coro rajjuü kåpe otā- resi. Atha naü onamitvā\<*<14>*>/ udakaü si¤cantaü\<*<15>*>/ mahabbalā\<*<16>*>/ dāsã ubhohi hatthehi ānisadaü\<*<17>*>/ paharitvā kåpe khipitvā "na tvaü etta- kena marissasãti" ekaü mahantaü iņņhakaü matthake āsumhi\<*<18>*>/. So tatth' eva jãvitakkhayaü patto. Sāpi nagaraü pavisitvā sāminiyā ābharaõaü dadamānā "man' amhi\<*<19>*>/ ajja imaü ābharaõaü nissāya matā" ti sabbaü taü pavattiü ārocesi. Sāpi Anāthapiõķikassa ārocesi. Anāthapiõķiko Tathāgatassa ārocesi. Satthā "na kho gahapati idān' eva sā dāsã ņhānuppattikapa¤¤āya\<*<20>*>/ samannāgatā, pubbe pi samannā- gatā va, na ca idān' eva tāya so mārito, pubbe pi naü\<*<21>*>/ māresi yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Sulasā nāma nagarasobhanã pa¤casatavaõõadāsiparivārā ahosi, sahassena rattiü gacchati\<*<22>*>/. Tasmiü\<*<23>*>/ yeva nagare Sattuko \<-------------------------------------------------------------------------- 3. Cfr. supra p. 58. 1 all four MSS. -ti. 2 Cks Cs2 tassa. 3 Bd pāvisi. 4 Bd amullapento. 5 Bd so. 6 Bd dehi. 7 Bd vimaüsana-. 8 Cks Cs2 -o. 9 Bd purato. 10 Cks Cs2 omit na. 11 Cks Cs2 omit maü. 12 Bd sulakhaü. 13 Bd osi-. 14 Bd onametvā. 15 Bd osi-. 16 Bd mahapphalā. 17 Bd asataü, Bd asadaü. 18 Bd khipi. 19 Ck Cs2 manaühi, Cs matamhi, Bd ahamhi. 20 Bd khippānupattikāyapa¤¤āya. 21 Cks na, Cs2 taü. 22 Bd gacchanti. 23 Bd imasmiü. >/ #<[page 436]># %<436 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% nāma coro ahosi nāgabalo, rattibhāge issaragharāni pavisitvā yathāruciü vilumpati. Nāgarā sannipatitvā ra¤¤o upakkosiüsu. Rājā nagaraguttikaü āõāpetvā "tattha tattha gumbaü ņhapetvā\<*<1>*>/ coraü gaõhāpetvā sãsam assa chindathā" 'ti āha. Taü\<*<2>*>/ pacchābāhaü bandhitvā catukke catukke kasāhi tāëentā\<*<3>*>/ āghātanaü nenti. "Coro kira gagito" ti sakalanagaraü saü- khubhi. Tadā Sulasā vātapāne ņhatvā antaravãthiyaü\<*<4>*>/ olo- kentã\<*<5>*>/ taü disvā paņibaddhacittā hutvā "sace\<*<6>*>/ imaü yodhaü samatthapurisaü\<*<7>*>/ mocetuü sakkhissāmi\<*<8>*>/, idaü kiliņņhakammaü akatvā iminā va saddhiü saüvāsaü\<*<9>*>/ kappessāmãti" cintetvā heņņhā Kaõaverajātake vuttanayen' eva nagaraguttikassa sa- hassaü pesetvā taü mocetvā tena saddhiü sammodamānā samaggavāsaü vasi\<*<10>*>/. Coro tiõõaü catunnaü māsānaü accayena cintesi: "ahaü imasmiü yeva ņhāne vasituü na sakkhissāmi, tucchahatthena gantum\<*<11>*>/ pi na sakkā, Sulasāya pilandhanabhaõķaü\<*<12>*>/ satasahassaü agghati, Sulasaü māretvā idaü gaõhissāmãti". Atha naü ekadivasaü āha: "bhadde, ahaü tadā rājapurisehi nãyamāno asukapabbatamatthake ruk- khadevatāya balikammaü paņisuõiü, sā maü balikammaü ala- bhamānā bhiüsāpeti\<*<13>*>/, balikammaü\<*<14>*>/ karomā" 'ti. "Sādhu\<*<15>*>/ sāmi\<*<16>*>/, sajjetvā pesehãti". "Bhadde, pesetuü na vaņņati, ma- yaü ubho pi sabbābharaõapaņimaõķitā mahantena parivārena gantvā dassāmā" 'ti. "Sādhu\<*<15>*>/ sāmi, tathā karomā\<*<17>*>/" 'ti. Atha naü tathā kāretvā pabbatapādaü gatakāle āha\<*<18>*>/: "bhadde, mahājanaü disvā devatā balikammaü na paņicchis- sati\<*<19>*>/, mayaü ubho va abhiråhitvā demā" 'ti so tāyā "sādhå" 'ti sampaņicchite taü balipātiü ukkhipāpetvā sayaü sannad- dhapa¤cāvudho hutvā pabbatamatthakam abhiråhitvā ekaü \<-------------------------------------------------------------------------- 1 Cs Cs2 Bd ņhapāpetvā. 2 Bd adds gahetvā. 3 Ck -to, Bd -etvā. 4 Bd -vitthi, Cs2 -vãthiü. 5 all four MSS. -ti. 6 Cks Cs2 omit sace. 7 Bd imaü coro ti kathitapurisaü. 8 Bd sakkhāmi. 9 Bd samaggasaü-. 10 Cks vasitvā. 11 Bd palātuü. 12 Cks -naübh- 13 Ck Cs2 hi-, Bd bhāyāmi corr. to bhāyāpeti. 14 Bd -kammaü assā. 15 Bd sā sādhu. 16 Bd -mãti. 17 Bd -rohi. 18 Bd ahaü. 10 Bd sampa-. >/ #<[page 437]># %< 3. Sulasājātaka. (419.) 437>% sataporisaü papātaü\<*<3>*>/ nissāya jātarukkhamåle baliü\<*<2>*>/ ņhapā- petvā "bhadde, nāhaü balikammatthāya āgato, taü pana māretvā pilandhanaü te gahetvā gamissāmãti āgato 'mhi, tava pilandhanaü omu¤citvā uttarasāņake\<*<3>*>/ bhaõķikaü karohãti" āha. "Sāmi maü kasmā māresãti". "Dhanakāraõā" ti. "Sāmi mayā kataguõaü anussara, ahaü taü bandhitvā nãyamānaü seņņhiputtena parivattetvā bahuü dhanaü datvā jãvitaü labhā- pesiü, devasikaü sahassaü labhamānāpi a¤¤aü purisaü na olokemi, evaü hi tava upakārikā, mā maü mārehi, bahu¤ ca te dhanaü dassāmi\<*<4>*>/ dāsã ca bhavissāmãti" taü yācantã\<*<5>*>/ pa- ņhamaü gātham āha: @@ Tattha kāyåran ti gãvāya pilandhanapasādhanaü, na keyåraü, sāvayā 'ti mahājanamajjhe sāvetvā dāsiü katvā gaõhā 'ti. Tato Sattukena @*>/, na cāhaü abhijānāmi ahantvā dhanam ābhatan\<*<7>*>/ ti || Ja_VIII:19 ||>@ attano ajjhāsayānuråpaü dutiyagāthāya vuttāya Sulasā ņhā- nuppattikāraõaü paņilabhitvā "ayaü coro mayhaü jãvitaü na dassati, upāyena naü\<*<8>*>/ paņhamataraü\<*<9>*>/ papāte pātetvā jãvi- takkhayaü pāpessāmãti" cintetvā gāthadvayam āha: @*>/ vi¤¤utaü na cāhaü\<*<10>*>/ abhijānāmi a¤¤aü piyataraü tayā. || Ja_VIII:20 ||>@ @*>/ karissa¤ ca\<*<12>*>/ padakkhiõaü, na hi dāni punā\<*<13>*>/ atthi mama tuyha¤\<*<14>*>/ ca saügamo ti. || Ja_VIII:21 ||>@ Sattuko tassā adhippāyaü\<*<15>*>/ ajānanto "sādhu bhadde, ehi upagåhassu\<*<16>*>/ man" ti āha. Sulasā taü tikkhattuü padakkhi- õaü katvā upagåhitvā\<*<17>*>/ "idāni taü sāmi catåsu passesu van- \<-------------------------------------------------------------------------- 1 Bd ekasataporisapamātaü. 2 Bd bahibhājanaü. 3 Bd uttarisāņakena. 4 Bd adds tava. 5 all four MSS. -ti. 6 Bd bāëhaü paridevesi. 7 Bd āgatan. 8 Cs Cs2 taü, Bd omits naü. 9 Bd pathamaü. 10 so all five MSS. 11 Bd epaguyhisaü. 12 Cks Cs2 add taü. 13 Bd puna. 14 Cks Cs2 guyha¤. 15 Bd tassādhi-. 16 Bd -guyyassu. 17 Bd -guyhi-. >/ #<[page 438]># %<438 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% dissāmãti\<*<1>*>/" vatvā pādapiņņhiyaü sãsaü ņhapetvā bāhāpasse vanditvā pacchimapassaü gantvā vandamānā viya hutvā nāga- balā gaõikā coraü dvãsu pacchābhāgesu\<*<2>*>/ gahetvā heņņhāsãsa- kaü\<*<3>*>/ {katvā} sataporise niraye\<*<4>*>/ khipi. So tatth' eva cuõõavi- cuõõaü hutvā mari. Taü kiriyaü disvā pabbatamatthake nibattadevatā imā gāthā abhāsi: @*>/ pi paõķitā hoti\<*<6>*>/ tattha tattha vicakkhaõā. || Ja_VIII:22 ||>@ @*>/ pi paõķitā hoti\<*<6>*>/ lahum atthavicintikā\<*<7>*>/. || Ja_VIII:23 ||>@ @*>/ Sulasā Sattukaü vadhi. || Ja_VIII:24 ||>@ @*>/ mandamati\<*<10>*>/ coro va girigabbhare. || Ja_VIII:25 ||>@ @*>/ Sattukā-m-ivā 'ti. || Ja_VIII:26 ||>@ Tattha paõķitā hotãti itthi\<*<12>*>/ pi\<*<13>*>/ paõķitā\<*<14>*>/ tatthā tattha vicakkhaõā hoti, athavā itthã paõķitā c' eva tattha tattha vicakkhaõā ca\<*<15>*>/ hoti, lahuü atthavicintikā ti lahuü khippaü atthaü vicintikā, lahu¤ca vatā 'ti adandha¤ ca vata, khippa¤ cā 'ti acirena ca\<*<16>*>/, nikaņņhe samacetayãti santike ņhitā va tassa maraõupāyaü cintesi, puõõāyatenevā 'ti påritadha- nusmiü, idaü vuttaü hoti: yathā\<*<17>*>/ cheko migaluddako ākiõõapuõõadhanu- smiü\<*<18>*>/ khippaü migaü vadhati\<*<19>*>/ evaü Sulasā Sattukaü vadhãti, yo dhā 'ti yo imasmiü sattaloke, nibodhatãti jānāti, Sattukāmivā 'ti Sattukā iva, yathā Sulasā muttā evaü muccatãti\<*<20>*>/ attho. Iti Sulasā coraü vadhitvā pabbatā oruyha attano pari- janassa santikaü gantvā "ayyaputto kahan" ti pucchitā\<*<21>*>/ "mā taü pucchathā" 'ti vatvā rathaü abhiråhitvā nagaram eva pāvisi. \<-------------------------------------------------------------------------- 1 Bd vattissāmiti. 2 Bd -bāhāsu. 3 Bd sãsaü. 4 Bd narake. 5 Bdf itthi. 6 Cks Cs2 honti. 7 Bd lahu atthaü vi-. 8 Cs Cs2 punnayateneva, Bf puõõāsateneva, Bd puõõāyaüteneva. 9 Bd -te. 10 Ck manāmati, Cs manā -corr. to manda-, Cs2 mandatāmaõi, Bd mandavati, Bf mandamiti. 11 Cks Cs2 -sāya, Bd -lassā. 12 Cks Cs2 iti. 13 Cks Cs2 omit pi. 14 Bd adds hoti. 15 Bd omits ca. 16 Bd -reneva. 17 Cks Cs2 yadā. 18 Bd sakaõķapunadhanasmi. 19 Cks Cs2 add evanti. 20 Bd mu¤catãti. 21 Bd puņhā. >/ #<[page 439]># %< 4. Sumaīgalajātaka. (420.) 439>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā te ubho\<*<2>*>/ ime va\<*<3>*>/ ahesuü, devatā pana aham eva" 'ti. Sulasā- jātakaü\<*<4>*>/. $<4. Sumaīgalajātaka.>$ Bhusamhi\<*<5>*>/ kuddho ti. Idaü Satthā Jetavane viharanto Rājovādasuttaü ārabbha kathesi. Tadā pana Satthā ra¤¤ā yā- cito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte\<*<6>*>/ rajjaü kārente\<*<7>*>/ Bodhisatto tassa aggamahesiyā kucchimhi nibbatto vayap- patto pitu accayena rajjaü kāresi\<*<8>*>/ mahādānaü pavattesi. Tassa Sumaīgalo nāma uyyānapālo ahosi. Ath' eko pacceka- buddho Nandamålapabbhārā\<*<9>*>/ nikkhamitvā cārikaü\<*<10>*>/ caramāno Bārāõasiü patvā uyyāne vasitvā punadivase nagaraü piõķāya pāvisi. Tam enaü rājā disvā pasannacitto\<*<11>*>/ pāsādaü āro- petvā rājāsane\<*<12>*>/ nisãdāpetvā nānaggarasehi khādaniyabhojani- yehi parivisitvā anumodanaü sutvā pasanno attano uyyāne vasanatthāya paņi¤¤aü gahetvā uyyānaü pavesetvā\<*<13>*>/ sayam pi bhuttapātarāso tattha gantvā rattiņņhānadivāņņhānādãni\<*<14>*>/ saüvidahitvā Sumaīgalaü\<*<15>*>/ uyyānapālaü veyyāvaccakaraü katvā\<*<16>*>/ nagaraü pāvisi. Paccekabuddho tato paņņhāya ni- baddhaü rājagehe bhu¤janto tattha ciraü vasi. Sumaīgalo pi naü\<*<17>*>/ sakkaccaü upaņņhahi. Ath' ekadivasaü pacceka- buddho Sumaīgalaü āmantetvā "ahaü katipāhaü asukagā- maü nissāya vasitvā āgacchissāmãti\<*<18>*>/ ra¤¤o āroceyyāsãti" vatvā pakkāmi. Sumaīgalo pi ra¤¤o ārocesi. Paccekabuddho katipāhaü tattha vasitvā sāyaü suriye atthaü\<*<19>*>/ gate\<*<20>*>/ uyyā- \<-------------------------------------------------------------------------- 1 Bd dhammade-. 2 Bd adds pi. 3 Bd yeva. 4 Cks Cs2 -sajā-, Bd adds tatiyaü. 5 Cks Cs2 -saühi. 6 Cs2 -datto. 7 Cs Cs2 -to. 8 Cks Cs2 omit bodhi---kāresi, Bd has added this. 9 Cks Cs2 -lakapa-. 10 Bd -ka¤. 11 Bd adds vanditvā. 12 Bd -rājanivesane. 13 Bd pesetvā. 14 Bd -nāni. 15 Bd adds nāma. 16 Cks Cs2 datvā. 17 Bd omits naü. 18 Cks Cs2 -mi, Bd -miti. 19 Bd atthaī. 20 Bd adds taü. >/ #<[page 440]># %<440 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% naü paccāgami. Sumaīgalo tassa āgatabhāvaü ajānanto attano gehaü agamāsi. Paccekabuddho pi pattacãvaraü paņi- sāmetvā thokaü caükamitvā pāsāõaphalake nisãdi. Taü divasaü pana uyyānapālassa gharaü pāhuneyyakā\<*<1>*>/ āgamiüsu. So tesaü såpavya¤janatthāya "uyyāne abhayaladdhamigaü\<*<2>*>/ māressāmãti" dhanuü ādāya uyyānaü āgantvā\<*<3>*>/ migaü upa- dhārento paccekabuddhaü disvā "mahāmigo bhavissatãti sa¤¤āya saraü sandahitvā\<*<4>*>/ vijjhi. Paccekabuddho sãsaü vi- varitvā "Sumaīgalā" 'ti āha. So saüvegappatto\<*<5>*>/ hutvā\<*<6>*>/ "bhante\<*<7>*>/ tumhākaü āgatabhāvaü ajānanto `migo' ti sa¤¤āya vijjhiü, khamatha me" ti vatvā "hotu, idāni kiü karissasi\<*<8>*>/, ehi, saraü lu¤citvā gaõhā" 'ti vutte\<*<9>*>/ vanditvā saraü lu¤ci. Mahatã\<*<10>*>/ vedanā uppajji. Paccekabuddho tatth' evā pari- nibbāyi. Uyyānapālo "sace rājā jānissati na me sahissatãti\<*<11>*>/" puttadāraü gahetvā\<*<12>*>/ palāyi. Tāvad eva "paccekabuddho parinibbuto" ti devatānubhāvena sakalanagaraü ekakolāhalaü jātaü. Punadivase manussā uyyānaü gantvā taü\<*<13>*>/ disvā "uyyānapālo paccekabuddhaü māretvā palāto" ti ra¤¤o katha- yiüså. Rājā mahantena parivārena\<*<14>*>/ gantvā sattāhaü sarãra- påjaü katvā mahantena sakkārena dhātuyo ādāya cetiyaü katvā taü påjento dhammena rajjaü kāresi. Sumaīgalo pi ekaü\<*<15>*>/ saüvaccharaü vãtināmetvā "ra¤¤o cittaü jānissāmãti" āgantvā ekaü amaccaü passitvā\<*<16>*>/ "mayi ra¤¤o cittaü jānā- hãti" āha. So\<*<17>*>/ ra¤¤o santike tassa guõaü kathesi. Rājā asuõanto viya ahosi. Amacco\<*<18>*>/ puna ki¤ci akathetvā\<*<19>*>/ ra¤¤o anattamanabhāvaü Sumaīgalassa kathesi. So dutiyasaüvac- chare pi āgantvā\<*<20>*>/ tatiyasaüvacchare puttadāraü gahetvā āga¤chi\<*<21>*>/. Amacco ra¤¤o\<*<22>*>/ mudubhāvaü\<*<23>*>/ ¤atvā taü rāja- \<-------------------------------------------------------------------------- 1 Bd pāhuõakā. 2 Bd ādāyaladdhaümigaü. 3 Bd gantvā. 4 Bd sannayitvā. 5 Bd bhayappatto. 6 Bd vanditvā. 7 Bd adds ahaü. 8 Bd -sãti. 9 Bd adds so. 10 all four MSS. -ti. 11 Bd nāsessatãti in the place of na me sahissatãti 12 Bd adds tato. 13 Bd paccekabuddhaü. 14 Bd adds uyyānaü. 15 Bd eka. 16 Bd pesetvā. 17 Bd amacco pi. 18 Bd omits amacco. 19 Bd avatvā. 20 Bd adds tatheva rājā tuõhi ahosi. 21 Bd va āgamiü. 22 Cks Cs2 omit ra¤¤o. 23 Bd cittamu-. >/ #<[page 441]># %< 4. Sumaīgalajātaka. (420.) 441>% dvāre ņhapetvā tassa āgatabhāvaü\<*<1>*>/ ra¤¤o kathesi. Rājā taü pakkosāpetvā paņisanthāraü katvā "Sumanāgala kasmā tayā mama pu¤¤akkhettaü\<*<2>*>/ paccekabuddho mārito" ti pucchi. So "nāhaü deva\<*<3>*>/ `paccekabuddhaü māremãti' māresiü\<*<4>*>/, api ca kho iminā nāma\<*<5>*>/ kāraõena idaü nāma akāsin" ti taü pavattiü ācikkhi. Atha naü rājā "tena hi mā bhāyãti" samassāsetvā puna uyyānapālam eva akāsi. Atha naü so amacco pucchi: "deva, kasmā tumhe dve vāre Sumaīgalassa guõaü\<*<6>*>/ sutvāpi ki¤ci na kathayittha, kasmā pana tatiyavāre sutvā va\<*<7>*>/ taü pakkositvā anukampitthā" 'ti. Rājā\<*<8>*>/ "tātā, ra¤¤ā\<*<9>*>/ nāma kuddhena sahasā ki¤ci kātuü na vaņņati, tenāhaü pubbe tuõhã hutvā tatiyavāre Sumaīgale mama cittassa mudubhāvaü ¤atvā taü pakkosāpesin" ti rājavattaü\<*<10>*>/ kathento: @*>/ kuddho ti avekkhiyāna\<*<12>*>/ na tāva daõķaü panayeyya issaro, aņņhānaso appatiråpam attano parassa dukkhāni bhusaü udãraye. || Ja_VIII:27 ||>@ @*>/, tadāyam attho ti sayaü avekkhiya ath' assa daõķaü sadisaü nivesaye. || Ja_VIII:28 ||>@ @*>/ amucchito yo nayate\<*<15>*>/ nayānayaü yo daõķadhāro\<*<16>*>/ bhavatãdha issaro sa vaõõagutto siriyā na dhaüsati. || Ja_VIII:29 ||>@ @*>/ daõķaü sahasā pamucchitā avaõõasaüyuttā\<*<18>*>/ jahanti jãvitaü, ito vimuttāpi ca yanti duggatiü. || Ja_VIII:30 ||>@ \<-------------------------------------------------------------------------- 1 Bd tassāga-. 2 Bd -tto. 3 Bd omits deva. 4 Cks -si, Bd omits māresiü. 4 Bd omits nāma. 6 Bd bhāsanaü. 7 Bd omits va. 8 Bd adds āha. 9 Cks ra¤¤o. 10 Bd taü. 11 Bd bhusaühi corr to -saüpi, Bf -saüpi. 12 Bd apekkhiyāno, Bf apekkhiyāni. 13 Bdf -taü. 14 Bdf attā-. 15 Bd -ti. 16 Bdf -dharo. 17 Cs Bd pan-. 18 Cks -yutta. >/ #<[page 442]># %<442 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @*>/ kammanā\<*<2>*>/ ca, te santisoraccasamādhisaõņhitā vajanti lokaü dubhayaü\<*<3>*>/ tathāvidhā. || Ja_VIII:31 ||>@ @*>/ issaro, sace pi kujjhāmi ņhapemi attanaü\<*<5>*>/, nisedhayanto janataü tathāvidhaü paõemi\<*<6>*>/ daõķaü anukampa yoniso ti || Ja_VIII:32 ||>@ imā gāthā āha. Tattha avekkhiyānā\<*<7>*>/ 'ti avekkhitvā\<*<8>*>/, idaü vuttaü hoti: tāta paņha- vissaro rājā nāma ahaü bhusaü kuddho balavakodhābhibhåto ti ¤atvā aņņha- vatthukādibhedaü daõķaü parassa na paõeyya\<*<9>*>/ na pavatteyya\<*<10>*>/, kiükāraõā: kuddho hi aņņhavatthukaü soëasavatthukaü katvā aņņhānena akāraõena attano rājabhāvassa ananuråpaü\<*<11>*>/ imaü ettakaü nāma āharāpetha\<*<12>*>/ idaü vāssa\<*<13>*>/ karothā 'ti parassa bhusaü dukkhāni balavadukkhāni udãreyya\<*<14>*>/, yato ti yadā, idaü vuttaü hoti: yadā pana rājā\<*<15>*>/ parasmiü uppannaü attano pasādaü jāneyya atha parassa dukkataü atthaü niyu¤jeyya upaparikkheyya tadā evaü niyu¤janto ayaü nām' ettha attho ayam eva tassa\<*<16>*>/ doso ti sayaü attanā\<*<17>*>/ paccakkhaü katvā ath' assa aparādhakārakassa aņņhavatthukahetu aņņh' eva soëasavatthukahetu soëas' eva kahāpaõe gaõhanto daõķaü\<*<18>*>/ sadisaü katadosānuråpaü\<*<19>*>/ nivesaye ņhapeyya\<*<20>*>/ pavatteyyā\<*<21>*>/ 'ti, amuc- chito ti chandādãhi agatikilesehi\<*<22>*>/ amucchito\<*<23>*>/ anadhibhåto\<*<24>*>/ hutvā yo nayānayaü nayati upaparikkhati so n' eva paraü jhāpeti na attānaü, chandādivasena\<*<25>*>/ hi ahetukaü daõķaü pavattento param pi tena daõķena jhā- peti dahati pãëeti attānam pi\<*<26>*>/ tatonidānena pāpena, ayaü pana na paraü jhāpeti na attānan ti, yo daõķadhāro\<*<27>*>/ bhavatãdha issaro ti yo idha paņhavissaro jāto\<*<28>*>/ idha sattaloke dosānucchavikaü daõķaü pavattento daõķa- dhāro\<*<29>*>/ hoti, savaõõagutto\<*<30>*>/ gunavaõõena c' eva yasavaõõena ca gutto rakkhito siriyā na dhaüsati na parihāyati, avaõõasaüyuttā jahantãti adhammikā lolarājāno avaõõena yuttā hutvā jãvitaü jahanti, dhamme ca ye ariya- pavedite ti ye rājāno ācārāriyehi dhammikarājåhi pavedite dasavidhe rāja- dhamme ratā, anuttarā te\<*<31>*>/ ti te\<*<31>*>/ vacasā manasā kammunā ca tãhi pi etehi \<-------------------------------------------------------------------------- 1 so all five MSS. 2 Bdf kammunā. 3 Ck Cs2 då-, Bf ubh-. 4 Bdf narasamuddā-. 5 Bdf attā-. 6 Cs Bd pan-. 7 Bd apekkhiyāno. 8 Bd apekkhitvā jānitvā. 9 Cs Cs2 paneyya, Bd paõayeyyaü. 10 Bd vatteyya. 11 Bd anurå-. 12 Bd āharatthatha. 13 Bd catassa. 14 Bd udiriye. 15 Bd rājāno. 16 Bd ekassa in the place of evatassa. 17 Bd atta. 18 Bd daõķa. 19 Bd -dosā anu-. 20 Bd upaņhapeyyātha. 21 Bd -yyāthā. 22 Bd omits agati. 23 Bd samu-. 24 Bd anabhi-. 25 Bd -nā. 26 Bd -naü, omitting pi. 27 Bd -varo. 28 Bd rājā. 29 Bd -dharo. 30 Cks svaõõa-. 31 Bd omits te. >/ #<[page 443]># %< 4. Sumaīgalajātaka. (420.) 443>% anuttarā jeņņhakā, te santisoraccasamādhisaõņhitā ti te agatipahānena kilesasantiya¤ ca dussãlyasaükhāte soracce ca ekaggatāya samādhimhi ca saõ- ņhitā patiņņhitā\<*<1>*>/ dhammikarājāno, vajanti lokaü dubhayan\<*<2>*>/ ti dhammena rajjaü kāretvā manussalokato devalokaü devalokato manussalokan ti ubhaya- lokaü eva vajanti, nirayādisu na nibbattanti, narapamadānan\<*<3>*>/ ti narāna¤ ca pamadāna¤\<*<4>*>/ ca, ņhapemi attānan\<*<5>*>/ ti kuddho pi kodhavasena agantvā\<*<6>*>/ attānaü porāõakarājåhi ņhapitanayasmiü ¤eva dhamme ņhapemi vinicchaya- dhammaü na bhindāmi\<*<7>*>/. Evaü chahi gāthāhi ra¤¤ā attano guõe kathite sabbāpi rājaparisā tuņņhā "ayaü sãlācāraguõasampatti tumhākaü ¤eva anuråpā" ti ra¤¤o guõaü\<*<8>*>/ kathesi. Sumaīgalo pana parisāya kathitāvasāne uņņhāya rājānaü vanditvā a¤jalim\<*<9>*>/ paggayha ra¤¤o thutiü karonto tisso gāthā abhāsi: @*>/ ca lakkhi¤\<*<10>*>/ ca tam eva khattiya janādhipa mā vijahi kudācanaü, akkodhano niccapasannacitto anãgho tuvaü vassasatāni pālaya. || Ja_VIII:33 ||>@ @*>/ khattiya ņhitamariyavattã\<*<12>*>/ suvaco akodhano sukhã anuppãëa pasāsa\<*<13>*>/ mediniü\<*<14>*>/, ito vimutto pi ca yāhi suggatiü. || Ja_VIII:34 ||>@ @*>/ subhāsitena dhammena ¤āyena upāyaso nayaü nibbāpaye saükhubhitaü mahājanaü mahā va megho salilena medinin ti. || Ja_VIII:35 ||>@ Tattha siri¤\<*<16>*>/ ca lakkhi¤\<*<17>*>/ cā ti parivārasampatti¤\<*<18>*>/ ca pa¤¤a¤\<*<19>*>/ ca, anãgho ti niddukkho hutvā, upeta\<*<20>*>/ khattiyā 'ti upeto khattiya ayam eva vā pāņho, ņhitamariyavattãti\<*<21>*>/ ņhitāriyavatti, ariyavatti\<*<22>*>/ nāma dasarājadhamma- saükhātaü porāõakarājavattaü, tassa\<*<23>*>/ patiņņhitattā ņhitarājadhammo hutvā ti attho, anuppãëapasāsamedinin\<*<24>*>/ ti anuppãëaü pasāsa\<*<25>*>/ medinin ti ayam \<-------------------------------------------------------------------------- 1 Bd omits pa. 2 Cs2 då-. 3 Cks Cs2 -mā-, Bd narasamudā-. 4 Cks Cs2 -mā-, Bd samudā-. 5 so all four MSS. 6 Cs ā -corr. to ā-, Bd ā-. 7 Bd -miti. 8 Bd -ne. 9 Bd -li. 10 Cks Cs2 -ã, Bdf -i. 11 Bd -ti. 12 Bd thitapariyavutti, Bf tikapariyavutti. 13 Bd saühasa, Bf saha. 14 Cks -nã, Cs2 Bd -ni. 15 Bd suõitena. 16 Ck Cs2 -ã, Cs -i. 17 Cks -ã, Cs2 -i. 18 Cks -ã, Cs2 -i. 19 Cks Cs2 -ā. 20 Bd -ti. 21 Bd -vuttãti. 22 Bd ņhitāriyavattino. 23 Bd omits tassa. 24 Bd anupilasahasa-. 15 Bd sapāsa. >/ #<[page 444]># %<444 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% eva vā pāņho, suvinãtenā\<*<1>*>/ 'ti sunayena suņņhukāraõena, dhammenā 'ti dasa- kusalakammapathadhammena, ¤āyenā 'ti purimass' ev' etaü\<*<2>*>/ vevacanaü, upā- yaso ti upāyakosallena, nayan ti nayanto rajjaü anusāsanto dhammikarājā, nibbāpaye ti imāya paņipattiyā kāyikacetasikadarathaü\<*<3>*>/ apanento\<*<4>*>/ kāyikaceta- sikadukkhasaükhubhitam\<*<5>*>/ pi mahājanaü mahāmegho salilena mediniü viya nibbāpeyya, tvam pi tath' eva nibbāpehãti dãpento\<*<6>*>/ evam āha. Satthā Kosalara¤¤o ovādavasena imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā paccekabuddho parinibbuto, Sumanāgalo ânando ahosi, rājā\<*<7>*>/ aham evā" 'ti. Sumaīgalajātakaü\<*<8>*>/. $<5. Gaīgamālajātaka.>$ Aīgārajātā ti. Idaü Satthā Jetavane viharanto upo- sathakammaü ārabbha kathesi. Ekadivasaü\<*<9>*>/ hi Satthā uposathike upāsake āmantetvā "upāsakā, sādhuråpaü vo kataü, uposathaü upavasantehi dānaü nāma dātabbaü sãlaü rakkhitabbaü kodho na kātabbo mettā bhāvetabbā uposathavāso vasitabbo, porāõakapaõķitā hi ekaü khaõķåposathakammaü\<*<10>*>/ nissāya mahāyasaü labhiüså" 'ti vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tasmiü nagare Suciparivāro\<*<11>*>/ nāma seņņhi ahosi asãtikoņidhana- vibhavo dānādipu¤¤ābhirato. Tassa puttadāro\<*<12>*>/ pi parijano pi antamaso tasmiü ghare vacchakapālakāpi sabbe māsassa cha divase uposathaü upavasanti. Tadā Bodhisatto ekasmiü daliddakule nibbattitvā bhatiü katvā kicchena jãvati. So "bhatiü karissāmãti tassa gehaü gantvā vanditvā ekamantaü ņhito\<*<13>*>/ "kim āgato sãti" vutte "tumhākaü ghare bhatiyā kam- maü\<*<14>*>/ karaõatthan" ti āha. Seņņhi "a¤¤esaü bhatikānaü āgatadivase yeva imasmiü gehe kammaü karontā sãlaü rak- khanti, sãlaü rakkhituü sakkontā kammaü karothā" 'ti va- dati, Bodhisattassa pana sãlarakkhaõācikkhane\<*<15>*>/ sa¤¤aü akatvā \<-------------------------------------------------------------------------- 1 Bd sunitena. 2 Bd pårimapadasseva. 3 Bd -kadukkhaü darathaü. 4 Bd apassanto. 5 Bd -dukkhaü-. 6 Bd dassento. 7 Bd adds pana. 8 Bd adds catutthaü. 9 Bd -sa¤. 10 Bd akhaõķ-. 11 Bd sãripa-. 12 Bd -rā. 13 Bd aņhāsi. 14 Bd kamma. 15 Bd -ne acikkhane. >/ #<[page 445]># %< 5. Gaīgamālajātaka. (421.) 445>% "sādhu tāta attano bhatiü jānitvā kammaü karohãti" āha. So tato paņņhāya subbaco\<*<1>*>/ hutvā uraü datvā attano kila- mathaü agaõetvā tassa sabbakiccāni karoti, pāto va kammantaü gantvā sāyaü āgacchati. Ath' ekadivasaü nagare chaõaü ghosesuü. Mahāseņņhi dāsiü āmantetvā "ajj'\<*<2>*>/ uposathadivase\<*<3>*>/ gehe kammakarānaü pāto va bhattaü pacitvā dehi, kālass' eva bhu¤jitvā uposathikā bhavissantãti" āha. Bodhisatto kā- lass' eva vuņņhāya\<*<4>*>/ kammantaü agamāsi, "ajja\<*<5>*>/ uposathiko bhaveyyāsãti" tassa koci nārocesi. Sesakammakarā pāto va bhu¤jitvā uposathikā\<*<6>*>/ ahesuü. Seņņhi pi saputtadāraparijano\<*<7>*>/ uposathaü adhiņņhahi\<*<8>*>/. Sabbe pi uposathikā attano attano vasanaņņhānaü gantvā sãlaü āvajjantā\<*<9>*>/ nisãdiüsu. Bodhisatto sakaladivasaü kammaü katvā suriyatthagamanavelāya\<*<10>*>/ āgato. Ath' assa\<*<11>*>/ bhattakārikā hatthadhovanaü datvā pātiyā\<*<12>*>/ bhat- taü vaķķhetvā upanāmesi. Bodhisatto "a¤¤esu divasesu imāya velāya mahāsaddo hoti, ajja kahaü gatā" ti pucchi, "sabbe uposathaü samādiyitvā attano\<*<13>*>/ vasanaņņhānāni gatā" ti sutvā\<*<14>*>/ cintesi: "ettakānaü sãlavantānaü antare ahaü eko dussãlo hutvā na vasissāmi, idāni uposathaīgesu adhiņņhitesu hoti nu kho uposathakammaü\<*<15>*>/ no" ti so gantvā seņņhiü puc- chi. Atha naü seņņhi\<*<16>*>/ "pāto va anadhiņņhitattā sakalakam- maü\<*<17>*>/ na hoti, upaķķhakammaü\<*<18>*>/ pana hotãti" āha. So "ettakaü pi hotå" 'ti seņņhissa santike samādinnasãlo hutvā uposathaü adhiņņhāya attano vasanokāsaü pavisitvā sãlaü āvajjanto\<*<19>*>/ nipajji. Ath' assa sakaladivasaü nirāhāratāya pacchimayāmasamanantare satthakavātā samuņņhahiüsu. Seņ- ņhinā nānābhesajjāni\<*<20>*>/ āharitvā "paribhu¤jā\<*<21>*>/" 'ti vuccamāno pi "uposathaü na bhindissāmi\<*<22>*>/, jãvitapariyantikaü katvā samā- \<-------------------------------------------------------------------------- 1 Bd suvaco. 2 Bd ajja. 3 Bd -so. 4 Bd uņhāya. 5 Bd ajj. 6 Bd adds va. 7 Bd -ro saparijano. 8 Bd -hi ti. 9 Bd āvavejjanto. 10 Bd -tthaīga-. 11 Bd atha, omitting assa. 12 Bd -yaü. 13 Bd repeats a-. 14 Bd adds bodhisatto. 15 Bd adds mama. 16 Bd adds tāta. 17 Bd -laü uposathakammaü. 18 Bd uposathaka-. 19 Bd -jjento. 20 Bd nānāvimāni bhe-. 21 Ck -jathā. 22 Bd -mi ti. >/ #<[page 446]># %<446 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% diyin" ti āha. Balavavedanā uppajji, aruõuggamanavelāyaü\<*<1>*>/ satiü paccupaņņhāpetuü nāsakkhi. Atha naü "idāni marissa- sãti" nãharitvā osārake nipajjāpesuü. Tasmiü khaõe Bārā- õasirājā rathavaragato mahantena parivārena nagaraü pa- dakkhiõaü karonto taü ņhānaü sampāpuõi. Bodhisatto tassa siriü oloketvā lobhaü uppādetvā rajjaü patthesi. So cavitvā upaķķhuposathakammassa\<*<2>*>/ nissandena tassa aggamahesiyā kucchismiü\<*<3>*>/ paņisandhim gaõhi. Sā laddhagabbhaparihārā dasamāsaccayena puttaü vijāyi. Udayakumāro ti 'ssa nāmaü akaüsu. So vayappatto sabbasippānaü\<*<5>*>/ nipphattiü pāpuõi, jātissara¤āõena attano\<*<5>*>/ pubbakammaü saritvā "appassa\<*<6>*>/ kam- massa phalaü mamedan\<*<7>*>/" ti abhikkhaõaü udānaü\<*<8>*>/ udānesi. So pitu accayena rajjaü patvāpi attano mahantaü sirivibha- vaü oloketvā tad eva udānaü udānesi. Ath' ekadivasaü na- gare chaõaü sajjayiüsu. Mahājano kãëāpasuto ahosi. Tadā Bārāõasiyā uttaradvāravāsã\<*<9>*>/ eko bhatiko udakabhatiü katvā lad- dhaü aķķhamāsakaü pākāriņņhikāya antare ņhapetvā\<*<10>*>/ tattha udakabhatim\<*<11>*>/ eva katvā jãvamānāya ekāya kapaõitthiyā sad- dhiü saüvāsaü kappesi. Sā taü āha: "sāmi nagare chaõo vattati, sace te ki¤ci atthi mayam pi kãëeyyāmā" 'ti. "âma atthãti". "Kittakaü sāmãti". "Aķķhamāsako" ti\<*<12>*>/. "Kahaü so" ti. "Uttaradvāre iņņhakantare\<*<13>*>/ ņhapito ti ito me dvā- dasayojanantare\<*<14>*>/ nidhānaü, tava pana hatthe ki¤ci atthãti". "âma atthãti\<*<15>*>/". "Kittakan" ti. "Aķķhamāsako vā" ti\<*<16>*>/. "Iti tavāķķhamāsako\<*<17>*>/ mamāķķhamāsako\<*<18>*>/ ti māsako\<*<19>*>/ hoti, tato ekena koņņhāsena mālaü ekena koņņhāsena gandhaü ekena\<*<20>*>/ suraü gahetvā kãëissāma, gaccha tayā\<*<21>*>/ ņhapitaü \<-------------------------------------------------------------------------- 1 Bd -ya. 2 Bd -mma. 3 Bd -imhi. 4 Bd -ppesu. 5 Bd omits attano. 6 Bd appakassa. 7 Bd mama idan. 8 Bd -nā. 9 all four MSS. -si. 10 Bd adds bhati karonto dakkhiõadvāraü patvā. 11 Bd -tikaü. 12 Cks Cs2 add aķķhamāsaü āharā ti. 13 Bd -kabbhantare. 14 Bd dvesatayo-. 15 Cks Cs2 atthi, Bd omits āmātthãti. 16 Cks Cs2 va, all four MSS. omitting ti. 17 Bd -va aķķha- 18 Bd -ma aķķha- 19 Bd adds va. 20 Bd adds koņhāsena. 21 Bd gacchatha, omitting tayā. >/ #<[page 447]># %< 5. Gaīgamālajātaka. (421.) 447>% aķķhamāsakaü āharā" 'ti. So "bhariyāya me santikā kathā\<*<1>*>/ laddhā" ti haņņhatuņņho "bhadde, mā cintayi, āharissāmi nan" ti vatvā pakkāmi. Nāgabalo bhatako\<*<2>*>/ cha yojanāni atikkamma majjhantikasamaye vãtaccikaīgārasanthatam\<*<3>*>/ iva uõhaü\<*<4>*>/ vāli- kaü\<*<5>*>/ maddanto dhanalobhena haņņhatuņņho\<*<6>*>/ kāsāvanantakani- vāsano\<*<7>*>/ kaõõe tālapaõõaü pilandhitvā\<*<8>*>/ etena\<*<9>*>/ āyogavattena\<*<10>*>/ gãtaü gāyanto\<*<11>*>/ rājaīgaõena pāyāsi. Udayarājā\<*<12>*>/ sãhapa¤jaraü vivaritvā ņhito taü tathā gacchantaü disvā "kin nu kho esa evaråpaü vātātapaü\<*<13>*>/ agaõetvā haņņhatuņņho\<*<14>*>/ gāyanto gac- chati, pucchissāmi nan" ti cintetvā pakkosanatthāya ekaü pu- risaü pahiõi. Tena gantvā "rājā taü pakkosatãti" vutte "rājā mayhaü kiü hoti, nāhaü rājānaü jānāmãti" vatvā\<*<15>*>/ ba- lakkārena nãto ekamantaü aņņhāsi. Atha naü rājā pucchanto dve gāthā abhāsi: @*>/ mahã, atha gāyasi vattāni, na taü tapati ātapo. || Ja_VIII:36 ||>@ @@ Tattha aīgārajātā ti bho purisa ayaü paņhavã vãtaccikaīgāraü viya uõhajātā\<*<17>*>/, kukkuëānugatā\<*<18>*>/ ti ādittachārikasaükhātena\<*<19>*>/ kukkuëena\<*<20>*>/ viya uõhavālikāya\<*<21>*>/ anugatā, vattānãti ayogavattāni āropetvā gãtaü gāyasi. So ra¤¤o kathaü sutvā tatiyaü gātham āha: @*>/, ātappā\<*<23>*>/ tapayanti maü, atthā hi\<*<24>*>/ vividhā rāja, te\<*<25>*>/ tapanti, na ātapo ti. || Ja_VIII:38 ||>@ Tattha ātappā\<*<26>*>/ ti vatthukāmakilesakāmā, purisaü hi te ātapanti\<*<27>*>/, tasmā ātappā\<*<26>*>/ ti vuttā, atthā hi vividhā ti mahārāja mayhaü vatthukāmakilesa- kāme nissāya kattabbā nānākiccasaükhātā vividhā atthā atthi, te maü tapanti na ātapo ti. \<-------------------------------------------------------------------------- 1 so Cks Cs2; Bd omits kathā. 2 Bd -ti-. 3 Ck -sattha-, Bd -saõhare. 4 Bd omits na. 5 Bd -lu-. 6 Bd haņhamahaņho. 7 Cs2 -tantaka-, Bd -rattani-. 8 Cs -tā. 9 Bd ekena. 10 Cs2 ayogavantena, Cs āyovagavattena, Bd āyogamattena. 11 Bd bhitaü bhāyanto. 12 Bd adds pi. 13 Bd vālukātappaü. 14 kāsāva--- tuņņho wanting in Ck. 15 Bd adds gacchanto. 16 Cs Cs2 Bd -lā-. 17 Bd -hā-. 18 Cs Bd -lā-. 19 Cs ad-, Cs2 ādicca-, Bd ādittichārisaīkhā-. 20 Cs Bd -le-. 21 Bd uõhāvālu-. 22 Bd ātā-. 23 Bd ātāpā. 24 Bd ni. 25 Bd adds maü. 26 Bd ātapā. 27 Bd atita. >/ #<[page 448]># %<448 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Atha naü rājā "ko nāma te attho" ti pucchi. So āha: "ahaü deva dakkhiõadvāre kapaõitthiyā saddhiü saüvāsaü kappayiü\<*<1>*>/, sā maü `chaõakãëaü\<*<2>*>/ sāmi\<*<3>*>/ kãëissāma, atthi te ki¤ci hatthe' ti pucchi, atha naü ahaü `mama nidānaü uttaradvāre pākārantare ņhapitan' ti avacaü\<*<4>*>/, sā `gaccha taü āhara, ubho pi kãëissāmā' 'ti maü pahiõi, sā me tassā kathā hadayaü na vijahati, taü maü anussarantaü kāmātapo tapati, ayaü me deva\<*<5>*>/ attho" ti\<*<6>*>/. "Atha\<*<7>*>/ evaråpaü vātātapaü aga- õetvā kin te tussanakāraõaü yena\<*<8>*>/ gāyanto gacchasãti". "Deva taü nidhānaü āharitvā `tāya saddhiü abhiramissāmãti' iminā kāraõena tuņņho gāyāmãti". "Kiü pana\<*<9>*>/ bho purisa uttaradvāre ņhapitanidhānaü satasahassamattaü\<*<10>*>/ atthãti". "N' atthi devā" 'ti\<*<11>*>/. "Tena hi pa¤¤āsasahassāni cattālãsa tiüsa vãsati dasa pa¤ca cattāri tayo dve eko kahāpaõo aķķho pādo cattāro māsakā tayo dve eko māsako" ti pucchi. Sab- baü paņikkhipitvā "aķķhamāsako" ti vutte\<*<12>*>/ "āma deva, etta- kaü mayhaü dhanaü, taü āharitvā tāya saddhiü abhira- missāmãti gacchāmi, tāya pãtiyā tena\<*<13>*>/ somanassena na maü esa vātātapo tapatãti". Atha naü rājā "bho purisa evaråpe\<*<14>*>/ ātape tattha mā gami, ahan te addhamāsakaü dassāmãti" āha. "Deva tumhākaü kathāya ņhatvā ta¤ ca gaõhissāmi\<*<15>*>/ itara¤ ca\<*<16>*>/ na nāsessāmi\<*<17>*>/, mama gamanaü ahāpetvā\<*<18>*>/ tam pi gahessāmãti\<*<19>*>/. "Bho puriso nivatta, māsakaü\<*<20>*>/ te dassāmi, dve māsake ti evaü vaķķhetvā\<*<21>*>/ koņiü koņisataü aparimitaü dhamaü dassāmi, nivattā" 'ti\<*<22>*>/ vutte pi "deva taü gahetvā itaram pi gaõhissāmi" cceva\<*<23>*>/ āha. Tato seņņhiņņhānādãhi ņhānantarehi palobhito yāva oparajjā\<*<24>*>/ tath' eva vatvā "upaķķha- \<-------------------------------------------------------------------------- 1 Bd kappesi. 2 Bd chaõaü. 3 Bd omits sā-. 4 Cks Cs2 -ca. 5 Bd so in the place of deva. 6 Bd adds avaca. 7 Bd adds naü. 8 Bd adds vā. 9 Bd adds te. 10 Cs satta-, Bd yatthasa-. 11 Bd adds rājā. 12 Ck Cs2 vutto. 13 Bd omits tena. 14 Cks -po. 15 Bd -miti. 16 Bd adds dhanaü. 17 Bd chaņņissāmiti. 18 Cs āha-, Bd āharāpe-. 19 Bd gamissāmiti. 20 Bd nivatthānaühimā-. 21 Bd adds yāva. 22 Ck Cs2 dassāmãtivattāti, Cs dassāmãnivattāni. 23 Bd itaraü gamissāmi iccevaü. 24 Bd uparajjaü. >/ #<[page 449]># %< 5. Gaīgamālajātaka. (421.) 449>% rajjaü te dassāmi, nivattā\<*<1>*>/" 'ti vutte sampaņicchi. Rājā "gaccha\<*<2>*>/, mama sahāyassa massuü\<*<3>*>/ kāretvā nahāpetvā alaü- karitvā ānetha nan" ti amacce āõāpesi. âmaccā tathā akaüsu. Rājā rajjaü dvidhā bhinditvā tassa upaķķharajjaü dāpesi. So pana taü gahetvāpi "aķķhamāsakapemena\<*<4>*>/ uttarapassaü gato yevā" ti vadanti. So Aķķhamāsakarājā nāma ahosi. Te samaggā sammodamānā rajjaü kārentā eka- divasaü uyyānaü gamiüsu. Tattha kãëitvā Udayarājā Aķķha- māsakara¤¤o aüke sãsaü katvā nipajji. Tasmiü niddaü ok- kante parivāramanussā kãëānubhavanavasena\<*<5>*>/ tattha tattha agamaüsu. Aķķhamāsakarājā "kiü me niccakālaü upaķķha- rajjena, imaü maretvā aham eva rajjaü\<*<6>*>/ kāressāmãti" khag- gaü abbahitvā\<*<7>*>/ "paharissāmi nan" ti cintetvā puna "ayaü rājā maü daliddaü\<*<8>*>/ kapaõamanussaü attanā samānaü katvā mahante issariye patiņņhāpesi, evaråpaü nāma yasadāyakaü māretuü\<*<9>*>/ mama icchā uppannā, ayuttaü vata me katan\<*<10>*>/" ti satiü paņilabhitvā khaggaü pavesesi. Ath' assa dutiyam pi tatiyam pi tath' eva cittaü uppajji. Tato cintesi "idaü cit- taü punappuna uppajjamānaü pāpakamme yojeyyā\<*<11>*>/" ti so asiü bhåmiyaü khipitvā rājānaü uņņhapetvā\<*<12>*>/ "khamāhi devā" 'ti pādesu pati. "Nanu samma\<*<13>*>/ tava mam' antare doso n' atthãti". "Atthi mahārāja, ahaü idaü nāma akāsin" ti. "Tena hi\<*<14>*>/ samma khamāmi te, icchanto pana rajjaü kārehi, ahaü uparājā hutvā\<*<15>*>/ upaņņhahissāmãti". So "na me deva rajjen' attho\<*<16>*>/, ayaü hi taõhā maü apāyesu nibbattāpessati, tava rajjaü, tvam\<*<17>*>/ eva gaõha, ahaü pabbajissāmi, diņņham me\<*<18>*>/ kāmassa målaü\<*<19>*>/, ayaü hi saükappentassa\<*<20>*>/ vaķķhati, na \<-------------------------------------------------------------------------- 1 Cks -vatta. 2 Bd gacchatha. 3 Bd kesamussuü. 4 Bd -sakameva. 5 Bd -nugamana-. 6 Bd sakalara-. 7 Bd sannayitvā. 8 Bd -dda. 9 Bd māretvā rajjaü kārissāmiti. 10 Bd kamman. 11 Bd niyyojeyā. 12 Bd uņhā-. 13 Bd adds ti. Bs kiü. 14 Ck Cs2 tena hetu, Cs henanetu. 15 Bd adds taü. 16 Bd -na attho. 17 Ck taveva, Cs tameva, Cs2 nameva. 18 Bd diņhaü, omitting me. 19 Cks kāmamå-. 20 Bd adds saükappena. >/ #<[page 450]># %<450 VIII. Aņņhanipāta. 1. Kaccānivagga.(43.)>% dāni\<*<1>*>/ naü ito paņņhāya saükappessāmãti udānaü\<*<2>*>/ udānento catutthaü gātham āha: @*>/ jāyasi, na taü saükappayissāmi, evaü kāma\<*<4>*>/ na hohisãti\<*<5>*>/. || Ja_VIII:39 ||>@ Tattha evan ti evaü mama antare, na hohisãti na uppajjissasãti. Eva¤ ca pana vatvā puna kāmesu anuyuttassa\<*<6>*>/ mahā- janassa dhammaü desento pa¤camaü gātham āha: @*>/, bahåhi pi na tappati, ahahā\<*<8>*>/ bālalapanā\<*<9>*>/, paņivijjhetha jaggato ti. || Ja_VIII:40 ||>@ Tattha ahahā\<*<10>*>/ ti saüvegadãpanaü, jaggato ti jagganto, idaü vuttaü hoti: mahārāja imassa mahājanassa appāpi\<*<11>*>/ vatthukāmakilesakāmā na alaü pariyattā\<*<12>*>/ va, bahåhi pi ca tehi na tappat' eva\<*<13>*>/, aho ime mama råpā mama saddā ti lapanato bālalapanā kāmā, ime vipassanaü vaķķhetvā bodhapakkhi- yānaü\<*<14>*>/ dhammānaü bhāvanānuyogam anuyutto jagganto kulaputto paņivijjhetha, pari¤¤āpahānābhisamayehi abhisametvā pajaheyya\<*<15>*>/ Evaü so mahājanassa dhammaü desetvā Udayarājānaü rajjaü paņicchāpetvā mahājanaü assumukhaü rudamānaü\<*<16>*>/ pahāya Himavantaü pavisitvā pabbajitvā jhānābhi¤¤aü nib- battesi\<*<17>*>/. Tassa pabbajitakāle Udayarājā taü udānaü sakalaü katvā udānento chaņņhaü\<*<18>*>/ gātham āha: @@ Tattha Udayo ti attānaü sandhāya vadati, mahattapattan ti ma- hantabhāvaü pattaü vipulaü issariyaü ajjhagamā, māõavassā 'ti sattassa mayhaü sahāyassa suladdhalābhā\<*<19>*>/ yo\<*<20>*>/ kāmarāgaü pahāya pabbajito ti adhippāyen' evam āha. \<-------------------------------------------------------------------------- 1 Cs Cs2 tadāni, Bd idāni. 2 Bd omits u-. 3 Bd -maü. 4 Bd kāmā. 5 Bd pohi-, Bf hehi. 6 Bd -yu¤cantassa. 7 Cks Cs2 nālaü. 8 Bd assātā, Bf āsātā. 9 Bd bala-. 10 Ck aīgahā, Bd asātā. 11 Bd appakāpi. 12 Cks Cs2 -yantā, Bd paripattā. 13 Bd tappateneva. 14 Bd bodhi-. 15 Bd -yyā ti. 16 Bd ro-. 17 Bd nippattetvā vihāsi. 18 Bd chaņhamaü. 19 Bd -bho. 20 Bd so. >/ #<[page 451]># %< 5. Gaīgamālajātaka. (412.) 451>% Imissā pana gāthāya na koci atthaü jānāti. Atha naü ekadivasaü aggamahesã gāthāy' atthaü\<*<1>*>/ pucchi. Rājā na kathesi. Eko pan' assa Gaīgamālo nāma maīgalanahāpito, so ra¤¤o massuü karonto paņhamaü khuraparikammaü katvā pacchā saõķāsena lomāni gaõhāti. Ra¤¤o\<*<2>*>/ khuraparikamma- kāle sukhaü hoti lomaharaõakāle dukkhaü. So paņhamaü tassa varaü dātukāmo hoti, pacchā sãsacchedaü\<*<3>*>/ ākaükhati. Ath' ekadivasaü "bhadde amhākaü\<*<4>*>/ maīgalakappako\<*<5>*>/ bālo" ti deviyā tam atthaü ārocetvā "kiü pana deva kātuü vaņņa- tãti" vutte "paņhamaü\<*<6>*>/ lomāni gahetvā pacchā khurakamman\<*<7>*>/" ti āha. Sā kappakaü pakkosāpetvā "tāta idāni ra¤¤o mas- sukaraõadivase paņhamaü lomāni gahetvā pacchā khurapari- kammaü kareyyāsãti, ra¤¤ā ca `varaü gaõhāhãti' vutte `a¤- ¤ena me deva\<*<8>*>/ attho n' atthi, tumhākaü udānagāthāyā atthaü ācikkhathā' ti vadeyyāsi, ahan te bahuü dhanaü dassāmãti" āha. So "sādhå" 'ti sampaticchitvā massukaraõadivase pa- ņhamaü saõķāsaü gaõhitvā "kiü bhaõe Gaīgamāla apubbaü te karaõan" ti ra¤¤ā vutto "deva kappakā nāma apubbam pi karontãti" vatvā paņhamaü lomāni gahetvā pacchā khura- parikammaü akāsi. Rājā "varaü gaõhā\<*<9>*>/" 'ti āha. "Deva a¤¤ena me attho n' atthi\<*<10>*>/, udānagāthāya atthaü kathethā\<*<11>*>/" 'ti. Rājā attano daliddakāle kataü\<*<12>*>/ kathetuü lajjanto "tāta iminā te varena ko attho, a¤¤aü gaõhā\<*<9>*>/" 'ti āha. "Etam eva dehi devā" 'ti. so musāvādabhayena "sādhå" 'ti sam- paņicchitvā Kummāsapiõķajātake vuttanayena\<*<13>*>/ sabbaü saü- vidahāpetvā ratanapallaüke nisãditvā "ahaü Gaīgamāla puri- mabhave imasmiü yeva nagare" ti sabbaü purimakiriyaü ācikkhitvā "iminā kāraõena upaķķhagāthaü\<*<14>*>/, sahāyo pana me pabbajito, ahaü pamatto hutvā\<*<15>*>/ rajjaü eva kāremãti iminā \<-------------------------------------------------------------------------- 1 Bd -ya atthaü. 2 Bd adds ca. 3 Bd -danam. 4 Bd omits a-. 5 Bd mālaka-. 6 Bd adds saõķāsena. 7 Bd -parikamman. 8 Bd deva me. 9 Bd -hāhi. 10 Bd adds tumhākaü. 11 Bd karothā. 12 Cs Bd kathaü, Cs2 kathaü corr. to kataü. 13 Bd -neva. 14 Bd adds vatvā. 15 Bd omits hutvā. >/ #<[page 452]># %<452 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% kāraõena pacchāupaķķhagāthaü vadāmãti" udānassa atthaü\<*<1>*>/ kathesi. Taü sutvā kappako "upaķķhuposathakammena kira ra¤¤o ayaü sampatti laddhā, kusalaü nāma kātabbaü, yan nånāhaü pabbajitvā attano patiņņhaü kāreyyan" ti cintetvā ¤ātibhogaparivaņņaü\<*<2>*>/ pahāya rājānaü pabbajjaü anujānāpetvā Himavantaü gantvā isipabbajjaü pabbajitvā tilakkhaõaü āro- petvā vipassanaü vaķķhetvā paccekabodhiü patvā iddhiyā nibbattapattacãvaradharo Gandhamādanapabbate pa¤ce cha vassāni vasitvā "Bārāõasãrājānaü\<*<3>*>/ olokessāmãti" ākāsenā- gantvā uyyāne maīgalasilāya\<*<4>*>/ nisãdi. Uyyānapālo sa¤jānitvā\<*<5>*>/ ra¤¤o ārocesi: "deva Gaīgamālo paccekabuddho hutvā ākāsenā- gantvā uyyāne nisinno" ti. Rājā sutvā "paccekabuddhaü vandissāmãti" vegena nikkhami. Rājamātāpi puttena saddhiü yeva nikkhami. Rājā uyyānaü pavisitvā taü vanditvā eka- mantaü nisãdi saddhiü parisāya. So ra¤¤a\<*<6>*>/ saddhiü paņi- santhāraü karonto "kiü Brahmadatta appamatto si\<*<7>*>/, dham- mena rajjaü kāresi, dānādãni pu¤¤āni karosãti" rājānaü kulanā- mena ālapitvā paņisanthāraü karoti. Taü sutvā ra¤¤o mātā "ayaü hãnajacco malamajjano\<*<8>*>/ nahāpitaputto attānaü na jā- nāti, mama puttaü paņhavissaraü jātikhattiyaü\<*<9>*>/ Brahmadattā 'ti nāmenālapatãti" kujjhitvā sattamaü gātham āha: @*>/ pāpakammaü, tapasā nahāpitakumbhakārabhāvaü, tapasā abhibhuyya Gaīgamāla nāmenālapas' ajja Brahmadattā ti. || Ja_VIII:42 ||>@ Tass' attho: ime tāva sattā tapasā attano\<*<11>*>/ katena tapoguõena pāpa- kammaü jahanti, kiü pan' evaü\<*<12>*>/ tapasā\<*<13>*>/ nahāpitakumbhakārabhāvam pi jahanti yaü tvaü Gaīgamāla attano tapasā abhibhuyya mama puttaü Brahma- dattaü nāmenālapasi\<*<14>*>/, patiråpan\<*<15>*>/ nu te etan ti. \<-------------------------------------------------------------------------- 1 Bd kathaü. 2 Cks Cs2 -vaddhaü, Bd -vuttaü. 3 Ck Cs2 -siü-. 4 Bd -yaü. 5 Bd adds gantvā. 6 Ck Cs2 Bd ra¤¤o, Cs ra¤¤o corr. to ra¤¤ā. 7 Bd siti. 8 Bd -maccano. 9 Bd -khettaü. 10 Cks Cs2 jahanti. 11 Bd -nā. 12 Bd panete. 13 Bd omits tapasā. 14 Bd -sãti. 15 Bd -paü. >/ #<[page 453]># %< 5. Gaīgamālajātaka. (421.) 453>% Rājā mātaraü vāretvā paccekabuddhassa guõaü pakā- sento aņņhamaü gātham āha: @*>/ passatha khantisoracciyassa\<*<2>*>/ yo\<*<3>*>/ vipāko, yo\<*<4>*>/ sabbajanassa vanditā ahå\<*<5>*>/ taü vandāma sarājikā samaccā ti. || Ja_VIII:43 ||>@ Tattha khantisoracciyassā\<*<6>*>/ 'ti adhivāsanakhantiyā cā soraccassa ca, vandāmā 'ti taü idāni mayaü sarājikā samaccā sabbe vandāma, passatha amma khantisoraccānaü\<*<7>*>/ vipākan ti. Ra¤¤a mātari vāritāya sesamahājano uņņhahitvā "ayuttaü tāva\<*<8>*>/ evaråpassa hãnajaccassa tumhe nāmenālapitun" ti āha. Rājā mahājanaü\<*<9>*>/ paņibāhitvā tassa guõakathaü\<*<10>*>/ kathetuü osānagātham āha: @*>/ monapathesu sikkhamānam, eso hi atarã\<*<12>*>/ aõõavaü yaü taritvā vicaranti\<*<13>*>/ vãtasokā ti. || Ja_VIII:44 ||>@ Tattha muninan\<*<14>*>/ ti agārikānagārikasekkhāsekkhapaccekamunãsu pacce- kamuniü, monapathesu sikkhamānan ti pubbabhāgapaņipadābodhapakkhiya- dhammasaükhātesu\<*<15>*>/ monapathesu sikkhamānaü, aõõavan ti saüsāra- samuddaü\<*<16>*>/. Evaü\<*<17>*>/ vatvā rājā paccekabuddhaü vanditvā "bhante mayhaü mātu khamathā" 'ti āha. "Khamāma\<*<18>*>/ mahārājā" 'ti. Rājaparisāpi\<*<19>*>/ naü khamāpesi. Rājā attānaü nissāya vasa- natthāya paņi¤¤aü yāci. Paccekabuddho pana adatvā sarāji- kāya parisāya passantiyā va ākāse ņhatvā ra¤¤o ovādaü datvā Gandhamādanam eva gato. \<-------------------------------------------------------------------------- 1 Bdf add amma. 2 Bdf -raccassa. 3 Cs so. 4 Bdf so. 5 Bd āhu. 6 Bd -raccasā. 7 Cks Cs2 omit khanti. 8 Bd tedeva. 9 Bd adds pi. 10 Bd guõaü. 11 Cks -nã-. 12 Ck Cs2 Bd -ri, Bf atthari. 13 Cks Cs2 vitaranti, Bd civaranti, Bf picaranti. 14 Ck Cs2 munin, Bd muninan. 15 Bd -padāya tisu sikkhāsu sattatisa bodhipakkhi. 16 Bd -ramahāsa-. 17 Bd eva¤ca pana. 18 Bd -mi. 19 Bd omits pi. >/ #<[page 454]># %<454 VIII. Aņņhanipāte. 1.Kaccānivagga. (43.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā "evaü\<*<2>*>/ upāsakā uposathavāso nāma vasitabbayuttako" ti vatvā jātakaü samodhānesi. "Tadā paccekabuddho parinibbāyi, Aķķhamāsakarājā ânando ahosi, mahesã\<*<3>*>/ Rāhulamātā, Udayarājā pana aham evā" 'ti. Gaīgamālajātakaü\<*<4>*>/. $<6. Cetiyajātaka.>$ Dhammo have hato hantãti. Idaü Satthā Jetavane viharanto Devadattassa paņhavipavesanaü ārabbha kathesi. Tas- miü\<*<5>*>/ hi divase\<*<6>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto musāvādaü katvā paņhaviü paviņņho Avãci-parāyano jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na {bhikkhave} idān' eva pubbe pi paņhaviü paviņņho yevā" 'ti vatvā\<*<7>*>/ atãtaü āhari: Atãte paņhamakappe Mahāsammato nāma rājā asaü- kheyyāyuko\<*<8>*>/ ahosi. Tassa putto Rojo nāma, Rojassa\<*<9>*>/ Vara- rojo nāma, tassa\<*<10>*>/ Kalyāõo nāma, Kalyāõassa\<*<10>*>/ Varakalyāõo nāma, Varakalyāõassa\<*<10>*>/ Uposatho nāma\<*<11>*>/, Uposathassa\<*<12>*>/ Man- dhātā nāma, Mandhātussa\<*<13>*>/ Varamandhātā nāma, tassa\<*<14>*>/ putto Caro\<*<15>*>/ nāma, Carassa\<*<16>*>/ putto Upacaro\<*<17>*>/ nāma ahosi\<*<18>*>/. Apa- caro\<*<19>*>/ ti pi tass' eva nāmaü. So Cetiyaraņņhe Sotthivati- nagare\<*<20>*>/ rajjaü kāresi, catåhi iddhãhi\<*<21>*>/ samannāgato ahosi: uparicaro\<*<22>*>/ hoti ākāsagāmã, cattāro naü\<*<23>*>/ devaputtā catusu pi\<*<24>*>/ disāsu khaggahatthā rakkhanti, kāyato candaīgandho vāyati, mukhato uppalagandho. Tassa Kapilo\<*<25>*>/ nāma brāh- maõo purohito ahosi. Kapilabrāhmaõassa\<*<25>*>/ pana kahiņņho Korakalambo nāma ra¤¤ā saddhiü ekācariyakule uggahitasippo bālasahāyo\<*<26>*>/. Tassa kumārakāle yeva "ahaü rajjaü patvā \<-------------------------------------------------------------------------- 1 Bd dhammade-. 2 Bd eva¤ca. 3 Bd ahosi ra¤¤o mātā mahāmāyā aggamahesi, Cks Cs2 mahesi. 4 Bd adds pa¤camaü. 5 Bd -¤. 6 Bd adds bhikkhu. 7 na bhikkhave---vatvā wanting in Cks Cs2. 8 Bd -yu. 9 Bd tassa putto in the place of ro-. 10 Bd adds putto. 11 Ck omits Uposatho nāma. 12 Bd uposathassa putto varauposatho nāma varauposathassa putto mantatā nāma. 13 Bd -tassā putto. 14 Bd varamandhassa. 15 Bd varo. 16 Bd varassa. 17 Bd -varo. 18 Bd omits ahosi. 19 Bd uparivaro. Cfr. Ind. Stud. 5. Bd. p. 415, Dãpavaüsa p. 26, Milindap. p. 202. 20 Bd sāvatthiyana-. 21 Bd rājiddhihi. 22 Bd uparivaro. 23 Bd omits naü. 24 Bd omits pi. 25 Bd kappi-. 26 Bd adds so. >/ #<[page 455]># %< 6. Cetiyajātaka. (422.) 455>% tuyhaü purohitaņņhānaü dassāmãti" paņijāni. So rajjaü pa- tvāpi pitu purohitaü Kapilabrāhmaõaü\<*<1>*>/ purohitaņņhānato cāvetuü nāsakkhi. Purohite pana attano upaņņhānaü āgac- chante tasmiü gāravena apacitākāraü dasseti\<*<2>*>/. Brāhmaõo taü sallakkhetvā "rajjaü\<*<3>*>/ nāma samavayehi saddhiü supari- hāraü\<*<4>*>/ hoti\<*<5>*>/, ahaü rājānaü āpucchitvā pabbajissāmãti" cinte- tvā "deva ahaü mahallako, gehe kumāro\<*<6>*>/ atthi, taü puro- hitaü karohi, ahaü pabbajissāmãti" rājānaü anujānāpetvā puttaü purohitaņņhāne ņhapāpetvā\<*<7>*>/ rājuyyānaü pavisitvā isi- pabbajjaü pabbajitvā jhānābhi¤¤am nibbattetvā puttaü upa- nissāya\<*<8>*>/ tatth' eva vāsaü kappesi. Korakalambako "ayaü pabbajanto\<*<9>*>/ mayhaü ņhānantaraü na\<*<10>*>/ dāpesãti" bhātari āghā- taü bandhitvā ekadivasaü sukhakathāsamaye\<*<11>*>/ ra¤¤ā\<*<12>*>/ "Kora- kalambaka tvaü\<*<13>*>/ purohitaņņhānaü na karosãti" vutte "āma deva na karomi\<*<14>*>/, bhātā me kāretãti" āha. "Nanu te bhātā pabbajito" ti. "âma pabbajito, ņhānantaraü pana puttassa dāpesãti". "Tena hi tvaü kārehãti"."Deva paveõiyā\<*<15>*>/ āgataü ņhānantaraü\<*<16>*>/ bhātaraü apanetvā na sakkā mayā kātun\<*<17>*>/" ti. "Evaü sante ahaü\<*<18>*>/ taü mahallakaü katvā itaraü\<*<19>*>/ te ka- niņņhaü karissāmãti". "Kathaü devā" 'ti "Musāvādaü katvā" ti. "Kiü deva na jānātha yathā mama bhātā mahan- tena abbhutadhammena samannāgato vijjādharo, so abhåtena\<*<20>*>/ tumhe va¤cessati, cattāro devaputte antarahite viya karissati, kāyato ca mukhato ca gandhaü\<*<21>*>/ duggandhaü viya karissati, tumhe ākāsā otāretvā bhåmiyaü ņhite\<*<22>*>/ viya karissati, tumhe paņhaviü pavisantā viya bhavissatha, tadā tumhākaü kathāya patiņņhātuü na sakkhissathā" 'ti. "Tvaü evaü sa¤¤aü mā kari, ahaü kātuü sakkhissāmãti. "Kadā karissatha devā" 'ti. \<-------------------------------------------------------------------------- 1 Bd kappi-. 2 Bd -si. 3 Bd rājā. 4 Bd sukhapa-. 5 Bd sobhati. 6 Bd -rako. 7 Bd thapetvā. 8 Bd nissāya. 9 Bd pi na. 10 Bd omits na. 11 Bd sukhagatāya sa-. 12 Bd ra¤¤o. 13 Bd titaü corr. to kitaü. 14 Bd -miti kasmā. 15 Ck pameõiyā, Cs pameniya, Bd pacceõiyā. 16 Bd adds mama. 17 Bd kāretun. 18 Cks ahan. 19 Bd ārataü. 20 Bd abbhutadammena. 21 Bd sugan-. 22 Cks -to, Bd ņhitāya. >/ #<[page 456]># %<456 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% "Ito sattame divase" ti. Sā kathā sakalanagare pākaņā ahosi. "Rājā kira musāvādaü katvā mahallakaü\<*<1>*>/ khuddakaü karis- sati\<*<2>*>/, ņhānantaraü khuddakassa dāpessati, kãdiso nu kho musāvādo nāma, kiü nãlako udāhu pãtakādisu a¤¤ataro vaõõo" ti evaü mahājanassa parivitakko udapādi. Tadā kira lo- kassa saccavādikālo, musāvādo nāma\<*<3>*>/ evaråpo ti pi na jā- nanti. Purohitaputto pi taü kathaü sutvā pitu\<*<4>*>/ kathesi: "tāta rājā kira musāvādaü katvā tumhe khuddake katvā amhākam ņhānantaraü mama petteyyassa\<*<5>*>/ dassatãti". "Tāta rājā musā vādaü katvāpi amhākaü ņhānantaraü harituü na sakkhis- sati\<*<6>*>/, kataradivasaü pana karissatãti". "Ito kira sattame divase" ti. "Tena hi tadā mayhaü āroceyyāsãti". Sattame divase mahājano "musāvādaü passāmā" 'ti rājaīgaõe sanni- patitvā ma¤cātima¤ce bandhi\<*<7>*>/. Kumāro gantvā pitu ārocesi. Rājā alaükatapaņiyatto nikkhamitvā mahājanamajjhe rājaī- gaõe ākāse aņņhāsi. Tāpaso ākāsenāgantvā\<*<8>*>/ ra¤¤o purato nisãdanacammaü attharitvā ākāse pallaükena nisãditvā "saccaü kira tvaü mahārāja musāvādaü katvā khuddakaü mahallakaü katvā tassa ņhānantaraü dātukāmo sãti\<*<9>*>/". "âma ācariya evaü me katan\<*<10>*>/" ti. Atha naü so ovadanto "mahārāja musāvādo nāma bhāriyo guõaparidhaüsako, catusu apāyesu nibbattāpeti, rājā nāma musāvādaü\<*<11>*>/ karonto dhammaü hanti\<*<12>*>/, so dhammaü hanitvā sayam eva ha¤¤atãti\<*<13>*>/" vatvā\<*<14>*>/ paņha- maü gātham āha: @*>/ hanti, nāhato hanti ka¤cinaü, tasmā hi dhammaü na hane\<*<16>*>/ mā taü\<*<17>*>/ dhammo hato hanãti. || Ja_VIII:45 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds karissati. 2 Bd adds khuddakaü mahallakaü karissati. 3 Bd omits nā-. 4 Bd adds santikaü gantvā. 5 Bd cåëapitussa. 6 Bd -tãti. 7 Bd bandhitvā aņhasuü taü. 8 Bd -na gantvā. 9 Ck Cs2 -si. 10 Bd kathitan. 11 katvā khudda---vādaü wanting in Cs. 12 Bd hanati. 13 Ck Cs2 sa¤¤a-, Bd ha¤ca-. 14 Bd omits vatvā. 15 Bd pāto 16 Bd hanetha. 17 Bdf tvaü. >/ #<[page 457]># %< 6. Cetiyajātaka. (422.) 457>% Tattha dhammo ti jeņņhāpacāyanadhammo adhippeto\<*<1>*>/. Atha naü uttarim pi ovadanto "sace mahārāja musā- vādaü karissasi catasso\<*<2>*>/ iddhiyo antaradhāyissantãti" vatvā dutiyaü gātham āha: @*>/ ca dhaüsati yo jānaü\<*<4>*>/ pucchiro pa¤haü a¤¤athā naü viyākare ti. || Ja_VIII:46 ||>@ Tattha apakkamanti devatā ti mahārāja sace alikaü bhaõissasi cattāro devaputtā ārakkhaü chaķķetvā antaradhāyissantãti adhippāyena vadati, påtika¤ca mukhan ti mukha¤ ca te kāyo ca ubho påtigandhaü vāyissan- tãti\<*<5>*>/ sandhāyāha, saggaņņhānā\<*<6>*>/ ca dhaüsatãti ākāsato bhassitvā paņhaviü pavisissatãti\<*<7>*>/ dãpento evam āha. Taü sutvā rājā bhãto Korakalambakaü olokesi. Atha naü so "mā bhāyi mahārāja, nanu mayā paņhamam eva tum- hākaü etaü kathitan" ti ādim āha. Rājā Kapilassa\<*<8>*>/ vaca- naü sutvā\<*<9>*>/ attano katham\<*<10>*>/ eva purato karonto "tvaü si\<*<11>*>/ bhante kaniņņho, jeņņho Korakalambako\<*<12>*>/" ti āha. Ath' assa saha musāvādena cattāro devaputtā "tādisassa musāvādino ārakkhaü na gaõhissāmā" 'ti khagge pādamåle chaķķetvā antaradhāyiüsu, mukhaü\<*<13>*>/ bhinnakukkuņaõķaü\<*<14>*>/ viya kāyo vivaņavaccakuņã viya duggandhaü vāyi, ākāsato\<*<15>*>/ bhassitvā paņhaviyaü patiņņhahãti\<*<16>*>/ catasso iddhiyo parihāyiüsu\<*<17>*>/. Atha naü mahāpurohito "mā bhāyi mahārāja, sace saccaü bha- õissasi sabbaü te paņipākatikaü\<*<18>*>/ karissāmãti" vatvā tatiyaü gātham āha: @*>/ bhāsase rāja bhåmiyaü tiņņha\<*<20>*>/ Cetiyā 'ti. || Ja_VIII:47 ||>@ \<-------------------------------------------------------------------------- 1 Bd idhādhipeto. 2 Bd adds te. 3 Ck Cs2 -na¤, Cs -na, Bf sakaņhānaü. 4 Ck Cs2 janaü, Cs janaü corr. to jānaü. 5 Bd vāyissatãti taü. 6 Ck cs2 -na¤, Cs -naü 7 Bd pavãsatãti. 8 Bd kappã-. 9 Bd sutvāpi anādayitvā. 10 Bd attanā katithaü. 11 Bd pi. 12 Bd Kor--jeņho. 13 Bd mudaü. 14 Ck -kkuõķaü, Bd bhinnaü kukkuņakkhiputi. 15 Bd adds ca. 16 Bd -hi. 17 Bd parivāhāyisu. 18 Bd sabbete pakatikaü. 19 Cks Cs2 cete. 20 Bd pati-. >/ #<[page 458]># %<458 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% Tattha bhåmiyaü tiņņhā\<*<1>*>/ 'ti bhåmiyaü yeva patiņņha, puna ākāsaü laüghituü na\<*<2>*>/ sakkhissasãti attho. So "passa mahārāja, paņhamaü musāvāden' eva te ca- tasso iddhiyo antarahitā, sallakkhehi\<*<3>*>/, idāni pi sakkā pati- pākatikaü\<*<4>*>/ kātun" ti vutte\<*<5>*>/ pi "evaü katvā\<*<6>*>/ tumhe maü va¤cetukāmā" ti dutiyam pi musā\<*<7>*>/ bhaõitvā yāva gopphakā\<*<8>*>/ paņhaviü pāvisi. Atha naü puna pi brāhmaõo "sallakkhehi mahārājā\<*<9>*>/" 'ti vatvā\<*<10>*>/ catutthaü gātham āha: @*>/ tassa kāle tassa na vassati yo jānaü pucchito pa¤haü a¤¤athā naü viyākare ti. || Ja_VIII:48 ||>@ Tattha tassā 'ti yo jānanto pucchitapa¤haü\<*<12>*>/ musāvādaü katvā a¤¤athā vyākaroti\<*<13>*>/ tassa ra¤¤o vijite devo yuttakāle avassitvā akāle vassatãti attho. Atha naü puna pi "musāvādaphalena\<*<14>*>/ yāva gopphakā\<*<8>*>/ pathaviü paviņņho sallakkhehi mahārājā" 'ti vatvā pa¤camaü gātham āha: @*>/ pavisa Cetiyā 'ti. || Ja_VIII:49 ||>@ So tatiyam pi "tvaü si bhante\<*<16>*>/ kaniņņho, jeņņho Korakalam- bako" ti musāvādam eva katvā yāva jaõõukā\<*<17>*>/ paņhaviü pā- visi. Atha naü "puna pi sallakkhehi mahārājā" 'ti @*>/ hoti uragasseva disampati yo jānaü pucchito pa¤haü a¤¤athā naü viyākare. || Ja_VIII:50 ||>@ @@ imā dve gāthā vatvā "idāni pi sakkā paņipākatikaü\<*<19>*>/ kātun" ti āha. Rājā tassa vacanaü\<*<20>*>/ anādiyanto "tvaü si\<*<21>*>/ bhante kaniņņho, jeņņho Korakalambako" ti catuttham pi musāvādaü \<-------------------------------------------------------------------------- 1 Bd pati-. 2 Bd alaīghituü. 3 Bd adds mahārāja. 4 Bd omits pati. 5 Ck Cs2 -o. 6 Bd aka-. 7 Bd musāvādaü. 8 all four MSS. goppa-. 9 Bd adds idāni pi sakkā pākatikaü kātun. 10 Bd omits vatvā. 11 Cs Cs2 Bdf -ti. 12 Bd -taüp-. 13 Bd a¤¤aüthā naü karoti. 14 Bd -balena. 15 Ck Cs2 -iyaü, Bd bhumi, Bf bhiyyo. 16 Bd omits si bhante. 17 Cs jannu- corr. to jaõõu-. 18 Cks Cs2 duvidhā. 19 Bd omits paņi 20 Bd adds sutvāpi. 21 Bd pi. >/ #<[page 459]># %< 6. Cetiyajātaka. (422.) 459>% katvā yāva kaņito paņhaviü pāvisi. Atha naü brāhmaõo "sallakkhehi mahārāja" 'ti vatvā puna dve gāthā abhāsi: @@ @@ Tattha macchassevā 'ti nibbattanibbattaņņhāne musāvādino macchassa viya kathanasamatthā jivhā na hoti, mågo va hotãti attho\<*<1>*>/. So pa¤camam pi\<*<2>*>/ "tvaü si\<*<3>*>/ bhante kaniņņho, jeņņho Kora- kalambako\<*<4>*>/" ti musāvādaü katvā yāva nābhito paņhaviü pā- visi. Atha naü brāhmaõo "puna pi sallakkhehi mahārājā" 'ti vatvā dve gāthā abhāsi: @@ @@ Tatthā thiyo ti nibbattanibbattaņņhāne musāvādissa dhãtaro va\<*<5>*>/ jāyanti, puttā na jāyantãti attho. Rājā\<*<6>*>/ anādiyitvā chaņņham\<*<7>*>/ pi tath' eva musā bhaõitvā yāva thanā paņhaviü pāvisi. Puna\<*<8>*>/ pi brāhmaõo "sallakkhehi mahārājā" 'ti vatvā dve gāthā abhāsi: @@ @@ Tattha pakkamantãti sace\<*<9>*>/ musāvādissa puttā honti mātāpitunnaü anu- pakārā hutvā palāyantãti attho. So pāpamittasaüsaggadosena tassa vacanaü anādiyitvā sattamam pi tath' eva\<*<10>*>/ akāsi, ath' assa paņhavã vivaraü adāsi, Avãcito jālā uņņhahitvā gaõhi. \<-------------------------------------------------------------------------- 1 Cks Cs2 omit attho. 2 Bd -maü, omitting pi. 3 Bd pi. 4 Cks Cs2 Kor--jeņņho. 5 Bd pa, Ck omits va. 6 Bd adds tassa vacanaü. 7 Bd aņhamaü, omitting pi. 8 Bd atha naü pu-. 9 Bd adds pana. 10 Bd tattheva musāvādaü. >/ #<[page 460]># %<460 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @*>/ antalikkhecaro pure pāvekkhi paņhaviü c' eso\<*<2>*>/ hãnatto\<*<3>*>/ {patvā} pariyāyaü. || Ja_VIII:58 ||>@ @@ imā dve abhisambuddhagathā honti. Tattha sa rājā ti bhikkhave so rājā Cetiyo pubbe antalikkhe caro hutvā pacchā isinā abhisatto\<*<4>*>/ parihãnabhāvo hutvā {patvā} pariyāyaü\<*<5>*>/ attano kāla- pariyāyaü patvā paņhaviü pāvisãti attho, tasmā ti yasmā Cetiyarājā chandā- gamanena Avãci-parāyano jāto tasmā aduņņhacitto ti chandādãhi adåsitacitto hutvā saccam eva bhāseyyā 'ti Mahājano "Cetiyarājā isiü akkositvā musāvādaü katvā Avãciü paviņņho" ti bhayappatto ahosi. Ra¤¤o pa¤ca puttā āgantvā\<*<6>*>/ "amhākaü avassayo hohãti" vadiüsu. Brāhmaõo "tāta, tumhākaü pitā dhammaü nāsetvā musāvādaü katvā isiü akkositvā Avãci-paņipanno\<*<7>*>/, dhammo nām' esa hato hanati\<*<8>*>/, tumhehi na sakkā idha vasitun" ti vatvā\<*<9>*>/ sabbajeņņhaü\<*<10>*>/ "ehi tvaü tāta, pācãnadvārena nikkhamitvā ujukaü gacchanto sabbasetaü sattappatiņņhitaü hatthiratanaü passissasi\<*<11>*>/, tāya sa¤¤āya tattha nagaraü māpetvā vasa, taü nagaraü Hatthi- puraü nāma bhavissatãti" āha. Dutiyaü āmantetvā "tvaü tāta dakkhiõadvārena nikkhamitvā ujukam eva\<*<12>*>/ gacchanto sabbasetaü assaratanaü passissasi, tāya sa¤¤āya tattha na- garaü māpetvā vasa, taü nagaram Assapuraü nāma bhavissa- tãti" āha. Tatiyaü āmantetvā "tvaü tāta pacchimadvārena nikkhamitvā ujukaü\<*<13>*>/ gacchanto kesarasãhaü passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa, taü nagaraü Sãha- puraü nāma bhavissatãti" āha. Catutthaü āmantetvā "tvaü tāta uttaradvārena nikkhamitvā ujukaü yeva\<*<14>*>/ gacchanto sab- baratanamayaü cakkapa¤jaraü\<*<15>*>/ passissasi, tāya sa¤¤āya \<-------------------------------------------------------------------------- 1 Bd iminā patto. 2 Bdf jacco. 3 Ck hinanto, Cs2 hananto, Bd hiõattho, Bf hinattho. 4 Cks Cs2 -sitto, Bd iminā atipattho. 5 Bd -yanti. 6 Bd adds brahmaõassa pādesu patitvā. 7 Bd -upapanno. 8 Cs Cs2 hanti. 9 Bd adds tesu. 10 Bd -jethakaü. 11 Cks -ti, Bd pavãsasi. 12 Ck adds gaccha. 13 Cks Cs2 add gaccha. 14 Bd -kameva. 15 Bd pa¤cacakkaü. >/ #<[page 461]># %< 7. Indriyajātaka (423.) 461>% tattha nagaraü māpetvā vasa, taü nagaraü Uttarapa¤cālaü nāma bhavissatãti" āha. Pa¤camaü āmantetvā "tāta tayā imasmiü ņhāne vasituü na sakkā, imasmiü nagare mahāthå- paü katvā nikkhamitvā pacchimauttarāya\<*<1>*>/ disāya ujukaü gac- cha, gacchanto\<*<2>*>/ dve pabbate a¤¤ama¤¤aü paharitvā\<*<3>*>/ daddarā 'ti saddaü\<*<4>*>/ karonte passissasi, tāya sa¤¤āya tattha nagaraü māpetvā vasa\<*<5>*>/, taü nagaraü Daddarapuraü\<*<6>*>/ nāma bhavissa- tãti" āha. Te pa¤ca pi\<*<7>*>/ janā tāya sa¤¤āya gantvā tasmiü ņhāne nagarāni māpetvā vasiüsu. Satthā imaü desanaü\<*<8>*>/ āharitvā "na bhikkhave idān' eva pubbe pi Devadatto musāvādaü katvā paņhaviü paviņņho" ti vatvā jātakaü samodhānesi: "Tadā Cetiyarājā Devadatto ahosi, Kapilabrāhmaõo\<*<9>*>/ aham evā" 'ti. Cetiyajātakaü\<*<10>*>/. $<7. Indriyajātaka.>$ Yo indriyānan ti. Idaü Satthā Jetavane viharanto pu- rāõadutiyikapalobhanaü\<*<11>*>/ ārabbha kathesi. Sāvatthiyaü kir' eko kulaputto Satthu dhammadesanaü sutvā "na sakkā agāramajjhe vasantena ekantaparipuõõaü ekantaparisuddhaü brahmacariyaü cari- tuü, niyyānike sāsane\<*<12>*>/ pabbajitvā dukkhass' antaü karissāmãti" gharavibhavaü puttadārassa niyyādetvā\<*<13>*>/ Satthāraü pabbajjaü\<*<14>*>/ yāci. Satthāpi 'ssa pabbajjaü dāpesi. Tassācariyupajjhāyehi\<*<15>*>/ saddhiü piõķāya carato\<*<16>*>/ navakattā\<*<17>*>/ c' eva bhikkhånaü bahubhāvena ca kulaghare vā āsanasālāya vā āsanaü na pāpuõāti\<*<18>*>/, saüghanavaka- koņiyaü\<*<19>*>/ pãņhaü\<*<20>*>/ vā phalakaü vā\<*<21>*>/ pāpuõāti, āhāro\<*<22>*>/ pi uëuüka- piņņhena\<*<23>*>/ ghaņņitā\<*<24>*>/, bhinnasitthakayāguü\<*<25>*>/ vā\<*<26>*>/ påtisukkhakhajjaü\<*<27>*>/ vā jhāmasukkhaükuro vā pāpuõāti, yāpanapamāõaü na hoti\<*<28>*>/. So \<-------------------------------------------------------------------------- 1 Bd -mutta-. 2 Bd -kameva gacchanto. 3 Bd repeats pa-. 4 Bd -rasaddaü. 5 Bd vasi. 6 Cks Cs2 daddapu-. 7 Bd omits pi. 8 Bd dhammade. 9 Bd kappãlabrahmaõo pana. 10 Bd adds chathamaü. 11 Ck -då-. 12 Bd buddhasā-. 13 Bd adds nikkhamitvā. 14 Cks omit pab-. 15 Bd tassa āc. 16 Bd caranto. 17 Cs navakkattā. 18 Cks Cs2 pāpuõantaü in the place of na pāpuõāti. 19 Bd -kānaü ko-. 20 Bd piņhikaü. 21 Bd omits vā pha--vā. 22 Bd -re. 23 Bd ujuka-. 24 so all four MSS. instead of -to? 25 Bd -sitthaka ka¤cikaü vā yāguü. 26 Bd adds pāpuõāti. 27 Bd omits påti. 28 Bd yāpanappakaü hoti. >/ #<[page 462]># %<462 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% attanā laddhaü gahetvā purāõadutiyikāya\<*<1>*>/ santikaü gacchati, ath' assa sā pattaü gahetvā vanditvā pattato bhattaü haritvā\<*<2>*>/ susampādi- tāni yāgubhattasåpavya¤janāni deti, mahallako rasataõhāya bajjhitvā purāõadutiyikaü\<*<1>*>/ jahituü na sakkoti. Sā cintesi: "baddho nu kho no ti vãmaüsissāmi nan" ti. Ath' ekadivasaü janapadamanussaü setamattikāya nahāpetvā gehe nisãdāpetvā a¤¤e pi 'ssa katipaye\<*<3>*>/ manusse\<*<4>*>/ ānāpetvā\<*<5>*>/ thokaü\<*<6>*>/ pānabhojanaü dāpesi. Te khādantā {bhu¤jantā}\<*<7>*>/ {nisãdiüsu}. Gehadvāre cakkesu goõe bandhāpetvā ekaü sakaņam pi ņhapāpesi. Sayaü pana piņņhigabbhe nisãditvā påve paci. Mahallako āgantvā dvāre aņņhāsi. Taü disvā\<*<8>*>/ eko mahallakapuriso "ayye eko thero\<*<9>*>/ dvāre ņhito" ti āha. "Vanditvā aticchāpehãti\<*<10>*>/". "Aticchatha bhante" ti punappuna kathetvāpi taü anāgacchantaü\<*<11>*>/ disvā "ayye thero na gacchatãti" āha. Sā āgantvā sāõikaü ukkhi- pitvā oloketvā\<*<12>*>/ "aho mama\<*<13>*>/ dārakapitā" ti vatvā nikkhamitvā van- ditvā pattaü gahetvā gehaü pavesetvā bhojetvā bhojanapariyosāne vanditvā "bhante tumhe idh' eva parinibbāyatha, mayaü ettakaü kālaü\<*<14>*>/ a¤¤aü kulaü na gaõhimha\<*<15>*>/, assāmike pana ghare ghara- vāso na saõņhāti, mayaü a¤¤aü kulaü gaõhāma, dåraü janapadaü gacchissāma, tumhe appamattā hotha, sace me doso atthi khamathā" 'ti āha. Mahallakassa hadayaphālanakālo viya ahosi. Atha naü "ahaü taü jahituü na sakkomi, mā gaccha vibbhamissāmi, asu- kaņņhāne\<*<16>*>/ sāņakaü pesehi, pattacãvaraü paņicchāpetvā āgacchissā- mãti" āha. Sā "sādhå" 'ti sampaņicchi. Mahallako vihāraü gantvā ācariyupajjhāye pattacãvaraü paņicchāpento "kasmā\<*<17>*>/ evaü karosãti" vutte "purāõadutiyikaü\<*<1>*>/ jahituü na sakkomi, vibbhamissāmãti" āha. Atha naü te anicchantaü ¤eva Satthu santikaü netvā..kiü bhik- khave imaü anicchantaü ¤eva ānayitthā" 'ti vutte "bhante ayaü ukkaõņhitvā vibbhamitukāmo" ti vadiüsu. Atha naü Satthā "saccaü kira tvaü\<*<18>*>/ ukkaõņhito" ti pucchitvā "saccaü\<*<19>*>/ bhante" ti "ko taü ukkaõņhāpetãti" "purāõadutiyikā\<*<1>*>/ bhante" ti vutte "bhikkhu\<*<20>*>/ sā itthi tuyhaü anatthakārikā, pubbe\<*<21>*>/ tvaü etaü\<*<22>*>/ nissāya catuhi\<*<23>*>/ jhānehi parihãno mahādukkhaü patvā maü nissāya tamhā dukkhā muccitvā naņņhaü\<*<24>*>/ jhānaü paņilabhãti" vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Ck Cs2 -då-. 2 Bd niha-. 3 Bd katiye. 4 Bd parivārama-. 5 Cs ānā- corr. to āõā-, Bd āõā-. 6 Bd repeats tho-. 7 Cks Cs2 bhojantā, Bd bhu¤janti. 8 Bd athā saü sutvā. 9 Bd mahāthero. 10 Cks Cs2 -petãti. 11 Cks Cs2 āg-. 12 Bd -kento. 13 Bd ambho amhākaü. 14 Bd etthake kāle. 15 Bd gaõhāma. 16 Bd adds me. 17 Bd adds āvuso. 18 Bd adds bhikkhu. 19 Bd āma. 20 Bd adds idāneva. 21 Bd adds pi. 22 Bd taü. 23 so all four MSS. 24 Bd naņha. >/ #<[page 463]># %< 7. Indriyajātaka. (423.) 463>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa purohitaü paņicca tassa brāhmaõiyā kuc- chismiü\<*<1>*>/ nibbatti. Jātadivase c' assa sakalanagare āvudhāni pajjaliüsu, ten' assa Jotipālakumāro ti nāmaü kariüsu. So vayappatto Takkasilāya\<*<2>*>/ sabbasippāni uggaõhitvā ra¤¤o sippaü dassetvā issariyaü pahāya ka¤ci\<*<3>*>/ ajānāpetvā agga- dvārena nikkhamitvā {ara¤¤aü} pavisitvā Sakkadattiye Ka- viņņhakāssame\<*<4>*>/ isipabbajjaü pabbajitvā jhānābhi¤¤aü nib- battesi. Taü tattha vasantaü anekāni isisatāni parivāresuü. Mahāsamāgamo ahosi, satta\<*<5>*>/ antevāsikajeņņhakā ahesuü. Tesu Sālissaro nāma isi Kaviņņhakassamā\<*<6>*>/ nikkhamitvā Suraņņha- janapade\<*<7>*>/ Sātodikānāmanadiyā\<*<8>*>/ tãre anekasahassaisiparivāro vasi. Meõķissaro\<*<9>*>/ nāma isi Pajakara¤¤o\<*<10>*>/ vijite\<*<11>*>/ Lambacåëa- kaü\<*<12>*>/ nāma nigamaü nissāya anekasahassaisiparivāro vasi. Pabbato nāma isi ekaü aņavijanapadaü\<*<13>*>/ nissāya anekasahassa- isiparivāro vasi. Kāëadevalo nāma isi Avantã-dakkhiõāpathe ekaü ghanaselaü\<*<14>*>/ nissāya anekasahassaisiparivāro\<*<15>*>/ vasi. Kisavaccho nāma isi ekako va Daõķakira¤¤o Kumbhavatã- nagaraü nissāya uyyāne vasi. Anusissatāpaso\<*<16>*>/ pana Bodhi- sattass' upaņņhāko\<*<17>*>/ tassa santike\<*<18>*>/ vasi. Nārado nāma isi Kāëadevalassa kaniņņho Majjhimapadese\<*<19>*>/ Ara¤jaragirimhi\<*<20>*>/ pabbatajālantare ekako va ekasmiü guhāleõe\<*<21>*>/ vasi. Ara¤- jaragirito\<*<22>*>/ pana\<*<23>*>/ avidåre eko ākiõõamanusso nigamo atthi. Tesaü antare mahatã\<*<22>*>/ nadã, taü nadiü bahå manussā ota- ranti\<*<25>*>/, uttamaråpadharā vaõõadāsiyo pi purise palobhiya- mānā\<*<26>*>/ tassā nadiyā tãre nisãdanti. Nāradatāpaso tāsu ekaü disvā paņibaddhacitto hutvā jhānaü antaradhāpetvā nirāhāro \<-------------------------------------------------------------------------- 1 Bd -imhi. 2 Bd -yaü. 3 Bd ki¤ci. 4 Bd kapiņha-. 5 Bd tattha. 6 Cks Cs2 kaviņņhakasmā, Bd kaü assamā, Bs sakāssamā. 7 Bd puraņhimaja-. 8 Bd sātāgitānāma-. 9 Cs Cs2 meņņhi-. 10 Bd pa¤cālara¤¤o. 11 Cks Cs2 -to. 12 Bd kalampaculakaü. 13 Bd aņņavi-. 14 Bd ekagghalaselaü. 15 Cks Cs2 neka-. 16 Bd anupiyatā-. 17 Bd -ttassa upa-. 18 Bd tassantike, Cks Cs2 omit tassa. 19 Bd majjhimadese. 20 Bd a¤canigi-. 21 Cs2 -ne. 22 Ck Cs2 -no, Bd ara¤carāgãriõo. 23 Bd nāma. 24 Bd mahā. 25 Bd osarantā. 26 so all four MSS. instead of palobha-? >/ #<[page 464]># %<464 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% parisussanto kilesavasaü gantvā sattāhaü\<*<1>*>/ nipajji. Ath' assa bhātā Kāëadevalo āvajjanto\<*<2>*>/ taü kāraõaü ¤atvā ākāsenāgantvā leõaü\<*<3>*>/ pāvisi. Nārado taü disvā "kasmā bhavaü āgato\<*<4>*>/" 'ti. "Bhavaü akallako ti bhavantaü paņijaggituü āgato 'mhãti". Atha naü so "avatthukaü\<*<5>*>/ bhavaü kathesi, alikaü tuccha- kaü\<*<6>*>/ kathesãti\<*<7>*>/" musāvādena niggaõhi. So "na taü pahātuü vaņņatãti" Sālissaraü ānesi Meõķissaraü ānesi Pabbatissaraü\<*<8>*>/ ānesi. Itaro pi te tayo musāvādena niggaõhi. Kāëadevalo "Sarabhaīgasatthāraü ānessāmãti" ākāsena\<*<9>*>/ gantvā taü ānesi. So {āgantvā}\<*<10>*>/ taü disvā "indriyavasaü gato" ti ¤atvā "kacci si\<*<11>*>/ Nārada indriyānaü vasaü gato" ti pucchitvā itarena ka- thaü\<*<12>*>/ sutvā va uņņhāya vanditvā "āma ācariyā" 'ti vutte "Nārada indriyavasaü gatā nāma imasmiü attabhāve sus- santā\<*<13>*>/ dukkhaü anubhavitvā dutiyattabhāve\<*<14>*>/ niraye nib- battantãti" vatvā paņhamaü gātham āha: @*>/. || Ja_VIII:60 ||>@ Tattha yo indriyānan ti Nārada yo puriso råpādãsu subhākāraü ga- hetvā kilesakāmavasena channaü indriyānaü vasaü gacchati, pariccajjubho loke\<*<16>*>/ ti so puriso\<*<17>*>/ manussaloka¤ ca devaloka¤ cā 'ti ubho loke pariccajitvā nirayādãsu nibbattatãti, jãvareva visussatãti\<*<18>*>/ jãvanto yeva ca attanā icchitaü kilesavatthuü alabhanto sokena visussati mahādukkhaü pāpuõātãti. Taü sutvā Nārado "ācariya kāmasevanaü nāma sukhaü, evaråpaü sukhaü\<*<19>*>/ kiü sandhāya\<*<20>*>/ dukkhan ti vadasãti" pucchi. Ath' assa Sarabhaīgo "tena hi suõāhãti" dutiyaü gātham āha: @*>/ sukhā dukkhaü\<*<22>*>/ paņikaükha\<*<23>*>/ varaü sukhanti. || Ja_VIII:61 ||>@ \<-------------------------------------------------------------------------- 1 Bd adds vasitvā. 2 Ck Cs2 Bd āvajje-. 3 Cs2 -naü, Cs -naü corr. to -õaü. 4 Bd adds si. 5 Bd abhutaü. 6 Bd tucchaü. 7 Ck kathehãti, Cs kathehãti corr. to kathetãti, Cs2 kathetãti. 8 Bd pabbataü. 9 Cks Cs2 -nā. 10 Bd āgato va. 11 Bd ki¤ci, omitting si. 12 Bd pucchi itaro taü kathaü. 13 Bd adds parisussantā. 14 Bd -ye atta-. 15 Bd jãvanto vā pisu-, Bf jivanto vā vi-. 16 Cks Cs2 omit loke. 17 Bd omits puriso. 18 Bd jãvanto vā pi su-. 19 Bd adds ca. 20 Bd adds sukhaü ti. 21 Bdf satto. 22 Cs sukha-, Bdf sukhaü-. 23 Cks Bdf pā-. >/ #<[page 465]># %< 7. Indriyajātaka. (423.) 465>% Tattha sukhassānantaran ti kāmasukhassa anantaraü nirayadukkhaü, dukkhassā 'ti sãlarakkhaõadukkhassa anantaraü dibbamānusakaü\<*<1>*>/ sukha¤ c' eva nibbānasukha¤ ca, idaü vuttaü hoti: Nārada ime hi sattā kāmasevana- samaye kālaü katvā ekantadukkhe niraye nibbattanti, sãlaü rakkhantā vipassa- nāya kammaü karontā ca\<*<2>*>/ pana kilamanti\<*<3>*>/, te\<*<4>*>/ dukkhena sãlaü rakkhitvā sãla- balena vuttappakāraü sukhaü paņilabhanti\<*<5>*>/, idaü\<*<6>*>/ sandhāyāhaü evaü\<*<7>*>/ vadā- mãti, so pi patto\<*<8>*>/ ti\<*<9>*>/ tvaü Nārada idāni jhānasukhaü nāsetvā tato sukhā\<*<10>*>/ mahantaü kāmanissitaü cetasikadukkhaü patto, paņikaükhā 'ti idaü kilesadukkhaü chaķķetvā puna tad eva varaü uttamaü jhānasukhaü iccha patthehi. Nārado "idaü ācariya dukkhaü dussahaü, na\<*<11>*>/ taü adhivāsetuü sakkomãti" āha. Atha naü Mahāsatto "Nārada dukkhaü nāma uppannaü adhivāsetabbam evā" 'ti vatvā tati- yaü gātham āha: @*>/ kicchasaho yo kicchaü\<*<13>*>/ nātivattati\<*<14>*>/ sa kicchantaü sukhaü dhãro yogaü samadhigacchatãti. || Ja_VIII:62 ||>@ Tattha nātivattatãti na anuvattati\<*<15>*>/, ayam eva vā pāņho, idaü {vuttaü} hoti: Nārada yo kāyikacetasikadukkhasaükhātassa kicchassa uppannakāle appa- matto tassa kicchassa haraõåpāyaü karonto kicchasaho hutvā taü kicchaü nānuvattati tassa vase\<*<16>*>/ avattitvā tehi tehi\<*<17>*>/ upāyehi taü kicchaü abhibhavati vināseti\<*<18>*>/ sa\<*<19>*>/ dhãro kicchassa\<*<20>*>/ antimasaükhātaü nirāmisaü sukhaü jhāna- sukhaü\<*<21>*>/ adhigacchati\<*<22>*>/ taü vā kicchantaü\<*<23>*>/ yogasukhaü adhigacchati\<*<24>*>/ akilamanto va\<*<25>*>/ pāpuõātãti. So "ācariya kāmasukhaü nāma uttamasukhaü, na taü\<*<26>*>/ jahituü sakkomãti" āha. Atha naü Mahāsatto\<*<27>*>/ "dhammo nāma na kenaci kāraõena nāsetabbo\<*<28>*>/" 'ti vatvā catutthaü gātham āha: \<-------------------------------------------------------------------------- 1 Cks dibbaü-. 2 Bd omits ca. 3 Bd -tā. 4 Bd omits te. 5 Bd omits paņi. 6 Bd adds dukkhaü. 7 Cks Cs2 imaü. 8 Bd satto. 9 Bd adds so pi. 10 all three MSS. sukha. 11 Bd dukkhassahanaüna, Cks Cs2 dukkhassahaünantaü. 12 Ck kiccacchā-, Cs kicchā-, Bd ki¤ca-. 13 Ck Bdf kiccha, Cs kicchā corr. to kicchaü. 14 Cks Cs2 nānuv-. 15 Bd nānu-. 16 Bd vasena. 17 Bd only one tehi. 18 Bd nā-. 19 Bd so. 20 Bd adds antaü karoti. 21 Bd -sukhasaīkhātaü yogaü. 22 Bd -tãti. 23 Cs2 adds vā kicchantaü, Bd taü taü kicchāyogasaīkhātaü sukhāü. 24 Bd -tãti. 25 Bd ca. 26 Cks Cs2 -sukhantaü. 27 Bd adds nārada. 28 Bd nāma k. k. na nāse-. >/ #<[page 466]># %<466 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% @*>/ kāmā nānatthā n' atthakāraõā na kata¤ ca nikatvāna\<*<2>*>/ dhammā cavitum arahasãti. || Ja_VIII:63 ||>@ Tattha kāmāna\<*<1>*>/ kāmā ti kāmānaü kāmā\<*<3>*>/, vatthukāmapatthanāyā\<*<4>*>/ 'ti attho, nānatthā natthakāraõā ti na anatthato na atthakāraõā\<*<5>*>/, na kata¤ca nikatvānā\<*<2>*>/ 'ti na kata¤ca nipphāditaü\<*<6>*>/ nikatvāna\<*<7>*>/, idaü vuttaü hoti: Nārada na h' eva\<*<8>*>/ vatthukāmapatthanāya\<*<9>*>/ dhammā\<*<10>*>/ cavitum arahasi, ekasmiü anatthe uppanne taü paņihanitukāmo nānatthā\<*<11>*>/ na atthena\<*<12>*>/ pi kāraõena\<*<13>*>/ bhåtena dhammā cavitum arahasi, asuko nāma me attho uppajjissatãti evaü\<*<14>*>/ attha- kāraõāpi na dhammā cavitum arahasi, kataü pana\<*<15>*>/ nipphāditaü\<*<16>*>/ jhāna- sukhaü niraükatvā vināsetvā n' eva dhammā cavitum arahasãti. Evaü Sarabhāgena catåhi gāthāhi dhamme desite Kāëade- valo attano kaniņņhaü ovadanto pa¤camaü gātham āha: @*>/ sādhu, saüvibhajja¤ ca bhojanaü, ahāso atthalābhesu, atthavyāpatti\<*<18>*>/ avyatho ti. || Ja_VIII:64 ||>@ Tattha dukkhaü gahapatan ti Nārada\<*<19>*>/ gharāvāsaü vasantānaü gaha- patãnaü bhoguppādanatthāya anālasyachekakusalabhāvasaükhātaü dukkhaü nāma sādhu dakkhabhāvo laņņhako\<*<20>*>/, saüvibhajja¤ca bhojanan ti duk- khena uppāditabhogānaü dhammikasamaõabrāhmaõehi\<*<21>*>/ saüvibhajitvā pari- bhogakāraõaü dutiyaü sādhu, ahāso ti atthalābhe mahante issariye uppanne pamādavasena ahāso anubbillāvitattaü\<*<22>*>/ tatiyaü sādhu, atthavyāpattãti\<*<23>*>/ yadā pana attano atthavyāpatti\<*<24>*>/ yasavināso hoti tadā avyatho akilamanaü ca- tutthaü sādhu, tasmā tvaü Nārada jhānaü me antarahitan ti mā soci, sace indriyānaü vasaü na gamissasi naņņham pi te jhānaü puna pākatikam eva bhavissatãti. Taü pana\<*<25>*>/ Devalena\<*<26>*>/ Nāradassa ovaditabhāvaü ¤atvā Satthā abhisambuddho hutvā chaņņhaü gātham āha: @*>/ Devalo bravã, na-y-ito\<*<28>*>/ ki¤cana\<*<29>*>/ pāpiyo yo\<*<30>*>/ indriyānaü vasaü vaje ti. || Ja_VIII:65 ||>@ \<-------------------------------------------------------------------------- 1 Bdf -naü. 2 Cks Cs2 na kata¤cā-, Bdf na kata¤ca niraükatvā. 3 all three MSS. kāma. 4 Bd -kāmānaü paņhanāyā. 5 Ck na atthano-, Cs na atthato- corr. to anatthato-, Bd na atthato anatthakāraõā. 6 Bd adds jhānaü. 6 Bd niraükatvā. 8 Bd soca. 9 Cks Cs2 -mā-. 10 Cks -o, Cs2 -e. 11 Bd nana-. 12 Cks anatthena. 13 Bd kāraõa. 14 Bd adds pi. 15 Bd omits pana. 16 Bd -ta. 17 Bd -ti, Bf dakkhaü--ti. 18 Cks atthaü āpatti, Bd atthābyāpatti, Bf atthaübyā-. 19 Bd omits nā-. 20 Bd bhaddako. 21 Bd adds saddhiü. 22 Ck -lovi-, Cs -levittanaü, Cs2 -lāvittaü, Bd anuppilāpitatthaü. 23 Cs atthaüvyā- corr. to atthavyā-, Cs2 atthavyapantãti, Bd atthābyāpattiti. 24 Cs2 atthavyapanti-, Bd atthaübyāpatti-. 25 Bd puna. 26 Bd kāladevãlena. 27 Bdf apiso. 28 Bd nasito, Bf nassito. 29 Bdf ki¤ci. 30 Bdf omit yo. >/ #<[page 467]># %< 7. Indriyajātaka. (423.) 467>% Tass' attho: bhikkhave, ettakaü etaü paõķiccaü yaü Devalo abravi, yo pana kilesavasena indriyānaü vasaü vajati ito a¤¤o pāpiyo n' atthãti. Atha naü Sarabhaīgo āmantetvā "Nārada, idaü tāva suõa, yo hi paņhamam eva kattabbayuttakaü na karoti so ara¤¤aü paviņņhamāõavako viya socati paridevatãti" vatvā atãtaü āhari: Atãte ekasmiü Kāsinigame eko\<*<1>*>/ brāhmaõamāõavo abhiråpo ahosi thāmasampanno\<*<2>*>/ nāgabalo, so cintesi: "kim me kasikammādãni katvā mātāpitåhi puņņhehi\<*<3>*>/, kiü puttadārena, kiü dānādãhi pu¤¤ehi\<*<4>*>/ katehi\<*<5>*>/, ka¤ci\<*<6>*>/ aposetvā ki¤ci pu¤¤aü akatvā ara¤¤aü pavisitvā mige māretvā attānam eva posessāmãti" so pa¤cāvudhasannaddho Himavantaü gantvā nānāmige vadhitvā khādanto anto-Himavante Vidhavāya nāma nadiyā tãre giriparikkhittaü mahantaü pabbatajālaü patvā\<*<7>*>/ tattha mige va- dhitvā aīgāre pakkamaüsaü khādanto vāsaü kappesi. So cintesi: "ahaü sadā\<*<8>*>/ thāmasampanno nāma\<*<9>*>/ na bhavissāmi, dubbalakāle ara¤¤e carituü na sakkhissāmi, idān' eva nānāvaõõamige\<*<10>*>/ pab- batajālaü\<*<11>*>/ pavesetvā dvāraü yojetvā ara¤¤aü\<*<12>*>/ anāhiõķanto\<*<13>*>/ va yathāruciyā mige vadhitvā khādissāmãti tathā akāsi. Ath' assa kāle atikkamante taü kammaü matthakaü pattaü, diņņhadhammavedanã- yaü\<*<14>*>/ jātaü: attano hatthapāde na labhi, aparāparaü parivattetuü nā- sakkhi, n' eva ki¤ci khādaniyaü na pānãyaü\<*<15>*>/ passi, sarãraü milāyi, manussapeto ahosi, gimhakāle paņhavã\<*<16>*>/ viya sarãraü bhijjitvā rājiyo\<*<17>*>/ dassesi, so dåråpo dussaõņhito mahādukkhaü anubhavi. Evaü ad- dhāne\<*<18>*>/ gate Siviraņņhe Sivirājā nāma "ara¤¤e aīgāre\<*<19>*>/ pakkamaüsaü khādissāmãti" amaccānaü rajjaü niyyādetvā pa¤cāvudhasannaddho ara¤¤aü pavisitvā mige vadhitvā maüsaü khādanto\<*<20>*>/ anupubbena taü padesaü patvā taü purisaü disvā bhãto pi\<*<21>*>/ dhitiü\<*<22>*>/ upaņņha- petvā "ko si tvaü ambho purisā" 'ti pucchi. "Sāmi\<*<23>*>/ manussapeto 'haü\<*<24>*>/, attanā katakammassa phalaü anubhavāmi\<*<25>*>/, tvaü pana ko sãti". "Sivirājāham asmãti". "Atha kasmā idhāgato sãti". \<-------------------------------------------------------------------------- 1 Bd omits kāsi, Cks Cs2 omit eko. 2 Bd gāma-. 3 Bd -pitunaü upaņhehi. 4 Ck Cs2 pu¤¤āni, Cs pu¤¤ā. 5 Bd kathehi. 6 Cs2 Bd ki¤ci. 7 Ck katvā. 8 Bd sappadā. 9 Bd omits nāma. 10 Cks Cs2 add vadhitvā. 11 Bd tabpatājālaü. 12 Bd ara¤¤e. 13 Bd ahi-. 14 Cs Cs2 Bd -niyaü 15 Bd khādaniyabhojaniyaü pāõiyaü. 16 Bd pathavi, Cks Cs2 -viü. 17 Cks rājiüyo. 18 Ck aņņhāne, Cs aņņhā- corr. to addhā-. 19 Bd -ra. 20 Bd -daniyamāno. 21 Ck vi, Bd va. 22 Bd ditiü corr. to satiü. 23 Ck ssāmi. 24 Bd -to ti ahaü. 25 Bd -bhomi. >/ #<[page 468]># %<468 VIII. Aņņhanipata. 1. Kaccānivagga. (43.)>% "Migamaüsaü khādanatthāyā" 'ti. Ath' assa so "aham pi mahārāja iminā va kāraõenāgantvā\<*<1>*>/ manussapeto jāto" ti sabbaü vitthārena kathetvā attano dukkhitabhāvaü ra¤¤o ācikkhanto sesagāthā āha: @*>/ Siva\<*<3>*>/ pappoti mām iva\<*<4>*>/, kammaü vijja¤ ca dakkheyyaü vivāhaü sãlamaddavaü ete ca yase hāpetvā nibbatto sehi kammehi. || Ja_VIII:66 ||>@ @*>/ va abandhu aparāyano ariyadhammā apakkanto yathā peto tath' ev' ahaü\<*<6>*>/. || Ja_VIII:67 ||>@ @*>/ āpanno 'smi padaü imaü, so sukhaü nādhigacchāmi cito\<*<8>*>/ bhānumatā-m-ivā 'ti. || Ja_VIII:68 ||>@ Tattha amittānaü va hatthatthan ti amittānaü hatthahatthaü\<*<9>*>/ vinā- saü viya, Sivā\<*<10>*>/ 'ti rājānaü ālapati, pappoti māmivā\<*<11>*>/ 'ti mādiso pāpa- kamme\<*<12>*>/ pāpuõāti, attano va\<*<13>*>/ kammena vināsaü pāpuõātãti\<*<14>*>/ vuttaü hoti, kamman ti kasikammādibhedaü ājãvasādhakakiccaü\<*<15>*>/, vijjan ti nānappa- kārakaü\<*<16>*>/ hatthisippādikaü sippaü, dakkheyyan ti nānappakārena bho- guppādanakosallaü, vivāhan ti āvāhavivāhasampannaü\<*<17>*>/ bandhaü, sãla- maddavan ti pa¤cavidhasãla¤ c' eva muduvacanaü hitakāmaü pāpanivāraõaü kalyāõamittata¤\<*<18>*>/ ca, so hi idha maddavo ti adhippeto, ete ca yase hāpetvā ti ete ettake yasadāyakadhamme\<*<19>*>/ hāpetvā va\<*<13>*>/, nibbatto sehi kammehãti attano kammehi nibbatto\<*<20>*>/, idaü vuttaü hoti: ahaü mahārāja imasmiü loke\<*<21>*>/ issariyadāyakaü kattabbayuttakaü kammaü\<*<22>*>/ akatvā sippaü asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaü akatvā sãlaü arakkhitvā maü akiccaü karon- taü\<*<23>*>/ nivāraõasamatthe\<*<24>*>/ kalyāõamitte abhajitvā ime ettake yasakārakattā\<*<25>*>/ yase ti saükhaü gate lokapavattidhamme avahāpetvā\<*<26>*>/ chaķķetvā imaü ara¤¤aü pavisitvā\<*<27>*>/ sayaükatehi pāpakammehi idāni manussapeto hutvā nibbatto 'smãti, sahassajãno vā 'ti\<*<28>*>/ sahassajitapuriso\<*<29>*>/ viyā 'ti attho, yv-āyaü\<*<30>*>/ sammā paņipajjitvā bhoge uppādeyyaü\<*<31>*>/ tehi anekasahassehi bhogehi jãno\<*<32>*>/ ti pi attho, aparāyano ti asaraõo nippatiņņho\<*<33>*>/, ariyadhammā ti sappurisadhammato, \<-------------------------------------------------------------------------- 1 Bd -na āg-. 2 so Cks Cs2 Bd; Bf hattatthaü. 3 Bf sãvi, Bd visi. 4 Cks Cs2 maümiva, Bd māmi. 5 Ck Cs2 Bf -jiõõo, Cs -jinne corr. to -jiõõo, Bd -jivino. 6 Bd tathāvahaü, Bf tathā ahaü. 7 Cks Cs2 dukkha-. 8 Cs2 citto, Bdf ņhito. 9 Ck Cs2 hatthehatthaü, Cs atthehatthaü corr. to hatthehatthaü. 10 Bd sivi. 11 Ck maüvivā, Cs Cs2 miümivā. 12 so all three MSS. instead of -o? 13 Bd omits va. 14 Ck Cs2 -nāti, Cs nāti corr. to -õātãti. 15 Bd -kaü kicca. 16 Cks Cs2 -rādikaü. 17 Bd -vivāhaüsaü. 18 Cks Cs2 -mittatā, Bd -mittā. 19 Bd -ke-. 20 Bd nippatto, Cks Cs2 nibbatti. 21 Bd omits i-lo-. 22 Cks Cs2 -yuttakammaü. 23 Bd -to. 24 Bd pāpanivā-. 25 Bd -dāyakattā. 26 Bd hāpetvā, Ck avhā-. 27 Bd parivi-. 28 Ck omits sa -- ti, Cs sahassajinneva corr. to -jiõõo va, omitting ti, Cs2 -jiõõe va? Bd -jino-. 29 Bd -jino-. 30 Ck yavāsaü, Cs savāyaü corr. to sacāyaü, Cs2 yavāyaü, Bd yathāyaü. 31 Cks Cs2 -deyyuü. 32 Cs Cs2 Bd jino. 33 Bd nippatiņho, iti attho. >/ #<[page 469]># %< 8. âdittajātaka. (424.) 469>% yathā peto ti yathā mato peto hutvā uppajjeyya, jãvamāno yeva tathā ma- nussapeto jāto 'smãti attho, sukhakāme dukkhāpetvā ti sukhakāme satte dukkhāpetvā, sukhakāmo ti pi pāņho, sayaü sukhakāmo a¤¤aü\<*<1>*>/ dukkhāpetvā ti attho, āpanno smi padaü iman ti imaü evaråpaü koņņhāsaü patto 'smi, pathan\<*<2>*>/ ti pi pāņho, imaü\<*<3>*>/ dukkhassa pathabhåtaü\<*<4>*>/ attabhāvaü patto smãti attho, cito\<*<5>*>/ bhānumatāmivā 'ti bhānumā vuccati aggi, vãtaccikaī- gārehi samantā parikiõõe\<*<6>*>/ viya sarãre uņņhitena\<*<7>*>/ mahāķāhena\<*<8>*>/ ķayhanto\<*<9>*>/ kāyi- kacetasikasukhaü nāma na vindāmãti vadati. Eva¤ ca pana vatvā "ahaü mahārāja sukhakāmo paraü\<*<10>*>/ duk- khāpetvā diņņhe va dhamme manussapeto jāto 'smi\<*<11>*>/, tvaü pāpaü mā kari, attano\<*<12>*>/ nagaraü gantvā dānādãni pu¤¤āni karohãti" āha. Rājā tathā katvā saggapathaü\<*<13>*>/ påresi. Sarabhaīgasatthā imaü kāraõaü āharitvā tāpasaü sa¤¤ā- pesi. So tassa kathāya\<*<14>*>/ saüvegaü paņilabhitvā taü vanditvā khamāpetvā kasiõaparikammaü katvā naņņhaü jhānaü paņi- pākatikaü akāsi. Sarabhaīgo tassa tattha vasituü adatvā taü ādāya attano assamaü gato. Satthā imaü dessanaü āharitvā saccāni pakāsetvā jātakaü sa- modhānesi (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi): "Tadā Nārado ukkaõņhitabhikkhu ahosi\<*<15>*>/, Sālissaro Sāriputto, Meõķissaro Kassapo, Pabbato Anuruddho, Kāëadevalo Kaccāno\<*<16>*>/, Anusisso\<*<17>*>/ ânando, Kisavaccho Moggallāno\<*<18>*>/, Sarabhaīgo pana aham evā" 'ti. Indriyajātakaü\<*<19>*>/. $<8. âdittajātaka.>$ âdittasmin ti. Idaü Satthā Jetavane viharanto asa- disadānaü ārabbha kathesi. Asadisadānaü Mahāgovindasuttavaõõa- nato vitthāretvā kathetabbaü. Tassa pana dinnadivasato dutiyadivase dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Kosalarājā vicinitvā \<-------------------------------------------------------------------------- 1 Bd paraü. 2 Bd puttasmiü. 3 Bd idaü. 4 Bd pajābhutaü. 5 Ck Cs2 cite, Bd ņhito. 6 Ck -kinno, Cs2 -kiõõo, Bd -kiõõā. 7 Cs Bd -te. 8 Bd -ķāye. 9 Bd dayyanto. 10 Ck Cs2 para, Cs para corr. to paraü, Bd varaü. 11 Bd tasmā in the place of smi. 12 Bd omits attano. 13 Bd sakkapåraü. 14 Bd dhammaka-. 15 Bd adds nagarasobhagipurāõadutiyikā. 16 Bd kaccāyano, Cs2 kasāsano. 17 Bd anupiyo. 18 Bd mahāmo-. 19 Bd adds sattamaü. >/ #<[page 470]># %<470 VIII. Aņņanipāta. 1.Kaccānivagga. (43.)>% va khettaü\<*<1>*>/ ¤atvā Buddha-pamukhassa ariyasaüghassa mahādānaü\<*<2>*>/ adāsãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave ra¤¤o\<*<3>*>/ vicinitvā anuttare pu¤¤akhette dānapatiņņhāpanaü, porāõakapaõķitāpi vicinitvā va\<*<4>*>/ dānaü\<*<5>*>/ adaüså" 'ti vatvā atãtaü āhari: Atãte Sovãraraņņhe\<*<6>*>/ Roruvanagare Bharatamahā- rājā\<*<7>*>/ nāma dasarājadhamme akopetvā catåhi saügahavatthåhi janaü saügaõhanto mahājanassa mātāpitiņņhāne\<*<8>*>/ ņhatvā ka- paõiddhikavanibbakayācakādãnaü\<*<9>*>/ mahādānaü pavatteti. Tassa Samuddavijayā\<*<10>*>/ nāma aggamahesã ahosi paõķitā ¤āõasam- pannā. So ekadivasaü dānaggaü olokento "mayhaü dānaü dussãlā lolasattā bhu¤janti\<*<11>*>/, taü maü na hāseti\<*<12>*>/, ahaü kho pana sãlavantānaü aggadakkhineyyānaü\<*<13>*>/ paccekabuddhānaü dātukāmo, te ca Himavantapadese vasanti, ko nu kho te ni- mantetvā ānessati\<*<14>*>/, kaü pesessāmãti" cintetvā tam atthaü deviyā ārocesi. Atha naü sā āha: "mahārāja, mā cinta- yittha, amhākaü dātabbadānabalena sãlabalena saccabalena pupphāni pesetvā paccekabuddhe nimantetvā tesaü āgatakāle sabbaparikkhārasampannaü dānaü dassāmā" 'ti. Rājā "sādhå" 'ti sampaņicchitvā "sakalanagaravāsino sãlaü samādiyantå" 'ti\<*<15>*>/ bheri¤ carāpetvā sayam pi saparijano uposathaīgāni adhiņņhāya mahādānaü pavattetvā sumanapupphapuõõaü suvaõõasamuggaü gāhāpetvā pāsādā oruyha rājaīgaõe ņhatvā pa¤caīgāni paņha- viyaü patiņņhāpetvā pācãnadisābhimukho vanditvā "pācãna- disāyaü\<*<16>*>/ arahante vandāmi, sace amhākaü koci guõo atthi amhesu anukampaü katvā amhākaü bhikkhaü gaõhathā" 'ti vatvā sattapupphamuņņhiyo khipi. Pācãnadisāyaü pacceka- buddhānaü abhāvā\<*<17>*>/ punadivase nāgamiüsu. Dutiyadivase dakkhiõadisaü namassi, tato pi nāgatā. Tatiyadivase pacchi- \<-------------------------------------------------------------------------- 1 Bd pu¤¤akhe-. 2 Bd asadisadā-. 3 Cks Cs2 -ā. 4 Bd omits va. 5 Bd mahādā-. 6 Bd siviraņhe. 7 Bd roruvama-. 8 Bd -tu-. 9 Bd -kānaü. 10 Cs samuda-, Bd samutta-. 11 Bd -tãti. 12 Bd toseti. 13 Bd omits a- 14 Cks Cs2 -ssanti. 15 Bd samādayanti nagaraü. 16 Bd -ya. 17 Bd -vena. >/ #<[page 471]># %< 8. âdittajātaka. (424.) 471>% madisaü namassi, tato pi nāgatā. Catutthadivase uttaradisaü namassi, namassitvā ca pana "Uttarahimavanta-padesavāsino paccekabuddhā\<*<1>*>/ amhākaü bhikkhaü gaõhantå" 'ti satta- pupphamuņņhiyo vissajjesi, pupphāni gantvā Nandamålaka- pabbhāre\<*<2>*>/ pa¤cannaü paccekabuddhasatānaü\<*<3>*>/ upari patiüsu, te āvajjamānā ra¤¤ā attano nimantitabhāvam ¤atvā punadivase satta\<*<4>*>/ paccekabuddhe āmantetvā "mārisā rājā vo\<*<5>*>/ nimanteti, tassa saügahaü karothā" 'ti vadiüsu. Paccekabuddhā\<*<6>*>/ ākā- senāgantvā\<*<7>*>/ rājadvāre\<*<8>*>/ {otariüsu}. Te disvā rājā somanassa- jāto vanditvā pāsādaü āropetvā mahantaü sakkāraü katvā dānaü datvā bhattakiccapariyosāne punadivasatthāya\<*<9>*>/ puna- divasatthāyā ti evaü pa¤camadivase\<*<10>*>/ nimantetvā chāhaü bhuttānaü\<*<11>*>/ sattamadivase sabbaparikkhāradānaü sajjetvā suvaõõakhacitāni\<*<12>*>/ ma¤capãņhāni pa¤¤āpetvā ticãvarādike sabbe\<*<13>*>/ samaõaparibhoge sattannaü paccekabuddhānaü santike ņha- petvā\<*<14>*>/ "ime parikkhāre\<*<15>*>/ tumhākaü demā" 'ti vanditvā\<*<16>*>/ tesaü bhattakiccapariyosāne rājā ca devã ca ubho pi vanditvā\<*<17>*>/ namassamānā aņņhaüsu. Atha nesaü anumodanaü karonto saüghatthero dve gāthā abhāsi: @*>/ (cfr. Saüyutta p.31) taü tassa hoti atthāya no ca yaü tattha ķayhati. || Ja_VIII:69 ||>@ @*>/ loko\<*<20>*>/ jarāya maraõena ca, nãhareth' eva\<*<21>*>/ dānena, dinnaü hi\<*<22>*>/ hoti nãbhatan\<*<23>*>/ ti. || Ja_VIII:70 ||>@ Tattha ādittasmin ti taükhaõe pajjalite, bhājanan ti yaü ki¤c' åpa- karaõaü, no ca yaü tatthā 'ti yaü pana tattha ķayhati antamaso ratana- santharo\<*<24>*>/ pi sabbaü tassa anupakāram\<*<25>*>/ eva hoti, jarāya maraõena cā 'ti desanāsãsam etaü, atthato pan' esa ekādasahi aggãhi ādãpito nāma, nã- \<-------------------------------------------------------------------------- 1 Ck Cs2 add addhā. 2 Bd omits ka. 3 Bd sattanaü paccekabuddhānaü. 4 Bd -se saīghattherā te. 5 Bd -sa roru vo. 6 Bd satta pa-. 7 Bd -na-. 8 Bd -raü. 9 Cs omits pu-. 10 Bd chadi-. 11 Bd omits chā--naü. 12 Bd sattaratanakha-. 13 Bd sappassa. 14 Bd adds mayaü. 15 Bd sabbapa-. 16 Bd vatvā. 17 Bd omits va-. 18 Bd bho-. 19 Cks Cs2 -di-, Bdf evamādipi-. 20 Cks -ke. 21 Bd niharateva, Bf nihareteva. 22 Cs2 Bd omit hi. 23 Cs sunãhatan corr. to nã-, Bd suõibha-, Bf suniha-. 24 Cks Cs2 -thate, Bd tiõasanthāro. 25 Bd -karaõam. >/ #<[page 472]># %<472 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% harethevā\<*<1>*>/ 'ti tato ekādasahi aggãhi pajjalitā lokā\<*<2>*>/ dasavidhadānavatthu- bhedaü taü taü parikkhāraü\<*<3>*>/ dānacetanāya nikkaķķheth' eva\<*<4>*>/, dinnaü hãti\<*<5>*>/ appaü vā hi\<*<6>*>/ bahuü vā yaü dinnaü tad eva nãbhataü\<*<7>*>/ nāma hotãti\<*<8>*>/. Evaü saüghatthero anumodanaü katvā "appamatto hohi mahārājā" 'ti ra¤¤o ovādaü datvā ākāse uppatitvā pāsāda- kaõõikaü dvidhā katvā gantvā\<*<9>*>/ Nandāmålakappabbhāre\<*<10>*>/ yeva otari\<*<11>*>/, tassa dinnaparikkhāro\<*<12>*>/ pi ten' eva\<*<13>*>/ saddhiü uppa- titvā pabbhāre\<*<14>*>/ yeva otari, ra¤¤o ca deviyā ca sakalasarãraü pãtiyā puõõaü ahosi. Evaü tasmiü gate avasesāpi\<*<15>*>/ @*>/ macco. || Ja_VIII:71 ||>@ @*>/ dadāti ten' eva so hoti sukhã parattha. || Ja_VIII:72 ||>@ @@ @*>/ pasaüsanti, na hi\<*<19>*>/ tattha såraü, bhayā hi santo na karoti pāpaü. || Ja_VIII:74 ||>@ @@ @@ \<-------------------------------------------------------------------------- 1 Bd niharatevā. 2 Bd toloko. 3 Bd -radānaü. 4 Bd nikkhateva. 5 Bd hotãti. 6 Bd omits hi. 7 Bd sunibha-. 8 Bd hoti. 9 Bd omits ga-. 10 Bd omits ka. 11 Bd -risuü. 12 Bd te pari- in the place of tassa dinnapari-. 13 Bd tehi. 14 Bd nandamålapa-. 15 Bd -sā gāthā abhāsi. 16 Cks Cs2 upenti. 17 Ck -hano. 18 Ck Cs2 Bd -rå, Cs -ru. 19 so Cks Cs2 Bd; Bf omits hi. >/ #<[page 473]># %< 8. âdittajātaka. (424.) 473>% @< pubbe va hi pubbatar' eva\<*<1>*>/ santo nibbānam ev' ajjhagamå sapa¤¤ā ti || Ja_VIII:76 ||>@ evam ekekāya gāthāya anumodanam katvā tath' eva aga- maüsu\<*<2>*>/ saddhiü parikkhārehi. Tattha dhammaladdhassā 'ti khãõāsavaü ādiü katvā yāva vipassaka- yogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma, sv-eva\<*<3>*>/ uņņhāna- viriyena\<*<4>*>/ tassa dhammassa adhigatattā uņņhānaviriyādhigato\<*<5>*>/ nāma, tassa puggalassa yo jantu dadāti dānan ti attho, dhammena\<*<6>*>/ laddhassa uņņhāna- saükhātena viriyenādhigatassa deyyadhammassa aggaü gahetvā yo jantu sãla- vantesu dānaü dadātãti pi\<*<7>*>/ attho, upayogatthe vā sāmivacanaü katvāp' ettha attho veditabbo, Veteraõãti\<*<8>*>/ desanāsãsam etaü, aņņha mahāniraye soëasa ca ussade atikkamitvā ti attho, dibbāni ņhānāõi upetãti devaloke uppajjati, samānamāhå 'ti sadisaü vadanti, khayabhãrukassa\<*<9>*>/ hi dānaü n' atthi bhaya- bhãrukassa yuddhaü\<*<10>*>/ n' atthi, jãvite ālayaü vijahitvā yujjhanto yujjhituü\<*<11>*>/ sakkoti, bhogesu ālayaü vijahitvā va dāyako dātuü sakkoti, ten' eva taü ubha- yaü samānan ti vadanti, appāpi santā ti thokāpi samānā pariccattajãvitā ba- huke jinanti, evam evaü appāpi mu¤canacetanā bahum pi maccheracittaü lo- bhādiü vā\<*<12>*>/ kilesagahanaü jināti\<*<13>*>/, appampi ce ti thokam pi ce deyya- dhammaü kamma¤ ca phala¤ ca saddahanto deti, teneva so ti tena paritta- deyyadhammavatthukena parittakena pi cāgena parattha\<*<14>*>/ sukhã hoti mahārājā 'ti, viceyya dānan ti dakkhiõa¤ ca\<*<15>*>/ dakkhiõeyya¤ ca\<*<16>*>/ vicinitvā\<*<17>*>/ dinna- dānaü, tattha yaü vā taü vā adatvā aggaggaü\<*<18>*>/ paõãtaü deyyadhammaü vi- cinitvā dento\<*<19>*>/ dakkhiõaü vicināti nāma, yesaü vā\<*<20>*>/ tesaü vā adatvā sãlādi- guõasampanne\<*<21>*>/ vicinitvā tesaü dadanto dakkhiõeyye\<*<22>*>/ vicināti nāma, Suga- tappasatthan ti evaråpaü dānaü Buddhehi\<*<23>*>/ pasatthaü, tattha dakkhiõeyya- vicinanaü\<*<24>*>/ dassetuü ye dakkhiõeyyā ti ādi vuttaü, tattha dakkhiõeyyā ti dakkhiõāya\<*<25>*>/ anucchavikā Buddhādayo, pāõabhåtānãti pāõasaükhātāni bhåtāni aheņhayanto\<*<26>*>/ kāru¤¤ena aviheņhento caramāno, paråpavādā ti parå- pavādabhayena pāpaü na karoti, bhãrun ti upavādā bhãrukaü\<*<27>*>/, na hi tat- tha såran ti yo pana ayonisomanasikārena tasmiü upavāde såro hoti taü paõķitā na-ppasaüsanti, bhayā hãti upavādabhayena hi paõķitā pāpaü na karonti, hãnena brahmacariyenā 'ti bāhiratitthāyatane tāva methunavirati- \<-------------------------------------------------------------------------- 1 Bd -reca. 2 Bd āgamaüsuü. 3 Cks Cs2 yeva. 4 Cs uņņhānena vi-. 5 Cks Cs2 -gamo. 6 Bd adds vā. 7 Bd omits pi. 8 so all four MSS. 9 Cs2 bhaya-. 10 Bd hutaü. 11 Bd vavijituü. 12 Bd lobhādigataü. 13 Bd jānāti. 14 Bd paritta. 15 Bd omits da-. 16 Bd adds deyyadhammaü. 17 Bd uci-. 18 Bd aggaü. 19 Bd dadanto. 20 Bd omits vā. 21 Bd -nno. 22 Cs -neyya corr. to -õeyye, Cs2 -õeyya, Bd -õeyyaü. 23 Bd adds pi. 24 Ck vicinantaü, Cs -nantaü corr. to -nananaü, Cs2 vicinnaü or -nanaü, Bd vicinandaü. 25 Bd -õaü. 26 Bd avihedhayanti. 27 Cs2 -dabhã-, Bd -dahedukaü. >/ #<[page 474]># %<474 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% sãlamattakaü\<*<1>*>/ hãnabrahmacariyaü\<*<2>*>/ nāma, tena khattiyakule uppajjati\<*<3>*>/, jhānassa upacāramattaü majjhimaü, tena devaloke uppajjati\<*<3>*>/, aņņha samāpattiyo utta- maü, tena Brahmaloke uppanno\<*<4>*>/ visujjhati nāma, sāsane pana sãlavantass' eva paõidhāya\<*<5>*>/ brahmacariyaü hãnaü nāma, parisuddhasãlass' eva samāpattinibbat- tanaü majjhimaü nāma, parisuddhasãle ņhatvā vipassanaü vaķķhetvā arahatta- patti\<*<10>*>/ uttamaü nāma, osānagāthāya attho: mahārāja ki¤cāpi hi ekaüsen' eva dānaü bahudhā pasatthaü\<*<7>*>/ vaõõitaü dānato pana\<*<8>*>/ samathavipassanāsaükhātaü nibbānasaükhāta¤ ca dhammakoņņhāsabhåtaü\<*<9>*>/ dhammapadam eva uttari- taraü, kiükāraõā: pubbe va hi imasmiü kappe Kassapadasabalādayo pubbatar' eva\<*<10>*>/ Vessabhådasabalādayo santo\<*<11>*>/ sappurisā sapa¤¤ā samathavipassanā\<*<12>*>/ bhāvetvā nibbānam eva ajjhagamå\<*<13>*>/ adhigatā ti. Evaü sattamapaccekabuddho\<*<14>*>/ anumodanāya ra¤¤o Amata- mahānibbānaü vaõõetvā rājānaü appamādena ovaditvā vutta- nayena attano vasanaņņhānam eva gato. Rājāpi saddhiü mahesiyā\<*<15>*>/ yāvajãvaü\<*<16>*>/ dānaü datvā\<*<17>*>/ saggapadaü\<*<18>*>/ påresi. Satthā imaü desanaü\<*<19>*>/ āharitvā "evaü pubbe pi paõķitā vi- ceyyadānaü adaüså" 'ti vatvā jātakaü samodhānesi: "Tadā pacceka- buddhā parinibbāyiüsu, Samuddavijayā Rāhulamātā ahosi, Bharatarājā\<*<20>*>/ aham evā" 'ti. âdittajātakaü\<*<21>*>/. $<9. Aņņhānajātaka.>$ Gaīgākumudinãti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü\<*<22>*>/ hi bhikkhuü Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti\<*<23>*>/ pucchitvā "sac- caü bhante" ti "kiükāraõā" ti "kilesavasenā" 'ti "bhikkhu mātu- gāmo nāma akata¤¤å mittadåbhã avissāsaniyo\<*<24>*>/, atãte paõķitā\<*<25>*>/ deva- sikaü sahassaü dentāpi\<*<26>*>/ mātugāmaü tosetuü nāsakkhiüsu, sā\<*<27>*>/ ekadivasamattaü sahassaü alabhitvā va te\<*<28>*>/ gãvāya\<*<29>*>/ gāhāpetvā nã- \<-------------------------------------------------------------------------- 1 Bd -mattha-. 2 Bd hãnaü-. 3 Bd upapajjati. 4 Bd upapajjanto. 5 Cs Cs2 -ni- 6 Bd arahatthupatti. 7 Ck Cs2 -ttha, Cs -ttha corr. to -tthaü. 8 Bd omits pana. 9 Bd -sa. 10 Bd puppedhireca. 11 Ck sattā, Cs2 santā? 12 Bd -naü. 13 Cs -mu, Cs2 -mo, Bd acchagamuü. 14 Bd sattapaccekabuddhā. 15 Bd aggama-. 16 Bd omits yā-. 17 Bd adds yāvajãvaü ņhatvā tato cavetvā. 18 Bd saggapåraü. 19 Bd dhammade-. 20 Bd roruvamahārājā pana. 21 Bd adds aņhamaü. 22 Bd ta¤. 23 Bd sãti. 24 Cs avi- corr. to ava-, Bd avisāsaniyo. 25 Bd -tāpi. 26 Bd dinnāpi. 27 Bd esā. 28 Bd omits va te. 29 Bd -yaü. >/ #<[page 475]># %< 9. Aņņhānajātaka. (425.) 475>% harāpesi, evaü akata¤¤å mātugāmo, mā tassa\<*<1>*>/ kāraõā kilesavasaü gacchā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tassa ca putto Brahmadattakumāro Bārāõasiseņņhino ca putto Mahādhanakumāro\<*<2>*>/ nāma\<*<3>*>/ sahapaüsukãëitā\<*<4>*>/ sahāyā\<*<6>*>/ ahesuü, ekācariyakule yeva sippaü uggaõhiüsu\<*<6>*>/. Kumāro\<*<7>*>/ pitu acca- yena rajje patiņņhāsi\<*<8>*>/, seņņhiputto pi 'ssa santike yevāhosi\<*<9>*>/. Bārāõasiyaü ca ekā nagarasobhaõã\<*<10>*>/ vaõõadāsã abhiråpā ahosi sobhaggappattā. Seņņhiputto devasikaü sahassaü datvā niccakāle tāya yeva saddhiü abhiramanto pitu accayena seņņhiņņhānaü labhitvā\<*<11>*>/ taü na\<*<12>*>/ vijahi\<*<13>*>/, tath' eva deva- sikaü sahassaü datvā abhirami. So\<*<14>*>/ divasassa tayo vāre rājupaņņhānaü gacchati. Ath' assa ekadivasaü sāyaü\<*<15>*>/ rāju- paņņhānaü gatassa ra¤¤ā saddhiü samullapantass' eva suriyo atthamito\<*<16>*>/, andhakāraü jātaü. So rājakulā nikkhamitvā "idāni gehaü gantvā āgamanavelā n' atthi, nagarasobhaõiyā yeva gehaü gamissāmãti" upaņņhāke uyyojetvā ekako va tassā gehaü pāvisi. Atha naü sā disvā va\<*<17>*>/ "ayyaputta sahassaü ābhatan" ti āha\<*<18>*>/. "Bhadde\<*<19>*>/ ajja ativikālo jāto, tasmā gehaü agantvā\<*<20>*>/ manusse uyyojetvā ekako va paviņņho 'smi\<*<21>*>/, sve\<*<22>*>/ pana te dve sahasse\<*<23>*>/ dassāmãti\<*<24>*>/". Sā cintesi: "sac' āhaü ajja okāsaü karissāmi a¤¤esu pi divasesu tucchahattho\<*<25>*>/ āga- missati, evaü me dhanaü parihāyissati, na dāni 'ssa okāsaü karissāmãti\<*<26>*>/. Atha naü evam āha: "sāmi mayaü vaõõadā- siyo nāma, amhākaü sahassaü keëi\<*<27>*>/ nāma n' atthi\<*<28>*>/, āhara sahassan" ti. "Bhadde sve diguõaü\<*<29>*>/ āharissāmãti" punap- \<-------------------------------------------------------------------------- 1 Bd tassā. 2 Bd mahaddha-. 3 Bd adds te ubho pi. 4 Bd -kiëakā. 5 Bd -yakā. 6 Bd gaõhisu. 7 Bd rājaku-. 8 Bd rajjaü patiņhāpesi. 9 Bd yeva a-. 10 Ck -soõã, Cs -sobhinã, Cs2 -sobhati, Bd -sobhaõi. 11 Bd -tvāpi. 12 Bd na taü. 13 Bd jivati. 14 Bd seņhiputto. 15 Bd omits sāyaü. 16 Bd athaīgamito. 17 Bd omits va. 18 Cks Cs2 omit āha. 19 Bd adds ahaü. 20 Cs āg- corr. to ag-, Bd anāg-. 21 Bd smãti āha. 22 Cs2 yeva, Cs sace corr. to sve. 23 Bd -ssāni. 24 Cs adds demāti. 25 Bd -hatthako. 26 Bd dassāmiti. 27 Cks Cs2 -ssa keëi, Bd sahassaü adatvā keëi. 28 Bd natthãti. 29 Bd dvã-. >/ #<[page 476]># %<476 VIII. Aņņhanipāta. 1. Kaccānivagga. (43.)>% puna yāci. Nagarasobhanā\<*<1>*>/ dāsiyo āõāpesi: "etassa idha ņhatvā maü\<*<2>*>/ oloketuü mā adattha, gãvāya\<*<3>*>/ naü gahetvā nãharitvā dvāraü pidahathā" 'ti\<*<4>*>/. Tā\<*<5>*>/ tathā akaüsu\<*<6>*>/. So\<*<7>*>/ cintesi: "ahaü imāya saddhiü asãtikoņidhanaü khādiü, sā maü eka- divasaü tucchahatthaü disvā gãvāya\<*<3>*>/ gahetvā nãharāpesi, aho mātugāmo nāma pāpo nillajjo akata¤¤å mittadåbhãti" so mātu- gāmassa aguõaü anussaranto anussaranto va virajji paņikkåla- sa¤¤aü paņilabhi gharāvāse pi ukkaõņhi, tato\<*<8>*>/ "kim me gharā- vāsena, ajj' eva nikkhamitvā pabbajissāmãti" puna gehaü agantvā\<*<9>*>/ rājānam pi adisvā va nagarā nikkhamitvā ara¤¤aü pavisitvā Gaīgātãre assamaü māpetvā pabbajitvā\<*<10>*>/ jhānā- bhi¤¤aü nibbattetvā\<*<11>*>/ vanamålaphalāhāro tattha vāsaü kap- pesi. Rājā taü\<*<12>*>/ apassanto "kahaü me\<*<13>*>/ sahāyo" ti pucchi. Nagarasobhaniyāpi\<*<14>*>/ katakammaü\<*<15>*>/ sakalanagare pākaņaü jātam. Ath' assa tam atthaü ācikkhitvā "iti te deva sahāyo lajjāya gharam pi agantvā\<*<9>*>/ ara¤¤aü pavisitvā pabbajito kirā" 'ti kathayiüsu\<*<16>*>/. Rājā\<*<17>*>/ nagarasobhaniü pakkosāpetvā "sac- caü kira tvaü ekadivasaü sahassaü alabhitvā mama sahāyaü gãvāya\<*<3>*>/ gāhāpetvā\<*<18>*>/ nãharāpesãti" pucchi. "Saccaü devā" 'ti. "Pāpe jammi sãghaü mama sahāyassa gataņņhānaü gantvā\<*<19>*>/ ānehi, noce ānesi jãvitaü te n' atthãti". Sā ra¤¤o vacanaü sutvā bhãtā rathaü āruyha mahantena parivārena nagarā nikkhamitvā tassa gataņņhānaü\<*<20>*>/ pariyesantã sutivasena\<*<21>*>/ sutvā tattha gan- tvā vanditvā "ayya mayā\<*<22>*>/ andhabālabhāvena katadosaü\<*<23>*>/ saha\<*<24>*>/, na pun' evaü karissāmãti yācitvā "sādhu khamāmi\<*<25>*>/, n' atthi me tayi āghāto" ti vutte "sace\<*<26>*>/ me khamatha mayā saddhiü rathaü abhiråhatha\<*<27>*>/, nagaraü gacchissāma, nagaraü \<-------------------------------------------------------------------------- 1 Bd -ni. 2 Bd omits maü. 3 Bd -yaü. 4 Bd adds āha. 5 Bd taü sutvā dāsiyo. 6 Bd karisu. 7 Bd atha so. 8 Cs2 tatho, Bd ukkaõņhito. 9 Bd anāg-. 10 Bd omits pa-. 11 Bd upādetvā. 12 Cks Cs2 naü. 13 Bd mama. 14 Bd -õi- 15 Bd kataü-. 16 Bd -to bhavissatãti ahaüsu. 17 Bd adds taü sutvā. 18 Bd kaķhitvā. 19 Bd adds taü. 20 Bd vasanaņhānaü. 21 Bd omits su-. 22 Cs mayaü, Bd mahaü. 23 Bd kataü-. 24 Bd khamatha ahaü. 25 Bd adds te. 26 me--sace wanting in Bd. 27 Bd -råyha. >/ #<[page 477]># %< 9. Aņņhānajātaka. (425.) 477>% gatakāle yeva yaü\<*<1>*>/ mama ghare dhanaü atthi sabbaü dassā- mãti" āha. So tassā vacanaü sutvā "bhadde idāni tayā sad- dhiü gantuü na sakkā, yadā pana imasmiü loke yaü\<*<2>*>/ na bhavitabbaü taü bhavissati api nāma tadā gaccheyyan" ti vatvā paņhamaü gātham āha: @*>/ saükhavāõõā ca\<*<4>*>/ kokilā jambu tālāphalaü dajjā\<*<5>*>/ atha nåna tadā siyā ti. || Ja_VIII:77 ||>@ Tass' attho: bhadde yathā hi kumudasarā kumudehi sa¤channā tiņņhanti tath' eva sace sakalāpi mahā-Gaīgā kumudinã sãghasotaü\<*<6>*>/ pahāya santā upa- santā siyā sabbakokilā ca saükhavaõõā bhaveyyuü\<*<7>*>/ sabbo pi ca jamburukkho tālaphalaü dadeyya atha nåna tadā siyā ti atha tādise kāle amhākam pi samāgamo nåna siyā bhaveyya nāmā 'ti vuttaü hoti. Evaü vatvā puna pi tāya "ehi\<*<8>*>/, gacchām' evā\<*<9>*>/" 'ti vutte "gacchissām' evā\<*<10>*>/" 'ti vatvā "kasmiü\<*<11>*>/ kāle" ti "asukasmi¤ cā" 'ti vatvā sesagāthā abhāsi: @@ @*>/ aņņālo\<*<13>*>/ sukato siyā daëho ca appakampã ca atha nåna tadā siyā. || Ja_VIII:79 ||>@ @*>/ atha nåna tadā siyā. || Ja_VIII:80 ||>@ @*>/ atha nåna tadā siyā. || Ja_VIII:81 ||>@ @*>/ vāsaü kappeyyuü atha nåna tadā siyā. || Ja_VIII:82 ||>@ @@ @*>/ athā nåna tadā siyā. || Ja_VIII:84 ||>@ \<-------------------------------------------------------------------------- 1 Bd vo in the place of yeva yaü. 2 Bd yena. 3 Bd -santi. 4 Cks Cs2 va. 5 Bd tālāggaü dajja. 6 Bd sighaüsotābhāvaü, Cks Cs2 dãghasotam. 7 Cs -yya. 8 Bd adds ayya. 9 Bd gacchāmā. 10 Bd -ssami. 11 Ck Cs2 tasmiü. 12 Bdf -sapādānaü. 13 Bd aņņako, Bf aņņā. 14 Ck saggassa rohaõaõãya, Cs saggassa rohaõa niya, Cs2 saggassa rohaõaya, Bd saggarohatthā. 15 Ck Cs2 -pādeyyuü, Cs paņipādeyyuü, Bd parivādeyya corr. to -teyya, Bf paripābheyyuü. 16 Bd aggarā. 17 Bd visāseyya. >/ #<[page 478]># %<478 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% @*>/ chattaü thirataraü siyā vassassa paņighātāya atha nåna tadā siyā. || Ja_VIII:85 ||>@ @*>/ sakuõo pabbataü Gandhamādanaü tuõķenādāya gaccheyya atha nåna tadā siyā. || Ja_VIII:86 ||>@ @*>/ savaņākaraü ceņo\<*<4>*>/ ādāya gaccheyya atha nåna tadā siyā. || Ja_VIII:87 ||>@ Tattha tividho ti eko kacchapalomamayena pupphena eko tålena eko ubhayenā 'ti evaü tippakāro, hemantikaü pāpuraõan ti himapātasamaye pāpuraõāya bhavituü samattho, atha nåna tadā siyā ti atha tasmiü kāle mama tayā saddhiü ekaüsen' eva saüsaggo siyā, evaü sabbattha pacchima- padaü\<*<5>*>/ yojetabbaü, aņņālo sukato\<*<6>*>/ ti abhiråhitvā yujjhantaü purisasataü dhāretuü yathā sakkoti evaü sukato, paripāteyyun\<*<7>*>/ ti palāpeyyuü, aīgāre ti vãtaccikaīgārasanthare, vāsaü kappeyyun tã ekekaü surāghaņam pivitvā mattā vaseyyuü, bimboņņhasampanno ti bimbaphalasadisehi oņņhehi sa- mannāgato, sumukho ti suvaõõādāsasadisamukho\<*<8>*>/, pihayeyyun ti a¤¤a- ma¤¤assa sampattiü icchantā pihayeyyuü pattheyyuü, pulasapattānan\<*<9>*>/ ti saõhānaü pulasagacchapaõõānaü\<*<10>*>/, kuluüko ti eko khuddakasakuõo, sā- muddikan ti samuddapakkhandanamahānāvaü\<*<11>*>/, sayantaü savaņā- karan\<*<12>*>/ ti yantena c' eva\<*<13>*>/ vaņākarena\<*<14>*>/ ca{\<*<15>*>/} saddhiü sambhārayuttaü\<*<16>*>/, ceņo\<*<17>*>/ ādāyā 'ti yadā evaråpaü nāvaü khuddako gāmadārako hatthena ga- hetvā gaccheyyā 'ti attho. Iti Mahāsatto imā aņņhānaparikappena ekādasa gāthā abhāsi. Tā\<*<18>*>/ sutvā nagarasobhanã\<*<19>*>/ Mahāsattaü khamāpetvā nagaraü gantvā ra¤¤o taü kāraõaü ārocetvā attano jãvitaü yācitvā gaõhi. Satthā imaü desanaü\<*<20>*>/ āharitvā "evaü bhikkhu mātugāmo nāma akata¤¤å mittadåbhãti" vatvā saccāni pakāsetvā jātakaü samodhānesi (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi): "Tadā rājā ânando ahosi, tāpaso\<*<21>*>/ aham evā" 'ti. Aņņhānajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bd pulā-, Bf målā-. 2 Bd kaluko. 3 Bd pay-. 4 Bdf ceko. 5 Bd -maü-. 6 Bd aņņalo sukaņo. 7 Cks Cs2 -pāde-, Bd -vāre-. 8 Cs suvaõõadāsasadise, Cs2 svaõõā-, Bd suvaõõāadāsasadiso-. 9 Bd mulāsamattā-. 10 Bd mulāsagacchapattānaü. 11 Bd sāmudda-, Cks Cs2 samuddapakkhanānaü. 12 Bd payanti vasatākāran. 13 Cks Cs2 ce, Bd omits ceva. 14 Bd vasatākārena. 15 Bd omits ca. 16 Bd sappasambhā-. 17 Bd ceko. 18 Bd taü. 19 Bd -õi. 20 Bd dhammade-. 21 Bd adds pana. 22 Bd. adds navamaü. >/ #<[page 479]># %< 10. Dãpijātaka. (426.) 479>% $<10. Dãpijātaka.>$ Khamanãyaü\<*<1>*>/ yāpanãyan ti. Idaü Satthā Jetavane\<*<2>*>/ viharanto ekaü eëikaü ārabbha kathesi. Ekasmiü hi samaye Moggallānatthero\<*<3>*>/ giriparikkhitte ekadvāre giribbajasenāsane\<*<4>*>/ vihāsi. Dvārasamãpe yev' assa\<*<5>*>/ caükamo ahosi. Tadā eëakapālakā "eëakā ettha carantå" 'ti giribbajaü pavesetvā kãëantā viharanti. Tesu eka- divasaü sāyaü āgantvā eëake gahetvā gacchantesu ekā eëikā dåre caramānā eëake nikkhamante adisvā ohãyi. Taü pacchā nikkha- mantiü eko dãpiko disvā "khādissāmi nan" ti giribbajadvāre aņņhāsi. Sāpi ito c' ito ca olokentã\<*<6>*>/ taü disvā "esa maü māretvā khāditu- kāmatāya ņhito, sace nivattitvā palāyissāmi jãvitam me n' atthi, ajja mayā purisākāraü kātuü vaņņatãti" cintetvā siīgāni ukkhipitvā tassā- bhimukhaü\<*<7>*>/ vegena pakkhanditvā dãpikassa "ito gaõhissāmãti" vip- phandato va\<*<8>*>/ gahaõaü anupagantvā vegena palāyitvā eëakānaü an- taraü\<*<9>*>/ pāvisi. Thero\<*<10>*>/ taü\<*<11>*>/ tesaü kiriyaü disvā punadivase gantvā Tathāgatassārocetvā\<*<12>*>/ "evaü bhante sā eëikā attano upāyakusalatāya parakkamaü katvā dãpikato muccãti\<*<13>*>/" āha. Satthā "Moggallāna, idāni tāva so dãpiko taü gahetuü nāsakkhi, pubbe pana\<*<14>*>/ naü vira- vantiü māretvā khādãti" vatvā tena yācito atãtaü āhari: Atãte Magadharaņņhe Bodhisatto ekasmiü gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipab- bajjaü pabbajitvā jhānābhi¤¤aü nibbattetvā ciraü Himavante vasitvā loõambilasevanatthāya Rājagahaü patvā\<*<15>*>/ ekasmiü\<*<16>*>/ yeva giribbaje paõõasālaü māpetvā vāsaü kappesi. Tadā iminā va niyāmena\<*<17>*>/ eëakapālesu\<*<18>*>/ eëake carantesu\<*<19>*>/ ekadiva- saü evam eva ekaü eëikaü pacchā nikkhamantiü disvā eko dãpiko "khādissāmi nan" ti dvāre aņņhāsi. Sāpi taü disvā "ajja mayhaü jãvitaü n' atthi\<*<20>*>/, eken' upāyena iminā sad- dhiü madhurapaņisanthāraü katvā hadayamaddavam assa\<*<21>*>/ \<-------------------------------------------------------------------------- 1 Bd damaõi-. 2 Bd veëuvane. 3 Bd mahāmo- 4 Bd gãripabbaje senāsane ca. 5 Bd yeva. 6 all four MSS. -ti. 7 Bd tassa abhimokhi. 8 Cs vipphandanatova, Cs vipphandantova corr. to vipphandatova, Bd vippakkhanti tassevā. 9 Bd -re. 10 Bd atha the-. 11 Bd omits taü. 12 Bd -tassa ā-. 13 Bd mu¤citi. 14 Bd pi. 15 Bd gantvā. 16 Ck Cs2 eta-. 17 Bd -neva. 18 Bd -lakesu. 19 so all four MSS. 20 Bd adds addhā mayhaü jãvitatthāya parakkamaü kātuü vaņņatãti. 21 Bd hadayamassavacamasa. >/ #<[page 480]># %<480 VIII. Aņņhanipāta. 1.Kaccānivagga. (43.)>% janetvā jãvitaü rakkhissāmãti\<*<1>*>/" cintetvā dårato\<*<2>*>/ va tena saddhiü paņisanthāraü karontã āgacchamānā paņhamaü gā- tham āha: @*>/ kacci\<*<4>*>/ mātula te sukhaü, sukhaü te ammā avaca, sukhakāmā hi te mayan ti. || Ja_VIII:88 ||>@ Tattha sukhaü te ammā 'ti mayhaü mātāpi tumhākaü sukhaü puccheyyāsãti\<*<5>*>/ ajja maü avacā 'ti attho, mayan ti mātula mayam pi tumhā- kaü sukham eva icchāmā 'ti. Taü sutvā dãpiko "ayaü dhuttikā maü mātulavādena va¤cetukāmā, na me kakkhaëabhāvaü jānātãti cintetvā duti- yaü gātham āha: @*>/ heņhayitvāna\<*<7>*>/ eëiki s' ajja mātulavādena mu¤citabbā nu ma¤¤asãti\<*<8>*>/. || Ja_VIII:89 ||>@ Tass' attho: tvaü mama naīguņņhamaõķalaü akkamitvā heņhayitvā\<*<9>*>/ āgac- chasi, sā tvaü ajja mātulavādena mu¤citabbāham asmãti ma¤¤asi nu, evaü ma¤¤asi\<*<10>*>/ ma¤¤e ti\<*<11>*>/. Taü sutvā itarā "mātula mā evaü vadãti" vatvā\<*<12>*>/ tati- yaü gātham āha: @*>/, ahaü te\<*<14>*>/ mukham āgatā, pacchato tuyha\<*<15>*>/ naīguņņhaü, kathaü kho 'haü avakkamin\<*<16>*>/ ti. || Ja_VIII:90 ||>@ Tattha mukhan ti abhimukhaü, kathaü kho han ti taü tava pac- chato ņhitaü ahaü kathaü avakkamin\<*<16>*>/ ti attho. Atha naü so "kiü kathesi eëike, mama naīguņņhassa aņhitaņņhānaü\<*<17>*>/ nāma n' atthãti\<*<18>*>/" vatvā catutthaü gā- tham āha: \<-------------------------------------------------------------------------- 1 Cks Cs2 -ssāminanti. 2 Bd purato. 3 Ck Cs2 pāpanãyaü. 4 Bdf ki¤ci. 5 Bd icche-. 6 Bd apakkamaü, Bf apakkammaü. 7 Ck heņhapi-, Bd socayi-, Bf heņhahitvā. 8 Cs mucci-. 9 Ck heņhapi-, Bd podayi-. 10 Ck ma¤¤esi. 11 Bd bhu¤jitabbāsamasmiüti ma¤¤āmi evamāha. 12 Bd evaü karissati, omitting vatvā. 13 Cs2 puratthābhimu-, Bd puratattāpimukho nisinnāmiti. 14 Cks Cs2 taü. 15 Bd tuyhaü. 16 Bd apakkami, Bf kho padaü apakkami. 17 Cs ayita- corr. to aņņhita-, Bd adhiņhita-. 18 Bd atthiti. >/ #<[page 481]># %< 10. Dãpijātaka. (426.) 481>% @*>/ naīguņņhaü kathaü kho tvaü vivajjayãti. || Ja_VIII:91 ||>@ Tattha tāvatā ti ettāvatā\<*<2>*>/ mama naīguņņhaü parikkhipitvā gatan ti vadati. Taü sutvā eëikā "ayaü pāpo madhurakathāya na\<*<3>*>/ allã- yati, paņisattu hutvāssa kathessāmãti\<*<4>*>/" pa¤camaü gā- tham āha: @*>/ akkhaüsu\<*<6>*>/ mātā pitā ca bhātaro: dãghaü duņņhassa naīguņņhaü, s' amhi vehāyasāgatā ti. || Ja_VIII:92 ||>@ Tattha akkhaüså\<*<7>*>/ 'ti pubbe va me evaü\<*<8>*>/ mātā ca pitā ca bhātaro ca ācikkhiüsu\<*<9>*>/, samhãti sā ahaü ¤ātakānaü santikā tava naīguņņhassa dãgha- bhāvaü sutvā tava naīguņņhaü pariharantã\<*<10>*>/ vehāyasā\<*<11>*>/ ākāsena āgatā ti. Atha naü so "jānāmi te ahaü ākāsenāgatabhāvaü\<*<12>*>/, evaü āgacchantã\<*<13>*>/ pana mayhaü bhakkhe nāsetvā\<*<14>*>/ āgatāsãti" vatvā chaņņhaü gātham āha: @*>/ disvāna āyantiü antalikkhasmim\<*<16>*>/ eëiki migasaügho palāyittha, bhakkho me nāsito tayā ti. || Ja_VIII:93 ||>@ Taü sutvā itarā maraõabhayabhãtā a¤¤aü kāraõaü āha- rituü asakkontã "mātula mā evaråpaü kakkhaëakammaü kari, jãvitaü me dehãti" vilapi. Itaro pi naü vilapantiü yeva khandhe gahetvā māretvā khādi. @*>/ vilapantiyā eëikiyā ruhaüghaso galakaü anvāmaddi\<*<18>*>/ n' atthi duņņhe\<*<19>*>/ subhāsitaü. || Ja_VIII:94 ||>@ @*>/ duņņhe yujjetha\<*<21>*>/, so ca sabbhi na rajjatãti || Ja_VIII:95 ||>@ imā dve abhisambuddhagāthā. \<-------------------------------------------------------------------------- 1 Bdf mayhaü, Cs mayha corr. to mayhaü. 2 Bd etthakaü ņhānāü. 3 Bd omits na. 4 Bd hutvā tassa gamissāmiti. 5 Cs ce taü, Bd mevaü. 6 Bdf akkhisuü. 7 Bd akkhãsu. 8 Bd etā. 9 Bd acakkhisuü. 10 all four MSS. -ti. 11 Bd vehāyasaü katā ti. 12 Bd -nagata-. 13 Cks Cs2 -ti, Bd āgacchati. 14 Bd nādasetvā. 15 Cks Cs2 tava. 16 Cks -smiühi, Bdf omit hi. 17 Bdf -evaü. 18 Bd anvānumaņņi?, Bf anvāvamaddi. 19 Bd khukhe. 20 Bf nikkammaü, Cs nikkhama corr. to nikkhamma. 21 Bd dukkhe yu¤ceya. >/ #<[page 482]># %<482 VIII. Aņņhanipāta. 1.Kaccānivagga.(43.)>% {Tatha} ruhaüghaso ti ruhirabhakkho lohitapāyã sāhasikadãpiko, gala- kaü anvāmaddãti\<*<1>*>/ gãvaü maddi\<*<2>*>/, ķasitvā phālesãti\<*<3>*>/ attho, nayo ti kāra- õaü, dhammo ti sabhāvo, subhāsitan ti sukathitavacanaü, sabbam p' etaü\<*<4>*>/ duņņhe n' atthãti\<*<5>*>/ attho, nikkamaü\<*<6>*>/ duņņhe yujjethā\<*<7>*>/ 'ti bhikkhave duņņhapuggale parakkamo ca yujjeyya, so ca sabbhi na rajjatãti so pana puggalo sabbhi sundaraü subhāsitaü na rajjati, na sampiyāyatãti attho. Tāpaso tesaü kiriyaü sabbaü addasa. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā eëikã va etarahi eëikã\<*<9>*>/, dãpiko va\<*<10>*>/ etarahi dãpiko, tāpaso pana aham evā" 'ti. Dãpijātakaü\<*<11>*>/. Kaccānivaggo. Aņņhanipāta- vaõõanā niņņhitā\<*<12>*>/. \<-------------------------------------------------------------------------- 1 Bd anvānapaņņiti. 2 Bd paņņi. 3 Bd pilesiti. 4 Bd sabbametaü. 5 Bd duthe atãti. 6 Ck nikkamma, Cs2 nikkhamma, Cs kamma corr. to nikkamma. 7 Bd yu¤cethā. 8 Bd dhammade-. 9 Bd adds ahosi. 10 Bd pi. 11 Bd adds dasamaü. 12 Bdf aņhanipātaü niņhitaü, Bd adds sakkarāj 1150 etc. >/ #<[page 483]># %< 483>% IX. NAVANIPâTA. $<1. Gijjhajātaka.>$ Parisaükupatho nāmā 'ti. Idaü Satthā Jetavane vi- haranto ekaü dubbacaü\<*<1>*>/ ārabbha kathesi. So kira eko kula- putto niyyānikasāsane pabbajitvāpi atthakāmehi ācariyupajjhāyehi c' eva sabrahmacārãhi ca "evaü te abhikkamitabbaü evaü paņikkami- tabbaü evaü ālokitabbaü evaü vilokitabbaü evaü sammi¤jitabbaü evaü pasāretabbaü evaü nivāsetabbaü evaü pārupitabbaü evaü patto gahetabbo yāpanamattaü\<*<2>*>/ gahetvā paccavekkhitvā va pari- bhu¤jitabbaü indriyesu guttadvārena bhojane matta¤¤unā jāgariyam anuyuttena bhavitabbaü idaü āgantukavattaü nāma jānitabbaü\<*<3>*>/ idaü gamikavattaü nāma\<*<4>*>/ imāni cuddasa khandhakavattāni\<*<5>*>/ asãti mahāvattāni tattha te sammā vattitabbaü ime terasa dhutaīgaguõā\<*<6>*>/ nāma ete samādāya vattitabban" ti ovadiyamāno dubbaco\<*<7>*>/ ahosi akkhamo appadakkhiõaggāhã\<*<8>*>/ anusāsaniü\<*<9>*>/, "ahaü tumhe na anuva- dāmi\<*<10>*>/, tumhe\<*<11>*>/ kasmā maü vadetha\<*<12>*>/, aham eva attano atthaü vā anatthaü vā jānissāmãti\<*<13>*>/" attānaü avacanãyaü akāsi. Ath' assa dubbacabhāvaü\<*<14>*>/ ¤atvā bhikkhå dhammasabhāyaü\<*<15>*>/ aguõaü ka- thentā\<*<16>*>/ nisãdiüsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā 'ti vutte taü bhikkhuü pakkosāpetvā "saccaü kira tvaü\<*<17>*>/ dubbaco" ti pucchitvā "saccan" ti vutte "kasmā bhikkhu evaråpe niyyānikasāsane\<*<18>*>/ pabba- \<-------------------------------------------------------------------------- 1 Bd -ccabhikkhuü. 2 Bd adds bhattaü. 3 Bd omits jā-. 4 Bd adds jānitabbanti. 5 Cks khandhava-. 6 Cs dåtagu-, Ck guõā. 7 Bd dubbacco. 8 all three MSS. -hi. 9 Bd ananusāsaniyaü. 10 Cs Bd va-. 11 Bd adds pana. 12 Bd vadatha. 13 Bd karissāmiti. 14 Bd -cca-. 15 Cks omit dhamma. 16 Bd -õakathanaü kathento. 17 Bd adds bhikkhu. 18 Ck -ke-. >/ #<[page 484]># %<484 IX. Navanipāta.>% jitvā atthakāmānaü vacanaü na karosi, pubbe pi tvaü paõķitānaü vacanaü akatvā verambavātamukhe cuõõavicuõõajāto\<*<1>*>/" ti vatvā atãtaü āhari: Atãte Gijjhapabbate\<*<2>*>/ Bodhisatto gijjhayoniyaü nib- batti. Putto pan' assa Supatto\<*<3>*>/ nāma gijjharājā anekasahassa- gijjhaparivāro thāmasampanno ahosi. So mātāpitaro posesi. Balasampannattā\<*<4>*>/ pana atidåraü uppatati, atha naü pitā "tāta ettakaü nāma ņhānaü atikkamitvā na gantabban" ti ovadi. So "sādhå" 'ti vatvāpi ekadivasaü pana vuņņhe\<*<5>*>/ deve gijjhehi saddhiü uppatitvā sese ohāya atibhåmiü gantvā verambavāta- mukhaü patvā cuõõavicuõõabhāvaü pāpuõi. Satthā tam atthaü dassento abhisambuddho hutvā imā gā- thā abhāsi: @*>/ sanantano, tatrāsi\<*<7>*>/ mātāpitaro gijjho posesi jiõõake\<*<8>*>/. || Ja_IX:1 ||>@ @*>/ medaü accahāsi\<*<10>*>/ bahåtaso\<*<11>*>/, pitā ca puttaü avaca jānaü uccāpapātinaü\<*<12>*>/ supattaü pakkhasampannaü\<*<13>*>/ tejasiü dåragāminaü. || Ja_IX:2 ||>@ @*>/ paņhaviü: yadā tāta\<*<15>*>/ vijānahi sāgarena parikkhittaü cakkaü va parimaõķalaü tato tāta nivattassu, māssu etto paraü gami. || Ja_IX:3 ||>@ @*>/ vegena balã\<*<17>*>/ pakkhã\<*<18>*>/ dijuttamo olokayanto vakkaīgo pabbatāni vanāni ca. || Ja_IX:4 ||>@ @*>/ paņhaviü gijjho yathāsāsã\<*<20>*>/ pitus sutaü\<*<21>*>/ sāgarena parikkhittaü cakkaü va parimaõķalaü [tato tāta nivattassu, māssu etto paraü gami]. (Cfr. p.255, 30.)|| Ja_IX:5 ||>@ @*>/ ta¤ ca vātasikhā tikkhā accahāsi baliü\<*<23>*>/ dijaü. || Ja_IX:6 ||>@ @*>/ eva nivattituü, dijo vyasanam āpādi verambānaü vasaü gato. || Ja_IX:7 ||>@ \<-------------------------------------------------------------------------- 1 Bd -õõojāto. 2 Bd gijhakuņe pabbate. 3 Bd sumutto. 4 Bd thāmasampannotāya. 5 Ck -saü nava cadde, Cs nava caõķe. 6 Cs -patto, Bd -paüõho, Bf -panto. 7 Bd tatrāpi. 8 Bd -re. 9 Bd ajagara, Bf ajarāgara. 10 Cs -bhāsi. 11 so Ck instead of pahåtaso? Cs Bf bahutaso, Bd bahudhā so. 12 Bdf uccaü-. 13 Bd thāmasam-. 14 Bd -plavitaü. 15 Bd tāva. 16 Bf pi. 17 Cks thale, Bdf bali. 18 Cks Bd -i, Bf kkh. 19 Cks -saü. 20 Cs -sāsi, Bd yathāyāti corr. to -yāsi, Bf yathāyiti. 21 Cks -tā, Bd pitusutā. 22 Bd paramevapavatthatha, Bf -evapavattata. 23 Cks balaü, Bdf bali. 24 Bdf punad. >/ #<[page 485]># %< 1. Gijjhajātaka. (427.) 485>% @*>/ anovādakare\<*<2>*>/ dije\<*<3>*>/. || Ja_IX:8 ||>@ @*>/ yo vākyaü nāvabujjhati atisãmacaro\<*<5>*>/ ditto gijjho vātãtasāsano sa ve\<*<6>*>/ vyasanaü pappoti\<*<7>*>/ akatvā vaddhasāsanan\<*<8>*>/ ti. || Ja_IX:9 ||>@ Tattha parisaükupatho ti saükupatho, manussā hira¤¤asuvaõõatthāya gacchantā tasmiü padese khāõuke koņņetvā tesu rajjuü bandhitvā gacchanti, tena so Gijjhapabbate\<*<9>*>/ jaüghamaggo saükupatho ti vuccati, gijjhapantho ti gijjhapabbatamatthake maggo\<*<10>*>/, sanantano ti porāõo, tatrāsãti tasmiü gijjhapabbatamatthake saükupathe eko gijjho āsi\<*<11>*>/, so jiõõake\<*<12>*>/ mātāpitaro posesi, ajakaraü\<*<13>*>/ medan ti ajakaramedaü\<*<14>*>/, accahāsãti ativiya āhari, bahåtaso\<*<15>*>/ ti bahåtaso\<*<16>*>/, jānaü\<*<17>*>/ uccāpapātinan\<*<18>*>/ ti putto te ati- uccaü ņhānaü laüghatãti sutvā ucce\<*<19>*>/ papātã ayan ti jānanto, tejasin ti purisatejasampannaü, dåragāminan ti ten' eva tejena dåragāmiü, pari- plavantan\<*<20>*>/ ti uppalapattaü\<*<21>*>/ viya udake upplavamānaü\<*<22>*>/, vijānahãti\<*<23>*>/ vijānāsi, cakkaü va parimaõķalan ti yaü\<*<24>*>/ tasmiü te\<*<25>*>/ padese ņhitassa samuddena paricchinno Jambudãpo cakkaü\<*<26>*>/ va pa¤¤āyati tato ņhānā\<*<27>*>/ ni- vattāhãti ovadanto evam āha, udapatto sãti pitu ovādaü akatvā ekaü\<*<28>*>/ divasaü gijjhehi saddhiü uppatito te ohāya pitarā kathitaņņhānaü agamāsi, olokayanto\<*<29>*>/ vakkaügo ti vaükagãvo\<*<30>*>/, yathāsāsi\<*<31>*>/ pitussutan\<*<32>*>/ ti yathāssa\<*<33>*>/ pitu santikā sutaü āsi\<*<34>*>/ tath' eva addasa, yathāssāsãti\<*<35>*>/ vā pāņho, paramevaccavattathā 'ti pitarā akkhātaņņhānato paraü ativatto\<*<36>*>/ va, ta¤ca\<*<37>*>/ vātasikhā tikkhā ti taü anovādakaü\<*<38>*>/ balim\<*<39>*>/ pi samānam dijaü tikhiõaverambavātasikhā accahāsi atihari\<*<40>*>/ cuõõavicuõõaü akāsi, nā- sakkhātigato ti nāsakkhi atigato\<*<41>*>/, poso ti satto, anovādakare ti tasmiü dije paõķitānaü ovādaü akaronte sabbe pi te mahādukkhaü pāpuõiüsu, akatvā vaddhasāsanan\<*<42>*>/ ti vuddhānaü\<*<43>*>/ hitakāmānaü vacanaü akatvā evam eva vyasanaü mahādukkhaü pāpunāti. \<-------------------------------------------------------------------------- 1 Cks -du. 2 Cks -ro. 3 Bd -jo. 4 Bf vuķķhā-, Bd vuķhā-. 5 Ck -sima¤caro. 6 Bdf sabbe. 7 Bdf papponti. 8 Bd vuķha-, Bf vadaķķha-. 9 Bd -to. 10 Bd mahāma. 11 Bd ahosi. 12 Bd jinna. 13 Ck -ra, Bd ajagara. 14 Bd ajāgara-. 15 Cs Bd -hu-. 16 Cs -hu-, Bds bahutāso. 17 Cks ja-. 18 Bd uccaü-. 19 Bd uccaü. 20 Bd -plavitan. 21 Bd upalinipattaü. 22 Ck uppala-, Bd uplavanāmaü. 23 Cs vijānaü vijānāhãti, Bd vijanāhiti. 24 so Cks instead of yasmiü? Bd omits yaü. 25 Bd yeva. 26 Bd cakkamaõķalaü. 27 Bds tāta. 28 Cs Bd eka. 29 Bd adds kiõņhānaü(?) patvā heņhā olokento. 30 Bd vakkaīgivo. 31 Cks yathāsāsi, Bdf yāthāyāti corr. to -yāsi. 32 Bd pitusutā. 33 Bd yathā ca. 34 Bd sutā asi. 35 Bd yathāyāsiti. 36 Bd -vattento. 37 Cks taü. 38 Cs -ka, Bd anācāraga. 39 Bd balisi, Cks bālam. 40 Bd atiāhari. 41 Ck atibhaņo, Cs -haņo. 42 Bd vuķha-. 43 Bd vuķhā-. >/ #<[page 486]># %<486 IX. Navanipāta.>% "Tasmā tvaü\<*<1>*>/ bhikkhu mā gijjhasadiso bhava, atthakāmānaü vacanaü karohãti" so Satthārā evaü ovadito tato paņņhāya sub- baco\<*<2>*>/ ahosi. Satthāpi imaü desanaü\<*<3>*>/ āharitvā jātakaü samodhānesi: "Tadā dubbacagijjho\<*<4>*>/ etarahi dubbacabhikkhu\<*<5>*>/ ahosi, gijjhapitā pana aham evā" 'ti. Gijjhajātakaü\<*<6>*>/. $<2. Kosambãjātaka.>$ Puthusaddo ti. Idaü Satthā Kosambiyaü nissāya Ghosi- tārāme viharanto Kosambiyaü bhaõķanakārake ārabbha kathesi. Vatthuü Kosambakkhandhake āgatam eva. Ayaü pan' ettha saü- khepo: Tadā kira dve bhikkhå ekasmiü āvāse vasiüsu vinayadharo ca\<*<7>*>/ suttantiko ca. Tesu suttantiko ekadivasaü sarãravaëa¤jaü\<*<8>*>/ katvā udakakoņņhake\<*<9>*>/ ācamanaudakāvasesaü bhājane ņhapetvā nikkhami. Pacchā vinayadharo tattha paviņņho taü udakaü disvā nikkhamitvā itaraü pucchi: "tayā udakaü ņhapitan" 'ti. "âma āvuso\<*<10>*>/" 'ti. "Kiü pan' ettha āpattibhāvaü na jānāsãti". "âma\<*<11>*>/ na jāmāmãti". "Hot'\<*<12>*>/ āvuso, etthāpattãti\<*<13>*>/". "Tena hi paņikarissāmi nan" ti. "Sace pana te āvuso asa¤cicca asatiyā kataü\<*<14>*>/ n' atthi āpattãti\<*<15>*>/" so tassā āpattiyā anāpattidiņņhi ahosi\<*<16>*>/. Vinayadharo pi attano nissitakānaü "ayaü suttantiko āpattiü āpajjamāno pi na jānātãti" ārocesi. Te tassa nissitake disvā "tumhākaü upajjhāyo āpattiü āpajjitvāpi āpattibhāvaü na jānātãti" āhaüsu. Te gantvā attano upajjhāyassa ārocesuü. So evam āha: "ayaü vinayadharo pubbe `anāpattãti' vatvā idāni `āpattãti' vadati, musāvādã eso" ti. Te gantvā "tumhākaü upajjhāyo musāvādãti". Evaü a¤¤ama¤¤aü kalahaü vaķķhayiüsu\<*<17>*>/. Tato vinayadharo okāsaü labhitvā tassa āpattiyā\<*<18>*>/ adassane\<*<19>*>/ ukkhepanãyakammaü akāsi. Tato paņņhāya tesaü pacca- yadāyakā upāsakāpi\<*<20>*>/ dve koņņhāsā ahesuü, ovādapaņiggāhikā bhikkhu- niyo pi ārakkhadevatāpi\<*<21>*>/ sandiņņhā sambhattā ākāsaņņhakadevatāpi\<*<22>*>/ \<-------------------------------------------------------------------------- 1 Cks taü. 2 Bd suvaco. 3 Bd dhammade-. 4 Bd dubbhacca-. 5 Bd dubbacca. 6 Bd adds pathamaü. 2 Cfr. Dhammapada p. 103 and Vinaya vol. I p. 337. 7 Bd omits ca. 8 Ck -ëa¤chaü, Bd -la¤ca. 9 Cks -ke. 10 Bd āmāvu-. 11 Bd āmāvuso. 12 Cks bhot, Bd hotu. 13 Bd ettha ā-. 14 Ck kathaü, Cs kathaü corr. to kataü. 15 Ck āpatti. 16 Bd hoti. 17 Bd vaķhisu. 18 Bd -tti. 19 Bd -nena. 20 Bd paccayakāpi dāyakāpi, omitting upā-. 21 Bd adds dve koņhāsā ahesuü tāsaü. 22 Bd omits ka. >/ #<[page 487]># %< 2. Kosambãjātaka. (428.) 487>% yāva Brahmalokā sabbe puthujjanā dve pakkhā ahesuü, yāva Aka- niņņhabhavanā pana\<*<1>*>/ idaü kolāhalaü agamāsi. Ath' eko bhikkhu Tathāgataü upasaükamitvā ukkhepakānaü "dhammiken' eva kam- menāyaü\<*<2>*>/ ukkhitto" ti\<*<3>*>/ ukkhittānuvattakānaü "adhammikena kammena ukkhitto" ti laddhiü ukkhepakehi vāriyamānānaü\<*<4>*>/ pi ca\<*<5>*>/ nesaü\<*<6>*>/ taü\<*<7>*>/ anuparivāretvā\<*<8>*>/ caraõabhāvaü\<*<9>*>/ ārocesi. Bhagavā\<*<10>*>/ "bhinno bhikkhusaügho bhinno bhikkhusaügho\<*<11>*>/" ti tesaü santikaü gantvā ukkhepakānaü ukkhepane itaresu¤ ca\<*<12>*>/ āpattiyā adassanāya\<*<13>*>/ ādã- navaü vatvā pakkāmi. Puna tesaü tatth' eva ekasãmāya uposathā- dãni karitvā bhattaggādisu bhaõķanajātānaü "āsanantarikāya nisãdi- tabban" ti bhattagge vattaü pa¤¤āpetvā "idāni pi bhaõķanajātā viharantãti" sutvā tattha gantvā "alaü bhikkhave, mā bhaõķanan" ti ādãni vatvā a¤¤atarena\<*<14>*>/ dhammavādinā Bhagavato vihesaü\<*<15>*>/ anic- chantena "āgametu bhante Bhagavā dhammassāmã\<*<16>*>/, apposukko bhante Bhagavā diņņhadhammasukhavihāraü anuyutto viharatu, mayaü etena bhaõķanena kalahena viggahena vivādena pa¤¤āyissāmā" 'ti vutte "bhåtapubbaü bhikkhave Bārāõasiyaü Brahmadatto nāma Kāsirājā ahosãti\<*<17>*>/ Brahmadattena Dãghatissa Kosalara¤¤o rajjaü acchinditvā a¤¤ātakavesena vasantassa māritabhāva¤ c' eva Dãghāvukumārena\<*<18>*>/ attano jãvite\<*<19>*>/ dinne tato paņņhāya tesaü samaggabhāva¤ ca kathe- tvā "tesaü hi\<*<20>*>/ nāma bhikkhave rājånaü ādinnadaõķānaü\<*<21>*>/ ādinna- satthānaü\<*<22>*>/ evaråpaü khantisoraccaü bhavissati\<*<23>*>/, idha kho taü\<*<24>*>/ bhikkhave sobhetha yaü tumhe evaü svākkhāte dhammavinaye pabba- jitā samānā khamā va\<*<25>*>/ bhaveyyātha soratā cā" 'ti ovaditvā tatiyam pi\<*<26>*>/ "alaü bhikkhave, mā bhaõķanan" ti vāretvā anoramante disvā "pariyādinnaråpā kho ime moghapurisā, na-y-ime sukarā sa¤¤āpetun" ti pakkamitvā punadivase piõķapātapaņikkanto\<*<27>*>/ gandhakuņiyā thokaü vissamitvā senāsanaü saüsāmetvā attanā va\<*<28>*>/ attano pattacãvaraü\<*<29>*>/ ādāya saüghamajjhe ākāse ņhatvā imā gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Bd yana. 2 Bd na ayaü. 3 Cks omit ti. 4 Ck vādhāri-, Cs vādhāviya-. 5 Bd omits ca. 6 Bd tesaü. 7 Bd omits taü. 8 Bd anupadhāretvā. 9 Bd vaķķhabhāvaü satthu. 10 Bd adds samaggā kira hontu ti dve vāre pesetvā na icchanti bhante samaggā bhavituü ti vatvā tatiyavāre. 11 Cs Bd do not repeat bh. bh. 12 Bd adds asa¤cicca. 13 Bd -nena. 14 Bd adds bhikkhunā. 15 Bd pidosaü. 16 all three MSS. -i. 17 Bd -si. 18 Cks dãghāyukumāre. 19 Cks vijite. 20 Bd omits hi. 21 Cs Bd ad-. 22 Cs ad-, Bd omits ād-. 23 Bd -tãti. 24 Cs Bd tvaü. 25 Bd khemā, omitting va. 26 Bd ovādi dutiyampi tatiyampi. 27 Bd -taü pa-. 28 Bd omits a-va. 29 Ck Bd -ram. >/ #<[page 488]># %<488 IX. Navanipāta.>% @@ @@ @*>/ taü upanayhanti veraü tesaü na sammati. || Ja_IX:12 ||>@ @*>/ taü na upanayhanti veraü tesåpasammati. || Ja_IX:13 ||>@ @*>/ kudācanaü, averena ca sammanti, esa dhammo sanantano. || Ja_IX:14 ||>@ @@ @*>/ pāõaharā gavāssadhanahārino, raņņhaü vilumpamānānaü tesaü pi hoti saügati, kasmā tumhāka\<*<4>*>/ no siyā. || Ja_IX:16 ||>@ @@ @*>/ va nāgo. || Ja_IX:18 ||>@ @*>/ va nāgo ti. || Ja_IX:19 ||>@ Tattha puthu mahā saddo assā 'ti puthusaddo, samajano ti samāno ekasadiso jano, sabbo vāyaü\<*<7>*>/ bhaõķanakārakajano samantato saddanicchāraõena puthusaddo c' eva sadiso cā 'ti vuttaü hoti, na bālo koci ma¤¤athā 'ti tattha koci eko pi\<*<8>*>/ ahaü bālo ti\<*<8>*>/ na ma¤¤ittha, sabbe paõķitamānino, sabbo cāyaü bhaõķanakārako jano yeva nā¤¤aü bhiyyo ma¤¤anti\<*<9>*>/, koci eko pi ahaü\<*<10>*>/ bālo ti na ma¤¤ittha\<*<11>*>/, bhiyyo ca\<*<12>*>/ saüghasmiü bhijjamāne a¤¤am pi ekaü\<*<13>*>/, mayhaü kāraõena\<*<14>*>/ saügho bhijjatãti idaü kāraõaü na ma¤¤itthā 'ti attho, parimuņņhā ti muņņhassatino, paõķitābhāsā ti attano paõķita- \<-------------------------------------------------------------------------- 1 Bdf ye ca. 2 Ck -tãdha. 3 Bdf aņhicchinnā. 4 Bdf -kaü. 5 Ck -ra¤¤o, Bd mātavara¤¤o. 6 Ck -ra¤¤o. 7 Bd cāyaü. 8 Cks add ca. 9 so Cks; Bd ama¤¤ananti. 10 Bd ayaü. 11 sabbe paõķita---ma¤¤ittha wanting in Ck. 12 Bd va. 13 Bd a¤¤o pi eko. 14 Bd -õā. >/ #<[page 489]># %< 2. Kosambãjātaka. (428.) 489>% mānena paõķitasadisā, vācāgocara bhāõino ti rākārassa\<*<1>*>/ rassādeso\<*<2>*>/ kato, vācāgocarā ca na\<*<3>*>/ satipaņņhānādiariyadhammagocarā bhāõino ca\<*<4>*>/, kathaübhāõino\<*<5>*>/: yāvicchanti mukhāyāman ti yāva mukhaü āyamituü\<*<6>*>/ icchanti tāva pa- sāretvā aggaggapādehi\<*<7>*>/ ņhatvā bhāõino, eko pi saüghagāravena mukhasaü- kocanaü\<*<8>*>/ na karotãti attho, yena nãtā ti yena bhaõķanena imaü nillajja- bhāvaü nãtā, na taü vidå ti evaü sādãnavaü idan ti na\<*<9>*>/ jānanti, ye\<*<10>*>/ taü upanayhantãti taü akkocchi man ti ādikaü ākāraü ye upanayhanti, sanan- tano ti porāõo, pare ti paõķite ņhapetvā tato a¤¤e bhaõķanakārakā pare nāma, te\<*<11>*>/ ettha saüghamajjhe kolāhalaü karontā mayaü yamāmase upara- māma nassāma\<*<12>*>/ satataü\<*<13>*>/ samitaü maccusantikaü gacchāmā 'ti na jānanti, ye ca tattha vijānantãti ye tattha\<*<14>*>/ paõķitā mayaü maccusamãpaü gac- chāmā 'ti vijānanti, tato sammanti medhagā ti evaü hi te jānantā yoniso- manasikāraü uppādetvā medhakānaü kalahānaü våpasamāya paņipajjanti, aņņhicchiddā\<*<15>*>/ ti ayaü gāthā Brahmadatta¤ ca Dãghāvukumāra¤\<*<16>*>/ ca san- dhāya vuttā, tesam pi hoti saügati, kasmā tumhākaü na hoti yesaü vo\<*<17>*>/ n' eva mātāpitunnaü aņņhãni chinnāni na pāõā haņā na gavāssadhanāni haņāni\<*<18>*>/, idaü vuttaü hoti: bhikkhave tesaü hi nāma ādinnadaõķānaü\<*<19>*>/ rājånaü eva- råpā saügati samāgamo āvāhavivāhasambandhaü katvā ekato pānabhojanaü hoti, tumhe evaråpe sāsane pabbajitvā attano veramattam pi nissajituü\<*<20>*>/ na sakkotha, ko tumhākaü bhikkhubhāvo ti, sace labhethā 'ti-ādi-gāthāyo paõķitasahāyassa ca bālasahāyassa ca\<*<21>*>/ vaõõāvaõõadãpanatthaü\<*<22>*>/ vuttā, abhibhuyya sabbāni parissayānãti sabbe pākaņaparissaye ca paņicchannaparissaye ca abhibhavitvā tena saddhiü\<*<23>*>/ attamano satimā careyya, rājā va raņņhaü vijitan ti yathā attano vijitaraņņhaü\<*<24>*>/ Mahājanakarājā ca\<*<25>*>/ Arindamakarājā\<*<26>*>/ ca\<*<25>*>/ pahāya ekakā va cariüsu\<*<27>*>/ evaü careyyā 'ti attho, mātaīgara¤¤e\<*<28>*>/ va nāgo ti\<*<29>*>/ mātaīgo ti\<*<30>*>/ hatthi vuccati, nāgo ti mahantatādhivacanaü\<*<31>*>/ etaü, yathā hi mātiposako\<*<32>*>/ mātaīganāgo ara¤¤e eko cari\<*<33>*>/ na ca pāpāni akāsi yathā ca\<*<34>*>/ Pārileyyako evaü eko care na ca pāpāni kayirā ti vuttaü hoti. Satthā evaü kathetvāpi\<*<35>*>/ te bhikkhå samagge kātuü asakkonto Bālakaloõakāragāmaü\<*<36>*>/ gantvā Bhaguttherassa ekãbhāve ānisaüsaü kathetvā tato tiõõaü kulaputtānaü vasanaņņhānaü gantvā tesaü sāmaggirase\<*<37>*>/ ānisaüsaü kathetvā tato Pārileyyakavanasaõķaü gantvā \<-------------------------------------------------------------------------- 1 Ck ra-. 2 Bd -no ti bhākārādeso, in the place of rā-. 3 Bd -gocarānaü. 4 Bd omits ca. 5 Bd adds ca. 6 Bd pasāretuü. 7 Bd aggāpāde. 8 Bd mukhaü-. 9 Bd adds taü. 10 Bd ye va. 11 Bd omits te. 12 Bd omits na-. 13 Bd mayaü sacātaü. 14 Ck omits ta-. 15 Bd athicchinnā. 16 Ck -yu-. 17 Bd te. 18 Bd pāõaharāti na garassapāõāni hatāni. 19 Cs Bd adiõõa-. 20 Bd jahituü. 21 Bd omits cā bā--ca. 22 Bd guõavaõõa-. 23 Bd te pana. 24 Bd -taüra-. 25 Ck va. 26 Bd omits ka. 27 Bd vi carituü. 28 Ck -garājo. 29 Ck adds mātaīgara¤¤o nāgo va. 30 Bd omits mā--ti. 31 Bd omits ta. 32 Bd -tu-. 33 Bd ekako vicari. 34 Bd adds sãlavahatthi nāgo yathāca. 35 Bd omits pi. 36 Bd bālakaü gāmaü. 37 Bd -vāse. >/ #<[page 490]># %<490 IX. Navanipāta.>% tattha temāsaü vasitvā puna Kosambiü\<*<1>*>/ anāgantvā Sāvatthim\<*<2>*>/ eva agamāsi. Kosambivāsino pi\<*<3>*>/ upāsakā "ime kho ayyā\<*<4>*>/ Kosam- bakā bhikkhå bahuno amhākaü anatthassa kārakā, imehi ubbāëho Bhagavā pakkanto, mayaü\<*<5>*>/ imesaü n' evābhivādanādãni\<*<6>*>/ karissāma na upagatānaü\<*<7>*>/ piõķakaü\<*<8>*>/ dassāma, evaü ime pakkamissanti vā vibbhamissanti vā\<*<9>*>/ Bhagavantaü vā\<*<10>*>/ pasādessantãti\<*<11>*>/" sammantayi- tvā tathā akaüsu. Te tena daõķakammena pãëitā Sāvatthiü gantvā Bhagavantaü khamāpesuü. Satthā\<*<12>*>/ jātakaü samodhānesi: "Pitā Suddhodanamahārājā\<*<13>*>/ ahosi, matā Mahāmāya, Dãghāvukumāro pana aham evā\<*<14>*>/" 'ti. Kosambãjātakaü\<*<15>*>/. $<3. Mahāsukajātaka.>$ Dumo yadā hotãti. Idaü Satthā Jetavane viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira Satthu santike kammaņņhānaü gahetvā Kosalajanapade a¤¤ataraü paccantagāmaü upanissāya ara¤¤e vihāsi. Manussā tassa rattiņņhānadivātthānādãni sampādetvā gamanāgamanasampanne ņhāne senāsanaü katvā sakkac- caü upaņņhahiüsu. Tassa vassåpagatassa paņhamamāse yeva so gāmo jhāyi, manussānaü bãjamattaü pi avasiņņhaü nāhosi\<*<16>*>/, te tassa\<*<17>*>/ paõãtaü piõķapātaü dātuü nāsakkhiüsu, so sappāyasenā- sane\<*<18>*>/ piõķapātena kilamanto maggaü vā phalaü vā nibbattetuü nā- sakkhi. Atha naü temāsaccayena Satthāram vandituü āgataü\<*<19>*>/ Satthā paņisanthāraü katvā "kacci\<*<20>*>/ piõķapātena kilamanto pi\<*<21>*>/ senā- sanaü sappāyaü\<*<22>*>/ ahosãti" pucchi. So tam atthaü ārocesi. Satthā tassa taü\<*<23>*>/ senāsanaü sappāyan ti {¤atvā} "bhikkhu samaõena nāma senāsane\<*<24>*>/ sappāye sati loluppacāraü pahāya ki¤cid eva yathāladdhaü paribhu¤jitvā santuņņhena samaõadhammaü kātuü vaņņati, porāõaka- paõķitā tiracchānayoniyaü nibbattitvā attano vāse sukkharukkhe \<-------------------------------------------------------------------------- 1 Bd -bi, Ck -biyaü. 2 Bd -iyam. 3 Ck -vāsi, omitting pi. 4 Bd -a. 5 Bd omits ma-. 6 Bd neva abhi-. 7 Bd upakāraõaü. 8 Bd piõķapātaü; kathetvā tesaü hi nāma (p.487,20)---piõķakaü wanting in Cs. 9 Bd adds tadā. 10 Bd omits vā. 11 Bd passidessanti iti. 12 satthā wanting in Cks. 13 Bd sirisuddhodano- 14 Ck satthā in the place of p. a. e. 15 Cks -ba-, Bd kosampi--dutiyaü 16 manussā---nāhosi wanting in Bd. 17 Bd cassa. 18 Bd -naü pi. 19 Cks gataü. 20 Bd ki¤ci bhikkhu. 21 Ck kilantesi. Cs -tesi corr. to -tosi, Bd kilamanto pi. 22 Bd -ya¤ca. 23 Bd omits taü. 24 Cks -naü, Bd -nā. >/ #<[page 491]># %< 3. Mahāsukajātaka. (429.) 491>% cuõõaü khādantāpi\<*<1>*>/ loluppacāraü pahāya santuņņhā mittadhammaü abhinditvā a¤¤attha na agamiüsu\<*<2>*>/, tvaü\<*<3>*>/ kasmā `piõķapāto paritto\<*<4>*>/ låkho' ti sappāyasenāsanaü pariccajãti" vatvā tena yācito atãtaü āhari: Atãte Himavante Gaīgātãre ekasmiü udumbaravane anekasatasahassā sukā\<*<5>*>/ vasiüsu. Tatth' eko\<*<6>*>/ sukarājā attano nivāsarukkhassa\<*<7>*>/ phalesu khãõesu ya¤ ¤ad eva\<*<8>*>/ avasiņņhaü hoti aükuro vā pattaü vā taco vā papaņikā\<*<9>*>/ vā taü khāditvā Gaī- gāya pānãyaü pivitvā paramāppicchasantuņņho\<*<10>*>/ hutvā a¤- ¤attha na gacchati. Tassa\<*<11>*>/ appicchasantuņņhabhāvaguõena\<*<12>*>/ Sakkabhavanaü kampi. Sakko āvajjamāno taü disvā tassa vãmaüsanatthaü attano ānubhāvena taü rukkhaü sukkhāpesi, rukkho khāõumatto hutvā chiddāvacchiddo\<*<13>*>/ vāte paharante\<*<14>*>/ ākoņiyamāno va\<*<15>*>/ aņņhāsi, tassa chiddehi cuõõāni nikkhamanti. Sukarājā tāni cuõõani khāditvā Gaīgāya pānãyaü pivitvā a¤- ¤attha agantvā\<*<16>*>/ vātātapaü agaõetvā udumbarakhāõumatthake\<*<17>*>/ nisãdati\<*<18>*>/. Sakko tassa paramappicchabhāvaü ¤atvā "mitta- dhammaguõaü kathāpetvā varam assa datvā udumbaraü ama- taphalaü\<*<19>*>/ karitvā āgamissāmãti" eko haüsarājā hutvā Sujaü asuraka¤¤aü purato katvā taü udumbaravanaü gantvā avidåre ekassa\<*<20>*>/ rukkhassa sākhāya nisãditvā tena saddhiü kathaü samuņņhāpento\<*<21>*>/ paņhamaü gātham āha: @*>/ sampatantā, khãõan ti ¤atvāna dumaü phalaccaye disodisaü yanti tato vihaīgamā ti. || Ja_IX:20 ||>@ Tass' attho: sukarāja rukkho nāma yadā phalasampanno hoti tadā taü sākhato sākhaü sampatantā\<*<23>*>/ vihaīgamā bhu¤janti, taü pana\<*<24>*>/ khãõaü ¤atvā phalānaü accaye\<*<25>*>/ tato rukkhato disodisaü vihaīgamā gacchantãti\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bd attano nivāsanaü rukkhe sukkhacuõõaü ca khantāpi. 2 Bd gamisu. 3 Bd adds pana. 4 Bd paribhutto taü. 5 Bd suvakā. 6 Bd tatra eko. 7 Bd nivāsana-. 8 Cks yaü¤edeva, Bd yadeva. 9 Ck paņikā, Cs ppaņikā corr. to papaņikā, Bd pappatikā. 10 Bd paramapp-. 11 Bd assa. 12 Cks -vaügu-. 13 Cks -vachi-. 14 Cks vātena paharanto, Bd vātena parahanto. 15 Cks ako-, Bd ako-- viya. 16 Bd anāg-. 17 Bd -khānike. 18 Bd -di. 19 Bd -tampha-. 20 Bd eka. 21 Bd samuņha-. 22 Bdf vihaīgamā. 23 Bd sampattaü va. 24 Bd omits pana. 25 Bd paccayena. 26 Bd disādisamāgacchantãti. >/ #<[page 492]># %<492 IX. Navanipāta.>% Eva¤ ca pana taü\<*<1>*>/ vatvā tato\<*<2>*>/ uyyojetuü dutiyaü gā- tham āha: @*>/ cārikaü lohitatuõķa mā cari\<*<4>*>/, kiü tvaü suva sukkhadumamhi\<*<5>*>/ jhāyasi, tad iügha maü\<*<6>*>/ bråhi vasantasannibha: kasmā suva sukkhadumaü na ri¤casãti. || Ja_IX:21 ||>@ Tattha jhāyasãti kiükāraõā sukkhakhāõumatthake\<*<7>*>/ jhāyanto pajjhāyanto tiņņhasi, iüghā 'ti codanatthe nipāto, vasantasannibhā 'ti vasantakāle vanasaõķo sukagaõasamākiõõo viya nãlobhāso hoti, tena taü vasantasannibhā 'ti ālapati, na ri¤casãti na chaķķesi. Atha naü sukarājā\<*<8>*>/ "ahaü haüsa attano kata¤¤å- kataveditāya imaü rukkhaü\<*<9>*>/ na jahāmãti" vatvā dve gā- thā abhāsi: @*>/ sakhãnaü sakhāro bhavanti pāõaccaye sukhadukkhesu haüsa khãõaü akhãõan ti na taü jahanti santo sataü dhammam anussarantā. || Ja_IX:22 ||>@ @*>/ pahātuü khãõan ti ¤atvāna, na h' esa dhammo\<*<12>*>/ ti. || Ja_IX:23 ||>@ Tattha ye ve\<*<13>*>/ sakhãnaü sakhāro bhavantãti ye sahāyānaü sahāyā honti, khãõaü akhãõan ti paõķitā nāma attano sahāyaü\<*<14>*>/ bhogaparikkhayena pi khãnam pi akhãnam pi na jahanti, sataü dhammamanussarantā ti paõķitānaü paveõiü\<*<15>*>/ anussaramānā, ¤ātã ca me ti haüsarāja ayaü rukkho sampiyāyanaņņhena mayhaü ¤āti ca\<*<16>*>/ sahaciõõacaraõatāya\<*<17>*>/ sakhā ca, jãvi- kattho\<*<18>*>/ ti tam ahaü jãvikāya\<*<19>*>/ atthiko hutvā pahātuü na sakkomi. Sakko tassa kathaü\<*<20>*>/ sutvā tuņņho pasaüsitvā varaü dātukāmo dve gāthā abhāsi: \<-------------------------------------------------------------------------- 1 Bd omits taü. 2 Bd adds naü. 3 Ck varaü, Bd caraü, Bf vara. 4 so Cks; Bd pari. 5 Cs sukha dukkha-, Bd suva sukkhaü-, Bf sukha sukkha-, Ck suva dukkha- corr. to -sukkha-. 6 Cks ma, Bdf omit maü. 7 Bd -khāõuke. 8 Bd såva-. 9 Cks omit rukkhaü. 10 Bd ce, Bf ca. 11 Bdf jãvitattho. 12 Bdf na so saddhammo. 13 Bd ce. 14 Ck -ya, Bd sahāyassa. 15 Cks pame-. 16 khãõaü---ca wanting in Cs. 17 Bd samācinnacaraõakāya, Cs sahaciõõāciõõatāya. 18 Cks -tthe, Bd -tattho. 19 Bd -tāva. 20 Bd vacanaü. >/ #<[page 493]># %< 3. Mahāsukajātaka. (429.) 493>% @*>/ hoti metti saüsati\<*<2>*>/ santhavo, sac' etaü\<*<3>*>/ dhammaü rocesi pāsaüso\<*<4>*>/ si\<*<5>*>/ vijānataü. || Ja_IX:24 ||>@ @*>/ yaü ki¤ci manas' icchasãti. || Ja_IX:25 ||>@ Tattha sādhå ti sampahaüsanaü\<*<7>*>/, sakkhi kataü\<*<8>*>/ hoti metti saü- sati\<*<9>*>/ santhavo ti sakhãbhāvo ca mettã ca\<*<10>*>/ parisamajjhe santhavo cā 'ti\<*<11>*>/ yaü p' etaü\<*<12>*>/ kataü\<*<13>*>/ sādhu hoti laņņhakaü bhaddakam\<*<14>*>/ eva, sacetaü dham- man ti sace etaü\<*<15>*>/ mettidhammaü, vijānatan ti evaü sante\<*<16>*>/ vi¤¤ånaü pasaüsitabbayuttako sãti attho, so te ti so 'haü\<*<17>*>/ tuyhaü, varasså 'ti iccha, manasicchasãti yaü ki¤ci manasā icchasi sabbaü taü dadāmi te ti. Taü sutvā sukarājā\<*<18>*>/ varaü varanto\<*<19>*>/ sattamaü gā- tham āha: @*>/ labhetha, so sākhavā phalimā saüviråëho madhatthiko\<*<21>*>/ tiņņhatu sobhamāno ti. || Ja_IX:26 ||>@ Tattha sākhavā ti sākhāsampanno, phalimā ti phalinãhi sākhāhi upeto, saüviråëho ti samantato viråëhapatto taruõapattasaüchanno hutvā, madhat- thiko\<*<22>*>/ ti saüvijjamānamadhuraphalesu pakkhittamadhu\<*<23>*>/ viya, madhuraphalo hutvā ti attho. Ath' assa Sakko varaü dadamāno aņņhamaü gātham āha: @*>/ uëāraü, sabhā\<*<25>*>/ va te hotu udumbarena, so sākhavā phalimā saüviråëho madhatthiko tiņņhatu sobhamāno ti. || Ja_IX:27 ||>@ Tattha sabhā\<*<26>*>/ va te hotu udumbarenā 'ti tava udumbarena sad- dhiü saha ekato va\<*<27>*>/ vāso hotu. \<-------------------------------------------------------------------------- 1 Bd sakhivaraü. 2 Bdf saügati. 3 Cks na. 4 Bd pa-, Bf piyaüso. 5 Bd pi, Cks omit si. 6 Bd vaīkkaga. 7 Cs -taü, Bd sampapāsanaü. 8 Bd sakhigataü. 9 Bd saügati. 10 Bd omits me - ca. 11 Ck adds ta, and Cs taü. 12 Bd mitta. 13 Bd omits ka-. 14 Bd laddhakaü bhattakam. 15 Bd evaü. 16 Bd -to. 17 Bd ahaü. 18 Bd suva-. 19 Bd gaõhanto 20 Bd pana assu. 21 Bdf madhuttiko 22 Ck madhitth-, Bd madhutti-. 23 Bd makkhikamadhu. 24 Bd samā-, Cs sampa-. 25 Bdf sahā. 26 Bd sahā. 27 Cks omit va. >/ #<[page 494]># %<494 IX. Navanipāta.>% Eva¤ ca pana vatvā taü\<*<1>*>/ attabhāvaü vijahitvā attano ca Sujāya ca ānubhāvaü dassetvā Gaīgato\<*<2>*>/ hatthena udakaü ga- hetvā udumbarakhāõukaü pahari\<*<3>*>/, tāvad eva sākhāvãņapa- sampanno madhuraphalo rukkho uņņhahitvā muõķa-Maõipabbato viya vilāsasampanno\<*<4>*>/ aņņhāsi. Sukarājā\<*<5>*>/ taü disvā somanas- sappatto Sakkassa thutiü karonto navamaü gātham āha: @@ Sakko\<*<6>*>/ tassa varaü datvā udumbaraü amataphalaü katvā saddhiü Sujātāya attano ņhānam eva gato. Tam atthaü dãpayamānā osāne\<*<7>*>/ abhisambuddhagāthā ņhapitā\<*<8>*>/: @@ Satthā imaü desanaü\<*<9>*>/ āharitvā "evaü bhikkhu porāõakapaõķitā tiracchānayoniyaü nibbattitvāpi\<*<10>*>/ nilloluppā\<*<11>*>/ ahesuü, tvaü\<*<12>*>/ kasmā evaråpe sāsane pabbajitvā loluppacāraü carasi, gaccha tatth' eva vasā\<*<13>*>/" 'ti kammaņņhānam assa kathetvā jātakaü samodhānesi (so bhikkhu tattha gantvā vipassanto arahattaü pāpuõi): "Tadā Sakko Anuruddho ahosi, sukarājā\<*<14>*>/ aham evā" 'ti. Mahāsukajātakaü\<*<15>*>/. $<4. Cullasukajātaka.>$ Santi rukkhā ti. Idaü Satthā Jetavane\<*<16>*>/ viharanto Ve- ra¤jakaõķaü ārabbha kathesi. Satthari hi\<*<17>*>/ Vera¤jāyaü vassaü vasitvā anupubbena Sāvatthiü anuppatte bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, Tathāgato khattiyasukhumālo buddha- sukhumālo mahantena iddhānubhāvena samannāgato pi\<*<18>*>/ Vera¤jena\<*<19>*>/ brāhmaõena nimantito temāsaü vasanto Mārāvaņņanavasena\<*<20>*>/ tassa san- tikā\<*<21>*>/ ekadivasam pi bhikkhaü alabhitvā loluppacāraü pahāya temāsaü patthamålakapiņņhodakena\<*<22>*>/ yāpento a¤¤attha na agamāsi, aho Tathā- \<-------------------------------------------------------------------------- 1 Cks omit taü. 2 Bd gaīgā-. 3 Bd parihari. 4 so Bs; Ck vilapanto, Cs vilapatto, Bd khiõasasampanno. 5 Bd suva-. 6 Bd adds pi. 7 Bd -nena. 8 Bd abhāsi. 9 Bd dhammade-. 10 Bd nippattāpi. 11 Bd alolupacārā. 12 Bd adds pana. 13 Bd vasāhi. 14 Bd suva--pana. 15 Bd -suva--tatiyaü. 16 Bd sāvatthiyaü. 17 Bd omits hi. 18 Cks ti. 19 Bd vera¤ca. 20 Cks -vaddha-, Bd -vatta-. 21 Bd -ke. 22 Cks -pålakā-, Bd paņhamålakena piņho-, Bs pattamålakena. >/ #<[page 495]># %< 4. Cullasukajātaka. (430.) 495>% gatānaü appicchasantuņņhabhāvo" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "anacchariyaü bhikkhave Tathāgatassa idāni loluppa- cārapahānaü yo\<*<1>*>/ pubbe tiracchānayoniyaü nibbatto pi loluppacāraü pahāsãti\<*<2>*>/" vatvā atãtaü āhari. Sabbaü\<*<3>*>/ vatthuü heņņhākathitaniyā- men' eva\<*<4>*>/ vitthāretabbaü: @*>/ sukassa\<*<6>*>/ nirato mano. || Ja_IX:30 ||>@ @*>/ bahå, aphalam pi viditvāna sā va\<*<8>*>/ metti yathā pure. || Ja_IX:31 ||>@ @*>/ koëāpaü\<*<10>*>/ opattam\<*<11>*>/ aphalaü dumaü ohāya sakuõā yanti, kiü dosaü passase\<*<12>*>/ dija. || Ja_IX:32 ||>@ @@ @*>/ vijānataü. || Ja_IX:34 ||>@ @@ @*>/ sapattaü saphalaü dumaü, daliddo va nidhiü laddhā\<*<15>*>/ nandeyy' āhaü\<*<16>*>/ punappunaü. || Ja_IX:36 ||>@ @*>/ sãtacchāyā manoramā. || Ja_IX:37 ||>@ @@ @*>/ katvāna saphalaü dumaü pakkāmi saha bhariyāya devānaü Nandanaü vanan ti. || Ja_IX:39 ||>@ Pa¤hapaņipa¤hāpi\<*<19>*>/ purimanayen' eva veditabbā\<*<20>*>/, anuttānapadamattam eva\<*<21>*>/ vaõõayissāma: haritapattā ti nãlapaõõasa¤channā\<*<22>*>/, koëāpe ti vāte paharante \<-------------------------------------------------------------------------- 1 Bd omits yo. 2 Bd -sinti. 3 Bd adds pi. 4 Bd purimanayeneva, supra p. 491. 5 Bd koņhāpe. 6 Bdf suvassa. 7 Bdf -guõe. 8 Bdf ca. 9 Cks -a¤ca. 10 Bd -lā-. 11 Bd -tta. 12 Cks ma¤¤ase. 13 Bd pi. 14 Bd api nāma manaü passemu, Cks api nāma naü puna passe. 15 Bdf -o. 16 Bd nandeyyanaü. 17 Bd viråëhassa. 18 Bd vacanaü sutvā. 19 Bd attho pi. 20 Bd -o. 21 Bd -padameva pana. 22 Bd nãlapatta-. >/ #<[page 496]># %<496 IX. Navanipāta.>% ākoņitasaddaü viya\<*<1>*>/ mu¤camāne\<*<2>*>/ nissāre, sukassā\<*<3>*>/ 'ti āyasmato sukarājassa\<*<3>*>/ kasmā evaråpe rukkhe mano nirato, phalassā\<*<4>*>/ 'ti phalam assa\<*<5>*>/ rukkhassa, nekavassagaõe ti aneke vassagaõe bahå ti samāne pi anekasate na dve tayo atha kho bahå, viditvānā 'ti haüsarāja idāni amhākaü imaü rukkhaü apha- laü viditvāpi yathā pure etena saddhiü metti\<*<6>*>/, taü hi\<*<7>*>/ mayaü na bhindāma, mettiü bhindantā hi anariyā asappurisā nāma hontãti pakāsento evam āha, opattan ti avapattaü nippattaü patitapattaü, kiü dosaü passasãti a¤¤e sakuõā etaü ohāya a¤¤attha gacchanti, tvaü evaügamane\<*<8>*>/ kiü nāma dosaü passasãti\<*<9>*>/, ye phalaņņhā ti ye pakkhino phalatthāya phalakāraõā saü- bhajanti upagacchanti, jahanti nan ti aphalo ti ¤atvā etaü\<*<10>*>/ jahanti, at- taņņhapa¤¤ā\<*<11>*>/ ti attano atthāya pa¤¤ā, paraü\<*<12>*>/ anoloketvā attani yeva vā ņhitā\<*<13>*>/ etesaü\<*<14>*>/ pa¤¤ā ti attaņņhapa¤¤ā\<*<15>*>/, pakkhapātino ti te attano yeva vaķķhiü\<*<16>*>/ paccāsiüsamānā mittapakkhaü pātenti nāsentãti pakkhapātino nāma honti, attapakkhe yeva vā patantãti pi\<*<17>*>/ pakkhapātino, api nāma nan ti haü- sarāja sace mama manoratho\<*<18>*>/ nippajjeyya tayā vā\<*<19>*>/ dinno varo sampajjeyya api nāma ahaü imaü rukkhaü sapattaü saphalaü puna passeyyaü, tato daliddo nidhiü labhitvā va punappunaü\<*<20>*>/ etaü abhinandeyyaü\<*<21>*>/ disvā disvā\<*<22>*>/ ca\<*<23>*>/ pamodeyyaü\<*<24>*>/ ti\<*<25>*>/, amatamādāyā\<*<26>*>/ 'ti attano ānubhāve\<*<27>*>/ ņhito Gaīgodakaü gahetvā, imasmiü jātake imāyā saddhiü dve abhisambuddhagāthā honti. Satthā imaü desanaü\<*<28>*>/ āharitvā jātakaü samodhānesi: "Tadā Sakko Anuruddho ahosi, sukarājā\<*<29>*>/ aham evā" 'ti. Cullasuka- jātakaü\<*<30>*>/. $<5. Hāritajātaka.>$ Sutaü metaü Mahābrahme ti. Idaü Satthā Jetavane viharanto ukkhaõņhitabhikkhuü ārabbha kathesi. Taü hi\<*<31>*>/ bhikkhuü ekaü alaükatamātugāmaü\<*<32>*>/ disvā ukkaõņhitaü dãghaloma- nakhakesaü\<*<33>*>/ vibbhamitukāmaü ācariyupajjhāyehi aruciyā\<*<34>*>/ ānãtaü Satthā "saccaü kira tvaü ukkaõņhito\<*<35>*>/" ti pucchitvā "saccaü bhante" ti\<*<36>*>/ "kiükāraõā" ti "alaükatamātugāmaü disvā kilesavasena bhante" \<-------------------------------------------------------------------------- 1 Bd akoņenasaddaü. 2 Bd vajjamāne. 3 Bd suva-. 4 Bd phalajjassā. 6 Bd ajjassa. 6 Cks adds yāva metti. 7 Bd kamhi. 8 Bd etaü-. 9 Bd saüpassasi. 10 Bd evaü. 11 Bd atthatthapasā. 12 Cks pāraü. 13 Bd attano yeva ņhitā. 14 Ck tesaü. 15 Bd atthatthapa¤¤ā. 16 Bd vudhā. 17 Bd omits pi. 18 Bd mano. 19 Bd omits vā. 20 Bd puna. 21 Bd -yyanti. 22 Bd only one disvā. 23 Bd va. 24 Ck khomādeyyan, Cs codeyyan, Bd pamodeyya. 25 Bd omits ti. 26 Cks amataphalamādāyā. 27 Bd -ena 28 Bd dhammade-. 29 Bd suvarājā pana. 30 Bd cuëasuva--catutthaü. 31 Bd ta¤hi. 32 Bd -taü mā-. 33 Bd dighakesanakhalomaü. 34 Bd adds va. 35 Bd adds si. 36 Bd adds vutte. >/ #<[page 497]># %< 5. Hāritajātaka. (431.) 497>% ti vutte "bhikkhu kileso nāma guõaviddhaüsako nirassādo\<*<1>*>/ niraye nibbattāpeti, esa pana kileso kiükāraõā taü\<*<2>*>/ na kilamessati\<*<3>*>/, na hi Sineruü paharitvā\<*<4>*>/ haraõavāto purāõapaõõassa lajjati, imaü hi kile- saü nissāya bodhi¤āõassānupadaü\<*<5>*>/ caramānā pa¤cābhi¤¤āaņņha- samāpattilābhino\<*<6>*>/ visuddhamahāpurisāpi satiü upaņņhapetuü\<*<7>*>/ asakkontā jhānaü antaradhāpesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü nigame asãtikoņivibhave brāhmaõa- kule nibbatti, ka¤canachavitāya tassa\<*<8>*>/ Harittacakumāro ti\<*<9>*>/ nāmaü kariüsu. So vayappatto Takkasilāya\<*<10>*>/ uggahitasippo kuņumbaü saõņhapetvā mātāpitunnaü accayena dhanavilokanaü katvā "dhanam eva pa¤¤āyati, dhanassa uppādanakā\<*<11>*>/ na pa¤¤āyanti, mayāpi maraõamukhe cuõõavicuõõena bhavitabban" ti maraõabhayabhãto mahādānaü datvā Himavantaü pavisitvā\<*<12>*>/ pabbajitvā sattame divase abhi¤¤ā\<*<13>*>/ ca samāpattiyo ca nib- battetvā tattha ciraü vanamålaphalāhāro\<*<14>*>/ yāpetvā loõam- bilasevanatthaü\<*<15>*>/ pabbatā otaritvā anupubbena Bārāõasiü patvā rājuyyāne vasitvā punadivase Bārāõasiyaü bhikkhāya caranto rājadvāraü sampāpuõi. Rājā taü disvā pasannacitto pakkosāpetvā samussitasetacchatte rājapallaüke nisãdāpetvā nānaggarasabhojanaü bhojetvā anumodanāvasāne atirekataraü pasãditvā "kahaü bhante gacchathā" 'ti pucchitvā "vassā- vasanaņņhānaü upadhārema mahārājā" 'ti vutte "sādhu bhante ti bhuttapātarāso taü ādāya uyyānaü gantvā tassa\<*<16>*>/ tattha rattiņņhānadivāņņhānādãni kāretvā\<*<17>*>/ uyyānapālaü paricārikaü katvā datvā\<*<18>*>/ vanditvā nikkhami. Mahāsatto tato paņņhāya nibaddhaü rājagehe\<*<19>*>/ bhu¤janto dvādasa vassāni tattha\<*<20>*>/ vasi. Ath' ekadivasaü rājā paccantaü kupitaü våpasametuü gac- \<-------------------------------------------------------------------------- 1 Bd appasādo. 2 Bd omits taü. 3 Bd kilamissasiti, Ck kilesamessati. 4 Bd saühāretāva, Bs saühāretvā. 5 Bd -¤āõānāya anu-. 6 Bd pa¤ca a-. 7 Bd upaņhā-. 8 Bd cassa. 9 Bd tissa. 10 Bd -sãlaü gantvā. 11 Bd upādakā. 12 Bd adds isipappajjaü. 13 Bd pa¤ca abhi¤¤āyo. 14 Bd omits vana. 15 Bd -natthāya. 16 Bd omits tassa. 17 Bd -nāni kārāpetvā. 18 Bd omits datvā. 19 Bd ra¤¤o ge-. 20 Ck Bd omit ta-. >/ #<[page 498]># %<498 IX. Navanipāta.>% chanto "amhākaü pu¤¤akkhettaü mā pamajjãti" Mahāsattaü deviyā niyyādetvā agamāsi. Tato paņņhāya sā Mahāsattaü sahatthā parivisati. Ath' ekadivasaü sā bhojanaü sam- pādetvā tasmiü cirāyamāne gandhodakena nahātvā saõhaü maņņasāņakaü\<*<1>*>/ nivāsetvā sãhapa¤jaraü vivarāpetvā sarãraü\<*<2>*>/ vātaü paharāpentã muņņhima¤cake\<*<3>*>/ nipajji. Mahāsatto pi\<*<4>*>/ divātaraü sunivattho supāruto bhikkhābhājanaü ādāya ākā- senāgantvā sãhapa¤jaraü sampāpuni\<*<5>*>/. Deviyā tassa vākacãra- saddaü sutvā vegena uņņhahantiyā maņņasāņako bhassi. Ma- hāsattassa visabhāgārammaõaü cakkhuü paņiha¤¤i, ath' assa anekavassakoņisatasahassakālabbhantare\<*<6>*>/ nivutthakileso\<*<7>*>/ ka- raõķake sayitāasãviso viya uņņhahitvā jhānaü antaradhāpesi. So satiü upaņņhapetuü asakkonto gantvā deviü\<*<8>*>/ hatthe gaõhi, tāvad eva sāõiü parikkhipiüsu. So tāya saddhiü lokadham- maü sevitvā bhu¤jitvā uyyānaü gantvā tato paņņhāya deva- sikaü tath' eva akāsi. Tassa tāya saddhiü lokadhamma- patisevanam\<*<9>*>/ sakalanagare pākaņaü jātaü. Amaccā "Hārita- tāpaso\<*<10>*>/ evam akāsãti" ra¤¤o paõõaü pahiõiüsu. Rājā "maü\<*<11>*>/ bhinditukāmā evaü vadantãti" asaddahitvā paccantaü våpasametvā Bārāõasiü\<*<12>*>/ paccāgantvā nagaraü padakkhiõaü katvā deviyā santikaü gantvā "saccaü kira mama ayyo Hāritatāpaso\<*<13>*>/ tayā saddhiü lokadhammaü patisevãti\<*<14>*>/" puc- chi. "Saccaü devā" 'ti. So tassāpi asaddahitvā "tam eva pucchissāmãti\<*<15>*>/" uyyānaü gantvā vanditvā ekamantaü nisãditvā taü pucchanto paņhamaü gātham āha: @*>/ mahābrahme: kāme bhu¤jati Hārito\<*<17>*>/, kacc' etaü vacanaü tucchaü, kacci suddho irãyasãti\<*<18>*>/. || Ja_IX:41 ||>@ Tattha kaccetan ti kacci etaü Hārito kāme paribhu¤jatãti amhehi suta- vacanaü tucchaü abhåtaü, kacci tvaü suddho iriyasi viharasãti. \<-------------------------------------------------------------------------- 1 Bd maņha-. 2 Bd -re. 3 Bd khuddakama¤juke. 4 Bd omits pi. 5 Bd omits sam. 6 Bd -kāle abbh-. 7 Bd nivatta-. 8 Bd deviyā. 9 all three MSS. -dhammaü-, Bd -paņi-. 10 Bd haritacatāpaso pana. 11 Bd taü. 12 Cs -siyaü, Bd -sã. 13 Bd haritaca-. 14 Bd paņisevatãti. 15 Bd paņipu-. 16 Bdf sutametaü. 17 Bd ha-. 18 Cks iriyya-, Bd iriya-. >/ #<[page 499]># %< 5. Hāritajātaka. (431.) 499>% So cintesi: "ayaü rājā `nāhaü paribhu¤jāmãti' vutte pi mama saddahissat' eva, imasmiü pana\<*<1>*>/ loke saccasadisã\<*<2>*>/ pa- tiņņhā nāma n' atthi, ujjhitasaccā\<*<3>*>/ hi bodhitale\<*<4>*>/ nisãditvā bodhiü pāpuõituü na sakkonti, mayā saccam eva kathetuü vaņņatãti". Bodhisattassa hi ekaccesu\<*<5>*>/ ņhānesu\<*<6>*>/ pāõātipāto\<*<7>*>/ pi\<*<8>*>/ adinnā- dānam pi\<*<9>*>/ micchācāro pi\<*<8>*>/ surāpānam\<*<10>*>/ pi hoti yeva, attha- bha¤jakavisaüvādaü\<*<11>*>/ pana\<*<12>*>/ purakkhatvā musāvādo nāma na hosi\<*<13>*>/, tasmā so saccam eva kathento dutiyaü gātham āha: @*>/ mahārāja yathā te vacanaü sutaü, kummagge paņipanno 'smi mohaneyyesu mucchito ti. || Ja_IX:42 ||>@ Tattha mohaneyyeså 'ti kāmaguõesu, kāmaguõesu hi loko muyhati\<*<15>*>/, te ca\<*<16>*>/ lokaü mohenti\<*<17>*>/, tasmā mohaneyyā ti vuccanti. Taü sutvā rājā tatiyaü gātham āha: @*>/ pa¤¤ā kimatthikā\<*<19>*>/ nipuõā sādhucintanã\<*<20>*>/ yāva\<*<21>*>/ uppatitaü rāgaü kiümano na vinodaye ti. || Ja_IX:43 ||>@ Tattha ādå\<*<18>*>/ 'ti nipāto, idaü vuttaü hoti: bhante gilānassa nāma\<*<22>*>/ bhesajjaü pipāsitassa\<*<23>*>/ pānãyaü paņisaraõaü\<*<24>*>/, tumhākaü pan' esā nipuõā sādhånaü\<*<25>*>/ atthānaü\<*<26>*>/ cintanã\<*<27>*>/ pa¤¤ā kimatthiyā\<*<28>*>/ yā\<*<21>*>/ puna\<*<29>*>/ uppatitaü rāgaü kiümano na vinodaye ti kiücittam pi\<*<30>*>/ nāma vinodetuü nāsakkhãti. Ath' assa kilesabalaü dassento Hārito catutthaü gā- tham āha: @*>/ bhusā rāgo doso mado moho yattha pa¤¤ā na gādhatãti. || Ja_IX:44 ||>@ \<-------------------------------------------------------------------------- 1 Bd omits pana. 2 Bd -sā. 3 Bd uccita-. 4 Bd bodhimåle. 5 Bd -cce. 6 Bd omits ņhā-. 7 Bd -tā. 8 Bd omits pi. 9 Bd dānā kāmesu. 10 Bd surāmerayamajjapānaü. 11 Bd atthabhedakavisaüvādanaü. 12 Bd omits pana. 13 Bd hoti. 14 Bd evaü. 15 Bd lokā muyhanti. 16 Bd omits ca. 17 Bd muyhanti. 18 Bdf a-. 19 Bd kimittiyo, Bs -itthiyo, Bf kimattiyā. 20 Bd -nā. 21 Bdf yāya. 22 Bd omits nāma. 23 Cks pipātitassa. 24 Bd besajjaü paņissaraõaü udakaü pipāsitassa paņissaraõaü. 25 Bd sādhunaü. 26 Cks Bd attānaü. 27 Bd na, Bs cintana. 28 Ck timatthiyā. Cs timatthitiyā, Bd kimattiyo. 29 Cks pana, Bd omits puna. 30 Cks kiücitto, Bd ki cittaü, omitting pi. 31 Bdf -phalā. >/ #<[page 500]># %<500 IX. Navanipāta.>% Tattha yatthā 'ti yesu pariyuņņhānappattesu\<*<1>*>/ mahoghe\<*<2>*>/ patitā\<*<2>*>/ viya pa¤¤ā gādhaü patiņņhaü na labhati. Taü sutvā rājā pa¤camaü gātham āha: @*>/ sãlasampanno suddho carati Hārito medhāvã paõķito c' eva, iti no sammato bhavan ti. || Ja_IX:45 ||>@ Tattha iti no sammato ti evaü amhākaü sammato sambhāvito\<*<4>*>/ bhavaü\<*<5>*>/. Tato Hārito chaņņhaü\<*<6>*>/ gātham āha: @*>/ pi hiüsanti isiü\<*<8>*>/ dhammaguõe ratam vitakkā\<*<9>*>/ pāpakā\<*<10>*>/ rāja subhā rāgåpasaühitā\<*<11>*>/ ti. || Ja_IX:46 ||>@ Tattha subhā ti subhanimittagahaõena pavattā. Atha naü kilesappahāne\<*<12>*>/ ussāhento\<*<13>*>/ rājā sattamaü gātham āha: @*>/, taü pajaha, bhaddam atthu te, bahunn' āsi\<*<15>*>/ medhāvi sammato ti. || Ja_IX:47 ||>@ Tattha vaõõavidåsano\<*<16>*>/ ti tava sarãravaõõassa ca guõavaõõassa ca vidåsano, bahunnāsãti bahunnaü asi\<*<17>*>/ medhāvãti sammato ti. Tato Mahāsatto satiü paņilabhitvā kāmesu ādãnavaü sallakkhetvā aņņhamaü gātham āha: @*>/ kāme bahudukkhe mahāvise tesaü målaü gavesissaü, checchaü\<*<19>*>/ rāgaü sabandhanan\<*<20>*>/ ti. || Ja_IX:48 ||>@ Tattha andhakaraõe\<*<21>*>/ ti pa¤¤ācakkhuvināsanato andhakare\<*<22>*>/, bahu- dukkhe\<*<23>*>/ ti ettha appasādā kāmā ti ādãni suttāni āharitvā tesaü bahudukkhatā dassetabbā, mahāvise ti sampayuttakilesavisassa c' eva\<*<24>*>/ vipākavisassa\<*<25>*>/ ca\<*<26>*>/ mahantatāya mahāvise, tesaü målan ti te vuttappakāre kāme pahātuü tesaü\<*<27>*>/ \<-------------------------------------------------------------------------- 1 Bd -naüpa-. 2 Bd -o. 3 Bdf -hā. 4 Bd omits sambh-. 5 Bd -vanti. 6 Bd chaņhamaü. 7 Cks -vã-. 8 Bd iti. 9 Cks -o, Bd -a. 10 Cs -a. 11 Bd rāgupasa¤¤itā, Bf -upasa¤hitā. 12 Bd -pahārena. 13 Bd usāhaü karonto. 14 Cks taca. 15 Bd bahudhāpi, Bf bahunāpi. 16 Cks add tavan. 17 Ck āsã, Bd bahunāpiti bahunā api. 18 Cs Bdf -kā-. 19 Ck Bdf chejjaü. 20 Cks -nā. 21 Bd -kā-. 22 Cs andhakakare, Bd andhabhāvakare. 23 Cks -o. 24 Cks -kilesassa ceva, Bd -lesavisayassa, omitting ceva. 25 Bd vipākassa. 26 Cks omit ca. 27 Bd tesu. >/ #<[page 501]># %< 6. Padakusalamāõavajātaka. (432.) 501>% målaü gavesissaü\<*<1>*>/ pariyesissāmi\<*<2>*>/, kiü pana tesaü\<*<3>*>/ målan ti: ayoniso- manasikāro, checchaü\<*<4>*>/ rāgaü sabandhanan ti mahārāja idān' eva pa¤¤ākhaggena paharitvā subhanimittabandhanena sabandhanaü\<*<5>*>/ rāgaü chindissāmãti. Ida¤ ca pana vatvā "mahārāja okāsaü tāva me karohãti" okāsaü kāretvā paõõasālaü pavisitvā kasiõamaõķalaü oloketvā puna jhānaü\<*<6>*>/ uppādetvā paõõasālato nikkhamma\<*<7>*>/ ākāse pal- laükena nisãditvā ra¤¤o dhammaü desetvā "mahārāja, ahaü aņņhāne\<*<8>*>/ vutthakāraõā\<*<9>*>/ mahājanamajjhe garahappatto, appa- matto hohi, puna dāni ahaü anitthigandhavanasaõķam eva gamissāmãti" ra¤¤o rodantassa paridevantassa Himavantam eva\<*<14>*>/ gantvā aparihãnajjhāno brahmalokåpago ahosi. Satthā taü kāraõaü ¤atvā\<*<11>*>/ @*>/ isi saccaparakkamo (Alwis, Nirvāna 121.) kāmarāgaü virājetvā brahmalokåpago ahå ti || Ja_IX:49 ||>@ abhisambuddho hutvā imaü gāthaü\<*<13>*>/ vatvā saccāni pakāsetvā jāta- kaü samodhānesi (saccapariyosāne ukkaõņhitabhikkhu arahatte patiņ- ņhahi): "Tadā rājā ânando ahosi, Hārito pana\<*<14>*>/ aham evā" 'ti. Hāritajātakaü\<*<15>*>/. $<6. Padakusalamāõavajātaka.>$ Bahussutan ti. Idaü Satthā Jetavane viharanto ekaü dārakaü ārabbha kathesi. So kira Sāvatthiyaü kuņumbiyaputto\<*<16>*>/ sattavassakāle yeva padakusalo ahosi. Ath' assa pitā "imaü vã- maüsissāmãti" tassa ajānantass' eva mittagharaü\<*<17>*>/ agamāsi. So pitu gataņņhānaü apucchitvā va\<*<18>*>/ tassa padānusārena gantvā pitu\<*<19>*>/ san- tike aņņhāsi. Atha naü pitā ekadivasaü pucchi\<*<20>*>/ "tāta tvaü mayi taü\<*<21>*>/ ajānāpetvā gate pi kathaü\<*<22>*>/ mama gataņņhānaü\<*<23>*>/ jānasãti". \<-------------------------------------------------------------------------- 1 Bd -sissāmiti. 2 Bd omits pa-. 3 Cks panesaü. 4 Ck Bd chejjaü. 5 Bd -nimittamattena sampandhaü. 6 Bd naņhajhā-. 7 Bd -mitvā. 8 Bs imasmiü ņhāne. 9 Bd vutta-. 10 Bd -taü, omitting eva. 11 Bd omits ¤atvā. 12 Bd hiriko. 13 Bd idaü in the place of i. g. 14 Bd haritacatāpaso. 15 Bf haritacajā-, Bd harikacajā--pa¤camaü. 16 Bd -bika-. 17 Bd pitā-. 18 Bd ca. 19 Cks omit pitu. 20 Cks pucchitvā. 21 Bd tvaü. 22 Bd omits ka-. 23 Bd vasanaņhānaü ki. >/ #<[page 502]># %<502 IX. Navanipāta.>% "Tāta\<*<1>*>/ padaü te saüjānāmi\<*<2>*>/, padakusalo ahan" ti. Ath' assa vã- maüsanatthāya pitā bhuttapātarāso gharā nikkhamitvā anantarapaņi- vissakagharaü\<*<3>*>/ gantvā tato dutiyaü\<*<4>*>/ pavisitvā tatiyagharā nikkha- mitvā\<*<5>*>/ puna attano gharadvāraü\<*<5>*>/ āgantvā tato uttaradvāraü gantvā dvārena nikkhamitvā nagaraü vāmaü karonto Jetavanaü\<*<6>*>/ gantvā\<*<7>*>/ Satthāraü vanditvā dhammaü suõanto nisãdi. Dārako "kahaü me pitā" ti pucchitvā "na jānāmā\<*<8>*>/" 'ti vutte\<*<9>*>/ tassa padānusārena anan- tarapaņivissakagharaü\<*<10>*>/ ādiü katvā pitu gataņņhāõamaggen' eva\<*<11>*>/ Jetavanaü gantvā Satthāraü vanditvā pitu santike aņņhāsi, pitarā ca\<*<12>*>/ "kathaü tāta mama idhāgatabhāvaü a¤¤āsãti" puņņho "padāni\<*<13>*>/ sa¤jānitvā padānusārena āgato 'mhãti" āha. Satthā "kiü kathesi upāsakā" 'ti pucchitvā "bhante ayaü dārako padakusalo, ahaü\<*<14>*>/ imaü vãmaüsanto iminā nāma upāyena āgato, ayam pi maü gehe adisvā mama padānusāren' eva\<*<15>*>/ āgato" ti vutte "anacchariyaü upā- saka bhåmiyaü padasa¤jānanaü\<*<16>*>/, porāõakapaõķitā ākāse\<*<17>*>/ padaü sa¤jāniüså" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tassa aggamahesã aticaritvā ra¤¤ā pucchitā "sace ahaü tumhe aticarāmi assumukhã\<*<18>*>/ yakkhinã homãti" sapathaü katvā kāla- katā\<*<19>*>/ ekasmiü pabbatapāde assumukhã\<*<18>*>/ yakkhinã hutvā lena- guhāya\<*<20>*>/ vasamānā mahāaņaviyaü pubbantato\<*<21>*>/ aparantaga- manamaggaü\<*<22>*>/ anusa¤carante manusse gahetvā khādati. Sā kira tãõi vassāni Vessavaõaü upaņņhahitvā\<*<23>*>/ āyāmato tiüsa- yojane vitthārato pa¤cayojane\<*<24>*>/ ņhāne manusse\<*<25>*>/ khādituü labhi. Ath' ekadivasaü eko aķķho\<*<26>*>/ mahaddhano\<*<27>*>/ abhiråpo brāhmaõo bahåhi manussehi parivuto taü maggaü abhiråhi\<*<28>*>/. Taü disvā yakkhinã hasitvā\<*<29>*>/ pakkhandi\<*<30>*>/, parivāramanussā palāyiüsu. Sā vātavegena\<*<31>*>/ gantvā brāhmaõaü gaõhitvā\<*<32>*>/ \<-------------------------------------------------------------------------- 1 Bd omits tāta. 2 Bd -mãti. 3 Bd -raüpa-. 4 Bd tatiyaü. 5 Bd adds na. 6 Bd uttaradvāre nikkhamitvā jetavanaü. 7 Cs āg-. 8 Cks jānā. 9 Cks -o. 10 Bd -kassa gharaü. 11 Bd gatamag-. 12 Bd omits ca. 13 Bd padaü te. 14 Bd ayaü. 15 Bd -sārena. 16 Cks padaüsa¤-, Bd padasa¤jānakaü. 17 Bd -sena. 18 Bd assa-. 19 Bd tato kālaü katvā. 20 Ck leõa-, Bd -yaü. 21 Cs pubbanto corr. to pubbantā, Bd pubbatanato corr. to pubbantato. 22 Cks -magge, Bd -taügamanaü. 23 Bd upaņhāpetvā. 24 Bd -na. 25 Bd -aü. 26 Bd addho. 27 Bd adds mahā bhogo. 28 Bd -råyhi. 29 Bd tussitvā, Ck haüsitvā. 30 Bd adds taü disvā. 31 Bd -nā. 32 Bd gahetvā. >/ #<[page 503]># %< 6. Padakusalamāõavajātaka. (432.) 503>% piņņhiyaü nipajjāpetvā guhaü gacchantã\<*<1>*>/ purisasamphassaü paņilabhitvā kilesavasena tasmiü sinehaü uppādetvā taü akhāditvā\<*<2>*>/ attano sāmikaü akāsi. Te a¤¤ama¤¤aü samagga- vāsaü\<*<3>*>/ vasiüsu. Tato paņņhāya ca yakkhinã manusse gaõ- hantã\<*<1>*>/ vatthataõķulatelādãni pi\<*<4>*>/ gahetvā tassa nānaggarasa- bhojanaü upanetvā attanā manussamaüsaü khādati, gamana- kāle ca\<*<5>*>/ tassa palāyanabhayena mahatiyā silāya guhādvāraü pidahitvā gacchati. Evaü tesu sammodamānesu\<*<6>*>/ vasantesu Bodhisatto nibbattaņņhānā cavitvā brāhmaõaü paņicca tassā kucchismiü\<*<7>*>/ paņisandhiü gaõhi. Dasamāsaccayena puttaü janetvā\<*<8>*>/ putte ca brāhmaõe ca balavasinehā hutvā ubho pi po- sesi. Sā aparabhāge putte vuddhippatte\<*<9>*>/ puttam pi\<*<10>*>/ pitarā saddhiü antokaritvā\<*<11>*>/ dvāraü pidahati. Ath' ekadivasaü Bodhisatto tassā gatabhāvaü\<*<12>*>/ ¤atvā silaü apanetvā pitaraü bahiakāsi. Sā āgantvā "kena silā apanãtā" ti vatvā "amma mayā apanãtā, andhakāre nisãdituü na sakkomā" 'ti vutte puttasinehena na ki¤ci avoca\<*<13>*>/. Ath' ekadivasaü Bodhisatto pitaraü pucchi: "tāta mayhaü mātu mukhaü a¤¤asadisaü\<*<14>*>/ tumhākaü\<*<15>*>/ a¤¤asadisaü\<*<14>*>/, kiü nu kho kāraõan" ti. "Tāta, tava mātā manussamaüsakhādakayakkhinã\<*<16>*>/, mayaü ubho ma- mussā" ti. "Yadi evaü\<*<17>*>/ idha kasmā vasāma, ehi manussa- pathaü gacchāmā" 'ti. "Tāta sace mayaü palāyissāma ubho pi amhe tava mātā māressatãti\<*<18>*>/". Bodhisatto "mā bhāyi tāta, tava\<*<19>*>/ manussapathaü sampāpanaü mama bhāro" ti pitaraü assāsetvā\<*<20>*>/ punadivase mātari gatāyaü\<*<21>*>/ pitaraü ga- hetvā palāyi. Yakkhinã āgantvā te adisvā vātavegena pak- khanditvā te gahetvā "brāhmaõa, kiü palāyasi, kiü te\<*<22>*>/ idha n' atthãti" vatvā "bhadde, mā mayhaü\<*<23>*>/ kujjhi, putto te \<-------------------------------------------------------------------------- 1 all three MSS. -ti. 2 Cks add di, for pi? 3 Bd te ubho pi samaggasaüvāsaü. 4 Bd omits pi. 5 Bd omits ca. 6 Bd -nā. 7 Cs Bd -imhi. 8 Bd vijāyetvā. 9 Bd vuķķhi-. 10 Bd omits p. p. 11 Bd antoguhāyaü pesetvā. 12 Bd gatakāle. 13 Bd -caü. 14 Cks a¤¤ā-. 15 Bd adds mukhaü. 16 Bd manussakhādakā-. 17 Bd tāta in the place of y. e. 18 Bd khādissatãti 19 Cs va. Bd omits tava. 20 Bd samasāsetvā. 21 Cs Bd -ya. 22 Bd omits te. 23 Bd maü. >/ #<[page 504]># %<504 IX. Navanipāta.>% maü\<*<1>*>/ gahetvā yātãti\<*<2>*>/" vutte puttasinehena ki¤ci avatvā te assāsetvā attano vasanaņņhānam eva\<*<3>*>/ te gahetvā\<*<4>*>/ gantvā evaü puna\<*<5>*>/ katipaye divase palāyante ānesi. Bodhisatto cintesi: "mayhaü mātu paricchinnena\<*<6>*>/ okāsena bhavitabbaü, yan nå- nāhaü imissā āõāpavattiņņhānasãmaü\<*<7>*>/ puccheyyaü, atha naü atikkamitvā palāyissāmãti\<*<8>*>/" so ekadivasaü mātaraü gahetvā ekamantaü nisinno "amma, mātu santakaü nāma puttānaü pāpuõāti, akkhāhi tāva\<*<9>*>/ me attano santakāya bhåmiyā paric- chedan" ti āha. Sā sabbadisāsu pabbatādinimittāni kathetvā āyāmato tiüsayojanaü vitthārato pa¤cayojanaņņhānaü\<*<10>*>/ put- tassa kathetvā "idaü ettakaü\<*<11>*>/ ņhānaü sallakkhehi puttā" 'ti āha. So dve tayo divase atikkamitvā mātu aņaviü gatakāle pitaraü khandhe āropetvā mātarā\<*<12>*>/ dinnasa¤¤āya vātavegena pakkhanditvā paricchedanadãtãraü sampāpuõi. Sāpi āgantvā te apassantã\<*<13>*>/ anubandhi. Bodhisatto pitaraü gahetvā nadã- majjhaü agamāsi. Sā āgantvā nadãtãre ņhatvā attano pa- ricchedaü atikkantabhāvaü ¤atvā tatth' eva ņhitā\<*<14>*>/ "tāta pitaraü gahetvā ehi, ko mayhaü doso, tumhākaü\<*<15>*>/ maü\<*<16>*>/ nissāya kiü nāma na sampajjati, nivatta\<*<17>*>/ sāmãti" putta¤ ca pati¤ ca yāci. Atha brāhmaõo nadiü uttari. Sā puttam eva yācantã "tāta, mā evaü kari, nivattāhãti" āha. "Amma, mayaü manussā, tvaü yakkhinã, na sakkā sabba- kālaü tava santike vasitun\<*<18>*>/" ti. "N' eva nivattissasi\<*<19>*>/ tātā" 'ti. "âma ammā" 'ti. "Yadi\<*<20>*>/ na nivattissasi -- manussaloke jãvituü nāma dukkhaü, sippaü ajānantā jãvituü na sakkonti -- ahaü ekaü cintāmaõiü nāma vijjaü jānāmi, tassānubhāvena dvādasasaüvaccharamatthake gatānam pi\<*<21>*>/ padānupadaü sakkā gantuü\<*<22>*>/, ayaü te jãvikā bhavissati, gaõha\<*<22>*>/ tāta anaggha- mantan" ti tathāråpena dukkhena abhibhåtā\<*<24>*>/ puttasinehena \<-------------------------------------------------------------------------- 1 Bd saü. 2 Cs ya-, Bd palāya-. 3 Bd -na¤¤eva. 4 Bd omits te g. 5 Bd pi. 6 Bd -cchannena, Cs -ccha -corr. to -cchi-. 7 Bd -ņhānamimaü. 8 Bd -mā ti. 9 Bd omits tāva. 10 Bd -yojanaü. 11 Bd omits e-. 12 Bd tassā. 13 all three MSS. -ti. 14 Bd tatvā. 15 Bd omits tu-. 16 Cks me. 17 Bd nivattatu. 18 Bd nisãditun. 19 Ck -ttissa, Cs -ttissati corr. to -ssasi. 20 Bd tāta yadi, 21 Bd hatabhaõķampi. 22 Bd jānituü. 23 Bd ki ukkaõha-. 24 Bd ajjagatāpi. >/ #<[page 505]># %< 6. Padakusalamāõavajātaka. (432.) 505>% mantaü adāsi. Bodhisatto nadiyā ņhitako va mātaraü vanditvā hatthakacchapakaü\<*<1>*>/ katvā mantaü gahetvā mātaraü vanditvā "gacchatha ammā" 'ti āha. "Tāta tumhesu anivattantesu\<*<2>*>/ mayhaü jãvitaü n' atthãti" vatvā\<*<3>*>/ yakkhinã\<*<4>*>/ uraü pahari\<*<5>*>/, tāvad ev' assā\<*<6>*>/ puttasokena hadayaü phali, sā maritvā tatth' eva patitā. Bodhisatto tassā matabhāvaü ¤atvā pitaraü pak- kositvā\<*<7>*>/ mātu santikaü gantvā citakaü katvā jhāpetvā\<*<8>*>/ āëā- hanaü nibbāpetvā\<*<9>*>/ nānāvaõõehi pupphehi påjetvā\<*<10>*>/ roditvā pari- devitvā pitaraü ādāya Bārāõasiü gantvā\<*<11>*>/ "padakusalamāõavo dvāre ņhito" ti ra¤¤o paņivedetvā "āgacchatå" 'ti vutte pavisitvā\<*<12>*>/ vanditvā "tāta kiü sippaü jānāsãti" vutte "deva dvadasa- saüvaccharamatthake haņabhaõķaü\<*<13>*>/ padānupadaü gantvā\<*<14>*>/ gaõhituü jānāmãti" āha. "Tena hi maü upaņņhāhãti" āha. "Devasikaü\<*<15>*>/ sahassaü labhanto upaņņhahissāmãti". "Sādhu tāta upaņņhahā" 'ti rājā devasikaü sahassaü dāpesi\<*<16>*>/. Ath' ekadivasaü purohito rajānaü āha: "mahārāja, mayaü tassa māõavassa sippānubhāvena kassaci kammassa akatattā `sippaü atthi vā n' atthi vā' ti na jānāma, vãmaüsāma\<*<17>*>/ tāva nan" ti. Rājā "sādhå" 'ti sampaņicchitvā ubho pi nānāratanagopa- kānaü\<*<18>*>/ sa¤¤aü datvā ratanasāraü\<*<19>*>/ gahetvā pāsādā oruyha rājanivesane\<*<20>*>/ tikkhattuü andhitvā\<*<21>*>/ nisseõiü attharitvā pā- kāramatthakena\<*<22>*>/ bahi otaritvā vinicchayasālaü pavisitvā tattha nisãditvā puna gantvā nisseõiü attharitvā pākāramatthakena otaritvā antopure\<*<23>*>/ pokkharaõiyā tãraü gantvā pokkharaõiü tikkhattuü padakkhiõaü katvā otaritvā antopokkharaõiyaü bhaõķakaü\<*<24>*>/ ņhapetvā pāsādaü abhiråhiüsu\<*<25>*>/. Punadivase \<-------------------------------------------------------------------------- 1 Bd -kacchakaü. 2 Bd nivattesu. 3 Bd adds gāthamāha: Ehi putta nivattassa, mā anāthaü karohi me, Ajja puttaü apassanti yakkhini maraõaü gatā ti. 4 Bd adds pi. 5 Bd -ritvā. 6 Bd eva. 7 Bd -sāpetvā. 8 Bd omits jhā-. 9 Bd niņhāpetvā. 10 Bd adds vanditvā. 11 Bd adds rājadvāre thatvā. 12 Bd adds rājānaü. 13 Bd hatthabhaõķaü. 14 Bd omits gantvā. 15 Bd deva deva-. 16 Bd adāsi. 17 Bd vimaüsissāma. 18 Bd janāratana- 19 Bd adds bhaõķikaü. 20 Bd -sanadvāre. 21 so Ck; Cs āndhicakhitvā, Bd āvi¤cetvā, Bs āvi¤chetvā? 22 Bd -mattake. 23 Bd antepureneva. 24 Bd bhaõķi-. 25 Bd -råyhisuü. >/ #<[page 506]># %<506 IX. Navanipāta.>% "rājanivesanato kira ratanaü hariüså" 'ti ekakoëāhalaü ahosi. Rājā ajānanto viya hutvā Bodhisattaü pakkositvā\<*<1>*>/ "tāta, rāja- nivesanato bahuü ratanabhaõķaü haņam\<*<2>*>/, anuvijjituü vaņņa- tãti" āha. "Mahārāja, dvādasasaüvaccharamatthake haņa- bhaõķaü corānaü\<*<3>*>/ padānupadaü gantvā āharaõasamatthassa mama anacchariyaü ajjarattiü\<*<4>*>/ haņabhaõķaü āharituü, āharissāmi\<*<5>*>/ taü\<*<6>*>/, mā cintayitthā" 'ti. "Tena hi tāta āharā" 'ti. So "sādhu devā" 'ti gantvā mātaraü vanditvā mantaü parivattetvā mahātale ņhito va "mahārāja dvinnaü corānaü padaü pa¤¤āyatãti\<*<7>*>/" ra¤¤o ca purohitassa ca padānusārena sirigabbhaü pavisitvā tato nikkhamitvā pāsādā oruyha rājani- vesane\<*<8>*>/ tikkhattuü parigantvā\<*<9>*>/ padānusāren' eva pākārasamã- paü gantvā pākāre ņhatvā "mahārāja, imasmiü ņhāne pākārato muccitvā\<*<10>*>/ ākāse padaü pa¤¤āyati, nisseõiü dethā" 'ti nisse- õiü attharāpetvā pākāramatthakena otaritvā padānusāren' eva vinicchayasālaü gantvā puna rājanivesanaü āgantvā nisseõiü attharāpetvā pākāramatthakena oruyha pokkharaõiü gantvā tikkhattuü padakkhiõaü katvā "mahārāja corā imaü pokkha- raõiü otiõõā ti vatvā attanā ņhapitaü viya bhaõķakaü\<*<11>*>/ nã- haritvā ra¤¤o datvā\<*<12>*>/ "mahārāja, ime dve corā abhi¤¤āta- mahācorā\<*<13>*>/, iminā maggena rājanivesanaü abhiråëhā\<*<14>*>/" ti āha. Mahājano\<*<15>*>/ haņņhatuņņho\<*<16>*>/ aīguliyo poņhesi\<*<17>*>/, celukkhepā pa- vattiüsu\<*<18>*>/. Rājā cintesi: "ayaü māõavo padānusāren' eva\<*<19>*>/ gantvā corehi ņhapitabhaõķaņņhānam\<*<20>*>/ eva ma¤¤e jānāti, core pana gahetuü\<*<21>*>/ na sakkotãti". Atha naü āha: "corehi haņa- bhaõķaü tāva no tayā āhaņaü, core pana no gahetvā dātuü sakkhissasãti\<*<22>*>/". "Mahārāja, idh' eva corā, na\<*<23>*>/ dåre" ti\<*<24>*>/. \<-------------------------------------------------------------------------- 1 Bd -sāpetvā. 2 Bd adds handa naü. 3 Bd omits co-. 4 Bd omits ra-. 5 Bd sakkhissāmi. 6 Bd na-, Bs naü, Cs ta. 7 Bd adds vatvā. 8 Bd adds dvāre. 9 Bd parigahetvā. 10 Bd mu¤ci. 11 Bd bhaõķi-. 12 Bd dassesi. 13 Bd -tā-. 14 Bd -råhisuü. 15 Bd -ā. 16 Bd tuņhapahaņhā. 17 Bd pātesuü, Bd poņhesuü. 18 Bd -vattayisuü, Bs -yimsu. 19 Bd -rena. 20 Cks -taü bh-. 21 Bd gaõhituü. 22 Cks -tãti, Bds core pana na āhatā ti ko attho. 23 Bd naü, Bs naü corr. to na. 24 Bds add te. >/ #<[page 507]># %< 6. Padakusalamāõavajātaka. (432.) 507>% "Ko ca ko cā" 'ti. "Mahārāja yo\<*<1>*>/ icchati so va coro hotu\<*<2>*>/, tumhākaü bhaõķakassa\<*<3>*>/ laddhakālato paņņhāya corehi\<*<4>*>/ ko attho, mā pucchathā\<*<5>*>/" 'ti. "Tāta, ahaü tumhākaü\<*<6>*>/ deva- sikaü sahassaü dammi, core\<*<7>*>/ me gahetvā dehãti". "Ma- hārāja dhane laddhe kiü corehãti\<*<8>*>/". "Dhanato\<*<9>*>/ pi no tāta\<*<10>*>/ core laddhuü vaņņatãti". "Tena hi mahārāja `ime nāma corā' ti tumhākaü na\<*<11>*>/ kathessāmi, atãte pavattitakāraõaü\<*<12>*>/ pana vo āharissāmi, sace tumhe pa¤¤āvanto\<*<13>*>/ taü kāraõaü jānā- thā\<*<14>*>/" 'ti. So evaü vatvā atãtaü āhari: Mahāraja, atãte\<*<15>*>/ Bārāõasito avidåre nadãtãragāmake\<*<16>*>/ Pāņalo\<*<17>*>/ nāma eko naņo vasati\<*<18>*>/. So ekasmiü divase\<*<19>*>/ bhariyaü ādāya Bārāõasiü pavi- sitvā naccitvā\<*<20>*>/ gāyitvā dhanaü labhitvā ussavapariyosāne bahuü surābhattaü gāhāpetvā attano gāmaü gacchanto nadãtãraü patvā na- vodakaü āgacchantaü disvā\<*<21>*>/ suraü pivanto nisãditvā matto attano balaü ajānanto "mahāvãõaü gãvāya bandhitvā nadiü taritvā\<*<22>*>/ ga- missāmãti" bhariyaü hatthe\<*<23>*>/ gahetvā nadiü otari. Vãõāchiddehi udakaü pāvisi, atha naü sā vãõā udake osãdāpayi, Bhariyā pan' assa osãdanabhāvaü ¤atvā taü vissajjetvā uttaritvā tãre aņņhāsi. Naņa- Pāņalo\<*<24>*>/ sakiü ummujjati sakiü nimmujjati, udakaü pivitvā uddhu- mātodaro ahosi. Ath' assa bhariyā cintesi: "mayhaü sāmiko idāni marissati, ekaü naü gãtikaü\<*<25>*>/ yācitvā parisamajjhe taü gāyantã\<*<26>*>/ jãvikaü kappessāmãti" cintetvā "sāmi, tvaü udake nimmujjasi, ekaü me gãtakaü\<*<27>*>/ dehi, tena jãvikaü kappessāmãti" vatvā @*>/ Gaīgā vahati\<*<29>*>/ Pāņalaü\<*<30>*>/ vuyhamānaka\<*<31>*>/ bhaddan te, ekaü me gāhi\<*<32>*>/ gāthakan ti gātham āha\<*<33>*>/. || Ja_IX:50 ||>@ Tattha gāthakan ti khuddakaü\<*<34>*>/ gāthaü. \<-------------------------------------------------------------------------- 1 Bd yo mahārāja. 2 Ck hoti, Cs hoti corr. to hotu, Bd hoti adding tato. 3 Bd bhaõķi-. 4 Bd coro hoti. 5 Bd pucchitthā. 6 Bd tuyhaü. 7 Bds -raü. 8 Bd corehi ki. 9 Bd -ko. 10 Bd tāva. 11 Cs omits na. 12 Cks vattita-. 13 Bd pa¤¤a-. 14 Cks jāna-. 15 Bd omits mahārāja. 16 Bd nadãtire, omitting gā-. 17 Bd -li. 18 Bd nāma samajjo vassāti. 19 Bd ussavadi-. 20 Bd adds viõaü vāditvā. 21 Bd adds bhattaü bhu¤janto. 22 Bd ota-. 23 Bd omits ha-. 24 Bd natapātali. 25 Cs eka naü gãtikā, Bd ekaü gitaü. 26 all three MSS. -ti. 27 Cks gãta-, Bd gãtaü. 28 Bds vikkattitaü. 29 Bds vapati. 30 Bd pātali. 31 Bd -kaü. 32 Bdf dehi. 33 Cks omit gāthamāha. 34 Cs Bd -ka. >/ #<[page 508]># %<508 IX. Navanipāta.>% Atha naü naņa-Pāņalo\<*<1>*>/ "bhadde kathaü te\<*<2>*>/ gãtikaü\<*<3>*>/ dassāmi\<*<4>*>/, idāni maü\<*<5>*>/ mahājanassa paņisaraõabhåtaü udakaü\<*<6>*>/ māretãti" vatvā @@ gātham āha. Bodhisatto imaü gāthaü dassetvā\<*<7>*>/ "mahārāja, yathā\<*<8>*>/ udakaü mahājanassa paņisaraõaü tathā rājāno pi, tesaü san- tikā bhaye uppajjamāne\<*<9>*>/ taü bhayaü ko paņibāhissatãti" vatvā "mahārāja, idaü\<*<10>*>/ kāraõaü paņicchannaü, mayā pana\<*<11>*>/ paõķitavedanãyaü katvā kathitaü, jāna\<*<12>*>/ mahārājā" 'ti āha. "Tāta ahaü evaråpam pi\<*<13>*>/ paņicchannakathaü na jānāmi, core me gahetvā dehãti\<*<14>*>/". Ath' assa Mahāsatto "tena hi ma- hārāja idaü sutvā jānāhãti" aparam pi kāraõaü āhari: Deva pubbe imissā va\<*<15>*>/ Bārāõasiyā\<*<16>*>/ dvāragāme eko kumbha- kāro bhājanatthāya mattikaü āharanto ekasmiü ¤eva ņhāne ni- baddhaü gaõhitvā antopabbhāraü mahantaü āvāņaü khaõi. Ath' ekadivasaü tassa mattikaü gaõhantassa akālamegho\<*<17>*>/ uņņhahitvā ma- hāvuņņhiü pātesi\<*<18>*>/, udakaü avattharamānaü āvāņataņaü\<*<19>*>/ pātesi, ten' assa\<*<20>*>/ matthako\<*<21>*>/ bhijji. So paridevamāno\<*<22>*>/ @*>/, jātaü saraõato bhayan ti || Ja_IX:52 ||>@ gātham āha: Tattha nipãëetãti patitvā\<*<24>*>/ pãëeti bhindati. "Yathā hi deva mahājanassa paņisaraõabhåtā mahā- paņhavã\<*<25>*>/ kumbhakārassa sãsaü bhindi evaü\<*<26>*>/ mahāpaņhavi- same\<*<27>*>/ sabbalokassa paņisaraõe\<*<28>*>/ narinde\<*<28>*>/ uņņhāya corikaü\<*<29>*>/ karonte ko paņibāhissati, sakkhissasi mahārāja\<*<30>*>/ evaü paņic- \<-------------------------------------------------------------------------- 1 Bd -pātali. 2 Ck kathente, Cs kathenti, Bd kathaü tava. 3 Cks gãta-, Bd gitaü. 4 Bd dassessāmi. 5 Bd omits maü. 6 Bd adds maü. 7 Bd vatvā. 8 Bd adds hi deva. 9 Bd upanne. 10 Bd imam. 11 Bd omits pana 12 Bd -nāhi. 13 Bd -paü, omitting pi. 14 Bd adds āha. 15 Bd yeva. 16 Cs Bd -yaü. 17 Bd akālamahāmegho. 18 Bds pāvisi. 19 Bd taü āvātaü. 20 Bd tassa in the place of tenassa. 21 Cs -ke, Bd mattakaü. 22 Bd -vanto. 23 Bd nippiëeti, Ck nipãëesi, Cs nipãlesi. 24 Bd nippati. 25 Bd omits mahā. 26 Bd adds me. 27 Bd pathavisamena, omitting mahā. 28 Bd -ena. 29 Bd corakammaü. 30 Bd adds na. >/ #<[page 509]># %< 6. Padakusalamāõavajātaka. (432.) 509>% chādetvā kathitaü coraü jānitun" ti. "Tāta mayhaü paņic- channena kāraõaü n' atthi, `ayaü coro' ti evaü me coraü gahetvā dehãti". So rājānaü rakkhanto "tvaü coro" ti ava- tvā aparam pi udāharaõaü āhari: Mahārāja pubbe imasmiü yeva nagare ekassa purisassa gehaü\<*<1>*>/ ādittaü. So "anto pavisitvā bhaõķakaü\<*<2>*>/ nãharā" ti a¤¤aü āõāpesi. Tasmiü pavisitvā nãharante gehadvāraü pidahitaü\<*<3>*>/. So dhåmandho\<*<4>*>/ hutvā nikkhamanamaggaü alabhanto uppannaķāhadukkho\<*<5>*>/ anto ņhito va pavidevanto\<*<6>*>/: @*>/ sãtaü yena viha¤¤ati so maü ķahati\<*<8>*>/ gattāni, jātaü saraõato bhayan ti || Ja_IX:53 ||>@ gātham āha. Tattha so maü ķahatãti\<*<8>*>/ so me ķahati\<*<9>*>/, ayam eva vā pāņho. "Mahārāja, aggi viya mahājanassa paņisaraõabhåto eko manusso ratanabhaõķikaü hari, mā maü coraü pucchā" 'ti. "Tāta mayhaü coraü\<*<10>*>/ dehi yevā" 'ti. So rājānaü "tvaü coro" ti avatvā aparam pi udāharaõaü āhari: Deva pubbe imasmiü yeva nagare eko puriso atibahuü bhu¤jitvā jãrāpetuü asakkonto vedanāmatto\<*<11>*>/ hutvā paridevanto @*>/, jātaü saraõato bhayan ti || Ja_IX:54 ||>@ gātham āha. Tattha so maü bhutto vyāpādãti so odano bhutto maü vyāpādeti māreti\<*<13>*>/. "Mahārāja, bhattaü viya mahājanassa\<*<14>*>/ paņisaraõabhåto eko bhaõķakaü\<*<15>*>/ hari, tasmiü laddhe kiü coraü pucchasãti\<*<16>*>/". "Tāta sakkonto coraü me dehãti". So tassa sa¤¤āpanatthaü\<*<17>*>/ aparam pi udāharaõaü āhari: \<-------------------------------------------------------------------------- 1 Bd -he. 2 Bd bhaõķi-. 3 Bd pidahi. 4 Cs dhumanto, Bd sādhumāyanto. 5 Bd uppannamahādukkho hutvā. 6 Bd adds āha. 7 Cs paca-, Bd bhajanti. 8 Bdf ķayha-. 9 so me ķahati wanting in Bd. 10 Bd -re. 11 Bd -nappatto. 12 Bd vyāpādãhi, Bf byāpādeti. 13 Ck omits māreti. 14 Bd mahārājassa. 15 Bd -ķaü. 16 Bd paccāsisasãti. 17 Bd omits t. s. >/ #<[page 510]># %<510 IX. Navanipāta.>% Mahārāja pubbe\<*<1>*>/ imasmiü ¤eva nagare ekassa vāto uņņhahitvā gattāni bha¤ji\<*<2>*>/, so paridevanto\<*<3>*>/ @@ gātham āha. "Iti mahārāja saraõato bhayaü uppannaü, jān' etaü\<*<4>*>/ kā- raõan" ti. "Tāta coram eva\<*<5>*>/ dehãti". So tassa sa¤¤ā- panatthaü aparam pi udāharaõaü āhari: Deva atãte Himavantapasse\<*<6>*>/ viņapasampanno\<*<7>*>/ mahārukkho ahosi\<*<8>*>/ anekasahassānaü\<*<9>*>/ sakuõānaü nivāso, tassa dve sākhā a¤¤ama¤¤aü ghaņņesuü\<*<10>*>/, tato dhåmo uppajji, aggicuõõāni patiüsu, taü disvā sakuõajeņņhako @*>/ [vihaīgamā] so\<*<12>*>/ 'yaü aggiü pamu¤cati\<*<13>*>/, disā bhajatha vakkaīgā, jātaü saraõato bhayan ti (= J. I p.216.) || Ja_IX:56 ||>@ gātham āha. Tattha jagatiruhan ti mahãruhaü\<*<14>*>/. "Yathā hi deva rukkho pakkhãnaü paņisaraõaü evaü rājā mahājanassa\<*<15>*>/, tasmiü corikaü\<*<16>*>/ karonte ko paņibāhissati, sallakkhehi devā" 'ti. "Tāta mayhaü coram eva\<*<17>*>/ dehãti". Ath' assa so aparam pi udāharaõaü āhari: Mahārāja ekasmiü Kāsigāme\<*<18>*>/ a¤¤atarassa kulagharassa\<*<19>*>/ pac- chimabhāge kakkhaëasuüsumāranadã atthi, tassa ca kulassa eko va putto, so pitari kālakate mātaraü paņijaggi. Tassa mātā aniccha- mānass' ev' ekaü kuladhãtaraü ānesi. Sā pubbabhāge sassuü sam- piyāyitvā\<*<20>*>/ pacchā puttadhãtāhi vaķķhamānā taü nãharitukāmā ahosi. Tassāpi pana mātāpi tasmiü ¤eva\<*<21>*>/ ghare vasati. Sā sāmikassa san- tike sassuyā nānappakāraü dosaü vatvā paribhinditvā "ahaü te mātaraü posetuü na sakkomi, mārehi nan" ti vatvā "manussamaraõaü \<-------------------------------------------------------------------------- 1 Bd adds pi. 2 Bd sambha¤ji. 3 Bd adds gāthamāha. 4 Bd jāna taü. 5 Bd coraü me. 6 Bd -padese. 7 Bd sākhāvi-. 8 Bd adds pubbaphalasampanno. 9 Bd omits an-. 10 Bd saüghaņe-. 11 Bd jaggatiråpā. 12 Bd diso, Bf svā. 13 all four MSS. aggi, Bd samuccaüti, Bf pamuccati. 14 Bd sāruhi. 15 Bd rājamahārājassa. 16 Bd patissaraõaü in the place of tasmiü corikaü. 17 Bd core meva. 18 Bd kāsikagā-. 19 Bd kulassa. 20 Bd omits sam. 21 Bd yeva. >/ #<[page 511]># %< 6. Padakusalamāõavajātaka. (432.) 511>% nāma bhāriyaü\<*<1>*>/, kathaü naü\<*<2>*>/ māremãti" vutte\<*<3>*>/ "niddokkamanakāle naü\<*<4>*>/ ma¤caken' eva gahetvā suüsumāranadiyaü khipissāma, atha naü suüsumārā māressantãti\<*<5>*>/" āha. "Tuyhaü pana mātā kuhin\<*<6>*>/" ti. "Tassā\<*<7>*>/ yeva santike sayatãti\<*<8>*>/". "Tena hi gaccha, tassā ni- pannama¤cake\<*<9>*>/ rajjuü bandhitvā sa¤¤aü karohãti". Sā tathā katvā "katā me sa¤¤ā" ti āha. Itaro\<*<10>*>/ "thokaü adhivāsehi, manussā tāva sayantå\<*<11>*>/" 'ti niddāyanto viya nipajjitvā gantvā taü rajjukaü bhari- yāya mātu ma¤cake bandhitvā bhariyaü pabodhetvā ubho pi gantvā taü ma¤caken' eva saddhiü ukkhipitvā nadiyaü khipiüsu. Tattha naü\<*<12>*>/ suüsumārā viddhaüsetvā khādiüsu. Sā punadivase mātu pari- vattitabhāvaü\<*<13>*>/ ¤atvā "sāmi mama mātā va māritā, idāni tava mā- taraü māremā\<*<14>*>/" 'ti vatvā "tena hi sādhå" 'ti vutte "susāne citakaü katvā aggimhi naü pakkhipitvā māressāmā" 'ti āha. Atha naü niddāyamānaü ubho pi susānaü\<*<15>*>/ netvā ņhapayiüsu. Tatra\<*<16>*>/ sāmiko bhariyaü āha: "aggi te ābhato\<*<17>*>/" ti. "Pammuņņhā sāmãti\<*<18>*>/". "Tena hi gantvā ānehãti". "Na sakkomi sāmi gantuü, tayi gate pi ca\<*<19>*>/ ņhātuü\<*<20>*>/ na sakkhissāmi, ubho pi\<*<21>*>/ gacchissāmā\<*<22>*>/" 'ti. Tesu gatesu\<*<23>*>/ mahallikā\<*<24>*>/ sãtavātena pabodhitā susānabhāvaü ¤atvā "ime maü māretukāmā, aggiatthāya gatā" ti ca\<*<25>*>/ upadhāretvā "na me balaü jānatãti" ekaü kalebaraü\<*<26>*>/ ma¤cake nipajjāpetvā\<*<27>*>/ upari\<*<28>*>/ pilotikāya paņicchādetvā sayaü\<*<29>*>/ palāyitvā tatth' eva lenaguhaü\<*<30>*>/ pāvisi. Itare\<*<28>*>/ aggiü āharitvā mahallikā ti sa¤¤āya kalebaraü\<*<31>*>/ jhāpetvā pakkamiüsu. Ekena ca\<*<32>*>/ corena tasmiü guhāleõe bhaõķikā ņhapitā, so "taü gaõhissāmãti āgantvā mahallikaü disvā "ekā yakkhinã bhavissati\<*<33>*>/, bhaõķikā me amanussapariggahãtā jātā\<*<34>*>/" ti ekaü bhåta- vejjaü ānesi. Vejjo mantaü karonto guhaü pāvisi. Atha naü sā āha: "nāhaü yakkhinã, ehi ubho pi imaü dhanaü khādissāmā\<*<35>*>/" 'ti. "Kathaü saddhātabban" ti. "Tava jivhaü mama jivhāya ņhapehãti". So tathā akāsi. Ath' assa sā jivhaü ķasitvā\<*<36>*>/ chinditvā\<*<37>*>/ pātesi. Bhåtavejjo "addhā esā yakkhinãti" jivhāya lohitaü paggharantiyā \<-------------------------------------------------------------------------- 1 Bd bha-. 2 Bd omits naü. 3 Bd -ā. 4 Bd na. 5 Bd ka han. 6 Bd khādissantãti. 7 Bd kassa. 8 Bd suppatiti. 9 Ck -nnā-, Bd nippannaü pa¤cake. 10 Bd -rā. 11 Bd niddāyantu. 12 Bd adds niddāyamānaü. 13 Bd maritabhā-. 14 Bd mārehã. 15 Bd -ne. 16 Bd tattha. 17 Cs āhato, Bd ācākā, Bs ābhatā. 18 Bds pamuņņhasmiü sāmiti. 19 Bd omits ca. 20 Bd kātuü. 21 Bd adds mayaü. 22 Bd gacchāmā. 23 Bd adds mātu. 24 Bd -kāpi. 25 Bd omits ca. 26 Bd matakaligaraü gahetvā. 27 Bd omits ma¤--nipa--. 28 Bd adds pi. 29 Bd omits sa-. 30 Cks leõa-. 31 Bd kaliīgāraü. 32 Bd omits ca. 33 Bd -tãti. 34 Bd omits jātā. 35 Bd bhājessā-. 36 Bd upaķissitvā. 37 Bd omits chin-. >/ #<[page 512]># %<512 IX. Navanipāta.>% viravamāno palāyi. Mahallikā\<*<1>*>/ punadivase maņņasāņakaü\<*<2>*>/ nivāsetvā nānāratanabhaõķikaü\<*<3>*>/ gahetvā va\<*<4>*>/ gharaü agamāsi. Suõisā naü\<*<5>*>/ disvā "kahaü\<*<6>*>/ te amma idaü\<*<7>*>/ laddhan" ti pucchi. "Amma etasmiü susāne dārucitakāya jhāpitā\<*<8>*>/ evaråpaü labhantãti\<*<9>*>/". "Amma mayāpi sakkā laddhun" ti. "Mādisã hutvā labhissasãti". Sā piëandhana- bhaõķakalobhena\<*<10>*>/ sāmikass' akathetvā tattha attānaü jhāpesi. Atha naü punadivase sāmiko apassanto "amma imāya hi\<*<11>*>/ te\<*<12>*>/ velāya\<*<13>*>/ suõisā\<*<14>*>/ nāgacchatãti" āha. Sā taü "are\<*<15>*>/ pāpapurisa kiü matā nāma āgacchantãti" tajjetvā @*>/ somanassaü māliniü candanussadaü sā maü gharā nicchubhati\<*<17>*>/, jātaü saraõato bhayan ti || Ja_IX:57 ||>@ gātham āha. Tattha somanassan ti somanassaü uppādetvā, somanassā\<*<18>*>/ ti vā\<*<19>*>/ pāņho, somanassavatã\<*<20>*>/ hutvā\<*<21>*>/ ti attho, idaü vuttaü hoti: yam ahaü\<*<22>*>/ imaü me nissāya putto puttadhãtāhi\<*<23>*>/ vaķķhissati\<*<24>*>/ ma¤ ca mahallikakāle posessatãti\<*<25>*>/ māliniü candanussadaü\<*<26>*>/ katvā alaükaritvā somanassajātaü\<*<27>*>/ ānesiü sā maü ajja gharā nãharati, saraõato yeva\<*<28>*>/ bhayaü uppannan ti. "Mahārāja\<*<29>*>/, suõisā viya sassuyā mahājanassa rājā\<*<30>*>/ paņi- saranaü, tato bhaye uppanne kiü sakkā kātuü, sallakkhehi devā\<*<31>*>/" 'ti. "Tāta\<*<32>*>/, nāhaü tayā āhaņakāraõāni\<*<33>*>/ jānāmi, coram eva dehãti\<*<34>*>/". So "rājānaü rakkhissāmãti" puna\<*<35>*>/ aparam pi kāraõaü\<*<36>*>/ āhari: Deva pubbe imasmiü ¤eva\<*<37>*>/ nagare eko puriso patthanaü katvā puttaü labhi. So tassa\<*<38>*>/ jātakāle "putto me laddho" ti pãti- somanassajāto\<*<39>*>/ taü posetvā vayappattakāle dārena\<*<40>*>/ saüyojetvā apa- rabhāge jaraü patvā kammantaü adhiņņhātuü\<*<41>*>/ nāsakkhi. Atha naü putto "tvaü kammaü kātuü na sakkosi, ito nikkhamā" 'ti\<*<42>*>/ gehato \<-------------------------------------------------------------------------- 1 Bd -kāpi. 2 Bd maņhā-. 3 Bd -tanaübhaõķikaü katvā. 4 Bd omits va. 5 Bd omits naü. 6 Bd ku-. 7 Bd imaü. 8 Bd -tāya. 9 Bd -bhātãti. 10 Bd sā laddhabhaõķika-. 11 Cs omits hi, Bds pi. 12 Bds omit te. 13 Cs -yaü. 14 Bd adds te. 15 Bd hare. 16 Cks -yã, Bd sāmanussi, Bf mānayi. 17 Bd ghari niharitā, Bf gharā nicchurāti. 18 Bd adds jātā. 19 Bd pi. 20 Cs -vatvā. 21 Bd somanassapakatitā. 22 Cks mayhaü, Bds yaü maü. 23 Bd ime nissāya puttadhitā, Ck puttadhãtāya. 24 Bd -issanti. 25 Bd posissantãti. 26 Cs -nã-. 27 Cks -to, Bd -tā. 28 Bd adds me. 29 Bd -jā. 30 Bd omits rājā 31 Bd so. 32 Bd omits tāta. 33 Bd ānitakā. 34 Cs coremeva de-, Bd coraü me de-. 35 Bd omits puna. 36 Bd udāharaõaü. 37 Bd yeva. 38 Bd puttassa. 39 Bd omits pãti. 40 Bd asabbhāyena. 41 Cks adhiņņhi-. 42 Bd adds taü. >/ #<[page 513]># %< 6. Padakusalamāõavajātaka.(432.) 513>% nãhari. So kicchena kasirena bhikkhāya\<*<1>*>/ jãvikaü kappento pari- devamāno @*>/ yassa ca\<*<3>*>/ bhavam icchisaü\<*<4>*>/ so maü gharā nicchubhati, jātaü saraõato {bhayan} ti || Ja_IX:58 ||>@ gātham āha. Tattha so man ti so putto maü gharato nãharati, sv-āhaü {bhikkhaü} caritvā dukkhaü\<*<5>*>/ jãvāmi, saraõato yeva me bhayaü jātan\<*<6>*>/ ti. "Mahārāja yathā pitā\<*<7>*>/ nāma mahallako paņibalena puttena rakkhitabbo evaü sabbo\<*<8>*>/ pi janapado\<*<9>*>/ ra¤¤ā\<*<10>*>/ rakkhitabbo\<*<9>*>/, ida¤\<*<11>*>/ ca bhayaü uppajjamānaü sabbasatte rakkhantassa ra¤¤o santikā uppannaü, iminā kāraõena `asuko nāma coro' ti jāna devā" 'ti\<*<12>*>/ āha\<*<13>*>/. "Tāta nāhaü kāraõaü vā akāraõaü vā\<*<14>*>/ jānāmi, coraü vā me dehi tvaü ¤eva vā coro hohãti\<*<15>*>/" evaü rājā punappuna māõavaü anuyu¤ji. Atha naü so evam āha: "kiü pana mahārāja ekaüsen' eva\<*<16>*>/ coragahaõaü rocethā" 'ti\<*<17>*>/. "âma tātā 'ti. "Tena hi `asuko ca asuko ca\<*<18>*>/ coro' ti parisamajjhe pakāsemãti". "Evaü karohi tātā" 'ti. So tassa vacanaü sutvā "ayaü rājā attānaü rakkhituü na deti\<*<19>*>/, gaõhissāmi idāni\<*<20>*>/ coran" ti sannipatite mahājane āmantetvā @@ @@ imā gāthā āha. Tattha yato dakaü tadādittan ti yaü udakaü tad eva ādittaü, yato kheman ti yato rājato khemena bhavitabbaü tato va\<*<21>*>/ bhayaü uppannaü, attaguttā viharathā 'ti tumhe dāni\<*<22>*>/ anāthā jātā attānaü mā vināsetha, \<-------------------------------------------------------------------------- 1 Bd omits bhi-. 2 Bd nandibhayaü. 3 Bd ye sacce. 4 Cks icchiyaü, Bd icchayaü; cfr. Trenckner's excellent Pāli Miscellany p. 75. 5 Ck -ā, Bd -ena. 6 Bd uppannan. 7 Bd omits pitā. 8 Bd -e. 9 Bd -ā. 10 Bds add ca purohitena ca. 11 Bd ima¤. 12 Cs nāma devā ti jāna devanā ti, Bd nāma corā ti jānāti devā ti. 13 Ck omits āha, Bd vatvā. 14 Bd omits vā ak--vā. 15 Ck hotãti, Bd coram eva dehiti tva¤¤e hi coro sãti. 16 Bd -sena. 17 Bds -gahaõaü coro me dethā ti vadeyya. 18 Bd omits ca asu--ca. 19 Ck detãti, Cs detãti corr. to deti. 20 Bd omits idāni. 21 Ck ca, Bd omits va. 22 Bd idāni. >/ #<[page 514]># %<514 IX. Navanipāta.>% attanā va guttā hutvā attano santakaü dhanadha¤¤aü rakkhatha\<*<1>*>/, rājā nāma mahājanassa paņisaraõaü, tato va\<*<2>*>/ tumhākaü bhayaü uppannaü, rājā ca purohito ca vilopakhādakacorā\<*<3>*>/, sace core gahetukām' attha\<*<4>*>/ ime dve gaõ- hitvā\<*<5>*>/ kammakaraõaü karothā\<*<6>*>/ 'ti. Te tassa kathaü sutvā cintayiüsu: "ayaü rājā\<*<7>*>/ rakkha- õāraho\<*<8>*>/ pi samāno idāni a¤¤ass'\<*<9>*>/ upari dosaü āropetvā attano bhaõķakaü\<*<10>*>/ sayam eva pokkharaõiyaü ņhapetvā coraü pari- yesāpeti, ito dāni paņņhāya puna corakammassa akaraõatthāya mārema naü pāparājānan" ti daõķamuggarādihatthā\<*<11>*>/ uņņhāya tatth' eva\<*<12>*>/ rājāna¤ ca purohita¤ ca pothetvā\<*<13>*>/ jãvitakkhayaü pāpetvā Mahāsattaü abhisi¤citvā rajje patiņņhāpesuü\<*<14>*>/. Satthā imaü desanaü\<*<15>*>/ āharitvā "anacchariyaü upāsaka paņha- viyaü padasa¤jānanaü, porāõakapaõķitā tāva\<*<16>*>/ ākāse padaü sa¤jā- niüså" 'ti vatvā saccāni pakāsetvā jātakaü samodhānesi (Saccapari- yosāne upāsako ca putto ca sotāpattiphale patiņņhitā): "Tadā pitā Kassapo ahosi, padakusalamāõavo\<*<17>*>/ aham evā" 'ti. Padakusala- māõavajātakaü\<*<18>*>/ $<7. Lomasakassapajātaka.>$ Assa Inda-samo rājā ti. Idaü Satthā Jetavane vi- haranto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi bhikkhuü Satthā "saccaü kira tvaü ukkaõņhito\<*<19>*>/" ti pucchitvā "saccan ti vutte "bhikkhu\<*<20>*>/ yasasamaīgino pi\<*<21>*>/ āyasakyaü pā- puõanti\<*<22>*>/, kilesā nām' ete\<*<23>*>/ parisuddhasatte pi saükiliņņhe\<*<24>*>/ karonti pag eva tādisan" ti vatvā\<*<25>*>/ atãtaü āhari: Atãte Bārāõasi-ra¤¤o\<*<26>*>/ Brahmadattassa putto Brah- madattakumāro nāma purohitaputto ca Kassapo nāma\<*<27>*>/ \<-------------------------------------------------------------------------- 1 Bd dhanaü hira¤¤aü rajataü vā rakkhaü vijānātha. 2 Bd omits va. 3 Cs -khādacorakā. 4 Bd gaõhitu-. 5 Bd gahe-. 6 Bd -kāraõaü karissathā. 7 Bd omits rā-. 8 Bd rakkhito. 9 Bd -ssa. 10 Bd -di-. 11 Ck -rāti-, Cs -rāni- corr. to -rādi-. 12 Bd omits tattheva. 13 Bd thapetvā. 14 Bd patiņha-. 15 Bd dhammade-. 16 Bd omits tāva. 17 Bd adds pana. 18 Cks omit kusala. 19 Bd adds si. 20 Bd sinerukampanavāto kiü purāõapaõõāni na kampessati. 21 Bd omits pi and adds asappurisā. 22 Bd ayasasaükhaü sampā-. 23 Ck nomato, Bd nāmaü. 24 Bd -liņhaü. 25 Bd adds tena yācito. 26 Bd bārāõasãyaü brahmadatte rajjaü kārente. 27 Bd lāmakassapo nāma dve. >/ #<[page 515]># %< 7. Lomasakassapajātaka. (433.) 515>% sahāyakā hutvā ekācariyakule sabbasippāni uggaõhiüsu. Apara- bhāge kumāro\<*<1>*>/ pitu accayena rajje patiņņhāsi. Kassapo cin- tesi: "mayhaü sahāyo rājā jāto, idāni me mahantaü\<*<2>*>/ issari- yaü\<*<3>*>/ dassati, kiü me issariyena, ahaü mātāpitaro ca rājāna¤ ca āpucchitvā pabbajissāmãti" so rājāna¤ ca mātāpitaro ca āpucchitvā Himavantaü pavisitvā isipabbajjaü\<*<4>*>/ pabbajitvā sattame divase\<*<5>*>/ abhi¤¤ā ca samāpattiyo ca nibbattetvā u¤chā- cariyāya yāpento vihāsi. Pabbajitaü pana Lomasakassapo ti sa¤jāniüsu. Parimāritindriyo\<*<6>*>/ ghoratapo tāpaso ahosi. Tassa pana tapatejena\<*<7>*>/ Sakkabhavanaü\<*<8>*>/ kampi. Sakko āvajjamāno taü disvā cintesi: "ayaü tāpaso ativiya uggatejo Sakka- bhāvāpi maü cāveyya\<*<9>*>/, Bārāõasira¤¤ā saddhiü ekato hutvā tapam assa\<*<10>*>/ bhindissāmãti" so Sakkānubhāvena aķķharatta- samaye\<*<11>*>/ Bārāõasira¤¤o sirigabbhaü pavisitvā sakalagabbhaü sarãrappabhāya obhāsetvā ra¤¤o santike ākāse ņhito "uņņhehi mahārājā" 'ti rājānaü pabodhesi "ko si nāma tvan" ti ca\<*<12>*>/ vutte "Sakko ham asmãti" āha. "Kimatthaü āgato sãti". "Ma- hārāja sakala-Jambudãpe ekarajjaü icchasi na icchasãti\<*<13>*>/". "Kissa na icchāmãti". Atha naü Sakko "tena hi Lomasa- kassapaü ānetvā pasughātaya¤¤aü yajāpehi, Sakka-samo ajarāmaro hutvā sakala-Jambudãpe rajjaü karissasãti" vatvā paņhamaü gātham āha: @*>/ accantaü\<*<15>*>/ ajarāmaro sace tvaü\<*<16>*>/ ya¤¤aü yājeyya\<*<17>*>/ isiü Lomasakassapan ti. || Ja_IX:61 ||>@ Tattha assā ti bhavissasi\<*<18>*>/, yājeyyā 'ti sace tvaü ara¤¤āyatanato isiü Lomasakassapaü ānetvā ya¤¤aü yajissasi\<*<19>*>/. Tassa vacanaü sutvā rājā "sādhå" 'ti sampaņicchi. Sakko "tena hi mā papa¤caü karãti" vatvā pakkāmi. Rājā \<-------------------------------------------------------------------------- 1 Bd brahmadattaku-. 2 Bd -te. 3 Bd -ye. 4 Bd omits isi. 5 Bd adds pa¤ca. 6 Bd paramajitindri-. 7 Bd omits pana tapa. 8 Bd sakkassa-. 9 Bd sakkabhavanampi maü cāleyya. 10 Bd tāpasassa sãlaü. 11 Bd -tti-. 12 Bd omits ca. 13 Bd omits na icchasã. 14 Cks -jā. 15 Bd -ta. 16 Cks taü. 17 Bdf ya-. 18 Bd -ti. 19 Bd yajeyyāsiti. >/ #<[page 516]># %<516 IX. Navanipāta.>% punadivase Sayhaü\<*<1>*>/ nāma amaccam pakkositvā\<*<2>*>/ "samma\<*<3>*>/ mayhaü piyasahāyassa\<*<4>*>/ Lomasakassapassa santikaü gantvā mama vacanena evaü vadehi: `rājā\<*<5>*>/ tumhehi ya¤¤aü\<*<6>*>/ yajā- petvā sakala-Jambudãpe ekarājā bhavissati, tumhākam pi yattakaü padesaü icchatha tattakaü dassati, mayā saddhiü ya¤¤aü yajituü āgacchathā"' 'ti. So "sādhu devā" 'ti tāpa- sassa vasanokāsaü jānanatthaü nagare bheri¤ carāpetvā ekena vanacarakena\<*<7>*>/ "ahaü jānāmãti" vutte taü purato katvā ma- hantena parivārena tattha gantvā isiü vanditvā ekamantaü nisinno taü sāsanaü ārocesi. Atha naü so "Sayha\<*<8>*>/ kiü nām' etaü kathesãti" vatvā paņikkhipanto catasso gāthā abhāsi: @@ @*>/ brāhmaõa yā vutti vinipātena adhammacaraõena vā. || Ja_IX:63 ||>@ @@ @@ Tattha sasamuddapariyāyan ti sasamuddaparikkhepaü, mahiü sā- garakuõķalan ti cattāro dãpe parikkhipitvā ņhitasāgarehi kaõõavalliyā ņhapita- kuõķalehi viya samannāgataü, saha nindāyā 'ti iminā pasughātakammaü katan ti imāya nindāya saha cakkavāëapariyantaü mahāpaņhaviü\<*<10>*>/ na icchāmãti vadati, yā vutti vinipātenā 'ti narake vinipātakammena yā ca jãvikavutti\<*<11>*>/ hoti taü dhiratthu, garahāmi taü vuttin ti dãpeti, sā jãvikā ti pabbajitassa mattikāpattaü ādāya paragharāni upasaükamitvā āhārapariyesanajãvikā yasa dhanalābhato sataguõena varatarā ti attho, api rajjena taü varan ti anā- gārassa sato a¤¤aü avihiüsantassa\<*<12>*>/ paribbajanaü\<*<13>*>/ sakala-Jambudãparaj- jena\<*<14>*>/ pi varan ti attho. Amacco tassa kathaü sutvā gantvā ra¤¤o ārocesi. Rājā "anāgacchante kiü sakkā kātun" ti tuõhã ahosi. Puna Sakko \<-------------------------------------------------------------------------- 1 Bd se-. 2 Bd pakkosāpetvā. 3 Bd amma. 4 Bd -hāyakassa, Cks mayham pisahāyassa. 5 Bd adds kira. 6 Bd tumhe pasughātaya¤¤aü. 7 Bd -cā-. 8 Bd so āha mayhaü. 9 Bd dhanalābhaü yasalā-. 10 Bd omits mahā. 11 Bd ci jivita-. 12 Cks ahiüsanassa. 13 Bd pabbajjitānaü. 14 Cks -dãpena rajjena. >/ #<[page 517]># %< 7. Lomasakassapajātaka. (433.) 517>% aķķharattasamaye\<*<1>*>/ āgantvā ākāse ņhatvā "kiü mahārāja Lo- masakassapaü\<*<2>*>/ ānāpetvā\<*<3>*>/ ya¤¤aü na\<*<4>*>/ yājāpesãti" āha. "Pesite pi\<*<5>*>/ nāgacchatãti". "Mahārāja, attano dhãtaraü Candavatã- kumāriü alaükaritvā Sayhassa\<*<6>*>/ hatthe\<*<7>*>/ pesetvā `sace kirā- gantvā ya¤¤aü yajissasi rājā te imaü kumārikaü dassatãti' vadāpehi, addhā so kumārikāya paņibaddhacitto\<*<8>*>/ āgacchissatãti". Rājā "sādhå" 'ti sampaņicchitvā punadivase Sayhassa\<*<9>*>/ hatthe dhãtaraü pesesi. So dhãtaraü\<*<10>*>/ gahetvā tattha gantvā isiü vanditvā paņisanthāraü katvā devaccharāpaņibhāgaü\<*<11>*>/ rāja- dhãtaraü tassa dassetvā ekamantaü aņņhāsi. So indriyāni bhinditvā taü olokesi, sah'\<*<12>*>/ olokanen' eva paņibaddhacitto hutvā jhānā\<*<13>*>/ parihāyi. Amacco tassa paņibaddhabhāvaü\<*<14>*>/ ¤atvā "bhante sace kira ya¤¤aü yajissatha rājā vo\<*<15>*>/ imaü pādaparicārikaü\<*<16>*>/ katvā dassatãti". So kilesavasena kam- panto\<*<17>*>/ "imaü kira me dassatãti" āha. "âma ya¤¤aü yajan- tassa te dassatãti". So "sādhu, imaü labhanto yajissāmãti" vatvā taü gahetvā sah' eva jaņāhi alaükatarathaü abhiruyha Bārāõasiü agamāsi. Rājāpi "āgacchati kirā" 'ti sutvā va\<*<18>*>/ ya¤¤āvāņe kammaü paņņhapesi. Atha naü āgataü disvā "sace\<*<19>*>/ ya¤¤aü yajissatha ahaü\<*<20>*>/ Inda-samo bhavissāmi\<*<21>*>/, ya¤¤apariyosāne vo\<*<22>*>/ dhãtaraü dassāmãti" āha. Kassapo "sādhå" 'ti sampaņicchi. Atha naü rājā punadivase ādāya Candavatiyā saddhiü yeva ya¤¤āvāņaü gato. Tattha hatthi- assausabhādisabbacatuppadā\<*<23>*>/ paņipāņiyā ņhapitā va ahesuü. Kassapo te\<*<24>*>/ sabbe hanitvā ca\<*<25>*>/ ghātetvā ca\<*<26>*>/ ya¤¤aü yajituü ārabhi. Atha naü tattha sannipatito mahājano disvā\<*<27>*>/ "idan \<-------------------------------------------------------------------------- 1 Bd -tti-. 2 Bd lomaka-. 3 Bd ānetvā. 4 Bd omits na. 5 Ck yājāpesi te pi, Bd yajāpesãti ahaü pesito pi. 6 Cs sahāyassa, Bd seyhaü. 7 Bd tattheva. 8 Bd adds hutvā. 9 Bd seyassa. 10 Bd rājadhã-. 11 Bd -ra-. 12 Bd saha. 13 Bd ņhānā. 14 Bd -bhandhacittabhā-. 15 Bd te. 16 Bd imaü dārikaü pari-. 17 Cks -pe-. 18 Bd omits va. 19 Cs sve, Ck veyava corr. to yeva? Bd omits sace. 20 Bd yajissāhi athāhaü. 21 Cks -mãti. 22 Bd te. 23 Ck -dã-, Cs omits sabba, Bd -catukkapādāya. 24 Bd omits te. 25 Bd ānetvā va. 26 Bd omits ca. 27 Bd omits di-. >/ #<[page 518]># %<518 IX. Navanipāta.>% te\<*<1>*>/ Lomasakassapa\<*<2>*>/ ayuttaü appatiråpaü, kin nām' etaü karo- sãti" vatvā paridevanto dve gāthā abhāsi: @@ @*>/ Candavatã vācapeyyaü\<*<4>*>/ ayājayãti\<*<5>*>/. || Ja_IX:67 ||>@ Tattha balaü cando balaü suriyo ti mahāndhakāravidhamane\<*<6>*>/ a¤¤aü balaü nāma\<*<7>*>/ n' atthi, candimasuriyā va tattha\<*<8>*>/ balavanto\<*<9>*>/ ti attho, samaõabrāhmaõā ti iņņhāniņņhavisayavegasahane\<*<10>*>/ khantibala¤āõabalena sam- annāgatā samitapāpā bāhitapāpā\<*<11>*>/ samaõabrāhmaõā, balaü velā samud- dassā 'ti mahāsamuddassa uttarituü adatvā\<*<12>*>/ udakaü āvaritvā ņhānasamattha- tāya\<*<13>*>/ velā balaü\<*<14>*>/ nāma, balātibalan ti itthiyo pana visada¤āõe\<*<15>*>/ pi avãta- rāge attano vasaü\<*<16>*>/ ānetvā vināsetuü samatthatāya etehi sabbehi balehi atibalā nāma, sabbabalehi itthibalam eva mahantan ti attho, yathā ti yasmā, pitu atthā ti pitu vaķķhiatthāya\<*<17>*>/, idaü vuttaü hoti: yasmā imaü uggatapaü samānaü sãlādãnaü guõānaü esitattā isiü ayaü Candavatã nissãlaü katvā pitu atthāya\<*<18>*>/ vācapeyyaya¤¤aü\<*<19>*>/ yājeti\<*<20>*>/ tasmā jānitabbam etaü: balāti- balam itthiyo ti. Tasmiü samaye Kassapo ya¤¤aü yajanatthāya "maī- galahatthiü gãvāya paharissāmãti" khaggaratanaü ukkhipi. Hatthi taü disvā maraõabhayatajjito mahāviravaü viravi\<*<21>*>/. Tassa ravaü sutvā sesāpi hatthiassausabhā\<*<22>*>/ maraõabhayena viraviüsu, mahājano pi viravi. Kassapo taü mahāviravaü\<*<23>*>/ sutvā saüvegappatto hutvā attano jaņādãni\<*<24>*>/ olokesi. Ath' assa jaņā massu kucchilomāni\<*<25>*>/ uralomāni\<*<26>*>/ pākaņāni ahesuü. So vippaņisārã hutvā "ananuråpaü vata me pāpakammaü katan" ti saüvegaü pakāsento aņņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bd kandante. 2 Bd lomaka-. 3 Cks -aü, Bf atta. 4 Ck vācāpeyyaü, Cs vācāpeyya, Bf vādhapeyya. 5 Bd sayājesãti, Bf ayādasi, Cks ayāca-. 6 Bd andha-. 7 Bd omits nāma. 8 Cs vattha, Bd vettha in the place of va tattha. 9 Cks balavābalavanto. 10 Bd -yasaüvega-. 11 Bd omits bā-. 12 Bd addhitvā. 13 Bd -tuü ānetvā vināsesuü samatthatāya. 14 Bd velāya-, Cs velāya- corr. to velā-. 15 Bd vitarāge. 16 Bd attanā balaü. 17 Bd vuķhi-. 18 Bd vuķhiat-. 19 Bd -yyaü-, Ck vaca-. 20 Bds ya-. 21 Bd mahāravaü ravi. 22 Bd -bhādayo. 23 Bd mahāra-. 24 Cks -ņāni. 25 Bd jaņa-. 26 Bd omits ura-. >/ #<[page 519]># %< 7. Lomasakassapajātaka. (433.) 519>% @*>/ lobhā pakataü kammaü kaņukaü kāmahetukaü, tassa målaü gavesissaü, checchaü\<*<2>*>/ rāgaü sabandhanan ti. || Ja_IX:68 ||>@ Tass' attho: mahārāja, yaü etaü mayā Candavatiyā lobhaü uppādetvā tena lobhena pakataü kāmahetukaü\<*<3>*>/ pāpaü\<*<4>*>/ taü\<*<5>*>/ kaņukaü tikhiõavipākaü, tassāhaü ayonisomanasikārasaükhātaü målaü gavesissaü, alam me iminā khag- gena, pa¤¤ākhaggaü\<*<6>*>/ nãharitvā subhanimittabandhanena saddhiü sabandhanaü rāgaü chindissāmãti. Atha naü rājā "mā bhāyi samma, idāni te Candavatã- kumāri¤ ca\<*<7>*>/ raņņha¤ ca sattaratanarāsi¤ ca dassāmi\<*<8>*>/, yajāhi ya¤¤an" ti āha. Taü sutvā Kassapo "na me mahārāja iminā kilesen' attho\<*<9>*>/" ti vatvā osānagātham āha: @*>/ pahāya kāme, tav' eva raņņhaü Candavatã ca hotå 'ti. || Ja_IX:69 ||>@ Tattha subahåpãti\<*<11>*>/ atibahuke pi\<*<12>*>/, tapo karissāmãti sãlasaüyama- tapam\<*<13>*>/ eva karissāmãti. So evaü vatvā kasiõaü\<*<14>*>/ samannāharitvā naņņhaü vi- sesaü uppādetvā ākāse pallaükena nisãditvā ra¤¤o dhammaü desetvā\<*<15>*>/ "appamatto hohãti" ovaditvā ya¤¤āvāņaü viddhaü- sāpetvā mahājanassa abhayadānaü\<*<16>*>/ dāpetvā ra¤¤o yācantass' eva\<*<17>*>/ uppatitvā attano vasanaņņhānam eva gantvā yāvajãvaü Brahmavihāre bhāvetvā\<*<18>*>/ Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<19>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi (Saccapariyosāne ukkaõņhitabhikkhu arahatte\<*<20>*>/ patiņņhahi): "Tadā Sayhamahāmacco Sāriputto ahosi, Lomasakassapo\<*<21>*>/ aham evā" 'ti. Lomasakassapajātakaü\<*<22>*>/ \<-------------------------------------------------------------------------- 1 so all four MSS. 2 Ck chejjaü, Cs checcha, Bd chijjaü. 3 Bd omits kā- 4 Ck papā. 5 Bd kataü. 6 Cks ma¤¤ā-. 7 Ck -rã ca, Cs -rãva, Bd -tikumāri ca. 8 Cks -mãti. 9 Bd -sena attho. 10 Bd cari-. 11 Bd adds te. 12 Cks ti. 13 Bd -yamam. 14 Cks -na. 15 Bd omits dhde-. 16 Ck abhayaü-, Bd ādāya-. 17 Bd yācante yeva. 18 Bd -jãvaü thatvā āyuhapariyosāne. 19 Bd dhammade-. 20 Bd sotāpattiphale. 21 Bd lomakas-. 22 Bdf lomakas-, Bd adds sattamaü. >/ #<[page 520]># %<520 IX. Navanipāta.>% $<8. Cakkavākajātaka.>$ Kāsāyavatthe ti. Idaü Satthā Jetavane viharanto ekaü lolabhikkhuü ārabbha kathesi. So kira lolo ahosi paccayaluddho ācariyupajjhāyavattādãni chaķķetvā pāto va Sāvatthiü pavisitvā Vi- sākhāya gehe anekakhādaniyaparivāravarayāguü\<*<1>*>/ pivitvā divā\<*<2>*>/ nā- naggarasaü\<*<3>*>/ sālimaüsodanaü\<*<4>*>/ bhu¤jitvāpi tenātitto\<*<5>*>/ tato Cullānātha- piõķikassa Kosalara¤¤o ti tesaü tesaü nivesanāni\<*<6>*>/ sandhāya vicarati\<*<7>*>/. Ath' ekadivasaü tassa lolabhāvaü ārabbha dhammasabhāyaü kathaü samuņņhāpesuü. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte taü bhik- khuü pakkosāpetvā "saccaü kira tvaü\<*<8>*>/ lolo" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu kasmā lolo si\<*<9>*>/, pubbe pi tvaü lola- bhāvena Bārāõasiyaü hatthikuõapādãhi\<*<10>*>/ atitto tato nikkhamitvā Gaīgākåle\<*<11>*>/ vicaranto Himavantaü paviņņho" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente eko lolakāko Bārāõasiyaü hatthikuõapādãni khāditvā caranto\<*<12>*>/ tehi atitto "Gaīgākåle\<*<11>*>/ macchamedaü\<*<13>*>/ khādissāmãti" vatvā\<*<14>*>/ tat- tha\<*<15>*>/ matamacche khādanto katipāhaü vasitvā Himavantaü pavisitvā nānāvidhāni\<*<16>*>/ phalāphalāni khādanto pahåtamaccha- kacchapaü\<*<17>*>/ mahantaü padumasaraü patvā tattha suvaõõa- vaõõe dve cakkavāke sevāle\<*<18>*>/ khāditvā vasante disvā "ime ativiya vaõõasampannā sobhaggappattā, imesaü bhojanaü manāpaü bhavissati, imesaü bhojanaü pucchitvā aham pi tad eva\<*<19>*>/ bhu¤jitvā suvaõõavaõõo bhavissāmãti" cintetvā tesaü santikaü gantvā paņisanthāraü katvā ekasmiü sākhāpariyante nisãditvā tesaü pasaüsanapaņisaüyuttaü paņhamaü gātham āha: @*>/ carante, kaü aõķajaü aõķajā\<*<21>*>/ mānusesu jātiü pasaüsanti, tad iügha bråthā\<*<22>*>/ 'ti. || Ja_IX:70 ||>@ \<-------------------------------------------------------------------------- 1 Bd -niyaü vā yāguü vā. 2 Bd omits di-. 3 Bd -sa. 4 Bd -maüsādãni. 5 Bd tena a-. 6 Bd -naü. 7 Bd -ri. 8 Bd adds bhikkhu. 9 Cks ti. 10 Bd -pādãni khāditvā vicaranto tehi. 11 Cks -kule, Bds -tãre. 12 Bd vica-. 13 Bd -maüsaü. 14 Bd gantvā. 15 Bd adds pi. 16 Bd omits vidhāni. 17 Bd bahumacchakacchapasevitaü. 18 Bd -laü. 19 Bd tatheva. 20 Bd nanda-. 21 all four MSS. -ja. 22 Bd bruhi >/ #<[page 521]># %< 8. Cakkavākajātaka. (434.) 521>% Tattha kāsāyavatthe ti suvaõõavaõõe kāsāyavatthanivatthe viya, duve duve ti dve dve hutvā, nandimane\<*<1>*>/ ti tuņņhacitte, kaü aõķajaü aõķajā\<*<2>*>/ mānusesu jātiü pasaüsantãti ambho aõķajā tumhe mānusesu pasaüsantā kaü aõķajan ti kataran nāma aõķajan ti vatvā pasaüsanti, kaü sakuõaü nāmā 'ti\<*<3>*>/ vatvā tumhe manussānaü antare vaõõentãti attho, kaü aõķajaü aõķaja- mānuseså 'ti pi pāņho, tass' attho: tumhe aõķajesu ca manussesu ca kataraü aõķajan ti vatvā pasaüsantãti. Taü sutvā cakkavāko dutiyaü gātham āha: @*>/ cakkavāke vadanti, kalyāõabhāv' amha\<*<5>*>/ dijesu sammatā, abhãtaråpā vicarāma aõõave ti. || Ja_IX:71 ||>@ Tattha manussahiüsā 'ti kāko manusse hiüsati viheņheti, tena taü\<*<6>*>/ evaü ālapati, anubbate\<*<4>*>/ ti a¤¤ama¤¤aü anugate sammodamāne\<*<7>*>/ piyasaü- vāse, cakkavāke ti cakkavākā nāma\<*<8>*>/ sā aõķajajātãti pasaüsanti vaõõenti kathenti, dijeså 'ti yattakā pakkhino nāma tesu mayaü kalyāõabhāvā ti pi manussesu sammatā, dutiye atthavikappe: manussesu amhe cakkavākā ti pi vadanti, dijesu pana mayaü kalyāõabhāvā ti sammatā\<*<9>*>/, kalyāõabhāvā ti no dijā vadanti, aõõave ti imasmiü ņhāne saro aõõavo ti vutto, imasmiü padumasare mayam\<*<10>*>/ eva dve janā paresaü ahiüsanato abhãtaråpā vicarāmā 'ti attho, imissā pana gāthāya catutthaü pādaü\<*<11>*>/: na ghāsahetu pakaroma. \<*<12>*>/ pāpan ti paņhanti\<*<13>*>/, tass' attho: yasmā mayaü ghāsahetu pāpaü na karoma tasmā ka- lyāõabhāvā ti amha\<*<14>*>/ manussesu ca dijesu ca sammatā ti. Taü sutvā kāko tatiyaü gatham āha: @*>/, bala¤ ca vaõõo\<*<16>*>/ ca anapparåpo\<*<17>*>/ ti. || Ja_IX:72 ||>@ Tattha kin ti pucchāvasena ālapanaü, kiü bho cakkavākā ti vuttaü hoti, aõõave ti imasmiü sare, bhu¤je ti bhu¤jitvā\<*<18>*>/ ti attho, maüsaü kuto khādathā 'ti katarapāõãnaü\<*<19>*>/ sarãrato maüsaü khādatha, bhu¤jatha vo\<*<20>*>/ \<-------------------------------------------------------------------------- 1 Bd nanda-. 2 all three MSS. -ja. 3 Bd kaü aõķajaü kataraü vā akataraü vā aõķajanti ki saguõā nāma ti. 4 Bd anupubbake. 5 Bd -he. 6 Bd naü. 7 Cks -no. 8 Bd cakkavakkanāmake. 9 Bd omits kaly--ti sam-. 10 Bd sayam. 11 Bd pa-. 12 Cks pakāroma, Bd pika-. 13 Ck patiņhanti, Bd omits pa-. 14 Cks amhe, Bd amhākaü. 15 Bd abhiõhaü. 16 Bd rupa¤. 17 Bd -pā. 18 Bd ki bhu¤ce. 19 Ck -pāõinaü, Cs -õinaü corr. to -nãnaü, Bd -raü pāõinaü. 20 Bd te. >/ #<[page 522]># %<522 IX. Navanipāta.>% ti vokāro nipātamattaü vā\<*<1>*>/ parapadena vāssa\<*<2>*>/ sambandho: bala¤ ca vo vaõõo\<*<3>*>/ ca anapparåpo\<*<4>*>/ ti. Tato cakkavāko catutthaü gātham āha: @*>/ maüsaü kuto khādituü cakkavāke, sevālabhakkh' amha\<*<6>*>/ avākabhojanā, na ghāsahetå\<*<7>*>/ pakaroma\<*<8>*>/ pāpan ti. || Ja_IX:73 ||>@ Tattha cakkavāke ti cakkavākassa, avākabhojanā ti vakkalarahitauda- kabhojanā\<*<9>*>/, amhākaü hi sevālo\<*<10>*>/ c' eva udaka¤ ca bhojanan ti dasseti, na ghāsahetå ti tumhādisā viya mayaü ghāsahetu pāpaü na karoma\<*<11>*>/ Tato kāko dve gāthā abhāsi: @*>/, asmiü bhave bhojanasannikāso ahosi me pubbe, tato me\<*<13>*>/ a¤¤athā, icc-eva me vimati ettha jātā. || Ja_IX:74 ||>@ @*>/ phalāni bhu¤je annāni ca\<*<15>*>/ loõiyateliyāni, rasaü manussesu labhāmi bhottuü\<*<16>*>/ såro va saügāmamukhaü vijetvā\<*<17>*>/, na ca me tādiso vaõõo cakkavāka yathā tavan ti. || Ja_IX:75 ||>@ Tattha idan ti\<*<18>*>/ tumhākaü bhu¤janabhojanaü mayhaü na ruccati, asmiü bhave bhojanasannikāso ti asmiü bhave abhojjanasannikāso, yaü asmiü cakkavākabhave bhojanaü na tvaü tena\<*<19>*>/ sannikāso\<*<20>*>/ taüsadiso\<*<20>*>/ tada- nuråpo na hosi\<*<21>*>/, ativiya sampannasarãro sãti attho\<*<22>*>/, tato me a¤¤athā ti\<*<23>*>/ mayhaü pubbe tumhe disvā va ete ettha nānāvidhāni phalāni c' eva maccha- maüsa¤ ca khādanti tena evaü\<*<24>*>/ sobhaggappattā ti ahosi\<*<25>*>/, idāni me\<*<26>*>/ tato a¤¤athā hotãti attho, icceva me ti eten' eva me\<*<26>*>/ kāraõena ettha tumhākaü \<-------------------------------------------------------------------------- 1 Bd omits vā. 2 Bd omits vāssa. 3 Bd vaõõa¤. 4 Bd -pā. 5 Bd caüka, Bf dhaīka. 6 Bd sevālaü pakkhima. 7 Cs Bd -tu. 8 Cs pakā-, Bd karoma. 9 Ck vakkalajahita-, Bds sakalapatita-. 10 Bd -laü. 11 Bd -mā ti. 12 Bdf -e. 13 Bd pi. 14 Bd -naü va. 15 Bd va. 16 Bd bhattaü. 17 Cks mukhamhi chetvā, Bd saügāmaü mukhaü vijetvā. 18 Cks idaü, omitting ti. 19 Bd -kāso ti imasmiü cakkavakkabhave bhojanatthaü tena. 20 Bd adds vā. 21 Bd akāsi. 22 Bd pasannasa-. 23 Bd adds yaü. 24 Bd ke in the place of tena evaü. 25 Bd -ppatānãti apagacchi. 26 Bd omits me. >/ #<[page 523]># %< 8. Cakkavākajātaka. (434.) 523>% sarãravaõõe\<*<1>*>/ vimati jātā: kathan nu kho ete evaråpaü låkhaü\<*<2>*>/ bhojanaü bhu¤jantā vaõõavanto jātā ti\<*<3>*>/, ahaü pãti ahaü hi\<*<4>*>/ ayam eva vā pāņho, bhu¤je ti bhu¤jāmi, annāni ca 'ti bhojanāni ca, loõiyateliyānãti loõa- telayuttāni, rasan ti manussesu manussaparibhogaü\<*<5>*>/ paõãtarasaü, vijetvā\<*<6>*>/ ti yathā såro vãrayodho\<*<7>*>/ saügāmamukhaü vijaņetvā\<*<8>*>/ vilumpitvā paribhu¤jati tathā vilumpitvā paribhu¤jāmãti attho, yathā tavan ti evaü paõãtabhojanaü\<*<9>*>/ bhu¤jantassāpi mama tādiso vaõõo n' atthi yādiso tava, tena te vacanaü na saddahāmãti dãpeti. Ath' assa\<*<10>*>/ vaõõasampattiyā abhāvakāraõaü attano ca bhāvakāraõaü kathento cakkavāko sesagāthā abhāsi: @*>/ maüsāni vā yāni susānamajjhe. || Ja_IX:76 ||>@ @*>/ sāhasena adhigamma bhoge paribhu¤jati vaüka khaõānupātã tato upakkosati naü sabhāvo, upakkuņņho vaõõabalaü jahāti. || Ja_IX:77 ||>@ @*>/ bala¤ ca vaõõo ca tad' assa hoti, na hi sabbo āhāramayena vaõõo ti. || Ja_IX:78 ||>@ Tattha asuddhabhakkho sãti tvaü\<*<14>*>/ thenetvā\<*<15>*>/ va¤cetvā bhak- khaõato\<*<16>*>/ asuddhabhakkho\<*<17>*>/, khaõānupātãti pamādakkhaõe anupatanasãlo, kicchena te ti tassa tava dukkhena annapānaü labbhati, maüsāni vā ti yāni vā susānamajjhe maüsāni tehi na tussasi\<*<18>*>/, tato ti pacchā, upakkosati naü\<*<19>*>/ sabhāvo ti attā va\<*<20>*>/ taü puggalaü garahati, upakkuņņho ti evaü\<*<21>*>/ attanāpi parehi pi akkuņņho\<*<22>*>/ garahito vippaņisāritāya vaõõa¤ ca bala¤ ca jahāti, nibbutiü bhu¤jati yadãti yadi pana paraü aviheņetvā appakam pi dham- maladdhaü nibbutabhojanaü\<*<23>*>/ bhu¤jati, tadassa hotãti tadā assa paõķitassa \<-------------------------------------------------------------------------- 1 Cs -o. 2 Bd lukha. 3 Bd omits ti. 4 Bd āha¤¤i. 5 Bd omits manussa. 6 Ck chetvā, Cs jetvā, Bd pijitvā. 7 Bd viriyayodho. 8 Bd vijetvā. 9 Bd -taübho-. 10 Cks atha. 11 Ck caüka, Cs cakka, Bd vaka, Bf vaīga. 12 Cks so. 3 Cks -ti, Bd anupaghaņino, Bf anumanupaghāti. 14 Ck adds ta and Cs taü. 15 Cs netvā. 16 Bd kakkhalato. 17 Bd adds asi. 18 Bd tussi, Cks tussati. 19 Cks taü. 20 Cs vā. 21 Bd omits e-. 22 Bd upa-. 23 Bd nibbåti. >/ #<[page 524]># %<524 IX. Navanipata.>% sarãrabala¤ ca vaõõabala¤ ca\<*<1>*>/ hoti. āhāramayenā 'ti nānappakārena āhārena, idaü vuttaü hoti: bho kāka vaõõo nām' esa catusamuņņhāno, so na āhāra- matten' eva hoti, utucittakammehi pi hoti yevā 'ti. Evaü cakkavāko anekapariyāyena kākaü garahi. Kāko garahāyitvā\<*<2>*>/ "na mayhaü tava vaõõena attho" ti\<*<3>*>/ kā kā ti\<*<4>*>/ vassanto palāyi. Satthā imaü desanaü\<*<5>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi): "Tadā kāko lolabhikkhu ahosi, cakkavākã Rāhulamātā, cakkavāko\<*<6>*>/ aham evā" 'ti. Cakkavākajātakaü\<*<7>*>/. $<9. Haliddiragajātaka.>$ Sutitikkhan ti. Idaü Satthā Jetavane viharanto thulla- kumāripalobhanaü ārabbha kathesi. Vatthuü Terasanipāte Cullanāradajātake āvibhavissati. Atãtavatthumhi pana sā kumārikā tassa tāpasakumārassa\<*<8>*>/ sãlaü bhinditvā attano vase ņhitabhāvaü ¤atvā "imaü va¤cetvā manussapathaü nessāmãti "cintetvā" råpādikāmaguõarahite ara¤¤e rakkhitasãlaü nāma na mahapphalaü hoti, manussapathe råpādãnaü paccupaņņhāne mahapphalaü hoti, ehi mayā sad- dhiü tattha gantvā sãlaü rakkha\<*<9>*>/, kin te ara¤¤enā" 'ti vatvā\<*<10>*>/ paņhamaü gātham āha: @*>/ sayanāsane, ye ca gāme titikkhanti te uëāratarā tayā ti. || Ja_IX:79 ||>@ Tattha sutitikkhan ti suadhivāsaü\<*<12>*>/, titikkhantãti sãtādãni adhivāsenti. Taü sutvā tāpasakumāro "pitā me ara¤¤aü gato, tasmiü āgate taü āpucchitvā\<*<13>*>/ gamissāmãti" āha. Sā cintesi: "pitāpi \<-------------------------------------------------------------------------- 1 Bd sarire bala¤ca vaõõa¤ca. 2 so Cks; Bd palāyitvā. 3 Bd omits ti. 4 Bd has added vassanaü. 5 Bd dhammade-. 6 Bd adds pana. 7 cfr. vol. II 318|24 I 241|29; Bd adds aņhamaü. 8 Bd omits tāpasa. 9 Bd -āhi. 10 Ck vattitvā, Cs vattitvā corr. to vatvā. 11 Ck pantampi, Cs pampi corr. to panthamhi, Bd mantamhi. 12 Cs adhivāsaü, omitting su, Bd suņhuadhivāsanaü. 13 Cs pucch-, Bd apu-. >/ #<[page 525]># %< 9. Haliddirāgajātaka. (435.) 525>% kir' assa atthi\<*<1>*>/, sace maü so passissati kācakoņiyā\<*<2>*>/ va\<*<3>*>/ po- thetvā vināsaü pāpessati, mayā paņhamam eva gantabban" ti. Atha naü āha: "tena hi ahaü magge\<*<4>*>/ sa¤¤aü kurumānā paņhamataraü gamissāmi, tvaü pacchā āgacchā\<*<5>*>/" 'ti. So tassā gatakāle\<*<6>*>/ n' eva dāråni āhari na pānãyaü upaņņhāpesi, kevalaü pajjhāyanto\<*<7>*>/ nisãdi, pitu āgamanakāle\<*<8>*>/ paccuggamanam pi\<*<9>*>/ na akāsi. Atha naü pitā "itthivasaü\<*<10>*>/ gato eso" ti\<*<11>*>/ ¤atvāpi "kasmā tāta n' eva dāråni āhari na\<*<12>*>/ pānãyaü na\<*<12>*>/ paribhojanãyaü upaņņhāpesi\<*<13>*>/, pajjhāyanto yeva pana nisinno sãti" āha. Tāpasakumāro "tāta, ara¤¤e kira\<*<14>*>/ rakkhitasãlaü na mahapphalaü hoti manussapathe mahapphalaü, ahaü tattha gantvā sãlaü rakkhissāmi, sahāyo maü `āgaccheyyāsãti' vatvā purato gato, ahaü\<*<15>*>/ ten' eva\<*<16>*>/ saddhiü gamissāmi, tattha pana vasantena mayā kathaüråpo\<*<17>*>/ puriso sevitabbo" ti puc- chanto dutiyaü gātham āha: @@ Ath' assa pitā kathento sesagāthā abhāsi: (supra p.148.) @*>/ tāta vissāsa¤ ca khameyya te sussåsã ca titikkhã ca taü bhajehi ito gato. || Ja_IX:81 ||>@ @@ @*>/ sappa¤¤aü\<*<20>*>/ taü bhajehi ito gato. || Ja_IX:83 ||>@ @*>/ pi ce siyā. || Ja_IX:84 ||>@ @*>/ kupitaü mãëhalittaü\<*<23>*>/ mahāpathaü ārakā parivajjehi yānãva visamaü pathaü. || Ja_IX:85 ||>@ \<-------------------------------------------------------------------------- 1 Bd pitā te atthi. 2 Bd kāja-. 3 Bd omits va. 4 Bd magga. 5 Bd -āhi. 6 Bd gatāgata-. 7 Bd adds va. 8 Bd adds pi. 9 Bd -naü, omitting pi. 10 Cs itthã-, Bd itthinaü-. 11 Cks omit ti. 12 Cks omit na. 13 Bd upaņha-. 14 Bd omits kira. 15 Bd omits ahaü. 16 Bd tena. 17 Bd kataro. 18 Cks vissāsase, Bd visāsate, Bf visatesaye. 19 Ck -rã, Cs Bd -ri. 20 Bd -¤¤o. 21 Bd nidhanusso. 22 Bd pa. 23 Bd piëhilitaü. >/ #<[page 526]># %<526 IX. Navanipāta.>% @*>/ amitteneva sabbadā. || Ja_IX:86 ||>@ @*>/ tāta yācāmi, karassu vacanaü mama, māssu bālena saüga¤chi\<*<1>*>/, dukkho bālehi saügamo ti. || Ja_IX:87 ||>@ Tattha yo te vissāsaye\<*<3>*>/ ti yo tava vissāseyya, khameyya te ti yo tava attani\<*<4>*>/ tayā kataü vissāsaü khameyya, sussåsã ca titikkhã cā 'ti tava vacanaü sussåsāya c' eva vacanādhivāsanena ca samannāgato yo bhaveyyā 'ti attho, urasãva patiņņhāyā 'ti yathā mātu\<*<5>*>/ urasi putto patiņņhāti evaü patiņ- ņhahitvā viya attano mātaraü viya ma¤¤amāno taü bhajeyyāsãti vadati, yo ca dhammena caratãti yo tividhasucaritadhammen' eva\<*<6>*>/ iriyati, na ma¤¤a- tãti tathā\<*<7>*>/ caranto pi ca\<*<8>*>/ ahaü\<*<9>*>/ dhammaü carāmãti mānaü na karoti, vi- suddhakārin\<*<10>*>/ ti visuddhānaü dasannaü\<*<11>*>/ kusalakammapathānaü kārakaü, rāgavirāginan ti rāgina¤ ca virāgina¤ ca, rajjitvā\<*<12>*>/ taükhaõam eva\<*<13>*>/ vi- rajjanasabhāvaü\<*<14>*>/, nimmanussam\<*<15>*>/ pi ce ti sace pi sakala-Jambudãpatalaü nimmanussaü\<*<15>*>/ hoti so yeva eko\<*<16>*>/ manusso tiņņhati, tathāpi tādisaü mā sevi, mahāpathan ti gåthamakkhitamaggaü viya ca\<*<17>*>/, yānãvā\<*<18>*>/ 'ti yānena gac- chanto viya, visaman ti ninnaunnatakhāõupāsāõādivisamaü, bālaü accå- pasevato ti bālaü apa¤¤aü atisevantassa, sabbadā ti tāta bālena saddhiü saüvāso nāma amittasaüvāso viya sabbadā niccakālam eva dukkho, tantāhan\<*<19>*>/ ti tena kāraõena taü ahaü. So evaü pitarā ovadito "tāta ahaü manussapathaü gan- tvā tumhādise paõķite na labhissāmi\<*<20>*>/, tattha gantuü bhā- yāmi, idh' eva tumhākaü santike vasissāmãti" āha. Ath' assa pitā bhiyyo pi ovādaü datvā kasiõaparikammaü ācikkhi. So nacirass' eva abhi¤¤ā ca samāpattiyo ca uppādetvā\<*<21>*>/ saddhiü pitarā Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<22>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi (Saccapariyosāne ukkaõņhito sotāpattiphale patiņņhani): "Tadā tāpasakumāro ukkaõņhitabhikkhu ahosi, kumārikā kumārikā ca\<*<23>*>/, pitā\<*<24>*>/ pana aham evā" ti. Haliddirāgajātakaü\<*<25>*>/. \<-------------------------------------------------------------------------- 1 Bd -gaccha. 2 Cs taü nāhaü, Bd handāhaü. 3 Cks vissāsate, Bd visāsase. 4 Bd yoca attano. 5 Bd omits mātu. 6 Bd -dhena--tena dhammena. 7 Bd yathā. 8 Bd omits ca. 9 Bd haü. 10 Cks -rikan. 11 Bd dasa. 12 Cs omits virāgãna¤ca; Bd ti rāga¤ca vijjitvā. 13 Bd -na¤¤eva. 14 Bd omits sa. 15 Bd nimanusso. 16 Cks ko. 17 Bd omits ca. 18 Bd yānivā, Cks yānicā. 19 Bd tathāhan. 20 Bd -miti. 21 Bd nibbattetvā. 22 Bd dhammade-. 23 Bd thullaku-. 24 Bd tāpaso. 25 Cs haliddhirajā-, Bd haliddhijātakaü navamaü. >/ #<[page 527]># %< 10. Samuggajātaka. (436.) 527>% $<10. Samuggajātaka.>$ Kuto nu āgacchathā 'ti. Idaü Satthā Jetavane vi- haranto ukkaõņhitabhikkhuü ārabbha kathesi. Taü\<*<1>*>/ hi Satthā "saccaü kira tvaü ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kasmā bhikkhu mātugāmaü patthesi, mātugāmo nām' esa asabbho akata¤¤å, pubbe dānavarakkhasā gilitvā kucchinā pariharan- tāpi\<*<2>*>/ mātugāmaü rakkhituü ekapurisanissitaü\<*<3>*>/ kātuü nāsakkhiüsu, tvaü kathaü sakkhissasãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kāme pahāya Himavantaü pavisitvā\<*<4>*>/ pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā phalāphalena yāpento vi- hāsi. Tassa paõõasālāya avidåre eko dānavarakkhaso vasati, anta- rantarā Mahāsattaü upasaükamitvā dhammaü suõāti, aņaviyaü pana manussānaü sa¤caraõamagge ņhatvā\<*<5>*>/ manusse\<*<6>*>/ gahetvā khādati\<*<7>*>/. Tasmiü kāle ekā Kāsiraņņhe\<*<8>*>/ kuladhãtā uttamaråpa- dharā a¤¤atarasmiü paccantagāme niviņņhā\<*<9>*>/ hoti. Tassā eka- divasaü mātāpitunnaü dassanatthāya āgantvā\<*<10>*>/ paccāgamana- kāle parivāramanusse disvā so danavo bheravaråpena pak- khandi. Manussā gahitāvudhāni\<*<11>*>/ chaķķetvā palāyiüsu. Dā- navo yāne nisinnaü abhiråpaü mātugāmaü disvā paņibaddha- citto hutvā\<*<12>*>/ attano guhaü netvā bhariyaü akāsi. Tato paņ- ņhāya ca\<*<13>*>/ sappitaõķulamacchamaüsādãni c' eva madhura- phalāni\<*<14>*>/ ca āharitvā taü posesi, vatthālaükārehi ca naü alaükaritvā rakkhanatthāya ekasmiü karaõķake nipajjāpetvā karaõķakaü gilitvā kucchinā pariharati. So ekadivasaü na- hāyitukāmatāya ekaü saraü gantvā karaõķakaü uggilitvā\<*<15>*>/ tato nãharitvā nahāpetvā vilimpetvā\<*<16>*>/ alaükaritvā "thokaü tava sarãraü utuü gaõhāpehãti" taü karaõķakasamãpe ņhatvā sa- yaü nahānatitthaü otaritvā\<*<17>*>/ anāsaükamāno thokaü dåraü \<-------------------------------------------------------------------------- 1 Bd ta¤. 2 Bd -to, omitting pi. 3 Bd -sasanni-. 4 Bd adds isipabbajjaü. 5 Bd adds āgatāgate. 6 Bd adds disvā. 7 Bd -di. 8 Bd kāsikaraņhe. 9 Bd nibbattā. 10 Bd gantvā. 11 Bd bhãtā gahitagahitā-. 12 Bd adds taü. 13 Bd omits ca. 14 Bd -phalāphalāni. 15 Bd vamitvā. 16 Bd -pitvā. 17 Cks add taü. >/ #<[page 528]># %<528 IX. Navanipāta.>% gantvā nahāyi. Tasmiü samaye Vāyussa putto nāma vijjā- dharo sannaddhakhaggo ākāsena gacchati. Sā taü disvā "ehãti" hatthamuddaü akāsi. Vijjādharo khippaü otari. Atha naü sā karaõķake pakkhipitvā dānavassa āgamanaü olokentã\<*<1>*>/ karaõķakåpari\<*<2>*>/ nisãditvā taü āgacchantaü disvā tassa attānaü dassetvā tasmiü karaõķakasamãpaü asampatte yeva karaõķakaü vivaritvā anto pavisitvā vijjādharassa upari ni- pajjitvā attano sāņakaü pārupi\<*<3>*>/. Dānavo āgantvā karaõķakaü asodhetvā va\<*<4>*>/ "mātugāmo yeva me" ti sa¤¤āya karaõķakaü gilitvā attano guhaü gacchanto antarāmagge\<*<5>*>/ "tāpaso me ciradiņņho\<*<6>*>/, ajja tāva naü\<*<7>*>/ gantvā vandissāmãti" tassa santi- kaü agamāsi. Tāpaso pi naü dårato va\<*<8>*>/ āgacchantaü disvā dinnaü janānaü kucchigatabhāvaü ¤atvā ālapanto\<*<9>*>/ paņhamaü gātham āha: @*>/ ettha nisãdathāsane, kacci 'ttha\<*<11>*>/ bhonto kusalaü anāmayaü, cirassam abbhāgamanaü\<*<12>*>/ hi\<*<13>*>/ vo idhā 'ti. || Ja_IX:88 ||>@ Tattha bho ti ālapanaü, kaccitthā\<*<14>*>/ 'ti kacci bhotha bhavatha\<*<15>*>/, bhonto ti puna pi ālapanto va āha, kusalaü anāmayan ti kacci\<*<16>*>/ tumhā- kaü kusalaü ārogyaü, cirassamabbhāgamanaü hi vo\<*<17>*>/ idhā 'ti ajja tumhākaü idha abbhāgamana¤ ca cirassaü\<*<18>*>/ jātaü. Taü sutvā dānavo "ahaü imassa tāpasassa santikaü eko\<*<19>*>/ va āgato, aya¤ ca\<*<20>*>/ `tayo janā' ti vadati, kin nām' esa katheti, kin nu kho sabhāvaü ¤atvā katheti udāhu ummattako hutvā vippalapatãti\<*<21>*>/" cintetvā tāpasaü upasaükamitvā van- ditvā\<*<22>*>/ ekamantaü nisãditvā tena saddhiü sallapanto dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 all three MSS. -ti. 2 Bd -kakuppe. 3 Ck pāru, Bd parumpi. 4 Bd omits va. 5 Bd adds cintesi. 6 Bd ciraü na diņho. 7 Bd omits naü. 8 Bd omits va. 9 Bd sallapento. 10 Bd -tā. 11 Bd ki¤cittha. 12 Ck cirassaü vamhāga-, Cs cirassaü vagāmanaü, Bs cirassaü cabbhā-. 13 Cks omit hi. 14 Bd ki¤citthā. 15 Bd adds vijjatha. 16 Bd ki¤ci. 17 Cks cirassaü vabbhāgamanaü hitvā. 18 Bd ciraü. 19 Bd ekako. 20 Bd adds tāpaso. 21 Bd vilapasiti. 22 Bd omits va-. >/ #<[page 529]># %< 10. Samuggajātaka. (436.) 529>% @*>/ patto na cāpi me dutiyo koci vijjati, kim eva sandhāya te bhāsitaü ise: kuto nu āgacchatha bho tayo janā ti. || Ja_IX:89 ||>@ Tattha idhamajjā 'ti idha ajja, kimeva sandhāya te bhāsitaü ise ti bhante isi kin nām' etaü sandhāya tayā bhāsitaü, pākaņaü\<*<2>*>/ tāva\<*<3>*>/ me katvā kathehãti. Tāpaso "ekaüsen' evāvuso sotukāmo sãti" "āma bhante" ti "tena hi suõohãti\<*<4>*>/" vatvā tatiyaü gātham āha: @*>/ ca eko bhariyā ca te piyā samuggapakkhittanikiõõa-m-antare\<*<6>*>/, sā rakkhitā kucchigatā va te sadā\<*<7>*>/ Vāyussa puttena sahā tahiü ratā ti. || Ja_IX:90 ||>@ Tuva¤\<*<5>*>/ ca eko ti paņhamaü tāva tvaü eko\<*<8>*>/, pakkhittanikiõõa- mantare\<*<9>*>/ ti pakkhittā nikiõõā antare\<*<10>*>/, atha te bhariyaü rakkhitukāmena sadā tayā\<*<11>*>/ samugge pakkhittā saddhiü samuggena nikiõõā\<*<12>*>/ antare, anto- kucchiyaü ņhapitā ti attho, Vāyussa puttena sahā ti evannāmakena\<*<13>*>/ vijjādharena saddhiü, tahiü ratā ti tattha tava antokucchiyaü ¤eva kilesara- tiyā ratā, so dāni tvaü mātugāmaü ekapurisanissitaü\<*<14>*>/ rakkhissāmãti\<*<15>*>/ kuc- chinā\<*<16>*>/ pariharanto tassā jāram pi\<*<17>*>/ ukkhipitvā carasãti. Taü sutvā dānavo "vijjādharā nāma bahumāyā honti, sac' assa khaggo hatthagato\<*<18>*>/ bhavissati kucchim me phāletvāpi palāyissatãti" bhãtatasito hutvā khippaü karaõķakaü uggilitvā\<*<19>*>/ purato ņhapesi. Satthā abhisambuddho hutvā taü pavattiü pakāsento catutthaü gātham āha: @*>/ so dānavo tattha samuggam uggili\<*<21>*>/,>@ \<-------------------------------------------------------------------------- 1 Bd idhevavajja. 2 Bd omits pā-. 3 Bd tava. 4 Bd -nā-. 5 Cks tva¤, Bf eva¤. 6 Ck -nikiõõa an-, Cs -nikiman-, Bf -pakkhittaü nikkhiõõam-. 7 Cs satā. 8 Bd adds jano. 9 Bd -nikkinnam-. 10 Ck nikkhittānikiõõa an-, Bd omits pakkhittā---re. 11 Bd sadā tassā, Cks satā tayā. 12 Bd nikkinnā. 13 Cks -ke. 14 Bd ekaü puri-. 15 Bd karissāmãti. 16 Bd -nāpi. 17 Ck jarampi, Bd tassa jāraü, omitting pi. 18 Ck adds sa, Bd khaggahattho gato. 19 Bd ukkhipitvā. 20 Bd byā-. 21 Bd uggãri. >/ #<[page 530]># %<530 IX. Navanipāta.>% @< addakkhi bhariyaü sucimālabhāriniü Vāyussa puttena sahā tahiü ratan ti. || Ja_IX:91 ||>@ Tattha addakkhãti karaõķakaü vivaritvā addasa. Karaõķake pana vivaņamatte yeva vijjādharo vijjaü pari- japitvā\<*<1>*>/ khaggaü gahetvā ākāsaü pakkhandi. Taü disvā dā- navo Mahāsattassa tussitvā thutipubbaīgamā sesagāthā abhāsi: @*>/: hãnā narā ye pamadāvasaü\<*<3>*>/ gatā, yathā have\<*<4>*>/ pāõa-r-iv' ettha\<*<5>*>/ rakkhitā duņņhā mayã\<*<6>*>/ a¤¤am abhippamodati. || Ja_IX:92 ||>@ @*>/ jotir ivā vane vasaü, sā dhammam okkamma adhammam ācari, akiriyaråpo pamadāhi\<*<8>*>/ santhavo. || Ja_IX:93 ||>@ @*>/ `mayhaü ayan' ti asatiü\<*<10>*>/ asa¤¤ataü, sā dhammam okkamma adhammam ācari, akiriyaråpo pamadāhi santhavo. || Ja_IX:94 ||>@ @*>/, etā hi pātālapapātasannibhā, ettha-ppamatto vyasanaü nigacchati. || Ja_IX:95 ||>@ @*>/ caranti nissaņā\<*<13>*>/, etaü sivaü uttamam ābhipatthayaü\<*<14>*>/ na mātugāmāhi\<*<12>*>/ kareyya santhavan ti. || Ja_IX:96 ||>@ \<-------------------------------------------------------------------------- 1 Bd jappetvā. 2 Bd sudiņhaü råpapuggata-, Bf sudiņharupamugga-. 3 Bd napamuvasaü. 4 Ck bhave. 5 Cs pāõarivena, Bd pāõānivettha, Bf yadā me hata pāõānivatta. 6 Ck Bf mayi: Cs mahi, Bd masi. 7 Bd -no. 8 Bd pamodāhi, Bf pamudāhi. 9 Bd sariramajjhatitā ti ma¤¤āhaü, Bf sariramajjhamhi kitā ti ma¤¤ayaü. 10 Cs Bdf -ti, Ck -tã. 11 Bd -cittāpunahettharakkhaõā, Bf -punahettharakkhajanā. 12 Bdf -mehi. 13 Bd nissadā, Bf nissakā. 14 Bdf abhi-. >/ #<[page 531]># %< 10. Samuggajātaka. (436.) 531>% Tattha suddiņņharåpuggatapānuvattinā\<*<1>*>/ ti bhante isivara uggatapa- anuvattanena\<*<2>*>/ uggatapānuvattinā tayā sudiņņharåpaü idam kāraõaü, hãnā ti nãcā, yathā have\<*<3>*>/ pāõarivettha\<*<4>*>/ rakkhitā ti ayaü mayā attano pāõā viya ettha antokucchiyaü pariharantena rakkhitā, duņņhā mayãti idāni mayi\<*<5>*>/ mittadåbhikammaü katvā duņņhā a¤¤aü purisaü abhippamodati, jotiriva vane vasan ti vane vasantena tapassinā aggi viya mayā upaņņhitā paricaritā, sā dhammamokkammā 'ti sā\<*<6>*>/ esā dhammaü ukkamitvā\<*<7>*>/ atikkamitvā, akiri- yaråpo ti akattabbaråpo, sarãramajjhamhi ņhitā ti ma¤¤ihaü\<*<8>*>/ ma- yhaü ayan ti asatiü\<*<9>*>/ asa¤¤atan ti imaü asatiü\<*<10>*>/ asappurisadhamma- samannāgataü asa¤¤ataü dussãlaü mayhaü\<*<11>*>/ sarãramajjhamhi ņhitā ti ca mayhaü ayan ti ca\<*<12>*>/ ma¤¤āmi, surakkhitamme ti kathannu vissase ti ayaü mayā surakkhitā ti kathaü paõķito vissaseyya yatra hi nāma mādiso pi attano kucchiyaü rakkhanto rakkhituü nāsakkhi\<*<13>*>/, pātālapapātasanni- bhā\<*<14>*>/ ti lokassādena duppåraõãyattā\<*<15>*>/ mahāsamudde\<*<16>*>/ pātālasaükhātena pa- pātena sadisā\<*<16>*>/, etthappamatto\<*<17>*>/ ti evaråpāsu etāsu nigguõāsu pamatto puriso mahāvyasanaü pāpuõāti, tasmā hãti yasmā mātugāmavasaü gatā mahā- vināsaü pāpuõanti tasmā\<*<18>*>/ ye mātugāmāhi nissaņā\<*<19>*>/ hutvā caranti te sukhino, etaü sivan ti yad etaü mātugāmato nissaņānaü\<*<20>*>/ visaüsaņņhānaü\<*<21>*>/ caraõaü etaü jhānasukham eva sivaü khemaü uttamaü abhipatthetabbaü, etaü pattha- yamāno mātugāmehi saddhiü santhavaü na kareyyā 'ti. Evaü\<*<22>*>/ vatvā dānavo Mahāsattassa pādesu patitvā "bhante, tumhe nissāya mayā jãvãtaü laddhaü, man' amhi\<*<23>*>/ imāya pāpadhammāya vijjādharena mārāpito" ti Mahāsattaü abhitthavi. So pi 'ssa dhammaü desetvā "imissā mā ki¤ci pāpaü akāsi, sãlāni gaõhā\<*<24>*>/" ti taü pa¤casãlesu patiņņhāpesi. Dānavo "ahaü kucchinā pariharanto pi\<*<25>*>/ rakkhituü na sak- komi, a¤¤o\<*<26>*>/ ko rakkhissatãti\<*<27>*>/" taü uyyojetvā attano ara¤- ¤am eva pāvisi\<*<28>*>/. Satthā imaü desanaü\<*<29>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi (Saccapariyosāne ukkaõņhito\<*<30>*>/ sotāpattiphale patiņņhahi): "Tadā dibbacakkhukatāpaso\<*<31>*>/ aham eva ahosin" 'ti. Samuggajātakaü\<*<32>*>/. \<-------------------------------------------------------------------------- 1 Ck -tthā-, Bd sudiņhamråpamugga-. 2 Bd omits ugga-. 3 Ck bhave. 4 Ck pāõir-, Cs pārivettha, Bd pāõānivettha. 5 Bd omits ma-. 6 Ck omits sā. 7 Bd okka-. 8 Bd ma¤¤āhaü. 9 Cs Bd -ti, Ck -tã. 10 Ck -tã, Cs -ti, Bd asantaü. 11 Bd mayaü. 12 Bd omits ca. 13 Cks -iü, Bd -i? 14 Cks -lappapā-. 15 Bd -yatthā. 16 Bd -o. 17 Cks etta-. 18 Bd adds hi. 19 Bd mātugāmaü nissitā. 20 Ck -na. 21 Cs nisaüsa-, Bd nisatthānaü. 22 Bd eva¤ca. 23 Bd laddhi namhi. 24 Bd -hāhi. 25 Bd adds taü. 26 Cks -e. 27 Bd -titi, Cks -sãti. 28 Bd agamāsi. 29 Bd dhammade-. 30 Bd -tabhikkhu. 31 Bd adds pana. 32 Bd adds dasamaü. >/ #<[page 532]># %<532 IX. Navanipāta.>% $<11. Påtimaüsajātaka.>$ Na kho me ruccatãti. Idaü Satthā Jetavane viharanto indriyasaüvaraü\<*<1>*>/ ārabbha kathesi. Ekasmiü hi samaye bahu- bhikkhå indriyesu aguttadvārā\<*<2>*>/ ahesuü. Satthā "ime bhikkhå ova- dituü vaņņatãti" Anandattherassa vatvā\<*<3>*>/ aniyamavasena bhikkhusaü- ghaü sannipātāpetvā alaükatapallaükavaramajjhagato\<*<4>*>/ bhikkhå āmantetvā "bhikkhave, bhikkhunā nāmaråpādãsu subhanimittavasena\<*<5>*>/ nimittaü gaõhituü\<*<6>*>/ na vaņņati\<*<7>*>/, sace hi tasmiü samaye kālaü karoti nirayādisu nibbattati, tasmā råpādãsu subhanimittaü mā gaõhittha\<*<8>*>/, bhikkhunā nāmaråpādigocarena\<*<9>*>/ na bhavitabbaü, råpādigocarā hi diņņhe va\<*<10>*>/ dhamme mahāvināsaü pāpuõanti, tasmā varaü\<*<11>*>/ bhik- khave tattāya ayosalākāya cakkhundriyaü sampalimaņņhan\<*<12>*>/" ti vitthāretvā "tumhākaü råpaü olokanakālo pi atthi anolokanakālo\<*<13>*>/ pi, olokanakāle subhavasena anoloketvā asubhavasen' eva\<*<14>*>/ olokeyyātha, evaü attano gocarā\<*<15>*>/ na parihāyissatha, ko\<*<16>*>/ pana tumhākaü gocaro\<*<17>*>/ ti: cattāro satipaņņhānā\<*<18>*>/ ariyo aņņhaīgiko maggo nava lokuttara- dhammā\<*<19>*>/, etasmiü hi\<*<20>*>/ vo gocare carataü\<*<21>*>/ na lacchati {Māro} otā- raü\<*<22>*>/, sace pana kilesavasikā\<*<23>*>/ hutvā subhanimittavasena olokessatha Påtimaüsasigālo viya attano gocarā parihāyissathā" 'ti vatvā atã- taü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Himavantapasse\<*<24>*>/ ara¤¤āyatane pabbataguhāyaü anekasatā eëakā vasanti. Tesaü vasanaņņhānato avidåre ekissā guhāya Påtimaüso nāma sigālo Veõiyā\<*<25>*>/ nāma bhariyāya saddhiü vasati. So ekadivasaü bhariyāya saddhiü vicaranto te eëake disvā "eken' upāyena\<*<26>*>/ imesaü maüsaü khādituü vaņņatãti" cintetvā upāyena ekekaü\<*<27>*>/ eëakaü māresi. Te ubho pi eëaka- maüsaü khādantā thāmasampannā thålasarãrā ahesuü. Anu- pubbena eëakā parikkhayaü agamaüsu\<*<28>*>/ Tesaü antare \<-------------------------------------------------------------------------- 1 Bd -yaü asaü-. 2 Ck gu-. 3 Bd adds ānandatherassa gantvā. 4 Bd adds bahu. 5 Bd omits nimitta. 6 Bd gahetuü. 7 Cs Bd -tãti. 8 Bd -hathā ti. 9 Bd -pādãsugo-. 10 Bd yeva. 11 Bd tasmā caranti mā. 12 Cks samphali-, Bd sampalipaņhan. 13 Ck alok-, Cs ālo-, Bd anālo-. 14 Bd omits ano--asu--. 15 Bd -raü. 16 Bd ke. 17 Ck Bd -rā. 18 Bd adds cattāro samapaņhānā cattāro iddhipādā. 19 Bd -o. 20 Bd imasmiü, omitting hi. 21 Bd carantānaü. 22 Bd māro chiddaü na lacchati māro okāsaü. 23 Bd -vasena. 24 Bd -padese. 25 Cs -yāya, Bd veniyā. 26 Bd -na up-. 27 Bd ekaü. 26 Bd āg-. >/ #<[page 533]># %< 11. Påtimaüsajātaka. (437.) 533>% Meëamātā\<*<1>*>/ nāma ekā eëikā vyattā ahosi. Upāyakusalo\<*<2>*>/ sigālo taü māretuü asakkonto ekadivasaü bhariyāya saddhiü sam- mantento "bhadde, eëakā khãõā\<*<3>*>/, imaü eëikaü eken' upāyena\<*<4>*>/ khādituü vaņņati, ayaü pan' ettha upāyo: tvaü ekikā va gantvā etāya saddhiü sakhikā\<*<5>*>/ hohi\<*<6>*>/, atha te\<*<7>*>/ tāya saddhiü vissāse uppanne ahaü matālayaü karitvā\<*<8>*>/ nipajjissāmi, tvaü etaü upasaükamitvā `āëi\<*<9>*>/, sāmiyo me mato aha¤ ca anāthā, ņhapetvā taü a¤¤o me ¤ātako n' atthi, ehi roditvā kanditvā tassa sarãrakiccaü karissāmā' 'ti vatvā taü gaõhitvā\<*<10>*>/ āgac- cheyyāsi, atha naü ahaü\<*<13>*>/ uppatitvā gãvāya ķasitvā māressā- mãti". Sā\<*<12>*>/ "sādhå" 'ti sampaņicchitvā tāya saddhiü sakhi- bhāvaü katvā vissāse uppanne eëikaü tathā avoca. Eëikā "āëi\<*<13>*>/, tava sāmikena sabbe mama ¤ātakā khāditā\<*<14>*>/, bhāyāmi, na sakkomi gantun" ti āha. "âëi, mā bhāyi, matako kiü karissatãti". "Kharamanto te sāmiko, bhāyām' evāhan" ti sā evaü vatvāpi\<*<15>*>/ tāya punappuna yāciyamānā "addhā mato bhavissatãti" sampaņicchitvā tāya saddhiü pāyāsi. Gacchantã\<*<16>*>/ pi\<*<17>*>/ pana "ko jānāti kiü bhavissatãti\<*<18>*>/" tasmiü āsaükāya\<*<19>*>/ sigāliü purato katvā sigālaü parigaõhantã\<*<20>*>/ yeva gacchati\<*<21>*>/. Sigālo tesaü padasaddaü sutvā "āgatā nu kho eëikā" ti sãsaü ukkhipitvā akkhãni\<*<22>*>/ parivattetvā olokesi. Eëikā taü tathā karontaü disvā "ayaü pāpadhammo maü ya¤cetvā māretukāmo\<*<23>*>/ matālayaü dassetvā nipanno" ti nivattitvā palā- yantã\<*<24>*>/ sigāliyā "kasmā palāyasãti" vutte taü kāraõaü ka- thentã\<*<20>*>/ paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Cs mela-, Bd meõķikamātā. 2 Ck -lā, Cs -laü, Bd -lo corr. to -lā. 3 Ck eëakkhãõā, Bd ekā khiõā. 4 Bd -na up-. 5 Ck sakkhikā, Bd sakhi. 6 Cs hoti, Bd hotha. 7 Bd tvaü. 8 Bd kāre-. 9 Bd eëikā. 10 Ck omits taü ga-; Bd taü gahetvā. 11 Bd panāhaü. 12 Cks omit sā. 13 Bd omits āëi. 14 Ck khāditā, Cs māditā. 15 Bd omits pi. 16 Ck -ti, Cs -to, Bd -taü. 17 Bd omits pi. 18 Bd karissatãti. 19 Bd asaīkā. 20 all three MSS. -ti. 21 Bd -anti. 22 Bd omits akkhãni. 23 Bd -matāya. 24 Cks -ti, Bd nipanno nivattiyā, omitting palāyantã. >/ #<[page 534]># %<534 IX. Navanipāta.>% @*>/ āëi Påtimaüsassa pekkhanā, etādisā sakhārasmā ārakā parivajjaye ti. || Ja_IX:97 ||>@ Tattha āëãti ālapanaü, sakhi\<*<2>*>/ sahāyike ti attho, etādisā sakhārasmā ti evaråpā sahāyakā apakkamitvā taü sahāyakaü ārakā parivajjethā 'ti attho. Eva¤ ca pana vatvā sā nivattitvā attano vasanaņņhānam eva gatā. Sigālã pi\<*<3>*>/ taü nivattetuü asakkontã tassā kujjhitvā attano sāmikass' eva santikaü gantvā pajjhāyamānā nisãdi. Atha naü sigālo garahanto dutiyaü gātham āha: @*>/ Veõã\<*<5>*>/, vaõõeti patino sakhiü\<*<6>*>/, pajjhāti paņigacchantiü\<*<7>*>/ āgataü Meëamātaran\<*<8>*>/ ti. || Ja_IX:98 ||>@ Tattha Veõãti\<*<9>*>/ tassā nāmaü, vaõõeti patino sakhin ti paņhamam eva attano sakhiü eëikaü mayi sassinehavissāsikā āgamissati\<*<10>*>/ no\<*<11>*>/ santikaü matālayaü karohãti patino santike vaõõeti, atha naü idāni āgataü mama santi- kaü anāgantvā va paņigacchantiü\<*<12>*>/ Meëamātaraü\<*<13>*>/ pajjhāyati anusocatãti. Taü sutvā sigālã tatiyaü gātham āha: @@ Tattha avicakkhaõo ti vicāraõapa¤¤ārahito, akālena vipekkhasãti eëikāya attano santikaü anāgatāy' eva\<*<14>*>/ olokesãti attho. @*>/ pajjhāti\<*<16>*>/ yo akāle vipekkhatãti. || Ja_IX:100 ||>@ ayaü abhisambuddhagāthā. Tattha akāle ti kāmaguõe ārabbha subhavasena cittuppattikāle\<*<17>*>/, ayaü hi bhikkhuno råpaü oloketuü akālo nāma, kāle\<*<18>*>/ ti asubhavasena anussativasena kasiõavasena vā råpagahaõakāle\<*<18>*>/, ayaü hi bhikkhuno råpaü oloketuü\<*<19>*>/ kālo nāma, tattha akāle sārattakāle\<*<20>*>/ råpaü olokento mahāvināsaü pāpuõātãti\<*<21>*>/ Hāritajātaka-Lomasakassapajātakādãhi dãpetabbaü, kāle asubhavasena olokento\<*<22>*>/ arahatte patiņņhahatãti\<*<23>*>/ Asubhakammikatissattheravatthunā kathetabbaü, Påti- maüso va pajjhātãti bhikkhave yathā Påtimaüsasigālo akāle eëikaü oloketvā \<-------------------------------------------------------------------------- 1 Bf rujjhati. 2 Cks -ã. 3 Bd omits pi. 4 Cks -kāyaü. 5 Ck Bdf -i. 6 Cks sakhã, Bd sana, Bf sakhi. 7 Cks Bd pajjhāyati, Ck Bd -gacchanti, Cs -gacchati, Bf patigacchanti. 8 Bdf meõķa-. 9 Ck venãti. 10 Bd sinehā visāsikā ga-. 11 Bd patino. 12 Bd -gacchati. 13 Bd meõķamā-. 14 Cks -gateyeva, Bd -gatāya. 15 Cs ca. 16 Bdf pajjhāyi. 17 Bd cittuppādakule. 18 Cks -lo. 19 Bd -tu. 20 Bd āsārattha-. 21 all three MSS. -õantãti. 22 Cks -te. 23 Cks -hantãti. >/ #<[page 535]># %< 11. Påtimaüsajātaka. (437.) 535>% attano gocarā parihãno pajjhāyati evaü bhikkhu akāle subhavasena råpaü oloketvā satipaņņhānādigocarā\<*<1>*>/ parihãno diņņhadhamme samparāye pi jhāyati\<*<2>*>/ pajjhāyati kilamati. Veõã pi kho sigālã Påtimaüsaü samassāsetvā\<*<3>*>/ "sāmi, mā cintesi, ahaü taü puna pi upāyena ānessāmi, tvaü āgamana- kāle\<*<4>*>/ appamatto gaõheyyāsãti\<*<5>*>/" tassā santikaü gantvā "āëi, tava āgatabhāvo\<*<6>*>/ yeva no atthāya\<*<7>*>/ jāto, tava\<*<8>*>/ āgatakālasmiü\<*<9>*>/ yeva hi\<*<10>*>/ me sāmiko satiü paņilabhi, idāni jãvati, ehi\<*<11>*>/ tena saddhiü paņisanthāraü karohãti\<*<12>*>/" vatvā pa¤camaü gātham āha: @*>/ ti. || Ja_IX:101 ||>@ Tattha puõõapattaü dadāhi me ti piyakkhānaü akkhāyikā\<*<14>*>/ mayhaü tuņņhidānaü dehi, pati sa¤jãvito ti mayhaü sāmiko sa¤jãvito uņņhito ārogo\<*<15>*>/ ti attho, eyyāsãti mayā saddhiü ¤eva\<*<16>*>/ āgaccha. Eëikā "ayaü pāpadhammā maü va¤cetukāmā, ayuttaü kho pana paņipakkhakaraõaü\<*<17>*>/, upāyen' eva naü va¤cessā- mãti" cintetvā chaņņhaü gātham āha: @*>/ parivārena esaü, kayirāsi bhojanan ti. || Ja_IX:102 ||>@ Tattha esan ti āgamissāmi, āgacchamānā ca attano rakkhaü\<*<19>*>/ katvā mahantena parivārena āgacchissāmi. Atha naü sigālã parivāraü pucchantã\<*<20>*>/ @*>/ ca te sabbe, te\<*<22>*>/ me akkhāhi pucchitā ti || Ja_IX:103 ||>@ sattamaü gātham āha. Sā ācikkhantã\<*<23>*>/ @*>/ Piīgiyo\<*<25>*>/ atha Jambuko\<*<26>*>/ ediso mayhaü parivāro, tesaü kayirāsi\<*<27>*>/ bhojanan ti || Ja_IX:104 ||>@ aņņhamaü gātham āha. \<-------------------------------------------------------------------------- 1 Cs -nāgocarā corr. to -nādigo-, Bd -nāgocara. 2 Bd socati. 3 Bd assā-. 4 Bd āgata-. 5 Bd adds vatvā. 6 Bd āgatakāle. 7 Bd attho. 8 Cks tāva. 9 Cks -lasmiühi (instead of -lamhi?) 10 Bd omits hi. 11 Bd nahi. 12 Bd karosãti. 13 Cks -pucchakā, Bd -pucchitā, Bf pissa pucchitā. 14 Bd piyakānaü āgatassā. 15 Cs Bd a-. 16 Bd omits ¤eva. 17 Cs -pakka-, Bd patipakkhakā-. 18 Bdf omit ca. 19 Bd āra-. 20 Cks -ti, Bd -taü. 21 Bd kinā-, Cks kinandāmakā. 22 Bdf taü. 23 Cks Bd -ti. 24 Bd caturakkhena, Bf -rakkhova. 25 Bd migiyo, Bf piīgayo. 26 Bd -uyo. 27 Ck -rāhi, Cs -rāni, Bd -rāyi, Bf karirāpi. >/ #<[page 536]># %<536 IX. Navanipāta.>% Tattha te me\<*<1>*>/ ti te parivāre\<*<2>*>/ mayhaü ācikkha, Māliyo ti ādãni catunnaü sunakhānaü nāmāni. "Tattha ekekassa pa¤ca sunakhasatāni\<*<3>*>/ parivāro ti\<*<4>*>/ evaü dvãhi\<*<5>*>/ sunakhasahassehi parivāritā āgamissāmãti" vatvā "sace te\<*<6>*>/ bhojanaü na labhissanti tumhe pi dve jane māretvā khā- dissantãti" āha. Taü sutvā sigālã bhãtā "alaü imissā tattha- gamanena, upāyen' assā\<*<7>*>/ anāgamanam eva karissāmãti" cintetvā navamaü gātham āha: @*>/ 'ti. || Ja_IX:105 ||>@ Tass' attho: āëi, tava gehe bahubhaõķakaü atthi, tan te nikkhantāya\<*<9>*>/ agā- rasmā nirārakkhaü\<*<10>*>/ bhaõķakaü vinassissati\<*<11>*>/, aham eva te āëino sahāyakassa ārogyaü vajjaü vadissāmi, tvaü idh' eva vasa, mā gamā\<*<12>*>/ ti. Eva¤ ca pana vatvā maraõabhayabhãtā vegena sāmikassa santikaü gantvā taü gahetvā\<*<13>*>/ palāyi. Te puna taü ņhānaü āgantuü\<*<14>*>/ nāsakkhiüsu. Satthā imaü desanaü\<*<15>*>/ āharitvā jātakam samodhānesi: "Tadā ahaü tasmiü ņhāne vanajeņņharukkhe\<*<16>*>/ nibbattadevatā ahosin" ti. Påtimaüsajātakaü\<*<17>*>/. $<12. Tittirajātaka.>$ Yo te puttake ti. Idaü Satthā Gijjhakåņe viharanto vadhāya parisakkanaü ārabbha kathesi. Tasmiü\<*<18>*>/ hi samaye dhammasabhāyaü kathaü samuņņhāpesuü: "aho\<*<19>*>/ āvuso Devadatto nillajjo anariyo evaü uttamaguõadharassa Sammāsambuddhassa Ajāta- sattunā saddhiü ekato hutvā dhanuggahapayojana-silāvijjhana-nāëāgiri- vissajjanehi\<*<20>*>/ vadhāya upāyaü karotãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya \<-------------------------------------------------------------------------- 1 Bd taü me. 2 Bd kena parivārena. 3 Bd pa¤capa¤casu-. 4 Bd parivārenti. 5 Bd evam hi dve. 6 Bd omits te. 7 Bd upāyenāhaü. 8 Cks gatā, Bd idhe vasa māgatā, Bf idhe sa māgatā. 9 Bd atthãte tayā nikkhantiyā. 10 Bd anā-. 11 Ck -si, Bd vinassati. 12 Cks gatā, Bd idhevasamāgamāhi. 13 Bd omits taü ga-. 14 Bd gantuü. 15 Bd dhammade-. 16 Bd -jeņhakaru-. 17 Bd adds ekādasamaü. 18 Bd -¤. 18 Bd omits aho. 19 Cs Bd -silāpavi-. >/ #<[page 537]># %< 12. Tittirajātaka. (438.) 537>% nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Devadatto mayhaü vadhāya parisakki\<*<1>*>/, idāni pana me tāsamattam pi kātuü nāsakkhãti\<*<2>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente eko disāpāmokkho ācariyo Bārāõasiyaü pa¤casatānaü māõavakānaü sippaü vācento ekadivasaü cintesi: "mayhaü idha vasantassa palibodho hoti, māõavānam\<*<3>*>/ pi sippaü na niņņhāti, Himavanta- padese ara¤¤āyatanaü\<*<4>*>/ pavisitvā tattha vasanto vācessāmãti". So māõavakānaü kathetvā tilataõķulatelavatthādãni gāhāpetvā ara¤¤aü pavisitvā\<*<5>*>/ maggato avidåraņņhāne paõõasālaü kāretvā nivāsaü kappesi. Māõavāpi attano attano\<*<6>*>/ paõõasālaü kariüsu. Māõavānaü ¤ātakā\<*<7>*>/ taõķulādãni pesenti, raņņhavāsino pi "disā- pāmokkhācariyo\<*<8>*>/ kira ara¤¤e asukaņņhāne nāma vasanto sip- paü uggaõhāpetãti\<*<9>*>/" tassa taõķulādãni abhiharanti, kantāra- paņipannāpi denti, a¤¤ataro puriso khãrapānatthāya savacchaü\<*<10>*>/ dhenum pi\<*<11>*>/ adāsi. âcariyassa pana\<*<12>*>/ paõõasālāya santike dvãhi potakehi saddhiü ekā godhā vasati\<*<13>*>/, sãhavyagghāpi 'ssa upaņņhānaü āgacchanti. Eko tittiro pi tattha nibaddhavāso ahosi, so ācariyassa māõavānaü mante vācentassa sutvā tayo pi vede uggaõhi. Māõavā tena saddhiü ativissāsikā ahesuü. Aparabhāge māõavesu nipphattiü\<*<14>*>/ appattesu yeva ācariyo kālam akāsi, māõavā tassa sarãraü jhāpetvā vālukāthåpaü\<*<15>*>/ katvā nānāpupphehi påjetvā rodanti paridevanti. Atha te\<*<16>*>/ tittiro "kasmā rodathā" 'ti āha. "âcariyo\<*<17>*>/ no sippe aniņņhite yeva kālakato, tasmā rodāmā" 'ti. "Evaü sante mā cintayittha\<*<18>*>/, ahaü vo sippaü\<*<19>*>/ vācessāmãti". "Tvaü kathaü jānāsãti". "Ahaü ācariye tumhākaü vācente sutvā va\<*<20>*>/ tayo vede paguõe akāsin" ti. "Tena hi attano paguõabhāvaü amhe jānāpehãti". \<-------------------------------------------------------------------------- 1 Bd -sakkatãti. 2 Bd omits idāni pana---nāsakkhãti. 3 Bd -vakānam. 4 Bd -ne, Cs -ne corr. to -naü. 5 tattha--pavisitvā wanting in Bd. 6 Cks omit one attano. 7 Bd adds tesaü. 8 Bd -mokkho āc-. 9 Bd gaõ-. 10 Cs -a. 11 Bd -nuü, omitting pi. 12 Bd omits pa-. 13 Bd -anti. 14 all three MSS. nippa-. 15 Ck lukā-, Bd vāëikāya-, Cs vāëukā-. 16 Bd ne. 17 Cks -ye. 18 Bd socittha. 19 Bd omits si-. 20 Bd omits va. >/ #<[page 538]># %<538 IX. Navanipāta.>% Tittiro "tena hi suõāthā\<*<1>*>/" 'ti tesaü gaõņhigaõņiņņhānam\<*<2>*>/ eva pabbatamatthakā\<*<3>*>/ nadiü otārento viya osāresi. Maõavā haņņha- tuņņhā hutvā tittirapaõķitassa santike sippaü paņņhapesuü. So pi disāpāmokkhācariyaņņhāne\<*<4>*>/ ņhatvā te\<*<5>*>/ sippaü vācesi. Māõavā tassa suvaõõapa¤jaraü karitvā upari vitānaü\<*<6>*>/ ban- dhitvā suvaõõataņņake madhulājādãni upaharantā nānāvaõõehi pupphehi påjentā mahantaü sakkāraü kariüsu. "Tittiro kira ara¤¤āyatane pa¤casate māõave\<*<7>*>/ mante vācetãti" sakala- Jambudãpe pākaņo ahosi. Tadā Jambudãpe giraggasamajjasa- disaü\<*<8>*>/ mahantaü chaõaü ghosayiüsu. Māõavānaü mātāpitaro chaõadassanatthāya\<*<9>*>/ āgacchantå 'ti pesesuü. Māõavā tittirassa ārocetvā tittirapaõķita¤ ca\<*<10>*>/ sabba¤ ca assamapadaü godhaü paņicchāpetvā\<*<11>*>/ attano attano nagaraü gamiüsu\<*<12>*>/. Tadā eko niggatiko\<*<13>*>/ duņņhatāpaso tattha tattha vicaranto taü ņhānaü pāpuõi\<*<14>*>/. Godhā taü\<*<15>*>/ disvā paņisanthāraü katvā "asu- kaņņhāne taõķulā\<*<16>*>/ asukaņņhāne telādãni atthi, bhattaü pa- citvā bhu¤jā\<*<17>*>/" 'ti vatvā gocaratthāya gatā. So\<*<18>*>/ pāto va bhattaü pacitvā dve godhāputtake\<*<19>*>/ māretvā rasaü katvā bhu¤ji\<*<20>*>/, divā tittirapaõķita¤ ca vacchaka¤ ca māretvā khādi, sāyaü dhenuü āgataü\<*<21>*>/ disvā tam pi māretvā maüsaü khā- ditvā rukkhamåle nipajjitvā ghurughurāyanto\<*<22>*>/ niddaü okkami. Godhā sāyaü āgantvā puttake apassantã upadhārayamānā vi- cari. Rukkhadevatā godhaü puttake adisvā kampamānaü oloketvā khandhavivare dibbānubhāvena thatvā "godhe, mā kampi, iminā pāpapurisena tava puttakā ca tittiro ca vaccho ca dhenu ca māritā, gãvāya\<*<23>*>/ ķasitvā jãvitakkhayaü pāpehãti" sallapantã paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Ck suõā, Cs suõā corr. to suõāthā. 2 Bd omits one gaõņhi. 3 Bd -ke. 4 Bd -yassaņhāne. 5 Bd tesaü. 6 Bd -ne. 7 Bd -õavake. 8 Cs -samuccasadisaü, Bd giraggisamajjadivasaü, Bs giraggasamajjadidivasaü. 9 Bd chaõaü-. 10 Bd -taü, omitting ca. 11 Ck -cchādetvā, Bd -cchādāpetvā. 12 Bd -rameva agamaüsu. 13 Bd nikkāruõiko. 14 Bd sampā-. 15 Cks naü. 16 Bd -laü. 17 Bd -āhi. 18 Bd tāpaso. 19 Bd godha-. 20 Bd khādi in the place of rasaü k. bh. 21 Ck -tā, Bd dhenu āgacchantaü. 22 Bd gharugharā. 23 Bd adds naü. >/ #<[page 539]># %< 12. Tittirajātaka. (438.) 539>% @*>/ adåsake tasmiü dāņhaü nipātehi\<*<2>*>/, mā te muccittha jãvato ti\<*<3>*>/. || Ja_IX:106 ||>@ Tattha dinnabhatto\<*<1>*>/ ti bhattaü pacitvā bhu¤jā\<*<4>*>/ 'ti tayā dinnabhatto\<*<5>*>/, adåsake ti niddose niraparādhe, tasmiü dāņhan ti\<*<6>*>/ tasmiü pāpapurise ca- tasso pi dāņhā\<*<7>*>/ nipātehãti adhippāyo, mā te muccittha jãvato\<*<8>*>/ ti jãvanto\<*<9>*>/ sajãvo hutvā tava hatthato esa\<*<10>*>/ pāpadhammo mā mucci\<*<11>*>/ mokkhaü mā la- bhatu, jãvitakkhayaü\<*<12>*>/ pāpehãti attho. Tato godhā dve gāthā abhāsi: @*>/ va makkhito, padesan taü\<*<14>*>/ na passāmi yattha dāņhaü\<*<15>*>/ nipātaye. || Ja_IX:107 ||>@ @*>/ ce paņhaviü dajjā n' eva naü abhirādhaye ti. || Ja_IX:108 ||>@ Tattha ākiõõaluddo ti gāëhaluddo\<*<17>*>/, vivaradassino ti chiddaü otāraü pariyesantassa, neva naü abhirādhaye ti evaråpaü puggalaü sa- kalaü paņhaviü dento\<*<18>*>/ pi tosetuü na sakkuõeyya, kimaīga\<*<19>*>/, panāhaü bhatta- mattadāyikā ti dasseti. Godhā evaü vatvā "ayaü pabujjhitvā mam\<*<20>*>/ pi khā- deyyā" 'ti attano jãvitaü rakkhamānā palāyi. Te pi pana sãhavyagghā tittirassa sahāyakā va\<*<21>*>/. Kadāci\<*<22>*>/ pi\<*<23>*>/ te āgantvā tittiraü passanti, kadāci\<*<24>*>/ so gantvā tesaü dhammaü desetvā āgacchati. Tasmiü pana divase sãho vyagghaü āha: "samma, ciradiņņho no\<*<25>*>/ tittiro, ajja sattaņņhadivasā honti\<*<26>*>/, gaccha tāv' assa pavattiü ¤atvā ehãti". Vyaggho "sādhå" 'ti sampa- ņicchitvā godhāya palātakāle\<*<27>*>/ taü ņhāõaü patvā taü pāpa- purisaü niddāyantaü passi. Tassa jaņantare tittirapaõķitassa \<-------------------------------------------------------------------------- 1 Bd -e. 2 Bd tasmiü adhe nupātehi. 3 mā--ti wanting in Bd, Bf mu¤citta jãvato, Cks jãvito. 4 Bd -āhi. 5 Bd -aü. 6 Bd tasmiü adhe nipātehi ti. 7 Bd adhā. 8 Cks jãvito, Bd mu¤cittha jãvato. 9 Bd jito. 10 Bd eso. 11 Bd mu¤ca. 12 Cks add na. 13 Bd dhātivelaü, Bd nativelaü. 14 Ck pādetaüsaü, Cs pādesantaü. 15 Cks dāņhan. 16 Ck Bf sabba¤. 17 Bd kakkhalalu-. 18 Bd dadanto. 19 Bd -aü. 20 Cks mama, Bd maü. 21 Bd omits va. 22 Bd kathāci. 23 Bd omits pi. 24 pite--kadāci wanting in Cs. 25 Bd cãraü na dittho. 26 Bd omits ho-. 27 Cs Bd palāyana-. >/ #<[page 540]># %<540 IX. Navanipāta.>% lomāni pa¤¤āyanti, dhenuyā ca vacchakassa ca aņņhãni pa¤¤ā- yanti. Vyaggharājā taü sabbaü disvā suvaõõapa¤jare ca tittirapaõķitaü adisvā "iminā pāpapurisen' ete\<*<1>*>/ māritā bhavis- santãti" taü pādena paharitvā uņņhapesi\<*<2>*>/. So taü\<*<3>*>/ disvā bhãtatasito va ahosi. Atha naü vyaggho "tvaü ete māretvā khādãti\<*<4>*>/" pucchi. "N' eva māremi na khādāmãti". "Pāpa- dhamma, tayi amārente a¤¤o ko māressati\<*<5>*>/, kathehi\<*<6>*>/, akathen- tassa te jãvitaü n' atthãti\<*<7>*>/". So maraõabhayabhãto "āma sāmi, godhapotake\<*<8>*>/ vacchaka¤ ca dhenu¤ ca māretvā khādiü\<*<9>*>/, tittiraü pana na māremãti\<*<10>*>/". So tassa bahuü kathen- tassāpi\<*<11>*>/ asaddahitvā "tvaü kuto āgato sãti\<*<12>*>/" pucchitvā "sāmi Kāliīgaraņņhe\<*<13>*>/ vāõijakānaü bhaõķikaü\<*<14>*>/ vahanto jãvikahetu\<*<15>*>/ ida¤ c' ida¤ ca\<*<16>*>/ kammaü katvā idāni 'mhi\<*<17>*>/ idhāgato" ti tena sabbasmiü attanā katakamme kathite "pāpadhamma, tayi tittiraü amārente a¤¤o ko māressati, ehi sãhassa taü migara¤¤o santikaü\<*<18>*>/ nessāmãti" taü purato katvā tāsento agamāsi. Sãho\<*<19>*>/ vyaggharājānaü\<*<20>*>/ taü ānentaü disvā\<*<21>*>/ vyagghaü pucchanto catutthaü gātham āha: @*>/ atthaü idha-m-atthi tuyhaü, akkhāhi me pucchito etam atthan ti. || Ja_IX:109 ||>@ Tattha Subāhå 'ti vyagghaü nāmenālapati, vyagghassa hi purimakāyo manāpo hoti, tena taü\<*<23>*>/ evam āha, kiü kiccamatthaü\<*<22>*>/ idhamatthi tuyhan ti kiü karaõãyaü atthasaühitaü iminā māõavena idha atthi tuyhaü, kikiccamatthan\<*<24>*>/ ti pi pāņho, ayam eva attho. \<-------------------------------------------------------------------------- 1 Cs -senevate, Bd -sena, omitting ete. 2 Bd uņhā-. 3 Bd pi. 4 Bd -dasãti. 5 Bd mārissatãti. 6 Bd kathehiti corr. to kathehi tāva kāraõaü. 7 Cks natthi, Bd jãvitante panatthãti. 8 Bd -puttake. 9 Bd khādāmi? 10 Cks -mi. 11 Bd -tassapi. 12 Bd āgacchasãti. 13 Bd kaliīgaraņhato. 14 Cs -ķa-, Bd bhaõķaü. 15 Bd jãvita-. 16 Bd omits ida¤c. 17 Bd omits mhi. 18 Bd sãhāya mi--santike taü. 19 Bd sãharājā. 20 Cks -jāna, Bd omits vya-. 21 Bd omits di-. 22 Cks kiki-, Bd ki- corr. to kiü. 23 Cks naü. 24 Bd kiki- corr. to kiüki-. >/ #<[page 541]># %< 12. Tittirajātaka. (438.) 541>% Taü sutvā vyaggho pa¤camaü gātham āha: @*>/ parisaükāmi ajja, purisassa kammāyatanāni sutvā nāhaü sukhiü\<*<2>*>/ daddaraü ajja ma¤¤e ti. || Ja_IX:110 ||>@ Tattha daddaro ti tittiro, tassa vadhan\<*<3>*>/ ti tassa tittirapaõķitassa imamhā purisā\<*<4>*>/ ajja vadhaü parisaükāmi, nāhaü sukhin ti ahaü ajja daddaraü sukhiü ārogyaü\<*<5>*>/ na ma¤¤āmi. Atha sãho chaņņhaü gātham āha: @*>/ kammāyatanāni assu purisassa vattisamodhānatāya\<*<7>*>/, kaü vā paņi¤¤aü purisassa sutvā parisaükasi daddaraü māõavenā 'ti. || Ja_IX:111 ||>@ Tattha asså 'ti assosi, vattisamodhānatāyā\<*<7>*>/ 'ti jãvitavuttisamo- dhānatāya\<*<8>*>/ kāni nāma iminā attano kammāni tuyhaü kathitānãti attho, mā- õavenā 'ti kiü sutvā iminā māõavena māritaü parisaükasi. Ath' assa kathento vyaggharājā sesagāthā abhāsi: @*>/ Kāliīgā\<*<10>*>/, caritā\<*<11>*>/ vaõijjā\<*<12>*>/, vettācāro saükupatho pi ciõõo\<*<13>*>/, naņehi ciõõaü saha vākarehi\<*<14>*>/, daõķehi\<*<15>*>/ yuddham pi\<*<16>*>/ samajjamajjhe. || Ja_IX:112 ||>@ @*>/, akkhā jitā, saüyamo abbhatãto, abbåhitaü\<*<18>*>/ pupphakaü\<*<19>*>/ aķķharattaü, hatthā daķķhā piõķapaņiggahena. || Ja_IX:113 ||>@ \<-------------------------------------------------------------------------- 1 Bd vadhi. 2 Ck -ã, Cs Bd -i. 3 Bd vadhin. 4 Bd -samhā. 5 Bd arogaü. 6 Bd kānitassa. 7 Bd vutti-. 8 Bd vutti-, Cks -natthāsa. 9 Cs Bd -a. 10 Cs -a, Bdf kaliīgā. 11 Bd vica-. 12 Cs vāni-, Bd vānijjāni, Bf vāõijā. 13 Bdf viciõõo, Cks ca diņņho. 14 Bdf -ku-. 15 Cs -e, Bdf -ena. 16 Bd yuddhuü pi, Bf yuddhaü vi, Cks -amhi. 17 Bd -mālakena, Bf pitamāëakena. 18 Bdf appahi-. 19 Bd agghigaü, Bf pubbakaü. >/ #<[page 542]># %<542 IX. Navanipāta.>% @*>/ purisassa vattisamodhānatāya\<*<2>*>/, yathā ayaü dissati lomapiõķo gāvo hatā, kiü pana daddarassā 'ti. || Ja_IX:114 ||>@ Tattha ciõõā\<*<3>*>/ kāliīgā\<*<4>*>/ ti vāõijakānaü bhaõķaü vahantena kira nena\<*<5>*>/ Kāliīgaraņņhaü\<*<6>*>/ ciõõaü, caritā\<*<7>*>/ vaõijjā ti\<*<8>*>/ vāõijjāpi tena katā, vettā- cāro ti vettehi sa¤caritabbo, saükupatho pi ciõõo ti khāõukamaggo pi vala¤jito, naņehãti jãvitahetu yeva naņehi pi saddhiü ciõõaü, saha vākare- hãti\<*<9>*>/ vākarā\<*<10>*>/ vahantena vākarehi\<*<11>*>/ pi saddhiü caritaü, daõķena yuddhan ti daõķayuddham pi kira tena yujjhitaü, baddhā kuliükā ti sakuõikāpi kira tena baddhā\<*<12>*>/, mitamāëhakenā\<*<13>*>/ 'ti dha¤¤amāpakakammam pi kira tena kataü, akkhā jitā ti akkhadhuttānaü\<*<14>*>/ veyyāvaccaü karontena akkhā haņā\<*<15>*>/, saüyamo abbhatãto ti jãvikavuttiü\<*<16>*>/ nissāya pabbajanten' eva sãlasaüyamo atikkanto, abbåhitan\<*<17>*>/ ņhapitaü appaggharakaü kataü\<*<18>*>/, pupphakaü\<*<19>*>/ ti lohitaü, idaü vuttaü hoti: iminā kira jãvikaü\<*<20>*>/ nissāya rājāparādhikānaü\<*<21>*>/ hatthapāde\<*<22>*>/ chinditvā te\<*<23>*>/ ānetvā sālāyaü\<*<24>*>/ nipajjā- petvā vaõamukhehi paggharantaü lohitaü aķķharattasamaye tattha gantvā kuõķa- kadhåmaü nāma datvā\<*<25>*>/ ņhapitan ti, hatthā daķķhā ti ājãvikapabbajjaü pabbajitakāle uõhapiõķapaņiggahaõena\<*<26>*>/ hatthāpi kir' assa daķķhā, tānissa kammāyatanānãti tāni assa\<*<27>*>/ kammāni, assun\<*<28>*>/ ti assosiü, yathā ayan ti yathā\<*<29>*>/ etassa jaņantare tittiralomapiõķo\<*<30>*>/ dissati iminā kāraõena veditabbam etaü: eten' eva so mārito ti, gāvo hatā kiü pana daddarassā 'ti gāvo pi etena hatā, daddarassa pana kiü kathetabbaü\<*<32>*>/ atthi, kasmā esa taü na māressatãti. Sãho taü purisaü pucchi: "mārito te tittirapaõķito\<*<32>*>/" ti. "âma sāmãti". Ath' assa saccavacanaü sutvā taü vissajjetu- kāmo ahosi, vyaggharājā pana "māretabbayuttako\<*<33>*>/ esa pāpo\<*<34>*>/" ti\<*<35>*>/ tatth' eva\<*<36>*>/ naü dāņhāhi paharitvā\<*<35>*>/ āvāņaü \<-------------------------------------------------------------------------- 1 Cks assa, Bdf assu. 2 Bdf vutti-. 3 Cks -a. 4 Ck Bd kaliīgā. 5 Ck -õena Bd kinānena. 6 Bd kaliīgaraņhe. 7 Cs -taü. 8 Cs ni? Bd niti, Ck omits vāõijjāpi. 9 Bd vākå-. 10 Cks vākārā, Bd vākåraü. 11 Cks vākā-, Bd vāku-. 12 Bd bandhā, Cks vaddhā. 13 Bd pitamālakenā. 14 Cs -ni. 15 Bd akkhāhipijapitā. 16 Bd jãvita-. 17 Ck abyå-, Cs abyåhã-. 18 Bd appahita agghanti appagghanakaü, omitting kataü. 19 Bd puppekan. 20 Bd jãvitaü. 21 Bd -na. 22 Cks -dehi. 23 Bd taü. 24 Bd -ya. 25 Bd kaõukathupaü katvā. 26 Cks -õe. 27 Bd tānissa. 28 Cks assan, Bd assu. 29 Bd adds esa. 30 Bd adds pi. 31 Bd kiü na hanitabbam. 32 Cks -tassā. 33 Cks add pana. 34 Bd omits esa pāpo. 35 Bd adds vatvā. 36 Bd adds māretvā. >/ #<[page 543]># %< 12. Tittirajātaka. (438.) 543>% khaõitvā pakkhipi. Māõavā āgantvā tittirapaõķitaü adisvā roditvā paridevitvā pakkamiüsu\<*<1>*>/. Satthā imaü desanaü\<*<2>*>/ āharitvā "evaü bhikkhave Devadatto pubbe pi mayhaü vadhāya parisakkãti\<*<3>*>/" vatvā jātakaü samodhānesi: "Tadā jaņilo\<*<4>*>/ Devadatto ahosi, godhā Kisāgotamã\<*<5>*>/, vyaggho Mog- gallāno, sãho Sāriputto, disāpāmokkhācariyo\<*<6>*>/ Kassapo, tittira- paõķito aham evā" 'ti. Tittirajātakaü\<*<7>*>/. Navanipāta- vaõõanā niņņhitā\<*<8>*>/. \<-------------------------------------------------------------------------- 1 Bd nivattisuü. 2 Bd dhammade-. 3 Bd -khatãti. 4 Bd kuņaja-. 5 Bd uppalavaõõo. 6 Bd -mokkho ā-. 7 Bd adds dvādasamaü, Bf daddarajā-. 8 Bd navanipātaü jātakaü niņhitaü. Yattha yattha bhave jāto puriso homi paõķito abhiråpo mahāpu¤¤o dhāremi piņakattayaü. Sakkarāj 1150 etc.>/