Jataka: II. Dukanipata; III. Tikanipata
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. II,
London : Pali Text Society 1879.
(Reprinted 1963)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 13.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.




PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)







STRUCTURE OF REFERENCES (added):

1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Jātaka with Commentary Vol. II

[page 001]
1
II. DUKANIPĀTA.
1. DAḶHAVAGGA.

                      1. Rājovādajātaka.
Daḷhaṃ daḷhassa khipatīti. Idaṃ Satthā Jetavane viharanto rājovādaṃ ārabbha kathesi. So Tesakuṇajātake āvibhavissati.
Ekasmiṃ pana divase Kosalarājā ekaṃ gatigataṃ dubbinicchayaṃ aṭṭaṃ vinicchinitvā bhuttapātarāso allohattho va alaṃkatarathaṃ abhiruyha Satthu santikaṃ gantvā phullapadumasassirīkesu pādesu Satthāraṃ vanditvā ekamantaṃ nisīdi. Atha naṃ Satthā etad avoca: "handa, kuto nu tvaṃ mahārāja āgacchasi divādivassā" 'ti. "Bhante, ajja ekaṃ gatigataṃ dubbinicchayaṃ aṭṭaṃ vinicchinanto okāsaṃ alabhitvā idāni taṃ tīretvā bhuñjitvā allahattho va tumhākam upaṭṭhānaṃ āgato 'mhīti. Satthā "mahārāja, dhammena samena aṭṭavinicchayaṃ nāma kusalaṃ, saggamaggo esa, anacchariyaṃ kho pan'; etaṃ yaṃ tumhe mādisassa sabbaññussa santikā ovādaṃ labhamānā dhammena samena aṭṭaṃ vinicchineyyātha, etad eva acchariyam yaṃ pubbe rājāno asabbaññūnam pi paṇḍitānaṃ vacanaṃ sutvā dhammena samena aṭṭaṃ vinicchinantā cattāri agatigamanāni vajjetvā dasarājadhamme akopetvā dhammena rajjaṃ kāretvā saggapadaṃ pūrayamānā agamaṃsū" 'ti vatvā tena yācito atītaṃ āhari:


[page 002]
2 II. Dukanipāta. 1. Daḷhavagga. (16.)
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā laddhagabbhaparihāro sotthinā mātukuccimhā nikkhami.
Nāmagahaṇadivase pan'; assa Brahmadattakumāro tv-eva nāmaṃ akaṃsu. So anupubbena vayappatto soḷasavassakāle Takkasilaṃ gantvā sabbasippesu nipphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena samena rajjam kāresi. Chandādivasena agantvā vinicchayaṃ anusāsi. Tasmiṃ evaṃ dhammena rajjaṃ kārente amaccāpi dhammen'; eva vohāraṃ vinicchiniṃsu.
Vohāresu dhammena vinicchayamānesu kūṭaṭṭakārakā nāma nāhesuṃ. Tesaṃ abhāvā aṭṭatthāya rajaṅgaṇe uparavo pacchijji. Amaccā divasam pi vinicchayaṭṭhāne nisīditvā kañci vinicchayatthāya āgacchantaṃ adisvā pakkamanti. Vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pāpuṇi. Bodhisatto cintesi:
"mayi dhammena rajjaṃ kārente vinicchayatthāya āgacchantā nāma n'; atthi, uparavo pacchijji, vinicchayaṭṭhānaṃ chaḍḍetabbabhāvaṃ pattaṃ, idāni mayā attano aguṇam pariyesituṃ vaṭṭati, ‘ayaṃ nāma me aguṇo'; ti ñatvā taṃ pahāya guṇesu yeva vattissāmīti". Tato paṭṭhāya "atthi nu kho me koci aguṇavādīti" parigaṇhanto antovalañjakānaṃ antare kañci aguṇavādiṃ adisvā attano guṇakatham eva sutvā "ete mayhaṃ bhayenāpi aguṇaṃ avatvā guṇam eva vadeyyun" ti bahivalañjanake parigaṇhanto tatrāpi adisvā antonagaraṃ parigaṇhi, bahinagare catusu dvāresu dvāragāmake parigaṇhi. Tatrāpi kañci aguṇavādiṃ adisvā attano guṇakatham eva sutvā "janapadaṃ parigaṇhissāmīti" amacce rajjaṃ paṭicchāpetvā rathaṃ āruyha sārathim eva gahetvā aññātakavesena nagarā nikkhamitvā janapadaṃ parigaṇhamāno yāva paccantabhūmiṃ gantvā kañci aguṇavādiṃ adisvā attano guṇakatham eva sutvā paccantasīmato mahāmaggena nagarābhimukho yeva nivatti.


[page 003]
1. Rājovādajātaka. (151.) 3
[... content straddling page break has been moved to the page above ...] Tasmiṃ pana kāle Malliko nāma Kosalarājāpi dhammena rajjaṃ kārento aguṇagavesako hutvā antovalañjakādisu aguṇavādiṃ adisvā attano guṇakatham eva sutvā janapadaṃ parigaṇhanto taṃ padesaṃ agamāsi. Te ubho pi ekasmiṃ ninne sakaṭamagge abhimukhā ahesuṃ. Rathassa ukkamanaṭṭhānaṃ n'; atthi. Atha Mallikarañño sārathi Bārāṇasirañño sārathiṃ "tava rathaṃ ukkamāpehīti" āha. So pi "ambho sārathi, tava rathaṃ ukkamāpehi, imasmiṃ rathe Bārāṇasirajjasāmiko Brahmadattamahārājā nisinno" ti āha. Itaro pi "ambho sārathi, imasmiṃ rathe Kosalarajjasāmiko Mallikamahārājā nisinno, tava rathaṃ ukkamāpetvā amhākaṃ rañño rathassa okāsaṃ dehīti" āha. Bārāṇasirañño sārathi "ayam pi kira rājā yeva, kin nu kho kātabban" ti cintento "atth'; esa upāyo: vayaṃ pucchitvā daharatarassa rathaṃ ukkamāpetvā mahallakassa okāsaṃ dāpessāmīti" sanniṭṭhānaṃ katvā taṃ sārathiṃ Kosalarañño vayaṃ pucchitvā parigaṇhanto ubhinnam pi samānavayabhāvaṃ ñatvā rajjaparimāṇaṃ balaṃ dhanaṃ yasaṃ jātigottakulapadesan ti sabbaṃ pucchitvā "ubho pi tiyojanasatikassa rajjassa sāmino, samānabaladhanayasajātigottakulapadesā" ti ñatvā "sīlavantatarassa okāsaṃ dassāmīti" cintetvā so sārathi "tumhākaṃ rañño sīlācāro kīdiso" ti pucchi. So "ayañ ca ayañ ca amhākaṃ rañño sīlācāro" ti attano rañño aguṇam eva guṇato pakāsento paṭhamaṃ gātham āha:

  Ja_II,1.1(=151).1: Daḷhaṃ daḷhassa khipati Malliko mudunā muduṃ,
                    sādhum pi sādhunā jeti asādhum pi asādhunā.
                    Etādiso ayaṃ rājā, maggā uyyāhi sārathīti. || Ja_II:1 ||



[page 004]
4 II. Dukanipāta. 1. Daḷhavagga. (16.)
     Tattha daḷhaṃ daḷhassa khipatīti yo daḷho hoti balavadaḷhena pahārena vā vacanena vā jinitabbo tassa daḷham eva pahāraṃ vā vacanaṃ vā khipati evaṃ daḷho va hutvā taṃ jinātīti dasseti, Malliko ti tassa rañño nāmaṃ, mudunā mudun ti mudupuggalaṃ sayam pi mudu hutvā mudunā va upāyena jināti, sādhum pi sādhunā jeti asādhum pi asādhunā ti ye sādhū sappurisā te sayam pi sādhu hutvā sādhunā va upāyena, ye pana asādhū te sayam pi asādhu hutvā asādhunā va upāyena jinātīti dasseti; etādiso ayaṃ rājā ti ayaṃ amhākaṃ Kosalarājā sīlācārena evarūpo, maggā uyyāhi sārathīti attano rathaṃ maggā ukkamāpetvā uyyāhi uppathena yāhīti amhākaṃ rañño maggaṃ dehīti vadati.
Atha taṃ Bārāṇasirañño sārathi "ambho, kiṃ pana tayā attano rañño guṇā kathitā" ti vatvā "āmā" 'ti vutte "yadi ete guṇā aguṇā pana kīdisā" ti vatvā "ete tāva aguṇā hontu, tumhākaṃ pana rañño kīdisā guṇā" ti vutte "tena hi suṇāhīti" dutiyaṃ gātham āha:

  Ja_II,1.1(=151).2: Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine,
                    jine kadariyaṃ dānena saccena alikavādinaṃ.
                    Etādiso ayaṃ rājā, maggā uyyāhi sārathīti. (Dhp. v.223.) || Ja_II:2 ||


     Tattha etādiso ti etehi akkodhena jine kodhan-ti-ādivasena vuttehi guṇehi samannāgato, ayaṃ hi kuddhaṃ puggalaṃ sayaṃ akkodho hutvā akkodhena jināti, asādhuṃ pana sayaṃ sādhu hutvā sādhunā, kadariyaṃ thaddhamacchariṃ sayaṃ dāyako hutvā dānena, alikavādinaṃ musāvādiṃ sayaṃ saccavādī hutvā saccena jināti; maggā uyyāhīti samma sārathi maggato apagaccha evaṃvidhasīlācāraguṇayuttassa amhākaṃ rañño maggaṃ dehīti amhākaṃ rājā maggassa anucchaviko ti.
     Evaṃ vutte Mallikarājā ca sārathi ca ubho pi rathā otaritvā asse mocetvā rathaṃ apanetvā Bārāṇasīrañño maggaṃ adaṃsu. Bārāṇasīrājā Mallikarañño nāma "idañ c'; idañ ca kātuṃ vaṭṭatīti" ovādaṃ datvā Bārāṇasiṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapadaṃ pūresi.


[page 005]
2. Sigālajātaka. (152.) 5
[... content straddling page break has been moved to the page above ...] Mallikarājāpi tassa ovādaṃ gahetvā janapadaṃ pariggahetvā attano aguṇavādiṃ adisvā va sakanagaraṃ gantvā dānādīni puññāni katvā jīvitapariyosāne saggapadam eva pūresi.
     Satthā Kosalarājassa ovādadānatthāya imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Mallikarañño sārathi Moggallāno ahosi, rājā Ānando, Bāraṇasīrañño sārathi Sāriputto ahosi, rājā pana aham evā" 'ti. Rājovādajātakaṃ.

                      2. Sigālajātaka.
     Asamekkhitakammantan ti. Idaṃ Satthā Kūṭāgārasālāyaṃ viharanto Vesāli-vāsikaṃ nahāpitaputtaṃ ārabbha kathesi. Tassa kira pitā rājūnaṃ rājorodhānaṃ rājakumārānaṃ rājakumārīnañ ca massukaraṇakesasaṇṭhāpanāṭṭhapadaṭṭhapanādīni sabbakiccāni karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantarena Sātthu dhammaṃ suṇanto kālaṃ vītināmeti. So ekadivasaṃ rājanivesane kammaṃ kātuṃ gacchanto attano puttaṃ gahetvā gato. So tattha ekaṃ devaccharapaṭibhāgaṃ alaṃkatapaṭiyattaṃ Licchavikumārikaṃ disvā kilesavasena paṭibaddhacitto hutvā pitarā saddhiṃ rājanivesanā nikkhamitvā "etaṃ kumārikaṃ labhamāno jīvissāmi, alabhamānassa me etth'; eva maraṇan" ti āhārūpacchedaṃ katvā mañcakaṃ parissajitvā nipajji. Atha naṃ pitā upasaṃkamitvā "tāta, avatthumhi chandarāgaṃ mā kari, hīnajacco tvaṃ nahāpitaputto, Licchavikumārikā khattiyadhītā jātisampannā, na sā tuyhaṃ anucchavikā, aññan te jātigottehi sadisakumārikaṃ ānessāmīti" āha. So pitu kathaṃ na gaṇhāti. Atha naṃ mātā bhātā bhaginī cullamātā cullapitā ti sabbe pi ñātakā c'; eva mittasuhajjā ca sannipatitvā saññapentāpi saññāpetuṃ nāsakkhiṃsu. So tatth'; eva sussitvā parisussitvā jīvitakkhayaṃ pāpuṇi. Ath'; assa pitā sarīrakiccapetakiccāni katvā tanuttaṃ gate soke


[page 006]
6 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] "Satthāraṃ vandissāmīti" bahuṃ gandhamālavilepanaṃ gahetvā Mahāvanaṃ gantvā Satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno "kin nu kho upāsaka imāni divasāni na dissasīti" vutte tam atthaṃ ārocesi. Satthā "na kho upāsaka idān'; eva tava putto avatthusmiṃ chandarāgaṃ uppādetvā vināsaṃ pāpuni, pubbe pi patto yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese sīhayoniyaṃ nibbatti. Tassa kaniṭṭhā cha bhātaro ekā ca bhaginī ahosi. Sabbe pi Kañcanaguhāyaṃ vasanti. Tassā pana guhāya avidūre Rajatapabbate ekā phalikaguhā atthi. Tatth'; eko sigālo vasati. Aparabhāge sīhānaṃ mātāpitaro kālam akaṃsu. Te bhaginiṃ sīhapotikaṃ Kañcanaguhāyaṃ ṭhapetvā gocarāya nikkhamitvā maṃsaṃ āharitvā tassā denti. So sigālo taṃ sīhāpotikaṃ disvā paṭibaddhacitto ahosi. Tassā pana mātāpitunnaṃ dharamānakāle okāsaṃ na lattha. So sattannam pi tesaṃ gocarāya pakkantakāle Phalikaguhāya otaritvā Kañcanaguhādvāraṃ gantvā sīhapotikāya purato lokāmisapaṭisaṃyuttaṃ evarūpaṃ rahassakathaṃ kathesi: "sīhapotike, aham pi catuppado tvam pi catuppadā, tvaṃ me pajāpatī hohi ahan te pati bhavissāmi, te mayaṃ samaggā sammodamānā vasissāma, tvaṃ ito paṭṭhāya maṃ kilesavasena saṃgaṇhāhīti". Sā tassa vacanaṃ sutvā cintesi: "ayaṃ sigālo catuppadānaṃ antare hīno patikuṭṭho caṇḍālasadiso, mayaṃ uttamarājakulasammatā, esa kho mayā ca saddhiṃ asabbhaṃ ananucchavikaṃ katheti, ahaṃ evarūpaṃ kathaṃ sutvā jīvitena kiṃ karissāmi, nāsāvātaṃ sannirumhitvā marissāmīti". Ath'; assā etad ahosi: "mayhaṃ evam eva maraṇaṃ ayuttaṃ, bhātikā tāva me āgacchanti, tesaṃ kathetvā marissāmīti".


[page 007]
2. Sigālajātaka. (152.) 7
[... content straddling page break has been moved to the page above ...] Sigālo pi tassā santikā paṭivacanaṃ alabhitvā "na idāni esā mayi sambajjhatīti" domanassappatto Phalikaguhaṃ pavisitvā nipajji. Ath'; eko sīhapotako mahisavāraṇādisu aññataraṃ vadhitvā maṃsaṃ khāditvā bhaginiyā bhāgaṃ āharitvā "amma maṃsaṃ khādassū" 'ti āha. "Bhātika, nāhaṃ maṃsaṃ khādissāmi, marissāmīti". "Kiṃkāraṇā" ti.
Sā taṃ pavattiṃ ācikkhi "idāni kahaṃ so sigālo" ti ca vutte Phalikaguhāyaṃ nipannasigālaṃ "ākāse nipanno" ti maññamānā "bhātika, kiṃ na passasi, eso Rajatapabbate ākāse nipanno" ti. Sīhapotako tassa Phalikaguhāyaṃ nipannabhāvaṃ ajānanto "ākāse nipanno" ti saññī hutvā "māressāmi nan" ti sīhavegena pakkhanditvā Phalikaguhaṃ hadayen'; eva pahari.
So hadayena phalitena tatth'; eva jīvitakkhayaṃ patvā pabbatapāde pati. Athāparo āgañchi. Sā tassa pi tath'; eva kathesi. So pi tath'; eva katvā jīvitakkhayaṃ patvā pabbatapāde pati. Evaṃ chasu pi bhātikesu matesu sabbapacchā Bodhisatto āgañchi. Sā tassa pi taṃ kāraṇaṃ ārocetvā "idāni so kuhin" ti vutte "eso Rajatapabbatamatthake ākāse nipanno" ti āha. Bodhisatto cintesi: "sigālānaṃ ākāse patiṭṭhā nāma n'; atthi, Phalikaguhāya nipannako bhavissatīti". So pabbatapādaṃ otaritvā cha bhātike mate disvā "ime attano bālatāya parigaṇhanapaññāya abhāvena Phalikaguhābhāvaṃ ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitātituritaṃ karontānaṃ kammaṃ nāma evarūpaṃ hotīti" ñatvā paṭhamaṃ gātham āha:

  Ja_II,1.2(=152).1: Asamekkhitakammantaṃ turitābhinipātinaṃ
                    sāni kammāni tappenti uṇhaṃ v'; ajjhohitaṃ mukhe ti. || Ja_II:3 ||



[page 008]
8 II. Dukanipāta. 1. Daḷhavagga. (16.)
     Tattha asamekkhitakammantaṃ turitābhinipātinan ti yo puggalo yaṃ kammaṃ kātukāmo hoti tattha dosaṃ asamekkhitvā anupadhāretvā turito hutvā vegen'; eva taṃ kammaṃ kātuṃ abhinipatati pakkhandati paṭipajjati taṃ asamekkhitakammantaṃ turitābhinipātinaṃ tāni evaṃ katāni sāni kammāni tappenti socenti kilamenti, yathā kiṃ: uṇhaṃ v'; ajjhohitaṃ mukhe yathā bhuñjantena "idaṃ sītalaṃ idaṃ uṇhan" ti anupadhāretvā uṇhaṃ ajjhoharaṇīyaṃ mukhe ajjhohitaṃ ṭhapitaṃ mukham pi kaṇṭham pi kucchim pi dahati soceti kilameti evaṃ tathārūpaṃ puggalaṃ tāni kammāni tappenti.
     Iti so sīho imaṃ gāthaṃ vatvā "mama bhātikā anupāyakusalā ‘sigālaṃ māressāmā'; 'ti ativegena pakkhanditvā sayaṃ matā, ahaṃ pana evaṃ akatvā sigālassa Phalikaguhāyaṃ nipannass'; eva hadayaṃ phālessāmīti" so sigālassa ārohanaorohanamaggaṃ sallakkhetvā tadabhimukho hutvā tikkhatuṃ sīhanādaṃ nadi. Paṭhaviyā saddhiṃ ākāsaṃ ekaninnādaṃ ahosi. Sigālassa Phalikaguhāya nipannakass'; eva bhītatasitassa hadayaṃ phali. So tatth'; eva jīvitakkhayaṃ pāpuṇi.
     Satthā "evaṃ so sigālo sīhanādaṃ sutvā jīvitakkhayaṃ patto" ti vatvā abhisambuddho hutvā dutiyaṃ gātham āha:

  Ja_II,1.2(=152).2: Sīho ca sīhanādena Daddaraṃ abhinādayi,
                    sutvā sīhassa nigghosaṃ sigālo Daddare vasaṃ
                    bhīto santāsam āpādi, hadayañ c'; assa apphalīti. || Ja_II:4 ||


     Tattha sīho ti cattāro sīhā: tiṇasīho paṇḍusīho kāḷasīho surattahatthapādo kesarasīho ti, tesu kesarasīho idha adhippeto, daddaraṃ abhinādayīti tena asanisatasaddabheravatarena sīhanādena taṃ Rajatapabbataṃ abhinādayi ekanādaṃ akāsi, daddare vasan ti phalikamissake Rajatapabbate vasanto, bhīto santāsam āpādīti maraṇabhayena bhīto cittutrāsaṃ āpādi, hadayañ cassa apphalīti tena c'; assa bhayena hadayaṃ phalitaṃ.


[page 009]
3. Sūkārajātaka. (153.) 9
     Evaṃ sīho sigālaṃ jīvitakkhayaṃ pāpetvā bhātare ekasmiṃ ṭhāne paṭicchādetvā tesaṃ matabhāvaṃ bhaginiyā ācikkhitvā taṃ samassāsetvā yāvajīvaṃ Kañcanaguhāya vasitvā yathākammaṃ gato.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi) "Tadā sigālo nahāpitaputto ahosi, sīhapotikā Licchavikumārikā, cha kaniṭṭhabhātaro aññatarattherā ahesuṃ, jeṭṭhabhātikasīho pana aham evā" 'ti. Sigālajātakaṃ.

                      3. Sūkarajātaka.
     Catuppado aham sammā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ mahallakattheraṃ ārabbha kathesi. Ekasmiṃ hi divase rattiṃ dhammasavane vattamāne Satthari gandhakuṭidvāre maṇisopānaphalake ṭhatvā bhikkhusaṃghassa Sugatovādaṃ datvā gandhakuṭiṃ paviṭṭhe dhammasenāpati Satthāraṃ vanditvā attano pariveṇaṃ agamāsi. Mahāmoggallāno pi pariveṇam eva gantvā muhuttaṃ vissamitvā therassa santikaṃ āgantvā pañhaṃ pucchi.
Pucchitapucchitaṃ dhammasenāpati gaganatale candaṃ uṭṭhāpento viya vissajjetvā pākaṭam akāsi. Catasso pi parisā dhammaṃ suṇamānā nisīdiṃsu. Tatr'; eko mahallakatthero cintesi: "sac'; āhaṃ imissā parisāya majjhe Sāriputtaṃ āluḷento pañhaṃ pucchissāmi ayaṃ me parisā ‘bahussuto ayan'; ti ñatvā sakkārasammānaṃ karissatīti" parisantarā uṭṭhāya theraṃ upasaṃkamitvā ekamantaṃ ṭhatvā "āvuso Sariputta, mayam pi taṃ ekaṃ pañhaṃ pucchāma, amhākam pi okāsaṃ karohi, dehi me vinicchayaṃ āvedhikāye vā nibbedhikāye vā niggahe vā paṭiggahe vā visese vā paṭivisese vā" ti āha. Thero taṃ oloketvā "ayaṃ mahallako icchācāre ṭhito tuccho na kiñci jānātīti" tena saddhiṃ akathetvā va lajjamāno vījaniṃ ṭhapetvā āsanā otaritvā pariveṇaṃ agamāsi.


[page 010]
10 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] Moggallānatthero pi attano pariveṇam eva agamāsi. Manussā uṭṭhāya "gaṇhath'; etaṃ duṭṭhamahallakaṃ, madhuradhammasavanaṃ no sotuṃ na adāsīti" anubandhiṃsu. So palāyanto vihārapaccante bhinnapadarāya vaccakuṭiyā patitvā gūthamakkhito uṭṭhāsi. Manussā taṃ disvā vippaṭisārino hutvā Satthu santikaṃ agamaṃsu. Satthā te disvā "kiṃ upāsakā avelāya āgatā atthā" 'ti pucchi. Manussā tam atthaṃ ārocesuṃ. Satthā "na kho upāsakā idān'; ev'; esa mahallako ubbillāpito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā gūthamakkhito jāto, pubbe p'; esa ubbillāpito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā gūthamakkhito ahosīti" vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sīho hutvā Himavantapadese pabbataguhāya vāsaṃ kappesi. Tassāvidūre ekaṃ saraṃ nissāya bahusūkarā nivāsaṃ kappesuṃ. Tam eva saraṃ nissāya tāpasāpi paṇṇasālāsu vāsaṃ kappesuṃ. Ath'; ekadivasaṃ sīho mahisavāraṇādisu aññataraṃ vadhitvā yāvadatthaṃ maṃsaṃ khāditvā taṃ saraṃ otaritvā pānīyaṃ pivitvā uttari. Tasmiṃ khaṇe eko thullasūkaro taṃ saraṃ nissāya gocaraṃ gaṇhāti Sīho taṃ disvā "aññaṃ ekadivasaṃ imaṃ khādissāmi, maṃ kho pana disvā puna nāgaccheyyā" 'ti tassa anāgamanabhayena sarato uttaritvā ekena passena gantuṃ ārabhi. Sūkaro oloketvā "esa maṃ disvā mama bhayena upagantuṃ asakkonto bhayena palāyati, ajja mayā iminā sīhena saddhiṃ payojetuṃ vaṭṭatīti" sīsaṃ ukkhipitvā taṃ yuddhatthāya avhayanto paṭhamaṃ gātham āha:

  Ja_II,1.3(=153).1: Catuppado ahaṃ samma, tvam pi samma catuppado;
                    ehi sīha nivattassu, kin nu bhīto palāyasīti. || Ja_II:5 ||



[page 011]
3. Sūkarajātaka. (153.) 11
     Sīho tassa kathaṃ sutvā "samma sūkara, ajja amhākaṃ tayā saddhiṃ saṃgāmo n'; atthi, ito pana sattame divase imasmiṃ yeva ṭhāne saṃgāmo hotū" 'ti vatvā pakkāmi. Sūkaro "sīhena saddhiṃ saṃgāmessāmīti" tuṭṭhapahaṭṭho taṃ pavattiṃ ñātakānaṃ ārocesi. Te tassa kathaṃ sutvā bhītatasitā "idāni tvaṃ sabbe pi amhe nāsessasi, attano balaṃ ajānitvā sīhena saddhim saṃgāmaṃ kātukāmo si, sīho āgantvā sabbe pi amhe jīvitakkhayaṃ pāpessati, sāhasikakammaṃ mā karīti" āhaṃsu.
So bhītatasito "idāni kiṃ karomīti" pucchi. Sūkarā "etesaṃ tāpasānaṃ ukkārabhūmim gantvā pūtigūthe sattadivasāni sarīraṃ vaṭṭetvā sarīraṃ sukkhāpetvā sattame divase sarīraṃ ussāvabindūhi temetvā sīhassa āgamanato purimataraṃ āgantvā vātayogaṃ ñatvā uparivāte tiṭṭha, sucijātiko sīho tava sariragandhaṃ ghāyitvā tuyhaṃ jayaṃ datvā gamissatīti" āhaṃsu.
So tathā katvā sattame divase tattha aṭṭhāsi. Sīho tassa sarīragandhaṃ ghāyitvā gūthamakkhitabhāvaṃ ñatvā "samma sūkara, sundaro te leso cintito, sace tvaṃ gūthamakkhito nābhavissa idh'; eva taṃ jīvitakkhayaṃ apāpessaṃ, idāni pana te sarīraṃ n'; eva mukhena ḍasituṃ na pādena paharituṃ sakkā, jayan te dammīti" vatvā dutiyaṃ gātham āha:

  Ja_II,1.3(=153).2: Asūci pūtilomo si, duggandho vāsi sūkara;
                    sace yujjhitukāmo si jayaṃ samma dadāmi te ti. || Ja_II:6 ||


     Tattha pūtilomo sīti mīḷhamakkhitattā duggandhalomo, duggandho vāsīti aniṭṭhajegucchapaṭikūlagandho hutvā vāyasi, jayaṃ samma dadāmi te ti tuyhaṃ jayaṃ demi, ahaṃ parājito, gaccha tvan ti vatvā
     Sīho nivattitvā gocaraṃ gahetvā sare pānīyaṃ pivitvā pabbataguham eva gato. Sūkaro pi "sīho me jito" ti ñātakānaṃ ārocesi.


[page 012]
12 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] Te bhītatasitā "puna ekadivasaṃ āgacchanto sīho sabbe va amhe jīvitakkhayaṃ pāpessatīti" palāyitvā aññattha agamaṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sūkaro mahallako ahosi, sīho pana aham evā" 'ti. Sūkarajātakaṃ.

                      4. Uragajātaka.
     Idhūragānaṃ pavaro paviṭṭho ti. Idaṃ Satthā Jetavane viharanto senibhaṇḍanaṃ ārabbha kathesi. Kosalarañño kira sevakā senipamukhā dve mahāmaccā aññamaññaṃ diṭṭhaṭṭhāne kalahaṃ karonti. Tesaṃ veribhāvo sakalanagare pākaṭo jāto. Te n'; eva rājā na ñātimittā samagge kātuṃ sakkhiṃsu. Ath'; ekadivasaṃ Satthā paccūsasamaye bodhaneyyabandhave olokento tesaṃ ubhinnam pi sotāpattimaggassa upanissayaṃ disvā punadivase ekako va Sāvatthiṃ piṇḍāya pavisitvā tesu ekassa gehadvāre aṭṭhāsi. So nikkhamitvā pattaṃ gahetvā Satthāraṃ antonivesanaṃ pavesetvā āsanaṃ paññāpetvā nisīdāpesi.
Satthā nisīditvā tassa mettābhāvanāya ānisaṃsaṃ kathetvā kallacittataṃ ñatvā saccāni pakāsesi. Saccapariyosāne sotāpattiphale patiṭṭhahi.
Satthā tassa sotāpannabhāvaṃ ñatvā tam eva pattaṃ gāhāpetvā uṭṭhāya itarassa gehadvāraṃ agamāsi. So nikkhamitvā Satthāraṃ vanditvā "pavisatha bhante'; ti gharaṃ pavesetvā nisīdāpesi. Itaro pi pattaṃ gahetvā Satthārā saddhiṃ yeva pāvisi. Satthā tassa ekādasa mettānisaṃse vaṇṇetva cittakalyataṃ ñatvā saccāni pakāsesi. Saccapariyosāne so pi sotāpattiphale patiṭṭhahi. Iti te ubho pi sotāpannā hutvā aññamaññaṃ accayaṃ desetvā khamāpetvā samaggā {sammodamānā} ekajjhāsayā ahesuṃ. Taṃ divasaṃ yeva Bhagavato sammukhā va ekato bhuñjiṃsu. Satthā bhattakiccaṃ niṭṭhapetvā vihāraṃ agamāsi. Te pi bahūni mālāgandhavilepanādīni c'; eva sappimadhuphāṇitādīni ca ādāya Satthārā saddhiṃ yeva nikkhamiṃsu. Satthā bhikkhusaṃghena vatte dassite Sugatovādaṃ datvā gandhakuṭiṃ pāvisi.


[page 013]
4. Uragajātaka. (154.) 13
[... content straddling page break has been moved to the page above ...] Bhikkhū sāyaṇhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, Satthā adantadamako, ye nāma dve mahāmacce ciraṃ vāyamamāno pi n'; eva rājā samagge kātum asakkhi na ñātimittādayo te ekadivasen'; eva Tathāgatena damitā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; evāhaṃ ime dve jane samagge akāsiṃ, pubbe p'; ete mayā samaggā katā yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bārāṇasiyaṃ ussave ghosite mahāsamajjaṃ ahosi. Bahū manussā ca devanāgasupaṇṇādayo ca samajjadassanatthaṃ sannipatiṃsu. Tatr'; ekasmiṃ ṭhāne eko nāgo ca supaṇṇo ca samajjaṃ passamānā ekato aṭṭhaṃsu. Nāgo supaṇṇassa supaṇṇabhāvaṃ ajānanto aṃse hatthaṃ ṭhapesi. Supaṇṇo "kena me aṃse hattho ṭhapito" ti nivattitvā olokento nāgaṃ sañjāni.
Nāgo pi olokento supaṇṇaṃ sañjānitvā maraṇabhayatajjito nagarā nikkhamitvā nadīpiṭṭhena palāyi. Supaṇṇo pi "taṃ gahessāmīti" anubandhi. Tasmiṃ samaye Bodhisatto tāpaso hutvā tassā nadiyā tīre paṇṇasālāya vasamāno divādarathaṃ paṭippassambhanatthaṃ udakasāṭikaṃ nivāsetvā vakkalaṃ bahi ṭhapetvā nadiṃ otaritvā nahāyati. Nāgo "imaṃ pabbajitaṃ nissāya jīvitaṃ labhissāmīti" pakativaṇṇaṃ vijahitvā maṇikkhandhavaṇṇaṃ māpetvā vakkalantaraṃ pāvisi. Supaṇṇo anubandhamāno taṃ tattha paviṭṭhaṃ disvā vakkale garubhāvena agahetvā Bodhisattaṃ āmantetvā "bhante, ahaṃ chāto, tumhākaṃ vakkalaṃ gaṇhatha, imaṃ nāgaṃ khādissāmīti" imam atthaṃ pakāsetuṃ paṭhamaṃ gātham āha:


[page 014]
14 II. Dukanipāta. 1. Daḷhavagga. (16.)

  Ja_II,1.4(=154).1: Idh'; ūragānaṃ pavaro paviṭṭho
                    selassa vaṇṇena pamokkham icchaṃ,
                    brahmañ ca vaṇṇaṃ apacāyamāno
                    bubhukkhito no visahāmi bhottun ti. || Ja_II:7 ||


     Tattha idhūragānaṃ pavaro paviṭṭho ti imasmiṃ vakkale uragānaṃ pavaro nāgarājā paviṭṭho, selassa vaṇṇenā 'ti maṇivaṇṇena maṇikkhandho hutvā paviṭṭho ti attho, pamokkham icchan ti mama santikā mokkham icchamāno, brahmañ ca vaṇṇaṃ apacāyamāno ti ahaṃ pana tumhākaṃ brahmavaṇṇaṃ seṭṭhavaṇṇaṃ pūjento garukaronto, bubhukkhito no visahāmi bhottun ti etaṃ nāgaṃ vakkalantaraṃ paviṭṭhaṃ chāto pi samāno bhakkhituṃ na sakkomīti.
     Bodhisatto udake ṭhito yeva supaṇṇarājassa thutiṃ katvā dutiyaṃ gātham āha:

  Ja_II,1.4(=154).2: So Brahma-gutto ciram eva jīva,
                    dibbā ca te pātubhavantu bhakkhā,
                    so brahmavaṇṇaṃ apacāyamāno
                    bubhukkhito no vitarāsi bhottun ti. || Ja_II:8 ||


     Tattha so brahmagutto ti so tvaṃ Brahma-gopito Brahma-rakkhito hutvā, dibbā ca te pātubhavantu bhakkhā ti devatānaṃ paribhogārahā bhakkhā ca tava pātubhavantu, mā pāṇātipātaṃ katvā nāgamaṃsakhādako ahosi.
     Iti Bodhisatto udake ṭhito va anumodanaṃ katvā uttaritvā vakkalaṃ nivāsetvā te ubho pi gahetvā assamapadaṃ gantvā mettābhāvanāya vaṇṇaṃ kathetvā dve pi jane samagge akāsi.
Te tato paṭṭhāya samaggā sammodamānā sukhaṃ vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṃ, tāpaso pana aham evā 'ti. Uragajātakaṃ.


[page 015]
5. Gaggajātaka. (155.) 15

                      5. Gaggajātaka.
     Jīva vassasataṃ Gaggā 'ti. Idaṃ Satthā Jetavanasamīpe Pasenadiraññā kārite Rājakārāme viharanto attano khipitakaṃ ārabbha kathesi. Ekasmiṃ hi divase Satthā Rājakārāme catuparisamajjhe nisīditvā dhammaṃ desento khipi. Bhikkhū "jīvatu bhante Bhagavā, jīvatu Sugato" ti uccāsaddā mahāsaddaṃ akaṃsu.
Tena saddena dhammakathāya antarāyo ahosi. Atha kho Bhagavā bhikkhū āmantesi: "Api nu kho bhikkhave khipite ‘jīvā'; 'ti vutte tappaccayā jīveyya vā mareyya vā" ti. "No h'; etaṃ bhante".
"Na bhikkhave khipite ‘jīvā'; 'ti vattabbo, yo vadeyya āpatti dukkaṭassā" 'ti. Tena kho pana samayena manussā bhikkhūnaṃ khipite "jīvatha bhante" ti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti: "kathaṃ hi nāma samaṇā Sakyaputtiyā ‘jīvatha bhante'; ti vuccamānā nālapissantīti". Bhagavato etam atthaṃ ārocesuṃ. "Gihī bhikkhave iṭṭhamaṅgalikā; anujānāmi bhikkhave gihīnaṃ ‘jivatha bhante'; ti vuccamānena ‘ciraṃ jīvā'; 'ti vattun ti. Bhikkhū Bhagavantaṃ pucchiṃsu: "bhante, jīvapaṭijīvaṃ nāma kadā uppanan ti. Satthā "bhikkhave, jīvapaṭijīvaṃ nāma porāṇakāle uppannan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe ekasmiṃ brāhmaṇakule nibbatti. Tassa pitā vohāraṃ katvā jīvikaṃ kappeti. So soḷasavassapadesikaṃ Bodhisattaṃ maṇikabhaṇḍaṃ ukkhipāpetvā gāmanigamādisu caranto Bārāṇasiṃ patvā dovārikassa ghare bhattaṃ pacāpetvā bhuñjitvā nivāsanaṭṭhānaṃ alabhanto "avelāya āgatā āgantukā kattha vasantīti" pucchi. Atha naṃ manussā "bahinagare ekā sālā atthi, sā pana amanussapariggahītā, sace icchatha tattha vasathā" 'ti āhaṃsu. Bodhisatto "etha tāta, gacchāma, mā yakkhassa bhāyittha, ahan taṃ dametvā tumhākaṃ pādesu pātessāmīti" pitaraṃ gahetvā tattha gato.


[page 016]
16 II. Dukanipāta. 1 Daḷhavagga. (16)
[... content straddling page break has been moved to the page above ...] Ath'; assa pitā phalake nipajji, sayaṃ pitu pāde sambāhamāno nisīdi. Tattha adhivattho yakkho pana dvādasa vassāni Vessavaṇaṃ upaṭṭhahitvā taṃ sālaṃ labhanto "imaṃ sālaṃ paviṭṭhamanussesu yo khipite ‘jīvā'; 'ti vadati yo ca ‘jīvā'; 'ti vutte ‘paṭijīvā'; 'ti vadati te jīvapaṭijīvabhāṇino ṭhapetvā avasese khādeyyāsīti" labhi. So piṭṭhavaṃsathūṇāya vasati. So "Bodhisattapitaraṃ khipāpessāmīti" attano ānubhāvena sukhumacuṇṇaṃ vissajjesi. Cuṇṇo āgantvā tassa nāsāpuṭesu pāvisi. So phalake nipannako va khipi. Bodhisatto na ‘jīvā'; 'ti āha. Yakkho taṃ khādituṃ thūṇāya otarati.
Bodhisatto taṃ otarantaṃ disvā "iminā me pitā khipāpito bhavissati, ayaṃ so khipite ‘jīvā'; 'ti avadantaṃ khādakayakkho bhavissatīti" pitaraṃ ārabbha paṭhamaṃ gātham āha:

  Ja_II,1.5(=155).1: Jīva vassasataṃ Gagga aparāni ca vīsatiṃ,
                    mā maṃ pisācā khādantu, jīva tvaṃ sarado satan ti. || Ja_II:9 ||


     Tattha Gaggā 'ti pitaraṃ nāmena ālapati, āparāni ca vīsatīti aparāni ca vīsati vassāni jīva, mā maṃ pisācā khādantū 'ti maṃ pisācā mā khādantu, jīva tvaṃ sarado satan ti tvaṃ pana vīsuttaraṃ vassasataṃ jīvā 'ti, saradasataṃ hi gaṇhiyamānaṃ vassasatam eva hoti, taṃ purimehi vīsāya saddhiṃ vīsuttaraṃ idha adhippetaṃ.
     Yakkho Bodhisattassa vacanaṃ sutvā "imaṃ tāva māṇavaṃ ‘jīvā'; 'ti vuttattā khādituṃ na sakkā, pitaraṃ pan'; assa khādissāmīti" pitu santikaṃ agamāsi. So taṃ āgacchantaṃ disvā cintesi: "ayaṃ so ‘paṭijīvā'; 'ti abhaṇantānaṃ khādanayakkho bhavissati, paṭijīvaṃ karissāmīti" so puttaṃ ārabbha dutiyaṃ gātham āha:

  Ja_II,1.5(=155).2: Tvam pi vassasataṃ jīva aparāni ca vīsatiṃ,
                    visaṃ pisācā khādantu, jīva tvaṃ sarado satan ti. || Ja_II:10 ||


[page 017]
6. Alīnacittajātaka. (156.) 17
Tattha visaṃ pisācā ti pisācā halāhalavisaṃ khādantu.
     Yakkho tassa vacanaṃ sutvā "ubho p'; ime na sakkā khāditun" ti paṭinivatti. Atha naṃ Bodhisatto pucchi: "bho yakkha, kasmā tvaṃ imaṃ sālaṃ paviṭṭhamanusse khādasīti".
"Dvādasa vassāni Vessavaṇaṃ upaṭṭhahitvā laddhattā" ti. "Kiṃ pana sabbe va khādituṃ labhasīti". "Jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmīti". "Yakkha, tvaṃ pubbe pi akusalaṃ katvā kakkhaḷo pharuso paravihiṃsako hutvā nibbatto, idāni pi tādisaṃ kammaṃ katvā tamotamaparāyano bhavissasi, tasmā ito paṭṭhāya pāṇātipātādīhi viramassū" 'ti taṃ yakkhaṃ dametvā nirayabhayena tajjetvā pañcasu sīlesu patiṭṭhāpetvā yakkhaṃ pesanakārakaṃ viya akāsi. Punadivase sañcarantā manussā yakkhaṃ disvā Bodhisattena c'; assa damitabhāvaṃ ñatvā rañño ārocesuṃ: "deva, eko māṇavo taṃ yakkhaṃ dametvā pesanakārakaṃ viyā katvā ṭhito" ti. Rājā Bodhisattaṃ pakkosāpetvā senāpatiṭṭhāne ṭhapesi pitu c'; assa mahantaṃ yasaṃ adāsi. So yakkhaṃ balipaṭiggāhakaṃ katvā Bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā "jīvapaṭijīvaṃ nāma tasmiṃ kāle uppannan" ti vatvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, pitā Kassapo, putto pana aham evā" 'ti. Gaggajātakaṃ.

                      6. Alīnacittajātaka.
     Alīnacittaṃ nissāyā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ Ekādasanipāte Saṃvarajātake āvibhavissati. So pana bhikkhu Satthārā "saccaṃ kira tvaṃ bhikkhu viriyaṃ ossajjīti" vutte "saccaṃ Bhagavā" 'ti āha.


[page 018]
18 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] Atha naṃ Satthā "nanu tvaṃ bhikkhu pubbe viriyaṃ katvā maṃsapesisadisassa daharakumārassa dvādasayojanike Bārāṇasinagare rajjaṃ gahetvā adāsi, idāni kasmā evarūpe sāsane pabbajitvā viriyaṃ ossajasīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bārāṇasito avidūre vaḍḍhakigāmo ahosi. Tattha pañcasatā vaḍḍhakī vasanti. Te nāvāya uparisotaṃ gantvā araññe gehasambhāradārūni koṭṭetvā tatth'; eva ekabhūmikadvibhūmikādibhede gehe sajjetvā thambhato paṭṭhāya sabbadārūsu saññaṃ katvā nadītīraṃ netvā nāvaṃ āropetvā anusotena nagaraṃ āgantvā ye yādisāni gehāni ākaṃkhanti tesaṃ tādisāni katvā kahāpaṇe gahetvā puna tatth'; eva gantvā gehasambhāre āharanti. Evaṃ tesam jīvikaṃ kappentānaṃ ekasmiṃ kāle khandhāvāraṃ bandhitvā dārūni koṭṭentānaṃ avidūre eko hatthi khadirakhānukaṃ akkami. Tassa so khānuko pādaṃ vijjhi, balavavedanā vattanti, pādo uddhumāyitvā pubbaṃ gaṇhi.
So vedanāmatto tesaṃ dārukoṭṭanasaddaṃ sutvā "ime vaḍḍhakī nissāya mayhaṃ sotthi bhavissatīti" maññamāno tīhi pādehi tesaṃ santikaṃ gantvā avidūre nipajji. Vaḍḍhakī taṃ uddhumātapādaṃ disvā upasaṃkamitvā pāde khānukaṃ disvā tikhiṇavāsiyā khānukassa samantato odhiṃ katvā rajjuyā bandhitvā ākaḍḍhantā khānukaṃ nīharitvā pubbaṃ mocetvā uṇhodakena dhovitvā tadanurūpehi bhesajjehi nacirass'; eva vaṇaṃ phāsukaṃ kariṃsu. Hatthi ārogo hutvā cintesi:
"mayā ime vaḍḍhakī nissāya jīvitaṃ laddhaṃ, idāni tesaṃ mayā upakāraṃ kātum vaṭṭatīti" so tato paṭṭhāya vaḍḍhakīhi saddhiṃ rukkhe nīharati,


[page 019]
6. Alīnacittajātaka. (156.) 19
[... content straddling page break has been moved to the page above ...] tacchentānaṃ parivattetvā deti, vāsiādīni upasaṃharati, soṇḍāya veṭhetvā kālasuttakoṭiyaṃ gaṇhāti. Vaḍḍhakī pi 'ssa bhojanavelāya ekekaṃ piṇḍaṃ dentā pañca piṇḍasatāni denti. Tassa pana hatthissa putto sabbaseto hatthājānīyapotako atthi. Ten'; assa etad ahosi: "ahaṃ etarahi mahallako, idāni mayā imesaṃ kammakaraṇatthāya puttaṃ datvā gantuṃ vaṭṭatīti" so vaḍḍhakīnaṃ anācikkhitvā va araññaṃ pavisitvā puttaṃ ānetvā "ayaṃ hatthipotako mama putto, tumhehi mayhaṃ jīvitaṃ dinnaṃ, ahaṃ vo vejjavetanatthāya imaṃ dammi, ayaṃ tumhākaṃ ito paṭṭhāya kammāni karissatīti" vatvā "ito paṭṭhāya yaṃ pana mayā kattabbaṃ kammaṃ tvaṃ karohīti" puttaṃ ovaditvā vaḍḍhakīnaṃ datvā sayaṃ araññaṃ pāvisi. Tato paṭṭhāya hatthipotako vaḍḍhakīnaṃ vacanakaro ovādakkhamo hutvā sabbakiccāni karoti. Te pi taṃ pañcahi piṇḍasatehi posenti. So kammaṃ katvā nadiṃ otaritvā kīḷitvā āgacchati. Vaḍḍhakidārakāpi taṃ soṇḍādīsu gahetvā udake pi thale pi tena saddhiṃ kīḷanti. Ājānīyā pana hatthino pi assāpi purisāpi udake uccāraṃ vā passāvaṃ vā na karonti.
Tasmā so pi udake uccārapassāvaṃ akatvā bahi nadītīre eva karoti. Ath'; ekasmiṃ divase upari nadiyā devo vassi. Addhasukkhaṃ hatthilaṇḍaṃ udakena nadiṃ otaritvā gacchantaṃ Bārāṇasinagaratitthe ekasmiṃ gumbe laggitvā aṭṭhāsi. Atha rañño hatthigopakā "hatthī nahāpessāmā" 'ti pañca hatthisatāni nayiṃsu. Ajānīyalaṇḍassa gandhaṃ ghāyitvā eko pi hatthi nadiṃ otarituṃ na ussahi, sabbe naṅguṭṭhaṃ ukkhipitvā palāyituṃ ārabhiṃsu. Hatthigopakā hatthācariyānaṃ ārocesuṃ.
Te "udake paripanthena bhavitabban" ti udakaṃ sodhāpetvā tasmiṃ gumbe ājānīyalaṇḍaṃ disvā


[page 020]
20 II. Dukanipāta. 1. Daḷhavagga.(16.)
[... content straddling page break has been moved to the page above ...] "idam ettha kāraṇan" ti ñatvā cāṭiṃ āharāpetvā udakassa pūretvā taṃ tattha madditvā hatthīnaṃ sarīre siñcāpesuṃ. Sarīrāni sugandhāni ahesuṃ.
Tasmiṃ kāle te nadiṃ otaritvā nahāyiṃsu. Hatthācariyā rañño taṃ pavattiṃ ārocetvā "taṃ hatthājānīyaṃ pariyesitvā ānetuṃ vaṭṭati devā" 'ti āhaṃsu. Rājā nāvāsaṃghāṭehi nadiṃ pakkhanditvā uddhagāmīhi saṃghāṭehi vaḍḍhakīnaṃ vasanaṭṭhānaṃ sampāpuṇi. Hatthipotako nadiyaṃ kīḷanto bherisaddaṃ sutvā gantvā vaḍḍhakīnaṃ santike aṭṭhāsi. Vaḍḍhakī rañño paccuggamanaṃ katvā "deva, sace dārūhi attho kiṃkāraṇā āgat'; attha, kiṃ pesetvā āharāpetuṃ na vaṭṭatīti" āhaṃsu. "Nāhaṃ bhaṇe dārūnaṃ atthāya āgato, imassa pana hatthissa atthāya āgato 'mhīti". "Gāhāpetvā gacchatha devā" 'ti. Hatthipotako gantuṃ na icchi. "Kiṃ kārāpesi bhaṇe hatthīti". "Vaḍḍhakīnaṃ posāvanikaṃ āharāpehi devā" 'ti.
"Sādhu bhaṇe" ti rājā hatthissa catunnaṃ pādānaṃ soṇḍāya naṅguṭṭhassa santike satasahassasatasahassaṃ kahāpaṇe ṭhapāpesi. Hatthi ettakenāpi agantvā sabbavaḍḍhakīnaṃ dussayugesu vaḍḍhakībhariyānaṃ nivāsanasāṭakesu dinnesu saddhiṃkīḷitadārakānañ ca dārakaparihāre kate nivattitvā vaḍḍhakī ca itthiyo ca dārake ca oloketvā raññā saddhiṃ agamāsi.
Rājā taṃ ādāya nagaraṃ gantvā nagarañ ca hatthisālañ ca alaṃkārāpetvā hatthiṃ nagaraṃ padakkhiṇaṃ kāretvā hatthisālaṃ pavesetvā sabbālaṃkārehi alaṃkaritvā abhisekaṃ datvā opavayhaṃ katvā attano sahāyaṭṭhāne ṭhapetvā upaḍḍharajjaṃ hatthissa datvā attano samānaparihāraṃ akāsi.


[page 021]
6. Alīnacittajātaka. (156.) 21
[... content straddling page break has been moved to the page above ...] Hatthissa āgatakālato paṭṭhāya rañño sakala-Jambudīpe rajjaṃ hatthagatam eva ahosi. Evaṃ kāle gacchante Bodhisatto tassa rañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassā gabbhaparipākakāle rājā kālam akāsi. Hatthi pana sace rañño kālakatabhāvaṃ jāneyya tatth'; ev'; assa hadayaṃ phāleyya, tasmā hatthiṃ rañño kālakatabhāvaṃ ajānāpetvā va upaṭṭhahiṃsu. Rañño pana kālakatabhāvaṃ sutvā "tucchaṃ kira rajjan" ti anantarasāmanto Kosalarājā mahatiyā senāya āgantvā nagaraṃ parivāri. Te nagaradvārāni pidahitvā Kosalarañño sāsanaṃ {pahiṇiṃsu}: "amhākaṃ rañño aggamahesi paripuṇṇagabbhā, ‘ito kira sattame divase puttaṃ vijāyissatīti'; aṅgavijjāpāṭhakā āhaṃsu, sace sā puttaṃ vijāyissati mayaṃ sattame divase yuddhaṃ dassāma, na rajjaṃ, ettakaṃ kālaṃ āgamethā" 'ti. Rājā "sādhū" 'ti sampaṭicchi. Devī sattame divase puttaṃ vijāyi. Tassa nāmagahaṇadivase "mahājanass'; alīnaṃ cittaṃ paggaṇhanto jāto" ti Alīnacittakumāro t'; ev'; assa nāmaṃ akaṃsu. Jātadivasato yeva pan'; assa paṭṭhāya nāgarā Kosalaraññā saddhiṃ yujjhiṃsu. Ninnāyakattā saṃgāmassa mahantam pi balaṃ yujjhamānaṃ thokathokaṃ osakkati.
Amaccā deviyā tam atthaṃ ārocetvā "mayaṃ evaṃ osakkamāne bale parajjhanabhāvassa bhāyāma, amhākaṃ pana rañño kālakatabhāvaṃ {puttassa} {jātabhāvaṃ} Kosalarañño āgantvā yujjhanabhāvañ ca rañño sahāyako maṅgalahatthi na jānāti, jānāpema nan" ti pucchiṃsu. Sā "sādhū" 'ti sampaṭicchitvā puttaṃ alaṃkaritvā dukūlacumbaṭe nipajjāpetvā pāsādā oruyha amaccagaṇaparivutā hatthisālaṃ gantvā Bodhisattaṃ hatthissa pādamule nipajjāpetvā "sāmi,


[page 022]
22 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] sahāyo te kālakato, mayaṃ tuyhaṃ hadayaphālanabhayena nārocimha, ayan te sahāyassa putto, Kosalarājā āgantvā nagaraṃ parivāretvā tava puttena saddhiṃ yujjhati, balaṃ osakkati, tava puttaṃ tvaṃ ñeva mārehi rajjaṃ vāssa gaṇhitvā dehīti" āha. Tasmiṃ kāle hatthi Bodhisattaṃ soṇḍāya parāmasitvā ukkhipitvā kumbhe ṭhapetvā roditvā paridevitvā Bodhisattaṃ otāretvā deviyā hatthe nipajjāpetvā "Kosalarājānaṃ gahessāmīti" hatthisālato nikkhami. Ath'; assa amaccā vammaṃ paṭimuñcitvā alaṃkaritvā nagaradvāraṃ avāpuritvā taṃ parivāretvā nikkhamiṃsu. Hatthi nagarā nikkhamitvā koñcanādaṃ katvā mahājanaṃ santāsetvā palāpetvā balakoṭṭakaṃ bhinditvā Kosalarājānaṃ cūḷāya gahetvā ānetvā Bodhisattassa pādamūle nipajjāpetvā māraṇatthāy'; assa uṭṭhite vāretvā "ito paṭṭhāya appamatto hohi, ‘kumāro daharo'; ti saññaṃ mā karīti" ovaditvā uyyojesi. Tato paṭṭhāya sakalaJambudīpe rajjaṃ Bodhisattassa hatthagatam eva jātaṃ, añño paṭisattu nāma uṭṭhahituṃ samattho nāhosi. Bodhisatto sattavassikakāle abhisekaṃ patvā Alīnacittarājā nāma hutvā dhammena rajjaṃ kāretvā jīvitapariyosāne saggapadaṃ pūresi.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthadvayam āha:

  Ja_II,1.6(=156).1: Alīnacittaṃ nissāya pahaṭṭhā mahatī camū
                    Kosalaṃ senāsantuṭṭhaṃ jīvagāhaṃ agāhayi. || Ja_II:11 ||


  Ja_II,1.6(=156).2: Evaṃ nissayasampanno bhikkhu āraddhavīriyo
                    bhāvayaṃ kusalaṃ dhammaṃ yogakkhemassa pattiyā
                    pāpuṇe anupubbena sabbasaṃyojanakkhayan ti. || Ja_II:12 ||



[page 023]
7. Guṇajātaka. (157.) 23
     Tattha alīnacittaṃ nissāyā 'ti Alīnacittarājakumāraṃ nissāya, pahaṭṭhā mahatī camū ti pavenirajjaṃ no diṭṭhan ti haṭṭhatuṭṭhā hutvā mahatī senā, kosalaṃ senāsantuṭṭhan ti Kosalarājānaṃ sena rajjena asantuṭṭhaṃ pararajjalobhena āgataṃ, jīvagāhaṃ agāhayīti amāretvā va sā camū taṃ rājānaṃ hatthinā jīvagāhaṃ gaṇhāpesi. Evaṃ nissayasampanno ti yathā sā camū evaṃ añño pi kulaputto nissayasampanno kalyāṇamittaṃ Buddhaṃ vā Buddhasāvakaṃ vā nissayaṃ labhitvā, bhikkhū 'ti parisuddhādhivacanam etaṃ, āraddhavīriyo ti paggahitaviriyo catudosāpagatena viriyena samannāgato, bhāvayaṃ kusalaṃ dhamman ti kusalaṃ nirāmisam sattatiṃsabodhapakkhiyasaṃkhātaṃ dhammaṃ bhāvento, yogakkhemassa pattiyā ti catūhi yogehi khemassa nibbānassa pāpuṇanatthāya taṃ dhammaṃ bhāvento, pāpuṇe anupubbena sabbasaṃyojanakkhayan ti evaṃ vipassanato paṭṭhāya imaṃ kusaladhammaṃ bhāvento so kalyāṇamittūpanissayasampanno bhikkhu anupubbena vipassanāñāṇāni ca heṭṭhimamaggaphalāni ca pāpuṇanto pariyosāne dasannam pi saṃyojanānaṃ khayante uppannattā sabbasaṃyojanakkhayasaṃkhātaṃ arahattaṃ pāpuṇāti, yasmā vā nibbānaṃ āgamma saṃyojanā khīyanti tasmā tam pi sabbasaṃyojanakkhayam eva, evaṃ anupubbena nibbānasaṃkhātaṃ sabbasaṃyojanakkhayaṃ pāpuṇātīti attho
     Iti Bhagavā amatamahānibbānena dhammadesanāya kūṭaṃ gahetvā uttariṃ pi saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhahi) "Tadā mātā Mahāmāyā, pitā Suddhodanamahārājā ahosi, rajjaṃ gahetvā dinnahatthi ayaṃ ossaṭṭhaviriyo bhikkhu, hatthissa pitā Sāriputto, Alīnacittakumāro pana aham evā" 'ti. Alīnacittajātakaṃ.

                      7. Guṇajātaka.
     Yenakāmaṃ paṇāmetīti. Idaṃ Satthā Jetavane viharanto Ānandattherassa sāṭakasahassapaṭilābhaṃ ārabbha kathesi. Therassa Kosalarañño antepure dhammavācanavatthuṃ heṭṭhā Mahāsārajātake āgatam eva. Iti there rañño antepure dhammaṃ vācente rañño sahassagghaṇakānaṃ sāṭakānaṃ sahassaṃ āhariyittha.


[page 024]
24 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] Rājā tato pañca sāṭakasatāni pañcannaṃ devīsatānaṃ adāsi. Tā sabbāpi te sāṭake ṭhapetvā punadivase Ānandattherassa datvā sayaṃ purāṇa sāṭake yeva pārupitvā rañño pātarāsaṭṭhānaṃ āgamaṃsu. Rājā "mayā tumhākaṃ sahassagghaṇakā sāṭakā dāpitā, kasmā tumhe te apārupitvā va āgatā" ti pucchi. "Deva, te amhehi therassa dinnā" ti.
"Ānandattherena sabbe gahitā" ti. "Āma devā" 'ti. "Sammāsambuddhena ticīvaraṃ anuññātaṃ, ‘Ānandatthero dussavaṇijjaṃ maññe karissatīti'; atibahū tena sāṭakā gahitā" ti therassa kujjhitvā bhuttapātarāso vihāraṃ gantvā therassa pariveṇaṃ pavisitvā theraṃ vanditvā nisinno pucchi: "Api bhante amhākaṃ ghare itthiyo tumhākaṃ santike dhammaṃ uggaṇhanti vā suṇanti vā" ti. "Āma mahārāja, gahetabbayuttakaṃ gaṇhanti sotabbayuttakaṃ suṇantīti". Kin tā suṇanti yeva udāhu tumhākaṃ nivāsanaṃ vā pārupanaṃ vā dadantīti. "Ajja mahārāja sahassagghaṇakāni pañca sāṭakasatāni adaṃsū" 'ti. "Tumhehi gahitāni bhante" ti. "Āma mahārājā" 'ti. "Nanu bhante Satthārā ticīvaram eva anuññātan" ti. "Āma mahārāja, Bhagavatā ekassa bhikkhuno ticīvaram eva paribhogasīsena anuññātaṃ, paṭiggahanaṃ pana avāritaṃ, tasmā mayāpi aññesaṃ jiṇṇacīvarakānaṃ dātuṃ te sāṭakā paṭiggahītā" ti. "Te pana bhikkhū tumhākaṃ santikā sāṭake labhitvā purāṇacīvarāni kiṃ karissantīti". "Porāṇakacīvaraṃ uttarāsaṃgaṃ karissantīti". "Porāṇakauttarāsaṃgaṃ kiṃ karissantīti". "Antaravāsakaṃ karissantīti". "Porāṇakāntaravāsakaṃ kiṃ karissantīti". "Paccattharaṇam karissantīti". Porāṇakapaccattharaṇaṃ kiṃ karissantīti". "Bhummattharaṇaṃ karissantīti".


[page 025]
7. Guṇajātaka. (157.) 25
"Porāṇakabhummattharaṇaṃ kim karissantīti" "Pādapuñchanaṃ karissantīti". "Porāṇakapādapuñchanaṃ kiṃ karissantīti". "Mahārājā, saddhādeyyaṃ nāma vinipātetum na labhati, tasmā porāṇakapādapuñchanaṃ vāsiyā koṭṭetvā mattikāyā pakkhipitvā senāsanesu mattikālepaṃ dassentīti". "Bhante, tumhākaṃ dinnaṃ yāva pādapuñchanāpi nassituṃ na labhatīti". "Āma mahārājā amhākaṃ dinnaṃ nassituṃ na labhati paribhogam eva hotīti". Rājā tuṭṭho somanassappatto hutvā itarāni pi gehe ṭhapitāni pañca sāṭakasatāni āharāpetvā therassa datvā anumodanaṃ sutvā theraṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Thero paṭhamaladdhāni pañca sāṭakasatāni jiṇṇacīvarakānaṃ adāsi. Therassa pana pañcamattāni saddhivihārikasatāni. Tesu eko daharabhikkhu therassa bahūpakāro pariveṇaṃ sammajjati pānīyaparibhojanīyaṃ upaṭṭhapeti dantakaṭṭhamukhodakaṃ deti vaccakuṭijantāgharasenāsanāni paṭijaggati hatthaparikammapādaparikammapiṭṭhiparikammādīni karoti. Thero pacchāladdhāni pañca sāṭakasatāni "ayaṃ me bahūpakāro" ti yuttavasena sabbāni tass'; eva adāsi. So pi sabbe te sāṭake bhājetvā attano samānupajjhāyānaṃ adāsi. Evaṃ sabbe pi te laddhasāṭakā bhikkhū sāṭake chinditvā rañjitvā kaṇikārapupphavaṇṇāni kāsāyāni nivāsetvā ca pārupitvā ca Satthāraṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā evam āhaṃsu: "Bhante, sotāpannassa ariyasāvakassa mukholokanadānan nāma atthīti". "Na bhikkhave ariyasāvakānaṃ mukholokanadānan nāma atthīti". "Bhante, amhākaṃ upajjhāyena dhammabhaṇḍāgārikattherena sahassagghaṇakānaṃ sāṭakānaṃ pañca satāni ekass'; eva daharabhikkhuno dinnāni, so pana attanā laddhe bhājetvā amhākaṃ adāsīti", "Na bhikkhave Ānando mukholokanabhikkhaṃ deti,


[page 026]
26 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] so pan'; assa bhikkhu bahūpakāro, tasmā attano upakārassa upakāravasena guṇavasena yuttavasena ‘upakārassa nāma paccupakāro kātuṃ vaṭṭatīti'; kataññūkatavedibhāvena adāsi, porāṇakapaṇḍitāpi hi attano upakārānaṃ yeva paccupakāraṃ {kariṃsū}" 'ti vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sīho hutvā pabbataguhāyaṃ vasati. So ekadivasaṃ guhāya nikkhamitvā pabbatapādaṃ olokesi. Taṃ pana pabbatapādaṃ parikkhipitvā mahāsaro ahosi. Tassa ekasmiṃ unnataṭṭhāne upari thaddhakaddamapiṭṭhe mudūni haritatiṇāni jāyiṃsu, sasakā c'; eva hariṇādayo ca sallahukamigā kaddamamatthake vicarantā tāni khādanti. Taṃ divasam pi eko migo tāni tiṇāni khādanto vicarati. Sīho pi 'taṃ migaṃ gaṇhissāmīti'; pabbatamatthakā uppatitvā sīhavegena pakkhandi.
Migo maraṇabhayatajjito viravanto palāyi. Sīho vegaṃ sandhāretuṃ asakkonto kalalapiṭṭhe nipatitvā osīditvā uggantuṃ asakkonto cattāro pāde thambhe viya otāretvā sattāhaṃ nirāhāro aṭṭhāsi. Atha eko sigālo gocarapasuto taṃ disvā bhayena palāyi. Sīho taṃ pakkositvā "bho sigāla, mā palāyi, aham kalale laggo, jīvitaṃ me dehīti" āha. Sigālo tassa santikaṃ gantvā "ahaṃ taṃ uddhareyyaṃ, ‘uddhaṭo pana maṃ khādeyyāsīti'; bhāyāmīti". "Mā bhāyi, nāhan taṃ khādissāmi, mahantaṃ pana te guṇaṃ karissāmi, eken'; upāyena maṃ uddharāhīti". Sigālo paṭiññaṃ gehetvā catunnaṃ pādānaṃ samantā kalale apanetvā catunnam pi pādānaṃ catasso mātikā khaṇitvā udakābhimukhaṃ akāsi,


[page 027]
7. Guṇajātaka. (157.) 27
[... content straddling page break has been moved to the page above ...] udakaṃ pavisitvā kalalaṃ muduṃ akāsi. Tasmiṃ khaṇe sigālo sīhassa udarantaraṃ pavisitvā "vāyāmaṃ karohi sāmīti" uccāsaddaṃ karonto sīsena udaraṃ pahari. Sīho vegam janetvā kalalā uggantvā pakkhanditva thale aṭṭhāsi. So muhuttaṃ vissamitvā saraṃ oruyha kaddamaṃ dhovitvā nahāyitvā atha ekaṃ mahisaṃ vadhitvā dāṭhāhi ovijjhitvā maṃsaṃ ubbattetvā "khāda sammā" 'ti sigālassa purato ṭhapetvā tena khādite pacchā attanā khādi.
Puna sigālo ekaṃ maṃsapesiṃ ḍasitvā gaṇhi "idaṃ kimatthāya sammā" 'ti ca vutte "tumhākaṃ dāsī atthi, tassā bhavissatīti" āha. Sīho "gaṇhāhīti" vatvā sayam pi sīhiyā atthāya maṃsaṃ gaṇhitvā "ehi samma, amhākaṃ pabbatamuddhani ṭhatvā sakhiyā vasanaṭṭhāṇaṃ gamissāmā" 'ti vatvā tattha gantvā maṃsaṃ khādāpetvā sigālañ ca sigāliñ ca assāsetvā tato paṭṭhāya "dāni ahaṃ tuṃhe paṭijaggissāmīti" attano vasanaṭṭhānaṃ netvā guhādvāre aññissā guhāya vasāpesi.
Tato paṭṭhāya gocarāya gacchanto sīhiñ ca sigāliñ ca ṭhapetvā sigālena saddhiṃ gantvā nānāmige vadhitvā ubho pi tatth'; eva maṃsaṃ khāditvā itarāsam pi dvinnaṃ āharitvā denti.
Evaṃ kāle gacchante sīhī pi dve putte vijāyi sigālī pi.
Te sabbe pi samaggavāsaṃ vasiṃsu. Ath'; ekadivasaṃ sīhiyā etad ahosi: "ayaṃ sīho sigālañ ca sigāliñ ca sigālapotake ca ativiya piyāyati, nūnam assa sigāliyā saddhiṃ santhavo atthi, tasmā evaṃ sinehaṃ karoti, yan nūnāhaṃ imaṃ pīḷetvā tajjetvā ito palāpeyyan" ti sā sīhassa sigālaṃ gahetvā gocarāya gatakāle sigālim pīḷesi tajjesi: "kiṃkāraṇā imasmiṃ ṭhāne vasasi na palāyasīti".


[page 028]
28 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] Puttāpi 'ssā sigālīputte tath'; eva tajjayiṃsu. Sigālī tam atthaṃ sigālassa kathetvā "sīhassa vacanena etāya evaṃ katabhāvam pana jānāma, ciraṃ vasiṃhā, nāsāpeyyāpi no, amhākaṃ vasanaṭṭhānam eva gacchāmā" 'ti āha. Sigālo tassā vacanaṃ sutvā sīhaṃ upasaṃkamitvā āha. "Sāmi, ciraṃ amhehi tumhākaṃ santike vutthaṃ, aticiraṃ vasantā nāma appiyā honti, amhākaṃ gocarāya pakkantakāle sīhī sigāliṃ viheṭheti ‘imasmiṃ ṭhāne kasmā vasatha palāyathā'; 'ti tajjeti, sīhapotakāpi sigālapotake tajjenti, yo nāma yassa attano santike vāsaṃ na roceti tena ‘yāhīti'; nīharitabbo va, evaṃ viheṭhanaṃ kimatthiyan" ti vatvā paṭhamaṃ gātham āha:

  Ja_II,1.7(=157).1: Yenakāmaṃ paṇāmeti, dhammo balavataṃ, migī
                    unnadanti, vijānāhi, jātaṃ saraṇato bhayan ti. || Ja_II:13 ||


     Tattha yenakāmaṃ paṇāmeti dhammo balavatan ti balavā nāma issaro attano sevakaṃ yena disābhāgena icchati tena disābhāgena so paṇāmeti nīharati, esa dhammo balavataṃ, ayaṃ issarānaṃ sabhāvo paveṇidhammo va, tasmā sace amhākaṃ vāsaṃ na rocetha ujukam eva no nīharatha, viheṭhanena ko attho ti dīpento evam āha, migīti sīhaṃ ālapati, so hi migarājatāya migā assa atthīti migī, unnadantīti pi tam eva ālapati, so hi unnatānaṃ dantānaṃ atthitāya unnatā dantā assa atthīti unnadantī, unnatadantīti pi pāṭho yeva, vijānāhīti esa issarānaṃ dhammo ti evaṃ jānāhi, jātaṃ saraṇato bhayan ti amhākaṃ tumhe patiṭṭhaṭṭhena saraṇaṃ, tumhākaṃ yeva santikā bhayaṃ jātaṃ, tasmā attano vasanaṭṭhānam eva gamissāmā 'ti dīpeti; aparo nayo: tava migī sīhī unnadantī mama puttadāraṃ tajjeti yenakāmaṃ paṇāmetīti yena yenākārena icchati tena paṇāmeti pavatteti viheṭheti,


[page 029]
7. Guṇajātaka. (157.) 29
[... content straddling page break has been moved to the page above ...] evaṃ tvaṃ vijānāhi, tatra kiṃ sakkā amhehi kātuṃ, dhammo balavataṃ esa, balavantānaṃ sabhāvo, idāni mayaṃ gamissāmā 'ti yasmā jātaṃ saraṇato bhayan ti.
     Tassa vacanaṃ sutvā sīho sīhiṃ āha: "bhadde, asukasmiṃ nāma kāle mama gocaratthāya gantvā sattame divase sigālena ca imāya ca sigāliyā saddhiṃ āgatabhāvaṃ sarasīti". "Āma sarāmīti". "Jānāsi pana mayhaṃ sattāhaṃ anāgamanassa kāraṇan" ti. "Na jānāmi sāmīti". "Bhadde, ahaṃ ‘ekaṃ migaṃ gaṇhissāmīti virajjhitvā kalale laggo tato nikkhamituṃ asakkonto sattāhaṃ nirāhāro aṭṭhāsiṃ. sv-āhaṃ imaṃ sigālaṃ nissāya jīvitaṃ labhiṃ, ayaṃ me jīvitadāyako sahāyo, mittadhamme ṭhātuṃ sāmattho hi mitto dubbalo nāma n'; atthi, ito paṭṭhāya mayhaṃ sahāyassa ca sahāyikāya ca puttakānañ ca evarūpaṃ avamānaṃ mā akāsīti" vatvā sīho dutiyaṃ gātham āha:

  Ja_II,1.7(=157).2: Api ce pi dubbalo mitto mittadhammesu tiṭṭhati
                    so ñātako ca bandhu ca so mitto so ca me sakhā;
                    dāṭhini, mātimaññittho, sigālo mama pāṇado ti. || Ja_II:14 ||


     Tattha api ce pīti eko pi-saddo anuggahattho eko sambhāvanattho, tatrāyaṃ yojanā: dubbalo ce pi mitto mittadhammesu api tiṭṭhati sace ṭhātuṃ sakkoti so ñātako ca bandhu ca so mittacittatāya mitto so ca me sahāyatthena sakhā, dāṭhini mātimaññittho bhadde dāṭhāsampanne sīhi mā mayhaṃ sahāyaṃ vā sahāyiṃ vā atimaññi ayaṃ hi sigālo mama pāṇado ti
     Sā sīhassa vacanaṃ sutvā sigāliṃ khamāpetvā tato paṭṭhāya saputtāya tāya saddhiṃ samaggavāsaṃ vasi, sīhapotakāpi sigālapotakehi saddhiṃ kīḷamānā mātāpitunnaṃ atikkantakāle pi mittabhāvaṃ abhinditvā sammodamānāpi vasiṃsu.


[page 030]
30 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] Tesaṃ kira satta kulaparivaṭṭe abhijjamānā mettī agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahantā ahesuṃ.) "Tadā sigālo Ānando ahosi, sīho pana aham evā 'ti. Guṇajātakaṃ.

                      8. Suhanujātaka.
     Na-y-idaṃ visamasīlenā 'ti. Idaṃ Satthā Jetavane viharanto dve caṇḍabhikkhū ārabbha kathesi. Tasmiṃ hi samaye Jetavane pi eko bhikkhu caṇḍo ahosi pharuso sāhasiko, janapade pi.
Ath'; ekadivasaṃ jānapado bhikkhu kenacid eva karaṇīyena Jetavanaṃ agamāsi. Sāmaṇerā c'; eva daharabhikkhū ca tassa caṇḍabhāvaṃ jānanti, "tesaṃ dvinnaṃ caṇḍānaṃ {kalahaṃ} passissāmā" 'ti kutūhalā taṃ bhikkhuṃ Jetavana-vāsikassa pariveṇaṃ pahiṇiṃsu. Ubho caṇḍā aññamaññaṃ disvā va saṃsandiṃsu samesuṃ hatthapādapiṭṭhisambāhanādīni akaṃsu. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "Avuso, caṇḍā bhikkhū aññesaṃ upari caṇḍā pharusā sāhasikā, aññamaññaṃ pana ubho pi samaggā sammodamānā piyasaṃvāsā jātā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva, pubbe p'; ete aññesaṃ caṇḍā pharusā sāhasikā aññamaññaṃ pana samaggā sammodamānā piyasaṃvāsā va ahesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa sabbatthako atthadhammānusāsakaamacco ahosi. So pana rājā thokaṃ dhanalobhapakatiko.


[page 031]
8. Suhanujātaka. (158.) 31
Tassa Mahāsoṇo nāma kūtāsso atthi. Atha uttarāpathakā assavāṇijā pañca assasatāni ānesuṃ. Assānaṃ āgatabhāvaṃ rañño ārocesuṃ. Tato pubbe pana Bodhisatto asse agghāpetva mūlaṃ aparihāpetvā dāpesi. Rājā taṃ asukhāyamāno aññaṃ amaccaṃ pakkositvā "tāta, asse agghāpehi, agghāpetvā ca paṭhamaṃ Mahāsoṇaṃ yathā tesaṃ assānaṃ antaram pavisati tathā vissajjetvā asse ḍasāpetvā vaṇite kārāpetvā dubbalakāle mūlaṃ hāpetvā agghāpeyyāsīti" āha. So "sādhū" ti sampaṭicchitvā tathā akāsi. Assavāṇijā anattamanā hutvā tena katakiriyaṃ Bodhisattassa ārocesuṃ. Bodhisatto "kiṃ pana tumhākaṃ nagare kūṭasso n'; atthīti" pucchi. "Atthi sāmi Suhanu nāma kūṭasso caṇḍo pharuso" ti. "Tena hi puna āgacchantā naṃ assaṃ āneyyāthā" ti. Te "sādhū" ti paṭisuṇitvā puna āgacchantā taṃ kūṭassaṃ gāhāpetvā āgacchiṃsu. Rājā "assavāṇijā āgatā" ti sutvā sīhapañjaraṃ ugghāṭetvā asse oloketvā Mahāsoṇaṃ vissajjāpesi. Assavāṇijāpi Mahāsoṇaṃ āgacchantaṃ disvā Suhanuṃ vissajjesuṃ. Te aññamaññaṃ patvā sarīrāni lehentā aṭṭhaṃsu. Rājā Bodhisattaṃ pucchi:
"Vayassa, ime dve kūṭassā aññesaṃ caṇḍā pharusā sāhasikā aññe asse ḍasitvā gelaññaṃ pāpenti, aññamaññaṃ pana sarīraṃ lehentā sammodamānā aṭṭhaṃsu, kiṃ nām'; etan" ti.
Bodhisatto "na-y-ime mahārāja visamasīlā, samasīlā samadhātukā ete" ti vatvā imaṃ gāthadvayam āha:

  Ja_II,1.8(=158).1: Na-y-idaṃ visamasīlena Soṇena Suhanus sahā,
                    Suhanu pi tādiso yeva yo Soṇassa sagocaro. || Ja_II:15 ||



[page 032]
32 II. Dukanipata. 1. Daḷhavagga. (16.)

  Ja_II,1.8(=158).2: Pakkhandinā pagabbhena niccaṃ sandānakhādinā
                    sameti pāpaṃ pāpena sameti asatā asan ti. || Ja_II:16 ||


     Tattha nayidaṃ visamasīlena Soṇena Suhaṇussahā ti yaṃ idaṃ Suhanu kūṭasso Soṇena saddhiṃ pemaṃ karoti idaṃ na attano visamasīlena, atha kho attano samasīlen'; eva saddhiṃ karoti, ubho pi h'; ete attano anācāratāya dussīlatāya samasīlā samadhātukā, Suhanu pi tādiso yeva yo Soṇassa sagocaro ti yādiso hi Soṇo Suhanu pi tādiso yeva, yo Soṇassa sagocaro, yaṃgocaro Soṇo taṃgocaro yeva, yath'; eva hi Soṇo assagocaro asse ḍasanto carati tathā Suhanu pi, iminā nesaṃ samānagocarataṃ dasseti; te pana ācāragocare ekato katvā dassetuṃ pakkhandinā ti ādi vuttaṃ, tattha pakkhandinā ti assānaṃ upari pakkhandanagocarena, pagabbhenā 'ti kāyapāgabbhiyādisamannāgatena dussīlena, niccaṃ sandānakhādinā ti sadā attano bandhanayottaṃ khādanasīlena khādanagocarena ca, sameti pāpaṃ pāpenā 'ti etesu aññatarena pāpena saddhiṃ aññatarassa pāpaṃ dussīliyaṃ sameti, asatā asan ti etesu aññatarena asatā anācāragocarasampannena saha itarassa asaṃ asādhukammaṃ sameti gūthādīni viya gūthādīhi ekato saṃsandati sadisaṃ nibbisesam eva hotīti.
     Evaṃ vatvā ca pana Bodhisatto "mahārāja, raññā nāma na atiluddhena bhavitabban ti, parassa santakaṃ nāma nāsetuṃ na vaṭṭatīti" rājānaṃ ovaditvā asse agghāpetvā bhūtam eva mūlaṃ dāpesi.
     Assavāṇijā yathāsabhāvam eva mūlaṃ labhitvā haṭṭhatuṭṭhā agamaṃsu. Rājāpi Bodhisattassa ovāde ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā dve assā ime duṭṭhabhikkhū ahesuṃ, rājā Ānando, paṇḍitāmacco pana aham evā" 'ti. Suhanujātakaṃ.


[page 033]
9. Morajātaka. (159.) 33

                      9. Morajātaka.
     Udet'; ayaṃ cakkhumā ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So bhikkhu bhikkhūhi Satthu santikaṃ nīto "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti vutte "saccaṃ bhante" ti vatvā "kiṃ disvā" ti vutte "ekaṃ alaṃkatapaṭiyattasarīraṃ mātugāmaṃ oloketvā" ti āha. Atha naṃ Satthā "bhikkhu, mātugāmo nāma tumhādisānaṃ yeva kasmā cittaṃ nāluḷessati, porāṇakapaṇḍitā nam pi hi mātugāmassa saddaṃ sutvā satta vassasatāni asamudāciṇṇakilesā okāsaṃ labhitvā khaṇen'; eva samudācariṃsu, visuddhāpi sattā saṃkilissanti, uttamayasasamaṅgino pi āyasakyaṃ pāpuṇanti pag eva aparisuddhā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto {morayoniyaṃ} paṭisandhiṃ gahetvā aṇḍakāle pi kaṇikāramakulavaṇṇāṇḍakoso hutvā aṇḍaṃ bhinditvā nikkhanto suvaṇṇavaṇṇo ahosi dassaniyo pāsādiko pakkhānaṃ antare surattarājivirājito. So attano jīvitaṃ rakkhanto tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiṃ Daṇḍakahiraññapabbatatale vāsaṃ kappesi. So pabhātāyo rattiyā pabbatamatthake nisinno suriyaṃ uggacchantaṃ oloketvā attano gocarabhūmiyaṃ rakkhāvaraṇatthāya Brahmamantaṃ bandhanto "udet'; ayan" ti ādim āha:

  Ja_II,1.9(=159).1: Udet'; ayaṃ cakkhumā ekarājā
                    harissavaṇṇo paṭhavippabhāso;
                    taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ,
                    tay'; ajja guttā viharemu divasan ti. || Ja_II:17 ||



[page 034]
34 II. Dukanipati. 1. Daḷhavagga. (16.)
     Tattha udetīti pācīnalokadhātuto uggacchati, cakkhumā ti sakalacakkavālavāsīnaṃ andhakāraṃ vidhamitvā cakkhupaṭilābhakaraṇena yaṃ tena tesaṃ dinnaṃ cakkhuṃ tena cakkhunā cakkhumā, ekarājā ti sakalacakkavāle ālokakarānaṃ antare seṭṭhavisiṭṭhaṭṭhena ekarājā, harissavaṇṇo ti harisamānavaṇṇo suvaṇṇavaṇṇo ti attho, paṭhaviṃ pabhāsetīti paṭhavippabhāso; taṃ taṃ namassāmīti tasmā tam evarūpaṃ bhavantaṃ namassāmi, tayajja guttā viharemu divasan ti tayā ajja rakkhitagopitā hutvā imaṃ divasaṃ catuiriyāpathavihārena sukhaṃ vihareyyāma.
     Evaṃ Bodhisatto imāya gāthāya suriyaṃ namassitvā dutiyagāthāya atīte parinibbute Buddhe c'; eva Buddhaguṇe ca namassati:

  Ja_II,1.9(=159).2: Ye brāhmaṇā vedagū sabbadhamme
                    te me namo te ca maṃ pālayantu;
                    nam'; atthu Buddhānaṃ, nam'; atthu bodhiyā,
                    namo vimuttānaṃ, namo vimuttiyā. || Ja_II:18 ||


     Imaṃ so parittaṃ katvā moro carati esanā ti.
     Tattha ye brāhmaṇā ti ye bāhitapāpā visuddhibrāhmaṇā, vedagū ti vedānaṃ pāraṃ gatā ti pi vedagū, vedehi pāraṃ gatā ti pi vedagū idha pana sabbe saṃkhatāsaṃkhatadhamme vidite pākaṭe katvā gatā ti vedagū, ten'; evāha sabbadhamme ti, sabbe khandhāyatanadhātudhamme salakkhaṇasāmaññalakkhaṇavasena attano ñāṇassa vidite pākaṭe katvā gatā, tinnaṃ Mārānaṃ matthakaṃ madditvā dasasahassīlokadhātuṃ unnādetvā bodhitale sammāsambodhiṃ patvā saṃsāraṃ vā atikkantā ti attho, te me namo ti te mama imaṃ namakkāraṃ paṭicchantu, te ca maṃ pālayantū 'ti evaṃ mayā namassitā ca te bhagavanto maṃ pālentu rakkhantu gopentu, namatthu buddhānaṃ namatthu bodhiyā namo vimuttānaṃ namo vimuttiyā ti ayaṃ mama namakkāro atītānaṃ parinibbutānaṃ Buddhānaṃ atthu,


[page 035]
9. Morajātaka. (159.) 35
[... content straddling page break has been moved to the page above ...] tesaṃ yeva catusu maggesu catusu phalesu ñāṇasaṃkhātāya bodhiyā atthu, tathā tesaṃ yeva arahattaphalavimuttiyā vimuttānaṃ atthu, yā ca tesaṃ tadaṅgavimuttivikkhambhanavimuttisamucchedavimuttipaṭippassaddhivimuttinissaraṇavimuttīti pañcavidhā vimutti tassā tesaṃ vimuttiyāpi ayaṃ mayhaṃ namakkāro atthū ti; imaṃ so parittaṃ katvā moro carati esanā ti idaṃ pana padadvayaṃ Satthā abhisambuddho hutvā āha, tass'; attho: bhikkhave so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano gocarabhūmiyaṃ pupphaphalādīnam atthāya nānappakārāya esanāya carati.
     Evaṃ divā saṃcaritvā sāyaṃ pabbatamatthake nisīditvā atthaṃ gacchantaṃ suriyaṃ olokento Buddhaguṇe āvajjetvā nivāsanaṭṭhāne rakkhāvaraṇatthāya puna Brahmamantaṃ bandhanto "apet'; ayan" ti ādim āha:

  Ja_II,1.9(=159).1b: Apet'; ayaṃ cakkhumā ekarājā
                    harissavaṇṇo paṭhavippabhāso;
                    taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ,
                    tay'; ajja guttā viharemu rattiṃ. || Ja_II:17b ||


  Ja_II,1.9(=159).2b: Ye brāhmaṇā vedagū sabbadhamme
                    te me nāmo te ca maṃ pālayantu;
                    nam'; atthu buddhānaṃ, nam'; atthu bodhiyā,
                    namo vimuttānaṃ, namo vimuttiyā. || Ja_II:18b ||


Imam so parittaṃ katvā moro vāsaṃ akappayīti.
     Tattha apetīti apayāti atthaṃ gacchati; imaṃ so parittaṃ katvā moro vāsaṃ akappayīti idam pi abhisambuddho hutvā āha, tass'; attho:
bhikkhave, so moro imaṃ parittaṃ imaṃ rakkhaṃ katvā attano nivāsanaṭṭhāne vāsaṃ akappayittha, tassa rattiṃ vā divā vā imassa parittassānubhāvena n'; eva bhayaṃ na lomahaṃso ahosi.


[page 036]
36 II. Dukanipāta. 1. Daḷhavagga. (16.)
     Ath'; eko Bārāṇasiyā avidūre nesādagāmavāsī nesādo Himavantapadese vicaranto tasmiṃ Daṇḍakahiraññapabbatamatthake {nisinnaṃ} Bodhisattaṃ disvā āgantvā puttassa ārocesi. Ath'; ekadivasaṃ Khemā nāma Bārāṇasīrañño devī supinena suvaṇṇavaṇṇaṃ moraṃ dhammaṃ desentaṃ disvā rañño ārocesi:
"Ahaṃ deva suvaṇṇavaṇṇassa morassa dhammaṃ sotukāmo" ti. Rājā amacce pucchi. Amaccā "brāhmaṇā jānissantīti" āhaṃsu. Brāhmaṇā "suvaṇṇavaṇṇā morā nāma hontīti" vatvā "kattha hontīti" vutte "nesādā jānissantīti" āhaṃsu. Rājā nesāde sannipātetvā pucchi. Atha so nesādaputto "āmā mahārāja, Daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇamoro vasatīti". "Tena hi taṃ moraṃ na māretvā bandhitvā va ānehīti". Nesādo gantvā tassa gocarabhūmiyaṃ pāse oḍḍesi. Morena akkantaṭṭhāne pi pāso na sañcarati. Nesādo gaṇhituṃ asakkonto satta vassāni vicaritvā tatth'; eva kālam akāsi. Khemāpi devī patthitaṃ alabhamānā kālam akāsi.
Rājā "moraṃ me nissāya devī kalakatā" ti kujjhitvā "Himavantapadese Daṇḍakahiraññapabbato nāma atthi, tattha suvaṇṇavaṇṇamoro vasati, ye tassa maṃsaṃ khādanti te ajarāmarā hontīti" suvaṇṇapaṭṭe likhāpetvā paṭṭaṃ mañjūsāya nikkhipāpesi. Tasmiṃ kālakate añño rājā rajjaṃ patvā suvaṇṇapaṭṭaṃ vācetvā "ajarāmaro bhavissāmīti" aññaṃ nesādaṃ pesesi. So pi gantvā Bodhisattaṃ gahetuṃ asakkonto tatth'; eva kālam akāsi. Eten'; eva niyāmena cha rājaparivaṭṭā gatā.
Atha sattamo rājā rajjaṃ patvā ekaṃ nesādam pahiṇi. So gantvā Bodhisattena akkantaṭṭhāne pi pāsassa asañcaraṇabhāvaṃ attano parittaṃ katvā gocarabhūmigamanabhāvañ c'; assa ñatvā paccantaṃ otaritvā ekaṃ moriṃ gahetvā yathā hatthatāḷanasaddena naccati accharāsaddena ca vassati evaṃ sikkhāpetvā taṃ ādāya gantvā morena paritte akate pāto yeva pāsayaṭṭhiyo ropetvā pāse oḍḍetvā moriṃ vassāpesi.


[page 037]
9. Morajātaka. (159.) 37
[... content straddling page break has been moved to the page above ...] Moro visabhāgaṃ mātugāmasaddaṃ sutvā kilesāturo hutvā parittaṃ kātuṃ asakkuṇitvā gantvā pāse bajjhi. Atha naṃ nesādo gahetvā gantvā Bārānasīrañño adāsi. Rājā tassa rūpasampattiṃ disvā tuṭṭhamānaso āsanaṃ dāpesi. Bodhisatto paññattāsane nisīditvā "mahārāja, kasmā maṃ gaṇhāpesīti" pucchi. "Ye kira tava maṃsaṃ khādanti te ajarāmarā honti, sv-āhaṃ tava maṃsaṃ khāditvā ajarāmaro hotukāmo taṃ gāhāpesin" ti āha.
"Mahārāja, mama tāva maṃsaṃ khādantā ajarāmarā hontu, ahaṃ pana marissāmīti". "Āma marissasīti". "Mayi marante pana mama maṃsam eva khāditvā kinti katvā na marissantīti". "Tvaṃ suvaṇṇavaṇṇo, tasmā kira tava maṃsaṃ khādakā ajarāmarā bhavissantīti". "Mahārāja, ahaṃ na akāraṇā suvaṇṇavaṇṇo jāto, pubbe panāhaṃ imasmim yeva nagare cakkavattirājā hutvā sayam pi pañca sīlāni rakkhiṃ, sakalacakkavālavāsino pi rakkhāpesiṃ, sv-āhaṃ kālaṃ katvā Tāvatiṃsabhavane nibbatto, tattha yāvatāyukaṃ ṭhatvā tato cuto aññass'; ekassa akusalassa nissandena morayoniyaṃ nibbattitvā porāṇasīlānubhāvena suvaṇṇavaṇṇo jāto" ti. "‘Tvaṃ cakkavattī hutvā sīlaṃ rakkhitvā sīlaphalena suvaṇṇavaṇṇo jāto'; ti kathaṃ idaṃ amhehi saddhātabbaṃ, atthi no koci sakkhīti".


[page 038]
38 II. Dukanipāta. 1. Daḷhavagga. (16.)
[... content straddling page break has been moved to the page above ...] "Atthi mahārājā" ti. "Ko nāmā" 'ti. "Mahārāja, ahaṃ cakkavattikāle ratanamaye rathe nisīditvā ākāse vicariṃ, so me ratho maṅgalapokkharaṇiyā antobhūmiyaṃ nidahāpito, taṃ maṅgalapokkharaṇīto ukkhipāpehi, so me sakkhī bhavissatīti". Rājā "sādhū" 'ti paṭisuṇitvā pokkharaṇīto udakaṃ harāpetvā rathaṃ niharāpetvā Bodhisattassa saddahi. Bodhisatto "mahārāja, ṭhapetvā amatamahānibbānaṃ avasesā sabbe saṃkhatadhammā hutvā abhāvino aniccā khayavayadhammā yevā" 'ti vatvā rañño dhammaṃ desetvā rājānaṃ pañcasu sīlesu patiṭṭhāpesi. Rājā pasanno Bodhisattaṃ rajjena pūjetvā mahantaṃ sakkāraṃ akāsi. So rajjaṃ tass'; eva datvā katipāhaṃ vasitvā va "appamatto hohi mahārājā" 'ti ovaditvā ākāse uppatitvā Daṇḍakahiraññapabbatam eva agamāsi. Rājāpi Bodhisattassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccani pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi) "Tadā rājā Ānando ahosi, suvaṇṇamoro pana aham evā" 'ti. Morajātakaṃ.

                      10. Vinīlakajātaka.
     Evam eva nūna rājānan ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa Sugatālayaṃ ārabbha kathesi. Devadatte Gayāsīsaṃ āgatānaṃ dvinnaṃ aggasāvakānaṃ Sugatālayaṃ dassetvā nipanne ubho pi therā dhammaṃ desetvā attano nissitake ādāya Veḷuvanaṃ agamiṃsu. Te Satthārā "Sāriputta, Devadatto tumhe disvā kiṃ akāsīti" puṭṭhā "bhante Sugatālayaṃ dassetvā mahāvināsaṃ pāpuṇīti" ārocesuṃ.


[page 039]
10. Vinīlakajātaka. (160.) 39
[... content straddling page break has been moved to the page above ...] Satthā "na kho Sāriputta Devadatto idān'; eva mama anukiriyaṃ karonto vināsaṃ papuni, pubbe pi patto yevā" 'ti vatvā therena yācito atītaṃ āhari:
     Atīte Videharaṭṭhe Mithilāyaṃ Videhe rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto Tākkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena rajje patiṭṭhāsi. Tadā ekassa suvaṇṇarājahaṃsassa gocarabhūmiyaṃ kākiyā saddhiṃ saṃvāso ahosi. Sā puttaṃ vijāyi.
So n'; eva mātu patirūpako ahosi na pitu. Ath'; assa vinīlakadhātukattā Vinīlako tv-eva nāmaṃ akaṃsu. Haṃsarājā abhiṇhaṃ gantvā puttaṃ passati. Apare pan'; assa dve haṃsapotakā puttā ahesuṃ. Te pitaraṃ abhiṇhaṃ manussapathaṃ gacchantam disvā pucchiṃsu: "tāta, tumhe kasmā abhiṇhaṃ manussapathaṃ gacchathā" 'ti. "Tātā, ekāya me kākiyā saddhiṃ saṃvāsam anvāya eko putto jāto, Vinīlako ti 'ssa nāmaṃ, taṃ ahaṃ daṭṭhuṃ gacchāmīti". "Kahaṃ pana te vasantīti". "Videharaṭṭhe Mithilāyaṃ avidūre asukasmiṃ nāma ṭhāne ekasmiṃ tālagge vasantīti". "Tāta, manussapatho nāma sāsaṃko sappaṭibhayo, tumhe mā gacchatha, mayaṃ gantvā taṃ ānessāmā" 'ti dve haṃsapotakā pitarā ācikkhitasaññāya tattha gantvā taṃ Vinīlakaṃ ekasmiṃ daṇḍake nisīdāpetvā mukhatuṇḍakena daṇḍakotiyaṃ ḍasitvā Mithilanagaramatthakena pāyiṃsu. Tasmiṃ khaṇe Videharājā sabbasetacatusindhavayuttarathavare nisīditvā nagaraṃ padakkhiṇaṃ karoti. Vinīlako taṃ disvā cintesi:
"mayhaṃ Videharaññā saddhiṃ kiṃ nānākaraṇaṃ, eso catusindhavayuttarathe nisīditvā nagaraṃ anusañcarati, ahaṃ pana haṃsayuttarathe nisīditvā gacchāmīti" so ākāsena gacchanto paṭhamam gātham āha:


[page 040]
40 II. Dukanipāta. 1. Daḷhavagga. (16.)

  Ja_II,1.10(=160).1: Evam eva nūna rājānaṃ Vedehaṃ Mithilaggahaṃ
                    assā vāhanti ājaññā yathā haṃsā Vinīlakan" ti. || Ja_II:19 ||


     Tattha evam evā 'ti evam eva, nūnā 'ti parivitakke nipāto ekaṃse pi vaṭṭati yeva, Vedehan ti Videharaṭṭhissaraṃ, Mithilaggahan ti Mithile gehaṃ Mithilāyaṃ gharaṃ pariggahetvā vasamānan ti attho, ājaññā ti kāraṇākāraṇajānanakā, yathā haṃsā Vinīlakan ti yathā ime haṃsā maṃ Vinīlakaṃ vahanti evam eva vahantīti.
     Haṃsapotakā tassa vacanaṃ {sutvā} kujjhitvā "idh'; eva naṃ pātetvā gamissāmā" 'ti cittaṃ uppādetvāpi "evam kate pitā no kiṃ vakkhatīti" garahabhayena pitu santikaṃ netvā tena katakiriyaṃ pitu ācikkhiṃsu. Atha naṃ pitā kujjhitvā "kiṃ tvaṃ mama puttehi adhikataro yo mama putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāṇaṃ na jānāsi, imaṃ ṭhānaṃ tava agocaro, attano mātu vasanaṭṭhānam eva gacchā" 'ti tajjetvā dutiyaṃ gātham āha:

  Ja_II,1.10(=160).2: Vinīla, duggaṃ bhajasi, abhūmiṃ tāta sevasi,
                    gāmantakāni sevassu, etaṃ mātālayaṃ tavan ti. || Ja_II:20 ||


     Tattha Vinīlā 'ti taṃ nāmenālapati, duggaṃ bhajasīti imesaṃ vasena giriduggaṃ bhajasi, abhūmiṃ tāta sevasīti tāta girivisaman nāma tava abhūmiṃ taṃ sevasi upagacchasi, etaṃ mātālayaṃ tavan ti etaṃ gāmantaṃ ukkāraṭṭhānaṃ āmakasusānaṭṭhānañ ca tava mātu ālayaṃ gehaṃ vāsanaṭṭhānaṃ, tattha gacchā 'ti.
     Evan taṃ tajjetvā "gacchatha, naṃ Mithilanagarassa ukkārabhūmiyaṃ yeva otāretvā ethā" 'ti putte āṇāpesi. Te tathā akaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Vinīlako Devadatto ahosi, haṃsapotakāpi dve aggasāvakā, pitā Anando, Videharājā pana aham evā" 'ti. Vinīlakajātakaṃ.
Daḷhavaggo paṭhamo.


[page 041]
1. Indasamānagottajātaka. (161.) 41

2. SANTHAVAVAGGA.

                      1. Indasamānagottajātaka.
     Na santhavaṃ kāpurisena kayirā ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacajātikaṃ ārabbha kathesi, tassa ca vatthuṃ Navanipāte Gijjhajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ "pubbe pi tvaṃ bhikkhu dubbacatāya paṇḍitānaṃ vacanaṃ akatvā mattahatthipādehi sañcuṇṇito" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vuddhippatto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā pañcannaṃ isisatānaṃ gaṇasatthā hutvā Himavantapadese vāsaṃ kappesi. Tadā tesu tāpasesu Indasamānagotto nāmen'; eko tāpaso ahosi dubbaco anovādako. So ekaṃ hatthipotakaṃ posesi. Bodhisatto sutvā taṃ pakkositvā "saccaṃ kira tvaṃ hatthipotakaṃ posesīti" pucchi. "Saccaṃ ācariya matamātikaṃ ekaṃ hatthipotakaṃ posemīti". "Hatthino nāma vuddhippattā posake yeva mārenti, mā taṃ posehīti". "Tena vinā vattituṃ na sakkomi ācariyā" 'ti. "Tena hi paññāyissasīti". So tena posiyamāno aparabhāge mahāsarīro ahosi. Ath'; ekasmiṃ kāle te isayo vanamūlaphalāphalatthāya dūraṃ gantvā tatth'; eva katipāhaṃ vasiṃsu. Hatthī pi aggadakkhiṇavāte pabhinnamado hutvā "tassa paṇṇasālaṃ viddhaṃsetvā pānīyaghaṭaṃ bhinditvā pāsāṇaphalakaṃ khipitvā ālambanaphalakaṃ luñcitvā taṃ tāpasaṃ māretvā va gamissāmīti" ekaṃ gahanaṭṭhānaṃ pavisitvā āgamanamaggaṃ olokento aṭṭhāsi. Indasamānagotto tassa gocaraṃ gahetvā sabbesaṃ purato va āgacchanto taṃ disvā pakatisañño yev'; assa santikaṃ agamāsi.


[page 042]
42 II. Dukanipāta. 2. Santhavavagga. (17.)
[... content straddling page break has been moved to the page above ...] Atha naṃ so hatthi gahanaṭṭhānā nikkhamitvā soṇḍāya parāmasitvā bhūmiyaṃ pātetvā sīsaṃ pādena akkamitvā jīvitakkhayaṃ pāpetvā madditvā koñcanādaṃ katvā araññaṃ pāvisi. Sesatāpasā taṃ pavattiṃ Bodhisattassa ārocesuṃ. Bodhisatto "kāpurisehi saddhiṃ saṃsaggo na kātabbo" ti vatvā imā gāthā āha:

  Ja_II,2.1(=161).1: Na santhavaṃ kāpurisena kayirā
                    ariyo anariyena pajānam atthaṃ
                    cirānuvuttho pi karoti pāpaṃ
                    gajo yathā Indasamānagottaṃ. || Ja_II:21 ||


  Ja_II,2.1(=161).2: Yaṃ tv-eva jaññā sadiso maman ti
                    sīlena paññāya sutena cāpi
                    ten'; eva mettiṃ kayirātha saddhiṃ,
                    sakhāvaho sappurisena saṅgamo ti. || Ja_II:22 ||


     Tattha "na santhavaṃ kāpurisena kayirā" ti kucchitena kodhapurisena saddhiṃ taṇhāsanthavaṃ vā mittasanthavaṃ vā na kayirātha, ariyo anariyena pajānam atthan ti, ariyo ti cattāro ariyā: ācarāriyo liṅgāriyo dassanāriyo paṭivedhāriyo ti, tesu ācārāriyo idha adhippeto, so pajānam atthaṃ atthaṃ pajānanto atthānatthakusalo ācāre ṭhito ariyapuggalo anariyena nillajjena dussīlena saddhiṃ santhavaṃ na kareyyā ti attho, kiṃkāraṇā:
cirānuvuttho pi karoti pāpan ti yasmā anariyo ciraṃ ekato anuvuttho pi taṃ ekatonivāsaṃ agaṇetvā karoti pāpakaṃ lāmakaṃ kammaṃ karoti yeva, yathā kiṃ: gajo yathā Indasamānagottaṃ yathā so gajo Indasamānagottaṃ mārento pāpaṃ akāsīti attho; yaṃ tveva jaññā sadiso maman ti ādisu yaṃ tveva puggalaṃ ayaṃ mama sīlādīhi sadiso ti jāneyya ten'; eva saddhiṃ kariyātha, sappurisena saddhiṃ samāgamo sukhāvaho ti.


[page 043]
2. Santhavajātaka. (162.) 43
     Evaṃ Bodhisatto "anovādakena nāma na bhavitabbaṃ, susikkhitena bhavituṃ vaṭṭatīti" isigaṇaṃ ovaditvā Indasamānagottassa sarīrakiccaṃ kāretvā Brahmavihāraṃ bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Indasamānagotto ayaṃ dubbaco ahosi, gaṇasatthā pana aham evā" 'ti. Indasamānagottajātakaṃ.

                      2. Santhavajātaka.
     Na santhavasmā param atthi pāpiyo ti. Idaṃ Satthā Jetavane viharanto aggijuhanaṃ ārabbha kathesi. Vatthuṃ heṭṭhā Naṅguṭṭhajātake kathitasadisam eva. Bhikkhū te aggiṃ juhante disvā "bhante, jaṭilā nānappakāraṃ micchātapaṃ karonti, atthi nu kho ettha vaḍḍhīti "Bhagavantaṃ pucchiṃsu. Satthā "na bhikkhave ettha kiñci vaḍḍhi nāma atthi, porāṇakapaṇḍitāpi ‘aggijuhane vaḍḍhi atthīti'; saññāya ciraṃ aggiṃ juhitvā tasmiṃ kamme avaḍḍhim eva disvā aggiṃ udakena nibbāpetvā sākhādīhi pothetvā pothetvā puna nivattitvāpi na olokesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbatti. Mātāpitaro tassa jātaggiṃ gahetvā taṃ soḷasavassapadese ṭhitaṃ āhaṃsu: "kiṃ tāta jātaggiṃ gahetvā araññe aggiṃ paricarissasi udāhu tayo vede uggaṇhitvā kuṭumbaṃ saṇṭhapetvā gharāvāsaṃ vasissasīti".
So "na me gharāvāsen'; attho, araññe aggiṃ paricaritvā Brahmaloka-parāyano bhavissāmīti" jātaggiṃ gahetvā mātāpitaro vanditvā araññaṃ pavisitvā paṇṇasālāya vāsaṃ kappetvā aggiṃ paricari. So ekadivasaṃ nimantitaṭṭhānaṃ gantvā sappinā pāyāsaṃ labhitvā "imaṃ pāyāsaṃ Mahābrahmuno yajissāmīti" pāyāsaṃ āharitvā aggiṃ jāletvā "Aggiṃ tāva Bhagavantaṃ sappiyuttaṃ pāyāsaṃ pāyemīti" pāyāsaṃ aggimhi pakkhipi.


[page 044]
44 II. Dukanipāta. 2. Santhavavagga. (17.)
[... content straddling page break has been moved to the page above ...] Bahusinehe pāyāse aggimhi pakkhittamatte yeva aggi accuggatāhi aggīhi paṇṇasālaṃ jhāpesi. Brāhmaṇo bhītatasito palāyitvā bahi ṭhatvā "kāpurisehi nāma santhavo na kātabbo, idāni me iminā agginā kicchena katā paṇṇasālā jhāpitā" ti vatvā paṭhamaṃ gātham āha:

  Ja_II,2.2(=162).1: Na santhavasmā param atthi pāpiyo
                    yo santhavo kāpurisena hoti,
                    santappito sappinā pāyasena
                    kicchā kataṃ paṇṇakuṭiṃ adaṭṭhahīti. || Ja_II:23 ||


     Tattha na santhavasmā ti taṇhāsanthavā mittasanthavāpi cā 'ti duvidhāpi etasmā santhavā paraṃ uttariṃ aññaṃ pāpataraṃ lāmakataran nāma n'; atthīti attho, yo santhavo kāpurisenā ti yo pāpakena kāpurisena saddhiṃ duvidho pi santhavo tato pāpataraṃ aññaṃ n'; atthi, kasmā: santappito --pe-- adaṭṭhahīti yasmā sappinā ca pāyāsena ca santappito pi ayaṃ aggi mayā kicchena kataṃ paṇṇasālaṃ jhāpesīti attho.
     So evaṃ vatvā "na me tayā mittadūbhinā attho" ti taṃ aggiṃ udakena nibbāpetvā sākhāhi pothetvā anto Himavantaṃ pavisanto ekaṃ sāmāmigiṃ sīhassa ca vyagghassa ca dīpino ca mukhaṃ lehantiṃ disvā "sappurisehi saddhiṃ santhavā paraṃ seyyo nāma n'; atthīti" cintetvā dutiyaṃ gātham āha:

  Ja_II,2.2(=162).2: Na santhavasmā param atthi seyyo
                    yo santhavo sappurisena hoti,



[page 045]
3. Susīmajātaka. (163.) 45
                    sīhassa vyagghassa ca dīpino ca
                    sāmā mukhaṃ lehati santhavenā 'ti. || Ja_II:24 ||


     Tattha sāmā mukhaṃ lehati santhavenā 'ti sāmā migī imesaṃ tiṇṇaṃ janānaṃ santhavena sinehena mukhaṃ lehatīti.
     Evaṃ vatvā Bodhisatto anto Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tena samayena tāpaso aham eva ahosin" ti. Santhavajātakaṃ.

                      3. Susīmajātaka.
     Kāḷamigā setadantā tava ime ti. Idaṃ Satthā Jetavane viharanto chandakadānaṃ ārabbha kathesi. Sāvatthiyaṃ hi kadāci ekam eva kulaṃ buddhapamukkhassa bhikkhusaṅghassa dānaṃ deti, kadāci aññatitthiyānaṃ denti, kadāci gaṇabandhanena bahū ekato hutvā denti, kadāci vīthisabhāgena, kadāci sakalanagaravāsino chandakaṃ saṃharitvā dānaṃ denti. Imasmiṃ pana kāle sakalanagaravāsino chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā dve koṭṭhāsā hutvā ekacce "imam sabbaparikkhāradānaṃ aññatitthiyānaṃ dassāmā" ti āhaṃsu ekacce "buddhapamukhassa bhikkhusaṃghassā" 'ti. Evaṃ punappuna kathāya vattamānāya aññatitthiya sāvakehi aññatitthiyānaṃ ñeva Buddhasāvakehi buddhapamukhassa bhikkhusaṃghassa cā 'ti vutte "sambahulaṃ karissāmā" 'ti sambahulatāya katāya "buddhapamukhassa saṅghassa dassāmā" 'ti vadantā yeva bahū jātā, tesañ ñeva kathā patiṭṭhāsi, aññatitthiyasāvakā Buddhānaṃ dātabbadānassa antarāyaṃ kātuṃ nāsakkhiṃsu. Nāgarā buddhapamukhaṃ saṅghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Satthā anumodanaṃ katvā mahājanaṃ maggaphalehi bodhetvā Jetavanavihāram eva gantvā bhikkhusaṅghena vatte dassite gandhakuṭipamukhe ṭhatvā Sugatovādaṃ datvā gandhakuṭiṃ pāvisi.


[page 046]
46 II. Dukanipāta. 2. Santhavavagga. (17.)
[... content straddling page break has been moved to the page above ...] Sāyaṇhasamaye bhikkhū {dhammasabhāyaṃ} sannipatitvā kathaṃ samuṭṭhāpesuṃ: "āvuso aññatitthiyasāvakā Buddhānaṃ dātabbadānassa antarāyakaraṇatthāya vāyamantāpi antarāyaṃ kātuṃ nāsakkhiṃsu, taṃ sabbaparikkhāradānaṃ Buddhānaṃ yeva pādamūlaṃ āgataṃ, aho Buddhabalan nāma mahantan" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ete aññatitthiyasāvakā idān'; eva mayhaṃ dātabbadānassa antarāyakaraṇatthāya vāyamanti, pubbe pi vāyamiṃsu, so pana parikkhāro sabbakāle pi mam'; eva pādamūlaṃ āgacchatīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Susīmo nāma rājā ahosi. Tadā Bodhisatto tassa purohitassa brāhmaṇiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa soḷasavassakāle pitā kālam akāsi.
So pana dharamānakāle rañño hatthimaṅgalakārako ahosi, hatthīnaṃ maṅgalakāraṇatthāne ābhataṃ upakaraṇabhaṇḍañ ca hatthālaṃkārañ ca sabbaṃ so yeva alattha. Evam assa ekekasmiṃ maṅgale koṭimattaṃ dhanaṃ uppajjati. Atha tasmiṃ kāle hatthimaṅgalachaṇo sampāpuṇi. Sesabrāhmaṇā rājānaṃ upasaṃkamitvā "mahārāja, hatthimaṅgalachaṇo sampatto, maṅgalaṃ kātuṃ vattati, purohitabrāhmaṇassa putto pana atidaharo n'; eva tayo vede jānāti na hatthisuttaṃ, mayaṃ hatthimaṅgalaṃ karissāmā" ti āhaṃsu. Rājā "sādhū" 'ti sampaṭicchi. Brāhmaṇā "purohitaputtassa hatthimaṅgalaṃ kātuṃ adatvā hatthimaṅgalaṃ katvā mayaṃ dhanaṃ gaṇhissāmā" 'ti haṭṭhatuṭṭhā vicaranti.
Atha "catutthe divase maṅgalaṃ bhavissatīti" Bodhisattassa mātā taṃ pavattiṃ sutvā


[page 047]
3. Susīmajātaka. (163.) 47
[... content straddling page break has been moved to the page above ...] "hatthimaṅgalakaraṇaṃ nāma yāva sattamā kulaparivaṭṭā amhākaṃ, vaṃso ca no osakkhissati dhanā ca parihāyissāmā" 'ti anusocamānā parodi. Bodhisatto "kasmā amma rodasīti" vatvā taṃ kāraṇaṃ sutvā "nanu amma ahaṃ maṅgalaṃ karissāmīti" āha. "Tāta tvaṃ n'; eva tayo vede jānāsi na hatthisuttaṃ, kathaṃ maṅgalaṃ karissasīti". "Amma kadā pana hatthimaṅgalaṃ karissantīti".
"Ito catutthe divase tātā" 'ti. "Amma tayo pana vede paguṇe katvā hatthisuttaṃ jānanakā ācariyā kahaṃ vasantīti".
"Tāta evarūpo disāpāmokkhācariyo ito vīsayojanasatamatthake Gandhāraraṭṭhe Takkasilāyaṃ vasatīti". "Amma amhākaṃ vaṃsaṃ na nāsessāmi, sve ekadivasen'; eva Takkasilaṃ gantvā ekaratten'; eva tayo vede ca hatthisuttañ ca uggaṇhitvā punadivase āgantvā catutthe divase hatthimaṅgalaṃ karissāmi, mā rodīti" mātaraṃ samassāsetvā Bodhisatto punadivase pāto va bhuñjitvā ekako va nikkhamitvā ekadivasen'; eva Takkasilaṃ gantvā ācariyaṃ vanditvā ekamante nisīdi. Atha naṃ ācariyo "kuto āgato si tātā" 'ti pucchi. "Bārāṇasito ācariyā" 'ti.
"Ken'; atthenā" 'ti. "Tumhākaṃ santike tayo vede ca hatthisuttañ ca uggaṇhanatthāyā 'ti. "Sādhu tāta, uggaṇhā" 'ti. Bodhisatto "ācariya mayhaṃ kammaṃ accāyikan" ti sabbaṃ pavattiṃ ārocetvā "ahaṃ ekadivasen'; eva vīsayojanasataṃ āgato, ajj'; ekarattaṃ mayhaṃ yeva okāsaṃ karotha, ito tatiye hatthimaṅgalaṃ bhavissati, ahaṃ eken'; eva uddesamaggena sabbaṃ uggaṇhissāmīti" vatvā ācariyaṃ okāsaṃ kāretvā ācariyassa pāde dhovitvā sahassatthavikaṃ purato ṭhapetvā vanditvā ekamantaṃ nisinno pariyattiṃ ṭhapetvā aruṇe uggacchante uggacchante tayo vede hatthisuttañ ca niṭṭhapetvā "aññaṃ pi atthi ācariyā" 'ti pucchitvā "n'; atthi tāta,


[page 048]
48 II. Dukanipāta. 2. Santhavagga. (17.)
[... content straddling page break has been moved to the page above ...] sabbaṃ niṭṭhitan" ti vutte "ācariya imasmiṃ ganthe ettakaṃ padaṃ paccābhaṭṭhaṃ ettakaṃ sajjhāyamūḷhaṭṭhānaṃ, ito paṭṭhāya antevāsike evaṃ vāceyyāthā" 'ti ācariyassa sippaṃ sodhetvā pāto va bhuñjitvā ācariyaṃ vanditvā ekadivasen'; eva Bārāṇasiṃ paccāgantvā mātaraṃ vanditvā "uggaṇhitan te tāta sippan" ti vutte "āmā" 'ti vatvā mātaraṃ paritosesi. Punadivase hatthīnaṃ maṅgalachaṇo paṭiyādiyittha. Satamatte hatthī soṇṇālaṃkāre soṇṇadhaje hemajālasañchanne katvā ṭhapesuṃ, rājaṅgaṇaṃ alaṃkariṃsu. Brāhmaṇā "mayaṃ hatthimaṅgalaṃ karissāma, mayaṃ karissāmā" ti maṇḍitapasādhitā aṭṭhaṃsu. Susīmo pi rājā sabbālaṃkārapatimaṇḍito ābharaṇabhaṇḍaṃ gāhāpetvā maṅgalaṭṭhānaṃ agamāsi. Bodhisatto pi kumāraparihārena alaṃkato attano parisāya purakkhataparivārito rañño santikaṃ gantvā "saccaṃ kira mahārāja tumhe amhākaṃ vaṃsaṃ nāsetvā aññehi brāhmaṇehi hatthimaṅgalaṃ kāretvā ‘hatthālaṃkārañ ca upakaraṇāni ca tesaṃ dāssāmā'; 'ti avacutthā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_II,2.3(=163).1: Kāḷā migā setadantā tava ime
                    parosataṃ hemajālābhichannā,
                    te te dadāmīti Susīma brūsi
                    anussaraṃ pettipitāmahānan ti. || Ja_II:25 ||


     Tattha te te dadāmīti Susīma brūsīti te ete tava santake kāḷā migā setadantā ti evaṃ saṃkhaṃ gataṃ parosataṃ sabbālaṃkārapatimaṇḍite hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccaṃ kira bho Susīma evaṃ brūsīti attho,


[page 049]
3. Susīmajātaka. (163.) 49
[... content straddling page break has been moved to the page above ...] anussaraṃ pettipitāmahānan ti amhākañ ca attano ca vaṃse pitupitāmahānaṃ āciṇṇaṃ saranto yeva, idaṃ vuttaṃ hoti: mahārāja, yāva sattamā kulaparivaṭṭā tumhākaṃ pitipitāmahānaṃ amhākaṃ pitupitāmahā hatthimaṃgalaṃ karonti, so tvaṃ evaṃ anussaranto pi amhākañ ca attano ca vaṃsaṃ nāsetvā saccam kira tvaṃ evaṃ brūsīti.
     Susīmo rājā Bodhisattassa vacanaṃ sutvā dutiyaṃ gātham āha:

  Ja_II,2.3(=163).2: Kāḷā migā setadantā mama ime
                    parosataṃ hemajālābhichannā,
                    te te dadāmīti vadāmi māṇava
                    anussaraṃ pettipitāmahānan ti. || Ja_II:26 ||


     Tattha te te dadāmīti te ete hatthī aññesaṃ brāhmaṇānaṃ dadāmīti saccam eva māṇava vadāmi te va hatthī brāhmaṇānaṃ dadāmīti attho, anussaran pettipitāmahānan ti pitupitāmahānam pi kiriyaṃ anussarāmi yeva no nānussarāmi, amhākaṃ pitipitāmahānaṃ hatthimaṅgalaṃ tumhākaṃ pitupitāmahā karontīti pana anussaranto pi evaṃ vadāmi yevā 'ti adhippāyen'; evam āha.
     Atha naṃ Bodhisatto etad avoca: "Mahārāja amhākañ ca attano ca vaṃsaṃ anussaranto yeva kasmā maṃ ṭhapetvā aññehi hatthimaṅgalaṃ kārāpethā" 'ti. "Tvaṃ kira tāta tayo vede hatthisuttañ ca na jānāsīti mayhaṃ ārocesuṃ, tenāhaṃ aññehi brāhmaṇehi kārāpemīti". "Tena hi mahārāja etthakesu brāhmaṇesu ekabrāhmaṇo pi vedesu vā hatthisuttesu vā ekadesam pi yadi mayā saddhiṃ kathetuṃ samattho atthi uṭṭhahatu, tayo pi vede hatthisuttañ ca saddhiṃ hatthimaṅgalakaraṇena maṃ ṭhapetvā añño sakala-Jambudīpe pi jānanto nāma n'; atthīti" sīhanādaṃ nadi.


[page 050]
50 II. Dukanipāta. 2. Santhavavagga. (17.)
[... content straddling page break has been moved to the page above ...] Ekabrāhmaṇo pi paṭisattu hutvā uṭṭhātuṃ nāsakkhi. Bodhisatto attano kulavaṃsaṃ patiṭṭhāpetvā maṅgalaṃ katvā bahuṃ dhanaṃ ādāya attano nivesanaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino, keci arahattaṃ pāpuṇiṃsu) "Tadā mātā Mahāmāyā ahosi, pitā Suddhodano mahārājā, Susīmo rājā Anando, disāpāmokkhācariyo Sāriputto, māṇavo pana aham evā" 'ti. Susīmajātakaṃ.

                      4. Gijjhajātaka.
     Yaṃ nu gijjho yojanasatan ti. Idaṃ Satthā Jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthuṃ Sāmajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu gihī posesīti" pucchitvā "saccan" ti vutte "kiṃ pana te hontīti" pucchitvā "mātāpitaro me bhante" ti vutte "sādhu sādhū" 'ti sādhukāraṃ datvā "mā bhikkhave imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitāpi guṇavasena aññātakānam pi upakāraṃ akaṃsu, imassa pana mātāpitunnaṃ bhāro yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Gijjhapabbate gijjhayoniyaṃ nibbattitvā mātāpitaro poseti. Ath'; ekasmiṃ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṃ sahituṃ asakkontā sītabhayena Bārāṇasiṃ gantvā pākārasamīpe parikhāsamīpe ca sītena kampamānā nisīdiṃsu.
Tadā Bārāṇasīseṭṭhi nagarā nikkhamitvā nahāyituṃ gacchanto te gijjhe kilamante disvā ekasmiṃ anovassakaṭṭhāne sannipātetvā aggiṃ kārāpetvā gosusānaṃ pesetvā gomaṃsaṃ āharāpetvā tesaṃ dāpetvā ārakkhaṃ ṭhapesi. Gijjhā vūpasantāya vātavuṭṭhiyā kallasarīrā hutvā pabbataṃ eva agamaṃsu.


[page 051]
4. Gijjhajātaka. (164.) 51
[... content straddling page break has been moved to the page above ...] Tatth'; eva sannipatitvā evaṃ mantayiṃsu: "Bārāṇasīseṭṭhinā amhākaṃ upakāro kato, ‘katupakārassa nāma paccupakāraṃ kātuṃ vaṭṭatīti', tasmā ito paṭṭhāya tumhesu yo yaṃ vatthaṃ vā ābharaṇaṃ vā labhati tena taṃ Bārāṇasiseṭṭhissa gehe ākāsaṅgaṇe pātetabban" ti. Tato paṭṭhāya gijjhā manussānaṃ vatthābharaṇāni ātape sukkhāpentānaṃ pamādaṃ oloketvā senā viya maṃsapesiṃ sahasā gahetvā Bārāṇasīseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṃ ābharaṇabhāvaṃ ñatvā sabbāni tāni visuṃ yeva ṭhapāpesi{.} "Gijjhā nagaraṃ vilumpantīti" rañño ārocesuṃ. Rājā "ekaṃ gijjham pi tāva gaṇhatha, sabbaṃ āharāpessāmīti" tattha tattha pāse c'; eva jālāni ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi. Taṃ gahetvā "rañño dassesāmā" 'ti nenti. Bārāṇasīsetthi rājupaṭṭhānaṃ gacchanto te manusse gijjhaṃ gahetvā gacchante disvā "mā imaṃ gijjhaṃ bādhayiṃsū" ti saddhiṃ ñeva agamāsi. Gijjhaṃ rañño dassesuṃ. Atha naṃ rājā pucchi: "tumhe nagaraṃ vilumpitvā vatthādīni gaṇhathā" 'ti. "Āma mahārājā" 'ti.
"Kassa dinnānīti". "Bārāṇasiseṭṭhissā" 'ti. "Kiṃkāraṇā" ti.
"Amhākaṃ tena jīvitaṃ dinnaṃ, upakārassa nāma paccupakāraṃ katuṃ vaṭṭati, tasmā adamhā" 'ti. Atha naṃ rājā "gijjhā kira yojanasatamatthake ṭhatvā kuṇapaṃ passanti, kasmā tvaṃ attano oḍḍitaṃ pāsaṃ na passasīti" vatvā paṭhamaṃ gātham āha:

  Ja_II,2.4(=164).1: Yan nu gijjho yojanasataṃ kuṇapāni avekkhati
                    kasmā jālañ ca pāsañ ca āsajjāpi na bujjhasīti. || Ja_II:27 ||



[page 052]
52 II. Dukanipāta. 2. Santhavavagga. (17.)
     Tattha yan ti nipātamattaṃ, nū 'ti nāmatthe nipāto, gijjho nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati passatīti attho, āsajjāpīti āsādetvāpi saṃpāpuṇitvāpīti attho, tvaṃ attano atthāya oḍḍitaṃ jālañ ca pāsañ ca patvāpi kasmā na bujjhasīti pucchi.
     Gijjho tassa vacanaṃ sutvā dutiyaṃ gātham āha:

  Ja_II,2.4(=164).2: Yadā parābhavo hoti poso jīvitasaṃkhaye
                    atha jālañ ca pāsañ ca āsajjāpi na bujjhatīti. || Ja_II:28 ||


     Tattha parābhavo ti vināso, poso ti satto.
     Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi: "saccaṃ mahāseṭṭhi gijjhehi tumhākaṃ gehe vatthādīni ābhatānīti". "Saccaṃ devā" 'ti. "Kahaṃ tānīti". "Deva mayā sabbāni visuṃ ṭhapitāni, yaṃ yesaṃ santakaṃ taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethā" 'ti gijjhaṃ vissajjāpetvā mahāseṭṭhi sabbesaṃ santakāni dāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne mātiposakabhikkhu sotāpattiphale patiṭṭhahi) "Tadā rājā Ānando ahosi, Bārāṇasīseṭṭhi Sāriputto, mātiposakagijjho pana aham evā" 'ti. Gijjhajātakaṃ.

                      5. Nakulajātaka.
     Sandhiṃ katvā amittenā 'ti. Idaṃ Satthā Jetavane viharanto seṇibhaṇḍanaṃ ārabbha kathesi, Vatthuṃ heṭṭhā Uragajātake kathitasadisam eva. Idhāpi Satthā "na bhikkhave ime dve mahāmattā idān'; eva mayā samaggā katā, pubbe p'; āhaṃ ime samagge akāsiṃ yevā" 'ti vatva atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni uggahetvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya vanamūlaphalāhāro Himavantapadese vāsaṃ kappesi.


[page 053]
5. Nakulajātaka (165.) 53
[... content straddling page break has been moved to the page above ...] Tassa caṃkamanakoṭiyaṃ ekasmiṃ vammike nakulo vasati, tass'; eva ca santike ekasmiṃ rukkhabile sappo vāsaṃ kappesi. Te ubho pi ahinakulā niccakālaṃ kalahaṃ karonti.
Bodhisatto tesaṃ kalahe ādīnavañ ca mettābhāvanāya ca ānisaṃsaṃ kathetvā "kalahaṃ nāma akatvā samaggavāsaṃ vasituṃ vaṭṭatīti" ovaditvā ubho pi te samagge akāsi. Atha sappassa bahinikkhantakāle nakulo caṃkamanakoṭiyaṃ vammikassa biladvāre sīsaṃ katvā mukhaṃ vivaritvā nipanno assasanto passasanto niddaṃ upagañchi. Bodhisatto taṃ tathā nipajjitvā niddāyamānaṃ disvā "kin nu kho te nissāya bhayaṃ uppannan" ti pucchanto paṭhamaṃ gātham āha:

  Ja_II,2.5(=165).1: Sandhiṃ katvā amittena aṇḍajena jalābuja
                    vivariya dāṭhaṃ sayasi, kuto te bhayam āgatan ti. || Ja_II:29 ||


     Tattha sandhiṃ katvā ti mittabhāvaṃ karitvā, aṇḍajena 'ti aṇḍakose nibbattena nāgena, jalābujā 'ti nakulaṃ ālapati, so hi jalābumhi jātattā jalābujo ti vuccati, vivariyā 'ti vivaritvā.
     Evaṃ Bodhisattena vutto nakulo "ayya, paccāmitto nāma na avajānitabbo āsaṃkitabbo yevā" ti vatvā dutiyaṃ gātham āha:

  Ja_II,2.5(=165).2: Saṃketh'; eva amittasmiṃ, mittasmim pi na vissase.
                    abhayā bhayam uppannaṃ api mūlāni kantatīti. || Ja_II:30 ||


     Tattha abhayā bhayam uppannan ti na ito te bhayam uppannan ti abhayo, ko so: mitto yamhi mittasmim pi vissase ti tato bhayaṃ uppajjati, taṃ mūlam pi nikantatīti mittassa sabbarandhānam viditattā mūlaghaccāya saṃvattatīti attho.


[page 054]
54 II. Dukanipāta. 2. Santhavavagga. (17.)
     Atha naṃ Bodhisatto "mā bhāyi, yathā sappo tayi na dubbhati ev'; āhaṃ akāsiṃ, tvaṃ ito paṭṭhāya tasmiṃ āsaṃkaṃ mā karīti" ovaditvā cattāro Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. Te pi yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā sappo ca nakulo ca ime dve mahāmattā ahesuṃ, tāpaso pana aham evā" 'ti. Nakulajātakaṃ.

                      6. Upasāḷhajātaka.
     Upasāḷhakanāmānan ti. Idaṃ Satthā Jetavane viharanto ekaṃ Upasāḷhakan nāma susānasuddhikaṃ brāhmaṇaṃ ārabbha kathesi. So kira aḍḍho ahosi mahaddhano, diṭṭhigatikattā pana dhuravihāre vasantānam pi Buddhānaṃ saṃgahaṃ nāma na akāsi.
Putto pan'; assa paṇḍito ahosi ñāṇasampanno. So mahallakakāle puttaṃ āha: "mā kho maṃ tāta aññassa vasalassa jhāpitasusāne jhāpehi, ekasmiṃ pana anucchiṭṭhasusāne yeva maṃ jhāpeyyāsīti". "Tāta, ahaṃ tumhākaṃ jhāpetabbayuttakaṃ ṭhānaṃ na jānāmi, sādhu vata maṃ ādāya gantvā ‘imasmiṃ ṭhāne maṃ jhāpeyyāsīti'; tumhe va ācikkhathā" 'ti. Brāhmaṇo "sādhu tātā" 'ti taṃ ādāya nagarā nikkhamitvā Gijjhakūṭamatthakaṃ abhirūhitvā "tāta idaṃ aññassa vasalassa na jhāpitaṭṭhānaṃ, ettha maṃ jhāpeyyāsīti" vatvā puttena saddhiṃ pabbatā otarituṃ ārabhi. Satthā pana taṃ divasaṃ paccūsakāle bodhaneyyabandhave olokento tesaṃ pitāputtānaṃ sotāpattimaggassa upanissayaṃ addasa, tasmā taṃ maggaṃ gahetvā ṭhitaluddako viya pabbatapādaṃ gantvā tesaṃ pabbatamatthakā otarantānaṃ āgamayamāno nisīdi. Te otarantā Satthāraṃ addasaṃsu. Satthā paṭisanthāraṃ karonto "kahaṃ gamittha brāhmaṇā" ti pucchi. Māṇavo tam atthaṃ ārocesi. Satthā "tena hi ehi, tava pitarā ācikkhitaṭṭhānaṃ gacchāmā" 'ti ubho pitāputte gahetvā pabbatamatthakaṃ āruyha "kataraṃ ṭhānan" ti pucchi. Māṇavo "imesaṃ tiṇṇaṃ pabbatānaṃ antaraṃ ācikkhi bhante" ti āha.


[page 055]
6. Upasaḷhajātaka. (166.) 55
[... content straddling page break has been moved to the page above ...] Satthā "na kho māṇava tava pitā idān'; eva susānasuddhiko, pubbe pi susānasuddhiko va, na c'; eso idān'; eva ‘imasmiṃ yeva ṭhāne maṃ jhāpeyyāsīti'; tava ācikkhati, pubbe pi imasmiṃ yeva ṭhāne attano jhāpanabhāvaṃ ācikkhīti" vatvā tena yācito atītaṃ āhari:
     Atīte imasmiṃ yeva Rājagahe ayam eva Upasāḷhako brāhmaṇo ayam eva c'; assa putto ahosi. Tadā Bodhisatto Magadharaṭṭhe brāhmaṇakule nibbattitvā paripuṇṇasippo isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto Himavantapadese ciraṃ vasitvā loṇambilasevanatthāya Gijjhakūṭe paṇṇasālāyaṃ vihāsi. Tadā so brāhmaṇo iminā va niyāmena puttaṃ vatvā puttena "tumhe yeva me tathārūpaṃ ṭhānaṃ ācikkhathā" 'ti vutte idam eva ṭhānam ācikkhitvā puttena saddhiṃ otaranto Bodhisattaṃ disvā tassa santikaṃ upasaṃkami Bodhisatto ca iminā va niyāmena pucchitvā māṇavassa vacanaṃ sutvā "ehi, tava pitarā ācikkhitaṭṭhānassa ucchiṭṭhabhāvaṃ vā anucchiṭṭhabhāvaṃ vā jānissāmā" 'ti tehi saddhiṃ pabbatamatthakaṃ āruyha "idaṃ tiṇṇaṃ pabbatānaṃ antaraṃ anucchiṭṭhaṭṭhānan" ti māṇavenā vutte "māṇava, imasmiṃ yeva ṭhāne jhāpitakānaṃ pamāṇaṃ n'; atthi, tav'; eva pitā imasmiṃ yeva Rājagahe brāhmaṇakule yeva nibbattitvā Upasāḷhako yeva nāma hutvā imasmiṃ pabbatantare cuddasajātisahassāni jhāpito, paṭhaviyaṃ hi ajjhāpitaṭṭhānaṃ vā asusānaṭṭhānaṃ vā sīsānaṃ aniveṭhitaṭṭhānaṃ vā laddhuṃ na sakkā" ti pubbenivāsañāṇena paricchinditvā imaṃ gāthadvayam āha:


[page 056]
56 II. Dukanipāta. 2 Santhavavagga. (17.)

  Ja_II,2.6(=166).1: Upasāḷhakanāmānaṃ sahassāni catuddasa
                    asmiṃ padese daḍḍhāni, n'; atthi loke anāmataṃ. || Ja_II:31 ||


  Ja_II,2.6(=166).2: Yamhi saccañ ca dhammo ca ahiṃsā saññamo damo*
                    etad ariyā sevanti, etaṃ loke anāmatan ti. || Ja_II:32 ||


     Tattha anāmatan ti mataṭṭhānaṃ hi upacāravasena amatan ti vuccati, taṃ paṭisedhento anāmatan ti āha, anamatan ti pi pāṭho, lokasmiṃ hi anamataṭṭhānaṃ asusānaṭṭhānaṃ nāma n'; atthīti attho; yamhi saccañ ca dhammo cā 'ti yasmiṃ puggale catusaccavatthukaṃ pubbabhāgasaccañāṇañ ca lokuttaradhammo c'; eva atthi, ahiṃsā ti paresaṃ avihesā aviheṭṭhanā, saṃyamo ti sīlasaṃyamo, damo ti indriyadamanaṃ idañ ca guṇajātaṃ yasmiṃ puggale atthi, etadariyā sevantīti ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaṃ ṭhānaṃ sevanti, evarūpaṃ puggalaṃ upasaṃkamanti bhajantīti attho, etaṃ loke anāmatan ti etaṃ guṇajātaṃ loke amatabhāvasādhanato amataṃ nāma.
     Evaṃ Bodhisatto pitāputtānaṃ dhammaṃ desetvā cattāro Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ubho pitāputtā sotāpattiphale patiṭṭhahiṃsu) "Tadā pitāputtā va etarahi pitāputtā ahesuṃ, tāpaso pana aham evā" 'ti. Upasāḷhajātakaṃ.

                      7. Samiddhijātaka.
     Abhutvā bhikkhasi bhikkhū 'ti. Idaṃ Satthā Rajagahaṃ nissāya Tapodārāme viharanto Samiddhitheraṃ ārabbha kathesi.
Ekadivasaṃ hi āyasmā Samiddhi sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nahātvā suvaṇṇavaṇṇaṃ attabhāvaṃ sukkhāpayamāno antaravāsakaṃ nivāsetvā uttarāsaṃgaṃ hatthena gahetvā aṭṭhāsi.
Suparikammakatā viya suvaṇṇapaṭimā attabhāvasamiddhiyā yeva hi 'ssa Samiddhīti nāmaṃ ahosi.


[page 057]
7. Samiddhijātaka. (167.) 57
[... content straddling page break has been moved to the page above ...] Ath'; assa sarīrasobhaggaṃ disvā ekā devadhītā paṭibaddhacittā theraṃ evam āha: "tvaṃ kho si bhikkhu daharo yuvā susu kāḷakeso bhadro yobbanena samannāgato abhirūpo dassanīyo pāsādiko, evarūpassa tava kāme aparibhuñjitvā ko attho pabbajjāya, kāme tāva paribhuñjassu, pacchā pabbajitvā samaṇadhammaṃ karissasīti". Atha naṃ thero āha: "devadhīte, asukasmiṃ nāma vaye ṭhito marissāmīti mama maraṇakālaṃ na jānāmi, esa me kālo paṭicchanno, tasmā taruṇakāle yeva samaṇadhammaṃ katvā dukkhass'; antaṃ karissāmīti". Sā therassa santikā {paṭisanthāraṃ} alabhitvā tatth'; ev'; antaradhāyi. Thero Satthāraṃ upasaṃkamitvā etam atthaṃ ārocesi. Satthā "na kho Samiddhi tvaṃ ñeva etarahi devadhītāya palobhito, pubbe pi devadhītaro pabbajite palobhesuṃ yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ Kāsigāmake brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavantapadese ekaṃ jātassaraṃ nissāya vāsaṃ kappesi. So sabbarattiṃ padhānaṃ padahitvā aruṇuggamanavelāya nahātvā ekaṃ vakkalaṃ nivāsetvā ekaṃ hatthena gahetvā sarīraṃ nivodakaṃ karonto aṭṭhāsi. Ath'; assa rūpaggappattaṃ attabhāvaṃ oloketvā paṭibaddhacittā ekā devadhītā Bodhisattaṃ palobhayamānā imaṃ paṭhamaṃ gātham āha:

  Ja_II,2.7(=167).1: Abhutvā bhikkhasi bhikkhu, na hi bhutvāna bhikkhasi,
                    bhutvāna bhikkhu bhikkhassu, mā taṃ kālo upaccagā ti. || Ja_II:33 ||


     Tattha abhutvā bhikkhasi bhikkhū 'ti tvaṃ daharakāle kilesakāmavasena vatthukāme abhuñjitvā va bhikkhāya carasi, na hi bhutvāna bhikkhasīti nanu nāma pañcakāmaguṇe bhuñjitvā bhikkhāya caritabbaṃ, na hi bhutvāna bhikkhasi, kāme abhutvā va bhikkhācariyaṃ upagato si, bhutvāna bhikkhu bhikkhassū 'ti bhikkhu daharakāle tāva kāme bhuñja, bhutvāna pacchā mahallakakāle bhikkhassu, mā taṃ kālo upaccagā ti ayaṃ kāme bhuñjanakālo daharakālo taṃ mā atikkamatū 'ti.


[page 058]
58 II. Dukanipāta. 2. Santhavavagga. (17.)
     Bodhisatto devadhītāya vacanaṃ sutvā attano ajjhāsayaṃ pakāsento dutiyaṃ gātham āha:

  Ja_II,2.7(=167).2: Kālaṃ vo 'haṃ na jānāmi, channo kālo na dissati,
                    tasmā abhutvā bhikkhāmi, mā maṃ kālo upaccagā ti. || Ja_II:34 ||


     Tattha kālaṃ vo haṃ na jānāmīti vo ti nipātamattaṃ, ahaṃ paṭhamavaye vā mayā maritabbaṃ majjhimavaye vā pacchimavaye vā ti evaṃ attano maraṇakālaṃ na jānāmi, atipaṇḍitenāpi hi puggalena
              jīvitaṃ vyādhi kālo ca dehanikkhepanaṃ gati
              {pañca} te jīvalokasmiṃ animittā na ñāyare,
channo kālo na dissatīti yasmā asukasmiṃ nāma vassakāle vā hemantādiutukāle vā mayā maritabban ti mayham p'; esa channo kālo na dissati, supaṭicchanno hutvā ṭhito na paññāyati, tasmā abhutvā bhikkhāmīti tena kāraṇena kāmaguṇe abhutvā va bhikkhāmīti, mā maṃ kālo upaccagā ti maṃ samaṇadhammassa karaṇakālo mā atikkamatu, iminā kāraṇena daharo vasamāno pabbajitvā samaṇadhammaṃ karomīti.
     Devadhītā Bodhisattassa vacanaṃ sutvā tatth'; ev'; antaradhāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā devadhitā ayaṃ devadhītā ahosi, aham eva tena samayena tāpaso ahosin" ti. Samiddhijātakaṃ.

                      8. Sakuṇagghijātaka.
     Seno balasā patamāno ti. Idaṃ Satthā Jetavane viharanto attano ajjhāsayaṃ sakuṇovādasuttaṃ ārabbha kathesi. Ekadivasaṃ hi Satthā bhikkhū āmantetvā "gocare bhikkhave caratha sake pettike visaye" ti imam saṃyuttaṃ Mahāvagge suttantaṃ kathento "tumhe tāva tiṭṭhatha,


[page 059]
8. Sakuṇagghijātaka. (168) 59
[... content straddling page break has been moved to the page above ...] pubbe tiracchānagatāpi sakaṃ pettikaṃ visayaṃ pahāya agocare carantā paccāmittānaṃ hatthapathaṃ gantvā attano paññāsampattiyā upāyakosallena paccāmittānaṃ hatthā mucciṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto lāpasakuṇayoniyaṃ nibbattitvā naṅgalakaṭṭhakaraṇe leḍḍuṭṭhāne vāsaṃ kappesi. So ekadivasaṃ sakavisaye gocaragahaṇaṃ pahāya "paravisaye gocaraṃ gahessāmīti" aṭavipariyantaṃ agamāsi. Atha naṃ tattha gocaraṃ gaṇhantaṃ disvā sakuṇagghi sahasā ajjhappattā aggahesi. So sakuṇagghiyā hariyamāno evaṃ paridevesi: "mayam eva mahāalakkhikā, mayaṃ appapuññā yeva, mayaṃ agocare carimha paravisaye, sac'; ajja mayaṃ gocare careyyāma sake pettike visaye na kho my-āyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ āgato yuddhāyā" 'ti. "Ko pana te lāpaka gocaro sako pettiko visayo" ti". "Yad idaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānan" ti. Atha naṃ sakuṇagghi sake bale atthaddhā amuñci: "gaccha kho tvaṃ lāpa, tatthāpi gantvā na mokkhasīti". So tattha gantvā mahantaṃ leḍḍuṃ abhirūhitvā "ehi kho dāni sakuṇagghīti" so taṃ avhayanto aṭṭhāsi. Sakuṇagghi sake bale thaddhā ubho pakkhe sandhāya lāpakasakuṇaṃ sahasā ajjhappattā, yadā pana taṃ lāpo "bahumāgato kho my-āyaṃ sakuṇagghīti" aññāsi atha parivattitvā tass'; eva leḍḍussa antaraṃ paccāpādi. Sakuṇagghi vegaṃ sandhāretuṃ asakkonto tatth'; eva uraṃ {paccatālesi}, evaṃ so bhinnena hadayena akkhīhi nikkhantehi jīvatakkhayaṃ pāpuṇi.


[page 060]
60 II. Dukanipāta. 2 Santhavavagga (17.)
     Satthā imaṃ atītaṃ dassetvā "evaṃ bhikkhave tiracchānagatāpi agocare carantā sapattahatthaṃ gacchanti. gocare pana sake pettike visaye carantā sapatte niggaṇhanti, tasmā tumhe pi mā agocare carittha paravisaye, agocare bhikkhave carantānaṃ paravisaye lacchati Māro otāraṃ lacchati Māro ārammaṇaṃ, ko ca bhikkhave bhikkhuno agocaro paravisayo: yadidaṃ pañcakāmaguṇā, katame pañca: cakkhuvineyyā rūpā, ayaṃ bhikkhave bhikkhuno agocaro paravisayo" ti vatvā abhisambuddho hutvā paṭhamaṃ gātham āha:

  Ja_II,2.8(=168).1: Seno balasā patamāno lāpaṃ gocaraṭṭhāyinaṃ
                    sahasā ajjhappatto va, maraṇaṃ ten'; upāgamīti. || Ja_II:35 ||


     Tattha balasā patamāno ti lāpaṃ gaṇhissāmīti balena thāmena patamāno, gocaraṭṭhāyinan ti sakavisayā nikkhamitvā gocarāya aṭavipariyante ṭhitaṃ, maraṇaṃ tenupāgamīti tena kāraṇena maraṇaṃ patto.
     Tasmiṃ pana maraṇaṃ upagate lāpo nikkhamitvā "diṭṭhā vata me paccāmittassa piṭṭhīti" tassa hadaye ṭhatvā udānaṃ udānento dutiyaṃ gātham āha:

  Ja_II,2.8(=168).2: So 'haṃ nayena sampanno pettike gocare rato
                    apetasattu modāmi sampassaṃ attham attano ti. || Ja_II:36 ||


     Tattha nayenā 'ti upāyena, attham attano ti attano arogabhāvasaṃkhātaṃ vaḍḍhiṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu) "Tadā seno Devadatto ahosi, lāpo pana aham evā" 'ti. Sakuṇagghijātakaṃ.

                      9. Arakajātaka.
     Yo ve mettena cittenā 'ti. Idaṃ Satthā Jetavane viha ranto mettasuttaṃ ārabbha kathesi. Ekasmiṃ hi samaye Satthā bhikkhū āmantetvā "mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulikatāya yānikatāya vatthukatāya anuṭṭhitāya susamāraddhāya ekādasānisaṃsāpāṭikaṃkhā,


[page 061]
9. Arakajātaka. (169.) 61
[... content straddling page break has been moved to the page above ...] katame ekādasa: sukhaṃ supati sukhaṃ patibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hoti, mettāya bhikkhave cetovimuttiyā āsevitāya --pe-- ime ekādasa ānisaṃsā pāṭikaṃkhā ti, ime ekādasa ānisaṃse gahetvā ṭhitaṃ mettābhāvanaṃ vaṇṇetvā bhikkhave bhikkhunā nāma sabbasattesu odissakānodissakavasena mettā bhāvetabbā, hito pi hitena pharitabbo, ahito pi hitena pharitabbo, majjhatto pi hitena pharitabbo evaṃ sabbasattesu odissakaanodissakavasena mettā bhāvetabbā, karuṇā muditā upekhā bhāvetabbā, catusu Brahmavihāresu kammaṃ kātabbam eva, evaṃ karonto hi maggaṃ vā phalaṃ vā alabhanto pi Brahmaloka-parāyano hoti, porāṇakapaṇḍitāpi sattavassāni mettaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe Brahmalokasmiṃ yeva vasiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte ekasmiṃ kappe Bodhisatto ekasmiṃ brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā catunnaṃ Brahmavihārānaṃ lābhi Arako nāma satthā hutvā Himavantapadese vāsaṃ kappesi. Tassa mahāparivāro ahosi. So isigaṇaṃ ovadanto "pabbajitena nāma mettā bhāvetabbā, karuṇā muditā upekhā bhāvetabbā, mettacittaṃ hi nām'; etaṃ appanāpattaṃ Brahmaloka-parāyanaṃ taṃ sādhetīti" mettāya ānisaṃsaṃ pakāsento imā gāthā avoca:

  Ja_II,2.9(=169).1: Yo ve mettena cittena sabbalok'; ānukampati
                    uddhaṃ adho ca tiriyañ ca appamāṇena sabbaso. || Ja_II:37 ||


  Ja_II,2.9(=169).2: Appamāṇaṃ hitaṃ cittaṃ paripuṇṇaṃ subhāvitaṃ,
                    yaṃ pamāṇakataṃ kammaṃ na taṃ tatrāvasissatīti. || Ja_II:38 ||



[page 062]
62 II. Dukanipāta. 2. Santhavavagga. (17.)
     Tattha yo ve mettena cittena sabbalokānukampatīti khattiyādīsu vā samaṇabrāhmaṇesu vā yo koci appamāṇamettena cittena sakalaṃ sattalokaṃ anukampati, uddhan ti paṭhavito yāva n'-eva-saññā-nāsaññāyatanabrahmalokā, adho ti paṭhaviyā heṭṭhā ussade mahāniraye, tiriyan ti manussaloke, yattakāni cakkavāḷāni tesu sabbesu ettake ṭhāne sabbe sattā averā hontu abyāpajjhā anīghā sukham attānaṃ pariharantū 'ti evaṃ bhāvitena mettena cittenā ti attho, appamāṇenā 'ti appamāṇasattā appamāṇārammaṇattā appamāṇena, sabbaso ti sabbākārena uddhaṃ adho tiriyan ti evaṃ sabbasugatiduggativasenā 'ti attho, appamāṇaṃ hitaṃ cittan ti appamāṇaṃ katvā bhāvitaṃ sabbasattesu hitam cittaṃ, paripuṇṇan ti avikalaṃ, subhāvitan ti suvaḍḍhitaṃ, appamāṇacittass'; etaṃ nāmaṃ, yaṃ pamāṇakataṃ kamman ti yaṃ appamāṇaṃ appamāṇārammaṇan ti evaṃ ārammaṇantikavasena ca vasībhāvappattavasena ca avaddhetvā kataṃ parittaṃ kāmāvacarakammaṃ, na taṃ tatrāvasissatīti taṃ parittaṃ kammaṃ yan taṃ appamāṇaṃ hitaṃ cittan ti saṃkhaṃ gataṃ rūpāvacarakammaṃ tatra nāvasissati, yathā nāma mahoghena ajjhottaṭaṃ parittodakaṃ oghassa abbhantare tena asaṃhiramānaṃ nāvasissati na tiṭṭhati atha kho mahogho va taṃ vikkhambhetvā tiṭṭhati evam eva taṃ parittakammaṃ tassa mahaggatakammassa abbhantare tena mahaggatakammena acchinditvā agahitavipākokāsaṃ hutvā na avasissati na tiṭṭhati na sakkoti attano vipākaṃ dātuṃ atha kho mahaggatakammam eva taṃ ajjhottaritvā tiṭṭhati vipākaṃ detīti.
     Evaṃ Bodhisatto antevāsikānaṃ mettābhāvanāya ānisaṃsaṃ kathetvā aparihīnajjhāno Brahmaloke nibbattitvā sattasaṃvaṭṭavivaṭṭakappe na imaṃ lokaṃ punar āgamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā isigaṇo Buddhaparisā ahosi, Arako pana satthā aham evā" 'ti. Arakajātakaṃ.


[page 063]
10. Kakaṇṭakajātaka. (170.) 1. Kalyāṇadhammajātaka. (171.) 63

                      10. Kakaṇṭakajātaka.
     Nāyaṃ pure onamatīti. Idaṃ Kakaṇṭakajātakaṃ Mahāummaggajātake āvibhavissati. Kakaṇṭakajātakaṃ. Santhavavaggo dutiyo.

3. KALYĀṆADHAMMAVAGGA.

                      1. Kalyāṇadhammajātaka.
     Kalyāṇadhammo ti. Idaṃ Satthā Jetavane viharanto ekaṃ badhirasassuṃ ārabbha kathesi. Sāvatthiyaṃ hi eko kuṭumbiyo saddho pasanno tisaraṇagato pañcasīlasamannāgato. So ekadivasaṃ bahūni sappiādibhesajjāni c'; eva pupphagandhavatthādīni ca gahetvā "Jetavane Satthu santike dhammaṃ sossāmīti" agamāsi. Tassa tattha gatakāle sassu khādaniyabhojaniyaṃ gahetvā dhītaraṃ daṭṭhukāmā taṃ gehaṃ agamāsi, sā ca thokaṃ badhiradhātukā hoti. Sā dhītarā saddhiṃ bhuttabhojanā bhattasammadaṃ vinodayamānā dhītaraṃ pucchi: "kiṃ amma bhattā te sammodamāno piyasaṃvāsaṃ vasatīti".
"Amma kiṃ kathetha, yādiso tumhākaṃ jāmātā sīlena c'; eva ācārasampadāya ca tādiso pabbajito pi dullabho ti". Upāsikā dhītu vacanaṃ sādhukaṃ asallakkhetvā "pabbajito" ti padam eva gahetvā "amma kasmā te bhattā pabbajito" ti mahāsaddaṃ akāsi. Taṃ sutvā sakalagehavāsino "amhākaṃ kira kuṭumbiko pabbajito" ti viraviṃsu.
Tesaṃ saddaṃ sutvā dvārena sañcarantā "kiṃ nāma kir'; etan" ti pucchiṃsu. "Imasmiṃ kira gehe kuṭumbiko pabbajito" ti. So pi kho kuṭumbiko Dasabalassa dhammaṃ sutvā vihārā nikkhamma nagaraṃ pāvisi. Atha naṃ antarāmagge yeva eko puriso disvā "samma tvaṃ kira pabbajito ti, tava gehe puttadāraparijano paridevatīti" āha.


[page 064]
64 II. Dukanipāta. 3. Kalyāṇadhammavagga (18.)
Ath'; assa etad ahosi: "ayaṃ apabbajitam eva kira maṃ ‘pabbajito'; ti vadati, uppanno kho pana me kalyāṇasaddo na antaradhāpetabbo, ajj'; eva mayā pabbajituṃ vaṭṭatīti" tato va nivattitvā Satthu santikaṃ gantvā "kin nu kho upāsaka idān'; eva Buddhupaṭṭhānaṃ katvā gantvā idān'; eva paccāgato sīti" vutte tam atthaṃ ārocetvā "bhante kalyāṇasaddo nāma uppanno na antaradhāpetuṃ vaṭṭati, tasmā pabbajitukāmo hutvā āgato 'smīti" āha. So pabbajjañ ca upasampadañ ca labhitvā sammā paṭipanno nacirass'; eva arahattaṃ pāpuṇi. Idaṃ kira kāraṇaṃ bhikkhusaṃghe pākaṭaṃ ahosi. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, asuko nāma kuṭumbiko ‘uppanno kalyāṇasaddo na antaradhāpetabbo'; ti pabbajitvā idāni arahattaṃ patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave porāṇakapaṇḍitāpi ‘uppanno kalyāṇasaddo virādhetuṃ na vaṭṭatīti pabbajiṃsu yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. So ekadivasaṃ nivesanā nikkhamitvā rājupaṭṭhānaṃ agamāsi. Ath'; assa sassu "dhītaraṃ passissāmīti" taṃ gehaṃ agamāsi. Sā thokaṃ badhiradhātukā ti sabbaṃ paccuppannavatthusadisam eva. Taṃ pana rājupaṭṭhānaṃ katvā attano gharaṃ āgacchantaṃ disvā eko puriso "tumhe kira pabbajitā ti, tumhākaṃ gehe mahāparidevo pavattīti" āha. Bodhisatto "uppanno kalyāṇasaddo nāma na antaradhāpetuṃ vaṭṭatīti" tato va nivattitvā rañño santikaṃ gantvā "kiṃ mahāseṭṭhi idān'; eva gantvā puna āgato sīti" vutte "deva gehe jano kira maṃ apabbajitam eva pabbajito ti vatvā paridevati, uppanno kho pana kalyāṇasaddo na antaradhāpetabbo, pabbajissām'; ahaṃ, pabbajjaṃ me anujānāhīti" etam atthaṃ pakāsento imā gāthā avoca:


[page 065]
1. Kalyāṇadhammajātaka. (171.) 65

  Ja_II,3.1(=171).1: Kalyāṇadhammo ti yadā janinda
                    loke samaññaṃ anupāpuṇāti
                    tasmā na hiyyetha naro sapañño,
                    hiriyāpi santo dhuram ādiyanti. || Ja_II:39 ||


  Ja_II,3.1(=171).2: Sāyaṃ samaññā idha m'; ajja pattā:
                    kalyāṇadhammo ti janinda loke,
                    t'; āhaṃ samekkhaṃ idha pabbajissaṃ,
                    na hi m'; atthi chando idha kāmabhoge ti. || Ja_II:40 ||


     Tattha kalyāṇadhammo ti sundaradhammo, samaññaṃ anupāpuṇātīti yadā sīlavā kalyāṇadhammo pabbajito ti idaṃ paṇṇattivohāraṃ pāpuṇātīti, tasmā na hiyyethā ti tato sāmaññato na parihāyetha, hiriyāpi santo dhuram ādiyantīti mahārāja sappurisā nāma ajjhattasamuṭṭhitāya hiriyā bahiddhā samuṭṭhitena ottappenāpi etaṃ pabbajjādhuraṃ gaṇhanti, idha majjā ti idha mayā ajja, tāhaṃ samekkhan ti taṃ ahaṃ guṇavasena laddhasāmaññaṃ samekkhanto sampassanto, na hi matthi chando ti na hi me atthi chando, idha kāmabhoge ti imasmiṃ loke kilesakāmavatthukāmaparibhoge ti.
     Bodhisatto evaṃ vatvā rājānaṃ pabbajjaṃ anujānāpetvā Himavantapadesaṃ gantvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rājā Ānando ahosi, Bārāṇasīseṭṭhi pana aham evā" 'ti. Kalyāṇadhammajātakaṃ.

                      2. Daddarajātaka.
     Ko nu saddena mahatā ti. Idaṃ Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. Tasmiṃ hi kāle bahū bahussutā bhikkhū Manosilātale nadamānā taruṇasīhā viya Ākāsagaṃgaṃ otārentā viya ca saṃghamajjhe padabhāṇaṃ bhaṇanti.


[page 066]
66 II. Dukanipāta. 3. Kalyāṇadhammavagga. (18.)
[... content straddling page break has been moved to the page above ...] Kokāliko tesu padabhāṇaṃ bhaṇantesu attano tucchabhāvaṃ ajānitvā "aham pi padabhāṇaṃ bhaṇissāmīti" bhikkhūnaṃ antaraṃ pavisitvā "amhākaṃ padabhāṇaṃ na pāpenti, sace amhākam pi pāpeyyuṃ mayam pi bhaṇeyyāmā" 'ti bhikkhusaṃghassa nāmaṃ agahetvā va tattha tattha kathento āhiṇḍati. Tassa sā kathā bhikkhusaṃghe pākaṭā jātā.
Bhikkhū "vīmaṃsissāma tāva nan" ti saññāya evam āhaṃsu: "āvuso Kokālika, ajja saṃghassa padabhāṇaṃ bhaṇā" 'ti. So attano balaṃ ajānitvā va "sādhū" 'ti sampaṭicchitvā "ajja padabhāṇaṃ bhaṇissāmīti" attano sappāyaṃ yāguṃ pivi, khajjakaṃ khādi, sappāyen'; eva sūpena bhuñji. Suriye atthaṃgate dhammasavanassa kāle ghosite bhikkhusaṃgho sannipati. So kaṇṭakuraṇḍavaṇṇaṃ kāsāvaṃ nivāsetvā kaṇṇikārapupphavaṇṇaṃ pārupitvā saṃghamajjhaṃ pavisitvā there vanditvā alaṃkataratanamaṇḍape paññattadhammāsanaṃ abhirūhitvā vicitravījaniṃ gahetvā "padabhāṇaṃ bhaṇissāmīti" nisīdi. Tāvad ev'; assa sarīrā sedā mucciṃsu, sārajjaṃ okkami. Pubbagāthāya paṭhamapadaṃ udāharitvā anantaraṃ na passi. So kampamāno āsanā oruyha lajjito saṃghamajjhā apakkamma attano pariveṇaṃ agamāsi. Añño bahussutabhikkhu padabhāṇaṃ bhaṇi. Tato paṭṭhāya bhikkhū tassa tucchabhāvaṃ jāniṃsu. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, paṭhamaṃ Kokālikassa tucchabhāvo dujjāno, idāni pan'; esa sayaṃ naditvā pākaṭo jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Kokāliko naditvā pākaṭo jāto, pubbe pi naditvā pākaṭo ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese sīhayoniyaṃ nibbattitvā bahunnaṃ sīhānaṃ rājā ahosi.


[page 067]
2. Daddarajātaka. (172). 67
[... content straddling page break has been moved to the page above ...] So anekasīhaparivāro Rajataguhāyaṃ vāsaṃ kappesi. Tassa avidūre ekissā guhāya eko sigālo pi vasati. Ath'; ekadivasaṃ deve vassitvā vigate sabbe sīhā sīharājass'; eva guhādvāre sannipatitvā sīhanādaṃ nadantā sīhakīḷaṃ kīḷiṃsu. Tesaṃ evaṃ naditvā kīḷanakāle so pi sigālo vassi. Sīhā tassa saddaṃ sutvā "ayam pi sigālo amhehi saddhiṃ nadatīti" lajjitā tuṇhī ahesuṃ. Tesaṃ tuṇhībhūtakāle Bodhisattassa putto sīhapotako "tāta, ime sīhā naditvā sīhakīḷaṃ kīḷantā etassa saddaṃ sutvā lajjāya tuṇhī jātā, ko nām'; eso attano saddena attānaṃ jānāpetīti" pitaraṃ pucchanto paṭhamaṃ gātham āha:

  Ja_II,3.2(=172).1: Ko nu saddena mahatā abhinādeti Daddaraṃ,
                    kiṃ sīhā na-ppaṭinandanti, ko nām'; eso migādhibhū 'ti. || Ja_II:41 ||


     Tattha abhinādeti Daddaran ti Daddarapabbataṃ ekanādaṃ karoti, migādhibhū 'ti pitaraṃ ālapati, ayaṃ h'; ettha attho: migādhibhū migajeṭṭhaka sīharāja, pucchāmi taṃ "ko nām'; eso" ti.
     Ath'; assa vacanaṃ sutvā pitā dutiyaṃ {gātham āha}:

  Ja_II,3.2(=172).2: Adhamo migajātānaṃ sigālo tāta vassati,
                    jātim assa jigucchantā tuṇhī sīhā samacchare ti. || Ja_II:42 ||


     Tattha samacchare ti, san ti upasaggamattaṃ, acchantīti attho, tuṇhī acchanti, tuṇhī hutvā nisīdantīti vuttaṃ hoti, potthakesu pana samacchare ti likhanti.
     Satthā "na bhikkhave Kokāliko idān'; eva attano nādena attānaṃ pākaṭaṃ karoti, pubbe pi akāsi yevā" 'ti desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sigālo Kokāliko ahosi, sīhapotako Rāhulo, sīharājā pana aham evā" 'ti. Daddarajātakaṃ.


[page 068]
68 II. Dukānipata. 3. Kalyāṇadhammavagga. (18.)

                      3. Makkaṭajātaka.
     Tāta māṇavako eso ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi. Vatthuṃ Pakiṇṇakanipāte Uddālajātake āvibhavissati. Tadā pana Satthā "bhikkhave nāyaṃ bhikkhu idān'; eva kuhako, pubbe pi makkaṭo hutvā aggissa kāraṇā kohaññaṃ akāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ Kāsigāmake brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sippaṃ uggaṇhitvā gharāvāsaṃ saṇṭhapesi. Ath'; assa brāhmaṇī ekaṃ puttaṃ vijāyitvā puttassa ādhāvitvā paridhāvitvā vicaraṇakāle kālam akāsi. Bodhisatto tassā petakiccaṃ katvā "kiṃ me dāni gharāvāsenā" 'ti puttaṃ gahetvā "pabbajissāmā" 'ti assumukhaṃ ñātimittavaggaṃ pahāya puttaṃ ādāya Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tattha vanamūlaphalāhāro vāsaṃ kappesi. So ekadivasaṃ vassānakāle deve vassante sāradārūni jāletvā aggiṃ visīvento phalakatthare nipajji. Putto pi 'ssa tāpasakumārako pitu pāde sambāhanto nisīdi. Ath'; eko vanamakkaṭako sītena pīḷiyamāno tassa paṇṇasālāya taṃ aggiṃ disvā "sac'; āhaṃ ettha pavissāmi 'makkaṭo makkaṭo'; ti maṃ pothetvā nīharissanti, aggiṃ visīvetuṃ na labhissāmīti, atthi dāni me upāyo" ti "tāpasavesaṃ gahetvā kohaññaṃ katvā pavisissāmīti" cintetvā ekassa matatāpasassa vakkalaṃ nivāsetvā pacchiñ ca aṃkusakayaṭṭhiñ ca gahetvā paṇṇasāladvāre ekaṃ tālarukkhaṃ nissāya saṃkuṭiko aṭṭhāsi. Tāpasakumārako taṃ disvā makkaṭabhāvaṃ ajānanto "eko mahallakatāpaso sītena pīḷito aggiṃ visīvetuṃ āgato bhavissatīti tāpasassa kathetvā etaṃ paṇṇasālaṃ pavesetvā visīvāpessāmīti" cintetvā pitaraṃ ālapanto paṭhamaṃ gātham āha:


[page 069]
3. Makkaṭajātaka. (173.) 69
[... content straddling page break has been moved to the page above ...]

  Ja_II,3.3(=173).1: Tāta māṇavako eso tālamūlaṃ apassito,
                    agārakañ c'; idaṃ atthi, handa dem'; ass'; agārakan ti. || Ja_II:43 ||


     Tattha māṇavako eso ti sattādhivacanaṃ, tena tāta eso eko māṇavako satto eko tāpaso ti, tālamūlaṃ apassito ti tālakkhandhaṃ nissāya ṭhito agārakañ cidaṃ atthīti idañ ca amhākaṃ pabbajitāgāraṃ atthi, paṇṇasālaṃ sandhāya vadati, handā 'ti vavassaggatthe nipāto, demassagārakan ti etassa ekamante vasanatthāya agārakaṃ dema
     Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya paṇṇasāladvāre ṭhatvā olokento tassa makkaṭabhāvaṃ ñatvā "tāta manussānaṃ nāma evarūpaṃ mukhaṃ na hoti, makkaṭo esa, na idha pakkositabbo" ti vatvā dutiyaṃ gātham āha:

  Ja_II,3.3(=173).2: Mā kho taṃ tāta pakkosi, dūseyya no agārakaṃ,
                    n'; etādisaṃ mukhaṃ hoti brāhmaṇassa susīlino ti. || Ja_II:44 ||


     Tattha dūseyya no agārakan ti ayam idha paviṭṭho samāno imaṃ kicchena kataṃ paṇṇasālaṃ agginā vā jhāpento uccārādīni vā karonto dūseyya, netādisan ti etādisaṃ brāhmaṇassa susīlino mukhaṃ na hoti, makkaṭo eso ti vatvā
     Bodhisatto ekaṃ ummukaṃ gahetvā "kiṃ ettha tiṭṭhasīti" khipitvā taṃ palāpesi. Makkaṭo vakkalāni chaḍḍetvā rukkhaṃ abhirūhitvā vanasaṇḍaṃ pāvisi. Bodhisatto cattāro Brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā makkaṭo ayaṃ kuhakabhikkhu ahosi, tāpasakumāro Rāhulo, tāpaso pana aham evā" 'ti. Makkaṭajātakaṃ.


[page 070]
70 II. Dukanipāta. 3. Kalyāṇadhammavagga. (18.)

                      4. Dūbhiyamakkaṭajātake.
     Adamha te vāri bahūtarūpan ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū Devadattassa akataññūtaṃ mittadūbhibhāvaṃ kathentā nisīdiṃsu. Satthā "na bhikkhave Devadatto idān'; eva akataññū mittadūbhī, pubbe pi evarūpo ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ Kāsigāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṃ saṇṭhapesi. Tasmiṃ pana samaye Kāsiraṭṭhe vattanimahāmagge eko gambhīro udapāno hoti anotaraṇīyo. Tiracchānānaṃ maggaṃ paṭipannā puññatthikā manussā dīgharajjuvārakena udakaṃ ussiñcitvā ekissā doṇiyā pūretvā tiracchānānaṃ pānīyaṃ denti. Tassa samantato mahantaṃ araññaṃ, tattha bahū makkaṭā vasanti. Atha tasmiṃ magge dve tīṇi divasāni manussasañcāro pacchijji.
Tiracchānā pānīyaṃ na labhiṃsu. Eko makkaṭo pipāsāturo pānīyaṃ pariyesanto udapānasantike vicarati. Bodhisatto kenacid eva karaṇīyena taṃ maggaṃ paṭipajjitvā tattha gacchanto pānīyaṃ ukkācetvā pivitvā hatthapādaṃ dhovitvā ṭhito taṃ makkaṭaṃ addasa. Ath'; assa pipāsitabhāvaṃ ñatvā pānīyaṃ ussiñcitvā doṇiyaṃ ākiritvā adāsi, datvā ca pana "vissamissāmīti" ekasmiṃ rukkhamūle nipajji. Makkaṭo pānīyaṃ pivitvā avidūre nisīditvā mukhamakkaṭikaṃ karonto Bodhisattaṃ bhiṃsāpesi. Bodhisatto tassa taṃ kiriyaṃ disvā "are duṭṭhamakkaṭa, ahan tava pipāsitassa kilantassa bahuṃ pānīyaṃ adāsiṃ,


[page 071]
4. Dūbhiyamakkajātaka (171.) 71
[... content straddling page break has been moved to the page above ...] idāni tvaṃ mayhaṃ mukhamakkaṭikaṃ karosi, aho pāpajanassa nāma kato upakāro niratthako" ti vatvā paṭhamaṃ gātham āha:

  Ja_II,3.4(=174).1: Adamha te vāri bahūtarūpaṃ
                    ghammābhitattassa pipāsitassa,
                    so dāni pītvāna kikiṃ karosi.
                    asaṃgamo pāpajanena seyyo ti. || Ja_II:45 ||


     Tattha so dāni pītvāna kikiṃ karositi so idāni tvaṃ mayā dinnaṃ pānīyaṃ pivitvā mukhamakkaṭikaṃ karonto kikin ti saddaṃ karosi, asaṃgamo pāpajanena seyyo ti pāpajanena saddhiṃ saṃgamo na seyyo asaṃgamo va seyyo ti.
     Taṃ sutvā so mittadūbhimakkaṭo "tvaṃ ettaken'; eva taṃ niṭṭhitan ti saññaṃ karosi, idāni te sīse vaccaṃ pātetvā gamissāmīti" vatvā dutiyaṃ gātham āha:

  Ja_II,3.4(=174).2: Ko te suto vā diṭṭho vā sīlavā nāma makkaṭo,
                    idāni kho taṃ ūhacca, esā amhāka dhammatā ti. || Ja_II:46 ||


     Tatrāyaṃ saṃkhepattho: bho brāhmaṇa, makkaṭo kaṭaguṇajānanako ācārasampanno sīlavā nāma atthīti kahaṃ tayā suto vā diṭṭho vā ti, idāni kho ahan taṃ ūhacca vaccan te sīse katvā pakkamissāmi, amhākaṃ hi makkaṭānaṃ nāma esā dhammatā ayaṃ jātisabhāvo yadidaṃ upakārakassa sīse vaccaṃ kātabban ti.
     Taṃ sutvā Bodhisatto uṭṭhāya gantuṃ ārabhi. Makkaṭo taṃ khaṇañ ñeva uppatitvā sākhāya nisīditvā olambakaṃ otārento viya tassa sīse vaccaṃ pātetvā viravanto vanasaṇḍaṃ pāvisi. Bodhisatto nahātvā agamāsi.


[page 072]
72 II. Dukanipāta 3. Kalyāṇadhammavagga. (18.)
     Satthā "na bhikkhave idān'; eva Devadatto, pubbe pi mayā kataṃ guṇaṃ na jānāti yevā" 'ti vatvā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā makkaṭo Devadatto ahosi, brāhmaṇo pana aham evā" 'ti. Dūbhiyamakkaṭajātakaṃ.

                      5. Ādiccupaṭṭhānajātaka.
     Sabbesu kira bhūtesū 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippaṃ uggaṇhitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā mahāparivāro gaṇasatthā hutvā Himavante vāsaṃ kappesi. So tattha ciraṃ vasitvā loṇambilasevanatthāya pabbatā oruyha paccante ekaṃ gāmaṃ nissāya paṇṇasālāya vāsaṃ upagañchi. Ath'; eko lolamakkaṭo isigaṇe bhikkhācāraṃ gate assamapadaṃ āgantvā paṇṇasālāya uttiṇṇāni karoti pānīyaghaṭesu udakaṃ chaḍḍeti kuṇḍikā bhindati aggisālāya vaccaṃ karoti. Tāpasā vassaṃ vasitvā "idāni Himavanto pupphaphalasamiddho ramaṇīyo, tatth'; eva gamissāmā" 'ti paccantagāmavāsike āpucchiṃsu. Manussā "sve bhante mayaṃ bhikkhaṃ gahetvā assamapadaṃ āgamissāma, taṃ paribhuñjitvā va gamissathā" 'ti vatvā dutiyadivase pahūtaṃ khādanīyabhojanīyaṃ gahetvā tattha agamaṃsu. Taṃ disvā so makkaṭo cintesi: "kohaññaṃ katvā manusse ārādhetvā mayham pi khādanīyabhojanīyaṃ āharāpessāmīti" so tapacaraṇaṃ caranto viya sīlavā viya hutvā tāpasānaṃ avidure suriyaṃ namassamāno aṭṭhāsi.


[page 073]
5. Adiccupaṭṭhānajātaka. (175.) 73
[... content straddling page break has been moved to the page above ...] Manussā taṃ disvā "sīlavantānaṃ santike vasantā sīlavanta hontīti" vatvā paṭhamaṃ gātham āhaṃsu:

  Ja_II,3.5(=175).1: Sabbesu kira bhūtesu santi sīlasamāhitā,
                    passa sākhāmigaṃ jammaṃ, ādiccam upatiṭṭhatīti. || Ja_II:47 ||


     Tattha santi sīlasamāhitā ti sīlena samannagatā saṃvijjanti, silavantā ca samāhitā ca ekaggacittā saṃvijjantīti pi attho, jamman ti lamakaṃ, ādiccam upatiṭṭhatīti suriyaṃ namassamāno tiṭṭhati.
Evaṃ te manusse tassa guṇe kathente disvā Bodhisatto "tumhe imassa lolamakkaṭassa sīlācāraṃ ajānitvā avatthusmiṃ yeva pasannā" ti vatvā dutiyaṃ gātham āha:

  Ja_II,3.5(=175).2: Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha,
                    aggihuttañ ca ūhanti, tena bhinnā kamaṇḍalū ti. || Ja_II:48 ||


     Tattha anaññāyā 'ti ajānitvā, ūhantīti iminā pāpakamakkaṭena uhanti, kamaṇḍalū ti kuṇḍikā, dve ca kuṇḍikā tena hi bhinnā ti evam assāguṇaṃ kathesi.
Manussā makkaṭassa kuhakabhāvaṃ ñatvā leḍḍū ca yaṭṭhiyo ca gahetvā pothetvā isigaṇassa bhikkhaṃ adaṃsu. Isayo pi Himavantam eva gantvā aparihīnajjhānā Brahmaloka-parāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakam samodhānesi:
"Tadā makkaṭo ayaṃ kuhako ahosi, isigaṇo Buddhaparisā, gaṇasatthā pana aham evā" 'ti. Adiccupaṭṭhānajātakaṃ.


[page 074]
74 II. Dukanipāta. 3. Kalyāṇadhammavagga. (18.)

                      6. Kalāyamuṭṭhijātaka.
     Bālo vatāyaṃ dumasākhagocaro ti. Idaṃ Satthā Jetavane viharanto Kosalarājānaṃ ārabbha kathesi. Ekasmiṃ hi samaye vassakāle Kosalarañño paccanto kuppi. Tattha ṭhitā yodhā dve tīṇi yuddhāni katvā paccatthike abhibhavituṃ asakkontā rañño sāsanaṃ pesesuṃ. Rājā akāle vassāne yeva nikkhamitvā Jetavanasamīpe khandhāvāraṃ bandhitvā cintesi: "ahaṃ akāle nikkhanto, kandarapadarādayo udakapūrā, duggamo maggo, Satthāraṃ upasaṃkamissāmi, so maṃ ‘kahaṃ gacchasi mahārājā'; 'ti pucchissati, athāhaṃ etaṃ atthaṃ ārocessāmi, na kho pana maṃ Satthā samparāyiken'; ev'; atthena anugaṇhāti diṭṭhadhammikenāpi anugaṇhāt'; eva, tasmā sace me gamanena avaḍḍhi bhavissati ‘akālo mahārājā'; 'ti vakkhati, sace pana vaḍḍhi bhavissati tuṇhī bhavissatīti" so Jetavanaṃ pavisitvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā "handa kuto nu tvaṃ mahārāja āgacchasi divādivassā" 'ti pucchi. "Bhante ahaṃ paccantaṃ vūpasametuṃ nikkhanto tumhe vanditvā gamissāmīti āgato 'mhīti". Satthā "pubbe pi mahārājāno senāya abbhuggacchamānāya paṇḍitānaṃ kathaṃ sutvā akāle abbhuggamanaṃ nāma nāgamiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa atthadhammānusāsako sabbatthakāmacco ahosi. Atha rañño paccante kupite paccantayodhā paṇṇaṃ pesesuṃ. Rājā vassakāle nikkhamitvā uyyāne khandhāvāraṃ bandhi. Bodhisatto rañño santike aṭṭhāsi. Tasmiṃ khaṇe assānaṃ kalāye sedetvā āharitvā doṇiyaṃ pakkhipiṃsu. Uyyānamakkaṭesu eko makkaṭo rukkhā otaritvā tato kalāye gahetvā mukhaṃ pūretvā hatthehi pi gahetvā uppatitvā rukkhe nisīditvā khādituṃ ārabhi. Ath'; assa khādamānassa hatthato eko kalāyo bhūmiyaṃ pati. So mukhena ca hatthehi ca gahite sabbe kalāye chaḍḍetvā rukkhā oruyha tam eva kalāyaṃ olokento taṃ kalāyaṃ adisvā va puna rukkhaṃ abhirūhitvā aṭṭe sahassaṃ parājito viya socamāno dummukho rukkhasākhāya nisīdi.


[page 075]
6. Kalāyamuṭṭhijātaka. (176.) 75
[... content straddling page break has been moved to the page above ...] Rājā makkaṭassa kiriyaṃ disvā Bodhisattaṃ āmantetvā "vayassa, kiṃ nām'; etaṃ makkaṭena katan" ti pucchi. Bodhisatto "mahārāja, bahuṃ anavaloketvā appaṃ oloketvā dubbuddhino bālā evarūpaṃ karonti yevā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_II,3.6(=176).1: Bālo vatāyaṃ dumasākhagocaro,
                    paññā janinda na imassa vijjati,
                    kalāyamuṭṭhiṃ avakiriya kevalaṃ
                    ekaṃ kalāyaṃ patitaṃ gavessatīti. || Ja_II:49 ||


     Tattha dumasākhagocaro ti makkaṭo, so hi dumasākhasu gocaraṃ gaṇhāti, tā va assa gocaro sañcaraṇabhūmi bhūtā ti tasmā dumasākhagocaro ti vuccati, janindā ti rājānaṃ ālapati, paramissariyabhāvena janassa indo ti, kalāyamuṭṭhin ti varakamuṭṭhiṃ, kāḷarājamāsamuṭṭhin ti pi vadanti yeva, avakiriyā 'ti avakiritvā, kevalan ti sabbaṃ, gavessatīti bhūmiyaṃ patitaṃ ekam eva pariyesatīti
     Evaṃ vatvā puna Bodhisatto taṃ upasaṃkamitvā rājānaṃ āmantento dutiyaṃ gātham āha:

  Ja_II,3.6(=176).2: Evam eva mayaṃ rāja ye c'; aññe atilobhino
                    appena bahuṃ jiyyāma kalāyeneva vānaro ti. || Ja_II:50 ||


     Tatrāyaṃ saṃkhepattho: mahārāja, evam eva mayañ ca ye c'; aññe lobhābhibhūtā janā sabbe pi appena bahuṃ jiyyāma, mayaṃ hi etarahi akāle vassānasamaye maggaṃ gacchantā appakassa atthassa kāraṇā bahukā atthā parihāyāma, kalāyeneva vānaro ti yathā ayaṃ vānaro ekaṃ kalāyaṃ pariyesamāno ten'; ekena kalāyena sabbakalāyehi parihīno evaṃ mayam pi akālena kandarapadarādīsu pūresu gacchamānā appamattakaṃ atthaṃ pariyesamānā bahūhi hatthivāhanāssavāhanādīhi c'; eva balakāyena ca parihāyissāma,


[page 076]
76 II. Dukanipāta. 3. Kaḷyāṇadhammavagga. (18.)
[... content straddling page break has been moved to the page above ...] tasmā akāle gantuṃ na vaṭṭatīti rañño ovādaṃ adāsi.
     Rājā tassa kathaṃ sutvā tato paṭinivattitvā Bārāṇasīnagaram eva pāvisi. Corāpi "rājā kira ‘coramaddanaṃ karissāmīti'; nagarā nikkhanto" ti sutvā paccantato palāyiṃsu.
     Paccuppanne pi corā "Kosalarājā kira nikkhanto" ti sutvā palāyiṃsu. Rājā Satthu dhammadesanaṃ sutvā uṭṭhāyāsanā vanditvā padakkhiṇaṃ katvā Sāvatthim eva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rājā Ānando ahosi, paṇḍitāmacco pana aham evā" 'ti. Kalāyamuṭṭhijātakaṃ.

                      7. Tiṇḍukajātaka.
     Dhanuhatthakalāpehīti. Idaṃ Satthā Jetavane viharanto paññāpāramiṃ ārabbha kathesi. Satthā hi Mahābodhijātake viya Ummaggajātake viya ca attano paññāya vaṇṇaṃ vaṇṇitaṃ sutvā "na bhikkhave idān'; eva Tathāgato paññavā, pubbe pi paññavā upāyakusalo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto vānarayoniyaṃ nibbattitvā asītisahassavānaraparivāro Himavantapadese vāsaṃ kappesi. Tassāsanne eko paccantagāmako kadāci vasati kadāci ubbisati. Tassa pana gāmassa majjhe sākhāviṭapasampanno madhuraphalo eko tiṇḍukarukkho atthi. Vānaragaṇo ubbisitakāle āgantvā tassa phalāni khādati. Athāparasmiṃ phalavāre so gāmo pana manussavāso ahosi naḷaparikkhitto dvāragutto. So pi rukkho phalabhāraṇamitasākho aṭṭhāsi.


[page 077]
7. Tiṇḍukajātaka. (177.) 77
[... content straddling page break has been moved to the page above ...] Vānaragaṇo cintesi: "mayaṃ pubbe asukagāme tiṇḍukaphalāni khādāma, phalito nu kho so etarahi rukkho udāhu no, āvāsiko so gāmo udāhu no" ti, evañ ca pana cintetvā "gaccha, imaṃ pavattiṃ jānāhīti" ekaṃ vānaraṃ pesesi. So gantvā rukkhassa ca phalitabhāvaṃ gāḷhavāsabhāvaṃ ñatvā āgantvā ārocesi. Vānarā tassa phalitabhāvaṃ sutvā "madhurāni tiṇḍukaphaḷāni khādissāmā" 'ti ussāhajātā bahuvānarā{} vānarindassa tam atthaṃ ārocesuṃ. Vānarindo "gāmo āvāso anāvāso" ti pucchi. Avāso devā" 'ti. "Tena hi na gantabbaṃ, manussā hi bahumāyā{} hontīti". "Deva manussānaṃ patisallānāvelāya aḍḍharattasamaye khādissamā" 'ti bahū gantvā vānarindaṃ sampaṭicchāpetvā Himavantā otaritvā tassa gāmassa avidūre manussānaṃ patisallānakālaṃ āgamayamānā mahāpāsāṇapiṭṭhe sayitvā majjhimayāme manussesu niddaṃ okkamantesu rukkhaṃ āruyha phalāni khādiṃsu. Ath'; eko puriso sarīrakiccena gehā nikkhamitvā gāmamajjhaṃ gato vānare disvā manussānaṃ ācikkhi. Bahū manussā dhanukalāpaṃ sannayhitvā nānāvudhahatthā leḍḍudaṇḍādīni ādāya "pabhātāya rattiyā vānare gaṇhissāmā" 'ti rukkhaṃ parivāretvā aṭṭhaṃsu.
Asītisahassavānarā manusse disvā maraṇabhayatajjitā "n'; atthi no aññaṃ paṭisaraṇaṃ aññatra vānarindā" 'ti tassa santikaṃ gantvā paṭhamaṃ gātham āhaṃsu:

  Ja_II,3.7(=177).1: Dhanuhatthakalāpehi nettiṃsavaradhāribhi
                    samantaparikiṇṇ'; amhā, kathaṃ mokkho bhavissatīti. || Ja_II:51 ||


     Tattha dhanuhatthakalāpehīti dhanukalāpahatthehi dhanūni c'; eva sarakalāpe ca gahetvā ṭhitehīti attho, nettiṃsavaradhāribhīti nettiṃsā vuccanti khaggā, uttamakhaggadhārihīti attho, parikiṇṇamhā ti parivārit'; amhā, kathan ti kena nu kho upāyena amhākaṃ mokkho bhavissatīti.


[page 078]
78 II. Dukanipāta. 3. Kalyāṇadhammavagga. (18.)
     Tesaṃ kathaṃ sutvā vānarindo "mā bhāyatha, manussā nāma bahukiccā, ajjāpi majjhimayāmo vattati, api nām'; etesaṃ ‘amhe māressāmā'; 'ti ṭhitānaṃ imassa kiccassa antarāyakaraṃ aññaṃ kiccaṃ uppādeyyāmā" 'ti vānare samassāsetvā dutiyaṃ gātham āha:

  Ja_II,3.7(=177).2: App-eva bahukiccānaṃ attho jāyetha koci naṃ,
                    atthi rukkhassa acchinnaṃ, khajjataṃ ñeva tiṇḍukan ti. || Ja_II:52 ||


     Tattha nan ti nipātamattaṃ, app-eva bahukiccānaṃ manussānaṃ añño koci attho uppajjeyyā 'ti, ayam ev'; ettha attho, atthi rukkhassa acchinnan ti imassa rukkhassa phalānaṃ ākaḍḍhanaparikaḍḍhanavasena acchinnaṃ bahuṃ ṭhānaṃ atthi, khajjataṃ ñeva tiṇḍukan ti tiṇḍukaphalaṃ khajjatu yeva tumhehi, yāvatakena vo attho atthi tattakam{} khādatha, amhākaṃ paharaṇakālaṃ{} jānissāmā 'ti
     Mahāsatto kapigaṇaṃ samassāsesi. Ettakaṃ hi assāsaṃ alabhamānā sabbe pi te phalitena hadayena jīvitakkhayaṃ pāpuṇeyyuṃ. Mahāsatto pana evaṃ vānaragaṇaṃ assāsetvā "sabbe vānare samānethā" 'ti āha. Samānentā tassa bhāgineyyaṃ Senakaṃ nāma vānaraṃ adisvā "vānaragaṇassa Senako nāgato" ti ārocesuṃ. "Sace Senako anāgato tumhe mā bhāyittha, idāni vo si sotthiṃ karissatīti". Senako pi kho vānaragaṇassa gamanakāle niddāyitvā pacchā pabuddho kañci adisvā padānupadiko hutvā āgacchante manusse disvā "vānaragaṇassa bhayaṃ uppannan" ti ñatvā ekasmiṃ pariyantagehe aggiṃ jāletvā suttakantiyā mahallakitthiyā santikaṃ gantvā khettaṃ gacchanto gāmadārako viya ekaṃ ummukaṃ gahetvā uparivāte ṭhatvā gāmaṃ padīpesi.


[page 079]
8. Kacchapajātaka. (178.) 79
[... content straddling page break has been moved to the page above ...] Manussā makkaṭe chaḍḍetvā aggiṃ nibbāpetuṃ agamaṃsu. Vānarā palāyantā senakassa atthāya ekekaṃ phalaṃ gahetvā palāyiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā bhāgineyyasenako Mahānāmo Sakko ahosi, vānaragaṇo Buddhaparisā, vānarindo pana aham evā" 'ti. Tiṇḍukajātakaṃ.

                      8. Kacchapajātaka.
     Janittaṃ me bhavittaṃ me ti. Idaṃ Satthā Jetavane viharanto ekaṃ ahivātakarogamuttakaṃ ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule ahivātakarogo uppajji. Mātāpitaro puttaṃ āhaṃsu: "tāta, mā imasmiṃ gehe vicari, bhittiṃ bhinditvā palāyitvā yattha katthaci gantvā jīvitaṃ rakkha, pacchāgantvā imasmiṃ ṭhāne mahānidhānaṃ atthi, taṃ uddharitvā kuṭumbaṃ saṇṭhapetvā sukhena jīveyyāsīti" vutto putto tesaṃ vacanaṃ sampaṭicchitvā bhittiṃ bhinditvā palāyitvā attano roge vūpasante āgantvā mahānidhānaṃ uddharitvā gharāvāsaṃ vasi. So ekadivasaṃ sappitelādīni c'; eva vatthacchādanādīni ca gāhāpetvā Jetavanaṃ gantvā Satthāraṃ vanditvā nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā "tumhākaṃ gehe ahivātakarogo uppanno ti assumhā, kin ti katvā mutto sīti" pucchi. So taṃ pavattiṃ ācikkhi. Satthā "pubbe pi kho upāsaka bhaye uppanne attano vasanaṭṭhāne ālayaṃ katvā aññattha agatā jīvitakkhayaṃ pāpuṇiṃsu, ālayaṃ pana akatvā aññattha gatā jīvitaṃ labhiṃsu" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto gāmake kumbhakārakule nibbattitvā kumbhakārakammaṃ katvā puttadāraṃ posesi. Tadā pana Bārāṇasīmahānadiyā saddhiṃ ekābaddho mahājātassaro ahosi. So bahūdakakāle nadiyā saddhiṃ ekodako hoti, udake mandibhūte visuṃ hoti.


[page 080]
80 II. Dukanipāta. 3. Kalyāṇadhammavagga. (18.)
[... content straddling page break has been moved to the page above ...] Macchakacchapā pana "imasmiṃ saṃvacchare suvuṭṭhikā bhavissati, imasmiṃ dubbuṭṭhikā" ti jānanti. Atha tasmiṃ sare nibbattamacchakacchapā "imasmiṃ saṃvacchare dubbuṭṭhikā bhavissatīti" ñatvā udakassa ekābaddhakāle yeva tamhā sarā nikkhamitvā nadiṃ āgamiṃsu. Eko pana kacchapo "idaṃ me jātaṭṭhānaṃ vaḍḍhitaṭṭhānaṃ mātāpitūhi vasitaṭṭhānaṃ, na sakkomi imaṃ jahitun" ti nadiṃ na agamāsi. Atha nidāghasamaye tattha udakaṃ chijji. So kacchapo Bodhisattassa mattikagaṇhanaṭṭhāne bhūmiṃ khaṇitvā pāvisi. Bodhisatto "mattikaṃ gahessāmīti" tattha gantvā mahākuddālena bhūmiṃ khaṇanto kacchapassa piṭṭhiṃ bhinditvā mattikāpiṇḍaṃ viya naṃ kuddālen'; eva uddharitvā thale pātesi. So vedanāpatto hutvā "vasanaṭṭhāne ālayaṃ jahituṃ asakkonto evaṃ vināsaṃ pāpuṇin" ti vatvā paridevamāno imā gāthā avoca:

  Ja_II,3.8(=178).1: Janittaṃ me bhavittaṃ me, iti paṃke avassayiṃ,
                    taṃ maṃ paṃko ajjhobhavi yathā dubbalakaṃ tathā,
                    taṃ taṃ vadāmi bhaggava, suṇohi vacanaṃ mama: || Ja_II:53 ||


  Ja_II,3.8(=178).2: Gāme vā yadi vāraññe sukhaṃ yatrādhigacchati
                    taṃ janittaṃ bhavittañ ca purisassa pajānato
                    yamhi jīve tamhi gacche, na niketahato siyā ti. || Ja_II:54 ||


     Tattha janittaṃ me bhavittaṃ me ti idaṃ mama jātaṭṭhānaṃ idaṃ mama vaḍḍhitaṭṭhānaṃ, iti paṃke avassayin ti iminā kāraṇena 'mhi imasmiṃ kaddame avassayiṃ nipajjiṃ vāsaṃ kappesin ti attho, ajjhobhavīti adhibhavi vināsaṃ pāpesi, bhaggavā ti kumbhakāraṃ ālapati, kumbhakārānaṃ hi gottapaññatti esā yadidaṃ bhaggavā ti, sukhan. ti kāyikacetasikassādaṃ,


[page 081]
8. Kacchapajātaka. (178.) 81
taṃ janittaṃ bhavittañ cā 'ti taṃ jātaṭṭhānañ ca vaḍḍhitaṭṭhānañ ca, jānittaṃ bhāvittan ti dīghavasenāpi pāṭho, so yev'; attho, pajānato ti atthānatthaṃ kāraṇākāraṇaṃ jānantassa, na niketahato siyā ti nikete ālayaṃ katvā aññatra agantvā niketena hato, evarūpaṃ maraṇadukkhaṃ pāpito na bhaveyyā 'ti.
     Evaṃ so Bodhisattena saddhiṃ kathento kathento kālam akāsi. Bodhisatto taṃ gahetvā sakalagāmavāsino sannipātāpetvā te manusse ovadanto evam āha: "passath'; imaṃ kacchapaṃ, aññesaṃ macchakacchapānaṃ mahānadiṃ gamanakāle attano vasanaṭṭhāne ālayaṃ chindituṃ asakkonto tehi saddhiṃ agantvā mama mattikagahanaṭṭhānaṃ pavisitvā nipajji, ath'; assāhaṃ mattikaṃ gaṇhanto mahākuddālena piṭṭhiṃ bhinditvā mattikāpiṇḍaṃ viya naṃ thale pātesiṃ, ayaṃ attanā katakammaṃ saritvā dvīhi gāthāhi paridevitvā kālam akāsi, evam esa attano vasanaṭṭhāne ālayaṃ katvā maraṇapatto, tumhe pi mā iminā kacchapena sadisā ahuvattha, ito paṭṭhāya ‘mayhaṃ rūpaṃ mayhaṃ saddo mayhaṃ gandho mayhaṃ raso mayhaṃ poṭṭhabbo mayhaṃ putto mayhaṃ dhītā mayhaṃ dāsadāsiparicchedo mayhaṃ hiraññasuvaṇṇan ti taṇhāvasena upabhogavasena mā gaṇhittha, ekako v'; esa satto tīsu bhavesu parivattatīti" evaṃ Buddhalīḷhāya mahājanassa ovādam adāsi. So ovādo sakala-Jambudīpaṃ pattharitvā sattamattāni vassasahassāni aṭṭhāsi. Mahājano Bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so kulaputto sotāpattiphale patiṭṭhāsi) "Tadā kacchapo Anando ahosi, kumbhakārako pana aham evā" 'ti.
Kacchapajātakaṃ.


[page 082]
82 II. Dukanipāta. 3. Kalyāṇadhammavagga. (18.)

                      9. Satadhammajātaka.
     Tañ ca appan ti. Idaṃ Satthā Jetavane viharanto ekavīsatividhaṃ anesanaṃ ārabbha kathesi. Ekasmiṃ hi kāle bahū bhikkhū vejjakammena dūtakammena pahenagamanena jaṃghapesanikena piṇḍapatipiṇḍenā 'ti evarūpāya ekavīsatividhāya anesanāya jīvikaṃ kappesuṃ. Sā Sāketajātake āvibhavissati. Satthā tesaṃ tathā jīvikaṃ kappanabhāvaṃ ñatvā "etarahi bahū bhikkhū anesanāya jīvikaṃ kappenti, te pana evaṃ jīvikaṃ kappetvā yakkhattā vā petattā vā na muccissanti, dhuragoṇā hutvā nibbattissanti, niraye paṭisandhiṃ gaṇhissanti, etesaṃ hitatthāya sukhatthāya attajjhāsayaṃ sakapaṭibhānaṃ ekaṃ dhammadesanaṃ kathetuṃ vaṭṭatīti" bhikkhusaṃghaṃ sannipātāpetvā "na bhikkhave ekavīsatividhāya anesanāya paccayā uppādetabbā, anesanāya hi uppanno piṇḍapāto ādittalohaguḷasadiso halāhalavisūpamo, anesanā hi nām'; esā Buddhapaccekabuddhasāvakehi garahitā patikuṭṭhā, anesanāya uppannaṃ piṇḍapātaṃ bhuñjantassa hi hāso vā somanassaṃ vā n'; atthi, evaṃ uppanno hi piṇḍapāto mama sāsane caṇḍālassa ucchiṭṭhabhojanasadiso, tassa paribhogo Satadhammamāṇavassa caṇḍālucchiṭṭhabhattaparibhogo viya hotīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto caṇḍālayoniyaṃ nibbattitvā vayappatto kenacid eva karaṇīyena pātheyyataṇḍule ca bhattapuṭañ ca gahetvā maggaṃ paṭipajji. Tasmiṃ kāle Bārāṇasiyaṃ eko māṇavo atthi Satadhammo nāma udiccabrāhmaṇamahāsālakule nibbatto, so pi kenacid eva karaṇīyena taṇḍule vā bhattapuṭaṃ vā agahetvā maggaṃ paṭipajji. Te ubho pi mahāmagge samāgacchiṃsu. Māṇavo Bodhisattaṃ "kiṃjātiko sīti" pucchi. So "ahaṃ caṇḍālo" ti vatvā "tvaṃ kiṃjātiko" ti māṇavaṃ pucchi.


[page 083]
9. Satadhammajātaka. (179.) 83
[... content straddling page break has been moved to the page above ...] So "ahaṃ udiccabrāhmaṇo" ti vatvā "sādhu gacchāmā" 'ti ubho pi maggaṃ agamaṃsu. Bodhisatto pātarāsavelāya udakaphāsukaṭṭhāne nisīditvā hatthe dhovitvā bhattapuṭaṃ mocetvā māṇavaṃ "bhattaṃ bhuñjāhīti" āha.
"N'; atthi re caṇḍāla mama bhattena attho" ti. Bodhisatto "sādhū" 'ti puṭakabhattaṃ ucchiṭṭhaṃ akatvā va attano yāpanamattaṃ aññasmiṃ paṇṇe pakkhipitvā puṭakaṃ bandhitvā ekamante ṭhapetvā bhuñjitvā pānīyaṃ pivitvā dhotahatthapādo taṇḍule ca sesabhattañ ca ādāya "gacchāma māṇavā" 'ti maggaṃ paṭipajji. Te sakaladivasaṃ gantvā sāyaṃ ubho pi ekasmiṃ udakaphāsukaṭṭhāne nahātvā paccuttariṃsu. Bodhisatto phāsukaṭṭhāne nisīditvā bhattapuṭaṃ mocetvā māṇavaṃ anāpucchitvā bhuñjituṃ ārabhi. Māṇavo sakaladivasaṃ maggagamanena kilanto chātajjhatto "sace me bhattaṃ dassati bhuñjissāmīti" olokento aṭṭhāsi. Itaro kiñci avatvā bhuñjat'; eva. Māṇavo cintesi: "ayaṃ caṇḍālo mayhaṃ avatvā va sabbaṃ bhuñjati, nippīḷetvā piṇḍaṃ gahetvā upariucchiṭṭhabhattaṃ chaḍḍetvā sesaṃ bhuñjituṃ vaṭṭatīti". So tathā katvā ucchiṭṭhabhattaṃ bhuñji. Ath'; assa bhuttamatte "mayā attano jātigottakulapadesānaṃ ananucchavikaṃ kataṃ, caṇḍālassa nāma me ucchiṭṭhabhattaṃ bhuttan" ti balavavippaṭisāro uppajji, tāvad ev'; assa salohitabhattaṃ mukhato uggacchi. So "appamattakassa vata me kāraṇā ananucchavikaṃ kammaṃ katan" ti uppannabalavasokatāya paridevamāno paṭhamaṃ gātham āha:


[page 084]
84 II. Dukanipāta 3. Kalyāṇadhammavagga. (18.)

  Ja_II,3.9(=179).1: Tañ ca appañ ca ucchiṭṭhaṃ tañ ca kicchena no adā,
                    so 'haṃ brāhmaṇajātiko, yaṃ bhuttaṃ tam pi uggatan ti. || Ja_II:55 ||


     Tatrāyaṃ saṃkhepattho: yaṃ mayā bhuttaṃ taṃ appañ ca ucchiṭṭhañ ca, tañ ca no so caṇḍālo na attano ruciyā adāsi, atha kho nippīḷiyamāno kicchena kasirena adāsi, so 'haṃ parisuddhabrāhmaṇajātiko ten'; eva me yaṃ bhuttaṃ {tam pi} saddhiṃ lohitena uggatan ti.
     Evaṃ māṇavo paridevitvā "kiṃ dāni me evarūpaṃ ananucchavikaṃ kammaṃ katvā jīvitenā" 'ti araññaṃ pavisitvā kassaci attānaṃ adassetvā anāthamaraṇaṃ patto.
     Satthā imaṃ atītaṃ dassetvā "seyyathāpi bhikkhave Satadhammamāṇavassa taṃ caṇḍālucchiṭṭhakaṃ bhuñjitvā attano ayuttabhojanabhuttattā eva n'; eva hāso na somanassaṃ uppajji evam evaṃ yo imasmiṃ sāsane pabbajito anesanāya jīvikaṃ kappento yathāladdhapaccayaṃ paribhuñjati tassa buddhapatikuṭṭhāya garahitajīvikāya jīvitabhāvato n'; eva hāso na somanassaṃ uppajjatīti" vatvā abhisambuddho hutvā dutiyaṃ gātham āha:

  Ja_II,3.9(=179).2: Evaṃ dhammaṃ niraṃkatvā yo adhammena jīvati
                    Satadhammo va lābhena laddhena pi na nandatīti. || Ja_II:56 ||


     Tattha dhamman ti ājīvapārisuddhisīladhammaṃ, niraṃkatvā ti nīharitvā chaḍḍetvā, adhammenā 'ti ekavīsatiyā anesanasaṃkhātena micchājīvena, Satadhammo ti tassa nāmaṃ, Santadhammo ti pi pāṭho, na nandatīti yathā Satadhammo māṇavo caṇḍālucchiṭṭhakaṃ me laddhan ti tena lābhena na nandati evaṃ imasmim pi sāsane pabbajito kulaputto anesanāya laddhaṃ lābhaṃ paribhuñjanto na nandati na tussati, garahitajīvikāya jīvāmīti domanassappatto va hoti, tasmā anesanāya jīvikaṃ kappentassa Satadhammamāṇavass'; eva araññaṃ pavisitvā anāthamaraṇaṃ marituṃ varan ti.


[page 085]
10. Duddadajātaka. (180.) 85
     Evaṃ Satthā imaṃ dhammadesanaṃ desetvā cattāri saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū bhikkhū sotāpattiphalādīni pāpuṇiṃsu) "Tadā aham eva caṇḍālaputto ahosin" ti.
Satadhammajātakaṃ.

                      10. Duddadajātaka.
     Duddadaṃ dadamānānan ti. Idaṃ Satthā Jetavane viharanto gaṇadānaṃ ārabbha kathesi. Sāvatthiyaṃ kira dve sahāyakā kuṭimbiyaputtā chandakaṃ saṃharitvā sabbaparikkhāradānaṃ sajjetvā buddhapamukhaṃ bhikkhusaṃghaṃ nimantetvā sattāhaṃ mahādānaṃ pavattetvā sattame divase sabbaparikkhāre adaṃsu. Tesu gaṇajeṭṭhako Satthāraṃ vanditvā ekamantaṃ nisīditvā "bhante imasmiṃ dāne bahudāyakāpi atthi appadāyakāpi, tesaṃ sabbesam pi idaṃ dānaṃ mahapphalaṃ hotū" 'ti dānaṃ niyyādesi. Satthā "tumhehi kho upāsakā buddhapamukkhassa saṃghassa dānaṃ datvā evaṃ niyyādentehi mahākammaṃ kataṃ, porāṇakapaṇḍitāpi dānaṃ datvā evam evaṃ niyyādesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto Takkasilaṃ gantvā sabbasippāni uggaṇhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā gaṇasatthā hutvā Himavantapadese ciraṃ vasitvā loṇambilasevanatthāya janapadacārikaṃ caramāno Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase dvāragāme sapariso bhikkhācāraṃ cari. Manussā bhikkhaṃ adaṃsu.
Punadivase Bārāṇasiyaṃ cari. Manussā sampiyāyamānā bhikkhaṃ datvā gaṇabandhanena chandakaṃ saṃkaḍḍhitvā dānaṃ sajjetvā isigaṇassa mahādānaṃ pavattayiṃsu. Dānapariyosāne gaṇajeṭṭhako evam eva vatvā iminā va niyāmena dānaṃ niyyādesi. Bodhisatto "āvuso cittappasāde sati appakaṃ nāma dānaṃ n'; atthīti" vatvā anumodanaṃ karonto imā gāthā avoca:


[page 086]
86 II. Dukanipāta. 4. Asadisavagga. (19.)

  Ja_II,3.10(=180).1: Duddadaṃ dadamānānaṃ dukkaraṃ kamma kubbataṃ
                    asanto nānukubbanti, sataṃ dhammo durannayo. || Ja_II:57 ||


  Ja_II,3.10(=180).2: Tasmā satañ ca asatañ ca nānā hoti itogati,
                    asanto nirayaṃ yanti, santo saggaparāyanā ti. || Ja_II:58 ||


     Tattha duddadan ti dānaṃ nāma lobhādidosavasikehi apaṇḍitehi dātuṃ na sakkā, tasmā duddadan ti vuccati, taṃ dadamānānaṃ kubbatanti tad eva dānakammaṃ sabbehi kātuṃ na sakkā ti dukkaraṃ taṃ kurumānānaṃ, asanto ti apaṇḍitā bālā, nānukubbantīti taṃ kammaṃ nānukaronti, sataṃ dhammo ti paṇḍitānaṃ sabhāvo, dānaṃ sandhāy'; etaṃ vuttaṃ, durannayo ti phalasambandhavasena dujjāno, evarūpassa dānassa evarūpo phalavipāko hotīti duranubodho api ca durannayo ti durabhigamo, apaṇḍitehi dānaṃ datvā dānaphalaṃ nāma laddhuṃ na sakkā ti pi attho, nānā hoti itogatīti ito cavitvā paralokaṃ gacchantānaṃ paṭisandhigahaṇaṃ nānā hoti, asanto nirayaṃ yantīti apaṇḍitā dussīlā dānaṃ adatvā sīlaṃ arakkhitvā nirayaṃ gacchanti, santo saggaparāyanā ti paṇḍitā pana dānaṃ datvā sīlaṃ rakkhitvā uposathakammaṃ katvā tīṇi sucaritāni pūretvā saggaparāyanā honti, mahantaṃ saggasukhasampattiṃ anubhavantīti.
     Evaṃ Bodhisatto anumodanaṃ katvā cattāro vassike māse tatth'; eva vasitvā vassātikkame Himavantaṃ gantvā jhānāni nibbattetvā aparihīnajjhāno brahmalokūpago ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā isigaṇo Buddhaparisā ahosi, gaṇasatthā pana aham evā" 'ti.
Duddadajātakaṃ. Kalyāṇadhammavaggo tatiyo.

4. ASADISAVAGGA.

                      1. Asadisajātaka.
     Dhanuggaho Asadiso ti. Idaṃ Satthā Jetavane viharanto mahānekkhammaṃ ārabbha kathesi. Satthā "na bhikkhave Tathāgato idān'; eva mahābhinikkhamanaṃ nikkhanto, pubbe pi setacchattaṃ pahāya nikkhanto yevā" 'ti vatvā atītaṃ āhāri:


[page 087]
1. Asadisajātaka. (181.) 87
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa sotthinā jātassa nāmagahaṇadivase Asadisakumāro ti nāmaṃ akaṃsu. Ath'; assa ādhāvitvā paridhāvitvā vicaraṇakāle añño puññavā satto deviyā kucchimhi paṭisandhiṃ gaṇhi. Tassa sotthinā jātassa nāmagahaṇadivase Brahmadattakumāro ti nāmaṃ akaṃsu. Tesu Bodhisatto soḷasavassakāle Takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa sippāni ca uggaṇhitvā issāsasippe asadiso hutvā Bārāṇasiṃ paccāgami. Rājā kālaṃ kurumāno "Asadisakumārassa rajjaṃ datvā Brahmadattassa oparajjaṃ dethā" 'ti vatvā kālam akāsi. Tasmiṃ kālakate Bodhisatto attano rajje diyyamāne "mayhaṃ rajjen'; attho n'; atthīti" paṭikkhipi. Brahmadattaṃ rajjena abhisiñciṃsu. Bodhisatto "mayhaṃ yasena attho n'; atthīti" kiñci pi na icchi. Kaniṭṭhe rajjaṃ kārente pakatiyā va rājākāren'; eva vasi.
Rājapādamūlikā "Asadisakumāro rajjaṃ patthetīti" vatvā rañño santike Bodhisattaṃ paribhindiṃsu. So pi tesaṃ vacanaṃ gahetvā paribhinnacitto "bhātaram me gaṇhathā" 'ti manusse payojesi. Ath'; eko Bodhisattassa atthacarako taṃ kāraṇaṃ Bodhisattassa ārocesi. Bodhisatto kaniṭṭhabhātikassa kujjhitvā aññaṃ raṭṭhaṃ gantvā "eko dhanuggaho āgantvā rājadvāre ṭhito" ti rañño ārocāpesi. Rājā "kittakaṃ bhogaṃ icchatīti" pucchi.
"Ekasaṃvaccharena satasahassan" ti. "Sādhu, āgacchatū" 'ti. Atha naṃ āgantvā samīpe ṭhitaṃ pucchi: "tvaṃ dhanuggaho" ti. "Ama devā" 'ti. "Sādhu, maṃ upaṭṭhahassū" 'ti.
So tato paṭṭhāya rājānaṃ upaṭṭhahati. Tassa paribbayaṃ diyyamānaṃ disvā "atibahulaṃ labhatīti" porāṇakadhanuggahā ujjhāyiṃsu.


[page 088]
88 II. Dukanipāta. 4. Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ rājā uyyānaṃ gantvā maṅgalasilāpaṭṭasamīpe sāṇipākāraṃ parikkhipāpetvā ambarukkhamūle mahāsayane nipanno uddhaṃ olokento rukkhagge ekaṃ ambapiṇḍiṃ disvā "imaṃ na sakkā abhirūhitvā gaṇhitun" ti dhanuggahe pakkosāpetvā "imaṃ ambapiṇḍiṃ sarena chinditvā pātetuṃ sakkhissathā" 'ti āha. "Na etaṃ deva amhākaṃ garu, devena pana amhākaṃ bahuvāre kammaṃ diṭṭhapubbaṃ, adhunā āgato dhanuggaho amhehi bahukataraṃ labhati, taṃ pātāpethā" 'ti. Rājā Bodhisattaṃ pakkosāpetvā "sakkhissasi tāta etaṃ pātetun" ti pucchi. "Āma mahārāja, ekaṃ okāsaṃ labhamāno sakkhissāmīti". "Katarokāsan" ti.
"Tumhākaṃ sayanassa antokāsan" ti. Rājā sayanaṃ harāpetvā okāsaṃ kāresi. Bodhisattassa hatthe dhanuṃ n'; atthi, nivāsanantare sannayhitvā vicarati, tasmā "sāṇiṃ laddhuṃ vaṭṭatīti" āha. Rājā "sādhū" 'ti sāṇiṃ āharāpetvā parikkhipāpesi. Bodhisatto antosāṇiyaṃ pavisitvā uparinivatthasetavatthaṃ haritvā ekaṃ rattapaṭaṃ nivāsetvā kacchaṃ bandhitvā ekaṃ rattapaṭaṃ udare bandhitvā pasibbakato sandhiyuttaṃ khaggaṃ nīharitvā vāmapasse sannayhitvā suvaṇṇakañcukaṃ paṭimuñcitvā cāpanāḷi piṭṭhiyaṃ sannayhitvā sandhiyuttaṃ meṇḍakamahādhanuṃ ādāya pavāḷavaṇṇaṃ jiyaṃ āropetvā uṇhīsaṃ sīse paṭimuñcitvā tikhiṇakhurappaṃ nakhehi parivattayamāno sāṇiṃ dvidhā katvā paṭhaviṃ phāletva alaṃkatanāgakumāro viya nikkhamitvā saraṃ khipanaṭṭhānaṃ gantvā khurappaṃ sannayhitvā rājānaṃ āha: "Kiṃ mahārāja etaṃ ambapiṇḍaṃ uddhaṃ ārohanakaṇḍena pātemi udāhu adho orohanakaṇḍena" 'ti.


[page 089]
1. Asadisajātaka. (181.) 89
[... content straddling page break has been moved to the page above ...] "Tāta, bahū mayā ārohanakaṇḍena pātentā diṭṭhapubbā, orohanakaṇḍena pana pātentā mayā na diṭṭhapubbā, orohanakaṇḍena pātehīti". "Mahārāja, idaṃ kaṇḍaṃ dūraṃ ārohissati, yāva Cātummahārājikabhavanā tāva gantvā sayaṃ orohissati, yāv'; assa orohanan tāva tumhehi adhivāsetuṃ vaṭṭatīti". Rājā "sādhū" 'ti sampaṭicchi. Atha naṃ puna āha: "Mahārāja, idaṃ kaṇḍaṃ pana ārohamānaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ ārohissati, orohamānaṃ kesaggamattam pi ito vā etto vā agantvā odhiyaṃ ñeva patitvā ambapiṇḍiṃ gahetvā otarissati, passa mahārājā" 'ti vegaṃ janetvā kaṇḍaṃ khipi. Taṃ kaṇḍaṃ ambapiṇḍivaṇṭaṃ yāvamajjhaṃ kantamānaṃ abhirūhi. Bodhisatto "idāni naṃ kaṇḍaṃ yāva Cātummahārājikabhavanaṃ gataṃ bhavissatīti" ñatvā paṭhamaṃ khittakaṇḍato adhikataraṃ vegaṃ janetvā aññaṃ kaṇḍaṃ khipi. Taṃ gantvā purimakaṇḍapuṃkhe paharitvā nivattitvā sayaṃ Tāvatiṃsabhavanaṃ abhirūhi. Tattha naṃ devatā aggahesuṃ. Nivattanakaṇḍassa vātaṃ chindanasaddo asanisaddo viya ahosi. Mahājanena "kiṃsaddo eso" ti vutte Bodhisatto "nivattanakaṇḍassa saddo" ti vatvā attano attano sarīre kaṇḍassa patanabhayaṃ ñatvā bhītatasitaṃ mahājanaṃ "mā bhāyathā" 'ti assāsetvā "kaṇḍassa bhūmiyaṃ patituṃ na dassāmīti" āha. Kaṇḍaṃ otaramānaṃ kesaggamattam pi ito vā etto vā agantvā odhiyaṃ ñeva patitvā ambapiṇḍiṃ chindi. Bodhisatto ambapiṇḍiyā ca kaṇḍassa ca bhūmiyaṃ patituṃ adatvā ākāse va sampaṭicchanto ekena hatthena ambapiṇḍiṃ ekena kaṇḍaṃ aggahesi. Mahājano taṃ acchariyaṃ disvā "na no evarūpaṃ diṭṭhapubban" ti mahāpurisaṃ pasaṃsati unnadati appoṭheti aṅguliyo vidhūnati,


[page 090]
90 II. Dukanipāta. 4. Adisavagga. (19.)
[... content straddling page break has been moved to the page above ...] celukkhepasahassāni pavattanti. Rājaparisāya tuṭṭhapahaṭṭhāya Bodhisattassa dinnadhanaṃ koṭimattaṃ ahosi. Rājāpi 'ssa dhanavassaṃ vassanto viya ca bahuṃ dhanaṃ mahantañ ca yasaṃ adāsi. Evaṃ Bodhisatte tena raññā sakkate garukate tattha vasante "Asadisakumāro kira Bārāṇasiyaṃ n'; atthīti" satta rājāno āgantvā Bārāṇasiṃ parivāretvā "rajjaṃ vā detu yuddhaṃ vā" ti rañño paṇṇaṃ pesesuṃ. Rājā maraṇabhayabhīto "kahaṃ me bhātā vasatīti" pucchitvā "ekaṃ sāmanta rājānaṃ upaṭṭhahatīti" sutvā "mama bhātike anāgacchante mayhaṃ jīvitaṃ n'; atthi, gacchatha, tassa mama vacanena pāde vanditvā khamāpetvā gaṇhitvā āgacchathā" 'ti dūte pāhesi. Te gantvā Bodhisattassa taṃ pavattiṃ ārocesuṃ.
Bodhisatto taṃ rājānaṃ āpucchitvā Bārāṇasiṃ paccāgantvā rājānaṃ "mā bhāyīti" samassāsetvā kaṇḍe akkharāni chinditvā "ahaṃ Asadisakumāro āgato, ahañ ca ekaṃ kaṇḍaṃ khipanto sabbesaṃ vo jīvitaṃ harissāmi, jīvitena atthikā palāyantū" 'ti aṭṭālake ṭhatvā sattannaṃ. rājūnaṃ bhuñjantānaṃ kañcanapātimakule yeva kaṇḍaṃ pātesi. Te akkharāni disvā maraṇabhayabhītā sabbe va palāyiṃsu. Evaṃ Mahāsatto khuddakamakkhikāya pivanamattam pi lohitaṃ anuppādetvā satta rājāno palāpetvā kaniṭṭhabhātaraṃ oloketvā kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jīvitapariyosāne brahmalokūpago ahosi.


[page 091]
1. Asadīsajātaka. (181.) 91
     Satthā "evaṃ bhikkhave Asadisakumāro satta rājāno palāpetvā vijitasaṃgāmo isipabbajjaṃ pabbajito" ti abhisambuddho hutvā imā gāthā avoca:

  Ja_II,4.1(=181).1: Dhanuggaho Asadiso rājaputto mahabbalo
                    dūrepātī akkhaṇavedhī mahākāyappadālano. || Ja_II:59 ||


  Ja_II,4.1(=181).2: Sabbāmitte raṇaṃ katvā na ca kiñci viheṭhayi,
                    bhātaraṃ sotthiṃ katvāna saññamaṃ ajjhupāgamīti. || Ja_II:60 ||


     Tattha Asadiso ti na kevalaṃ nāmen'; eva balaviriyapaññāhi pi asadiso va, mahabbalo ti kāyabalena pi ñāṇabalena pi mahabbalo, dūrepātīti yāva Cātummahārājikabhavanā Tāvatiṃsabhavanā ca kaṇḍaṃ pesetuṃ samatthatāya dūrepātī, akkhaṇavedhītī avirādhitavedhī, atha vā akkhaṇaṃ vuccati vijju, yāva ekā vijju niccharati tāva ten'; obhāsena sattaṭṭhavāre kaṇḍāni gahetvā vijjhatīti akkhaṇavedhī, mahākāyappadālano ti mahante kāye padāleti, cammakāyo dārukāyo lohakāyo ayokāyo vālukakāyo udakakāyo phalakakāyo ti ime satta kāyā nāma, tattha añño cammakāyapadālano mahisacammaṃ vinivijjhati yeva, añño aṭṭhaṅgulabahalaṃ udumbarapadaraṃ caturaṅgulabahalaṃ asanapadaraṃ vinivijjhati, so pana phalakasatam pi ekato baddhaṃ vinivijjhati, tathā dvaṅgulabahalaṃ tambalohapaṭṭaṃ aṅgulabahalaṃ ayapaṭṭaṃ, vālukasakaṭassa padarasakaṭassa palālasakaṭassa vā pacchābhāgena kaṇḍaṃ pavesetvā purebhāgena abhipāteti pakatiyā udake catūsabhaṭṭhānaṃ kaṇḍaṃ peseti thale aṭṭhusabhan ti, evaṃ imesaṃ sattannaṃ mahākāyānaṃ padālanato mahākāyappadālano, sabbāmitte ti sabbe amitte raṇaṃ katvā palāpesīti attho, na ca kiñci viheṭhayīti ekam pi na viheṭhesi, aviheṭhayanto yeva pana tehi saddhiṃ kaṇḍapesanen'; eva raṇaṃ katvā, saññamaṃ ajjhupāgamīti sīlasaññamaṃ pabbajjaṃ upagato.


[page 092]
92 II. Dukanipāta. 4. Asadisavagga. (19.)
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kaniṭṭhabhātā Ānando ahosi, Asadisakumāro pana aham evā" 'ti. Asadisajātakaṃ.

                      2. Saṃgāmāvacarajātaka.
     Saṃgāmāvacaro sūro ti. Idaṃ Satthā Jetavane viharanto Nandattheraṃ ārabbha kathesi. Satthari hi paṭhamagamanena Kapilapuraṃ gantvā kaniṭṭhabhātikaṃ Nandaṃ rājakumāraṃ pabbājetvā Kapilapurā nikkhamma anupubbena Sāvatthiṃ gantvā viharante āyasmā Nando, Bhagavato pattaṃ ādāya Tathāgatena saddhiṃ gehā nikkhamanakāle "Nandakumāro kira Satthārā saddhiṃ gacchatīti" sutvā aḍḍhullikhitehi kesehi vātapānantarena oloketvā "tuvaṭaṃ kho ayyaputta āgaccheyyāsīti" idaṃ Janapadakalyāṇiyā vuttavacanaṃ anussaranto, ukkaṇṭhito anabhirato uppaṇḍuppaṇḍukajāto dhamanisanthatagatto ahosi. Satthā tassa taṃ pavattiṃ ñatvā "yan nūnāhaṃ Nandaṃ arahatte patiṭṭhapeyyan" ti cintetvā tassa vasanapariveṇaṃ gantvā paññattāsane nisinno "kacci Nanda imasmiṃ sāsane abhiramasīti" pucchi. "Bhante Janapadakalyāṇiyā paṭibaddhacitto hutvā nābhiramāmīti". "Himavantacārikaṃ gatapubbo si Nandā" 'ti.
"Na gatapubbo bhante" ti. "Tena hi gacchāmā" 'ti "N'; atthi me bhante iddhi, kath'; āhaṃ gamissāmīti". Satthā "ahaṃ taṃ Nanda mama iddhibalena nessāmīti" theraṃ hatthe gahetvā ākāsaṃ pakkhanto antarāmagge ekaṃ jhāmakkhettaṃ dassetvā jhāmakhāṇuke nisinnaṃ chinnanāsanaṅguṭṭhaṃ jhāmalomaṃ chinnachaviṃ tacamattaṃ lohitapalikuṇṭhitaṃ ekaṃ makkaṭiṃ dassesi. "Passasi no Nanda etaṃ makkaṭin" ti. "Ama bhante" ti. "Suṭṭhu paccakkhaṃ karohīti".
Atha naṃ gahetvā saṭṭhiyojanikaṃ Manosilātalaṃ Anotattadahādayo sattamahāsare pañcamahānadiyo Suvaṇṇapabbata-Rajatapabbata-Maṇipabbata-patimaṇḍitaṃ anekasatarāmaneyyakaṃ Himavantapabbatañ ca dassetvā "Tāvatiṃsabhavanaṃ te Nanda diṭṭhapubban" ti pucchitvā


[page 093]
2. Saṃgāmāvacarajātaka. (182.) 93
"na diṭṭhapubbaṃ bhante" ti vutte "ehi Nanda, Tāvatiṃsabhavanaṃ te dassessāmīti" tattha netvā Paṇḍukambalasilāsane nisīdi. Sakko devarājā dvīsu devalokesu devasaṃghena saddhiṃ āgantvā vanditvā ekamantaṃ nisīdi. Aḍḍhatiyakoṭisaṃkhā tassa paricārikā pañcasatā ca kakuṭapādā devaccharāpi āgantvā vanditvā ekamantaṃ nisīdiṃsu.
Satthā āyasmantaṃ Nandaṃ tā pañcasatā accharā kilesavasena punappuna olokāpesi. "Passasi Nanda imā kakuṭapādiniyo accharāyo" ti.
"Āma bhante" ti. Kin nu kho etā sobhanti udāhu Janapadakalyāṇīti". "Seyyathāpi bhante Janapadakalyāṇiṃ upanidhāya sā paluṭṭhamakkaṭī evam eva imā upanidhāya Janapadakalyāṇīti".
"Idāni kiṃ karissasi Nandā" ti. "Kiṃ kammaṃ katvā bhante imā accharā labhantīti". "Samaṇadhammaṃ katvā bhante imā accharā labhantīti". "Samaṇadhammaṃ katvā ti sace me bhante imāsam paṭilābhāya Bhagavā pāṭibhogo hoti ahaṃ samaṇadhammaṃ karissāmīti". "Karohi Nanda, ahan te pāṭibhogo" ti. Evaṃ thero devasaṃghamajjhe Tathāgataṃ pāṭibhogaṃ gahetvā "mā bhante atipapañcaṃ karotha, etha gacchāma, ahaṃ samaṇadhammaṃ karissāmīti" āha. Satthā taṃ ādaya Jetavanam eva paccāgami. Thero samaṇadhammaṃ kātuṃ ārabhi. Satthā dhammasenāpatiṃ āmantetvā "Sāriputta, mayhaṃ kaniṭṭhabhātā Nando Tāvatiṃsadevaloke devasaṃghassa majjhe devaccharānaṃ kāraṇā maṃ pāṭibhogaṃ aggahesīti" tassa ācikkhi. Eten'; upāyena Mahāmoggallānattherassa Mahākassapattherassa Anuruddhattherassa dhammabhaṇḍāgārika-Ānandattherassā ti asītiyā mahāsāvakānaṃ yebhuyyena ca sesabhikkhūnaṃ ācikkhi.
Dhammasenāpati Sāriputtatthero Nandattheraṃ upasaṃkamitvā "saccaṃ kira tvaṃ āvuso Nanda Tavatiṃsadevaloke devasaṃghassa majjhe devaccharā labhanto ‘samaṇadhammaṃ karissāmīti'; Dasabalaṃ pāṭibhogaṃ gaṇhīti" vatvā "nanu evaṃ sante tava brahmacariyavāso mātugāmasannissito kilesasannissito, tassa te itthīnaṃ atthāya samaṇadhammaṃ karontassa bhatiyā kammaṃ karontena kammakārena saddhiṃ kiṃ nānākaraṇan"


[page 094]
94 II. Dukanipāta. 4. Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] ti theraṃ lajjāpesi nittejaṃ akāsi. Eten'; upāyena sabbe pi asītimahāsāvakā avasesabhikkhū ca taṃ āyasmantaṃ lajjāpayiṃsu. So "ayuttaṃ vata me katan" ti hiriyā ca ottappena ca viriyaṃ daḷhaṃ paggaṇhitvā vipassanaṃ vaḍḍhento arahattaṃ patvā Satthāraṃ upasaṃkamitvā "ahaṃ bhante Bhagavato paṭissavaṃ muñcāmīti" āha. Satthāpi "yadā tvaṃ Nanda arahattaṃ patto tadā yevāhaṃ paṭissavā mutto" ti āha. Etam atthaṃ viditvā dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "yāva ovādakkhamo vāyaṃ āvuso Nandatthero ekovāden'; eva hirottappaṃ paccupaṭṭhāpetvā samaṇadhammaṃ katvā arahattaṃ patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva, pubbe pi Nando ovādakkhamo yevā" 'ti vatvā atītaṃ āhāri:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto hatthācariyakule nibbattitvā vayappatto hatthācariyasippe nipphattiṃ patto ekaṃ Bārāṇasirañño sapattarājānaṃ upaṭṭhāsi. So tassa maṅgalahatthiṃ susikkhitaṃ katvā sikkhāpesi. Rājā "Bārāṇasirajjaṃ gaṇhissāmīti" Bodhisattaṃ gahetvā maṅgalahatthiṃ āruyha mahatiyā senāya Bārāṇasiṃ gantvā parivāretvā "rajjaṃ vā detu yuddhaṃ vā" ti rañño paṇṇaṃ pesesi. Brahmadatto "yuddhaṃ dassāmīti" pākāradvāraṭṭālakagopuresu balakāyaṃ āropetvā yuddhaṃ adāsi.
Sapattarājā maṅgalahatthiṃ vammetvā sayam pi vammaṃ paṭimuñcitvā hatthikkhandhagato tikhinaṃkusaṃ ādāya "nagaraṃ bhinditvā paccāmittaṃ jīvitakkhayaṃ pāpetvā rajjaṃ hatthagataṃ karissāmīti" hatthiṃ nagarābhimukhaṃ pesesi.
So uṇhakalalāni c'; eva yantapāsāṇe ca nānappakārāni ca paharaṇāni vissajjente disvā maraṇabhayabhīto upasaṃkamituṃ asakkonto paṭikkami. Atha naṃ hatthācariyo upasaṃkamitvā "tāta tvaṃ sūro saṅgāmāvacaro, evarūpe ṭhāne paṭikkamanaṃ nāma tuyhaṃ nānucchavikan" ti vatvā hatthiṃ ovadanto imā gāthā avoca:


[page 095]
2. Saṃgāmāvacarajātaka. (182.) 95
[... content straddling page break has been moved to the page above ...]

  Ja_II,4.2(=182).1: Saṃgāmāvacaro sūro balavā iti vissuto
                    kin nu toraṇam āsajja paṭikkamasi kuñjara. || Ja_II:61 ||


  Ja_II,4.2(=182).2: Omadda khippaṃ palighaṃ esikāni ca abbaha,
                    toraṇāni pamadditvā khippaṃ pavisa kuñjarā 'ti. || Ja_II:62 ||


     Tattha iti vissuto ti tāta tvaṃ pavattasampahāraṃ saṅgāmaṃ madditvā avacaraṇato saṅgāmāvacaro thirahadayatāya sūro thāmasampattiyā balavā ti evaṃ vissuto paññāto pākaṭo, {toraṇamāsajjā 'ti} nagaradvārasaṃghāṭaṃ patvā, patikkamasīti kin nu kho osakkasi,kena kāraṇana nivattasīti, omaddā ti avamadda adho pātaya, esikāni ca abbahā ti nagaradvāre soḷasaratanaṃ aṭṭharatanaṃ bhūmiyaṃ pavesetvā niccalaṃ katvā nikhātā esikatthambhā honti, te khippaṃ uddharatha cā 'ti āṇāpeti, toraṇāni madditvā nagaradvārassa piṭṭhasaṃghāṭe madditvā khippaṃ pavisā ti sīghaṃ nagaraṃ pavisa, kuñjarā ti nāgaṃ ālapati.
     Taṃ sutvā nāgo Bodhisattassa ekovāden'; eva nivattitvā esikatthambhe soṇḍāya paliveṭhetvā ahicchattakāni viya luñcitvā toraṇaṃ madditvā palighaṃ osādetvā nagaradvāraṃ bhinditvā nagaraṃ pavisitvā rajjaṃ gahetvā adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā hatthi Nando ahosi, rājā Ānando, hatthācariyo pana aham evā" 'ti. Saṃgāmāvacarajātakaṃ.

                      3. Vālodakajātaka.
     Vālodakaṃ apparasaṃ nihīnan ti. Idaṃ Satthā Jetavane viharanto pañcasate vighāsāde ārabbha kathesi, Sāvatthiyaṃ kira pañcasatā upāsakā gharapalibodhaṃ puttadārassa niyyādetvā Satthu dhammadesanaṃ suṇantā ekato va vicaranti.


[page 096]
96 II. Dukanipāta. 4. Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] Tesu keci sotāpannā keci sakadāgāmino keci anāgāmino, eko pi putthujjano n'; atthi.
Satthāraṃ nimantentāpi te upāsake antokaritvā va nimantenti. Tesaṃ pana dantakaṭṭhamukhodakagandhamāladāyakā pañcasatā cullupaṭṭhākā vighāsādā hutvā vasanti. Te bhuttapātarāsā niddāyitvā uṭṭhāya Aciravatiṃ gantvā nadītīre unnadantā Mallayuddhaṃ yujjhanti. Te pana pañcasatā upāsakā appasaddā appanigghosā patisallānam anuyuñjanti. Satthā tesaṃ vighāsādānaṃ uccāsaddaṃ sutvā "kiṃsaddo esa Ānandā" 'ti theraṃ pucchitvā "vighāsādasaddo bhante" ti vutte "na kho Ānanda ime vighāsādā idān'; eva vighāsaṃ khāditvā unnadanti yeva, pubbe pi unnadanti yeva, ime cāpi upāsakā na idān'; eva sannisinnā pubbe pi sannisinnā yevā" 'ti vatvā therena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto amaccakule nibbattitvā vayappatto rañño atthadhammānusāsako ahosi. Ath'; ekasmiṃ kāle so rājā "paccanto kupito" ti sutvā pañcasate sindhave kappāpetvā caturaṅginiyā senāya gantvā paccantaṃ vūpasametvā Bārāṇasiṃ yeva paccāgantvā "sindhavā kilantā, allarasam eva nesaṃ muddikapānaṃ dethā" 'ti āṇāpesi. Sindhavā gandhapānaṃ pivitvā assasālaṃ patvā attano attano ṭhānesu aṭṭhaṃsu. Tesaṃ pana dinnāvasiṭṭhakaṃ apparasaṃ bahukasaṭaṃ ahosi. Manussā "idaṃ kiṃ karomā" 'ti rājānaṃ pucchiṃsu. Rājā "udakena madditvā makkhipilotikāhi parissāvetvā ye gadrabhā sindhavānaṃ nivāpaṃ vahiṃsu tesam dāpethā" 'ti dāpesi. Gadrabhā kasaṭaṃ udakaṃ pivitvā mattā viravamānā rājaṅgaṇe vicariṃsu. Rājā mahāvātapānaṃ vivaritvā rājaṅgaṇaṃ olokayamāno samīpe ṭhitaṃ Bodhisattaṃ āmantetvā va "passa,


[page 097]
3. Vālodakajātaka. (183.) 97
ime gadrabhā kasaṭodakaṃ pivitvā mattā hutvā viravantā uppatantā vicaranti, sindhavakule jātasindhavā pana gandhapānaṃ pivitvā nissaddā sannisinnā na uppilavanti, kin nu kho kāraṇan" ti pucchanto paṭhamaṃ gātham āha:

  Ja_II,4.3(=183).1: Vālodakaṃ apparasaṃ {nihīnaṃ (Dhp.p.275).}
                    pītvā mado jāyati gadrabhānaṃ,
                    imañ ca pītvāna rasaṃ paṇītaṃ
                    mado na sañjāyati sindhavānan ti. || Ja_II:63 ||


     Tattha vālodakan ti makkhivālehi parissāvitaudakaṃ, vālūdakan ti pi pāṭho, nihīnan ti nihīnarasabhāvena nihīnaṃ, na sañjāyatīti sindhavānaṃ mado na jāyati, kin nu kho kāraṇan ti pucchi.
     Ath'; assa kāraṇaṃ ācikkhanto Bodhisatto dutiyaṃ gātham āha:

  Ja_II,4.3(=183).2: Appam pivitvāna nihīnajacco
                    so majjatī tena janinda puṭṭho,
                    dhorayhasīlī ca kulamhi jāto
                    na majjatī aggarasaṃ pivitvā ti. || Ja_II:64 ||


     Tattha tena janinda puṭṭho ti janinda uttamarāja yo nihīnajacco tena nihīnena jaccabhāvena puṭṭho majjati pamajjati, dhorayhasīlīti dhorayhasīlo dhuravahanakāacārena sampanno jātisindhavo, aggarasan ti sabbapaṭhamaṃ gahitaṃ muddikārasaṃ pivitvā na majjatīti.
     Rājā Bodhisattassa vacanaṃ sutvā gadrabhe rājaṅgaṇā nīharāpetvā tass'; eva ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā pañcasatā gadrabhā ime vighāsādā ahesuṃ, pañcasatā sindhavā ime upāsakā, rājā Ānando, amaccapaṇḍito pana aham evā" 'ti. Vālodakajātakaṃ.


[page 098]
98 II. Dukanipāta. 4. Asadisavagga. (19.)

                      4. Giridantajātaka.
     Dūsito giridantenā 'ti. Idaṃ Satthā Veḷuvane viharanto ekaṃ vipakkhaseviṃ ārabbha kathesi. Vatthuṃ heṭṭhā Mahilāmukhajātake kathitam eva. Satthā pana "na bhikkhave ayaṃ bhikkhu idān'; eva vipakkhasevako, pubbe p'; esa vipakkhasevako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Sāmarājā nāma rajjaṃ kāresi.
Tadā Bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Rañño pana Paṇḍavo nāma maṅgalasso, tassa Giridanto nāma assabandho, so khañjo ahosi. Asso mukharajjuke gahetvā taṃ purato purato gacchantaṃ disvā "maṃ esa sikkhāpetīti" saññāya tassa anusikkhanto khañjo ahosi. Tassa khañjabhāvaṃ rañño ārocesuṃ. Rājā vejje pesesi. Te gantvā assassa sarīre rogaṃ apassantā "rogam assa na passāmā" 'ti rañño kathayiṃsu.
Rājā Bodhisattaṃ pesesi: "gaccha vayassa, ettha kāraṇaṃ jānāhīti". So gantvā khañjāssabandhasaṃsaggena tassa khañjabhūtabhāvaṃ ñatvā rañño tam atthaṃ ārocetvā "saṃsaggadosena nāma evaṃ hotīti" dassento paṭhamaṃ gātham āha:

  Ja_II,4.4(=184).1: Dūsito Giridantena hayo Sāmassa Paṇḍavo
                    porāṇaṃ pakatiṃ hitvā tass'; eva anuvidhīyatīti. || Ja_II:65 ||


     Tattha hayo Sāmassā 'ti Sāmassa rañño maṅgalasso, poraṇaṃ pakatiṃ hitvā ti attano porāṇapakatiṃ siṅgārabhāvaṃ pahāya, anuvidhīyatīti anusikkhati.
     Atha naṃ rājā "idāni vayassa kiṃ kattabban" ti pucchi.
Bodhisatto "sundaraṃ assabandhaṃ labhitvā yathāporāṇo bhavissatīti" vatvā dutiyaṃ gātham āha:


[page 099]
4. Giridantajātaka. (184) 5. Anabhiratijātaka. (185.) 99

  Ja_II,4.4(=184).2: Sace va t'; anujo poso sikharākārakappito
                    ānane taṃ gahetvāna maṇḍale parivattaye
                    khippam eva pahatvāna tass'; eva anuvidhīyatīti. || Ja_II:66 ||


     Tattha tanujo ti tassa anujo anurūpajāto ti anujo, tassa anujo t'; anujo, idaṃ vuttaṃ hoti: sace hi mahārāja tassa siṅgārassa ācārasampannassa assassa anurūpajāto siṅgārākārasampanno poso, sikharākārakappito ti sikharena sundarena ākārena kappitokesamassu, taṃ assaṃ ānane gahetvā assamaṇḍale parivatteyya, khippam ev'; esa taṃ khañjabhāvaṃ pahāya ayaṃ siṅgāro ācārasampanno assagopako maṃ sikkhāpetīti saññāya khippam ev'; etassa anuvidhiyyati atianusikkhissati pakatibhāve yeva ṭhassatīti.
     Rājā tathā kāresi. Asso pakatibhāve patiṭṭhāsi. Rājā "tiracchānānam pi nāma āsayaṃ jānissatīti" tuṭṭhacitto Bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Giridanto Devadatto ahosi, asso vipakkhasevako bhikkhu, rājā Ānando, amaccapaṇḍito pana aham evā" 'ti. Giridantajātakaṃ.

                      5. Anabhiratijātaka.
     Yathodake āvile appasanne ti. Idaṃ Satthā Jetavane viharanto aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi. Sāvatthiyaṃ kir'; eko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṃkāradāsadāsīkhettavatthugomahisaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi, ito c'; ito ca mantā na paṭibhaṃsu. So ekadivasaṃ bahuṃ gandhamālādiṃ gahetvā Jetavanaṃ gantvā Satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.


[page 100]
100 II. Dukanipāta. 4. Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] Satthā tena saddhiṃ paṭisanthāraṃ katvā "kiṃ māṇava mante vācesi, paguṇā te mantā" ti pucchi. "Pubbe me bhante mantā paguṇā, gharāvāsassa pana gahitakālato paṭṭhāya cittaṃ me āvilaṃ jātaṃ, tena me mantā na paguṇā" ti. Atha nam Satthā "na kho māṇava idān'; eva pubbe pi te cittassa anāvilakāle tava mantā paguṇā ahesuṃ, rāgādīhi pana āvilakāle tava mantā na paṭibhaṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyam Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇamahāsālakule nibbattitvā vayappatto Takkasilāyaṃ mante uggaṇhitvā disāpāmokkho ācariyo hutvā Bārāṇasiyaṃ bahū khattiyabrāhmaṇakumāre mante vācesi.
Tassa santike eko brāhmaṇamāṇavo tayo vede paguṇe akāsi, ekapade pi nikkaṃkho piṭṭhiācariyo hutvā mante vācesi. So aparena samayena gharāvāsaṃ gahetvā gharāvāsacintāya āvilacitto mante parivattetuṃ nāsakkhi. Atha naṃ ācariyo attano santikaṃ āgataṃ "kiṃ māṇava paguṇā te mantā" ti pucchitvā "gharāvāsaṃ gahitakālato paṭṭhāya me cittaṃ āvilaṃ jātaṃ, mante parivattetuṃ na sakkomīti" vutte "tāta āvile cittamhi paguṇāpi mantā na paṭibhanti, anāvile pana appaṭibhānaṃ nāma n'; atthīti" vatvā imā gāthā āha:

  Ja_II,4.5(=185).1: Yathodake āvile appasanne
                    na passati sippikasambukaṃ
                    sakkharaṃ vālukaṃ macchagumbaṃ
                    evaṃ āvilamhi citte
                    na passati attadatthaṃ paratthaṃ. || Ja_II:67 ||


  Ja_II,4.5(=185).2: Yathodake acche vippasanne
                    so passati sippī ca macchagumbaṃ



[page 101]
6. Dadhivāhanajātaka.(186.) 101
                    evaṃ anāvilamhi citte
                    so passati attadatthaṃ paratthan ti. || Ja_II:68 ||


     Tattha āvile ti kaddamāluḷite, appasanne ti tāya eva āvilatāya avippasanne, sippikasambukan ti sippikañ ca sambukañ ca, macchagumban ti macchaghaṭaṃ, evaṃ āvile ti evam evaṃ rāgādīhi āvile citte, attadatthaṃ paratthan ti na attatthaṃ na paratthaṃ passatīti attho, so passatīti evam evaṃ anāvile citte so puriso attatthañ ca paratthañ ca passatīti.
     Satthā imaṃ atītaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne brāhmaṇakumāro sotāpattiphale patiṭṭhahi) "Tadā ayam eva māṇavo ahosi, ācariyo pana aham evā" 'ti. Anabhiratijātakaṃ.

                      6. Dadhivāhanajātaka.
     Vaṇṇagandharasopeto ti. Idaṃ Satthā Veḷuvane viharanto vipakkhaseviṃ ārabbha kathesi. Vatthuṃ heṭṭhākathitasadisam eva. Satthā pana: "bhikkhave asādhusannivāso nāma pāpo anatthakaro, tattha manussabhūtānaṃ tāva pāpasannivāsassa anatthakaraṇāya kiṃ vattabbaṃ, pubbe pana asātena amadhurena nimbarukkhena saddhiṃ sannivāsam āgamma madhuraraso dibbarasapaṭi bhāgo acetano ambarukkho pi amadhuro tittako jāto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Kāsiraṭṭhe cattāro bhātaro brāhmaṇā isipabbajjaṃ pabbajitvā Himavantapadese paṭipāṭiyā paṇṇasālā katvā vāsaṃ kappesuṃ.
Tesaṃ jeṭṭhabhātā kālaṃ katvā Sakkattaṃ pāpuṇi. So taṃ kāraṇaṃ ñatvā antarantarā sattaṭṭhadivasaccayena tesaṃ upaṭṭhānaṃ gacchanto ekadivasaṃ jeṭṭhakatāpasaṃ vanditvā ekamantaṃ nisīditvā "bhante kena te attho" ti pucchi.


[page 102]
102 II. Dukanipati. 4. Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] Paṇḍurogatāpaso "agginā me attho" ti āha. So tassa vāsipharasukaṃ adāsi. (Vāsipharasuko nāma daṇḍe pavesanavasena vāsi pi hoti pharasu pi.) Tāpaso "ko me imaṃ ādāya dārūni āharissatīti" āha. Atha naṃ Sakko evam āha: "yadā te bhante dārūhi attho imaṃ pharasuṃ hatthena pahaṃsitvā ‘dārūni me āharitvā aggiṃ kareyyāsīti'; vadeyyāsi, dārūni āharitvā aggiṃ katvā dassatīti'. Tassa vāsipharasukaṃ datvā dutiyam pi upasaṃkamitvā "bhante kena te attho" ti pucchi. Tassa paṇṇasālāya hatthimaggo hoti. So hatthīhi upadduto "hatthīnaṃ me vasena dukkhaṃ uppajjati, te palāpehīti" āha. Sakko tassa ekaṃ bheriṃ upanāmetvā "bhante imasmiṃ tale pahaṭe tumhākaṃ paccāmittā palāyissanti, imasmiṃ pahaṭe mettacittā hutvā caturaṅginiyā senāya parivāressantīti" vatvā taṃ bheriṃ datvā kaniṭṭhassa santikaṃ gantvā "bhante kena te attho" ti pucchi. So pi paṇḍurogadhātuko va, tasmā "dadhinā me attho" ti āha. Sakko tassa ekaṃ dadhighaṭaṃ datvā "sace tumhe icchamānā imaṃ āvajjessatha mahānadī hutvā mahoghaṃ pavattetvā tumhākaṃ rajjaṃ gahetvā dātuṃ samattho pi bhavissatīti" vatvā pakkāmi. Tato paṭṭhāya vāsipharusuko jeṭṭhabhātikassa aggiṃ karoti, itarena bheritale pahaṭe hatthī palāyanti, kaniṭṭho dadhiṃ paribhuñjati.
Tasmiṃ kāle eko sūkaro ekasmiṃ purāṇagāmaṭṭhāne caranto ānubhāvasampannaṃ ekaṃ maṇikkhandhaṃ addasa. So taṃ maṇikkhandhaṃ mukhena ḍasitvā tassānubhāvena ākāse uppatitvā samuddamajjhe ekaṃ dīpakaṃ gantvā "ettha dāni mayā vasituṃ vaṭṭatīti" otaritvā phāsukaṭṭhāne udumbararukkhassa heṭṭhā vāsaṃ kappesi.


[page 103]
6. Dadhivāhanajātaka. (186.) 103
[... content straddling page break has been moved to the page above ...] So ekadivasaṃ tasmiṃ rukkhamūle maṇikkhandhaṃ purato ṭhapetvā niddaṃ okkami. Ath'; eko Kāsiraṭṭhavāsimanusso "nirūpakāro esa amhākan" ti mātāpitūhi gehā nikkaḍḍhito ekaṃ paṭṭanagāmaṃ gantvā nāvikānaṃ kammakaro hutvā nāvaṃ āruyha samuddamajjhe bhinnāya nāvāya phalake nipanno ṭaṃ dīpaṃ patvā phalāphalāni pariyesanto taṃ sūkaraṃ niddāyantaṃ disvā saṇikaṃ gantvā maṇikkhandhaṃ gaṇhitvā tassa ānubhāvena ākāse uppatitvā udumbararukkhe nisīditvā cintesi: "ayaṃ sūkaro imassa maṇikkhandhassa ānubhāvena ākāsacāriko hutvā idha vasati maññe, mayā pana paṭhamam eva imaṃ māretvā maṃsaṃ khāditvā pacchā gantuṃ vaṭṭatīti". So ekaṃ daṇḍakaṃ bhañjitvā tassa sīse pātesi. Sūkaro pabujjhitvā maṇiṃ apassanto ito c'; ito ca kampamāno vidhāvati. Rukkhe nisinnapuriso hasi. Sūkaro olokento taṃ disvā rukkhaṃ sīsena paharitvā tatth'; eva mato.
So puriso otaritvā aggiṃ katvā tassa maṃsaṃ pacitvā khāditvā ākāse uppatitvā Himavantamatthakena gacchanto assamapadaṃ disvā jeṭṭhatāpasassa assame otaritvā dvīhatīhaṃ vasitvā tāpasassa vattapaṭivattaṃ akāsi vāsipharasukassa ānubhāvañ ca passi. So "imaṃ mayā gahetuṃ vaṭṭatīti" maṇikkhandhassa ānubhāvaṃ tāpasassa dassetvā "bhante imaṃ me gahetvā vāsipharasukaṃ dethā" 'ti āha. Tāpaso ākāsena caritukāmo taṃ gahetvā vāsipharasukaṃ adāsi. So taṃ gahetvā thokaṃ gantvā vāsipharasukaṃ pahaṃsitvā "vāsipharasuka tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ me āharā" 'ti āha. So gantvā tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ āhari. So vāsipharasukaṃ paṭicchannaṭṭhāne ṭhapetvā majjhimatāpasassa santikaṃ gantvā {katipāhaṃ} vasitvā bheriyā ānubhāvaṃ disvā maṇikkhandhaṃ datvā bheriṃ gaṇhitvā purimanayen'; eva tassa pi sīsaṃ chindāpetvā kaniṭṭhaṃ upasaṃkamitvā dadhighaṭassānubhāvaṃ disvā maṇikkhandhaṃ datvā dadhighaṭaṃ gahetvā purimanayen'; eva tassa sīsaṃ chindāpetvā maṇikkhandhañ ca vāsipharasukañ ca bheriñ ca dadhighaṭañ ca gahetvā ākāse uppatitvā Bārāṇasiyā avidūre ṭhatvā Bārāṇasirañño


[page 104]
104 II. Dukanipāta. 4. Asadisavavagga. (19.)
[... content straddling page break has been moved to the page above ...] "yuddhaṃ vā me detu rajjaṃ vā" ti ekassa purisassa hatthe paṇṇaṃ pāhesi. Rājā sāsanaṃ sutvā va "coraṃ gaṇhissāmā" 'ti nikkhami. So ekaṃ bheritalaṃ pahari, caturaṅginī senā parivāresi. Rañño avattharaṇabhāvaṃ ñatvā dadhighaṭaṃ vissajjesi, mahānadī pavatti, mahājano dadhimhi osīditvā nikkhamituṃ nāsakkhi. Vāsipharasukaṃ pahaṃsitvā "rañño sīsaṃ āharā" 'ti āha, vāsipharasuko gantvā sīsaṃ āharitvā pādamūle nikkhipi, eko pi āvudhaṃ ukkhipituṃ nāsakkhi.
So mahantena balena parivuto nagaraṃ pavisitvā abhisekaṃ kāretvā Dadhivāhano nāma rājā hutvā dhammena rajjaṃ kāresi. Tass'; ekadivasaṃ mahānadiyaṃ jālakaraṇḍake kīḷantassa Kannamuṇḍadahato devatāparibhogaṃ ekaṃ ambapakkaṃ āgantvā jāle laggi. Jālaṃ ukkhipantā taṃ disvā rañño adaṃsu.
Taṃ mahantaṃ ghaṭappamāṇaṃ parimaṇḍalaṃ suvaṇṇavaṇṇaṃ ahosi. Rājā "kissa phalaṃ nām'; etan" ti vanacārake pucchitvā "ambaphalan" ti sutvā paribhuñjitvā tassa aṭṭhiṃ attano uyyāne ropāpetvā khīrodakena siñcāpesi. Rukkho nibbattitvā tatiye saṃvacchare phalaṃ adāsi. Ambassa sakkāro mahā ahosi:
khīrodakena siñcanti, gandhapañcaṅgulikaṃ denti, mālādāmāni parikkhipanti, gandhatelena dīpaṃ jālenti, parikkhepo pan'; assa paṭṭasāṇiyā ahosi. Phalāni madhurāni suvaṇṇavaṇṇāni ahesuṃ.
Dadhivāhanarājā aññesaṃ rājūnaṃ ambaphalaṃ pesento aṭṭhito rukkhanibbattanabhayena aṃkuranibbattanaṭṭhānaṃ maṇḍukaṇṭakena vijjhitvā pesesi.


[page 105]
6. Dadhivāhanajātaka.(186.) 105
[... content straddling page break has been moved to the page above ...] Tesaṃ ambaṃ khāditvā aṭṭhi ropitaṃ na sampajjati. Te "kin nu kho ettha kāraṇan" ti pucchantā taṃ kāraṇaṃ jāniṃsu. Ath'; eko rājā uyyānapālaṃ pakkositvā "Dadhivāhanassa ambaphalānaṃ rasaṃ nāsetvā tittakabhāvaṃ kātuṃ sakkhissasīti" pucchitvā "āma devā" 'ti vutte "tena hi gacchā" 'ti sahassaṃ datvā pesesi. So Bārāṇasiṃ gantvā "eko uyyānapālo āgato" ti rañño arocāpetvā tena pakkosāpito pavisitvā rājānaṃ vanditvā "tvaṃ uyyānapālo" ti puṭṭho "āma devā" 'ti vatvā attano ānubhāvaṃ vaṇṇesi. Rājā "gaccha, amhākaṃ uyyānapālassa santike hohīti" āha. Te tato paṭṭhāya dve janā uyyānaṃ paṭijagganti. Adhunāgato uyyānapālo akālapupphāni pupphāpento akālaphalāni gaṇhāpento uyyānaṃ ramaṇīyaṃ akāsi. Rājā tassa pasīditvā porāṇakauyyānapālaṃ nīharitvā tass'; eva uyyānaṃ adāsi. So uyyānassa attano hatthagatabhāvaṃ ñatvā ambarukkhaṃ parivāretvā nimbe ca paggavavalliyo ca ropesi. Anupubbena nimbā vaḍḍhiṃsu. Mūlehi mūlāni sākhāhi ca sākhā saṃsaṭṭhā onaddhā vinaddhā ahesuṃ.
Tena asātāmadhurasaṃsaggena tāva madhuraphalo ambo tittako jāto nimbapaṇṇasadisaraso. Ambaphalānaṃ tittakabhāvaṃ ñatvā uyyānapālo palāyi. Dadhivāhano uyyānaṃ gantvā ambaphalaṃ khādanto mukhe paviṭṭhaṃ ambayūsaṃ nimbakasaṭaṃ viya ajjhoharituṃ asakkonto kakkāretvā nuṭṭhubhi.
Tadā Bodhisatto tassa atthadhammānusāsako ahosi. Rājā Bodhisattaṃ āmantetvā "paṇḍita, imassa rukkhassa porāṇakaparihārato parihīnaṃ n'; atthi, evaṃ sante pi 'ssa phalaṃ tittakaṃ jātaṃ, kin nu kāraṇan" ti pucchanto paṭhamaṃ gātham āha:


[page 106]
106 II. Dukanipāta. 4. Asadisavagga. (19.)

  Ja_II,4.6(=186).1: Vaṇṇagandharasūpeto amb'; āyaṃ ahuvā pure,
                    tam eva pūjaṃ labhamāno ken'; ambo kaṭukapphalo ti. || Ja_II:69 ||


     Ath'; assa kāraṇaṃ ācikkhanto Bodhisatto dutiyaṃ gātham āha:

  Ja_II,4.6(=186).2: Pucimandaparivāro ambo te Dadhivāhana,
                    mūlaṃ mūlena saṃsaṭṭhaṃ, sākhā sākhā nisevare,
                    asataṃ sannivāsena ten'; ambo kaṭukapphalo ti. || Ja_II:70 ||


     Tattha pucimandaparivāro ti nimbarukkhaṃparivāro, sākhā sakhā nisevare ti pucimandassa sākhā ambarukkhassa sākhāyo nisevanti, asataṃ sannivāsenā 'ti amadhurehi pucimandehi saddhiṃ sannivāsena, tenā 'ti tena kāraṇena ayaṃ ambo kaṭukaphalo asātaphalo tittakaphalo jāto ti.
     Rājā tassa vacanaṃ sutvā sabbe pi pucimande ca paggave ca chindāpetvā mūlāni uddharāpetvā samantā amadhuram paṃsuṃ harāpetvā madhuraṃ paṃsuṃ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṃ paṭijaggāpesi. So madhurarasasaṃsaggena puna madhuro va ahosi. Rājā pakatiuyyānapālakass'; eva uyyānaṃ niyyādetvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā aham eva paṇḍitāmacco ahosin" ti. Dadhivāhanajātakaṃ.

                      7. Catumaṭṭajātaka.
     Ucce viṭabhim āruyhā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ mahallakabhikkhuṃ ārabbha kathesi. Ekadivasaṃ kira dvīsu aggasāvakesu aññamaññaṃ pañhaṃ pucchanavissajjanakathāya nisinnesu eko mahallako tesaṃ santikaṃ gantvā tatiyo hutvā nisīditvā "bhante mayam pi tumhe pañhaṃ pucchissāma,


[page 107]
7. Catumaṭṭajātaka. (187.) 107
[... content straddling page break has been moved to the page above ...] tumhe pi attano kaṃkhaṃ amhe pi pucchathā" 'ti āha. Therā taṃ jigucchitvā uṭṭhāya pakkamiṃsu. Therānaṃ dhammaṃ sotuṃ nisinnaparisā samāgamassa bhinnakāle Satthu santikaṃ gantvā "kiṃ akāle āgat'; atthā" 'ti vutte taṃ kāraṇaṃ ārocayiṃsu. Satthā "na bhikkhave idān'; eva Sāriputta-Moggallānā etaṃ jigucchitvā akathetvā pakkamanti, pubbe pi pakkamiṃsū" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññāyatane rukkhadevatā ahosi. Atha dve haṃsapotakā Cittakūṭapabbatā nikkhamitvā tasmiṃ rukkhe nisīditvā gocarāya gantvā nivattantāpi tasmiṃ ñeva vissamitvā Cittakūṭaṃ gacchanti. Gacchante gacchante kāle tesaṃ Bodhisattena saddhiṃ vissāso ahosi, gacchantā ca āgacchantā ca aññamaññaṃ sammoditvā dhammakathaṃ kathetvā pakkamiṃsu.
Ath'; ekadivasaṃ tesu rukkhagge nisīditvā Bodhisattena saddhiṃ kathentesu eko sigālo tassa rukkhassa heṭṭhā ṭhatvā tehi haṃsapotakehi saddhiṃ mantento paṭhamaṃ gātham āha:

  Ja_II,4.7(=187).1: Ucce viṭabhiṃ āruyha mantayavho rahogatā,
                    nīce oruyha mantavho, migarājāpi sossatīti. || Ja_II:71 ||


     Tattha ucce viṭabhim āruyhā 'ti pakatiyāpi ucce imasmiṃ rukkhe uccataraṃ ekaṃ viṭapaṃ abhiruhitvā, mantayavho ti mantetha, nīce oruyhā 'ti otaritvā nīce ṭhāne ṭhatvā mantayatha, migarājāpi sossatīti attānaṃ migarājānam katvā āha.
     Haṃsapotakā jigucchitvā uṭṭhāya Cittakūṭam eva gatā.
Tesaṃ gatakāle Bodhisatto sigālassa dutiyaṃ gātham āha:

  Ja_II,4.7(=187).2: Yaṃ supaṇṇo supaṇṇena devo devena mantaye
                    kiṃ tattha catumaṭṭassa, bilaṃ pavisa jambukā 'ti. || Ja_II:72 ||


     Tattha supaṇṇo ti sundarapaṇṇo, supaṇṇenā 'ti dutiyena haṃsapotakena, devo devenā 'ti te yeva dve deve katvā katheti, catumaṭṭassā 'ti sarīrena jātiyā sarena guṇenā 'ti imehi catuhi maṭṭassa suddhassā ti akkharattho,


[page 108]
108 II. Dukanipāta. 4 Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] asuddhaṃ yeva pana taṃ pasaṃsāvacanena nindanto evam āha, catuhi lāmakassa kiṃ ettha sigālassā 'ti ayam ettha adhippāyo, bilaṃ pavisā 'ti idaṃ Bodhisatto bheravārammaṇaṃ dassetvā taṃ palāpento āha.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā mahallako sigālo ahosi, dve haṃsapotakā Sāriputta-Moggallānā, rukkhadevatā pana aham evā" 'ti Catumaṭṭajātakaṃ.

                      8. Sīhakoṭṭhukajātaka.
     Sīhaṅgulī sīhanakho ti. Idaṃ Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. Ekadivasaṃ kira Kokāliko aññesu bahussutesu dhammaṃ kathentesu sayam pi kathetukāmo ahosīti sabbaṃ heṭṭhāvuttanayen'; eva vitthāretabbaṃ. Taṃ pana pavattiṃ sutvā Satthā "na bhikkhave Kokāliko idān'; eva attano saddena pākaṭo jāto, pubbe pi pākaṭo ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese sīho hutvā ekāya sigāliyā saddhiṃ saṃvāsam anvāya puttaṃ paṭilabhi. So aṅgulīhi nakhehi kesarena vaṇṇena saṇṭhānenā ti imehi ākārehi pitusadiso ahosi, saddena mātusadiso. Ath'; ekadivasaṃ deve vassitvā vigate sīhesu naditvā sīhakīḷaṃ kīḷantesu so pi tesaṃ antare naditukāmo hutvā sigālikaṃ nādaṃ nadi. Ath'; assa saddaṃ sutvā sīhā tuṇhī ahesuṃ. Tassa saddaṃ sutvā aparo Bodhisattassa sajātiputto "tāta, ayaṃ sīho vaṇṇādīhi amhehi samāno, saddo pan'; assa aññādiso, ko nām'; eso" ti pucchanto paṭhamaṃ gātham āha:

  Ja_II,4.8(=188).1: Sīhaṅgulī sīhanakho sīhapādapatiṭṭhito
                    so sīho sīhasaṃghamhi eko nadati aññathā ti. || Ja_II:73 ||



[page 109]
8. Sīhakoṭṭhukajātaka. (188.) 9. Sihacammajātaka. (189.) 109
     Tattha sīhapādapatiṭṭhito ti sīhapādeh'; eva patiṭṭhito. eko nadati aññathā ti eko va avasesasīhehi asadisena sigālasaddena nadanto aññathā nadati.
     Taṃ sutvā Bodhisatto "tāta esa tava bhātā sigāliyā putto rūpena mayā sadiso saddena mātarā sadiso" ti vatvā sigāliputtaṃ āmantetvā "tāta, tvaṃ ito paṭṭhāya idha vasanto appasaddo vasa, sace puna nadissasi sigālabhāvan te jānissantīti" ovadanto dutiyaṃ gātham āha:

  Ja_II,4.8(=188).2: Mā tvaṃ nadi rājaputta, appasaddo vane vasa,
                    sarena kho taṃ jāneyyuṃ, na hi te pettiko saro ti. || Ja_II:74 ||


     Tattha rājaputtā 'ti sīhassa migarañño putto.
     Imañ ca pana ovādaṃ sutvā puna so nadituṃ nāma na ussahi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sigālo Kokāliko ahosi, sajātiputto Rahulo, migarājā pana aham evā" 'ti. Sīhakoṭṭhukajātakaṃ.

                      9. Sīhacammajātaka.
     N'; etaṃ sīhassa naditan ti. Idam pi Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. So imasmiṃ kāle sarabhaññaṃ bhaṇitukāmo ahosi, Satthā taṃ pavattiṃ sutvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kassakakule nibbattitvā vayappatto kasikammena jīvikaṃ kappesi. Tasmiṃ kāle eko vāṇijo gadrabhabhārakena vohāraṃ karonto vicarati. So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṃ otāretvā gadrabhaṃ sīhacammena pārupitvā sāliyavakhette vissajjeti.


[page 110]
110 II. Dukanipāta. 6 Asadisavagga. (19.)
[... content straddling page break has been moved to the page above ...] Khettarakkhakā taṃ disvā sīho ti saññāya upasaṃkamituṃ na sakkonti. Ath'; ekadivasaṃ so vāṇijo ekasmiṃ gāmadvāre nivāsaṃ gahetvā pātarāsaṃ pacāpento tato gadrabhaṃ sihacammam pārupitvā yavakhettaṃ vissajjesi. Khettarakkhakā sīho ti saññāya taṃ upagantuṃ asakkontā gehaṃ gantvā ārocesuṃ. Sakalagāmavāsino āvudhāni gahetvā saṃkhe dhamentā bheriyo vādentā khettasamīpaṃ gantvā unnadiṃsu. Gadrabho maraṇabhayabhīto gadrabharavaṃ ravi. Ath'; assa gadrabhabhāvaṃ ñatvā Bodhisatto paṭhamaṃ gātham āha:

  Ja_II,4.9(=189).1: N'; etaṃ sīhassa naditaṃ na vyagghassa na dīpino,
                    pāruto sīhacammena jammo nadati gadrabho ti. || Ja_II:75 ||


     Tattha jammo ti lāmako.
     Gāmavāsino pi tassa gadrabhabhāvaṃ ñatvā aṭṭhīni bhañjantā pothetvā sīhacammaṃ ādāya agamaṃsu. Atha so vāṇijo āgantvā taṃ vyasanappattaṃ gadrabhaṃ disvā dutiyaṃ gātham āha:

  Ja_II,4.9(=189).2: Ciram pi kho taṃ khādeyya gadrabho haritaṃ yavaṃ
                    pāruto sīhacammena, ravamāno ca dūsayīti. || Ja_II:76 ||


     Tattha tan ti nipātamattaṃ, ayaṃ gadrabho attano gadrabhabhāvaṃ ajānāpetvā sīhacammena pāruto ciram pi kālaṃ haritaṃ yavaṃ khādeyyā 'ti attho, ravamāno ca dūsayīti attano pana gadrabharavaṃ ravamāno c'; esa attānaṃ dūsayi, n'; atth'; ettha sīhacammassa doso ti.
     Tasmiṃ evaṃ vadante yeva gadrabho tatth'; eva mari.
Vāṇijo pi taṃ pahāya pakkāmi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā gadrabho Kokāliko ahosi, paṇḍitakassako pana aham evā" ti. Sīhacammajātakaṃ.


[page 111]
10. Sīlanisaṃsajātaka. (190.) 111

                      10. Sīlānisaṃsajātaka.
Passa saddhāya sīlassā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ saddhaṃ upāsakaṃ ārabbha kathesi. So kira saddho pasanno ariyasāvako ekadivasaṃ Jetavanaṃ gacchanto sāyaṃ Aciravatītīraṃ gantvā nāvike nāvaṃ tīre ṭhapetvā dhammasavanatthāya gate titthe nāvaṃ adisvā buddhārammaṇaṃ pītiṃ gahetvā nadiṃ otari.
Pādā udakamhi na osīdiṃsu. So paṭhavītale gacchanto viya vemajjhaṃ gatakāle vīcī passi. Ath'; assa buddhārammaṇā pīti mandā jātā, pādā osīdituṃ ārabhiṃsu. So pana buddhārammaṇaṃ pītiṃ daḷhaṃ katvā udakapiṭṭhen'; eva gantvā Jetavanaṃ pavisitvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā "upāsaka kacci maggaṃ āgacchanto appakilamathena āgato sīti" pucchitvā "bhante buddhārammaṇaṃ pītiṃ gahetvā udakapiṭṭhe patiṭṭhaṃ labhitvā paṭhaviṃ maddanto viya āgato 'mhīti" vutte "na kho upāsaka tvaṃ ñeva Buddhaguṇe anussaritvā patiṭṭhaṃ laddho, pubbe pi upāsakā samuddamajjhe nāvāya bhinnāya Buddhaguṇe anussarantā patiṭṭhaṃ labhiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Kassapasammāsambuddhakāle sotāpanno ariyasāvako ekena nahāpitakuṭumbikena saddhiṃ nāvaṃ abhirūhi. Tassa nahāpitassa bhariyā "ayya imassa sukhadukkhaṃ tava bhāro" ti nahāpitaṃ tassa upāsakassa hatthe nikkhipi. Atha sā nāvā sattame divase samuddamajjhe bhinnā. Te pi dve janā ekasmiṃ phalake nipannā ekaṃ dīpakaṃ pāpuṇiṃsu.
Tattha so nahāpito sakuṇe māretvā pacitvā khādanto upāsakassāpi deti. Upāsako "alaṃ mayhaṃ" ti na khādati. So cintesi "imasmiṃ ṭhāne amhākaṃ ṭhapetvā tīṇi saraṇāni aññā patiṭṭhā n'; atthīti" so tiṇṇaṃ ratanānaṃ guṇe anussari.
Ath'; assa anussarantassa anussarantassa tasmiṃ dīpake nibbatto Nāgarājā attano sarīraṃ mahānāvaṃ katvā māpesi.


[page 112]
112 II. Dukanipāta. 4. Asadisavagga. (19.)
Samuddadevatā niyāmako ahosi. Nāvā sattahi ratanehi pūrayittha. Tayo kūpakā indanīlamaṇimayā ahesuṃ, sovaṇṇamayo lakāro, rajatamayāni yottāni, suvaṇṇamayāni padarāni. Samuddadevatā nāvāya ṭhatvā "atthi Jambudīpagāmikā" ti ghosesi.
Upāsako "mayaṃ gamissāmā" 'ti āha. "Tena hi ehi, nāvaṃ abhirūhā" 'ti. So nāvaṃ abhirūhitvā nahāpitaṃ pakkosi. Samuddadevatā "tuyhaṃ yeva labbhati na etassā" ti āha. "Kiṃkāraṇā" ti. "Etassa sīlaguṇācāro n'; atthi, taṃ kāraṇaṃ, ahaṃ hi tuyhaṃ nāvaṃ āhariṃ na etassā" ti. "Hotu, ahaṃ attanā dinnadāne rakkhitasīle bhāvitabhāvanāya etassa pattiṃ dammīti". Nahāpito "anumodāmi sāmīti" āha. Devatā "idāni gaṇhissāmīti" taṃ hi āropetvā ubho pi jane samuddā nikkhametvā nadiyā Bārāṇasiṃ gantvā attano ānubhāvena dvinnaṃ pi tesaṃ gehe dhanaṃ patiṭṭhāpetvā "paṇḍiteh'; eva nāma saddhiṃ saṃsaggo nāma kātabbo ti, sace hi imassa nahāpitassa iminā upāsakena saddhiṃ saṃsaggo na bhavissa samuddamajjhe yeva nassissatīti" paṇḍitasaṃsaggassa guṇaṃ kathayamānā imā gāthā avoca:

  Ja_II,4.10(=190).1: Passa saddhāya sīlassa cāgassa ca ayaṃ phalaṃ:
                    nāgo nāvāya vaṇṇena saddhaṃ vahati upāsakaṃ. || Ja_II:77 ||


  Ja_II,4.10(=190).2: Sabbhir eva samāsetha, sabbhi kubbetha santhavaṃ,
                    sataṃ hi sannivāsena sotthiṃ gacchati nahāpito ti. || Ja_II:78 ||


     Tattha passā 'ti kañci aniyāmetvā passathā 'ti ālapati, saddhāyā 'ti lokiyalokuttarāya sīle, pi es'; eva nayo, cāgassā 'ti deyyadhammapariccāgassa c'; eva kilesapariccāgassa ca, ayaṃ phalan ti idaṃ phalaguṇaṃ ānisaṃsan ti attho, atha vā cāgassa ca phalaṃ passa: ayaṃ nāgo nāvāya vaṇṇenā 'ti evaṃ p'; ettha attho daṭṭhabbo, nāvāya vaṇṇenā ti nāvāya saṇṭhānena, saddhan ti tīsu ratanesu patiṭṭhitasaddhaṃ, sabbhirevā 'ti paṇḍitehi yeva,


[page 113]
1. Ruhakajātaka. (191.) 113
[... content straddling page break has been moved to the page above ...] samāsethā ti ekato āvaseyya upavaseyya vaseyyā 'ti attho, kubbethā 'ti kareyya, santhavan ti mittasanthavaṃ, taṇhāsanthavo pana kenaci saddhiṃ na kātabbo, nahāpito ti nahāpitakuṭumbiko, nahāpito ti pi pāṭho.
     Evaṃ samuddadevatā ākāse ṭhatvā dhammaṃ desetvā ovaditvā Nāgarājānaṃ gaṇhitvā attano vimānam eva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne upāsako sakadāgāmiphale patiṭṭhahi) "Tadā sotāpaṇṇaupāsako parinibbāyi, Nāgarājā Sāriputto ahosi, samuddadevatā aham evā" 'ti. Sīlānisaṃsajātakaṃ. Asadisavaggo catuttho.

5. RUHAKAVAGGA.

                      1. Ruhakajātaka.
     Api ruhakacchinnāpīti. Idaṃ Satthā jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Vatthuṃ Aṭṭhanipāte Indriyajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ "ayan te bhikkhu itthī anatthakārikā, pubbe pi te esā sarājikāya parisāya majjhe lajjāpetvā gehā nikkhamanākāraṃ kāresīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tassa Ruhako nāma purohito ahosi, Ruhakassa purāṇī brāhmaṇī bhariyā. Rājā brāhmaṇassa assabhaṇḍakena alaṃkaritvā assaṃ adāsi. So taṃ assam āruyha rañño upaṭṭhānaṃ gacchati. Atha naṃ alaṃkatassa assassa piṭṭhe nisīditvā gacchantaṃ disvā tahaṃ tahaṃ ṭhitā manussā "aho assassa rūpaṃ, aho asso sobhatīti" assam eva pasaṃsanti. So gehaṃ āgantvā pāsādaṃ āruyha bhariyaṃ āmantesi:


[page 114]
114 II. Dukanipāta. 5. Ruhakavagga. (20.)
"bhadde amhākaṃ asso ativiya sobhati, ubhosu passesu ṭhitā manussā amhākaṃ assam eva vaṇṇentīti". Sā pana brāhmaṇī thokaṃ chinnikā dhuttikadhātukā, tena naṃ evam āha: "ayya tvaṃ assassa sobhanakāraṇaṃ na jānāsi, ayaṃ asso attano alaṃkataṃ assabhaṇḍakaṃ nissāya sobhati, sace tvam pi asso viya sobhitukāmo assabhaṇḍakaṃ piḷandhitvā antaravīthim oruyha asso viya pāde koṭṭayamāno gantvā rājānaṃ passasi rājāpi taṃ vaṇṇayissati manussāpi taṃ ñeva vaṇṇayissantīti".
So ummattakajātiko brāhmaṇo tassā vacanaṃ sutvā "iminā nāma kāraṇen'; esā vadatīti" ajānitvā tathāsaññī hutvā tathā akāsi. Ye ye passanti te te parihāsaṃ karontā "sobhati ācariyo" ti vadiṃsu. Rājā pana naṃ "kiṃ ācariya pittan te kupitaṃ, ummattiko si jāto" ti ādīni vatvā lajjāpesi. Tasmiṃ kāle brāhmaṇo "ayuttakaṃ mayā katan" ti lajjito brāhmaṇiyā kujjhitvā "tāy'; amhi sarājikāya senāya antare lajjāpito ti, pothetvā taṃ nikkaḍḍhissāmīti" gehaṃ agamāsi. Dhuttibrāhmaṇī tassa kujjhitvā āgamanabhāvaṃ ñatvā puretaraṃ ñeva culladvārena nikkhamitvā rājanivesanaṃ gantvā catuhapañcāhaṃ tatth'; eva ahosi. Rājā taṃ kāraṇaṃ ñatvā purohitaṃ pakkosāpetvā "ācariya mātugāmassa nāma doso hoti yeva, brāhmaṇiyā khamituṃ vaṭṭatīti" khamāpanatthāya paṭhamaṃ gātham āha:

  Ja_II,5.1(=191).1: Api Ruhaka-cchinnāpi jiyā sandhiyyate puna,
                    sandhiyyassu purāṇiyā, mā kodhassa vasaṃ gamīti. || Ja_II:79 ||


     Tatthāyaṃ saṃkhepattho: bho Ruhaka nanu chinnāpi dhanujiyā puna sandhiyyati ghaṭīyati, evam tvam pi purāṇiyā saddhiṃ sandhiyyassu, kodhassa vasaṃ mā gamīti


[page 115]
2. Sirikāḷakaṇṇijātaka. (192.) 3. Cullapadumajātaka. (193.) 115
     Taṃ sutvā Ruhako dutiyaṃ gātham āha:

  Ja_II,5.1(=191).2: Vijjamānāsu marūdvāsu vijjamānesu kārisu
                    aññaṃ jiyaṃ karissāma, alaṃ ñeva purāṇiyā ti. || Ja_II:80 ||


     Tass'; attho: mahārāja marucavākesu ca jiyakāresu ca manussesu vijjamānesu aññaṃ jiyaṃ karissāma, imāya jiṇṇāya purāṇiyā jiyāya alaṃ, n'; atthi me koci attho ti.
     Evañ ca pana vatvā taṃ nīharitvā aññaṃ brāhmaṇiṃ ānesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā purāṇī purāṇadutiyakā ahosi, Ruhako ukkaṇṭhitabhikkhu, Bārāṇasirājā pana aham evā" 'ti. Ruhakajātakaṃ.

                      2. Sirikāḷakaṇṇijātaka.
     Itthī siyā rūpavatīti. Idaṃ Sirikāḷakaṇṇijātakaṃ Mahāummaggajātake āvibhavissatīti. Sirikāḷakaṇṇijātakaṃ.

                      3. Cullapadumajātaka.
     Ayam eva sā aham pi so anañño ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
Vatthuṃ Ummadantijātake āvibhavissati. So pana bhikkhu Satthārā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti vutte "saccaṃ Bhagavā" 'ti vatvā "ko pana taṃ ukkaṇṭhāpetīti" vutte "ahaṃ bhante ekaṃ alaṃkatapaṭiyattaṃ mātugāmam disvā kilesānuvattako hutvā ukkaṇṭhito" ti āha. Atha naṃ Satthā "bhikkhu, mātugāmo nāma akataññū mitadūbhī, thaddhahadayā porāṇakapaṇḍitāpi attano dakkhiṇajannulohitaṃ pāyetvā yāvajīvitaṃ dānam pi datvā mātugāmassa cittaṃ na labhiṃsū" 'ti vatvā atītaṃ āhari:


[page 116]
116 II. Dukanipāta. 5. Ruhakavagga. (20.)
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tasmiṃ aggamahesiyā kucchimhi nibbatti, nāmagahaṇadivase c'; assa Padumakumāro ti nāmaṃ akaṃsu.
Tassa aparena cha kaniṭṭhabhātikā ahesuṃ. Te satta pi janā anupubbena vuddhippattā gharāvāsaṃ gahetvā rañño sahāyā viya vicaranti. Ath'; ekadivasaṃ rājā rājaṅgaṇaṃ olokento ṭhito te mahāparivārena rājūpaṭṭhānaṃ āgacchante disvā "ime maṃ vadhitvā rajjaṃ pi gaṇheyyun" ti āsaṃkaṃ uppādetvā te pakkosāpetvā "tātā, tumhe imasmiṃ nagare vasituṃ na labhatha, aññattha gantvā mam'; accayena āgantvā kulasantakaṃ rajjaṃ gaṇhathā" 'ti āha. Te pitu vacanaṃ sampaṭicchitvā roditvā kanditvā attano gharāni gantvā pajāpatiyo ādāya "yattha vā tattha vā gantvā jīvissāmā" 'ti nagarā nikkhamitvā maggaṃ gacchantā ekaṃ kantāraṃ patvā annapānaṃ alabhamānā khudaṃ adhivāsetuṃ asakkontā "mayaṃ jīvamānā itthiyo labhissāmā" 'ti kaniṭṭhassa bhariyaṃ māretvā terasa koṭṭhāse katvā maṃsaṃ khādiṃsu. Bodhisatto ca attano bhariyā ca laddhakoṭṭhāsesu ekaṃ ṭhapetvā ekaṃ dve pi khādiṃsu. Evaṃ cha divase cha itthiyo māretvā maṃsaṃ khādiṃsu. Bodhisatto punadivase ekekaṃ ṭhapetvā cha koṭṭhāse ṭhapesi. Sattame divase "Bodhisattassa bhariyaṃ māressāmā" 'ti vutte Bodhisatto te cha koṭṭhāse tesaṃ datvā "ime cha koṭṭhāse khādatha, sve jānissāmīti" vatvā tesaṃ maṃsaṃ khāditvā niddāyanakāle bhariyaṃ gahetvā palāyi. Sā thokaṃ gantvā "gantuṃ na sakkomi sāmīti" āha. Atha naṃ Bodhisatto khandhenādāya aruṇuggamanavelāya kantārā nikkhami. Sā suriye uggate "pipāsitāmhi sāmīti" āha. Bodhisatto "bhadde udakaṃ n'; atthīti" vatvā punappunaṃ kathite khaggena dakkhiṇajannuṃ paharitvā


[page 117]
3. Cullapadumajātaka. (193.) 117
[... content straddling page break has been moved to the page above ...] "bhadde pānīyaṃ n'; atthi, idaṃ pana me dakkhiṇajannulohitaṃ pivamānā nisīdā" 'ti āha. Sā tathā akāsi. Te anupubbena Mahāgaṅgaṃ patvā pivitvā ca nahātvā ca phalāphalaṃ khāditvā phāsukaṭṭhāne vissamitvā ekasmiṃ Gaṅgānivattane assamapadaṃ māpetvā vāsaṃ kappesuṃ. Ath'; ekadivasaṃ upari Gaṅgāya rājāparādhikaṃ coraṃ hatthapāde ca kaṇṇanāsañ ca chinditvā ekasmiṃ ammaṇake nipajjāpetvā Mahāgaṅgāya pavāhesuṃ. So mahantaṃ aṭṭassaraṃ karonto taṃ ṭhānaṃ pāpuni. Bodhisatto tassa karuṇaṃ paridevitasaddaṃ sutvā "dukkhappatto satto mayi ṭhite mā nassīti" Gaṅgātīraṃ gantvā taṃ uttāretvā assamapadaṃ ānetvā kāsāvadhopanalepanādīhi vaṇapaṭikammaṃ akāsi. Bhariyā pan'; assa "evarūpaṃ nāma koṇṭhaṃ Gaṅgāya āvāhetvā paṭijagganto vicaratīti" vatvā taṃ koṇṭhaṃ jigucchamānā nuṭṭhubhantī vicarati. Bodhisatto tassa vaṇesu saṃvirūḷhesu bhariyāya saddhiṃ taṃ assamapade katvā aṭavito phalāphalāni āharitvā tañ ca bhariyañ ca poseti. Etesu evaṃ vasantesu sā itthi tasmiṃ kuṇṭhe paṭibaddhacittā hutvā tena saddhiṃ anācāraṃ caritvā eten'; upāyena Bodhisattaṃ māretukāmā hutvā evam āha: "sāmi, ahaṃ tumhākaṃ aṃse nisīditvā kantārā nikkhamamānā etaṃ pabbataṃ oloketvā ‘ayye pabbate nibbattadevate sace ahaṃ sāmikena saddhiṃ ārogā jīvitaṃ labhissāmi balikammaṃ te karissāmīti'; āyāciṃ, sā maṃ idāni uttāseti, karom'; assā balikamman" ti. Bodhisatto taṃ māyaṃ ajānanto sādhū 'ti sampaṭicchitvā balikammaṃ sajjetvā tāya balibhājanaṃ gāhāpetvā pabbatamatthakaṃ abhirūhi. Atha naṃ sā evam āha:


[page 118]
118 II. Dukanipāta. 5. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...] "sāmi, devatā no pi tvaṃ ñeva uttamadevatā, paṭhamaṃ tāva taṃ vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditvā pacchā devatāya balikammaṃ karissāmīti" sā Bodhisattaṃ papātābhimukhaṃ ṭhapetvā vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditukāmā viya hutvā piṭṭhipasse ṭhatvā piṭṭhiyaṃ paharitvā papāte pātetvā "diṭṭhā me va paccāmittassa piṭṭhīti" tuṭṭhamānasā pabbatā orohitvā koṇṭhassa santikaṃ agamāsi. Bodhisatto pi papātānusārena pabbatā patanto udumbararukkhamatthake ekasmiṃ akaṇṭake pattasañchanne gumbe laggi, heṭṭhāpabbataṃ pana orohituṃ na sakkā, so udumbarāni khāditvā sākhantare nisīdi. Ath'; eko mahāsarīro godharājā heṭṭhāpabbatapādato abhirūhitvā tasmiṃ udumbare phalāni khādati. So taṃ divasaṃ Bodhisattaṃ disvā palāyi.
Punadivase āgantvā ekasmiṃ passe phalāni khāditvā pakkāmi.
Evaṃ punappunaṃ āgacchanto Bodhisattena saddhiṃ vissāsaṃ āpajjitvā "tvaṃ imaṃ ṭhānaṃ kathaṃ āgato sīti" pucchitvā "iminā nāma kāraṇenā" 'ti vutte "tena hi mā bhāyīti" vatvā Bodhisattaṃ attano piṭṭhiyaṃ nipajjāpetvā otāretvā araññato nikkhamitvā mahāmagge ṭhapetvā "iminā maggena gacchathā" 'ti uyyojetvā araññam eva pāvisi. Bodhisatto ekaṃ gāmakaṃ gantvā tattha vasanto pitu kālakatabhāvaṃ sutvā Bārāṇasiṃ gantvā kulasantake rajje patiṭṭhāya Padumarājā nāma hutvā dasarājadhamme akopetvā dhammena rajjaṃ kārento catusu nagaradvāresu nagaramajjhe nivesanadvāre ti cha dānasālāyo kāretvā devasikaṃ cha satasahassāni vissajjetvā dānaṃ adāsi. Sāpi kho pāpitthi taṃ koṇṭhaṃ khandhe nisīdāpetvā araññā nikkhamitvā manussapathe bhikkhaṃ caramānā yāgubhattaṃ saṃharitvā taṃ koṇṭhaṃ posesi. "Ayaṃ te kiṃ hotīti"


[page 119]
3. Cullapadumajāṭaka. (193.) 119
[... content straddling page break has been moved to the page above ...] pucchiyamānā "ahaṃ etassa mātuladhītā, pitucchāputto me esa, etass'; eva maṃ adaṃsu, sāhaṃ vajjhappattam pi attano sāmikaṃ ukkhipitvā pariharantī bhikkhaṃ caritvā posemīti" āha. Manussā "ayaṃ patibbatā" ti tato paṭṭhāya bahutaraṃ yāgubhattaṃ adaṃsu. Apare naṃ evam āhaṃsu:
"tvaṃ mā evaṃ vicari, Padumarājā Bārāṇasiyaṃ rajjaṃ kāreti, sakala-Jambudīpaṃ saṃkhobhetvā dānaṃ deti, so taṃ disvā tussissati, tuṭṭho te bahuṃ dhanaṃ dassati, tava sāmikaṃ idha nisīdāpetvā gacchathā" 'ti thiraṃ katvā vettapacchiṃ adaṃsu.
Sā anācārā taṃ koṇṭhaṃ vettapacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā Bārāṇasiṃ gantvā dānasālāsu bhuñjamānā vicarati.
Bodhisatto alaṃkatahatthikkhandhavaragato dānaggaṃ gantvā aṭṭhannaṃ vā dasannaṃ vā sahatthā dānaṃ datvā puna gehaṃ gacchati. Sā anācārā taṃ koṇṭhaṃ pacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā tassa gamanamagge aṭṭhāsi. Rājā disvā "kiṃ etan" ti pucchi. "Ekā deva patibbatā" ti. Atha naṃ pakkosāpetvā sañjānitvā koṇṭhaṃ pacchito nīharāpetvā "ayaṃ te kiṃ hotīti" pucchi. Sā "pitucchāputto me deva kuladattiyo sāmiko" ti āha. Manussā taṃ antaraṃ ajānantā "aho patidevatā" ti ādīni vatvā taṃ anācāritthiṃ vaṇṇayiṃsu.
Puna rājā taṃ "ayan te koṇṭho kulladattiko sāmiyo" ti pucchi. Sā rājānaṃ asañjānantī "āma devā" 'ti sūrā hutvā kathesi. Atha naṃ rājā "kiṃ esa Bārāṇasirañño putto, nanu tvaṃ Padumakumārassa bhariyā asukarañño dhītā, asukā nāma mama jannulohitaṃ pivitvā imasmiṃ koṇṭhe paṭibaddhacittā maṃ papāte pātesi, sā dāni tvaṃ nalāṭena maccuṃ gahetvā maṃ mato ti maññamānā imaṃ ṭhānaṃ āgatā, nanu ahaṃ jīvāmīti"


[page 120]
120 II. Dukanipāta. 2. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...] vatvā amacce āmantetvā "bho amaccā, nanu ahaṃ tumhehi puṭṭho evaṃ kathesi: ‘mama cha kaniṭṭhabhātikā cha itthiyo māretvā maṃsaṃ khādiṃsu, ahaṃ pana mayhaṃ bhariyaṃ ārogaṃ katvā Gaṅgātīraṃ netvā assamapade vasanto ekaṃ vajjhappattaṃ koṇṭhaṃ uttāretvā paṭijaggiṃ, sā itthi paṭibaddhacittā maṃ pabbatapāde papātesi, ahaṃ attano mettacittatāya jīvitaṃ labhin'; ti, yāya ahaṃ pabbatā pātito na sā aññā esā dussīlā, so pi vajjhappatto koṇṭho na añño ayam evā" 'ti vatvā imā gāthā avoca:

  Ja_II,5.3(=193).1: Ayam eva sā aham pi so anañño,
                    ayam eva so hatthacchinno anañño
                    yam āha ‘komārapatī maman'; ti,
                    vajjh'; itthiyo, n'; atthi itthīsu saccaṃ. || Ja_II:81 ||


  Ja_II,5.3(=193).2: Imañ ca jammaṃ musalena hantvā
                    luddaṃ chavaṃ paradārūpaseviṃ
                    imissā ca naṃ pāpapatibbatāya
                    jīvantiyā chindatha kaṇṇanāsan ti. || Ja_II:82 ||


     Tattha yam āha komārapatī maman ti yaṃ ca sā ayaṃ me komārapati kuladattiyo sāmiko ti āha ayam eva so anañño, yam āhu komārapatīti pi pāṭho, ayam eva hi potthakesu likhito, tassāpi ayam ev'; attho, vacanavipallāso pan'; ettha veditabbo, yaṃ hi raññā vuttaṃ tad eva idha āgataṃ, vajjhitthiyo ti itthiyo nāma vajjhā vadhitabbā, evaṃ n'; atthi itthīsu saccan ti etāsu sabhāvo nām'; eko n'; atthi, imaṃ jamman ti ādi ubhinnam pi tesaṃ daṇḍāropanavasena vuttaṃ, tattha jamman ti lāmakan, musalena hantvā ti musalena hanitvā pothetvā atthīni bhañjantā cuṇṇavicuṇṇaṃ katvā, luddantidāruṇaṃ, chavanti guṇābhāvena nijjīvaṃ matasadisaṃ, imissā ca nan ti ettha nan ti nipātamattaṃ imissā ca pāpapatibbatāya anācārāya dussīlāya jīvantiyā va kaṇṇanāsaṃ chindathā 'ti attho.


[page 121]
4. Maṇicorajātaka. (194.) 121
[... content straddling page break has been moved to the page above ...]
     Bodhisatto kodhaṃ adhivāsetuṃ asakkonto evaṃ tesaṃ daṇḍaṃ āṇāpetvāpi na tathā kāresi, kopaṃ pana mandaṃ katvā yathā sā pacchiṃ sīsato oropetuṃ na sakkoti evaṃ gāḷhaṃ bandhāpetvā koṇṭhaṃ tattha pakkhipāpetvā attano vijitā nīharāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetva jātakam samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā cha bhātaro aññatarā therā ahesuṃ, bhariyā Ciñcamānavikā, koṇṭho Devadatto, godharājā Ānando, Padumarājā pana aham evā" 'ti. Cullapadumajātakaṃ.

                      4. Maṇicorajātaka.
     Na santi devā pavasanti nūnā 'ti. Idaṃ Satthā Veḷuvane viharanto parisakkanaṃ Devadattaṃ ārabbha kathesi.
Devadatto vadhāya parisakkatīti sutvā "na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ vadhāya parisakkati yeva, parisakkanto pi pana maṃ vadhituṃ na sakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasito avidūre gāmake gahapatikule nibbatti.
Ath'; assa vayappattassa Bārāṇasito kuladhītaraṃ ānesuṃ. Sā piyā ahosi abhirūpā dassanīyā devaccharā viya pupphalatā viya laḷamānā mattakinnarī viya ca Sujātā ti nāmena patibbatā sīlācārasampannā vattasampannā, niccakālaṃ pi 'ssā pativattaṃ sassuvattaṃ sasuravattañ ca kataṃ eva hoti, sā Bodhisattassa piyā ahosi manāpā. Iti te ubho pi pamodamānā ekacittā samaggavāsaṃ vasiṃsu.


[page 122]
122 II. Dukānipata. 5 Ruhakavagga. (0.)
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ Sujātā "mātāpitaro daṭṭhukām'; {amhīti}" Bodhisattassa ārocesi. So "sādhu bhadde, maggapātheyyaṃ pahonakaṃ paṭiyādehīti" khajjakavikatiṃ pacāpetvā khajjakādīni yānake ṭhapetvā yānakaṃ pājento yānakassa purato ahosi, itarā pacchato. Te nagarasamīpaṃ gantvā yānakaṃ mocetvā nahātvā bhuñjiṃsu. Puna Bodhisatto yānakaṃ yojetvā purato nisīdi, Sujātā vatthāni parivattetvā alaṃkaritvā pacchato nisīdi.
Yānakassa antonagaraṃ paviṭṭhakāle Bārāṇasirājā hatthikkandhavaragato nagaraṃ padakkhiṇaṃ karonto taṃ padesaṃ agamāsi. Sujātā otaritvā yānakassa pacchato padasā pāyāsi.
Rājā taṃ disvā tassā rūpasampattiyā ākaḍḍhiyamānalocano paṭibaddhacitto hutvā ekaṃ amaccaṃ "gaccha etissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhīti" pesesi. So gantvā tassā sassāmikabhāvaṃ ñatvā "sassāmikā kira deva, yānake nisinno puriso etissā sāmiko" ti āha. Rājā paṭibaddhacittataṃ vinodetuṃ asakkonto kilesāturo hutvā "ekena naṃ upāyena mārāpetvā itthiṃ gahessāmīti" cintetvā ekaṃ purisaṃ āmantetvā "gaccha bho, imaṃ cūḷāmaṇiṃ vīthiṃ gacchanto viya hutvā etassa purisassa yānake pakkhipitvā ehīti" cūḷāmaṇiṃ datvā uyyojesi. So "sādhū" 'ti taṃ gahetvā gantvā yānake ṭhapetvā "ṭhapito me devā" 'ti āgantvā ārocesi. Rājā "cūḷāmaṇi me naṭṭho" ti āha. Manussā ekakolāhalaṃ akaṃsu. Rājā "sabbadvārāni pidahitvā sañcāraṃ chinditvā coraṃ pariyesathā" 'ti āha. Rājapurisā tathā akaṃsu. Nagaraṃ ekaṃ saṃkhobhaṃ ahosi. Itaro puriso manusse gahetvā Bodhisattassa santikaṃ gantvā "bho, yānakaṃ ṭhapehi, rañño cūḷāmaṇi naṭṭho,


[page 123]
4. Maṇicorajātaka. (194.) 123
[... content straddling page break has been moved to the page above ...] yānakaṃ sodhessāmā" 'ti so yānakaṃ sodhento attanā ṭhapitamaṇiṃ gahetvā Bodhisattaṃ gahetvā "maṇicoro" ti hatthehi ca pādehi ca pothetvā pacchābāhaṃ bandhitvā netvā "ayaṃ maṇicoro" ti rañño dassesuṃ. Rājā "sīsam assa chindathā" 'ti āṇāpesi. Atha naṃ rājapurisā catukke kasāhi tāḷentā dakkhiṇadvārena nagarā nikkhamāpesuṃ. Sujātāpi yānakaṃ pahāya bāhā paggayha paridevamānā "sāmi, maṃ nissāya imaṃ dukkhaṃ patto sīti" paridevamānā pacchato pacchato agamāsi. Rājapurisā "sīsam assa chindissāmā" 'ti Bodhisattaṃ uttānaṃ nipajjāpesuṃ.
Taṃ disvā Sujātā attano sīlaguṇaṃ āvajjitvā "n'; atthi vata maññe imasmiṃ loke sīlavantānaṃ viheṭhanake pāpasāhasikamanusse nisedhetuṃ samatthā devatā nāmā" 'ti ādīni paridevamānā paṭhamaṃ gātham āha:

  Ja_II,5.4(=194).1: Na santi devā, pavasanti nūna,
                    na hi nūna santi idha lokapālā,
                    sahasā karontānaṃ asaññatānaṃ
                    na hi nūna santi paṭisedhitāro ti. || Ja_II:83 ||


     Tattha na santi devā ti imasmiṃ loke sīlavantānaṃ olokanakā pāpānañ ca nisedhanakā na santi nūna devā ti, pavasanti nūnā 'ti evarūpesu vā kiccesu uppannesu nūna pavasanti pavāsaṃ gacchanti, idha lokopālā ti imasmiṃ loke lokapālakasammatā samaṇabrāhmaṇāpi sīlavantānaṃ anuggahakā na hi nūna santi, sahasā karontānaṃ asaññatānan ti sahasā avīmaṃsitvā sāhasikaṃ kammaṃ karontānaṃ dussīlānaṃ, paṭisedhitāro ti "evarupaṃ kammaṃ mā karittha, na labbhā etaṃ kātun" ti paṭisedhentā ti.
     Evaṃ tāya sīlasampannāya paridevamānāya Sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi. Sakko "ko nu kho maṃ Sakkattato cāvetukāmo" ti āvajjanto imaṃ kāraṇaṃ ñatvā "Bārāṇasirājā atipharusaṃ kammaṃ karoti,


[page 124]
124 II. Dukanipāta. 5. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...] sīlasampannaṃ Sujātaṃ kilameti, gantuṃ dāni me vaṭṭatīti" devalokā oruyha attano ānubhāvena hatthipiṭṭhe nisīditvā gacchantaṃ pāparājānaṃ hatthito otāretvā dhammagaṇḍikāya uttānaṃ nipajjāpetvā Bodhisattaṃ ukkhipitvā sabbālaṃkārehi alaṃkaritvā rājavesaṃ gāhāpetvā hatthikhandhe nisīdāpesi. Pharasuṃ ukkhipitvā sīsaṃ chindantā rañño sīsaṃ chindiṃsu, chinnakāle yeva c'; assa rañño sīsabhāvaṃ jāniṃsu. Sakko devarājā dissamānakasarīren'; eva Bodhisattassa santikaṃ gantvā Bodhisattassa rājābhisekaṃ katvā Sujātāya ca aggamahesiṭṭhānaṃ dāpesi. Amaccā c'; eva brāhmaṇagahapatikādayo ca Sakkaṃ devarājānaṃ disvā "adhammikarājā mārito, idāni amhehi sakkadattiko dhammikarājā laddho" ti somanassappattā ahesuṃ.
Sakko pi ākāse ṭhatvā "ayaṃ vo sakkadattiko rājā ito paṭṭhāya dhammena rajjaṃ kāressati, sace hi rājā adhammiko hoti devo akāle vassati kāle na vassati, chātakabhayaṃ rogabhayaṃ satthabhayan ti imāni tīṇi bhayāni upagatān'; eva hontīti" ovadanto dutiyaṃ gātham āha:

  Ja_II,5.4(=194).2: Akāle vassatī tassa, kāle tassa na vassati,
                    saggā ca cavati ṭhānā, nanu so tāvatā hato ti. || Ja_II:84 ||


     Tattha akāle ti adhammikassa rañño rajje ayutte kāle sassānaṃ pakkakāle vā lāyanamaddanādikāle vā devo vassati, kāle ti yuttapayuttakāle vapanakāle taruṇasassakāle gabbhagahaṇakāle ca na vassati, saggā cavati ṭhānā ti saggasaṃkhātā ṭhānā devalokā ti attho, adhammikarājā hi appaṭilābhavasena devalokā cavati nāma, sagge pi vā rajjaṃ karonto adhammikarājā tato cavatīti pi attho, nanu so tāvatā hato ti nanu so adhammikarājā ettakena hato hotīti, atha vā ekaṃsavācī ettha nukāro:


[page 125]
5. Pabbatūpattharajātaka. (195.) 125
[... content straddling page break has been moved to the page above ...] n'; eso ekaṃsena ettāvatā hato, aṭṭhasu pana mahānirayesu soḷasasu ussadanirayesu dīgharattaṃ so haññissatīti ayam ettha attho.
     Evaṃ Sakko mahājanassa ovādaṃ datvā attano devaṭṭhānam eva agamāsi. Bodhisatto pi dhammena rajjaṃ kāretvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā adhammikarājā Devadatto ahosi, Sakko Anuruddho, Sujātā Rāhulamātā, sakkadattiyarājā pana aham evā 'ti. Maṇicorajātakaṃ.

                      5. Pabbatūpattharajātaka.
     Pabbatūpatthare ramme ti. Idaṃ Satthā Jetavane viharanto Kosalarājānaṃ ārabbha kathesi. Kosalarañño kira eko amacco antepure padussi. Rājā parivīmaṃsamāno taṃ tattato ñatvā "Satthu ārocessāmīti" Jetavanaṃ gantvā Satthāraṃ vanditvā "bhante, amhākaṃ antepure eko amacco padussi, tassa kiṃ kātuṃ vaṭṭatīti" pucchi. Atha naṃ Satthā "upakārako te mahārāja so ca amacco sā ca itthi piyā" ti pucchitvā "āma bhante, ativiya upakārako, sakalaṃ rājakulaṃ sandhāreti, sāpi me itthī piyā" ti vutte "mahārāja, ‘attano upakāresu sevakesu piyāsu ca itthīsu dubbhituṃ na sakkā'; ti pubbe pi rājāno paṇḍitānaṃ kathaṃ sutvā majjhattā va ahesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Ath'; assa rañño eko amacco antepure padussi. Rājā taṃ tattato ñatvā "amacco pi me bahūpakāro, ayaṃ itthī pi piyā, dve pi ime nāsetuṃ na sakkā,


[page 126]
126 II. Dukanipāta. 5. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...] paṇḍitāmaccaṃ pañhaṃ pucchitvā sace sahitabbaṃ bhavissati sahissāmi, noce na sahissāmīti" Bodhisattaṃ pakkosāpetvā āsanaṃ datvā "paṇḍita, pañhaṃ pucchissāmīti" vatvā "puccha mahārāja, vissajjissāmīti" vutte pañhaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_II,5.5(=195).1: Pabbatūpatthare ramme jātā pokkharaṇī sivā,
                    taṃ sigālo apāpāsi jānaṃ sīhena rakkhitan ti. || Ja_II:85 ||


     Tattha pabbatūpatthare ti Himavantapabbatapāde pattharitvā ṭhite aṅgaṇaṭṭhāne ti attho, jātā pokkharaṇī sivā ti sītalā madhurodakapokkharaṇī nibbattā, api ca pokkharasañchannā nadī pi pokkharaṇī yeva, apāpāsīti apa iti upasaggo apāsīti attho, jānaṃ sīhena rakkhitan ti sā pokkharaṇī sīhaparibhogā sīhena rakkhitā, so pi taṃ sigālo sīhena rakkhitā ayan ti jānanto va apāsi, tvaṃ kiṃ maññasi sigālo sīhassa abhāyitvā piveyya evarūpaṃ pokkharaṇin ti ayam ettha adhippāyo.
     Bodhisatto "addhā etassa antepure eko amacco paduṭṭho bhavissatīti" ñatvā dutiyaṃ gātham āha:

  Ja_II,5.5(=195).2: Pivanti va mahārāja sāpadāni mahānadiṃ,
                    na tena anadī hoti, khamassu yadi te piyā ti. || Ja_II:86 ||


     Tattha sāpadānīti na kevalaṃ sigālo va avasesāni pi sunakhassabilālamigādīni sabbasāpadāni taṃ pokkharasañchannattā pokkharaṇīti laddhanāmaṃ nadiṃ pivant'; eva, na tena anadī hotīti nadiyam pi dipadacatuppadāpi ahimacchāpi sabbe pipāsitā pānīyaṃ pivanti, na sā tena kāraṇena anadī nāma hoti, nāpi ucchiṭṭhanadī, kasmā: sabbesaṃ sādhāraṇattā, yathā ca nadī yena kenaci pītā na dussati evaṃ itthī pi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ gatā n'; eva anitthī hoti, kasmā: sabbesaṃ sādhāraṇabhāvena, nāpi ucchiṭṭhitthī, kasmā: odakantikatāya suddhabhāvena, khamassu yadi te piyā ti yadi pana te sā itthī piyā so ca amacco bahūpakāro tesaṃ ubhinnam pi khamatha, majjhattabhāve tiṭṭhathā 'ti.


[page 127]
6. Valāhassajātaka. (196.) 127
     Evaṃ Mahāsatto rañño ovādaṃ adāsi. Rājā tassa ovāde ṭhatvā "puna evarūpaṃ pāpakammaṃ mā karitthā" 'ti vatvā ubhinnam pi khami. Tato paṭṭhāya te oramiṃsu. Rājāpi dānādīni puññāni katvā jīvitapariyosāne saggapadaṃ pūresi.
     Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ {ubhinnam} pi khamitvā majjhatto ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rājā Ānando ahosi, paṇḍitāmacco pana aham evā" 'ti. Pabbatūpattharajātakaṃ.

                      6. Valāhassajātaka.
     Ye na kāhanti ovādan ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhikkhu Satthārā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti puṭṭho "saccan" ti vatvā "kiṃkāraṇā" ti vutte "ekaṃ alaṃkatamātugāmaṃ disvā kilesavasenā" 'ti āha. Atha naṃ Satthā "itthiyo nām'; etā bhikkhu attano rūpasaddagandharasaphoṭṭhabbehi c'; eva itthikuttavilāsehi ca purise palobhetvā attano vase katvā vasaṃ upagatabhāvaṃ ñatvā sīlavināsañ c'; eva dhanavināsañ ca pāpanaṭṭhena yakkhiniyo ti vuccanti, pubbe pi hi yakkhiniyo itthikuttena ekaṃ purisasatthaṃ upasaṃkamitvā vāṇijake upalobhetvā attano vase katvā puna aññe purise disvā te sabbe pi jīvitakkhayaṃ pāpetvā ubhohi hanukapassehi lohitena paggharantena murumurāpetvā khādiṃsū" ti vatvā atītaṃ āhari:
     Atīte Tambapaṇṇidīpe Sirīsavatthun nāma yakkhanagaraṃ ahosi. Tattha yakkhiniyo vasiṃsu. Tā bhinnanāvānaṃ āgatakāle alaṃkatapaṭiyattā khādaniyaṃ bhojaniyaṃ gāhāpetvā dāsigaṇaparivutā dārake aṃkenādāya vāṇije upasaṃkamanti


[page 128]
128 II. Dukanipāta. 5. Ruhakavagga. (20.)
Tesaṃ "manussavāsaṃ āgat'; amhā" 'ti sañjānanatthaṃ tattha tattha kasigorakkhādīni karonte manusse gogaṇe sunakhe ti evam ādīni dassenti, vāṇijānaṃ santikaṃ gantvā "imaṃ yāguṃ pivatha, bhattaṃ bhuñjatha, khādaniyaṃ khādathā" 'ti vadanti.
Vāṇijā ajānantā tāhi dinnaṃ paribhuñjanti. Atha tesaṃ khāditvā bhuñjitvā vissamitakāle paṭisanthāraṃ karonti. "Tumhe katthavāsikā, kuto āgatā, kahaṃ gacchissatha, kena kammena idhāgat'; atthā" 'ti pucchanti, "bhinnanāvā hutvā idhāgat'; amhā" 'ti vutte ca "sādhu ayyā, amhākam pi sāmikānaṃ nāvaṃ abhirūhitvā gatānaṃ tīṇi saṃvaccharāni atikkantāni, te matā bhavissanti, tumhe pi vāṇijā yeva, mayaṃ tumhākaṃ pādaparicārikā bhavissāmā" 'ti vatvā te vāṇije itthikuttabhāvavilāsehi palobhetvā yakkhanagaraṃ netvā sace paṭhamagahitā manussā atthi te devasaṃkhalikāya bandhitvā kāraṇaghare pakkhipanti.
Attano vasanaṭṭhāne bhinnanāvamanusse alabhantiyo pana parato Kalyāṇiṃ orato Nāgadīpan ti evaṃ samuddatīraṃ anuvicaranti, ayaṃ tāsaṃ dhammatā. Ath'; ekadivasaṃ pañcasatā bhinnanāvā vāṇijā tāsaṃ nagarasamīpe uttariṃsu. Tā tesaṃ santikaṃ gantvā palobhetvā yakkhanagaraṃ ānetvā paṭhamagahitamanusse devasaṃkhalikāya bandhitvā kāraṇaghare pakkhipitvā jeṭṭhakayakkhinī jeṭṭhakavāṇijaṃ sesā sese ti tā pañcasatā yakkhiniyo te pañcasate vāṇije attano sāmike akaṃsu.
Atha sā jeṭṭhayakkhinī rattibhāge vāṇije niddaṃ gate uṭṭhāya gantvā kāraṇaghare manusse māretvā maṃsaṃ khāditvā āgacchati. Sesāpi tath'; eva karonti. Jeṭṭhayakkhiniyā manussamaṃsaṃ khāditvā āgatakāle sarīraṃ sītalaṃ hoti. Jeṭṭhavāṇijo parigaṇhanto tassā yakkhinibhāvaṃ ñatvā "imā pañcasatāpi yakkhiniyo bhavissanti,


[page 129]
6. Valāhassajātaka. (196.) 129
[... content straddling page break has been moved to the page above ...] amhehi palāyituṃ vaṭṭatīti" punadivase pāto va mukhadhovanatthāya gantvā sesavāṇijānaṃ ārocesi:
"imā yakkhiniyo na mānusiyo, aññesaṃ bhinnanāvānaṃ āgatakāle te sāmike katvā amhe khādissanti, etha amhe palāyāmā" 'ti tesu aḍḍhateyyasatā "mayaṃ etā vijahituṃ na sakkhissāma, tumhe gacchatha, mayaṃ na palāyissāmā" 'ti āhaṃsu.
Jeṭṭhavāṇijo attano vacanakare aḍḍhateyyasate gahetvā tāsaṃ bhīto palāyi. Tasmiṃ pana kāle Bodhisatto valāhassayoniyaṃ nibbatti, sabbaseto kākasīso muñjakeso iddhimā vehāsaṃgamo ahosi. So Himavantato ākāse uppatitvā Tambapaṇṇidīpaṃ gantvā tattha Tambapaṇṇisare pallale sayaṃjātasāliṃ khāditvā gacchati, evaṃ gacchanto va "janapadaṃ gantukāmā atthi, janapadaṃ gantukāmā atthīti" tikkhattuṃ karuṇāya paribhāvitaṃ mānusivācaṃ bhāsati. Te tassa vacanaṃ sutvā upasaṃkamitvā añjalim paggayha "sāmi mayaṃ janapadaṃ gamissāmā" 'ti {āhaṃsu}. "Tena hi mayhaṃ piṭṭhiṃ abhirūhathā" 'ti. Ath'; ekacce abhirūhiṃsu ekacce vāladhiṃ gaṇhiṃsu ekacce añjalim paggahetvā aṭṭhaṃsu yeva. Bodhisatto antamaso añjalim paggahetvā ṭhite sabbe pi te aḍḍhateyyasate vāṇije attano ānubhāvena janapadaṃ netvā sakasakaṭṭhānesu patiṭṭhāpetvā attano vasanaṭṭhānaṃ agamāsi. Tāpi kho yakkhiniyo aññesaṃ āgatakāle te tattha ohīnake aḍḍhateyyasate manusse vadhitvā khādiṃsu.
     Satthā bhikkhū āmantetvā "bhikkhave, yathā te yakkhinīnaṃ vasaṃ gatā vāṇijā jīvitakkhayaṃ pattā vālāhassarājassa vacanakarā sakasakaṭṭhānesu patiṭṭhitā evam evaṃ Buddhānaṃ ovādaṃ akarontā bhikkhū pi bhikkhuniyo pi upāsakāpi upāsikāyo pi catusu apāyesu pañcavidhabandhanakammakaraṇaṭṭhānādīsu mahadukkhaṃ pāpuṇanti,


[page 130]
130 II. Dukanipāta. 5. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...] ovādakarā pana tisso kulasampattiyo cha kāmasagge vīsati brahmaloke ti imāni c'; eva ṭhānāni patvā Amatamahānibbānaṃ sacchikatvā mahantaṃ sukhaṃ anubhavantīti" vatvā abhisambuddho hutvā imā gāthā avoca:

  Ja_II,5.6(=196).1: Ye na kāhanti ovādaṃ narā Buddhena desitaṃ
                    vyasanan te gamissanti rakkhasīhi va vāṇijā. || Ja_II:87 ||


  Ja_II,5.6(=196).2: Ye ca kāhanti ovādaṃ narā Buddhena desitaṃ
                    sotthiṃ pāraṃ gamissanti vālāheneva vāṇijā ti. || Ja_II:88 ||


     Tattha ye na kāhantīti ye na karissanti, vyasanan te gamissantīti te mahāvināsaṃ pāpuṇissantīti, rakkhasīhi va vāṇijā ti rakkhasīhi palobhitavāṇijā viya, sotthiṃ pāraṃ gamissantīti anantarāyena nibbānaṃ pāpuṇissanti, vālāheneva vāṇijā ti vālāhen'; eva āgacchathā 'ti vuttā tassa vacanakarā vāṇijā viya, yathā hi te samuddapāraṃ gantvā sakaṭṭhānāni agamaṃsu evaṃ Buddhānaṃ ovādakarā saṃsārapāraṃ nibbānaṃ gacchantīti Amatamahānibbānena dhammadesanāya kūṭaṃ gaṇhi.
     Iti Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi, aññe pi bahū sotāpattisakadāgamianāgāmiarahattaphalāni pāpuṇiṃsu) "Tadā vālāhassarājassa vacanakarā aḍḍhateyyasatā vāṇijā Buddhaparisā ahesuṃ, vālāhassarājā pana aham evā" 'ti.
Vālāhassajātakaṃ.

                      7. Mittāmittajātaka.
     Na naṃ umhayate disvā ti. Idaṃ Satthā Sāvatthiyaṃ viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Aññataro bhikkhu "mayā gahite mayhaṃ upajjhāyo na kujjhissatīti" upajjhāyena ṭhapitaṃ vissāsena ekaṃ vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ katvā pacchā upajjhāyaṃ āpucchi. Atha naṃ upajjhāyo "kiṃkāraṇā gaṇhīti" vatvā "mayā gahite na kujjhissatīti tumhākaṃ vissāsenā" 'ti vutte "ko mayā saddhiṃ tuyhaṃ vissāso nāmā" 'ti vatvā kuddho uṭṭhahitvā pahari.


[page 131]
7. Mittāmittajātaka. (197.) 131
[... content straddling page break has been moved to the page above ...] Tassa sā kiriyā bhikkhūsu pākaṭā jātā. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asuko kira daharako upajjhāyassa vissāsena vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ akāsi, atha naṃ upajjhāyo ‘ko mayā saddhiṃ tuyhaṃ vissāso nāmā'; 'ti vatvā kuddho uṭṭhahitvā paharīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa bhikkhu attano saddhivihārikena saddhiṃ avissāsiko, pubbe pi avissāsiko yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule {nibbattitvā} vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā gaṇasatthā hutvā Himavantapadese vāsaṃ kappesi. Tasmiṃ isigaṇe eko tāpaso Bodhisattassa vacanaṃ akatvā ekaṃ matamātikaṃ hatthipotakaṃ paṭijaggi. Atha naṃ so vuddhippatto māretvā araññaṃ pāvisi. Tassa sarīrakiccaṃ katvā isigaṇo Bodhisattaṃ parivāretvā "bhante kena nu kho kāraṇena mittabhāvo vā amittabhāvo vā sakkā jānitun" ti pucchi. Bodhisatto "iminā va kāraṇenā" 'ti ācikkhanto imā gāthā avoca:

  Ja_II,5.7(=197).1: Na naṃ umhayate disvā na ca naṃ paṭinandati
                    cakkhūni c'; assa na dadāti paṭilomañ ca vattati. || Ja_II:89 ||


  Ja_II,5.7(=197).2: Ete bhavanti ākārā amittasmiṃ patiṭṭhitā
                    yehi amittaṃ jāneyya disvā ca sutvā ca paṇḍito ti. || Ja_II:90 ||


     Tattha na naṃ umhayate disvā ti yo hi yassa amitto hoti so taṃ puggalaṃ disvā na umhayate hasitaṃ na karoti pahaṭṭhākāraṃ na dasseti, na ca naṃ paṭinandatīti tassa vacanaṃ sutvāpi taṃ puggalaṃ na paṭinandati sādhu subhāsitan ti nābbhanumodati,


[page 132]
132 II. Dukanipāta. 5. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...] cakkhūni cassa na dadātīti cakkhunā cakkhuṃ āharitvā pamukho hutvā na oloketi, aññato cakkhūni harati, paṭilomañ ca vattatīti tassa kāyakammaṃ vacīkammam pi na roceti paṭilomaṃ gāhaṃ gaṇhati paccanīkaṃ gāhaṃ, ākārā ti kāraṇāni, yehi amittan ti yehi kāraṇehi, tāni kāraṇāni disvā ca sutvā ca paṇḍito puggalo ayaṃ me amitto ti jāneyya, tato viparītehi pana mittabhāvo jānitabbo ti.
     Evaṃ Bodhisatto mittāmittabhāvakāraṇāni ācikkhitvā Brahmavihāre bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā hatthiposakatāpaso saddhivihāriko ahosi, hatthi upajjhāyo, isigaṇo Buddhaparisā, gaṇasatthā pana aham evā" 'ti. Mittāmittajātakaṃ.

                      8. Rādhajātaka.
     Pavāsā āgato tātā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira Satthārā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti puṭṭho "saccaṃ bhante" ti vatvā "kiṃkāraṇā" ti vutte "ekaṃ alaṃkataitthiṃ disvā kilesavasenā" 'ti āha. Atha naṃ Satthā "mātugāmo nāma bhikkhu na sakkā rakkhituṃ, pubbe dovārike ṭhapetvā rakkhantāpi rakkhituṃ na sakkhiṃsu, kin te itthiyā, laddhāpi rakkhituṃ na sakkā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sukayoniyaṃ nibbatti, Rādho ti 'ssa nāmaṃ, kaniṭṭhabhātā pan'; assa Poṭṭhapādo nāma. Te ubho pi taruṇakāle yeva eko luddako gahetvā Bārāṇasiyaṃ aññatarassa brāhmaṇassa adāsi. Brāhmaṇo te puttaṭṭhāne ṭhapetvā paṭijaggi.


[page 133]
8. Rādhajātaka. (198.) 133
Brāhmaṇassa pana brāhmaṇī arakkhitā dussīlā. So vohārakaraṇatthāya gacchanto te sukapotake āmantetvā "tāta, ahaṃ vohāratthāya gacchāmi, kāle vikāle vā tumhākaṃ mātu karaṇakammaṃ olokeyyāthā ti, aññassa purisassa gamanabhāvaṃ vā āgamanabhāvaṃ vā jāneyyāthā" 'ti brāhmaṇiṃ sukapotake paṭicchāpetvā agamāsi. Sā tassa nikkhantakālato paṭṭhāya anācāraṃ cari, rattim pi divāpi āgacchantānañ ca gacchantānañ ca pamāṇaṃ n'; atthi. Taṃ disvā Poṭṭhapādo Rādhaṃ pucchi: "brāhmaṇo imaṃ brāhmaṇiṃ amhākaṃ niyyādetvā gato, ayañ ca pāpakammaṃ karoti, vadāmi nan" ti.
Rādho "mā vadīti" āha. So tassa vacanaṃ agahetvā "amma kiṃkāraṇā pāpakammaṃ karosīti" āha. Sā taṃ māretukāmā hutvā "tāta, tvaṃ nāma mayhaṃ putto, ito paṭṭhāya na karissāmīti, ehi tāta tāvā" 'ti piyāyamānā viya naṃ pakkositvā āgataṃ gahetvā "tvaṃ maṃ ovadasi, attano pamāṇaṃ na jānāsīti" gīvaṃ gahetvā māretvā uddhanantaresu pakkhipi.
Brāhmaṇo āgantvā vissamitvā Bodhisattaṃ "kiṃ tāta Rādha mātā vo anācāraṃ karoti na karotīti" pucchanto paṭhamaṃ gātham āha:

  Ja_II,5.8(=198).1: Pavāsā āgato tāta idāni na cirāgato,
                    kaccin nu tāta te mātā na aññam upasevatīti. || Ja_II:91 ||


     Tass'; attho: ahaṃ tāta pavāsā āgato so c'; amhi idān'; eva āgato na cirāgato, tena pavattiṃ ajānanto taṃ pucchāmi: kaccin nu tāta te mātā aññaṃ purisaṃ na upasevatīti.
     Rādho "tāta paṇḍitā nāma bhūtaṃ vā abhūtaṃ vā aniyyānikaṃ nāma na kathentīti" ñāpento dutiyaṃ gātham āha:


[page 134]
134 II. Dukanipāta. 5. Ruhakavagga. (20.)

  Ja_II,5.8(=198).2: Na kho pan'; etaṃ subhaṇaṃ giraṃ {saccupasaṃhitaṃ},
                    sayetha Poṭṭhapādo va mummure upakūsito. || Ja_II:92 ||


     Tattha giran ti vacanaṃ, vacanaṃ hi yathā idāni girā evaṃ tadā giran ti vuccati, so hi sukapotako liṅgaṃ anādiyitvā evam āha, ayaṃ pan'; ettha attho:
tāta paṇḍitena nāma saccupasaṃhitaṃ yathābhūtaṃ atthayuttaṃ sabhāvavācam pi aniyyānikaṃ na subhaṇaṃ, aniyyānikañ ca saccaṃ bhaṇanto sayetha Poṭṭhapādo va mummure upakūsito ti yathā Poṭṭhapādo kukkule jhāmo sayati evaṃ sayeyyā ti, upakūjito ti pi pāṭho, ayam ev'; attho.
     Evaṃ Bodhisatto brāhmaṇassa dhammaṃ desetvā "mayāpi imasmiṃ ṭhāne vasituṃ na sakkā" ti brāhmaṇaṃ āpucchitvā araññam eva pāvisi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā Poṭṭhapādo Ānando ahosi, Rādho pana aham evā" 'ti. Rādhajātakaṃ.

                      9. Gahapatijātaka.
     Ubhayam me na khamatīti. Idaṃ Satthā jetavane viharanto ukkaṇṭhitam eva ārabbha kathesi, kathento ca "mātugāmo nāma arakkhiyo, pāpaṃ katvā yena ten'; upāyena sāmikaṃ vañceti yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe gahapatikule nibbattitvā vayappatto gharāvāsaṃ gaṇhi. Tassa bhariyā dussīlā gāmabhojanakena saddhiṃ anācāraṃ carati. Bodhisatto ñatvā parigaṇhanto carati.


[page 135]
9. Gahapatijātaka. (199.) 135
[... content straddling page break has been moved to the page above ...] Tadā pana antovasse bījesu nīhaṭesu chātakaṃ ahosi, sassānaṃ gabbhagahaṇakālo jāto, sakalagāmavāsino "ito māsadvayena sassāni uddharitvā vīhiṃ dassāmā" 'ti ekato hutvā gāmabhojakassa hatthato ekaṃ jaragoṇaṃ gahetvā maṃsaṃ khādiṃsu. Ath'; ekadivasaṃ gāmabhojako khaṇaṃ oloketvā Bodhisattassa bahigatavelāya gehaṃ pāvisi. Tesaṃ sukhanipannakkhaṇe yeva Bodhisatto gāmadvārena pavisitvā gehābhimukho pāyāsi. Sā itthī gāmadvārābhimukhī taṃ disvā "ko nu kho" ti ummāre ṭhatvā olokentī "so yevā" 'ti ñatvā gāmabhojakassa ācikkhi. Gāmabhojako bhīto pakampi. Atha naṃ sā "mā bhāyi, atth'; eko upāyo, amhehi tava hatthato gomaṃsaṃ khāditaṃ, tvaṃ maṃsamūlaṃ sodhento viya hohi, ahaṃ koṭṭhaṃ āruyha koṭṭhadvāre ṭhatvā ‘vīhi n'; atthīti'; vakkhāmi, tvaṃ gehamajjhe ṭhatvā ‘amhākaṃ ghare dārakā jātā, maṃsamūlaṃ dehīti'; punappuna codeyyāsīti" vatvā koṭṭhaṃ āruyha koṭṭhadvāre nisīdi. Itaro gehamajjhe ṭhatvā "maṃsamūlaṃ dehīti" vadati, sā koṭṭhadvāre nisinnā "koṭṭhe vīhi n'; atthi, sasse uddhaṭe dassāmi, gacchā" 'ti āha. Bodhisatto gehaṃ pavisitvā tesaṃ kiriyaṃ disvā "imāya pāpāya kataupāyo esa bhavissatīti" ñatvā gāmabhojakaṃ āmantetvā "bho gāmabhojaka amhe hi tava jaragoṇassa maṃsaṃ khādantā ‘ito māsadvayena vīhiṃ dassāmā'; 'ti khādimha, tvaṃ addhamāsam pi anatikkamitvā idān'; eva kasmā āharāpesi, na tvaṃ iminā kāraṇenāgato, aññena kāraṇena āgato bhavissasi, mayhaṃ tava kiriyā na ruccati, ayam pi anācārā pāpadhammā koṭṭhe vīhīnaṃ abhāvaṃ jānāti, sā dāni koṭṭhaṃ āruyha ‘vīhi n'; atthīti'; vadati tvam pi ‘dehīti'; ubhinnam pi vo {kāraṇaṃ} mayhaṃ na ruccatīti" etam atthaṃ pakāsento imā gāthā avoca:


[page 136]
136 II. Dukanipāta. 5. Ruhakavagga. (20.)
[... content straddling page break has been moved to the page above ...]

  Ja_II,5.9(=199).1: Ubhayam me na khamati, ubhayam me na ruccati:
                    yā cāyaṃ koṭṭham otiṇṇā ‘na dassaṃ'; iti bhāsati. || Ja_II:93 ||


  Ja_II,5.9(=199).2: Taṃ taṃ gāmapati brūmi: kadare appasmiṃ jīvite
                    dve māse kāraṃ katvāna maṃsaṃ jaraggavaṃ kisaṃ
                    appattakāle codesi, tam pi mayhaṃ na ruccatīti. || Ja_II:94 ||


     Tattha taṃ taṃ gāmapati brūmīti ambho gāmajeṭṭhaka tena kāraṇena taṃ vadāmi, kadare appasmiṃ jīvite ti amhākaṃ jīvitaṃ nāma kadarañ c'; eva thaddhaṃ lūkhaṃ kasiraṃ appañ ca mandaṃ parittaṃ, tasmiṃ no evarūpe jīvite vattamāne dve māse kāraṃ katvāna maṃsaṃ jaraggavaṃ kisan ti amhākaṃ maṃsaṃ gaṇhantānaṃ jaraggavaṃ kisaṃ dubbalaṃ jarāgoṇaṃ dadamāno tvaṃ dvīhi māsehi mūlaṃ dātabban ti evaṃ dve māse kāraṃ saṃgaraparicchedaṃ katvā appattakāle codesīti tasmiṃ kāle asampatte antarā va codesi, tam pi mayhaṃ na ruccatīti yā cāyaṃ pāpadhammā dussīlā antokoṭṭhe vīhīnaṃ natthibhāvaṃ jānamānā va ajānantī viya hutvā koṭṭham otiṇṇā koṭṭhadvārena ṭhatvā na dassaṃ iti bhāsati tvam pi yañ ca akāle codesi taṃ tam pīti idaṃ ubhayaṃ mama n'; eva khamati na ruccatīti.
     Evaṃ so kathento va gāmabhojakaṃ cūḷāya gahetvā kaḍḍhitvā gehamajjhe pātetvā "gāmabhojako 'mhīti" "parassa rakkhitagopitabhaṇḍe aparajjhasīti" ādīhi paribhāsitvā pothetvā dubbalaṃ katvā gīvāya gahetvā gehā nikkaḍḍhitvā taṃ duṭṭhaitthiṃ kesesu gahetvā koṭṭhā otāretvā nippothetvā "sace puna evarūpaṃ karosi jānissasīti" santajjesi. Tato paṭṭhāya gāmabhojako taṃ gehaṃ oloketum pi na visahi, sāpi pāpā puna manasāpi aticarituṃ nāsakkhi.


[page 137]
10. Sādhusīlajātaka. (200.) 137
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā gāmabhojakassa niggahakārako gahapati aham eva ahosin" ti. Gahapatijātakaṃ.

                      10. Sādhusīlajātaka.
     Sarīradavyan ti. Idaṃ Satthā Jetavane viharanto aññataraṃ brāhmaṇaṃ ārabbha kathesi. Tassa kira catasso dhītaro ahesuṃ. Tā cattāro janā patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto mahallako, eko jātisampanno, eko sīlavā ti. Brāhmaṇo cintesi: "dhītaro nivesentena patiṭṭhāpentena kassa nu kho dātabbā, kiṃ rūpasampannassa udāhu vayappattassa, jātisampannasīlavantānaṃ aññatarassā" ti so cintento pi ajānitvā "imaṃ kāraṇaṃ Sammāsambuddho jānissati, taṃ pucchitvā etesaṃ antare anucchavikassa dassāmā" ti gandhamālādīni gāhāpetvā vihāraṃ gantvā Satthāraṃ vanditvā ekamantaṃ nisinno ādito paṭṭhāya tam atthaṃ ārocetvā "bhante imesu catusu janesu kassa dātuṃ vaṭṭatīti" pucchi. Satthā "pubbe pi paṇḍitā etaṃ pañhaṃ kathayiṃsu, bhavasaṃkhepagatattā pana sallakkhetuṃ na sakkotīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sippaṃ gaṇhitvā āgantvā Bārāṇasiyaṃ disāpāmokkho ācariyo ahosi. Ath'; ekassa brāhmaṇassa catasso dhītaro ahesuṃ. Tā evam eva cattāro janā patthayiṃsu. Brāhmaṇo "kassa nu kho dātabbā" ti ajānanto "ācariyaṃ pucchitvā dātabbayuttakassa dassāmīti" tassa santikaṃ gantvā tam atthaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_II,5.10(=200).1: Sarīradavyaṃ vaddhavyaṃ sojaccaṃ sādhusīliyaṃ,
                    brāhmaṇan te va pucchāma: kaṃ nu tesaṃ vaṇimhase ti. || Ja_II:95 ||



[page 138]
138 II. Dukanipāta. 5. Ruhakavagga. (20.)
     Tattha sarīradavyan ti ādīhi tesaṃ catunnaṃ vijjamāne guṇe pakāseti, ayaṃ h'; ettha adhippāyo: dhītaro me cattāro janā patthenti, tesu ekassa sarīradavyaṃ atthi sarīrasampadāya abhirūpabhāvo saṃvijjati, ekassa vaddhavyaṃ vuddhabhāvo mahallakatā atthi, ekassa sojaccaṃ sujātisampadā atthi, sujaccan ti pi pāṭho, ekassa sādhusīliyaṃ sundarasīlabhāvo sīlasampadā atthi, brāhmaṇan te va pucchāmā 'ti tesu asukassa nām'; etā dātabbā ti ajānantā mayaṃ bhavantaṃ brāhmaṇañ ñeva pucchāma, kaṃ nu tesaṃ vaṇimhase ti tesaṃ catunnaṃ janānaṃ kaṃ vaṇimhase kaṃ icchāma kassa tā kumārikā dadāmā 'ti pucchati.
     Taṃ sutvā ācariyo "rūpasampadādisu vijjamānāsu pi vipannasīlo gārayho, tasmā taṃ na-ppamāṇaṃ, amhākaṃ sīlavantabhāvo ruccatīti" imam atthaṃ pakāsento dutiyaṃ gātham āha:

  Ja_II,5.10(=200).2: Attho atthi sarīrasmiṃ, vaddhavyassa namo kare,
                    attho atthi sujātasmiṃ, sīlaṃ asmāka ruccatīti. || Ja_II:96 ||


     Tattha attho atthi sarīrasmin ti rūpasampanne pi sarīre attho viseso vaḍḍhi atthi yeva, n'; atthīti na vadāmi, vaddhavyassa namo kare ti vuddhabhāvassa pana namakkāram eva karomi, vuddhabhāvo hi vandanamānanaṃ labhati, attho atthi sujātasmin ti sujāte pi purise vaḍḍhi atthi, jātisampatti hi pi icchitabbā yeva, sīlaṃ asmāka ruccatīti amhākaṃ pana sīlam eva ruccati, sīlavā hi ācārasampanno sārīradavyavirahito pi pujjo pasaṃso ti.
     Brāhmaṇo tassa vacanaṃ sutvā sīlavantass'; eva dhītaro adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne brāhmaṇo sotāpattiphale patiṭṭhahi) "Tadā ayam eva brāhmaṇo ahosi, disāpāmokkhācariyo pana aham evā" 'ti. Sādhusīlajātakaṃ. Ruhakavaggo pañcamo.


[page 139]
1. Bandhanāgārajātaka. (201.) 139

6. NATAṂDAḶHAVAGGA.

                      1. Bandhanāgārajātaka.
     Na taṃ daḷhaṃ bandhanam āhu dhīrā ti. Idaṃ Satthā Jetavane viharanto bandhanāgāraṃ ārabbha kathesi. Tasmiṃ kira kāle bahū sandhicchedakapanthaghātakamanussaghātakacore ānetvā Kosalarañño dassesuṃ. Te rājā andubandhanarajjubandhanasaṃkhalikabandhanehi bandhāpesi. Tiṃsamattā jānapadā bhikkhū Satthāraṃ daṭṭhukāmā āgantvā disvā vanditvā punadivase piṇḍāya carantā bandhanāgāraṃ gantvā te core disvā piṇḍapātapaṭikkantā sāyaṇhasamaye Tathāgataṃ upasaṃkamitvā "bhante ajja amhehi piṇḍāya carantehi bandhanāgāre bahū corā andubandhanādīhi baddhā mahādukkhaṃ anubhavantā diṭṭhā, te tāni bandhanāni chinditvā palāyituṃ na sakkonti, atthi nu kho tehi bandhanehi thirataraṃ nāma aññaṃ bandhanan" ti pucchiṃsu. Satthā "bhikkhave bandhanāni nām'; etāni, yaṃ pan'; etaṃ dhanadhaññaputtadārādīsu taṇhāsaṃkhātaṃ kilesabandhanaṃ etaṃ ettehi bandhanehi sataguṇena sahassaguṇena thirataraṃ, evaṃ mahantam pi pan'; etaṃ ducchindiyaṃ bandhanaṃ porāṇakapaṇḍitā chinditvā Himavantaṃ pavisitvā pabbajiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ duggatagahapatikule nibbatti. Tassa vayappattassa pitā kālam akāsi. So bhatiṃ katvā mātaraṃ posesi. Ath'; assa mātā anicchamānass'; eva ekaṃ kuladhītaraṃ gehe katvā aparabhāge kālam akāsi. Bhariyāya pi 'ssa kucchiyaṃ gabbho patiṭṭhāsi. So gabbhassa patiṭṭhitabhāvaṃ ajānanto "bhadde tvaṃ bhatiṃ katvā jīva, ahaṃ pabbajissāmīti" āha. Sāpi "gabbho me patiṭṭhito,


[page 140]
140 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
mayi vijātāya dārakaṃ disvā pabbajissasīti" āha. So "sādhū" 'ti sampaṭicchitvā tassā vijātakāle "bhadde, tvaṃ sotthinā vijātā, idān'; āhaṃ pabbajissāmīti" pucchi. Atha naṃ sā "puttassa tāva thanapānato apagamanakāle āgamehīti" vatvā puna gabbhaṃ gaṇhi. So cintesi: "imaṃ sampaṭicchāpetvā gantuṃ na sakkā, imissā anācikkhitvā va palāyitvā pabbajissāmīti" so tassā anācikkhitvā rattibhāge uṭṭhāya palāyi. Atha naṃ nagaraguttikā aggahesuṃ. So "ahaṃ sāmi mātuposako nāma, vissajjetha man" ti tehi attānaṃ vissajjāpetvā ekasmiṃ ṭhāne vasitvā aggadvāren'; eva nikkhamitvā Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷāya kīḷanto vihāsi. So tattha vasanto "evarūpam pi nāma me ducchindiyaṃ puttadārabandhanaṃ kilesabandhanaṃ chindin" ti udānaṃ udānento imā gāthā avoca:

  Ja_II,6.1(=201).1: Na taṃ daḷhaṃ bandhanam āhu dhīrā (Dhp. v.345-46.)
                    yad āyasaṃ dārujaṃ pabbajañ ca,
                    sārattarattā maṇikuṇḍalesu
                    puttesu dāresu ca yā apekhā. || Ja_II:97 ||


  Ja_II,6.1(=201).2: Etaṃ daḷhaṃ bandhanam āhu dhīrā
                    ohārinaṃ sithilaṃ duppamuñcaṃ,
                    etam pi chetvāna vajanti dhīrā
                    anapekhino kāmasukhaṃ pahāyā 'ti. || Ja_II:98 ||


     Tattha dhīrā ti dhitimā ti dhīrā dhikkitapāpā ti dhīrā, athavā dhi vuccati paññā, tāya paññāya samannāgatā ti dhīrā, Buddhā Paccekabuddhā Buddhasāvakā Bodhisattā ca ime va dhīrā nāma,


[page 141]
1. Bandhanāgārajātaka. (201.) 141
[... content straddling page break has been moved to the page above ...] yadāyasan ti ādīsu yaṃ saṃkhalikasaṃkhātaṃ ayasā nibbattaṃ āyasaṃ yaṃ andubandhanasaṃkhātaṃ dārujaṃ yañ ca pabbajatiṇehi vā aññehi vā vākādīhi rajjukaṃ katvā katarajjubandhanaṃ taṃ dhīrā daḷhaṃ thiran ti nāhu na kathenti, sārattarattā ti sārattā hutvā rattā bahalarāgarattā ti attho, maṇikuṇḍalesū 'ti maṇīsu ca kuṇḍalesu ca maṇiyuttesu vā kuṇḍalesu, etaṃ daḷhan ti ye maṇikuṇḍalesu sārattarattā tesaṃ yo ca rāgo yā ca tesaṃ puttadāresu apekhā taṇhā etaṃ kilesamayaṃ bandhanaṃ daḷhaṃ thiran ti dhīrā āhu, ohārinan ti ākaḍḍhitvā catusu apāyesu patanato avaharati heṭṭhā haratīti ohārinaṃ, sithilan ti bandhanaṭṭhāne chavicammamaṃsāni na chindati lohitaṃ na nīharati bandhanabhāvam pi na jānāpetīti sithilaṃ, duppamuñcan ti taṇhālobhavasena hi ekavāram pi uppannaṃ kilesabandhanaṃ daṭṭhaṭṭhānato kacchapo viya dummocayaṃ hotīti duppamuñcaṃ, etam pi chetvānā 'ti etaṃ evaṃ daḷham pi kilesabandhanaṃ ñāṇakhaggena chinditvā ayadāmāni chetvā mattavaravāraṇā viya pañjare bhinditvā sīhapotakā viya ca dhīrā ca vatthukāmakilesakāme ukkārabhūmiyaṃ jigucchamānā anapekhino hutvā kāmasukhaṃ pahāya vajanti pakkamanti, pakkamitvā ca pana Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānasukhena vītināmentīti.
     Evaṃ Bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi: (Saccapariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino keci arahantā ahesuṃ) "Tadā mātā Mahāmāyā ahosi, pitā Suddhodanamahārājā, bhariyā Rāhulamātā, putto Rāhulo, puttadāraṃ pahāya nikkhamitvā pabbajitapuriso pana aham evā 'ti. Bandhanāgārajātakaṃ.


[page 142]
142 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)

                      2. Keḷisīlajātaka.
     Haṃsā koñcā mayūrā ti. Idaṃ Satthā Jetavane viharanto āyasmantaṃ Lakuṇṭakabhaddikaṃ ārabbha kathesi. So kirāyasmā Buddhasāsane pākaṭo ahosi paññāto madhurassaro madhuradhammakathiko paṭisambhidāppatto mahākhīṇāsavo asītiyā therānam abbhantare pamāṇena omako Lakuṇṭako sāmaṇero viya khuddako kīḷanatthāya kato viya. Tasmiṃ ekadivasaṃ Tathāgataṃ vanditvā Jetavanakoṭṭhakaṃ gate jānapadā tiṃsamattā bhikkhū "Dasabalaṃ vandissāmā" 'ti Jetavanaṃ pavisantā vihārakoṭṭhake theraṃ disvā "sāmaṇero eso" ti saññāya theraṃ cīvarakaṇṇe gaṇhantā hatthe gaṇhantā sīse gaṇhantā nāsāya parāmasantā kaṇṇesu gahetvā cāletvā hatthakukkuccaṃ katvā pattacīvaraṃ paṭisāmetvā Satthāraṃ {upasaṃkamitvā} vanditvā nisīditvā Satthārā madhurapaṭisanthāre kate pucchiṃsu: "bhante Lakuṇṭakabhaddiyatthero kira nām'; eko tumhākaṃ sāvako madhuradhammakathiko atthi, kahaṃ so idānīti". "Kiṃ pana bhikkhave daṭṭhukām'; atthā" 'ti. "Āma bhante" ti. "Yaṃ bhikkhave tumhe dvārakoṭṭhake disvā civarakaṇṇādisu gaṇhantā hatthakukkuccaṃ katvā āgatā esa so" ti. "Bhante evarūpo patthitapatthano abhinīhārasampanno sāvako kiṃkāraṇā appesakkho jāto" ti. Satthā "attanā katapāpaṃ nissāyā" 'ti vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakko devarājā ahosi. Tadā Brahmadattassa jiṇṇaṃ jarāppattaṃ hatthiṃ vā assaṃ vā goṇaṃ vā dassetuṃ na sakkā, keḷisīlo hutvā tathārūpaṃ disvā va anubandhāpeti, jarasakaṭam pi disvā bhindāpeti, jiṇṇamātugāme disvā pakkosāpetvā udare pahārāpetvā pātāpetvā puna uṭṭhāpetvā bhāyāpeti, jiṇṇapurise disvā laṅghake viya bhūmiyaṃ samparivattakādikīḷaṃ kīḷāpeti, apassanto "asukaghare kira mahallako atthīti"


[page 143]
2. Keḷisīlajātaka. (202.) 143
sutvāpi pakkosāpetvā kīḷati. Manussā lajjantā attano mātāpitaro tiro raṭṭhāni pesenti. Mātupaṭṭhānadhammo pitupaṭṭhānadhammo pacchijji. Rājasevakā keḷisīlā va ahesuṃ, matamatā cattāro apāye pūrenti, devaparisā parihāyati. Sakko abhinavadevaputte apassanto "kin nu kho kāraṇan" ti āvajjanto ñatvā "damessāmi nan" ti mahallakavaṇṇaṃ abhinimminitvā jiṇṇayānake dve takkacāṭiyo āropetvā dve jaragoṇe yojetvā ekasmiṃ chaṇadivase alaṃkatahatthiṃ abhirūhitvā Brahmadatte alaṃkatanagaraṃ padakkhiṇaṃ karonte pilotikanivattho taṃ yānakaṃ pājento rañño abhimukho agamāsi. Rājā jiṇṇayānakaṃ disvā "etaṃ yānakaṃ apanethā" 'ti vadati. Manussā "kahaṃ deva, na passāmā" 'ti āhaṃsu, Sakko attano ānubhāvena rañño yeva dassesi. Atha naṃ bahusampatte tasmiṃ tassa uparibhāgena pājento rañño matthake ekaṃ cāṭiṃ bhinditvā nivattāpento dutiyaṃ bhindi. Ath'; assa sīsato paṭṭhāya ito c'; ito ca takkaṃ paggharati. So tena aṭṭīyati harāyati jigucchati.
Ath'; assa taṃ upaddutabhāvaṃ ñatvā Sakko yānakaṃ antaradhāpetvā Sakkattabhāvaṃ māpetvā vajirahattho ākāse ṭhatvā "pāpa adhammikarāja, kiṃ tvaṃ mahallako na bhavissasi tava sarīraṃ jarā na paharissati, keḷisīlo hutvā vuddhe viheṭhanakammaṃ karosi, taṃ ekakaṃ nissāya etaṃ kammaṃ katvā matamatā apāye paripūrenti, manussā mātāpitaro paṭijaggituṃ na labhanti, sace imamhā kammā na viramissasi vajirena te sīsaṃ padālessāmi, mā ito paṭṭhāy'; etaṃ kammaṃ akatthā" 'ti santajjetvā mātāpitunnaṃ guṇaṃ kathetvā vaddhāpacāyikakammassa ānisaṃsaṃ pakāsetvā ovaditvā sakaṭṭhānam eva agamāsi. Rājā tato paṭṭhāya tathārūpaṃ kammaṃ kātuṃ cittam pi na uppādesi.


[page 144]
144 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca:

  Ja_II,6.2(=202).1: Haṃsā koñcā mayūrā ca hatthiyo pasadā migā
                    sabbe sīhassa bhāyanti, n'; atthi kāyasmi tulyatā. || Ja_II:99 ||


  Ja_II,6.2(=202).2: Evam evaṃ manussesu daharo ce pi paññavā,
                    so hi tattha mahā hoti, n'; eva bālo sarīravā ti. || Ja_II:100 ||


     Tattha pasadā migā ti pasadasaṃkhātā migā, pasadā ca avasesā migā cā 'ti pi attho yeva, pasadāmigā ti pi pāṭho, pasadā migā ti attho, n'; atthi kāyasmiṃ tulyatā ti sarīre pamāṇaṃ nāma n'; atthi, yadi bhaveyya mahāsarīrā hatthino c'; eva pasadamigā ca sīhaṃ māreyyuṃ, sīho haṃsādayo khuddakasarīre yeva māreyya, khuddakā yeva sīhassa bhāyeyyuṃ na mahantā, yasmā pan'; etaṃ n'; atthi tasmā sabbe pi te sīhassa bhāyanti, sarīravā ti bālo mahāsarīro pi mahā nāma na hoti, tasmā Lakuṇṭakabhaddiko sarīrena khuddako ti mā taṃ ñāṇena pi khuddako ti maññitthā ti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne tesu bhikkhūsu keci sotāpannā keci sakadāgāmino keci arahantā ahesuṃ) "Tadā rājā Lakuṇṭakabhaddiko ahosi, so tāya keḷisīlatāya paresaṃ keḷinissayo jāto, Sakko pana aham evā 'ti. Keḷisīlajātakaṃ.

                      3. Khandhavattajātaka.
     Virūpakkhehi me mettan ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā eko sappo pādaṅguliyaṃ ḍasi, so tatth'; eva mato. Tassa tathāmatabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento sappena daṭṭho tatth'; eva mato" ti. Satthā āgantvā


[page 145]
3. Khandhavattajātaka. (203.) 145
"kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "sace so bhikkhave bhikkhu cattāri ahirājakulāni ārabbha mettaṃ abhāvayissa na naṃ sappo ḍaseyya, porāṇakatāpasāpi hi anuppanne Buddhe catusu ahirājakulesu mettaṃ bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato mucciṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavantapadese ekasmiṃ Gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ kīḷanto isigaṇaparivuto vihāsi. Tadā taṃ Gaṅgātīre nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti, yebhuyyena isayo jīvitakkhayaṃ pāpuṇanti. Tāpasā tam atthaṃ Bodhisattassa ārocesuṃ. Bodhisatto sabbe tāpase sannipātetvā "sace tumhe catūsu ahirājakulesu mettaṃ bhāveyyātha na vo sappā ḍaseyyuṃ, tasmā ito paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethā" 'ti vatvā imaṃ gātham āha:

  Ja_II,6.3(=203).1: Virūpakkhehi me mettaṃ, mettaṃ erāpathehi me,
                    chabbyāputtehi me mettaṃ, [mettaṃ14] kaṇhāgotamakehi cā 'ti. || Ja_II:101 ||

     Tattha virūpakkhehi me mettan ti virūpakkhanāgarājakulehi saddhiṃ mayhaṃ mettaṃ, erāpathādīsu pi es'; eva nayo, etāni pi hi erāpathanāgarājakulaṃ chabbyāputtanāgarājakulaṃ kaṇhāgotamakanāgarājakulan ti nāgarājakulān'; eva.
     Evaṃ cattāri nāgarājakulāni dassetvā "sace tumhe etesu mettaṃ bhāvetuṃ sakkhissatha dīghajātikā vo na ḍasissanti na viheṭhessantīti" vatvā dutiyaṃ gātham āha:


[page 146]
146 II. Dukanipāta. 6. Nataṃdaḷhavavagga. (21.)

  Ja_II,6.3(=203).2: Apādakehi me mettaṃ, mettaṃ dipādakehi me,
                    catuppadehi me mettaṃ, mettaṃ bahuppadehi me ti. || Ja_II:102 ||


     Tattha paṭhamapadena odissakaṃ katvā sabbesu apādakesu dīghajātikesu c'; eva macchesu ca mettābhāvanā dassitā, dutiyapadena manussesu c'; eva pakkhijātesu{} ca, tatiyapadena hatthiassādīsu ca sabbacatuppadesu, catutthapadena vicchikasatapadiuccāliṅgapāṇikamakkaṭakādīsu.
     Evaṃ sarūpena mettābhāvanaṃ dassetvā idāni āyācanavasena dassento imaṃ gātham āha:

  Ja_II,6.3(=203).3: Mā maṃ apādako hiṃsi, mā maṃ hiṃsi dipādako,
                    mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado ti. || Ja_II:103 ||


     Tattha mā man ti evañ ca tesu apādakādīsu koci eko pi mā vihiṃsatu mā viheṭhetū 'ti evaṃ āyācantā mettaṃ bhavethā 'ti attho.
     Idāni anodissakavasena bhāvanaṃ dassento imaṃ gātham āha:

  Ja_II,6.3(=203).4: Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
                    sabbe bhadrāni passantu, mā kañci pāpam āgamā ti. || Ja_II:104 ||


     Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā laggālaggitā ti sattā assāsapassāsapavattanasaṃkhātena pāṇanavasena pāṇā ti bhūtā bhāvitā nibbattanavasena bhūtā ti evaṃ vacanamattaviseso veditabbo, avisesena pana sabbāni p'; etāni padāni sabbasattasaṅgāhakān'; eva, kevalā ti sakalā, idaṃ sabbasattass'; eva pariyāyavacanaṃ, bhadrānipassantū 'ti sabbe p'; ete sattā bhadrāni sādhūni kalyāṇān'; eva passantu, mā kañci pāpam āgamā 'ti etesu kañci ekaṃ sattam pi pāpaṃ lāmakaṃ dukkhaṃ mā āgamā mā āgacchatu mā pāpuṇātu, sabbe averā abyāpajjhā sukhī niddukkhā hontū 'ti.


[page 147]
3. Khandhavattajātaka. (203.) 147
     Evaṃ "sabbasattesu anodissakamettaṃ bhāvethā" 'ti vatvā puna tiṇṇaṃ ratanānaṃ guṇe anussarāpetuṃ "appamāṇo Buddho appamāṇo Dhammo appamāṇo Saṃgho" ti āha.
     Tattha pamāṇakarānaṃ kilesānaṃ abhāvena guṇānañ ca pamāṇabhāvena Buddharatanaṃ appamāṇaṃ, dhammo ti navavidho lokuttaro dhammo, tassāpi pamāṇaṃ nāma kātuṃ na sakkā ti appamāṇo, tena appamāṇena dhammena samannāgatattā saṃgho pi appamāṇo.
     Iti Bodhisatto "imesaṃ tinnaṃ ratanānaṃ guṇe anussarathā" 'ti vatvā tiṇṇaṃ ratanānaṃ appamāṇaguṇataṃ dassetvā sappamāṇe satte dassetuṃ "pamāṇavantāni siriṃsapāni ahi vicchikā satapadī uṇṇānābhi sarabū mūsikā" ti āha.
     Tattha siriṃsapānīti sabbadīghajātikānaṃ nāmaṃ, te hi sarantā gacchanti sirena vā sapantīti siriṃsapā, ahīti ādi tesaṃ sarūpato nidassanaṃ, tattha uṇṇānābhīti makkaṭako, tassa hi nābhito uṇṇāsadisaṃ suttaṃ nikkhamati, tasmā uṇṇānābhīti vuccati, sarabū ti gharagolikā.
     Iti Bodhisatto "yasmā etesaṃ antorāgādayo pamāṇakarā dhammā atthi tasmā etāni siriṃsapāni pamāṇavantānīti" dassetvā "appamāṇānaṃ tiṇṇaṃ ratanānaṃ ānubhāvena ime no pamāṇavantā rattiṃdivaṃ parittakammaṃ karontū" 'ti evaṃ "tiṇṇaṃ ratanānaṃ guṇāni anussarathā" 'ti vatvā tato uttariṃ kattabbaṃ dassetuṃ imaṃ gātham āha:

  Ja_II,6.3(=203).5: Katā me rakkhā, katā me parittā,
                    paṭikkamantu bhūtāni,
                    so 'haṃ namo Bhagavato
                    namo sattannaṃ Sammāsambuddhānan ti. || Ja_II:105 ||



[page 148]
148 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
     Tattha katā me rakkhā ti mayā ratanattayaguṇe anussarantena attano rakkhā gutti katā, katā me parittā ti parittānam pi me attano kataṃ, paṭikkamantu bhūtānīti mayi ahitajjhāsayāni bhūtāni paṭikkamantu apagacchantu, so haṃ namo Bhagavato ti so ahaṃ evaṃ kataparitto atītassa parinibbutassa sabbassāpi Buddhassa bhagavato namo karomi, namo sattannam Sammāsambuddhānan ti visesena pana atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ Sammāsambuddhānaṃ namo karomīti.
     Evaṃ "namakkāraṃ karontāpi satta buddhe anussarathā" 'ti Bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi.
     Ādito pana paṭṭhāya dvīhi gāthāhi catusu ahirājakulesu mettāya dīpitattā odissakānodissakavasena vā dvinnaṃ mettābhāvanānaṃ dipitattā idaṃ parittaṃ idha vuttan ti veditabbaṃ, aññaṃ vā kāraṇaṃ pariyesitabbaṃ.
     Tato paṭṭhāya isigaṇo Bodhisattassa ovāde ṭhatvā mettaṃ bhāvesi, Buddhaguṇe anussari. Evaṃ tesu Buddhaguṇe anussarantesu yeva sabbe dīghajātikā paṭikkamiṃsu. Bodhisatto pi Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā isigaṇo Buddhaparisā ahosi, gaṇasatthā pana aham evā" 'ti.
Khandhavattajātakaṃ.

                      4. Vīrakajātaka.
     Api Vīraka passesīti. Idam Satthā Jetavane viharanto Sugatālayaṃ ārabbha kathesi. Devadattassa parisaṃ gahetvā āgatesu hi theresu Satthā "Sāriputta, Devadatto tumhe disvā kiṃ akāsīti" pucchitvā "Sugatālayaṃ dassesīti" vutte "na kho Sāriputta idān'; eva Devadatto mama anukiriyaṃ karonto vināsam patto, pubbe pi pāpuṇīti" vatvā therena yācito atītaṃ āhari:


[page 149]
4. Vīrakajātaka. (204.) 149
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese udakakākayoniyaṃ nibbattitvā ekaṃ saraṃ upanissāya vasi. Vīrako ti 'ssa nāmaṃ ahosi. Tadā Kāsiraṭṭhe dubbhikkhaṃ ahosi. Manussā kākabhattaṃ vā dātuṃ yakkhanāgabalikammaṃ vā kātuṃ nāsakkhiṃsu. Chātakaraṭṭhato kākā yebhuyyena araññaṃ pavisiṃsu. Tatth'; eko Bārāṇasivāsī Saviṭṭhako nāma kāko kākiṃ ādāya Vīrakassa vasanaṭṭhānaṃ gantvā taṃ saraṃ nissāya ekamante vāsaṃ kappesi. So ekadivasaṃ tasmiṃ sare gocaraṃ gaṇhanto Vīrakaṃ saraṃ otaritvā macche khāditvā paccuttaritvā sarīraṃ sukkhāpentaṃ disvā "imaṃ kākaṃ nissāya sakkā bahū macche laddhuṃ, imaṃ upaṭṭhahissāmīti" taṃ upasaṃkamitvā "kiṃ sammā" ti vutte "icchāmi taṃ sāmi upaṭṭhātun" ti vatvā "sadhū" 'ti tena sampaṭicchite tato paṭṭhāya upaṭṭhāsi. Vīrako pi tato paṭṭhāya attano yāpanamattaṃ khāditvā macche uddharitvā Saviṭṭhakassa deti. So pi attano yāpanamattaṃ khāditvā sesaṃ kākiyā deti. Tassa aparabhāge māno uppajji: "ayam pi udakakāko kāḷako, aham pi kāḷako, akkhituṇḍapādehi pi etassa ca mayhañ ca nānattaṃ n'; atthi, ito paṭṭhāya iminā gahitamacchehi mayhaṃ kammaṃ n'; atthi, aham eva gaṇhissāmīti" so Vīrakaṃ upasaṃkamitvā "samma ito paṭṭhāya aham eva saraṃ otaritvā macche gaṇhissāmīti" vatvā "na tvaṃ samma udakaṃ otaritvā macche gaṇhanakākakule nibbatto, mā nassīti" tena vāriyamāno pi vacanaṃ anādiyitvā saraṃ oruyha udakaṃ pavisitvā ummujjanto sevālaṃ chinditvā nikkhamituṃ nāsakkhi, sevālantare laggi, aggatuṇḍam eva paññāyi, so nirussāso anto udake yeva jīvitakkhayaṃ pāpuṇi.


[page 150]
150 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
[... content straddling page break has been moved to the page above ...] Ath'; assa bhariyā āgamanaṃ apassamānā pavattiṃ jānanatthaṃ Vīrakassa santikaṃ gantvā "sāmi Saviṭṭhako na paññāyati, kahaṃ nu kho" ti pucchamānā paṭhamaṃ gātham āha:

  Ja_II,6.4(=204).1: Api Vīraka passesi sakuṇaṃ mañjubhāṇakaṃ (Dhp. p.146.)
                    mayūragīvasaṃkāsaṃ patiṃ mayhaṃ Saviṭṭhakan ti. || Ja_II:106 ||


     Tattha api Vīraka passesīti sāmi Vīraka api passesi, mañjubhāṇakan ti mañjubhāṇinaṃ, sā hi rāgavasena madhurassaro me patīti maññati, tasmā evam āha, mayūragīvasaṃkāsan ti moragīvasamānavaṇṇaṃ.
     Taṃ sutvā Vīrako "āma jānāmi te sāmikassa gataṭṭhānan" ti vatvā dutiyaṃ gātham āha:

  Ja_II,6.4(=204).2: Udakathalacarassa pakkhino
                    niccaṃ āmakamacchakabhojino
                    tassānukaraṃ Saviṭṭhako
                    sevāle paliguṇṭhito mato ti. || Ja_II:107 ||

     Tattha udakathalacarassā 'ti udake ca thale ca carituṃ samatthassa, pakkhino ti attānaṃ sandhāya vadati, tassānukaran ti tassa anukaronto, paliguṇṭhito mato ti udakaṃ pavisitvā sevālaṃ chinditvā nikkhamituṃ asakkonto sevālapariyonaddho anto udake yeva mato, passa etassa tuṇḍaṃ dissatīti.
     Taṃ sutvā kākī paridevitvā Bārāṇasim eva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Saviṭṭhako Devadatto ahosi, Vīrako pana aham evā" 'ti.
Vīrakajātakaṃ.


[page 151]
5. Gaṅgeyyajātaka. (205.) 151

                      5. Gaṅgeyyajātaka.
     Sobhanti macchā gaṅgeyyā ti. Idaṃ Satthā Jetavane viharanto dve daharabhikkhū ārabbha kathesi. Te kira dve Sāvatthi-vāsino kulaputtā sāsane pabbajitvā asubhabhāvanaṃ anuyuñjitvā rūpapasaṃsakā hutvā rūpaṃ upalāḷentā vicariṃsu. Te ekadivasaṃ "tvaṃ sobhasi, ahaṃ sobhāmīti" rūpaṃ nissāya uppannavivādā avidūre nisinnaṃ ekaṃ mahallakatheraṃ disvā "eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvam vā jānissatīti" taṃ upasaṃkamitvā "bhante ko amhesu sobhano" ti pucchiṃsu. "Āvuso tumhehi aham eva sobhanataro" ti āha. Daharā "ayaṃ mahallako amhehi pucchitaṃ akathetvā apucchitaṃ kathesīti" taṃ paribhāsitvā pakkamiṃsu. Sā tesaṃ kiriyā bhikkhusaṃghe pākaṭā jātā. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso mahallakathero kira te rūpanissitake dahare lajjāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ime daharā idān'; eva rūpapasaṃsakā, pubbe p'; ete rūpam eva upalāḷentā vicariṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyam Brahmadatte rajjaṃ kārente Bodhisatto Gaṅgātīre rukkhadevatā ahosi. Tadā GaṅgāYamunānaṃ samāgamanaṭṭhāne gaṅgeyyo ca yāmuneyyo ca dve macchā "ahaṃ sobhāmi, tvaṃ sobhasīti" rūpaṃ nissāya vivadamānā avidūre Gaṅgāya taṭe kacchapaṃ nipannaṃ disvā "eso amhākaṃ sobhanabhāvaṃ vā asobhanabhāvaṃ vā jānissatīti" taṃ upasaṃkamitvā "kin nu kho samma kacchapa gaṅgeyyo sobhati udāhu yāmuneyyo" ti pucchiṃsu. Kacchapo "gaṅgeyyo pi sobhati yāmuneyyo pi, tumhehi pana dvīhi aham eva atirekataraṃ sobhāmīti" imam atthaṃ pakāsento paṭhamaṃ gātham āha:


[page 152]
152 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)

  Ja_II,6.5(=205).1: Sobhanti macchā gaṅgeyyā, atho sobhanti yāmunā,
                    catuppad'; āyaṃ puriso nigrodhaparimaṇḍalo
                    īsakāyatagīvo ca sabbe va atirocatīti. || Ja_II:108 ||


     Tattha catuppadāyan ti catuppado ayaṃ, puriso ti attānaṃ sandhāya vadati, nigrodhaparimaṇḍalo ti sujāto nigrodho viya parimaṇḍalo, īsakāyatagīvo ti rathīsā viya āyatagīvo, sabbe va atirocatīti evaṃ saṇṭhānasampanno kacchapo sabbe atirocati, aham eva sabbe tumhe atikkamitvā sobhāmīti.
     Macchā tassa kathaṃ sutvā "ambho pāpakacchapa amhehi pucchitaṃ akathetvā aññam eva kathesīti" vatvā dutiyaṃ gātham āhaṃsu:

  Ja_II,6.5(=205).2: Yaṃ pucchito na taṃ akkhā, aññaṃ akkhāti pucchito,
                    attappasaṃsako poso nāyaṃ asmāka ruccatīti. || Ja_II:109 ||


     Tattha attappasaṃsako ti attānaṃ pasaṃsanasīlo attukkaṃsako poso, nāyam amhākaṃ ruccatīti ayaṃ pāpakacchapo amhākaṃ na ruccati na khamatīti kacchapassa upari udakaṃ khipitvā sakaṭṭhānam eva agamiṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā dve macchā daharabhikkhū ahesuṃ, kacchapo mahallako, imassa pana kāraṇassa paccakkhakārikā Gaṅgātīre nibbattarukkhadevatā pana aham evā" 'ti. Gaṅgeyyajātakaṃ.

                      6. Kuruṅgamigajātaka.
     Iṅgha vaddhamayaṃ pāsan ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Tadā hi Satthā "Devadatto vadhāya parisakkatīti" sutvā "na bhikkhave idān'; eva Devadatto mayhaṃ vadhāya parisakkati, pubbe pi parisakki yevā" 'ti vatvā atītaṃ āhari:


[page 153]
6. Kuruṅgamijātaka. (206.) 153
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto {kuruṅgamigo} hutvā araññe ekassa sarassa avidūre ekasmiṃ gumbe vāsaṃ kappesi. Tass'; eva sarassa avidūre ekasmiṃ rukkhagge satapatto nisīdi. Sarasmiṃ pana kacchapo vāsaṃ kappesi. Evaṃ te tayo pi sahāyā aññamaññaṃ piyasaṃvāsaṃ vasiṃsu. Ath'; eko migaluddako araññe caranto pānīyatitthe Bodhisattassa padavalañjaṃ disvā lohanigaḷasadisaṃ vaddhamayaṃ pāsaṃ oḍḍetvā agamāsi. Bodhisatto pānīyaṃ pātuṃ āgato paṭhamayāme yeva pāse bajjhitvā baddharāvaṃ ravi. Tassa tena saddena rukkhaggato satapatto udakato ca kacchapo āgantvā "kin nu kho kātabban" ti mantayiṃsu. Atha satapatto kacchapaṃ āmantetvā "samma tava dantā atthi, tvaṃ imaṃ pāsaṃ chinda, ahaṃ gantvā yathā so nāgacchati tathā karissāmi, evaṃ amhehi dvīhi pi kataparakkamena sahāyo no jīvitaṃ labhissatīti" imam atthaṃ pakāsento paṭhamaṃ gātham āha:

  Ja_II,6.6(=206).1: Iṅgha vaddhamayaṃ pāsaṃ chinda dantehi kacchapa,
                    ahaṃ tathā karissāmi yathā n'; ehiti luddako ti. || Ja_II:110 ||


     Kacchapo cammavarattaṃ khādituṃ ārabhi. Satapatto luddassa vasanagāmaṃ gato. Luddo paccūsakāle yeva sattiṃ gahetvā nikkhami. Sakuṇo tassa nikkhamanabhāvaṃ ñatvā vassitvā pakkhe pappoṭhetvā taṃ puredvārena nikkhamantaṃ mukhe pahari. Luddo "kālakaṇṇisakuṇen'; amhi pahaṭo" ti nivattitvā thokaṃ sayitvā puna sattiṃ gahetvā uṭṭhāsi. Sakuṇo "ayaṃ paṭhamaṃ puredvārena nikkhanto, idāni pacchimadvārena nikkhamissatīti" ñatvā gantvā pacchimagehe nisīdi.


[page 154]
154 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
Luddo pi "puredvārena me nikkhamantena kālakaṇṇisakuṇo diṭṭho, idāni pacchimadvārena nikkhamissāmīti" pacchimadvārena nikkhami. Sakuṇo puna vassitvā gantvā mukhe pahari.
Luddo puna pi kālakaṇṇisakuṇena pahaṭo "na me esa nikkhamituṃ detīti" nivattitvā yāva aruṇuggamanā sayitvā aruṇavelāya sattiṃ gahetvā nikkhami. Sakuṇo vegena gantvā "luddo āgacchatīti" Bodhisattassa kathesi. Tasmiṃ khaṇe kacchapena ekam eva vaddhaṃ ṭhapetvā sesavarattā khāditā honti. Dantā pan'; assa patanākārappattā jātā, mukhaṃ lohitamakkhitaṃ.
Bodhisatto luddaputtaṃ sattiṃ gahetvā asanivegena āgacchantaṃ disvā taṃ vaddhaṃ chinditvā vanaṃ pāvisi. Sakuṇo rukhagge nisīdi. Kacchapo pana dubbalattā tatth'; eva nipajji.
Luddo kacchapaṃ pasibbake pakkhipitvā ekasmiṃ khānuke laggesi. Bodhisatto nivattitvā olokento kacchapassa gahitabhāvaṃ ñatvā "sahāyassa jīvitadānaṃ dassāmīti" dubbalo viya hutvā luddassa attānaṃ dassesi. So "dubbalo esa bhavissati, māressāmi nan" ti sattiṃ ādāya anubandhi. Bodhisatto nātidūre nāccāsanne gacchanto taṃ ādāya araññaṃ pāvisi, dūraṃ gatabhāvaṃ ñatvā padaṃ vañcetvā aññena maggena vātavegena gantvā siṅgena pasibbakaṃ ukkhipitvā bhūmiyaṃ pātetvā phāletvā kacchapaṃ nīhari. Satapatto pi rukkhā otari. Bodhisatto dvinnam pi ovādaṃ dadamāno "ahaṃ tumhe nissāya jīvitaṃ labhiṃ, tumhehi pi sahāyassa kattabbaṃ mayhaṃ kataṃ, idāni luddo āgantvā tumhe gaṇheyya, tasmā samma satapatta tvaṃ attano puttake gahetvā aññattha yāhi, tvaṃ hi samma kacchapa udakaṃ pavisā" 'ti āha. Te tathā akaṃsu.
     Satthā abhisambuddho hutvā dutiyaṃ gātham āha:


[page 155]
7. Assakajātaka. (207). 155

  Ja_II,6.6(=206).2: Kacchapo pāvisī vāriṃ, kuruṅgo pāvisī vanaṃ,
                    satapatto dumaggamhā dūre putte apānayīti. || Ja_II:111 ||


     Tattha apānayīti apānayi, gahetvā agamāsīti.
     Luddo taṃ ṭhānaṃ āgantvā kañci apassitvā chinnapasibbakaṃ gahetvā domanassappatto attano gehaṃ agamāsi. Te pi tayo sahāyā yāvajīvaṃ vissāsaṃ acchinditvā yathākammaṃ gatā.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā luddo Devadatto ahosi, satapatto Sāriputto, kacchapo Moggallāno, kuruṅgamigo pana aham evā" 'ti. Kuruṅgamigajātakaṃ.

                      7. Assakajātaka.
     Ayam assakarājenā 'ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. So hi bhikkhu Satthārā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti puṭṭho "saccan" ti vatvā "kena ukkaṇṭhāpito sīti" vutte "purāṇadutiyikāyā" 'ti āha.
Atha naṃ Satthā "na idān'; eva tassā bhikkhu itthiyā sineho tayi atthi, pubbe pi tvaṃ taṃ nissāya mahādukkhaṃ patto" ti vatvā atītaṃ āhari:
     Atīte Kāsiraṭṭhe Potalināmanagare Assako nāma rājā rajjaṃ kāresi. Tassa Ubbarī nāma aggamahesi piyā ahosi manāpā abhirūpā dassanīyā atikkantā mānusaṃ vaṇṇaṃ appattā dibbavaṇṇaṃ. Sā kālam akāsi. Tassā kālakiriyāya rājā sokābhibhūto ahosi dukkhī dummano. So tassā sarīraṃ doṇiyaṃ nipajjāpetvā telakalale pakkhipāpetvā heṭṭhāmañce ṭhapāpetvā nirāhāro rodamāno paridevamāno nipajji.


[page 156]
156 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
Mātāpitaro avasesañātakā mittāmaccā brāhmaṇagahapatikādayo pi "mā soci mahārāja, aniccā saṃkhārā" ti ādīni vadantā saññāpetuṃ nāsakkhiṃsu. Tassa vilapantass'; eva satta divasā atikkantā. Tadā Bodhisatto pañcābhiññāaṭṭhasamāpattilābhitāpaso hutvā Himavantapadese viharanto ālokaṃ vaḍḍhetvā dibbena cakkhunā Jambudīpaṃ olokento taṃ rājānaṃ tathā paridevamānaṃ disvā "etassa mayā avassayena bhavitabban" ti iddhānubhāvena ākāse uppatitvā rañño uyyāne otaritvā maṅgalasilāpaṭṭe kañcanapaṭimā viya nisīdi. Ath'; eko Potalinagaravāsī brāhmaṇamāṇavo uyyānaṃ gato Bodhisattaṃ disvā vanditvā nisīdi. Bodhisatto tena saddhiṃ paṭisanthāraṃ katvā "kiṃ māṇava rājā dhammiko" ti pucchi. "Āma bhante dhammiko rājā, bhariyā pan'; assa kālakatā, so tassā sarīraṃ doṇiyaṃ pakkhipāpetvā vippalapamāno nipanno, ajj'; assa sattamo divaso, kissa tumhe rājānaṃ evarūpā dukkhā na mocetha, yuttaṃ nu kho tumhādisesu sīlavantesu vijjamānesu rañño evarūpaṃ dukkhaṃ anubhavitun" ti. "Na kho ahaṃ māṇava rājānaṃ jānāmi, sace pana so āgantvā maṃ puccheyya aham ev'; assa tassā nibbattaṭṭhānaṃ ācikkhitvā rañño santike yeva taṃ kathāpeyyan" ti. "Tena hi bhante yāva rājānaṃ ānemi tāva idh'; eva nisīdathā" 'ti māṇavo Bodhisattassa paṭiññaṃ gahetvā rañño santikaṃ gantvā tam atthaṃ ārocetvā "tassa dibbacakkhukassa santikaṃ gantuṃ vaṭṭatīti" āha. Rājā "Ubbariṃ kira daṭṭhuṃ labhissāmīti" tuṭṭhamānaso rathaṃ abhirūhitvā tattha gantvā Bodhisattaṃ vanditvā ekamantaṃ nisinno "saccaṃ kira tumhe deviyā nibbattaṭṭhānaṃ jānāthā" 'ti pucchi. "Āma mahārājā" 'ti. "Kattha nibbattā" ti. "Sā kho mahārāja rūpasmiñ ñeva mattā pamādam āgamma kalyāṇakammaṃ akatvā imasmiñ ñeva uyyāne gomayapāṇakayoniyaṃ nibbattā" ti.


[page 157]
7. Assakajātaka. (207.) 157
[... content straddling page break has been moved to the page above ...] "Nāhaṃ saddahāmīti". "Tena hi te dassetvā kathāpemīti". "Sādhu kathāpethā" 'ti. Bodhisatto attano ānubhāvena "ubho pi gomayapiṇḍaṃ vaṭṭayamānā rañño purato āgacchantū" ti tesaṃ āgamanaṃ akāsi. Te tath'; eva āgamiṃsu. Bodhisatto taṃ dassento "ayan te mahārāja Ubbarī devī, taṃ jahitvā gomayapāṇakassa pacchato āgacchati, passa nan" ti āha. "Bhante ‘Ubbarī nāma gomayapāṇakayoniyaṃ nibbattissatīti'; na saddahām'; ahan" ti. "Kathāpemi naṃ mahārājā" 'ti. "Kathāpetha bhante" ti. Bodhisatto attano ānubhāvena taṃ kathāpento "Ubbarīti" āha. Sā mānusabhāsāya "kiṃ bhante" ti āha. "Tvaṃ atītattabhāve kā nāma ahosīti". "Bhante Assakarañño aggamahesī Ubbarī nāma ahosin" ti. "Kiṃ pana te idāni Assakarājā piyo udāhu gomayapāṇako" ti. "Bhante sā mayhaṃ purimajāti, tadā ahaṃ imasmiṃ uyyāne tena saddhiṃ rūpasaddagandharasaphoṭṭhabbe anubhavamānā vicariṃ, idāni pana me bhavasaṃkhepagatakālato paṭṭhāya so kiṃ hoti, ahaṃ hi idāni Assakarājānaṃ māretvā tassa galalohitena mayhaṃ sāmikassa gomayapāṇakassa pāde makkheyyan" ti vatvā parisamajjhe manussabhāsāya imā gāthā avoca:

  Ja_II,6.7(=207).1: Ayam Assakarājena deso vicarito mayā
                    anukāmayānukāmena piyena patinā saha. || Ja_II:112 ||


  Ja_II,6.7(=207).2: Navena sukhadukkhena porāṇaṃ apithīyati,
                    tasmā Assakaraññā va kīṭo piyataro maman ti. || Ja_II:113 ||


     Tattha ayam Assakarājena deso vicarito mayā ti ayaṃ ramaṇīyo uyyānapadeso pubbe mayā Assakarājena saddhiṃ vicarito, anukāmayānukāmenā 'ti anū 'ti nipātamattaṃ, mayā taṃ kāmayamānāya tena maṃ kāmayamānenā 'ti attho,


[page 158]
158 II. Dukānipata. 6. Nataṃdaḷhavagga. (21.)
[... content straddling page break has been moved to the page above ...] piyenā 'ti tasmiṃ attabhāve piyena, navena sukhadukkhena porāṇaṃ apithīyatīti bhante navena hi sukhena porāṇaṃ sukhaṃ navena ca dukkhena porāṇaṃ dukkhaṃ pithīyati paṭicchādiyati, esā lokassa dhammatā ti dīpeti, tasmā Assakaraññā va kīṭo piyataro maman ti yasmā navena porāṇaṃ pithīyati tasmā mama Assakarājato sataguṇena sahassaguṇena kīṭo va piyataro ti.
     Taṃ sutvā Assakarājā vippaṭisāri hutvā tattha ṭhito va kuṇapaṃ nīharāpetvā sīsaṃ nahātvā Bodhisattaṃ vanditvā nagaraṃ pavisitvā aññaṃ aggamahesiṃ katvā dhammena rajjaṃ kāresi. Bodhisatto pi rājānaṃ ovaditvā nissokaṃ katvā Himavantam eva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi) "Tadā Ubbarī purāṇadutiyikā ahosi, Assakarājā ukkaṇṭhito, māṇavo Sāriputto, tāpaso pana aham evā" 'ti. Assakajātakaṃ.

                      8. Suṃsumārajātaka.
     Alam etehi ambehīti. Idaṃ Satthā Jetavane viharanto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi Satthā "Devadatto vadhāya parisakkatīti" sutvā "na bhikkhave idān'; eva Devadatto mayhaṃ vadhāya parisakkati, pubbe pi parisakkati yeva, santāsamattam pi pana kātuṃ na sakkhīti" vatvā atītam āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Himavantapadese Bodhisatto kapiyoniyaṃ nibbattitvā nāgabalo thāmasampanno mahāsarīro sobhaggappatto hutvā Gaṅgānivattane araññāyatane vāsaṃ kappesi. Tadā Gaṅgāya eko suṃsumāro vasi. Ath'; assa bhariyā Bodhisattassa sarīraṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā suṃsumāraṃ āha:


[page 159]
28. Suṃsumārajātaka. (208.) 159
[... content straddling page break has been moved to the page above ...] "ahaṃ sāmi etassa kapirājassa hadayamaṃsaṃ khāditukāmā" ti. "Bhadde, mayaṃ jalagocarā, esa thalagocaro, kin ti taṃ gaṇhituṃ sakkhissāmā" 'ti. "Yena tena upāyena gaṇha, sace na labhissāmi marissāmīti". "Tena hi mā bhāyi, atth'; eko upāyo ti khādāpessāmi taṃ tassa hadayamaṃsan" ti suṃsumāriṃ samassāsetvā Bodhisattassa Gaṅgāya pānīyaṃ pivitvā Gaṅgātīre nisinnakāle santikaṃ gantvā evam āha: "vānarinda imasmiṃ padese kasaṭaphalāni khādanto kiṃ tvaṃ ciṇṇaṭṭhāne yeva carasi, pāragaṅgāya ambalabujādīnaṃ madhuraphalānaṃ anto n'; atthi, kin te tattha gantvā phalāphalaṃ khādituṃ na vaṭṭatīti". "Kumbhīlarāja Gaṅgā mahodikā vittiṇṇā, kathaṃ tattha gamissāmīti".
"Sace gacchasi ahaṃ taṃ mama piṭṭhiṃ āropetvā nessāmīti".
So taṃ saddahitvā "sādhū" 'ti sampaṭicchitvā "tena hi ehi, piṭṭhiṃ me abhirūhā" 'ti ca vutte taṃ abhirūhi. Suṃsumāro thokaṃ netvā udake osīdāpesi. Bodhisatto "samma udake maṃ osīdāpesi, kin nu kho etan" ti āha. "Nāhan taṃ dhammesu dhammatāya gahetvā gacchāmi, bhariyāya pana me tava hadayamaṃse dohaḷo uppanno, tam ahaṃ tava hadayaṃ khādāpetukāmo" ti. "Samma, kathentena te sundaraṃ kataṃ, sace hi amhākaṃ udare hadayaṃ bhaveyya sākhaggesu carantānaṃ cuṇṇavicuṇṇaṃ bhaveyyā" 'ti. "Kahaṃ pana tumhe ṭhapethā" 'ti. Bodhisatto avidūre ekaṃ udumbaraṃ pakkaphalapiṇḍisampannaṃ dassento "pass'; etāni amhākaṃ hadayāni ekasmiṃ udumbare olambantīti". "Sace me hadayaṃ dassasi ahan taṃ na māressāmīti".


[page 160]
160 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)
[... content straddling page break has been moved to the page above ...] "Tena hi ettha nehi maṃ, ahan te rukkhe olambantaṃ dassāmīti". So taṃ ādāya tattha agamāsi. Bodhisatto tassa piṭṭhito uppatitvā udumbararukkhe nisīditvā "samma bālasuṃsumāra imesaṃ sattānaṃ hadayaṃ nāma rukkhagge hotīti saññī ahosi, bālo si, ahan taṃ vañcesiṃ, tava phalāphalaṃ tam eva hotu, sarīram eva pana te mahantaṃ, paññā pana n'; atthīti" vatvā imam atthaṃ pakāsento imā gāthā avoca:

  Ja_II,6.8(=208).1: Alam etehi ambehi jambūhi panasehi ca
                    yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro. || Ja_II:114 ||


  Ja_II,6.8(=208).2: Mahatī vata te bondi, na ca paññā tadūpikā,
                    suṃsumāra vañcito me si, gaccha dāni yathāsukhan ti. || Ja_II:115 ||


     Tattha alam etehīti yāni tayā dīpake diṭṭhāni etehi mayhaṃ alaṃ, varaṃ mayhaṃ udumbaro ti mayhaṃ ayam eva udumbararukkho varaṃ, bondīti sarīraṃ, tadūpikā ti paññā pana te tadūpikā tassa sarīrassa anucchavikā n'; atthi, gaccha dāni yathāsukhan ti idāni yathāsukhaṃ gaccha, n'; atthi te hadayan ti.
     Suṃsumāro sahassaṃ parājito viya dukkhī dummano pajjhāyanto attano nivesanaṭṭhānam eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhanesi: "Tadā suṃsumāro Devadatto ahosi, suṃsumārī Ciñcamāṇavikā, kapirājā pana aham evā" 'ti. Suṃsumārajātakaṃ.

                      9. Kakkarajātaka.
     Diṭṭhā mayā vane rukkhā ti. Idaṃ Satthā Jetavane viharanto dhammasenāpati-Sāriputtattherassa saddhivihārikadaharabhikkhuṃ ārabbha kathesi. So kira attano sarīrassa guttikamme cheko ahosi,


[page 161]
9. Kakkarajātakaṃ. (209.) 161
[... content straddling page break has been moved to the page above ...] "sarīrassa me na sukhaṃ bhaveyyā" 'ti bhayena atisītaṃ accuṇhaṃ paribhogaṃ na karoti, "sītuṇhehi sarīraṃ kilameyyā" 'ti bhayena bahi na nikkhamati, atikilinnauttaṇḍulāni na bhuñjati.
Tassa sarīraguttikusalatā saṃghamajjhe pākaṭā jātā. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso asuko daharo kira sarīraguttikamme cheko" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ayaṃ daharo idān'; eva sarīraguttikamme cheko, pubbe pi cheko ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññāyatane rukkhadevatā ahosi. Ath'; eko sakuṇaluddako ekaṃ dīpakakakkaraṃ ādāya vālarajjuñ ca yaṭṭhiñ ca gahetvā araññe kakkare bandhanto ekaṃ palāyitvā araññaṃ paviṭṭhaṃ purāṇakakkaraṃ bandhituṃ ārabhi.
So vālapāse kusalatāya attānam bandhituṃ na deti, uṭṭhāy'; uṭṭhāya nilīyati. Luddako attānaṃ sākhāpallavehi paṭicchādetvā punappuna yaṭṭhiñ ca pāsañ ca oḍḍeti. Kakkaro taṃ lajjāpetukāmo mānusiṃ vācaṃ nicchāretvā paṭhamaṃ gātham āha:

  Ja_II,6.9(=209).1: Diṭṭhā mayā vane rukkhā assakaṇṇavibhīṭakā,
                    na tāni evaṃ sakkanti yathā tvaṃ rukkha sakkasīti. || Ja_II:116 ||


     Tass'; attho: samma luddako, mayā imasmiṃ vane jātā bahū assakaṇṇā ca vibhīṭakā ca rukkhā diṭṭhapubbā, tāni pana rukkhāni yathā tvaṃ sakkasi saṃkamasi ito c'; ito ca vicarasi evaṃ na sakkanti na saṃkamanti na vicarantīti.
     Evaṃ vatvā puna so kakkaro16 palāyitvā aññattha agamāsi. Tassa palāyitvā gatakāle luddako dutiyaṃ {gātham āha}:


[page 162]
162 II. Dukanipāta. 6. Nataṃdaḷhavagga. (21.)

  Ja_II,6.9(=209).2: Purāṇakakkaro ayaṃ bhetvā pañjaram āgato,
                    kusalo vālapāsānaṃ apakkamati bhāsatīti. || Ja_II:117 ||


     Tattha kusalo vālapāsānan ti vālamayesu pāsesu kusalo attānaṃ bandhituṃ adatvā pakkamati c'; eva bhāsati ca bhāsitvā ca pana palāto ti.
     Evaṃ vatvā luddako araññe caritvā yathāladdhaṃ ādāya geham eva gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā luddako Devadatto ahosi, kakkaro kāyaguttikusalo daharabhikkhu, tassa pana kāraṇassa paccakkhato diṭṭharukkhadevatā aham evā" 'ti.
Kakkarajātakaṃ.

                      10. Kandagalakajātaka.
     Ambho ko nāmayaṃ rukkho ti. Idaṃ Satthā Veḷuvane viharanto Sugatālayaṃ ārabbha kathesi. Tadā hi Satthā "Devadatto Sugatālayaṃ akāsīti" sutvā "na bhikkhave idān'; eva Devadatto mayhaṃ anukaronto vināsaṃ patto, pubbe pi pāpuṇi yevā" 'ti vatvā atītam āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese rukkhakoṭṭhasakuṇayoniyaṃ nibbatti. Khadiravane va gocaraṃ gaṇhi, Khadiravaniyo ti 'ssa nāmaṃ ahosi. Tass'; eko Kandagalako nāma sahāyo ahosi, so phālibhaddakavane gocaraṃ gaṇhati. So ekadivasaṃ Khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo "sahāyo āgato" ti Kandagalakaṃ gahetvā khadiravanam pavisitvā khadirakhandhañ ca tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalo dinne dinne madhurapūve viya chinditvā khādi. Tassa khādantass'; eva māno uppajji: "ayam pi rukkhakoṭṭhakayoniyaṃ nibbatto,


[page 163]
10. Kandagalakajātaka (210.) 163
[... content straddling page break has been moved to the page above ...] aham pi, kim me etena dinnagocarena, sayam eva khadiravane gocaraṃ gaṇhissāmīti" so Khadiravaniyaṃ āha: "samma, mā tvaṃ dukkhaṃ anubhavi, aham eva khadiravane gocaraṃ gaṇhissāmīti". Atha naṃ so āha: "tvaṃ samma simbaliphālibhaddakādivane nissāre gocaragahaṇakule samuṭṭhito, khadirā nāma jātasārā thaddhā" ti vatvā "mā te evaṃ ruccatīti". Kandagalako "kiṃ dān'; āhaṃ na rukkhakoṭṭhakayoniyaṃ nibbatto" ti tassa vacanaṃ anādiyitvā vegena gantvā khadirarukkhaṃ tuṇḍena pahari. Tāvad ev'; assa tuṇḍaṃ bhijji, akkhīni nikkhamānākārappattāni jātāni, sīsaṃ phalitaṃ. So khandhe patiṭṭhātuṃ asakkonto bhūmiyaṃ patitvā paṭhamaṃ gātham āha:

  Ja_II,6.10(=210).1: Ambho ko nām'; ayaṃ rukkho sītappatto sakaṇṭako
                    yattha ekappahārena uttamaṅgaṃ visāṭitan ti. || Ja_II:118 ||


     Tattha ambho ko nāmayaṃ rukkho ti bho Khadiravaniya ko nāma ayaṃ rukkho ti, konāmo so ti pi pāṭho, sītappatto ti sukhumappatto, yattha ekappahārenā ti yasmiṃ rukkhe eken'; eva pahārena, uttamaṅgaṃ visāṭitan ti sīsaṃ bhinnaṃ, na kevalañ ca sīsaṃ tuṇḍam pi chinnaṃ, so vedanāpattatāya khadirarukkhaṃ kiṃrukkho nām'; eso ti jānituṃ asakkonto vedanāpatto hutvā imāya gāthāya vippalapi.
     Taṃ sutvā Khadiravaniyo dutiyaṃ gātham āha:

  Ja_II,6.10(=210).2: Acār'; utāyaṃ vitudaṃ vanāni (Dhp. p.146.)
                    kaṭṭhaṅgarukkhesu asārakesu,
                    athāsadā khadiraṃ jātasāraṃ
                    yatth'; abbhidā garuḷo uttamaṅgan ti. || Ja_II:119 ||



[page 164]
164 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
     Tattha acārutāyan ti acāri vata ayaṃ, vitudaṃ vanānīti nissārasimbaliphālibhaddakavanādīni vitudanto vijjhanto, kaṭṭhaṅgarukkhesu asārakesū 'ti nissāresu phālibhaddakasimbaliādīsu, athāsadā khadiraṃ jātasāran ti atha potakakālato paṭṭhāya jātasāraṃ khadiraṃ āsadā sampāpuṇi, yatthabbhidā garuḷo uttamaṅgan ti yatthabbhidā ti yasmiṃ khadire abhindi padālayi, garuḷo ti sakuṇesu sabbasakuṇānaṃ h'; etaṃ sagāravasappatissavacanaṃ.
     Iti Khadiravaniyo vatvā "bho Kandagalaka yattha tvaṃ uttamaṅgaṃ abbhidā khadiro nām'; eso sārarukkho" ti āha.
So tatth'; eva jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Kandagalako Devadatto ahosi, Khadiravaniyo pana aham evā" 'ti.
Kandagalakajātakaṃ. Nataṃdaḷhavaggo chaṭṭho.

7. BIRAṆATTHAMBHAKAVAGGA.

                      1. Somadattajātaka.
     Akāsi yoggan ti. Idaṃ Satthā Jetavane viharanto Lāḷudāyitheraṃ ārabbha kathesi. So hi dvinnaṃ tiṇṇaṃ janānaṃ antare ekavacanam pi sampādetvā kathetuṃ na sakkoti, sārajjabahulo "aññaṃ kathessāmīti" aññam eva kathesi. Tassa taṃ pavattiṃ bhikkhū dhammasabhāyaṃ kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"


[page 165]
1. Somadattajātaka. (211.) 165
[... content straddling page break has been moved to the page above ...] ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Lāḷudāyī idān'; eva sārajjabahulo pubbe pi sārajjabahulo yevā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe aññatarasmiṃ brāhmaṇakule nibbattitvā vayappatto hutvā Takkasilāyaṃ sippaṃ uggaṇhitvā puna gehaṃ āgantvā mātāpitunnaṃ duggatabhāvaṃ ñatvā "parihīnaṃ kulaṃ patiṭṭhapessāmīti" mātāpitaro āpucchitvā Bārāṇasiṃ gantvā rājānaṃ upaṭṭhāsi. So rañño piyo ahosi manāpo.
Ath'; assa pitu dvīhi yeva goṇehi kasiṃ katvā jīvikaṃ kappentassa eko goṇo mato. So Bodhisattaṃ upasaṃkāmitvā "tāta eko goṇo mato, kasikammaṃ na-ppavattati, rājānaṃ ekaṃ goṇaṃ yācāhīti" āha. "Tāta nacirass'; eva me rājā diṭṭho, idān'; eva goṇe yācituṃ na yuttaṃ, tumhe yācathā" 'ti. "Tāta tvaṃ mayhaṃ sārajjabahulataṃ na jānāsi, ahaṃ hi dvinnaṃ tiṇṇaṃ sammukhe kathaṃ sampādetuṃ na sakkomi, sace ahaṃ rañño santikaṃ goṇaṃ yācituṃ gamissāmi imam pi datvā āgamissāmīti". "Tāta, yaṃ hoti taṃ hotu, na sakkā mayā rājānaṃ yācituṃ, api kho panāhaṃ tumhe yoggaṃ kāressāmīti". "Tena hi sādhu maṃ yoggaṃ kārehīti". Bodhisatto pitaraṃ ādāya bīraṇatthambhakaṃ susānaṃ gantvā tattha tattha tiṇakalāpe bandhitvā "ayaṃ rājā ayaṃ uparājā ayaṃ senāpatīti" nāmāni katvā paṭipāṭiyā pitu dassetvā "tāta tvaṃ rañño santikaṃ gantvā ‘jayatu mahārājā'; 'ti vatvā evaṃ imaṃ gāthaṃ vatvā goṇaṃ yāceyyāthā" 'ti gāthaṃ uggaṇhāpesi:
              Dve me goṇā mahārāja yehi khettaṃ kasāmase,
              tesu eko mato deva, dutiyaṃ dehi khattiyā 'ti.


[page 166]
166 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
     Brāhmaṇo ekena saṃvaccharena imaṃ gāthaṃ paguṇaṃ katvā Bodhisattaṃ āha: "tāta Somadatta, gāthā me paguṇā jātā, idāni taṃ ahaṃ yassa kassaci santike vattuṃ sakkomi, rañño maṃ santikaṃ nehīti". So "sādhu tātā" 'ti tathārūpaṃ paṇṇākāraṃ gāhāpetvā pitaraṃ rañño santikaṃ nesi. Brāhmaṇo "jayatu mahārājā" 'ti vatvā paṇṇākāraṃ adāsi. Rājā "ayan te Somadatta brāhmaṇo kiṃ hotīti" āha. "Pitā me mahārājā" 'ti. "Ken'; atthenāgato" ti. Tasmiṃ khaṇe brāhmaṇo goṇaṃ yācanatthāya gāthaṃ vadanto:
              Dve me goṇā mahārāja yehi khettaṃ kasāmase,
              tesu eko mato deva, dutiyaṃ gaṇha khattiyā 'ti
āha. Rājā brāhmaṇena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā "Somadatta tumhākaṃ gehe bahū maññe goṇā" ti āha.
"Tumhehi dinnā bhavissanti mahārājā" 'ti. Rājā Bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṃkārabhaṇḍake nivāsanagāmaṃ c'; assa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi. Brāhmaṇo sabbasetasindhavayuttaṃ ratham āruyha mahantena parivārena gāmaṃ agamāsi. Bodhisatto pitarā saddhiṃ rathe nisīditvā gacchanto "tāta, ahaṃ tumhe sakalasaṃvaccharaṃ yoggaṃ kāresiṃ, sanniṭṭhānakāle pana tumhākaṃ goṇaṃ rañño adatthā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_II,7.1(=211).1: Akāsi yoggaṃ dhuvam appamatto
                    saṃvaccharaṃ bīraṇatthambhakasmiṃ,
                    vyākāsi saññaṃ parisaṃ vigayha,
                    na niyyamo tāyati appapaññan ti. || Ja_II:120 ||


     Tattha akāsi yoggaṃ dhuvaṃ appamatto saṃvaccharaṃ bīraṇatthambhakasmin ti tvaṃ niccaṃ appamatto bīraṇatthambhake susāne yoggaṃ akāsi,


[page 167]
2. Ucchiṭṭhabhattajātaka. (212.) 167
[... content straddling page break has been moved to the page above ...] vyākāsi saññaṃ parisaṃ vigayhā 'ti atha ca pana parisaṃ vigāhitvā taṃ saññaṃ viakāsi vikāraṃ akāsi parivattayīti attho, na niyyamo tāyati appapaññan ti appapaññaṃ nāma puggalaṃ niyyamo yoggā ciṇṇacaraṇaṃ na tāyati na rakkhatīti.
     Ath'; assa vacanaṃ sutvā brāhmaṇo dutiyaṃ gātham āha:

  Ja_II,7.1(=211).2: Dvayaṃ yācanako tāta Somadatta nigacchati:
                    alābhaṃ dhanalābhañ ca, evaṃdhammā hi yācanā ti. || Ja_II:121 ||


     Tattha evaṃdhammā hi yācanā ti yācanā hi evaṃsabhāvā ti.
     Satthā "na bhikkhave Lāḷudāyī idān'; eva sārajjabahulo pubbe pi sārajjabahulo" ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Somadattassa pitā Lāḷudāyī ahosi, Somadatto pana aham evā" 'ti. Somadattajātakaṃ.

                      2. Ucchiṭṭhabhattajātaka.
     Añño uparimo vaṇṇo ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhaṃ ārabbha kathesi. So hi bhikkhu Satthārā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti puṭṭho "saccan" ti vatvā "ko taṃ ukkaṇṭhāpesīti" vutte "purāṇadutiyikā" ti āha.
Atha naṃ Satthā "bhikkhu, ayan te itthi anatthakārikā pubbe pi attano jārassa ucchiṭṭhakaṃ bhojesīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ bhikkhaṃ caritvā jīvikakappake kapaṇe naṭakakule nibbattitvā vayappatto duggato dūrūpako hutvā bhikkhaṃ caritvā jīvikaṃ kappesi. Tadā Kāsiraṭṭhe ekasmiṃ gāmake ekassa brāhmaṇassa brāhmaṇī dussīlā pāpadhammā atītacāraṃ carati. Ath'; ekadivasaṃ kenacid eva karaṇīyena brāhmaṇe bahigate tassā jāro taṃ khaṇaṃ oloketvā taṃ gehaṃ pāvisi.


[page 168]
168 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
[... content straddling page break has been moved to the page above ...] Sā tena saddhiṃ caritvā "muhuttaṃ bhuñjitvā va gamissāmīti" bhattaṃ sampādetvā sūpabyañjanasampannaṃ uṇhabhattaṃ vaḍḍhetvā "tvaṃ bhuñjā" 'ti tassa datvā sayaṃ brāhmaṇassa āgamanaṃ olokayamānā dvāre aṭṭhāsi.
Bodhisatto brāhmaṇiyā jārassa bhuñjanaṭṭhāne piṇḍaṃ paccāsiṃsanto aṭṭhāsi. Tasmiṃ khaṇe brāhmaṇo gehābhimukho āgacchati.
Brāhmaṇī taṃ āgacchantaṃ disvā vegena pavisitvā "uṭṭhehi, brāhmaṇo āgacchatīti" jāraṃ koṭṭhe otāretvā brāhmaṇassa pavisitvā nisinnakāle phalakaṃ upanetvā hatthadhovanaṃ datvā itarena bhuttāvasiṭṭhassa sītabhattassa upari uṇhaṃ bhattaṃ vaḍḍhetvā brāhmaṇassa adāsi. So bhatte hatthaṃ otāretvā upari uṇhaṃ heṭṭhā bhattaṃ sītalaṃ disvā cintesi "iminā aññassa bhuttādhikena ucchiṭṭhabhattena bhavitabban" ti so brāhmaṇiṃ pucchanto paṭhamaṃ gātham āha:

  Ja_II,7.2(=212).1: Añño uparimo vaṇṇo añño vaṇṇo ca heṭṭhimo,
                    brāhmaṇi tv-eva pucchāmi: kiṃ heṭṭhā kiñ ca ūpariti. || Ja_II:122 ||


     Tattha vaṇṇo ti ākāro, ayaṃ hi uparimassa uṇhabhāvaṃ heṭṭhimassa ca sītalabhāvaṃ pucchanto evam āha, kiṃ heṭṭhā kiñ ca uparīti vaḍḍhitabhattena nāma upari sītalena heṭṭhā uṇhena bhavitabbaṃ, idañ ca na tādisaṃ, tena taṃ pucchāmi: kena kāraṇena uparibhattaṃ uṇhaṃ heṭṭhimaṃ sītalan ti.
     Brāhmaṇī attano katakammassa uttānabhāvabhayena brāhmaṇe punappunaṃ kathente pi tuṇhī yeva ahosi. Tasmiṃ khaṇe naṭaputtassa etad ahosi: "koṭṭhe nisīdāpitapurisena jārena bhavitabbaṃ, iminā gehasāmikena, brāhmaṇī pana attanā katakammassa pākaṭabhāvabhayena kiñci na kathesi, handāhaṃ imissā kammaṃ pakāsetvā jārassa koṭṭhake nisīdāpitabhāvaṃ brāhmaṇassa kathessāmīti" so brāhmaṇassa gehā nikkhantakālato paṭṭhāya itarassa gehapavesanaṃ aticaraṇaṃ aggabhattabhuñjanaṃ brāhmaṇiyā dvāre ṭhatvā maggaṃ olokanaṃ itarassa koṭṭhe otāritabhāvan ti sabban taṃ pavattiṃ ācikkhitvā dutiyaṃ gātham āha:


[page 169]
3. Bharujātaka. (213.) 169
[... content straddling page break has been moved to the page above ...]

  Ja_II,7.2(=212).2: Ahaṃ naṭo 'smi bhaddante, bhikkhako 'smi idhāgato,
                    ayaṃ hi koṭṭham otiṇṇo ayaṃ so yaṃ gavesasīti. || Ja_II:123 ||


     Tattha ahaṃ naṭo smi bhaddante ti sāmi ahaṃ naṭajātiko, bhikkhako smi idhāgato ti sv-āhaṃ imaṃ ṭhānaṃ bhikkhako bhikkhaṃ pariyesamāno āgato 'smi, ayaṃ hi koṭṭham otiṇṇo ti ayaṃ pana etissā jāro imaṃ bhattaṃ bhuñjanto bhayena koṭṭhaṃ otiṇṇo, ayaṃ so yaṃ gavesasīti yaṃ tvaṃ kassa nu kho iminā ucchiṭṭhakena bhavitabban ti gavesasi ayaṃ so.
     Cūḷāya naṃ gahetvā koṭṭhā nīharitvā yathā ca na pun'; evarūpaṃ pāpaṃ karoti tathā assa satiṃ janehīti vatvā pakkāmi. Brāhmaṇo ubho pi te yathā na pun'; evarūpaṃ pāpaṃ karonti tajjanapothanehi tathā sikkhāpetvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi) "Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito, naṭaputto pana aham evā" 'ti. Ucchiṭṭhabhattajātakaṃ.

                      3. Bharujātakaṃ.
     Isīnam antaraṃ katvā ti. Idaṃ Satthā Jetavane viharanto Kosalarājānaṃ ārabbha kathesi. Bhagavato hi bhikkhusaṃghassa ca lābhasakkāro mahā ahosi, yathāha: Tena kho pana samayena Bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṃgho pi kho sakkato hoti --pe-- parikkhārānaṃ, aññatitthiyā pana paribbājakā na sakkatā honti --pe-- parikkhārānan ti. Te evaṃ parihīnalābhasakkārā ahorattaṃ gūḷhasannipātaṃ katvā mantayanti: "samaṇassa Gotamassa uppannakālato paṭṭhāya mayaṃ hatalābhasakkārā jātā,


[page 170]
170 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
[... content straddling page break has been moved to the page above ...] samaṇo ca Gotamo lābhaggayasaggapatto jāto, kena nu kho kāraṇen'; assa esā sampattīti". Tatth'; eko evam āha: "samaṇo Gotamo sakala-Jambudīpassa uttamaṭṭhāne bhūmisīse vasati, ten'; assa lābhasakkāro uppajjatīti", sesā: "atth'; etaṃ kāraṇaṃ, mayam pi Jetavanapiṭṭhe titthiyārāmaṃ kārema, evaṃ lābhino bhavissāmā" 'ti āhaṃsu. Te sabbe pi "evam etan" ti sanniṭṭhānaṃ katvā "sace pana mayaṃ rañño anārocetvā ārāmaṃ kāressāma bhikkhū vāressanti, lābhaṃ labhitvā abhijjanako nāma n'; atthi, tasmā rañño lañcaṃ datvā ārāmaṭṭhānaṃ gaṇhissāmā" 'ti sammantetvā upaṭṭhāke yācitvā rañño satasahassaṃ datvā "mahārāja mayaṃ Jetavanapiṭṭhiyaṃ titthiyārāmaṃ karissāma, sace bhikkhū ‘kātuṃ na dassāmā'; 'ti tumhākaṃ ārocenti tesaṃ paṭivacanaṃ na dātabban" ti āhaṃsu. Rājā lañcalobhena "sādhū" 'ti sampaṭicchi. Titthiyā rājānaṃ saṃgaṇhitvā vaḍḍhakiṃ pakkosāpetvā kammaṃ paṭṭhapesuṃ. Mahāsaddo ahosi. Satthā "ke pan'; ete Ānanda uccāsaddā mahāsaddā" ti pucchi "aññatitthiyā bhante Jetavanapiṭṭhiyaṃ titthiyārāmaṃ kārenti, tatth'; eso saddo" ti "Ānanda na taṃ ṭhānaṃ titthiyārāmassa anucchavikaṃ, titthiyā uccāsaddakāmā, na sakkā tehi saddhiṃ vasitun" ti vatvā bhikkhusaṃghaṃ sannipātetvā "gacchatha bhikkhave rañño ācikkhitvā titthiyārāmakaraṇaṃ nivārethā" 'ti āha. Bhikkhusaṃgho gantvā rañño nivesanadvāre aṭṭhāsi.
Rājā saṃghassa āgatabhāvaṃ sutvāpi "titthiyārāmaṃ nissāya āgatā bhavissantīti" lañcassa gahitattā "rājā gehe n'; atthīti" vadāpesi.
Bhikkhū gantvā Satthu ārocesuṃ. Satthā "lañcaṃ nissāya evaṃ karotīti" dve aggasāvake pesesi. {Rājā} tesam pi āgatabhāvaṃ sutvā tath'; eva vadāpesi. Te pi āgantvā Satthu ārocesuṃ. Satthā "na idāni Sāriputta rājā gehe nisīdituṃ labhissati, bahi nikkhamissatīti" punadivase pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pañcahi bhikkhusatehi saddhiṃ rañño nivesanadvāraṃ agamāsi. Rājā sutvā pāsādā otaritvā pattaṃ gahetvā Satthāraṃ pavesetvā Buddha-pamukhassa saṃghassa yāgukhajjakaṃ datvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā rañño ekaṃ pariyāyadhammadesanaṃ ārabhanto "mahārāja porāṇakarājāno lañcaṃ gahetvā sīlavante aññamaññaṃ kalahaṃ kāretvā attano raṭṭhassa asāmino hutvā mahāvināsaṃ pāpuṇiṃsū" 'ti vatvā tena yācito atītaṃ āhari:


[page 171]
3. Bharujātaka. (213.) 171
     Atīte Bharuraṭṭhe Bharurājā nāma rajjaṃ kāresi.
Tadā Bodhisatto pañcābhiññāaṭṭhasamāpattilābhī gaṇasatthā tāpaso hutvā Himavantapadese ciraṃ vasitvā loṇambilasevanatthāya pañcasatatāpasaparivuto Himavantā otaritvā anupubbena Bharunagaraṃ patvā tattha {piṇḍāya} caritvā nagarā nikkhamitvā uttaradvāre sākhāviṭapasampannassa vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tatth'; eva rukkhamūle vāsaṃ kappesi. Evaṃ tasmiṃ isigaṇe tatth'; eva vasante addhamāsaccayena añño gaṇasatthā pañcasataparivāro āgantvā nagare bhikkhāya caritvā nagarā nikkhamitvā dakkhiṇadvāre tādisass'; eva vaṭarukkhassa mūle nisīditvā bhattakiccaṃ katvā tatth'; eva vāsaṃ kappesi. Iti te dve pi isigaṇā tattha yathābhirantaṃ viharitvā Himavantam eva agamaṃsu. Tesaṃ gatakāle dakkhiṇadvāre vaṭarukkho sukkhi. Punavāre tesu āgacchantesu dakkhiṇadvāre vaṭarukkhavāsino paṭhamataraṃ āgantvā attano vaṭarukkhassa sukkhabhāvaṃ ñatvā bhikkhāya caritvā nagarā nikkhamitvā uttaradvāre vaṭarukkhamūlaṃ gantvā bhattakiccaṃ katvā tattha vāsaṃ kappesuṃ. Itare pana isayo pacchā āgantvā nagare bhikkhāya caritvā attano rukkhamūlam eva gantvā bhattakiccaṃ katvā vāsaṃ kappesuṃ. Te "na so tumhākaṃ rukkho, amhākaṃ rukkho" ti rukkhaṃ nissāya aññamaññaṃ kalahaṃ kariṃsu. Kalaho mahā ahosi: eke "amhākaṃ paṭhamavasitaṭṭhānaṃ tumhe na labhissathā" 'ti vadanti, eke "mayaṃ imasmiṃ vāre paṭhamataraṃ idhāgatā, tumhe na labhissathā" 'ti vadanti. Iti te "mayaṃ sāmino, mayaṃ sāmino" ti kalahaṃ karontā rukkhamūlass'; atthāya rājakulaṃ agamaṃsu. Rājā paṭhamaṃ vutthaisigaṇañ ñeva sāmikaṃ akāsi.

[page 172]
172 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
[... content straddling page break has been moved to the page above ...] Itare "na ‘idāni mayaṃ imehi parājitā'; ti attānaṃ vadāpessāmā" ti dibbacakkhunā oloketvā ekaṃ cakkavattiparibhogaṃ rathapañjaraṃ disvā āharitvā rañño lañcaṃ datvā "mahārāja amhe pi sāmike karohīti" āhaṃsu. Rājā lañcaṃ gahetvā "dve pi gaṇā vasantū" 'ti dve pi sāmike akāsi. Itare isayo tassa rathapañjarassa ratanacakkān'; āharitvā lañcaṃ datvā "mahārāja amhe yeva sāmike karohīti" āhaṃsu. Rājā tathā akāsi. Isigaṇā "amhehi vatthukāme ca kilesakāme ca pahāya pabbajitehi rukkhamūlassa kāraṇā kalahaṃ karontehi lañcaṃ dadantehi ayuttaṃ katan" ti vippaṭisārino hutvā vegena palāyitvā Himavantam eva agamaṃsu. Sakala-Bharuraṭṭhavāsiniyo devatā ekato hutvā "sīlavante kalahaṃ karontena raññā ayuttaṃ katan" ti Bharurañño kujjhitvā tiyojanasatikaṃ Bharuraṭṭhaṃ samuddaṃ ubbattetvā araṭṭham akaṃsu. Iti ekaṃ Bharurājānaṃ nissāya sakalaraṭṭhavāsino vināsaṃ pattā ti.
     Satthā idaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca:

  Ja_II,7.3(=213).1: Isīnam antaraṃ katvā Bharurājā ti me sutaṃ
                    ucchinno, saha raṭṭhena sa rājā vibhavaṃ gato. || Ja_II:124 ||


  Ja_II,7.3(=213).2: Tasmā hi chandāgamanaṃ na-ppasaṃsanti paṇḍitā,
                    aduṭṭhacitto bhāseyya giraṃ saccūpasaṃhitan ti. || Ja_II:125 ||


     Tattha antaraṃ katvā ti chandāgativasena vivaraṃ katvā, Bharurājā ti Bharuraṭṭhe rājā, iti me sutan ti iti mayā pubbe etaṃ sutaṃ, tasmā hi chandāgamanan ti yasmā hi chandāgamanaṃ gantvā Bharurājā saha raṭṭhena ucchinno tasmā chandāgamanaṃ paṇḍitā na-ppasaṃsanti, aduṭṭhacitto ti kilesehi adusitacitto hutvā bhāseyya, saccūpasaṃhitan ti sabhāvanissitaṃ atthanissitaṃ kāraṇanissitam eva giraṃ bhāseyya,


[page 173]
4. Puṇṇanadījātaka. (214.) 173
[... content straddling page break has been moved to the page above ...] ye hi tattha Bharurañño lañcaṃ gaṇhantassa ayuttaṃ etan ti paṭikkosantā saccūpasaṃhitaṃ giraṃ bhāsiṃsu tesaṃ ṭhitaṭṭhānaṃ Nāḷikeradīpe ajjāpi{} dīpakasahassaṃ{} paññāyatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā "mahārāja, chandavasikena nāma na bhavitabbaṃ, dve pabbajitagaṇe kalahaṃ kāretuṃ na vaṭṭatīti" vatvā jātakaṃ samodhānesi: "Ahaṃ tena samayena jeṭṭhakaisi ahosin" ti. Rājā Tathāgatassa bhattakiccaṃ katvā gatakāle manusse pesetvā titthiyārāmaṃ viddhaṃsāpesi, titthiyā appatiṭṭhā ahesuṃ.
Bharujātakaṃ.

                      4. Puṇṇanadījātaka.
     Puṇṇaṃ nadin ti. Idaṃ Satthā Jetavane viharanto paññāpāramiṃ ārabbha kathesi. Ekasmiṃ hi samaye dhammasabhāyaṃ bhikkhū Tathāgatassa paññaṃ ārabbha kathaṃ samuṭṭhāpesuṃ: "āvuso Sammāsambuddho mahāpañño puthupañño hāsupañño javanapañño tikkhapañño nibbedhikapañño upāyapaññāya samannāgato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Tathāgato paññavā upāyakusalo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto purohitakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhitvā Bārāṇasirañño atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaṃ kathaṃ gahetvā kuddho "mā mama santike vasīti" Bodhisattaṃ Bārāṇasito pabbājesi. Bodhisatto puttadāraṃ gahetvā ekasmiṃ Kāsigāmake vāsaṃ kappesi.
Aparabhāge rājā tassa guṇaṃ saritvā "mayhaṃ kañci pesetvā ācariyaṃ pakkosituṃ na yuttaṃ, ekaṃ pana gāthaṃ bandhitvā paṇṇaṃ likhitvā kākamaṃsaṃ pacāpetvā paṇṇañ ca maṃsañ ca setavatthena paliveṭhetvā rājamuddikāya lañchetvā pesessāmi,


[page 174]
174 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
[... content straddling page break has been moved to the page above ...] yadi paṇḍito bhavissati paṇṇaṃ vācetvā kākamaṃsabhāvaṃ ñatvā āgamissati, noce nāgamissatīti" so "puṇṇaṃ nadin" ti imaṃ gāthaṃ paṇṇe likhi:

  Ja_II,7.4(=214).1: Puṇṇaṃ nadiṃ yena ca peyyam āhu
                    jātaṃ yavaṃ yena ca guyham āhu
                    dūraṃ gataṃ yena ca avhayanti
                    so ty-āgato handa ca bhuñja brāhmaṇā 'ti. || Ja_II:126 ||


     Tattha puṇṇaṃ nadiṃ yena ca peyyamāhū ti kākapeyyā nadīti vadantā yena puṇṇaṃ nadiṃ peyyam āhu, na hi apuṇṇā nadī kākapeyyā ti vuccati, yadāpi nadī tīre ṭhatvā gīvaṃ pasāretvā kākena pātuṃ sakkā hoti tadā naṃ kākapeyyā ti vadanti, jātaṃ yavaṃ yena ca guyhamāhū 'ti yavan ti desanāsīsamattaṃ, idha pana sabbam pi jātaṃ uggataṃ sampannaṃ taruṇasassaṃ adhippetaṃ, taṃ hi yadā antopaviṭṭhakākaṃ paṭicchādetuṃ sakkoti tadā guyhatīti guyhaṃ, kiṃ gūhati kākaṃ iti kākassa guyhaṃ kākaguyhan ti taṃ vadamānā kākena guyhavacanassa kāraṇabhūtena guyhan ti vadanti, tena vuttaṃ: yena ca guyham āhū 'ti, dūraṃ gataṃ yena ca avhayantīti dūraṃ gataṃ vippavutthaṃ piyapuggalaṃ yaṃ āgantvā nilīnaṃ disvā sace itthannāmo āgacchati vassa kākā ti vā vassantañ ñeva vā sutvā yathā kāko vassati itthannāmo āgamissatīti evaṃ vadantā yena ca avhayanti kathenti mantenti udāharantīti attho, so tyāgato ti so te ānīto, handa ca bhuñja brāhmaṇā ti gaṇha brāhmaṇa bhuñjassu naṃ khāda kākamaṃsan ti attho.
     Iti rājā imaṃ gāthaṃ paṇṇe likhitvā Bodhisattassa pesesi.
So paṇṇaṃ vācetvā "rājā maṃ daṭṭhukāmo" ti vatvā dutiyaṃ gātham āha:


[page 175]
5. Kacchapajātaka. (215.) 175

  Ja_II,7.4(=214).2: Yato maṃ saratī rājā vāyasam pi pahetave
                    haṃsā koñcā mayūrā ca asatī yeva pāpiyā ti. || Ja_II:127 ||


     Tattha yato maṃ saratī rājā vāyasam pi pahetave ti yadā rājā vāyasamaṃsaṃ labhitvā taṃ pahetuṃ maṃ sarati, haṃsā koñcā mayūrā cā 'ti yadā pan'; assa ete haṃsādayo upanītā bhavissanti etāni haṃsādīni lacchati tadā maṃ kasmā na sarissatīti, Aṭṭhakathāyaṃ pana haṃsakoñcamayūrānan ti pāṭho, so sundarataro, imesaṃ haṃsādīnaṃ maṃsaṃ labhitvā kasmā maṃ na sarissatīti c'; ev'; assa attho, asatī yeva pāpiyā ti yaṃ vā taṃ vā labhitvā saraṇaṃ sundaraṃ, lokasmiṃ pana asati yeva pāpiyā, asaraṇaṃ yeva hīnaṃ lāmakaṃ, tañ ca amhākaṃ rañño n'; atthi, sarati maṃ rājā, āgamanaṃ me paccāsiṃsati, tasmā gamissāmīti
     yānaṃ yojāpetvā gantvā rājānaṃ passi. Rājā tussitvā purohitaṭṭhāne yeva patiṭṭhāpesi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, purohito pana aham evā" 'ti. Puṇṇanadījātakaṃ.

                      5. Kacchapajātaka.
     Avadhī vata attānan ti. Idaṃ Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. Vatthuṃ Mahātakkārijātake āvibhavissati. Tadā pana Satthā "na bhikkhave Kokāliko idān'; eva vācāya hato pubbe pi hato yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. So pana rājā bahubhāṇī ahosi, tasmiṃ kathente aññesaṃ vacanassa okāso nāma n'; atthi.


[page 176]
176 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
Bodhisatto tassa taṃ bahubhāṇitaṃ hāretukāmo ekaṃ upāyaṃ upadhārento vicarati. Tasmiṃ ca kāle Himavantapadese ekasmiṃ sare kacchapo vasati. Dve haṃsapotakā gocarāya carantā tena saddhiṃ vissāsaṃ akaṃsu. Te daḷhavissāsikā hutvā ekadivasaṃ kacchapaṃ āhaṃsu: "samma kacchapa, amhākaṃ Himavante Cittakūṭapabbatatale Kañcanaguhāya vasanaṭṭhānaṃ ramaṇīyo padeso, gacchasi amhākaṃ saddhin" ti. "Ahaṃ kin ti katvā gamissāmīti". "Mayaṃ taṃ gahetvā gamissāma, sace tvaṃ mukhaṃ rakkhituṃ sakkhissasi kassaci kiñci na kathessasīti". "Rakkhissāmi, gahetvā maṃ gacchathā" 'ti.
Te "sādhū" 'ti vatvā ekaṃ daṇḍakaṃ kacchapena ḍasāpetvā sayaṃ tassa ubho koṭiyo ḍasitvā ākāsaṃ pakkhandiṃsu. Taṃ tathā haṃsehi nīyamānaṃ gāmadārakā disvā "dve haṃsā kacchapaṃ daṇḍakena harantīti" āhaṃsu. Kacchapo "yadi maṃ sahāyakā nenti tumhākaṃ ettha kiṃ duṭṭhaceṭakā" ti vattukāmo haṃsānaṃ sīghavegatāya Bārāṇasīnagare rājanivesanassa uparibhāgaṃ sampattakāle daṭṭhaṭṭhānato daṇḍakaṃ vissajjetvā ākāsaṃgaṇe patitvā dvebhāgo ahosi. "Kacchapo ākāsaṃgaṇe patitvā dvedhā bhinno" ti ekakolāhalaṃ ahosi. Rājā Bodhisattaṃ ādāya amaccaparivuto taṃ ṭhānaṃ gantvā kacchapaṃ disvā Bodhisattaṃ pucchi: "paṇḍita kin ti katva esa patito" ti. Bodhisatto "cirapaṭikaṃkho 'haṃ rājānaṃ ovaditukāmo upāyaṃ upadhārento carāmi, iminā kacchapena haṃsehi saddhiṃ vissāso kato bhavissati, tehi ‘imaṃ Himavantaṃ nessāmā'; 'ti daṇḍakaṃ ḍasāpetvā ākāse pakkhantehi bhavitabbaṃ, atha iminā kassaci vacanaṃ sutvā arakkhitamukhatāya kiñci vattukāmena daṇḍako vissaṭṭho bhavissati,


[page 177]
5. Kacchapajātaka. (215.) 177
evaṃ ākāsato patitvā jīvitakkhayaṃ patten'; etena bhavitabban" ti cintetvā "āma mahārāja atimukharā nāma apariyantavacanā evarūpaṃ dukkhaṃ pāpuṇanti yevā" 'ti vatvā imā gāthā avoca:

  Ja_II,7.5(=215).1: Avadhī vata attānaṃ
                    kacchapo vyāharaṃ giraṃ,
                    suggahītasmiṃ kaṭṭhasmiṃ
                    vācāya sakiyā vadhi. || Ja_II:128 ||


  Ja_II,7.5(=215).2: Etam pi disvā naraviriyaseṭṭha
                    vācaṃ pamuñce kusalaṃ nātivelaṃ,
                    passasi bahubhāṇena
                    kacchapaṃ vyasanaṃ gatan ti. || Ja_II:129 ||


     Tattha avadhī vatā 'ti ghātesi vata, vyāharan ti vyāharanto, suggahītasmiṃ kaṭṭhasmin ti mukhena suṭṭhu ḍasitvā gahite daṇḍake, vācāya sakiyā vadhīti mukharatāya akāle vācaṃ nicchārento daṭṭhaṭṭhānaṃ vissajjetvā tāya sakāya vācāya attānaṃ vadhi ghātesi, evam esa jīvitakkhayam patto na aññathā; etam pi disvā ti etam pi kāraṇaṃ disvā, naraviriyaseṭṭhā 'ti naresu viriyena seṭṭha uttamaviriya rājavara, vācaṃ pamuñce kusalaṃ nātivelan ti saccādipaṭisaññuttaṃ kusalam eva paṇḍito puriso muñceyya nicchāreyya, tam pi hitaṃ kālayuttaṃ na ativelaṃ atikkantakāle apariyantavācaṃ na bhaṇeyya, passasīti nanu paccakkhato passasi, bahubhāṇenā 'ti bahubhāṇena, kacchapaṃ vyasanaṃ gatan ti etaṃ kacchapaṃ jīvitakkhayaṃ pattan ti.
     Rājā "maṃ sandhāya bhāsatīti" ñatvā "amhe sandhāya kathesi paṇḍitā" 'ti āha. Bodhisatto "mahārāja, tvaṃ vā hoti añño vā yo koci, pamāṇātikkantaṃ bhāsanto evarūpaṃ vyasanaṃ pāpuṇātīti" pākaṭaṃ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī ahosi.


[page 178]
178 II. Dukanipāta. 7. {Bīraṇatthambhakavagga}. (22.)
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kacchapo Kokāliko ahosi, dve haṃsapotakā dve mahātherā, rājā Ānando, amaccapaṇḍito pana aham evā" 'ti. Kacchapajātakaṃ.

                      6. Macchajātaka.
     Na māyam aggi tapatīti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchi, "saccaṃ bhante" ti vutte "kena ukkaṇṭhāpito sīti" puṭṭho "purāṇadutiyikāyā" 'ti āha. Atha naṃ Satthā "ayan te bhikkhu itthi anatthakārikā, pubbe pi tvaṃ etaṃ nissāya sūlena vijjhitvā aṅgāresu pacitvā khāditabbataṃ patto paṇḍite nissāya jīvitaṃ alatthā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa purohito ahosi. Ath'; ekadivasaṃ kevaṭṭā jāle laggaṃ macchaṃ uddharitvā uṇhavālikāpiṭṭhe ṭhapetvā "aṅgāresu naṃ pacitvā khādissāmā" 'ti sūlaṃ tacchesuṃ.
Maccho macchiṃ ārabbha paridevamāno imā gāthā avoca:

  Ja_II,7.6(=216).1: Na m'; āyaṃ aggi tapati na sūlo sādhu tacchito,
                    yañ ca maṃ maññatī macchī ‘aññaṃ so ratiyā gato'; || Ja_II:130 ||


  Ja_II,7.6(=216).2: So maṃ dahati rāgaggi cittaṃ c'; ūpatapeti maṃ,
                    jālino muñcath'; ayirā maṃ, na kāme haññate kvacīti. || Ja_II:131 ||


     Tattha na māyamaggi tapatīti na maṃ ayaṃ aggi tapati na tāpaṃ janeti, na socayatīti attho, na sūlo ti ayaṃ sūlo pi sādhu tacchito maṃ na tapati, na me sokaṃ uppādeti, yañ ca maṃ maññatīti yaṃ pana macchī evaṃ maññeti: aññaṃ macchiṃ so pañcakāmaguṇaratiyā gato ti bhaṇati tad eva maṃ tapati socayati,


[page 179]
6. Macchajātaka. (216) 7. Seggujātaka. (217.) 179
[... content straddling page break has been moved to the page above ...] so maṃ dahatīti yo pan'; esa rāgaggi so maṃ dahati jhāpeti, cittaṃ cūpatapeti man ti rāgasampayuttakaṃ mama cittam eva maṃ ca upatāpeti kilameti viheṭheti, jālino ti kevaṭṭe ālapati, te hi jālassa atthitāya jālino ti vuccanti, muñcatha ayirā man ti muñcatha maṃ sāmino ti yācati, na kāme haññate kvacīti kāme ti kāme patiṭṭhito kāmena nīyamāno satto na kvaci haññati, na hi taṃ tumhādisā hanituṃ anucchavikā ti paridevati, athavā kāme ti hetuvacane bhummaṃ, kāmahetu macchiṃ anubandhamāno nāma na kvaci tumhādisehi haññatīti paridevati.
     Tasmiṃ khaṇe Bodhisatto nadītīraṃ gato tassa macchassa paridevitaṃ sutvā kevaṭṭe upasaṃkamitvā taṃ macchaṃ mocesi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi) "Tadā macchī purāṇadutiyikā ahosi, ukkaṇṭhitabhikkhu maccho, purohito pana aham evā" 'ti. Macchajātakaṃ.

                      7. Seggujātaka.
     Sabbo loko ti. Idaṃ Satthā Jetavane viharanto ekaṃ paṇṇikaupāsakaṃ ārabbha kathesi. Vatthuṃ Ekanipāte vitthāritam eva. Idha pana Satthā taṃ upāsakaṃ "kiṃ upāsaka cirassaṃ āgato sīti" pucchi, "dhītā me bhante niccapahasitamukhī, tam ahaṃ vīmaṃsitvā ekassa kuladārakassa adāsiṃ, tattha itikattabbatāya tumhākaṃ dassanāya āgantuṃ okāsaṃ na labhin" ti āha. Atha naṃ Satthā "na kho upāsaka idān'; ev'; esā sīlavatī pubbe pi sīlavatī, tvañ ca pana na idān'; ev'; etaṃ vīmaṃsasi pubbe pi vīmaṃsasi yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto rukkhadevatā ahosi. Tadā ayam eva paṇṇikaupāsako "dhītaraṃ vīmaṃsissāmīti" araññaṃ netvā kilesavasena icchanto viya hatthe gaṇhi.


[page 180]
180 II. Dukanipāta. 7. {Bīraṇatthambhakavagga}. (22.)
[... content straddling page break has been moved to the page above ...] Atha naṃ paridevamānaṃ paṭhamagāthāya ajjhabhāsi:

  Ja_II,7.7(=217).1: Sabbo loko attamano ahosi,
                    akovidā gāmadhammassa Seggu,
                    komāriko nāma tav'; ajja dhammo
                    yaṃ tvaṃ gahitā pavane parodasīti. || Ja_II:132 ||


     Tattha sabbo loko attamano ahosīti amma sakalo sesasattaloko etissā kāmasevanāya attamano jāto, akovidā gāmadhammassa Seggū ti tassā nāmaṃ, tena tvaṃ pana amma Seggu akovidā gāmadhammassa imasmiṃ gāmadhamme vasaladhamme akusalāsīti vuttaṃ hoti, komāriko nāma tavajja dhammo ti amma kumāriko nām'; esa tava ajja sabhāvo, yaṃ tvaṃ gahitā pavane parodasīti tvaṃ mayā imasmiṃ pavane santhavavasena hatthe gahitā parodasi na sampaṭicchasi, ko esa tava sabhāvo, kiṃ kumārikā yeva tvan ti pucchati.
     Taṃ sutvā kumārikā "āma tāta, kumārikā yevāhaṃ, nāhaṃ methunadhammaṃ nāma jānāmīti" vatvā paridevamānā dutiyaṃ gātham āha:

  Ja_II,7.7(=217).2: Yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ
                    so me pitā dūbhi vane karoti,
                    sā kassa kandāmi vanassa majjhe,
                    yo tāyitā so sahasā karotīti. || Ja_II:133 ||


     Sā heṭṭhā kathitā yeva.
     Iti so paṇṇiko tadā dhītaraṃ vīmaṃsitvā gehaṃ netvā kuladārakassa datvā yathākammaṃ gato.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne paṇṇikaupāsako sotāpattiphale patiṭṭhahi) "Tadā dhītā dhītā yeva pitā pitā yeva ahosi, tassa pana kāraṇassa paccakkhakārikā rukkhadevatā aham evā" 'ti. Seggujātakaṃ.


[page 181]
8. {Kūṭavāṇijajātaka}. (218.) 181

                      8. Kūṭavāṇijajātaka.
     Saṭhassa sāṭheyyamidan ti. Idaṃ Satthā Jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthivāsino hi kūṭavāṇijo ca paṇḍitavāṇijo ca dve janā pattikā hutvā pañcasakaṭasatāni bhaṇḍassa pūretvā pubbantato aparantaṃ vicaramānā vohāraṃ katvā bahulābhaṃ labhitvā Sāvatthiṃ paccāgamiṃsu. Paṇḍitavāṇijo kūṭavāṇijaṃ āha: "samma bhaṇḍaṃ bhājemā" 'ti. Kūṭavāṇijo "ayaṃ dīgharattaṃ dukkhaseyyāya dubbhojanena kilanto attano ghare nānaggarasaṃ bhattaṃ bhuñjitvā ajīrakena marissati, atha sabbaṃ p'; etaṃ bhaṇḍaṃ mayhaṃ bhavissatīti" cintetvā "nakkhattaṃ na manāpaṃ divaso na manāpo, sve jānissāmi punadivase jānissāmīti" kālaṃ khepeti. Atha naṃ paṇḍitavāṇijo nippīḷetvā bhājetvā gandhamālaṃ ādāya Satthu santikaṃ gantvā Satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
Satthā "kadā āgato sīti" pucchi, "addhamāsamatto me bhante āgatassā" 'ti vatvā atha "kasmā evaṃ papañcetvā Buddhupaṭṭhānaṃ āgato sīti" puṭṭho taṃ pavattiṃ ārocesi. Satthā "na kho upāsaka idān'; eva pubbe p'; eso kūṭavāṇijo yevā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto amaccakule nibbattitvā vayappatto vinicchayāmacco ahosi. Tadā gāmavāsī ca nagaravāsī cā 'ti dve vāṇijā mittā ahesuṃ. Gāmavāsī nagaravāsissa santike pañca phālasatāni ṭhapesi. So te phāle vikkiṇitvā mūlaṃ gahetvā phālānaṃ ṭhapitaṭṭhāne mūsikavaccaṃ ākiritvā ṭhapesi. Aparabhāge gāmavāsī āgantvā "phālaṃ me dehīti" āha. Kūṭavāṇijo "phālā te mūsikāhi khāditā" ti mūsikavaccaṃ dassesi. Itaro "khāditā va hontu, mūsikehi khādite kiṃ sakkā kātun" ti nahānatthāya tassa puttaṃ ādāya gacchanto ekassa sahāyakassa gehe "imassa katthaci gantuṃ mā datthā" 'ti vatvā antogabbhe nisīdāpetvā sayaṃ nahāyitvā kūṭavāṇijassa gehaṃ agamāsi.


[page 182]
182 II. Dukanipāta. 7. {Bīraṇatthambhakavagga}. (22.)
[... content straddling page break has been moved to the page above ...] So "putto me kahan" ti āha. "Samma, tava puttaṃ tīre ṭhapetvā mama udake nimuggakāle eko kulalo āgantvā tava puttaṃ nakhapañjarena gahetvā ākāse pakkhanto, ahaṃ pāṇiṃ paharitvā viravitvā vāyamanto pi mocetuṃ nāsakkhin" ti.
"Tvaṃ musā bhaṇasi, kulalo dārake gāhetvā gantuṃ samattho nāma n'; atthīti". "Samma hotu, ayutte pi honte ahaṃ kiṃ karomi, kulalen'; eva te putto nīto" ti. So taṃ santajjetvā "are duṭṭhacora manussamāraka, idāni taṃ vinicchayaṃ gantvā kaḍḍhāpessāmīti" nikkhami. So "tava ruccanakam eva karosīti" ten'; eva saddhiṃ vinicchayaṭṭhānaṃ agamāsi.
Kūṭavāṇijo Bodhisattaṃ āha: "ayaṃ sāmi mama puttaṃ gahetvā nahāyituṃ gato, ‘kahaṃ me putto'; ti vutte ‘kulalena haṭo'; ti āha, vinicchinatha me {aṭṭan}" ti. Bodhisatto "saccaṃ bhaṇe" ti itaraṃ pucchi. So "āma sāmi, ahaṃ tam ādāya gato, senena pahaṭabhāvo saccam eva sāmīti". "Kiṃ pana loke kulalā nāma dārake harantīti". "Sāmi, aham pi tumhe pucchāmi: kulalā dārake gahetvā ākāsena gantuṃ na sakkonti, mūsikā pana ayaphāle khādantīti". "Idaṃ kiṃ nāmā" 'ti.
"Sāmi, mayā etassa ghare pañca phālakasatāni ṭhapitāni, sv-āyaṃ ‘phālā te mūsikāhi khāditā'; ti vatvā ‘idaṃ te phāle khāditamūsikānaṃ vaccan'; ti dasseti, sāmi mūsikā ce phāle khādanti kulalāpi dārake harissanti, sace na khādanti senāpi taṃ na harissanti, eso pana ‘phālā te mūsikāhi khāditā'; ti vadeti, tesaṃ khāditabhāvaṃ vā akhāditabhāvaṃ vā jānātha, aṭṭaṃ me vinicchinathā" 'ti.


[page 183]
8. Kūṭavāṇijajātaka. (218.) 183
[... content straddling page break has been moved to the page above ...] Bodhisatto "‘saṭhassa paṭisāṭheyyaṃ katvā jinissāmīti'; iminā cintitaṃ bhavissatīti" ñatvā "suṭṭhu te cintitan" ti vatvā imā gāthā avoca:

  Ja_II,7.8(=218).1: Saṭhassa sāṭheyyam idaṃ sucintitaṃ,
                    paccoḍḍitaṃ paṭikūṭassa kūṭaṃ:
                    phālañ ce adeyyuṃ mūsikā
                    kasmā kumāraṃ kulalā no hareyyuṃ. || Ja_II:134 ||


  Ja_II,7.8(=218).2: Kūṭassa hi santi kūṭakūṭā,
                    bhavati cāpi nikatino nikatyā,
                    dehi puttanaṭṭha phālanaṭṭhassa phālaṃ,
                    mā te puttam ahāsi phālanaṭṭho ti. || Ja_II:135 ||


     Tattha saṭhassā 'ti saṭhabhāvena kerāṭikena ekaṃ upāyaṃ katvā parasantakaṃ khādituṃ vaṭṭatīti saṭhassa, sāṭheyyam idaṃ sucintitan ti idaṃ paṭisāṭheyyaṃ cintentena tayā suṭṭhu cintitaṃ, paccoḍḍitaṃ paṭikūṭassa kūṭan ti kūṭassa puggalassa tayā paṭikūṭaṃ suṭṭhu paccoḍḍitaṃ, paṭibhāvaṃ katvā oḍḍitasadisam eva katan ti attho, phālañ ce adeyyuṃ mūsikā ti yadi mūsikā phālaṃ khādeyyuṃ, kasmā kumāraṃ no kulalā hareyyun ti mūsikāsu phāle khādantīsu kulalā kiṃkāraṇā kumārake no hareyyuṃ, kūṭassa hi santi kūṭakūṭā ti tvaṃ ahaṃ mūsikāhi phāle khādāpitapuriso kūṭo ti maññasi, tādisassa pana kūṭassa imasmiṃ loke bahukūṭā santi, kūṭassa kūṭā, kūṭapaṭikūṭānaṃ etaṃ nāmaṃ, kūṭassa paṭikūṭā nāma santīti vuttaṃ hoti, bhavati cāpi nikatino nikatyā ti nikatino nekatikassa vañcanakassa puggalassa nikatyā aparo nikatikārako vañcanakapuriso bhavati yeva, dehi puttanaṭṭha phālanaṭṭhassa phālan ti ambho naṭṭhaputtapurisa etassa naṭṭhaphālassa phālaṃ dehi, mā te puttam ahāsi phālanaṭṭho ti sace hi 'ssa phālaṃ na dassasi puttan te harissati, tan te esa mā haratu phālam assa dehīti, demi sace me puttaṃ detīti, demi sāmi sace me phāle detīti.


[page 184]
184 II. Dukanipāta. 7. {Bīraṇatthambhakavagga}. (22.)
     Evaṃ naṭṭhaputto puttaṃ naṭṭhaphālo ca phālaṃ paṭilabhitvā ubho pi yathākammaṃ gatā.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā kūṭavāṇijo idāni kūṭavāṇijo, paṇḍitavāṇijo yeva paṇḍitavāṇijo, vinicchayāmacco pana aham evā" 'ti: Kūṭavāṇijajātakaṃ.

                      9. Garahitajātaka.
     Hiraññam me suvaṇṇam me ti. Idaṃ Satthā Jetavane viharanto ekaṃ anabhiratiyā ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Etassa hi paccekaṃ gahitaṃ ārammaṇaṃ nāma n'; atthi, anabhirativāsaṃ vasantaṃ pana taṃ{} Satthu santikaṃ ānesuṃ.
So Satthārā "saccaṃ kira ukkaṇṭhito sīti" puṭṭho "saccan" ti vatvā "kiṃkāraṇā" ti vutte "kilesavasenā" 'ti āha. Atha naṃ Satthā "ayaṃ bhikkhu kileso nāma pubbe tiracchānehi pi garahito, tvaṃ evarūpe sāsane pabbajito kasmā tiracchānehi pi garahitakilesavasena ukkaṇṭhito" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese vānarayoniyaṃ nibbatti.
Tam enaṃ eko vanacarako gehetvā ānetvā rañño adāsi. So ciraṃ rājagehe vasamāno vattasampanno ahosi, manussaloke vattamānaṃ kiriyaṃ yebhuyyena aññāsi. Rājā tassa vatte pasīditvā vanacarakaṃ pakkosāpetvā "imaṃ vānaraṃ gahitaṭṭhāne yeva vissajjehīti" āṇāpesi. So tathā akāsi. Vānaragaṇo Bodhisattassa āgatabhāvaṃ ñatvā tassa dassanatthāya mahante pāsāṇapiṭṭhe sannipatitvā Bodhisattena saddhiṃ sammodanīyaṃ kathaṃ katvā "samma kahaṃ ettakaṃ kālaṃ vuttho sīti" āha. "Bārāṇasiyaṃ rājanivesane" ti. "Atha kathaṃ mutto sīti". "Rājā maṃ keḷimakkaṭaṃ katvā mama vatte pasanno maṃ vissajjesīti".
Atha naṃ te vānarā "manussaloke vattanakiriyaṃ nāma tumhe jānissatha,


[page 185]
9. Garahitajātaka. (219.) 185
[... content straddling page break has been moved to the page above ...] amhākam pi tāva kathetha, sotukām'; amhā" 'ti "Mā maṃ manussānaṃ kiriyaṃ pucchathā" 'ti. "Kathetha, sotukām'; amhā" 'ti. Bodhisatto "manussā nāma khattiyāpi brāhmaṇāpi ‘mayhaṃ mayhan'; ti vadanti, hutvā abhāvaṭṭhena aniccataṃ na jānanti, suṇātha dāni tesaṃ andhabālānaṃ kāraṇan" ti vatvā imā gāthā avoca:

  Ja_II,7.9(=219).1: ‘Hiraññam me suvaṇṇam me'; esā rattiṃdivā kathā
                    dummedhānaṃ manussānaṃ ariyadhammaṃ apassataṃ. || Ja_II:136 ||


  Ja_II,7.9(=219).2: Dve dve gahapatayo gehe: eko tattha amassuko
                    lambatthano veṇikato atho aṃkitakaṇṇako
                    kīto dhanena bahunā so taṃ vitudate janan ti. || Ja_II:137 ||


     Tattha hiraññaṃ me suvaṇṇaṃ me ti desanāsīsamattam etaṃ, iminā padadvayena dasavidham pi ratanaṃ sabbaṃ pubbaṇṇaparaṇṇaṃ khettavatthuṃ dvipadaṃ catuppadañ ca sabbaṃ dassento idam me idam me ti āha, esā rattindivā kathā ti esā manussānaṃ rattiñ ca divā ca niccakālaṃ kathā, aññaṃ pana te pañcakkhandhā aniccādīti vā hutvā na bhavantīti vā na jānantīti evam eva paridevantā vicaranti, dummedhānan ti aññānānaṃ, ariyadhammaṃ apassatan ti ariyānaṃ Buddhādīnaṃ dhammaṃ ariyaṃ vā niddosaṃ navavidhaṃ lokuttaradhammaṃ apassantānaṃ esā va kathā, aññā pana aniccaṃ vā dukkhaṃ vā ti tesaṃ kathā nāma n'; atthi, gahapatayo ti gehe adhipatibhūtā, eko tatthā 'ti tesu dvīsu gharasāmikesu eko ti mātugāmaṃ sandhāya vadati tattha, veṇikato ti kataveṇi nānappakārena saṇṭhāpitakesakalāpo ti attho, atho aṃkitakaṇṇako ti atha viddhakaṇṇo chiddakaṇṇo ti lambakaṇṇataṃ sandhāya āha, kīto dhanena bahunā ti so pan'; esa amassuko lambatthano veṇikato aṃkitakaṇṇo mātāpitunnaṃ bahuṃ dhanaṃ datvā kīto maṇḍetvā pasādhetvā yānaṃ āropetvā mahantena parivārena gharaṃ ānīto, so taṃ vitudate janan ti so gahapati āgatakālato paṭṭhāya tasmiṃ gehe dāsakammakarādibhedaṃ janaṃ are duṭṭhadāsa duṭṭhadāsi idaṃ na karosi idaṃ na karosīti mukhasattīhi vitudati sāmiko viya hutvā mahājanaṃ vicāreti,


[page 186]
186 II. Dukanipāta. 7. {Bīraṇatthambhakavagga}. (22.)
[... content straddling page break has been moved to the page above ...] evaṃ tāva manussaloke ativiya ayuttan ti manussalokaṃ garahi.
     Taṃ sutvā sabbe vānarā "mā kathetha mā kathetha, asotabbayuttakaṃ assumhā" 'ti ubhohi pi hatthehi kaṇṇe daḷhaṃ pidahiṃsu, "imasmiṃ ṭhāne amhehi idaṃ ayuttaṃ sutan" ti taṃ ṭhānam pi garahitvā aññattha agamaṃsu. So piṭṭhipāsāṇo Garahitapiṭṭhipāsāṇo yeva kira nāma jāto.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā vānaragaṇo Buddhaparisā ahosi, vānarindo pana aham evā" 'ti.
Garahitajātakaṃ.

                      10. Dhammaddhajajātaka.
     Sukhaṃ jīvitarūpo sīti. Idaṃ Satthā Veḷuvane viharanto vadhāya parisakkanaṃ ārabbha kathesi. Tadā hi Satthā "na bhikkhave idān'; eva pubbe pi Devadatto mayhaṃ vadhāya parisakkat'; eva, na tāsamattam pi kātuṃ sakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Yasapāṇi nāma rājā rajjaṃ kāresi. Kāḷako nām'; assa senāpati ahosi. Tadā Bodhisatto tass'; eva purohito ahosi nāmena Dhammaddhajo nāma. Rañño pana sīsapasādhanakappako Chattapāṇi nāma. Rājā dhammena rajjaṃ kāreti. Senāpati pan'; assa vinicchayaṃ karonto lañcaṃ khādati parapiṭṭhimaṃsiko, lañcaṃ gahetvā asāmike sāmike karoti. Ath'; ekadivasaṃ vinicchaye parājito manusso bāhā paggayha kandamāno vinicchayā nikkhanto rājupaṭṭhānaṃ gacchantaṃ Bodhisattaṃ disvā tassa pādesu patitvā "tumhādisesu nāma sāmi rañño atthañ ca dhammañ ca anusāsantesu Kāḷakasenāpati lañcaṃ gahetvā asāmike sāmike karotīti" attano parājitabhāvaṃ kathesi.


[page 187]
10. Dhammaddhajajātaka. (220.) 187
[... content straddling page break has been moved to the page above ...] Bodhisatto kāruññaṃ uppādetvā "ehi bhaṇe, aṭṭan te vinicchinissāmīti" taṃ gahetvā vinicchayaṭṭhānaṃ agamāsi. Mahājano sannipati. Bodhisatto taṃ aṭṭaṃ paṭivinicchinitvā sāmikañ ñeva sāmikaṃ akāsi. Mahājano sādhukāraṃ adāsi. So saddo mahā ahosi.
Rājā taṃ sutvā "kiṃsaddo nām'; eso" ti pucchi. "Deva Dhammaddhajapaṇḍitena dubbinicchitāṭṭo vinicchito, tatr'; esa sādhukārasaddo" ti. Rājā tuṭṭho Bodhisattaṃ pakkosāpetvā "aṭṭo kira te ācariya vinicchito" ti pucchitvā "āma mahārāja Kāḷakena dubbinicchitaṭṭaṃ vinicchitan" ti vutte "ito dāni paṭṭhāya tumhe va aṭṭaṃ vinicchinatha, mayhañ ca kaṇṇasukhaṃ bhavissati lokassa ca vaḍḍhīti" vatvā anicchantaṃ pi naṃ "sattānuddayāya vinicchaye nisīdathā" 'ti yācitvā sampaṭicchāpesi. Tato paṭṭhāya Bodhisatto vinicchaye nisīdati, sāmike yeva sāmike karoti. Kāḷako tato paṭṭhāya lañcaṃ alabhanto lābhato parihāyitvā "mahārāja Dhammaddhajapaṇḍito te rajjaṃ patthetīti" Bodhisattaṃ raṇṇo antare paribhindi. Rājā asaddahanto "mā evaṃ avacā" 'ti paṭikkhipitvā puna tena "sace me na saddahatha tassāgamanakāle vātapānena oloketha, athānena sakalanagarassa attano hatthe katabhāvaṃ passissathā" 'ti vutte rājā tassa aṭṭakārakaparisaṃ disvā "etass'; eva parisā" ti saññāya bhijjitvā "kiṃ karoma senāpatīti" pucchi. "Deva etaṃ māretuṃ vaṭṭatīti.


[page 188]
188 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
[... content straddling page break has been moved to the page above ...] "Oḷārikadosaṃ apassantā kathaṃ māressāmā" 'ti.
"Atth'; eko upāyo" ti. "Katarūpāyo" 'ti. "Asayham assa kammaṃ ārocetvā taṃ kātuṃ asakkontaṃ tena dosena māressāmā" 'ti. "Kiṃ pan'; assa asayhakamman" ti. "Mahārāja, uyyānaṃ nāma sārabhūmiyaṃ ropitaṃ paṭijaggiyamānaṃ dvīhi catuhi saṃvaccharehi phalaṃ deti, tumhe taṃ pakkositvā ‘sve va uyyānaṃ kīḷissāma, uyyānam me māpehīti'; vadetha, so māpetuṃ na sakkhissati, atha naṃ tasmiṃ dose māressāmā" 'ti. Rājā Bodhisattaṃ āmantetvā "paṇḍita mayaṃ purāṇauyyāne ciraṃ kīḷimha, idāni navauyyāne kīḷitukam'; amha, sve kīḷissāma uyyānaṃ no māpehi, sace māpetuṃ na sakkhissasi jīvitaṃ te n'; atthīti". Bodhisatto "Kāḷakena lañcaṃ alabhamānena rājā paribhinno bhavissatīti" ñatvā "sakkonto jānissāma mahārājā" 'ti vatvā gehaṃ gantvā sabhojanaṃ bhuñjitvā cintayamāno sayane nipajji.
Sakkabhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjanto Bodhisattassa pīḷaṃ ñatvā veganāgantvā sirigabbhaṃ pavisitvā ākāse ṭhatvā "kiṃ cintesi paṇḍitā" 'ti pucchi. "Ko si tvan" 'ti. "Sakko ham asmīti". "Rājā maṃ ‘uyyānaṃ māpehīti'; āha, taṃ cintemīti". "Paṇḍita, mā cintayi, ahan te Nandanavana-Cittalatāvana-sadisaṃ uyyānaṃ māpessāmi, katarasmiṃ ṭhāne māpemīti". "Asukaṭṭhāne māpehīti". Sakko māpetvā devapuram eva gato. Punadivase Bodhisatto uyyānaṃ paccakkhato disvā gantvā rañño ārocesi: "niṭṭhitan te mahārāja uyyānaṃ, kiḷassū" 'ti. Rājā gantvā aṭṭhārasahatthena manosilāvaṇṇena pākārena parikkhittaṃ dvāraṭṭālakasampannaṃ pupphaphalabhārabharitaṃ nānārukkhapaṭimaṇḍitaṃ uyyānaṃ disvā Kāḷakaṃ pucchi:


[page 189]
10. Dhammaddhajajātaka. (220.) 189
[... content straddling page break has been moved to the page above ...] "paṇḍitena amhākaṃ vacanaṃ kataṃ, idāni kiṃ karomā" 'ti. "Mahārāja ekarattena uyyānaṃ māpetuṃ sakkonto rajjaṃ gahetuṃ kiṃ na sakkotīti". "Kiṃ dāni karomā" 'ti. "Aparam pi naṃ asayhakammaṃ kāremā" 'ti.
"Kiṃ kammaṃ nāmā" 'ti. "Sattaratanamayaṃ pokkharaṇiṃ māpemā" 'ti. Rājā "sādhū" 'ti Bodhisattaṃ āmantetvā "ācariya uyyānaṃ tāva te māpitaṃ, etassa pana anucchavikaṃ sattaratanamayaṃ pokkharaṇiṃ māpehi, sace māpetuṃ na sakkhissasi jīvitaṃ te n'; atthīti" āha. Bodhisatto "sādhu mahārāja, sakkonto māpessāmīti". Ath'; assa Sakko pokkharaṇiṃ māpesi sobhaggappattaṃ satatitthaṃ sahassavaṃkaṃ. Pañcavaṇṇapadumasañchannaṃ Nandanapokkharaṇī-sadisaṃ{}. Punadivase Bodhisatto tam pi paccakkhaṃ katvā rañño ārocesi:
"māpitā te deva pokkharaṇīti". Rājā tam pi disvā "idāni kiṃ karomā" 'ti Kāḷakaṃ pucchi. "Uyyānassa anucchavikaṃ gehaṃ māpetuṃ āṇāpehi devā" 'ti. Rājā Bodhisattaṃ āmantetvā "idāni ācariya imassa uyyānassa c'; eva pokkharaṇiyā ca anucchavikaṃ sabbadantamayaṃ gehaṃ māpehi, no ce māpessasi jīvitan te n'; atthīti" āha. Ath'; assa Sakko geham pi māpesi. Bodhisatto punadivase tam pi paccakkhaṃ katvā rañño ārocesi. Rājā tam pi disvā "idāni kiṃ karomā" 'ti Kāḷakaṃ pucchi. "Gehassa anucchavikaṃ maṇiṃ māpetuṃ āṇāpehi mahārājā" 'ti āha. Rājā Bodhisattaṃ āmantetvā "paṇḍita, imassa dantamayassa gehassa anucchavikaṃ maṇiṃ māpehi, maṇiālokena vicarissāma, sace māpetuṃ na sakkosi jīvitan te n'; atthīti" āha. Ath'; assa Sakko maṇim pi māpesi. Bodhisatto punadivase taṃ paccakkhaṃ katvā rañño ārocesi.


[page 190]
190 II. Dukanipāta. 7. Bīraṇatthambhakavagga. (22.)
[... content straddling page break has been moved to the page above ...] Rājā tam pi disvā "idāni kiṃ karissāmā" 'ti Kāḷakaṃ pucchi. "Mahārāja, ‘Dhammaddhajabrāhmaṇassa icchiticchitadāyikā devatā atthīti'; maññe, idāni yaṃ devatāpi mapetuṃ na sakkonti taṃ āṇāpehi, caturaṅgasamannāgataṃ nāma manussaṃ devatāpi māpetuṃ na sakkonti, tasmā ‘caturaṅgasamannāgataṃ me uyyānapālaṃ māpehīti'; taṃ vadā" 'ti.
Rājā Bodhisattaṃ āmantetvā "ācariya, tayā amhākaṃ uyyānaṃ pokkharaṇī dantamayapāsādo tassa ālokakaraṇatthāya maṇiratanañ ca māpitaṃ, idāni me uyyānarakkhanakaṃ caturaṅgasamannāgataṃ uyyānapālaṃ māpehi, no ce māpessasi jīvitan te n'; atthīti" āha. Bodhisatto "hotu labhamāno jānissāmīti" gehaṃ gantvā subhojanaṃ bhuñjitvā nipanno paccūsakale pabujjhitvā sayanapiṭṭhe nisinno cintesi: "Sakko devarājā yaṃ attanā sakkā māpetuṃ taṃ māpesi, caturaṅgasamannāgataṃ pana uyyānapālaṃ na sakkā māpetuṃ, evaṃ sante paresaṃ hatthe maraṇato araññe anāthamaraṇam eva varataran" ti so kassaci anārocetvā pāsādā otaritvā aggadvāren'; eva nagarā nikkhamitvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle sataṃ dhammaṃ āvajjamāno nisidi. Sakko taṃ kāraṇaṃ ñatvā vanacarako viya hutvā Bodhisattaṃ upasaṃkamitvā "brāhmaṇa, tvaṃ sukhumālo, adiṭṭhapubbadukkho viya imaṃ araññaṃ pavisitvā kiṃ karonto nisinno sīti" imam atthaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_II,7.10(=220).1: Sukhaṃ jīvitarūpo si raṭṭhā vivanam āgato,
                    so ekako [araññasmiṃ] rukkhamūle kapaṇo viya jhāyasīti. || Ja_II:138 ||


     Tattha sukhaṃ jīvitarūpo sīti tvaṃ sukhena jīvitasadiso sukhe ṭhito sukhaparihaṭo viya, raṭṭhā ti ākiṇṇamanussaṭṭhānā, vivanaṃ āgato ti nirūdakaṭṭhānaṃ araññaṃ paviṭṭho, rukkhamūle ti rukkhasamīpe, kapaṇo viya jhāyasīti kapaṇo viya ekako nisinno jhāyasi pajjhāyasi,


[page 191]
10. Dhammaddhajajātaka. (220.) 191
[... content straddling page break has been moved to the page above ...] kin nām'; etaṃ cintesīti pucchi.
     Taṃ sutvā Bodhisatto dutiyaṃ gātham āha:

  Ja_II,7.10(=220).2: Sukhaṃ jīvitarūpo 'smi
                    raṭṭhā vivanam āgato,
                    so ekako [araññasmiṃ] rukkhamūle
                    kapaṇo viya jhāyāmi
                    sataṃ dhammaṃ anussaran ti. || Ja_II:139 ||


     Tattha sataṃ dhammam anussaran ti samma saccam etaṃ: ahaṃ sukhaṃ jīvitarūpo raṭṭhato va vivanaṃ āgato, so 'haṃ ekako va imasmiṃ araññe rukkhamūle nisīditvā kapaṇo viya jhāyāmi, yaṃ pana vadesi kin nām'; etaṃ cintesīti tan te pavedemi, sataṃ dhammaṃ ti ahaṃ hi sataṃ dhammaṃ anussaranto idha nisinno, sataṃ dhamman ti Buddha-PaccekabuddhaBuddhasāvakānaṃ sataṃ sappurisānaṃ paṇḍitānaṃ dhammaṃ: lābho alābho yaso ayaso nindā pasaṃsā sukhaṃ dukkhan ti ayaṃ hi aṭṭhavidho lokadhammo, iminā pana abbhāhatā santo na kampanti na vedhanti, ayam ettha akampanasaṃkhāto sataṃ dhammo, iti imaṃ sataṃ dhammaṃ anussaranto nisinno 'mhīti dīpeti.
     Atha naṃ Sakko "evaṃ sante brāhmaṇa imasmiṃ ṭhāne kasmā nisinno sīti. "Rājā caturaṅgasamannāgataṃ uyyānapālaṃ āharāpeti, tādisaṃ na sakkā laddhuṃ, so 'haṃ ‘kim me parassa hatthe maraṇena, araññaṃ pavisitvā anāthamaraṇaṃ marissāmīti'; cintetvā idhāgantvā nisinno" ti. "Brāhmaṇa, ahaṃ Sakko devarājā, mayā te uyyānādīni māpitāni, caturaṅgasamannāgataṃ uyyānapālaṃ māpetuṃ na sakkā, tumhākaṃ rañño sīsapasādhanakappako Chattapāṇi nāma caturaṅgasamannāgato, uyyānapālena atthe sati etaṃ kappakaṃ uyyānapālaṃ kātuṃ vadehīti". Iti Sakko Bodhisattassa ovādaṃ datvā "mā bhāyīti" samassāsetvā attano devapuram eva gato. Bodhisatto gehaṃ gantvā bhuttapātarāso rājadvāraṃ gantvā Chattapāṇim pi hi tatth'; eva disvā hatthe gahetvā


[page 192]
192 II. Dukanipāta. 7. {Bīraṇatthambhakavagga}. (22.)
[... content straddling page break has been moved to the page above ...] "tvaṃ kira samma Chattapāṇi caturaṅgasamannāgato" ti pucchi, "ko te mayhaṃ caturaṅgasamannāgatabhāvaṃ ācikkhīti" vutte "Sakko devarājā" ti vatvā "kiṃkāraṇā ācikkhīti" puṭṭho "iminā nāma kāraṇenā" 'ti sabbaṃ ācikkhi. So "āma ahaṃ caturaṅgasamannāgato" ti āha. Atha naṃ Bodhisatto hatthe gahetvā va rañño santikaṃ gantvā "ayaṃ mahārāja Chattapāṇi caturaṅgasamannāgato, uyyānapālena atthe sati imaṃ uyyānapālaṃ karothā" 'ti āha. Atha naṃ rājā "tvaṃ kira caturaṅgasamannāgato" ti pucchi. "Ama mahārājā" ti. "Katamehi caturaṅgehi samannāgato sīti".
              Anusuyyako ahaṃ deva amajjapāyako ahaṃ
              nisnehako ahaṃ deva akkodhanaṃ adhiṭṭhito ti.
     Mayhaṃ hi mahārāja usuyyā nāma n'; atthi, majjaṃ me na pītapubbaṃ, paresu me sneho vā kodho vā na bhūtapubbo, imehi catuhi aṅgehi samannāgato 'mhīti
     Atha naṃ rājā "bho Chattapāṇi ‘anusuyyako 'mīti'; vadesīti". "Ama deva, anusuyyako 'smīti". "Kiṃ ārammaṇaṃ disvā anusuyyako jāto sīti". "Suṇāhi devā" 'ti attano anusuyyakakāraṇaṃ kathento imaṃ gātham āha:
              Itthiyā kāraṇā rājā bandhāpesiṃ purohitaṃ,
              so maṃ atthe nivesesi, tasmāhaṃ anusuyyako ti.
     Tass'; attho: ahaṃ deva pubbe imasmiṃ ñeva Bārāṇasīnagare tādiso va rājā hutvā itthiyā kāraṇā purohitaṃ bandhāpesiṃ
          Abaddhā tattha bajjhanti yattha bālā pabhāsare, (Cfr. vol.I. p.440.)
          baddhāpi tattha muccanti yattha dhīrā pabhāsare ti


[page 193]
10. Dhammaddhajajātaka. (220.) 193
imasmiṃ hi jātake āgatanayen'; eva ekasmiṃ kāle ayaṃ Chattapāṇi rājā hutvā catusaṭṭhiyā pādamūlakehi saddhiṃ sampadussitvā Bodhisattaṃ attano manorathaṃ apūrentaṃ nāsetukāmāya deviyā paribhinno bandhāpesi, tadā naṃ bandhitvā ānīto Bodhisatto yathābhūtaṃ deviyā dosaṃ ārocetvā sayaṃ mutto raññā bandhāpite sabbe pi te pādamūlike mocāpetvā etesañ ca deviyā ca aparādhaṃ khamatha mahārājā 'ti ovadi, sabbaṃ heṭṭhāvuttanayen'; eva vitthārato veditabbaṃ, taṃ sandhāyāha:
          Itthiyā kāraṇā rājā bandhāpesiṃ purohitaṃ,
          so maṃ atthe nivesesi, tasmāhaṃ anusuyyako ti.
     Tadā pana so haṃ cintesiṃ: ahaṃ soḷasasahassā itthiyo pahāya etaṃ ekam eva kilesavasena saṃgaṇhanto pi santappetuṃ nāsakkhiṃ, evaṃ duppūraṇīyānaṃ itthīnaṃ kujjhanan nāma, nivatthavatthe kilissante kasmā kilissatīti kujjhanasadisaṃ hoti, bhuttabhatte gūthabhāvaṃ āpajjante kasmā etaṃ sabhāvaṃ āpajjatīti kujjhanasadisaṃ viya hoti, ito dāni paṭṭhāya yāva arahattaṃ na pāpuṇāmi tāva kilesaṃ nissāya mayhaṃ usūyā mā uppajjatū 'ti adhiṭṭhahiṃ, tato paṭṭhāya anusuyyako va jāto, idaṃ sandhāya tasmāhaṃ anusuyyako ti āha.
     Atha naṃ rājā "samma Chattapāṇi, kiṃ ārammaṇaṃ disvā amajjapo jāto sīti" pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gātham āha:
          Matto ahaṃ mahārāja puttamaṃsāni khādayiṃ,
          tassa soken'; ahaṃ puṭṭho majjapānaṃ vivajjayin ti.
     Ahaṃ mahārāja pubbe tādiso va Bārāṇasīrājā hutvā majjena vinā vattituṃ nāsakkhiṃ, amaṃsakabhattam pi bhuñjituṃ nāsakkhiṃ, nagare uposathadivasesu mā ghāto hoti bhattakārako pakkhassa terasiyañ ñeva maṃsaṃ gahetvā ṭhapesi, taṃ dunnikkhittaṃ sunakhā khādiṃsu, bhattakārako uposathadivase maṃsaṃ alabhitvā rañño nānaggarasabhojanaṃ pacitvā pāsādaṃ āropetvā upanāmetuṃ asakkonto deviṃ upasaṃkamitvā ‘devi ajja me maṃsaṃ na laddhaṃ amaṃsabhojanaṃ upanāmetuṃ na sakkomi kin ti karomīti'; āha, ‘tāta mayhaṃ putto rañño piyo manāpo, puttam me disvā rājā tam eva cumbanto parissajanto attano atthibhāvam pi na jānāti,


[page 194]
194 II. Dukanipāta. 7. Bīraṇatthambhakavagga.(22.)
[... content straddling page break has been moved to the page above ...] aham puttaṃ maṇḍetvā rañño ūrumhi nisīdāpeyyaṃ, tassa puttena saddhiṃ kīḷanakāle tvaṃ bhattaṃ upanāmeyyāsīti', sā evaṃ vatvā attano puttaṃ lalitadārakaṃ maṇḍetvā rañño ūrumhi nisīdāpesi, rañño puttena saddhiṃ kīḷanakāle bhattakārako bhattaṃ upanesi, rājā surāmadamatto pātiyaṃ maṃsaṃ adisvā ‘maṃsaṃ kahan'; ti pucchitvā ‘ajja deva uposathe māghātatāya maṃsaṃ na laddhan'; ti vutte ‘mayhaṃ maṃsaṃ nāma dullabhan'; ti vatvā ūrumhi nisinnassa piyaputtassa gīvaṃ valetvā jīvitakkhayaṃ pāpetyā bhattakārakassa purato khipitvā ‘vegena sampādetvā āharā'; 'ti āha, bhattakārako tathā akāsi, rājā puttamaṃsena bhattaṃ bhuñji, rañño bhayena eko pi kandituṃ vā rodituṃ vā kathetuṃ vā samattho nāma nāhosi, rājā bhuñjitvā sayanapiṭṭhe niddaṃ upagantvā paccūsakāle pabujjhitvā vigatamado ‘puttam me ānethā'; ti āha, tasmiṃ kāle devī kandamānā pādamūle pati ‘kiṃ bhadde'; ti ca vutte 'deva hiyyo te puttaṃ māretvā puttamaṃsena bhattaṃ bhuttan'; ti āha, rājā puttasokena roditvā kanditvā ‘idaṃ me dukkhaṃ surāpānaṃ nissāya uppannan'; ti surāpāne dosaṃ disvā ‘ito paṭṭhāya yāva arahattaṃ na pāpuṇāmi tāva evarūpaṃ vināsakārakasuran nāma na pivissāmīti'; paṃsuṃ gahetvā mukhaṃ puñchitvā adhiṭṭhāsiṃ, tato paṭṭhāya majjaṃ nāma na piviṃ, imam atthaṃ sandhāya matto ahaṃ mahārājā 'ti imaṃ gātham āha.
     Atha naṃ rājā "kiṃ pana samma ārammaṇaṃ disvā nisneho jāto sīti" pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gātham āha:
          Kitavāso nām'; ahaṃ rājā putto paccekabodhi me
          pattaṃ bhinditvā cavito nisneho tassa kāraṇā.
     Mahārāja pubbe ahaṃ Bārāṇasiyaṃ Kitavāso nāma rājā, tassa me putto vijāyi, lakkhaṇapāṭhakā taṃ disvā ‘mahārāja ayaṃ kumāro pānīyaṃ alabhitvā marissatīti'; āhaṃsu, Duṭṭhakumāro ti 'ssa nāmaṃ ahosi, so viññūtaṃ patto oparajjaṃ kāresi; rājā kumāraṃ pacchato vā purato vā katvā vicarati, pānīyaṃ alabhitvā maraṇabhayena c'; assa catusu dvāresu antonagaresu ca tattha tattha pokkharaṇiyo kāresi, catukkādisu maṇḍape kāretvā pānīyacātiyo ṭhapāpesi, so ekadivasaṃ alaṃkatapaṭiyatto sayam eva uyyānaṃ gacchanto antarāmagge Paccekabuddhaṃ passi, mahājano pi Paccekabuddhaṃ disvā tam eva vandati pasaṃsati añjaliñ c'; assa paggaṇhāti,


[page 195]
10. Dhammaddhajajātaka. (220.) 195
[... content straddling page break has been moved to the page above ...] kumāro cintesi: ‘mādisena saddhiṃ gacchantā imaṃ muṇḍakaṃ vandanti pasaṃsanti añjaliñ c'; assa paggaṇhantīti'; so kupito hatthito oruyha Paccekabuddhaṃ upasaṃkamitvā ‘laddhan te samaṇa bhattan'; ti vatvā ‘āma kumārā'; 'ti vutte tassa hatthato pattaṃ gahetvā bhūmiyaṃ pātetvā saddhiṃ bhattena madditvā pādappahārena cuṇṇavicuṇṇaṃ akāsi, Paccekabuddho ‘naṭṭho vatāyaṃ satto'; ti tassa mukhaṃ olokesi, kumāro ‘ahaṃ samaṇa Kitavāsarañño putto nāmena Duṭṭhakumāro nāma, tvam me kuddho akkhīni ummīletvā olokento kiṃ karissasīti'; āha, Paccekabuddho chinnabhatto hutvā vehāsaṃ abbhuggantvā Uttarahimavante Nandamūlapabbhāram eva gato, kumārassāpi taṃ khaṇañ ñeva pāpakammaṃ paripacci, so ‘ḍayhāmi ḍayhāmīti'; samuggatasarīraḍāho tatth'; eva pati, tattha tatth'; eva yattakaṃ pānīyaṃ tattakaṃ pānīyaṃ sabbaṃ chijji, mātikā sussiṃsu, tatth'; eva jīvitakkhayaṃ patvā avīcimhi nibbatti, rājā taṃ pavattiṃ sutvā puttasokena abhibhūto cintesi: ‘ayaṃ me soko piyavatthuto uppajji, sace me sineho nābhavissa soko na uppajjissa, ito dāni me paṭṭhāya saviññāṇake vā aviññāṇake vā kismici vatthusmiṃ sineho nāma mā uppajjīti'; adhiṭṭhāsi, tato paṭṭhāy'; assa sineho nāma n'; atthi, taṃ sandhāya Kitavāso nām'; ahan ti gātham āha, tattha putto paccekabodhi me pattaṃ bhinditvā cavito ti mama putto paccekabodhipattaṃ bhinditvā cavito ti attho, nisneho tassa kāraṇā ti tadā uppannassa snehavatthussa kāraṇā nisneho jāto ti attho.
     Atha naṃ rājā "kiṃ pana samma ārammaṇaṃ disvā nikkodho jāto sīti" pucchi. so taṃ kāraṇaṃ ācikkhanto imaṃ gātham āha:
          Arako hutvā mettacittaṃ satta vassāni bhāvayiṃ,
          satta kappe Brahmaloke, tasmā akkodhano ahan ti.
     Tass'; attho: ahaṃ mahārāja Arako nāma tāpaso hutvā satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe Brahmaloke vasiṃ, tasmā ahaṃ dīgharattaṃ mettābhāvanāya āciṇṇapariciṇṇattā akkodhano jāto ti.
     Evaṃ Chattapāṇinā attano catusu aṅgesu kathitesu rājā parisāya iṅgitasaññaṃ adāsi. Taṃ khaṇañ ñeva amaccā ca brāhmaṇagahapatikādayo ca uṭṭhahitvā


[page 196]
196 II. Dukanipāta. 8. Kāsāvavagga. (23.)
[... content straddling page break has been moved to the page above ...] "are lañcakhādaka duṭṭhacora, tvaṃ lañcaṃ alabhitvā paṇḍitaṃ upavaditvā māretukāmo jāto" ti Kāḷakaṃ hatthapādesu gahetvā rājanivesanā otāretvā gahitagahiteh'; eva pāsāṇamuggarehi sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā pādesu gahetvā kaḍḍhantā saṃkāraṭṭhāne chaḍḍesuṃ. Tato paṭṭhāyā rājā dhammena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā {Kāḷakasenāpati} Devadatto ahosi, Chattapāṇikappako Sāriputto, Dhammaddhajo pana aham evā" 'ti. Dhammaddhajajātakaṃ. Bīraṇatthambhakavaggo sattamo.

8. KĀSĀVAVAGGA.

                      1. Kāsāvajātaka.
     Anikkasāvo kāsāvan ti. Idaṃ Satthā Jetavane viharanto Devadattaṃ ārabbha kathesi. Vatthuṃ pana Rājagahe samuṭṭhitaṃ. Ekasmiṃ samaye dhammasenāpati pañcahi bhikkhusatehi saddhiṃ Veḷuvane viharati. Devadatto pi attano anurūpāya dussīlaparisāya parivuto Gayāsīse viharati. Tasmiṃ samaye Rājagahavāsino chandakaṃ saṃharitvā dānaṃ sajjayiṃsu. Ath'; eko vohāratthāya āgatavāṇijo "idaṃ sāṭakaṃ vissajjetvā mam pi pattikaṃ karothā" 'ti mahagghaṃ gandhakāsāvaṃ adāsi. Nāgarā mahādānaṃ pavattayiṃsu. Sabbaṃ chandakena saṃkaḍḍhitaṃ kahāpaṇeh'; eva niṭṭhāsi.
So sāṭako atireko ahosi. Mahājano sannipatitvā "ayaṃ gandhakāsāvasāṭako atireko, kassa naṃ dema, kiṃ Sāriputtattherassa udāhu Devadattassā" 'ti mantayiṃsu. Tatth'; eke "Sāriputtattherassā 'ti āhaṃsu, apare "Sāriputtatthero Katipāhaṃ vasitvā yathāruciṃ pakkamissati,


[page 197]
1. Kāsāvajātaka. (221.) 197
[... content straddling page break has been moved to the page above ...] Devadattatthero pana nibaddhaṃ amhākaṃ nagaram eva upanissāya viharati, maṅgalāvamaṅgalesu ayam eva amhākaṃ avassayo, Devadattassa dassāmā" 'ti āhaṃsu. Saṃbahulikaṃ karontesu pi "Devadattassa dassāmā" 'ti vattāro bahū ahesuṃ. Atha naṃ Devadattassa adaṃsu. Devadatto tassa dasā chindāpetvā ovaṭṭikaṃ sibbāpetvā rajāpetvā suvaṇṇapaṭṭavaṇṇaṃ katvā pārupi. Tasmiṃ kāle tiṃsamattā bhikkhū Rājagahā Sāvatthiṃ gantvā Satthāraṃ vanditvā katapaṭisanthārā taṃ pavattiṃ ārocetvā "evaṃ bhante Devadatto attano ananucchavikaṃ arahaddhajaṃ pārupīti ārocesuṃ.
Satthā "na bhikkhave Devadatto idān'; eva attano ananurūpaṃ arahaddhajaṃ paridahati, pubbe pi paridahi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese hatthikule nibbattitvā vayappatto asītisahassamattavāraṇaparivāro yūthapati hutvā araññāyatane vasati. Ath'; eko duggatamanusso Bārāṇasiyaṃ viharanto dantakāravīthiyaṃ dantakāravalayādīni karonte disvā "hatthidante labhitvā gaṇhissathā" 'ti pucchi. Te "āma gaṇhissāmā" 'ti āhaṃsu. So āvudhaṃ ādāya kāsāyavatthavasano Paccekabuddhavesaṃ gaṇhitvā paṭisīsakaṃ paṭimuñcitvā hatthivīthiyaṃ ṭhatvā āvudhena hatthiṃ māretvā dante ādāya Bārāṇasiyaṃ vikkiṇanto jīvikaṃ kappesi. So aparabhāge Bodhisattassa parivārahatthīnaṃ sabbapacchimaṃ hatthiṃ māretuṃ ārabhi. Hatthino devasikaṃ hatthisu parihāyantesu "kena nu kāraṇena hatthino parihāyantīti" Bodhisattassa ārocesuṃ. Bodhisatto parigaṇhanto "Paccekabuddhavesaṃ gahetvā hatthivīthipariyante eko puriso tiṭṭhati, kacci nu kho so māreti, parigaṇhissāmi nan" ti ekadivasaṃ hatthī purato katvā sayaṃ pacchato ahosi.


[page 198]
198 II. Dukanipāta. 8. Kāsāvavagga. (23.)
[... content straddling page break has been moved to the page above ...] So Bodhisattaṃ disvā āvudhaṃ ādāya pakkhandi. Bodhisatto nivattitvā ṭhito "bhūmiyaṃ pothetvā māressāmi nan" ti soṇḍaṃ pasāretvā tena paridahitāni kāsāyāni disvā "imaṃ arahaddhajaṃ mayā garuṃ kātuṃ vaṭṭatīti" soṇḍaṃ paṭisaṃharitvā "ambho purisa, nanu esa arahaddhajo ananucchaviko tuyhaṃ, kasmā etaṃ paridahasīti" imā gāthā avoca:

  Ja_II,8.1(=221).1: Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati
                    apeto damasaccena na so kāsāvam arahati. (Dhp. v.9.) || Ja_II:140 ||


  Ja_II,8.1(=221).2: Yo ca vantakasāv'; assa sīlesu susamāhito
                    upeto damasaccena sa ve kāsāvam arahatīti. || Ja_II:141 ||


     Tattha anikkasāvo ti kāsāvo vuccati rāgo doso moho makkho palāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe akusaladhammā sabbe duccaritā sabbaṃ bhavagāmikammaṃ diyaḍḍhakilesasahassaṃ, eso kasāvo nāma, so yassa puggalassa appahīno sasantānato anissaṭṭho anikkhanto so anikkasāvo nāma, kāsāvan ti kasāyarasapītaṃ arahaddhajabhūtaṃ, yo vatthaṃ paridahessatīti yo evarūpo hutvā evarūpaṃ vatthaṃ paridahessati nivāseti ca pārupati ca, apeto damasaccenā 'ti indriyadamasaṃkhātena damena nibbānasaṃkhātena ca paramatthasaccena apeto parivajjito, nissakkātthe vā karaṇavacanaṃ, etasmā damasaccā apeto ti attho, saccan ti c'; ettha vacīsaccaṃ catusaccam pi vaṭṭati yeva, na so kāsāvam arahatīti so puggalo anikkasāvattā arahaddhajaṃ kāsāvaṃ na arahati, ananucchaviko so etassa, yo ca vantakasāvassā 'ti yo pana puggalo yathāvuttassa kasāvassa abhāvā vantakasāvo assa, sīlesu susamāhito ti maggasīlesu c'; eva phalesu ca sammā āhito, ānetvā ṭhapito viya tesu patiṭṭhito, tehi sīlehi samaṅgībhūtassa etaṃ adhivacanaṃ, upeto ti sampanno samannāgato, damasaccenā ti vuttappakārena damena ca saccena ca, sa ve kāsāvam arahatīti so evarūpo puggalo imaṃ arahaddhajaṃ kāsāvaṃ arahati.


[page 199]
2. {Cūḷanandiyajātaka}. (222.) 199
     Evaṃ Bodhisatto tassa purisassa imaṃ kāraṇaṃ kathetvā "ito paṭṭhāya mā idhāgami, āgacchasi ce jītitaṃ te n'; atthīti" tajjetvā palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ {samodhānesi}:
"Tadā hatthimārakapuriso Devadatto ahosi, yūthapati pana aham evā" 'ti. Kāsāvajātakaṃ.

                      2. {Cūḷanandiyajātaka}.
     Idaṃ tadācariyavaco ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto nāma kakkhaḷo pharuso sāhasiko Sammāsambuddhe abhimāre payojesi silaṃ pavijjhi Nāḷāgiriṃ pi payojesi, khantimettānuddayamattam pi 'ssa Tathāgate n'; atthīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Devadatto kakkhaḷo pharuso nikkāruṇiko yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese Nandiyo nāma vānaro ahosi, kaniṭṭhabhātiko pan'; assa Cullanandiyo nāma. Te ubho pi asītisahassavānaraparivārā Himavantapadese andhamātaraṃ paṭijaggantā vāsaṃ kappesuṃ. Te mātaraṃ sayanagumbe ṭhapetvā araññaṃ pavisitvā madhurāni phalāphalāni labhitvā mātu pesenti, āharaṇakā tassā na denti, sā khudāya pīḷitā aṭṭhicammāvasesā ahosi. Atha naṃ Bodhisatto āha:
"mayaṃ amma tumhākaṃ madhuraphalāni pesema, tumhe kasmā milāyathā" 'ti. "Tātāhaṃ na labhāmīti". Bodhisatto cintesi:


[page 200]
200 II. Dukanipāta. 8. Kāsāvavagga.(23.)
[... content straddling page break has been moved to the page above ...] "mayi yūthaṃ pariharante mātā me nassissati, yūthaṃ pahāya mātaraṃ yeva paṭijaggissāmīti" so cullanandikaṃ pakkositvā "tāta, tvaṃ yūthaṃ parihara, ahaṃ mātaraṃ paṭijaggissāmīti" āha. So pi naṃ "bhātika, mayhaṃ yūthapariharaṇena kammaṃ n'; atthi, aham pi mātaram eva {paṭijaggissāmīti}" āha.
Iti te ubho pi ekacchandā hutvā yūthaṃ pahāya mātaraṃ gahetvā Himavantā oruyha paccante nigrodharukkhe vāsaṃ kappetvā mātaraṃ paṭijaggiṃsu. Ath'; eko Bāraṇasi-vāsiko brāhmaṇamāṇavo Takkasilāyaṃ disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā "gamissāmīti" ācariyaṃ āpucchi. Ācariyo aṅgavijjānubhāvena tassa kakkhaḷapharusasāhasikabhāvaṃ ñatvā "tāta, tvaṃ kakkhaḷo pharuso sāhasiko, evarūpānaṃ pana na sabbakālaṃ ekasadisam eva ijjhati, mahāvināsaṃ mahādukkhaṃ passanti, tvaṃ mā kakkhaḷo hosi, pacchātāpanakammaṃ mā karīti" ovaditvā uyyojesi. So ācariyaṃ vanditvā Bārāṇasiṃ gantvā ghārāvāsaṃ gahetvā aññehi sippehi jīvikaṃ kappetuṃ asakkonto "dhanukoṭim nissāya jīvissāmīti" luddakakammaṃ katvā "jīvikaṃ kappessāmīti" Bārāṇasito nikkhamitvā paccantagāmake vasanto dhanukalāpasannaddho araññaṃ pavisitvā nānāmige māretvā maṃsavikkayena jīvikaṃ kappesi. So ekadivasaṃ araññe kiñci alabhitvā āgacchanto aṅgaṇapariyante ṭhitaṃ nigrodharukkhaṃ disvā "api nām'; ettha kiñci bhaveyyā" 'ti nigrodharukkhābhimukho pāyāsi. Tasmiṃ khaṇe ubho pi te bhātaro mātaraṃ phalāni khādāpetvā purato katvā viṭapantare nisinnā taṃ āgacchantaṃ disvā "mātaraṃ no disvāpi kiṃ karissatīti" sākhantare nilīyiṃsu. So pi kho sāhasikapuriso rukkhamūlaṃ āgantvā taṃ tesaṃ mātaraṃ jarādubbalaṃ andhaṃ disvā cintesi "kim me tucchahatthagamanena, imaṃ makkaṭiṃ vijjhitvā gamissāmīti" so tassā vijjhanatthāya dhanuṃ gaṇhi.


[page 201]
2. {Cūḷanandiyajātakā}. (222.) 201
[... content straddling page break has been moved to the page above ...] Taṃ disvā Bodhisatto "tāta Cullanandiya, esa me puriso mātaraṃ vijjhitukāmo, aham assā jīvitadānaṃ dassāmi, tvaṃ mam'; accayena mātaraṃ paṭijaggeyyāsīti" vatvā sākhantarā nikkhamitvā "bho purisa, mā me mātaraṃ vijjhi, esā andhā jarādubbalā, aham assā jīvitadānaṃ demi, tvaṃ etaṃ amāretvā maṃ mārehīti" tassa paṭiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So nikkaruṇo Bodhisattaṃ vijjhitvā pātetvā mātaram pi 'ssa vijjhituṃ puna dhanuṃ sannahi. Taṃ disvā Cullanandiko "ayaṃ me mātaraṃ vijjhitukāmo, ekadivasam pi kho me mātā jīvamānā laddhajīvitā nāma yeva hoti, jīvitadānaṃ assā dassāmīti" sākhantarā nikkhamitvā "bho purisa, mā me mātaraṃ vijjhi, aham assā jīvitadānaṃ dammi, tvaṃ maṃ vijjhitvā amhe dve bhātike gahetvā amhākaṃ mātu jīvitadānaṃ dehīti" tassa patiññaṃ gahetvā sarassa āsannaṭṭhāne nisīdi. So tam pi vijjhitvā māretvā "ghare dārakānaṃ bhavissatīti" mātaram pi tesaṃ vijjhitvā pātetvā tayo pi kācenādāya gehābhimukho pāyāsi. Ath'; assa pāpapurisassa gehe asani patitvā bhariyañ ca dve dārake ca gehen'; eva saddhiṃ jhāpesi, piṭṭhivaṃsathūṇamattaṃ avasissi. Atha naṃ gāmadvāre yeva eko puriso disvā taṃ pavattiṃ ārocesi. So puttadārakānaṃ sokena abhibhūto tasmiṃ yeva ṭhāne maṃsakācañ ca dhanuñ ca chaḍḍetvā vatthaṃ pahāya naggo bāhā paggayha paridevamāno gantvā gharaṃ pāvisi. Ath'; assa sā thūṇā bhijjitvā sīse patitvā sīsaṃ bhindi. Paṭhavi vivaraṃ adāsi, avīcito jālā uṭṭhahi.
So paṭhaviyā giliyamāno ācariyassa ovādaṃ saritvā "imaṃ vata kāraṇaṃ disvā Pārāsariyabrāhmaṇo mayhaṃ ovādam adāsīti"


[page 202]
202 II. Dukanipāta. 8. Kāsāvavagga. (23.)
[... content straddling page break has been moved to the page above ...] paridevamāno imaṃ gāthadvayam āha:

  Ja_II,8.2(=222).1: Idaṃ tad ācariyavaco Pārāsariyo yad abravi:
                    mā su tvaṃ akarā pāpaṃ yaṃ tvaṃ pacchā kataṃ tape, || Ja_II:142 ||



  Ja_II,8.2(=222).2: Yāni karoti puriso tāni attani passati
                    kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakaṃ,
                    yādisaṃ vapate bījaṃ tādisaṃ harate phalan ti. || Ja_II:143 ||


     Tass'; attho: yaṃ Pārāsariyo brāhmaṇo abravi mā tvaṃ pāpaṃ akara yaṃ kataṃ pacchā taṃ ñeva tapeyyā 'ti idaṃ taṃ ācariyassa vacanaṃ, yāni kāyavacīmanodvārehi kammāni puriso karoti tesaṃ vipākaṃ paṭilabhanto tāni yeva attani passati kalyāṇakammakārī kalyāṇaṃ phalam anubhoti pāpakārī ca pāpakam eva lāmakaṃ aniṭṭhaṃ phalam anubhoti, lokasmiṃ pi hi yādisaṃ vapate bījaṃ tādisaṃ harate phalaṃ bījānurūpaṃ bījānucchavikam eva phalaṃ harati gaṇhāti anubhavatīti.
     Iti so paridevanto paṭhaviṃ pavisitvā avīcimahāniraye nibbatti.
     Satthā "na bhikkhave Devadatto idān'; eva kakkhaḷo pharuso pubbe pi kakkhaḷo pharuso nikkāruṇiko yevā" 'ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā luddapuriso Devadatto ahosi, disāpāmokkhācariyo Sāriputto, Cullanandiko Ānando, mātā Mahāpajāpatī Gotamī, Mahānandiko pana aham evā" 'ti. Cullanandiyajātakaṃ.

                      3. Puṭabhattajātaka.
     Name namantassā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthinagara-vāsī kir'; eko kuṭumbiko ekena jānapadakuṭumbikena saddhiṃ vohāraṃ akāsi.


[page 203]
3. Puṭabhattajātaka.(223). 203
So attano bhariyaṃ ādāya tassa dhāraṇakassa santikaṃ agamāsi.
Dhāraṇako "dātuṃ na sakkomīti" na kiñci adāsi. Itaro kujjhitvā bhattaṃ abhuñjitvā nikkhami. Atha naṃ antarāmagge chātajjhattaṃ disvā maggapaṭipannā purisā "bhariyāya pi datvā bhuñjāhīti" bhattapuṭaṃ adaṃsu. So taṃ gahetvā tassā adātukāmo hutvā "bhadde, idaṃ corānaṃ tiṭṭhanaṭṭhānaṃ, tvaṃ purato yāhīti" taṃ uyyojetvā sabbaṃ bhattaṃ bhuñjitvā tucchapuṭaṃ dassetvā "bhadde abhattakaṃ tucchapuṭaṃ eva adaṃsū" 'ti āha. Sā tena ekaken'; eva bhuttabhāvaṃ ñatvā domanassappattā ahosi. Te ubho pi Jetavanapiṭṭhivihārena gacchantā "pānīyaṃ pivissāmā" 'ti Jetavanaṃ pavisiṃsu. Satthāpi tesañ ñeva āgamanaṃ olokento maggaṃ gahetvā ṭhitaluddo viya gandhakuṭicchāyāya nisīdi. Te Satthāraṃ disvā upasaṃkamitvā vanditvā nisīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā "kiṃ upāsike ayaṃ te bhattā hitakāmo sasneho" ti pucchi. "Bhante, ahaṃ etassa sasnehā, ayaṃ pana mayhaṃ nisneho, tiṭṭhantu aññe divasā ajj'; ev'; esa antarāmagge puṭaṃ labhitvā mayhaṃ adatvā attanā va bhuñjīti". "Upāsike niccakālaṃ pi tvaṃ etassa hitakāmā sasnehā ayaṃ nisneho va, yadā pana paṇḍite nissāya tava guṇe jānāti tadā te sabbissariyaṃ niyyādetīti" vatvā tāya yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Tadā rājā "padubbheyyāpi me ayan" ti attano puttaṃ āsaṃkanto nīhari. So attano bhariyaṃ gahetvā nagarā nikkhamma ekasmiṃ Kāsikagāmake vāsaṃ kappesi. So aparabhāge pitu kālakatabhāvaṃ sutvā "kulasantakaṃ rajjaṃ gaṇhissāmīti" Bārāṇasiṃ paccāgacchanto antarāmagge "bhariyāya pi datvā bhuñjāhīti" bhattapuṭaṃ labhitvā tassā adatvā sayam etaṃ bhuñji. Sā


[page 204]
204 II. Dukanipāta. 8. Kāsāvavagga.(23.)
"kakkhaḷo vatāyaṃ satto" ti domanassappattā ahosi. So Bārāṇasiyaṃ rajjaṃ gahetvā taṃ aggamahesiṭṭhāne ṭhapetvā "ettakam eva etissā alan" ti na aññaṃ sakkāraṃ vā sammānaṃ vā karoti, "kathaṃ yāpesīti" pi na naṃ pucchati. Bodhisatto cintesi "ayaṃ no devī rañño bahūpakārā sasnehā, rājā pan'; etaṃ kismici na maññati, sakkārasammānam assā kāressāmīti" taṃ upasaṃkamitvā upacāraṃ katvā ekamantaṃ ṭhatvā "kin tātā" 'ti vutte "kathaṃ samuṭṭhāpetuṃ mayaṃ devi tumhe upaṭṭhahāma, kiṃ nāma mahallakānaṃ pitunnaṃ vatthakhaṇḍaṃ vā bhattapiṇḍaṃ vā dātuṃ na vaṭṭatīti" āha.
"Tāta ahaṃ attanā va kiñci na labhāmi, tumhākaṃ kiṃ dassāmi, nanu labhanakāle adāsiṃ, idāni pana me rājā na kiñci deti, tiṭṭhatu aññaṃ dānaṃ rajjaṃ gaṇhituṃ āgacchanto antarāmagge bhattapuṭaṃ labhitvā bhattamattam pi me adatvā attanā va bhuñjīti". "Kiṃ pana amma rañño santike evaṃ kathetuṃ sakkhissasīti". "Sakkhissāmi tātā" 'ti. "Tena hi ajj'; eva mama rañño santike ṭhitakāle mayi pucchante evaṃ kathetha, ajj'; eva te guṇaṃ jānāpessāmīti" evaṃ vatvā Bodhisatto purimataraṃ gantvā rañño santike aṭṭhāsi. Sāpi gantvā rañño samīpe aṭṭhāsi. Atha naṃ Bodhisatto "amma tumhe ativiya kakkhaḷā, kiṃ nāma pitunnaṃ vatthakhaṇḍaṃ vā bhattapiṇḍaṃ vā dātuṃ na vaṭṭatīti". "Tāta, aham eva rañño santikā kiñci na labhāmi, tumhākaṃ kiṃ dassāmīti". "Nanu aggamahesiṭṭhānaṃ vo laddhan" ti. "Tāta kismici sammāne asati aggamahesiṭṭhānaṃ kiṃ karissati, idāni me tumhākaṃ rājā kiṃ dassati, so antarāmagge bhattapuṭaṃ labhitvā tato kiñci adatvā sayam eva bhuñjīti".


[page 205]
3. Puṭabhattajātaka. (223.) 205
[... content straddling page break has been moved to the page above ...] Bodhisatto "evaṃ kira mahārājā" 'ti pucchi. Rājā adhivāsesi. Bodhisatto tassa adhivāsanaṃ viditvā "tena hi amma rañño appiyakālato paṭṭhāya kiṃ tumhākaṃ idha vāsena, lokasmiṃ hi appiyasampayogo va dukkho, tumhākaṃ idha vāse sati rañño appiyasampayogo va dukkhaṃ bhavissati, ime sattā nāma bhajantaṃ bhajanti, abhajantaṃ abhajanabhāvaṃ ñatvā aññattha gantabbaṃ, mahanto lokasannivāso" ti vatva imā gāthā avoca:

  Ja_II,8.3(=223).1: Name namantassa, bhaje bhajantaṃ,
                    kiccānukubbassa kareyya kiccaṃ,
                    nānatthakāmassa kareyya atthaṃ,
                    asambhajantam pi na sambhajeyya. || Ja_II:144 ||


  Ja_II,8.3(=223).2: Caje cajantaṃ, vanathaṃ na kayirā,
                    apetacittena na sambhajeyya,
                    dijo dumaṃ khīṇaphalan ti ñatvā
                    aññaṃ samekkheyya, mahā hi loko ti. || Ja_II:145 ||


     Tattha name namantassa bhaje bhajantan ti yo attano namati tass'; eva paṭinameyya yo ca bhajati tañ ñeva bhajeyya, kiccānukubbassa kareyya kiccan ti attano uppannakiccaṃ anukubbantass'; eva tassāpi uppannakiccaṃ paṭikareyya, caje cajantan vanathaṃ na kayirā ti attānaṃ jahantaṃ jaheth'; eva, tasmiṃ taṇhāsaṃkhātañ ca vanathaṃ na kareyya, apetacittenā 'ti vigatacittena vipallatthacittena, na sambhajeyyā 'ti tathārūpena saddhiṃ na sambhaveyya, dijo duman ti yathā sakuṇo pubbe phalitam pi rukkhaṃ phale khīṇe khīṇaphalo ayan ti ñatvā taṃ chaddetvā aññaṃ samekkhati pariyesati evaṃ aññaṃ samekkheyya, mahā hi esa loko, atha tumhe sasnehaṃ ekaṃ purisaṃ labhissathā 'ti.
     Taṃ sutvā Bārāṇasirājā deviyā sabbissariyaṃ adāsi. Tato paṭṭhāya samaggā sammodamānā vasiṃsu.


[page 206]
206 II. Dukanipāta. 8. Kāsāvavagga.(23.)
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne dve jayampatikā sotāpattiphale patiṭṭhahiṃsu) Tadā jayampatikā ime dve jayampatikā ahesuṃ, paṇḍitāmacco pana aham evā 'ti. Puṭabhattajātakaṃ.

                      4. Kumbhīlajātaka.
     Yassete caturo dhammā ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi.

  Ja_II,8.4(=224).1: Yass'; ete caturo dhammā vānarinda yathā tava
                    saccaṃ dhammo dhiti cāgo diṭṭhaṃ so ativattati. || Ja_II:146 ||


  Ja_II,8.4(=224).2: Yassa te ca na vijjanti guṇā paramabhaddakā
                    saccaṃ dhammo dhiti cāgo diṭṭhaṃ so nātivattatīti. || Ja_II:147 ||


     Tattha guṇā paramabhaddakā ti yass'; ete paramabhaddakā cattāro rāsaṭṭhena piṇḍaṭṭhena guṇā na vijjanti so paccāmittaṃ atikkamituṃ na sakkotīti; sesam ettha sabbaṃ heṭṭhā Kumbhīlajātake vuttanayam eva saddhiṃ samodhānenā" 'ti.
     Kumbhīlajātakaṃ.

                      5. Khantivaṇṇanajātaka.
     Atthi me puriso devā 'ti. Idaṃ Satthā Jetavane viharanto Kosalarājānaṃ ārabbha kathesi. Tassa kir'; eko bahūpakāro amacco antepure padussi. Rājā "upakārako me" ti ñatvāpi adhivāsetvā Satthu ārocesi. Satthā "porāṇakarājāno pi mahārāja adhivāsesuṃ yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente eko amacco tassa antepure padussi, amaccassāpi sevako tassa gehe padussi. So tassa aparādhaṃ adhivāsetuṃ asakkonto taṃ ādāya rañño santikaṃ gantvā "deva, eko me upaṭṭhāko sabbakiccakārako,


[page 207]
5. Khantivaṇṇanajātaka. (225.) 207
[... content straddling page break has been moved to the page above ...] so mayhaṃ gehe padussi, tassa kiṃ kātuṃ vaṭṭatīti" pucchanto paṭhamaṃ gātham āha:

  Ja_II,8.5(=225).1: Atthi me puriso deva sabbakiccesu vyāvaṭo,
                    tassa c'; eko 'parādh'; atthi, tattha tvaṃ kin ti maññasīti. || Ja_II:148 ||


     Tattha tassa cekoparādhatthīti tassa ca purisassa eko aparādho atthi, tattha tvaṃ kin ti maññasīti tattha tassa purisassa aparādhe tvaṃ kiṃ kātabban ti maññasi, yathā te cittaṃ uppajjati tadanurūpam assa daṇḍaṃ paṇehīti dīpeti.
     Taṃ sutvā rājā dutiyaṃ gātham āha:

  Ja_II,8.5(=225).2: Amhākaṃ c'; atthi puriso ediso, idha vijjati,
                    dullabho aṅgasampanno, khantir asmāka ruccatīti. || Ja_II:149 ||


     Tass'; attho: amhākam pi rājūnaṃ sataṃ ediso bahūpakāro agāre dussanapuriso atthi, so ca kho idha vijjati idāni pi idh'; eva saṃvijjati, mayaṃ rājāno pi samānā tassa bahūpakārataṃ sandhāya adhivāsema, tuyhaṃ pana arañño pi sato adhivāsanaṃ bhāro jāto, aṅgasampanno ti sabbehi guṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena kāraṇena amhākaṃ evarūpesu ṭhānesu adhivāsanakhanti yeva ruccatīti.
     Amacco attānaṃ sandhāy'; eva rañño vuttabhāvaṃ ñatvā tato paṭṭhāya antepure padussituṃ na visahi. So pi 'ssa sevako rañño ārocitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ na visahi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā aham eva Bārāṇasīrājā ahosin" ti. So pi amacco rañño Satthu kathitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ nāsakkhīti. Khantivaṇṇanajātakaṃ.


[page 208]
208 II. {Dukanipāta}. 8. Kāsāvavagga. (23.)

                      6. Kosiyajātaka.
     Kāle nikkhamanā sādhū 'ti. Idaṃ Satthā Jetavane viharanto Kosalarājānaṃ ārabbha kathesi. Kosalarājā paccantavūpasamanatthāya akāle nikkhami. Vatthuṃ heṭṭhā vuttanayam eva.
Satthā pana atītaṃ āharitvā āha: mahārāja
     atīte Bārāṇasīrājā akāle nikkhamitvā uyyāne khandhāvāraṃ nivesesi. Tasmiṃ kāle ulūkasakuṇo veḷugumbaṃ pavisitvā nilīyi. Kākasenā āgantvā "nikkhantam eva taṃ gaṇhissāmā" 'ti parivāresi. So suriyatthagamanaṃ anoloketvā va akālass'; eva nikkhamitvā palāyituṃ ārabhi. Atha naṃ kākā parivāretvā tuṇḍehi koṭṭentā paripātesuṃ. Rājā Bodhisattaṃ āmantetvā "kin nu kho paṇḍita ime kākā kosiyaṃ paripātentīti" pucchi. Bodhisatto "akāle mahārāja attano vasanaṭṭhānā nikkhamantā evarūpaṃ dukkhaṃ paṭilabhanti yeva, tasmā akāle attano vasanaṭṭhānā nikkhamituṃ na vaṭṭatīti" imam atthaṃ pakāsento imaṃ gāthadvayam āha:

  Ja_II,8.6(=226).1: Kāle nikkhamanā sādhu, nākāle sādhu nikkhamo,
                    akālena hi nikkhamma ekakaṃ pi bahūjano
                    na kiñci atthaṃ joteti dhaṃkasenā va kosiyaṃ. || Ja_II:150 ||


  Ja_II,8.6(=226).2: Dhīro ca vidhividhānaññū paresaṃ vivarantagū
                    sabbāmitte vasīkatvā kosiyo va sukhī siyā ti. || Ja_II:151 ||


     Tattha kāle nikkhamanā sādhū 'ti mahārāja nikkhamanā nāma niggamanaṃ vā parakkamanaṃ vā yuttapayuttakāle sādhu, nākāle sādhu nikkhamo ti akāle pana attano vasanaṭṭhānato aññattha gantuṃ nikkhamanaṃ vā parakkamanaṃ vā na sādhu, akālena hīti ādīsu catusu padesu paṭhamena saddhiṃ tatiyaṃ dutiyena catutthaṃ yojetvā evaṃ attho veditabbo:
attano vasanaṭṭhānato puriso akālena nikkhamitvā vā parakkamitvā vā na kiñci atthaṃ joteti attano appamattakam pi vaḍḍhiṃ pabhāvetuṃ na sakkoti,


[page 209]
6. Kosiyajātaka. (226.) 7. {Gūthapāṇajātaka}. (227.) 209
[... content straddling page break has been moved to the page above ...] atha kho ekakam pi bahujano bahu pi so paccatthikajano etaṃ akāle nikkhantaṃ vā parakkamantaṃ vā ekakaṃ samparivāretvā mahāvināsaṃ pāpeti, tatthāyaṃ upamā: dhaṃkasenā va kosiyaṃ yathā ayaṃ dhaṃkasenā imaṃ akāle nikkhamantañ ca parakkamantañ ca kosiyaṃ tuṇḍehi vitudanti mahāvināsam pāpenti tathā, tasmā tiracchānagate ādiṃ katvā kenaci akāle attano vasanaṭṭhānā na {nikkhamitabbaṃ} na parakkamitabban ti, dutiyagāthāya dhīro ti paṇḍito, vidhīti porāṇakapaṇḍitehi ṭhapitapaveṇi, vidhānan ti koṭṭhāso vā saṃvidahanaṃ vā. vivarantagū ti vivaraṃ anugacchanto jānanto, sabbāmitte ti sabbe amitte, vasīkatvā ti attano vase katvā, kosiyo vā 'ti imamhā bālakosiyā añño paṇḍitakosiyo viya, idaṃ vuttaṃ hoti: yo ca kho paṇḍito imasmiṃ kāle nikkhamitabbaṃ parakkamitabbaṃ imasmiṃ pana na nikkhamitabbaṃ na parakkamitabban ti porāṇakapaṇḍitehi ṭhapitassa paveṇisaṃkhātassa vidhino koṭṭhāsasaṃkhātaṃ vidhānaṃ vā tassa vā vidhino vidhānaṃ saṃvidahanaṃ anuṭṭhānaṃ jānāti so vidhividhānaññū, paresaṃ attano paccāmittānaṃ vivaraṃ ñatvā yathā nāma paṇḍito kosiyo rattisaṃkhātena attano kālena nikkhamitvā ca parakkamitvā ca tattha tattha sayitānañ ñeva kākānaṃ sīsāni chindamāno te sabbe amitte {vasīkatvā} sukhī siyā evaṃ dhīro pi kāle nikkhamitvā parakkamitvā attano paccāmitte vasīkatvā sukhī niddukkho bhaveyyā 'ti.
     Rājā Bodhisattassa vacanaṃ sutvā nivatti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, paṇḍitāmacco pana aham evā" 'ti. Kosiyajātakaṃ.

                      7. Gūthapāṇajātaka.
     Sūro sūrena saṃgammā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ kāle Jetavanato gāvutaddhayojanamatte eko nigamagāmo, tattha bahūni salākabhattapakkhikabhattāni atthi. Tatth'; eko pañhapucchako koṇṭo vasati, so salākabhattapakkhikabhattānaṃ atthāya gate dahare ca sāmaṇere ca


[page 210]
210 II. Dukanipāta. 8. Kāsāvavagga. (23.)
[... content straddling page break has been moved to the page above ...] "ke khādanti ke pivanti ke bhuñjantīti" pañhaṃ pucchitvā kathetuṃ asakkonte lajjāpesi, te tassa bhayena salākabhattapakkhikabhattatthāya taṃ gāmaṃ na gacchanti. Ath'; ekadivasaṃ eko bhikkhu salākaggaṃ gantvā "bhante asukagāme salākabhattaṃ vā pakkhikabhattaṃ vā atthīti" pucchitvā "atth'; āvuso, tattha pan'; eko koṇṭo pañhaṃ pucchati, kathetuṃ asakkonte akkosati paribhāsati, tassa bhayena koci gantuṃ na sakkotīti" vutte "bhante tattha bhattāni mayhaṃ pāpetha, ahaṃ taṃ dametvā nibbisevanaṃ katvā tato paṭṭhāya tumhe disvā palāyanakaṃ karissāmīti" aha. Bhikkhū "sādhū" 'ti sampaṭicchitvā tassa tattha bhattāni pāpesuṃ. So tattha gantvā gāmadvāre cīvaraṃ pārupi. Taṃ disvā koṇṭo caṇḍameṇḍako viya vegena upagantvā "pañhaṃ me samaṇa kathehīti" āha. "Upāsaka gāme caritvā yāguṃ ādāya āsanasālaṃ tāva me āgantuṃ dehīti". So yāguṃ ādāya āsanasālaṃ āgate pi tasmiṃ tath'; eva āha.
So pi taṃ bhikkhuṃ "yāguṃ tāva me pātuṃ dehi, āsanasālaṃ sammajjituṃ dehi, salākabhattaṃ tāva āharituṃ dehīti" vatvā salākabhattaṃ āharitvā tam eva pattaṃ gāhāpetvā "ehi, pañhaṃ te kathessāmīti" bahigāmaṃ netvā cīvaraṃ saṃharitvā aṃse ṭhapetvā tassa hatthato pattaṃ gahetvā aṭṭhāsi. Tatrāpi taṃ so "samaṇa pañhaṃ me kathehīti" āha. Atha naṃ "kathemi te pañhan" ti ekappahāren'; eva pātetvā aṭṭhīni saṃcuṇṇento pothetvā gūthaṃ mukhe pakkhipitvā "ito dāni paṭṭhāya imaṃ gāmaṃ āgataṃ kañci bhikkhuṃ pañhaṃ pucchitakāle jānissāmīti" santajjetvā pakkāmi.
So tato paṭṭhāya bhikkhū disvā va palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaṃghe pākaṭā jātā. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asukabhikkhu kira koṇṭassa mukhe gūthaṃ pakkhipitvā gato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave so bhikkhu idān'; eva taṃ mīḷhena āsādesi, pubbe pi āsādesi yevā" 'ti vatvā atītaṃ āhari:


[page 211]
7. Gūthapāṇajātaka. (227.) 211
     Atīte Aṅga-Magadha-vāsino aññamaññassa raṭṭhaṃ gacchantā ekadivasaṃ dvinnaṃ raṭṭhānaṃ sīmantare ekaṃ gharaṃ nissāya vasitvā suraṃ pivitvā macchamaṃsaṃ khāditvā pāto va yānāni yojetvā pakkamiṃsu. Tesaṃ gatakāle eko gūthakhādakapāṇako gūthagandhena āgantvā tesaṃ pītaṭṭhāne chaḍḍhitaṃ suraṃ disvā pānīyaṃ pipāsāya pivitvā matto hutvā gūthapuñjaṃ abhirūhi. Allagūthaṃ tasmiṃ āruḷhe thokaṃ onami. So "paṭhavī maṃ dhāretuṃ na sakkotīti" viravi.
Tasmiñ ñeva khaṇe eko mattavāraṇo taṃ padesaṃ patvā gūthagandhaṃ ghāyitvā jigucchanto paṭikkami. So taṃ disvā "esa bhayena palāyatīti" saññī hutvā "iminā saddhiṃ saṃgāmetuṃ vaṭṭatīti" taṃ avhayanto paṭhamaṃ gātham āha:

  Ja_II,8.7(=227).1: Sūro sūrena saṃgamma vikkantena pahārinā
                    ehi nāga nivattassu, kin nu bhīto palāyasi,
                    passantu Aṅga-Magadhā mama tuyhañ ca vikkaman ti. || Ja_II:152 ||


     Tass'; attho: tvaṃ sūro mayā sūrena saddhiṃ samāgantvā viriyavikkamena vikkantena pahāradānasamatthatāya pahārinā kiṃkāraṇā asaṃgāmetvā va gacchasi, kin nu nāma ekasampahāro pi dātabbo siyā, tasmā ehi nāga nivattassu, ettaken'; eva maraṇabhayatajjito hutvā kin nu bhīto palāyasi, ime imaṃ sīmaṃ antaraṃ katvā vasantā passantu, Aṅga-Magadhā mama tuyhañ ca vikkamaṃ ubhinnam pi amhākaṃ parakkamaṃ passantū 'ti.
     So hatthi kaṇṇaṃ datvā tassa vacanaṃ sutvā nivattitvā tassa santikaṃ gantvā taṃ apasādento dutiyaṃ gātham āha:

  Ja_II,8.7(=227).2: Na taṃ pādā vadhissāmi na dantehi na soṇḍiyā,
                    mīḷhena taṃ vadhissāmi, pūti haññatu pūtinā ti. || Ja_II:153 ||



[page 212]
212 II. Dukanipāta. 8.Kāsāvavagga. (23.)
     Tass'; attho: na taṃ pādādīhi vadhissāmi tuyhaṃ pana anucchavikena mīḷhena taṃ vadhissāmīti evañ ca pana vatvā pūtigūthapāṇako pūtinā va haññatū 'ti
     tassa matthake mahantaṃ laṇḍaṃ pātetvā udakaṃ vissajjetvā tatth'; eva taṃ jīvitakkhayaṃ pāpetvā koñcanādaṃ nadanto araññam eva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā gūthapāṇako koṇṭo ahosi, vāraṇo so bhikkhu, taṃ pana kāraṇaṃ paccakkhato disvā tasmiṃ vanasaṇḍe nivutthadevatā pana aham evā" 'ti. Gūthapāṇajātakaṃ.

                      8. Kāmanītajātaka.
     Tayo girin ti. Idaṃ Satthā Jetavane viharanto Kāmanītabrāhmaṇaṃ nāma ārabbha kathesi. Vatthuṃ paccuppannañ ca atītañ ca Dvādasanipāte Kāmajātake āvibhavissati.
     Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā Bārāṇasiyaṃ rājā ahosi kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu atitto dhanalolo ahosi. Tadā Bodhisatto Sakko devarājā hutvā Jambudīpaṃ olokento tassa rañño dvīsu pi kāmesu atittabhāvaṃ ñatvā "imaṃ rājānaṃ niggahetvā lajjāpessāmīti" brāhmaṇamāṇavavaṇṇena āgantvā rājānaṃ passi raññā ca "ken'; atthena āgato si māṇavā" 'ti vutte "ahaṃ mahārāja tīṇi nagarāni passāmi khemāni subhikkhāni pahūtahatthiassarathapattīni hiraññasuvaṇṇālaṃkārabharitāni, sakkā ca pana tāni appaken'; eva balena gaṇhituṃ, ahaṃ te tāni gahetvā dātuṃ āgato" ti āha, "kadā gacchāma mānavā" 'ti vutte "sve mahārājā" 'ti "tena hi gaccha, pāto va āgaccheyyāsīti" "sādhu mahārāja, vegena balaṃ sajjehīti" vatvā Sakko sakaṭṭhānam eva gato.


[page 213]
8. Kāmanītajātaka. (228.) 213
[... content straddling page break has been moved to the page above ...] Rājā punadivase bheriñ carāpetvā balaṃ sajjaṃ kāretvā amacce pakkositvā" hīyo eko brāhmaṇamāṇavo ‘Uttarapañcāle Indapatte Kekake ti imesu tīsu nagaresu rajjaṃ gahetvā dassāmīti'; āha, taṃ māṇavaṃ ādāya tīsu nagaresu rajjaṃ gaṇhissāma, vegena taṃ pakkosathā" 'ti. "Katth'; assa deva nivāso dāpito" ti. "Na me tassa nivāsagehaṃ dāpitan" ti. "Nivāsaparibbayo pana dinno" ti. "So pi na dinno". "Atha kahaṃ taṃ passissāmā" 'ti. "Nagaravīthīsu olokethā" 'ti. Te okokento adisvā "na passāmā mahārājā" 'ti āhaṃsu. Rañño māṇavaṃ apassantassa "evaṃ mahantā nāma issariyā parihīno 'smīti" mahāsoko udapādi, hadayavatthuṃ uṇhaṃ ahosi, vatthulohitaṃ kuppi, lohitapakkhandikā udapādi, vejjā tikicchituṃ nāsakkhiṃsu. Tato tīhacatuhaccayena Sakko āvajjamāno tassa taṃ ābādhaṃ ñatvā "tikicchissāmi nan" ti brāhmaṇavaṇṇena āgantvā dvāre ṭhatvā "vejjabrāhmaṇo tumhākaṃ tikicchanatthāya āgato" ti ārocāpesi. Rājā taṃ sutvā "mahantamahantā rājavejjā maṃ tikicchituṃ nāsakkhiṃsu, paribbayam assa dāpetvā uyyojethā" 'ti āha. Sakko taṃ sutvā "mayhaṃ n'; eva nivāsanaparibbayena attho vejjalābham pi na gaṇhissāmi, tikicchissāmi naṃ, rājā maṃ passatū" 'ti āha.
Rājā taṃ sutvā "tena hi āgacchatū" 'ti āha. Sakko pavisitvā jayāpetvā ekamantaṃ aṭṭhāsi. Rājā "tvaṃ maṃ tikicchasīti" āha. "Āma devā" 'ti. "Tena hi tikicchassū" 'ti. "Sādhu mahārāja, vyādhino me lakkhaṇam pi kathetha, kena kāraṇena uppanno, kiṃ khāditaṃ vā pītaṃ vā nissāya udāhu diṭṭhaṃ vā sutaṃ vā" ti. "Tāta mayhaṃ vyādhi sutaṃ nissāya uppanno" ti. "Kin te sutan" ti. "Tāta, eko māṇavo āgantvā mayhaṃ ‘tīsu nagaresu rajjaṃ gaṇhitvā dassāmīti'; āha,


[page 214]
214 II. Dukanipāta. 8. Kāsāvavagga.(23.)
[... content straddling page break has been moved to the page above ...] ahaṃ tassa nivāsanaṭṭhānaṃ vā nivāsaparibbayaṃ na dāpesiṃ, so mayhaṃ kujjhitvā aññassa rañño santikaṃ gato bhavissati, atha me evaṃ ‘mahantā nāma issariyā parihīno 'mhīti'; cintentassa ayaṃ vyādhi uppanno ti, sace sakkosi taṃ me kāmacittaṃ nissāya uppannaṃ vyādhiṃ tikicchā" 'ti etam atthaṃ pakāsento paṭhamaṃ gātham āha:

  Ja_II,8.8(=228).1: Tayo giriṃ antaraṃ kāmayāmi:
                    Pañcālā Kuruyo Kekake ca,
                    tatuttariṃ brāhmaṇa {kāmayāmi},
                    tikiccha maṃ brāhmaṇa kāmanītan ti. || Ja_II:154 ||


     Tattha tayo girin ti tayo girī, ayam eva vā pāṭho, yathā ca Sudassanassa girino dvāraṃ h'; etaṃ pakāsatīti ettha Sudassanaṃ devanagaraṃ yujjhitvā duggaṇhatāya duccalanatāya Sudassanagirīti vuttaṃ evam idhāpi tīṇi nagarāni tayo girin ti adhippetāni, tasmā ayam ettha attho: tīṇi ca tesañ ca antaraṃ tividham pi raṭṭhaṃ kāmayāmi, Pañcālā Kuruyo Kekake cā 'ti imāni tesaṃ raṭṭhānaṃ nāmāni tesu Pañcālā Uttarapañcālā tattha Kampillaṃ nāma nagaraṃ, Kuruyo ti Kururaṭṭhaṃ tattha Indapattaṃ nāma nagaraṃ, Kekake cā 'ti paccatte upayogavacanaṃ tena Kekayaraṭṭhaṃ dasseti tattha Kekayarājadhānī yeva nagaraṃ, tatuttarin ti taṃ ahaṃ ito patiladdhā Bārāṇasīrajjā tatuttariṃ tividhaṃ rajjaṃ kāmayāmi, tikiccha maṃ brāhmaṇa kāmanītan ti iti imehi vatthukāmehi ca kilesakāmehi ca nītaṃ hataṃ pahataṃ sace sakkosi tikiccha maṃ brāhmaṇā 'ti.
     Atha naṃ Sakko "mahārāja, tvaṃ mūlosadhādīhi atekiccho, ñāṇosadhen'; eva tikicchitabbo" ti vatvā dutiyaṃ gātham āha:


[page 215]
8. Kāmanītajātaka. (228.) 215

  Ja_II,8.8(=228).2: Kaṇhāhi daṭṭhassa karonti h'; eke,
                    amanussavaddhassa karonti paṇḍitā,
                    na kāmanītassa karoti koci,
                    okkantasukkassa hi kā tikicchā ti. || Ja_II:155 ||

     Tattha kaṇhāhi daṭṭhassa karonti heke ti ekacce hi tikicchakā ghoravisena kāḷasappena daṭṭhassa mantehi c'; eva osadhehi ca tikicchaṃ karonti, amanussavaddhassa karonti paṇḍitā ti apare paṇḍitā bhūtavejjā bhūtayakkhādīhi amanussehi vaddhassa vadhitassa abhibhūtassa gahitassa balikammaparittakaraṇaosadhaparibhāvitādīhi tikicchaṃ karonti, na kāmanītassa karoti kocīti kāmehi pana nītassa kāmavasikassa puggalassa aññatra paṇḍitehi añño koci tikicchaṃ na karoti, karonto pi kātuṃ samattho nāma n'; atthi kiṃkāraṇa:
okkantasukkassa hi kā tikicchā ti okkantasukkassa avakkantakusaladhammassa mariyādaṃ atikkantassa akusaladhamme patiṭṭhitassa puggalassa mantosadhādīhi kā nāma tikicchā, na sakkā osadhehi tikicchitun ti
     Iti Mahāsatto imaṃ kāraṇaṃ dassetvā uttariṃ evam āha:
"mahārāja, sace tvaṃ tāni tīṇi rajjāni lacchasi api nu kho imesu catūsu nagaresu rajjaṃ kārento ekappahāren'; eva cattāri sāṭakayugāni paridaheyyāsi catūsu vā suvaṇṇapātīsu bhuñjeyyāsi catūsu vā sirisayanesu sayeyyāsi, mahārāja taṇhāvasikena nāma bhavituṃ na vaṭṭati, taṇhā hi nām'; esā vipattimūlaṃ, sā vaḍḍhamānā yo taṃ vaḍḍheti taṃ puggalaṃ aṭṭhasu mahānirayesu soḷasaussadanirayesu nānappakārabhedesu ca avasesu apāyesu khipatīti". Evaṃ rājānaṃ nirayādibhayena tajjetvā Mahāsatto dhammaṃ desesi. Rājāpi 'ssa dhammaṃ sutvā vigatasoko hutvā tāvad eva nivyādhitaṃ pāpuṇi.


[page 216]
216 II. Dukanipāta. 8. Kāsāvavagga. (23.)
[... content straddling page break has been moved to the page above ...] Sakko pi 'ssa ovādaṃ datvā sīlesu patiṭṭhāpetvā devalokam eva gato. So pi tato paṭṭhāya dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rājā kāmanītabrāhmaṇo ahosi, Sakko pana aham evā" 'ti.
Kāmanītajātakaṃ.

                      9. Palāyijātaka.
     Gajaggameghehīti. Idaṃ Satthā Jetavane viharanto Palāyiparibbājakaṃ ārabbha kathesi. So kira vādatthāya sakala-Jambudīpaṃ vicaritvā kiñci paṭivādiṃ alabhitvā anupubbena Sāvatthiṃ gantvā "atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samattho" ti manusse pucchi. Manussā "tādisānaṃ sahassena pi saddhiṃ vādaṃ kātuṃ samattho sabbaññū dipadānaṃ aggo Mahāgotamo dhammissaro paravādappamaddano, sakale Jambudīpe uppanno parappavādo taṃ Bhagavantaṃ atikkamituṃ samattho n'; atthi, velantaṃ patvā ūmiyo viya hi sabbavādā tassa pādamūlaṃ patvā cuṇṇavicuṇṇā hontīti" Buddhaguṇe kathesuṃ. Paribbājako "kahaṃ pana so etarahīti" pucchitvā "Jetavane" ti sutvā "idāni 'ssa vādaṃ āropessāmīti" mahājanaparivuto Jetavanaṃ gacchanto Jetarājakumārena navakoṭidhanaṃ vissajjetvā kāritaṃ Jetavanadvārakoṭṭhakaṃ disvā "ayaṃ samaṇassa Gotamassa vasanapāsādo" ti pucchitvā "dvārakoṭṭhako ayan" ti sutvā "dvārakoṭṭhako tāva evarūpo vasanagehaṃ kīdisaṃ bhavissatīti" vatvā "gandhakuṭī nāma appameyyā" ti vutte "evarūpena samaṇena saddhiṃ ko vādaṃ karissatīti" tato va palāyi. Manussā uṇṇādino hutvā Jetavanaṃ pavisitvā Satthārā "kiṃ akāle āgat'; atthā" 'ti vuttā taṃ pavattiṃ kathayiṃsu. Satthā "na kho upāsakā idān'; eva pubbe p'; esa mama vasanaṭṭhānassa dvārakoṭṭhakaṃ disvā palāyat'; evā" 'ti vatvā tehi yācito atītaṃ āhari:


[page 217]
9.Palāyijātaka.(229.) 217
     Atīte Gandhāraraṭṭhe Takkasilāyaṃ Bodhisatto rajjaṃ kāresi, Bārāṇasiyaṃ Brahmadatto. So "Takkasilaṃ gaṇhissāmīti" mahantena balakāyena gantvā nagarato avidūre ṭhatvā "iminā niyāmena hatthī pesetha iminā asse iminā rathe iminā pattī, evaṃ dhāvitvā āvudhehi paharatha, evaṃ ghanavassaṃ valāhakā viya saravassaṃ vassathā" 'ti senaṃ vicārento imaṃ gāthadvayam āha:

  Ja_II,8.9(=229).1: Gajaggameghehi hayaggamālihi
                    rathūmijātehi sarābhivassehi
                    tharuggahāvaṭṭadaḷhappahārihi
                    parivāritā Takkasilā samantato. || Ja_II:156 ||


  Ja_II,8.9(=229).2: Abhidhāvathā ca patathā ca
                    vividhavinaditā ca dantihi,
                    vattat'; ajja tumulo ghoso
                    yathā vijjutā jaladharassa gajjato ti. || Ja_II:157 ||


     Tattha gajaggameghehīti aggagajameghehi koñcanādaṃ gajjitaṃ gajjantehi mattavaravāraṇavalāhakehīti attho, hayaggamālihīti aggahayamālīhi varasindhavamālākulehi assānikehīti attho, rathūmijātehīti sañjātaūmivegehi sāgarasalilehi viya sañjātarathūmīhi rathānikehīti attho, sarābhivassehīti tehi yeva rathānikehi ghanavassamegho viya saravassaṃ vassantehi,


[page 218]
218 II. Dukanipāta. 8. Kāsāvavagga.(23.)
[... content straddling page break has been moved to the page above ...] tharuggahāvaṭṭadaḷhappahārihīti tharuggahehi āvaṭṭadaḷhapahārihi ito c'; ito ca āvattitvā parivattitvā daḷhaṃ paharantehi gahitakhaggaratanatharudaṇḍehi pattiyodhehi cā 'ti attho, parivāritā Takkasilā samantato ti yathā ayaṃ Takkasilā parivāritā hoti sīghaṃ tathā karothā 'ti attho, abhidhāvathā ca patathā cā ti vegena dhāvatha c'; eva uppatathā ca, vividhavinaditā ca dantihīti varavāraṇehi saddhiṃ vividhavinaditā bhavatha, selitagajjitavāditehi nānāviravā hothā ti attho, vattatajja tumulo ghoso ti vattatu ajja tumulo mahanto asanisaddasadiso ghoso, yathā vijjutā jaladharassa gajjato ti yathā gajjantassa jaladharassa mukhato niggatā vijjutā caranti evaṃ vicarantā nagaraṃ parivāretvā rajjaṃ ganhathā 'ti vadati.
     Iti so rājā gajjitvā senaṃ vicāretvā nagaradvārasamīpaṃ gantvā dvārakoṭṭhakaṃ disvā "idaṃ rañño vasanagehan" ti pucchitvā "ayaṃ nagaradvārakoṭṭhako" ti vutte "nagaradvārakoṭṭhako tāva evarūpo rañño nivesanaṃ kīdisaṃ bhavissatīti" vatvā "Vejayantapāsādasadisan" ti sutvā "evaṃ yasasampannena raññā saddhiṃ yujjhituṃ na sakkhissāmā" 'ti dvārakoṭṭhakaṃ disvā va nivattitvā palāyitvā Bārāṇasim eva āgamāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Bārāṇasirājā Palāyiparibbājako ahosi, Takkasilārājā aham evā" 'ti.
Palāyijātakaṃ.


[page 219]
10. Dutiyapalāyijātaka. (230.) 219

                      10. Dutiyapalāyijātaka.
     Dhajamaparimitan ti. Idaṃ Satthā Jetavane viharanto ekaṃ Palāyiparibbājakaṃ eva ārabbha kathesi. Imasmiṃ pana vatthusmiṃ so paribbājako Jetavanaṃ pāvisi. Tasmiṃ khaṇe Satthā mahājanaparivuto alaṃkatadhammāsane nisinno manosilātale sīhanādaṃ nadanto sīhapoto viya dhammaṃ deseti. Paribbājako Dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirīkaṃ mukhaṃ suvaṇṇapaṭṭasadisaṃ nalāṭañ ca disvā "ko evarūpaṃ purisaṃ jinituṃ sakkhissatīti" nivattitvā parisantaraṃ pavisitvā palāyi. Mahājano taṃ anubandhitvā nivattitvā Satthu taṃ pavattiṃ ārocesi. Satthā "na so paribbājako idān'; eva pubbe pi mama suvaṇṇavaṇṇaṃ mukhaṃ disvā palāto yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bodhisatto Bārāṇasiyaṃ rajjaṃ kāresi, Takkasilāyaṃ eko Gandhārarājā. So "Bārāṇasiṃ gahessāmīti caturaṅginiyā senāya āgantvā nagaraṃ parivāretvā nagaradvāre ṭhito attano balavāhanaṃ oloketvā "ko ettakaṃ balavāhanaṃ jinituṃ sakkhissatīti" attano senaṃ vaṇṇetvā paṭhamaṃ gātham āha:

  Ja_II,8.10(=230).1: Dhajam aparimitaṃ anantapāraṃ
                    duppasahaṃ, dhaṃkehi sāgaram iva
                    giri-m-iva anilena duppasaho
                    duppasaho aham ajja tādisenā 'ti. || Ja_II:158 ||


     Tattha dhajamaparimitan ti idaṃ tāva me rathesu morapāde ṭhapetvā ussāpitaṃ dhajam eva aparimitaṃ bahuṃ anekasatasaṃkhaṃ, anantapāran ti balavāhanam pi me ettakā hatthī ettakā assā ti gaṇanaparicchedarahitaṃ anantapāraṃ, duppasahan ti na sakkā paṭisattūhi sahituṃ abhibhavituṃ,


[page 220]
220 II. Dukanipāta. 8. Kāsāvavagga.(23.)
[... content straddling page break has been moved to the page above ...] yathā kiṃ: dhaṃkehi sāgaram ivā 'ti yathā sāgaro bahūhi pi kākehi vegavikkhambhanavasena vā atikkamanavasena vā duppasaho evaṃ duppasahaṃ, girimiva anilena duppasaho ti api ca me ayaṃ balakāyo yathā pabbato vātena akampanīyato duppasaho tathā aññena balakāyena duppasaho, duppasaho ahamajja tādisenā 'ti sv-āhaṃ iminā balena samannāgato ajja tādisena duppasaho ti aṭṭālake ṭhitaṃ Bodhisattaṃ sandhāya vadati.
     Ath'; assa so puṇṇacandasassirīkaṃ attano mukhaṃ dassetvā "bāla mā vippalapa, idāni te balavāhanaṃ mattavaravāraṇo viya naḷavanaṃ viddhaṃsessāmīti" santajjetvā dutiyaṃ gātham āha:

  Ja_II,8.10(=230).2: Mā bāliyaṃ vippalapi, na hi 'ssa tādisaṃ,
                    viḷayhase, na hi labhase nisedhakaṃ,
                    āsajjasi gajam iva ekacārinaṃ
                    yo taṃ padā nalam iva pothayissatīti. || Ja_II:159 ||


     Tattha mā bāliyaṃ vippalapīti mā attano bālabhāvaṃ vilapa, na hissa tādisan ti na hi 'ssa tādiso, ayam eva vā pāṭho, tādiso anantapāraṃ me balavāhanan ti evarūpaṃ takkento rajjañ ca gahetuṃ samattho nāma na hi assa na hotīti attho, viḷayhase ti tvaṃ hi kevalaṃ rāgadosamohamānapariḷāhena viḷayhasi yeva, na hi labhase nisedhakan ti mādisaṃ pana pasayha abhibhavitvā nisedhakaṃ tāva na labhasi, ajja taṃ āgatamaggen'; eva palāpessāmi, āsajjasīti upagacchasi, gajam iva ekacārinan ti ekacārinaṃ mattavaravāraṇaṃ viya, yo taṃ pādā nalam iva pothayissatīti yo taṃ yathā nāma mattavaravāraṇo pādā nalaṃ potheti sādhu cuṇṇeti evaṃ pothayissati, tvaṃ taṃ āsajjasīti attānaṃ sandhāyāha.
     Evaṃ tajjentassa pan'; assa kathaṃ sutvā Gandhārarājā ullokento kañcanapaṭṭasadisaṃ mahānalāṭaṃ disvā attano gahaṇabhīto nivattitvā palāyanto sakanagaram eva agamāsi.


[page 221]
1. Upāhanajātaka.(231.) 221
[... content straddling page break has been moved to the page above ...]
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Gandhārarājā Palāyiparibbājako ahosi, Bārāṇasirājā pana aham evā" 'ti. Dutiyapalāyijātakaṃ. Kāsāvavaggo aṭṭhamo.

9. UPĀHANAVAGGA.

                      1. Upāhanajātaka.
     Yathāpi kītā ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Dhammasabhāyaṃ hi bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto ācariyaṃ paccakkhāya Tathāgatassa paṭipakkho paṭisattu hutvā mahāvināsaṃ pāpuṇīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva ācariyaṃ paccakkhāya paṭipakkho hutvā mahāvināsaṃ patto, pubbe pi patto yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyam Brahmadatte rajjaṃ kārente Bodhisatto hatthācariyakule nibbattitvā vayappatto hatthisippe nipphattiṃ pāpuṇi. Ath'; eko kāsigāmako māṇavako āgantvā tassa santike sippaṃ uggaṇhi. Bodhisattā nāma sippaṃ vācentā ācariyamuṭṭhiṃ na karonti, attano jānananiyāmena niravasesaṃ sikkhāpenti, tasmā so māṇavo Bodhisattassa jānanasippaṃ niravasesaṃ gaṇhitvā Bodhisattaṃ āha:


[page 222]
222 II. Dukanipāta. 9. Upāhanavagga. (24.)
"ācariya ahaṃ rājānaṃ upaṭṭhahissāmīti". Bodhisatto "sādhu tātā" 'ti gantvā ārocesi: "mahārāja mama antevāsiko tumhe upaṭṭhātuṃ icchatīti". "Sādhu, upaṭṭhātū" 'ti. "Tena hi 'ssa paribbayaṃ jānāthā" 'ti. "Tumhākaṃ antevāsiko tumhehi samakaṃ na lacchati, tumhesu sataṃ labhantesu paṇṇāsaṃ lacchati, dve labhantesu ekaṃ lacchatīti". So gehaṃ gantvā taṃ pavattiṃ antevāsikassa ārocesi. Antevāsiko "ahaṃ ācariya tumhehi samasamasippaṃ jānāmi, sace samakaṃ ñeva paribbayaṃ labhissāmi upaṭṭhahissāmi, noce na upaṭṭhahissāmīti" āha. Bodhisatto taṃ pavattiṃ rañño ārocesi. Rājā "sace so tumhehi samappakāraṃ karotu tumhehi samakaṃ ñeva sippaṃ dassetuṃ sakkonto samakaṃ labhissatīti" āha. Bhodhisatto taṃ pavattiṃ tassa ārocetvā tena "sādhu, dassessāmīti" vutte rañño ārocesi. Rājā "tena hi sve sippaṃ dassethā" 'ti.
"Sādhu, dassessāma, nagare bheriñ carāpethā" 'ti āha. Rājā "sve kira ācariyo ca antevāsiko ca ubho hatthisippaṃ dassenti, sve rājaṅgaṇe sannipatitvā daṭṭhukāmā passantū" 'ti bheriñ carāpesi. Ācariyo "na me antevāsiko upāyakosallaṃ jānātīti" ekaṃ hatthiṃ gahetvā ekaratten'; eva vilomaṃ sikkhāpesi. So taṃ "gacchā" 'ti vutte osakkituṃ "osakkā" 'ti vutte gantuṃ "tiṭṭhā" 'ti vutte nipajjituṃ "nipajjā" 'ti vutte ṭhātuṃ "gaṇhā" 'ti vutte ṭhapetuṃ "thapehīti" vutte gaṇhituṃ sikkhāpetvā punadivase taṃ hatthiṃ abhirūhitvā rājaṅgaṇaṃ agamāsi. Antevāsiko pi ekaṃ manāpahatthiṃ abhirūhi.
Mahājano sannipati. Ubho pi samakaṃ sippaṃ dassesuṃ.
Puna Bodhisatto attano hatthiṃ vilomaṃ kāresi, so "gacchā"


[page 223]
1. Upāhanajātaka.(231.) 223
'ti vutte osakki, "osakkā" 'ti vutte purato dhāvi, "tiṭṭhā" 'ti vutte nipajji, "nipajjā" 'ti vutte tiṭṭhati, "gaṇhā" 'ti vutte nikkhipi, "nikkhipā" 'ti vutte gaṇhi. Mahājano "mā are duṭṭhantevāsika tvaṃ ācariyena saddhiṃ sārambhaṃ karohi, attano pamāṇaṃ na jānāsi, ‘ācariyena saddhiṃ samakaṃ jānāmīti'; saññī hosīti" leḍḍudaṇḍādīhi paharitvā tatth'; eva jīvitakkhayaṃ pāpesi. Bodhisatto hatthimhā oruyha rājānaṃ upasaṃkamitvā "mahārāja sippaṃ nāma attano sukhatthāya gaṇhanti, ekaccassa pana gahitasippaṃ dukkatā upāhanā viya vināsam eva āvahatīti" vatvā idaṃ gāthadvayam āha:

  Ja_II,9.1(=231).1: Yathāpi kītā purisass'; upāhanā
                    sukhassa atthāya dukhaṃ udabbahe
                    ghammābhitattā talasā papīḷitā
                    pāde tass'; eva purisassa khādare || Ja_II:160 ||


  Ja_II,9.1(=231).2: Evam eva yo dukkulino anariyo
                    tumhāka vijjañ ca sutañ ca-m-ādiya
                    tam eva so tattha sutena khādati
                    anariyo vuccati pānadūpamo ti. || Ja_II:161 ||


     Tattha udabbahe ti udabbaheyya, ghammābhitattā talasā papīḷitā ti ghammena abhitattā pādatalena ca papīḷitā, tassevā 'ti yena tā sukhatthāya kiṇitvā pādesu paṭimukkā dukkatupāhanā tass'; eva khādare ti vaṇaṃ vā karonti pāde khādanti, dukkulino ti dujjātiko akulaputto, anariyo ti hirottappavajjito asappuriso, tumhāka vijjañ ca sutañ ca mādiyā 'ti ettha taṃ taṃ namati, tumhākan ti vattabbe tumhāka iti vuttaṃ, tumhākaṃ taṃ taṃ sippaṃ āsevati parivattetīti attho, ācariyass'; etaṃ nāmaṃ, tasmā tumhākā 'ti gāthābandhanasukhatthaṃ pan'; assa rassabhāvo kato,


[page 224]
224 II. Dukanipāta. 9. Upāhanavagga. (24.)
[... content straddling page break has been moved to the page above ...] vijjan ti aṭṭhārasasu vijjaṭṭhānesu, yaṃ kiñci sutan ti yaṃ kiñci sutapariyattiṃ, ādiyā ti ādiyitvā, tam eva so tattha sutena khādatīti tam evā 'ti attānam eva, yo ti yo dukkulīno anariyo ācariyamhā vijjañ ca sutañ ca ādiyati so tattha sutena khādatīti tassa santike sutena so attānam eva khādatīti attho, Aṭṭhakathāyaṃ pana ten'; eva so tattha sutena khādatīti pi pāṭho, tassāpi so tena tattha sutena attānam eva khādatīti ayam eva attho, anariyo vuccati pānadupamo ti iti anariyo dupāhanūpamo dukkatupāhanūpamo vuccati, yathā hi dukkatūpāhanā purisaṃ khādanti evam esa sutena khādanto attanā va attānaṃ khādati, athavā pānāya duto ti pānadu, upāhanūpānāpi tassa upāhanāya khāditapādass'; etaṃ nāmaṃ, tasmā yo so attānaṃ sutena khādati so tena sutena khāditattā anariyo ti vuccati, pānadūpamo upāhanūpatāpitasadiso ti vuccatīti ayam ettha attho.
     Rājā tuṭṭho Bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā antevāsiko Devadatto ahosi, ācariyo pana aham evā 'ti. Upāhanajātakaṃ.

                      2. Vīṇāthūṇajātaka.
     Ekacintito va ayam attho ti. Idaṃ Satthā Jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sā kir'; ekā Sāvatthiyaṃ seṭṭhidhītā attano gehe usabharājassa sakkāraṃ kayiramānaṃ disvā dhātiṃ pucchi "amma ko nām'; esa evaṃ sakkāraṃ labhatīti". "Usabharājā nāma ammā" 'ti. Puna sā ekadivasaṃ pāsāde ṭhatvā antaravīthiṃ olokentī ekaṃ khujjaṃ disvā cintesi:


[page 225]
2. Vīṇāthūṇajātaka. (232.) 225
"gunnaṃ antare jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, manussajeṭṭhakassāpi tena bhavitabbaṃ, ayaṃ manussesu purisūsabho bhavissati, etassa mayā pādaparicārikāya bhavituṃ vaṭṭatīti" sā dāsiṃ pesetvā "seṭṭhidhītā tayā saddhiṃ gantukāmā, asukaṭṭhānaṃ kira gantvā tiṭṭhathā" 'ti tassa ārocetvā sārabhaṇḍakaṃ ādāya aññātakavesena pāsādā otaritvā tena saddhiṃ palāyi. Aparabhāge taṃ kammaṃ nagare ca bhikkhusaṃghe ca pākaṭaṃ jātaṃ. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso asukā kira seṭṭhidhītā khujjena saddhiṃ palātā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; ev'; esā khujjaṃ kāmeti, pubbe pi kāmesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ nigamagāme seṭṭhikule nibbattitvā vayappatto gharāvāsaṃ vasanto puttadhītāhi vaḍḍhamāno attano puttassa Bārāṇasīseṭṭhissa dhītaraṃ vāretvā divasaṃ ṭhapesi. Seṭṭhidhītā attano gehe usabhassa sakkārasammānaṃ disvā "ko nām'; eso" ti dhātiṃ pucchitvā "usabho" ti sutvā antaravīthiyā gacchantaṃ ekaṃ khujjaṃ disvā "ayaṃ purisūsabho bhavissatīti" sārabhaṇḍaṃ gahetvā tena saddhiṃ palāyi.
Bodhisatto pi kho "seṭṭhidhītaraṃ gehaṃ ānessāmīti" mahantena parivārena Bārāṇasiṃ gacchanto tam eva maggaṃ paṭipajji. Te ubho pi sabbarattiṃ maggaṃ agamaṃsu. Atha khujjassa sabbarattiṃ sītābhihatassa aruṇodaye sarīre vāto kuppi, mahantā vedanā vattanti, so maggā ukkamma vedanāmatto hutvā vīṇādaṇḍako viya saṃkuṭito nipajji, seṭṭhidhītāpi 'ssa pādamule nisīdi. Bodhisatto seṭṭhidhītaraṃ khujjassa pādamūle nisinnaṃ disvā saṃjānitvā upasaṃkamitvā seṭṭhidhītāya saddhiṃ sallapanto paṭhamaṃ gātham āha:


[page 226]
226 II. Dukanipāta. 9. Upāhanavagga. (24.)

  Ja_II,9.2(=232).1: Ekacintito va ayam attho, bālo aparināyako,
                    na hi khujjena vāmena bhoti saṃgantum arahasīti. || Ja_II:162 ||


     Tattha ekacintito va ayam attho ti amma yaṃ tvaṃ cintetvā iminā khujjena saddhiṃ palātā ayaṃ tayā ekikāya evaṃ cintito bhavissati, bālo aparināyako ti ayaṃ hi khujjo bālo, duppaññabhāvena mahallako pi bālo va, aññasmiṃ gahetvā gacchante asati gantuṃ asamatthatāya aparināyako, na hi khujjena vāmena bhoti saṃgantum arahasīti iminā hi khujjena vāmanattā vāmena bhoti tvaṃ mahākule jātā abhirūpā dassanīyā saṃgantuṃ samāgantuṃ nārahasīti.
     Ath'; assa taṃ vacanaṃ sutvā seṭṭhidhītā dutiyaṃ gātham āha:

  Ja_II,9.2(=232).2: Purisūsabhaṃ maññamānā ahaṃ khujjam akāmayiṃ,
                    so 'yaṃ saṃkuṭito seti chinnatanti yathā viṇā ti. || Ja_II:163 ||


     Tass'; attho: ahaṃ ayya ekaṃ usabhaṃ disvā gunnaṃ jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti imassāpi taṃ atthi iminā purisūsabhena bhavitabban ti evam ahaṃ khujjaṃ purisūsabhan ti maññamānā akāmayiṃ, sv-āyaṃ yathā nāma chinnatanti sadoṇiko vīṇādaṇḍako evaṃ saṃkuṭito setīti.
     Bodhisatto tassā aññātakavesena nikkhantabhāvamattam eva ñatvā nahāpetvā alaṃkaritvā rathaṃ āropetvā geham{} eva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā ayam eva seṭṭhidhītā ahosi, Bārāṇasīseṭṭhi{} pana aham evā" 'ti. Vīṇāthūṇajātakaṃ{}.


[page 227]
3. Vikaṇṇakajātaka. (233.) 227

                      3. Vikaṇṇakajātaka.
     Kāmaṃ yahiṃ icchasi tena gacchā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
So hi dhammasabhaṃ ānīto "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti Satthārā puṭṭho "saccan" ti vatvā "kasmā ukkaṇṭhito sīti" vutte "kāmaguṇakāraṇā" ti āha. Atha naṃ Satthā "kāmaguṇā nām'; ete bhikkhu vikaṇṇakasallasadisā sakiṃ hadaye patiṭṭhaṃ labhamānā, vikaṇṇakaṃ viya paviṭṭhaṃ suṃsumāraṃ maraṇam eva pāpetīti" vatvā atītaṃ āhari:
     Atīte Bodhisatto Bārāṇasiyaṃ dhammena rajjaṃ kārento ekadivasaṃ uyyānaṃ gantvā pokkharaṇītīraṃ sampāpuṇi.
Naccagītādisu kusalā naccagītāni payojesuṃ. Pokkharaṇiyaṃ macchakacchapā gītasaddalolatāya sannipatitvā raññā va saddhiṃ gacchanti. Rājā tālakkhandhappamāṇaṃ macchaghaṭaṃ disvā "kin nu kho ime macchā mayā saddhiṃ ñeva carantīti" amacce pucchi. Amaccā "ete devaṃ upaṭṭhahantīti" āhaṃsu.
Rājā "ete kira maṃ upaṭṭhahantīti" tussitvā tesaṃ niccabhattaṃ paṭṭhapesi, devasikaṃ taṇḍulammaṇaṃ paccati. Macchā bhattavelāya ekacce āgacchanti ekacce nāgacchanti, bhattaṃ nassati. Rañño tam atthaṃ ārocesuṃ. Rājā "ito paṭṭhāya bhattavelāya bheriṃ paharitvā bherisaññāya macchesu sannipatitesu bhattaṃ dethā" 'ti āha. Tato paṭṭhāya bhattakammiko bheriṃ paharāpetvā sannipatitānaṃ macchānaṃ bhattaṃ deti.
Te pi bherisaññāya sannipatitvā bhuñjanti. Tesu evaṃ sannipatitvā bhuñjantesu eko suṃsumāro āgantvā macche khādi.
Bhattakammiko rañño ārocesi. Rājā taṃ sutvā "suṃsumāraṃ macchānaṃ khādanakāle vikaṇṇakena vijjhitvā gaṇhā"


[page 228]
228 II. Dukanipāta. 9. Upāhanavagga. (24.)
'ti āha. So "sādhū" 'ti gantvā nāvāya ṭhatvā macche khādituṃ āgataṃ suṃsumāraṃ vikaṇṇakena pahari. Taṃ tassa antopiṭṭhiṃ pāvisi. So vedanāmatto hutvā taṃ gahetvā va palāyi. Bhattakammiko tassa viddhabhāvaṃ ñatvā taṃ ālapanto paṭhamaṃ gātham āha:

  Ja_II,9.3(=233).1: Kāmaṃ yahiṃ icchasi tena gaccha,
                    viddho si mammamhi vikaṇṇakena,
                    hato si bhattena savāditena
                    lolo ca macche anubandhamāno ti. || Ja_II:164 ||


     Tattha kāman ti ekaṃsena, yahiṃ icchasi tena gacchā 'ti yasmiṃ icchasi tattha gaccha, mammasmin ti mammaṭṭhāne, vikaṇṇakenā 'ti vikaṇṇakasallena, hato si bhattena savāditena lolo ca macche anubandhamāno ti tvaṃ bherivāditasaññāya bhatte diyyamāne lolo hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena hato, gataṭṭhāne pi te jīvitaṃ n'; atthīti.
     So attano vasanaṭṭhānaṃ patvā jīvitakkhayaṃ patto.
     Satthā imaṃ kāraṇaṃ dassetvā abhisambuddho hutvā dutiyaṃ gātham āha:

  Ja_II,9.3(=233).2: Evam pi lokāmisam opatanto
                    vihaññatī cittavasānuvattī,
                    so haññati ñātisakhāna majjhe
                    macchānugo so-r-iva suṃsumāro ti. || Ja_II:165 ||


     Tattha lokāmisan ti pañca kāmaguṇā, te hi loko iṭṭhato kantato manāpato gaṇhāti tasmā lokāmisan ti vuccati, taṃ lokāmisaṃ anupatanto kilesavasena cittavasānuvattī puggalo vihaññati kilamati, so haññatīti so evarūpo puggalo ñātīnañ ca sakhānañ ca majjhe pi so vikaṇṇakena viddho macchānugo suṃsumāro viya pañca kāmaguṇe manāpā ti gahetvā haññati kilamati mahāvināsaṃ pāpuṇāti yevā 'ti.


[page 229]
4. Asitābhujātaka. (234.) 229
     Evaṃ Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale patiṭṭhahi) "Tadā Bārāṇasīrājā aham eva ahosin" ti Vikaṇṇakajātakaṃ.

                      4. Asitābhujātaka.
     Tvam eva dānim akarā ti. Idaṃ Satthā Jetavane viharanto aññataraṃ kumārikaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; ekasmiṃ dvinnaṃ aggasāvakānaṃ upaṭṭhākakule ekā kumārikā abhirūpā sobhaggappattā. Sā vayappattā samānajātikaṃ kulaṃ agamāsi.
Sāmiko taṃ kismici amaññamāno aññattha cittavasena carati. Sā tassa taṃ attani anādarataṃ agaṇetvā dve aggasāvake nimantetvā mahādānaṃ datvā dhammaṃ suṇantī sotāpattiphale patiṭṭhahi. Sā tato paṭṭhāya maggasukhena phalasukhena vītināmayamānā "sāmiko maṃ na icchati, gharāvāsena pi me kammaṃ n'; atthi, pabbajissāmīti" cintetvā mātāpitunnaṃ ācikkhitvā pabbajitvā arahattaṃ pāpuṇi. Tassā sā kiriyā bhikkhūsu pākaṭā jātā. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asukakulassa dhītā atthagavesikā, sāmikassa anicchanabhāvaṃ ñatvā aggasāvakānaṃ dhammaṃ sutvā sotāpattiphale patiṭṭhāya puna mātāpitaro āpucchitvā pabbajitvā arahattaṃ pattā, evaṃ atthagavesikā āvuso sā kumārikā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; ev'; esā kuladhītā atthagavesikā, pubbe pi atthagavesikā yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavantapadese vāsaṃ kappesi. Tadā Bārāṇasīrājā attano puttassa Brahmadattakumārassa parivārasampattiṃ disvā uppannāsaṃko puttaṃ raṭṭhā pabbājesi.


[page 230]
230 II. Dukanipāta. 9. Upāhanavagga. (24.)
So Asitābhun nāma attano deviṃ ādāya Himavantaṃ pavisitvā macchamaṃsaphalāphalani khādanto paṇṇasālāya nivāsaṃ kappesi. So ekaṃ kinnariṃ disvā paṭibaddhacitto "imaṃ pajāpatiṃ karissāmīti" Asitābhuṃ agaṇetvā tassā anupadaṃ agamāsi. Sā taṃ kinnariṃ anubandhamānaṃ disvā "ayaṃ maṃ agaṇetvā kinnariṃ anubandhati, kiṃ iminā" ti virattacittā hutvā Bodhisattaṃ upasaṃkamitvā vanditvā attano kasiṇaparikammaṃ kathāpetvā kasiṇaṃ olokentī abhiññā ca samapattiyo ca nibbattetvā Bodhisattaṃ vanditvā āgantvā attano paṇṇasāladvāre aṭṭhāsi. Brahmadatto pi kinnariṃ anubandhanto vicaritvā tassā gatamaggam pi adisvā chinnāso hutvā paṇṇasālābhimukho va jāto. Asitābhū taṃ āgacchantaṃ disvā vehāsaṃ abbhuggantvā maṇivaṇṇe gaganatale ṭhitā "ayyaputta taṃ nissāya mayhaṃ idaṃ jhānasukhaṃ laddhan" ti vatvā paṭhamaṃ gātham āha:

  Ja_II,9.4(=234).1: Tvam eva dānim akara yaṃ kāmo vyapagamā tayi,
                    so 'yaṃ appaṭisandhiko kharā chinnaṃ va rerukan ti. || Ja_II:166 ||


     Tattha tvam eva dānim akarā 'ti ayyaputta maṃ pahāya kinnariṃ anubandhanto tvaṃ ñeva dāni idaṃ akara, yaṃ kāmo vyapagamā tayīti yaṃ mama tayi kāmo vigato vikkhambhanappahānena pahīno yassa pahīnattā aham imaṃ visesaṃ pattā ti dīpeti, so yaṃ appaṭisandhiko ti so pana kāmo idāni appaṭisandhiko na sakkā paṭisandhetuṃ, kharā chinnaṃ va rerukan ti kharo vuccati kakaco rerukaṃ vuccati hatthidanto, yathā kakacehi chinno va hatthidanto appaṭisandhiko hoti na puna purimanayena allīyati evaṃ puna mayhaṃ tayā saddhiṃ cittassa ghaṭanaṃ nāma n'; atthīti
     vatvā tassa passantass'; eva uppatitvā aññattha agamāsi.
So tassā gatakāle paridevamāno dutiyaṃ gātham āha:


[page 231]
5. Vacchanakhajātaka. (235.) 231

  Ja_II,9.4(=234).2: Atricchāatilobhena atilobhamadena ca
                    evaṃ hāyati atthamhā ahaṃ va Asitābhuyā ti. || Ja_II:167 ||


     Tattha atricchāatilobhenā 'ti atricchā vuccati atra atra icchā saṃkhātā apariyantataṇhā, atilobho vuccati atikkamitvā pavattanalobho, atilobhamadena cā 'ti purisamadaṃ uppādanato atilobhamado nāma jāyati, idaṃ vuttaṃ hoti: atricchāvasena atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaṃ Asitābhuyā rājadhītāya parihīno evaṃ atthā hāyatīti.
     Iti so imāya gāthāya paridevitvā araññe ekako va vasitvā pitu accayena gantvā rajjaṃ gaṇhi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājaputto ca rājadhītā ca ime janā ahesuṃ, tāpaso pana aham evā" 'ti. Asitābhūjātakaṃ.

                      5. Vacchanakhajātaka.
     Sukhā gharā vacchanakhā ti. Idaṃ Satthā Jetavane viharanto Roja-Mallaṃ ārabbha kathesi. So kirāyasmato Ānandassa gihisahāyo ekadivasaṃ āgamanatthāya therassa sāsanaṃ pāhesi. Thero Satthāraṃ āpucchitvā agamāsi. So theraṃ nānaggarasabhojanaṃ bhojetvā ekamantaṃ nisinno therena saddhiṃ paṭisanthāraṃ katvā theraṃ gihibhogena pañcakāmaguṇehi nimantento "bhante Ānanda, mama gehe pahūtaṃ saviññāṇakāviññāṇakaratanaṃ, idaṃ majjhe bhinditvā tuyhaṃ dammi, ehi ubho agāraṃ ajjhāvasāmā" 'ti.
Thero tassa kāmesu ādīnavaṃ kathetvā uṭṭhāyāsanā vihāraṃ gantvā "diṭṭho te Ānanda Rojo" ti Satthārā pucchito "āma bhante" ti vatvā "kim assa kathesīti" vutte "bhante maṃ Rojo gharāvāsena nimantesi, ath'; assāhaṃ gharāvāse c'; eva kāmaguṇesu ca ādīnavaṃ kathesin" ti.
Satthā "na kho Ānanda Rojo Mallo idān'; eva pabbajite gharāvāsena nimantesi, pubbe pi nimantesi yevā" 'ti vatvā tena yācito atītaṃ āhari:


[page 232]
232 II. Dukanipāta. 9. Upāhanavagga. (21.)
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatarasmiṃ nigamagāme brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā Himavantapadese ciraṃ vasitvā loṇambilasevanatthāya Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase Bārāṇasiṃ pāvisi. Ath'; assa Bārāṇasīseṭṭhi cāravihāre pasīditvā gehaṃ netvā bhojetvā uyyāne vasanatthāya paṭiññaṃ gahetvā taṃ paṭijagganto uyyāne vasāpesi. Te aññamaññaṃ uppannasinehā ahesuṃ. Ath'; ekadivasaṃ Bārāṇasīseṭṭhi Bodhisatte pemavissāsavasena evaṃ cintesi:
"pabbajjā nāma dukkhā, mama sahāyaṃ Vacchanakhaṃ paribbājakaṃ uppabbājetvā sabbaṃ vibhavaṃ majjhe bhinditvā tassa datvā dve pi samaggavāsaṃ vasissāmā" 'ti so ekadivasaṃ bhattakiccapariyosāne tena saddhiṃ madhurapaṭisanthāraṃ katvā "bhante Vacchanakha, pabbajjā nāma dukkhā, sukho gharāvāso, ehi ubho samaggā kāme paribhuñjamānā vasāmā" 'ti vatvā paṭhamaṃ gātham āha:

  Ja_II,9.5(=235).1: Sukhā gharā Vacchanakha sahiraññā sabhojanā
                    yattha bhutvā ca pītvā ca sayeyyātha anussuko ti. || Ja_II:168 ||


     Tattha sahiraññā ti sattaratanasampannā, sabhojanā ti bahukhādanīyabhojanīyā, yattha bhutvā ca pītvā cā 'ti yesu sahiraññasabhojanesu gharesu nānaggarasāni bhojanāni paribhuñjitvā nānāpānāni ca pivitvā, sayeyyātha anussuko ti yesu alaṃkate sirisayanapiṭṭhe anussuko hutvā sayeyyāsi, tena gharā nāma ativiya sukhā ti.
     Ath'; assa sutvā Bodhisatto "mahāseṭṭhi, tvaṃ aññāṇatāya kāmagiddho hutvā gharāvāsassa guṇaṃ pabbajjāya ca aguṇaṃ kathesi, gharāvāsassa te aguṇaṃ kathessāmi, suṇāhi dānīti" vatvā dutiyaṃ gātham āha:


[page 233]
6. Bakajātaka. (236.) 233

  Ja_II,9.5(=235).2: Gharā nānīhamānassa gharā nābhaṇato musā
                    gharā nādinnadaṇḍassa paresaṃ anikubbato,
                    evaṃ chiddaṃ durabhibhavaṃ ko gharaṃ paṭipajjatīti. || Ja_II:169 ||


     Tattha gharā nānīhamānassā ti niccakālaṃ kasigorakkhādikaranena anīhamānassa avāyamantassa gharā nāma n'; atthi, gharāvāso na patiṭṭhā ti attho, gharā nābhaṇato musā ti khettavatthuhiraññasuvaṇṇādīnaṃ atthāya amusā bhaṇato pi gharā nāma n'; atthi, gharā nādinnadaṇḍassa paresaṃ anikubbato ti nāadinnadaṇḍassāpi agahitadaṇḍassa nikkhittadaṇḍassa paresaṃ anikubbato gharā nāma n'; atthi, yo pana ādinnadaṇḍo hutvā paresaṃ dāsakammakarādīnaṃ tasmiṃ tasmiṃ aparādhe aparādhānurūpaṃ vadhabandhanacchedanatāḷanādivasena karoti tass'; eva gharāvāso saṇṭhahatīti attho, evaṃ chiddaṃ durabhibhavaṃ ko gharaṃ paṭipajjatīti taṃ dāni evaṃ etesaṃ kuhanādīnaṃ akaraṇe sati taya tāya parihāniyā chiddaṃ karaṇe pi sati niccam eva kātabbato durabhisambhavaṃ durārādhanīyaṃ niccaṃ karontassāpi vā durabhisambhavam eva duppūraṃ gharāvāsaṃ ahaṃ nipparitasso hutvā ajjhāvasissāmīti ko gharaṃ paṭipajjatīti.
     Evaṃ Mahāsatto gharāvāsassa dosaṃ kathetvā uyyānam eva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Bārāṇasīseṭṭhi Rojo Mallo ahosi, Vacchanakhaparibbājako pana aham evā" 'ti. Vacchanakhajātakaṃ.

                      6. Bakajātaka.
     Bhaddako vatayaṃ pakkhīti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi. Taṃ hi Satthā ānetvā dassitaṃ disvā "na bhikkhave idān'; eva pubbe p'; esa kuhako yevā" 'ti vatvā atītaṃ āhari:


[page 234]
234 II. Dukanipāta. 9. Upāhanavagga. (24.)
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese ekasmiṃ sare maccho hutvā mahāparivāro vasi. Ath'; eko bako "macche khādissāmīti" sarassa āsannaṭṭhāne sīsaṃ pātetvā pakkhe pasāretvā mandaṃ mandaṃ macche olokento aṭṭhāsi tesaṃ pamādaṃ āgamayamāno. Tasmiṃ khaṇe Bodhisatto macchagaṇaparivuto gocaraṃ gaṇhanto taṃ ṭhānaṃ pāpuṇi. Macchagaṇo taṃ bakaṃ passitvā pathamaṃ gātham āha:

  Ja_II,9.6(=236).1: Bhaddako vat'; ayaṃ pakkhī dijo kumudasannibho,
                    vūpasantehi pakkhehi mandamando va jhāyatīti. || Ja_II:170 ||


     Tattha mandamando va jhāyatīti abalabalo viya hutvā kiñci ajānanto viya ekako va jhāyatīti.
     Atha naṃ Bodhisatto oloketvā dutiyaṃ gātham āha:

  Ja_II,9.6(=236).2: Nāssa sīlaṃ vijānātha, anaññāya pasaṃsatha,
                    amhe dijo na pāleti, tena pakkhī na phandatīti. || Ja_II:171 ||


     Tattha anaññāyā ti ajānitvā, amhe dijo na pāletīti esa dijo amhe na rakkhati na gopāyati, kataran nu kho etena kabalaṃ karissāmīti upadhāreti, tena pakkhī na phandatīti ten'; esa sakuṇo na phandati na calatīti.
     Evaṃ vutte macchagaṇo udakaṃ khobhetvā bakaṃ palāpesi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā bako kuhako ahosi, maccharājā pana aham evā" 'ti. Bakajātakaṃ.

                      7. Sāketajātaka.
     Ko nu kho bhagavā hetū 'ti. Idaṃ Satthā Sāketaṃ upanissāya viharanto Sāketaṃ brāhmaṇaṃ ārabbha kathesi. Vatthuṃ pan'; ettha atītam pi paccuppannam pi heṭṭhā Ekanipāte kathitam eva.


[page 235]
7. Sāketajātaka. (237.) 235
     Tathāgatassa pana vihāraṃ gatakāle bhikkhu "sineho nām'; esa bhante kathaṃ patiṭṭhātīti" pucchanto paṭhamaṃ gātham āha:

  Ja_II,9.7(=237).1: Ko nu kho bhagavā hetu ekacce idha puggale
                    atīva hadayaṃ nibbāti cittaṃ cāpi pasīdatīti. || Ja_II:172 ||


     Tass'; attho: ko nu kho hetu yena idh'; ekacce puggale diṭṭhamatte yeva hadayaṃ ativiya nibbāyati suvāsitassa udakassa ghaṭasahassena parisittaṃ viya sītalaṃ hoti, ekacce na nibbāti, ekacce diṭṭhamatte yeva cittaṃ pasīdati muduṃ hoti pemavasena allīyati, ekacce na allīyatīti.
     Atha nesaṃ Satthā pemakāraṇaṃ dassento dutiyaṃ gātham āha:

  Ja_II,9.7(=237).2: Pubbe va sannivāsena paccuppannahitena vā
                    evaṃ taṃ jāyate pemaṃ uppalaṃ va yathodake ti. || Ja_II:173 ||


     Tass'; attho: bhikkhave pemaṃ nām'; etaṃ dvīhi kāraṇehi jāyati purimabhave mātā vā pitā vā dhītā vā putto vā bhātā vā bhaginī vā pati vā bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiṃ ekaṭṭhāne vutthapubbo tassa iminā pubbeva sannivāsena va bhavantare anubandhanto so sineho na vijahati, imasmiṃ attabhāve katena paccuppannahitena vā evaṃ taṃ jāyate pemaṃ, imehi dvīhi taṃ pemaṃ nāma jāyati, yathā kiṃ: uppalaṃ va yathodake ti vakārassa rassattaṃ kataṃ samuccayatthe c'; esa vutto, tasmā uppalañ ca sesañ ca jalajapupphaṃ yathā udake jāyamānaṃ dve kāraṇāni nissāya jāyati udakañ c'; eva kalalañ ca tathā etehi dvīhi kāraṇehi pemaṃ jāyatīti evam ettha attho daṭṭhabbo.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā brāhmaṇo ca brāhmaṇī ca ime va dve janā ahesuṃ, putto pana aham evā" 'ti. Sāketajātakaṃ.


[page 236]
236 II. Dukanipāta. 9. Upāhanavagga. (24)

                      8. Ekapadajātaka.
     Iṃgha ekapadaṃ tātā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthi-vāsiko kir'; esa kuṭumbiko. Ath'; assa ekadivasaṃ aṃke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So "buddhavisayo esa pañho, na naṃ añño kathetuṃ sakkhissatīti" puttaṃ gahetvā Jetavanaṃ gantvā Satthāraṃ vanditvā "bhante, ayam me dārako ūrumhi nisinno atthassa dvāraṃ pañhaṃ pucchi, ahaṃ taṃ ajānanto idhāgato, kathetha bhante imaṃ pañhan" ti. Satthā "na kho upāsaka ayaṃ dārako idān'; eva atthagavesako pubbe pi atthagavesako va hutvā imaṃ pañhaṃ paṇḍite pucchi, porāṇakapaṇḍitāpi 'ssa kathesuṃ, bhavasaṃkhepagatattā pana na sallakkhesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ labhi. Ath'; assa putto daharo kumāro ūrumhi nisīditvā "tāta mayhaṃ ekapadaṃ anekatthanissitaṃ ekaṃ kāraṇaṃ kathethā" 'ti pucchanto paṭhamaṃ gātham āha:

  Ja_II,9.8(=238).1: Iṃgha ekapadaṃ tāta anekatthapadanissitaṃ
                    kiñci saṃgāhikaṃ brūsi yen'; atthe sādhayemase ti. || Ja_II:174 ||


     Tattha iṃghā 'ti yācanatthe codanatthe vā nipāto, ekapadan ti ekaṃ kāraṇapadaṃ ekaṃ kāraṇūpasaṃhitaṃ vā vyañjanapadaṃ, anekatthapadanissitan ti anekāni atthapadāni kāraṇapadāni nissitaṃ, kiñci saṃgāhikaṃ brūnīti kiñci ekaṃ bahunnaṃ padānaṃ saṃgāhikaṃ brūhi, ayam eva vā pāṭho, yenatthe sādhayemase ti yena kena padena anekatthanissitena mayaṃ attano vaḍḍhiṃ sādheyyāma tam me kathehīti pucchi.
     Ath'; assa pitā kathento dutiyaṃ gātham āha:

  Ja_II,9.8(=238).2: Dakkheyyekapadaṃ tāta anekatthapadanissitaṃ
                    tañ ca sīlena saṃyuttaṃ khantiyā upapāditaṃ
                    alaṃ mitte sukhāpetuṃ amittānaṃ dukhāya cā 'ti. || Ja_II:175 ||



[page 237]
8. Ekapadajātaka. (238) 9. Haritamātajātaka. (239.) 237
     Tattha dakkheyyekapadan ti dakkheyyaekapadaṃ, dakkheyyaṃ nāma lābhuppādakassa jeṭṭhakassa kusalassa ñāṇasampayuttaṃ viriyaṃ, anekatthapadanissitan ti evaṃ vuttappakāraṃ viriyaṃ anekehi atthapadehi nissitaṃ, katarehīti sīlādīhi, ten'; eva tañ ca sīlena saṃyuttan ti ādim āha, tass'; attho: tañ ca pan'; etaṃ viriyaṃ ācārasīlasampayuttaṃ adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānañ ca dukkhāya alaṃ samatthaṃ, ko hi nāma lābhuppādañāṇasampayuttakusalaviriyasamannāgato ācārakhantisampanno mitte sukhāpetuṃ āmitte vā dukkhāpetuṃ na sakkotīti.
     Evaṃ Bodhisatto puttassa pañhaṃ kathesi. So pi pitu kathitanayen'; eva attano atthaṃ sādhetvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā) "Tadā putto ayam eva ahosi, Bārāṇasīseṭṭhi pana aham evā" 'ti. Ekapadajātakaṃ.

                      9. Haritamātajātaka.
     Āsīvisaṃ mamaṃ santan ti. Idaṃ Satthā Veḷuvane viharanto Ajātasattuṃ ārabbha kathesi. Kosalarājassa hi pitā Mahākosalo Bimbisārarañño dhītaraṃ dadamāno dhītu nahānamūlaṃ Kāsigāmakaṃ nāma adāsi. Sā Ajātasattunā pitughātakamme kate rañño sinehena nacirass'; eva kālam akāsi. Ajātasattumātari kālakatāya pi taṃ gāmaṃ bhuñjat'; eva Kosalarājā, "pitughātakassa corassa mama kulasantakaṃ gāmaṃ na dassāmīti" tena saddhiṃ yujjhati. Kadāci mātulassa jayo hoti kadāci bhāgineyyassa. Yadā pana Ajātasattu jināti tadā rathe dhajaṃ ussāpetvā mahantena yasena nagaraṃ pavisati, yadā pana parājīyati tadā domanassappatto kañci ajānāpetvā va pavisati. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Ajātasattu mātulaṃ jinitvā tussati, parājito domanassappatto hotīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā 'ti vutte "na bhikkhave idāni pubbe p'; esa jinitvā tussati,


[page 238]
238 II. Dukanipāta. 9. Upāhanavagga. (24.)
[... content straddling page break has been moved to the page above ...] parājito domanassappatto hotīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto nīlamaṇḍukayoniyaṃ nibbatti. Tadā manussā nadīkandarādīsu tattha tattha macchagaṇhanatthāya kumināni oḍḍesuṃ. Ekasmiṃ kumine bahū macchā pavisiṃsu.
Ath'; eko udakāsīviso macche khādanto taṃ kuminaṃ pāvisi.
Bahumacchā ekato hutvā taṃ khādantā ekalohitaṃ akaṃsu.
So paṭisaraṇaṃ apassanto maraṇabhayatajjito kuminamukhena nikkhamitvā vedanāmatto udakapariyante nipajji. Nīlamaṇḍuko pi tasmiṃ khaṇe uppatitvā kuminamūlamatthake nipanno hoti. Āsīviso vinicchayaṭṭhānaṃ alabhanto tattha nipannaṃ disvā "samma nīlamaṇḍuka imesaṃ macchānaṃ kiriyā ruccati tuyhan" ti pucchanto paṭhamaṃ gātham āha:

  Ja_II,9.9(=239).1: Āsīvisaṃ mamaṃ santaṃ{} paviṭṭhaṃ kumināmukhaṃ
                    ruccate haritāmātā yaṃ maṃ khādanti macchakā ti. || Ja_II:176 ||


     Tattha āsīvisaṃ mama santan ti maṃ āgatavisaṃ samānaṃ, ruccate haritāmātā yaṃ maṃ khādanti macchakā ti etaṃ tava ruccati haritamaṇḍukaputtā 'ti vadati.
     Atha naṃ haritamaṇḍuko "āma samma ruccati, kiṃkāraṇā:
sace tvaṃ hi tava padesaṃ āgate macche khādasi macchāpi attano padesaṃ āgataṃ taṃ khādanti,


[page 239]
10. Mahāpiṅgalajātaka. (240.) 239
[... content straddling page break has been moved to the page above ...] attano attano visaye padese gocarabhūmiyaṃ abalavā nāma n'; atthīti" vatvā dutiyaṃ gātham āha:

  Ja_II,9.9(=239).2: Vilumpat'; eva puriso yāv'; assa upakappati,
                    yadā c'; aññe vilumpanti so vilutto vilumpatīti. || Ja_II:177 ||


     Tattha vilumpateva yāvassa upakappatīti yāva purisassa issariyaṃ upakappati ijjhati pavattati tāva so aññaṃ vilumpati yeva, yāva so upakappatīti pi pāṭho, yattakaṃ kālaṃ so puriso sakkoti vilumpitun ti attho, yadā c'; aññe vilumpantīti yadā ca aññe issarā hutvā vilumpanti, so vilutto vilumpatīti atha so vilumpako aññehi vilumpati, vilumpate ti pi pāṭho, ayam ev'; attho, vilumpanaṃti paṭhanti, tass'; attho na sameti, evaṃ vilumpako puna vilumpaṃ pāpuṇātīti
     Bodhisattena aṭṭe vinicchite udakāsīvisassa dubbalabhāvaṃ ñatvā "paccāmittaṃ gaṇhissāmā" 'ti macchagaṇā kuminamukhā nikkhamitvā tatth'; eva jīvitakkhayaṃ pāpetvā pakkāmuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā udakāsīviso Ajātasattu ahosi, nīlamaṇḍuko pana aham evā" 'ti. Haritamātajātakaṃ.

                      10. Mahāpiṅgalajātaka.
     Sabbo jano ti. Idaṃ Satthā Jetavane viharanto Devadattaṃ ārabbha kathesi. Devadatte Satthari āghātaṃ bandhitvā navamāsaccayena Jetavanadvārakoṭṭhake paṭhaviyaṃ nimugge Jetavanavāsino ca sakalaraṭṭhavāsino ca "Buddhapaṭikaṇṭako Devadatto paṭhaviyā gilito, nihatapaccāmitto dāni Sammāsambuddho jāto" ti tuṭṭhapahaṭṭhā ahesuṃ.


[page 240]
240 II. Dukanipāta. 9. Upāhanavagga. (24.)
[... content straddling page break has been moved to the page above ...] Tesaṃ sutvā paramparāghosena sakala-Jambudīpa-vāsino yakkhabhūtadevagaṇā ca tuṭṭhapahaṭṭhā evam eva ahesuṃ.
Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso, Devadatte paṭhaviyaṃ nimugge ‘Buddhapaṭikaṇṭako Devadatto paṭhaviyā gilito'; ti mahājano attamano jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Devadatte mate mahājano tussati c'; eva hasati ca, pubbe pi tussati c'; eva hasati cā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Mahāpiṅgalo nāma rājā adhammena visamena rajjaṃ kāresi, chandādivasena pāpakammāni karonto daṇḍabalijaṃghakahāpaṇādigahaṇena ucchuyante ucchuṃ viya janaṃ pīḷesi kakkhaḷo pharuso sāhasiko, paresu anuddayamattam pi nām'; assa n'; atthi, gehe itthīnam pi puttadhītānam pi amaccabrāhmaṇagahapatiādīnam pi appiyo amanāpo, akkhimhi patitarajaṃ viya bhattapiṇḍe sakkharā viya paṇhiṃ vijjhitvā paviṭṭhakaṇṭako viya ca ahosi. Tadā Bodhisatto Mahāpiṅgalassa putto hutvā nibbatti. Mahāpiṅgalo dīgharattaṃ rajjaṃ kāretvā kālam akāsi. Tasmiṃ kālakate sakala-Bārāṇasī-vāsino haṭṭhatuṭṭhā mahāhasitaṃ hasitvā dārūnaṃ sakaṭasahassena Mahāpiṅgalaṃ jhāpetvā anekehi ghaṭasahassehi āḷāhanaṃ nibbāpetvā Bodhisattaṃ rajje abhisiñcitvā "dhammiko no rājā laddho" ti haṭṭhatuṭṭhā nagare ussavabheriñ carāpetvā samussitadhajapaṭākaṃ naṃ nagaraṃ alaṃkaritvā dvāre dvāre maṇḍapaṃ kāretvā vippakiṇṇalājakusumamaṇḍitatalesu alaṃkatamaṇḍapesu nisīditvā khādiṃsu c'; eva piviṃsu ca. Bodhisatto pi alaṃkatamahātale samussitasetacchattassa pallaṃkavarassa majjhe mahāyasaṃ anubhavanto nisīdi,


[page 241]
10. Mahāpiṅgalajātaka. (240.) 241
[... content straddling page break has been moved to the page above ...] amaccā ca brāhmaṇagahapatiraṭṭhikadovārikādayo ca rājānaṃ parivāretvā aṭṭhaṃsu. Ath'; eko dovāriko nāma avidūre ṭhatvā assasanto passasanto parodi. Bodhisatto taṃ disvā "samma dovārika, mama pitari kālakate sabbe tuṭṭhapahaṭṭhā ussavaṃ kīḷantā vicaranti, tvaṃ parodamāno ṭhito, kin nu kho mama pitā tav'; eva piyo ahosi manāpo" ti pucchanto paṭhamaṃ gātham āha:

  Ja_II,9.10(=240).1: Sabbo jano hiṃsito Piṅgalena, (Cfr. Dhp. p.149.)
                    tasmiṃ mate paccayaṃ vedayanti,
                    piyo nu te āsi akaṇhanetto,
                    kasmā nu tvaṃ rodasi dvārapālā 'ti. || Ja_II:178 ||


     Tattha hiṃsito ti nānappakārehi daṇḍabaliādīhi pīḷito, Piṅgalenā 'ti piṅgalakkhena, tassa kira dve pi akkhīni nibbiṭṭhapiṅgalāni biḷālakkhivaṇṇāni ahesuṃ, ten'; ev'; assa Piṅgalo ti nāmaṃ akaṃsu, paccayaṃ vedayantīti pītiyo pavedayanti, akaṇhanetto ti piṅgalanetto, kasmā nu tvan ti kena nu kāraṇena tvaṃ rodasi Aṭṭhakathāyaṃ pana kasmā tuvan ti pāṭho
     So tassa vacanaṃ sutvā "nāhaṃ ‘Mahāpiṅgalo mato'; ti sokena rodāmi, sīsam assa me sukhaṃ jātaṃ, Piṅgalarājā hi pāsādā orohanto cārohanto ca kammāramuṭṭhikāya hananto viya mayhaṃ sīse aṭṭhaṭṭha khaṭake deti, so paralokaṃ gantvāpi mama sīse dadamāno viya nirayapālānaṃ pi Yamassa sīse khaṭake dassati, atha naṃ te ‘ativiya amhe bādhatīti'; puna idh'; eva ānetvā vissajjeyyuṃ, atha me so puna pi sīse khaṭake dadeyyā 'ti bhayenāhaṃ rodāmīti" imam atthaṃ pakāsento dutiyaṃ gātham āha:


[page 242]
242 II. Dukanipāta. 10. Sigālavagga. (25.)

  Ja_II,9.10(=240).2: Na me piyo āsi akaṇhanetto,
                    bhāyāmi paccāgamanāya tassa,
                    ito gato hiṃseyya maccurājaṃ,
                    so hiṃsito āneyya puna idhā 'ti. || Ja_II:179 ||


     Atha naṃ Bodhisatto "so rājā dārūnaṃ vāhasahassena daḍḍho, udakaghaṭasatehi sittā sāpi 'ssa āḷāhanabhūmi samantato khatā, pakatiyā ca paralokaṃ gatā nāma aññatragativasā puna ten'; eva sarīrena na āgacchanti, mā tvaṃ bhāyīti" taṃ samassāsento imaṃ gātham āha:
          Daḍḍho vāhasahassehi sitto ghaṭasatehi so,
          parikkhatā ca sā bhūmi, mā bhāyi nāgamissatīti.
     Tato paṭṭhāya dovāriko assāsaṃ paṭilabhi. Bodhisatto dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Piṅgalo Devadatto ahosi, putto pana aham evā" 'ti. Mahāpiṅgalajātakaṃ. Upāhanavaggo navamo.

10. SIGĀLAVAGGA.

                      1. Sabbadāṭhajātaka.
     Sigālo mānatthaddho ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Devadatto Ajātasattuṃ pasādetvā uppāditalābhasakkāraṃ ciraṭṭhitikaṃ kātuṃ nāsakkhi. Nālāgiripayojane paṭihāriyassa diṭṭhakālato paṭṭhāya tassa so lābhasakkāro antaradhāyi.


[page 243]
1. Sabbadāṭhajātaka. (241.) 243
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto lābhasakkāraṃ uppādetvā ciraṭṭhitikaṃ kātuṃ nāsakkhīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva attano uppannaṃ lābhasakkāraṃ antaradhāpesi, pubbe pi antaradhāpesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa purohito ahosi tiṇṇaṃ vedānaṃ aṭṭhārasannaṃ sippānaṃ pāraṃ gato. So paṭhavījayamantaṃ nāma jānāti, paṭhavījayamanto ti āvajjanamanto vuccati. Ath'; ekadivasaṃ Bodhisatto "taṃ mantaṃ sajjhāyissāmīti" ekasmiṃ aṅgaṇaṭṭhāne piṭṭhipāsāṇe nisīditvā sajjhāyam akāsi. Taṃ kira mantaṃ aññaṃ vidhirahitaṃ sāvetuṃ na sakkā, tasmā naṃ so tathārūpe ṭhāne sajjhāyati. Ath'; assa sajjhāyakaranakāle eko sigālo ekasmiṃ bile nipanno taṃ mantaṃ sutvā va paguṇam akāsi, so kira antarātīte attabhāve paguṇapaṭhavījayamanto eko brāhmaṇo ahosi. Bodhisatto sajjhāyaṃ katvā uṭṭhāya "paguṇo vata me ayaṃ manto" ti āha. Sigālo bilā nikkhamitvā "ambho brāhmaṇa, ayaṃ manto tayāpi mam'; eva paguṇataro" ti vatvā palāyi. Bodhisatto "ayaṃ sigālo mahantaṃ akusalaṃ karissatīti, gaṇhatha gaṇhathā" 'ti thokaṃ anubandhi. Sigālo palāyitvā araññaṃ pāvisi. So gantvā ekaṃ sigāliṃ thokaṃ sarīre ḍasi "kiṃ sāmīti" ca vutte "mayhaṃ jānāsi na jānāsīti" āha. Sā "ajānāmīti" sampaṭicchi. So paṭhavījayamantaṃ parivattetvā anekāni sigālasatāni āṇāpetvā sabbe pi hatthiassasīhavyagghasūkaramigādayo catuppade attano santike akāsi,


[page 244]
244 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] katvā ca pana Sabbadāṭho nāma rājā hutvā ekaṃ sigāliṃ aggamahesiṃ akāsi. Dvinnaṃ hatthīnaṃ piṭṭhe sīho tiṭṭhati, sīhapiṭṭhe Sabbadāṭho sigālo rājā sigāliyā aggamahesiyā saddhiṃ nisīdati, mahanto yaso ahosi. So yasamahantena pamajjitvā mānaṃ uppādetvā "Bārāṇasīrajjaṃ gaṇhissāmīti" sabbacatuppadaparivuto Bārāṇasiyā avidūraṭṭhānaṃ sampāpuṇi.
Parisā dvādasayojanā ahosi. So avidūre ṭhito yeva "rajjaṃ vā detu yuddhaṃ vā" ti rañño pesesi. Bārāṇasīvāsino bhītatasitā nagaradvārāni pidahitvā aṭṭhaṃsu. Bodhisatto rājānaṃ upasaṃkamitvā "mā bhāyi mahārāja, Sabbadāṭhasigālena saddhiṃ yuddhaṃ mama bhāro, ṭhapetvāpi maṃ añño tena saddhiṃ yujjhituṃ samattho nāma n'; atthīti" so rājānañ ca nāgare ca samassāsetvā "kin ti katvā Sabbadāṭho etaṃ rajjaṃ gahessati, pucchissāmi tāva nan" ti dvāraṭṭālakaṃ abhirūhitvā "Sabbadāṭha kin ti katvā imaṃ rajjaṃ gaṇhissasīti" pucchi. "Sīhanādaṃ nadāpetvā mahājanaṃ saddena santāsetvā gaṇhissāmīti". Bodhisatto "atth'; etan" ti ñatvā aṭṭālakā oruyha "sakaladvādasayojaniya-Bārāṇasīnagara-vāsino kaṇṇacchiddāni māsapiṭṭhena limpantū" 'ti bheriñ carāpesi. Mahājano bheriyā āṇaṃ sutvā antamaso biḷāle upādāya sabbacatuppadānañ c'; eva attano ca kaṇṇacchiddāni yathā parassa saddaṃ sotuṃ na sakkā evaṃ māsapiṭṭhena limpi. Atha naṃ Bodhisatto puna aṭṭālakaṃ abhirūhitvā "Sabbadāṭhā" 'ti āha. "Kiṃ brāhmaṇā" 'ti. "Imaṃ rajjaṃ kin ti katvā gaṇhissasīti". "Sīhanādaṃ nadāpetvā manusse tāsetvā jīvitakkhayaṃ pāpetvā gaṇhissāmīti". "Sīhanādaṃ nadāpetuṃ na sakkhissasi, jātisampannā hi surattahatthapādā kesarasīharājāno tādisassa jarasigālassa āṇaṃ na {karissantīti}". Sigālo mānatthaddho hutvā


[page 245]
1. Sabbadāṭhajātaka. (241.) 245
[... content straddling page break has been moved to the page above ...] "aññe tāva sīhā tiṭṭhantu, yassāhaṃ piṭṭhe nisinno tañ ñeva nadāpessāmīti" āha. "Tena hi nadāpehi yadi sakkosīti". So yasmiṃ sīhe nisinno tassa "nadāhīti" pādena saññaṃ adāsi. Sīho hatthikumbhe mukhaṃ uppīḷetvā tikkhatuṃ appativattiyaṃ sīhanādaṃ nadi. Hatthī santāsappattā hutvā sigālaṃ pādamūle pātetvā pāden'; assa sīsaṃ akkamitvā cuṇṇavicuṇṇaṃ akaṃsu. Sabbadāṭho tatth'; eva jīvitakkhayaṃ patto.
Te pi hatthī sīhanādaṃ sutvā maraṇabhayatajjitā aññamaññaṃ ovijjhitvā tatth'; eva jīvitakkhayaṃ pāpuṇiṃsu. Ṭhapetvā sīhe sesāpi migasūkarādayo sasabiḷālapariyosānā sabbe catuppadā tatth'; eva jīvitakkhayaṃ pāpuṇiṃsu. Sīhā palāyitvā araññaṃ pavisiṃsu. Dvādasayojaniko maṃsarāsi ahosi. Bodhisatto aṭṭālakā otaritvā nagaradvārāni vivarāpetvā "sabbe attano kaṇṇesu māsapiṭṭhaṃ apanetvā maṃsatthikā maṃsaṃ harantū" 'ti nagare bheriñ carāpesi. Manussā allamaṃsaṃ khāditvā sesaṃ sukkhāpetvā vallūraṃ akaṃsu. Tasmiṃ kira kāle vallūrakaraṇaṃ udapādīti vadanti.
     Satthā imaṃ desanaṃ āharitvā imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi:

  Ja_II,10.1(=241).1: Sigālo mānatthaddho va parivārena atthiko
                    pāpuṇi mahatiṃ bhūmiṃ rājāsi sabbadāṭhinaṃ. || Ja_II:180 ||


  Ja_II,10.1(=241).2: Evam evaṃ manussesu yo hoti parivāravā
                    so hi tattha mahā hoti sigālo viya dāṭhinan ti. || Ja_II:181 ||


     Tattha mānatthaddho ti parivāraṃ nissāya uppannena mānena thaddho parivārena atthiko ti uttarim pi parivārena atthiko hutvā, mahatiṃ bhūmin ti mahantaṃ sampattiṃ, rājāsi sabbadāṭhinan ti sabbesaṃ dāṭhīnaṃ rājā āsi,


[page 246]
246 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] so hi tattha mahā hotīti so parivārasampanno puriso tesu parivāresu mahā nāma hoti, sigālo viya dāṭhinan ti yathā sigālo dāṭhīnaṃ mahā ahosi evaṃ mahā hoti, atha so sigālo viya pamādaṃ āpajjitvā taṃ parivāraṃ nissāya vināsaṃ pāpuṇātīti
     "Tadā sigālo Devādatto ahosi rājā Sāriputto, purohito pana eham evā" 'ti. Sabbadāṭhajātakaṃ.

                      2. Sunakhajātaka.
     Bālo vatāyaṃ sunakho ti. Idaṃ Satthā Jetavane viharanto ambalakoṭṭhakāasanasālāya bhattabhuñjanasunakhaṃ ārabbha kathesi. Taṃ kira jātakālato paṭṭhāya pānīyahārakā gahetvā tattha taṃ posesuṃ. So aparabhāge tattha bhattaṃ bhuñjanto thullasarīro ahosi. Ath'; ekadivasaṃ eko gāmavāsī puriso taṃ ṭhānaṃ patto sunakhaṃ disvā pānīyahārakānaṃ uttarisāṭakañ ca kahāpaṇañ ca datvā gaddūlena bandhitvā taṃ ādāya pakkāmi. So gahetvā nīyamāno na vassi, dinnaṃ khādanto pacchato pacchato agamāsi. Atha so puriso "ayaṃ dāni maṃ piyāyatīti" gaddūlā mocesi. So vissaṭṭhamatto ekavegena āsanasālam eva gato. Bhikkhū taṃ disvā katakāraṇaṃ jānitvā sāyaṇhasamaye dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso āsanasālaṃ sunakho bandhanā mokkhakusalo vissaṭṭhamatto va puna āgato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave so sunakho idān'; eva bandhanā mokkhakusalo, pubbe pi kusalo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente BodhisattoKāsiraṭṭhe ekasmiṃ mahābhogakule nibbattitvā vayappatto gharāvāsaṃ gaṇhi. Tadā Bārāṇasiyaṃ ekassa manussassa sunakho ahosi, so piṇḍabhattaṃ labhanto thūlasarīro jāto.


[page 247]
2. Sunakhajātaka. (242.) 247
[... content straddling page break has been moved to the page above ...] Ath'; eko gāmavāsī Bārāṇasiṃ āgato taṃ sunakhaṃ disvā tassa manussassa uttarasāṭakañ ca kahāpaṇañ ca datvā sunakhaṃ gahetvā cammayottena bandhitvā yottakoṭiyaṃ gahetvā gacchanto aṭavimukhe ekaṃ sālaṃ pavisitvā sunakhaṃ bandhitvā phalake nipajjitvā niddaṃ okkami. Tasmiṃ kāle Bodhisatto kenacid eva karaṇīyena aṭaviṃ pavisanto taṃ sunakhaṃ yottena bandhitvā ṭhapitaṃ disvā paṭhamaṃ gātham āha:

  Ja_II,10.2(=242).1: Bālo vatāyaṃ sunakho yo varattaṃ na khādati
                    bandhanā ca pamuñceyya asito ca gharaṃ vaje ti. || Ja_II:182 ||


     Tattha pamuñceyyā ti pamocetvā, ayam eva vā pāṭho, asito ca gharaṃ vaje ti asito ti dhāto suhito hutvā attano {vasanaṭṭhānaṃ} gaccheyya
     Taṃ sutvā sunakho dutiyaṃ gātham āha:

  Ja_II,10.2(=242).2: Aṭṭhitaṃ me manasmiṃ me atho me hadaye kataṃ
                    kālañ ca patikaṃkhāmi yāva passupatū jano ti. || Ja_II:183 ||


     Tattha aṭṭhitaṃ me manasmiṃ me ti yaṃ tumhe kathetha taṃ mayā adhiṭṭhitam eva, manasmiṃ yeva ca me etan ti, atho me hadaye katan ti atha pana me tumhākam pi vacanaṃ hadaye katam eva, kālañ ca patikaṃkhāmīti kālaṃ patimānemi, yāva passupatū jano ti yāvāyaṃ mahājano pasupatu niddaṃ okkamatu tāvāhaṃ kālaṃ patimānemi, itarathā hi ayaṃ sunakho palāyatīti ravo uppajjeyya, tasmā rattibhāge sabbesaṃ suttakāle cammayottaṃ khāditvā palāyissamiti.
     So evaṃ vatvā mahājane niddaṃ okkante yottaṃ khāditvā suhito hutvā palāyitvā attano sāmikānaṃ gharam eva gato.


[page 248]
248 II. Dukanipata. 10. Sigālavagga. (25.)
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā sunakho etarahi sunakho paṇḍitapuriso pana aham evā" 'ti. Sunakhajātakaṃ.

                      3. Guttilajātaka.
     Sattatantiṃ sumadhuran ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Tasmiṃ hi kāle bhikkhū Devadattaṃ āhaṃsu: "āvuso Devadatta, Sammāsambuddho tuyhaṃ ācariyo, tvaṃ Sammāsambuddhaṃ nissāya tīṇi piṭakāni ugganhi cattāri jhānāni uppādesi, ācariyassa nāma paṭisattunā bhavituṃ na yuttan" ti. Devadatto "kiṃ pana me āvuso Samaṇo Gotamo ācariyo, nanu mayā attano balen'; eva tīṇi piṭakāni uggahitāni cattāri jhānāni uppāditānīti" ācariyaṃ paccakkhāsi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: āvuso Devadatto ācariyaṃ paccakkhāya Sammāsambuddhassa paṭisattu hutvā mahāvināsaṃ patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva ācariyaṃ paccakkhāya mama paṭisattu hutvā vināsaṃ pāpuṇāti, pubbe pi patto yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjam kārente Bodhisatto gandhabbakule nibbatti. Guttilakumāro ti 'ssa nāmaṃ akaṃsu. So vayappatto gandhabbasippe nipphattiṃ patvā Guttilagandhabbo nāma sakala-Jambudīpe ayyagandhabbo ahosi. So dārābharaṇaṃ akatvā andhe mātāpitaro poseti. Tadā Bārāṇasi-vāsino vāṇijā vaṇijjāya Ujjeniṃ gantvā ussave ghuṭṭhe chandakaṃ saṃharitvā bahuṃ mālāgandhavilepanañ ca khajjabhojjādīni ca ādāya kīḷanaṭṭhāne sannipatitā "vetanam datvā ekaṃ gandhabbaṃ ānethā" 'ti āhaṃsu. Tena samayena Ujjeniyaṃ Mūsilo nāma jeṭṭhagandhabbo hoti.


[page 249]
3. Guttilajātaka. (243.) 249
[... content straddling page break has been moved to the page above ...] Te taṃ pakkosāpetvā attano gandhabbaṃ kāresuṃ. Mūsilavīṇāvādako pi vīṇaṃ uttamamucchanāya mucchetvā vādesi. Tesaṃ Guttilagandhabbassa gandhabbe jātaparicayānaṃ tassa gandhabbaṃ kilañjakaṇḍūvanaṃ viya hutvā upaṭṭhāsi, eko pi pahaṭṭhākāraṃ na dassesi.
Mūsilo tesu tuṭṭhākāraṃ adassantesu "atikharaṃ katvā vādemi, maññe" ti majjhimamucchanāya mucchetvā majjhimasarena vādesi. Te tattha pi majjhattā va ahesuṃ. Atha so "ime na kiñci jānanti, maññe" ti sayam pi ajānanako viya hutvā tantiyo sithile vādesi. Te tattha pi na kiñci āhaṃsu.
Atha ne Mūsilo "ambho vāṇijā kin nu kho mayi vīṇaṃ vādente tumhe na tussathā" 'ti. "Kiṃ pana tvaṃ vīṇaṃ vādesi, mayaṃ hi ‘ayaṃ vīṇaṃ mucchetīti'; saññaṃ akarimhā" ti. "Kiṃ pana tumhe mayā uttaritaraṃ ācariyaṃ jānātha, udāhu attano ajānanabhāvena na tussathā" 'ti. Vāṇijā "Bārāṇasiyaṃ Guttilagandhabbassa vīṇāsaddaṃ sutapubbānaṃ tava vīṇāsaddo itthīnaṃ dārake tosāpanasaddo viya hotīti" āhaṃsu. "Tena hi tumhehi handa dinnaparibbayaṃ paṭigaṇhatha, na mayhaṃ eten'; attho, api kho pana Bārāṇasiṃ gacchantā maṃ gaṇhitvā gaccheyyāthā" 'ti. Te "sādhū" ti sampaṭicchitvā gamanakāle taṃ ādāya Bārāṇasiṃ gantvā tassa "etaṃ Guttilassa vasanathānan" ti ācikkhitvā sakanivesanaṃ agamaṃsu. Mūsilo Bodhisattasa gehaṃ pavisitvā laggetvā ṭhapitaṃ Bodhisattassa jātivīṇaṃ disvā gahetvā vādesi. Atha Bodhisattasa mātāpitaro andhabhāvena taṃ apassantā


[page 250]
250 II. Dukanipāta. 10. Sigālavagga (25.)
[... content straddling page break has been moved to the page above ...] "mūsikā maññe vīṇaṃ khādantīti, susu undurā vīṇaṃ khādantīti" āhaṃsu. Tasmiṃ kāle Mūsilo vīṇaṃ ṭhapetvā Bodhisattassa mātāpitaro vanditvā "kuto āgato sīti" vutte "ācariyassa santike sippaṃ uggaṇhituṃ Ujjenito āgato 'mhīti" āha. So "sādhū" 'ti vutte "kahaṃ ācariyo" ti pucchitvā "vippavuttho tāta, ajja āgamissatīti" sutvā tatth'; eva nisīditvā Bodhisattaṃ āgataṃ disvā tena katapaṭisanthāro attano āgatakāraṇaṃ ārocesi. Bodhisatto aṅgavijjāpāṭhako, so tassa asappurisabhāvaṃ ñatvā "gaccha tāta, n'; atthi tava sippan" ti paṭikkhipi. so Bodhisattassa mātāpitunnaṃ pāde gahetvā upakāraṃ karonto te ārādhetvā "sippaṃ me dāpethā" 'ti yāci. Bodhisatto mātāpituhi punappuna vuccamāno te atikkamituṃ asakkonto sippaṃ adāsi. So Bodhisatten'; eva saddhiṃ rājanivesanaṃ gacchati. Rājā taṃ disvā "ko esa ācariyā" 'ti pucchati. "Mayhaṃ antevāsiko mahārājā" 'ti. So anukkamena rañño vissāsako ahosi. Bodhisatto ācariyamuṭṭhiṃ akatvā attano jānananiyāmena sabbaṃ sippaṃ sikkhāpetvā "niṭṭhitaṃ te tāta sippan" ti āha. So cintesi:
"mayhaṃ sippaṃ paguṇaṃ, idañ ca Bārāṇasīnagaraṃ sakala-Jambudīpe agganagaraṃ, ācariyo pi mahallako, idh'; eva mayā vasituṃ vaṭṭatīti" so ācariyaṃ āha: "ācariya ahaṃ rājānaṃ upaṭṭhahissāmīti". Ācariyo "sādhu tāta, rañño ārocessāmīti" vatvā gantvā "amhākaṃ antevāsiko devaṃ upaṭṭhātuṃ icchati, deyyadhammam assa jānāthā" 'ti rañño ārocetvā raññā "tumhākaṃ deyyadhammato upaḍḍhaṃ labhissatīti" vutte taṃ pavattiṃ Mūsilassa ārocesi. Mūsilo "ahaṃ tumhehi samakaṃ ñeva labhanto upaṭṭhahissāmi, alabhanto na upaṭṭhahissāmīti" āha.


[page 251]
3. Guttilajātaka. (243.) 251
[... content straddling page break has been moved to the page above ...] "Kiṃkāraṇā" ti. "Nanu ahaṃ tumhākaṃ jānanasippaṃ sabbaṃ jānāmīti". "Āma jānāsīti". "Evaṃ sante kasmā mayhaṃ upaḍḍhaṃ detīti". Bodhisatto rañño ārocesi. Rājā "yadi evaṃ tumhehi samakaṃ sippaṃ dassetuṃ sakkonto samakaṃ labhissatīti" āha. Bodhisatto rañño vacanaṃ tassa ārocetvā tena "sādhu dassessāmīti" vutte rañño taṃ pavattiṃ ārocetvā "sādhu dassetu, kataradivasaṃ sākacchā hotīti" vutte "ito sattame divase hotu mahārājā" 'ti āha Rājā Mūsilaṃ pakkosāpetvā "saccaṃ kira tvaṃ ācariyena saddhiṃ sākacchaṃ karissasīti" pucchitvā "saccaṃ devā" 'ti vutte "ācariyena saddhiṃ viggaho nāma na vaṭṭati, mā karīti" vāriyamāno pi "alaṃ mahārāja, hotu yeva me ācariyena saddhim sattame divase sākacchā, katarassa jānanabhāvaṃ jānissāmā" ti āha. Rājā "sādhū" 'ti sampaṭicchitvā "ito kira sattame divase ācariya-Guttilo ca antevāsika-Mūsilo ca rājadvāre aññamaññaṃ sākacchaṃ katvā sippaṃ dassessanti, nāgarā sannipatitvā sippaṃ passantū" ti bheriñ carāpesi.
Bodhisatto cintesi "ayaṃ Mūsilo daharo taruṇo, ahaṃ mahallako parihīnatthāmo, mahallakassa kiriyā nāma na sampajjati, antevāsikena nāma jinite pi viseso n'; atthi, antevāsikassa pana jaye sati pattabbalajjato araññaṃ pavisitvā maraṇaṃ varan" ti so araññaṃ pavisitvā maraṇabhayena nivattati lajjābhayena gacchati. Evam assa gamanāgamanaṃ karontass'; eva cha divasā atikkantā. Tiṇāni matāni, jaṃghamaggo nibbatti. Tasmiṃ khaṇe Sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko āvajjamāno taṃ kāraṇaṃ ñatvā "Guttilagandhabbo antevāsikassa vasena araññe mahādukkhaṃ anubhoti,


[page 252]
252 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] etassa mayā avassayena bhavituṃ vaṭṭatīti" vegena gantvā Bodhisattassa purato ṭhatvā "ācariya kasmā araññaṃ paviṭṭho sīti" pucchitvā "ko si tvan" ti vutte "Sakko 'ham asmīti" āha. Atha naṃ Bodhisatto "ahaṃ kho devarāja antevāsikato parājayabhayena araññaṃ paviṭṭho" ti vatvā paṭhamaṃ gātham āha:

  Ja_II,10.3(=243).1: Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ,
                    so maṃ raṅgamhi avheti, saraṇaṃ me hohi Kosiyā 'ti. || Ja_II:184 ||


     Tass'; attho: ahaṃ devarāja Mūsilaṃ nāma antevāsikaṃ sattatantiṃ sumadhuraṃ rāmaṇīyaṃ vīṇaṃ attano jānananiyāmena sikkhāpesiṃ, so maṃ idāni raṅgamaṇḍale pakkosati, tassa me tvaṃ Kosiyagotta saraṇaṃ hohīti.
     Sakko tassa vacanaṃ sutvā "mā bhāyi, ahan te {tāṇañ ca} leṇañ cā" 'ti vatvā dutiyaṃ gātham āha:

  Ja_II,10.3(=243).2: Ahaṃ taṃsaraṇaṃ samma, aham ācariyapūjako,
                    na taṃ jayissati sisso, sissam ācariya jessasīti. || Ja_II:185 ||


     Tattha ahaṃ taṃsaraṇan ti ahaṃ saraṇaṃ avassayo patiṭṭhā hutvā taṃ tāyissāmi, sammā 'ti piyavacanam etaṃ, sissam ācariya jessasīti ācariya tvaṃ vīṇaṃ vādayamāno sissaṃ jinissasi.
     "Api ca tvaṃ vīṇaṃ vādento ekaṃ tantiṃ chinditvā cha vādeyyāsi, vīṇāya te pakatisaddo bhavissati, Mūsilo pi tantiṃ chindissati, ath'; assa vīṇāya saddo na bhavissati, tasmiṃ khaṇe so parājayaṃ pāpuṇissati. Ath'; assa parājayabhāvaṃ ñatvā dutiyam pi tatiyam pi catuttham pi pañcamam pi chaṭṭham pi sattamam pi tantiṃ chinditvā suddhadaṇḍakam eva vādeyyāsi, chinnatantikoṭīhi saro nikkhamitvā sakalaṃ dvādasayojanikaṃ Bārāṇasīnagaraṃ chādetvā ṭhassati".


[page 253]
3. Guttilajātaka. (243.) 253
[... content straddling page break has been moved to the page above ...] Evaṃ vatvā Sakko Bodhisattassa tisso pāsaghaṭikā datvā evam āha: "vīṇāsadden'; eva sakalanagare chādite ito ekaṃ pāsaghaṭikaṃ ākāse khipeyyāsi, atha te purato otaritvā tīṇi accharāsatāni naccissanti, tesaṃ naccanakāle dutiyaṃ khipeyyāsi, athāparāni tīṇi satāni otaritvā tava vīṇādhure naccissanti, tato tatiyam pi khipeyyāsi, athāparāni tīṇi satāni otaritvā raṅgamaṇḍale naccissanti, aham pi tesaṃ santikaṃ āgamissāmi, gaccha mā bhāyīti". Bodhisatto pubbaṇhasamaye gehaṃ agamāsi. Rājadvāre pi maṇḍapaṃ katvā rañño āsanaṃ paññāpesuṃ. Rājā pāsādā otaritvā alaṃkatamaṇḍape pallaṃkamajjhe nisīdi.
Dasasahassā alaṃkatitthiyo amaccabrāhmaṇaraṭṭhikādayo ca rājānaṃ parivārayiṃsu. Sabbe nāgarā sannipatiṃsu. Rājaṅgaṇe cakkāticakke mañcātimañce bandhiṃsu. Bodhisatto pi nahātānulitto nānaggarasabhojanaṃ bhuñjitvā vīṇaṃ gāhāpetvā attano paññattāsane nisīdi. Sakko adissamānakāyenāgantvā ākāse aṭṭhāsi. Bodhisatto yeva naṃ passati. Mūsilo pi āgantvā attano āsane nisīdi. Mahājano parivāresi. Ādito ca dve pi samasamaṃ vādayiṃsu. Mahājano dvinnam pi vāditena tuṭṭho ukkuṭṭhisahassāni pavattesi. Sakko ākāse ṭhatvā Bodhisattaṃ ñeva sāvento "ekaṃ tantiṃ chindā" 'ti āha.
Bodhisatto bhamaratantiṃ chindi, sā chinnāpi chinnakoṭiyā saraṃ muñcat'; eva, devagandhabbaṃ viya vattati. Mūsilo pi tantiṃ chindi, tato saddo na nikkhami. Ācariyo dutiyam pi --pe-- sattamam pi chindi, suddhadaṇḍakaṃ vādentassa saddo nagaraṃ chādetvā aṭṭhāsi, celukkhepasahassāni c'; eva ukkuṭṭhisahassāni ca pavattayiṃsu.


[page 254]
254 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] Bodhisatto ekaṃ pāsakaṃ ākāse khipi, tīṇi accharāsatāni otaritvā nacciṃsu, evaṃ dutiye ca tatiye ca khitte nava accharāsatāni otaritvā vuttanayena nacciṃsu. Tasmiṃ khaṇe rājā mahājanassa iṅgitasaññaṃ adāsi, mahājano uṭṭhāya "tvaṃ ācariyena saddhiṃ virajjhitvā ‘samakāraṃ karomīti'; vāyamasi, attano pamāṇaṃ na jānāsīti" Mūsilaṃ tajjetvā gahitagahiteh'; eva pāsāṇadaṇḍādīhi saṃcuṇṇetvā jīvitakkhayaṃ pāpetvā pāde gahetvā saṃkāraṭṭhāne chaḍḍesi.
Rājā tuṭṭhacitto ghanavassaṃ vassanto viya Bodhisattassa bahuṃ dhanam adāsi, tathā nāgarā. Sakko pi tena saddhiṃ paṭisanthāraṃ katvā "ahaṃ te paṇḍita sahassayuttaṃ ājaññarathaṃ gāhāpetvā pacchā Mātaliṃ pesessāmi, tvaṃ sahassayuttaṃ Vejayantarathavaraṃ abhiruyha devalokaṃ āgaccheyyāsīti" vatvā pakkāmi. Atha naṃ gantvā paṇḍukambalasilāya nisinnaṃ "kahaṃ gat'; attha mahārājā" 'ti devadhītaro pucchiṃsu. Sakko tāsaṃ taṃ kāraṇaṃ vitthārena kathetvā Bodhisattassa sīlañ ca guṇañ ca vaṇṇesi. Devadhītaro "mahārāja, mayaṃ hi ācariyaṃ daṭṭhukāmā, idha naṃ ānehīti" āhaṃsu. Sakko Mātaliṃ āmantetvā "tāta, devaccharā Guttilagandhabbaṃ daṭṭhukāmā, gaccha naṃ Vejayantarathe nisīdāpetvā ānehīti". So "sādhū" 'ti vatvā gantvā Bodhisattaṃ ānesi Sakko Bodhisattena saddhiṃ sammoditvā "devakaññā kira te ācariya gandhabbaṃ sotukāmā" ti āha.
"Mayaṃ mahārāja gandhabbā nāma sippaṃ nissāya jīvāma, mūlaṃ labhantā vādeyyāmā" 'ti. "Vādehi, ahaṃ te mūlaṃ dassāmīti". "Na me aññena mūlen'; attho, imā pana me devadhītaro attano kalyāṇakammaṃ kathentu, ev'; āhaṃ vādessāmīti".


[page 255]
3. Guttilajātaka. (243.) 255
[... content straddling page break has been moved to the page above ...] Atha naṃ devadhītaro āhaṃsu: "amhehi Katakalyāṇakammaṃ pacchā tuṭṭhā kathessāma, gandhabbaṃ karohi ācariyā" 'ti. Bodhisatto sattāhaṃ devatānaṃ gandhabbaṃ akāsi, taṃ dibbagandhabbaṃ abhibhavitvā pavatti, sattame divase ādito paṭṭhāya devadhītānaṃ kalyāṇakammaṃ pucchi.
Ekaṃ Kassapabuddhakāle ekassa bhikkhuno uttamavatthaṃ datvā Sakkassa paricārikā hutvā nibbattaṃ accharāsahassa parivāraṃ uttamadevakaññaṃ "tvaṃ purimabhave kiṃ kammaṃ katvā nibbattā" ti pucchi. Tassa pucchanākāro ca vissajjanañ ca Vimānavatthumhi āgatam eva, vuttaṃ hi tattha:
          Abhikkantena vaṇṇena yaṃ tvaṃ tiṭṭhasi devate
          obhāsentī disā sabbā osadhī viya tārakā,
          Kena te tādiso vaṇṇo, kena te idha-m-ijjhati
          uppajjanti ca te bhogā ye keci manaso piyā.
          Pucchāmi taṃ devi mahānubhāve
          manussabhūtā kim akāsi puññaṃ,
          kenāsi evaṃ jalitānubhāvā
          vaṇṇo ca te sabbadisā pabhāsati.
          Vatthuttamadāyikā nārī
          pavarā hoti naresu nārisu
          evaṃ piyarūpadāyikā
          manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ.
          Tassā me passa vimānaṃ, accharā kāmavaṇṇinī 'ham asmi
          accharāsahassassāhaṃ pavarā, passa puññānaṃ vipākaṃ.
          Tena me tādiso vaṇṇo, tena me idha-m-ijjhati,
          uppajjanti ca me bhogā ye keci manaso piyā.
          Ten'; amhi evaṃ jalitānubhāvā
          vaṇṇo ca me sabbadisā pabhāsatīti.


[page 256]
256 II. Dukanipāta. 10. Sigālavagga. (25.)
     Aparā piṇḍāya caramānassa bhikkhuno pūjanatthāya pupphāni adāsi. Aparāpi "cetiye gandhapañcaṅgulikaṃ dethā" 'ti gandhe adāsi. Aparā madhurāni phalāphalāni adāsi. Aparā uttamarasaṃ adāsi. Aparā Kassapadasabalassa cetiye gandhapañcaṅgulikaṃ adāsi. Aparā maggapaṭipannānaṃ bhikkhūnaṃ {bhikkhunīnañ ca} kulagehe vāsaṃ upagatānaṃ santike dhammaṃ assosi. Aparā nāvāya bhuttassa bhikkhuno udake ṭhatvā udakaṃ adāsi. Aparā agāramajjhe vasamānā akkodhanā hutvā sassusasuravattaṃ akāsi. Aparā attano laddhakoṭṭhāsato pi saṃvibhāgaṃ katvā va paribhuñji sīlavatī ca ahosi. Aparā paragehe dāsī hutvā nikkodhā nimmānā attano laddhakoṭṭhāsato saṃvibhāgaṃ katvā devarañño paricārikā hutvā nibbattā. Evaṃ sabbāpi Guttilavimānavatthumhi āgatā sattatiṃsā devadhītā yaṃ yaṃ kammaṃ katvā tattha nibbattā sabbaṃ Bodhisatto pucchi, tāpi 'ssa attano katakammaṃ gāthāhi eva kathesuṃ. Taṃ sutvā Bodhisatto "lābhā vata me, suladdhaṃ vata me, sv-āhaṃ idhāgantvā appamattakena pi kammena paṭiladdhā sampattiyo assosiṃ, ito dāni paṭṭhāya manussalokaṃ gantvā dānādīni kusalakammān'; eva karissāmīti" vatvā imaṃ udānaṃ udānesi:
     Svāgataṃ vata me ajja suppabhātaṃ suvuṭṭhitaṃ,
     yaṃ addasāsiṃ devatāyo accharā kāmavaṇṇiyo


[page 257]
4. Vīticchajātaka. (244.) 257
     Imās'; āhaṃ dhammaṃ sutvā kāhāmi kusalaṃ bahuṃ
     dānena samacariyāya saṃñamena damena ca,
     so 'haṃ tattha gamissāmi yattha gantvā na socare ti.
     Atha naṃ sattāhaccayena devarājā Mātalisaṅgāhakaṃ āṇāpetvā rathe nisīdāpetvā Bārāṇasim eva pesesi. So Bārāṇasiṃ gantvā devaloke attanā diṭṭhakāraṇaṃ manussānaṃ ācikkhi. Tato paṭṭhāya manussā saussāhā puññāni kātuṃ maññiṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Mūsilo Devadatto ahosi, Sakko Anuruddho, rājā Ānando, Guttilagandhabbo pana aham eva" 'ti. Guttilajātakaṃ.

                      4. Vīticchajātaka.
     Yaṃ passati na taṃ icchatīti. Idaṃ Satthā Jetavane viharanto ekaṃ palāyikaṃ paribbājakaṃ ārabbha kathesi. So kira sakala-Jambudīpe paṭivādaṃ alabhitvā Sāvatthiṃ āgantvā "ko mayā saddhiṃ vādaṃ kātuṃ samattho" ti pucchitvā "Sammāsambuddho" ti sutvā mahājanaparivuto Jetavanaṃ gantvā Bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ pañhaṃ pucchi. Ath'; assa Satthā taṃ vissajjetvā ekaṃ nāma kin ti pañhaṃ pucchi. So kathetuṃ asakkonto uṭṭhāya palāyi. Nisinnaparisā "ekapaden'; eva vo bhante paribbājako niggahito" ti āhaṃsu. Satthā "nāhaṃ upāsakā idān'; eva taṃ ekapaden'; eva niggaṇhāmi, pubbe pi niggaṇhiṃ yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā dīgharattaṃ Himavante vasi.


[page 258]
258 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] So pabbatā oruyha ekaṃ gāmanigamaṃ nissāya Gaṅgānivattane paṇṇasālāya vāsaṃ kappesi. Ath'; eko paribbājako sakala-Jambudīpe paṭivādaṃ alabhitvā taṃ nigamaṃ patvā "atthi nu kho koci mayā saddhiṃ vādaṃ kātuṃ samattho" ti pucchitvā "atthīti" Bodhisattassa ānubhāvaṃ sutvā mahājanaparivuto tassa vasanaṭṭhānaṃ gantvā paṭisanthāraṃ katvā nisīdi. Atha naṃ Bodhisatto "vanagandhaparibhāvitaṃ Gaṅgāpānīyaṃ pivissasīti" pucchi. Paribbājako vādena ottharanto "kā Gaṅgā, vālukā Gaṅgā, udakaṃ Gaṅgā, orimatīraṃ Gaṅgā, pārimatīraṃ Gaṅgā" ti āha.
Bodhisatto taṃ pana paribbājakaṃ "ṭhapetvā udakaṃ vālukaṃ orimatīraṃ pārimatīrañ ca kahaṃ Gaṅgaṃ labhissatīti āha. Paribbājako appaṭibhāno hutvā uṭṭhāya palāyi. Tasmiṃ palāte Bodhisatto nisinnaparisāya dhammaṃ desento imā gāthā avoca:

  Ja_II,10.4(=244).1: Yaṃ passati na taṃ icchati, yañ ca na passati taṃ kira icchati,
                    maññāmi ciraṃ carissati, na hi taṃ lacchati yaṃ so icchati. || Ja_II:186 ||


  Ja_II,10.4(=244).2: Yaṃ labhati na tena tussati, yaṃ pattheti laddhaṃ hīḷeti,
                    icchā hi anantagocarā, vīticchānaṃ namo karomase ti. || Ja_II:187 ||


     Tattha yaṃ passatīti yaṃ udakādiṃ passati taṃ Gaṅgā ti na icchati, yañ ca na passatīti yañ ca udakādivinimmuttaṃ Gaṅgaṃ na passati taṃ kira icchati, maññāmi ciraṃ carissatīti ahaṃ evaṃ maññāmi: ayaṃ paribbājako evarūpaṃ Gaṅgaṃ pariyesanto ciraṃ carissati, yathā vā udakādivinimmuttaṃ Gaṅgaṃ evaṃ rūpādivinimmuttaṃ attānam pi pariyesanto saṃsāre ciraṃ carissati,


[page 259]
5. Mūlapariyāyajātaka. (245.) 259
[... content straddling page break has been moved to the page above ...] na hi taṃ lacchatīti ciraṃ caranto pi yan taṃ evarūpaṃ Gaṅgaṃ vā attānaṃ vā icchati taṃ na lacchati; yaṃ labhatīti yaṃ udakaṃ vā rūpādiṃ vā labhati tena na tussati, yaṃ pattheti laddhaṃ hīḷetīti evaṃ laddhena atussanto yaṃ yaṃ sampattiṃ pattheti taṃ taṃ labhitvā kiṃ etāyā ti hīḷeti avamaññati, icchā hi anantagocarā ti laddhaṃ laddhaṃ hīḷetvā aññamaññaṃ ārammaṇaṃ icchanato ayaṃ icchā nāma taṇhā anantagocarā, vīticchānaṃ namo karomase ti tasmā ye vigaticchā Buddhādayo tesaṃ mayaṃ namakkāraṃ karomā 'ti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā paribbājako va etarahi paribbājako ahosi, tāpaso pana aham evā" 'ti. Vīticchajātakaṃ.

                      5. Mūlapariyāyajātaka.
     Kālo ghasati bhūtānīti. Idaṃ Satthā Ukkaṭṭhaṃ nissāya Subhagavane viharanto Mūlapariyāyasuttantaṃ ārabbha kathesi: Tadā kira pañcasatā brāhmaṇā tiṇṇaṃ vedānaṃ pāragū sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā hutvā "Sammāsambuddho pi tīṇ'; eva piṭakāni jānāti, mayam pi tāni jānāma, evaṃ sante kiṃ tassa amhehi nānākaraṇan" ti Buddhupaṭṭhānaṃ na gacchanti, samasatthā hutvā caranti. Ath'; ekadivasaṃ Satthā tesu āgantvā attano santike nisinnesu aṭṭhahi bhūmīhi patimaṇḍetvā Mūlapariyāyasuttantaṃ kathesi. Te na kiñci sallakkhesuṃ. Atha nesaṃ etad āhosi: "mayaṃ ‘amhehi sadisā paṇḍitā n'; atthīti'; mānaṃ karoma, idāni pana na kiñci jānāma, Buddhehi sadiso paṇḍito n'; atthi, aho Buddhaguṇā nāmā" 'ti, te tato paṭṭhāya nihatamānā hutvā uddhaṭadāṭhā viya sappā nibbisevanā jātā. Satthā Ukkaṭṭhāyaṃ yathābhirantaṃ viharitvā Vesāliṃ gantvā Gotamakacetiye Gotamakasuttantaṃ nāma kathesi. Sahassīlokadhātukampanaṃ ahosi. Taṃ sutvā te bhikkhū arahattaṃ pāpuṇiṃsu. Mūlapariyāyasuttantapariyosāne pana Satthari Ukkaṭṭhāya viharante yeva bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:


[page 260]
260 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] "āvuso aho Buddhānaṃ ānubhāvo, te nāma brāhmaṇapabbajitā tathā mānamadamattā Bhagavatā Mūlapariyāyadesanāya nihatamānā katā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva, pubbe p'; āhaṃ ime mānapaggahitasire vicarante nihatamāne akāsiṃ yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brāhmadatte rajjam kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Te pañcasatāpi niṭṭhitasippā sippe anuyogaṃ datvā "yattakaṃ amhe jānāma ācariyo pi tattakam eva, viseso n'; atthīti" mānatthaddhā ācariyassa santikaṃ na gacchanti, vattapaṭivattaṃ na karonti. Te ekadivasaṃ ācariye badarirukkhamūle nisinne taṃ vañcetukāmā badarirukkhaṃ nakhena ākoṭetvā "nissāro vāyaṃ rukkho" ti āhaṃsu. Bodhisatto attano vañcanabhāvaṃ ñatvā "antevāsikā ekaṃ vo pañhaṃ pucchisāmīti" āha. Te haṭṭhatuṭṭhā "vadetha, kathessāmā" 'ti. Ācariyo pañhaṃ pucchanto paṭhamaṃ gātham āha:

  Ja_II,10.5(=245).1: Kālo ghasati bhūtāni sabbān'; eva sah'; attanā,
                    yo ca kālaghaso bhūto sa bhūtapacaniṃ pacīti. || Ja_II:188 ||


     Tattha kālo ti purebhattakālo pi pacchābhattakālo pīti evamādi, bhūtānīti sattādhivacanam etaṃ, na kālo bhūtānaṃ cammamaṃsādīni luñcitvā khādati api ca kho tesaṃ āyuvaṇṇabalāni khepento yobbaññaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati, evaṃ ghasanto ca na kiñci vajjeti, sabbān'; eva ghasati, na kevalañ ca bhūtān'; eva api ca kho sahattanā attānam pi ghasati, purebhattakālo pacchābhattakālaṃ na pāpuṇāti, esa nayo pacchābhattakālādīsu, yo ca kālaghaso bhūto ti khīṇāsavass'; etaṃ adhivanaṃ,


[page 261]
5. Mūlapariyāyajātaka. (245.) 261
[... content straddling page break has been moved to the page above ...] so hi ariyamaggena āyatiṃ paṭisandhikālaṃ khepetvā khāditvā ṭhitattā kālaghaso bhūto ti vuccati, sa bhūtapacaniṃ pacīti yāyaṃ taṇhā apāyesu bhūte pacati taṃ ñāṇagginā paci dahi bhasmam akāsi, tena bhūtapacaniṃ pacīti vuccati, pajātikin ti pi pāṭho, jātikiṃ nibbattikin ti attho.
     Imaṃ pañhaṃ sutvā māṇavesu eko pi jānituṃ samattho nāhosi. Atha ne Bodhisatto "mā kho tumhe ‘ayaṃ pañho tīsu vedesu atthīti'; saññaṃ akattha, tumhe yam ahaṃ jānāmi taṃ sabbaṃ jānāmā 'ti maññamānā badarirukkhasadisaṃ karotha, mama tumhehi aññātassa bahuno jānanabhāvaṃ na jānātha, gacchatha, sattame divase kālaṃ dammi, ettakena kālen'; imaṃ pañhaṃ cintethā" 'ti. Te Bodhisattaṃ vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi pañhassa n'; eva antaṃ na koṭiṃ passiṃsu. Te sattame divase ācariyassa santikaṃ gantvā vanditvā nisīditvā "kiṃ bhadramukhā jānittha pañhan" ti vutte "na jānāmā" 'ti vadiṃsu. Puna Bodhisatto te garahamāno dutiyaṃ gātham āha:

  Ja_II,10.5(=245).2: Bahūni narasīsāni lomasāni brahāni ca
                    gīvāsu paṭimukkāni, kocid ev'; ettha kaṇṇavā ti. || Ja_II:189 ||


     Tass'; attho: bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni, gīvāsu yeva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, n'; atthi tesaṃ imehi dhammehi nānākaraṇaṃ, ettha pana kocid eva kaṇṇavā ti attānaṃ sandhāyāha, kaṇṇavā ti paññavā, kaṇṇachiddaṃ pana na kassaci n'; atthi.
     Iti te māṇavake "kaṇṇachiddamattam eva tumhākaṃ bālānaṃ atthi, na paññā" ti garahitvā pañhaṃ vissajjesi. Te sutvā


[page 262]
262 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] "aho ācariyā nāma mahantā" ti khamāpetvā nihatamānā Bodhisattaṃ upaṭṭhahiṃsu.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana aham evā" 'ti. Mūlapariyāyajātakaṃ.

                      6. Telovādajātaka.
     Hantvā jhatvā vadhitvā cā 'ti. Idaṃ Satthā Vesāliṃ upanissāya kūṭāgārasālāyaṃ viharanto Sīhasenāpatiṃ ārabbha kathesi. So hi Bhagavantaṃ saraṇaṃ gantvā nimantetvā punadivase samaṃsakaṃ bhattaṃ adāsi. Nigaṇṭhā taṃ sutvā kupitā anattamanā Tathāgataṃ viheṭhetukāmā "samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ bhuñjatīti" akkosiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Nigaṇṭha-Nāthaputto ‘samaṇo Gotamo jānaṃ uddissa-kaṭaṃ maṃsaṃ bhuñjatīti'; saddhiṃ parisāya akkosanto āhiṇḍatīti". Taṃ sutvā Satthā "na bhikkhave Nigaṇṭho Nāthaputto idān'; eva maṃ uddissa-kaṭaṃ maṃsaṃ khādanena garahati, pubbe pi garahi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāñasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā loṇambilasevanatthāya Himavantato Bārāṇasiṃ āgantvā punadivase nagaraṃ bhikkhāya pāvisi. Ath'; eko kuṭumbiyo "tāpasaṃ viheṭhessāmīti" gharaṃ pavesetvā paññattāsane nisīdāpetvā macchamaṃsena parivisitvā bhattakiccāvasāne ekamantaṃ nisīditvā "idaṃ maṃsaṃ tumhe yeva uddissa pāṇe māretvā kataṃ, idaṃ akusalaṃ mā amhākam eva tumhākam pi hotīti" vatvā paṭhamaṃ gātham āha:

  Ja_II,10.6(=246).1: Hantvā jhatvā vadhitvā ca deti dānaṃ asaññato,
                    edisaṃ bhattaṃ bhuñjamāno so pāpena upalippatīti. || Ja_II:190 ||



[page 263]
6. Telovādajātaka. (246). 7. Pādañjalijātaka. (247.) 263
     Tattha hantvā ti hanitvā paharitvā jhatvā ti kilametvā vadhitvā ti māretvā, deti dānaṃ asaññato ti asaññato dussīlo evaṃ katvā dānaṃ deti, edisaṃ bhattaṃ bhuñjamāno sa pāpenamupalippatīti edisaṃ uddissakaṭaṃ bhuñjamāno so samaṇo pi pāpena upalippati saṃyujjati yevā 'ti.
     Taṃ sutvā Bodhisatto dutiyaṃ gātham āha:

  Ja_II,10.6(=246).2: Puttadāram pi ce hantvā deti dānaṃ asaññato
                    bhuñjamāno pi sappañño na pāpena upalippatīti. || Ja_II:191 ||


     Tattha bhuñjamāno pi sappañño ti tiṭṭhatu aññaṃ maṃsaṃ puttadāraṃ vadhitvāpi dussīlena dinnaṃ sappañño khantimettādiguṇasampanno taṃ bhuñjamāno pi pāpena na upalippatīti.
     Evam assa Bodhisatto dhammaṃ kathetvā uṭṭhāyāsanā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kuṭumbiko Nigaṇṭha-Nāthaputto ahosi, tāpaso pana aham evā" 'ti. Telovādajātakaṃ.

                      7. Pādañjalijātaka.
     Addhā Pādañjalī sabbe ti. Idaṃ Satthā Jetavane viharanto Lāḷudāyitheraṃ ārabbha kathesi. Ekasmiṃ hi divase dve mahāsāvakā pañhaṃ vinicchinanti. Bhikkhū pañhaṃ suṇantā there pasaṃsanti. Lāḷudāyitthero parisantare nisinno "ete amhehi samaṃ kiṃ jānantīti" oṭṭham bhañji. Taṃ disvā therā uṭṭhāya pakkamiṃsu. Parisā bhijji. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso Lāḷudāyi dve aggasāvake garahitvā oṭṭhaṃ bhañjīti". Taṃ sutvā Satthā "na bhikkhave idān'; eva pubbe pi Lāḷudāyī ṭhapetvā oṭṭhabhañjanaṃ tato uttariṃ aññaṃ na jānātīti" vatvā atītaṃ āhari:


[page 264]
264 II. Dukanipāta. 10. sigālavagga. (25.)
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi.
Rañño pana Pādañjali nāma putto lālo dandhaparisakkano ahosi. Aparabhāge rājā kālam akāsi. Amaccā rañño matakiccāni katvā "taṃ rajje abhisiñcissāmā" 'ti mantayamānā rājaputtaṃ Pādañjalikaṃ āhaṃsu. Bodhisatto pana "ayaṃ kumāro lālo dandhaparisakkano, pariggahetvā taṃ abhisiñcissāmā" 'ti āha. Amaccā vinicchayaṃ sajjetvā kumāraṃ samīpe nisīdāpetvā aṭṭaṃ vinicchinantā na sammā vinicchiniṃsu, te asāmikaṃ sāmikaṃ katvā kumāraṃ pucchiṃsu: "kīdisaṃ kumāra suṭṭhu vinicchinimhā" 'ti. So oṭṭhaṃ bhañji. Bodhisatto "paṇḍito maññe kumāro, asammāvinicchitabhāvo tena ñāto bhavissatīti" maññamāno paṭhamaṃ gātham āha:

  Ja_II,10.7(=247).1: Addhā Pādañjalī sabbe paññāya atirocati,
                    tathā hi oṭṭhaṃ bhañjati, uttariṃ nūna passatīti. || Ja_II:192 ||


     Tass'; attho: ekaṃsena Pādañjali kumāro sabbe amhe paññāya atirocati, tathā hi oṭṭhaṃ bhañjati, nūna uttariṃ aññaṃ kāraṇaṃ passatīti.
     Te aparasmim pi divase vinicchayaṃ sajjetvā aññaṃ aṭṭaṃ suṭṭhu vinicchinitvā "kīdisaṃ te deva suṭṭhu vinicchitan" ti pucchiṃsu. So puna pi oṭṭham eva bhañji. Ath'; assa andhabālabhāvaṃ ñatvā Bodhisatto dutiyaṃ gātham āha:

  Ja_II,10.7(=247).2: Nāyaṃ dhammaṃ adhammaṃ vā atthānatthañ ca bujjhati,
                    aññatra oṭṭhanibbhogā nāyaṃ jānāti kiñcanan ti. || Ja_II:193 ||


     Amaccā Pādañjalikumārassa lālabhāvaṃ ñatvā Bodhisattaṃ rajje abhisiñciṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Pādañjalī Lāḷudāyī ahosi, paṇḍitāmacco pana aham evā" 'ti. Pādañjalijātakaṃ.


[page 265]
8. Kiṃsukopamajātaka. (248.) 265

                      8. Kiṃsukopamajātaka.
     Sabbehi kiṃsuko diṭṭho ti. Idaṃ Satthā Jetavane viharanto Kiṃsukopamasuttantaṃ ārabbha kathesi. Cattāro hi bhikkhū Tathāgataṃ upasaṃkamitvā kammaṭṭhānaṃ yāciṃsu. Satthā tesaṃ kammaṭṭhānaṃ kathesi. Te kammaṭṭhānaṃ gahetvā attano attano rattiṭṭhānadivāṭṭhānāni agamaṃsu. Tesu eko cha phassāyatanāni parigaṇhitvā arahattaṃ pāpuṇi, eko pañcakkhandhe eko cattāro mahābhūte eko aṭṭhārasa dhātuyo. Te attano attano adhigatavisesaṃ Satthu ārocesuṃ. Tatth'; ekassa bhikkhuno parivitakko udapādi:
"imesaṃ kammaṭṭhānānaṃ nibbānaṃ ekakaṃ, kathaṃ sabbehi arahattaṃ pattan" ti so Satthāraṃ pucchi. Satthā "kin te bhikkhu kiṃsukadiṭṭhabhātikehi nānattan" ti vatvā "idaṃ no bhante kāraṇaṃ kathethā" 'ti bhikkhūhi yācito atītaṃ āhāri:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa cattāro puttā ahesuṃ. Te ekadivasaṃ sārathiṃ pakkositvā "mayaṃ samma kiṃsukaṃ daṭṭhukāmā, kiṃsukarukkhaṃ no dassehīti" āhaṃsu. Sārathi "sādhu, dassessāmīti" vatvā catunnam pi ekato adassetvā jeṭṭhaputtaṃ tāva rathe nisīdāpetvā araññaṃ netvā "ayaṃ kiṃsuko" ti khānukorakāle kiṃsukaṃ dassesi, aparassa bālapalāsakāle aparassa pupphitakāle aparassa phalitakāle. Aparabhāge cattāro pi bhātaro ekato nisinnā "kiṃsuko nāma kīdiso" ti kathaṃ samuṭṭhāpetvā eko "seyyathāpi jhāmathūṇo" ti āha, dutiyo "seyyathāpi nigrodharukkho" ti, tatiyo "seyyathāpi maṃsapesīti", catuttho "seyyathāpi sirīso" ti te aññamaññassa kathāya aparituṭṭhā pitu santikaṃ gantvā "deva kiṃsuko nāma kīdiso" ti pucchitvā "tumhehi kiṃ kathitan" ti vutte attanā kathitanīhāraṃ rañño kathesuṃ. Rājā "catuhi pi tumhehi kiṃsuko diṭṭho, kevalaṃ vo kiṃsukassa dassento sārathi ‘imasmiṃ kāle kiṃsuko kīdiso'; ti ‘imasmiṃ kāle kīdiso'; ti vibhajitvā na pucchito,


[page 266]
266 II. Dukanipāta. 10. Sigālavagga. (25.)
[... content straddling page break has been moved to the page above ...] tena vo kaṃkhā uppannā" ti vatvā paṭhamaṃ gātham āha:

  Ja_II,10.8(=248).1: Sabbehi kiṃsuko diṭṭho, kin n'; ettha vicikicchatha,
                    na hi sabbesu ṭhānesu sārathī paripucchito ti. || Ja_II:194 ||


     Tattha na hi sabbesu ṭhānesu sārathī paripucchito ti sabbehi vo kiṃsuko diṭṭho ti kin nu tumhe ettha vicikicchatha, sabbesu ṭhānesu kiṃsuko p'; eso, tumhehi pana na hi sabbesu sārathi paripucchito,tena vo kaṃkhā uppannā ti.
     Satthā imaṃ kāraṇaṃ dassetvā "yathā bhikkhave cattāro bhātikā vibhāgaṃ katvā apucchitattā kiṃsuke kaṃkhaṃ uppādesuṃ evaṃ tvam pi imasmiṃ dhamme kaṃkhaṃ uppādesīti" vatvā abhisambuddho hutvā dutiyaṃ gātham āha:

  Ja_II,10.8(=248).2: Evaṃ sabbehi ñāṇehi yesaṃ dhammā ajānitā
                    te ve dhammesu kaṃkhanti kiṃsukasmiṃ va bhātaro ti. || Ja_II:195 ||


     Tass'; attho: yathā te bhātaro sabbesu ṭhānesu kiṃsukassa adiṭṭhattā kaṃkhiṃsu evaṃ sabbehi vipassanāñāṇehi yesaṃ sabbe pi hi chaphassāyatanakkhandhabhūtadhātubhedā dhammā ajānitā sotāpattimaggassa anadhigatattā appaṭividdhā te ve tesu phassāyatanādidhammesu kaṃkhanti yathā ekasmiṃ ñeva kiṃsukasmiṃ cattāro bhātaro ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Bārāṇasirājā aham eva ahosin" ti. Kiṃsukopamajātakaṃ.

                      9. Sālakajātaka.
     Ekaputtako bhavissasīti. Idaṃ Satthā Jetavane viharanto aññataraṃ mahātheraṃ ārabbha kathesi. So kir'; ekaṃ kumārakaṃ pabbājetvā pīḷento tattha viharati. Sāmaṇero pīḷaṃ sahituṃ asakkonto uppabbaji. Thero gantvā upalāpeti: "kumāraka tava cīvaraṃ tav'; eva bhavissati patto pi,


[page 267]
9. Sālakajātaka.(249.) 267
[... content straddling page break has been moved to the page above ...] mama santakaṃ pattacīvaram pi tav'; eva bhavissati, ehi pabbajāhīti". So "nāhaṃ pabbajissāmīti" vatvāpi punappuna vuccamāno pabbaji. Atha naṃ pabbajitadivasato paṭṭhāya puna thero viheṭhesi. So pīḷaṃ asahanto puna uppabbajitvā anekavāraṃ yācante pi tasmiṃ "tvaṃ n'; eva maṃ sahasi na vinā vattituṃ sakkosi, gaccha na pabbajissāmīti" na pabbaji. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso suhadayo vata so dārako, mahātherassa āsayaṃ ñatvā na pabbajīti".
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa suhadayo pubbe pi suhadayo, ekavāraṃ etassa dosaṃ disvā na puna gaṇhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kuṭumbikakule nibbattitvā vayappatto dhaññavikkayena jīvikaṃ kappesi. Aññataro pi ahiguṇṭhiko ekaṃ makkaṭaṃ sikkhāpetvā osadhaṃ gāhāpetvā tena sappaṃ kīḷāpento jīvikaṃ kappesi. So Bārāṇasiyaṃ ussave ghuṭṭhe ussavaṃ kīḷitukāmo "imaṃ mā pamajjīti" taṃ makkaṭaṃ tassa vāṇijakassa hatthe ṭhapetvā ussavaṃ kīḷetvā sattame divase tassa santikaṃ gantvā "kahaṃ makkaṭo" 'ti pucchi. Makkaṭo sāmikassa saddaṃ sutvā va dhaññāpaṇato vegena nikkhami.
Atha naṃ so veḷupesikāya piṭṭhiyaṃ pothetvā ādāya uyyānaṃ gantvā ekamante bandhitvā niddaṃ okkami. Makkaṭo tassa niddāyanabhāvaṃ ñatvā attano bandhanaṃ mocetvā palāyitvā ambarukkhaṃ āruyha ambapakkaṃ khāditvā aṭṭhiṃ ahiguṇṭhikassa sarīre pātesi. So pabujjhitvā ullokento taṃ disvā "madhuravācāya taṃ vañcetvā rukkhā otāretvā gaṇhissāmīti" taṃ upalāḷento paṭhamaṃ gātham āha:

  Ja_II,10.9(=249).1: Ekaputtako bhavissasi
                    tvañ ca no hessasi issaro kule,



[page 268]
268 II. Dukanipāta. 10. Sigālavagga. (25.)
                    oroha dumasmā Sālaka,
                    ehi dāni gharaṃ vajemase ti. || Ja_II:196 ||


     Tass'; attho: tvaṃ mayhaṃ ekaputtako bhavissasi kule ca me bhogānaṃ issaro, etasmā rukkhā otara, ehi amhākaṃ gharaṃ gamissāma, Sālakā 'ti nāmena ālapanto āha.
     Taṃ sutvā makkhaṭo dutiyaṃ gātham āha:

  Ja_II,10.9(=249).2: Nanu maṃ hadaye 'timaññasi
                    yañ ca hanasi maṃ veḷuyaṭṭhiyā,
                    pakkambavane ramāmase,
                    gaccha tvaṃ gharakaṃ yathāsukhan ti. || Ja_II:197 ||


     Tattha nanu maṃ hadaye timaññasīti nanu tvaṃ maṃ hadaye atimaññasi, suhadayo ayan ti maññasīti attho, yañ ca maṃ hanasi veḷuyaṭṭhiyā ti yaṃ evaṃ atimaññasi yañ ca veḷupesikāya hanasi, tenāhaṃ nāgacchāmīti dīpeti. Atha naṃ mayaṃ imasmiṃ vane pakkambavane ramāmase, gaccha tvaṃ gharakaṃ yathāsukhan ti vatvā uppatitvā vanaṃ pāvisi, ahiguṇṭhiko pi anattamano attano gehaṃ agamāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā makkaṭo sāmaṇero ahosi, ahiguṇṭhiko mahāthero, dhaññavāṇijo pana aham evā" 'ti. Sālakajātakaṃ

                      10. Kapijātaka.
     Ayaṃ isī upasamasaṃñame rato ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ bhikkhuṃ ārabbha kathesi.
Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso asuko bhikkhu niyyānike Buddhāsane pabbajitvā kuhakavattaṃ pūretīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"


[page 269]
10. Kapijātaka. (250). 269
[... content straddling page break has been moved to the page above ...] ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave esa bhikkhu idān'; eva kuhako, pubbe pi kuhako va aggimattassa kāraṇā makkaṭo hutvā kohaññaṃ akāsīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṃkenādāya Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tam pi puttaṃ tāpasakumārakaṃ katvā paṇṇasālāya vāsaṃ kappesi. Vassārattasamaye acchinnadhāre deve vassante makkaṭo sītapīḷito dante khādanto kampento vicarati.
Bodhisatto mahante dārukkhandhe āharitvā aggiṃ katvā mañcake nipajji. Puttako pi 'ssa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā ca pārupitvā ca ajinacammaṃ ekaṃsaṃ katvā kācakamaṇḍaluṃ ādāya isivesena gantvā paṇṇasāladvāre aggissa kāraṇā kuhanakammaṃ katvā aṭṭhāsi. Tāpasakumārako taṃ disvā "tāta tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha, visīvessatīti" pitaraṃ āyācanto paṭhamaṃ {gātham āha}:

  Ja_II,10.10(=250).1: Ayaṃ isī upasamasaṃyame rato
                    santiṭṭhati sisirabhayena aṭṭito,
                    handa ayaṃ pavisatu 'maṃ agārakaṃ,
                    vinetu sītaṃ darathañ ca kevalan ti. || Ja_II:198 ||


     Tattha upasamasaṃyame rato ti rāgādikilesaupasame ca sīlasaṃyame ca rato, santiṭṭhatīti so tiṭṭhati, sisirabhayenā 'ti vātavuṭṭhijanitassa sisirassa bhayena, aṭṭito ti pīḷito, pavisatu man ti pavisatu imaṃ, kevalan ti sakalaṃ anavasesaṃ.
     Bodhisātto puttassa vacanaṃ sutvā uṭṭhāya olokento makkaṭabhāvaṃ ñatvā dutiyaṃ gātham āha:


[page 270]
270 II. Dukanipāta. 10. Sigālavagga. (25.)

  Ja_II,10.10(=250).2: Nāyaṃ isī upasamasaṃyame rato,
                    kapī ayaṃ dumavarasākhagocaro,
                    so dūsako rosako cāpi jammo,
                    sace vaje imam pi dūsaye gharan ti. || Ja_II:199 ||


     Tattha dumavarasākhagocaro ti dumavarānaṃ sākhagocaro, so dūsako rosako cāpi jammo ti so esa gatagataṭṭhānassa dūsanato dūsako, ghaṭṭanatāya rosako, lāmakabhāvena jammo, sace vaje ti yādisaṃ paṇṇasālaṃ sa vaje paviseyya sabbaṃ uccārapassāvakaraṇena ca aggidānena ca dūseyyā 'ti.
     Evañ ca vatvā Bodhisatto ummukaṃ gahetvā taṃ santāsetvā palāpesi. So uppatitvā vanaṃ paccakkhanto va tathā pakkhanto va ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārakassa kasiṇaparikammaṃ ācikkhi, so ca abhiññā ca samāpattiyo ca uppādesi. Te ubho pi aparihīnajjhānā Brahmalokaparāyanā ahesuṃ.
     Satthā "na bhikkhave idān'; eva porāṇato paṭṭhāya p'; esa kuhako yevā" 'ti imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ) "Tadā makkaṭo kuhako bhikkhu ahosi, putto Rāhulo, pitā aham evā" 'ti. Kapijātakaṃ. Sigālavaggo dasamo.
Dukanipātavaṇṇanā niṭṭhitā.


[page 271]
271
III. TIKANIPĀTA.

1. SAṂKAPPAVAGGA.

                      1. Saṃkappajātaka.
Saṃkapparāgadhotenā 'ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Sāvatthinagaravāsī kir'; esa kulaputto ratanasāsane uraṃ datvā pabbajito ekadivasaṃ Sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṃkatapaṭiyattaṃ itthiṃ disvā uppannakāmarāgo anabhirato cari. Tam enaṃ ācariyupajjhāyādayo disvā anabhiratikāraṇaṃ pucchitvā vibbhamitukāmabhāvam assa ñatvā "āvuso, Satthā nāma rāgādikilesapīḷitānaṃ kilese hāretvā saccāni pakāsetvā sotāpattiphalādīni deti, ehi taṃ Satthu santikaṃ nessāmā" 'ti ādāya agamaṃsu Satthārā ca "kin nu kho bhikkhave anicchamānakaṃ ñeva bhikkhuṃ gahetvā āgat'; atthā" 'ti vutte tam atthaṃ ārocesuṃ. Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "kiṃkāraṇā" ti pucchi. So tam atthaṃ ārocesi. Atha naṃ Satthā "itthiyo nām'; etā bhikkhu pubbe jhānabalena vikkhambhitakilesānaṃ visuddhasattānam pi saṃkilesaṃ uppādesuṃ, tādisā tucchapuggalā kiṃkāraṇā na saṃkilissanti, visuddhāpi sattā saṃkilissanti, uttamayasasamaṅgino pi āyasakyaṃ pāpuṇanti pag eva aparisuddhā, Sineru-kampanavāto purāṇapaṇṇasaṭaṃ


[page 272]
272 III. Tikanipāta. 1. Saṃkappavagga. (26.)
kin na kampessati, bodhitale nisīditvā abhisambujjhanakasattaṃ ayaṃ kileso āloḷesi, tādisaṃ kin na āloḷessatīti" vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto asītikoṭivibhave brāhmaṇamahāsālakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā Bārāṇasiṃ paccāgantvā katadārapariggaho mātāpitunnaṃ accayena tesaṃ petakiccāni katvā hiraññolokanakammaṃ karonto "idaṃ dhanaṃ paññāyati, yehi pan'; etaṃ sambhūtaṃ te na paññāyantīti" āvajjanto saṃvegappatto ahosi, sarīrā sedā mucciṃsu. So gharāvāse ciraṃ vasanto mahādānaṃ datvā kāme pahāya assumukhaṃ ñātisaṃghaṃ pariccajitvā Himavantaṃ pavisitvā ramaṇīye padese paṇṇasālaṃ māpetvā uñchācariyāya vanamūlaphalāphalādīhi yāpento nacirass'; eva abhiññā ca samāpattiyo ca uppādetvā jhānakīḷam kīḷanto ciraṃ vasitvā cintesi: "manussapathaṃ gantvā loṇambilaṃ upasevissāmi, evaṃ me sarīraṃ c'; eva thiraṃ bhavissati jaṃghāvihāro ca kato bhavissati, ye ca mādisassa sīlavantassa bhikkhaṃ vā dassanti abhivādanādīni vā karissanti te saggapadaṃ pūressantīti" so Himavantā otaritvā anupubbena cārikaṃ caramāno Bārāṇasiṃ patvā suriyatthagamanavelāya vasanaṭṭhānaṃ olokento rājuyyānaṃ disvā "idaṃ paṭisallānasāruppaṃ, ettha vasissāmīti" uyyānaṃ pavisitvā aññatarasmiṃ rukkhamūle nisinno jhānasukhena rattiṃ khepetvā punadivase katasarīrapaṭijaggano pubbaṇhasamaye jaṭājinavakkalāni saṇṭhapetvā bhikkhābhājanaṃ ādāya santindriyo santamānaso iriyāpathasampanno yugamattadaso hutvā sabbākārasampannāya attano rūpasiriyā lokassa vilocanāni ākaḍḍhento nagaraṃ pavisitvā bhikkhāya caranto rañño nivesanadvāraṃ pāpuṇi.


[page 273]
1. Saṃkappajātaka. (251.) 273
[... content straddling page break has been moved to the page above ...] Rājā mahātale caṃkamanto vātapānantarena Bodhisattaṃ disvā iriyāpathasmiṃ yeva pasīditvā "sace santadhammo nām'; atthi imassa tena abbhantare bhavitabban" ti cintetvā "gaccha taṃ tāpasaṃ ānehīti" ekaṃ amaccaṃ āṇāpesi. So gantvā vanditvā bhikkhābhājanaṃ gahetvā "rājā bhante taṃ pakkosatīti" āha. Bodhisatto "mahāpuñña, amhe rājā na jānātīti" āha. "Tena hi bhante yāvāhaṃ āgacchāmi tāva idh'; eva hothā" 'ti vatvā rañño ārocesi. Rājā "amhākaṃ kulūpakatāpaso n'; atthi, gaccha taṃ ānehīti" sayam pi vātapānena hatthaṃ pasāretvā vadanto "ito etha bhante" ti āha. Bodhisatto amaccassa hatthe bhikkhābhājanaṃ datvā mahātalaṃ abhirūhi. Atha naṃ rājā vanditvā rājapallaṃke nisīdāpetvā attano sampāditehi yāgukhajjakabhattehi parivisitvā katabhattakiccaṃ pañhaṃ pucchi, pañhavyākaraṇena bhīyosomattāya pasīditvā vanditvā "bhante tumhe katthavāsikā, kuto āgat'; atthā" 'ti pucchitvā "Himavantavāsikā mayaṃ mahārāja, Himavantā āgatā" ti vutte puna "kiṃkāraṇā" ti pucchitvā "vassārattakāle mahārāja nibaddhavāso nāma laddhuṃ vaṭṭatīti" vutte "tena hi bhante rājuyyāne vasatha, tumhe ca catupaccayehi na kilamissatha, ahañ ca saggasaṃvattanikaṃ puññaṃ pāpuṇissāmīti" paṭiññaṃ gahetvā bhuttapātarāso Bodhisatten'; eva saddhiṃ uyyānaṃ gantvā paṇṇasālaṃ kāretvā caṃkamaṃ māpetvā sesāni pi rattiṭṭhānadivāṭṭhānādīni sampādetvā pabbajitaparikkhāre paṭiyādetvā "sukhena vasatha bhante" ti uyyānapālaṃ sampaṭicchāpesi. Bodhisatto tato paṭṭhāya dvādasa saṃvaccharāni tatth'; eva vasi.


[page 274]
274 III. Tikanipāta. 1. Saṃkappavagga. (24.)
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ rañño paccanto kupito. So tassa vūpasamanatthāya gantukāmo deviṃ āmantetvā "bhadde tayā vā mayā vā nagare ohīyituṃ vaṭṭatīti" āha. "Kiṃ nissāya kathetha devā" 'ti. "Sīlavantatāpasaṃ bhadde" 'ti. "Deva nāhaṃ tasmiṃ pamajjissāmi, amhākaṃ ayyassa paṭijagganaṃ mama bhāro, tumhe nirāsaṃkā gacchathā" 'ti. Rājā nikkhamitvā gato, devī pi kho Bodhisattaṃ tath'; eva sakkaccaṃ upaṭṭhahi. Bodhisatto pana rañño gatakāle nibaddhavelāya āgantvā attano rucitāya velāya rājanivesanaṃ gantvā bhattakiccaṃ karoti. Ath'; ekadivasaṃ Bodhisatte aticirāyante devī sabbaṃ khādanīyabhojanīyaṃ paṭiyādetvā nahātvā alaṃkaritvā nīcamañcakaṃ paññāpetvā Bodhisattassa āgamanaṃ olokayamānā maṭṭasāṭakaṃ sithilaṃ katvā nivāsetvā nipajji. Bodhisatto pi velaṃ sallakkhetvā bhikkhābhājanaṃ ādāya ākāsena gantvā mahāvātapānadvāraṃ pāpuṇi. Tassa vakkalisaddaṃ sutvā sahasā uṭṭhahamānāya deviyā pītakamaṭṭasāṭako bhassittha. Bodhisatto visabhāgārammaṇaṃ indriyāni bhinditvā subhavasena olokesi. Ath'; assa jhānabalena sannisinno pi kileso karaṇḍake pakkhittāsīviso viya phaṇaṃ katvā uṭṭhahi, khīrarukkhassa vāsiyā ākoṭitakālo viya ahosi, kilesuppādanena sah'; eva jhānāni parihāyiṃsu, indriyāni aparisuddhāni ahesuṃ, sayaṃ pakkhacchinnakāko viya ahosi. So pubbe viya nisīditvā bhattakiccaṃ hi kātuṃ nāsakkhi, nisīdāpiyamāno pi na nisīdi.
Ath'; assa devī sabbaṃ khādaniyaṃ bhojaniyaṃ bhikkhābhājane yeva pakkhipi,


[page 275]
1. Saṃkappajātaka. (251.) 275
[... content straddling page break has been moved to the page above ...] yathā ca pubbe bhattakiccaṃ katvā sīhapañjarena nikkhamitvā ākāsen'; eva gacchati evaṃ taṃ divasaṃ gantuṃ nāsakkhi, bhattaṃ pana gahetvā mahānisseṇiyā otaritvā uyyānaṃ agamāsi. Devī pi tassa attani paṭibaddhacittataṃ aññāsi. So uyyānaṃ gantvā bhattaṃ abhuñjitvā va heṭṭhāmañce nikkhipitvā "deviyā evarūpā hatthasobhā pādasobhā evarūpaṃ kaṭipariyosānaṃ evarūpaṃ ūrulakkhaṇan" ti ādīni vippalapanto sattāhaṃ nipajji. Bhattaṃ pūtikaṃ ahosi nīlamakkhikāparikiṇṇaṃ. Atha rājā paccantaṃ vūpasametvā paccāgato. Alaṃkatapaṭiyattaṃ nagaraṃ {padakkhiṇaṃ} katvā rājanivesanaṃ āgantvā va "Bodhisattaṃ passissāmīti" uyyānaṃ gantvā ukkalāpaṃ assamapadaṃ disvā "pakkanto bhavissatīti" paṇṇasālāya dvāraṃ vivaritvā antopaviṭṭho. Taṃ nipannakaṃ disvā "kenaci aphāsukena bhavitabban" ti pūtibhattaṃ chaḍḍāpetvā paṇṇasālaṃ paṭijaggitvā "bhante kin te aphāsukan" ti pucchi. "Viddho smi mahārājā" 'ti. Rājā "mama paccāmittehi mayi okāsaṃ alabhantehi ‘piyaṭṭhānam assa dubbalaṃ karissāmā'; 'ti āgantvā esa viddho bhavissati maññe" ti sarīraṃ parivattetvā viddhaṭṭhānaṃ olokento vedhaṃ adisvā "kattha viddho si bhante" ti pucchi. Bodhisatto "nāhaṃ mahārāja aññena viddho, ahaṃ pana attanā va attānaṃ hadaye vijjhin" ti vatvā uṭṭhāya āsane nisīditvā imā gāthā avoca:

  Ja_III,1.1(=251).1: Saṃkapparāgadhotena vitakkanisitena ca
                    nālaṃkatena bhaddena na usukārakatena ca || Ja_III:1 ||


  Ja_III,1.1(=251).2: Na kaṇṇāyatamuttena nāpi morūpasevinā
                    ten'; amhi hadaye viddho sabbaṅgaparidāhinā. || Ja_III:2 ||



[page 276]
276 III. Tikanipāta. 1. Saṃkappavagga.(26.)

  Ja_III,1.1(=251).3: Āvedhañ ca na passāmi yato ruhiram assave,
                    yāva ayonisocittaṃ, sayaṃ me dukkham ābhatan ti. || Ja_III:3 ||


     Tattha saṃkapparāgadhotenā 'ti kāmavitakkasampayuttarāgadhotena, vitakkanisitena cā 'ti ten'; eva rāgodakena vitakkapāsāṇe nisitena nālaṃkatena bhaddenā 'ti n'; eva alaṃkatena bhaddena, analaṃkatena bībhacchenā 'ti attho, na usukārakatena cā 'ti usukārehi pi akatena, na kaṇṇāyatamuttenā ti yāva dakkhiṇakaṇṇacūḷikaṃ ākaḍḍhitvā amuttakena, nāpi morūpasevinā ti morapattagijjhapattādīhi akatūpasevanena, tenamhi hadaye viddho ti tena kilesakaṇḍenāhaṃ hadaye viddho, sabbaṅgaparidāhinā ti sabbāni aṅgāni paridahanasamatthena, mahārāja tena kilesakaṇḍena hadaye viddhakālato paṭṭhāya mama aggipadittāni va sabbāni aṅgāni dayhantīti dasseti, āvedhañ ca na passāmīti viddhaṭṭhāne vaṇañ ca na passāmi, yato ruhiramassave ti yato me āvedhato lohitaṃ pagghareyya taṃ na passāmīti attho, yāva ayonisocittan ti ettha yāvā 'ti daḷhatthe nipāto, ativiya daḷhaṃ katvā ayonisocittaṃ vaḍḍhitan ti attho, sayam me dukkhamābhatan ti attanā va mayā attano dukkhaṃ ānītan ti.
     Evaṃ Bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā rājānaṃ paṇṇasālato bahikatvā kasiṇaparikammaṃ katvā naṭṭhaṃ jhānaṃ uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ ovaditvā "mahārāja ahaṃ Himavantam eva gamissāmīti" vatvā "na sakkā bhante gantun" ti vuccamāno pi "mahārāja mayā idha vasantena evarūpo vippakāro patto, idāni na sakkā idha vasitun" ti rañño yācantass'; eva ākāse uppatitvā Himavantaṃ gantvā yāvatāyukaṃ ṭhatvā Brahmalok-ūpago ahosi.


[page 277]
2. Tilamuṭṭhijātaka. (252.) 277
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhāsi, keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ) "Tadā rājā Ānando ahosi, tāpaso pana aham evā" 'ti. Saṃkappajātakaṃ.

                      2. Tilamuṭṭhijātaka.
     Ajjāpi metaṃ manasīti. Idaṃ Satthā Jetavane viharanto aññataraṃ kodhanaṃ ārabbha kathesi. Aññataro kira bhikkhu kodhano ahosi upāyāsabahulo, appam pi vutto samāno kuppi abhisajji, kopañ ca dosañ ca appaccayañ ca pātvakāsi. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: āvuso asuko nāma bhikkhu kodhano upāyāsabahulo uddhane pakkhittaloṇaṃ viya taṭataṭāyanto vicarati, evarupe nikkodhane sāsane pabbajitvā kopamattam pi niggaṇhituṃ na sakkotīti". Satthā taṃ sutva ekaṃ bhikkhuṃ pesetvā taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ bhikkhu kodhano" ti pucchitvā "saccaṃ bhante" ti vutte "na bhikkhave idān'; eva pubbe p'; āyaṃ kodhano va ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa putto Brahmadattakumāro nāma ahosi. Porāṇakarājāno ca attano putte "evaṃ ete nihatamānadappā sītuṇhakkhamā lokacārittaññū ca bhavissantīti" attano nagare disāpāmokkhe ācariye vijjamāne pi sippuggahaṇatthāya dūre tiro raṭṭhaṃ pesenti. Tasmā so pi rājā soḷasavassapadesikaṃ puttaṃ pakkositvā ekatalikaupāhanā ca paṇṇacchattañ ca kahāpaṇasahassañ ca datvā "tāta Takkasilaṃ gantvā sippaṃ uggaṇhā" 'ti pesesi.


[page 278]
278 III. Tikanipāta. 1. Saṃkappavagga. (25.)
[... content straddling page break has been moved to the page above ...] So "sādhū" 'ti mātāpitaro vanditvā nikkhamitvā anupubbena Takkasilaṃ patvā ācariyassa gehaṃ pucchitvā ācariye māṇavakānaṃ sippaṃ vācetvā uṭṭhāya gharadvāre caṃkamante gehaṃ gantvā yasmiṃ ṭhāne ṭhito ācariyaṃ addasa tatth'; eva upāhanā muñcitvā chattaṃ apanāmetvā ācariyaṃ vanditvā aṭṭhāsi. So tassa kilantabhāvaṃ ñatvā āgantukasaṃgahaṃ kāresi. Kumāro bhuttabhojano thokaṃ vissamitvā ācariyaṃ upasaṃkamma vanditvā aṭṭhāsi "kuto āgato si tātā" 'ti ca vutto "Bārāṇasito" ti "kassa putto sīti" "Bārāṇasīrañño" ti "ken'; atthena āgato sīti" "sippaṃ uggaṇhanatthāyā" 'ti "kin te ācariyabhāgo ābhato udāhu dhammantevāsiko hotukāmo sīti" so "ācariyabhāgo me ābhato" ti vatvā ācariyassa pādamūle sahassatthavikaṃ ṭhapetvā vandi. Dhammantevāsikā divā ācariyassa kammaṃ katvā rattiṃ sippaṃ uggaṇhanti, ācariyabhāgadāyakā gehe jeṭṭhaputtā viya hutvā sippam eva uggaṇhanti, tasmā so pi ācariyo sallahukena nakkhattena kumārassa sippaṃ paṭṭhapesi. Kumāro sippaṃ uggaṇhanto ekadivasaṃ ācariyena saddhiṃ nahāyituṃ agamāsi. Ath'; ekā mahallikā tile sete katvā pattharitvā rakkhamānā nisīdi. Kumāro setatile disvā khāditukāmo hutvā ekaṃ tilamuṭṭhiṃ gahetvā khādi. Mahallikā "taṇhāluko nu kho eso" ti kiñci avatvā tuṇhī ahosi. So punadivase pi tāya velāya tath'; eva akāsi. Sāpi naṃ na kiñci āha. Itaro tatiyadivase pi tath'; eva akāsi. Tadā mahallikā "disāpāmokkhācariyo attano antevāsikehi maṃ vilumpāpetīti" bāhā paggayha kandi. Ācariyo nivattitvā "kiṃ etaṃ ammā" 'ti pucchi.


[page 279]
2. Tilamuṭṭhijātaka. (252.) 279
[... content straddling page break has been moved to the page above ...] "Sāmi, antevāsiko te mayā katānaṃ setatilānaṃ ajj'; ekamuṭṭhiṃ khādi hiyyo ekaṃ pare ekaṃ, nanu evaṃ khādanto mama santakaṃ sabbaṃ nāsessatīti". "Amma, mā rodi, mūlan te dāpessāmīti". "Na me sāmi mūlena attho, yathā pan'; esa kumāro puna evaṃ na karoti tathā naṃ sikkhāpehīti". Ācariyo "tena hi passa ammā" 'ti dvīhi māṇavehi taṃ kumāraṃ dvīsu hatthesu gāhāpetvā veḷupesikaṃ gahetvā "puna evarūpaṃ mākāsīti" tikkhattuṃ piṭṭhiyaṃ pahari. Kumāro ācariyassa kujjhitvā rattāni akkhīni katvā pādapiṭṭhito yāva matthakā olokesi. So pi 'ssa kujjhitvā olokitabhāvaṃ aññāsi. Kumāro sippaṃ niṭṭhāpetvā anuyogaṃ datvā "mārāpetabbo esa mayā" ti tena katadosaṃ hadaye ṭhapetvā gamanakāle ācariyaṃ vanditvā "ahaṃ ācariya Bārāṇasiyaṃ rajjam{} patvā tumhākaṃ santikaṃ pesessāmi, tadā tumhe āgaccheyyāthā" 'ti sasneho viya paṭiññaṃ gahetvā pakkāmi. So Bārāṇasiṃ gantvā mātāpitaro vanditvā sippaṃ dassesi. Rājā "jīvamānena me putto diṭṭho, jīvamāno c'; assa rajjasiriṃ passissāmīti" puttaṃ rajje patiṭṭhāpesi. So rajjasiriṃ anubhavamāno ācariyena katadosaṃ saritvā uppannakopo "mārāpessāmi nan" ti pakkosanatthāya ācariyassa dūtaṃ pāhesi.
Ācariyo "taruṇakāle naṃ saññāpetuṃ na sakkhissāmīti" agantvā tassa rañño majjhimavayakāle "idāni naṃ saññāpetuṃ sakkhissāmīti" gantvā rājadvāre ṭhatvā "Takkasilācariyo āgato" ti ārocāpesi. Rājā tuṭṭho brāhmaṇaṃ pakkosāpetvā taṃ attano santikaṃ āgataṃ disvā va kopaṃ uppādetvā rattāni akkhīni katvā amacce āmantetvā "bho ajjāpi me ācariyena pahaṭaṭṭhānaṃ rujati, ācariyo nalāṭena maccum ādāya 'marissāmīti'; āgato,


[page 280]
280 III. Tikanipāta 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] ajj'; assa jīvitaṃ n'; atthīti" vatvā purimā dve gāthā avoca:

  Ja_III,1.2(=252).1: Ajjāpi me taṃ manasi yaṃ maṃ tvaṃ tilamuṭṭhiyā
                    bāhāya maṃ gahetvāna laṭṭhiyā anutāḷayi. || Ja_III:4 ||


  Ja_III,1.2(=252).2: Nanu jīvitena ramasi yenāsi brāhmaṇāgato
                    yaṃ maṃ bāhā gahetvāna tikkhattuṃ anutāḷayīti. || Ja_III:5 ||


     Tattha yaṃ mam bāhāya man ti dvīsu padesu upayogavacanaṃ anutāḷanagahaṇāpekkhaṃ yaṃ maṃ tvaṃ tilamuṭṭhiyā kāraṇā anutāḷayi anutāḷento ca maṃ bāhāya gahetvā anutāḷayi taṃ anutāḷanaṃ ajjāpi me manasīti, ayaṃ h'; ettha attho, nanu jīvitena ramasīti maññe tvaṃ attano jīvitamhi nābhiramasi, yenāsi brāhmanāgato ti yasmā brāhmaṇa idha mama santikaṃ āgato si, yaṃ maṃ bāhā gahetvānā 'ti yaṃ mama bāhaṃ gahetvāna, yaṃ maṃ bāhāya gahetvā ti pi attho, tikkhattuṃ anutāḷayīti tayo vāre veḷulaṭṭhiyā tāḷesi, ajja dāni tassa phalaṃ vindāhīti
     Iti naṃ maraṇena santajjento evam āha. Taṃ sutvā ācariyo tatiyaṃ gātham āha:

  Ja_III,1.2(=252).3: Ariyo anariyaṃ kubbānaṃ yo daṇḍena nisedhati
                    sāsanatthaṃ na taṃ veraṃ, iti naṃ paṇḍitā vidū ti. || Ja_III:6 ||


     Tattha ariyo ti sundarādhivacanam etaṃ, so pan'; esa ariyo catubbidho hoti ācārāriyo dassanāriyo liṅgāriyo paṭivedhāriyo ti, tattha manusso vā hotu tiracchāno vā ariyācāre ṭhito ācārāriyo nāma, vuttam pi c'; etaṃ:
          Ariyaṃ vattasi vakkaṅga yo vaddham apacāyasi,
          vajāmi te taṃ bhattāraṃ, gacchath'; ubho yathāsukhan ti,
rūpena pana iriyāpathena ca pāsādikena dassanīyena samannāgato dassanāriyo nāma, vuttam pi c'; etaṃ:


[page 281]
2. Tilamuṭṭhijātaka. (252.) 281
          Ariyāvakāso si pasannanetto,
          maññe bhavaṃ pabbajito kulamhā,
          kathan nu vittāni pahāya bhoge
          pabbajji nikkhamma gharā sapañño ti,
nivāsanapārupanaliṅgagahaṇena samaṇasadiso hutvā vicaranto dussīlo pi liṅgaariyo nāma, yaṃ sandhāya vuttaṃ:
          Chadanaṃ katvāna subbatānaṃ
          pakkhandī kuladūsako pagabbho
          māyāvi asaññato palāpo
          patirūpena caraṃ samaggadūsīti,
Buddhādayo pana paṭivedhāriyā nāma, tena vuttaṃ: ariyā vuccanti Buddhā ca paccekabuddhā ca sāvakā cā 'ti, tesu idha ācārāriyo adhippeto, anariyan ti dussīlaṃ pāpadhammaṃ, kubbānan ti pāṇātipātādikaṃ pañcavidhaṃ dussīlyakammaṃ karontaṃ, ekam eva vā etaṃ anatthapadaṃ anariyaṃ hīnaṃ lāmakaṃ pañcaverabhayaṃ kammaṃ karontaṃ puggalaṃ, yo ti khattiyādīsu yo koci, daṇḍenā 'ti yena kenaci pahārakena, nisedhatīti mā su puna evarūpaṃ karīti vāreti, sāsanatthaṃ na taṃ veran ti taṃ mahārāja akattabbaṃ karonte puttadhītaro vā antevāsike vā evaṃ paharitvā nisedhanaṃ nāma imasmiṃ loke sāsanaṃ anusatthi ovādo na veraṃ, iti naṃ paṇḍitā vidū ti evam etaṃ paṇḍitā jānanti.
     "Tasmā mahārāja tvam pi evaṃ jāna, na evarūpe ṭhāne veraṃ kātuṃ arahasi, sace hi tvaṃ mahārāja mayā evaṃ sikkhāpito nābhavissa gacchante kāle pūvasakkhaliādīni c'; eva phalāphalādīni ca haranto corakammesu paluddho anupubbena sandhicchedapanthadūhanagāmaghātādīni katvā rājāparādhiko coro ti sahabhaṇḍaṃ gahetvā rañño dassito ‘gacchath'; assa dosānurūpaṃ daṇḍaṃ panethā'; 'ti rājadaṇḍabhayaṃ pāpuṇissa, kuto te evarūpā sampatti abhavissa, nanu maṃ nissāya imaṃ issariyaṃ tayā laddhan" ti. Evaṃ ācariyo rājānam saññāpesi.


[page 282]
282 III. Tikanipāta. 1. Saṃkāppavagga. (26.)
[... content straddling page break has been moved to the page above ...] Parivāretvā ṭhitā amaccāpi 'ssa kathaṃ sutvā "saccaṃ deva idaṃ issariyaṃ ācariyass'; eva santakan" ti āhaṃsu. Tasmiṃ khaṇe rājā ācariyassa guṇaṃ sallakkhetvā "sabbissariyan te ācariya dammi, rajjaṃ paṭicchā" 'ti āha.
Ācariyo "na me mahārāja rajjen'; attho" ti paṭikkhipi. Rājā Takkasilaṃ pesetvā ācariyassa puttadāraṃ ānāpetvā mahantaṃ issariyaṃ datvā tam eva purohitaṃ katvā pituṭṭhāne ṭhapetvā tass'; ovāde ṭhito dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi, bahū sotāpannasakadāgāmianāgāmino ahesuṃ "Tadā rājā kodhano bhikkhu ahosi, ācariyo pana aham evā" 'ti. Tilamuṭṭhijātakaṃ.

                      3. Maṇikaṇṭhajātaka.
     Mamannapānan ti. Idaṃ Satthā Ālaviṃ nissāya Aggālave cetiye viharanto Kuṭikārasikkhāpadaṃ ārabbha kathesi.
Ālavakā hi bhikkhū saññācikāyo kuṭiyo kārayamānā yācanabahulā viññattibahulā vihariṃsu "purisaṃ detha, purisatthakaraṃ dethā" 'ti ādīni vadantā. Manussā upaddutā yācanāya viññattiyā upaddutā bhikkhū disvā ubbijjiṃsu pi uttasiṃsu pi palāyiṃsu pi.
Athāyasmā Mahākassapo Ālaviṃ upasaṃkamitvā piṇḍāya pāvisi.
Manussā theram pi disvā tath'; eva paṭijaggiṃsu. So pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantetvā "pubb'; āyaṃ āvuso Ālavī sulabhapiṇḍā, idāni kasmā dullabhapiṇḍā jātā" ti pucchitvā taṃ kāraṇaṃ sutvā Bhagavati Ālaviyaṃ āgantvā Aggālave cetiye viharante Bhagavantaṃ upasaṃkamitvā etam atthaṃ ārocesi. Satthā etasmiṃ kāraṇe bhikkhusaṃghaṃ sannipātetvā Ālavake bhikkhū paṭipucchi


[page 283]
3. Maṇikaṇṭhajātaka. (253.) 283
[... content straddling page break has been moved to the page above ...] "saccaṃ kira tumhe bhikkhave saññācikāyo kuṭiyo kārethā" 'ti "saccaṃ bhante" ti ca vutte te bhikkhū garahitvā "bhikkhave yācanā nām'; esā sattaratanaparipuṇṇanāgabhavane vasantānaṃ nāgānam pi amanāpā pag eva manussānaṃ yesaṃ ekaṃ kahāpaṇaṃ uppādentānaṃ pāsāṇato maṃsaṃ uppāṭanakālo viya hotīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāvibhave brāhmaṇakule nibbatti. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle añño pi puññavā satto tassa mātu kucchismiṃ nibbatti. Te ubho pi bhātaro vayappattā mātāpitunnaṃ kālakiriyāya saṃviggahadayā isipabbajjaṃ pabbajitvā Gaṅgātīre paṇṇasālaṃ māpetvā vasiṃsu. Tesu jeṭṭhassa Uddhagaṅgāya paṇṇasālā ahosi kaniṭṭhassa Adhogaṅgāya.
Ath'; ekadivasaṃ Maṇikaṇṭho nāma nāgarājā bhavanā nikkhamitvā Gaṅgātīre māṇavavesena vicaranto kaniṭṭhassa assamaṃ gantvā vanditvā ekamantaṃ nisīdi. Te aññamaññaṃ sammodanakathaṃ katvā vissāsikā ahesuṃ vinā vattituṃ nāsakkhiṃsu. Maṇikaṇṭho abhiṇhaṃ kaniṭṭhatāpasassa santikaṃ āgantvā kathāsallāpena nisīditvā gamanakāle tāpase sinehena attabhāvaṃ vijahitvā bhogehi tāpasaṃ parikkhipanto parissajitvā upari muddhani mahantaṃ phaṇaṃ dhāretvā thokaṃ sayitvā sineham vinodetvā sarīraṃ viniveṭhetvā tāpasaṃ vanditvā sakabhavanam eva gacchati. Tāpaso tassa bhayena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. So ekadivasaṃ bhātu santikaṃ agamāsi. Atha naṃ so pucchi: "kissa tvaṃ bho kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto" ti. So tassa taṃ pavattiṃ ārocetvā "kiṃ pana tvaṃ bho tassa nāgassa āgamanaṃ icchasi na icchasīti"


[page 284]
284 III. Tikanipāta 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] puṭṭho "na icchāmīti" āha, "so pana nāgarājā tava santikaṃ āgacchanto kiṃ pilandhanaṃ pilandhitvā āgacchatīti" vutte "maṇiratanan" ti āha. "Tena hi tvaṃ tasmiṃ nāgarāje tava santikaṃ āgantvā anisinne yeva 'maṇiṃ me dehīti'; yāca, evaṃ so nāgo taṃ bhogehi aparikkhipitvā va gamissati, punadivase assamadvāre ṭhatvā āgacchantam eva naṃ yāceyyāsi, tatiyadivase Gaṅgātīre udakā ummujjantam eva naṃ yāceyyāsi, evan te so santikaṃ puna na āgamissatīti". Tāpaso "sādhū" ti patisuṇitvā attano paṇṇasālaṃ gantvā punadivase nāgarājānaṃ āgantvā ṭhitamattam eva "etaṃ me attano pilandhanamaṇiṃ dehīti" yāci.
So anisīditvā va palāyi. Atha naṃ dutiyadivase assamadvāre ṭhatvā āgacchantam eva "hiyyo pi me maṇiratanaṃ na adāsi, ajja dāni laddhuṃ vaṭṭatīti" āha. Nāgo assamapadaṃ apavisitvā va palāyi. Tatiyadivase udakato ummujjantam eva taṃ "ajja me tatiyo divaso yācantassa, dehi dāni me etaṃ maṇiratanan" ti āha. "Nāgarājā udake ṭhatvā va tāpasaṃ paṭikkhipanto dve gāthā avoca.

  Ja_III,1.3(=253).1: Mam'; annapānaṃ vipulaṃ uḷāraṃ
                    uppajjatīmassa maṇissa hetu,
                    tan te na dassaṃ, atiyācako si,
                    na cāpi te assamaṃ āgamissaṃ. || Ja_III:7 ||


  Ja_III,1.3(=253).2: Susū yathā sakkharadhotapāṇi
                    tāses'; imaṃ selaṃ yācamāno,
                    tan te na dassaṃ, atiyācako si,
                    na cāpi te assamaṃ āgamissan ti. || Ja_III:8 ||



[page 285]
3. Maṇikaṇṭhajātaka. (253.) 285
     Tattha mamannapānan ti mama yāgubhattādidibbabhojanaṃ aṭṭhapānakabhedañ ca dibbapānaṃ, vipulan ti bahu, uḷāran ti seṭṭhaṃ paṇītaṃ, tan te ti taṃ maṇiṃ tuyhaṃ, atiyācako sīti kālañ ca pamāṇañ ca atikkamitvā ajja tīṇi divasāni mayhaṃ piyaṃ manāpaṃ maṇiratanaṃ yācamāno atikkamma yācako si, na cāpi te ti taṃ kevalaṃ na dassaṃ, assamam pi te na āgamissam, susū yathā ti yathā nāma yuvā taruṇamanusso, sakkharadhotapāṇīti sakkharāya dhotapāṇi telapāsāṇe dhotāsihattho sīti attho, tāsesimaṃ selaṃ yācamāno ti imaṃ maṇiṃ yācanto tvaṃ kañcanattharukhaggaṃ abbahitvā sīsaṃ te chindāmīti vadanto taruṇapuriso viya tāsesi.
     Evaṃ vatvā so nāgarājā udake nimujjitvā attano nāgabhavanam eva gantvā na puna paccāgañchi. Atha so tāpaso tassa dassanīyassa nāgarājassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Atha jeṭṭhatāpaso "kaniṭṭhassa pavattiṃ jānissāmīti" tassa santikaṃ āgantvā taṃ bhiyyosomattāya paṇḍurogiṃ disvā "kin nu kho bho tvaṃ bhiyyosomattāya paṇḍurogī jāto" ti vatvā "tassa dassanīyassa nāgassādassanenā" 'ti sutvā "ayaṃ tāpaso nāgarājena vinā vattituṃ na sakkotīti" sallakkhetvā tatiyaṃ gātham āha:

  Ja_III,1.3(=253).3: Na taṃ yāce yassa piyaṃ jigiṃse,
                    desso hoti atiyācanāya,
                    nāgo maṇiṃ yācito brāhmaṇena
                    adassanaṃ yeva tad'; ajjhagamā ti. || Ja_III:9 ||


     Tattha na taṃ yāce ti taṃ bhaṇḍām na yāceyya, yassa piyaṃ jigiṃse ti yaṃ bhaṇḍam yassa puggalassa piyan ti jāneyya, desso hotīti appiyo hoti, atiyācanāyā 'ti pamāṇaṃ atikkamitvā varabhaṇḍaṃ yācanto tāya atiyācanāya, adassanañ ñeva tadajjhagamā ti tato paṭṭhāya adassanam eva gato.
     Evaṃ pana naṃ vatvā "ito dāni mā socīti" samassāsetvā jeṭṭhabhātā attano assamam eva gato. Athāparabhāge te dve pi bhātaro abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyanā ahesuṃ.


[page 286]
286 III. Tikanipāta. 1. Saṃkappavagga (26.)
[... content straddling page break has been moved to the page above ...]
     Satthā "evaṃ bhikkhave sattaratanaparipuṇṇanāgabhavane vasantānaṃ nāgānam pi yācanā amanāpā kimaṅga pana manussānan" ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kaniṭṭho Ānando ahosi. jettho pana aham evā" 'ti. Maṇikaṇṭhajātakam.

                      4. Kuṇḍakakucchisindhavajātaka.
     Bhutvā tiṇaparighāsan ti. Idaṃ Satthā Jetavane viharanto Sāriputtattheraṃ ārabbha kathesi. Ekasmiṃ hi samaye Sammāsambuddhe Sāvatthiyaṃ vassaṃ vasitvā cārikaṃ caritvā puna paccāgate manussā "āgantukasakkāraṃ karissāmā" 'ti Buddhapamukhassa saṃghassa dānaṃ dadanti. Vihāre ekaṃ dhammaghosakabhikkhuṃ ṭhapesuṃ, so ye ye āgantvā yattake bhikkhū icchanti tesaṃ tesaṃ bhikkhū vicāretvā deti. Ath'; ekā duggatamahallikā ekam eva paṭiviṃsaṃ sajjetvā tesaṃ tesaṃ manussānaṃ bhikkhūsu vicāretvā dinnesu ussūre dhammaghosakassa santikaṃ āgantvā "mayhaṃ ekaṃ bhikkhuṃ dethā" 'ti āha. So "mayā sabbe bhikkhū vicāretvā dinnā, Sāriputtatthero pana vihāre yeva, tvaṃ tassa bhikkhaṃ dehīti" āha. Sā "sādhū" 'ti tuṭṭhacittā Jetavanadvārakoṭṭhake ṭhatvā therassa āgatakāle vanditvā hatthato pattaṃ gahetvā gharaṃ netvā nisīdāpesi. "Ekāya kira mahallikāya dhammasenāpati attano ghare nisīdāpito" ti bahūni saddhāni kulāni assosuṃ. Tesu rājā Pasenadi-Kosalo taṃ pavattiṃ sutvā tassā sāṭakena c'; eva sahassatthavikāya ca saddhiṃ bhattabhājanāni pahiṇi: "mayhaṃ ayyaṃ parivisamānā imaṃ sāṭakaṃ nivāsetvā ime kahāpaṇe valañjetvā theraṃ parivisatū" 'ti, yathā ca rājā evaṃ Anāthapiṇḍiko culla-Anāthapiṇḍiko Visākhā ca mahāupāsikā pahiṇi,


[page 287]
4. Kuṇḍakakucchisindhavajātaka. (254.) 287
[... content straddling page break has been moved to the page above ...] aññāni pana kulāni ekasatadvisatādivasena attano balānurūpena kahāpaṇe pahiṇiṃsu, evaṃ ekāhen'; eva sā mahallikā satasahassamattaṃ labhi.
Thero tāya dinnayāgum eva pivitvā tāya katakhajjakam eva pakkabhattam eva ca paribhuñjitvā anumodanaṃ katvā mahallikaṃ sotāpattiphale patiṭṭhāpetvā vihāram eva agamāsi. Dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ: "āvuso dhammasenāpati mahallikagahapatāniṃ duggatabhāvato mocesi patiṭṭhā ahosi, tāya dinnaṃ āhāraṃ ajigucchanto paribhuñjatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Sāriputto idān'; eva etissā mahallikāya avassayo jāto, na ca idān'; eva tāya dinnaṃ āhāraṃ ajigucchanto paribhuñji, pubbe pi paribhuñji yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Uttarāpathe vāṇijakule nibbatti. Uttarāpathajānapadā pañcasatā assavāṇijā asse Bārāṇasiyaṃ ānetvā vikkiṇanti. Aññataro pi assavāṇijo pañca assasatāni ādāya Bārāṇasīmaggaṃ paṭipajji. Antarāmagge Bārāṇasito avidūre eko nigamo atthi, tattha pubbe mahāvibhavo seṭṭhi ahosi, tassa mahantaṃ nivesanaṃ, taṃ pana kulaṃ anukkamena parikkhayaṃ gataṃ, ekā mahallikā avasesā, sā tasmiṃ nivesane vasati. Atha so assavāṇijo taṃ nigamaṃ patvā "vetanaṃ dassāmīti" tasmiṃ nivesane nivāsaṃ gaṇhitvā asse ekamante ṭhapesi. Taṃ divasam ev'; assa ekissā ājānīyavaḷavāya gabbhavuṭṭhānaṃ ahosi. So dve tayo divase vasitvā "rājānaṃ passissāmīti" asse ādāya pāyāsi. Atha naṃ mahallikā "gehavetanaṃ dehīti" vatvā "sādhu amma demīti"


[page 288]
288 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] vutte "tāta vetanaṃ me dadamāno imam pi assapotakaṃ vetanato khaṇḍetvā dehīti" āha. Vāṇijo tathā katvā pakkāmi. Sā tasmiṃ assapotake puttasinehaṃ paccupaṭṭhāpetvā avassāvanajhāmakabhattaṃ vighāsatiṇāni datvā taṃ paṭijaggati. Athāparabhāge Bodhisatto pañca assasatāni ādāya āgacchanto tasmiṃ gehe nivāsaṃ gaṇhi. Kuṇḍakakhādakassa sindhavapotakassa ṭhitaṭṭhānato gandhaṃ ghāyitvā ekāsso pi gehaṃ pavisituṃ nāsakkhi. Bodhisatto mahallikaṃ pucchi: "amma kacci imasmiṃ gehe asso atthīti". "Tāta añño asso nāma n'; atthi, ahaṃ pana puttaṃ katvā ekaṃ assapotakaṃ paṭijaggāmi, so ettha atthīti". "Kahaṃ so ammā" 'ti. "Carituṃ gato tātā" 'ti. "Kāya velāya āgacchissati ammā" 'ti. "Sakālass'; eva āgacchissati tātā" 'ti. Bodhisatto tassa āgamanaṃ patimānento asse bahi ṭhapetvā va nisīdi.
Sindhavapoto pi caritvā sakālass'; eva āgami. Bodhisatto kuṇḍakakucchikasindhavapotakaṃ disvā lakkhaṇāni samānetvā "ayaṃ sindhavo anaggho, mahallikāya mūlaṃ datvā gahetuṃ vaṭṭatīti" cintesi. Sindhavo pi gehaṃ pavisitvā attano vasanaṭṭhāne yeva ṭhito. Tasmiṃ khaṇe te assā gehaṃ pavisituṃ sakkhiṃsu. Bodhisatto dvīhatīhaṃ vasitvā asse santappetvā gacchanto "amma imaṃ assapotakaṃ mūlaṃ gahetvā mayhaṃ dehīti" āha. "Kiṃ vadesi tāta, putte nāma vikkiṇantā atthīti". "Amma tvaṃ etaṃ kiṃ khādāpetvā paṭijaggasīti". "Odanakañjikajjhāmabhattaṃ vighāsatiṇaṃ khādāpetvā kuṇḍakayāguñ ca pāyetvā paṭijaggāmi tātā" 'ti.
"Amma ahaṃ etaṃ labhitvā piṇḍarasabhojanaṃ bhojessāmi,


[page 289]
4. Kuṇḍakakucchisindhavajātaka. (254.) 289
ṭhitaṭṭhāne celavitānaṃ pasāretvā attharakapiṭṭhe ṭhapessāmīti". "Tāta evaṃ sante mama putto sukhaṃ anubhavatu, gahetvā naṃ gacchā" 'ti. Atha Bodhisatto tassa catunnaṃ pādānaṃ naṅguṭṭhassa ca mukhassa ca mūlaṃ ekekaṃ katvā cha sahassatthavikā ṭhapetvā mahallikaṃ ahatavatthaṃ nivāsāpetvā alaṃkaritvā sindhavapotakassa purato ṭhapesi. So akkhīni ummīletvā mātaraṃ oloketvā assūni pavattesi. Sāpi tassa piṭṭhiṃ parimajjitvā "ahaṃ mayā puṭṭhaposāvanikaṃ labhiṃ, tvaṃ gaccha tātā" 'ti āha. Tadā so agamāsi. Bodhisatto punadivase assapotakassa piṇḍarasabhojanaṃ sajjetvā "vīmaṃsāmi tāva naṃ, jānāti nu kho attano balaṃ udāhu na jānātīti" doṇiyaṃ kuṇḍakayāguṃ ākirāpetvā dāpesi. So "nāhaṃ imaṃ bhojanaṃ bhuñjissāmīti" taṃ yāguṃ pātuṃ na icchi.
Bodhisatto taṃ vīmaṃsanavasena paṭhamaṃ gātham āha:

  Ja_III,1.4(=254).1: Bhutvā tiṇaparighāsaṃ bhutvā ācāmakuṇḍakaṃ
                    etaṃ te bhojanaṃ āsi, kasmā dāni na bhuñjasīti. || Ja_III:10 ||


     Tattha bhutvā tiṇaparighāsan ti tvaṃ pubbe mahallikāya dinnaṃ tesaṃ tesaṃ khāditāvasesaṃ tiṇaparighāsasaṃkhātaṃ vighāsatiṇaṃ bhuñjitvā vaḍḍhito, bhutvā ācāmakuṇḍakan ti ettha ācāmo vuccati odanāvasesaṃ kuṇḍakaṃ, kuṇḍakaṃ eva etañ ca bhuñjitvā vaḍḍhito sīti dīpeti, etan te ti etaṃ tava pubbe bhojanaṃ āsi, kasmā dāni na bhuñjasīti mayāpi te tad eva dinnaṃ taṃ tvaṃ kasmā idāni na bhuñjasīti.
     Taṃ sutvā {sindhavapotako} itarā dve gāthā avoca:

  Ja_III,1.4(=254).2: Yattha posaṃ na jānanti jātiyā vinayena vā
                    pahūt'; attha mahābrahme api ācāmakuṇḍakaṃ. || Ja_III:11 ||


  Ja_III,1.4(=254).3: Tvañ ca kho maṃ pajānāsi yādis'; āyaṃ hayuttamo,
                    jānanto jānam āgamma na te bhakkhāmi kuṇḍadakan ti. || Ja_III:12 ||



[page 290]
290 III. Tikanipāta. 1. Saṃkappavagga. (26.)
     Tattha yatthā ti yasmiṃ ṭhāne, posan ti sattaṃ, jātiyā vinayena vā ti jātisampanno vā esa no vā ācārayutto vā na vā ti evaṃ na jānanti, mahābrahme ti garukālapanena ālapanto āha, yādisāyan ti yādiso ayaṃ attānaṃ sandhāya vadati, jānanto jānamāgammā 'ti ahaṃ attano balaṃ jānanto jānam eva taṃ āgamma paṭicca tava santakaṃ kuṇḍakaṃ na bhuñjissāmi, na hi tvaṃ kuṇḍakaṃ bhojāpetukāmatāya cha sahassāni datvā maṃ gaṇhīti.
     Taṃ sutvā Bodhisatto "tava vīmaṃsanatthāya taṃ mayā kataṃ, mā kujjhā 'ti" taṃ subhojanaṃ bhojetvā ādāya rājaṅgaṇaṃ gantvā ekasmiṃ passe pañca assasatāni ṭhapetvā ekasmiṃ passe cittasāṇiṃ parikkhipitvā heṭṭhā attharakaṃ santharitvā upari celavitānaṃ bandhitvā sindhavapotakaṃ ṭhapesi. Rājā āgantvā asse olokento "ayaṃ asso kasmā visuṃ ṭhapito" ti pucchitvā "mahārāja ayaṃ sindhavo ime asse visuṃ akato mocessatīti" "sobhaṇo bho sindhavo" ti pucchi.
Bodhisatto "āma mahārājā" 'ti vatvā "tena hi 'ssa javaṃ passāmīti" vutte taṃ assaṃ kappetvā abhiruhitvā "passa mahārājā" ti manusse ussārāpetvā rājaṅgaṇe assaṃ vāhesi.
Sabbaṃ rājaṅgaṇaṃ nirantaraṃ assapantīhi parikkhittam iva ahosi. Puna Bodhisatto "passa mahārāja sindhavapotakassa vegan" ti vissajjesi, ekapuriso pi naṃ na addasa. Puna rattapaṭṭaṃ udare parikkhipitvā vissajjesi, rattapaṭṭam eva passiṃsu. Atha naṃ antonagare ekissā uyyānapokkharaṇiyā udakapiṭṭhe vissajjesi, tatth'; assa udakapiṭṭhe dhāvato khuraggāni pi na temiṃsu. Punavāraṃ paduminipaṇṇānaṃ{} upari dhāvanto ekapaṇṇam pi na udake osīdāpesi.


[page 291]
5. Sukajātaka. (255.) 291
[... content straddling page break has been moved to the page above ...] Evam assa javasampadaṃ dassetvā oruyha pāṇiṃ paharitvā hatthatalaṃ upanāmesi, asso upagantvā cattāro pāde ekato katvā hatthatale aṭṭhāsi. Atha Mahāsatto rājānaṃ āha: "mahārāja imassa assapotakassa sabbākārena vege dassiyamāne samuddapariyanto na-ppahotīti". Rājā tussitvā Mahāsattassa upaḍḍharajjaṃ adāsi, sindhavapotam pi abhisiñcitvā maṅgalassaṃ akāsi, so rañño piyo ahosi manāpo, sakkāro pi 'ssa mahā ahosi, tassa pi vasanaṭṭhānaṃ rañño alaṃkatapaṭiyatto vāsagharagabbho viya ahosi, catujātigandhehi bhūmilepanaṃ akaṃsu, gandhadāmamāladāmāni osārayiṃsu, upari suvaṇṇatārakakhacitaṃ celavitānaṃ ahosi, samantā cittasāṇi parikkhittā va ahosi, niccaṃ gandhatelapadīpo jhāyi, uccārapassāvaṭṭhāne pi 'ssa suvaṇṇakaṭāhaṃ ṭhapayiṃsu, niccaṃ rājārahabhojanam eva bhuñji. Tassa pana āgatakālato paṭṭhāya rañño sakala-Jambudīpe rajjaṃ hatthagatam eva ahosi. Rājā Bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakam samodhānesi: (Saccapariyosāne bahū sotāpannā sakadāgāmianāgāmino ahesuṃ) "Tadā ayam eva mahallikā mahallikā ahosi, sindhavo Sāriputto, rājā Ānando. assavāṇijo pana aham evā" 'ti.
Kuṇḍakakucchisindhavajātakaṃ.

                      5. Sukajātaka.
     Yāvaṃ so mattamaññāsīti. Idaṃ Satthā Jetavane viharanto ekaṃ atibahuṃ bhuñjitvā ajīrakena kālakataṃ bhikkhuṃ ārabbha kathesi.


[page 292]
292 III. Tikanipata 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] Tasmiṃ kira evaṃ kālakate dhammasabhāyaṃ bhikkhū tassāguṇakathaṃ samuṭṭhāpesuṃ: "āvuso asuko nāma bhikkhu attano kucchipamāṇaṃ ajānitvā atibahuṃ bhuñjitvā jīrāpetuṃ asakkonto kālakato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; esa atibhojanapaccayen'; eva mato" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese sukayoniyaṃ nibbattitvā anekānaṃ sukasahassānaṃ samuddānugate Himavantapasse vasantānaṃ rājā ahosi. Tass'; eko putto ahosi. Tasmiṃ balappatte Bodhisatto dubbalacakkhu ahosi: Sukānaṃ kira sīgho vego hoti, tena tesaṃ mahallakakāle paṭhamaṃ cakkhum eva dubbalaṃ hoti. Bodhisattassa putto mātāpitaro kulāvake katvā gocaraṃ āharitvā posesi. So ekadivasaṃ gocarabhūmiṃ gantvā pabbatamatthake ṭhito samuddaṃ olokento ekadīpakaṃ passi, tasmiṃ pana suvaṇṇavaṇṇaṃ madhuraphalaṃ ambavanaṃ atthi. So punadivase gocaravelāya uppatitvā tasmiṃ ambavane otaritvā ambarasaṃ pivitvā ambapakkaṃ ādāya gantvā mātāpitunnaṃ adāsi. Bodhisatto taṃ khādanto rasaṃ jānitvā "tāta nanu imaṃ asukadīpake ambapakkan" ti vatvā "āma tātā" 'ti vutte "tāta etaṃ dīpakaṃ gacchantā nāma sukā dīgham āyuṃ pālentā nāma n'; atthi, mā kho tvaṃ puna taṃ dīpakaṃ agamāsīti". So tassa vacanaṃ agahetvā agamāsi yeva. Ath'; ekadivasaṃ bahuṃ ambarasaṃ pivitvā mātāpitunnaṃ ambapakkaṃ ādāya samuddamatthakena āgacchanto atidhātatāya kilantakāyo niddāya abhibhūto,


[page 293]
5. Sukajātaka (255.) 293
[... content straddling page break has been moved to the page above ...] so niddāyanto pi āgacchat'; eva, tuṇḍena pan'; assa gahitaṃ ambapakkaṃ pati. So anukkamena āgamanavīthiṃ jahitvā osīdanto udakapiṭṭhen'; evāgacchanto udake pati.
Atha naṃ eko maccho gahetvā khādi. Bodhisatto tasmiṃ āgamanavelāya anāgacchante yeva "samudde patitvā mato" ti aññāsi. Ath'; assa mātāpitaro pi āhāraṃ alabhamānā sussitvā mariṃsu.
     Satthā idaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca:

  Ja_III,1.5(=255).1: Yāvaṃ so mattam aññāsi bhojanasmiṃ vihaṅgamo
                    tāva addhānam āpādi mātarañ ca aposayi. || Ja_III:13 ||


  Ja_III,1.5(=255).2: Yato ca so bahutaraṃ bhojanaṃ ajjhupāhari
                    tato tatth'; eva saṃsīdi, amattaññū hi so ahu. || Ja_III:14 ||


  Ja_III,1.5(=255).3: Tasmā mattaññutā sādhu bhojanasmiṃ agiddhitā,
                    amattaññū hi sīdanti, mattaññū ca na sīdare ti. || Ja_III:15 ||


     Tattha yāvaṃ so ti yāva so vihaṅgamo bhojane mattam aññāsi, tāva addhānam āpādīti tattakaṃ kālaṃ jīvitaddhānaṃ āpādi āyuṃ vindi, mātarañ cā 'ti desanāsīsam etaṃ, mātāpitaro ca aposayīti attho, yato ca kho ti yasmiñ ca kho kāle. bhojanaṃ ajjhupāharīti ambarasaṃ ajjhohari, tato ti tasmiṃ kāle, tattheva saṃsīdīti tasmiṃ samudde yeva osīdi nimujji macchabhojanataṃ āpajji, tasmā mattaññutā sādhū ti yasmā bhojane amattaññusuko samudde osīditvā mato tasmā bhojanasmiṃ agiddhitāsaṃkhātā mattaññutā sādhu, pamāṇajānanaṃ sundaran ti attho, atha vā paṭisaṃkhā yoniso āhāraṃ āhāreti n'; eva davāya --pe-- phāsuvihāro ca
          Allaṃ sukkhañ ca bhuñjanto na bāḷhaṃ suhito siyā,
          ūnudaro mitāhāro sato bhikkhu paribbaje.


[page 294]
294 III. Tikanipāta. 1. Saṃkappavagga. (26.)
          Cattāro pañca ālope abhutvā udakaṃ pive,
          alaṃ phāsuvihārāya pahitattassa bhikkhuno.
          Manujassa sadā satīmato mattaṃ jānato laddhabhojane
          tanū tassa bhavanti vedanā, saṇikaṃ jīrati, āyū pālayantīti
evaṃ vaṇṇitā mattaññutāpi sādhu,
          Kantāre puttamaṃsaṃ va akkhass'; abbhañjanaṃ yathā
          evaṃ āhari āhāraṃ yāpanatthāya mucchito ti
evaṃ vaṇṇitā agiddhitāpi sādhu, Pāliyaṃ pana agiddhimā ti likhitaṃ, tato ayaṃ Aṭṭhakathāpāṭho va sundarataro, amattaññū hi sīdantīti bhojane pamāṇaṃ ajānantā hi rasataṇhāvasena pāpakammaṃ katvā catūsu apāyesu sīdanti, mattaññū ca na sīdare ti ye pana bhojane pamāṇaṃ jānanti te diṭṭhadhamme pi samparāye pi na sīdantīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū sotāpannāpi sakadāgāmino pi anāgāmino pi arahantāpi ahesuṃ) "Tadā bhojane amattaññū bhikkhu sukarājaputto ahosi, sukarājā pana aham evā" 'ti. Sukajātakaṃ.

                      6. Jarudapānajātaka.
     Jarudapānaṃ khaṇamānā ti. Idaṃ Satthā Jetavane viharanto Sāvatthi-vāsino vāṇije ārabbha kathesi. Te kira Sāvatthiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā vohāratthāya gamanakāle Tathāgataṃ nimantetvā mahādānaṃ datvā saraṇāni gahetvā sīlesu patiṭṭhāya Satthāraṃ vanditvā "mayaṃ bhante vohāratthāya dīghamaggaṃ gamissāma, bhaṇḍaṃ vissajjetvā siddhippattā sotthinā paccāgantvā puna tumhe vandissāmā" 'ti vatvā maggaṃ paṭipajjiṃsu. Te kantāramagge purāṇaudapānaṃ disvā "imasmiṃ udapāne pānīyaṃ n'; atthi, mayañ ca pipāsitā, khaṇissāma nan" ti khaṇantā paṭipāṭiyā va bahuṃ ayaṃ


[page 295]
6. Jarudapānajātaka. (256.) 295
[... content straddling page break has been moved to the page above ...] --pe-- veḷuriyaṃ labhiṃsu. Te ten'; eva santuṭṭhā hutvā tesaṃ ratanānaṃ sakaṭāni pūretvā sotthinā Sāvatthiṃ paccāgamiṃsu. Te ābhataṃ dhanaṃ paṭisāmetvā "mayaṃ siddhippattā bhattaṃ dassāmā" 'ti Tathāgataṃ nimantetvā dānaṃ datvā vanditvā ekamantaṃ nisinnā attano dhanassa laddhākāraṃ Satthu ārocesuṃ. Satthā "tumhe kho upāsakā tena dhanena santuṭṭhā hutvā pamāṇaññutāya dhanañ ca jīvitañ ca labhittha, porāṇakā pana asantuṭṭhā amattaññuno paṇḍitānaṃ vacanaṃ akatvā jīvitakkhayaṃ pattā" ti vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyaṃ vāṇijakule nibbattitvā vayappatto satthavāhajeṭṭhako ahosi. So Bārāṇasiyaṃ bhaṇḍaṃ gahetvā sakaṭāni pūretvā bahuvāṇije ādāya tam eva kantāraṃ paṭipanno tam eva udapānaṃ addasa. Tattha te vāṇijā "pānīyaṃ pivissāmā" 'ti udapānaṃ khaṇantā paṭipāṭiyā bahuayādīni labhiṃsu. Te bahum pi ratanaṃ labhitvā tena asantuṭṭhā "aññam pi ettha ito sundarataraṃ bhavissatīti" bhiyyosomattāya naṃ khaṇiṃsu yeva. Atha te Bodhisatto āha: "bho vāṇijā, lobho nām'; esa vināsamūlaṃ, amhehi bahuṃ dhanaṃ laddhaṃ, ettakena santuṭṭhā hotha, mā atikhaṇathā" 'ti. Te tena vāriyamānāpi khaṇiṃsu yeva. So ca udapāno nāgapariggahīto. Ath'; assa heṭṭhā vasanakanāgarājā attano vimāne bhijjante leḍḍusu ca paṃsusu ca patamānesu kuddho ṭhapetvā Bodhisattaṃ avasese pi sabbe nāsikavātena paharitvā jīvitakkhayaṃ pāpetvā nāgabhavanā nikkhamma sakaṭāni yojāpetvā sabbaratanānaṃ pūretvā Bodhisattaṃ sukhayānake nisīdāpetvā nāgamāṇavakehi sakaṭāni pājāpento Bodhisattaṃ Bārāṇasiṃ netvā gharaṃ pavesetvā dhanaṃ paṭisāmetvā attano nāgabhavanam eva gato.


[page 296]
296 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] Bodhisatto dhanaṃ vissajjetvā sakala-Jambudīpaṃ unnaṅgalaṃ katvā dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā jīvitapariyosāne saggapadaṃ pūresi.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca:

  Ja_III,1.6(=256).1: Jarudapānaṃ khaṇamānā vāṇijā udakatthikā
                    ajjhagaṃsu ayo lohaṃ tipu sīsañ ca vāṇijā || Ja_III:16 ||


  Ja_III,1.6(=256).2: Rajataṃ jātarūpañ ca muttā veḷuriyā bahū;
                    te ca tena asantuṭṭhā bhiyyo bhiyyo akhāṇisuṃ. || Ja_III:17 ||


  Ja_III,1.6(=256).3: Te tatthāsīviso ghoro tejasī tejasā hani,
                    tasmā khaṇe nātikhaṇe, atikhātaṃ hi pāpakaṃ,
                    khātena ca dhanaṃ laddhaṃ atikhātena nāsitan ti, || Ja_III:18 ||


     Tattha ayan ti kāḷalohaṃ, lohan ti tambalohaṃ, muttā ti muttāyo, te ca tena asantuṭṭhā ti te ca vāṇijā tena dhanena asantuṭṭhā, te tatthā 'ti te vāṇijā tasmiṃ udapāne, tejasīti āsīviso tejena samannāgato, tejasā hanīti visatejena ghātesi, atikhātena nāsitan ti atikhaṇena tañ ca dhanaṃ jīvitañ ca nāsitan ti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā nāgarājā Sāriputto ahosi, satthavāhajeṭṭhako pana aham evā" 'ti.
Jarudapānajātakaṃ.


[page 297]
7. Gāmaṇicaṇḍajātaka. (257). 297

                      7. Gāmaṇicaṇḍajātaka.
     Nāyaṃ gharānaṃ kusalo ti. Idaṃ Satthā Jetavane viharanto paññāpasaṃsanaṃ ārabbha kathesi. Dhammasabhāyaṃ bhikkhū Dasabalassa paññaṃ pasaṃsamānā nisīdiṃsu: "Tathāgato mahāpañño puthupañño hāsupañño javanapañño tikkhapañño nibbedhikapañño, sadevakaṃ lokaṃ paññāya atikkamatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Tathāgato paññavā yevā" 'ti vatvā atītaṃ āhari:
     Atīte bhikkhave Bārāṇasiyaṃ Janasandhe nāma rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbatti. Tassa mukhaṃ suparimajjitaṃ kañcanādāsatalaṃ viya parisuddhaṃ hosi atisobhaggappattaṃ. Ten'; assa nāmagahaṇadivase Ādāsamukha-kumāro ti nāmaṃ akaṃsu. Taṃ sattavassabbhantare yeva pitā tayo vede sabbañ ca loke kattabbaṃ sikkhāpetvā tassa sattavassikakāle kālam akāsi. Amaccā mahantena sakkārena rañño sarīrakiccaṃ katvā matakadānāni datvā sattame divase rājaṅgaṇe sannipatitvā "kumāro atidaharo, na sakkā rajje abhisiñcituṃ, vīmaṃsitvā taṃ abhisiñcissāmā" 'ti ekadivasaṃ nagaraṃ alaṃkārāpetvā vinicchayaṭṭhānaṃ sajjetvā pallaṃkaṃ paññāpetvā kumārassa santikaṃ gantvā "vinicchayaṭṭhānaṃ deva gantuṃ vaṭṭatīti "āhaṃsu. Kumāro "sādhū" 'ti mahantena parivārena gantvā pallaṃke nisīdi. Tassa nisinnakāle amaccā ekaṃ dvipādehi vicaraṇamakkaṭaṃ vatthuvijjācariyavesaṃ gāhāpetvā vinicchayaṭṭhānaṃ netvā "deva ayaṃ puriso pitu mahārājassa kāle vatthuvijjācariyo paguṇavijjo, antobhūmiyaṃ sattaratanaṭṭhāne dosaṃ passati,


[page 298]
298 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] eten'; eva gahitaṃ rājakulānaṃ gehaṭṭhānaṃ hoti, imaṃ devo saṃgaṇhitvā ṭhānantare ṭhapetū" 'ti āhaṃsu. Kumāro taṃ heṭṭhā ca upari ca oloketvā "nāyaṃ manusso, makkaṭo eso" ti ñatvā, makkaṭā nāma kataṃ kataṃ viddhaṃsetuṃ jānanti, akataṃ pana kātuṃ vā vicāretuṃ vā na jānantīti" cintetvā amaccānaṃ paṭhamaṃ gātham āha:

  Ja_III,1.7(=257).1: Nāyaṃ gharānaṃ kusalo, lolo ayaṃ valīmukho,
                    kataṃ kataṃ kho dūseyya, evaṃdhammam idaṃ kulan ti. || Ja_III:19 ||


     Tattha nāyaṃ gharānaṃ kusalo ti ayaṃ satto na gharānaṃ kusalo, gharāni vicāretuṃ vā kātuṃ vā cheko na hoti, lolo ti lolajātiko, valīmukho ti valiyo mukho assā 'ti valīmukho, evaṃdhammam idaṃ kulan ti idaṃ makkaṭakulaṃ nāma kataṃ dūsetabbaṃ vināsetabban ti evaṃsabhāvan ti.
     Amaccā "evaṃ bhavissati devā" 'ti taṃ apanetvā ekāhadvīhaccayena puna tam eva alaṃkaritvā vinicchayaṭṭhānaṃ ānetvā "ayaṃ deva pitu mahārājassa kāle vinicchayāmacco vinicchayesu pavatti, imaṃ saṃgaṇhitvā vinicchayakammaṃ kāretuṃ vaṭṭatīti" āhaṃsu. Kumāro taṃ oloketvā "cittavato sampannamānasassa lomaṃ nāma evarūpaṃ na hoti, ayaṃ niccittako vānaro vinicchayakammaṃ kātuṃ na sakkhissatīti" ñatvā dutiyaṃ gātham āha:

  Ja_III,1.7(=257).2: Na idaṃ cittavato lomaṃ, nāyaṃ assāsiko migo,
                    satthaṃ me Janasandhena: nāyaṃ kiñci vijānatīti. || Ja_III:20 ||


     Tattha na idaṃ cittavato loman ti yaṃ idaṃ etassa sarīre pharusalomaṃ idaṃ vicāraṇapaññāya saṃpayuttacittavato na hoti, pakaticittena pana acittako nāma tiracchānagato n'; atthi, nāyaṃ assāsiko ti ayaṃ avassayo vā hutvā anusāsaniṃ vā datvā aññaṃ assāsetuṃ asamatthatāya na assāsiko, migo ti makkaṭaṃ āha.


[page 299]
7. Gāmaṇicaṇḍajātaka. (257). 299
[... content straddling page break has been moved to the page above ...] satthaṃ me Janasandhenā 'ti mayhaṃ pitarā Janasandhena etaṃ satthaṃ kathitaṃ: makkaṭo nāma kāraṇākāraṇaṃ na jānātīti evaṃ anusāsanī dinnā ti dīpeti, nāyam kiñci vijānātīti tasmā ayaṃ vānaro kiñci na jānātīti niṭṭham ettha gantabbaṃ, Pāliyaṃ pana nāyaṃ kiñci na dūsaye ti likhitaṃ, taṃ Aṭṭhakathāya n'; atthi.
     Amaccā imam pi gāthaṃ sutvā "evaṃ bhavissati devā" 'ti taṃ apanetvā puna pi ekadivasaṃ tam eva alaṃkaritvā vinicchayaṭṭhānaṃ ānetvā "ayaṃ deva puriso pitu mahārājassa kāle mātupaṭṭhānapitupaṭṭhanapūrako kule jeṭṭhāpacāyikakammakārako, imaṃ saṃgaṇhituṃ vaṭṭatīti" āhaṃsu. Puna kumāro taṃ oloketvā "makkaṭā nāma calacittā, evarūpaṃ kammaṃ kātuṃ na samatthā" ti cintetvā tatiyaṃ gātham āha:

  Ja_III,1.7(=257).3: Na mātaraṃ pitaraṃ vā bhātaraṃ bhaginiṃ sakhaṃ
                    bhareyya tādiso poso, satthaṃ Dasarathena me ti. || Ja_III:21 ||


     Tattha bhātaraṃ bhaginiṃ sakhan ti attano bhātaraṃ vā bhaginiṃ vā, Pāliyaṃ pana sakan ti vutte sakabhātikabhaginiyo labbhanti sakhan ti vutte sahāyako labbhatīti vicāritam eva, bhareyyā ti poseyya, tādiso poso ti yādiso esa dissati tādiso makkaṭajātiko santo na bhareyya, satthaṃ Dasarathena me ti evaṃ pitarā anusiṭṭhaṃ, pitā hi 'ssa janaṃ catūhi saṅgahavatthūhi sandahanato Janasandho ti vuccati, dasahi rathehi kattabbaṃ attano eken'; eva rathena karaṇato Dasaratho ti, tassa santikā evarūpassa ovādassa sutattā evam āha.
     Amaccā "evaṃ bhavissati devā" 'ti makkaṭaṃ apanetvā "paṇḍito kumāro, sakkhissati rajjaṃ kātun" ti Bodhisattaṃ rajje abhisiñcitvā "Ādāsamukharañño āṇā" ti nagare bheriñ carāpesuṃ.


[page 300]
300 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] Tato paṭṭhāya Bodhisatto dhammena rajjaṃ kāresi.
Paṇḍitabhāvo pi 'ssa sakala-Jambudīpe pattharitvā gato.
Paṇḍitabhāvadīpanatthaṃ pan'; assa imāni cuddasa vatthūni ābhatāni:
          Goṇo putto hayo c'; eva naḷakāro gāmabhojako
          gaṇikā taruṇī sappo migo tittiradevatā
          nāgo tapassino c'; eva atho brāhmaṇamāṇavo ti.
Tatrāyaṃ anupubbikathā: Bodhisattasmiṃ hi rajje abhisiñcite eko Janasandharañño pādamūliko nāmena Gāmaṇicaṇḍo nāma evaṃ cintesi: "idaṃ rajjaṃ nāma samānavayehi saddhiṃ sobhati, ahañ ca mahallako, daharaṃ kumāraṃ upaṭṭhātuṃ na sakkhissāmi, janapade kassakakammaṃ katvā jīvissāmīti" so nagarato tiyojanamattaṃ gantvā ekasmiṃ gāmake vāsaṃ kappesi. Kasikammatthāya pan'; assa goṇāpi n'; atthi. So deve vaṭṭe ekaṃ sahāyakaṃ dve goṇe yācitvā sabbaṃ divasaṃ kasitvā tiṇaṃ khādāpetvā goṇe sāmikassa niyyādetuṃ gehaṃ agamāsi. So tasmiṃ khaṇe bhariyāya saddhiṃ gehamajjhe nisīditvā bhattaṃ bhuñjati, goṇāpi paricayena gehaṃ pavisiṃsu, tesu pavisantesu sāmiko thālakaṃ ukkhipi, bhariyā thālakaṃ apanesi. Gāmaṇicaṇḍo "bhatte na maṃ nimanteyyun" ti olokento goṇe aniyyādetvā va gato.
Corā rattiṃ vajaṃ chinditvā te yeva goṇe hariṃsu. Goṇasāmiko pāto va vajaṃ paviṭṭho te goṇe adisvā corehi haṭabhāvaṃ jānanto pi "Gāmaṇissa gīvaṃ karissāmīti" taṃ upasaṃkamitvā


[page 301]
7. Gāmaṇicaṇḍajātaka. (257.) 301
[... content straddling page break has been moved to the page above ...] "bho goṇe me dehīti" āha. "Nanu goṇā gehaṃ paviṭṭhā" ti. "Kiṃ pana te mayhaṃ niyyāditā" ti. "Na niyyāditā" ti. "tena hi ayaṃ te rājadūto, ehīti" āha. Tesu pi janesu yaṃ kiñci sakkharaṃ vā kapālakhaṇḍaṃ vā ukkhipitvā "ayaṃ te rājadūto, ehīti" vutte yo na gacchati tassa rājāṇaṃ karonti, tasmā so "dūto" ti sutvā nikkhami. So tena saddhiṃ rājakulaṃ gacchanto ekaṃ sahāyassa vasanagāmaṃ patvā "bho aticchāto, yāva gāmaṃ pavisitvā āhārakiccaṃ katvā āgacchāmi tāva idh'; eva hohīti" vatvā sahāyassa gehaṃ pāvisi. Sahāyo pan'; assa gehe n'; atthi. Sahāyikā disvā "sāmi, pakkāhāro n'; atthi, muhuttaṃ adhivāsehi, idān'; eva pacitvā dassāmīti" nisseṇiyā vegena taṇḍulakoṭṭhakaṃ abhirūhantī bhūmiyaṃ pati. Taṃ khaṇaṃ ñev'; assā sattamāsiko gabbho patito. Tasmiṃ khaṇe tassā sāmiko āgantvā taṃ disvā "tvaṃ me bhariyaṃ paharitvā gabbhaṃ pātesi, ayaṃ te rājadūto, ehīti" taṃ gahetvā nikkhami. Tato paṭṭhāya dve janā Gāmaṇiṃ majjhe katvā gacchanti. Ath'; ekasmiṃ gāmadvāre eko assagopako assaṃ nivattetuṃ na sakkoti, asso pi tesaṃ santikena gacchati. Assagopako Gāmaṇiṃ disvā "mātula Caṇḍagāmaṇi, etaṃ tāva assaṃ kenacid eva paharitvā nivattehīti" āha. So ekaṃ pāsāṇaṃ gahetvā khipi. Pāsāṇo assassa pāde paharitvā eraṇḍadaṇḍakaṃ viya bhindi. Atha naṃ assagopako "tayā me assassa pādo bhinno, ayaṃ te rājadūto" ti vatvā gaṇhi. So tīhi janehi nīyamāno cintesi: "ime maṃ rañño dassessanti, ahaṃ goṇamūlam pi dātuṃ na sakkomi,


[page 302]
302 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] pag eva gabbhapātanadaṇḍaṃ, assamūlaṃ pana kuto lacchāmi, mataṃ me seyyo" ti gacchanto antarāmagge aṭaviyaṃ maggasamīpe yeva ekaṃ ekatopapātaṃ pabbataṃ addasa. Tass'; eva chāyāya dve pitāputtā naḷakārā kilañjaṃ cinanti. Gāmaṇicaṇḍo "bho sarīrakiccaṃ kātukāmo 'mhi, thokaṃ idh'; eva hotha yāva āgacchāmīti" vatvā pabbataṃ abhirūhitvā papātapasse patamāno pitu naḷakārassa piṭṭhiyaṃ pati. Naḷakāro ekappahāren'; eva jīvitakkhayaṃ pāpuṇi. Gāmaṇi uṭṭhāya aṭṭhāsi. Naḷakāro "tvaṃ me pitughātako coro, ayaṃ te rājadūto" ti vatvā hatthe gahetvā gumbato nikkhami, "kiṃ etan" ti ca vutte "pitughātakacoro me" ti āha. Tato paṭṭhāya Gāmaṇiṃ majjhe katvā cattāro janā parivāretvā nayiṃsu{.} Athāparasmiṃ gāmadvāre eko gāmabhojako Gāmaṇicaṇḍaṃ disvā "mātula Caṇḍa kahaṃ gacchasīti" vatvā "rājānaṃ passitun" ti vutte "addhā tvaṃ rājānaṃ passissasi, ahaṃ rañño sāsanaṃ dātukāmo, harissasīti" āha. "Āma harissāmīti". "Ahaṃ pakatiyā abhirūpo dhanavā yasasampanno ārogo, idāni pan'; amhi duggato c'; eva paṇḍurogī ca, tattha kiṃ kāraṇan ti rājānaṃ puccha, rājā kira paṇḍito, so te kathessati, tassa sāsanaṃ puna mayhaṃ katheyyāsīti". So "sādhū" 'ti sampaṭicchi. Atha naṃ purato aññatarasmim gāmadvāre ekā gaṇikā disvā "mātula Caṇḍa kahaṃ yāsīti" vatvā "rājānaṃ passitun" ti vutte "rājā kira paṇḍito, mama sāsanaṃ harā" ti vatvā evam āha:


[page 303]
7. Gāmaṇicaṇḍajātaka. (257.) 303
[... content straddling page break has been moved to the page above ...] "ahaṃ pubbe bahuṃ labhāmi, idāni pana tambūlamattam pi na labhāmi, koci me santikaṃ āgacchanto nāma n'; atthi, tattha kiṃ kāraṇan ti rājānaṃ pucchitvā mayhaṃ katheyyāsīti" āha. Atha naṃ purato aññatarasmiṃ gāmadvāre ekā taruṇitthi disvā tath'; eva pucchitvā "ahaṃ n'; eva sāmikassa gehe vattituṃ sakkomi na kulagehe, tattha kiṃ kāraṇan ti rājānaṃ pucchitvā mayhaṃ katheyyāsīti" āha. Atha naṃ tatoparabhāge mahāmaggasamīpe ekasmiṃ vammike vasanto sappo disvā "Caṇḍa kahaṃ yāsīti" pucchitvā "rājānaṃ passitun" ti vutte "rājā kira paṇḍito, sāsanaṃ me harā" ti vatvā "ahaṃ gocarāya gamanakāle chātajjhatto milātasarīro vammikato nikkhanto sarīrena bilaṃ pūretvā sarīraṃ kaḍḍhanto kicchena nikkhamāmi, vicaritvā āgato pana suhito thūlasarīro hutvā pavisanto bilapassāni aphusanto sahasā va pavisāmi, tattha kiṃ kāraṇan ti rājānaṃ pucchitvā mayhaṃ katheyyāsīti" āha. Atha naṃ parato eko migo disvā tath'; eva pucchitvā "ahaṃ aññattha tiṇaṃ khādituṃ na sakkomi, ekasmiṃ ñeva rukkhamūle sakkomi, tattha kiṃ kāraṇan ti rājānaṃ puccheyyāsīti" āha.
Atha naṃ tatoparabhāge eko tittiro disvā "ahaṃ ekasmiṃ ñeva vammikapāde nisīditvā vassanto manāpaṃ katvā vassituṃ sakkomi, sesaṭṭhānesu nisinno na sakkomi, tattha kiṃ kāraṇan ti rājānaṃ puccheyyāsīti" āha. Atha naṃ parato ekā rukkhadevatā disvā


[page 304]
304 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] "Caṇḍa kahaṃ yāsīti" pucchitvā "rañño santikan" ti vutte "rājā kira paṇḍito, ahaṃ pubbe sakkārappatto ahosiṃ, idāni pana pallavamuṭṭhimattam pi na labhāmi, tattha kiṃ kāraṇan ti rājānaṃ puccheyyāsīti" āha.
Tatoparabhāge pana naṃ eko nāgarājā disvā tath'; eva pucchitvā "rājā kira paṇḍito, pubbe imasmiṃ sare udakaṃ pasannaṃ maṇivaṇṇaṃ, idāni āvilaṃ maṇḍakapariyonaddhaṃ, tattha kiṃ kāraṇan ti rājānaṃ puccheyyāsīti" āha. Atha naṃ parato nagarassa āsannaṭṭhāne ekasmiṃ ārāme vasantā tāpasā disvā tath'; eva pucchitvā "rājā kira paṇḍito, pubbe imasmiṃ ārāme phalāphalāni madhurāni ahesuṃ, idāni nirojāni kasaṭāni jātāni, tattha kiṃ kāraṇan ti rājānaṃ puccheyyāsīti" āhaṃsu. Tato naṃ parato pana nagaradvārasamīpe ekissā sālāya brāhmaṇamāṇavakā disvā "kahaṃ bho Caṇḍa gacchasīti" vatvā "rañño santikan" ti vutte "tena hi no sāsanaṃ gahetvā gaccha, amhākaṃ hi pubbe gahitagahitaṭṭhānaṃ pākaṭaṃ hoti, idāni pana chiddaghaṭe udakaṃ viya na saṇṭhāti na paññāyati andhakāraṃ hoti, tattha kiṃ kāraṇan ti rājānaṃ puccheyyāsīti" āhaṃsu. Gāmaṇicaṇḍo imāni cuddasa sāsanāni gahetvā rañño santikaṃ agamāsi.
Rājā vinicchayaṭṭhāne nisinno va ahosi. Goṇasāmiko Gāmaṇicaṇḍaṃ gahetvā rājānaṃ upasaṃkami. Rājā Gāmaṇicaṇḍaṃ disvā va sañjānitvā "ayaṃ amhākaṃ pitu upaṭṭhāko amhe ukkhipitvā parihari, kahaṃ nu kho ettakaṃ kālaṃ vasīti"


[page 305]
7. Gāmaṇicaṇḍajātaka. (257.) 305
[... content straddling page break has been moved to the page above ...] cintetvā "ambho Caṇḍa kahaṃ ettakaṃ kālaṃ vasi, cirakālato paṭṭhāya na paññāyasi, ken'; atthena āgato sīti" āha. "Āma deva amhākaṃ devassa saggagatakālato paṭṭhāya janapadaṃ gantvā kasikammaṃ katvā jīvāmi, tato maṃ ayaṃ puriso goṇaṭṭakāraṇā rājadūtaṃ dassetvā tumhākaṃ santikaṃ ākaḍḍhīti". "Anākaḍḍhiyamāno na āgaccheyyāsi, ākaḍḍhitabhāvo yeva te sobhano, idāni taṃ daṭṭhuṃ labhāmi, kahaṃ so puriso" ti. "Ayaṃ devā" 'ti. "Saccaṃ kira bho amhākaṃ Caṇḍassa dūtaṃ dassesīti". "Saccaṃ devā" 'ti "Kiṃkāraṇā" ti. "Ayaṃ me dve goṇe na detīti". "Saccaṃ kira Caṇḍā" 'ti. "Tena hi deva mayham pi suṇāthā" 'ti sabbaṃ {pavattiṃ} kathesi. Taṃ sutvā rājā goṇasāmikaṃ pucchi: kiṃ bho tava gehaṃ pavisante goṇe addasā" ti. "Nāddasaṃ devā" 'ti. "Kiṃ bho maṃ ‘Ādāsamukharājā nāmā'; 'ti kathentānaṃ na sutapubbaṃ tayā, vissattho kathehīti". "Addasaṃ devā" 'ti. "Bho Caṇḍa goṇānaṃ aniyyāditattā goṇā tava gīvā, ayaṃ pana puriso disvā va ‘na passāmīti'; sampajānamusāvādaṃ bhaṇi, tasmā tvaṃ ñeva kammiko hutvā imassa purisassa akkhīni uppāṭetvā sayaṃ goṇamūlaṃ catuvīsatikahāpaṇe dehīti" evaṃ vutte goṇasāmikaṃ bahikariṃsu. So "akkhīsu uppāṭitesu kahāpaṇehi kiṃ karissāmīti" Gāmaṇicaṇḍassa pādesu patitvā "sāmi Caṇḍa goṇamūlakahāpaṇā ca tuyh'; eva hontu ime ca gaṇhā" ti aññe pi kahāpaṇe datvā palāyi. Tato dutiyo āha: "ayaṃ deva mama pajāpatiṃ paharitvā gabbhaṃ pātesīti".


[page 306]
306 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] "Saccaṃ Caṇḍā" 'ti. "Suṇāhi mahārājā" 'ti Caṇḍo sabbaṃ vitthāretvā kathesi. Atha naṃ rājā "kiṃ pana tvaṃ etassa pajāpatiṃ paharitvā gabbhaṃ pātesīti" pucchi. "Na pātemi devā" 'ti. "Ambho sakkhissasi tvaṃ iminā gabbhassa pātitabhāvaṃ sādhetun" ti. "Na sakkomi devā" 'ti. "Idāni kiṃ karohīti". "Puttaṃ me laddhuṃ vaṭṭatīti. "Tena hi ambho Caṇḍa tvaṃ etassa pajāpatiṃ tava gehe karitvā yadā puttaṃ vijātā hoti tadā naṃ netvā etass'; eva dehīti". So pi Gāmaṇicaṇḍassa pādesu patitvā "mā me sāmi gehaṃ bhindīti" kahāpaṇe datvā palāyi.
Atha tatiyo patvā "iminā me deva paharitvā assassa pādo bhinno" ti āha. "Saccaṃ Caṇḍā" 'ti. "Suṇohi mahārājā" 'ti Caṇḍo taṃ pavattiṃ vitthāretvā kathesi. Taṃ sutvā rājā assagopakaṃ āha: "saccaṃ kira tvaṃ ‘assaṃ paharitvā nivattehīti'; kathesīti". "Na kathemi devā" 'ti. So punavāre pucchito "āma kathesin" ti āha. Rājā Caṇḍaṃ āmantetvā "ambho Caṇḍa ayaṃ kathetvā ‘na kathemīti'; musāvādaṃ kari, tvaṃ etassa jivhaṃ chinditvā assamūlaṃ amhākaṃ santikā gahetvā sahassaṃ dehīti" āha. Assagopako apare pi kahāpaṇe datvā palāyi. Tato naḷakāraputto "ayaṃ me deva pitighātacoro" ti āha. "Saccaṃ kira Caṇḍā" 'ti.
"Suṇohi devā" 'ti Caṇḍo tam pi kāraṇaṃ vitthāretvā kathesi.
Rājā naḷakāraṃ āmantetvā "idāni kiṃ karosīti" pucchi.


[page 307]
7. Gāmaṇicaṇḍajātaka. (257.) 307
"Deva pitaraṃ me laddhuṃ vaṭṭatīti". "Ambho Caṇḍa, imassa pitaraṃ laddhuṃ vaṭṭati, matakaṃ pana na sakkā ānetuṃ, tvaṃ imassa mātaraṃ ānetvā tava gehe katvā etassa pitā hohīti". Naḷakāraputto "mā me sāmi matassa pitu gehaṃ bhindīti" Gāmaṇicaṇḍassa kahāpaṇe datvā palāyi. Gāmaṇicando aṭṭe jayaṃ patvā tuṭṭhacitto rājānaṃ āha: "atthi deva tumhākaṃ kehici kehici sāsanaṃ pahitaṃ, taṃ vo kathemīti". "Kathehi Caṇḍā" 'ti. Caṇḍo brāhmaṇamāṇavakānaṃ sāsanaṃ ādiṃ katvā paṭilomakkamena ekekaṃ kathesi. Rājā paṭipāṭiyā vissajjesi, kathaṃ: Paṭhamaṃ tāva sāsanaṃ sutvā "pubbe tesaṃ vasanaṭṭhāne velaṃ jānitvā vassanakukkuṭo ahosi, tesaṃ tena saddena uṭṭhāya mante gahetvā sajjhāyaṃ karontānaṃ ñeva aruṇo uggacchati, tena tesaṃ gahitagahitaṃ na nassi, idāni pana nesaṃ vasanaṭṭhāne avelāya vassanakukkuṭo atthi, so atirattiṃ vā vassati atipabhāte vā, atirattiṃ vassantassa sadden'; uṭṭhāya mante gahetvā niddābhibhūtā sajjhāyaṃ akatvā va puna sayanti, atipabhāte vassantassa sadden'; uṭṭhāya sajjhāyituṃ na labhanti, tena tesaṃ gahitagahitaṃ na paññāyatīti" āha.
Dutiyaṃ sutvā "te pubbe samaṇadhammaṃ karontā kasiṇaparikamme yuttapayuttā ahesuṃ, idāni pana samaṇadhammaṃ vissajjetvā akattabbesu yuttapayuttā ārāme uppannāni phalāphalāni upaṭṭhākānaṃ datvā piṇḍapātapatipiṇḍena micchājīvena jīvikam kappenti, tena tesaṃ phalāphalāni na madhurāni jātāni,


[page 308]
308 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] sace pana te pubbe viya samaggā puna samaṇadhammesu yuttapayuttā bhavissanti puna tesaṃ phalāphalāni madhurāni bhavissanti, te tāpasā rājakulānaṃ paṇḍitabhāvaṃ na jānanti, samaṇadhammaṃ tesaṃ kātuṃ vadehīti" āha. Tatiyaṃ sutvā "te nāgarājāno aññamaññaṃ kalahaṃ karonti, tena taṃ udakaṃ āvilaṃ jātaṃ, sace te pubbe viya samaggā bhavissanti puna pasannaṃ bhavissatīti" āha. Catutthaṃ sutvā "sā rukkhadevatā pubbe aṭavipaṭipanne manusse rakkhati, tasmā nānappakāraṃ balikammaṃ labhati, idāni pana ārakkhaṃ na karoti, tasmā balikammaṃ na labhati, sace pubbe viya ārakkhaṃ karissati puna lābhaggappattā bhavissati, rājūnaṃ atthibhāvaṃ na jānāti, tasmā aṭaviārūḷhamanussānaṃ rakkhaṃ kātuṃ vadehīti" āha. Pañcamaṃ sutvā "yasmiṃ vammikapāde nisīditvā so tittiro manāpaṃ vassati tassa heṭṭhā mahantā nidhikumbhī atthi, taṃ uddharitvā gaṇhāhīti" āha.
Chaṭṭhaṃ sutvā "yassa rukkhassa mūle so migo tiṇāni khādituṃ sakkoti tassa rukkhassa upari mahantaṃ bhamaramadhuṃ, so madhumakkhitesu tiṇesu paluddho, aññāni khādituṃ na sakkoti, tvaṃ taṃ madhupaṭalaṃ haritvā aggamadhuṃ amhākaṃ pahiṇa, sesaṃ attanā paribhuñjā" 'ti āha. Sattamaṃ sutvā "yasmiṃ vammike so sappo vasati tassa heṭṭhā mahantā nidhikumbhī, so taṃ rakkhamāno vasanto nikkhamanakāle dhanalobhena sarīraṃ lagganto nikkhamati, gocaraṃ gahetvā dhanasinehena alagganto vegena sahasā pavisati, taṃ nidhikumbhiṃ uddharitvā tvaṃ gaṇhāhīti" āha. Aṭṭhamaṃ sutvā "tassā taruṇitthiyā sāmikassa ca mātāpitunnañ ca vasanagāmānaṃ antare ekasmiṃ gāme jāro atthi,


[page 309]
7. Gāmaṇicaṇḍajātaka. (257.) 309
[... content straddling page break has been moved to the page above ...] sā taṃ saritvā tasmiṃ sinehena sāmikassa gehe vasituṃ asakkontī ‘mātāpitaro passissāmīti'; jārassa gehe katipāhaṃ vasitvā mātāpitunnaṃ gehaṃ gacchati, tattha katipāhaṃ vasitvā puna jāraṃ saritvā ‘sāmikassa gehaṃ gamissāmīti'; puna jārass'; eva gehaṃ gacchati, tassā itthiyā rājūnaṃ atthibhāvaṃ ācikkhitvā 'sāmikass'; eva kira gehe vasituṃ sace noce vasatu 'taṃ rājā gaṇhāpeti jīvitaṃ te n'; atthi appamādaṃ kātuṃ vaṭṭatīti'; tassā kathehīti" āha. Navamaṃ sutvā "sā gaṇikā pubbe ekassa hatthato bhatiṃ gahetvā taṃ ajīrāpetvā aññassa hatthato na gaṇhāti, ten'; assā pubbe bahuṃ uppajji idāni pana attano dhammataṃ vissajjetvā ekassa hatthato gahitaṃ ajīrāpetvā va aññassa hatthato gaṇhāti, purimassa okāsaṃ akatvā pacchimassa karoti, ten'; assā bhati na uppajjati, na keci naṃ upasaṃkamanti, sace attano dhamme ṭhassati pubbe sadisā va bhavissati, attano dhamme ṭhātum assā kathehīti" āha.
Dasamaṃ sutvā "so gāmabhojako pubbe dhammena samena aṭṭaṃ vinicchini, tena manussānaṃ piyo ahosi manāpo, sampiyāyamānā c'; assa manussā bahupaṇṇākāraṃ āhariṃsu, tena abhirūpo dhanavā yasasampanno ahosi, idāni pana lañcavittako hutvā adhammena aṭṭaṃ vinicchinati, tena duggato kapaṇo paṇḍurogena abhibhūto, sace pubbe viya dhammena aṭṭaṃ vinicchinissati puna pubbe sadiso bhavissati, so rañño atthibhāvaṃ na jānāti, dhammena aṭṭaṃ vinicchinituṃ assa kathehīti āha. Iti so Gāmaṇicaṇḍo imāni ettakāni sāsānani ārocesi. Rājā attano paññāya sabbāni pi tāni sabbaññuBuddho viya vyākaritvā Gāmaṇicaṇḍassa bahuṃ dhanaṃ datvā tassa vasanagāmaṃ brahmadeyyaṃ katvā tass'; eva datvā uyyojesi.


[page 310]
310 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] So nagarā nikkhamitvā Bodhisattena dinnaṃ sāsanaṃ brāhmaṇamāṇavakānañ ca tāpasānañ ca nāgarājassa ca rukkhadevatāya ca ārocetvā tittirassa nisīdanaṭṭhānato nidhiṃ gahetvā migassa tiṇakhādanaṭṭhāne rukkhato bhamaramadhuṃ gahetvā rañño madhuṃ pesetvā sappassa vasanaṭṭhāne vammikaṃ bhindāpetvā nidhiṃ saṅgahetvā taruṇitthiyā ca gaṇikāya ca gāmabhojakassa ca rañño kathitaniyāmena sāsanaṃ ārocetvā mahantena yasena attano gāmaṃ gantvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Ādāsamukharājāpi dānādīni puññāni katvā jīvitāvasāne saggapadaṃ pūrento gato.
     Satthā "na bhikkhave Tathāgato idān'; eva mahāpañño pubbe pi mahāpañño yevā" 'ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne bahū sotāpannā sakadāgāmī anāgāmī arahantā ahesuṃ "Tadā Gāmaṇicaṇḍo Anando ahosi, Adāsamukharājā pana aham evā" 'ti. Gāmaṇicaṇḍajātakaṃ.

                      8. Mandhātujātaka.
     Yāvatā candimasūriyā ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So kira Sāvatthiyaṃ piṇḍāya caramāno ekaṃ alaṃkatapaṭiyattaṃ itthiṃ disvā ukkaṇṭhi. Atha naṃ bhikkhū dhammasabhaṃ ānetvā "ayaṃ bhante bhikkhu ukkaṇṭhito" ti Satthu dassesuṃ. Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ bhante" ti vutte "kadā tvaṃ bhikkhu agāraṃ ajjhāvasamāno taṇhaṃ pūretuṃ sakkhissasi,


[page 311]
8. Mandhātujātaka. (258.) 311
[... content straddling page break has been moved to the page above ...] kāmataṇhā hi nām'; esā samuddo viya duppūrā, porāṇā dvisahassadīpaparivāresu catūsu mahādīpesu cakkavattirājaṃ kāretvā manussaparihāren'; eva Cātummahārājikadevaloke rajjaṃ kārentā Tāvatiṃsadevaloke chattiṃsāya Sakkānañ ca vasanaṭṭhāne devarajjaṃ kāretvāpi attano kāmataṇhaṃ pūretuṃ asakkontā va kālam akaṃsu, tvaṃ pan'; etaṃ taṇhaṃ kadā pūretuṃ sakkhissasīti" vatvā atītaṃ āhari:
     Atīte paṭhamakappesu Mahāsammato nāma rājā ahosi, tassa putto Rojo nāma, tassa putto Vararojo nāma, tassa putto Kalyāṇo nāma, tassa putto Varakalyāṇo nāma, Varakālyānassa putto Uposatho nāma, Uposathassa putto Mandhātā nāma ahosi. So sattahi ratanehi catūhi iddhīhi samannāgato cakkavattirajjaṃ kāresi. Tassa vāmahatthaṃ sammiñjetvā dakkhiṇahatthena apphoṭhitakāle ākāsā dibbamegho viya jānuppamāṇaṃ sattaratanavassaṃ vassati, evarūpo acchariyamanusso ahosi. So caturāsītivassasahassāni kumārakīḷaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni cakkavattirajjaṃ kāresi, āyu pan'; assa asaṃkheyyaṃ ahosi. So ekadivasaṃ kāmataṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāram dassesi. Amaccā "kiṃ nu kho deva ukkaṇṭhito sīti" pucchiṃsu. "Mayhaṃ puññabale olokiyamāne idaṃ rajjaṃ kiṃ karissati, kataran nu kho ṭhānaṃ ramaṇīyan" ti. "Devaloko mahārājā" ti. So cakkaratanaṃ abbhukkiritvā saddhiṃ parisāya Cātummahārājikadevalokaṃ agamāsi.


[page 312]
312 IIIṬikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] Ath'; assa cattāro mahārājāno dibbamālāgandhahatthā devagaṇaparivutā paccuggamanaṃ katvā taṃ ādāya Cātummahārājikadevalokaṃ gantvā devarajjaṃ adaṃsu. Tassa sakaparisāya parivāritass'; eva tasmiṃ rajjaṃ kārentassa dīgho addhā vītivatto. So tatthāpi taṇhaṃ pūretuṃ asakkonto ukkaṇṭhitākāraṃ dassesi. Cattāro mahārājāno "kin nu kho mahārāja ukkaṇṭhito sīti" pucchiṃsu. "Imamhā devalokā kataraṃ ṭhānaṃ ramaṇīyan" ti. "Mayaṃ deva paresaṃ upaṭṭhākamanussasadisā, Tāvatiṃsadevaloko ramaṇīyo" ti. Mandhātā cakkaratanaṃ abbhukkiritvā attano parisāya parivuto tāvatiṃsābhimukho pāyāsi. Ath'; assa Sakko devarājā dibbamālāgandhahattho devagaṇaparivuto paccuggamanaṃ katvā hatthe gahetvā "ito ehi mahārājā" 'ti āha. Rañño devagaṇaparivutassa gamanakāle parināyakaratanaṃ cakkaratanaṃ ādāya saddhiṃ parisāya manussapathaṃ otaritvā attano nagaram eva pāvisi. Sakko Mandhātuṃ Tāvatiṃsabhavanaṃ netvā devatā dve koṭṭhāse katvā attano rajjaṃ majjhe bhinditvā adāsi. Tato paṭṭhāya dve rājāno rajjaṃ kāresuṃ. Evaṃ kāle gacchante Sakko saṭṭhiñ ca vassasatasahassāni tisso ca vassakoṭiyo āyuṃ khepetvā cavi, añño Sakko nibbatti, so pi devarajjaṃ kāretvā āyukkhayena cavi. Eten'; upāyena chattiṃsa Sakkā caviṃsu. Mandhātā pana manussaparihārena devarajjaṃ kāreti yeva. Tassa evaṃ kāle gacchante bhiyyosomattāya kāmataṇhā uppajji: so "kiṃ me upaḍḍharajjena, Sakkaṃ māretvā ekarajjam eva karissāmīti". Sakkaṃ māretuṃ nāma na sakkā. Taṇhā pan'; esā vipattimūlaṃ.
Ten'; assa āyusaṃkhāro parihāyi, jarā sarīraṃ parihari, manussasarīrañ ca nāma devaloke na bhijjati.


[page 313]
8. Mandhātujātaka. (258.) 313
[... content straddling page break has been moved to the page above ...] Atha so devalokā bhassitvā uyyāne otari. Uyyānapālo tassa āgatabhāvaṃ rājakule nivedesi, rājakulaṃ āgantvā uyyāne yeva sayanaṃ paññāpesi, rājā anuṭṭhānaseyyāya nipajji. Amaccā "deva tumhākaṃ parato kin ti kathemā" 'ti pucchiṃsu. "Mama parato tumhe imaṃ sāsanaṃ mahājanassa katheyyātha: Mandhātumahārājā dvisahassadīpaparivāresu catusu mahādīpesu cakkavattirajjaṃ kāretvā dīgharattaṃ Cātummahārājikesu rajjaṃ kāretvā chattiṃsāya Sakkānaṃ āyuparimāṇena devaloke rajjaṃ kāretvā va kālam akāsīti". So evaṃ vatvā kālaṃ katvā yathākammaṃ gato.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca:

  Ja_III,1.8(=258).1: Yāvatā candimasuriyā [pariharanti]
                    disā bhanti virocamānā
                    sabbe va dāsā Mandhātu
                    [ye] pāṇā paṭhavinissitā. || Ja_III:22 ||


  Ja_III,1.8(=258).2: Na kahāpaṇavassena titti kāmesu vijjati, (Dhp. p.34.)
                    appassādā dukhā kāmā iti viññāya paṇḍito || Ja_III:23 ||


  Ja_III,1.8(=258).3: Api dibbesu kāmesu ratiṃ so nādhigacchati,
                    taṇhakkhayarato hoti Sammāsambuddhasāvako ti. || Ja_III:24 ||


     Tattha yāvatā ti paricchedavacanaṃ, pariharantīti yattakena paricchedena Sineruṃ pariharanti, disā bhantīti dasasu disāsu bhāsanti, virocamānā ti ālokakaraṇatāya virocanasabhāvā, sabbe va dāsā Mandhātu ye pāṇā paṭhavinissitā ti ettake padese paṭhavinissitā pāṇā janapadavāsino manussā sabbe va te dāsā, mayaṃ rañño Mandhātussa ayirako no rājā Mandhātā ti evaṃ upagatattā bhujissāpi samānā dāsā yeva, na kahāpaṇavassenā 'ti tesaṃ dāsabhūtānaṃ manussānaṃ anuggahāya Mandhātā appoṭhetvā sattaratanavassaṃ vassāpeti,


[page 314]
314 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] taṃ idha kahāpaṇavassan ti vuttaṃ, titti kāmesū 'ti tenāpi kahāpaṇavassena vatthukāmakilesakāmesu{} titti nāma n'; atthi, evaṃ duppūrā esā taṇhā, appassādā dukhā kāmā ti supinakūpamattā{} kāmā{} appassādā parittasukhā, dukkham{} eva pan'; ettha bahutaraṃ, taṃ Dukkhakkhandhasutta-pariyāyena veditabbaṃ, iti viññāyā 'ti evaṃ jānitvā, dibbesū 'ti devatānaṃ paribhogesu rūpādīsu, ratiṃ so ti so vipassako bhikkhu dibbehi kāmehi nimantiyamāno pi tesu ratiṃ nādhigacchati āyasmā Samiddhi viya, taṇhakkhayarato ti nibbānarato, nibbānaṃ hi āgamma taṇhā khīyati, tasmā taṃ taṇhakkhayan ti vuccati, tattha rato hoti abhirato, sammāsambuddhasāvako ti Buddhassa savanante jāto bahussuto yogāvacarapuggalo.
     Evaṃ Satthā imaṃ desanaṃ āharitvā desetvā cattāri saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkhaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi aññe pana bahusotāpattiphalādīni pāpuṇiṃsu) "Tadā Mandhātumahārājā aham eva ahosin" ti.
Mandhātujātakam.

                      9. Tirīṭavacchajātaka.
     Na yimassā 'ti. Idaṃ Satthā Jetavane viharanto āyasmato {Ānandassa} Kosalarañño mātugāmānaṃ hatthato pañcasatāni rañño hatthato pañcasatānīti dussasahassapaṭilābhavatthuṃ ārabbha kathesi. Vatthuṃ heṭṭhā Dukanipāte Sigālajātake vitthāritam eva.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā nāmagahaṇadivase Tirīṭavacchakumāro ti katanāmo anupubbena vayappatto Takkasilāya sippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitunnaṃ kālakiriyāya saṃviggo nikkhamitvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāphalehi yāpento vāsaṃ kappesi.


[page 315]
9. Tirīṭavacchajātaka. (259.) 315
[... content straddling page break has been moved to the page above ...] Tasmiṃ tattha vasante Bārāṇasīrañño paccanto kuppi. So tattha gantvā yuddhaparājito maraṇabhayabhīto hatthikkhandhagato ekena passena palāyitvā araññe vicaranto pubbaṇhasamaye Tirīṭavacche phalāphalatthāya gate tassa assamapadaṃ pāvisi. So "tāpasānaṃ vasanaṭṭhānan" ti hatthito otaritvā vātātapakilanto pipāsito pānīyaghaṭaṃ olokento katthaci adisvā caṃkamanakoṭiyaṃ udapānaṃ addasa. Udakaṃ ussiñcanatthāya rajjughaṭaṃ adisvā pipāsaṃ sandhāretuṃ asakkonto hatthissa kucchiyaṃ baddhaṃ yottaṃ gahetvā hatthiṃ udapānataṭe ṭhapetvā tassa pāde yottaṃ bandhitvā yottena udapānaṃ otaritvā yotte apāpuṇante uttarasāṭakaṃ yottakoṭiyaṃ saṃghāṭetvā puna otaritvāpi na-ppahosi yeva. So aggapādehi udakaṃ phusitvā atipipāsito "pipāsaṃ vinodetvā maraṇam pi suma raṇan" ti udapāne patitvā yāvadatthaṃ pivitvā paccuttarituṃ asakkonto tatth'; eva aṭṭhāsi. Hatthī pi susikkhitattā aññattha agantvā rājānaṃ olokento tatth'; eva ṭhito. Bodhisatto sāyaṇhasamaye phalāphalaṃ āharitvā hatthiṃ disvā "rājā āgato bhavissati, vammitahatthi yeva pana paññāyati, kin nu kho kāraṇan" ti so hatthisamīpaṃ upasaṃkami. Hatthi pi tassa upasaṃkamanabhāvaṃ ñatvā ekamantaṃ aṭṭhāsi. Bodhisatto udapānataṭaṃ gantvā rājānaṃ disvā "mā bhāyi mahārājā" ti samassāsetvā nisseṇiṃ bandhitvā rājānaṃ uttāretvā kāyam assa sambāhitvā telena makkhetvā nahāpetvā phalāphalāni datvā hatthissa sannāhaṃ mocesi.


[page 316]
316 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] Rājā dvīhatīhaṃ vissamitvā Bodhisattassa attano santikaṃ āgamanatthāya paṭiññaṃ gahetvā pakkāmi. Rājabalaṃ nagarassa avidūre khandhāvāraṃ bandhitvā ṭhitaṃ rājānaṃ āgacchantaṃ disvā parivāresi. Bodhisatto pi māsaddhamāsaccayena Bārāṇasim patvā uyyāne vasitvā punadivase bhikkhaṃ caramāno rājadvāraṃ gato. Rājā mahāvātapānaṃ ugghāṭetvā rājaṅgaṇaṃ olokayamāno Bodhisattaṃ disvā sañjānitvā pāsādā oruyha vanditvā mahātale āropetvā samussitasetacchatte rājapallaṃke nisīdāpetvā attano paṭiyāditaṃ āhāraṃ bhojetvā sayam pi bhuñjitvā uyyānaṃ netvā tatth'; assa caṃkamanādiparivāriṃ vasanaṭṭhānaṃ kāretvā sabbe pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetva vanditvā pakkāmi. Tato paṭṭhāya Bodhisatto rājanivesane bhuñji. Mahāsakkārasammāno ahosi.
Taṃ asahamānā amaccā "evarūpaṃ sakkāraṃ eko yodho labhamāno kiṃ nāma kareyyā" 'ti vatvā uparājānaṃ upasaṃkamitvā "deva amhākaṃ rājā ekaṃ tāpasaṃ atimamāyati, kin nāma tena tasmiṃ diṭṭhaṃ, tumhe pi tāva raññā saddhiṃ mantethā" 'ti āhaṃsu. So "sādhū" 'ti sampaṭicchitvā amaccehi saddhiṃ rājānaṃ upasaṃkamitvā vanditvā paṭhamaṃ gātham āha:

  Ja_III,1.9(=259).1: Na-y-imassa vijjāmayam atthi kiñci
                    na bandhavo no pana te sahāyo,
                    atha kena vaṇṇena Tirīṭavaccho
                    tedaṇḍiko bhuñjati aggapiṇḍan ti. || Ja_III:25 ||


     Tattha nayimassa vijjāmayamatthi kiñcīti imassa tāpasassa vijjāmayaṃ kiñci kammaṃ n'; atthi, na bandhavo ti sutabandhavasippabandhavagottabandhavañātibandhavesu aññataro pi na hoti,


[page 317]
9. Tirīṭavacchajātaka. (259.) 317
[... content straddling page break has been moved to the page above ...] no pana te sahāyo ti sahapaṃsukīḷito sahāyako pi te na hoti, kena vaṇṇenā 'ti kena kāraṇena, Tirīṭavaccho ti tassa nāmaṃ, tedaṇḍiko ti kuṇḍikaṃ ṭhapanatthāya tidaṇḍaṃ gahetvā caranto, aggapiṇḍan ti rasasampannaṃ rājārahaṃ aggabhojanaṃ.
     Taṃ sutvā rājā puttaṃ āmantetvā "tāta mama paccantaṃ gantvā yuddhaparājitassa dvīhatīhaṃ anāgatabhāvaṃ sarasīti" vatvā "sarāmīti" vutte "tadā mayā imaṃ nissāya jīvitaṃ laddhan" ti sabbaṃ taṃ pavattiṃ ācikkhitvā "tāta mama jīvitadāyake mama santikaṃ āgate rajjaṃ dadanto pi ahaṃ n'; eva etena kataguṇānurūpaṃ kātuṃ sakkomīti" vatvā itarā dve gāthā avoca:

  Ja_III,1.9(=259).2: Āpāsu me yuddhaparājitassa
                    ekassa katvā vivanasmi ghore
                    pasārayi kicchagatassa pāṇim,
                    ten'; ūdatāriṃ dukhasampareto. || Ja_III:26 ||


  Ja_III,1.9(=259).3: Etassa kiccena idhānupatto
                    Vesāyino visayā jīvaloke,
                    lābhāraho tāta Tirīṭavaccho,
                    deth'; assa bhogaṃ yajatañ ca yaññan ti. || Ja_III:27 ||


     Tattha āpāsū 'ti āpadāsu, ekassā 'ti adutiyassa, katvā ti anukampaṃ karitvā pemaṃ uppādetvā, vivanasmin ti pānīyarahite araññe, ghore ti dāruṇe, pasārayī kicchagatassa pāṇin ti nisseṇiṃ bandhitvā kūpaṃ otāretvā dukkhagatassa mayhaṃ uttāraṇatthāya viriyapaṭisaṃyuttaṃ hatthaṃ pasāresi, tenūdatāriṃ dukhasampareto ti tena kāraṇen'; amhi dukkhaparivārito pi tamhā kūpā utiṇṇo, etassa kiccena idhānupatto ti ahaṃ etassa tāpasassa kiccena etena katassa kiccassānubhāvena idha anuppatto,


[page 318]
318 III. Tikanipāta. 1. Saṃkappavagga. (26.)
[... content straddling page break has been moved to the page above ...] Vesāyino visayā ti Vesāyi vuccati Yamo tassa visayā, {Jīvaloke} ti manussaloke, ahaṃ hi imasmiṃ jīvaloke ṭhito Yamavisayaṃ maccuvisayaṃ paralokaṃ gato nāma ahosiṃ, so 'mhi etassa kāraṇā tato puna idhāgato ti vuttaṃ hoti, lābhāraho ti lābhāraho, catupaccayalābhassa anucchaviko, dethassa bhogan ti etena paribhuñjitabbaṃ catupaccayaṃ sabbaṃ samaṇaparikkhārasaṃkhātaṃ bhogaṃ etassa detha, yajatañ ca yaññan ti tvañ ca amaccā ca nāgarā cā 'ti sabbe pi tumhe etassa bhogaṃ detha yaññañ ca yajatha, tassa hi diyyamāno deyyadhammo tena bhuñjitattā bhogo hoti itaresaṃ dānayaññattā yaññaṃ, tenāha: deth'; assa bhogaṃ yajatañ ca yaññan ti.
     Evaṃ raññā gaganatale candaṃ uṭṭhapentena viya Bodhisattassa guṇe pakāsite tassa guṇo sabbatthakam eva pākaṭo jāto, atirekataro tassa lābhasakkāro udapādi. Tato paṭṭhāya ca uparājā vā amaccā vā añño vā koci kiñci rājānaṃ vattuṃ na visahi. Rājā Bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi. Bodhisatto abhiññā ca samāpattiyo ca uppādetvā Brahmalokaparāyano ahosi.
     Satthā "porāṇakapaṇḍitāpi upakāravasen'; eva kariṃsū" 'ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, tāpaso pana aham evā" 'ti. Tirīṭavacchajātakaṃ.

                      10. Dūtajātaka.
     Yassatthā dūram āyantīti. Idaṃ Satthā Jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Vatthuṃ Navanipāte Kākajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā "na kho bhikkhu idān'; eva pubbe pi lolo,


[page 319]
10. Dūtajātaka. (260.) 319
[... content straddling page break has been moved to the page above ...] lolyakāraṇen'; eva pana asinā sīsacchedanaṃ labhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa putto hutvā vayappatto Takkasilāyaṃ sippāni uggahetvā pitu accayena rajje patiṭṭhāya bhojanasuddhiko ahosi, ten'; assa Bhojanasuddhikarājā tv-eva nāmaṃ jātaṃ. So kira tathārūpena vidhānena bhattaṃ bhuñjati yathāssa ekissā bhattapātiyā satasahassaṃ vayaṃ gacchati, bhuñjanto pana antogehe na bhuñjati, attano pana bhojanavidhānaṃ olokentaṃ mahājanaṃ puññaṃ kāretukāmatāya rājadvāre ratanamaṇḍapaṃ kāretvā bhojanavelāya taṃ alaṃkārāpetvā kañcanamaye samussitasetacchatte rājapallaṃke nisīditvā khattiyakaññāhi parivuto satasahassagghanikāya suvaṇṇapātiyā satarasabhojanaṃ bhuñjati. Ath'; eko lolamanusso tassa bhojanavidhānaṃ oloketvā taṃ bhojanaṃ bhuñjitukāmo hutvā pipāsaṃ sandhāretuṃ asakkonto "atth'; esa upāyo" ti gālhaṃ nivāsetvā hatthe ukkhipitvā "bho ahaṃ dūto dūto" ti uccāsaddaṃ karonto rājānaṃ upasaṃkami, tena ca samayena tasmiṃ janapade "dūto smīti" vadantaṃ na vārenti, tasmā mahājano dvidhā bhijjitvā okāsaṃ adāsi. So vegena gantvā rañño pātito ekaṃ bhattapiṇḍaṃ gahetvā mukhe pakkhipi. Ath'; "assa sīsaṃ chindissāmīti" asigāho asiṃ abbāhesi. Rājā "mā paharīti" vāreti, "mā bhāyi, bhuñjassū" 'ti. Hatthaṃ dhovitvā nisīdi.


[page 320]
320 III. Tikanipāta. 1. Saṃkappavagga. (26.)
Bhojanapariyosāne c'; assa attano pivanapānīyam eva tambūlañ ca dāpetvā "bho purisa, tvaṃ ‘dūto 'mhīti'; vadasi, kassa dūto sīti" pucchi. "Mahārāja ahaṃ taṇhāya dūto udaradūto, taṇhā maṃ āṇāpetvā ‘tvaṃ gācchāhīti'; dūtaṃ katvā pesesīti" vatvā purimā dve gāthā avoca:

  Ja_III,1.10(=260).1: Yass'; atthā dūram āyanti amittam api yācituṃ
                    tass'; ūdarass'; ahaṃ dūto, mā me kujjhi rathesabha. || Ja_III:28 ||


  Ja_III,1.10(=260).2: Yassa divā ca ratto ca vasam āyanti māṇavā
                    tass'; ūdarass'; ahaṃ dūto, mā me kujjhi rathesabhā 'ti. || Ja_III:29 ||


     Tattha yassatthā dūramāyantīti yassa atthāya ime sattā taṇhāvasikā hutvā dūram pi gacchanti, rathesabhā ti rathayodhajeṭṭhaka.
     Rājā tassa vacanaṃ sutvā "saccaṃ etaṃ, ime sattā udaradūtā, taṇhāvasena vicaranti taṇhā ca ime satte vicāreti, yāva manāpañ ca vata iminā kathitan" ti tassa purisassa tussitvā tatiyaṃ gātham āha:

  Ja_III,1.10(=260).3: Dadāmi te brāhmaṇa rohiṇīnaṃ
                    gavaṃ sahassaṃ saha puṅgavena,
                    dūto hi dūtassa kathaṃ na dajjā,
                    mayam pi tass'; eva bhavāma dūtā ti. || Ja_III:30 ||


     Tattha brāhmaṇā 'ti ālapanamattam etaṃ, rohiṇīnan ti rattavaṇṇānaṃ, saha puṅgavenā 'ti yūthaparināyakena upaddavarakkhakena vasabhena saddhiṃ, mayampīti ahañ ca avasesā ca sabbe sattā tass'; eva udarassa dūtā bhavāma, tasmā ahaṃ udaradūto samāno udaradūtassa tuyhaṃ kasmā na dajjan ti.
     Evañ ca pana vatvā "iminā vata mahāpurisena sutacittakatāya apubbaṃ kāraṇaṃ sāvito ti tuṭṭhacitto tassa mahantaṃ yasaṃ adāsi.


[page 321]
1. Padumajātaka. (261.) 321
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi bahū sotāpannādayo ahesuṃ) "Tadā lolapuriso etarahi lolabhikkhu, Bhojanasuddhirājā pana aham evā" 'ti. Dūtajātakaṃ. Saṃkappavaggo paṭhamo.

2. KOSIYAVAGGA.

                      1. Padumajātaka.
     Yathā kesā ca massu cā 'ti. Idaṃ Satthā Jetavane viharanto Ānandabodhimhi mālāpūjakārake bhikkhū ārabbha kathesi. Vatthuṃ Kāliṅgabodhijātake āvibhavissati. So pana Ānandattherena ropitattā Ānandabodhīti jāto. Therena hi Jetavanadvārakoṭṭhake bodhissa ropitabhāvo sakala-Jambudīpaṃ patthari. Ath'; ekacce janapadavāsino bhikkhū "Ānandabodhimhi mālāpūjaṃ karissāmā" 'ti Jetavanaṃ āgantvā Satthāraṃ vanditvā punadivase Sāvatthiṃ pavisitvā uppalavīthiṃ gantvā mālaṃ alabhitvā āgantvā Ānandattherassa ārocesuṃ: "āvuso mayaṃ bodhimhi mālāpūjaṃ karissāmā 'ti uppalavīthiṃ gantvā ekamālam pi na labhimhā" 'ti. Thero "ahaṃ vo āvuso āharissāmīti" uppalavīthiṃ gantvā bahū nīluppalakalāpe ukkhipāpetvā āgamma tesaṃ dāpesi. Te tāni gahetvā bodhipūjaṃ kariṃsu. Taṃ pavattiṃ ñatvā dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ: "āvuso jānapadā bhikkhū appapuññā uppalavīthiṃ gantvā mālaṃ na labhiṃsu, thero pana gantvā va āharāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva vattucchekā kathākusalamālaṃ labhanti,


[page 322]
322 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] pubbe pi labhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhiputto ahosi. Antonagare va ekasmiṃ sare padumāni pupphanti. Eko chinnanāso puriso saraṃ rakkhati. Ath'; ekadivasaṃ Bārāṇasiyaṃ ussave ghuṭṭhe mālaṃ pilandhitvā ussavaṃ kīḷitukāmā tayo seṭṭhiputtā "nāsacchinnassa abhūtena vaṇṇaṃ vatvā māle yācissāmā" 'ti tassa padumāni bhañjanakāle sarantikaṃ gantvā ekamantaṃ aṭṭhaṃsu. Tesu eko taṃ āmantetvā paṭhamaṃ gātham āha:

  Ja_III,2.1(=261).1: Yathā kesā ca massu ca chinnaṃ chinnaṃ virūhati
                    evaṃ rūhati te nāsā, padumaṃ dehi yācito ti. || Ja_III:31 ||


     So tassa kujjhitvā na padumaṃ adāsi. Ath'; assa dutiyo dutiyaṃ gātham āha:

  Ja_III,2.1(=261).2: Yathā sāradikaṃ bījaṃ khette vuttaṃ virūhati
                    evaṃ rūhatu te nāsā, padumaṃ dehi yācito ti. || Ja_III:32 ||


     Tattha sāradikan ti saradasamaye gahetvā nikkhittaṃ sārasampannaṃ bījaṃ.
     So tassa kujjhitvā na padumaṃ adāsi. Ath'; assa tatiyo tatiyaṃ gātham āha:

  Ja_III,2.1(=261).3: Ubho pi palapante te ‘api padumāni dassati',
                    vajju vā te na vā vajju n'; atthi nāsāya rūhanā,
                    dehi samma padumāni amhehi pi yācito ti. || Ja_III:33 ||


     Tattha ubho pi palapante ti ete dve pi musā vadanti, api padumānīti api nāma no padumāni dassatīti cintetvā evaṃ vadanti, vajju vā te na vā vajjū 'ti tava nāsā rūhatū 'ti evaṃ vadeyyuṃ vā na vadeyyuṃ etesaṃ vacanaṃ nāma appamāṇaṃ,


[page 323]
1. Padumajātaka. (261.) 323
[... content straddling page break has been moved to the page above ...] sabbatthāpi n'; atthi nāsāya virūhanā, ahaṃ pana te nāsaṃ paṭicca na kiñci vadāmi, kevalaṃ yācāmi tassa dehi samma padumāni yācito ti.
     Taṃ sutvā padumasaragopako "imehi dvīhi musāvādo kato, tumhehi sabhāvo kathito, tumhākaṃ anucchavikāni padumānīti" mahantaṃ padumakalāpaṃ ādāya tassa datvā attano padumasaram eva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samadhānesi:
"Tadā padumalābhī seṭṭhiputto aham eva ahosin" ti. Padumajātakaṃ.

                      2. Mudupāṇijātaka.
     Paṇi ce muduko cassā 'ti. Idaṃ Satthā Jetane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Taṃ hi Satthā dhammasabhaṃ ānītaṃ "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "bhikkhu itthiyo nām'; etā kilesavasena gamanato arakkhiyā, porāṇakapaṇḍitāpi attano dhītaraṃ rakkhituṃ nāsakkhiṃsu, pitaraṃ hatthe gahetvā ṭhitā va pitaraṃ ajānāpetvā kilesavasena purisena saddhiṃ palāyīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto Takkasilāya sippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So dhītarañ ca bhāgineyyañ ca dve pi antonivesane posento ekadivasaṃ amaccehi saddhiṃ nisinno "mam'; accayena mayhaṃ bhāgineyyo rājā bhavissati,


[page 324]
324 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] dhītā me tass'; eva aggamahesī bhavissatīti" vatvā aparabhāge tesaṃ vayappattakāle puna amaccehi saddhiṃ nisinno "mayhaṃ bhāgineyyassa aññassa dhītaraṃ ānessāma, mayhaṃ dhītaram pi aññasmiṃ rājakule dassāma, evaṃ no ñātakā bahū bhavissantīti" āha. Amaccā sampaṭicchiṃsu. Atha rājā bhāgineyyassa bahigehaṃ dāpesi antopavesanaṃ nivāresi. Te pana aññamaññaṃ paṭibaddhacittā ahesuṃ. Kumāro "kena nu kho upāyena rājadhītaraṃ bahi nīharāpeyyan" ti cintento "atthi upāyo" ti dhātiyā lañcaṃ datvā "kiṃ ayyaputta kattaban" ti vutte "amma kathan nu kho rājadhītaraṃ bahi kātuṃ okāsaṃ labheyyāmā" ti āha.
"Rājadhītāya saddhiṃ kathetvā jānissāmīti". "Sādhu ammā" 'ti. Sā gantvā "ehi amma, sīse te ūkā gaṇhissāmīti" taṃ nīcapīṭhake nisīdāpetvā sayaṃ ucce nisīditvā tassā sīsaṃ attano ūrūsu ṭhapetvā ūkā gaṇhamānā rājadhītāya sīsaṃ nakhena vijjhi. Rājadhītā "nāyaṃ attano nakhena vijjhati, pitucchāputtassa me kumārassa nakhena vijjhatīti" ñatvā "amma tvaṃ kumārassa santikaṃ agamāsīti" pucchi. "Āma ammā" 'ti. "Kin te na sāsanaṃ kathitan" ti. "Tava bahikaraṇūpāyaṃ pucchati ammā" 'ti. Rājadhītā "paṇḍito honto jānissatīti" paṭhamaṃ gāthaṃ vatvā "amma imaṃ uggahetvā kumārassa kathehīti" āha:

  Ja_III,2.2(=262).1: Pāṇi ce muduko c'; assa nāgo c'; assa sukārito
                    andhakāro ca vasseyya atha nūna tadā siyā ti. || Ja_III:34 ||


     Sā taṃ uggahetvā kumārassa santikaṃ gantvā "amma rājadhītā kim āhā" 'ti vutte "aññaṃ kiñci avatvā imaṃ gāthaṃ pahiṇīti" taṃ gāthaṃ udāhāsi.


[page 325]
2. Mudupāṇijātaka. (262.) 325
[... content straddling page break has been moved to the page above ...] Kumāro tass'; atthaṃ ñatvā "gaccha ammā" 'ti taṃ uyyojesi.
     Gāthāy'; attho: sace te ekassa cullūpaṭṭhākassa mama hattho viya mudu assa yadi ca te ānañjakāraṇaṃ sukārito eko hatthi assa yadi ca taṃ divasaṃ caturaṅgasamannāgato viya bahulo andhakāro assa devo ca vasseyya atha nūna tadā siyā ti tādise kāle ime cattāro paccaye āgamma ekaṃsena te manorathassa matthakagamanaṃ siyā ti.
     Kumāro etam atthaṃ tattato ñatvā ekaṃ abhirūpaṃ muduhatthaṃ cullūpaṭṭhākaṃ sajjaṃ katvā maṅgalahatthigopakassa lañcaṃ datvā hatthiṃ ānañjakāraṇaṃ kāretvā kālaṃ āgamento acchi. Ath'; ekasmiṃ kāḷapakkhuposathadivase majjhimayāmasamanantare ghanakāḷamegho vassi. So "ayaṃ dāni rājadhītāya vuttadivaso" ti vāraṇaṃ abhirūhitvā muduhatthakaṃ cullūpaṭṭhākaṃ hatthipiṭṭhe nisīdāpetvā gantvā rājanivesanassa ākāsaṅgaṇābhimukhe ṭhāne hatthiṃ mahābhittiyaṃ alliyāpetvā vātapānasamīpe temento aṭṭhāsi. Rājāpi dhītaraṃ rakkhanto aññattha sayituṃ na deti, attano santike cullasayane sayāpeti. Sāpi "ajja kumāro āgamissatīti" ñatvā niddaṃ anokkamitvā va nipannā "tāta nahāyitukām'; amhīti" āha. Rājā "ehi ammā" 'ti taṃ hatthe gahetvā vātapānasamīpaṃ netvā "nahāhi ammā" 'ti ukkhipitvā vātapānassa bāhirapadumake ṭhapetvā ekasmiṃ hatthe gahetvā aṭṭhāsi.
Sā nahāyamānā va kumārassa hatthaṃ pasāresi. So tassā hatthato ābharaṇāni omuñcitvā upaṭṭhākassa hatthe pilandhāpetvā taṃ ukkhipitvā rājadhītaraṃ nissāya padumake ṭhapesi.


[page 326]
326 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Sā tassa hatthaṃ gahetvā pitu hatthe ṭhapesi. So tassa hatthaṃ gahetvā dhītu hatthaṃ muñci. Sā itarasmāpi hatthā ābharaṇāni omuñcitvā tassa dutiyahatthe pilandhāpetvā pitu hatthe ṭhapetvā kumārena saddhiṃ agamāsi. Rājā "dhītā yeva me" ti saññāya taṃ dārakaṃ nahānapariyosāne sirigabbhe sayāpetvā dvāraṃ pidhāya lañchetvā ārakkhaṃ datvā attano sayanaṃ gantvā nipajji. So pabhātāya rattiyā dvāraṃ vivaritvā taṃ dārakaṃ disvā "kiṃ etan" ti pucchi.
So tassā kumārena saddhiṃ gatabhāvaṃ kathesi. Rājā vippaṭisārī hutvā "hatthe gahetvā carantenāpi mātugāmaṃ rakkhituṃ na sakkā, evaṃ arakkhiyā nām'; itthiyo" ti cintetvā itare dve gāthā avoca:

  Ja_III,2.2(=262).2: Analā mudusambhāsā duppūrā tā nadīsamā,
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_III:35 ||


  Ja_III,2.2(=262).3: Yaṃ etā upasevanti chandasā vā dhanena vā
                    jātavedo va saṇṭhānaṃ khippaṃ anuḍahanti nan ti. || Ja_III:36 ||


     Tattha analā mudusambhāsā ti muduvacanenāpi asakkuṇeyyā, n'; eva sakkā saṇhavācāya saṃgaṇhitun ti attho, purisehi vā etāsaṃ na alan ti analā, mudusambhāsā ti hadaye thaddhāpi sambhāsā va mudu etāsan ti mudusambhāsā, duppūra tā nādīsamā ti gathā nadī āgatāgatassa udakassa sandanato udakena duppūrā evaṃ anubhūtehi methunādīhi aparitussanato duppārā, tena vuttaṃ: tiṇṇaṃ bhikkhave dhammānaṃ attitto appaṭivāno kālaṃ karoti, katamesaṃ tiṇṇaṃ methunadhammānaṃ, samāpattiyā ca vijāyanassa alaṃkārassa cā 'ti imesaṃ kho bhikkhave tiṇṇaṃ dhammānaṃ atitto appaṭivāno mātugāmo kālaṃ karotīti, sīdantīti aṭṭhasu mahānirayesu soḷasasu ca ussadesu nimujjanti, nan ti nipātamattaṃ,


[page 327]
2. Mudupāṇijātaka. (262.) 327
[... content straddling page break has been moved to the page above ...] viditvānā ti evaṃ jānitvā, ārakā parivajjaye ti tā itthiyo methunadhammādīhi atittā kālaṃ katvā etesu nirayesu sīdanti, etā evaṃ attanā sīdamānā kass'; aññassa sukhāya bhavissantīti evaṃ ñatvā paṇḍito puriso dūrato eva tā vajjeyyā ti dīpeti, chandasā vā dhanena vā ti attano vā chandena ruciyā pemena gativasena laddhadhanena vā yaṃ purisaṃ etā itthiyo upasevanti bhajanti, jātavedo ti aggi, so hi jātamatto va vediyati vidito pākaṭo hotīti jātavedo, so yathā attano ṭhānaṃ {kāraṇaṃ} okāsaṃ vā anudahati evam eva tāpi yaṃ upasevanti taṃ purisaṃ dhanayasasīlapaññāsamannāgatam pi tesaṃ sabbadhanādīnaṃ vināsanato paripuṇṇatāya sampattiyā abhāvuppattiṃ kurumānā khippaṃ anudahanti jhāpenti, vuttam pi c'; etaṃ:
          Balavanto dubbalā honti thāmavanto pi hāyare
          cakkhumā andhitā honti mātugāmavasaṃ gatā.
          Guṇavanto nigguṇā honti paññavanto pi hāyare
          pamattā bandhane senti mātugāmavasaṃ gatā.
          Ajjhesanaṃ tapaṃ sīlaṃ saccaṃ cāgaṃ satiṃ matiṃ
          acchindanti pamattassa panthadūbhī va takkarā.
          Yasaṃ kittiṃ dhitiṃ sūraṃ bāhusaccaṃ pajānanaṃ
          khepayanti pamattassa kaṭṭhapuñjaṃ vā pāvako ti.
     Evaṃ vatvā Mahāsatto "bhāgineyyo pi mayā posetabbo" ti mahantena yasasakkārena dhītaraṃ tass'; eva datvā taṃ oparajje patiṭṭhāpesi. So mātulassa accayena rajje patiṭṭhahi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā rājā aham eva ahosin" ti. Mudupāṇijātakaṃ.


[page 328]
328 III. Tikanipāta. 2. Kosiyavagga. (27.)

                      3. Cullapalobhanajātaka.
     Abhijjamāne vārismiṃ ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitam eva ārabbha kathesi. Taṃ hi Satthā dhammasabhaṃ ānītaṃ "saccaṃ kira tvaṃ ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "itthiyo nām'; etā porāṇake suddhasatte pi saṃkilesesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatto rājā pana aputto hutvā attano itthiyo "puttapatthanaṃ karothā" 'ti āha. Tā putte patthenti. Evaṃ addhāne gate Bodhisatto Brahmalokā cavitvā aggamahesiyā kucchimhi nibbatti. Taṃ jātamattaṃ nahāpetvā thaññaṃ pāyanatthāya dhātiyā adaṃsu.
So pi pāyamāno rodati. Atha naṃ aññissā adaṃsu. Mātugāmahatthagato n'; eva tuṇhī hoti. Atha naṃ ekassa pādamūlikassa adaṃsu. Tena gahitamatto tuṇhī ahosi. Tato paṭṭhāya purisā taṃ gahetvā caranti. Thaññaṃ pāyantā duhitvā vā pāyenti sāṇiantarena vā thanaṃ mukhe ṭhapenti.
Tassa aparāparaṃ vaddhamānassāpi mātugāmaṃ dassetuṃ nāma na sakkā, ten'; assa rājā visuṃ ñeva nisajjādiṭṭhānāni ca jhānāgārañ ca kāresi. So tassa soḷasavassakāle cintesi:
"mayhaṃ añño putto n'; atthi, ayaṃ kāme na paribhuñjati, rajjam pi na icchissati, dulladdho vata me putto" ti. Atha naṃ ekā naccagītavāditakusalā purise paricaritvā attano vase kātuṃ paṭibalā taruṇā nāṭakitthī upasaṃkamitvā "deva kin nu cintesīti" āha. Rājā taṃ kāraṇaṃ acikkhi. "Hotu deva,


[page 329]
3. Cullapalobhanajātaka. (263.) 329
[... content straddling page break has been moved to the page above ...] ahaṃ taṃ palobhetvā kāmarasaṃ jānāpessāmīti". "Sace me puttaṃ anitthigandhakumāraṃ palobhetuṃ sakkhissasi so rājā bhavissati tvaṃ aggamahesīti". Sā "mayhaṃ so deva bhāro, tumhe mā cintethā" 'ti vatvā ārakkhamanusse upasaṃkamitvā āha: "ahaṃ paccūsasamaye āgantvā ayyaputtassa sayanaṭṭhāne bahijjhānāgāre ṭhatvā gāyissāmi, sace kujjhati mayhaṃ katheyyātha, ahaṃ apagacchissāmi, sace suṇāti vaṇṇaṃ me katheyyāthā" 'ti. Te "sādhū" ti sampaṭicchiṃsu. Sāpi paccūsakāle tasmiṃ padese ṭhatvā tantissarena gītassaraṃ gītassarena tantissaraṃ anatikkamitvā madhurena sarena gāyi. Kumāro suṇanto va nipajji, punadivase ca āsanne ṭhatvā gāyituṃ āṇāpesi, punadivase jhānāgāre ṭhatvā gāyituṃ āṇāpesi, punadivase attano samīpe ṭhatvā ti evaṃ anukkamena taṇhaṃ uppādetvā lokadhammaṃ sevitvā kāmarasaṃ ñatvā "mātugāmaṃ nāma aññesaṃ na dassāmīti" asiṃ gahetvā antaravīthiṃ otaritvā purise anubandhanto carati. Atha naṃ rājā gāhāpetvā tāya kumārikāya saddhiṃ nagarā nīharāpesi. Ubho pi araññaṃ pavisitvā Adhogaṅgaṃ gantvā ekasmiṃ passe Gaṅgaṃ ekasmiṃ samuddaṃ katvā ubhinnaṃ antare assamapadaṃ māpetvā vāsaṃ kappayiṃsu. Kumārikā paṇṇasālāya nisīditvā kandamūlādīni pacati, Bodhisatto araññato phalāphalaṃ āharati.
Ath'; ekadivasaṃ tasmiṃ phalāphalatthāya gate samuddadīpakā eko tāpaso bhikkhācāratthāya ākāsena gacchanto dhūmaṃ disvā assamapade otari. Atha naṃ sā "nisīda yāva paccatīti" nisīdāpetvā itthikuttena palobhetvā jhānā cāvetvā brahmacariyam assa antaradhāpesi. So pakkhacchinnakāko viya hutvā taṃ jahituṃ asakkonto sabbadivasaṃ tatth'; eva ṭhatvā Bodhisattaṃ āgacchantaṃ disvā vegena samuddābhimukho palāyi.


[page 330]
330 II. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Atha naṃ so "paccāmitto bhavissatīti" asiṃ abbāhetvā anubandhi. Tāpaso uppatanākāraṃ dassetvā samudde pati.
Bodhisatto "esa tāpaso ākāsena āgato bhavissati, jhānassa parihīnattā samudde patito, mayā dāni 'ssa avassayena bhavituṃ vaṭṭatīti" cintetvā velante ṭhatvā imā gāthā avoca:

  Ja_III,2.3(=263).1: Abhijjamāne vārismiṃ sayaṃ āgamma iddhiyā
                    missībhāv'; itthiyā gantvā saṃsīdasi mahaṇṇave. || Ja_III:37 ||


  Ja_III,2.3(=263).2: Āvaṭṭanī mahāmāyā brahmacariyavikopanā
                    sīdanti, naṃ viditvāna ārakā parivajjaye. || Ja_III:38 ||


  Ja_III,2.3(=263).3: Yaṃ etā upasevanti chandasā vā dhanena vā
                    jātavedo va saṇṭhānaṃ khippaṃ anudahanti nan ti. || Ja_III:39 ||


     Tattha abhijjamāne vārismin ti imasmiṃ udake acalamāne akampamāne udakaṃ anāmasitvā sayaṃ ākāsen'; eva iddhiyā āgantvā, missībhāvitthiyā ti lokadhammavasena itthiyā saddhiṃ missībhāvaṃ, āvaṭṭanī mahāmāyā ti itthiyo nām'; etā kāmāvaṭṭena āvaṭṭanato āvaṭṭanī anantāhi itthimāyāhi samannāgatattā mahāmāyā nāma, vuttaṃ h'; etaṃ:
     Māyā c'; etā marīcī ca soko rogo c'; upaddavo
     kharā ca bandhanā c'; etā maccupāso guhāsayo,
     tāsu yo vissase poso so naresu narādhamo ti, brahmacariyavikopanā ti seṭṭhacariyassa methunaviratibrahmacariyassa vikopanā, sīdantīti itthiyo nām'; etā isīnaṃ brahmacariyavikopanena apāyesu sīdanti, sesaṃ purimanayen'; eva yojetabbaṃ.
     Etaṃ pana Bodhisattassa vacanaṃ sutvā tāpaso samuddamajjhe ṭhito va naṭṭhaṃ jhānaṃ puna uppādetvā ākāsena attano vasanaṭṭhānam eva gato. Bodhisatto cintesi: "ayaṃ tāpaso evaṃbhāriko simbalitūlaṃ viya ākāsena gato, mayāpi iminā viya jhānaṃ uppādetvā ākāsena carituṃ vaṭṭatīti"


[page 331]
4Ṃahāpanādajātaka. (264.) 331
[... content straddling page break has been moved to the page above ...] so assamaṃ gantvā taṃ itthiṃ manussapathaṃ netvā "gaccha tvan" ti uyyojetvā araññaṃ pavisitvā manuññe bhūmibhāge assamaṃ māpetvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā Brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakam samodhānesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā anitthigandhakumāro aham eva ahosin" ti. Cullapalobhanajātakaṃ.

                      4. Mahāpanādajātaka.
     Panādo nāma so rājā ti. Idaṃ Satthā Gaṅgātīre nisinno Bhaddajitherassa ānubhāvaṃ ārabbha kathesi. Ekasmiṃ hi samaye Satthā Sāvatthiyaṃ vassaṃ vasitvā "Bhaddajikumārassa saṃgahaṃ karissāmīti" bhikkhusaṃghaparivuto cārikaṃ caramāno Bhaddiyanagaraṃ patvā Jātiyāvane tayo māse vasi kumārassa ñāṇaparipākaṃ āgamayamāno. Bhaddajikumāro mahāyaso asītikoṭivibhavassa Bhaddiyaseṭṭhino ekaputtako, tassa tiṇṇaṃ utūnaṃ tayo pāsādā ahesuṃ, ekekasmiṃ cattāro māse vasati, ekasmiṃ vasitvā nāṭakaparivuto mahantena yasena aññaṃ pāsādaṃ gacchati. Tasmiṃ khaṇe "kumārassa yasaṃ passissāmā" 'ti sakalanagaraṃ saṃkhubhi, pāsādantare cakkāticakkāni mañcātimañcāni bandhanti. Satthā tayo māse vasitvā "mayaṃ gacchāmā" 'ti nagaravāsīnaṃ ārocesi. Nāgarā "bhante sve gamissathā" 'ti Satthāraṃ nimantetvā dutiyadivase Buddha-pamukhassa saṃghassa mahādānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā alaṃkaritvā āsanāni paññāpetvā kālaṃ ārocesuṃ.
Satthā bhikkhusaṃghaparivuto tattha gantvā nisīdi. Manussā mahādānaṃ adaṃsu. Satthā niṭṭhitabhattakicco madhurassarena anumodanaṃ ārabhi. Tasmiṃ khaṇe Bhaddajikumāro pāsādato pāsādaṃ gacchati.


[page 332]
332 III. Tikanipāta. 2. Kusiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Tassa sampattidassanatthāya taṃ divasaṃ koci na agamāsi, attano manussā parivāresuṃ. So manusse pucchi: "aññasmiṃ kāle mayi pāsādato pāsādaṃ gacchante sakalanagaraṃ saṃkhubhati, cakkāticakkāni mañcātimañcāni bandhanti, ajja pana ṭhapetvā mayhaṃ manusse añño koci n'; atthi, kin nu kho kāraṇan" ti. "Sāmi, Sammāsambuddho imaṃ nagaraṃ upanissāya tayo māse vasitvā ajja gacchissati, so bhattakiccaṃ niṭṭhapetvā mahājanassa dhammaṃ deseti, sakalanagaravāsino tassa dhammakathaṃ suṇantīti". So "tena hi etha, mayam pi suṇissāmā" 'ti sabbābharaṇapatimaṇḍito mahantena parivārena upasaṃkamitvā parisapariyante ṭhito dhammaṃ suṇanto sabbakilese khepetvā aggaphalaṃ arahattaṃ pāpuṇi. Satthā Bhaddiyaseṭṭhiṃ āmantetvā "mahāseṭṭhi, putto te alaṃkatapaṭiyatto va dhammakathaṃ suṇanto arahatte patiṭṭhito, ten'; assa ajj'; eva pabbajituṃ vā vaṭṭati parinibbāyituṃ vā" ti āha.
"Bhante, mayhaṃ puttassa parinibbānena kiccaṃ n'; atthi, pabbājetha naṃ, pabbājetvā ca pana naṃ gahetvā sve amhākaṃ gehaṃ upasaṃkamathā" 'ti. Bhagavā nimantanaṃ adhivāsetvā kulaputtaṃ ādāya vihāraṃ gantvā pabbājetvā upasampadaṃ dāpesi. Tassa mātāpitaro sattāhaṃ mahāsakkāraṃ kariṃsu. Satthā sattāhaṃ vasitvā kulaputtaṃ ādāya cārikaṃ caranto Koṭigāmaṃ pāpuṇi. Kotigāmavāsino Buddha-pamukhassa saṃghassa mahādānaṃ adaṃsu. Satthā bhattakiccāvasāne anumodanaṃ ārabhi. Kulaputto anumodanakaraṇakāle bahigāmaṃ gantvā "Satthu āgatakāle yeva uṭṭhahissāmīti" Gaṅgātitthasamīpe ekasmiṃ rukkhamūle jhānaṃ appetvā nisīdi. Mahallakatheresu āgacchantesu pi avuṭṭhahitvā Satthu āgatakāle yeva vuṭṭhahi. Puthujjanā bhikkhū "ayaṃ pure viya pabbajitvā mahāthere āgacchante disvāpi na vuṭṭhātīti" kujjhiṃsu. Koṭigāmavāsino nāvāsaṃghāṭe bandhiṃsu. Satthā saṃghāṭetvā


[page 333]
4. Mahāpanādajātaka. (264.) 333
"kahaṃ Bhaddajīti" pucchi. "Esa bhante idh'; evā" 'ti. "Ehi Bhaddaji, amhehi saddhiṃ ekanāvaṃ abhirūhā" 'ti. Thero pi uppatitvā ekanāvāya aṭṭhāsi. Atha naṃ Gaṅgāya majjhaṃ gatakāle Satthā āha: "Bhaddaji tayā Mahāpanādarājakāle ajjhāvutthapāsādo kahan" ti. "Imasmiṃ ṭhāne nimuggo bhante" ti. Puthujjanā bhikkhū "Bhaddajithero aññaṃ vyākarotīti" āhaṃsu. Satthā "tena hi Bhaddaji sabrahmacārīnaṃ kaṃkhaṃ chindā" 'ti āha. Tasmiṃ khaṇe thero Satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ{} aṅguliyā gahetvā pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatito ca pana hetthā pāsāde ṭhitānaṃ pāsādaṃ bhinditvā paññāyi, ekayojanaṃ dviyojanaṃ tiyojanaṃ udakato pāsādaṃ ukkhipi. Ath'; assa purimabhave ñātakā pāsādalobhena macchakacchapanāgamaṇḍukā hutvā tasmiṃ ñeva pāsāde nibbattā pāsāde uṭṭhahante parivattitvā parivattitvā udake yeva patiṃsu. Satthā te patante disvā "ñātakā te Bhaddaji kilamantīti" āha. Thero Satthu vacanaṃ sutvā pāsādaṃ vissajjesi, pāsādo yathāṭhāne yeva patiṭṭhahi.
Satthā Pāragaṅgaṃ gato. Ath'; assa Gaṅgātīre yeva āsanaṃ paññāpayiṃsu. So paññatte varabuddhāsane taruṇasuriyo viya rasmiyo muñcanto nisīdi. Atha naṃ bhikkhū "kasmiṃ kāle bhante ayaṃ pāsādo Bhaddajittherena ajjhāvuttho" ti pucchiṃsu. Satthā "Mahāpanādarājakāle" ti vatvā atītaṃ āhari:
     Atīte Videharaṭṭhe Mithilāyaṃ Suruci nāma rājā ahosi. Putto pi tassa Suruci yeva, tassa pana putto Mahāpanādo nāma ahosi. Te imaṃ pāsādaṃ paṭilabhiṃsu, paṭilābhatthāya pan'; assa pubbakammaṃ: dve pitāputtā naḷehi ca udumbaradārūhi ca paccekabuddhassa vasanapaṇṇasālaṃ kariṃsu" 'ti imasmiṃ jātake sabbaṃ atītavatthuṃ Pakiṇṇakanipāte Surucijātake āvibhavissati


[page 334]
334 III. Tikanipāta. 2. Kosiyavagga. (27.)
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imā gāthā avoca:

  Ja_III,2.4(=264).1: Panādo nāma so rājā yassa yūpo suvaṇṇayo
                    tiriyaṃ soḷasapabbedho uccam āhu sahassadhā || Ja_III:40 ||


  Ja_III,2.4(=264).2: Sahassakaṇḍū satabhedo dhajālu haritāmayo,
                    Anaccuṃ tattha gandhabbā cha sahassāni sattadhā, || Ja_III:41 ||


  Ja_III,2.4(=264).3: Evam etaṃ tadā āsi yathā bhāsasi Bhaddaji.
                    Sakko ahaṃ tadā āsiṃ veyyāvaccakaro tavan ti. || Ja_III:42 ||


     Tattha yūpo ti pāsādo, tiriyaṃ soḷasapabbedho ti vitthārato soḷasakaṇḍapātavitthāro ahosi, uccamāhu sahassadhā ti ubbedhena sahassakaṇḍagamanamattaṃ ucco ahu, sahassakaṇḍagamanagaṇanāyaṃ pañcavīsatiyojanappamāṇaṃ hoti, vitthārato pan'; assa aḍḍhayojanamatto, sahassakaṇḍū satabhedo ti yo pan'; esa sahassakaṇḍubbedho ti pāsādo satabhūmiko ahosi, dhajālū ti dhajasampanno, haritāmayo ti haritamaṇiparikkhato, Aṭṭhakathāyam pana jhayāluharitāmayo ti pāṭho, haritamaṇimayehi dvārakavāṭavātapānehi samannāgato ti attho, jhasā ti kira dvārakavāṭavātapānānaṃ nāmaṃ, gandhabbā ti naṭā, chasahassāni sattadhā ti chagandhabbasahassāni sattadhā hutvā tassa pāsādassa sattasu ṭhānesu rañño ratijananatthāya nacciṃsū ti attho, te evaṃ naccantāpi rājānaṃ hāsetuṃ na sakkhiṃsu, atha Sakko devarājā devanaṭaṃ pesetvā samajjaṃ kāresi, tadā Mahāpanādo hasi, yathā bhāsasi Bhaddajīti Bhaddajitherena pi Bhaddaji tayā Mahāpanādarājakāle ajjhāvutthapāsādo kahan ti vutte imasmiṃ ṭhāne nimuggo bhante ti vadantena tasmiṃ kāle attano atthāya tassa pāsādassa nibbattabhāvo Mahāpanādarājabhāvo ca bhāsito ti taṃ gahetvā Satthā yathā tvaṃ Bhaddaji bhāsasi, evam etaṃ tadā āsi tadā etaṃ tath'; eva ahosi, ahaṃ tadā tava kāyaveyyāvaccakaro Sakko devānaṃ indo ahosin ti.


[page 335]
5. Khurappajātaka. (265.) 335
     Tasmiṃ khaṇe puthujjanabhikkhū nikkaṃkhā ahesuṃ.
     Satthā evaṃ dhammaṃ desetvā jātakaṃ samodhānesi: "Tadā Mahāpanādo Bhaddaji ahosi, Sakko pana aham evā" 'ti. Mahāpanādajātakaṃ.

                      5. Khurappajātaka.
     Disvā khurappe ti. Idaṃ Satthā Jetavane viharanto ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ ossaṭṭhaviriyo" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu kasmā evaṃniyyānikasāsane pabbajitvā viriyaṃ ossaji, porāṇakapaṇḍitā aniyyānikaṭṭhāne viriyaṃ kariṃsu" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ aṭaviārakkhikakule nibbattitvā vayappatto pañcapurisasataparivāro aṭaviārakkhikesu jeṭṭhako hutvā aṭavimukhe ekasmiṃ gāme vāsaṃ kappesi. So bhatiṃ gahetvā manusse aṭaviṃ atikkameti. Ath'; ekasmiṃ divase bārāṇaseyyako satthavāhaputto pañcahi sakaṭasatehi taṃ gāmaṃ patvā taṃ pakkosāpetvā "samma sahassaṃ gahetvā maṃ aṭaviṃ atikkamehīti" āha. So "sādhū" 'ti tassa hatthato sahassaṃ gaṇhi, bhatiṃ gaṇhanto yeva ca tassa jīvitaṃ pariccaji. So taṃ ādāya aṭaviṃ pāvisi. Aṭavimajjhe pañcasatā corā uṭṭhahiṃsu. Core disvā va sesapurisā urena nipajjiṃsu, ārakkhikajeṭṭhako eko va nadanto vagganto paharitvā pañcasate pi core palāpetvā satthavāhaputtaṃ sotthinā kantāraṃ tāresi. Satthavāhaputto parakantāre satthaṃ nivāsetvā ārakkhikajeṭṭhakaṃ nānaggarasabhojanaṃ bhojetvā sayam pi bhuttapātarāso sukhanisinno tena saddhiṃ sallapanto


[page 336]
336 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] "samma tathā dāruṇānaṃ nāma corānaṃ āvudhāni gahetvā avattharaṇakāle kena nu kho kāraṇena cittutrāsamattaṃ pi na uppannan" ti pucchanto paṭhamaṃ gātham āha:

  Ja_III,2.5(=265).1: Disvā khurappe dhanuveganunne
                    khagge gahīte tikkhiṇe teladhote
                    tasmiṃ bhayasmiṃ maraṇe viyūḷhe
                    kasmā nu te nāhu chambhitattan ti. || Ja_III:43 ||


     Tattha dhanuveganunne ti dhanuvegena vissaṭṭhe, khagge gahīte ti tharudaṇḍehi sugahite khagge. maraṇe viyūḷhe ti maraṇe paccupaṭṭhite, kasmā nu te nāhū 'ti kena nu kho kāraṇena nāhosi, chambhitattan ti sarīracalanaṃ.
     Taṃ sutvā ārakkhikajeṭṭhako itarā dve gāthā avoca:

  Ja_III,2.5(=265).2: Disvā khurappe dhanuveganunne
                    khagge gahīte tikkhiṇe teladhote
                    tasmiṃ bhayasmiṃ maraṇe viyūḷhe
                    vedaṃ alatthaṃ vipulaṃ uḷāraṃ. || Ja_III:44 ||


  Ja_III,2.5(=265).3: So vedajāto ajjhabhaviṃ amitte,
                    pubbe va me jīvitam āsi cattaṃ,
                    na hi jīvite ālayaṃ kubbamāno
                    sūro kayirā sūrakiccaṃ kadāciti. || Ja_III:45 ||


     Tattha vedaṃ alatthan ti tutthiñ c'; eva somanassañ ca paṭilabhiṃ, vipulan ti bahuṃ, uḷāran ti uttamaṃ, ajjhabhavin ti jīvitaṃ pariccajitvā abhibhaviṃ, pubbe va me jīvitamāsi cattan ti mayā hi pubbe va tava hatthato bhatiṃ gaṇhanten'; eva jīvitaṃ cattam āsi, na hi jīvite ālayaṃ kubbamāno ti jīvitasmiṃ hi nikantiṃ kurumāno purisakiccaṃ kadāci pi na karoti.


[page 337]
6. Vātaggasindhavajātaka. (266.) 337
     Evaṃ so saravasse vassanto jīvitanikantiyā vissaṭṭhattā attanā sūrakiccassa katabhāvaṃ ñāpetvā satthavāhaputtaṃ uyyojetvā sakagāmam eva paccāgantvā dānādīni puññani katvā yathākammaṃ gato.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ossaṭṭhaviriyo arahatte patiṭṭhāsi) "Tadā ārakkhikajeṭṭhako aham eva ahosin" ti. Khurappajātakaṃ.

                      6. Vātaggasindhavajātaka.
     Yenāsi kisiyā paṇḍū 'ti. Idaṃ Satthā Jetavane viharanto Sāvatthiyaṃ aññataraṃ kuṭumbiyaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; ekā abhirūpā itthī ekaṃ abhirūpaṃ kuṭumbiyaṃ disvā paṭibaddhacittā ahosi, sakalasarīraṃ jhāpayamāno viy'; assā abbhantare kilesaggi uppajji, sā n'; eva kāyassādaṃ na cittassādaṃ labhi, bhattam pi 'ssā na rucci, kevalaṃ mañcakassa aṭaniṃ gahetvā nipajji {Atha} naṃ upaṭṭhāyikā ca sahāyikā ca pucchiṃsu:
"kin nu kho tvaṃ kampamānacittā aṭaniṃ gahetvā nipannā, kin te aphāsukan" ti ekadvevāresu akathetvā punappuna vuccamānā tam atthaṃ ārocesi. Atha naṃ tā samassāsetvā "mā cintayi, mayaṃ taṃ ānessāmā" 'ti vatvā gantvā kuṭumbikena saddhiṃ mantesuṃ.
So paṭikkhipitvā punappuna vuccamāno adhivāsesi. Tā "asukadivase asukavelāyāgacchā" 'ti paṭiññaṃ gahetvā tassā ārocesum. Sā attano sayanagabbhaṃ sajjetvā attānaṃ alaṃkaritvā sayanapiṭṭhe nisinnā tasmiṃ āgantvā sayanekadese nisinne cintesi: "sace hi imassa garuṃ akatvā idān'; eva okāsam karissāmi issariyaṃ me parihāyissati,


[page 338]
338 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] āgatadivase yeva okāsakāraṇaṃ nāma akāraṇaṃ, ajja naṃ maṃkuṃ katvā aññasmiṃ divase okāsaṃ karissāmīti". Atha naṃ hatthagahaṇādivasena keḷiṃ kātuṃ āraddhaṃ hatthe gahetvā "apehi, na me tayā attho" ti nibbhacchesi. So osakkitvā lajjito uṭṭhāya attano geham eva gato. Itarā itthiyo tāya tathākatabhāvaṃ ñatvā kuṭumbiye nikkhante upasaṃkamitvā evam āhaṃsu: "tvaṃ etasmiṃ paṭibaddhacittā āhāraṃ paṭikkhipitvā nipajji, atha naṃ punappuna yācitvā ānayimha, tassa kasmā okāsaṃ na akāsīti".
Sā tam atthaṃ ārocesi. Itarā "tena hi paññāyissasīti" apakkamiṃsu. Kuṭumbiyo puna nivattitvāpi na olokesi. Sā taṃ alabhamānā nirāhārā tatth'; eva jīvitakkhayaṃ pāpuṇi. Kuṭumbiyo tassā matabhāvaṃ ñatvā bahumālāgandhavilepanaṃ ādāya Jetavanaṃ gantvā Satthāraṃ pūjetvā vanditvā ekamantaṃ nisīditvā Satthārā ca "kin nu kho upāsaka na paññāyasīti" pucchite tam atthaṃ ārocetvā "sv-āhaṃ bhante ettakaṃ kālaṃ lajjāya Buddhūpaṭṭhānaṃ nāgato" ti āha. Satthā "upāsaka idāni tav'; esā kilesavasena taṃ pakkosāpetvā āgatakāle taṃ okāsaṃ akatvā lajjāpesi, pubbe pi pana paṇḍitesu pi paṭibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaṃ akatvā kilametvā vippayojesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sindhavakule nibbattitvā Vātaggasindhavo nāma hutvā tassa maṅgalasso ahosi. Assagopakā taṃ netvā Gaṅgāya nahāpenti. Atha naṃ Kundāḷī nāma gadrabhī disvā paṭibaddhacittā hutvā kilesavasena kampamānā n'; eva tiṇaṃ khādi na pānīyañ ca pivi,


[page 339]
6. Vātaggasindhavajātaka. (266.) 339
[... content straddling page break has been moved to the page above ...] parisussitvā kisā aṭṭhicammamattā va ahosi. Atha naṃ putto gadrabhapotako tathā parisussamānaṃ disvā "kin nu kho tvaṃ amma n'; eva tiṇaṃ khādasi na pānīyaṃ pivasi, parisussitvā tattha tattha kampamānā nipajjasi, kin te aphāsukan" ti pucchi. Sā akathetvā punappuna vuccamānā taṃ atthaṃ kathesi. Atha naṃ putto samassāsetvā "amma mā cintayi, ahaṃ taṃ ānessāmīti" vatvā Vātaggasindhavassa nahāyituṃ gatakāle taṃ upasaṃkamitvā "tāta, mayhaṃ mātā tumhesu pāṭibaddhacittā, nirāhārā sussitvā marati, jīvitadānam assā dethā" 'ti āha.
"Sādhu tāta dassāmi, assagopakā maṃ nahāpetvā thokaṃ Gaṅgātīre caraṇatthāya vissajjenti, tvaṃ mātaraṃ gahetvā taṃ padesaṃ ehīti". So gantvā mātaraṃ ānetvā tasmiṃ padese vissajjetvā ekamantaṃ paṭicchanno aṭṭhāsi. Assagopako pi Vātaggasindhavaṃ tasmiṃ ṭhāne vissajjesi. So taṃ gadrabhiṃ oloketvā upasaṃkami. Atha sā gadrabhī tasmiṃ upasaṃkamitvā attano sarīraṃ upasiṃghamāne "sac'; āhaṃ garuṃ{} akatvā āgatakhaṇe v'; assa okāsaṃ karissāmi evaṃ me yaso ca issariyañ ca parihāyissati, anicchamānā viya bhavituṃ vaṭṭatīti" cintetvā sindhavassa heṭṭhāhanuke pādena paharitvā palāyi. Dantamūlassa bhijjitvā gatakālo viya ahosi. Vātaggasindhavo "ko me etāya attho"


[page 340]
340 III. Tikanipāta. 2. Kosiyavagga. (27.)
ti lajjito tato va palāyi. Sā vippaṭisārī hutvā tatth'; eva patitvā socamānā nipajji. Atha naṃ putto upasaṃkamitvā pucchanto pathamaṃ gātham āha:

  Ja_III,2.6(=266).1: Yenāsi kisiyā paṇḍu yena bhattaṃ na ruccati
                    ayaṃ so āgato tāto, kasmā dāni palāyasīti. || Ja_III:46 ||


     Tattha yenā 'ti tasmiṃ paṭibaddhacittatāya yena kāraṇabhūtena.
     Puttassa vacanaṃ sutvā gadrabhī dutiyaṃ gātham āha:

  Ja_III,2.6(=266).2: Sace panādiken'; eva santhavo nāma jāyati
                    yaso hāyati itthīnaṃ, tasmā tāta palāy'; ahan ti. || Ja_III:47 ||


     Tattha ādikenevā 'ti ādito vā paṭhamaṃ ñeva, santhavo ti methunadhammasampayogavasena mittasanthavo, yaso hāyati itthīnan ti tāta itthīnaṃ hi garuṃ akatvā ādito va santhavaṃ kurumānānaṃ yaso hāyati issariyaṃ gabbitabhāvo parihāyatīti.
     Evaṃ sā itthīnaṃ sabhāvaṃ puttassa kathesi.
     Tatiyaṃ gāthaṃ pana Satthā abhisambuddho hutvā āha:

  Ja_III,2.6(=266).3: Yasassinaṃ kule jātaṃ āgataṃ yā na icchati
                    socati cirarattāya Vātaggam iva Kundalīti{.} || Ja_III:48 ||


     Tattha yasassinan ti yasasampannaṃ, yā na icchatīti yā itthī tathārūpaṃ purisaṃ na icchati, cirarattāyā ti cirarattaṃ dīghamaddhānan ti attho.
     Satthā imaṃ atītaṃ āharitvā saccāni pakāsetvā jātakam samodhānesi: (Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi) "Tadā gadrabhī sā itthī ahosi, Vātaggasindhavo pana aham evā" 'ti. Vātaggasindhavajātakaṃ.


[page 341]
7. Kakkaṭajātaka. (267.) 341

                      7. Kakkaṭajātaka.
     Siṅgī migo ti. Idaṃ Satthā Jetavane viharanto aññataraṃ itthiṃ ārabbha kathesi. Sāvatthiyaṃ kir'; eko kuṭumbiko attano bhariyaṃ gahetvā uddhārasādhanatthāya janapadaṃ gantvā uddhāraṃ sādhetvā āgacchanto antarāmagge corehi gahito. Bhariyā pan'; assa abhirūpā pāsādikā. Corajeṭṭhako tassāpi sinehena {kuṭumbikaṃ} māretuṃ ārabhi. Sā pana itthī sīlavatī ācārasampannā patidevatā, sā corajeṭṭhakassa pādesu patitvā "sāmi sace mayi sinehena mayhaṃ sāmikaṃ māressasi aham pi visaṃ vā khāditvā nāsāvātaṃ sannirumbhitvā marissāmi, tayā pana saddhiṃ na gacchissāmi, mā me akāraṇā sāmikaṃ mārehīti" yācitvā taṃ vissajjāpesi.
Te ubho pi sotthinā Sāvatthiṃ patvā Jetavanapiṭṭhivihārena gacchantā "vihāraṃ pavisitvā Satthāraṃ vanditvā gamissāmā" 'ti gandhakuṭipariveṇaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu. Te Satthārā "kahaṃ gat'; atthā" 'ti puṭṭhā "uddhārasādhanatthāyā" 'ti āhaṃsu, "antarāmagge pana ārogena āgat'; atthā" 'ti vutte kuṭumbiko āha:
"antarāmagge no bhante corā gaṇhiṃsu, tatr'; esā maṃ māriyamānaṃ corajeṭṭhakaṃ yācitvā mocesi, imaṃ nissāya jīvitaṃ laddhan" ti. Satthā "upāsaka idāni tāv'; etāya tuyhaṃ jīvitaṃ dinnaṃ, pubbe paṇḍitānam pi adāsīti" tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Himavante mahā udakarahado, tattha mahā suvaṇṇakakkaṭako ahosi, so tassa nivāsabhāvena kulīradaho ti paññāyittha.
Kakkaṭako mahā ahosi khalamaṇḍalappamāṇo, hatthī gahetvā vadhetvā khādati, hatthī tassa bhayena otaritvā gocaraṃ gaṇhituṃ na sakkonti.


[page 342]
342 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Tadā Bodhisatto kulīradahaṃ upanissāya vasamānaṃ hatthiyūthajeṭṭhakahatthiṃ paṭicca kaṇeruyā kucchismiṃ paṭisandhiṃ gaṇhi. Ath'; assa mātā "gabbhaṃ rakkhissāmīti" aññaṃ pabbatapadesaṃ gantvā gabbhaṃ rakkhitvā puttaṃ vijāyi. So anukkamena viññūtaṃ patto mahāsarīro thāmasampanno sobhaggappatto añjanapabbato viya ahosi. So ekāya kaṇeruyā saddhiṃ saṃvāsaṃ kappetvā "kakkaṭakaṃ gaṇhissāmīti" attano bhariyañ ca mātarañ ca ādāya taṃ hatthiyūthaṃ upasaṃkamitvā pitaraṃ passitvā "tāta ahaṃ kakkaṭakaṃ gaṇhissāmīti" āha. Atha naṃ pitā "na sakkhissasi tātā" 'ti vāretvā punappuna vadantam eva "jānissasīti" āha. So kulīradahaṃ upanissāya vasante sabbavāraṇe sannipātetvā sabbehi saddhiṃ dahasamīpaṃ gantvā "kiṃ so kakkaṭako otaraṇakāle gaṇhati udāhu gocaraṃ gaṇhanakāle udāhu uttaraṇakāle" ti pucchitvā "uttaraṇakāle" ti sutvā "tena hi tumhe kulīradahaṃ otaritvā yāvadatthaṃ gocaraṃ gaṇhitvā paṭhamaṃ uttaratha, ahaṃ pacchato gamissāmīti" āha. Vāraṇā tathā kariṃsu. Kulīro pacchā uttarantaṃ Bodhisattaṃ mahāsaṇḍāsena kammāro lohasalākaṃ viya aḷavasena pāde daḷhaṃ gaṇhi. Kaṇeru Bodhisattaṃ avijahitvā samīpe yeva aṭṭhāsi. Bodhisatto ākaḍḍhanto kulīraṃ cāletuṃ nāsakkhi. Kulīro pana taṃ ākaḍḍhanto attano abhimukhaṃ karoti. So maraṇabhayatajjito baddharāvaṃ ravi. Sabbavāraṇā maraṇabhayabhītā kuñcanādaṃ katvā muttakarīsaṃ cajamānā palāyiṃsu. Kaneru pi 'ssa saṇṭhātuṃ asakkontī palāyituṃ ārabhi. Atha naṃ so attano baddhabhāvaṃ ñāpetvā tassā apalāyanatthaṃ paṭhamaṃ gātham āha:


[page 343]
7. Kakkaṭajātaka. (267.) 343
[... content straddling page break has been moved to the page above ...]

  Ja_III,2.7(=267).1: Siṅgī migo āyatacakkhunetto
                    aṭṭhittaco vārisayo alomo,
                    tenābhibhūto kapaṇaṃ rudāmi,
                    mā heva maṃ pāṇasamaṃ jaheyyā ti. || Ja_III:49 ||


     Tattha siṅgī migo ti siṅgī suvaṇṇavaṇṇo migo dvīhi aḷehi siṅgakiccaṃ sādhentehi yuttatāya siṅgīti attho, migo ti pana sabbasaṅgāhikavasena idha kulīro vutto, āyatacakkhunetto ti dassanaṭṭhena cakkhunayanaṭṭhena nettaṃ, āyatāni cakkhusaṃkhātāni nettāni assā ti āyatacakkhunetto dīghakkhīti attho, aṭṭhim ev'; assa tacakiccaṃ sādhetīti aṭṭhittaco, tenābhibhūto ti tena migena abhibhūto ajjhotthaṭo niccalaṃ gahito hutvā, kapaṇaṃ rudāmīti kāruññappatto hutvā rodāmi viravāmi, mā heva man ti maṃ evarūpaṃ vyasanaṃ pattaṃ attano pāṇasamaṃ piyasāmikaṃ tvaṃ mā heva jahi.
     Atha sā kaṇeru nivattitvā taṃ assāsayamānā dutiyaṃ gātham āha:

  Ja_III,2.7(=267).2: Ayya na taṃ jahissāmi kuñjara saṭṭhihāyana,
                    pathavyā cāturantāya suppiyo hosi me tuvan ti. || Ja_III:50 ||


     Tattha saṭṭhihāyanā 'ti jātiyā saṭṭhivassakālasmiṃ hi kuñjarā thamena parihāyanti, sā ahaṃ evaṃ thāmahīnaṃ imaṃ vyasanaṃ pattaṃ na taṃ jahissāmi, mā bhāyi, imissā hi catūsu disāsu samuddaṃ patvā ṭhitāya cāturantāya paṭhaviyā tvaṃ mayhaṃ suṭṭhu piyo ti.
     Atha naṃ santhambhetvā "ayya idāni taṃ kulīrena saddhiṃ thokaṃ kathāsallāpaṃ labhamānā vissajjāpessāmīti" vatvā kulīraṃ yācamānā tatiyaṃ gātham āha:


[page 344]
344 III. Tikanipata 2. Kosiyavagga. (27.)

  Ja_III,2.7(=267).3: Ye kulīrā samuddasmiṃ Gaṅgāya Nammadāya ca
                    tesaṃ tvaṃ vārijo seṭṭho, muñca rodantiyā patin ti. || Ja_III:51 ||


     Tass'; attho: ye samudde vā Gaṅgāya vā nadiyā Nammadāya vā nadiyā kulīrā sabbesaṃ vaṇṇasampattiyā ca mahantattena ca tvam eva seṭṭho, tena taṃ yācāmi, mayhaṃ rodamānāya sāmikaṃ muñcā 'ti.
     Kulīro tassā kathayamānāya itthisadde nimittaṃ gahetvā akampitamānaso hutvā vāraṇassa pādato aḷe viniveṭhento "ayaṃ vissaṭṭho idaṃ nāma karissatīti" na kiñci aññāsi.
Atha naṃ vāraṇo pādaṃ ukkhipitvā piṭṭhiṃ akkami, tāvad eva aṭṭhīni bhijjiṃsu. Vāraṇo tuṭṭharāvaṃ ravi. Sabbavāraṇā sannipatitvā kulīraṃ nīharitvā mahītale ṭhapetvā maddantā cuṇṇam akaṃsu. Tassa dve aḷā sarīrato bhijjitvā ekamante patiṃsu. So ca kulīradaho Gaṅgāya ekābaddho Gaṅgāya pūraṇakāle{} Gaṅgodakena pūrati, udake mandībhavante dahato udakaṃ Gaṅgaṃ otari. Atha dve pi te aḷā uppatitvā Gaṅgāya pavuyhiṃsu, tesu eko samuddaṃ pāvisi, ekaṃ dasabhātikarājāno udake kīḷamānā labhitvā Ānakaṃ nāma mutiṅgaṃ akaṃsu, samuddaṃ paviṭṭhaṃ pana asurā gahetvā Āḷambaraṃ nāma bheriṃ kāresuṃ.
Te aparabhāge Sakkena saṅgāme parājitā taṃ chaḍḍetvā palāyiṃsu. Atha naṃ Sakko attano atthāya gaṇhāpesi, "Aḷambaramegho viya thanantīti" taṃ sandhāya vadanti.
     Satthā imaṃ dhammadesaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne ubho pi jayampatikā {sotāpattiphale}


[page 345]
8. Arāmadūsajātaka (268.) 345
patiṭṭhahiṃsu) "Tadā kaṇeru ayaṃ upāsikā ahosi, vāraṇo pana aham aham evā" 'ti. Kakkaṭajātaṃ.

                      8. Ārāmadūsajātaka.
     Yo ve sabbasametānan ti. Idaṃ Satthā Dakkhiṇāgirijanapade aññataraṃ uyyānapālaputtaṃ ārabbha kathesi. Satthā kira vutthavasso Jetavanā nikkhamitvā Dakkhiṇāgirijanapade cārikaṃ cari. Ath'; eko upāsako Buddha-pamukhaṃ saṃghaṃ nimantetvā uyyāne nisīdāpetvā yāgukhajjakehi santappetvā "ayyā uyyānacārikaṃ caritukāmā iminā uyyānapālena saddhiṃ carantū" 'ti vatvā "ayyānaṃ phalāphalāni dadeyyāsīti" uyyānapālaṃ āṇāpesi. Bhikkhū caramānā ekaṃ chiddaṭṭhānaṃ disvā "imaṃ ṭhānaṃ chiddaṃ avirūḷharukkhaṃ, kin nu kho kāraṇan" ti pucchiṃsu. Atha nesaṃ uyyānapālo ācikkhi: "eko kira uyyānapālaputto uparopakesu udakaṃ āsiñcanto ‘mūlappamāṇena āsiñcissāmīti'; uppāṭetvā mūlappamāṇena udakaṃ āsiñci, tena taṃ ṭhānaṃ chiddaṃ jātan" ti. Bhikkhū Satthu santikaṃ āgantvā tam atthaṃ ārocesuṃ. Satthā "na bhikkhave idān'; eva pubbe pi so kumārako ārāmadūsako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Vissasene nāma rajjaṃ kārente ussave ghuṭṭhe uyyānapālo "ussavaṃ kīḷissāmīti" uyyānavāsino makkaṭe āha: "idaṃ uyyānaṃ tumhākaṃ bahūpakāraṃ, ahaṃ sattāhaṃ ussavaṃ kīlissāmi, tumhe sattame divase uparopakesu udakaṃ āsiñcathā" 'ti āha. Te "sādhū" 'ti sampaṭicchiṃsu. So tesaṃ cammaghaṭake datvā pakkāmi.
Makkaṭā udakaṃ siñcitvā uparopakesu āsiñciṃsu. Atha te makkaṭajeṭṭhako āha: "āgametha tāva, udakaṃ nāma sabbakālaṃ dullabhaṃ, taṃ rakkhitabbaṃ, uparopake uppāṭetvā mūlappamāṇaṃ ñatvā dīghamūlakesu bahuṃ rassamūlakesu appaṃ udakaṃ āsiñcituṃ vaṭṭatīti".


[page 346]
346 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Te "sādhū" 'ti vatvā ekacce uparopake uppāṭetvā gacchanti ekacce te ropetvā udakaṃ siñcanti. Tasmiṃ kāle Bodhisatto Bārāṇasiyaṃ ekassa kulassa putto ahosi. So kenacid eva karaṇīyena uyyānaṃ gantvā te makkaṭake tathā karonte disvā "ko tumhe evaṃ kāretīti" pucchitvā "vānarajeṭṭhako" ti vutte "jeṭṭhakassa tāva vo ayaṃ paññā, tumhākaṃ kīdisī bhavissatīti" tam atthaṃ pakāsento paṭhamaṃ gātham āha:

  Ja_III,2.8(=268).1: Yo ve sabbasametānaṃ ahuvā seṭṭhasammato
                    tassāyaṃ edisī paññā, kim eva itarā pajā ti. || Ja_III:52 ||


     Tattha sabbasametānan ti imesaṃ sabbesam pi samāgatānaṃ ahuvā ti ahosi, kim eva itarā pajā ti yā itarā etesu lāmikā pajā kīdisā nu kho tassāyaṃ paññā ti.
     Tassa kathaṃ sutvā vānarā dutiyaṃ gāthaṃ āhaṃsu:

  Ja_III,2.8(=268).2: Evam eva tuvaṃ brahme anaññāya vinindasi,
                    kathaṃ hi mūlaṃ adisvā rukkhaṃ jaññā patiṭṭhitan ti. || Ja_III:53 ||


     Tattha brahme ti ālapanamattaṃ, ayaṃ pan'; ettha saṃkhepattho: tvaṃ bho purisa kāraṇākāraṇaṃ ajānitvā evam evaṃ amhe vinindasi, rukkhaṃ nāma gambhīrapatiṭṭhito vā esa na vā ti mūlena anuppāṭetvā kathaṃ ñātuṃ sakkā, tena mayaṃ uppāṭetvā mūlappamāṇena udakaṃ āsiñcāmā 'ti.
     Taṃ sutvā Bodhisatto tatiyaṃ gātham āha:

  Ja_III,2.8(=268).3: Nāhaṃ tumhe vinindāmi ye c'; aññe vānarā vane,
                    Vissaseno va gārayho yass'; atthā rukkharopakā ti. || Ja_III:54 ||


     Tattha Vissaseno va gārayho ti Bārāṇasīrājā{} Vissaseno yev'; ettha garahitabbo, yassatthā rukkharopakā ti yass'; atthāya tumhādisā rukkharopakā jātā ti


[page 347]
9. Sujātajātaka. (269.) 347
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā {vānarajeṭṭhako} ārāmadūsakakumāro ahosi, paṇḍitapuriso pana aham evā" 'ti. Ārāmadūsakajātakaṃ.

                      9. Sujātajātaka.
     Na hi vaṇṇena sampannā ti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikassa suṇisaṃ Dhanañjayaseṭṭhidhītaraṃ Visākhāya kaniṭṭhabhaginiṃ Sujātaṃ ārabbha kathesi. Sā kira mahantena yasena Anāthapiṇḍikassa gharaṃ pūrayamānā pāvisi, "mahākulassa dhītā ahan" ti pana mānatthaddhā ahosi kodhanā caṇḍā pharusā, sassusasurasāmikavattāni na karoti, gehajanaṃ tajjentī paharantī carati. Ath'; ekadivasaṃ Satthā pañcabhikkhusataparivuto Anāthapiṇḍikassa gehaṃ gantvā nisīdi. Mahāseṭṭhi dhammam suṇanto Bhagavantaṃ upanisīdi. Tasmiṃ khaṇe Sujātā dāsakammakarehi saddhiṃ kalahaṃ karoti. Satthā dhammakathaṃ ṭhapetvā "kiṃ saddo eso" ti āha. "Esā bhante kulasuṇhā agāravā, n'; ev'; assā sassusasurasāmikavattaṃ atthi na dānaṃ na sīlaṃ, assaddhā appasannā ahorattaṃ kalahaṃ kurumānā vicaratīti". "Tena hi pakkosathā" 'ti. Sā āgantvā vanditvā ekamantaṃ aṭṭhāsi. Atha naṃ Satthā "satt'; imā Sujāte purisassa bhariyā, tāsaṃ tvaṃ katarā" ti pucchi. "Bhante, nāhaṃ taṃ saṃkhittena kathitassa atthaṃ jānāmi, vitthārena me kathethā" 'ti. Satthā "tena hi ohitasotā suṇāhīti" vatvā imā gāthā abhāsi:
          Paduṭṭhacittā ahitānukampinī
          aññesu rattā atimaññate patiṃ
          dhanena kītassa vadhāya ussukā,
          yā evarūpā purisassa bhariyā
          "vadhakā ca bhariyā" ti ca sā pavuccati.
          Yaṃ itthiyā vindati sāmiko dhanaṃ
          sippaṃ vaṇijjañ ca kasiṃ adhiṭṭhaham


[page 348]
348 III. Tikanipāta. 2. Kosiyavagga. (27.)
          appam pi tasmā apahātum icchati,
          yā evarūpā purisassa bhariyā
          "corī ca bhariyā" ti ca sā pavuccati.
          Akammakāmā alasā mahagghasā
          pharusā ca caṇḍī ca duruttavādinī
          upaṭṭhāyikānaṃ abhibhuyya vattati,
          yā evarūpā purisassa bhariyā
          "ayyā ca bhariyā" ti ca sā pavuccati.
          Yā sabbadā hoti hitānukampinī
          mātā va puttaṃ anurakkhate patiṃ
          tato dhanaṃ sambhatam assa rakkhati,
          yā evarūpā purisassa bhariyā
          "mātā ca bhariyā" ti ca sā pavuccati.
          Yathāpi jeṭṭhā bhaginī kaniṭṭhakā
          sagāravā hoti sakamhi sāmike
          hirīmanā bhattuvasānuvattinī,
          yā evarūpā purisassa bhariyā
          "bhaginī ca bhariyā" ti ca sā pavuccati.
          Yā c'; īdha disvāna patiṃ pamoditā
          sakhī sakhāraṃ va cirassa āgataṃ
          kolīniyā sīlavatī patibbatā,
          yā evarūpā purisassa bhariyā
          "sakhī ca bhariyā" ti ca sā pavuccati.
          Akkuṭṭhasantā vadhadaṇḍatajjitā
          aduṭṭhacittā patino titikkhati
          akkodhanā bhattuvasānuvattinī,
          yā evarūpā purisassa bhariyā
          "dāsī ca bhariyā" ti ca sā pavuccati.


[page 349]
9. Sujātajātaka. (269.) 349
     Imā kho Sujāte purisassa satta bhariyā. Tāsu vadhakasamā corisamā ayyasamā ti imā tisso niraye nibbattanti, itarā catasso Nimmānarati-devaloke.
          Yā c'; īdha bhariyā vadhakā ti vuccati
          corīti ayirā ti ca sā pavuccati,
          dussīlarūpā pharusā anādarā
          kāyassa bhedā nirayaṃ vajanti tā.
          Yā c'; īdha mātā bhaginī sakhī ca
          dāsīti bhariyā ti ca sā pavuccati,
          sīle ṭhitattā cirarattasaṃvutā
          kāyassa bhedā sugatiṃ vajanti tā.
     Evaṃ Satthari imā satta bhariyā dassente yeva Sujātā sotāpattiphale patiṭṭhahi, tato "tvaṃ imāsaṃ sattannaṃ bhariyānaṃ katarā" ti vutte "dāsīsamā ahaṃ bhante" ti vatvā Tathāgataṃ vanditvā khamāpesi. Iti Satthā Sujātaṃ gharasuṇhaṃ ekovāden'; eva dametvā katabhattakicco Jetavanaṃ gantvā bhikkhusaṃghena vatte dassite gandhakuṭiṃ pāvisi. Dhammasabhāyam pi kho bhikkhū Satthu guṇakathaṃ samuṭṭhāpesuṃ: "āvuso ekovāden'; eva Satthā Sujātaṃ gharasuṇhaṃ dametvā sotāpattiphale patiṭṭhāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi mayā Sujātā ekovāden'; eva damitā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto Takkasilāya sippāni uggaṇhitvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tassa mātā kodhanā ahosi caṇḍā pharusā akkosikā paribhāsikā. So mātu ovādaṃ dātukāmo "evaṃ avatthukaṃ kathetuṃ na yuttan" ti tassā anusāsanatthaṃ ekaṃ upamaṃ olokento carati. Ath'; ekadivasaṃ uyyānaṃ agamāsi, mātāpi puttena saddhiṃ ñeva agamāsi.


[page 350]
350 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Atha antarāmagge kikī sakuṇo viravi. Bodhisattaparisā taṃ saddaṃ sutvā kaṇṇe thaketvā "ambho caṇḍavāce pharusavāce mā saddam akāsīti" āha. Bodhisatte nāṭakaparivute mātarā saddhiṃ uyyāne vicarante ekasmiṃ supupphite sālarukkhe nilīnā ekā kokilā madhurena sarena vassi.
Mahājano tassā sare sammatto hutvā añjalim paggahetvā "saṇhavāce sakhilavāce muduvāce vassa vassā" 'ti gīvaṃ ukkhipitvā ohitasoto olokento aṭṭhāsi. Bodhisatto tāni dve kāraṇāni disvā "dāni mātaraṃ saññāpetuṃ sakkhissāmīti" cintetvā "amma antarāmagge kikīsaddaṃ sutvā mahājano ‘mā saddam akāsi, mā saddam akāsīti'; kaṇṇe pidahi, pharusavācā nāma na kassaci piyā" ti vatvā imā gāthā avoca:

  Ja_III,2.9(=269).1: Na hi vaṇṇena sampannā mañjukā piyadassanā
                    kharavācā piyā honti asmiṃ loke paramhi ca. || Ja_III:55 ||


  Ja_III,2.9(=269).2: Nanu passas'; imaṃ kāḷiṃ dubbaṇṇaṃ tilakāhataṃ
                    kokilaṃ saṇhabhāṇena bahunnaṃ pāṇinaṃ piyaṃ. || Ja_III:56 ||


  Ja_III,2.9(=269).3: Tāsmāsakhilavāc'; assa mantabhāṇī anuddhato (Dhp. v.363.)
                    atthaṃ dhammañ ca dīpeti madhuraṃ tassa bhāsitan ti. || Ja_III:57 ||


     Tāsaṃ ayaṃ attho: amma ime sattā piyaṅgusāmādinā sarīravaṇṇena sampannā kathānigghosassa madhuratāya mañjukā abhirūpatāya{} piyadassanā samānā antamaso mātāpitaro pi akkosaparibhāsādivasena pavattāya kharavācāya samannāgatattā kharavācā imasmiñ ca paramhi ca loke piyā nāma na honti antarāmagge kharavācā kikī viya, saṇhabhāṇino pana maṭṭhāya madhurāya vācāya samannāgatā virūpāpi piyā honti, tena taṃ vadāmi: nanu passasi imaṃ kāliṃ dubbaṇṇasarīravaṇṇato pi kāḷatarehi tilakehi āhatam kokilaṃ yā evaṃ dubbaṇṇā samānāpi saṇhabhāṇena bahunnaṃ pāṇinam piyā jātā,


[page 351]
10. Ulūkajātaka. (270.) 351
[... content straddling page break has been moved to the page above ...] iti yasmā kharavāco satto loke mātāpitunnam pi appiyo tasmā bahujanassa piyabhāvaṃ icchanto poso sakhilavāco saṇhamaṭṭamuduvāco assa paññāsaṃkhātāya mantāya {paricchinditvā} kathanato mantabhāṇī vinā uddhaccena pamāṇayuttass'; eva kathanato anuddhato, yo hi evarūpo pāliñ ca atthañ ca dīpeti tassa bhāsitaṃ kāraṇasannissitaṃ katvā paraṃ na akkosetvā kathitatāya madhuran ti.
     Evaṃ Bodhisatto imāhi tīhi gāthāhi mātu dhammaṃ desetvā mātaraṃ saññāpesi Sā tato paṭṭhāya ācārasampannā ahosi. Bodhisatto pi mātaraṃ ekovāden'; eva nibbisevanaṃ katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakam samodhānesi:
"Tadā Bārāṇasirañño mātā Sujātā ahosi, rājā pana aham evā" 'ti.
Sujātajātakaṃ.

                      10. Ulūkajātaka.
     Sabbehi kira ñātīhīti. Idaṃ Satthā Jetavane viharanto kākolūkakalahaṃ ārabbha kathesi. Tasmiṃ hi kāle kākā divā ulūke khādanti, ulūkā suriyagamanato paṭṭhāya tattha tattha sayitānaṃ kākānaṃ sīsāni chinditvā te jīvitakkhayaṃ pāpenti.
Ath'; ekassa bhikkhuno Jetavanapaccante ekasmim pariveṇe vasantassa sammajjanakāle rukkhato patitāni sattaṭṭhanāḷimattāni pi bahutarāni pi kākasīsāni chaḍḍetabbāni honti. So tam atthaṃ bhikkhūnaṃ ārocesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso asukassa kira bhikkhuno vasanaṭṭhāne divase divase ettakāni nāma kākasīsāni chaḍḍetabhāni hontīti".


[page 352]
352 III. Tikanipāta. 2. Kosiyavagga. (27.)
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. Bhikkhū "imāya nāmā" 'ti vatvā "kadā paṭṭhāya pana bhante kākānañ ca ulūkānañ ca aññamaññaṃ veraṃ uppannan" ti pucchiṃsu. Satthā "paṭhamakappiyakālato paṭṭhāyā" 'ti vatvā atītaṃ āhari:
     Atīte paṭhamakappikā sannipatitvā ekaṃ abhirūpaṃ sobhaggappattaṃ āṇāsampannaṃ sabbākāraparipuṇṇaṃ purisaṃ gahetvā rājānaṃ kariṃsu, catuppadāpi sannipatitvā ekaṃ sīhaṃ rājānaṃ kariṃsu, mahāsamudde macchā Ānandaṃ nāma macchaṃ rājānaṃ akaṃsu. Tato sakuṇagaṇā Himavantapadese ekasmiṃ piṭṭhipāsāṇe sannipatitvā "manussesu rājā paññāyati tathā catuppadesu c'; eva macchesu ca, amhākaṃ pan'; antare rājā nāma n'; atthi, appatissavāso nāma na vaṭṭati, amhākam pi rājānaṃ laddhuṃ vaṭṭati, ekaṃ rājaṭṭhane ṭhapetabbayuttakaṃ jānāthā" ti te tādisaṃ sakuṇaṃ olokayamānā ekaṃ ulūkaṃ rocetvā "ayaṃ no ruccatīti" āhaṃsu. Ath'; eko sakuṇo sabbesaṃ ajjhāsayagahanatthaṃ tikkhattuṃ sāvesi. Tassa sāventassa dve sāvanā adhivāsetvā tatiyasāvanāya eko kāko uṭṭhāya "tiṭṭha tāv', etassa imasmiṃ rājābhisekakāle evarūpaṃ mukhaṃ, kuddhassa kīdisaṃ bhavissatīti, iminā hi kuddhena olokitā mayaṃ tattakapāle pakkhittatilā viya tattha tatth'; eva bhijjissāma, imaṃ rājānaṃ kātuṃ mayhaṃ na ruccatīti" imam atthaṃ pakāsetuṃ paṭhamaṃ gātham āha:


[page 353]
10. Ulūkajātaka. (270.) 353

  Ja_III,2.10(=270).1: Sabbehi kira ñātīhi kosiyo issaro kato,
                    sace ñātīh'; anuññāto bhaṇeyy'; āhaṃ ekavāciyan ti. || Ja_III:58 ||


     Tass'; attho: yā esā sāvanā vattati taṃ sutvā vadāmi: sabbehi kira imehi samāgatehi ñātīhi ayaṃ kosiyo rājā kato sace panāhaṃ ñātīhi anuññāto bhaveyyaṃ ettha vattabbaṃ ekavācikaṃ {kiñci} bhaṇeyyan ti.
     Atha naṃ anuññātattā sakuṇā dutiyaṃ gātham āhaṃsu.

  Ja_III,2.10(=270).2: Bhaṇa samma anuññāto atthaṃ dhammañ ca kevalaṃ,
                    santi hi daharā pakkhī paññāvanto jutindharā ti. || Ja_III:59 ||


     Tattha bhaṇa samma anuññāto ti samma vāyasa tvaṃ sabbeh'; ev'; amhehi anuññāto, yaṃ te bhaṇitabbaṃ taṃ bhaṇa, attham dhammañ ca kevalan ti bhaṇanto ca kāraṇañ c'; eva paveṇiāgatañ ca vacanaṃ āmuñcitvā va bhaṇa, paññāvanto jutindharā tipaññāsampannā c'; eva ñāṇobhāsadharā ca daharāpi hi atthi yeva.
     So evaṃ anuññāto tatiyaṃ gātham āha:

  Ja_III,2.10(=270).3: Na me ruccati bhaddaṃ vo ulūkassābhisecanaṃ,
                    akuddhassa mukhaṃ passa, kathaṃ kuddho karissatīti. || Ja_III:60 ||


     Tass'; attho: bhaddaṃ tumhākaṃ hotu, yaṃ pan'; etaṃ tikkhattuṃ sāvanavācāya ulūkassa abhisecanaṃ kayirati etaṃ mayhaṃ na ruccati, etassa hi idāni tuṭṭhacittassa akuddhassa mukhaṃ passatha, kuddho panāyaṃ kathaṃ karissatīti na jānāmi, sabbathāp'; etaṃ mayhaṃ na ruccatīti.
     So evaṃ vatvā "mayhaṃ na ruccati, mayhaṃ na ruccatīti" viravanto ākāse uppati. Ulūko pi naṃ uṭṭhāya anubandhi. Tato paṭṭhāya te aññamaññaṃ veraṃ bandhiṃsu.
Sakuṇā suvaṇṇahaṃsaṃ rājānaṃ katvā pakkamiṃsu.


[page 354]
354 III. Tikanipāta. 3.Araññavagga. (28.)
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā rajje abhisittahaṃsapotako pana aham eva ahosin" ti. Ulūkajātakaṃ. Kosiyavaggo dutiyo.

3. ARAÑÑAVAGGA.

                      1. Udapānadūsakajātaka.
     Āraññakassa isino ti. Idaṃ Satthā Isipatane viharanto ekaṃ udapānadūsakaṃ sigālaṃ ārabbha kathesi. Eko kira sigālo bhikkhusaṃghassa pānīyaudapānaṃ uccārapassāvakaraṇena dūsetvā pakkāmi. Atha naṃ ekadivasaṃ udapānasamīpaṃ āgataṃ sāmaṇerā leḍḍūhi paharitvā kilamesuṃ. So tato paṭṭhāya taṃ ṭhānaṃ puna nivattitvāpi na olokesi. Bhikkhū taṃ pavattiṃ ñatvā dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso udapānadūsakasigālo kira sāmaṇerehi kilamitakālato paṭṭhāya puna nivattitvāpi na olokesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; eva pubbe p'; esa udapānadūsako yevā" 'ti vatvā atītaṃ āhāri:
     Atīte Bārāṇasiyaṃ idam eva Isipatanaṃ ayam eva udapāno ahosi. Tadā Bodhisatto Bārāṇasiyaṃ kulaghare nibbattitvā isipabbajjaṃ pabbajitvā isigaṇaparivuto Isipatane vāsaṃ kappesi. Tadā eko va sigālo idam eva udapānaṃ dūsetvā pakkamati. Atha naṃ ekadivasaṃ tāpasā parivāretvā ṭhitā eken'; upāyena gahetvā Bodhisattassa santikaṃ nayiṃsu.
Bodhisatto sigālena sallapanto paṭhamaṃ gātham āha:

  Ja_III,3.1(=271).1: Āraññakassa isino cirarattatapassino
                    kicchā kataṃ udapānaṃ kathaṃ samma avāhayīti. || Ja_III:61 ||




[page 355]
1. Udapānadūsakajātaka. (271.) 355
     Tass'; attho: araññe vasanatāya āraññakassa, esitaguṇattā isino, cirarattaṃ tapaṃ nissāya vutthattā cirarattatapassino, kicchā kataṃ kicchena dukkhena nipphāditaṃ udapānaṃ, kathaṃ kimatthāya samma sigāla tvaṃ avāhayi muttakarīsena ajjhotthari dūsesi, taṃ vā muttakarīsaṃ ettha avāhayi pātesīti.
     Taṃ sutvā sigālo dutiyaṃ gātham āha:

  Ja_III,3.1(=271).2: Esa dhammo sigālānaṃ yaṃ pītvā ohadāmase,
                    pitupitāmahaṃ dhammo, na naṃ ujjhātum arahasīti. || Ja_III:62 ||


     Tattha esa dhammo ti esa sabhāvo, yaṃ pītvā ohadāmase ti samma mayaṃ yattha pānīyaṃ pivāma tam eva ūhadāma pi omuttema pi, esa amhākaṃ sigālānaṃ dhammo ti dasseti, pitupitāmahan ti pitunnañ ca pitāmahānañ ca no esa dhammo, na naṃ ujjhātum arahasīti etaṃ amhākaṃ paveṇiāgataṃ dhammaṃ sabhāvaṃ tvaṃ ujjhātuṃ nārahasi, na yuttaṃ te ettha kujjhitun ti.
     Ath'; assa Bodhisatto tatiyaṃ gātham āha:

  Ja_III,.(=271).: Yesaṃ vo ediso dhammo adhammo pana kīdiso,
                    mā vo dhammaṃ adhammaṃ vā addasāma kudācanan ti. || Ja_III:63 ||


     Tattha mā vo ti tumhākaṃ dhammaṃ vā adhammam vā mā mayaṃ kadāci addasāmā 'ti.
     Evaṃ Mahāsatto tassa ovādaṃ datvā "mā puna āgacchīti" āha. So tato paṭṭhāya puna nivattitvāpi na olokesi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā udapānadūsako ayam eva sigālo ahosi, gaṇasatthā pana aham evā" 'ti. Udapānadūsakajātakaṃ.


[page 356]
356 III. Tikanipāta. 3. Araññavagga. (28.)

                      2. Vyagghajātaka.
     Yena mittena saṃsaggo 'ti. Idaṃ Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. Kokālikavatthuṃ Terasanipāte Takkāriyajātake āvibhavissati. Kokāliko pana "SāriputtaMoggallāne gahetvā āgamissāmīti" Kokālikaraṭṭhato Jetavanaṃ āgantvā Satthāraṃ vanditvā there upasaṃkamitvā "āvuso Kokālikaraṭṭhavāsino manussā tumhe pakkosanti, ettha gacchāmā" 'ti āha.
"Gaccha tvaṃ āvuso, na mayaṃ āgacchāmā" 'ti. So therehi paṭikkhitto sayam eva agamāsi. Atha bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Kokāliko Sāriputta-Moggallānehi sahāpi vināpi vattituṃ na sakkoti, saṃyogaṃ pi na sahati viyogam pi na sahatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi Kokāliko Sāriputta-Mogallānehi n'; eva saha na vinā vattituṃ sakkotīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatarasmiṃ araññāyatane rukkhadevatā hutvā nibbatti. Tassa vimānato avidūre aññatarasmiṃ vanaspatijeṭṭhake aññā{} rukkhadevatā vasati. Tasmiṃ vanasaṇḍe sīhavyagghā ca vasanti. Tesaṃ bhayena na koci tattha khettaṃ karoti na rukkhaṃ chindati nivattitvā oloketuṃ samattho pi n'; atthi. Te pana sīhavyagghā nānappakāre mige vadhitvā khādanti khāditāvasesaṃ tatth'; eva pahāya gacchanti, tena so vanasaṇḍo asucikuṇapagandho hoti.
Atha itarā rukkhadevatā andhabālā kāraṇākāraṇaṃ ajānamānā ekadivasaṃ Bodhisattaṃ āha: "samma ete no sīhavyagghe nissāya vanasaṇḍo asucikuṇapagandho jāto, ahaṃ ete palāpemīti". Bodhisatto "samma ime dve nissāya amhākaṃ vimānāni rakkhiyyanti,


[page 357]
2. Vyagghajātaka. (272.) 357
[... content straddling page break has been moved to the page above ...] etesu palātesu vimānāni no vinassissanti, sīhavyagghānaṃ padaṃ apassamānā manussā sabbaṃ vanaṃ chinditvā ekaṃgaṇaṃ katvā khettāni karissanti, mā te evaṃ ruccīti" vatvā purimā dve gāthā avoca:

  Ja_III,3.2(=272).1: Yena mittena saṃsaggā yogakkhemo vihiṃsati
                    pubbe v'; ajjhābhavan tassa rakkhe akkhīva paṇḍito. || Ja_III:64 ||


  Ja_III,3.2(=272).2: Yena mittena saṃsaggā yogakkhemo pavaḍḍhati
                    kareyy'; attasamaṃ vuttiṃ sabbakiccesu paṇḍito ti. || Ja_III:65 ||


     Tattha yena mittena saṃsaggā ti yena pāpamittena saddhiṃ saṃsaggahetu saṃsaggakāraṇā yena saddhiṃ dassanasaṃsaggo savanasaṃsaggo kāyasaṃsaggo samullāpasaṃsaggo paribhogasaṃsaggo ti imassa pañcavidhassa saṃsaggassa katattā ti attho, yogakkhemo ti kāyacittānaṃ sukhaṃ, taṃ hi dukkhayogato khemattā idha yogakkhemo ti adhippetaṃ dīpeti, vihiṃsatīti parihāyati, pubbevajjhābhavantassa rakkhe akkhīva paṇḍito ti tassa pāpamittassa ajjhābhavan, tena abhibhavitabbaṃ attano lābhayasajīvitaṃ, yathā naṃ so na ajjhābavati tathā paṭhamataram eva attano akkhī viya paṇḍito puriso rakkheyya, dutiyagāthāya yenā 'ti yena kalyāṇamittena saha saṃsaggakāraṇā, yogakkhemo pavaḍḍhatīti kāyacittasukhaṃ vaḍḍhati, kareyyattasamaṃ vuttin ti tassa kalyānamittassa sabbakiccesu paṇḍito puriso yathā attano jīvitavuttiñ ca upabhogaparibhogavuttiñ ca karoti evam etaṃ sabbaṃ kareyya adhikam pi kareyya hīnaṃ pana na kareyyā 'ti.
     Evaṃ Bodhisattena kāraṇe kathite pi sā bāladevatā anupadhāretvā ekadivasaṃ bheravaṃ rūpārammanaṃ dassetvā te sīhavyagghe palāpesi. Manussā tesaṃ padavalañjaṃ adisvā "sīhavyagghe aññaṃ vanasaṇḍaṃ gatā" ti ñatvā vanasaṇḍassa ekaṃ passaṃ chindiṃsu. Devatā Bodhisattaṃ upasaṃkamitvā


[page 358]
358 III. Tikanipāta. 3. Araññavagga. (27.)
[... content straddling page break has been moved to the page above ...] "ahaṃ samma tava vacanaṃ akatvā te palāpesiṃ, idāni tesaṃ gatabhāvaṃ ñatvā manussā vanasaṇḍaṃ chindanti, kin nu kho kattabban" ti vatvā "idāni te asukavanasaṇḍe nāma vasanti, gantvā te ānehīti" vuttā tatth'; eva gantvā tesaṃ purato ṭhatvā añjalim paggayha tatiyaṃ gātham āha:

  Ja_III,3.2(=272).3: Etha vyagghā nivattavho paccametha mahāvanaṃ,
                    mā vanaṃ chindi nivyagghaṃ, vyagghā mā hesu nibbanā ti. || Ja_III:66 ||


     Tattha vyagghā ti ubho pi te vyagghanāmen'; evālapantī āha, nivattavho ti nivattatha, paccametha mahāvanan ti taṃ mahāvanaṃ paccametha, puna upagacchatha, ayam eva vā pāṭho, mā vanaṃ chindi nivyagghan ti amhākaṃ vanasaṇḍaṃ idāni tumhākaṃ abhāvena nivyagghaṃ manussā mā chindiṃsu, vyagghā mā hesu nibbanā ti tumhādisā vyaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā vasanaṭṭhānabhūtena vanena virahitā mā hesuṃ.
     Te evaṃ devatāya yāciyamānāpi "gaccha tvaṃ, na mayaṃ āgamissāmā" 'ti paṭikkhipiṃsu yeva. Devatā ekikā va vanasaṇḍaṃ paccāgañchi. Manussāpi katipāhen'; eva sabbaṃ vanaṃ chinditvā khettāni karitvā kasikammaṃ kariṃsu.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā apaṇḍitā devatā Kokāliko ahosi, sīho Sāriputto, vyaggho Moggallāno, paṇḍitadevatā pana aham evā" 'ti. Vyagghajātakaṃ.


[page 359]
3. Kacchapajātaka. (273.) 359

                      3. Kacchapajātaka.
     Ko nu uddhitabhatto vā ti. Idaṃ Satthā Jetavane viharanto Kosalarājassa dvinnaṃ mahāmattānaṃ kalahavūpasamanaṃ ārabbha kathesi. Paccuppannavatthuṃ Dukanipāte kathitam eva.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā Himavantapadese Gaṅgātīre assamapadaṃ māpetvā abhiññā ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vāsaṃ kappesi. Imasmiṃ kira jātake Bodhisatto paramamajjhatto ahosi upekkhāpāramiṃ pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho dussīlo makkaṭo āgantvā kaṇṇasotesu aṅgajātena salākapavesanakammaṃ karoti. Bodhisatto avāretvā majjhatto hutvā nisīdati yeva.
Ath'; ekadivasaṃ eko kacchapo udakā uttaritvā Gaṅgātīre mukhaṃ vivaritvā ātapaṃ tapanto niddāyati. Taṃ disvā so lolavānaro tassa mukhe salākapavesanakammaṃ akāsi. Ath'; assa kacchapo pabujjhitvā aṅgajātaṃ samugge pakkhipanto viya ḍasi. Balavavedanā uppajji, vedanā adhivāsetuṃ asakkonto "ko nu kho maṃ imamhā dukkhā moceyya, kassa santikaṃ gacchāmīti" cintetvā "añño maṃ imamhā dukkhā mocetuṃ samattho n'; atthi aññatra tāpasā, tassa santikaṃ mayā gantuṃ vaṭṭatīti" kacchapaṃ dvīhi hatthehi ukkhipitvā Bodhisattassa santikaṃ agamāsi. Bodhisatto tena dussīlamakkaṭena saddhiṃ davaṃ karonto paṭhamaṃ gātham āha:


[page 360]
360 III. Tikanipāta. 3. Araññavagga. (28.)

  Ja_III,3.3(=273).1: Ko nu uddhitabhatto va pūrahattho va brāhmaṇo,
                    kahan nu bhikkhaṃ acari, kaṃ saddhaṃ upasaṃkamīti. || Ja_III:67 ||


     Tattha ko nu uddhitabhatto vā ti ko esa vaḍḍhitabhatto viya, ekaṃ bhattavaḍḍhitikaṃ bhattapūrapātiṃ hatthehi gahetvā viya ko nu esa āgacchatīti attho, pūrahattho va brāhmaṇo ti kattikamāse vācanakaṃ labhitvā puṇṇahattho brāhmaṇo viya ca ko nu eso ti vānaraṃ sandhāya vadati, kahan nu bhikkhaṃ acarīti bho vānara kasmiṃ padese ajja tava bhikkhaṃ acari, kaṃ saddhaṃ upasaṃkamīti kataran nāma pubbe pete uddissa kataṃ saddhābhattaṃ kataraṃ vā saddhaṃ puggalaṃ upasaṃkamitvā te ayaṃ deyyadhammo laddho ti dīpeti.
     Taṃ sutvā dussīlamakkaṭo dutiyaṃ gātham āha:

  Ja_III,3.3(=273).2: Ahaṃ kapi 'smi dummedho, anāmāsāni āmasiṃ,
                    tvaṃ maṃ mocaya, bhaddan te, mutto gaccheyya pabbatan ti. || Ja_III:68 ||


     Tattha aham kapi 'smi dummedho ti bhante aham asmi dummedho capalacitto makkaṭo, anāmāsāni āmasin ti anāmāsetabbāni ṭhānāni āmasiṃ, tvaṃ maṃ mocaya bhaddam te ti tvaṃ dayālu anukampako maṃ imamhā dukkhā mocehi, bhaddan te hotu, mutto gaccheyya pabbatan ti so 'haṃ tavānubhāvena imamhā vyasanā mutto pabbatam eva gaccheyyaṃ, na te puna cakkhupathe attānaṃ dasseyyan ti.
     Bodhisatto tasmiṃ kāle tena kacchapena saddhiṃ sallapanto tatiyaṃ gātham āha:

  Ja_III,3.3(=273).3: Kacchapā kassapā honti, koṇḍaññā honti makkaṭā,
                    muñca kassapa koṇḍaññaṃ, kataṃ methunakaṃ tayā ti. || Ja_III:69 ||



[page 361]
4. Lolajātaka. (274.) 361
     Tass'; attho: kacchapā nāma kassapagottā honti makkaṭā koṇḍaññagottā, kassapakoṇḍaññānañ ca aññamaññaṃ āvāhavivāhasambandho atthi, tay'; idaṃ lolena dussīlamakkaṭena saddhiṃ tayā ca dussīlen'; eva iminā makkaṭena saddhiṃ gottasadisatāsaṃkhātassa methunadhammassa anucchavikaṃ dussīlyakammasaṃkhātam pi methunakaṃ kataṃ, tasmā muñca kassapa koṇḍaññan ti.
     Kacchapo Bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa aṅgajātaṃ muñci. Makkaṭo muttamatto Bodhisattaṃ vanditvā palāto, puna taṃ ṭhānaṃ nivattitvāpi na olokesi.
Kacchapo pi Bodhisattaṃ vanditvā yathāṭṭhānam eva gato.
Bodhisatto pi aparihīnajjhāno Brahmaloka-parāyano va ahosi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhanesi: "Tadā kacchapavānarā dve mahāmattā ahesuṃ, tāpaso pana aham evā" 'ti. Kacchapajātakaṃ.

                      4. Lolajātaka.
     Kāyaṃ balākā sikhinīti. Idaṃ Satthā Jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Taṃ hi dhammasabhaṃ ānītaṃ Satthā "na tvaṃ bhikkhu idān'; eva lolo pubbe pi lolo va lolatāy'; eva ca jīvitakkhayaṃ patto si. taṃ nissāya porāṇakapaṇḍitāpi attano vasanaṭṭhānā paribāhirā ahesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bārāṇasīseṭṭhino mahānase bhattakārako puññatthāya nīḷapacchiṃ ṭhapesi. Tadā Bodhisatto pārāpatayoniyaṃ nibbattitvā tattha vāsaṃ kappesi. Ath'; eko lolakāko mahānasamatthakena gacchanto nānappakāramacchamaṃsavikatiṃ disvā pipāsābhibhūto "kin nu kho nissāya sakkā bhaveyya okāsaṃ laddhun"


[page 362]
362 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] ti cintento Bodhisattaṃ disvā "imaṃ nissāya sakkā" ti sanniṭṭhānaṃ katvā tassa gocarāya araññagamanakāle piṭṭhito piṭṭhito anubandhi. Atha naṃ Bodhisatto "mayaṃ kho kāka aññagocarā tvam pi aññagocaro, kin nu kho maṃ anubandhasīti" āha. "Tumhākaṃ kiriyā mayhaṃ ruccati, aham pi tumhehi yeva samānagocaro hutvā tumhe upaṭṭhātuṃ icchāmīti". Bodhisatto sampaṭicchi. So tena saddhiṃ gocarabhūmiyaṃ ekagocaraṃ caranto viya osakkitvā gomayarāsiṃ viddhaṃsitvā pāṇake khāditvā paripuṇṇakucchi hutvā Bodhisattaṃ upasaṃkamitvā "tumhe ettakaṃ kālaṃ carath'; eva, nanu bhojanena pamāṇaṃ ñātuṃ vaṭṭatīti, etha nātisāyam eva gacchāmā" 'ti. Bodhisatto taṃ ādāya vasanaṭṭhānaṃ agamāsi. Bhattakārako "amhākaṃ pārāpato sahāyaṃ gahetvā āgato" ti kākassa pi ekaṃ thusapacchiṃ ṭhapesi. Kāko catuhapañcāhaṃ ten'; eva nīhārena vasi. Ath'; ekadivasaṃ seṭṭhino bahuṃ macchamaṃsaṃ āhariyittha. Kāko taṃ disvā lobhābhibhūto paccūsakālato paṭṭhāya nitthananto nipajji. Atha naṃ punadivase Bodhisatto "ehi samma, gocarāya pakkamissāmā" ti āha. "Tumhe gacchatha, mayhaṃ ajiṇṇāsaṃkā{} atthīti".
"Samma kākānaṃ ajīrako nāma n'; atthi, dīpavaṭṭimattam eva gahitaṃ tumhākaṃ kucchiyaṃ thokaṃ tiṭṭhati, sesaṃ ajjhohaṭamattam eva jīrati, mama vacanaṃ karohi, mā etaṃ macchamaṃsaṃ disvā evaṃ akāsīti".


[page 363]
4. Lolajātaka. (274.) 363
[... content straddling page break has been moved to the page above ...] "Sāmi kiṃ nām'; etaṃ kathetha, ajiṇṇāsaṃkā va mayhan" ti. "Tena hi appamatto hohīti" vatvā ovaditvā Bodhisatto pakkāmi. Bhattakārako pi nānāmacchamaṃsavikatiyo sampādetvā sarīrato sedaṃ apanento mahānasadvāre aṭṭhāsi. Kāko "ayaṃ idāni kālo maṃsaṃ khāditun" ti gantvā rasakaroṭimatthake nisīdi.
Bhattakārako kilīti saddaṃ sutvā nivattitvā olokento kākaṃ disvā pavisitvā taṃ gahetvā sakalasarīraṃ luñcitvā matthake cūḷaṃ ṭhapetvā siṅgiverajīrakādīni piṃsitvā takkena āloḷetvā "tvaṃ amhākaṃ seṭṭhino macchamaṃsaṃ ucchiṭṭhaṃ karosīti" sakalasarīram assa makkhetvā {khipitvā} nīḷapacchiyaṃ pātesi. Balavavedanā uppajjiṃsu. Bodhisatto gocarabhūmito āgantvā taṃ nitthanantaṃ disvā davaṃ karonto paṭhamaṃ gātham āha:

  Ja_III,3.4(=274).1: Kāyaṃ balākā sikhinī corī laṃghīpitāmahā,
                    oraṃ balāke āgaccha, caṇḍo me vāyaso sakhā ti. || Ja_III:70 ||


     Tattha kāyaṃ balākā sikhinīti taṃ kākaṃ tassa bahalatakkena makkhitasarīrasetavaṇṇattā matthake ca sikhāya ṭhapitattā ti kā esā balākā {sikhinīti} pucchanto ālapati, corīti kulassa ananuññāya kulagharaṃ kākassa vā aruciyā kākapacchiṃ paviṭṭhattā corīti vadati, laṃghī pitāmahā ti laṃghī vuccati ākāse laṃghanato megho balākā ca nāma meghasaddena gabbhaṃ gaṇhantīti meghasaddo balākānaṃ pitā megho pitāmaho ti tenāha laṃghīpitāmahā ti, oraṃ balāke āgacchā 'ti ambho balāke ito ehi, caṇḍo me vāyaso sakhā ti mayaṃ sakhā pacchisāmiko vāyaso caṇḍo pharuso,


[page 364]
364 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] so āgato taṃ disvā kaṇayasadisena tuṇḍena koṭṭetvā jīvitakkhayaṃ pāpeyya, tasmā yāva so na āgacchati tāva pacchito otaritva ito ehi, sīghaṃ palāyassū 'ti vadati.
     Taṃ sutvā kāko dutiyaṃ gātham āha:

  Ja_III,3.4(=274).2: Nāhaṃ balākā sikhinī, ahaṃ lolo 'smi vāyaso,
                    akatvā vacanaṃ tuyhaṃ passa lūno 'smi āgato ti. || Ja_III:71 ||


     Tattha āgato ti tvaṃ idāni gocarabhūmito āgato maṃ lūnaṃ passā 'ti attho.
     Taṃ sutvā Bodhisatto tatiyaṃ gātham āha:

  Ja_III,3.4(=274).3: Puna p'; āpajjasī samma, sīlaṃ hi tava tādisaṃ,
                    na hi mānusakā bhogā subhuñjā honti pakkhinā ti. || Ja_III:72 ||


     Tattha puna pāpajjasī sammā 'ti vāyasa puna pi tvaṃ evarūpaṃ dukkhaṃ paṭilabhissas'; eva, n'; atthi te ettakena mokkho, kiṃkāraṇā:
sīlaṃ hi tava pāpakaṃ yasmā tava ācārasīlaṃ tādisaṃ dukkhādhigamass'; eva anurūpaṃ, na hi mānusakā ti manussā nāma mahāpuññā, tiracchānagatānaṃ tathārūpaṃ puññaṃ n'; atthi, tasmā mānusakā bhogā tiracchānagatena pakkhinā na subhuñjā ti.
     Evañ ca pana vatvā Bodhisatto "na ito dāni paṭṭhāya mayā ettha vasituṃ sakkā" ti uppatitvā aññattha agamāsi.
Kāko pi nitthananto tatth'; eva kālam akāsi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakam samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi) "Tadā lolakāko lolabhikkhu ahosi, pārāpato pana aham evā" 'ti.
Lolajātakaṃ.


[page 365]
5. Rucirajātaka. (275.) 365

                      5. Rucirajātaka.
     Kāyaṃ balākā rucirā ti. Idaṃ Satthā Jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Dve pi vatthūni purimasadisān'; eva. Gāthāpi

  Ja_III,3.5(=275).1: Kāyaṃ balākā rucirā kākānīḷasmi acchati,
                    caṇḍo kāko sakhā mayhaṃ, tassa c'; etaṃ kulāvakaṃ. || Ja_III:73 ||


  Ja_III,3.5(=275).2: Nanu maṃ samma jānāsi dija sāmākabhojana,
                    akatvā vacanaṃ tuyhaṃ passa lūno 'smi āgato. || Ja_III:74 ||


  Ja_III,3.5(=275).3: Puna p'; āpajjasī samma, sīlaṃ hi tava tādisaṃ,
                    na hi mānusakā bhogā subhuñjā honti pakkhinā ti. || Ja_III:75 ||


Gāthā hi ekantarikā eva.
     Tattha rucirā ti takkamakkhitasarīratāya setavaṇṇataṃ sandhāya vadati, rucirā piyadassanā paṇḍarā ti attho, kākanīḷasmin ti kākakulāvake, kākaniḍḍhasmin ti pi pāṭho, dijā 'ti kāko pārāpataṃ ālapati, sāmākabhojanā 'ti tiṇabījabhojana, sāmākagahaṇe h'; ettha sabbam pi tiṇabījam gahitaṃ.
     Idhāpi Bodhisatto "na idāni sakkā ito paṭṭhāya mayā ettha vasitun" ti uppatitvā aññattha gato.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi) "Tadā lolabhikkhu kāko ahosi, pārāpato pana aham evā" 'ti.
Rucirajātakaṃ.

                      6. Kurudhammajātaka.
     Tava saddhañ ca sīlañ cā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ haṃsaghātakabhikkhuṃ ārabbha kathesi.


[page 366]
366 III. Tikanipāta. 3. Araññavagga. (28.)
Sāvatthivāsino dve sahāyakā bhikkhū pabbajitvā laddhūpasampadā yebhuyyena ekato caranti. Te ekadivasaṃ Aciravatiṃ gantvā nahātvā vālikapuline ātapaṃ tappamānā sāraṇīyakathaṃ kathentā aṭṭhaṃsu. Tasmiṃ khaṇe dve haṃsā ākāsena gacchanti. Ath'; eko daharabhikkhu sakkharaṃ gahetvā "etassa haṃsapotakassa akkhim pi paharāmīti" āha. Itaro "na sakkhissasīti" āha. "Tiṭṭhatu, imasmiṃ passe akkhiṃ parapasse akkhiṃ paharissāmīti". "Idaṃ na sakkhissasi yevā" 'ti. "Tena hi upadhārehīti" tiyaṃsaṃ sakkharaṃ gahetvā haṃsassa pacchābhāge khipi. Haṃso sakkharasaddaṃ sutvā nivattitvā olokesi. Atha naṃ itaro vaṭṭasakkharaṃ gahetvā parapasse akkhimpi paharitvā orimakkinā nikkhāmesi.
Haṃso viravanto parivattitvā tesaṃ pādamūle yeva pati. Tattha tattha ṭhitā bhikkhū disvā āgantvā "āvuso Buddhasāsane pabbajitvā ananucchavikaṃ vo kataṃ pāṇātipātaṃ karontehīti" vatvā taṃ ādāya Tathāgatassa dassesuṃ. Satthā "saccaṃ kira tayā pāṇātipāto kato" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhu, kasmā evarūpe niyyānikasāsane pabbajitvā evam akāsi, porāṇakapaṇḍitā anuppanne Buddhe agāramajjhe saṃkiliṭṭhabhāvaṃ vasamānā appamattakesu pi ṭhānesu kukkuccaṃ kariṃsu, tvaṃ pana evarūpe sāsane pabbajitvā kukkuccamattam pi na akāsi, nanu nāma bhikkhunā kāyavācācittehi saññatena bhavitabban" ti vatvā atītaṃ āhari:
     Atīte Kururaṭṭhe Indapattanagare Dhanañjaye rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā anupubbena viññūtaṃ patto Takkasilāyaṃ sippāni uggahetvā pitarā oparajje patiṭṭhāpito aparabhāge pitu accayena rajjaṃ patvā dasarājadhamme akopento Kurudhamme vattittha.


[page 367]
6. Kurudhammājātaka. (276.) 367
[... content straddling page break has been moved to the page above ...] Kurudhammo nāma pañcasīlāni, tāni Bodhisatto parisuddhāni katvā rakkhi, yathā ca Bodhisatto evam assa mātā aggamahesī kaniṭṭhabhātā uparājā porohito brāhmaṇo rajjugāhako amacco sārathi seṭṭhī doṇamāpako mahāmatto dovāriko nagarasobhaṇā vaṇṇadāsīti evam ete.
          Rājā mātā mahesī ca uparājā porohito
          rajjuko sārathi seṭṭhī doṇo dovāriko tathā
          gaṇikā te ekādasa Kurudhamme patiṭṭhitā ti.
     Iti ime sabbe pi parisuddhāni katvā pañcasīlāni rakkhiṃsu. Rājā catūsu nagaradvāresu nagaramajjhe nivesanadvāre cha dānasālā kāretvā devasikaṃ chasatasahassadhanaṃ vissajjento sakala-Jambudīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi. Tassa pana dānajjhāsayatā dānābhirati sakala-Jambudīpaṃ ajjhotthari. Tasmiṃ kāle Kāliṅgaraṭṭhe Dantapuranagare Kāliṅgarājā rajjaṃ kāreti. Tassa raṭṭhe devo na vassi, tasmiṃ avassante sakalaraṭṭhe chātakaṃ jātaṃ, āhāravipattiyañ ca manussānaṃ rogo udapādīti dubbuṭṭhibhayaṃ chātakabhayaṃ rogabhayan ti tīṇi bhayāni uppajjiṃsu.
Manussā niggahaṇā dārake hatthesu gahetvā tattha tattha vicaranti. Sakalaraṭṭhavāsino ekato hutvā Dantapuraṃ gantvā rājadvāre ukkuṭṭhiṃ akaṃsu. Rājā vātapānaṃ nissāya ṭhito saddaṃ sutvā "kiṃkāraṇā ete viravantīti" pucchi. "Mahārāja sakalaraṭṭhe tīṇi bhayāni uppannāni:


[page 368]
368 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] devo na vassati, sassāni vipannāni, chātakaṃ jātaṃ, manussā dubbhojanā rogābhibhūtā niggahaṇā putte hatthesu gahetvā vicaranti, devaṃ vassāpehi mahārājā" 'ti. "Poraṇakarājāno deve avassante kiṃ karontīti". "Porāṇakarājāno mahārāja deve avassante dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ. pavisitvā dabbasanthare sattāhaṃ nipajjanti, tadā devo vassatīti". Rājā "sādhū" 'ti sampaṭicchitvā tathā akāsi. Evaṃ sante pi devo na vassi. Rājā amacce pucchi: "ahaṃ mayā kattabbakiccaṃ akāsiṃ, devo na vassati, kin ti karomā" 'ti.
"Mahārāja, Indapattanagare Dhanañjayassa Koravyarañño Añjanavasabho nāma maṅgalahatthī, taṃ ānessāma, evaṃ sante devo vassatīti". "So rājā balavāhanasampanno duppasaho, katham assa hatthiṃ ānessāmā" 'ti. "Mahārāja, tena saddhim yuddhakiccaṃ n'; atthi, dānajjhāsayo rājā dānābhirato yācito samāno alaṃkatasīsam pi chinditvā pasādasampannāni akkhīni uppāṭetvā sakalarajjam pi niyyādetvā dadeyya, hatthimhi vattabbam eva n'; atthi, avassaṃ yācito dassatīti".
"Ke pana naṃ yācituṃ samatthā" 'ti. "Brāhmaṇā mahārājā" 'ti. Rājā brāhmaṇagāmato aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā hatthiṃ yācanatthāya pesesi.
Te paribbayaṃ ādāya addhikavesaṃ gahetvā sabbattha ekarattivāsena turitagamanaṃ gantvā katipāhaṃ nagaradvāre dānasālāyaṃ bhuñjitvā sarīraṃ santappetvā "kadā rājā dānaggaṃ āgacchissatīti" pucchiṃsu. Manussā "pakkhassa tayo divase cātuddase pannarase aṭṭhamiyañ ca āgacchati,


[page 369]
6. Kurudhammajātaka. (276.) 369
[... content straddling page break has been moved to the page above ...] sve pana puṇṇamā, tasmā sve pi āgacchissatīti" vadiṃsu. Brāhmaṇā punadivase pāto va gantvā pācīnadvāre aṭṭhaṃsu. Bodhisatto pi pāto va nahātānulitto sabbālaṃkārapatimaṇḍito alaṃkaṃkatavaravāraṇakkhandhagato mahantena parivārena pācīnadvāre dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthā bhattaṃ datvā "iminā va nīhārena dethā" 'ti vatvā hatthiṃ abhirūhitvā dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā dakkhiṇadvāram eva gantvā rājānaṃ āgacchantaṃ olokayamānā dvārato nātidūre unnataṭṭhāne sampattaṃ rājānaṃ hatthe ukkhipitvā jayāpesuṃ. Rājā vajiraṃkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā "bho brāhmaṇā, kiṃ icchathā" 'ti pucchi. Brāhmaṇā Bodhisattassa guṇaṃ vaṇṇentā paṭhamaṃ gātham āhaṃsu:

  Ja_III,3.6(=276).1: Tava saddhañ ca sīlañ ca viditvāna janādhipa (Dhp. p.417.)
                    vaṇṇaṃ añjanavaṇṇeṇa Kāliṅgasmiṃ nimimhase ti. || Ja_III:76 ||


     Tattha saddhan ti kammaphalānaṃ saddahanavasena okappanakasaddhaṃ, sīlan ti saṃvarasīlaṃ avītikkamasīlaṃ, vaṇṇan ti tadā tasmiṃ dese suvaṇṇaṃ vuccati. desanāsīsam eva c'; etaṃ, iminā pana padena sabbam pi suvaṇṇahiraññādidhanadhaññaṃ saṃgahītaṃ, añjanavaṇṇenā 'ti añjanapuñjasamānavaṇṇena iminā tava nāgena, Kāliṅgasmin ti Kāliṅgarañño santike, nimimhase ti vinimayavasena gaṇhimha paribhogavasena vā udare pakkhipimhā ti attho, se ti nipātamattaṃ, idaṃ vuttaṃ hoti: mayaṃ hi janādhipa tava saddhañ ca sīlañ ca viditvā addhā no evaṃ saddhāsīlasampanno rājā yācito añjanavaṇṇaṃ nāgaṃ dassatīti iminā attano santakena viya añjanavaṇṇena Kāliṅgarañño santike nāgaṃ te āharissāmā 'ti vatvā bahuṃ dhanadhaññaṃ nimimhase parivattayimha c'; eva udare ca pakkhipimha,


[page 370]
370 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] evaṃ tassa mayaṃ dhārayamānā idhāgatā, tattha kattabbaṃ devo jānātū 'ti, aparo nayo: tava saddhāsīlaguṇasaṃkhātaṃ vaṇṇaṃ, uḷāraguṇo rājā jīvitam pi yācito dadeyya pag eva tiracchānagataṃ nāgan ti, evaṃ Kāliṅgassa santike iminā añjanavaṇṇaṃ nāgaṃ dhaññena nimimhase nimimha tulayimhā, ten'; amhā idhāgatā ti.
     Taṃ vatvā Bodhisatto "sace vo brāhmaṇā imaṃ nāgaṃ parivattetvā dhanaṃ khāditaṃ mā cintayittha, yathālaṃkatam eva vo nāgaṃ dassāmīti" samassāsetvā itarā dve gāthā avoca:

  Ja_III,3.6(=276).2: Annabhaccā c'; abhaccā ca yo dha uddissa gacchati
                    sabbe te appaṭikkhippā, pubbācariyavaco idaṃ. || Ja_III:77 ||


  Ja_III,3.6(=276).3: Dadāmi vo brāhmaṇā nāgam etaṃ
                    rājārahaṃ rājabhoggaṃ yasassinaṃ
                    alaṃkataṃ hemajālābhichannaṃ
                    sasārathiṃ, gacchatha yenakāman ti. || Ja_III:78 ||


     Tattha annabhaccā cabhaccā cā 'ti purisaṃ upanissāya jīvamānā yāgubhattādinā annena bharitabbā ti annabhaccā ca, itare tathā abharitabbattā abhaccā, sandhivasena pan'; ettha akāralopo veditabbo, ettāvatā attānaṃ upanissāya ca anupanissāya ca jīvamānavasena sabbe pi sattā dve koṭṭhāse katvā dassitā honti, yo dha uddissa gacchatīti tesu sattesu idha jīvaloke yo satto yaṃ purisaṃ kāyacid eva paccāsiṃsanāya uddissa gacchati, sabbe te appaṭikkhippā ti tathā uddissa gacchantā sace pi bahū honti tathāpi tena purisena sabbe te appaṭikkhippā, apetha na vo dassāmīti evaṃ na paṭikkhipitabbā ti attho, pubbācariyavaco idan ti pubbācariyā vuccanti mātāpitaro, idaṃ tesaṃ vacanaṃ, evam ahaṃ mātāpitūhi sikkhāpito ti dīpeti, dadāmi vo ti yasmā idaṃ amhākaṃ pubbācariyavaco tasmā ahaṃ brāhmaṇā tumhākaṃ imaṃ nāgaṃ dadāmi,


[page 371]
6. Kurudhammajātaka. (276.) 371
[... content straddling page break has been moved to the page above ...] rājārahan ti rañño anucchavikaṃ, rājabhoggan ti rājaparibhogaṃ, yasassinan ti parivārasampannaṃ, taṃ kira nissāya hatthigopakā hatthivejjādīni pañcakulasatāni jīvanti, tehi saddhiṃ ñeva vo dadāmīti attho, alaṃkatan ti nānāvidhena hatthialaṃkārena alaṃkataṃ, hemajālābhichannan ti suvaṇṇajālena abhicchannaṃ, sasārathin ti yo pan'; assa sārathi hatthidamako ācariyo tena saddhiṃ ñeva dadāmi, tasmā sasārathī hutvā tumhe saparivāraṃ imaṃ nāgam gahetvā yenakāmaṃ gacchathā 'ti.
     Evaṃ hatthikkhandhagato va Mahāsatto vācāya datvā puna hatthikkhandhā oruyha "sace analaṃkataṭṭhānaṃ atthi alaṃkaritvā dassāmīti" tikkhattuṃ padakkhiṇaṃ karonto upaparikkhitvā nālaṃkataṭṭhānaṃ adisvā tassa soṇḍaṃ brāhmaṇānaṃ hatthesu ṭhapetvā suvaṇṇabhiṃkārena pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Brāhmaṇā saparivāraṃ nāgaṃ sampaṭicchitvā hatthipiṭṭhe nisinnā Dantapuranagaraṃ gantvā hatthiṃ rañño adaṃsu. Hatthimhi āgate pi devo na vassati eva. Rājā "kin nu kho kāraṇan" ti uttariṃ pucchanto "Dhanañjayakorabyarājā Kurudhammaṃ rakkhati, ten'; assa raṭṭhe anvaddhamāsaṃ anudasāhaṃ devo vassati, rañño guṇānubhāvo c'; esa, imassa pana tiracchānagatassa guṇā hontāpi kittakā bhaveyyun" ti sutvā "tena hi yathālaṃkatam eva saparivāraṃ hatthiṃ paṭinetvā rañño datvā yaṃ so Kurudhammaṃ rakkhati taṃ suvaṇṇapatte likhitvā ānethā" ti brāhmaṇe ca amacce ca pesesi. Te gantvā rañño hatthiṃ niyyādetvā "deva imasmiṃ hatthimhi gate pi amhākaṃ raṭṭhe devo na vassati,


[page 372]
372 III. Tikanipāta. 2. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] tumhe kira Kurudhammaṃ nāma rakkhatha, amhākam pi rājā taṃ rakkhitukāmo ‘imasmiṃ suvaṇṇapaṭṭe likhitvā ānethā'; 'ti pesesi, detha no Kurudhamman" ti. "Tātā, sacc'; āhaṃ etaṃ Kurudhammaṃ rakkhiṃ, idāni pana me tattha kukkuccaṃ atthi, na me so Kurudhammo cittaṃ ārādheti, tasmā tumhākaṃ dātuṃ na sakkā" ti. Kasmā pana taṃ rājānaṃ sīlaṃ na ārādhetīti. Tadā kira rājūnaṃ tatiye tatiye saṃvacchare kattikamāse kattikachaṇo nāma hoti, taṃ chaṇaṃ kīḷantā rājāno sabbālaṃkārapatimaṇḍitā devavesaṃ gahetvā Cittarājassa nāma yakkhassa santike ṭhatvā catuddisā pupphapatimaṇḍite cittasare khipanti. Ayam pi rājā taṃ chaṇaṃ kīḷanto ekissā taḷākapāliyā Cittarājassa santike ṭhatvā catuddisā cittasare khipi.
Tesu sesadisā gate tayo sare disvā udakapiṭṭhe khittaṃ saraṃ na addasaṃsu. Rañño "kacci nu kho mayā khitto saro macchasarīre patito" ti kukkuccaṃ ahosi pāṇātipātakammena sīlabhedaṃ ārabbha, tasmā sīlaṃ nārādheti. So evam āha: "tātā, mayhaṃ Kurudhamme kukkuccaṃ atthi, mātā pana me surakkhitaṃ rakkhati, tassā santike gaṇhathā" 'ti.
"Mahārāja, tumhākaṃ ‘pāṇaṃ vadhissāmīti'; cetanā n'; atthi, cittaṃ vinā pāṇātipāto nāma na hoti, detha no attanā rakkhitaṃ Kurudhamman" ti. "Tena hi likhathā" 'ti suvaṇṇapaṭṭe likhāpesi: "pāṇo na hantabbo, adinnaṃ nādātabbaṃ,


[page 373]
6. Kurudhammajātaka. (276.) 373
[... content straddling page break has been moved to the page above ...] kāmesu micchā na caritabbaṃ, musā na bhaṇitabbaṃ, majjaṃ na pātabban" ti, likhāpetvā ca pana "evaṃ sante pi maṃ na ārādheti, mātu me santike gaṇhathā" ti āha. Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā "devi, tumhe kira Kurudhammaṃ rakkhatha, taṃ no dethā" 'ti vadiṃsu. "Tātā, sacc'; āhaṃ Kurudhammaṃ rakkhāmi, idāni pana me tattha kukkuccaṃ uppannam, na me so dhammo ārādheti, tena vo dātuṃ na sakkā" ti. Tassā kira dve puttā, jeṭṭho rājā kaniṭṭho uparājā. Ath'; eko rājā Bodhisattassa satasahassagghanikaṃ candanasāraṃ sahassagghanikaṃ kañcanamālaṃ pesesi. So "mātaraṃ pūjessāmīti" taṃ sabbaṃ mātu pesesi. Sā cintesi: "ahaṃ n'; eva candanaṃ vilimpāmi na mālaṃ dhāremi, suṇisānaṃ dassāmīti".
Ath'; assā etad ahosi: "jeṭṭhasuṇisā me issarā aggamahesiṭṭhāne ṭhitā, tassā suvaṇṇamālaṃ dassāmi, kaniṭṭhasuṇisā pana duggatā, tassā candanasāraṃ dassāmīti" sā rañño deviyā suvaṇṇamālaṃ datvā uparājabhariyāya candanasāraṃ adāsi, datvā ca pan'; assā "ahaṃ Kurudhammaṃ rakkhāmi, etāsaṃ duggatāduggatabhāvo mayhaṃ appamāṇaṃ, jeṭṭhāpacāyikakammam eva pana kātuṃ mayhaṃ anurūpaṃ, kacci nu kho tassa akatattā sīlaṃ bhinnan" ti kukkuccaṃ ahosi, tasmā evam āha. Atha naṃ dūtā "attano santakaṃ nāma yathāruciyā diyyati, tumhe ettakena pi kukkuccaṃ kurumānā kiṃ aññaṃ pāpakaṃ karissatha, sīlaṃ nāma evarūpena na bhijjati,


[page 374]
374 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] detha no Kurudhamman" ti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu. "Tātā, evaṃ sante pi n'; eva maṃ ārādheti, suṇisā pana me suṭṭhu rakkhati, tassā santike gaṇhathā" 'ti vuttā ca pana aggamahesiṃ upasaṃkamitvā purimanayen'; eva Kurudhammaṃ yāciṃsu. Sāpi purimanayen'; eva vatvā "idāni maṃ sīlaṃ nārādheti, tena vo dātuṃ na sakkā" ti āha. Sā kira ekadivasaṃ sīhapañjare ṭhitā rañño nagaram padakkhiṇaṃ karontassa pacchato hatthipiṭṭhe nisinnaṃ uparājānaṃ disvā lobhaṃ uppādetvā "sac'; āhaṃ iminā saddhiṃ santhavaṃ kareyyaṃ bhātu accayena rajje patiṭṭhito maṃ esa gaṇheyyā" 'ti cintesi. Ath'; assā "ahaṃ Kurudhammaṃ rakkhamānā sassāmikā hutvā kilesavasena aññaṃ purisaṃ olokesiṃ, sīlena me bhinnena bhavitabban" ti kukkuccaṃ ahosi, tasmā evam āha. Atha naṃ dūtā "aticāro nāma ayye cittuppādamattena na hoti, tumhe ettakena pi kukkuccaṃ kurumānā vītikkamaṃ kiṃ karissatha, na ettakena sīlaṃ bhijjati, detha no Kurudhammaṃ" ti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu.
"Tātā, evaṃ sante pi n'; eva maṃ ārādheti, uparājā pana suṭṭhu rakkhati, tassa santike gaṇhathā" 'ti vuttā ca pana uparājānaṃ upasaṃkamitvā purimanayen'; eva Kurudhammaṃ yāciṃsu. So pana sāyaṃ rājūpaṭṭhānaṃ gacchanto rathen'; eva rājaṅgaṇaṃ patvā sace rañño santike bhuñjitvā tatth'; eva sayitukāmo hoti rasmiyo ca patodañ ca antodhure chaḍḍeti, tāya saññāya jano pakkamitvā punadivase pāto va gantvā tassa nikkhamanaṃ olokento va tiṭṭhati, sārathi pi rathaṃ gopayitvā punadivase pāto va rathaṃ ādāya rājadvāre tiṭṭhati,


[page 375]
6. Kurudhammajātaka. (276.) 375
[... content straddling page break has been moved to the page above ...] sace taṃ khaṇaṃ ñeva niggantukāmo hoti rasmiyo ca patodañ ca antorathe yeva ṭhapetvā rājūpaṭṭhānaṃ gacchati, jano tāya saññāya "idān'; eva nikkhamissatīti" rājadvāre yeva tiṭṭhati. So ekadivasaṃ evaṃ katvā rājanivesanaṃ pāvisi, paviṭṭhamattass'; eva c'; assa devo pāvassi, rājā "devo vassatīti" tassa niggantuṃ na adāsi, so tatth'; eva bhuñjitvā sayi, mahājano "idani nikkhamissatīti" sabbaṃ rattiṃ temento aṭṭhāsi, uparājā dutiyadivase nikkhamitvā temetvā ṭhitaṃ mahājanaṃ disvā "ahaṃ Kurudhammaṃ rakkhanto ettakaṃ janaṃ kilamesiṃ, sīlena me bhinnena bhavitabban" ti kukkuccaṃ ahosi, tena tesaṃ dūtānaṃ "sacc'; āhaṃ Kurudhammaṃ rakkhāmi, idāni pana me kukkuccaṃ atthi, tena vo na sakkā dātun" ti vatvā tam atthaṃ ārocesi. Ath naṃ dūtā "tumhākaṃ deva ‘ete kilamantū'; 'ti cittaṃ n'; atthi, acetanakaṃ kammaṃ na hoti, ettakena pi kukkuccaṃ karontānam kathaṃ tumhākaṃ vītikkamo bhavissatīti" vatvā tassa pi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. "Evaṃ sante pi n'; eva maṃ ārādheti, purohito pana suṭṭhu rakkhati, tassa santike gaṇhathā" 'ti āha, vuttā ca pana purohitaṃ upasaṃkamitvā yāciṃsu. So pi ekadivasaṃ rājūpaṭṭhānaṃ gacchanto ekena raññā tassa rañño pesitaṃ taruṇaravivaṇṇaṃ rathaṃ antarāmagge disvā "kassāyaṃ ratho" ti pucchitvā "rañño ābhato" ti sutvā "ahaṃ mahallako, sace me rājā imaṃ rathaṃ dadeyya sukhaṃ imaṃ āruyha vicareyyan" ti cintetvā rājūpaṭṭhānaṃ gato tassa jayāpetvā ṭhitakāle rañño rathaṃ dassesuṃ.


[page 376]
376 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] Rājā disvā "ativiya sundaro ayam ratho, ācariyassa taṃ dethā" 'ti āha. Purohito na icchati, punappuna vuccamāno pi na icchi yeva, kiṃkāraṇā: evaṃ kir'; assa ahosi: "ahaṃ Kurudhammaṃ rakkhanto va parasantake lobhaṃ akāsiṃ, bhinnena me sīlena bhavitabban" ti so etam atthaṃ ācikkhitvā "tātā, Kurudhamme me kukkuccaṃ atthi, na maṃ so dhammo ārādheti, tasmā na sakkā dātun" ti āha. Atha naṃ dūtā "na ayyo lobhuppādamattena sīlaṃ bhijjati, tumhe ettakena pi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā" 'ti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. "Evaṃ sante pi n'; eva maṃ ārādheti, rajjugāhakāmacco pana suṭṭhu rakkhati, tassa santike gaṇhathā" 'ti vuttā ca pana tam pi upasaṃkamitvā yāciṃsu.
So pi ekadivasaṃ janapade khettaṃ minanto rajjuṃ daṇḍake bandhitvā ekaṃ koṭiṃ khettasāmikena gāhāpetvā ekaṃ attanā aggahesi, tena gahitarajjukoṭiyā baddhadaṇḍako ekassa kakkaṭakassa bilamajjhaṃ pāpuṇi. So cintesi: "sace daṇḍakaṃ bile otāressāmi antobile kakkaṭako nassissati, sace pana purato karissāmi rañño santakaṃ nassissati, sace orato karissāmi kuṭumbassa santakaṃ nassissati, kin nu kho kātabban" ti. Ath'; assa etad ahosi: "bile kakkaṭakena bhavitabban ti, sace bhaveyya paññāyeyya, etth'; eva naṃ otāressāmīti" bile daṇḍakaṃ otāresi. Kakkaṭako kirīti saddam akāsi. Ath'; assa etad ahosi: "daṇḍako kakkaṭapiṭṭhe otiṇṇo bhavissati, kakkaṭako mato bhavissati, ahañ ca Kurudhammaṃ rakkhāmi, tena me bhinnena bhavitabban"


[page 377]
6. Kurudhammajātaka. (276.) 377
ti so etam atthaṃ ācikkhitvā "iminā me kāraṇena Kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātun" ti āha.
Atha naṃ dūtā "tumhākaṃ ‘kakkaṭako maratū'; 'ti cittaṃ n'; atthi, acetanakaṃ kammaṃ na hoti, tumhe ettakena pi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā" 'ti vatvā tassa pi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. "Evaṃ sante pi n'; eva maṃ ārādheti, sārathi pana suṭṭhu rakkhati, tassa santike pi gaṇhathā" 'ti vuttā ca pana tam pi upasaṃkamitvā yāciṃsu. So ekadivasaṃ rājānaṃ rathena uyyānaṃ nesi. Rājā tattha divā kīḷitvā sāyaṃ nikkhamitvā rathaṃ abhirūhi, tassa nagaraṃ asampattass'; eva suriyatthagamanavelāya megho uṭṭhahi. Sārathi rañño temanabhāyena sindhavānaṃ patodasaññaṃ adāsi, sindhavā javena pakkhandiṃsu, tato paṭṭhāya ca pana te uyyānaṃ gacchantāpi tato āgacchantāpi taṃ ṭhānaṃ patvā javena gacchanti, kiṃkāraṇā: tesaṃ kira etad ahosi: "imasmiṃ ṭhāne parissayena bhavitabbaṃ, tena no sārathi tadā patodasaññaṃ adāsīti". Sārathissāpi etad ahosi: "rañño temane vā atemane vā mayhaṃ doso n'; atthi, ahaṃ pana aṭṭhāne susikkhitasindhavānaṃ patodasaññaṃ adāsiṃ, tena me idāni aparāparaṃ javantā kilamanti, ahañ ca Kurudhammaṃ rakkhāmi, tena me bhinnena bhavitabban" ti so etam atthaṃ ācikkhitvā "iminā kāraṇena Kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātun" ti āha. Atha naṃ dūta "tumhākaṃ ‘sindhavā kilamantū'; 'ti cittaṃ n'; atthi, acetanakaṃ kammaṃ nāma na hoti, ettakena pi ca tumhe kukkuccaṃ karontā kiṃ vītikkamaṃ karissathā" 'ti vatvā tassa santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu.


[page 378]
378 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] "Evaṃ sante pi n'; eva maṃ ārādheti, seṭṭhi pana suṭṭhu rakkhati, tassa pana santike gaṇhathā" 'ti, vuttā ca pana tam pi upasaṃkamitvā yāciṃsu. So pi ekadivasaṃ gabbhato nikkhantasālisīsaṃ attano sālikhettaṃ gantvā paccavekkhitvā nivattamāno "vīhimālaṃ bandhāpessāmīti" ekaṃ sīsamuṭṭhiṃ gāhāpetvā thūnāya bandhāpesi. Ath'; assa etad ahosi: "imamhā kedārā mayā rañño bhāgo dātabbo, adinnabhāgato yeva ca me kedārato sālisīsamuṭṭhi gāhāpito, ahañ ca Kurudhamme rakkhāmi, tena me bhinnena bhavitabban" ti so etam atthaṃ ācikkhitvā "iminā me kāraṇena Kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātun" ti āha. Atha naṃ dūtā "tumhākaṃ theyyacittaṃ n'; atthi, tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā, ettakena pi ca kukkuccaṃ karontā tumhe aññasantakaṃ nāma kiṃ gaṇhissathā" 'ti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. "Evaṃ sante pi n'; eva maṃ ārādheti, doṇamāpako pana mahāmatto suṭṭhu rakkhati, tassa santike gaṇhathā" 'ti vuttā ca pana tam pi upasaṃkamitvā yāciṃsu.
So kira ekadivasaṃ koṭṭhāgāradvāre nisīditvā rājabhāge vīhiṃ mināpento amitavīhirāsito vīhiṃ gahetvā lakkhaṃ ṭhapesi.
Tasmiṃ khaṇe devo pāvassi. Mahāmatto lakkhāni gaṇetvā "mitavīhī ettakā nāma hontīti" vatvā lakkhavīhiṃ saṃkaḍḍhitvā mitarāsimhi pakkhipitvā vegena gantvā dvārakoṭṭhake ṭhatvā cintesi: "kin nu kho mayā lakkhavīhī mitarāsimhi khittā udāhu amitarāsimhīti". Ath'; assa etad ahosi: "sace me mitavīhirāsimhi khittā akāraṇen'; eva rañño santakaṃ vaḍḍhitaṃ gahapatikānaṃ santakaṃ nāsitaṃ,


[page 379]
6. Kurudhammajātaka. (276.) 379
[... content straddling page break has been moved to the page above ...] ahañ ca Kurudhammaṃ rakkhāmi, tena me bhinnena bhavitabban" ti so etam atthaṃ ācikkhitvā "iminā me kāraṇena Kurudhamme kukkuccaṃ atthi, tena vo na sakkā datun" ti āha. Atha naṃ dūtā "tumhākaṃ theyyacittaṃ n'; atthi, tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā, ettake pi ca kukkuccāyantā kiṃ tumhe parasantakaṃ gaṇhathā" 'ti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. "Evaṃ sante pi n'; eva maṃ ārādheti, dovāriko pana suṭṭhu rakkhati, tassa santike gaṇhathā" 'ti vuttā ca pana tam pi upasaṃkamitvā yāciṃsu.
So pi ekadivasaṃ nagaradvāraṃ pidhānavelāya tikkhattuṃ saddam anussāvesi. Ath'; eko daliddo manusso attano kaniṭṭhabhaginiyā saddhiṃ dārupaṇṇatthāya araññaṃ gantvā nivattanto tassa saddaṃ sutvā bhaginiṃ ādāya vegena sampāpuṇi. Atha naṃ dovāriko "tvaṃ nagare rañño atthibhāvaṃ na jānāsi,‘sakālass'; eva imassa nagarassa dvāraṃ pidhīyatīti'; na jānāsi, attano mātugamaṃ gahetvā araññe ratikīḷaṃ kīḷanto vicarasīti" āha. Ath'; assa itarena "na me sāmi bhariyā bhaginī me esā" ti vutte etad ahosi "akāraṇaṃ vata me kataṃ bhaginiṃ bhariyā ti vadantena, ahañ ca Kurudhammaṃ rakkhāmi, tena me bhinnena bhavitabban" ti so etam atthaṃ ārocetvā "iminā me kāraṇena Kurudhamme kukkuccaṃ atthi, tena vo na sakkā dātun" ti āha. Atha naṃ dūtā "tumhehi tathāsaññāya kathitaṃ,


[page 380]
380 III. Tikanipata. 1. Araññavagga. (28.)
ettha vo sīlabhedo n'; atthi, ettake pi ca tumhe kukkuccāyantā Kurudhamme sampajānamusāvādaṃ nāma kiṃ karissathā" 'ti vatvā tassa pi santike sīlāni gahetvā suvaṇṇapaṭṭe likhiṃsu.
"Evaṃ sante pi n'; eva maṃ ārādheti, vaṇṇadāsī pana suṭṭhu rakkhati, tassā santike gaṇhathā" 'ti vuttā ca pana tam pi upasaṃkamitvā yāciṃsu. Sāpi purimanayen'; eva paṭikkhipi, kiṃkāraṇā: Sakko kira devānam indo "tassā sīlaṃ vīmaṃsissāmīti" māṇavakavaṇṇena āgantvā "ahaṃ āgamissāmīti" sahassaṃ datvā devalokam eva gantvā tīni saṃvaccharāni nāgacchi, sā attano sīlabhedabhayena tīṇi saṃvaccharāni aññassa purisassa hatthato tambūlamattam pi na gaṇhi, sā anukkamena duggatā hutvā cintesi: "mayhaṃ sahassaṃ datvā gatapurisassa tīṇi saṃvaccharāni nāgacchantassa duggat'; amhi jātā, jīvitapavattiṃ ghaṭetuṃ na sakkomi, ito dāni paṭṭhāya mayā vinicchayamahāmattānaṃ ārocetvā paribbayaṃ gahetuṃ vaṭṭatīti" sā vinicchayaṃ gantvā "sāmi, paribbayaṃ datvā gatapurisassa me tīṇi saṃvaccharāni, matabhāvam pi 'ssa na jānāmi, jīvitaṃ ghaṭetuṃ na sakkomi, kiṃ karomi sāmīti" āha.
"Tīṇi saṃvaccharāni anāgacchante kiṃ karissasi, ito paṭṭhāya paribbayaṃ gaṇhā" 'ti. Tassā laddhavinicchayāya vinicchayato nikkhamamānāya eva eko puriso sahassabhaṇḍikaṃ upanāmesi, tassa gahaṇatthāya hatthānaṃ pasāraṇakāle Sakko attānaṃ dassesi, sā disvā va "mayhaṃ saṃvaccharattayamatthake sahassadāyako puriso āgato, n'; atthi me tava kahāpaṇehi attho" ti hatthaṃ sammiñjesi, Sakko attano sarīrañ ñeva abhinimminitvā taruṇasuriyo viya jalanto ākāse aṭṭhāsi, sakalanagaraṃ sannipati, Sakko mahājanamajjhe


[page 381]
6. Kurudhammajātaka (276.) 381
"ahaṃ etissā vīmaṃsanavasena saṃvaccharattayamatthake sahassaṃ adāsiṃ, sīlaṃ rakkhantā nāma evarūpā hutvā rakkhathā" 'ti ovādaṃ datvā tassā nivesanaṃ sattahi ratanehi pūretvā "ito paṭṭhāya appamattā hohīti" taṃ anusāsitvā devalokam eva agamāsi, iminā kāraṇena sā "ahaṃ gahitabhatiṃ ajīrāpetvā va aññena diyyamānāya bhatiyā hatthaṃ pasāresiṃ, iminā kāraṇena mama sīlaṃ na ārādheti, tena vo dātuṃ na sakkā" ti paṭikkhipi. Atha naṃ dūtā "hatthapasāraṇamattena sīlabhedo n'; atthi, sīlaṃ nāma etaṃ paramā pārisuddhi hotīti" vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapatte likhiṃsu. Iti te imesaṃ ekādasannaṃ janānaṃ rakkhaṇasīlaṃ suvaṇṇappaṭṭe likhitvā Dantapuraṃ gantvā Kāliṅgarañño suvaṇṇapaṭṭaṃ datvā taṃ pavattiṃ ārocesuṃ. Rājā tasmiṃ Kurudhamme vattamāno pañcasīlāni pūresi. Tasmiṃ kāle sakala-Kāliṅgaraṭṭhe devo vassi, tīṇi bhayāni vūpasantāni, raṭṭhaṃ khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā saparivāro saggapadaṃ pūresi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino keci arahantā ti). Jātakasamodhāne pana
              Gaṇikā Uppalavaṇṇā ca Puṇṇo dovāriko tadā (Dhp. p.417.)
              rajjugāho ca Kaccāno doṇamātā ca Kolito
              Sāriputto tadā seṭṭhi Anuruddho ca sārathi
              brāhmaṇo Kassapo thero uparājā Nandapaṇḍito
              Mahesī Rāhulamātā Māyā devī janettiyā
              Kururājā Bodhisatto, evaṃ dhāretha jātakan ti.
Kurudhammajātakaṃ.


[page 382]
382 III. Tikanipāta. 3. Araññavagga. (28.)

                      7. Romakajātaka.
     Vassāni paññāsā 'ti. Idaṃ Satthā Veḷuvane viharanto vadhāya parisakkanam ārabbha kathesi. Paccuppannavatthuṃ uttānam eva.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto pārāpato hutvā bahūhi pārāvatehi parivuto araññe pabbataguhāyaṃ vāsaṃ kappesi. Aññataro pi kho tāpaso sīlasampanno tesaṃ pārāpatānaṃ vasanaṭṭhānato avidūre ekaṃ paccantagāmaṃ upanissāya assamapadaṃ māpetvā pabbataguhāyaṃ{} vāsaṃ kappesi. Bodhisatto antarantarā tassa santikaṃ āgantvā sotabbayuttakaṃ suṇāti. Tattha tāpaso{} ciraṃ vasitvā pakkāmi. Ath'; añño kūṭajaṭilo{} āgantvā tattha vāsaṃ kappesi. Bodhisatto pārāpataparivuto taṃ upasaṃkamitvā vanditvā paṭisanthāraṃ katvā assamapade vicaritvā girikandarasamīpe gocaraṃ gahetvā sāyaṃ attano vasanaṭṭhānaṃ gacchati. Kūṭatāpaso tattha atirekapaṇṇāsavassāni vasi. Ath'; assa ekadivasaṃ paccantagāmavāsino pārāpatamaṃsaṃ abhisaṃkharitvā adaṃsu. So tattha rasataṇhāya bajjhitvā "kiṃ maṃsaṃ nām'; etan" ti pucchitvā "pā{rāpatamaṃsan}" ti sutvā cintesi: "mayhaṃ assamapadaṃ bahū pārāpatā āgacchanti, te māretvā maṃsaṃ khādituṃ vaṭṭatīti" so taṇḍulasappidadhijīrakamaricādīni āharāpetvā{} ekamante ṭhapetvā muggaraṃ cīvarakaṇṇena paṭicchādetvā pārāpatanaṃ āgamanaṃ olokento paṇṇasāladvāre nisīdi.
Bodhisatto pārāpataparivuto āgantvā tassa kūṭajaṭilassa duṭṭhakiriyaṃ oloketvā "ayaṃ duṭṭhatāpaso aññenākārena nisinno, kacci nu kho amhākaṃ samānajātiyānaṃ maṃsaṃ khādi, parigaṇhissāmi nan" ti anuvāte ṭhatvā tassa sarīragandhaṃ ghāyitvā


[page 383]
7. Romakajātaka. (277.) 383
[... content straddling page break has been moved to the page above ...] "ayaṃ amhe māretvā maṃsaṃ khāditukāmo, nāssa santikaṃ gantuṃ vaṭṭatīti" pārāpate ādāya paṭikkamitvā cari. Tāpaso taṃ anāgacchantaṃ disvā "madhurakathaṃ tehi saddhiṃ kathetvā vissāsena upagate māretvā maṃsaṃ khādituṃ vaṭṭatīti" cintetvā purimā dve gāthā avoca:

  Ja_III,3.7(=277).1: Vassāni paññāsa samādhikāni
                    vasimha selassa guhāya romaka,
                    asaṃkamānā abhinibbutattā
                    hatthattam āyanti mam'; aṇḍajā pure. || Ja_III:79 ||


  Ja_III,3.7(=277).2: Te dāni vakkaṅga kimattham ussukā
                    vajanti aññaṃ girikandaraṃ dijā,
                    nanū na maññanti mamaṃ yathā pure
                    cirappavutthā athavā na te ime ti. || Ja_III:80 ||


     Tattha samādhikānīti samādhikāni, romakā 'ti dumāya uppanna, sudhotapavālena samānavaṇṇanettapādatāya Bodhisatta-pārāpataṃ ālapati, asaṃkamānā ti evaṃ atirekapaññāsavassāni imissā pabbataguhāya vasantesu amhesu ete aṇḍajā ekadivasam pi mayi āsaṃkaṃ akatvā abhinibbutacittā va hutvā pubbe mama hatthattaṃ hatthappasāraṇaokāsaṃ āgacchantīti attho, te dānīti te idāni, vakkaṅgā 'ti Bodhisattaṃ ālapati, sabbe pi pana pakkhino uppatanakāle gīvaṃ vaṃkaṃ katvā uppatanato vakkaṅgā ti vuccanti, kimatthan ti kiṃkāraṇā sampassamānā, ussukā ti ukkaṇṭhitarūpā hutvā, girikandaran ti girito aññaṃ pabbatakandaraṃ, yathā pure ti yathā pure ete pakkhino maṃ garuṃ katvā piyaṃ katvā maññanti tathā idāni na maññanti, pubbe idha nivutthatāpaso añño ayaṃ añño, evaṃ añño ete maṃ maññantīti dīpeti, cirappavutthā athavā na te ime ti kin nu kho ime ciraṃ vippavasitvā dīghassa addhuno accayena āgatattā maṃ so yeva ayan ti na sañjānanti,


[page 384]
384 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] udāhu ye amhesu abhinibbutattā na te ime, aññe va āgantukapakkhino, ime kena maṃ na upasaṃkamantīti pucchati
     Taṃ sutvā Bodhisatto paṭikkamitvā ṭhito va tatiyaṃ gātham āha:

  Ja_III,3.7(=277).3: Jānāma taṃ, na mayam asma mūḷhā,
                    so yeva tvan, te mayam asma nāññe,
                    cittañ ca te asmiṃ jane paduṭṭhaṃ,
                    ājīvika tena taṃ uttasāmā 'ti. || Ja_III:81 ||


     Tattha na mayam asma mūḷhā ti mayaṃ mūḷhā pamattā na homa, cittañ ca te asmiṃ jane paduṭṭhan ti tvaṃ so va mayam pi te yeva, na taṃ saṃjānāma, api kho pana tava cittaṃ asmiṃ jane paduṭṭhaṃ amhe māretuṃ uppannaṃ, ājīvikā 'ti ājīvahetu pabbajita paduṭṭhatāpasa, tena taṃ uttasāmā 'ti tena kāraṇena taṃ uttasāma bhāyāma na upasaṃkamāma.
     Kūṭatāpaso "ñāto ahaṃ imehīti" muggaraṃ khipitvā virajjhitvā "gaccha tāva, tvaṃ viraddho 'mhīti" āha. Atha naṃ Bodhisatto "maṃ tāva viraddho si, cattāro pana apāye na virajjhasi, sace idha vasissasi gāmavāsīnaṃ ‘coro ayan'; ti ācikkhitvā taṃ gāhāpessāmi, sīghaṃ palāyassū" 'ti taṃ tajjetvā pakkāmi. Jaṭilo tattha vasituṃ nāsakkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā tāpaso Devadatto ahosi, purimo sīlavantatāpaso Sāriputto, pārāpatajeṭṭhako pana aham evā" 'ti. Romakajātakaṃ.


[page 385]
8. Mahisajātaka. (278.) 385

                      8. Mahisajātaka.
     Kimattham abhisandhāyā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ lolamakkaṭaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; ekasmiṃ kule eko posāvaniyalolamakkaṭo hatthisālaṃ gantvā ekassa sīlavahatthissa piṭṭhe nisīditvā uccārapassāvaṃ karoti piṭṭhiyaṃ caṃkamati. Hatthi attano sīlavantatāya khantisampadāya na kiñci karoti. Ath'; ekadivasaṃ tassa hatthissa ṭhāne añño duṭṭhahatthipoto aṭṭhāsi. Makkaṭo "so yeva ayan" ti saññāya duṭṭhahatthissa piṭṭhiṃ abhirūhi. Atha naṃ so soṇḍāya gahetvā bhūmiyaṃ ṭhapetvā pādena akkamitvā saṃcuṇṇesi. Sā pavatti bhikkhusaṃghe pākaṭā jātā. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso lolamakkaṭo kira sīlavahatthisaññāya duṭṭhahatthipiṭṭhiṃ abhirūhi, atha naṃ so jīvitakkhayaṃ pāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa lolamakkaṭo evaṃsīlo, porāṇato paṭṭhāya evaṃsīlo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese mahisayoniyaṃ nibbattitvā vayappatto thāmasampanno mahāsarīro pabbatapādapabbhāragiriduggavanaghaṭesu caranto ekam phāsukaṃ rukkhamūlaṃ disvā gocaraṃ gahetvā divā tasmiṃ rukkhamūle aṭṭhāsi. Ath'; eko lolamakkaṭo rukkhā otaritvā tassa piṭṭhiṃ abhirūhitvā uccārapassāvaṃ katvā siṅge gaṇhitvā olambanto naṅguṭṭhe gahetvā dolāyanto kīḷi. Bodhisatto khantimettānuddayasampadāya taṃ tassa anācāraṃ na manas'; ākāsi Makkaṭo punappuna tath'; eva karoti. Ath'; ekadivasaṃ tasmiṃ rukkhe adhivatthā devatā rukkhakkhandhe ṭhatvā naṃ "mahisarāja,


[page 386]
386 III. Tikanipāta 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] kasmā imassa duṭṭhamakkaṭassa avamānaṃ sahasi, nisedhehi nan" ti vatvā etam atthaṃ pakāsentī purimā dve gāthā avoca:

  Ja_III,3.8(=278).1: Kam attham abhisandhāya lahucittassa dūbhino
                    sabbakāmaduhassevā imaṃ dukkhaṃ titikkhasi. || Ja_III:82 ||


  Ja_III,3.8(=278).2: Siṅgena nihanāh'; etaṃ padasā ca adhiṭṭhaha,
                    bhiyyo bālā pakujjheyyuṃ no c'; assa paṭisedhako ti. || Ja_III:83 ||


     Tattha kam attham abhisandhāyā 'ti kin nu kho kāraṇaṃ paṭicca kiṃ sampassamāno, dūbhino ti mittadūbhissa, sabbakāmaduhassevā 'ti sabbakāmadadassa sāmikassa viya, titikkhasīti adhivāsesi, padasā ca adhiṭṭhahā 'ti pādena ca naṃ tiṇhakhuraggena yathā etth'; eva marati evaṃ akkamatha, bhiyyo bālā ti sace hi paṭisedhako na bhaveyya bālā aññāṇasattā punappuna kujjheyyuṃ ghaṭṭeyyuṃ viheṭheyyum evā 'ti dīpeti.
     Taṃ sutvā Bodhisatto "rukkhadevate, sac'; āhaṃ iminā jātigottabalādīhi avikkosamāno imassa dosaṃ na sahissāmi kathaṃ me manoratho nipphattiṃ gamissati, ayaṃ pana maṃ viya aññam pi maññamāno evaṃ anācāraṃ karissati, tato yesaṃ caṇḍamahisānaṃ esa evaṃ karissati te yeva etaṃ vadhissanti, sā etassa aññehi māraṇā mayhaṃ dukkhato ca pāṇātipātato ca pamutti bhavissatīti" vatvā tatiyaṃ gātham āha:

  Ja_III,3.8(=278).3: Mam evāyaṃ maññamāno aññam p'; eva karissati,
                    te taṃ tattha vadhissanti, sā me mutti bhavissatīti. || Ja_III:84 ||


Katipāhaccayena pana Bodhisatto aññattha gato, añño caṇḍamahiso taṃ ṭhānaṃ āgantvā aṭṭhāsi. Duṭṭhamakkaṭo "so yeva ayan"


[page 387]
9. Satapattajātaka. (279.) 387
[... content straddling page break has been moved to the page above ...] ti saññāya tassa piṭṭhiṃ abhirūhitvā tatth'; eva anācāraṃ cari. Atha naṃ so vidhūnanto bhūmiyaṃ pātetvā siṅgena hadaye vijjhitvā pādehi madditvā saṃcuṇṇesi.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā duṭṭhamahiso ayam duṭṭhahatthi ahosi, duṭṭho duṭṭhamakkaṭo va, sīlavamahisarājā pana aham evā" 'ti. Mahisajātakaṃ.

                      9. Satapattajātaka.
     Yathā māṇavako panthe ti. Idaṃ Satthā Jetavane viharanto Paṇḍuka-Lohitake ārabbha kathesi. Chabbaggiyānaṃ hi dve janā Mettiya-Bhummajakā Rājagahaṃ upanissāya vihariṃsu, dve Assaji-Punabbasukā Kīṭāgiriṃ upanissāya vihariṃsu, Paṇḍuka-Lohitakā ime pana dve Sāvatthiṃ upanissāya Jetavane vihariṃsu, te dhammena nihitaṃ adhikaraṇaṃ ukkoṭenti, ye pi tesaṃ sandiṭṭhasambhattā honti tesaṃ upatthambho hutvā "na āvuso tumhe etehi jātiyā vā gottena vā sīlena vā nihīnatarā, sace tumhe attano gāhaṃ vissajjetha suṭṭhutaraṃ vo ete adhibhavissantīti" ādīni vatvā gāhaṃ {vissajjetuṃ} na denti, tena bhaṇḍanāni c'; eva kalahaviggahavivādā ca vattanti.
Bhikkhū etam atthaṃ Bhagavato ārocesuṃ. Bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhū sannipātetvā Paṇḍuka-Lohitake pakkosāpetvā "saccaṃ kira tumhe bhikkhave attanāpi adhikaraṇaṃ ukkoṭetha, aññesaṃ gāhaṃ vissajjetuṃ na dethā" 'ti pucchitvā "saccaṃ bhante" ti vutte "evaṃ sante hi bhikkhave tumhākaṃ kiriyā satapattamāṇavassa kiriyā viya hotīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatarasmiṃ Kāsigāme ekasmiṃ kule nibbattitvā vayappatto kasivaṇijjādīhi jīvikaṃ akappetvā pañcasatamatte core gahetvā tesaṃ jeṭṭhako hutvā panthadūbhanasandhicchedādīni karonto jīvikaṃ kappesi.


[page 388]
388 III. Tikanipāta. 3. Araññavagga. (28.)
[... content straddling page break has been moved to the page above ...] Tadā Bārāṇasiyaṃ eko kuṭumbiko ekassa jānapadassa sahassaṃ kahāpaṇe datvā puna agahetvā va kālam akāsi. Ath'; assa bhariyā aparabhāge gilānā maraṇamañcake nipannā puttaṃ āmantetvā "tāta pitā te ekassa sahassaṃ datvā anāharāpetvā va mato, sace aham pi marissāmi na so tuyhaṃ dassati, gaccha naṃ mama jīvantiy'; eva āharāpetvā gaṇhā" 'ti āha. So "sādhū" ti tattha gantvā kahāpaṇe labhi. Ath'; assa mātā kālakiriyaṃ katvā puttasinehena tassa āgamanamagge opapātī sigālī hutvā nibbatti. Tadā so corajeṭṭhako maggapaṭipanne vilumpamāno sapariso tasmiṃ magge aṭṭhāsi.
Atha sā sigālī putte aṭavimukhaṃ patte "tāta mā aṭaviṃ abhirūhi, corā ettha ṭhitā, te taṃ māretvā kahāpaṇe gaṇhissantīti" punappuna maggaṃ occhindamānā nivāreti. So taṃ kāraṇaṃ ajānanto "ayaṃ kālakaṇṇisigālī mayhaṃ maggaṃ occhindatīti" leḍḍudaṇḍaṃ gahetvā mātaraṃ palāpetvā aṭaviṃ paṭipajji. Ath'; eko satapattasakuṇo "imassa purisassa hatthe kahāpaṇasahassaṃ atthi, imaṃ māretvā taṃ kahāpaṇaṃ gaṇhathā" 'ti viravanto corābhimukho pakkhandi. Māṇavo tena katakāraṇaṃ ajānanto "ayaṃ maṅgalasakuṇo, idāni me sotthi bhavissatīti" cintetvā "vassa sāmi vassa sāmīti" añjaliṃ paggaṇhi. Bodhissatto sabbarūtaññū tesaṃ dvinnaṃ kiriyaṃ disvā cintesi: "imāya sigāliyā etassa mātarā bhavitabbaṃ, tena sā ‘imaṃ māretvā kahāpaṇe gaṇhantīti'; bhayena vāreti, iminā pana satapattena paccāmittena bhavitabbaṃ, tena so ‘imaṃ māretvā kahāpāṇe gaṇhathā'; 'ti ārocesi, ayaṃ pana etam atthaṃ ajānanto atthakāmaṃ mātaraṃ tajjetvā palāpesi,


[page 389]
9. Satapattajātaka. (279.) 389
[... content straddling page break has been moved to the page above ...] anatthakāmassa satapattassa ‘atthakāmo me'; ti saññāya añjaliṃ pagganhāti, aho vatāyaṃ bālo" ti. Bodhisattānaṃ hi evaṃ mahāpurisānam pi sataṃ parasantakagahaṇaṃ visamapaṭisandhigahaṇavasena hoti, nakkhattadosenā 'ti pi vadanti. Māṇavo āgantvā corānaṃ antaraṃ pāpuṇi. Bodhisatto taṃ gāhāpetvā "katthavāsiko sīti" pucchi. "Bārāṇasīvāsiko mhīti". "Kahaṃ agamāsīti". Ekasmiṃ gāmake sahassaṃ laddhabbaṃ atthi, tattha agamāsin" ti. "Laddhaṃ pana te" ti. "Āma laddhaṃ" ti. "Kena tvaṃ pesito sīti". "Sāmi, pitā me mato, mātāpi me gilānā, sā 'mayi matāya esa na labhissatīti'; maññamānā pesesīti". "Idāni tava mātu pavattiṃ jānāsīti". "Nā jānāmi sāmīti". "Mātā te tayi nikkhante kālaṃ katvā puttasinehena sigālī hutvā tava maraṇabhayabhītā maggan te occhinditvā vāreti, tvaṃ tajjetvā palāpesi, satapattasakuṇo pana te paccāmitto, so ‘imaṃ māretvā kahāpaṇe gaṇhathā'; 'ti amhākaṃ ācikkhi, tvaṃ attano bālatāya atthakāmaṃ mātaraṃ ‘anatthakāmo me'; ti maññasi anatthakāmaṃ satapattaṃ ‘atthakāmo me'; ti, tassa tumhākaṃ kataguṇo nāma n'; atthi mātā pana te mahāguṇā, kahāpaṇe gahetvā gacchā" ti vissajjesi.
     Satthā imaṃ desanaṃ āharitvā ima gāthā avoca:

  Ja_III,3.9(=279).1: Yathā māṇavako panthe sigāliṃ vanagocariṃ
                    atthakāmaṃ pavadantiṃ anatthakāmā ti maññati
                    anatthakāmaṃ satapattam atthakāmo ti maññati || Ja_III:85 ||


  Ja_III,3.9(=279).2: Evam evam idh'; ekacco puggalo hoti tādiso,
                    hitehi vacanaṃ vutto patigaṇhāti vāmato. || Ja_III:86 ||



[page 390]
390 III. Tikanipāta 3. Araññavagga. (28.)

  Ja_III,3.9(=279).3: Ye ca kho naṃ pasaṃsanti bhayā ukkaṃsayanti ca
                    taṃ hi so maññate mittaṃ satapattaṃ va māṇavo ti. || Ja_III:87 ||


     Tattha hitehīti tehi vaḍḍhiṃ icchamānehi, vacanaṃ vutto ti hitasukhāvahaṃ ovādānusāsaniṃ vutto, patigaṇhāti vāmato ti ovādaṃ agaṇhanto ayaṃ me na atthāvaho hoti anatthāvaho me ayan ti gaṇhanto vāmato patigaṇhāti nāma, ye ca kho nan ti ye ca kho taṃ attano gāhaṃ gahetvā ṭhitapuggalaṃ adhikaraṇaṃ gahetvā ṭhitapuggalaṃ adhikaraṇaṃ gahetvā ṭhitehi nāma tumhādisehi bhavitabban ti gaṇhanti, bhayā ukkaṃsayanti cā ti imassa gāhassa vissaṭṭhapaccayā tuṃhākaṃ idañ c'; idañ ca bhayaṃ uppajjissati mā vissajjayittha na te bāhusaccakulaparivārādīhi tumhe saṃpāpuṇantīti evaṃ vissajjanapaccayā bhayaṃ dassetvā ukkhipanti, taṃ hi so maññate mittan ti ye evarūpā honti tesu yaṃ kañci so ekacco bālapuggalo attano bālatāya mittaṃ maññeti ayaṃ me atthakāmo mitto ti maññati, satapattaṃ vā māṇavo ti yathā anatthakāmaṃ ñeva satapattaṃ so māṇavo attano bālatāya atthakāmo me ti maññati paṇḍito pana evarūpaṃ anuppiyabhāṇī mitto ti agahetvā dūrato va taṃ vivajjeti, tena vuttaṃ:
          Aññadatthuharo mitto yo ca mitto vacīparo
          anuppiyañ ca yo āha apāyesu ca yo sakhā
          Ete amitte cattāro iti viññāya paṇḍito
          ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā ti.
     Satthā imaṃ dhammadesanaṃ vitthāretvā jātakaṃ samodhānesi:
"Tadā corajeṭṭhako aham eva ahosin" ti. Satapattajātakaṃ.

                      10. Puṭadūsakajātaka.
     Addhā hi nūna migarājā ti. Idaṃ Satthā Jetavane viharanto ekaṃ puṭadūsakaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; eko amacco Buddha-pamukhaṃ saṃghaṃ nimantetvā uyyāne nisīdāpetvā dānaṃ dadamāno antarābhatte


[page 391]
10. Puṭadūsakajātaka.(280.) 391
[... content straddling page break has been moved to the page above ...] "uyyāne vicaritukāmā vicarantū" 'ti āha. Bhikkhū uyyānacārikaṃ cariṃsu. Tasmiṃ khaṇe uyyānapālo pattasampannaṃ rukkhaṃ abhirūhitvā mahantamahantāni pattāni gahetvā "ayaṃ pupphānaṃ bhavissati ayaṃ phalānan" ti puṭe katvā rukkhamūle pāteti, tassa putto dārako patitapatitaṃ puṭaṃ viddhaṃseti. Bhikkhū tam atthaṃ Satthu ārocesum. Satthā "na bhikkhave idān'; eva pubbe p'; esa puṭadūsako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyaṃ ekasmiṃ kule nibbattitvā vayappatto agāramajjhe vasamāno ekadivasaṃ kenacid eva karaṇīyena uyyānaṃ agamāsi. Tattha bahuvānarā vasanti. Uyyānapālo iminā va nayena puṭe pāteti, jeṭṭhakavānaro pātitapātite viddhaṃseti. Bodhisatto taṃ āmantetvā "uyyānapālena pātitapātitaṃ puṭaṃ viddhaṃsetvā manāpataraṃ kātukāmo maññetīti" vatvā paṭhamaṃ gātham āha:

  Ja_III,3.10(=280).1: Addhā hi nūna migarājā puṭakammassa kovido,
                    tathā hi puṭaṃ dūseti, aññaṃ nūna karissatīti. || Ja_III:88 ||


     Tattha migarājā ti makkaṭaṃ vaṇṇento vadati, puṭakammassā 'ti mālāpuṭakaraṇassa, kovido ti cheko, ayaṃ pan'; ettha saṃkhepattho: ayaṃ migarājā ekaṃsena puṭakammassa kovido maññe, tathā hi pātitapātitaṃ puṭaṃ dūseti, aññaṃ nūna tato manāpataraṃ karissatīti.
     Taṃ sutvā makkaṭo dutiyaṃ gātham āha:

  Ja_III,3.10(=280).2: Na me pitā vā mātā vā puṭakammassa kovido,
                    kataṃ kataṃ kho dūsema, evaṃdhammam idaṃ kulan ti. || Ja_III:89 ||



[page 392]
392 III. Tikanipāta. 4. Abbhantaravagga. (29.)
     Taṃ sutvā Bodhisatto tatiyaṃ gātham āha:

  Ja_III,3.10(=280).3: Yesaṃ vo ediso dhammo adhammo pana kīdiso,
                    mā vo dhammaṃ adhammaṃ vā addasāma kudācanan ti || Ja_III:90 ||


vatvā ca pana vānaraṃ garahitvā pakkāmi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā vānaro puṭadūsakadārako ahosi, paṇḍitapuriso pana aham evā" 'ti.
Puṭadūsakajātakaṃ. Araññavaggo tatiyo.

4. ABBHANTARAVAGGA.

                      1. Abbhantarajātaka.
     Abbhantaraṃ nāma dumo ti. Idaṃ Satthā Jetavane viharanto Sāriputtattherassa Bimbādevītheriyā ambarasadānaṃ ārabbha kathesi. Sammāsambuddhasmiṃ hi pavattavaradhammacakke Vesāliyaṃ kūṭāgārasālāyaṃ viharante mahāpajāpatī Gotamī pañcasākiyāsatāni ādāya gantvā pabbajjaṃ yācitvā pabbajjañ c'; eva upasampadañ ca labhi. Aparabhāge tā pañcasatā bhikkhuniyo Nandakovādaṃ sutvā arahattaṃ pāpuṇiṃsu. Satthari pana Sāvatthiyaṃ upanissāya viharante Rāhulamātā devī "sāmiko me pabbajitvā sabbaññūtaṃ patto, putto pi pabbajitvā tass'; eva santike vasati, ahaṃ agāramajjhe kiṃ karissāmi, aham pi pabbajitvā Sāvatthiyaṃ gantvā Sammāsambuddhañ ca puttañ ca nibaddhaṃ passamānā viharissāmīti" cintetvā bhikkhunīupassayaṃ gantvā pabbajitvā ācariyupajjhāyehi saddhiṃ Sāvatthiyaṃ gantvā Satthāran ca piyaputtañ ca passamānā ekasmiṃ bhikkhunīupassaye vāsaṃ kappesi. Rāhulasāmanero gantvā mātaraṃ passati. Ath'; ekadivasaṃ theriyā udaravāto kuppi,


[page 393]
1. Abbhantarajātaka. (281.) 393
[... content straddling page break has been moved to the page above ...] putte daṭṭhuṃ āgate tassa dassanatthāya nikkhamituṃ nāsakkhi, aññā va āgantvā aphāsukabhāvaṃ kathayiṃsu. So mātu santikaṃ gantvā "kiṃ vo laddhuṃ vaṭṭatīti" pucchi. "Tāta agāramajjhe me sakkharāyojite ambarase pīte udaravāto vūpasammati, idāni pana piṇḍāya caritvā jīvikaṃ kappema, kuto naṃ labhissāmā" 'ti. Sāmaṇero "labhanto āharissāmīti" vatvā nikkhami. Tassa panāyasmato upajjhāyo dhammasenāpati ācariyo Mahāmoggallāno cullapitā Ānandatthero pitā Sammāsambuddho ti mahāsampatti. Evaṃ sante pi aññassa santikaṃ agantvā upajjhāyassa santikaṃ gantvā vanditvā dummukhākāro hutvā aṭṭhāsi. Atha naṃ thero "kin nu kho Rāhula dummukho viyāsīti" āha. "Mātu me bhante theriyā udaravāto kupito" ti. "Kiṃ laddhuṃ vaṭṭatīti". "Sakkharāyojitena kira ambarasena phāsukaṃ hotīti". "Hotu labhissāmi, mā cintayīti" so punadivase taṃ ādāya Sāvatthiṃ pavisitvā sāmaṇeraṃ āsanasālāya nisīdāpetvā rājadvāraṃ agamāsi. Kosalarājā theraṃ nisīdāpesi. Taṃ khaṇaṃ ñeva uyyānapālo piṇḍipakkānaṃ madhuraambānaṃ ekaṃ puṭaṃ āhari. Rājā ambānaṃ tacaṃ apanetvā sakkharaṃ pakkhipitvā sayam eva madditvā therassa pattaṃ pūretvā adāsi. Thero rājanivesanā āsanasālaṃ gantvā sāmaṇerassa adāsi "haritvā mātu dehīti". So haritvā adāsi. Theriyā paribhuttamatte yeva udaravāto vūpasami. Rājāpi manusse pesesi: "thero idha nisīditvā ambarasaṃ na paribhuñji, gaccha kassaci dinnabhāvaṃ jānāhīti". So therena saddhiṃ ñeva gantvā taṃ pavattiṃ ñatvā āgantvā rañño kathesi. Rājā cintesi: "sace Satthā agāraṃ ajjhāvasissa cakkavattirājā abhavissa Rāhulasāmaṇero pariṇāyakaratanaṃ therī itthiratanaṃ sakalaṃ cakkavāḷarajjaṃ etesaṃ ñeva abhavissa, amhehi ete upaṭṭhahantehi caritabbam assa, idāni pabbajitvā amhe upanissāya vasantesu na yuttaṃ amhākaṃ pamajjitun" ti so tato paṭṭhāya theriyā nibaddhaṃ ambarasaṃ dāpesi. Therena Bimbādevītheriyā ambarasassa dinnabhāvo bhikkhusaṃghe pākaṭo jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:


[page 394]
394 III. Tikanipāta. 4. {Abbhantaravagga}. (29.)
[... content straddling page break has been moved to the page above ...] "āvuso Sāriputtatthero kira Bimbādevītheriṃ ambarasena santappesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Rāhulamātā Sāriputtena ambarasena santappitā, pubbe p'; esa etaṃ santappesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsigāmake brāhmaṇakule nibbattitvā vayappatto Takkasilāya sippāni uggaṇhitvā saṇṭhapitagharāvāso mātāpitunnaṃ accayena isipabbajjaṃ pabbajitvā Himavantapadese abhiññā ca samāpattiyo ca nibbattetvā isigaṇaparivuto gaṇasatthā hutvā dīghassa addhuno accayena loṇambilasevanatthāya pabbatapādā otaritvā cārikaṃ caramāno Bārāṇasiyaṃ patvā uyyāne vāsaṃ kappesi. Ath'; assa isigaṇassa sīlatejena Sakkabhavanaṃ kampi. Sakko āvajjamāno taṃ kāraṇaṃ ñatvā "imesaṃ tāpasānaṃ āvāsāya parisakkissāmi, atha te bhinnāvāsā upaddutā caramānā cittekaggaṃ na labhissanti, evaṃ me phāsu bhavissatīti" cintetvā "ko nu kho upāyo" ti vīmaṃsanto imaṃ upāyaṃ addasa: "majjhimayāmasamanantare rañño aggamahesiyā sirigabbhaṃ pavisitvā ākāse ṭhatvā 'bhadde sace tvaṃ abbhantaraṃ ambapakkaṃ khādeyyāsi puttaṃ labhissasi, so cakkavattirājā bhavissatīti'; ācikkhissāmi, rājā deviyā kathaṃ sutvā ambapakkatthāya uyyānaṃ pesessati, atha ahaṃ ambāni antaradhāpessāmi, rañño uyyāne ambānaṃ abhāvaṃ ārocessanti,‘ke te khādantīti'; vutte ‘tāpasā khādantīti'; vakkhanti, taṃ sutvā rājā tāpase pothetvā nīharāpessati, evaṃ ime upaddutā bhavissantīti" so majjhimayāmasamanantare sirigabbhaṃ pavisitvā ākāse ṭhito attano devarājabhāvaṃ jānāpetvā tāya saddhiṃ sallapanto purimā dve gāthā avoca:


[page 395]
1. Abbhantarajātaka. (281.) 395

  Ja_III,4.1(=281).1: Abbhantaraṃ nāma dumo yassa dibbam idaṃ phalaṃ
                    bhutvā dohaḷinī nārī cakkavattiṃ vijāyati. || Ja_III:91 ||


  Ja_III,4.1(=281).2: Tvañ ca bhadde mahesī si sā cāsi patino piyā,
                    āharissati te rājā idaṃ abbhantaraṃ phalan ti. || Ja_III:92 ||


     Tattha abbhantaraṃ nāma dumo ti iminā tāva gāmanigamajanapadadīpapabbatādīnaṃ asukassa abbhantare ti avatvā kevalaṃ ekaṃ abbhantaraṃ ambarukkhaṃ kathesi, yassa dibbamidaṃ phalan ti yassa ambarukkhassa devatānaṃ paribhogārahaṃ dibbaṃ phalaṃ, idan ti pana nipātamattam eva, dohaḷinīti sañjātadohaḷā, tvaṃ bhadde mahesī sīti tvaṃ sobhane mahesī asi, Aṭṭhakathāyaṃ pana mahesī cā ti pi pāṭho, sā cāsi patino piyā ti soḷasannaṃ devisahassānaṃ abbhantare aggamahesī cāsi patino ca piyā ti attho, āharissati te rājā idaṃ abbhantaraṃ phalan ti tassāpi te piyāya aggamahesiyā idaṃ mayā vuttappakāraphalam rājā āharāpessati, sā tvam taṃ {paribhuñjitvā} cakkavattigabbhaṃ labhissasīti.
     Evaṃ Sakko deviyā imā dve gāthā vatvā "tvaṃ appamattā hohi, mā papañcam akāsi, sve rañño āroceyyāsīti" taṃ anusāsitvā attano vasanaṭṭhānam eva gato. Sā punadivase gilānālayaṃ dassetvā paricārīnaṃ saññaṃ datvā nipajji.
Rājā samussitasetacchatte sīhāsane nisinno nāṭakāni passanto deviṃ adisvā "kahaṃ devīti" paricārikaṃ pucchi. "Gilānā devā" 'ti. So tassā santikaṃ gantvā sayanapasse nisīditvā piṭṭhiṃ parimajjanto "kiṃ bhadde aphāsukan" ti pucchi.
"Mahārāja, añño aphāsuko nāma n'; atthi, dohaḷo pana me uppanno" ti. "Kiṃ icchasi bhadde" ti. "Abbhantarambaphalaṃ devā" 'ti. "Abbhantarambaṃ nāma kahaṃ atthīti". "Nāhaṃ deva abbhantarambaṃ jānāmi, tassa pana me phale labhamānāya jīvitaṃ atthi alabhamānāya n'; atthīti".
"Tena hi āharāpessāma, mā cintayīti" rājā deviṃ assāsetvā uṭṭhāya gantvā rājapallaṃke nisinno amacce pakkosāpetvā


[page 396]
396 III. Tikanipāta. 4. Abbhantaravagga (29.)
"deviyā abbhantarambe nāma dohaḷo uppanno, kiṃ kātabban" ti pucchi. "Deva dvinnaṃ ambānaṃ antare ṭhito ambo abbhantarambo nāma, uyyānaṃ pesetvā abbhantare ṭhitāmbato phale āharāpetvā deviyā dāpemā" 'ti. Rājā "sādhū" 'ti "evarūpaṃ ambaṃ āharathā" 'ti uyyānaṃ pesesi. Sakko attano ānubhāvena uyyāne ambāni khāditasadisāni katvā antaradhāpesi. Ambatthāya gatā sakalauyyānaṃ vicaritvā ekaṃ ambam pi alabhitvā gantvā uyyāne ambānaṃ abhāvam rañño kathayiṃsu. "Ke ambāni khādantīti". "Tāpasā devā" 'ti.
"Tāpase uyyānato pothetvā nīharathā" 'ti. Manussā "sādhū" 'ti sutvā nīhariṃsu. Sakkassa manoratho matthakaṃ pāpuni.
Devī ambaphalatthāya nibandhaṃ katvā nipajji yeva. Rājā kattabbakiccaṃ apassanto amacce ca brāhmaṇe ca sannipātetvā "abbhantarambassa atthibhāvaṃ jānāthā" 'ti pucchi.
Brāhmaṇā āhaṃsu: "deva, ‘abbhantarambo nāma devatānaṃ paribhogo, Himavati Kañcanaguhāya anto atthīti'; ayaṃ no paramparāgato anussavo" ti. "Ko taṃ ambhaṃ āharituṃ sakkhissatīti". "Na sakkā tattha manussabhūtena gantuṃ, ekaṃ sukapotakaṃ pesetuṃ vaṭṭatīti". Tena samayena rājakule eko sukapotako mahāsarīro kumārakānaṃ yānakacakkanābhimatto thāmasampanno paññavā upāyakusalo, rājā naṃ āharāpetvā "tāta sukapota, ahaṃ tava bahūpakāro, kañcanapañjare vasasi, suvaṇṇataṭṭake madhulāje khādasi, sakkharapānakaṃ pivasi, tayāpi amhākaṃ ekaṃ kiccaṃ nittharituṃ vaṭṭatīti" āha. "Vadehi devā" 'ti. "Tāta.
deviyā abbhantarambe dohaḷo uppanno, so ca ambo Himavante Kañcanapabbatantare atthi, devatānaṃ paribhogo, na sakkā tattha manussabhūtena gantuṃ,


[page 397]
1. Abbhantarajātaka. (281.) 397
[... content straddling page break has been moved to the page above ...] tayā tato phalaṃ āharituṃ vaṭṭatīti". "Sādhu deva āharissāmīti". Atha naṃ rājā suvaṇṇataṭṭake madhulāje khādāpetva sakkharodakaṃ pāyetvā satapākatelena tassa pakkhantarāni makkhetvā ubhohi hatthehi gahetvā sīhapañjare ṭhatvā ākāse vissajjesi. So pi rañño nipaccākāraṃ dassetvā ākāse pakkhanto manussapathaṃ atikkamma Himavante paṭhame pabbatantare vasantānaṃ sukānaṃ santikaṃ gantvā "abbhantarambo nāma kattha atthi, kathetha me taṃ ṭhānan" ti pucchi. "Mayaṃ na jānāma, dutiye pabbatantare sukā jānissantīti". So tesaṃ sutvā tato uppatitvā dutiyaṃ pabbatantaraṃ agamāsi. Tathā tatiyaṃ catutthaṃ pañcamaṃ chaṭṭhaṃ agamāsi. Tattha pi sukā "na mayaṃ jānāma, sattame pabbatantare sukā jānissantīti" āhaṃsu. So tattha pi gantvā "abbhantarambo nāma kattha atthīti" pucchi. "Asukaṭṭhāne nāma Kañcanapabbatantare" ti āhaṃsu. "Ahaṃ tassa phalatthāya āgato, maṃ tattha netvā tato me phalaṃ dāpethā" 'ti. "So Vessavaṇamahārājassa paribhogo, na sakkā upasaṃkamituṃ, sakalarukkho mūlato paṭṭhāya sattahi lohajālehi parikkhitto, koṭisahassā kumbhaṇḍarakkhasā rakkhanti, tehi diṭṭhassa jīvitaṃ nāma n'; atthi, kappuṭṭhānaggiavīcimahānirayasadisaṃ ṭhānaṃ, mā tattha patthanaṃ karīti". "Sace tumhe na gacchatha mayhaṃ ṭhānaṃ ācikkhathā" 'ti. "Tena hi asukena ca asukena ca ṭhānena yāhīti". So tehi ācikkhitavasena suṭṭhu maggaṃ upadhāretvā taṃ ṭhānaṃ gantvā divā attānaṃ adassetvā majjhimayāmasamanantare rakkhasānaṃ niddokkamanasamaye abbhantarambassa santikaṃ gantvā ekena mūlantarena saṇikaṃ abhirūhituṃ ārabhi, lohajālaṃ kilīti saddam akāsi,


[page 398]
398 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] rakkhasā pabujjhitvā sukapotakaṃ disvā "ambacoro" ti gahetvā kammakaraṇaṃ saṃvidahiṃsu. Eko "mukhe pak{khipitvā} gilissāmi nan" ti āha, aparo "hatthehi madditvā puñjitvā vippakirissāmīti", aparo "dvedhā phāletvā aṅgāresu pacitvā khādissāmīti". So tesaṃ kammakaraṇasaṃvidhānaṃ sutvāpi asantassitvā va te rakkhase āmantetvā "ambho rakkhasā, tumhe kassa manussā" ti āha. "Vessavaṇamahārājassā" 'ti. "Ambho, tumhe pi ekassa rañño va manussā, aham pi rañño va manusso, Bārāṇasīrājā maṃ abbhantarambaphalatthāya pesesi, sv-āhaṃ tatth'; eva attano rañño jīvitaṃ datvā āgato, yo hi attano mātāpitunnaṃ c'; eva sāmikassa ca atthāya jīvitaṃ pariccajati so devaloke yeva nibbattati, tasmā aham pi imamhā tiracchānayoniyā muccitvā devaloke nibbattissāmīti" vatvā tatiyaṃ gātham āha:

  Ja_III,4.1(=281).3: Bhattur atthe parakkanto yaṃ ṭhānam adhigacchati
                    sūro attapariccāgī labhamāno bhavām'; ahan ti. || Ja_III:93 ||


     Tattha bhatturatthe ti bhattādīhi bharaṇakā posanakā pitā mātā sāmiko ca iti tividhassa petassa bhattu atthāya, parakkanto ti parakkamaṃ karonto vāyamanto, yaṃ ṭhānam adhigacchatīti yaṃ sukhakāraṇaṃ yasaṃ vā lābhaṃ vā saggūpapattiṃ vā adhigacchatīti, sūro ti abhīru vikkamasampanno, attapariccāgīti kāye ca jīvite ca nirapekkho hutvā assa tividhassa pi bhattu atthe attānaṃ pariccajanto, labhamāno bhavāmahan ti yaṃ so evarūpo sūro devasampattiṃ vā manussasampattiṃ vā labhati aham pi labhamāno bhavāmīti, tasmā hāso va me ettha na tāso. kiṃ maṃ tumhe tāsethā 'ti.
     Evaṃ so imāya gāthāya tesaṃ dhammaṃ desesi. Te tassa dhammaṃ sutvā pasannacittā "dhammiko esa, na sakkā māretuṃ, vissajjetha nan" ti vatvā sukapotakaṃ vissajjetvā "ambho sukapotaka, mutto si, amhākaṃ hatthato sotthinā gacchā" 'ti āhaṃsu.


[page 399]
1. Abbhantarajātaka. (281.) 399
[... content straddling page break has been moved to the page above ...] "Mayhaṃ āgamanaṃ mā tucchaṃ karotha, detha me ekaṃ ambaphalan" ti. "Suvapotaka, tuyhaṃ ekaṃ phalaṃ dātuṃ nāma na bhāro, imasmiṃ pana rukkhe ambāni aṃketvā gahitāni, ekaṃ phalaṃ asamente amhākaṃ jīvitaṃ n'; atthi, Vessavaṇena hi kujjhitvā sakiṃ olokite tattakapāle pakkhittatilā viya kumbhaṇḍasahassaṃ bhijjitvā vippakirīyati, tena te dātuṃ na sakkoma, labhanaṭṭhānaṃ pana ācikkhissāmā" 'ti. "Yo koci detu, phalen'; eva me attho, labhanaṭṭhānaṃ ācikkhathā" 'ti. "Etassa Kañcanapabbatajālassa antare Jotiraso nāma tāpaso aggiṃ juhamāno Kañcanapattiyā nāma paṇṇasālāya vasati Vessavaṇassa kulūpako, Vessavaṇo tassa nibaddhaṃ cattāri phalāni peseti, tassa santikaṃ gacchā" 'ti. So "sādhū" 'ti sampaṭicchitvā tāpasassa santikaṃ gantvā vanditvā ekamantaṃ nisīdi. Atha naṃ tāpaso "kuto āgato sīti" pucchi. "Bārāṇasīrañño santikā" ti. "Kimatthāya āgato sīti". "Sāmi, amhākaṃ rañño deviyā abbhantarambapakke dohaḷo uppanno, tadatthaṃ āgato 'mhi, rakkhasā pana me sayaṃ ambapakkaṃ adatvā tumhākaṃ santikaṃ pesesun" ti. "Tena hi nisīda, labhissasīti".
Ath'; assa Vessavaṇo cattāri phalāni pesesi. Tāpaso tato dve paribhuñji, ekaṃ sukapotakassa khādanatthāya adāsi, tena tasmiṃ khādite ekaṃ phalaṃ sikkāya pakkhipitvā sukassa gīvāya paṭimuñcitvā idāni gacchā" 'ti sukapotakaṃ vissajjesi.
So taṃ āharitvā deviyā adāsi. Sā taṃ khāditvā dohaḷaṃ paṭippassambhesi, tatonidānaṃ pan'; assā putto nāhosi.


[page 400]
400 III. Tikanipāta. 4. Abbhantaravagga. (29.)
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā devī Rāhulamātā ahosi, suko Ānando, ambapakkadāyako tāpaso Sāriputto, uyyāne vutthatāpaso pana aham evā" 'ti. Abbhantarajātakaṃ,

                      2. Seyyajātaka.
     Seyyaṃso seyyaso hotīti. Idaṃ Satthā Jetavane viharanto ekaṃ Kosalarañño amaccaṃ ārabbha kathesī. So kira rañño bahūpakāro sabbakiccanipphādako ahosi. Rājā "bahūpakāro me ayan" ti tassa mahantaṃ yasaṃ adāsi. Taṃ asahamānā aññe rañño pesuññaṃ upasaṃharitvā taṃ paribhedesuṃ. Rājā tesaṃ vacanaṃ saddahitvā dosaṃ anupaparikkhitvā va taṃ sīlavantaṃ niddosaṃ saṃkhalikabandhanena bandhitvā bandhanāgāre pakkhipāpesi.
So tattha ekako vasanto sīlasampattiṃ nissāya cittekaggataṃ labhitvā ekaggacitto saṃkhāre sammasitvā sotāpattiphalaṃ pāpuṇi. Ath'; assa rājā aparabhāge niddosabhāvaṃ ñatvā saṃkhalikabandhanaṃ bhindāpetvā purimayasato mahantataraṃ yasaṃ adāsi. So "Satthāraṃ vandissāmīti" bahuṃ gandhamālādiṃ ādāya vihāraṃ gantvā Tathāgataṃ pūjetvā vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ karonto "anattho kira vo uppanno ti assumhā" 'ti āha. "Āma bhante uppanno ahaṃ pana tena anatthena atthaṃ akāsiṃ, bandhanāgāre nisīditvā sotāpattiphalaṃ nibbattesin" ti. Satthā "na kho upāsaka tvaṃ ñeva anatthena atthaṃ āhari porāṇakapaṇḍitāpi attano anatthena atthaṃ āhariṃsu yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto Takkasilāya sippāni uggahetvā pitu accayena rajje patiṭṭhāya dasarājadhamme akopento dānaṃ deti sīlaṃ rakkhati uposathaṃ karoti.


[page 401]
2. Seyyajātaka. (282.) 401
[... content straddling page break has been moved to the page above ...] Ath'; ass'; eko amacco antepure padussi.
Pādamūlakādayo ñatvā "asukāmacco antepure paduṭṭho" ti rañño ārocesuṃ. Rājā parigaṇhāpento yathāsabhāvato ñatvā taṃ pakkositvā "mā maṃ ito paṭṭhāya upaṭṭhahīti" nibbisayaṃ akāsi. So gantvā aññatarasāmantarājānaṃ upaṭṭhahīti sabbaṃ vatthuṃ heṭṭhā Mahāsīlavajātake kathitasadisaṃ eva. Idhāpi so rājā tikkhattuṃ vīmaṃsitvā tassa amaccassa vacanaṃ saddahitvā "Bārānasīrajjaṃ gaṇhissāmīti" mahantena parivārena rajjasīmaṃ pāpuṇi. Bārāṇasīrañño pañcasatamattā mahāyodhā taṃ pavattiṃ ñatvā "deva asuko nāma kira rājā ‘Bāraṇasīrajjaṃ gaṇhissāmīti'; janapadaṃ bhindanto āgacchati, etth'; eva naṃ gantvā gaṇhissāmā" 'ti āhaṃsu.
"Mayhaṃ paravihiṃsāya laddhena rajjena kiccaṃ n'; atthi, mā kiñci karitthā" 'ti. Corarājā āgantvā nagaraṃ parikkhipi. Puna amaccā rājānaṃ upasaṃkamitvā "deva, mā evaṃ karittha, gaṇhāma nan" ti āhaṃsu. Rājā "na labbhā kiñci kātuṃ, nagaradvārāni vivarathā" 'ti vatvā sayaṃ amaccaparivuto mahātale pallaṃke nisīdi. Corarājā catusu dvāresu manusse pātento nagaraṃ pavisitvā pāsādaṃ abhiruyha amaccaparivutaṃ rājānaṃ gāhāpetvā saṃkhalikāhi bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā bandhanāgāre nisinno va corarājānaṃ mettāyanto mettajjhānaṃ uppādesi. Tassa mettānubhāvena corarañño kāye dāho uppajji, sakalasarīraṃ yamakaukkāhi jhāpiyamānaṃ viya jātaṃ, so mahādukkhābhitunno "kin nu kho kāraṇan" ti pucchi. "Tumhe sīlavantaṃ rājānaṃ bandhanāgāre khipāpetha, tena vo idaṃ dukkhaṃ uppannaṃ bhavissatīti". So gantvā Bodhisattaṃ khamāpetvā "tumhākaṃ rajjaṃ tumhākam eva hotū" 'ti rajjaṃ tass'; eva niyyādetvā


[page 402]
402 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] "ito paṭṭhāya tumhākaṃ paccatthikā mayhaṃ bhārā" ti vatvā duṭṭhāmaccassa rājāṇaṃ karitvā attano nagaraṃ eva gato. Bodhisatto alaṃkatamahātale samussitasetacchatte pallaṃke nisinno parivāretvā nisinnehi amaccehi saddhiṃ sallapanto purimā dve gāthā avoca:

  Ja_III,4.2(=282).1: Seyyaṃso seyyaso hoti yo seyyam upasevati,
                    ekena sandhiṃ katvāna sataṃ vajjhe amocayiṃ. || Ja_III:94 ||


  Ja_III,4.2(=282).2: Tasmā sabbena lokena sandhiṃ katvāna ekako
                    pecca saggaṃ na gaccheyya, idaṃ suṇotha Kāsayo
                    ti. || Ja_III:95 ||


     Tattha seyyaṃso seyyaso hoti yo seyyam upasevatīti anavajjauttamadhammasaṃkhātaṃ seyyo aṃso koṭṭhāso assā ti seyyaṃso kusaladhammasannissito puggalo yo punappuna taṃ seyyaṃ kusaladhammabhāvanaṃ kusalābhirataṃ vā uttamapuggalaṃ upasevati so seyyaso hoti pa saṃsataro ca hoti, ekena sandhiṃ katvāna sataṃ vajjhe amocayin ti tadamināpi c'; etaṃ veditabbaṃ: ahaṃ hi seyyaṃ mettabhāvanaṃ upasevanto tāya mettabhāvanāya ekena coraraññā saddhiṃ santhavaṃ katvā mettābhāvanaṃ ghaṭetvā tumhe satajane vajjhe amocayiṃ. Dutiyagāthāya attho: yasmā ahaṃ ekena saddhim ekako mettābhāvanāsandhiṃ katvā tumhe vajjhappatte satajane mocayiṃ tasmā veditabbam etaṃ, tasmā sabbalokena saddhiṃ mettābhāvanāsandhiṃ katvā puggalo paraloke saggaṃ na gaccheyya, mettāya hi upacāraṃ kāmāvacare paṭisandhiṃ deti, āpannā Brahmaloke idaṃ mama vacanaṃ sabbe pi tumhe Kāsiraṭṭhavāsino suṇāthā 'ti.
     Evaṃ Mahāsatto mahājanassa mettābhāvanāya guṇaṃ vaṇṇetvā dvādasayojanike Bārāṇasīnagare setacchattaṃ pahāya Himavantaṃ pavisitvā isipabbajjaṃ pabbaji.


[page 403]
3. Vaḍḍhakisūkarajātaka. (283.) 403
     Satthā abhisambuddho hutvā tatiyaṃ gātham āha:

  Ja_III,4.2(=282).3: Idaṃ vatvā mahārājā Kaṃso Bārāṇasiggaho
                    dhanuṃ tūṇiñ ca nikkhippa saññamam ajjhupāgamīti. || Ja_III:96 ||


     Tattha mahanto rājā mahārājā, Kaṃso ti tassa nāmaṃ, Bārāṇasiṃ gahetvā ajjhāvasanato Bārāṇasiggaho, so rājā idaṃ vacanaṃ vatvā dhanuñ ca tūṇiñ ca nikkhippa pahāya chaḍḍetvā sīlasaṃyamaṃ upagato jhānaṃ uppādetvā aparihīnajjhāno Brahmaloke uppanno ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā corarājā Ānando ahosi, Bārāṇasīrājā pana ahaṃ evā" 'ti.
Seyyajātakaṃ.

                      3. Vaḍḍhakisūkarajātaka.
     Varaṃ varaṃ tvan ti. Idaṃ Satthā Jetavane viharanto Dhanuggahatissattheraṃ ārabbha kathesi. Pasenadirañño pitā Mahākosalo Bimbisārarañño dhītaraṃ Kosaladeviṃ dadamāno tassā nahānacuṇṇamūlaṃ satasahassuṭṭhāyikaṃ Kāsigāmaṃ adāsi.
Ajātasattunā pana pitari mārite Kosaladevī pi sokābhibhūtā kālam akāsi. Tato Pasenadirājā cintesi: "Ajātusattunā pitā mārito, bhaginī pi me sāmikagatena sokena kālakatā, pitughātakassa corassa Kāsigāmaṃ na dassāmīti" so taṃ Ajātasattussa na adāsi. Taṃ gāmaṃ nissāya tesaṃ dvinnam pi kālena kālaṃ yuddhaṃ hoti.
Ajātasattu taruṇo samattho, Pasenadi mahallako yeva, so abhikkhaṇaṃ parajjhati, Mahākosalassa pi manussā yebhuyyena parājitā.
Atha rājā "mayaṃ abhiṇhaṃ parajjhāma, kin nu kho kātabban" ti amacce pucchi. "Deva, ayyā nāma mantacchekā honti, Jetavanavihāre bhikkhūnaṃ kathaṃ sotuṃ vaṭṭatīti". Rājā "tena hitāyaṃ velāyaṃ bhikkhūnaṃ kathāsallāpaṃ suṇāthā" 'ti carapurise āṇāpesi.
Te tato paṭṭhāya tathā akaṃsu. Tasmiṃ pana kāle dve mahallakatherā{} vihārapaccante paṇṇasālāya vasanti Uttatthero ca Dhanuggahatissatthero ca.


[page 404]
404 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Tesu Dhanuggahatissatthero paṭhamāyāme pi majjhimayāme pi niddāyitvā pacchimayāme pabujjhitvā ummukkāni pothetvā aggiṃ jāletvā nisinnako āha: "bhante Uttattherā" 'ti. "Kiṃ bhante Tissattherā" 'ti. "Niddāyasi no tvan" ti. "Aniddāyantā kiṃ karissāmā" 'ti.
"Uṭṭhāya tāva nisīdathā" 'ti. So uṭṭhāya nisinno taṃ uttattheraṃ "ayaṃ te lālo mahodara-Kosalo cāṭimattaṃ bhattam eva pūtiṃ karoti, yuddhavicāraṇaṃ pana kiñci na jānāti, parājito parājito tv-eva dāpetīti". "Kiṃ pana kātuṃ vaṭṭatīti". Tasmiṃ khaṇe te pana carapurisā tesaṃ kathaṃ suṇantā atthaṃsu. Dhanuggahatissatthero yuddhaṃ vicāresi: "bhante, yuddho nāma padumavyūho cakkavyūho sakaṭavyūho ti tayo vyūhā honti, Ajātasattuṃ gaṇhitukāmena asuke nāma pabbatakucchismiṃ dvīsu pabbatabhittīsu manusse ṭhapetvā purato dubbalabalaṃ dassetvā pabbatantaraṃ paviṭṭhabhāvaṃ jānitvā paviṭṭhamaggaṃ occhinditvā purato ca pacchato ca ubhosu pabbatabhittīsu vaggitvā unnaditvā khippe patitamacchaṃ viya antomuṭṭhiyaṃ maṇḍukapotakaṃ viya ca katvā sakkā assa taṃ gahetun" ti. Carapurisā taṃ vacanaṃ rañño ārosesuṃ. Taṃ sutvā rājā saṃgāmabheriṃ pahārāpetvā gantvā sakaṭavyūhaṃ katvā Ajātasattuṃ jūvagāhaṃ gāhāpetvā attano dhītaraṃ Vajirakumāriṃ bhāgineyyassa datvā Kāsigāmakaṃ tassā na hānamūle katvā datvā uyyojesi. Sā pavatti bhikkhusaṃghe pākaṭā jātā. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso Kosalarājā kira Dhanuggahatissassa vicāraṇāya Ajātasattuṃ jinīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāma" ti vutte "na bhikkhave idān'; eva pubbe pi Dhanuggahatisso yuddhavicāraṇāya cheko yevā" 'ti vatvā atītaṃ āhari:


[page 405]
3. Vaḍḍhakisūkarajātaka. (283.) 405
     Atīte Barāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññe rukkhadevatā hutvā nibbatti. Tadā Bārāṇasiṃ nissāya niviṭṭhā vaḍḍhakigāmakā. Eko vaḍḍhaki daṇḍatthāya araññaṃ gantvā āvāṭe patitaṃ sūkarapotakaṃ disvā gharaṃ netvā paṭijaggi. So vuddhippatto mahāsarīro vaṃkadāṭho ācārasampanno ahosi, vaḍḍhakinā puṭṭhattā pana vaḍḍhakisūkaro tv-eva paññāyi. Vaḍḍhakissa rukkhatacchanakāle tuṇḍena rukkhaṃ parivatteti mukhena ḍasitvā vāsipharasūni khādanamuggare āharati kāḷasuttakoṭiyaṃ gaṇhāti. Atha so vaḍḍhaki "kocid'; eva naṃ khādeyyā" 'ti bhayena netvā araññe vissajjesi. So pi araññaṃ pavisitvā khemaṃ vasanaphāsukaṭṭhānaṃ olokento ekaṃ pabbatantare mahantaṃ girikandaraṃ addasa sampannakandamūlaphalaṃ phāsukaṃ vasanaṭṭhānaṃ. Anekasatasūkarā taṃ disvā tassa santikaṃ agamiṃsu. So pi te āha: "ahaṃ tumhe va olokento carāmi, tumhe ca mayā diṭṭhā, idañ ca ṭhānaṃ ramaṇīyaṃ, aham pi dāni idh'; eva vasissāmīti". "Saccaṃ imaṃ ṭhānaṃ ramaṇīyaṃ, parissayo pan'; ettha atthīti". "Aham pi tumhe disvā etaṃ aññāsiṃ, evaṃ gocarasampanne ṭhāne vasantānaṃ tesaṃ sarīresu maṃsalohitaṃ n'; atthi, kiṃ pana vo ettha bhayan" ti. "Eko vyaggho pāto va āgantvā diṭṭhadiṭṭhaṃ yeva gahetvā gacchatīti". "Kiṃ pana so nibaddhaṃ gaṇhāti udāhu antarantarā" ti. "Nibaddhaṃ ganhātīti". "Kati pana te vyagghā" ti. "Ekako yevā" 'ti. "Ettakā tumhe ekassa na sakkothā" 'ti. "Āma na sakkomā" 'ti. "Aham taṃ gaṇhissāmi, kevalaṃ tumhe mama vacanaṃ karotha, so vyaggho kahaṃ vasatīti". "Etasmiṃ pabbate" ti. So rattiṃ ñeva sūkare carāpetvā yuddhaṃ vicārento "yuddhaṃ nāma padumavyūhacakkavyūhasakaṭavyūhavasena tividhaṃ hotīti" vatvā padamavyūhavasena vicāresi,


[page 406]
406 III. Tikanipāta. 4. Abbhantrāvagga. (28.)
[... content straddling page break has been moved to the page above ...] so hi bhūmisīsaṃ jānāti, tasmā "imasmiṃ ṭhāne yuddhaṃ vicāretuṃ vaṭṭatīti" sūkarapillake mātare ca tesaṃ majjhaṭṭhāne ṭhapesi, tā āvijjhitvā vajjhasūkariyo tā āvijjhitvā potasūkare te āvijjhitvā daharasūkare te āvijjhitvā dīghadāṭhasūkare te āvijjhitvā yuddhasamatthe balavabalavasūkare dasadasavīsativīsatijane tasmiṃ ṭhāne balagumbaṃ katvā ṭhapesi. Attano ṭhitaṭṭhānassa purato ekaṃ parimaṇḍalaṃ āvāṭaṃ khaṇāpesi, pacchato ekaṃ kullakasaṇṭhānaṃ anupubbaninnaṃ pabbhārasadisaṃ.
Tassa saṭṭhisattatimatte yodhasūkare ādāya tasmiṃ tasmiṃ ṭhāne "mā bhāyitthā" 'ti kammaṃ vicārentass'; eva vicarato aruṇaṃ uṭṭhahi. Vyaggho uṭṭhāya "kālo" ti ñatvā gantvā tesaṃ sammukhā ṭhito pabbatatale ṭhatvā akkhīni ummīletvā sūkare olokesi. Vaḍḍhakisūkaro "paṭioloketha nan" ti sūkarānaṃ saññam adāsi. Te paṭiolokesuṃ. Vyaggho mukhaṃ nibbeṭhetvā assasi, sūkarāpi tathā kariṃsu. Vyaggho muttaṃ chaḍḍesi, sūkarāpi chaḍḍayiṃsu. Iti yaṃ yaṃ so karoti taṃ taṃ te paṭikariṃsu. So cintesi: "pubbe sūkarā mayā olokitakāle palāyantā palāyitum pi na sakkonti, ajja apalāyitvā mama paṭisattu hutvā mayā katam eva paṭikaronti, ekasmiṃ bhūmisīse ṭhito eko nesaṃ saṃvidahako pi atthi, ajja mayhaṃ tassa jayo na paññāyatīti" so nivattitvā attano vasanaṭṭhānaṃ eva agamāsi. Tena pana gahitamaṃsakhādako eko kūṭajaṭilo atthi, so taṃ tucchahatthaṃ eva āgacchantaṃ disvā tena saddhiṃ sallapanto paṭhamaṃ gātham āha:


[page 407]
3. Vaḍḍhakisūkarajātaka. (283.) 407

  Ja_III,4.3(=283).1: Varaṃ varaṃ tvaṃ nihanaṃ pure cari
                    asmiṃ padese abhibhuyya sūkare,
                    so dāni eko vyapagamma jhāyasi,
                    balaṃ nu te vyaggha na c'; ajja vijjatīti. || Ja_III:97 ||


     Tattha varaṃ varaṃ tvaṃ nihanaṃ pure cari asmiṃ padese abhibhuyya sūkare ti ambho vyaggha tvaṃ pubbe imasmiṃ padese sabbasūkare abhibhavitvā imesu sūkaresu varaṃ tvaṃ uttamuttamasūkaraṃ nihananto vicari, so dāni eko vyapagamma jhāyasīti so tvaṃ idāni aññaṃ sūkaraṃ agahetvā ekako apagantvā jhāyasi pajjhāyasi, balan nu te vyagha na cajja vijjatīti ambho vyaggha ajja kāyabalaṃ n'; atthīti.
     Taṃ sutvā vyaggho dutiyaṃ gātham āha:

  Ja_III,4.3(=283).2: Ime sudaṃ yanti disodisaṃ pure
                    bhayadditā lenagavesino puthu,
                    te dāni saṃgamma rasanti ekato,
                    yatthaṭṭhitā duppasah'; ajja 'me mayā ti. || Ja_III:98 ||


     Tattha sudan ti nipāto, ayaṃ pana saṃkhepattho: ime sūkarā pubbe maṃ disvā bhayena aṭṭitā pīḷitā attano lenagavesino puthu visuṃ hutvā disodisaṃ yanti, taṃ taṃ disaṃ abhimukhā palāyanti, te idāni sabbe pi samāgantvā ekato rasanti nadanti tañ ca bhūmisīsaṃ upagatā, yatthaṭhitā duppasahā dummaddayā ajja ime mayā ti.
     Ath'; assa ussāhaṃ janento kūṭajaṭilo "mā bhāyi, gaccha tayi naditvā pakkhandante sabbe bhītā bhijjitvā palāyissantīti" āha. Vyaggho tasmiṃ ussāhaṃ janente sūro hutvā puna gantvā pabbatatale aṭṭhāsi. Vaḍḍhakisūkaro dvinnaṃ āvāṭānaṃ antare aṭṭhāsi. Sūkarā "sāmi mahācoro punāgoto" ti āhaṃsu.
"Mā bhāyatha, idāni naṃ gaṇhissāmīti". Vyaggho naditvā vaḍḍhakisūkarass'; upari pati. Sūkaro tassa attano uparipatitakāle parivattitvā vegena ujukaṃ khatāavāṭe pati.


[page 408]
408 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Vyaggho vegaṃ sandhāretuṃ asakkonto upariuparibhāgena gantvā kullakamukhassa tiriyaṃ khatāavāṭassa atisambādhamukhaṭṭhāne patitvā puñjakato viya ahosi. Sūkaro āvāṭā uttaritvā asani vegena gantvā vyagghaṃ antarasatthimhi dāṭhāya paharitvā yāva vakkapadesā phāletvā pañcamadhuramaṃsaṃ dāṭhāya paliveṭhetvā vyagghassa matthake āvijjhitvā "gaṇhatha tumhākaṃ paccāmittan" ti ukkhipitvā bahi āvāṭe chaḍḍesi. Paṭhamāgatā vyagghamaṃsaṃ labhiṃsu, pacchā āgatā "vyagghamaṃsaṃ kīdisaṃ hotīti" tesaṃ mukhāni upasiṃghantā vicariṃsu, sūkarā na tāva tussanti.
Vaḍḍhakisūkaro tesaṃ iṅgitaṃ disvā "kin nu kho tumhe na tussathā" 'ti āha. "Sāmi, kiṃ etena vyagghena ghātitena, aññe dasa vyagghe ānayanasamattho kūṭajaṭilo atthi yevā" 'ti.
"Ko nām'; eso" ti. "Eko dussīlatāpaso" ti. "Vyaggho pi mayā ghātito, so me kiṃ pahoti, atha gaṇhissāma nan" ti sūkaraghatāya saddhiṃ pāyāsi. Kūṭatapaso vyagghe cirāyante "kin nu kho sūkarā vyagghaṃ gaṇhiṃsū" 'ti paṭipathaṃ gacchanto sūkare āgacchante disvā attano parikkhāraṃ ādāya palāyanto tehi anubaddho parikkhāruṃ chaḍḍetvā vegena udumbararukkhaṃ abhirūhi. Sūkarā "idāni 'mha sāmi naṭṭhā, tāpaso palāyitvā rukkham abhirūḷho". "Kiṃ rukkhaṃ nāmā" 'ti. "Udumbararukkhan" ti. So "sūkariyo udakaṃ āharantu, sūkarapotakā khaṇantu, dīghadāṭhā sūkarā mūlāni chindantu, sesā parivāretvā rakkhantū" 'ti saṃvidahitvā tesu tathā karontesu sayaṃ udumbarassa ujukaṃ gatathūlamūlaṃ pharasunā paharanto viya ekappahāram eva katvā udambararukkhaṃ pātesi.


[page 409]
3. Vaḍḍhakisūkarajātaka. (283.) 409
[... content straddling page break has been moved to the page above ...] Parivāretvā ṭhitasūkarā kūṭajaṭilaṃ bhūmiyaṃ pātetvā khaṇḍākhaṇḍaṃ katvā yāva aṭṭhito khāditvā vaḍḍhakisūkaraṃ udumbarakhandhe yeva nisīdāpetvā kūṭajaṭilassa paribhogasaṃkhena udakaṃ āharitvā abhisiñcitvā rājānaṃ kariṃsu, ekañ ca taruṇasūkariṃ abhisiñcitvā tassa aggamahesiṃ akaṃsu. Tato paṭṭhāya kira yāv'; ajjatanā rājāno udumbarabhaddapīṭhe nisīdāpetvā tīhi saṃkhehi abhisiñcanti. Tasmiṃ vanasaṇḍe adhivatthā devatā naṃ acchariyaṃ disvā ekasmiṃ khandhavivare sūkarānaṃ abhimukhā hutvā tatiyaṃ gātham āha:

  Ja_III,4.3(=283).3: Nam'; atthu saṃghānaṃ samāgatānaṃ,
                    disvā sayaṃ sakhya vadāmi abbhutaṃ
                    vyagghaṃ migā yattha jiniṃsu dāṭhino
                    sāmaggiyā dāṭhabalesu muccare ti. || Ja_III:99 ||


     Tattha namatthu saṃghānan ti ayaṃ mama namakkāro samāgatānaṃ sūkarasaṃghānaṃ atthu, disvā sayaṃ sakhya vadāmi abbhutan ti idaṃ pubbe abhūtapubbaṃ abhūtaṃ sakhyaṃ mittabhāvaṃ sayaṃ disvā vadāmi, vyagghaṃ migā yattha jiniṃsu dāṭhino ti yatra hi nāma dāṭhino sūkarā migā vyagghaṃ jiniṃsu ayam eva vā pāṭho, sāmaggiyā dāṭhabalesu muccare ti yā esā dāṭhabalesu sūkaresu sāmaggi ekajjhāsayatā tāya tesu sāmaggiyā te dāṭhabalā paccāmittaṃ gahetvā ajja maraṇabhayā muttā ti attho.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Dhanuggahatisso vaḍḍhakisūkaro ahosi, rukkhadevatā aham evā" 'ti.
Vaḍḍhakisūkarajātakaṃ.

                      4. Sirijātaka.
     Yaṃ ussukā saṃgharantīti. Idaṃ Satthā Jetavane viharanto ekaṃ siricorabrāhmaṇaṃ ārabbha kathesi. Imasmiṃ jātake paccuppannavatthuṃ heṭṭhā Khadiraṅgārajātake vitthāritam eva.


[page 410]
410 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Idhāpi pana sā Anāthapiṇḍikassa ghare catutthe dvārakoṭṭhake vasanakamicchādiṭṭhidevatā daṇḍakammaṃ karontī{} catupaṇṇāsahiraññakoṭiyo āharitvā koṭṭhe pūretvā setthinā saddhiṃ sahāyikā ahosi.
Atha naṃ so ādāya Satthu santikaṃ nesi. Satthā tassā dhammaṃ desesi. Sā dhammaṃ sutvā sotāpannā ahosi. Tato paṭṭhāya seṭṭhino yaso yathāporāṇo va jāto. Ath'; eko Sāvatthi-vāsī sirilakkhaṇabrāhmano cintesi: "Anāthapiṇḍiko duggato hutvā puna issaro jāto, yaṃ nūnāhaṃ daṭṭhukāmo viya gantvā tassa gharato siriṃ thenetvā āgaccheyyaṃ" ti so tassa gharaṃ gantvā tena katasakkārasammāno sāraṇīyakathāya vattamānāya "kimatthaṃ āgato sīti" vutte "kahan nu kho siri patiṭṭhitā" ti olokesi. Seṭṭhino ca sabbaseto dhotasaṃkhapaṭibhāgo kukkuṭo suvaṇṇapañjare pakkhipitvā ṭhapito atthi, tassa cūḷāya siri patiṭṭhāsi. Brāhmaṇo olokayamāno siriyā patiṭṭhitabhāvaṃ ñatvā "ahaṃ mahāseṭṭhi pañcasate māṇave mante vācemi, akālarāviṃ{} ekaṃ kukkuṭaṃ nissāya te ca mayañ ca kilamāma, ayañ ca kira kukkuṭo kālarāvī, imass'; atthāya āgato 'mhi, dehi etaṃ kukkuṭan" ti āha. "Gaṇha brāhmaṇa, demi te kukkuṭan" ti, "demīti" ca vuttakkhaṇe yeva siri tassa cūḷāto apagantvā ussīsake ṭhapite maṇikkhandhe patiṭṭhāsi. Brāhmano siriyā maṇimhi patiṭṭhitabhāvaṃ ñatvā maṇim pi yāci, "maṇim pi demīti" vuttakkhaṇe yeva siri maṇito apagantvā ussīsake ṭhapite ārakkhayaṭṭhiyaṃ patiṭṭhāsi. Brāhmaṇo tattha patiṭṭhitabhāvaṃ ñatvā yāci, "gāhāpetvā gacchā" 'ti vuttakkhaṇe yeva ca siri tato{} apagantvā Puññalakkhaṇadeviyā nāma seṭṭhino aggamahesiyā sīse patiṭṭhāsi. Siricorabrāhmaṇo tattha patiṭṭhitabhāvaṃ ñatvā "avissajjiyabhaṇḍaṃ etaṃ yācitum pi na sakkā" ti cintetvā seṭṭhiṃ etad avoca: "mahāseṭṭhi ahaṃ ‘tumhākaṃ gehe siriṃ thenetvā gamissāmīti'; āgañchiṃ, siri pana te kukkuṭassa cūḷāya patiṭṭhitā ahosi, tasmiṃ mama dinne tato apagantvā maṇimhi patiṭṭhahi, maṇimhi dinne ārakkhayaṭṭhiyā patiṭṭhahi, ārakkhayaṭṭhiyā dinnāya tato apagantvā Puññalakkhaṇadeviyā sīse patiṭṭhahi,


[page 411]
4. Sirijātaka. (284.) 411
[... content straddling page break has been moved to the page above ...] idaṃ kho avissajjiyabhaṇḍan ti imam pi me na gahitaṃ, na sakkā tava siriṃ thenetuṃ, tava santakaṃ tav'; eva hotū" 'ti uṭṭhāyāsanā pakkāmi. Anāthapiṇḍiko "imaṃ {kāraṇaṃ} Satthu kathessāmīti" vihāraṃ gantvā Satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno sabbam Tathāgatassa ārocesi.
Satthā taṃ sutvā "na kho gahapati aññesaṃ siri aññatra gacchati, pubbe pi appapuññehi uppāditasiri pana puññavantānaṃ yeva pādamūlaṃ gatā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ sippāni uggaṇhitvā agāraṃ ajjhāvasanto mātāpitunnaṃ kālakiriyāya saṃviggo nikkhamitvā Himavantapadese isipabbajjaṃ pabbajitvā samāpattiyo uppādetvā dīghassa addhuno accayena loṇambilasevanatthāya janapadaṃ gantvā Bārāṇasīrañño uyyāne vasitvā punadivase bhikkhaṃ caramāno hatthācariyassa gharadvāraṃ agamāsi. So tassa cāre ca vihāre ca pasanno bhikkhaṃ datvā uyyāne vasāpetvā niccaṃ paṭijaggi. Tasmiṃ kāle eko kaṭṭhahārako araññato dārūni āharanto velāya nagaraṃ pāpuṇituṃ nāsakkhi, sāyaṃ ekasmiṃ devakule dārukalāpaṃ ussīsake katvā nipajji.
Devakule vissaṭṭhāpi kho bahū kukkuṭā tassāvidūre ekasmiṃ rukkhe sayiṃsu, tesaṃ uparisayitakukkuṭo paccūsakāle vaccaṃ pātento heṭṭhāsayitakukkuṭassa sarīre pātesi, "kena me sarīre vaccaṃ pātitan" ti ca vutte "mayā" ti āha, "kiṃkāraṇā" ti ca vutte "anupadhāretvā" ti vatvā puna pi pātesi. Tato ubho pi aññamaññaṃ vatvā "kin te balaṃ kin te balan" ti kalahaṃ kariṃsu. Atha heṭṭhāsayitakukkuṭo āha: "maṃ māretvā aṅgāre pakkamaṃsaṃ khādanto pāto va kahāpaṇasahassaṃ labhatīti".


[page 412]
412 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Uparisayitakukkuṭo āha: "ambho, mā tvaṃ ettakena gajji, mama thullamaṃsaṃ khādanto rājā hoti bahimaṃsaṃ khādanto puriso ce senāpatiṭṭhānaṃ itthī ce aggamahesiṭṭhānaṃ labhati, aṭṭhimaṃsaṃ pana me khādanto gihī ce bhaṇḍāgārikaṭṭhānaṃ pabbajito ce rājakulūpakabhāvaṃ labhatīti". Kaṭṭhahārako tesaṃ vacanam sutvā "rajje patte sahassena kiccaṃ n'; atthīti" saṇikaṃ abhirūhitvā uparisayitakukkuṭaṃ gahetvā māretvā ucchaṅge katvā "rājā bhavissāmīti" gantvā vivaṭadvāren'; eva nagaraṃ pavisitvā kukkuṭaṃ nittacaṃ katvā udaraṃ sodhetvā "idaṃ kukkuṭamaṃsaṃ sādhukaṃ sampādehīti" pajāpatiyā adāsi. Sā kukkuṭamaṃsañ ca bhattañ ca sampādetvā "bhuñja sāmīti" tassa upanāmesi. "Bhadde, etaṃ maṃsaṃ mahānubhāvaṃ, etaṃ khāditvā ahaṃ rājā bhavissāmi, tvaṃ aggamahesī bhavissasīti" taṃ bhattañ ca maṃsañ ca ādāya Gaṅgātīraṃ gantvā "nahāyitvā bhuñjissāmīti" bhattabhājanaṃ tīre ṭhapetvā nahānatthāya otariṃsu. Tasmiṃ khaṇe vātena khubhitaṃ udakaṃ āgantvā bhattabhājanaṃ ādāya agamāsi. Taṃ nadiyā sotena vuyhamānaṃ heṭṭhānadiyaṃ hatthī nahāpento eko hatthācariyo mahāmatto disvā ukkhipāpetvā "kiṃ etthā" 'ti pucchi. "Bhattañ c'; eva kukkuṭamaṃsañ ca sāmīti". So taṃ pidahāpetvā lañchāpetvā "yāva mayaṃ āgacchāma tāv'; imaṃ bhattaṃ mā vivarā" 'ti bhariyāya pesesi. So pi kho kaṭṭhahārako mukhato paviṭṭhena vālukodakena uddhumātaudaro palāyi. Ath'; eko tassa hatthācariyassa kulūpako dibbacakkhutāpaso "mayhaṃ upaṭṭhāko hatthiṭṭhānaṃ na vijahati, kadā nu sampattiṃ sampāpuṇissatīti" dibbacakkhunā upadhārento taṃ purisaṃ disvā taṃ {kāraṇaṃ} ñatvā puretaraṃ gantvā hatthācariyassa nivesane nisīdi. Hatthācariyo āgantvā vanditvā ekamantaṃ nisinno,


[page 413]
4. Sirijātaka. (284.) 413
[... content straddling page break has been moved to the page above ...] taṃ bhattabhājanaṃ āharāpetvā "tāpasaṃ maṃsodakena parivisathā" 'ti āha. Tāpaso bhattaṃ gahetvā maṃse dīyamāne agahetvā "imaṃ maṃsaṃ ahaṃ vicāremīti" vatvā "vicārethā bhante" ti vutte thūlamaṃsādīni ekekaṃ koṭṭhāsaṃ kāretvā thūlamaṃsaṃ hatthācariyassa dāpesi bahimaṃsaṃ tassa bhariyāya, aṭṭhimaṃsaṃ attanā paribhuñji. So bhattakiccāvasāne gacchanto "tvaṃ ito tatiyadivase rājā bhavissasi, appamatto hohīti" vatvā pakkāmi. Tatiyadivase eko sāmantarājā āgantvā Bārāṇasiṃ parivāresi. Bārāṇasīrājā hatthācariyaṃ rājavesaṃ gāhāpetvā "hatthiṃ abhirūhitvā yujjhā" 'ti āṇāpetvā sayaṃ aññātakavesena senāya vicārento ekena mahāvegena sarena viddho taṃ khaṇam ñeva mari. So tassa matabhāvaṃ ñatvā hatthācariyo bahū kahāpaṇe nīharāpetvā "dhanatthikā purato hutvā yujjhantū" 'ti bheriñ carāpesi. Balakāyo muhutten'; eva paṭirājānam jīvitakkhayaṃ pāpesi. Amaccā rañño sarīrakiccaṃ katvā "kaṃ rājānaṃ karomā" 'ti mantayamānā "rājā jīvamāno attano vesaṃ hatthācariyassa adāsi, ayam eva yuddhaṃ katvā rajjaṃ gaṇhi, etass'; eva rajjaṃ dassāmā" 'ti taṃ rajjena abhisiñciṃsu, bhariyam assa aggamahesiṃ akaṃsu. Bodhisatto rājakulūpako ahosi.
     Satthā imaṃ desanaṃ āharitvā abhisambuddho hutvā imā dve gāthā abhāsi:

  Ja_III,4.4(=284).1: Yaṃ ussukā saṃgharanti alakkhikā bahuṃ dhanaṃ
                    sippavanto asippā ca Lakkhī va tāni bhuñjati. || Ja_III:100 ||


  Ja_III,4.4(=284).2: Sabbattha katapuññassa atīv'; aññe va pāṇino
                    uppajjanti bahū bhogā app-anāyatanesu pīti. || Ja_III:101 ||


     Tattha yaṃ ussukā ti yattha dhanasaṃgharaṇe ussukkam āpannā chandajātā kicchena bahuṃ dhanaṃ saṃgharanti, ye ussukā ti pi pāṭho ye purisā dhanasaṃgharaṇe ussukā hatthisippādivasena sippavanto asippā ca antamaso vetanena kammaṃ katvā bahuṃ dhanaṃ saṃgharantīti attho,


[page 414]
414 III. Tikanipāta. 4. Abbhantaravagga (29.)
[... content straddling page break has been moved to the page above ...] lakkhī va tāni bhuñjatīti tāni bahuṃ dhanaṃ vuttāni dhanāni puññavā puriso attano va puññaphalaṃ paribhuñjanto kiñci kammaṃ akatvā paribhuñjati, atīvaññeva pāṇino ti atīva aññe yeva pāṇino, evakāro purimapadena yojetabbo, sabbath'; eva katapuññassa aññe akatapuññe satte atikkamitvā ti attho, appanāyatanesu pīti api anāyatanesu pi ratanākaresu pi aratanākaresu pi ratanāni asuvaṇṇāyatanādīsu suvaṇṇādīni ahatthāyanādīsu hatthiādayo ti saviññāṇakāviññāṇakā bahū bhogā uppajjanti, tattha muttāmaṇiādīnaṃ anākare uppattiyaṃ duṭṭhagāmani-Abhayamahārajassa vatthuṃ kathetabbaṃ.
     Satthā pan'; imaṃ gāthaṃ vatvā "gahapati imesaṃ sattānaṃ puññasadisaṃ aññaṃ āyatanaṃ nāma n'; atthi, puññavantānaṃ hi anākaresu ratanāni uppajjanti yevā" 'ti vatvā imaṃ dhammaṃ desesi:
          Esa devamanussānaṃ sabbakāmadado nidhi (Khud. Pāṭha p.14.)
          yaṃ yad evābhipatthenti sabbam etena labbhati.
          Suvaṇṇatā sussaratā susaṇṭhānasurūpatā
          adhipaccaparivāro sabbaṃ etena labbhati.
          Padesarajjaṃ issariyaṃ cakkavattisukham pi yaṃ
          devarajjam pi dibbesu sabbaṃ etena labbhati.
          Mānusikā ca sampatti devaloke ca yā rati
          yā ca nibbānasampatti sabbaṃ etena labbhati.
          Mittasampadaṃ āgamma yoniso ve payuñjato
          vijjāvimutti vasībhāvo sabbam etena labbhati.
          Paṭisambhidā vimokho ca yā ca sāvakapāramī
          paccekabodhibuddhabhūmi sabbam etena labbhati.
          Evaṃ mahiddhiyā esā yadidaṃ puññasampadā,
          tasmā dhīrā pasaṃsanti paṇḍitā katapuññatan ti.


[page 415]
5. Maṇisūkarajātaka. (285.) 415
Idāni yesu Anāthapiṇḍikassa siri patiṭṭhitā tāni ratanāni dassetuṃ kukkuṭā ti ādim āha:

  Ja_III,4.4(=284).3: Kukkuṭamaṇayo daṇḍo thiyo ca {puññalakkhaṇā}
                    uppajjanti apāpassa katapuññassa jantuno ti || Ja_III:102 ||


vatvā pana jātakaṃ samodhānesi.
     Tatthā daṇḍo ti ārakkhikāyaṭṭhiṃ vuttaṃ, thiyo ti seṭṭhibhariyaṃ Puññalakkhaṇadeviṃ, sesam ettha uttānam evā 'ti.
     Jātakaṃ samodhānesi: "Tadā rājā Ānandatthero ahosi kulūpakatāpaso Sammāsambuddho" ti. Sirijātakaṃ.

                      5. Maṇisūkarajātaka.
     Dariyā sattavassānīti. Idaṃ Satthā Jetavane viharanto Sundarimāraṇaṃ ārabbha kathesi. Tena kho pana samayena Bhagavā sakkato hoti garukato hotīti. Vatthu Kandhake āgatam eva, ayaṃ pan'; ettha saṃkhepo: Bhagavato kira bhikkhusaṃghassa pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne hatalābhasakkārā aññatitthiyā suriyuggamanakāle khajjopanakasadisā nippabhā hutvā ekato sannipatitvā mantayiṃsu: "mayaṃ samaṇassa Gotamassa uppannakālato paṭṭhāya hatalābhasakkārā, na no koci atthibhāvam pi jānāti, kena nu kho saddhiṃ ekato hutvā samaṇassa Gotamassa avaṇṇaṃ uppādetvā lābhasakkāram assa antaradhāpeyyāmā" 'ti. Atha nesaṃ etad ahosi. "Sundariyā saddhiṃ ekato hutvā sakkuṇissāmā" 'ti te ekadivasaṃ Sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu. Sā punappuna sallapantī pi paṭivacanaṃ alabhitvā "api nu ayyā kenaci viheṭhit'; atthā" 'ti pucchi.
"Bhagini, samaṇaṃ Gotamaṃ amhe viheṭhetvā hatalābhasakkāre karitvā vicarantaṃ na passasīti". Sā evam āha: "mayā ettha kiṃ kātuṃ vaṭṭatīti". "Tvaṃ kho si bhagini abhirūpā sobhaggappattā, samaṇassa Gotamassa ayasaṃ āropetvā mahājanaṃ tava kathaṃ gāhāpetvā hatalābhasakkāraṃ karohīti".


[page 416]
416 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Sā "sādhū" 'ti sampaṭicchitvā vanditvā pakkantā. Tato paṭṭhāya mālāgandhavilepanakappūrakaṭukapphalādīni gahetvā sāyaṃ mahājanassa Satthu dhammadesanaṃ sutvā nagaraṃ pavisanakāle jetavanābhimukhā gacchati, "kahaṃ gacchasīti" ca puṭṭhā "samaṇassa Gotamassa santikaṃ, ahaṃ hi tena ekagandhakuṭiyaṃ vasāmīti" vatvā aññatarasmiṃ titthiyārāme vasitvā pāto va Jetavanamaggaṃ otaritvā nagarābhimukhā gacchati, "kiṃ Sundari, kahaṃ gatāsīti" ca puṭṭhā "samaṇena Gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ kilesaratiyā ramāpetvā āgat'; amhīti" vadati. Atha naṃ katipāhaccayena dhuttānaṃ kahāpaṇe datvā "gacchatha, Sundariṃ māretvā samaṇassa Gotamassa gandhakuṭisamīpe mālākacavarantare nikkhipitvā ethā" 'ti vadiṃsu. Te tathā akaṃsu. Tato titthiyā "Sundariṃ na passāmā" 'ti kolāhalaṃ katvā rañño ārocetvā "kahaṃ vo āsaṃkā" ti vuttā "ime divase Jetavanaṃ gatā ti, tatr'; assa pavattiṃ na jānāma" 'ti vatvā "tena hi gacchatha, naṃ vicinathā" 'ti raññā anuññātā attano upaṭṭhāke gahetvā Jetavanaṃ gantvā vicinantā mālākacavarantare disvā mañcakaṃ āropetvā nagaraṃ pavesetvā "samaṇassa Gotamassa sāvakā Satthārā katapāpakammaṃ paṭicchādessāmā'; 'ti Sundariṃ māretvā mālākacavarantare nikkhipiṃsu" 'ti rañño ārocayiṃsu. Rājā "tena hi gacchatha, nagaraṃ āhiṇḍathā" 'ti āha. Te nagaravīthīsu "passatha samaṇānaṃ Sakyaputtiyānaṃ kamman" ti ādīni viravitvā puna rañño nivesanadvāraṃ agamiṃsu.
Rājā Sundariyā sarīraṃ āmakasusāne aṭṭakaṃ āropetvā rakkhāpesi.
Sāvatthivāsino ṭhapetvā ariyasāvake sesā yebhuyyena "passatha samaṇānaṃ Sakyaputtiyānaṃ kamman" ti ādīni vatvā antonagare bahinagare upavanāraññesu bhikkhū akkositvā vicaranti. Bhikkhū taṃ pavattiṃ Tathāgatassa ārocesuṃ. Satthā "tena hi tumhe te manusse evaṃ paṭicodethā" ti
          Abhūtavādī nirayaṃ upeti (Dhp. v.306.)
          yo vāpi katvā na karomīti cāha.

[page 417]
5. Maṇisūkarajātaka. (285.) 417
          ubho pi te pecca samā bhavanti
          nihīnakammā manujā paratthā ti
imaṃ gātham āha. Rājā "Sundariyā aññehi māritabhāvaṃ jānāthā" 'ti purise payojesi. Te pi kho dhuttā tehi kahāpaṇehi suraṃ pivantā aññamaññaṃ kalahaṃ karonti, tatth'; eko evam āha: "tvaṃ Sundariṃ ekappahāren'; eva māretvā mālākacavarantare nikkhipitvā tato laddhakahāpaṇehi suraṃ pivasi". "Hotu hotū" 'ti rājapurisā te dhutte gahetvā rañño dassesuṃ. Atha ne rājā "tumhehi māritā" ti pucchi. "Āma devā" 'ti. "Kehi mārāpitā" ti. "Aññatitthiyehi devā" 'ti. Rājā titthiye pakkosāpetvā "Sundariṃ ukkhipāpetvā gacchatha, tumhe evaṃ vadantā nagaraṃ āhiṇḍatha: ‘ayaṃ Sundarī samaṇassa Gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā, n'; eva Gotamassa nā Gotamasāvakānaṃ doso atthi, amhākaṃ doso"'; ti. Te tathā akaṃsu. Bālamahājano tadā saddahi, titthiyāpi purisavadhadaṇḍena palibuddhā. Tato paṭṭhāya Buddhānaṃ sakkāro mahantataro ahosi. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, titthiyā ‘Buddhānaṃ kāḷakabhāvaṃ uppādessāmā'; 'ti sayaṃ kāḷakajātā, Buddhānaṃ pana mahantataro lābhasakkāro udapādīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave sakkā Buddhānaṃ saṃkilesaṃ uppādetuṃ, Buddhānaṃ saṃkiliṭṭhabhāvakaraṇaṃ nāma jātimaṇino kiliṭṭhabhāvakaraṇasadisaṃ, pubbe ‘jātimaṇiṃ kiliṭṭhaṃ karissāmā'; 'ti vāyamantāpi nāsakkhiṃsu kiliṭṭhaṃ kātun" ti vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjam kārente Bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā nikkhamitvā Himavantapadese tisso pabbatarājiyo atikkamitvā tāpaso hutvā paṇṇasālāya vasi. Tassāvidūre maṇiguhā ahosi, tattha tiṃsamattā sūkarā vasanti. Guhāya avidūre eko sīho carati, tassa maṇimhi chāyā paññāyati.


[page 418]
418 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Sūkarā sīhacchāyaṃ disvā bhītā utrāsā appamaṃsalohitā ahesuṃ. Te "imassa maṇino vippasannattā ayaṃ chāyā paññāyati, imaṃ maṇiṃ saṃkiliṭṭhaṃ vivaṇṇaṃ karomā" 'ti cintetvā avidūre ekaṃ saraṃ gantvā kalale vaṭṭitvā āgantvā taṃ maṇiṃ ghaṃsanti. So sūkaralomehi ghaṭṭiyamāno vippasannataro ahosi. Sūkarā upāyaṃ apassantā "imassa maṇino vivanṇakaraṇūpāyaṃ tāpasaṃ pucchissāmā" 'ti Bodhisattaṃ upasaṃkamitvā vanditvā ekamantaṃ ṭhitā purimā dve gāthā udāhariṃsu:

  Ja_III,4.5(=285).1: Dariyā sattavassāni tiṃsamattā vasāmase,
                    ‘hañchema maṇino ābhaṃ'; iti no mantitaṃ ahu. || Ja_III:103 ||


  Ja_III,4.5(=285).2: Yāva yāva nighaṃsāma bhiyyo vodāyate maṇi,
                    brāhmaṇaṃ tv-eva pucchāma: ‘kiṃ kiccaṃ idha maññasīti'. || Ja_III:104 ||


     Tattha dariyā ti maṇiguhāya, vasāmase ti vasāma, hañchemā ti hanissāma, idañ ca dāni pucchāmā 'ti idāni mayaṃ kena kāraṇena ayaṃ mani kilissamāno vodāyatīti idaṃ taṃ pucchāma, kiṃ kiccaṃ idha maññasīti imasmiṃ atthe tvaṃ imaṃ kiccaṃ kin ti {maññasi}.
     Atha nesaṃ ācikkhanto Bodhisatto tatiyaṃ gātham āha:

  Ja_III,4.5(=285).3: Ayaṃ maṇī veḷuriyo akāco vimalo subho,
                    nāssa sakkā siriṃ hantuṃ, apakkamatha sūkarā ti. || Ja_III:105 ||


     Tattha akāco ti akakkaso, subho ti sobhano, sirin ti pabhaṃ, apakkamathā ti imassa maṇissa pabhā nāsetuṃ na sakkā, tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathā 'ti.
     Te tassa kathaṃ sutvā tathā akaṃsu. Bodhisatto jhānaṃ uppādetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā tāpaso aham evā" 'ti. Maṇisūkarajātakaṃ.


[page 419]
6. Sālūkajātaka. (286.) 419

                      6. Sālūkajātaka.
     Mā sālūkassa pihayīti. Idaṃ Satthā Jetavane viharanto thullakumārikapalobhanaṃ ārabbha kathesi. Taṃ Cullanāradakassapajātake āvibhavissati. Taṃ pana bhikkhuṃ Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "evaṃ bhante" ti "ko taṃ ukkaṇṭhāpesīti" "thullakumārikā bhante" ti. Satthā "esā te bhikkhu anatthakārikā, pubbe pi tvaṃ etissā vivāhatthāya āgataparisāya uttaribhaṅgo ahosīti" vatvā bhikkhūhi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Mahālohitagoṇo nāma ahosi, kaniṭṭhabhātā pan'; assa Cullalohito nāma, ubho pi gāmake ekasmiṃ kule kammaṃ karonti. Tassa kulassa ekā vayappattā kumārikā atthi, taṃ aññaṃ kulaṃ vāresi. Atha naṃ kulaṃ "vivāhakāle uttaribhaṅgo bhavissatīti" Sālūkaṃ nāma sūkaraṃ yāgubhattena paṭijaggi, so heṭṭhāmañce sayati. Ath'; ekadivasaṃ Cullalohito bhātaraṃ āha: "bhātika, mayaṃ imasmiṃ kule kammaṃ karoma, amhe nissāya imaṃ kulaṃ jīvati, atha ca pan'; ime manussā amhākaṃ tiṇapalālamattaṃ denti, imaṃ pana sūkaraṃ yāgubhattena posenti, heṭṭhāmañce sayāpenti, kin nām'; esa etesaṃ karissatīti". Mahālohito "tāta, mā tvaṃ etassa yāgubhattaṃ patthayi, etissā kumārikāya vivāhadivasaṃ etaṃ pana uttaribhaṅgaṃ kātukāmā ete maṃsassa thullabhāvakaraṇatthaṃ posenti, katipāhaccayena taṃ passa heṭṭhāmañcato nikkhāmetvā vadhitvā khaṇḍākhaṇḍikaṃ chinditvā āgantukabhattaṃ kayiramānan" ti vatvā purimā dve gāthā samuṭṭhāpesi:


[page 420]
420 III. Tikanipāta. 4. Abbhantaravagga. (29.)

  Ja_III,4.6(=286).1: Mā Sālūkassa pihayi, āturannāni bhuñjati,
                    appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇaṃ. || Ja_III:106 ||


  Ja_III,4.6(=286).2: Idāni so idhāgantvā atithi yuttasevako,
                    atha dakkhasi Sālūkaṃ sayantaṃ musaluttaran ti. || Ja_III:107 ||


     Tatrāyaṃ saṃkhepattho: tāta tvaṃ mā Sālūkasūkara-bhāvaṃ patthayi, ayaṃ hi āturannāni maraṇabhojanāni bhuñjati, yāni bhuñjitvā nacirass'; eva maraṇaṃ pāpuṇissati, tvaṃ pana appossukko nirālayo hutvā attano laddhaṃ idaṃ palālamissakaṃ bhusaṃ khāda, etaṃ dīghāyubhāvassa lakkhaṇaṃ sañjānanaṃ nimittaṃ, idāni katipāhass'; eva so vevāhikapuriso mahatiyā parisāya yutto yuttasevako idha atithi hutvā āgato bhavissati, ath'; etaṃ Sālūkaṃ musalasadisena uttaroṭṭhena samannāgattā musaluttaraṃ mārituṃ sayantaṃ dakkhasīti.
     Tato katipāhass'; eva vevāhikesu āgatesu Sālūkaṃ māretvā uttaribhaṅgaṃ akaṃsu. Ubho goṇā taṃ tassa pavattiṃ disvā "amhākaṃ bhusam eva varan" ti mantayiṃsu.
     Satthā abhisambuddho hutvā tadatthajotakaṃ tatiyaṃ gātham āha:

  Ja_III,4.6(=286).3: Vikantaṃ sūkaraṃ disvā sayantaṃ musaluttaraṃ
                    jaraggavāsā cintesuṃ: var'; amhākaṃ bhusām ivā 'ti. || Ja_III:108 ||


     Tattha bhusāmivā 'ti bhusam eva amhākaṃ varaṃ uttaman ti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā thullakumārikā etarahi thullakumārikā, Sālūko ukkaṇṭhitabhikkhu ahosi, Cullalohito Ānando, Mahālohito pana aham evā" 'ti. Sālūkajātakaṃ.

                      7. Lābhagarahajātaka.
     Nānummatto ti. Idaṃ Satthā Jetavane viharanto Sāriputtattherassa saddhivihārikaṃ ārabbha kathesi. Therassa kira saddhivihāriko theraṃ upasaṃkamitvā vanditvā ekamantaṃ nisinno "lābhuppattipaṭipadaṃ me bhante kathetha,


[page 421]
7. Lābhagarahajātaka (287.) 421
[... content straddling page break has been moved to the page above ...] kiṃ karonto cīvarādīnaṃ lābhī hotīti" pucchi. Ath assa thero "āvuso, catuh'; aṅgehi samannāgatassa lābhasakkāro uppajjati, attano abbhantare hiriṃ bhinditvā sāmaññaṃ pahāya anummatten'; eva ummattena viya bhavitabbaṃ, pisuṇā vācā vattabbā, naṭasadisena bhavitabbaṃ, vikiṇṇavācena kutūhalena bhavitabban" ti imaṃ lābhuppattipaṭipadaṃ kathesi. So taṃ paṭipadaṃ garahitvā uṭṭhāya pakkanto. Thero Satthāraṃ upasaṃ-kamitvā taṃ pavattiṃ ācikkhi. Satthā "na so Sāriputta bhikkhu idān'; eva lābhaṃ garahi pubbe pi garahi yevā" 'ti vatvā therena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto soḷasavassakāle yeva tiṇṇaṃ vedānaṃ aṭṭhārasannaṃ sippānaṃ pariyosānaṃ patvā disāpāmokkhācariyo hutvā pañcamāṇavakasatāni sippaṃ vācesi. Tatr'; eko māṇavo sīlācārasampanno ekadivasaṃ ācariyaṃ upasaṃkamitvā "kathaṃ imesaṃ sattānaṃ lābho uppajjatīti" lābhapaṭipadaṃ pucchi. Ācariyo "tāta imesaṃ sattānaṃ catūhi kāraṇehi lābho uppajjatīti" vatvā paṭhamaṃ gātham āha:

  Ja_III,4.7(=287).1: Nānummatto nāpisuṇo nānaṭo nākutūhalo
                    mūḷhesu labhate lābhaṃ, esā te anusāsanīti. || Ja_III:109 ||


     Tattha nānummatto ti na anummatto, idaṃ vuttaṃ hoti: yathā ummattako nāma itthipurisadārake disvā tesaṃ vatthālaṃkārādīni vilumpati tato tato macchamaṃsapūvādīni balakkārena gahetvā khādati evam evaṃ yo gihībhūto ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto lobhābhibhūto pariyādinnacitto kāmesu pamatto sandhicchedādīni sāhasikakammāni karoti, pabbajito pi hirottappaṃ pahāya kusalākusalaṃ agaṇetvā nirayabhayaṃ abhāyanto Satthārā paññattaṃ sikkhāpadaṃ maddanto lobhena abhibhūto pariyādinnacitto cīvarādimattaṃ nissāya attano sāmaññaṃ vijahitvā pamatto vejjakammadūtakammādīni karoti veḷudānādīni nissāya jīvikaṃ kappeti, ayaṃ anummatto pi ummattasadisattā ummatto nāma,


[page 422]
422 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] evarūpassa khippaṃ lābho uppajjati, yo pana evaṃ na ummatto lajjī kukkuccako esa mūḷhesu apaṇḍitesu purisesu lābhaṃ na labhati, tasmā lābhatthikena ummattakena viya bhavitabban ti, nāpisuṇo ti tatthāpi yo pisuṇo hoti asukena idaṃ nāma katan ti rājakule pesuññaṃ upasaṃharati so aññesaṃ yasaṃ acchinditvā attano gaṇhāti, rājāno pi naṃ ayaṃ amhesu sasneho ti ucce ṭhāne ṭhapenti, amaccādayo pi 'ssa ayaṃ no rājakule paribhindeyyā ti bhayena dātabbaṃ maññanti, evaṃ etarahi pisuṇassa lābho uppajjati, yo pana apisuṇo so na mūḷhesu lābhaṃ labhati, evam attho veditabbo, nānaṭo ti lābhaṃ uppādentena naṭena viya bhavitabbaṃ, yathā naṭo hiriottappaṃ pahāya naccagītavāditehi kīḷaṃ katvā dhanaṃ saṃharati evam eva lābhatthikena hiriottappaṃ bhinditvā itthipurisadārakānaṃ soṇḍasahāyena viya hutvā nānappakāraṃ keḷiṃ karontena vicaritabbaṃ, yo evaṃ anaṭo so mūḷhesu lābhaṃ na labhati, nākutūhalo ti kutūhalo nāma vippakiṇṇavāco, rājāno hi amaccaparivutā amacce pucchanti: asukaṭṭhāne kira manusso mārito gharaṃ viluttaṃ paresaṃ dārā padhaṃsitā ti sūyati, kesaṃ nu kho idaṃ kamman ti tattha sesesu akathentesu yeva uṭṭhahitvā asuko ca asuko ca nāmā 'ti vadati, ayaṃ kutūhalo nāma, rājāno tassa vacanena te purise pariyesitvā nisedhetvā imaṃ nissāya no nagaraṃ niccoraṃ jātan ti tassa mahantaṃ yasaṃ denti, sesāpi janā ayaṃ no rājapurisehi puṭṭho suyuttaṃ duyuttaṃ katheyyā ti bhayena tass'; eva dhanaṃ denti, evaṃ kutūhalassa lābho uppajjati, yo pana akutūhalo esa na mūḷhesu labhati lābhaṃ, esā te anusāsanīti esā amhākaṃ santikā tuyhaṃ lābhānusatthi.
     Antevāsiko ācariyassa kathaṃ sutvā lābhaṃ garahanto

  Ja_III,4.7(=287).2: Dhi-r-atthu taṃ yasalābhaṃ dhanalābhañ ca brāhmaṇa
                    yā vutti vinipātena adhammacaraṇena vā. || Ja_III:110 ||


  Ja_III,4.7(=287).3: Api ce pattam ādāya anāgāro paribbaje
                    esā va jīvikā seyyā yā cādhammena esanā ti || Ja_III:111 ||


gāthādvayam āha.
     Tattha yā vuttīti yā jīvitavutti, vinipātenā 'ti attavinipātena adhammacariyāya vā ti adhammakiriyāya visamakiriyāya vadhabandhanagarahādīni attānaṃ vinipātetvā adhammaṃ caritvā yā vutti tañ ca yasadhanalābhañ ca sabbaṃ dhir athu nindāmi garahāmīti,


[page 423]
8. Macchuddānajātaka. (288.) 423
[... content straddling page break has been moved to the page above ...] na me etena attho ti adhippāyo, pattamādāyā 'ti bhikkhābhājanaṃ gahetvā, anāgāro paribbaje ti ageho pabbajito hutvā vicareyya, na ca sappuriso kāyaduccaritādivasena adhammacariyaṃ careyya, kiṃkāraṇā: esā va jīvikā seyyā yā cādhammena esanā ti yā esā adhammena jīvikapariyesanā tato esā pattahatthassa parakulesu bhikkhācariyā va seyyā sataguṇena sahassaguṇena sundaratarā ti dasseti.
     Evaṃ māṇavo pabbajjāya guṇaṃ vaṇṇetvā nikkhamitvā isipabbajjaṃ pabbajitvā dhammena bhikkhaṃ pariyesanto samāpattiyo nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā māṇavo lābhagarahikabhikkhu ahosi, ācariyo pana aham evā" 'ti. Lābhagarahajātakaṃ.

                      8. Macchuddānajātaka.
     Agghanti macchā ti. Idaṃ Satthā Jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Vatthuṃ heṭṭhā kathitam eva.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kuṭimbikakule nibbattitvā viññūtaṃ patto kuṭumbaṃ saṇṭhapesi. Kaniṭṭhabhātaro{} pi 'ssa atthi. Tesaṃ aparabhāge pitā kālakato. Te ekadivasaṃ "pitu santakaṃ vohāraṃ sādhessāmā" 'ti ekaṃ gāmaṃ gantvā kahāpaṇasahassaṃ labhitvā āgacchantā nadītitthe nāvaṃ patimānento puṭabhattaṃ bhuñjiṃsu. Bodhisatto atirekabhattaṃ Gaṅgāya macchānaṃ datvā nadīdevatāya pattiṃ adāsi, devatā pattiṃ anumoditvā yeva ca dibbena yasena vaḍḍhitvā attano yasavaḍḍhiṃ āvajjamānā taṃ {kāraṇaṃ} aññāsi. Bodhisatto pi vālukāya uttarāsaṅgaṃ pattharitvā nipanno niddaṃ okkami.


[page 424]
424 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] Kaniṭṭhabhātā pan'; assa thokam corapakatiko, so te kahāpaṇe Bodhisattassa adatvā sayam eva gaṇhitukāmo tāya kahāpaṇabhaṇḍikāya sadisaṃ ekaṃ sakkharābhaṇḍikaṃ katvā dve pi bhaṇḍikā ekato ṭhapesi. Tesaṃ nāvaṃ abhirūhitva Gaṅgā-majjhagatānaṃ kaniṭṭho nāvaṃ koṭṭhetvā "sakkharabhaṇḍikaṃ udake khipissāmīti" sahassabhaṇḍikaṃ khipitvā "bhātika sahassabhaṇḍikā udake patitā, kin ti karomā" 'ti āha. "Udake patitāya kiṃ karissāma, mā cintayīti" nadīdevatā cintesi "ahaṃ iminā dinnaṃ pattiṃ anumoditvā dibbayasena vaḍḍhitā, etassa santakaṃ rakkhissāmīti" attano ānubhāvena taṃ bhaṇḍikaṃ ekaṃ mahāmukhaṃ macchaṃ gilāpetvā sayaṃ ārakkhaṃ gaṇhi. So pi kho coro gehaṃ gantvā "bhātā me vañcito" ti bhaṇḍikaṃ mocento sakkharā passitvā hadayena sussantena mañcassa aṭaniṃ upagūhitvā nipajji. Tadā kevaṭṭā macchaṃ gahaṇatthāya jāle khipiṃsu.
So maccho devatānubhāvena jālaṃ pāvisi. Kevaṭṭā taṃ gahetvā vikkiṇituṃ nagaraṃ paviṭṭhā. Manussā mahāmacchaṃ disvā mūlaṃ pucchanti. Kevaṭṭā "kahāpaṇasahassañ ca satta māsake datvā gaṇhathā" ti vadanti. Manussā "sahassagghaṇakamaccho pi no diṭṭho" ti parihāsaṃ karonti. Kevaṭṭā macchaṃ gahetvā Bodhisattassa gharadvāraṃ gantvā "imaṃ macchaṃ gaṇhathā" 'ti āhaṃsu. "Kim assa mūlan" ti.
"Satta māsake datvā gaṇhathā" 'ti. "Aññesaṃ dadamānā kathaṃ dethā" ti. Aññesaṃ sahassena ca sattahi ca māsakehi dema, tumhe pana satta māsake datvā gaṇhathā" 'ti.
So tesaṃ satta māsake datvā macchaṃ bhariyāya pesesi. Sā macchassa kucchiṃ phālayamānā sahassabhaṇḍikaṃ disvā Bodhisattassa ārocesi.


[page 425]
8 Macchuddānajātaka. (288.) 425
[... content straddling page break has been moved to the page above ...] Bodhisatto taṃ oloketvā attano lañchaṃ disvā sakabhāvaṃ ñatvā "idāni ime kevaṭṭā imaṃ macchaṃ aññesaṃ dadamānā sahassena c'; eva sattahi ca māsakehi, denti amhe pana datvā sahassassa amhākaṃ santakattā satt'; eva māsake gahetvā adaṃsu, idaṃ antaraṃ ajānantaṃ na sakkā kañci saddahāpetun" ti cintetvā paṭhamaṃ gātham āha:

  Ja_III,4.8(=288).1: Agghanti macchā adhikaṃ sahassaṃ,
                    na so atthi yo ima saddaheyya,
                    mayhañ ca assū idha satta māsā,
                    aham pi taṃ macchuddānaṃ kiṇeyyan ti. || Ja_III:112 ||


     Tattha adhikan ti aññehi pucchitā kevaṭṭā sattamāsādhikaṃ sahassaṃ agghatīti vadanti, na so atthi yo imaṃ saddaheyyā ti so {puriso} n'; atthi yo imaṃ {kāraṇaṃ} paccakkhato ajānanto mama vacanena saddaheyya, ettakaṃ vā macchā agghantīti yo imaṃ saddaheyya so n'; atthi, tasmā yeva te aññehi na gahitā ti pi attho, mayhañ ca assū 'ti mayhaṃ pana sattamāsakā ahesuṃ, macchuddānan ti macchavaggaṃ, tena hi macchena saddhiṃ aññe pi macchā ekato baddhā, taṃ sakalam pi macchuddānaṃ sandhāy'; etaṃ vuttaṃ, kiṇeyyan ti kiṇissaṃ, satt'; eva māsake datvā ekamacchamattaṃ gaṇhin ti attho.
     Evañ ca pana vatvā idaṃ cintesi: "kin nu kho nissāya mayā ete kahāpaṇā laddhā" ti. Tasmiṃ khaṇe nadīdevatā ākāse adissamānarūpā ṭhatvā "ahaṃ Gaṅgādevatā, tayā macchānaṃ atirekabhattaṃ datvā mayhaṃ patti dinnā, tenāhaṃ tava santakaṃ rakkhantī āgatā" ti dīpayamānā

  Ja_III,4.8(=288).2: Macchānaṃ bhojanaṃ datvā mama dakkhiṇam ādisi,
                    taṃ dakkhiṇaṃ sarantiyā kataṃ apacitiṃ tayā ti || Ja_III:113 ||


gātham āha.


[page 426]
426 III. Tikanipāta. 4. Abbhantaravagga. (29.)
     Tattha dakkhiṇan ti imasmiṃ ṭhāne pattidānaṃ dakkhiṇā nāma jātaṃ, kataṃ apacitiṃ tayā ti taṃ tayā mayhaṃ katāpacitiṃ sarantiyā idaṃ tava dhanam rakkhitan ti attho.
     Idaṃ vatvā pana sā devatā tassa kaniṭṭhena kataṃ kūṭakammaṃ sabbaṃ kathetva "eso dāni hadayena sussantena nipanno, duṭṭhacittassa vaḍḍhi nāma n'; atthi, ahaṃ pana tava santakaṃ mā nassīti dhanaṃ te āharitvā adāsiṃ, idaṃ tava kaniṭṭhacorassa adatvā sabbaṃ tvaṃ ñeva gaṇhāhīti" vatvā tatiyaṃ gātham āha:

  Ja_III,4.8(=288).3: Paduṭṭhacittassa na phāti hoti,
                    na cāpi taṃ devatā pūjayanti
                    yo bhātaraṃ pettikaṃ sāpateyyaṃ
                    avañcayī dukkatakammakārīti. || Ja_III:114 ||


     Tattha na phāti hotīti evarūpassa puggalassa idhaloke vā paraloke vā vaḍḍhi nāma na hoti, na cāpi tan ti taṃ puggalaṃ tassa santakaṃ rakkhamānā devatā na pūjenti.
     Iti devatā mittadūbhicorassa kahāpaṇe na dātukāmā evam āha. Bodhisatto pana "na sakkā evaṃ kātun" ti tassa pi pañcasatāni pesesi yeva.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne vāṇijo sotāpattiphale patiṭṭhahi) "Tadā kaniṭṭhabhātā idāni kūṭavāṇijo, jeṭṭhabhātā pana ahaṃ evā" 'ti.
Macchuddānajātakaṃ.

                      9. Nānacchandajātaka.
     Nānacchandā mahārājā 'ti. Idaṃ Satthā Jetavane viharanto āyasmato Ānandassa aṭṭhavaralābhaṃ ārabbha kathesi. Vatthuṃ Ekādasanipāte Juṇhajātake āvibhavissati.


[page 427]
9. Nānacchandajātaka. (289.) 427
     Atīte pana Bodhisatto Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa aggamahesiyā kucchimhi nibbattitvā vayappatto Takkasilāyaṃ sippāni uggahetvā pitu accayena rajjaṃ pāpuni. Tassa ṭhānato apanīto pitu purohito atthi, so duggato hutvā ekasmiṃ jarāgehe vasati. Ath'; ekadivasaṃ Bodhisatto aññātakavesena rattibhāge nagaraṃ parigaṇhanto carati. Tam enaṃ katakammacorā ekasmiṃ surāpāne suraṃ pivitvā aparam pi ghaṭenādāya attano gehaṃ gacchantā antaravīthiyaṃ disvā "are kho si tvan" ti vatvā paharitvā uttarisāṭakaṃ gahetvā ghaṭaṃ ukkhipitvā tāsentā gacchiṃsu. So pi kho brāhmaṇo tasmiṃ khaṇe nikkhamitvā antaravīthiyaṃ ṭhito nakkhattaṃ olokento rañño amittānaṃ hatthagatabhāvaṃ ñatvā brāhmaṇiṃ āmantesi. Sā "kiṃ ayyā" 'ti vatvā vegena tassa santikaṃ āgatā. Atha naṃ sā āha: "bhoti amhākaṃ rājā amittānaṃ vasaṃ gato" ti. "Ayya, kin te rañño santike pavattiyā, brāhmaṇā jānissantīti". Rājā brāhmaṇassa saddaṃ sutvā thokaṃ gantvā dhutte āha: "duggato 'mhi sāmī, uttarāsaṅgaṃ gahetvā vissajjetha man" ti. Te punappuna kathentaṃ kāruññena vissajjesuṃ. So tesaṃ vasanageham sallakkhetvā nivatti. Brāhmano pi "bhoti amhākaṃ rājā amittahatthato mutto" ti āha. Rājā tam pi sutvā pāsādaṃ abhirūhi. So vibhātāya rattiyā brāhmaṇe pakkosāpetvā "kiṃ ācariyā rattim nakkhattaṃ olokayitthā" 'ti pucchi. "Āma devā" 'ti. "sobhanaṃ asobhanan" ti.
"Sobhanaṃ devā" 'ti. "Koci gāho n'; atthīti". "N'; atthi devā" 'ti. Rājā "asukagehato brāhmaṇaṃ pakkosathā" 'ti purāṇapurohitaṃ pakkosāpetvā "kiṃ ācariya rattiṃ te nakkhattaṃ diṭṭhan" ti pucchi.


[page 428]
428 III. Tikanipāta. 4. Abbhantaravagga. (29.)
[... content straddling page break has been moved to the page above ...] "Āma devā" 'ti. "Atthi koci gāho" ti. "Āma mahārāja, ajjarattiṃ tumhe amittavasaṃ gantvā muhutten'; eva muttā" ti. Rājā "nakkhattajānanakena nāma evarūpena bhavitabban" ti sesabrāhmaṇe nikkaḍḍhāpetvā "brāhmaṇa pasanno 'smi, te varaṃ gaṇhā" ti āha.
"Mahārāja puttadārena saddhiṃ mantetvā gaṇhissāmīti".
"Gaccha mantetvā ehīti". So gantvā brāhmaṇiñ ca puttañ ca suṇisañ ca dāsiñ ca pakkositvā "rājā me varaṃ deti, kiṃ gaṇhāmīti" pucchi. Brāhmaṇī "mayhaṃ dhenusataṃ ānehīti" āha. Putto chattamāṇavo nāma "mayhaṃ kumudavaṇṇehi sindhavehi yuttaṃ ājaññarathan" ti. Suṇisā "mayhaṃ maṇikuṇḍalaṃ ādiṃ katvā sabbālaṃkāran" ti. Puṇṇā nāma dāsī "mayhaṃ udukkhalamusalañ c'; eva suppañ cā" 'ti. Brāhmaṇo pana gāmavaraṃ gahetukāmo rañño santikaṃ gantvā "kiṃ brāhmaṇa pucchito te dāro" ti. "Puṭṭho āma mahārāja, pucchitā na pan'; ekacchandā" ti vatvā paṭhamaṃ gāthadvayam āha:

  Ja_III,4.9(=289).1: Nānacchandā mahārāja ekāgāre vasāmase,
                    ahaṃ gāmavaraṃ icche, brāhmaṇī ca gavaṃ sataṃ, || Ja_III:115 ||


  Ja_III,4.9(=289).2: Chatto ca ājaññarathaṃ, kaññā ca maṇikuṇḍalaṃ,
                    yā c'; esā Puṇṇikā jammī udukkhalaṃ abhikaṃkhatīti. || Ja_III:116 ||


     Tattha icche ti icchāmi, gavaṃ satan ti rohiṇīnam guṇṇaṃ sataṃ, kaññā ti suṇisā, yā cesā ti yā esā amhākaṃ ghare Puṇṇikā nāma dāsī sā jammikā lāmikā suppamusalehi saddhiṃ udukkhalaṃ abhikaṃkhati icchatīti.
     Rājā "sabbesaṃ icchiticchitaṃ dethā" 'ti āṇāpento


[page 429]
10. Sīlavīmaṃsajātaka. (290.) 429

  Ja_III,4.9(=289).3: Brāhmaṇassa gāmavaraṃ detha brāhmaṇiyā gavaṃ sataṃ
                    Chattassa ājaññarathaṃ kaññāya maṇikuṇḍalaṃ,
                    yañ c'; etaṃ Puṇṇikaṃ jammiṃ paṭipādetha udukkhalan ti || Ja_III:117 ||


gātham āha.
     Tattha yañcetan ti yaṃ etaṃ Puṇṇikan ti vadati taṃ jammiṃ udukkhalaṃ paṭipādetha sampaṭicchādethā ti.
     Iti rājā yaṃ brāhmaṇena patthitaṃ tañ ca aññañ ca mahantaṃ yasaṃ datvā "ito paṭṭhāya amhākaṃ kattabbakiccesu ussukkaṃ āpajjā" ti vatvā brāhmaṇaṃ attano santike akāsi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā brāhmaṇo Ānando ahosi, rājā pana aham evā" 'ti. Nānacchandajātakaṃ.

                      10. Sīlavīmaṃsajātaka.
     Sīlaṃ kireva kalyāṇan ti. Idaṃ Satthā Jetavane viharanto ekaṃ sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Vatthuṃ pana paccuppannam pi atītam pi heṭṭhā Ekanipāte Sīlavīmaṃsajātake vitthāritam eva, idha pana
     Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa purohito "attano sīlaṃ vīmaṃsissāmīti" heraññakaphalakato dve divase ekekaṃ kahāpaṇaṃ gaṇhi. Atha naṃ tatiyadivase coro ti gahetvā rañño santikaṃ nayiṃsu. So antarāmagge ahiguṇḍike sappaṃ kīḷāpente addasa. Atha naṃ rājā disvā "kiss'; evarūpam akāsīti" pucchi. Brāhmaṇo "attano sīlaṃ vīmaṃsitukāmatāyā" 'ti vatvā

  Ja_III,4.10(=290).1: Sīlaṃ kir'; eva kalyāṇaṃ sīlaṃ loke anuttaraṃ,
                    passa ghoraviso nāgo sīlavā ti na haññati. || Ja_III:118 ||



[page 430]
430 III. Dukanipāta. 4. Abbhantaravagga. (29.)

  Ja_III,4.10(=290).2: So 'haṃ sīlaṃ samādissaṃ loke anumataṃ sivaṃ
                    ariyavuttisamācāro yena vuccati sīlavā. || Ja_III:119 ||


  Ja_III,4.10(=290).3: Ñātīnañ ca piyo hoti mittesu ca virocati
                    kāyassa bhedā sugatiṃ upapajjati sīlavā ti || Ja_III:120 ||


āha.
     Tattha sīlan ti ācāro kirā 'ti anussavatthe nipāto, kalyāṇan ti sobhaṇaṃ, sīlaṃ kira kalyāṇan ti evaṃ paṇḍitā vadantīti attho, passā 'ti attānam eva vadati, na haññatīti paraṃ pi na viheṭheti parena pana na viheṭhīyati, samādissan ti sāmādiyāmi, anumataṃ sivan ti khemaṃ nibbhayan ti evaṃ paṇḍitehi sampaṭicchitaṃ, yena vuccatīti yena sīlena sīlavā puriso ariyānaṃ Buddhādīnaṃ paṭipattiṃ samācaranto ariyavuttisamācāro ti vuccati tam ahaṃ samādiyissāmīti attho, virocatīti pabbatamatthake aggikkhandho viya virocati.
     Evaṃ Bodhisatto tīhi gāthāhi sīlavaṇṇaṃ pakāsento rañño dhammaṃ desetvā "mahārāja mama gehe pitu santakaṃ mātu santakaṃ attanā uppāditaṃ tayā dinnañ ca bahudhanaṃ atthi pariyanto na paññāyati, ahaṃ pana sīlaṃ vīmaṃsanto heraññikato kahāpaṇe gaṇhiṃ, idāni mayā imasmiṃ loke jātigottakulapadesānaṃ lāmakhabhāvo sīlass'; eva ca jeṭṭhakabhāvo ñāto, ahaṃ pabbajissāmi, pabbajjaṃ me anujānāhīti" anujānāpetvā raññā punappuna yāciyamāno pi nikkhamma Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ desanam āharitvā jātakaṃ samodhānesi: "Tadā sīlavīmaṃsako purohitabrāhmaṇo aham evā" 'ti. Sīlavīmaṃsajātakaṃ. Abbhantaravaggo catuttho.


[page 431]
1. Bhadraghaṭajātaka. (291.) 431

5. KUMBHAVAGGA.

                      1. Bhadraghaṭajātaka.
     Sabbakāmadadaṃ kumbhan ti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikassa bhāgineyyaṃ ārabbha kathesi.
So kira mātāpitunnaṃ santakā cattālīsahiraññakoṭiyo pānavyasanena nāsetvā seṭṭhino santikaṃ agamāsi. So pi 'ssa "vohāraṃ karohīti" sahassaṃ adāsi, tam pi nāsetvā puna agamāsi. Puna tassa pañca satāni dāpesi, tāni vināsetvā puna āgatassa dve thūlasāṭake dāpesi, te pi nāsetvā āgataṃ gīvāya gahetvā nīharāpesi. So anātho hutvā parakuḍḍaṃ nissāya kālam akāsi. Tam enaṃ kaḍḍhetvā bahi chaḍḍesuṃ. Anāthapiṇḍiko vihāraṃ gantvā sabbaṃ taṃ bhāgineyyassa pavattiṃ Tathāgatassa ārocesi. Satthā "tvaṃ etaṃ kathaṃ santappessasi yam ahaṃ pubbe sabbakāmadadaṃ kumbhaṃ datvā santappetuṃ nāsakkhin" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇāsiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhikule nibbattitvā pitu accayena seṭṭhiṭṭhānaṃ labhi. Tassa gehe bhūmigatam eva cattālīsakoṭidhanaṃ ahosi. Putto pan'; assa eko yeva. Bodhisatto dānādīni puññāni katvā kālakāto, Sakko devarājā hutvā nibbatti.
Ath'; assa putto vīthiṃ āvaritvā maṇḍapaṃ kāretvā mahājanaparivuto nisīditvā suraṃ pātuṃ ārabhi. So laṃghanadhāvanagītanaccādīni karontānaṃ sahassaṃ dadamāno itthisoṇḍasurāsoṇḍamaṃsasoṇḍādibhāvaṃ āpajjitvā "tvaṃ gītaṃ tvaṃ naccaṃ tvaṃ vāditan" ti samajjatthiko pamatto hutvā āhiṇḍanto nacirass'; eva cattālīsakoṭidhanaṃ upabhogaparibhogūpakaraṇāni ca nāsetvā duggato kapaṇo pilotikaṃ nivāsetvā vicari.


[page 432]
432 III. Tikanipāta 5. Kumbhavagga. (30.)
[... content straddling page break has been moved to the page above ...] Sakko āvajjanto tassa duggatabhāvaṃ ñatvā puttapemenāgantvā sabbakāmadadaṃ kumbhaṃ datvā "tāta yathāyaṃ kumbho na bhijjati tathā naṃ rakkha, imasmiṃ te sati dhanassa paricchedo nāma na bhavissati, appamatto hohīti" ovaditvā devalokam eva gato. Tato paṭṭhāya pivanto vicari. Ath'; ekadivasaṃ matto taṃ kumbhaṃ ākāse khipitvā paṭicchanto ekavāraṃ virajjhi. Kumbho bhūmiyaṃ patitvā bhijji. Tato paṭṭhāya puna daliddo hutvā pilotikaṃ nivāsetvā kapālahattho bhikkhaṃ caranto parakuḍḍaṃ nissāya kālam akāsi.
     Satthā imaṃ atītaṃ āharitvā

  Ja_III,5.1(=291).1: Sabbakāmadadaṃ kumbhaṃ kuṭaṃ laddhāna dhuttako
                    yāva so anupāleti tāva so sukham edhati. || Ja_III:121 ||


  Ja_III,5.1(=291).2: Yadā matto ca ditto ca pamādā kumbham abbhidā
                    tadā naggo ca pottho ca pacchā bālo vihaññati. || Ja_III:122 ||


  Ja_III,5.1(=291).3: Evam eva yo dhanaṃ laddhā amatto paribhuñjati
                    pacchā tappati dummedho kuṭaṃ bhinno va dhuttako ti || Ja_III:123 ||


imā abhisambuddhagāthā vatvā jātakam samodhānesi:
     Tattha sabbakāmadadan ti sabbe vatthukāme dātuṃ samatthaṃ kumbhaṃ, kuṭan ti kumbhavevacanaṃ, yāvā 'ti yattakaṃ kālaṃ, anupāletīti yo koci evarūpaṃ labhitvā yāva rakkhati tāva so sukham edhatīti attho, matto ca ditto cā 'ti surāmadena matto dappena ditto, pamādā kumbham abbhidā ti pamādena kumbhaṃ bhindi, naggo ca pottho cā 'ti kadāci potthakapilotikāya nivatthattā pottho, evamevā 'ti evam evaṃ, amatto ti appamāṇena, tappatīti socati.
     "Tadā bhadraghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi, Sakko pana aham evā" 'ti. Bhadraghaṭajātakaṃ.


[page 433]
2. Supattajātaka. (292.) 433

                      2. Supattajātaka.
     Bārāṇassaṃ mahārājā 'ti. Idaṃ Satthā Jetavane viharanto Bimbādeviyā Sāriputtattherena dinnarohitamaccharasaṃ navaghatamissakaṃ sālibhattaṃ ārabbha kathesi. Vatthuṃ heṭṭhā kathita-Abbhantarajātake vatthusadisam eva. Tadāpi theriyā udaravāto kuppi. Rāhulabhaddo therassa ācikkhi. Thero taṃ āsanasālāya nisīdāpetvā Kosalarañño nivesanaṃ gantvā rohitamaccharasaṃ navasappimissakaṃ sālibhattaṃ āharitvā tassa adāsi. So āharitvā mātu theriyā adāsi. Tassā bhuttamattāya udaravāto paṭippassambhi.
Rājā purise pesetvā parigaṇhāpetvā tato paṭṭhāya theriyā tathārūpaṃ bhattam adāsi. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso dhammasenāpati theriṃ evarūpena nāma bhojanena santappesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Sāriputto Rāhulamātāya pathitaṃ deti, pubbe pi adāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kākayoniyaṃ nibbattitvā vayappatto asītiyā kākasahassānaṃ jeṭṭhako Supatto nāma kākarājā ahosi, aggamahesī pana Suphassā nāma kākī ahosi, senāpati Sumukho nāma. So asītikākasahassehi parivuto Bārāṇasiṃ upanissāya vasi. So ekadivasaṃ Suphassaṃ ādāya gocaraṃ pariyesamāno Bārāṇasīrañño mahānasamatthakena agamāsi. Sūdo rañño nānāmacchamaṃsavikatiparivārabhojanaṃ sampādetvā thokaṃ bhājanāni vivaritvā usumaṃ palāpento aṭṭhāsi. Suphassā macchamaṃsagandhaṃ ghāyitvā rājabhojanaṃ bhuñjitukāmā hutvā taṃ divasaṃ akathetvā dutiyadivase "ehi bhadde gocarāya gamissāmā" ti vuttā "tumhe gacchatha, mayhaṃ eko dohaḷo atthīti" vatvā "kīdiso dohaḷo" ti vutte "Bārāṇasīrañño bhojanaṃ bhuñjitukām, amhi, na kho pana sakkā mayā taṃ laddhuṃ,


[page 434]
434 III. Tikanipāta. 5. Kumbhavagga. (30.)
[... content straddling page break has been moved to the page above ...] tasmā jīvitaṃ pariccajissāmi devā" 'ti āha. Bodhisatto cintayamāno nisīdi. Sumukho āgantvā "kiṃ mahārāja anattamano sīti" pucchi. Rājā taṃ atthaṃ ārocesi. Senāpati "mā cintayi mahārājā" 'ti te ubho pi assāsetvā "ajja tumhe idh'; eva hotha, mayaṃ bhattaṃ āharissāmā" 'ti vatvā pakkāmi. So kāke sannipātetvā taṃ kāraṇaṃ kathetvā "etha bhattaṃ āharissāmā" 'ti kākehi saddhiṃ Bārāṇasiṃ pavisitvā mahānasassāvidūre kāke vagge vagge katvā tasmiṃ tasmiṃ ṭhāne ārakkhatthāya ṭhapetvā sayaṃ aṭṭhahi kākayodhehi saddhiṃ mahānasacchadane nisīdi. Rañño bhattaharaṇakālaṃ ullokayamāno te ca kāke āha: "ahaṃ rañño bhatte hariyamāne bhājanāni pātessāmi, bhājanesu patitesu mayhaṃ jīvitaṃ n'; atthi, tumhesu cattāro janā mukhapūraṃ bhattaṃ cattāro macchamaṃsaṃ gahetvā sapajāpatikaṃ kākarājaṃ bhojetha, ‘kahaṃ senāpatīti'; vutte ‘pacchato ehitīti vadeyyāthā" 'ti. Atha sūdo bhojanavikatiṃ sampādetvā kājena gahetvā rājakulaṃ pāyāsi. Tassa rājaṅgaṇaṃ gatakāle kākasenāpati kākānaṃ saññaṃ datvā sayaṃ uppatitvā bhattahārakassa ure nisīditvā nakhapañjarena paharitvā kaṇayaggavaṇṇena tuṇḍena nāsaggaṃ assa abhihantvā uṭṭhāya dvīhi pādehi mukham assa pidahi. Rājā mahātale caṃkamanto mahāvātapānena oloketvā taṃ kākassa kiriyaṃ disvā bhattahārakassa saddaṃ datvā "bho bhattahāra, bhājanāni chaḍḍetvā kākam eva gaṇhā" 'ti āha. So bhājanāni chaḍḍetvā kākaṃ daḷhaṃ gaṇhi. Rājā pana "ito ehīti" āha. Tasmiṃ khaṇe kākā āgantvā attano pahonakaṃ bhuñjitvā sesaṃ vuttaniyāmena gahetvā agamaṃsu.


[page 435]
2. Supattajātaka. (292.) 435
[... content straddling page break has been moved to the page above ...] Tato sesā āgantvā sesaṃ bhuñjiṃsu. Te pi aṭṭha janā gantvā rājānaṃ sapajāpatikaṃ bhojesuṃ. Suphassāya dohaḷo vūpasanto. Bhattahārako kākaṃ rañño upanesi. Atha naṃ rājā pucchi: "bho kāka, tvaṃ mamañ ca na lajji bhattahārakassa ca nāsaṃ khaṇḍesi bhattabhājanāni ca bhindi attano ca jīvitaṃ na rakkhi, kasmā evarūpaṃ kammam akāsīti". Kāko "mahārāja, amhākaṃ rājā Bārāṇasiṃ upanissāya vasati, aham assa senāpati, tassa Suphassā nāma bhariyā dohaḷinī tumhākaṃ bhojanaṃ bhuñjitukāma, rājā tassā dohaḷaṃ mayhaṃ ācikkhi, ahaṃ tatth'; eva mama jīvitaṃ pariccajitvā āgato, idāni me tassā bhojanaṃ pesitaṃ, mayham manoratho matthakaṃ patto, iminā kāraṇena mayā evarūpaṃ katan" ti dīpento

  Ja_III,5.2(=292).1: Bārāṇassaṃ mahārāja kākarājā nivāsiko
                    asītiyā sahassehi Supatto parivārito. || Ja_III:124 ||


  Ja_III,5.2(=292).2: Tassa dohaḷinī bhariyā Suphassā maccham icchati
                    rañño mahānase pakkaṃ paccagghaṃ rājabhojanaṃ. || Ja_III:125 ||


  Ja_III,5.2(=292).3: Tes'; āhaṃ pahito dūto rañño c'; amhi idhāgato,
                    bhattu apacitiṃ kummi, nāsāyam akaraṃ vaṇan ti. || Ja_III:126 ||


     Tattha Bārāṇassan ti Bārāṇasiyaṃ, nivāsiko ti nibaddhavasanako, pakkan ti nānappakārena sampāditaṃ, keci siddhan ti sajjhāyanti, paccagghan ti accuṇhaṃ aparivāsikaṃ macchamaṃsavikatisu vā paccekapaccekamettamahagghan ti paccagghaṃ, tesāhaṃ pahito dūto rañño camhi idhāgato ti tesaṃ ubhinnam pi ahaṃ dūto āṇattikaro raññā c'; amhi pahito, tasmā idha āgato ti attho, bhattu apacitiṃ kummīti svāhaṃ evaṃ āgato attano bhattu apacitiṃ sakkārasammānaṃ karomi, nāsāyaṃ akaraṃ vaṇan ti mahārāja iminā kāraṇena tumhe ca attano ca jīvitaṃ agaṇayitvā bhattabhājanaṃ pātāpetuṃ bhattahārakasānāsāya mukhatuṇḍena vaṇaṃ akāsiṃ, mayā attano rañño apaciti katā, idāni tumbhe yaṃ icchatha taṃ daṇḍaṃ karothā 'ti.


[page 436]
436 III. Tikanipāta. 5. Kumbhavagga. (30.)
     Rājā tassa vacanaṃ sutvā "mayaṃ tāva manussabhūtānaṃ mahantaṃ yasaṃ datvā amhākaṃ suhajje kātuṃ na sakkoma, gāmādīni dadamānāpi amhākaṃ jīvitadāyakaṃ na labhāma, ayaṃ kāko samāno attano rañño jīvitaṃ pariccajati ativiya sappuriso madhurassaro dhammiko" ti guṇesu pasīditvā tañ ca setacchattena pūjesi. So attano laddhena chattena rājānam eva pūjetvā Supattassa guṇaṃ kathesi. Rājā taṃ pakkosāpetvā dhammaṃ sutvā ubhinnam pi tesaṃ attano bhojananiyāmena bhattaṃ paṭṭhapesi, sesakākānaṃ devasikaṃ ekaṃ taṇḍulammaṇaṃ pacāpesi, sayañ ca Bodhisattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā pañcasīlāni rakkhi. Supattakākovādo sattavassasatāni pavatti.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā rājā Anando ahosi, senāpati Sāriputto, Suphassā Rāhulamātā, Supatto pana aham evā" 'ti. Supattajātakaṃ.

                      3. Kāyavicchindajātaka.
     Puṭṭhassa me ti. Idaṃ Satthā Jetavane viharanto aññataraṃ purisaṃ ārabbha kathesi. Sāvatthiyaṃ kira eko puriso paṇḍurogena aṭṭito vejjehi paṭikkhitto, Puttadāro pi 'ssa "ko imaṃ paṭijaggituṃ sakkotīti" cintesi. Tassa etad ahosi: "sac'; āhaṃ imamhā rogā vuṭṭhahissāmi pabbajissāmīti". So katipāhen'; eva kiñci sappāyaṃ labhitvā ārogo hutvā Jetavanaṃ gantvā pabbajjaṃ yāci.
So Satthu santike pabbajjañ ca upasampadañ ca labhitvā nacirass'; eva arahattaṃ pāpuṇi. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesum: "āvuso asuko nāma paṇḍurogī ‘imamhā rogā vuṭṭhito pabbajissāmīti'; cintetvā pabbajito c'; eva arahattañ ca patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"


[page 437]
3. Kāyavicchindajātaka. (293.) 437
[... content straddling page break has been moved to the page above ...] ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ayam eva, pubbe paṇḍitāpi evaṃ vatvā rogā vuṭṭhāya pabbajitvā attano vaḍḍhim akaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā vasanto paṇḍurogī ahosi. Vejjāpi paṭijaggituṃ nāsakkhiṃsu, puttadāro pi vippaṭisārī ahosi. So "imamhā rogā vuṭṭhito pabbajissāmīti" cintetvā kiñcid eva sappāyaṃ labhitvā ārogo hutvā Himavantaṃ pavisitvā isipabbajjaṃ pabbaji. So samāpattiyo ca abhiññāyo ca uppādetvā jhānasukhena viharanto "ettakaṃ kālaṃ evarūpaṃ sukhaṃ {nālatthan}" ti udānaṃ udānento

  Ja_III,5.3(=293).1: Puṭṭhassa me aññatarena vyādhinā
                    rogena bāḷhaṃ dukkhitassa ruppato
                    parisussati khippam idaṃ kalebaraṃ
                    pupphaṃ yathā paṃsuni ātape kataṃ. || Ja_III:127 ||


  Ja_III,5.3(=293).2: Ajaññaṃ jaññasaṃkhātaṃ asuciṃ sucisammataṃ
                    nānākuṇapaparipūraṃ jaññarūpaṃ apassato. || Ja_III:128 ||


  Ja_III,5.3(=293).3: Dhi-r-atthu taṃ āturaṃ pūtikāyaṃ
                    jegucchiyaṃ asuciṃ vyādhidhammaṃ
                    yattha-ppamattā adhimucchitā pajā
                    hāpenti maggaṃ sugatūpapattiyā ti || Ja_III:129 ||


imā gāthā abhāsi.
     Tattha aññatarenā 'ti aṭṭhanavutiyā rogesu ekena paṇḍurogavyādhinā, rogenā 'ti rujanasabhāvattā evaṃladdhena nāmena, ruppato ti ghaṭṭiyamānassa pīḷiyamānassa, paṃsuni ātape katan ti yathā vātātapena tattavālikāya ṭhapitaṃ sukumāraṃ pupphaṃ parisusseyya evaṃ parisusseyyā 'ti attho, ajaññaṃ jaññasaṃkhātan ti paṭikkūlaṃ amanāpam eva bālānaṃ manāpan ti saṃkhaṃ gataṃ, nānākuṇapaparipūran ti kesādīhi dvattiṃsāya kuṇapehi paripuṇṇaṃ, jaññarūpaṃ apassato ti apassantassa andhabālaputhujjanassa manāpaṃ sādhurūpaṃ paribhogasabhāvaṃ hutvā upaṭṭhāti,


[page 438]
438 III. Tikanipāta. 5. Kumbhavagga. (30.)
[... content straddling page break has been moved to the page above ...] akkhimhā akkhigūthako ti ādinā nayena pakāsito assa sabhāvo bālānaṃ upaṭṭhāti, āturan ti niccagilānaṃ, adhimucchitā ti kilesamucchāya ativiya mucchitā, pajā ti andhabālaputhujjanā, hāpenti maggaṃ sugatūpapattiyā ti imasmiṃ pūtikāye laggālaggitā hutvā apāyamaggaṃ pūrentā devamanussabhedāya sugatiupapattiyā maggaṃ parihāpenti.
     Iti Mahāsatto nānappakārato asucibhāvaṃ niccāturabhāvañ ca parigaṇhanto kāye nibbinditvā yāvajīvaṃ cattāro brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakam samodhānesi: (Bahujanā sotāpattiphalādīni pāpuṇiṃsu) "Tadā tāpaso pana aham eva ahosin" ti. Kāyavicchindajātakaṃ.

                      4. Jambukhādakajātaka.
     Ko 'yaṃ bindussaro vaggū 'ti. Idaṃ Satthā Veḷuvane viharanto Devadatta-Kokālike ārabbha kathesi. Tadā hi Devadatte parihīnalābhasakkāre Kokāliko kulāni upasaṃkamitvā "Devadattatthero Mahāsammata-paveṇiyā okkāka-rājavaṃse jāto asambhinne khattiyavaṃse vaḍḍhito tipiṭako jhānalābhī madhurakatho dhammakathiko, detha karotha therassā" 'ti Devadattassa vaṇṇaṃ bhāsati.
Devadatto pi "Kokāliko udiccabrāhmaṇakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha Kokālikassā" 'ti Kokālikassa vaṇṇaṃ bhāsati. Iti te aññāmaññassa vaṇṇaṃ bhāsitvā kulagharesu bhuñjantā vicaranti. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatta-Kokālikā aññamaññassa abhūtaguṇaṃ kathetvā bhuñjantā vicarantīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; ev'; ete abhūtaguṇaṃ kathetvā bhuñjanti, pubbe p'; evaṃ bhuñjiṃsu yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatarasmiṃ jambusaṇḍe rukkhadevatā hutvā nibbatti.


[page 439]
4. Jambukhādakajātaka. (294.) 439
[... content straddling page break has been moved to the page above ...] Tatr'; eko kāko jambusākhāya nisinno jambupakkāni khādati. Ath'; eko sigālo āgantvā uddhaṃ olokento kākaṃ disvā "yan nūnāhaṃ imassa abhūtaguṇaṃ kathetvā jambūni khādeyyan" ti tassa vaṇṇaṃ kathento imaṃ gātham āha:

  Ja_III,5.4(=294).1: Ko 'yaṃ bindussaro vaggu pavadantānam uttamo,
                    accuto jambusākhāya moracchāpo va kūjatīti. || Ja_III:130 ||


     Tattha bindussaro ti bindunā avisaṭena piṇḍitena sarena samannāgato, vaggū'; ti madhumadhurasaddo ti, accuto ti na cuto sunisinno, moracchāpo va kūjatīti taruṇamoro va manāpena sarena, ko nām'; eso kūjatīti vadati.
     Atha naṃ kāko paṭipasaṃsanto dutiyaṃ gātham āha:

  Ja_III,5.4(=294).2: Kulaputto va jānāti kulaputte pasaṃsituṃ,
                    vyagghacchāpasarīvaṇṇa bhuñja samma dadāmi te ti. || Ja_III:131 ||


     Tattha vyagghacchāpasarīvaṇṇā 'ti tvaṃ mayhaṃ vyagghapotakasamānavaṇṇo khāyasi, tena taṃ vadāmi: ambho vyagghacchāpasarīvaṇṇa, bhuñja samma dadāmi te ti vayassa yāvadatthaṃ jambupakkāni khāda, ahan te dadāmīti.
     Evañ ca pana vatvā jambusākhaṃ cāletvā phalāni pātesi.
Ath'; asmiṃ jamburukkhe nibbattadevatā te ubho pi abhūtaguṇakathaṃ kathetvā jambūni khādante disvā tatiyaṃ gātham āha:

  Ja_III,5.4(=294).3: Cirassaṃ vata passāmi musāvādī samāgate
                    vantādaṃ kuṇapādañ ca aññamaññaṃ pasaṃsake ti. || Ja_III:132 ||


     Tattha vantādan ti paresaṃ vantabhattakhādakaṃ kākaṃ, kuṇapādañ cā 'ti kuṇapakhādanakaṃ sigālañ ca.
     Imañ ca pana gāthaṃ vatvā sā devatā bheravarūpārammaṇaṃ dassetvā te tato palāpesīti.


[page 440]
440 III. Tikanipāta. 5. Kumbhavagga. (30.)
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā sigālo Devadatto ahosi, kāko Kokāliko, rukkhadevatā pana aham evā" 'ti. Jambukhādakajātakaṃ.

                      5. Antajātaka
     Usabhass'; eva te khandho ti. Idam pi Satthā tatth'; eva viharanto te yeva dve jane ārabbha kathesi. Paccuppannavatthuṃ purimasadisam eva.
     Atīte pana Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ gāmūpacāre eraṇḍa rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāme mataṃ jaraggavaṃ nikkaḍḍhitvā gāmadvāre eraṇḍavane chaḍḍesuṃ. Eko sigālo āgantvā tassa maṃsaṃ khādi. Eko kāko āgantvā eraṇḍe nilīno taṃ disvā "yan nūnāhaṃ etassa abhūtaguṇakathaṃ kathetvā maṃsaṃ khādeyyan" ti cintetvā paṭhamaṃ gātham āha:

  Ja_III,5.5(=295).1: Usabhasseva te khandho sīhasseva vijambhitaṃ,
                    migarāja namo ty-atthu, api kiñci labhāmase ti. || Ja_III:133 ||


     Tattha namo ty atthū 'ti namo te atthu.
     Taṃ sutvā sigālo dutiyaṃ gātham āha:

  Ja_III,5.5(=295).2: Kulaputto va jānāti kulaputte pasaṃsituṃ,
                    mayūragīvasaṃkāsa ito pariyāhi vāyasā 'ti. || Ja_III:134 ||


     Tattha ito pariyāhīti eraṇḍato otaritvā ito yenāhaṃ tenāgantvā maṃsaṃ khādā 'ti vadati.
     Taṃ tesaṃ kiriyaṃ disvā sā rukkhadevatā tatiyaṃ gātham āha:

  Ja_III,5.5(=295).3: Migānaṃ kotthuko anto pakkhīnaṃ pana vāyaso
                    eraṇḍo anto rukkhānaṃ, tayo antā samāgatā ti. || Ja_III:135 ||


     Tattha anto ti hīno lāmako.


[page 441]
6. Samuddajātaka. (296.) 441
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā sigālo Devadatto ahosi, kāko Kokāliko, rukkhadevatā pana aham evā 'ti. Antajātakaṃ,

                      6. Samuddajātaka.
     Ko nāyan ti. Idaṃ Satthā Jetavane viharanto Upanandattheraṃ ārabbha kathesi. So hi mahagghaso mahātaṇho ahosi, sakaṭapūrehi paccayehi santappetuṃ na sakkā, vassūpanāyikakāle dvīsu tīsu vihāresu vassaṃ upagantvā ekasmiṃ upāhanā ṭhapeti ekasmiṃ kattarayaṭṭhiṃ ekasmiṃ udakatumbaṃ, ekasmiṃ sayaṃ vasati, janapadavihāraṃ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṃsakathaṃ kathetvā te paṃsukulāni gāhāpetvā tesaṃ cīvarāni gaṇhāti, mattikapatte gāhāpetvā manāpamanāpe patte ca thālakāni ca gaṇhāti, gahetvā yānakaṃ pūretvā Jetavanaṃ āgacchati.
Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Upanando Sakyaputto mahagghaso mahiccho aññesaṃ paṭipattiṃ kathetvā samaṇaparikkhāraṃ yānakaṃ pūretvā āgacchatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "ayuttaṃ bhikkhave Upanandena kataṃ parisaṃ ariyavaṃsaṃ kathentena, paṭhamataraṃ hi attanā appicchena hutvā pacchā paresaṃ ariyavaṃsaṃ kathetuṃ vaṭṭatīti"
              Attānam eva paṭhamaṃ patirūpe nivesaye, (Dhp. v.158.)
              ath'; aññam anusāseyya, na kilisseya paṇḍito ti
imaṃ Dhammapade gāthaṃ desetvā Upanandaṃ garahitvā "na bhikkhave idān'; eva Upanando mahiccho pubbe mahāsamudde pi yāva udakā rakkhitabbaṃ maññīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto samuddadevatā hutvā nibbatti. Ath'; eko udakakāko samuddassa uparibhāgehi gacchanto "samudde udakaṃ pamāṇena pivatha, rakkhantā pivathā" 'ti macchasaṃghe sakuṇasaṃghe vārento carati.


[page 442]
442 III. Tikanipāta. 5. Kumbhavagga (30.)
[... content straddling page break has been moved to the page above ...] Taṃ disvā samuddadevatā paṭhamaṃ gātham āha:

  Ja_III,5.6(=296).1: Ko n'; āyaṃ loṇatoyasmiṃ samantā paridhāvati,
                    macche makare ca vāreti ūmīsu ca vihaññatīti. || Ja_III:136 ||


     Tattha ko nāyan ti ko nu ayaṃ.
     Taṃ sutvā samuddakāko dutiyaṃ gātham āha:

  Ja_III,5.6(=296).2: Anantapāyī sakuṇo atitto tidisāsuto
                    samuddaṃ pātum icchāmi sāgaraṃ saritaṃ patin ti. || Ja_III:137 ||


     Tass'; attho: ahaṃ anantaṃ sāgaram pātum icchāmi ten'; amhi anantapāyī nāma sakuṇo, mahatiyā pana apūraṇīyataṇhāya samannāgatattā atitto ti pi ahaṃ disāsuto vissuto pākaṭo, sv-āhaṃ sakalasamuddaṃ sundarānaṃ ratanānaṃ ākarattā sāgarena vā khatattā sāgaram saritānaṃ patibhāvena saritaṃ patiṃ pātum icchāmīti.
     Taṃ sutvā samuddadevatā tatiyaṃ gātham āha:

  Ja_III,5.6(=296).3: So ayaṃ hāyati c'; eva pūrat'; eva mahodadhi,
                    nāssa nāyati pītatto, apeyyo kira sāgaro ti. || Ja_III:138 ||


     Tattha soyan ti so ayaṃ, hāyati cevā 'ti udakassa osakkanavelāya hāyati nikkhamanavelāya pūrati, nāssa nāyatīti assa mahāsamuddassa sace pi naṃ sakalo loko piveyya tathāpi ito ettakaṃ nāma udakaṃ pītaṃ pariyanto na paññāyati, apeyyo kirā 'ti esa kira sāgaro na sakkā kenaci udakaṃ khepetvā pātun ti.
     Evañ ca pana vatvā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ palāpesi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi. "Tadā samuddakāko Upanando ahosi, devatā pana aham evā" 'ti. Samuddajātakaṃ.


[page 443]
7. Kāmavilāpajātaka. (297.) 443

                      7. Kāmavilāpajātaka.
     Ucce sakuṇa omānā 'ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Paccuppannavatthuṃ Puppharattajātake āvibhavissati, atītaṃ Indriyajātake āvibhavissati.
     Taṃ pana purisaṃ jīvasūle uttāsesuṃ. So tattha nisinno ākāsena gacchantaṃ kākaṃ disvā tāva kharam pi taṃ vedanaṃ agaṇetvā piyabhariyāya sāsanaṃ pesetuṃ kākaṃ āmantento imā gāthā āha:

  Ja_III,5.7(=297).1: Ucce sakuṇa omāna pattayāna vihaṅgama
                    vajjāsi kho tvaṃ vāmuruṃ, ciraṃ kho sā karissati. || Ja_III:139 ||


  Ja_III,5.7(=297).2: Idaṃ kho sā na jānāti asiṃ sattiñ ca oḍḍitaṃ,
                    sā caṇḍī{} kāhati kodhaṃ, tam me tapati no idha. || Ja_III:140 ||


  Ja_III,5.7(=297).3: Esa uppalasannāho nikkham ussīsake kataṃ
                    kāsiyañ ca muduṃ vatthaṃ, tappatu dhanakāmiyā ti. || Ja_III:141 ||


     Tattha omānā 'ti caramāna gacchamāna, pattayānā 'ti tam eva ālapati, tathā vihaṅgamā 'ti, so hi patte yānaṃ katvā gamanato pattayāno ākāse gamanato vihaṅgamo, vajjāsīti vadeyyāsi, vāmurun ti kadalikkhandhasamānaūruṃ mama sūle nisinnabhāvaṃ vadeyyāsi, ciraṃ kho sā karissatīti sā imaṃ pavattiṃ ajānamānā mama āgamanaṃ ciraṃ karissati ciraṃ me gamanassa piyassa na ca āgacchatīti evaṃ cintessatīti attho, asiṃ sattiñ cā ti asisamānatāya sattisamānatāya ca sūlam eva sandhāya vadati, taṃ hi tassa uttāsanatthāya oḍḍitaṃ ṭhapitaṃ,


[page 444]
444 III. Tikanipāta. 5. Kumbhavagga. (30.)
[... content straddling page break has been moved to the page above ...] caṇḍīti kodhanā kodhan ti aticirāyatīti mayi kodhaṃ karissati, tam me tapatīti taṃ tassa kujjhanaṃ maṃ tapati, no idhā 'ti idha pana idaṃ sūlaṃ maṃ na tapatīti dīpeti, esa uppalasannāho ti ādīhi ghare ussīsake ṭhapitaṃ attano bhaṇḍaṃ ācikkhati, tattha uppalasannāho ti uppalo va sannāho uppalasadiso kato, so ca sannāhasajjo cā 'ti attho, nikkhañ cā 'ti pañcahi suvaṇṇehi kataṃ aṅguleyyakaṃ, kāsikañ ca muduṃ vatthan ti muduṃ kāsikasāṭakayugaṃ sandhāyāha, ettakaṃ kira tena ussīsake nikkhittaṃ, tappatu dhanakāmiyā ti etaṃ sabbaṃ gahetvā sā mama piyā dhanatthikā iminā dhanena tappatu pūrā tuṭṭhā hotū 'ti.
     Evaṃ so paridevamāno va kālaṃ katvā niraye nibbatti.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhanesi: (Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) "Tadā bhariyā etarahi bhariyā va, yena pana devaputtena taṃ kāraṇaṃ diṭṭhaṃ so aham evā" 'ti. Kāmavilāpajātakaṃ.

                      8. Udumbarajātaka.
     Udumbarā cime pakkā ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So kira aññatarasmiṃ paccantagāmake vihāraṃ kāretvā vasati, ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho, mandasammajjanaṭṭhānaṃ udakaphāsu, gocaragāmo na dūre, sampiyāyamānā manussā bhikkhaṃ denti. Ath'; eko bhikkhu cārikaṃ caramāno taṃ vihāraṃ pāpuṇi, nevāsikatthero tassāgantukavattaṃ katvā punadivase taṃ ādāya gāmaṃ piṇḍāya pāvisi, manussā tassa bhikkhaṃ datvā svātanāya nimantayiṃsu, āgantuko katipāhaṃ bhuñjitvā cintesi: "eken'; upāyena bhikkhuṃ vañcetvā nikkaḍḍhitvā imaṃ vihāraṃ gaṇhissāmīti".


[page 445]
8. Udumbarajātaka. (298.) 445
[... content straddling page break has been moved to the page above ...] Atha naṃ therūpaṭṭhānaṃ āgataṃ pucchi: "kiṃ āvuso Buddhūpaṭṭhānaṃ akāsīti". "Bhante imaṃ vihāraṃ paṭijaggantā n'; atthi, ten'; amhi na gatapubbo" ti. "Yāva tvaṃ Buddhūpaṭṭhānaṃ gantvā āgacchasi tāvāhaṃ paṭijaggissāmīti". "Sādhu bhante" ti nevāsiko "yāva mamāgamanā there mā pamajjitthā" 'ti manussānaṃ vatvā pakkāmi.
Tato paṭṭhāya āgantuko "tassa nevāsikassa ayañ cāyañ ca doso" ti vatvā te manusse paribhindi. Itaro pi Satthāraṃ vanditvā punāgato.
Ath'; assa so senāsanaṃ na adāsi. So ekasmiṃ ṭhāne vasitvā punadivase piṇḍāya gāmaṃ pāvisi. Manussā sāmīcimattam pi na kariṃsu.
So vippaṭisārī hutvā puna Jetavanaṃ gantvā taṃ kāraṇaṃ bhikkhūnaṃ ārocesi. Te dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: āvuso asuko kira bhikkhu asukaṃ bhikkhuṃ vihārā nikkaḍḍhitvā sayaṃ tattha vasatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi so imaṃ vasanaṭṭhānā nikkaḍḍhi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññe rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaṃ devo vassi. Ath'; eko rattamukhakhuddamakkaṭo ekissā anovassikāya pāsāṇadariyā vasamāno ekadivasaṃ darīdvāre atemanaṭṭhāne sukhena nisīdi. Tatth'; eko kāḷamukhamahāmakkaṭo tinto sītena pīḷiyamāno vicaranto taṃ tathā nisinnaṃ disvā "upāyena taṃ nīharitvā ettha vasissāmīti" cintetvā kucchiṃ olambitvā suhitākāram dassento tassa purato ṭhatvā paṭhamaṃ gātham āha:

  Ja_III,5.8(=298).1: Udumbarā c'; ime pakkā nigrodhā ca kapitthanā,
                    ehi nikkhama bhuñjassu, kiṃ jighacchāya mīyasīti. || Ja_III:142 ||



[page 446]
446 III. Tikanipāta. 5. Kumbhavagga. (30.)
     Tattha kapitthanā ti bilakkhū, ehi nikkhamā 'ti ete udumbarādayo phalabhāranamitā, aham pi khāditvā suhito āgato, tvam pi gaccha bhuñjassū 'ti.
     So pi tassa vacanaṃ saddahitvā phalāphalāni bhuñjitukāmo nikkhamitvā tattha tattha vicaritvā kiñci alabhanto puna āgantvā taṃ antodariyaṃ pavisitvā nisinnaṃ disvā "vañcessāmi nan" ti tassa purato ṭhatvā dutiyaṃ gātham āha:

  Ja_III,5.8(=298).2: Evaṃ so sukhito hoti yo vaddham apacāyati
                    yathāham ajja suhito dumapakkāni-m-āsito ti. || Ja_III:143 ||


     Tattha dumapakkāni māsito ti udumbarādīni rukkhaphalāni khāditvā asito dhāto suhito.
     Taṃ sutvā mahāmakkaṭo tatiyaṃ gātham āha:

  Ja_III,5.8(=298).3: Yaṃ vanejo vanejassa vañceyya kapino kapi
                    daharo pi taṃ na saddheyya na hi jiṇṇo jarākapīti. || Ja_III:144 ||


     Tass'; attho: yaṃ vane jāto kapi vane jātassa kapino vañcanaṃ kareyya taṃ daharo pi tayā sadiso pi vānaro na saddaheyya, mādiso pana jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya, sattakkhattum pi bhaṇantassa tumhādisassa na saddahati, imasmiṃ padese sabbaṃ phalāphalaṃ vassena kilinnaṃ patitaṃ, puna tava imaṃ ṭhānaṃ n'; atthi gacchā 'ti.
     So tato va pakkāmi.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā khuddamakkaṭo nevāsiko ahosi, kāḷamahāmakkaṭo āgantuko, rukkhadevatā pana aham evā" 'ti. Udumbarajātakaṃ.


[page 447]
9. Komāyaputtajātaka. (299). 447

                      9. Komāyaputtajātaka.
     Pure tuvan ti. Idaṃ Satthā Pubbārāme viharanto keḷisīlake bhikkhū ārabbha kathesi. Te kira bhikkhū Satthari uparipāsāde viharante heṭṭhāpāsāde diṭṭhasutādīni kathentā kalahañ ca paribhāsañ ca kathentā nisīdiṃsu. Satthā Mahāmoggallānaṃ āmantetvā "ehi, bhikkhū saṃvejehīti" āha. Thero ākāse uppatitvā pādaṅguṭṭhakena pāsādathūpikaṃ paharitvā yāva udakapariyantā pāsādaṃ kampesi. Te bhikkhū maraṇabhayabhītā nikkhamitvā bahi aṭṭhaṃsu. Tesaṃ so keḷisīlakabhāvo bhikkhūsu pākaṭo jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso ekacce bhikkhū evarūpe niyyānikasāne pabbajitvā keḷisīlā hutvā caranti, aniccaṃ dukkhaṃ anattā ti vipassanāya kammaṃ na karontīti".
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi keḷisīlakā yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ gāmake brāhmaṇakule nibbatti.
Komāyaputto ti naṃ sañjāniṃsu. So aparabhāge nikkhamitvā isipabbajjaṃ pabbajitvā Himavantapadese vasi. Ath'; aññe keḷisīlakā tāpasā Himavantapadese assamaṃ māpetvā vasiṃsu, kasiṇaparikammamattam pi nesaṃ n'; atthi, araññato phalāphalāni āharitvā khāditvā hasamānā nānappakārāya keḷiyā vītināmenti. Tesaṃ santike makkaṭo atthi, so pi keḷisīlako va mukhavikārādīni karonto tāpasānaṃ nānāvidhaṃ keḷiṃ dasseti. Tāpasā tattha ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ āgamiṃsu. Tesaṃ gatakālato paṭṭhāya Bodhisatto taṃ ṭhānaṃ āgantvā vāsaṃ kappesi. Makkaṭo tesaṃ viya tassāpi keḷiṃ dassesi. Bodhisatto accharam paharitvā "susikkhitapabbajitānaṃ santike vasantena nāma ācārasampannena kāyādīhi susaññatena jhāne suyuttena bhavituṃ vaṭṭatīti"


[page 448]
448 III. Tikanipāta. 5. Kumbhavagga. (30.)
[... content straddling page break has been moved to the page above ...] tassa ovādaṃ adāsi. So tato paṭṭhāya sīlavā ācārasampanno ahosi. Bodhisatto pi tato aññattha agamāsi. Atha te tāpasā loṇambilaṃ sevitvā taṃ ṭhānaṃ agamiṃsu. Makkaṭo pubbe viya tesaṃ keḷiṃ na dassesi.
Atha naṃ tāpasā "pubbe āvuso amhākaṃ purato keḷiṃ karosi idāni na karosi, kiṃkāraṇā" ti pucchanto paṭhamaṃ gātham āha:

  Ja_III,5.9(=299).1: Pure tuvaṃ sīlavataṃ sakāse
                    okkandikaṃ kīḷasi assamamhi,
                    karoh'; are makkaṭiyāni makkaṭa,
                    na taṃ mayaṃ sīlavataṃ ramāmā 'ti. || Ja_III:145 ||


     Tattha sīlavataṃ sakāse ti keḷisīlānaṃ amhākaṃ santike, okkandikan ti migo viya okkandikatvā kīḷasi, karohare ti karohi are ti ālapanaṃ, makkaṭiyānīti mukhamakkaṭikaṃ kīḷāsaṃkhātāni mukhavikārāni, na taṃ mayaṃ sīlavataṃ ramāmā 'ti yaṃ pubbe tava keḷisīlaṃ keḷivatañ ca taṃ mayaṃ etarahi na ramāma nābhiramāma, tvam pi no na ramāpesi, kin nu kho kāraṇan ti.
     Taṃ sutvā makkaṭo dutiyaṃ gātham āha:

  Ja_III,5.9(=299).2: Sutā hi mayhaṃ paramā visuddhi
                    Komāyaputtassa bahussutassa,
                    mā dāni maṃ maññi tuvaṃ yathā pure,
                    jhānāniyuttā viharāma āvuso ti. || Ja_III:146 ||


     Tattha mayhan ti karaṇatthe sampadānaṃ, visuddhīti jhānavisuddhi, bahussutassā 'ti bahunnaṃ kasiṇaparikammānaṃ aṭṭhannañ ca samāpattīnaṃ sutattā c'; eva paṭividdhattā ca bahussutassa, tuvan ti tesu ekaṃ tāpasaṃ ālapanto idāni mā maṃ tvaṃ pure viya sañjāni nāhaṃ purimasadiso ācariyo me laddho ti dīpeti.


[page 449]
10. Vakajātaka. (300.) 449
     Taṃ sutvā tāpaso tatiyaṃ gātham āha:

  Ja_III,5.9(=299).3: Sace pi selasmiṃ vapeyyu bījaṃ
                    devo ca vasse n'; eva hi taṃ ruheyya,
                    sutā hi tayā paramā visuddhi,
                    ārā tuvaṃ makkaṭa jhānabhūmiyā ti. || Ja_III:147 ||


     Tass'; attho: sace pi pāsāṇapiṭṭhe pañcavidhaṃ bījaṃ vapeyyuṃ devo ca sammā vasseyya akhettatāya taṃ n'; eva ruheyya, evam eva taṃ tayā paramajjhānavisuddhi sutā, tvam pana tiracchānayoniko ārā jhānabhūmiyā dūre ṭhito, na sakkā tayā jhānaṃ nibbattetun ti makkaṭaṃ garahiṃsu.
     Satthā imaṃ desanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: "Tadā keḷisīlatāpasā ime bhikkhū ahesuṃ, Komāyaputto pana aham evā" 'ti. Komāyaputtajātakaṃ

                      10. Vakajātaka.
     Parapāṇarodhā ti. Idaṃ Satthā Jetavane viharanto purāṇasanthavaṃ ārabbha kathesi. Vatthuṃ Vinaye vitthārato āgatam eva, ayaṃ pan'; ettha saṃkhepo: Āyasmā Upaseno duvassiko ekavassikena saddhivihārikena saddhiṃ Satthāraṃ upasaṃkamitvā Satthārā garahito vanditvā pakkanto. Vipassanaṃ paṭṭhapetvā arahattaṃ patvā appicchatādiguṇayutto terasadhūtaṅgāni samādāya parisam pi terasadhūtaṅgadharaṃ katvā Bhagavati temāsaṃ patisallīṇe sapariso Satthāraṃ upasaṃkamitvā parisaṃ nissāya paṭhamaṃ garahaṃ labhitvā adhammikāya katikāya ananuvattane dutiyaṃ sādhukāraṃ labhitvā "ito paṭṭhāya dhūtaṅgadharā bhikkhū yathāsukhaṃ upasaṃkamitvā maṃ passantū" 'ti Satthārā katānuggaho nikkhamitvā bhikkhūnaṃ tam atthaṃ ārocesi. Tato pabhuti bhikkhū dhūtaṅgadharā hutvā Satthāraṃ dassanāya upasaṃkamitvā Satthari patisallāṇā vuṭṭhite tattha paṃsukūlāni chaḍḍetvā attano maṭṭacīvarān'; eva gaṇhiṃsu. Satthā sambahulehi bhikkhūhi saddhiṃ senāsanacārikaṃ caranto tattha tattha patitāni paṃsukūlāni disvā pucchitvā tam atthaṃ sutvā "bhikkhave imesaṃ nāma bhikkhūnaṃ vatasamādānaṃ naciraṭṭhitikaṃ vakassa uposathakammasadisaṃ ahosīti" vatvā atītaṃ āhari:


[page 450]
450 III. Tikanipāta. 5. Kumbhavagga. (30.)
[... content straddling page break has been moved to the page above ...]
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Sakko devarājā ahosi. Ath'; eko vako Gaṅgātīre pāsāṇapiṭṭhe vasati. Atha Gaṅgāya himodakaṃ āgantvā taṃ pāsāṇaṃ parikkhipi. Vako abhirūhitvā pāsāṇapiṭṭhe nipajji, n'; ev'; assa gocaro atthi na gocarāya gamanamaggo, udakam pi vaḍḍhat'; eva, so cintesi: "mayhaṃ n'; eva gocaro atthi na gocarāya gamanamaggo, "nikkammassa pana nipajjanato uposathakammaṃ varan" ti manasā va uposathaṃ adhiṭṭhāya sīlāni samādiyitvā nipajji. Tadā Sakko āvajjamāno tassa taṃ dubbalasamādānaṃ ñatvā "etaṃ vakaṃ viheṭhessāmīti" eḷakarūpena āgantvā tassāvidure ṭhatvā attānaṃ dassesi. Vako taṃ disvā "aññasmiṃ divase uposathakammaṃ jānissamīti" uṭṭhāya taṃ gaṇhituṃ pakkhandi. Eḷako pi ito c'; ito ca pakkhanditvā attānaṃ gahetuṃ na adāsi. Vako taṃ gahetum asakkonto nivattitvā āgamma "uposathakammaṃ tāva me na bhijjatīti" tatth'; eva puna nipajji. Sakko Sakkattabhāven'; eva ākāse ṭhatvā "tādisassa dubbalajjhāsayassa kiṃ uposathakammena, tvaṃ mama Sakkabhāvaṃ ajānanto eḷakamaṃsaṃ khāditukāmo ahosīti" taṃ viheṭhetvā garahitvā devalokam eva gato.

  Ja_III,5.10(=300).1: Parapāṇarodhā jīvanto maṃsalohitabhojano
                    vako vataṃ samādiyi upapajji uposathaṃ. || Ja_III:148 ||


  Ja_III,5.10(=300).2: Tassa Sakko vataṃ ñāya ajarūpen upāgami,
                    vītatapo ajjhappatto bhañji lohitapo tapaṃ. || Ja_III:149 ||



[page 451]
10 Vakajātaka. (300.) 451

  Ja_III,5.10(=300).3: Evam evaṃ idh'; ekacce samādānasmiṃ dubbalā
                    lahuṃ karonti attānaṃ vako va ajakāraṇā ti || Ja_III:150 ||


tisso pi abhisambuddhagāthā.
     Tattha upapajji uposathan ti uposathavāsaṃ upagato, vataññāsiti taṃ dubbalavatam aññāsi, vītatapo ajjhappatto ti vigatatapo hutvā upagato, tam khādituṃ pakkhanto ti attho, lohitapo ti lohitapāyī, tapan ti taṃ attano samādānaṃ tapaṃ bhindi
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Sakko aham evā" 'ti. Vakajātakaṃ. Kumbhavaggo pañcamo. Tikanipāta vaṇṇanā niṭṭhitā.