Jataka: II. Dukanipata; III. Tikanipata Based on the ed. by V. Fausb”ll: The Jātaka together with its commentary, being tales of the anterior births of Gotama Buddha. For the first time edited in the original Pāli, Vol. II, London : Pali Text Society 1879. (Reprinted 1963) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 13.3.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. ANNOTATED VERSION IN PTS LAYOUT STRUCTURE OF REFERENCES (added): 1. Reference at the beginning of Jātaka verses: Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse 2. Reference at the end of Jātaka verses: Ja_n:nnn = Ja_Nipāta:running verse number EXAMPLE: In Nipāta III, the 10th Jātaka of the 5th Vagga is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1). Accordingly, the 3rd verse of this Jātaka is introduced with the reference: "Ja_III,5.10(=300).3:" [Nipātas IXff. having no Vagga division, the Nipāta number is followed by a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka, e.g. "Ja_IX.2(=428).2:"] Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10 is the altogether 150th verse in that Nipāta, as indicated by the additional reference at the end of that same verse: "Ja_III:150" #<...># = BOLD %<...>% = ITALICS *<...>* = SUPERSCRIPT $<...>$ = UNDERLINE/LARGE \<...>\ = REDLINE @<...>@ = OUTLINE/BLUE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Jātaka with Commentary Vol. II #<[page 001]># %< 1>% II. DUKANIPâTA. 1. DAėHAVAGGA. $<1. Rājovādajātaka.>$ Daëhaü daëhassa khipatãti\<*<1>*>/. Idaü Satthā Jetavane vi- haranto rājovādaü ārabbha kathesi. So Tesakuõajātake āvibhavissati. Ekasmiü pana divase Kosalarājā ekaü gatigataü\<*<2>*>/ dubbinicchayaü aņņaü vinicchinitvā\<*<3>*>/ bhuttapātarāso allohattho va alaükatarathaü abhi- ruyha Satthu santikaü gantvā phullapadumasassirãkesu pādesu Satthā- raü vanditvā ekamantaü nisãdi. Atha naü Satthā etad avoca: "handa, kuto nu tvaü mahārāja āgacchasi divādivassā" 'ti. "Bhante, ajja ekaü gatigataü\<*<4>*>/ dubbinicchayaü aņņaü vinicchinanto okāsaü alabhitvā\<*<5>*>/ idāni taü tãretvā\<*<6>*>/ bhu¤jitvā allahattho va tumhākam upaņņhānaü āgato 'mhãti. Satthā "mahārāja, dhammena samena aņņavinicchayaü\<*<7>*>/ nāma kusalaü, saggamaggo esa, anacchariyaü kho pan' etaü yaü tumhe mādisassa sabba¤¤ussa\<*<8>*>/ santikā ovādaü labhamānā dhammena samena\<*<9>*>/ aņņaü vinicchineyyātha, etad eva acchariyam yaü\<*<10>*>/ pubbe rājāno asab- ba¤¤ånam\<*<12>*>/ pi paõķitānaü vacanaü sutvā dhammena samena aņņaü vinicchinantā cattāri agatigamanāni vajjetvā dasarājadhamme akopetvā dhammena rajjaü kāretvā saggapadaü pårayamānā agamaüså" 'ti vatvā tena yācito atãtaü āhari: \<-------------------------------------------------------------------------- 1. Cfr. Ten Jāt. by V. Fausboell 1872 p. 1 and the following. 1 Ck khãpatãti, Bi khippatãti. 2 Bi agatigataü. 3 Bi suvinicchitvā. 4 Bi āgatiagataü. 5 Ck Cs Cp labhitvā. 6 Bi virodetvā. 7 Cs Cp Bi aņņaüvini-. 8 Bi sappa¤¤ussa buddhassa, Ck sabba¤¤åtassa. 9 Bi omits samena. 10 Ck Cp Cs omit yaü. 11 Cp Cs asabba¤¤unam. >/ #<[page 002]># %<2 II. Dukanipāta. 1. Daëhavagga. (16.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto tassa aggamahesiyā kucchismiü\<*<1>*>/ paņisandhiü gahe- tvā laddhagabbhaparihāro sotthinā mātukuccimhā nikkhami. Nāmagahaõadivase pan' assa Brahmadattakumāro tv-eva nāmaü akaüsu. So anupubbena vayappatto soëasavassakāle Takkasilaü gantvā sabbasippesu nipphattiü patvā pitu accayena rajje patiņņhāya dhammena samena rajjam kāresi. Chandādi- vasena agantvā vinicchayaü anusāsi. Tasmiü evaü dhammena rajjaü kārente amaccāpi dhammen' eva vohāraü vinicchiniüsu. Vohāresu dhammena vinicchayamānesu\<*<3>*>/ kåņaņņakārakā nāma nāhesuü\<*<4>*>/. Tesaü abhāvā aņņatthāya rajaīgaõe uparavo\<*<5>*>/ pac- chijji. Amaccā divasam pi vinicchayaņņhāne nisãditvā ka¤ci vinicchayatthāya āgacchantaü adisvā pakkamanti. Viniccha- yaņņhānaü chaķķetabbabhāvaü\<*<6>*>/ pāpuõi. Bodhisatto cintesi: "mayi dhammena rajjaü kārente vinicchayatthāya āgacchantā nāma n' atthi, uparavo pacchijji, vinicchayaņņhānaü chaķķe- tabbabhāvaü pattaü, idāni mayā attano aguõam pariyesituü vaņņati\<*<9>*>/, `ayaü nāma me aguõo' ti\<*<10>*>/ ¤atvā\<*<11>*>/ taü pahāya guõesu yeva vattissāmãti". Tato paņņhāya "atthi nu kho me koci aguõavādãti" parigaõhanto antovala¤jakānaü antare ka¤ci aguõa- vādiü adisvā attano guõakatham eva sutvā "ete mayhaü bha- yenāpi aguõaü avatvā guõam\<*<12>*>/ eva vadeyyun" ti bahivala¤janake parigaõhanto tatrāpi adisvā antonagaraü parigaõhi, bahinagare catusu dvāresu dvāragāmake parigaõhi. Tatrāpi ka¤ci aguõa- vādiü adisvā attano guõakatham eva sutvā "janapadaü pari- gaõhissāmãti" amacce rajjaü paņicchāpetvā rathaü āruyha sārathim eva gahetvā a¤¤ātakavesena nagarā nikkhamitvā jana- padaü parigaõhamāno yāva paccantabhåmiü\<*<13>*>/ gantvā ka¤ci \<-------------------------------------------------------------------------- 1 Bi kucchimhi. 2 Ck Cs āgantvā, Cp2 anāgantvā. 3 so all four MSS. instead of vinicchi-? 4 Bi ahesuü, Ck hesuü. 5 Bi uppaddavo. 6 Bi chaņņetabba-, Cp Cs chaķķhetabba-. 7 Bi adds na. 8 Bi chaņetabba-, Cs chaķķhetabba-. 9 Bi vaņņatãti. 10 Cp Cs add ca. 11 Bi sutvā. 12 Cp Cs guõakatham. 13 Bi pacchantaü gāmaü. >/ #<[page 003]># %< 1. Rājovādajātaka. (151.) 3>% aguõavādiü adisvā attano guõakatham eva sutvā paccantasãmato mahāmaggena nagarābhimukho yeva nivatti. Tasmiü pana kāle Malliko nāma Kosalarājāpi\<*<1>*>/ dhammena rajjaü kārento aguõagavesako\<*<2>*>/ hutvā antovala¤jakādisu\<*<3>*>/ aguõavādiü adisvā attano guõakatham eva sutvā janapadaü parigaõhanto taü padesaü agamāsi. Te ubho pi ekasmiü ninne sakaņamagge abhimukhā ahesuü. Rathassa ukkamanaņņhānaü n' atthi. Atha\<*<4>*>/ Mallikara¤¤o sārathi Bārāõasira¤¤o sārathiü "tava rathaü ukkamāpehãti" āha. So pi "ambho\<*<5>*>/ sārathi, tava rathaü ukka- māpehi, imasmiü rathe Bārāõasirajjasāmiko Brahmadattamahā- rājā nisinno" ti āha. Itaro\<*<6>*>/ pi "ambho\<*<5>*>/ sārathi, imasmiü rathe Kosalarajjasāmiko Mallikamahārājā nisinno, tava rathaü ukka- māpetvā amhākaü ra¤¤o rathassa okāsaü dehãti" āha. Bārā- õasira¤¤o sārathi "ayam pi kira rājā yeva, kin nu kho kātabban" ti cintento "atth' esa upāyo\<*<7>*>/: vayaü pucchitvā daharatarassa rathaü ukkamāpetvā mahallakassa okāsaü dāpessāmãti" san- niņņhānaü katvā taü sārathiü Kosalara¤¤o vayaü pucchitvā parigaõhanto ubhinnam pi samānavayabhāvaü ¤atvā rajjapari- māõaü balaü dhanaü yasaü jātigottakulapadesan\<*<8>*>/ ti sabbaü pucchitvā "ubho pi tiyojanasatikassa rajjassa sāmino, samāna- baladhanayasajātigottakulapadesā" ti ¤atvā "sãlavantatarassa\<*<9>*>/ okāsaü dassāmãti" cintetvā so sārathi "tumhākaü ra¤¤o sãlā- cāro kãdiso" ti pucchi. So "aya¤ ca aya¤ ca amhākaü ra¤¤o sãlācāro" ti attano ra¤¤o aguõam eva guõato pakāsento paņha- maü gātham āha: @*>/ Malliko mudunā muduü, sādhum pi sādhunā jeti asādhum pi asādhunā. Etādiso ayaü rājā, maggā uyyāhi sārathãti. || Ja_II:1 ||>@ \<-------------------------------------------------------------------------- 1 Bi omits pi. 2 Bi aguõakathaü vesato, Ck aguõavesako. 3 Ck antovala¤janakādisu, Cp antovaëa¤jakādisu, Bi antovala¤cakādãsu. 4 Ck omits atha. 5 Ck amho. 6 Ck Cp Cs itarasmiü. 7 Bi adds ti. 8 Bi jātigottaü-. 9 Bi sãlavantassa, Cp sãlavanantarassa. 10 Bi khippati. >/ #<[page 004]># %<4 II. Dukanipāta. 1. Daëhavagga. (16.)>% Tattha daëhaü daëhassa khipatãti yo daëho hoti balavadaëhena pahā- rena vā\<*<1>*>/ vacanena vā jinitabbo tassa daëham eva pahāraü vā vacanaü vā khi- pati\<*<2>*>/ evaü daëho va hutvā taü jinātãti dasseti, Malliko ti tassa ra¤¤o nāmaü, mudunā mudun ti mudupuggalaü sayam pi mudu hutvā mudunā va upāyena jināti, sādhum pi sādhunā jeti asādhum pi asādhunā ti ye sādhå\<*<3>*>/ sap- purisā te\<*<4>*>/ sayam pi sādhu hutvā sādhunā va upāyena, ye pana asādhå\<*<5>*>/ te\<*<4>*>/ sayam pi asādhu hutvā asādhunā va upāyena jinātãti dasseti; etādiso ayaü rājā ti ayaü amhākaü Kosalarājā sãlācārena evaråpo, maggā uyyāhi sāra- thãti attano rathaü maggā ukkamāpetvā\<*<6>*>/ uyyāhi uppathena yāhãti\<*<7>*>/ amhākaü ra¤¤o maggaü dehãti vadati. Atha taü Bārāõasira¤¤o sārathi "ambho, kiü pana tayā attano ra¤¤o guõā kathitā" ti vatvā "āmā" 'ti vutte "yadi ete guõā aguõā pana kãdisā" ti vatvā "ete tāva aguõā hontu, tumhā- kaü pana ra¤¤o kãdisā guõā" ti vutte "tena hi suõāhãti" duti- yaü gātham āha: @*>/. Etādiso ayaü rājā, maggā uyyāhi sārathãti. (Dhp. v.223.) || Ja_II:2 ||>@ Tattha etādiso ti etehi akkodhena jine kodhan-ti-ādivasena vuttehi guõehi samannāgato, ayaü hi kuddhaü puggalaü sayaü akkodho hutvā akko- dhena jināti, asādhuü pana\<*<9>*>/ sayaü sādhu hutvā sādhunā, kadariyaü thaddhamacchariü sayaü\<*<10>*>/ dāyako hutvā dānena, alikavādinaü\<*<11>*>/ musā- vādiü sayaü saccavādã\<*<12>*>/ hutvā saccena jināti; maggā uyyāhãti samma sā- rathi maggato apagaccha evaüvidhasãlācāraguõayuttassa\<*<13>*>/ amhākaü ra¤¤o maggaü dehãti\<*<14>*>/ amhākaü rājā maggassa anucchaviko ti. Evaü vutte Mallikarājā\<*<15>*>/ ca sārathi ca ubho pi rathā otaritvā asse mocetvā rathaü apanetvā Bārāõasãra¤¤o maggaü adaüsu. Bārāõasãrājā Mallikara¤¤o nāma "ida¤ c' ida¤ ca \<-------------------------------------------------------------------------- 1 Ck Cp Cs omit vā. 2 Bi khippati. 3 all the MSS. sādhu. 4 Ck Cp Cs tesaü. 5 all the MSS. asādhu. 6 all the MSS. except Cp2 ukkāpetvā. 7 Bi yāhi. 8 Bi alikavāõaü, Cp Cs alikavādiniü. 9 Ck janaü. 10 Cp Cs omit sayaü. 11 Ck Cp Cs alikavādiniü. 12 Ck -vādiü, Cp Cs -vādi. 13 Ck evaüvidhaü-, Bi evaü vividatvaü-. 14 Bi dehi. 15 Ck Cp Cs here and in the following malliya-. >/ #<[page 005]># %< 2. Sigālajātaka. (152.) 5>% kātuü vaņņatãti" ovādaü datvā Bārāõasiü gantvā dānādãni pu¤- ¤āni katvā jãvitapariyosāne saggapadaü påresi. Mallikarājāpi tassa ovādaü gahetvā janapadaü pariggahetvā\<*<1>*>/ attano aguõa- vādiü adisvā va sakanagaraü gantvā dānādãni pu¤¤āni katvā\<*<2>*>/ jãvitapariyosāne saggapadam eva påresi. Satthā Kosalarājassa ovādadānatthāya imaü desanaü\<*<3>*>/ āharitvā jātakaü samodhānesi: "Tadā Mallikara¤¤o sārathi Moggallāno ahosi, rājā ânando, Bāraõasãra¤¤o sārathi Sāriputto ahosi\<*<4>*>/, rājā pana aham evā" 'ti. Rājovādajātakaü. $<2. Sigālajātaka.>$ Asamekkhitakammantan ti. Idaü Satthā Kåņāgāra- sālāyaü viharanto Vesāli-vāsikaü nahāpitaputtaü\<*<6>*>/ ārabbha ka- thesi. Tassa kira pitā rājånaü\<*<7>*>/ rājorodhānaü rājakumārānaü rājakumārãna¤ ca massukaraõakesasaõņhāpanāņņhapadaņņhapanādãni\<*<8>*>/ sabbakiccāni karoti saddho pasanno tisaraõagato samādinnapa¤casãlo, antarantarena Sātthu dhammaü suõanto kālaü vãtināmeti. So ekadi- vasaü rājanivesane kammaü kātuü gacchanto attano puttaü gahetvā gato. So tattha ekaü devaccharapaņibhāgaü alaükatapaņiyattaü Lic- chavikumārikaü disvā kilesavasena paņibaddhacitto\<*<9>*>/ hutvā pitarā sad- dhiü rājanivesanā nikkhamitvā "etaü kumārikaü labhamāno jãvissāmi, alabhamānassa me etth' eva maraõan" ti āhāråpacchedaü\<*<10>*>/ katvā ma¤cakaü parissajitvā nipajji. Atha naü pitā upasaükamitvā "tāta, avatthumhi chandarāgaü mā kari\<*<11>*>/, hãnajacco tvaü nahāpitaputto\<*<12>*>/, Licchavikumārikā khattiyadhãtā jātisampannā, na sā tuyhaü anuccha- vikā, a¤¤an te jātigottehi sadisakumārikaü ānessāmãti" āha. So pitu kathaü na gaõhāti. Atha naü mātā bhātā bhaginã cullamātā\<*<13>*>/ culla- pitā\<*<14>*>/ ti sabbe pi ¤ātakā c' eva mittasuhajjā ca sannipatitvā sa¤¤a- pentāpi\<*<15>*>/ sa¤¤āpetuü nāsakkhiüsu. So tatth' eva sussitvā parisussitvā jãvitakkhayaü pāpuõi. Ath' assa pitā sarãrakiccapetakiccāni katvā \<-------------------------------------------------------------------------- 1 Bi pariggaõetvā. 2 Bi datvā. 3 Bi dhammadesanaü. 4 Bi omits ahosi. 5 Bi adds paņhamaü. 6 Bi hnāpita-. 7 Bi rājunaü. 8 Bi masukaraõakesayaõhapanāttaråpaņhānādana, Bp -saõņhapanāttharåpaņņhānādãni. 9 Bi paņibandha-. 10 Bi āhāråpacchedakaü, Ck āharåpacchedaü, Cp āhārupacchedaü. 11 Ck Cp karã. 12 Bi hnāpita-. 13 Bi dhåla-. 14 Bi cåla-. 15 Bi Bp sa¤¤āpento pi. >/ #<[page 006]># %<6 II. Dukanipāta. 1. Daëhavagga. (16.)>% tanuttaü gate soke "Satthāraü vandissāmãti" bahuü gandhamālavile- panaü\<*<1>*>/ gahetvā Mahāvanaü gantvā Satthāraü påjetvā vanditvā eka- mantaü nisinno "kin nu kho upāsaka imāni divasāni na dissasãti\<*<2>*>/" vutte tam atthaü ārocesi. Satthā "na kho upāsaka idān' eva tava putto avatthusmiü\<*<3>*>/ chandarāgaü uppādetvā vināsaü pāpuni, pubbe pi patto yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<4>*>/ sãhayoniyaü nibbatti. Tassa kaniņņhā cha bhātaro\<*<5>*>/ ekā ca bhaginã ahosi. Sabbe pi Ka¤- canaguhāyaü vasanti. Tassā pana guhāya avidåre Rajatapab- bate ekā phalikaguhā atthi. Tatth' eko sigālo vasati. Apara- bhāge sãhānaü mātāpitaro kālam akaüsu. Te bhaginiü sãhapotikaü Ka¤canaguhāyaü ņhapetvā gocarāya nikkhamitvā\<*<6>*>/ maüsaü āharitvā tassā denti. So sigālo taü sãhāpotikaü disvā paņibaddhacitto\<*<7>*>/ ahosi. Tassā\<*<8>*>/ pana mātāpitunnaü dharamāna- kāle okāsaü na lattha\<*<8>*>/. So sattannam pi tesaü gocarāya pakkantakāle Phalikaguhāya otaritvā Ka¤canaguhādvāraü gantvā sãhapotikāya purato lokāmisapaņisaüyuttaü evaråpaü rahassa- kathaü\<*<10>*>/ kathesi\<*<11>*>/: "sãhapotike, aham pi catuppado tvam pi catuppadā\<*<12>*>/, tvaü me pajāpatã\<*<13>*>/ hohi\<*<14>*>/ ahan\<*<15>*>/ te pati bhavis- sāmi, te mayaü samaggā sammodamānā vasissāma, tvaü ito paņņhāya maü kilesavasena saügaõhāhãti". Sā tassa vacanaü sutvā cintesi: "ayaü sigālo catuppadānaü\<*<16>*>/ antare hãno pati- kuņņho caõķālasadiso, mayaü uttamarājakulasammatā, esa kho mayā ca saddhiü asabbhaü ananucchavikaü\<*<17>*>/ katheti, ahaü evaråpaü\<*<13>*>/ kathaü sutvā jãvitena kiü karissāmi, nāsāvātaü sannirumhitvā\<*<19>*>/ marissāmãti". Ath' assā etad ahosi: "mayhaü evam eva maraõaü ayuttaü, bhātikā tāva me āgacchanti\<*<20>*>/, tesaü \<-------------------------------------------------------------------------- 1 Ck gandhavilepanaü. 2 Bi Ck dissatãti. 3 Bi avattumhi. 4 Bi -ppadese. 5 Bi tassa cha kaniņhabhātaro. 6 Bi pakkamitvā. 7 Bi paņibandha. 8 Bi tassa. 9 Bi nāladdhaü, Cp Cs na alattha. 10 Cp Cs rahassaükathaü. 11 Bi katheti. 12 Bi catuppādo. 13 Bi Cp Cs pajāpati. 14 Bi hoti, Ck hoha. 15 Bi ahaü. 16 Bi catuppādānaü. 17 Bi adds kathaü. 18 Cp Cs evaüråpaü. 19 Bi sannirujhitvā. 20 Bi Bp āgacchantu. >/ #<[page 007]># %< 2. Sigālajātaka. (152.) 7>% kathetvā marissāmãti". Sigālo pi tassā santikā paņivacanaü alabhitvā "na idāni\<*<1>*>/ esā mayi sambajjhatãti\<*<2>*>/" domanassappatto Phalikaguhaü\<*<3>*>/ pavisitvā nipajji\<*<4>*>/. Ath' eko sãhapotako mahisa- vāraõādisu\<*<5>*>/ a¤¤ataraü vadhitvā maüsaü khāditvā bhaginiyā bhāgaü āharitvā "amma maüsaü khādasså" 'ti āha. "Bhātika, nāhaü maüsaü khādissāmi\<*<6>*>/, marissāmãti". "Kiükāraõā" ti. Sā taü pavattiü ācikkhi "idāni kahaü so sigālo" ti ca vutte Phalikaguhāyaü nipannasigālaü\<*<7>*>/ "ākāse nipanno" ti ma¤¤a- mānā "bhātika, kiü na passasi\<*<8>*>/, eso Rajatapabbate ākāse ni- panno" ti\<*<9>*>/. Sãhapotako tassa Phalikaguhāyaü\<*<10>*>/ nipannabhāvaü ajānanto "ākāse nipanno" ti sa¤¤ã hutvā "māressāmi\<*<11>*>/ nan" ti sãhavegena pakkhanditvā Phalikaguhaü hadayen' eva pahari. So hadayena phalitena\<*<12>*>/ tatth' eva jãvitakkhayaü patvā pabba- tapāde pati. Athāparo āga¤chi\<*<13>*>/. Sā tassa pi tath' eva kathesi. So pi tath' eva katvā jãvitakkhayaü patvā pabbata- pāde pati. Evaü chasu pi bhātikesu matesu sabbapacchā Bodhi- satto āga¤chi\<*<14>*>/. Sā tassa pi\<*<15>*>/ taü kāraõaü ārocetvā "idāni so kuhin" ti vutte "eso Rajatapabbatamatthake ākāse nipanno" ti āha. Bodhisatto\<*<16>*>/ cintesi: "sigālānaü ākāse patiņņhā nāma n' atthi, Phalikaguhāya\<*<17>*>/ nipannako\<*<18>*>/ bhavissatãti". So pabbata- pādaü otaritvā cha bhātike mate disvā "ime attano bālatāya parigaõhanapa¤¤āya\<*<19>*>/ abhāvena Phalikaguhābhāvaü ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitātituritaü karontānaü kammaü nāma evaråpaü hotãti" ¤atvā\<*<20>*>/ paņhamaü gātham āha: @*>/ kammāni tappenti\<*<22>*>/ uõhaü v' ajjhohitaü mukhe ti. || Ja_II:3 ||>@ \<-------------------------------------------------------------------------- 1 Bi Cp Cs na dāni. 2 Bi samijjhatãti. 3 Bi -guhāyaü. 4 Bi nippajjati. 5 Bi õādãsu. 6 Bi khādāmi. 7 Bi nipannaü sigālaü. 8 Bi kiü pana na passasi, Ck kiü panassisi. 9 Ck omits ti. 10 Cp Cs -guhāya. 11 Bi mārissāmi. 12 Cp phaëitena 13 Bi āgacchi, Ck and Cp agacchi corrected to āga¤chi. 14 Bi āgacchi, Ck āgacchi corrected to āgaüchi. 15 Cp Cs omit pi. 16 Cp Cs add evaü. 17 Bi -guhāyaü. 18 Bi adds ca. 19 Bi sa¤¤āya 20 Bi vatvā. 21 Bi tāni. 22 Bi kappenti. >/ #<[page 008]># %<8 II. Dukanipāta. 1. Daëhavagga. (16.)>% Tattha asamekkhitakammantaü turitābhinipātinan ti yo puggalo yaü\<*<1>*>/ kammaü kātukāmo hoti tattha dosaü asamekkhitvā anupadhāretvā turito hutvā vegen' eva taü kammaü kātuü abhinipatati pakkhandati paņipajjati taü asamekkhitakammantaü turitābhinipātinaü tāni evaü katāni sāni kammāni tap- penti\<*<2>*>/ socenti\<*<3>*>/ kilamenti, yathā kiü: uõhaü v' ajjhohitaü mukhe\<*<4>*>/ yathā bhu¤jantena\<*<5>*>/ "idaü sãtalaü idaü\<*<6>*>/ uõhan" ti anupadhāretvā uõhaü ajjhoharaõã- yaü\<*<7>*>/ mukhe ajjhohitaü ņhapitaü mukham pi kaõņham pi kucchim pi dahati\<*<8>*>/ soceti kilameti evaü tathāråpaü puggalaü tāni kammāni tappenti\<*<2>*>/. Iti so sãho imaü gāthaü vatvā "mama bhātikā anupāya- kusalā\<*<9>*>/ `sigālaü māressāmā\<*<10>*>/' 'ti ativegena pakkhanditvā sayaü\<*<11>*>/ matā, ahaü pana evaü akatvā sigālassa Phalikaguhāyaü ni- pannass' eva hadayaü phālessāmãti" so sigālassa ārohanaoro- hanamaggaü sallakkhetvā\<*<12>*>/ tadabhimukho hutvā tikkhatuü sãhanādaü nadi\<*<13>*>/. Paņhaviyā\<*<14>*>/ saddhiü ākāsaü ekaninnādaü ahosi. Sigālassa Phalikaguhāya\<*<15>*>/ nipannakass' eva\<*<16>*>/ bhãtatasi- tassa hadayaü phali\<*<17>*>/. So tatth' eva jãvitakkhayaü pāpuõi. Satthā "evaü so sigālo sãhanādaü sutvā jãvitakkhayaü patto" ti vatvā abhisambuddho hutvā dutiyaü gātham āha: @*>/, sutvā sãhassa nigghosaü sigālo Daddare vasaü bhãto santāsam āpādi, hadaya¤ c' assa apphalãti. || Ja_II:4 ||>@ Tattha sãho ti cattāro sãhā: tiõasãho paõķusãho kāëasãho\<*<19>*>/ surattahattha- pādo kesarasãho ti, tesu kesarasãho idha adhippeto, daddaraü abhinādayãti tena asanisatasaddabheravatarena sãhanādena taü Rajatapabbataü abhinādayi ekanādaü\<*<20>*>/ akāsi, daddare vasan ti phalikamissake Rajatapabbate vasanto, bhãto santāsam āpādãti maraõabhayena bhãto cittutrāsaü āpādi\<*<21>*>/, hadaya¤ cassa apphalãti tena c' assa bhayena hadayaü phalitaü. \<-------------------------------------------------------------------------- 1 Ck omits yaü. 2 Bi kappenti. 3 Bi socatani, Ck socaneti. 4 Bi adds ti. 5 Bi bhu¤jante. 6 Ck Cp Cs omit idaü. 7 Bi ajhoharaõaü, Ck ajjhoharaniyaü. 8 Bi adds tappeti. 9 Bi -kusalatāya. 10 Bi mārissāmi. 11 Bi sayam pi. 12 Bi sallakkhitvā. 13 Bi nadati. 14 Bi pathavãyā. 15 Bi balikaguhāyaü, Cp phaëikaguhā. 16 Cp Cs nipannasseva, Bi nippannasseva. 17 Cp phaëi. 18 Bi abhinidayã. 19 Ck omits kāëasãho, Cp Cs kālasãho corrected to kāëasãho. 20 Bi ekaninnādaü. 21 Ck apādi, Bi apādã. >/ #<[page 009]># %< 3. Såkārajātaka. (153.) 9>% Evaü sãho sigālaü\<*<1>*>/ jãvitakkhayaü pāpetvā bhātare ekasmiü ņhāne paņicchādetvā tesaü matabhāvaü bhaginiyā ācikkhitvā taü samassāsetvā yāvajãvaü Ka¤canaguhāya\<*<2>*>/ vasitvā yathākam- maü gato. Satthā imaü desanaü\<*<3>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne upāsako sotāpattiphale patiņņhahi) "Tadā sigālo nahāpitaputto ahosi, sãhapotikā Licchavikumārikā, cha\<*<4>*>/ kaniņņha- bhātaro\<*<5>*>/ a¤¤atarattherā ahesuü, jeņņhabhātikasãho\<*<6>*>/ pana aham evā" 'ti. Sigālajātakaü. $<3. Såkarajātaka.>$ Catuppado\<*<7>*>/ aham sammā 'ti. Idaü Satthā Jetavane viha- ranto a¤¤ataraü mahallakattheraü ārabbha kathesi. Ekasmiü hi divase rattiü\<*<8>*>/ dhammasavane vattamāne Satthari gandhakuņidvāre\<*<9>*>/ maõisopānaphalake ņhatvā bhikkhusaüghassa Sugatovādaü datvā gandha- kuņiü\<*<10>*>/ paviņņhe dhammasenāpati Satthāraü vanditvā attano parive- õaü\<*<11>*>/ agamāsi\<*<12>*>/. Mahāmoggallāno pi\<*<13>*>/ pariveõam\<*<11>*>/ eva gantvā muhuttaü vissamitvā\<*<14>*>/ therassa santikaü āgantvā\<*<15>*>/ pa¤haü pucchi. Pucchitapucchitaü dhammasenāpati gaganatale candaü\<*<16>*>/ uņņhāpento\<*<17>*>/ viya vissajjetvā\<*<18>*>/ pākaņam akāsi. Catasso pi parisā dhammaü suõa- mānā nisãdiüsu. Tatr' eko mahallakatthero cintesi: "sac' āhaü imissā\<*<19>*>/ parisāya majjhe Sāriputtaü āluëento\<*<20>*>/ pa¤haü pucchissāmi ayaü me parisā `bahussuto ayan' ti ¤atvā sakkārasammānaü karissatãti" pari- santarā uņņhāya theraü upasaükamitvā ekamantaü ņhatvā\<*<21>*>/ "āvuso Sariputta, mayam pi taü ekaü pa¤haü pucchāma, amhākam pi okā- saü karohi, dehi me vinicchayaü āvedhikāye\<*<22>*>/ vā nibbedhikāye\<*<23>*>/ vā niggahe vā paņiggahe vā visese vā paņivisese vā" ti āha. Thero taü\<*<24>*>/ oloketvā "ayaü mahallako icchācāre ņhito tuccho na ki¤ci jānātãti" tena saddhiü akathetvā va lajjamāno vãjaniü ņhapetvā āsanā otaritvā \<-------------------------------------------------------------------------- 1 Bi sigālassa. 2 Bi -guhāyaü, Cp -guhāyaü corrected to -guhāya. 3 Bi dhammadesanaü. 4 Cp Cs omit cha. 5 Cp Cs kaniņņhābhātaro. 6 Bi jeņhakabhā-. 7 Bi catuppādo. 8 Bi ratti. 9 Bi -kuņã-. 10 Bi -kuņã, Ck -kuņim. 11 Ck Cp Cs parivenaü. 12 Bi āgamāsi. 13 Ck Cp Cs omit pi. 14 Bi visametvā vasametvā. 15 Bi gaütvā. 16 Bi puõõacanta. 17 Bi upaņhapento. 18 Ck visajjetvā. 19 Bi imissāya. 20 Bi āëulento, C ālulento. 21 Bi ņhapetvā. 22 Bi aveņhikāya, Cs āveņhikāye. 23 Bi nippeņhikāya, Cs nibbeņhikāye. 24 Bi omits taü. >/ #<[page 010]># %<10 II. Dukanipāta. 1. Daëhavagga. (16.)>% pariveõaü\<*<1>*>/ agamāsi\<*<2>*>/. Moggallānatthero pi attano pariveõam\<*<3>*>/ eva agamāsi. Manussā uņņhāya "gaõhath' etaü duņņhamahallakaü, ma- dhuradhammasavanaü no sotuü na adāsãti\<*<4>*>/" anubandhiüsu\<*<5>*>/. So palā- yanto vihārapaccante bhinnapadarāya vaccakuņiyā patitvā gåthamakkhito uņņhāsi. Manussā taü disvā vippaņisārino hutvā Satthu santikaü aga- maüsu. Satthā te disvā "kiü upāsakā avelāya āgatā atthā\<*<6>*>/" 'ti pucchi. Manussā tam\<*<7>*>/ atthaü ārocesuü. Satthā "na kho upāsakā idān' ev' esa mahallako ubbillāpito\<*<8>*>/ hutvā attano balaü ajānitvā ma- hābalehi saddhiü payojetvā gåthamakkhito jāto, pubbe p' esa ubbillā- pito\<*<8>*>/ hutvā attano balaü ajānitvā mahābalehi saddhiü payojetvā gåtha- makkhito ahosãti" vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto sãho hutvā Himavantapadese pabbataguhāya\<*<9>*>/ vāsaü kappesi. Tassāvidåre ekaü saraü nissāya bahusåkarā nivāsaü kappesuü. Tam eva saraü nissāya tāpasāpi paõõa- sālāsu\<*<10>*>/ vāsaü kappesuü. Ath' ekadivasaü sãho mahisavāra- õādisu\<*<11>*>/ a¤¤ataraü vadhitvā yāvadatthaü maüsaü khāditvā taü saraü otaritvā pānãyaü\<*<12>*>/ pivitvā uttari. Tasmiü khaõe eko thullasåkaro taü saraü nissāya gocaraü gaõhāti\<*<13>*>/ Sãho taü disvā "a¤¤aü ekadivasaü imaü khādissāmi\<*<14>*>/, maü kho pana disvā puna nāgaccheyyā\<*<15>*>/" 'ti tassa anāgamanabhayena\<*<16>*>/ sarato uttaritvā ekena passena gantuü ārabhi. Såkaro oloketvā "esa maü disvā mama bhayena upagantuü asakkonto bhayena palāyati, ajja mayā iminā sãhena saddhiü payojetuü vaņņatãti\<*<17>*>/" sãsaü ukkhipitvā taü yuddhatthāya avhayanto\<*<18>*>/ paņhamaü\<*<19>*>/ gātham āha: @*>/ nivattassu, kin nu bhãto palāyasãti\<*<21>*>/. || Ja_II:5 ||>@ \<-------------------------------------------------------------------------- 1 Ck Cp Cs parivenaü. 2 Bi pāvãsi. 3 Ck Cp Cs parivenaü. 4 Bi nādāsiti. 5 Bi anubandhisuü. 6 Bi āgatattā. 7 Ck nam. 8 Bi uppilāpito. 9 Bi pappataguhāyaü. 10 Bi -sālesu. 11 Bi mahãsavāranādãsu. 12 Bi pāõiyaü, Cs pāniyaü. 13 Bi gaõhati. 14 Bi khādissāmiti. 15 Bi na āgaccheyyā. 16 Bi anāgatabhayena. 17 Ck Cp Cs vaddhatãti 18 Bi avhāyanto. 19 Bi pathamaü 20 Bi samma. 21 Bi pi tena. >/ #<[page 011]># %< 3. Såkarajātaka. (153.) 11>% Sãho tassa kathaü sutvā "samma såkara, ajja amhākaü tayā saddhiü saügāmo n' atthi, ito pana sattame divase imasmiü yeva ņhāne saügāmo hotå" 'ti vatvā pakkāmi. Såkaro "sã- hena\<*<1>*>/ saddhiü saügāmessāmãti\<*<2>*>/" tuņņhapahaņņho taü\<*<3>*>/ pavattiü ¤ātakānaü ārocesi. Te tassa kathaü sutvā bhãtatasitā "idāni tvaü sabbe pi amhe nāsessasi, attano balaü ajānitvā sãhena saddhim saügāmaü kātukāmo\<*<4>*>/ si, sãho āgantvā sabbe pi amhe jãvitakkhayaü pāpessati, sāhasikakammaü mā karãti" āhaüsu. So bhãtatasito "idāni kiü karomãti" pucchi. Såkarā\<*<5>*>/ "etesaü tāpasānaü ukkārabhåmim\<*<6>*>/ gantvā påtigåthe sattadivasāni sarã- raü vaņņetvā\<*<7>*>/ sarãraü\<*<8>*>/ sukkhāpetvā sattame divase sarãraü ussāvabindåhi temetvā sãhassa āgamanato\<*<9>*>/ purimataraü āgantvā\<*<10>*>/ vātayogaü ¤atvā uparivāte tiņņha\<*<11>*>/, sucijātiko sãho tava\<*<12>*>/ sarira- gandhaü ghāyitvā tuyhaü jayaü datvā gamissatãti\<*<13>*>/" āhaüsu. So tathā katvā sattame divase tattha aņņhāsi. Sãho tassa sarãragandhaü ghāyitvā gåthamakkhitabhāvaü ¤atvā "samma såkara, sundaro te leso cintito, sace tvaü\<*<15>*>/ gåthamakkhito nā- bhavissa\<*<16>*>/ idh' eva taü\<*<17>*>/ jãvitakkhayaü apāpessaü\<*<18>*>/, idāni pana te sarãraü n' eva mukhena ķasituü na pādena paharituü sakkā\<*<19>*>/, jayan te dammãti" vatvā dutiyaü gātham āha: @*>/ si jayaü samma dadāmi te ti. || Ja_II:6 ||>@ Tattha påtilomo sãti mãëhamakkhitattā\<*<21>*>/ duggandhalomo, duggandho vāsãti aniņņhajegucchapaņikålagandho hutvā vāyasi, jayaü samma dadāmi te ti tuyhaü jayaü demi, ahaü parājito, gaccha tvan ti vatvā Sãho nivattitvā\<*<22>*>/ gocaraü gahetvā sare pānãyaü\<*<23>*>/ pivitvā pabbataguham eva gato. Såkaro pi "sãho me jito" ti ¤ātakānaü \<-------------------------------------------------------------------------- 1 Bi pi tena. 2 Bi saügāmissāmiti, Cp Cs saīgāmessāmãti. 3 Bi Ck omit taü. 4 Bi saükamaükātukāme, Ck saügāmo kātukāmo, Cp Cs saügāmetukāmo. 5 Bi adds samma tvaü. 6 Bi uccārabhumiyaü. 7 Ck Cp Cs vaddhetvā, Bi vattetvā. 8 Bi omits sarãraü. 9 Bi agamato. 10 Bi gaütvā. 11 Bi tiņhāhã. 12 Bi taü. 13 Bi sariraügandhaü. 14 Bi bhavissatãti. 15 Bi omits tvaü. 16 Bi na bhavissasi. 17 Bi omits taü. 18 Bi pāpeyyuü. 19 Bi adds såkara. 20 Ck yajjhitu-, Bi kujhitu-. 21 Bi måëha-. 22 Bi sãho tato ca nivattetvā. 23 Bi pāõiyaü. >/ #<[page 012]># %<12 II. Dukanipāta. 1. Daëhavagga. (16.)>% ārocesi. Te bhãtatasitā "puna ekadivasaü āgacchanto sãho sabbe va amhe jãvitakkhayaü pāpessatãti\<*<1>*>/" palāyitvā a¤¤attha agamaüsu. Satthā imaü desanaü\<*<2>*>/ āharitvā jātakaü samodhānesi: "Tadā\<*<3>*>/ såkaro mahallako ahosi, sãho pana aham evā" 'ti. Såkarajātakaü. $<4. Uragajātaka.>$ Idhåragānaü pavaro paviņņho ti. Idaü Satthā Jeta- vane viharanto senibhaõķanaü ārabbha kathesi. Kosalara¤¤o kira sevakā senipamukhā dve mahāmaccā\<*<4>*>/ a¤¤ama¤¤aü diņņhaņņhāne\<*<5>*>/ kala- haü karonti. Tesaü veribhāvo sakalanagare pākaņo jāto. Te n' eva rājā na ¤ātimittā samagge kātuü sakkhiüsu\<*<6>*>/. Ath' ekadivasaü Satthā paccåsasamaye bodhaneyyabandhave olokento tesaü ubhinnam pi sotā- pattimaggassa upanissayaü disvā punadivase ekako va Sāvatthiü\<*<7>*>/ piõķāya pavisitvā tesu ekassa gehadvāre aņņhāsi\<*<8>*>/. So nikkhamitvā pattaü gahe- tvā Satthāraü antonivesanaü pavesetvā āsanaü pa¤¤āpetvā\<*<9>*>/ nisãdāpesi. Satthā nisãditvā\<*<10>*>/ tassa mettābhāvanāya ānisaüsaü kathetvā kallacitta- taü ¤atvā saccāni pakāsesi. Saccapariyosāne sotāpattiphale patiņņhahi. Satthā tassa sotāpannabhāvaü ¤atvā tam eva pattaü gāhāpetvā\<*<11>*>/ uņņhāya itarassa gehadvāraü agamāsi. So\<*<12>*>/ nikkhamitvā Satthāraü vanditvā "pavisatha bhante' ti gharaü\<*<13>*>/ pavesetvā nisãdāpesi. Itaro pi pattaü ga- hetvā Satthārā\<*<14>*>/ saddhiü yeva\<*<15>*>/ pāvisi. Satthā tassa ekādasa mettāni- saüse vaõõetva cittakalyataü ¤atvā saccāni pakāsesi. Saccapariyosāne so pi sotāpattiphale patiņņhahi. Iti te ubho pi sotāpannā hutvā a¤¤ama¤- ¤aü accayaü desetvā\<*<17>*>/ khamāpetvā samaggā {sammodamānā} ekajjhāsayā ahesuü. Taü divasaü yeva\<*<18>*>/ Bhagavato sammukhā va ekato bhu¤- jiüsu. Satthā bhattakiccaü niņņhapetvā vihāraü agamāsi. Te pi ba- håni mālāgandhavilepanādãni\<*<19>*>/ c' eva sappimadhuphāõitādãni\<*<20>*>/ ca ādāya Satthārā saddhiü yeva\<*<21>*>/ nikkhamiüsu. Satthā bhikkhusaüghena \<-------------------------------------------------------------------------- 1 Ck Cp Cs pāpessasãti. 2 Bi dhammadesanaü. 3 Bi omits tadā. 4 Bi mahāmattā. 5 Bi dinaņhāne. 6 Bi kātu nāsikkhisu, Ck kātuü na sakkhiüsu. 7 Bi sivatthiyaü. 8 Bi ņhāsi. 9 Ck paü¤āpetvā, Cp Cs paü¤apetvā. 10 Cp Cs add va. 11 Bi āhārāpetvā. 12 Bi adds pi. 13 Ck gharam. 14 Ck adds va. 15 Bi saddhira¤¤eva. 16 Ck omits tassa 17 Bt dassetvā. 18 Bi divasa¤¤eva, Cp Cs divasaü yeva ca. 19 Bi -vilepanāni. 20 Ck Cp Cs -phānitādãni. 21 B saddhã ¤eva. >/ #<[page 013]># %< 4. Uragajātaka. (154.) 13>% vatte\<*<1>*>/ dassite Sugatovādaü datvā gandhakuņiü pāvisi. Bhikkhå sā- yaõhasamaye dhammasabhāyaü kathaü\<*<2>*>/ samuņņhāpesuü: "āvuso, Satthā adantadamako, ye\<*<3>*>/ nāma dve mahāmacce\<*<4>*>/ ciraü vāyamamāno\<*<5>*>/ pi n' eva rājā samagge kātum asakkhi\<*<6>*>/ na ¤ātimittādayo\<*<7>*>/ te ekadi- vasen' eva Tathāgatena damitā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' evāhaü ime dve jane samagge akāsiü, pubbe p' ete\<*<8>*>/ mayā samaggā katā yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bārāõasiyaü ussave ghosite mahāsamajjaü ahosi. Bahå ma- nussā ca devanāgasupaõõādayo ca samajjadassanatthaü sanni- patiüsu. Tatr' ekasmiü ņhāne eko nāgo ca supaõõo ca\<*<9>*>/ samajjaü passamānā ekato aņņhaüsu. Nāgo supaõõassa su- paõõabhāvaü ajānanto aüse hatthaü ņhapesi. Supaõõo "kena me aüse hattho ņhapito" ti nivattitvā olokento nāgaü sa¤jāni. Nāgo pi olokento supaõõaü sa¤jānitvā maraõabhayatajjito na- garā nikkhamitvā nadãpiņņhena palāyi. Supaõõo pi\<*<10>*>/ "taü gahessāmãti" anubandhi. Tasmiü samaye Bodhisatto tāpaso hutvā tassā nadiyā tãre paõõasālāya\<*<11>*>/ vasamāno divādarathaü\<*<12>*>/ paņippassambhanatthaü\<*<13>*>/ udakasāņikaü nivāsetvā vakkalaü bahi ņhapetvā nadiü otaritvā nahāyati\<*<14>*>/. Nāgo "imaü pabbajitaü nissāya jãvitaü labhissāmãti" pakativaõõaü vijahitvā maõik- khandhavaõõaü māpetvā vakkalantaraü pāvisi. Supaõõo anu- bandhamāno taü tattha paviņņhaü disvā vakkale garubhāvena agahetvā Bodhisattaü āmantetvā "bhante, ahaü chāto, tumhā- kaü vakkalaü gaõhatha, imaü nāgaü khādissāmãti" imam atthaü pakāsetuü\<*<15>*>/ paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi vitte. 2 Bi satthu guõakatham. 3 Bi ye va. 4 Bi mahāmattā. 5 Ck Bi vāyamāno. 6 Bi nāsi. 7 Bi adds sikkhisuü. 8 Bi puppe pi te, Ck pubbe te. 9 Bi adds iti dve. 10 Bi omits pi. 11 Bi paõõasālāyaü. 12 Bi divāradaratha, Bp divādaratha and sariradaratha, Ck divārathaü. 13 Bi paņipass-. 14 Bi hnāyati. 15 Bi pakāsento. >/ #<[page 014]># %<14 II. Dukanipāta. 1. Daëhavagga. (16.)>% @@ Tattha idhåragānaü pavaro paviņņho ti imasmiü vakkale\<*<1>*>/ uragānaü pavaro nāgarājā paviņņho, selassa vaõõenā 'ti maõivaõõena\<*<2>*>/ maõikkhandho hutvā paviņņho ti attho, pamokkham icchan ti mama santikā mokkham iccha- māno, brahma¤ ca vaõõaü apacāyamāno ti ahaü pana tumhākaü brahma- vaõõaü seņņhavaõõaü påjento\<*<3>*>/ garukaronto, bubhukkhito no visahāmi bhottun ti etaü\<*<4>*>/ nāgaü vakkalantaraü paviņņhaü\<*<5>*>/ chāto pi samāno bhak- khituü na sakkomãti. Bodhisatto udake ņhito yeva supaõõarājassa thutiü katvā dutiyaü gātham āha: @*>/ ca te pātubhavantu\<*<7>*>/ bhakkhā, so brahmavaõõaü apacāyamāno bubhukkhito no vitarāsi\<*<8>*>/ bhottun\<*<9>*>/ ti. || Ja_II:8 ||>@ Tattha so brahmagutto ti so tvaü Brahma-gopito Brahma-rakkhito hutvā, dibbā ca te pātubhavantu\<*<10>*>/ bhakkhā ti devatānaü paribhogārahā bhakkhā ca tava pātubhavantu\<*<7>*>/, mā pāõātipātaü katvā nāgamaüsakhādako ahosi. Iti Bodhisatto udake ņhito va anumodanaü katvā uttaritvā vakkalaü nivāsetvā te ubho pi gahetvā assamapadaü gantvā mettābhāvanāya vaõõaü kathetvā dve pi jane samagge akāsi. Te tato paņņhāya samaggā sammodamānā sukhaü vasiüsu\<*<11>*>/. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā nāgo ca supaõõo ca ime dve mahāmattā ahesuü, tāpaso pana aham evā 'ti. Uragajātakaü\<*<12>*>/. \<-------------------------------------------------------------------------- 1 Ck Cp Cs vakkalaü. 2 Ck omits maõivaõõena. 3 Bi påjayanto. 4 Bi ekaü. 5 Ck Cp Cs paviņņho, Bi paviņhaü. 6 Bi dibyā. 7 Cp Cs pātubhavanti. 8 Bi visahāmi. 9 Bi sottun. 10 Ck Cp Cs pātubhavanti. 11 Bi sukhavāsaü vasãsuü. 12 Bp brahmaguttajātakaü, Bi adds catutthaü. >/ #<[page 015]># %< 5. Gaggajātaka. (155.) 15>% $<5. Gaggajātaka.>$ Jãva vassasataü Gaggā 'ti. Idaü Satthā Jetavana- samãpe Pasenadira¤¤ā kārite Rājakārāme\<*<1>*>/ viharanto attano khipi- takaü ārabbha kathesi. Ekasmiü hi divase Satthā Rājakārāme\<*<1>*>/ catuparisamajjhe nisãditvā dhammaü desento khipi. Bhikkhå "jãvatu bhante Bhagavā, jãvatu Sugato" ti uccāsaddā\<*<2>*>/ mahāsaddaü akaüsu. Tena saddena dhammakathāya antarāyo ahosi. Atha kho Bhagavā bhikkhå āmantesi: "Api nu kho bhikkhave khipite `jãvā' 'ti vutte tappaccayā jãveyya vā\<*<3>*>/ mareyya\<*<4>*>/ vā" ti. "No h' etaü bhante". "Na\<*<5>*>/ bhikkhave khipite `jãvā' 'ti vattabbo, yo\<*<6>*>/ vadeyya āpatti dukka- ņassā" 'ti. Tena kho pana samayena manussā bhikkhånaü khipite "jãvatha\<*<7>*>/ bhante" ti vadanti. Bhikkhå kukkuccāyantā nālapanti. Ma- nussā ujjhāyanti: "kathaü hi nāma samaõā Sakyaputtiyā `jãvatha bhante' ti vuccamānā nālapissantãti\<*<8>*>/". Bhagavato etam atthaü āroce- suü. "Gihã bhikkhave iņņhamaīgalikā\<*<9>*>/; anujānāmi bhikkhave gihãnaü `jivatha bhante' ti vuccamānena `ciraü jãvā' 'ti vattun ti\<*<10>*>/. Bhikkhå Bhagavantaü pucchiüsu: "bhante, jãvapaņijãvaü nāma kadā uppanan ti. Satthā "bhikkhave, jãvapaņijãvaü nāma porāõakāle\<*<11>*>/ uppannan" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Kāsiraņņhe\<*<12>*>/ ekasmiü brāhmaõakule nibbatti. Tassa pitā vohāraü katvā jãvikaü\<*<13>*>/ kappeti\<*<14>*>/. So soëasavassapadesi- kaü Bodhisattaü maõikabhaõķaü ukkhipāpetvā gāmanigamādisu caranto Bārāõasiü\<*<15>*>/ patvā dovārikassa ghare bhattaü pacāpe- tvā bhu¤jitvā nivāsanaņņhānaü alabhanto "avelāya āgatā āgantukā kattha vasantãti" pucchi. Atha naü manussā "bahinagare ekā sālā atthi, sā pana amanussapariggahãtā\<*<16>*>/, sace icchatha tattha\<*<18>*>/ vasathā" 'ti āhaüsu. Bodhisatto "etha tāta, gacchāma, mā yakkhassa bhāyittha, ahan taü dametvā tumhākaü pādesu \<-------------------------------------------------------------------------- 1 Bi rājikā-. 2 Bi uccāsaddaü, Cp Cs uccāsadda. 3 Bi adds dhareyya vā. 4 Bi cāreyya. 5 Bi adds hi. 6 Cp Cs ye. 7 Bi Ck jãvata. 8 Bi lapissantãti. 9 Bi Bp omit iņņha. 10 Bi Bp vattuü vaņņatiti. 11 Cp Cs porāõakakāle. 12 Bi kāsikaraņhe. 13 Bi jãvitaü. 14 Bi kappesi. 15 Bi bārāõasã, Ck Cp Cs bārāõasiyaü. 16 Bi Cp Cs -pariggahitā. 17 Ck Cp Cs omit tattha. 18 Cp Cs ahaü. >/ #<[page 016]># %<16 II. Dukanipāta. 1 Daëhavagga. (16)>% pātessāmãti" pitaraü gahetvā tattha gato. Ath' assa pitā phalake nipajji, sayaü pitu pāde sambāhamāno\<*<1>*>/ nisãdi. Tattha adhivattho yakkho pana dvādasa vassāni Vessavaõaü\<*<2>*>/ upaņņhahitvā taü sā- laü labhanto "imaü sālaü paviņņhamanussesu yo\<*<2>*>/ khipite `jãvā' 'ti vadati yo\<*<3>*>/ ca `jãvā' 'ti vutte `paņijãvā' 'ti vadati te jãvapaņijãvabhā- õino ņhapetvā avasese khādeyyāsãti" labhi. So piņņhavaüsathåõā- ya vasati. So "Bodhisattapitaraü\<*<4>*>/ khipāpessāmãti" attano ānu- bhāvena sukhumacuõõaü vissajjesi. Cuõõo āgantvā tassa nāsā- puņesu pāvisi. So phalake nipannako va khipi. Bodhisatto na\<*<5>*>/ `jãvā' 'ti āha. Yakkho taü khādituü thåõāya otarati. Bodhisatto taü otarantaü disvā "iminā me pitā khipāpito bha- vissati\<*<6>*>/, ayaü so khipite `jãvā' 'ti avadantaü khādakayakkho bhavissatãti" pitaraü ārabbha paņhamaü gātham āha: @*>/, mā maü pisācā khādantu\<*<8>*>/, jãva tvaü sarado\<*<9>*>/ satan ti. || Ja_II:9 ||>@ Tattha Gaggā 'ti pitaraü nāmena ālapati, āparāni ca vãsatãti aparāni ca vãsati vassāni jãva, mā maü pisācā khādantå 'ti maü pisācā mā khā- dantu, jãva tvaü sarado\<*<9>*>/ satan ti tvaü pana vãsuttaraü vassasataü jãvā 'ti\<*<10>*>/, saradasataü hi\<*<11>*>/ gaõhiyamānaü vassasatam eva hoti, taü purimehi vãsāya\<*<12>*>/ saddhiü vãsuttaraü idha adhippetaü. Yakkho Bodhisattassa vacanaü sutvā "imaü tāva māõa- vaü `jãvā' 'ti vuttattā khādituü na sakkā\<*<13>*>/, pitaraü pan' assa khādissāmãti" pitu santikaü agamāsi. So taü āgacchantaü disvā cintesi: "ayaü so `paņijãvā' 'ti abhaõantānaü khādana- yakkho bhavissati, paņijãvaü karissāmãti" so puttaü ārabbha dutiyaü gātham āha: @*>/, visaü\<*<15>*>/ pisācā khādantu, jãva tvaü sarado\<*<16>*>/ satan ti. || Ja_II:10 ||>@ \<-------------------------------------------------------------------------- 1 Bi samāhanto. 2 Bi vassavaõaü, Ck Cp Cs vessavanaü. 3 Ck so. 4 Bi bodhisattassa pitaraü, Ck bodhisatto pitaraü. 5 Bi bodhisattā naü, Ck bodhisatto naü. 6 Ck bhavissatãti. 7 Bi vãsati, Ck visatiü. 8 Bi adantu. 9 Bi Bp parato. 10 Bi hi. 11 Bi parato sata¤ hi, Bp parato satan ti. 12 Bi visāhi, Ck visāya. 13 Ck adds ti. 14 Bi vãsati. 15 Ck Cp vãs-. 16 Bi Bp parato. >/ #<[page 017]># %< 6. Alãnacittajātaka. (156.) 17>% Tattha visaü\<*<1>*>/ pisācā\<*<2>*>/ ti pisācā halāhalavisaü khādantu. Yakkho tassa vacanaü sutvā "ubho p' ime na sakkā khāditun" ti paņinivatti. Atha naü Bodhisatto pucchi: "bho yakkha, kasmā tvaü imaü\<*<3>*>/ sālaü paviņņhamanusse khādasãti". "Dvādasa vassāni Vessavaõaü upaņņhahitvā laddhattā" ti. "Kiü pana sabbe va khādituü labhasãti\<*<4>*>/". "Jãvapaņijãvabhāõino ņha- petvā avasese khādāmãti". "Yakkha, tvaü pubbe pi akusalaü katvā kakkhaëo\<*<5>*>/ pharuso paravihiüsako hutvā nibbatto, idāni pi tādisaü kammaü katvā tamotamaparāyano bhavissasi\<*<6>*>/, tasmā ito paņņhāya pāõātipātādãhi viramasså" 'ti taü yakkhaü dame- tvā nirayabhayena tajjetvā pa¤casu sãlesu patiņņhāpetvā yak- khaü\<*<7>*>/ pesanakārakaü viya akāsi. Punadivase sa¤carantā ma- nussā yakkhaü disvā Bodhisattena c' assa damitabhāvaü ¤atvā ra¤¤o ārocesuü: "deva, eko māõavo taü yakkhaü dametvā pesanakārakaü viyā katvā ņhito" ti. Rājā Bodhisattaü pakko- sāpetvā senāpatiņņhāne\<*<8>*>/ ņhapesi pitu c' assa mahantaü yasaü adāsi. So yakkhaü balipaņiggāhakaü katvā Bodhisattassa ovāde ņhatvā dānādãni pu¤¤āni katvā saggapadaü\<*<9>*>/ påresi. Satthā imaü dhammadesanaü āharitvā "jãvapaņijãvaü\<*<10>*>/ nāma tasmiü kāle uppannan" ti vatvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, pitā Kassapo, putto pana aham evā" 'ti. Gagga- jātakaü\<*<11>*>/. $<6. Alãnacittajātaka.>$ Alãnacittaü nissāyā 'ti. Idaü Satthā Jetavane viha- ranto ekaü ossaņņhaviriyaü bhikkhuü ārabbha kathesi. Vatthuü Ekādasanipāte Saüvarajātake āvibhavissati\<*<12>*>/. So pana bhikkhu Sat- thārā "saccaü kira tvaü bhikkhu viriyaü ossajjãti\<*<13>*>/" vutte "saccaü \<-------------------------------------------------------------------------- 1 Bi vãsaü. 2 Bi adds khādantu. 3 Ck omits imaü. 4 Bi adds so. 5 Bi Cp Cs kakkhalo. 6 Bi bhavissati, Ck bhavissatãti. 7 Bi taü yakkhaü. 8 Ck, sotāpattiņņhāne. 9 B, saggapåraü. 10 B jãvapaņijãvan. 11 B, adds pa¤camaü. 12 Bi āvã-. 13 Bi osajjiti, Ck, ossajãti. >/ #<[page 018]># %<18 II. Dukanipāta. 1. Daëhavagga. (16.)>% Bhagavā" 'ti āha. Atha naü Satthā "nanu tvaü bhikkhu pubbe viriyaü katvā maüsapesisadisassa daharakumārassa dvādasayojanike Bārāõasinagare rajjaü gahetvā adāsi, idāni kasmā evaråpe sāsane pabbajitvā viriyaü ossajasãti\<*<1>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bā- rāõasito avidåre vaķķhakigāmo\<*<2>*>/ ahosi. Tattha pa¤casatā\<*<3>*>/ vaķķhakã\<*<4>*>/ vasanti. Te nāvāya\<*<5>*>/ uparisotaü gantvā ara¤¤e\<*<6>*>/ gehasambhāradāråni\<*<7>*>/ koņņetvā tatth' eva ekabhåmikadvibhåmi- kādibhede gehe\<*<8>*>/ sajjetvā thambhato paņņhāya sabbadāråsu\<*<9>*>/ sa¤¤aü katvā nadãtãraü netvā nāvaü āropetvā anusotena na- garaü āgantvā ye yādisāni gehāni ākaükhanti tesaü tādisāni katvā kahāpaõe gahetvā puna tatth' eva\<*<10>*>/ gantvā gehasambhāre āharanti. Evaü tesam jãvikaü\<*<11>*>/ kappentānaü ekasmiü kāle khandhāvāraü bandhitvā\<*<12>*>/ dāråni\<*<13>*>/ koņņentānaü avidåre eko hatthi\<*<14>*>/ khadirakhānukaü\<*<15>*>/ akkami. Tassa so khānuko\<*<16>*>/ pādaü vijjhi, balavavedanā vattanti, pādo uddhumāyitvā pubbaü gaõhi. So vedanāmatto\<*<17>*>/ tesaü dārukoņņanasaddaü sutvā "ime vaķ- ķhakã nissāya mayhaü sotthi bhavissatãti" ma¤¤amāno tãhi pādehi tesaü santikaü gantvā avidåre nipajji. Vaķķhakã taü uddhumātapādaü disvā upasaükamitvā pāde khānukaü\<*<18>*>/ disvā tikhiõavāsiyā\<*<19>*>/ khānukassa\<*<20>*>/ samantato odhiü katvā rajjuyā bandhitvā ākaķķhantā\<*<21>*>/ khānukaü\<*<22>*>/ nãharitvā pubbaü mocetvā\<*<23>*>/ uõhodakena dhovitvā tadanuråpehi bhesajjehi\<*<24>*>/ nacirass' eva vaõaü phāsukaü kariüsu. Hatthi\<*<14>*>/ ārogo\<*<25>*>/ hutvā cintesi: "mayā ime vaķķhakã nissāya jãvitaü laddhaü, idāni tesaü mayā upakāraü kātum vaņņatãti" so tato paņņhāya vaķķhakãhi \<-------------------------------------------------------------------------- 1 Bi osajjita. 2 Bi vaķhakã-, Ck Cp vaķķhakã-. 3 Bi pa¤casata. 4 Bi vaķhakiü, Cp Cs vaķķhaki. 5 Bi nāgāya, Ck nācāya. 6 Bi ara¤¤e pavãsisu. 7 Bi gehasambhārādãdāråni, Cp Cs gehasambhāradāruni. 8 Bi gehasambhāre. 9 all MSS. -dārusu. 10 Cp Cs tatheva. 11 Bi jãvitaü. 12 Bi bandhetvā. 13 Bi Cp Cs dāruni. 14 so all MSS. 15 Bi ekaü khadirakhāõukaü. 16 Bi khāõuko. 17 Bi vedanāpatto. 18 Bi khāõukaü. 19 Bi ņamkhiõāsavāsiyā, Ck tikhinavāsiyā, Cp tikhiõivāsiyā. 20 Bi Cp Cs khāõukassa. 21 Bi ākaüķhantā, Cp Cs akaķķhantā. 22 Bi Cp khāõukaü. 23 Bi pucchitvā. 24 Bi adds makkhitvā. 25 Bi arogo. >/ #<[page 019]># %< 6. Alãnacittajātaka. (156.) 19>% saddhiü rukkhe nãharati, tacchentānaü\<*<1>*>/ parivattetvā\<*<2>*>/ deti, vā- siādãni upasaüharati, soõķāya veņhetvā kālasuttakoņiyaü\<*<3>*>/ gaõ- hāti. Vaķķhakã pi 'ssa bhojanavelāya ekekaü piõķaü dentā pa¤ca piõķasatāni denti. Tassa pana hatthissa putto sabbaseto hatthājānãyapotako\<*<4>*>/ atthi. Ten' assa etad ahosi: "ahaü etarahi mahallako, idāni mayā imesaü kammakaraõatthāya puttaü datvā gantuü vaņņatãti" so vaķķhakãnaü anācikkhitvā va ara¤¤aü pavisitvā puttaü ānetvā "ayaü hatthipotako mama putto, tum- hehi mayhaü jãvitaü dinnaü, ahaü vo vejjavetanatthāya imaü dammi, ayaü tumhākaü ito paņņhāya kammāni karissatãti" vatvā "ito paņņhāya yaü pana mayā kattabbaü kammaü tvaü karohãti" puttaü ovaditvā vaķķhakãnaü datvā sayaü ara¤¤aü pāvisi. Tato paņņhāya hatthipotako vaķķhakãnaü vacanakaro\<*<5>*>/ ovādakkhamo hutvā sabbakiccāni karoti. Te pi taü pa¤cahi piõķasatehi posenti. So kammaü katvā nadiü otaritvā\<*<6>*>/ kãëitvā āgacchati. Vaķķhakidārakāpi\<*<7>*>/ taü soõķādãsu\<*<8>*>/ gahetvā udake pi thale pi tena saddhiü kãëanti. âjānãyā\<*<9>*>/ pana hatthino pi assāpi purisāpi udake uccāraü vā passāvaü vā na karonti. Tasmā so pi udake uccārapassāvaü akatvā bahi nadãtãre eva\<*<10>*>/ karoti. Ath' ekasmiü divase upari nadiyā devo vassi. Addha- sukkhaü\<*<11>*>/ hatthilaõķaü\<*<12>*>/ udakena nadiü otaritvā gacchantaü Bārāõasinagaratitthe ekasmiü gumbe laggitvā aņņhāsi. Atha ra¤¤o hatthigopakā "hatthã\<*<13>*>/ nahāpessāmā" 'ti pa¤ca hatthi- satāni nayiüsu\<*<14>*>/. Ajānãyalaõķassa\<*<15>*>/ gandhaü ghāyitvā eko pi hatthi nadiü otarituü na ussahi, sabbe naīguņņhaü ukkhipitvā palāyituü ārabhiüsu. Hatthigopakā hatthācariyānaü ārocesuü. Te "udake paripanthena\<*<16>*>/ bhavitabban" ti udakaü sodhāpetvā \<-------------------------------------------------------------------------- 1 Bi tacchantānaü. 2 Bi paraüvaņņetvā. 3 Cp kāëa-. 4 Bi hatthājāniya- 5 Bi vacanaü karoti. 6 Bi adds nhāyitvā or hnāyitvā. 7 Ck Cp Cs vaķķhakã-, Bi vaķķhakiüdā-. 8 Ck soõķādisu. 9 Cs ajāniyā, Ck ajānãyā, Bi ājāniyā. 10 Bi yeva. 11 Bi atha sukkhaü. 12 Bi hatthileõuü, Cs hatthiladdhaü. 13 Bi Ck hatthi, Cp Cs hatthiü. 14 Bi nhāyisu or hnāyisu. 15 Bi ājāniya, Ck Cp ajānãya-, Cs ajānãyaladdhassa. 16 Bi makābandhena, Ck paripatthena. >/ #<[page 020]># %<20 II. Dukanipāta. 1. Daëhavagga.(16.)>% tasmiü gumbe ājānãyalaõķaü\<*<1>*>/ disvā "idam ettha kāraõan" ti ¤atvā cāņiü āharāpetvā udakassa påretvā taü tattha madditvā hatthãnaü sarãre\<*<2>*>/ si¤cāpesuü\<*<3>*>/. Sarãrāni sugandhāni ahesuü. Tasmiü kāle te nadiü otaritvā nahāyiüsu\<*<4>*>/. Hatthācariyā ra¤¤o taü pavattiü ārocetvā "taü hatthājānãyaü\<*<5>*>/ pariyesitvā ānetuü vaņņati devā" 'ti āhaüsu. Rājā nāvāsaüghāņehi nadiü pak- khanditvā uddhagāmãhi saüghāņehi\<*<6>*>/ vaķķhakãnaü vasanaņ- ņhānaü sampāpuõi. Hatthipotako nadiyaü kãëanto bheri- saddaü sutvā gantvā vaķķhakãnaü santike aņņhāsi. Vaķķhakã ra¤¤o paccuggamanaü katvā "deva, sace dāråhi\<*<7>*>/ attho kiü- kāraõā āgat' attha, kiü pesetvā āharāpetuü na vaņņatãti" āhaüsu. "Nāhaü bhaõe dārånaü\<*<8>*>/ atthāya āgato, imassa pana hatthissa atthāya āgato 'mhãti". "Gāhāpetvā gacchatha\<*<9>*>/ devā" 'ti. Hatthipotako gantuü na icchi. "Kiü kārāpesi\<*<10>*>/ bhaõe hatthãti". "Vaķķhakãnaü posāvanikaü\<*<11>*>/ āharāpehi\<*<12>*>/ devā" 'ti. "Sādhu bhaõe" ti rājā hatthissa catunnaü pādānaü\<*<13>*>/ soõķāya naīguņņhassa\<*<14>*>/ santike satasahassasatasahassaü\<*<15>*>/ kahāpaõe ņha- pāpesi. Hatthi\<*<16>*>/ ettakenāpi agantvā\<*<17>*>/ sabbavaķķhakãnaü dussa- yugesu vaķķhakãbhariyānaü nivāsanasāņakesu dinnesu saddhiü- kãëitadārakāna¤\<*<18>*>/ ca dārakaparihāre kate\<*<19>*>/ nivattitvā vaķķhakã ca\<*<20>*>/ itthiyo ca dārake ca oloketvā ra¤¤ā saddhiü agamāsi\<*<21>*>/. Rājā taü ādāya nagaraü gantvā nagara¤ ca hatthisāla¤ ca alaükārāpetvā\<*<22>*>/ hatthiü nagaraü padakkhiõaü kāretvā hatthi- sālaü pavesetvā sabbālaükārehi alaükaritvā\<*<23>*>/ abhisekaü datvā opavayhaü\<*<24>*>/ katvā attano sahāyaņņhāne\<*<25>*>/ ņhapetvā upaķķharajjaü \<-------------------------------------------------------------------------- 1 Bi ājāniyaleõķaü, Ck ajānãyalaõķaü, Cp ajāniyalaõķaü, Cs ajānãyaladdhaü. 2 Bi hatthinaü sariresu. 3 Bi makkhāpesuü. 4 Bi nhāyisu. 5 Ck hatthājāniyaü, Bi tatthājāniuyaü. 6 Bi uddhaü gāmināvāsaīghātehi. 7 Cp Cs dāruhi. 8 Bi dāråõaü, Cp Cs dārunaü. 9 Bi gaccha. 10 Bi karomi. 11 Bi posāvaniyaü. 12 Bi āhārāpehi, Ck āhārāpeti, Cp Cs āharāpeti. 13 Cp Cs padānaü. 14 Bi adds ca. 15 Bi omits satasahassa. 16 Bi omits hatthi. 17 Ck gantvā, Cp āgantvā, Cs āgantvā corrected to agantvā. 18 Bi kiëitadāraõānaü, Ck kãëitadārakānaü. 19 Ck Cp Cs add vaķķhakiü. 20 Ck Cp Cs omit vaķķhakã ca. 21 Bi agamāsã. 22 Bi alaīkārāpetvā. 23 Bi sabbālaīkārehi alaīkaretvā. 24 Cp Cs opavuyhaü. 25 Bi sahāyakaņhāne. >/ #<[page 021]># %< 6. Alãnacittajātaka. (156.) 21>% hatthissa datvā attano samānaparihāraü akāsi. Hatthissa āgatakālato paņņhāya ra¤¤o sakala-Jambudãpe rajjaü hattha- gatam eva ahosi. Evaü kāle gacchante Bodhisatto tassa ra¤¤o aggamahesiyā kucchismiü\<*<1>*>/ paņisandhiü gaõhi. Tassā gabbhaparipākakāle rājā kālam akāsi. Hatthi\<*<2>*>/ pana sace ra¤¤o kālakatabhāvaü\<*<3>*>/ jāneyya tatth' ev' assa hadayaü phāleyya\<*<4>*>/, tasmā hatthiü ra¤¤o kālakatabhāvaü\<*<3>*>/ ajānāpetvā va upaņņha- hiüsu\<*<5>*>/. Ra¤¤o pana kālakatabhāvaü\<*<3>*>/ sutvā "tucchaü kira rajjan" ti anantarasāmanto Kosalarājā mahatiyā senāya āgantvā nagaraü parivāri\<*<6>*>/. Te\<*<7>*>/ nagaradvārāni pidahitvā Kosalara¤¤o sāsanaü {pahiõiüsu}\<*<8>*>/: "amhākaü ra¤¤o aggamahesi\<*<9>*>/ paripuõõa- gabbhā, `ito kira sattame divase puttaü vijāyissatãti' aīgavijjā- pāņhakā āhaüsu, sace sā puttaü vijāyissati mayaü sattame divase yuddhaü dassāma, na rajjaü, ettakaü kālaü āgamethā" 'ti. Rājā "sādhå" 'ti sampaņicchi. Devã sattame divase puttaü vijāyi. Tassa nāmagahaõadivase\<*<10>*>/ "mahājanass' alãnaü cittaü\<*<11>*>/ paggaõhanto jāto" ti Alãnacittakumāro t' ev' assa\<*<12>*>/ nāmaü akaüsu. Jātadivasato yeva pan' assa paņņhāya\<*<13>*>/ nāgarā Ko- salara¤¤ā saddhiü yujjhiüsu\<*<14>*>/. Ninnāyakattā\<*<15>*>/ saügāmassa mahantam pi balaü yujjhamānaü thokathokaü\<*<16>*>/ osakkati. Amaccā deviyā tam atthaü ārocetvā "mayaü evaü osakka- māne bale parajjhanabhāvassa\<*<17>*>/ bhāyāma, amhākaü pana ra¤¤o kālakatabhāvaü\<*<3>*>/ {puttassa} {jātabhāvaü} Kosalara¤¤o āgantvā yujjhanabhāva¤\<*<18>*>/ ca ra¤¤o sahāyako maīgalahatthi na jānāti, jānāpema nan" ti pucchiüsu. Sā "sādhå" 'ti sampaņicchitvā puttaü alaükaritvā dukålacumbaņe\<*<19>*>/ nipajjāpetvā pāsādā oruyha amaccagaõaparivutā hatthisālaü gantvā Bodhisattaü hatthissa \<-------------------------------------------------------------------------- 1 Cp Cs Bi kucchimhi. 2 so all MSS. 3 Bi kālaīkata-. 4 Cp Cs phāëeyya. 5 Bi upaņhahisuü. 6 Bi parivāresi 7 Bi omits te. 8 Bi pahiõisuü, Cp pahãõiüsu, Cs pahãniüsu. 9 so all MSS. 10 Bi nāmagahanadivase panassa. 11 Bi omits lãnaü cittaü. 12 Bi tvevassa. 13 Bi jātadivasato paņhāya pana. 14 Ck yuddhiüsu. 15 Bi nināya-. 16 Bi thokaü thokaü. 17 so Ck Cp Cs; Bi parājassa āvassa (parājayabhāvassa?). 18 Bi yujhanakāraõa¤. 19 Ci nakulacumpitake. >/ #<[page 022]># %<22 II. Dukanipāta. 1. Daëhavagga. (16.)>% pādamule nipajjāpetvā "sāmi, sahāyo te kālakato\<*<1>*>/, mayaü tuy- haü hadayaphālanabhayena\<*<2>*>/ nārocimha, ayan te sahāyassa putto, Kosalarājā āgantvā nagaraü parivāretvā tava puttena saddhiü yujjhati, balaü osakkati, tava puttaü tvaü ¤eva mārehi rajjaü vāssa\<*<3>*>/ gaõhitvā dehãti" āha. Tasmiü kāle hatthi\<*<4>*>/ Bodhisattaü soõķāya parāmasitvā ukkhipitvā kumbhe ņhapetvā roditvā pari- devitvā Bodhisattaü otāretvā deviyā hatthe nipajjāpetvā "Ko- salarājānaü\<*<5>*>/ gahessāmãti" hatthisālato nikkhami. Ath' assa amaccā vammaü paņimu¤citvā alaükaritvā nagaradvāraü avā- puritvā taü parivāretvā nikkhamiüsu. Hatthi\<*<4>*>/ nagarā nikkha- mitvā ko¤canādaü katvā mahājanaü santāsetvā palāpetvā balakoņņakaü\<*<6>*>/ bhinditvā Kosalarājānaü cåëāya gahetvā ānetvā Bodhisattassa pādamåle nipajjāpetvā māraõatthāy' assa\<*<7>*>/ uņņhite vāretvā "ito paņņhāya appamatto hohi, `kumāro daharo' ti sa¤- ¤aü\<*<8>*>/ mā karãti" ovaditvā\<*<9>*>/ uyyojesi. Tato paņņhāya sakala- Jambudãpe rajjaü Bodhisattassa hatthagatam eva jātaü, a¤¤o paņisattu\<*<10>*>/ nāma uņņhahituü samattho\<*<11>*>/ nāhosi. Bodhisatto sattavassikakāle abhisekaü patvā Alãnacittarājā nāma hutvā dhammena rajjaü kāretvā jãvitapariyosāne saggapadaü\<*<12>*>/ påresi. Satthā imaü atãtaü āharitvā abhisambuddho hutvā imaü gātha- dvayam āha\<*<13>*>/: @*>/. || Ja_II:11 ||>@ @*>/ bhikkhu āraddhavãriyo bhāvayaü kusalaü dhammaü yogakkhemassa pattiyā pāpuõe anupubbena sabbasaüyojanakkhayan ti. || Ja_II:12 ||>@ \<-------------------------------------------------------------------------- 1 Bi kālaīkato ti. 2 Bi tumhākaü hadayaphalitabhayena. 3 Bi vā tassa. 4 so all MSS. 5 Cp Bi kosalarājaü, Cs kosaëarājaü. 6 Ck balaü koņņakaü. 7 Cs maraõatthāyassa, Bi maraõattāya. 8 Ck Cp Cs saü¤aü, Bi a¤ā. 9 Bi ovāditvā, Cp ovāditvā corrected to ovaditvā. 10 Bi patisatthu. 11 Bi samatto, Ck adds nāma. 12 Bi saggapåraü. 13 Bi imaü gāthaü abhāsi. 14 Cp Cs agāhasi. 15 Bi nissāya-, Ck nissāya- corrected to nissaya-. >/ #<[page 023]># %< 7. Guõajātaka. (157.) 23>% Tattha alãnacittaü nissāyā 'ti Alãnacittarājakumāraü\<*<1>*>/ nissāya, pa- haņņhā mahatã camå ti pavenirajjaü\<*<2>*>/ no diņņhan ti haņņhatuņņhā hutvā mahatã senā, kosalaü senāsantuņņhan ti Kosalarājānaü\<*<3>*>/ sena\<*<4>*>/ rajjena asantuņņhaü pararajjalobhena āgataü, jãvagāhaü agāhayãti amāretvā va sā camå taü rājānaü hatthinā jãvagāhaü gaõhāpesi. Evaü nissayasampanno ti yathā\<*<5>*>/ sā camå evaü a¤¤o pi kulaputto nissayasampanno kalyāõamittaü Buddhaü vā Buddhasāvakaü vā\<*<6>*>/ nissayaü labhitvā, bhikkhå 'ti parisuddhā- dhivacanam etaü, āraddhavãriyo\<*<7>*>/ ti paggahitaviriyo\<*<8>*>/ catudosāpagatena viri- yena samannāgato, bhāvayaü kusalaü dhamman ti kusalaü nirāmisam\<*<9>*>/ sattatiüsabodhapakkhiyasaükhātaü dhammaü bhāvento, yogakkhemassa pat- tiyā ti catåhi\<*<10>*>/ yogehi khemassa nibbānassa pāpuõanatthāya\<*<11>*>/ taü dhammaü bhāvento, pāpuõe anupubbena sabbasaüyojanakkhayan ti evaü vi- passanato paņņhāya imaü kusaladhammaü\<*<12>*>/ bhāvento so kalyāõamittåpanissaya- sampanno bhikkhu anupubbena vipassanā¤āõāni ca heņņhimamaggaphalāni ca pāpuõanto pariyosāne dasannam pi saüyojanānaü khayante uppannattā sabba- saüyojanakkhayasaükhātaü arahattaü pāpuõāti, yasmā vā nibbānaü āgamma saüyojanā\<*<13>*>/ khãyanti tasmā tam pi sabbasaüyojanakkhayam eva, evaü anu- pubbena nibbānasaükhātaü sabbasaüyojanakkhayaü pāpuõātãti\<*<14>*>/ attho Iti Bhagavā amatamahānibbānena\<*<15>*>/ dhammadesanāya kåņaü ga- hetvā uttariü pi saccāni pakāsetvā jātakaü samodhānesi: (Saccapari- yosāne ossaņņhaviriyo bhikkhu arahatte\<*<16>*>/ patiņņhahi) "Tadā mātā Mahāmāyā, pitā Suddhodanamahārājā ahosi, rajjaü gahetvā dinna- hatthi\<*<17>*>/ ayaü ossaņņhaviriyo bhikkhu, hatthissa pitā Sāriputto, Alãna- cittakumāro pana aham evā" 'ti. Alãnacittajātakaü\<*<18>*>/. $<7. Guõajātaka.>$ Yenakāmaü paõāmetãti\<*<19>*>/. Idaü\<*<20>*>/ Satthā Jetavane viha- ranto ânandattherassa sāņakasahassapaņilābhaü\<*<21>*>/ ārabbha ka- thesi. Therassa Kosalara¤¤o antepure dhammavācanavatthuü\<*<22>*>/ heņņhā Ma- hāsārajātake\<*<23>*>/ āgatam eva. Iti there\<*<24>*>/ ra¤¤o antepure dhammaü vācente \<-------------------------------------------------------------------------- 1 Bi alinacittaü-. 2 Bi paveõã-. 3 Bi kosalaü-. 4 Bi senaü, Cp Cs sakena. 5 Bi adds ca. 6 Bi adds paccekabuddhaü vā. 7 Bi Ck Cp āraddhaviriyo. 8 Cs -vãriyo. 9 Bi nirālayaü dhammaü. 10 all MSS. catuhi? 11 Bi pāpuõattāya, Ck Cp Cs pāpunanatthāya. 12 Bi Cp kusalaü-. 13 Bi sabbasaüyojanā. 14 Bi pāpuõiti, Ck pāpunātãti, Cp Cs pāpuõātãti pi. 15 Bi amatanibbānena. 16 Bi arahatthaphale. 17 so all MSS. 18 Bi adds chaņhaü. 19 Ck panāmatãti, Cp Cs paõāmatãti, Bi panametãti. 20 Bi imaü. 21 Bi -sahassalābhaü. 22 Bi vatthu. 23 Bi mahāsāņakajātake. 24 Bi thero. >/ #<[page 024]># %<24 II. Dukanipāta. 1. Daëhavagga. (16.)>% ra¤¤o sahassagghaõakānaü\<*<1>*>/ sāņakānaü sahassaü āhariyittha\<*<2>*>/. Rājā tato pa¤ca sāņakasatāni pa¤cannaü devãsatānaü\<*<3>*>/ adāsi. Tā sabbāpi te sāņake ņhapetvā punadivase ânandattherassa\<*<4>*>/ datvā sayaü purāõa sāņake yeva pārupitvā\<*<5>*>/ ra¤¤o pātarāsaņņhānaü āgamaüsu\<*<6>*>/. Rājā "mayā tumhākaü sahassagghaõakā\<*<7>*>/ sāņakā dāpitā, kasmā tumhe te apārupitvā\<*<8>*>/ va āgatā" ti pucchi. "Deva, te amhehi therassa dinnā" ti\<*<9>*>/. "ânandattherena sabbe gahitā" ti. "âma devā" 'ti. "Sammāsambuddhena ticãvaraü anu¤¤ātaü\<*<10>*>/, `ânandatthero dussavaõijjaü\<*<11>*>/ ma¤¤e karissatãti'\<*<12>*>/ atibahå tena sāņakā gahitā" ti\<*<13>*>/ therassa kujjhitvā bhuttapātarāso vihā- raü gantvā therassa pariveõaü pavisitvā theraü vanditvā nisinno\<*<14>*>/ pucchi: "Api\<*<15>*>/ bhante amhākaü ghare itthiyo tumhākaü santike dham- maü uggaõhanti vā suõanti vā" ti. "âma mahārāja, gahetabbayuttakaü gaõhanti sotabbayuttakaü suõantãti". Kin tā suõanti yeva udāhu tumhā- kaü nivāsanaü vā pārupanaü\<*<16>*>/ vā dadantãti\<*<17>*>/. "Ajja\<*<18>*>/ mahārāja\<*<19>*>/ sa- hassagghaõakāni\<*<20>*>/ pa¤ca sāņakasatāni adaüså" 'ti. "Tumhehi gahi- tāni\<*<21>*>/ bhante" ti. "âma mahārājā" 'ti. "Nanu bhante Satthārā ticãvaram eva anu¤¤ātan" ti. "âma mahārāja, Bhagavatā\<*<22>*>/ ekassa bhikkhuno ticãvaram eva paribhogasãsena anu¤¤ātaü, paņiggahanaü\<*<23>*>/ pana avāritaü, tasmā mayāpi a¤¤esaü jiõõacãvarakānaü\<*<24>*>/ dātuü te sāņakā paņiggahãtā\<*<25>*>/" ti. "Te pana bhikkhå\<*<6>*>/ tumhākaü santikā sāņake labhitvā purāõacãvarāni\<*<27>*>/ kiü karissantãti". "Porāõakacãvaraü\<*<28>*>/ uttarāsaügaü karissantãti". "Porāõakauttarāsaügaü\<*<29>*>/ kiü karissan- tãti". "Antaravāsakaü karissantãti". "Porāõakāntaravāsakaü kiü karissantãti". "Paccattharaõam karissantãti\<*<30>*>/". Porāõakapaccattha- raõaü\<*<31>*>/ kiü karissantãti". "Bhummattharaõaü karissantãti\<*<30>*>/". \<-------------------------------------------------------------------------- 1 Ck sahassagghanakānaü, Bi sahassaithikānaü. 2 Bi āharayitthā, Cp Cs āharãyittha. 3 Cp Cs devi-. 4 Bi Cp Cs ānandatherassa. 5 Bi pāruüpetvā. 6 Bi āgamaüsuü. 7 Bi sahassanikā, Ck sahassagghanaka 8 Bi apārumpitvā. 9 Bi adds āhaüsu āhaüsu. 10 Ck Cp Cs anuü¤ātaü, Bi anu¤¤āta anu¤¤āta. 11 Ck Cp -vanijjaü, Bi -vāõijaü. 12 Bi karissati. 13 Ck ti corrected to ni. 14 Bi adds va. 15 Bi adds nu 16 Ck nivāsanapārupanaü, Bi pārumpanaü. 17 Bi dentãti. 18 Bi omits ajja. 19 Bi adds tā. 20 Ck Cp Cs -gghanakāni, Bi -gghanikā. 21 Ck Cp Cs add tāni. 22 Bi bhagavato 23 Bi paņiggahaõaü, Cp Cs paņiggahanaü. 24 Bi jinna-, Ck jinnacãvarakāõaü. 25 Bi paņiggahitā, Ck pariggahãtā, Cp Cs pariggahitā. 26 all the MSS. bhikkhu. 27 Bi porāõa-, Ck purāna-. 28 Bi porāõasaüghāti, Ck porānakacãvaraü. 29 Ck porānaka-, Bi porāõauttarasaīgaü. 30 all the MSS. karissanti. 31 Bi poraõapaccattaraõaü-. >/ #<[page 025]># %< 7. Guõajātaka. (157.) 25>% "Porāõakabhummattharaõaü\<*<1>*>/ kim karissantãti" "Pādapu¤chanaü\<*<2>*>/ karissantãti\<*<3>*>/". "Porāõakapādapu¤chanaü kiü karissantãti\<*<4>*>/". "Mahā- rājā, saddhādeyyaü nāma\<*<5>*>/ vinipātetum na labhati, tasmā porāõakapā- dapu¤chanaü\<*<6>*>/ vāsiyā\<*<7>*>/ koņņetvā mattikāyā pakkhipitvā senāsanesu mattikālepaü\<*<8>*>/ dassentãti\<*<9>*>/". "Bhante, tumhākaü dinnaü yāva pāda- pu¤chanāpi\<*<10>*>/ nassituü na labhatãti". "âma mahārājā amhākaü din- naü nassituü na labhati\<*<11>*>/ paribhogam eva hotãti". Rājā tuņņho somanassappatto hutvā itarāni pi gehe\<*<12>*>/ ņhapitāni pa¤ca sāņakasatāni āharāpetvā therassa datvā anumodanaü sutvā theraü vanditvā padak- khiõaü katvā pakkāmi\<*<13>*>/. Thero paņhamaladdhāni pa¤ca sāņakasatāni jiõõacãvarakānaü\<*<14>*>/ adāsi. Therassa pana pa¤camattāni saddhivihāri- kasatāni. Tesu eko daharabhikkhu therassa bahåpakāro\<*<15>*>/ pariveõaü sammajjati pānãyaparibhojanãyaü\<*<16>*>/ upaņņhapeti\<*<17>*>/ dantakaņņhamukhoda- kaü\<*<8>*>/ deti vaccakuņijantāgharasenāsanāni\<*<19>*>/ paņijaggati hatthapari- kammapādaparikammapiņņhiparikammādãni karoti. Thero pacchāladdhāni pa¤ca sāņakasatāni "ayaü me\<*<20>*>/ bahåpakāro\<*<21>*>/" ti yuttavasena sab- bāni\<*<22>*>/ tass' eva adāsi. So pi sabbe te sāņake bhājetvā attano samā- nupajjhāyānaü adāsi. Evaü sabbe pi te laddhasāņakā bhikkhå\<*<23>*>/ sā- ņake chinditvā ra¤jitvā\<*<24>*>/ kaõikārapupphavaõõāni kāsāyāni nivāsetvā ca pārupitvā ca\<*<25>*>/ Satthāraü upasaükamitvā vanditvā ekamantaü nisãditvā evam āhaüsu\<*<26>*>/: "Bhante, sotāpannassa ariyasāvakassa mukholokana- dānan\<*<27>*>/ nāma atthãti". "Na bhikkhave ariyasāvakānaü mukholokana- dānan nāma atthãti". "Bhante, amhākaü\<*<28>*>/ upajjhāyena dhamma- bhaõķāgārikattherena sahassagghaõakānaü\<*<29>*>/ sāņakānaü\<*<30>*>/ pa¤ca satāni ekass' eva daharabhikkhuno dinnāni, so pana attanā laddhe bhājetvā amhākaü adāsãti\<*<31>*>/", "Na bhikkhave ânando mukholokanabhikkhaü \<-------------------------------------------------------------------------- 1 Bi porāõabh-, Ck porānakabh-. 2 Bi pu¤canaü, Cp Cs -pu¤janaü? Ck -pu¤canaü corrected to pu¤chanaü. 3 all the MSS. karissanti. 4 Bi omits porāõaka... karissantãti. 5 Bi omits nāma. 6 Bi -pu¤canaü, Cp Cs -pu¤janaü? Ck -pu¤canaü corrected to -pu¤chanaü. 7 Bi vāsiyāyo. 8 Bi -lepanaü 9 Bi karissanti. 10 Bi yāva pu¤canaü, Cp -pu¤janāpi, Ck yāva pādapu¤canāni pi corrected to -pu¤chanāni pi 11 Bi labhatãti 12 Bi geha. 13 Bi Ck Cs pakkhāmi. 14 Ck jinna-, Bi adds bhikkhunaü. 15 Bi Cp Cs bahupakāro. 16 Bi pāõiyaparibhojana 17 Bi upaņhapesi. 18 Bi nhānhodakaü. 19 Bi -senāsanaü. 20 Bi ayameva, Ck ayameva corrected to ayame 21 Bi bahuüpakāro, Cp Cs bahupakāro. 22 Bi sappāni pi. 23 all the MSS bhikkhu. 24 Be Cp Cs rajitvā. 25 Bi nivāsetvā pāruüpitvā vā. 26 Bi āhaüsuü. 27 Bi -dānaü. 28 Bi omits amhākaü. 29 Bi -gghanikāni. 30 Bi sāņakāni. 31 Bi adāsi. >/ #<[page 026]># %<26 II. Dukanipāta. 1. Daëhavagga. (16.)>% deti\<*<1>*>/, so pan' assa bhikkhu bahåpakāro\<*<2>*>/, tasmā attano upakārassa upakāravasena guõavasena yuttavasena\<*<3>*>/ `upakārassa nāma paccupakāro kātuü vaņņatãti' kata¤¤åkatavedibhāvena adāsi, porāõakapaõķitāpi hi attano upakārānaü\<*<4>*>/ yeva\<*<5>*>/ paccupakāraü {kariüså}" 'ti vatvā tehi yācito atãtaü āhari: Atãte\<*<6>*>/ Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sãho hutvā pabbataguhāyaü vasati. So ekadi- vasaü guhāya\<*<7>*>/ nikkhamitvā\<*<3>*>/ pabbatapādaü olokesi. Taü pana pabbatapādaü parikkhipitvā\<*<9>*>/ mahāsaro ahosi. Tassa ekasmiü unnataņņhāne upari thaddhakaddamapiņņhe mudåni haritatiõāni jāyiüsu, sasakā c' eva hariõādayo ca\<*<10>*>/ sallahukamigā\<*<11>*>/ kadda- mamatthake vicarantā tāni khādanti. Taü divasam pi eko migo tāni tiõāni\<*<12>*>/ khādanto vicarati. Sãho pi 'taü migaü gaõ- hissāmãti' pabbatamatthakā uppatitvā sãhavegena pakkhandi. Migo maraõabhayatajjito viravanto palāyi. Sãho vegaü san- dhāretuü asakkonto kalalapiņņhe nipatitvā osãditvā uggantuü\<*<13>*>/ asakkonto cattāro pāde thambhe viya otāretvā sattāhaü nirā- hāro aņņhāsi. Atha eko\<*<14>*>/ sigālo gocarapasuto taü disvā bhayena palāyi. Sãho taü pakkositvā "bho sigāla, mā palāyi, aham kalale laggo, jãvitaü me dehãti" āha. Sigālo tassa santikaü gantvā "ahaü taü uddhareyyaü, `uddhaņo\<*<15>*>/ pana maü khā- deyyāsãti' bhāyāmãti". "Mā\<*<16>*>/ bhāyi, nāhan taü khādissāmi\<*<17>*>/, mahantaü pana te\<*<18>*>/ guõaü karissāmi\<*<19>*>/, eken' upāyena maü uddharāhãti". Sigālo paņi¤¤aü gehetvā\<*<20>*>/ catunnaü\<*<21>*>/ pādānaü samantā kalale apanetvā catunnam pi pādānaü catasso mātikā\<*<22>*>/ \<-------------------------------------------------------------------------- 1 Bi mukholokano bhikkhu na deti. 2 Bi Cp Cs bahu-. 3 Bi upakāravasena ca yuttavasena ca. 4 Ck upakārāõaü, Cp Cs upakārakānaü, Bi upakārakāna¤. 5 Bi ¤eva. 6 Bi adds bhikkhave. 7 Bi kuharaü. 8 Bi adds pappatamuddhani thatvā. 9 Bi paņikkãpitvā. 10 Bi sasakādayo ceva bãlārasiīgālādayo ca. 11 Bi adds ca. 12 Bi omits tiõāni. 13 Bi upagantuü. 14 Bi atheko. 15 Bi siīgālo here and in the following. 16 Bi uddhato. 17 Bi omits bhāyāmãti mā. 18 Bi takhādissāmiti. 19 Bi te pana. 20 Bi karissāmiti. 21 Ck adds ca. 22 Bi adds pi. 23 Bi mātikāyo. >/ #<[page 027]># %< 7. Guõajātaka. (157.) 27>% khaõitvā udakābhimukhaü akāsi, udakaü pavisitvā kalalaü muduü akāsi. Tasmiü khaõe sigālo\<*<1>*>/ sãhassa udarantaraü pa- visitvā "vāyāmaü karohi sāmãti" uccāsaddaü karonto sãsena udaraü pahari. Sãho vegam janetvā kalalā uggantvā pak- khanditva thale aņņhāsi. So muhuttaü vissamitvā saraü oruyha kaddamaü dhovitvā nahāyitvā\<*<2>*>/ atha ekaü\<*<3>*>/ mahisaü vadhitvā dāņhāhi\<*<4>*>/ ovijjhitvā maüsaü ubbattetvā "khāda sammā" 'ti\<*<5>*>/ sigālassa purato ņhapetvā tena khādite pacchā attanā khādi. Puna sigālo ekaü maüsapesiü ķasitvā gaõhi "idaü kimatthāya sammā" 'ti ca\<*<6>*>/ vutte "tumhākaü dāsã\<*<7>*>/ atthi, tassā\<*<8>*>/ bhavissa- tãti" āha. Sãho "gaõhāhãti\<*<9>*>/" vatvā sayam pi sãhiyā atthāya\<*<10>*>/ maüsaü gaõhitvā "ehi samma, amhākaü pabbatamuddhani ņhatvā\<*<11>*>/ sakhiyā vasanaņņhāõaü gamissāmā" 'ti vatvā tattha gantvā maüsaü khādāpetvā sigāla¤ ca sigāli¤ ca assāsetvā tato paņņhāya "dāni\<*<12>*>/ ahaü tuühe paņijaggissāmãti\<*<13>*>/" attano vasanaņņhānaü netvā guhādvāre\<*<14>*>/ a¤¤issā guhāya vasāpesi\<*<15>*>/. Tato\<*<16>*>/ paņņhāya gocarāya gacchanto sãhi¤ ca sigāli¤ ca ņhape- tvā sigālena saddhiü gantvā nānāmige vadhitvā ubho pi tatth' eva maüsaü khāditvā itarāsam pi\<*<17>*>/ dvinnaü āharitvā denti. Evaü kāle gacchante sãhã\<*<18>*>/ pi dve putte vijāyi sigālã\<*<19>*>/ pi\<*<20>*>/. Te sabbe pi samaggavāsaü vasiüsu. Ath' ekadivasaü sãhiyā etad ahosi: "ayaü sãho sigāla¤ ca sigāli¤ ca sigālapotake ca ativiya piyāyati, nånam assa sigāliyā saddhiü santhavo\<*<21>*>/ atthi, tasmā evaü sinehaü karoti, yan nånāhaü imaü pãëetvā tajje- tvā ito palāpeyyan" ti sā sãhassa sigālaü gahetvā\<*<22>*>/ gocarāya gatakāle sigālim pãëesi tajjesi: "kiükāraõā imasmiü ņhāne \<-------------------------------------------------------------------------- 1 Bi siīgāleva. 2 Bi nhāyitvā darathaü paņipasambhetvā. 3 Bi athekaü 4 Bi aņhāsi. 5 Bi ada sampā ti. 6 Bi omits ca. 7 Bi Cp Cs dāsi. 8 Bi tayāvabhāvaü. 9 Ck Cp Cs gaõhāsãti, Bi gaõhāhiti. 10 Ck sãhiyātthāya, Bi sihiyā attāya. 11 Bi pappamuddhani gantvā, Ck Cp Cs pabbatamuddhane ņhatvā. 12 Bi ito pathāya idāni. 13 Bi adds vatvā. 14 Bi guhāya dvāre 15 Bi vassapeti. 16 Bi so tato. 17 Bi omits pi. 18 Bi Ck sãhi. 19 Bi siīgāli. 20 Bi adds dve putte vijāyi. 21 Bi kiü nunimassa siīgālassa siīgāliyā saddhi sanhavo, Ck Cp Cs nunam, Cp santavo 22 Bi omits gahetvā. >/ #<[page 028]># %<28 II. Dukanipāta. 1. Daëhavagga. (16.)>% vasasi na palāyasãti\<*<1>*>/". Puttāpi 'ssā\<*<2>*>/ sigālãputte\<*<3>*>/ tath' eva tajjayiüsu. Sigālã\<*<4>*>/ tam atthaü sigālassa kathetvā "sãhassa vacanena etāya evaü katabhāvam pana\<*<5>*>/ jānāma, ciraü vasiühā, nāsāpeyyāpi no\<*<6>*>/, amhākaü vasanaņņhānam eva gacchāmā" 'ti āha. Sigālo tassā vacanaü sutvā sãhaü upasaükamitvā āha. "Sāmi, ciraü amhehi tumhākaü santike vutthaü, ati- ciraü vasantā nāma appiyā honti, amhākaü gocarāya pakkanta- kāle sãhã\<*<7>*>/ sigāliü viheņheti `imasmiü ņhāne kasmā vasatha palāyathā' 'ti tajjeti\<*<8>*>/, sãhapotakāpi sigālapotake\<*<9>*>/ tajjenti, yo nāma yassa attano santike vāsaü na roceti\<*<10>*>/ tena `yāhãti' nã- haritabbo va\<*<11>*>/, evaü\<*<12>*>/ viheņhanaü kimatthiyan" ti vatvā paņha- maü gātham āha: @*>/, dhammo balavataü, migã\<*<14>*>/ unnadanti, vijānāhi\<*<15>*>/, jātaü saraõato bhayan ti. || Ja_II:13 ||>@ Tattha yenakāmaü paõāmeti\<*<16>*>/ dhammo balavatan ti balavā nāma issaro attano sevakaü yena disābhāgena icchati tena disābhāgena so paõāmeti\<*<18>*>/ nãharati, esa dhammo balavataü, ayaü\<*<18>*>/ issarānaü sabhāvo paveõidhammo\<*<19>*>/ va, tasmā sace amhākaü vāsaü na rocetha ujukam eva no nãharatha, viheņhanena ko attho ti dãpento evam āha, migãti sãhaü ālapati, so hi migarājatāya migā assa atthãti migã\<*<20>*>/, unnadantãti pi\<*<21>*>/ tam eva ālapati, so hi unnatānaü\<*<22>*>/ dan- tānaü atthitāya unnatā\<*<23>*>/ dantā assa atthãti unnadantã\<*<24>*>/, unnatadantãti\<*<25>*>/ pi pāņho yeva, vijānāhãti esa issarānaü dhammo ti evaü jānāhi, jātaü sara- õato bhayan ti amhākaü tumhe patiņņhaņņhena\<*<26>*>/ saraõaü, tumhākaü yeva\<*<27>*>/ santikā bhayaü jātaü, tasmā attano vasanaņņhānam eva gamissāmā 'ti dãpeti; aparo nayo: tava\<*<28>*>/ migã sãhã\<*<29>*>/ unnadantã\<*<30>*>/ mama puttadāraü tajjeti\<*<31>*>/ yena- kāmaü paõāmetãti\<*<32>*>/ yena yenākārena\<*<33>*>/ icchati tena paõāmeti\<*<34>*>/ pavatteti\<*<35>*>/ \<-------------------------------------------------------------------------- 1 Bi palāyasiti, Ck Cp Cs palāyasi. 2 Bi omits pissā. 3 Ck sigāli-, Bi siīgāla-. 4 Ck sigāli, Bi siīgāli. 5 Bi -bhāvaü pina. 6 Bi nāpāpeyyāsi no. 7 Bi Ck sãhi. 8 Bi tajjesi. 9 Bi siīgālapotake pi. 10 Bi na rocasi, Ck nakaroceti. 11 Ck omits va. 12 Bi omits evaü. 13 Ck paõāmati, Cp Cs panamati. 14 so all the MSS. 15 Bi vijānāti. 16 Ck panāmati, Cp Cs paõamati. 17 Bi Cp Cs panāmeti. 18 Ck omits ayaü. 19 Cp Cs paveni-. 20 Cp Bi migi. 21 Ck omits pi, Bi unnadanti sãham eva ālāpati. 22 Cp Cs uõõatānaü. 23 Cp Cs uõõatā, Bi unna. 24 Bi unnadatha, Cp Cs uõõadanti. 25 Cp Cs uõõādantãti, Bi danti. 26 Bi patiņhāņhena. 27 Bi tamhāka¤ ¤eva. 28 Bi tāva. 29 Bi Ck sãhi. 30 Ck Cp Bi unnadanti. 31 Ck Cp Cs tajjenti. 32 Ck panāmati, Cp Cs paõamati. 33 Bi yena kāraõena, Cp Cs yenākāreõa. 34 Ck panāmati, Cp Cs paõamati. 35 Ck Cp Cs pavattati. >/ #<[page 029]># %< 7. Guõajātaka. (157.) 29>% viheņheti\<*<1>*>/, evaü tvaü vijānāhi, tatra kiü sakkā amhehi kātuü, dhammo bala- vataü esa, balavantānaü sabhāvo, idāni mayaü gamissāmā 'ti yasmā jātaü sara- õato bhayan ti. Tassa vacanaü sutvā sãho sãhiü āha: "bhadde, asukasmiü nāma kāle mama gocaratthāya gantvā sattame divase sigālena ca\<*<2>*>/ imāya ca sigāliyā saddhiü āgatabhāvaü sarasãti". "âma sarāmãti". "Jānāsi pana mayhaü sattāhaü anāgamanassa kā- raõan" ti. "Na jānāmi sāmãti". "Bhadde, ahaü `ekaü migaü gaõhissāmãti virajjhitvā kalale laggo tato nikkhamituü asak- konto sattāhaü nirāhāro aņņhāsiü. sv-āhaü imaü sigālaü nis- sāya jãvitaü labhiü, ayaü me jãvitadāyako sahāyo, mittadhamme ņhātuü sāmattho hi mitto dubbalo nāma n' atthi, ito paņņhāya mayhaü sahāyassa ca sahāyikāya ca puttakāna¤ ca evaråpaü avamānaü mā akāsãti" vatvā sãho dutiyaü gātham āha: @*>/ dubbalo mitto mittadhammesu tiņņhati so ¤ātako ca bandhu ca so mitto so ca me sakhā; dāņhini\<*<4>*>/, mātima¤¤ittho\<*<5>*>/, sigālo mama pāõado ti. || Ja_II:14 ||>@ Tattha api ce pãti eko pi-saddo\<*<6>*>/ anuggahattho eko sambhāvanattho, tatrāyaü yojanā: dubbalo ce pi mitto mittadhammesu api tiņņhati sace ņhātuü sakkoti so ¤ātako ca bandhu ca so\<*<7>*>/ mittacittatāya\<*<8>*>/ mitto so ca me sahāyatthena\<*<9>*>/ sakhā, dāņhini\<*<10>*>/ mātima¤¤ittho\<*<11>*>/ bhadde dāņhāsampanne\<*<12>*>/ sãhi\<*<13>*>/ mā mayhaü sahāyaü vā sahāyiü vā atima¤¤i\<*<14>*>/ ayaü\<*<15>*>/ hi sigālo mama pāõado ti Sā sãhassa vacanaü sutvā sigāliü\<*<16>*>/ khamāpetvā tato paņ- ņhāya saputtāya tāya\<*<17>*>/ saddhiü samaggavāsaü vasi\<*<18>*>/, sãha- potakāpi sigālapotakehi saddhiü kãëamānā\<*<19>*>/ mātāpitunnaü \<-------------------------------------------------------------------------- 1 Bi adds palāpeti pi. 2 Bi iminā ca siīgālena. 3 Bi omits pi. 4 Bi dāniņhi, Ck dāņhinã. 5 Bi mātima¤hivo, Ck mātimaü¤ãttho, Cs mātimaü¤ittho, Cp mātimaü¤itto. 6 Bi eko apisaddo. 7 Bi omits so. 8 Ck mittamittatāya, Bi mittacittatāyaü. 9 Bi sahāyaņhena, Cp Cs sahāyaņņhena. 10 Bi ddāņhiti, Cs dāņhinã, Cp dāņhãni. 11 Bi māthima¤¤ãvhoti, Ck mātimaü¤ittho. 12 Ck Cp dāņhasampanne, Cs dāņhasampanne altered to sampannena, Bi dāņhāsampannā 13 Cp Cs sãhã. 14 Ck Cp atimaü¤i, Cs atimaü¤ã, Bi atima¤hivo. 15 Bi aya¤. 16 Ck Cp Cs sigālaü, Bi sigāli. 17 Bi saputtadārāya. 18 Bi vasisuü. 19 Ck kãlamānā, Bi Cp Cs kilamāno sammodamānā. >/ #<[page 030]># %<30 II. Dukanipāta. 1. Daëhavagga. (16.)>% atikkantakāle pi mittabhāvaü abhinditvā sammodamānāpi va- siüsu. Tesaü kira satta kulaparivaņņe\<*<1>*>/ abhijjamānā\<*<2>*>/ mettã\<*<3>*>/ agamāsi\<*<4>*>/. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne keci sotāpannā, keci sakadāgāmino, keci anāgāmino, keci arahantā ahesuü.) "Tadā sigālo ânando ahosi, sãho pana aham evā 'ti. Guõajātakaü\<*<5>*>/. $<8. Suhanujātaka.>$ Na-y-idaü visamasãlenā 'ti. Idaü Satthā Jetavane viharanto dve caõķabhikkhå\<*<6>*>/ ārabbha kathesi. Tasmiü hi samaye Jetavane pi eko bhikkhu caõķo ahosi pharuso sāhasiko, janapade pi. Ath' ekadivasaü jānapado bhikkhu kenacid eva karaõãyena Jetavanaü agamāsi\<*<7>*>/. Sāmaõerā c' eva daharabhikkhå ca tassa caõķabhāvaü jānanti, "tesaü\<*<8>*>/ dvinnaü caõķānaü {kalahaü} passissāmā" 'ti kutåhalā\<*<9>*>/ taü bhikkhuü Jetavana-vāsikassa pariveõaü\<*<10>*>/ pahiõiüsu. Ubho\<*<11>*>/ caõķā a¤¤ama¤¤aü disvā va saüsandiüsu samesuü\<*<12>*>/ hatthapādapiņņhi- sambāhanādãni akaüsu. Dhammasabhāyaü bhikkhå kathaü samuņ- ņhāpesuü: "Avuso, caõķā bhikkhå a¤¤esaü upari caõķā pharusā sāhasikā, a¤¤ama¤¤aü pana ubho pi\<*<13>*>/ samaggā sammodamānā piya- saüvāsā jātā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva, pubbe p' ete a¤¤esaü caõķā pharusā sāhasikā a¤¤ama¤¤aü pana samaggā sammodamānā piyasaüvāsā va\<*<14>*>/ ahesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto tassa sabbatthako\<*<15>*>/ atthadhammānusāsaka- amacco\<*<16>*>/ ahosi. So pana rājā thokaü dhanalobhapakatiko. \<-------------------------------------------------------------------------- 1 Bi sattakālaparivatto. 2 Bi abhijjamāno. 3 Ck mettiü, Cp Cs metti, Bi mitti. 4 Bi āgamāsi. 5 Bi sãhajātakaü sattamaü. 6 Bi caõķebhi-. 7 Bi āgamāsi. 8 Ck Cp Cs taü. 9 Bi kutuhalena 10 Ck parivenaü. 11 Bi te ubho pi. 12 Bi yasaüvāsaüvasãsusmodãsu. 13 Bi adds te. 14 Ck omits va, Bi ca. 15 Bi pappatasādhako. 16 Bi -sāsako amacco. >/ #<[page 031]># %< 8. Suhanujātaka. (158.) 31>% Tassa Mahāsoõo\<*<1>*>/ nāma kåtāsso\<*<2>*>/ atthi. Atha\<*<3>*>/ uttarāpathakā assavāõijā pa¤ca assasatāni ānesuü. Assānaü āgatabhāvaü ra¤¤o ārocesuü. Tato pubbe pana Bodhisatto asse agghāpetva målaü aparihāpetvā dāpesi. Rājā taü asukhāyamāno\<*<4>*>/ a¤¤aü amac- caü pakkositvā\<*<5>*>/ "tāta, asse agghāpehi, agghāpetvā\<*<6>*>/ ca paņha- maü Mahāsoõaü\<*<7>*>/ yathā tesaü assānaü antaram pavisati tathā vissajjetvā asse ķasāpetvā\<*<8>*>/ vaõite kārāpetvā dubbalakāle målaü hāpetvā agghāpeyyāsãti\<*<9>*>/" āha. So "sādhå" ti sampaņicchitvā tathā akāsi. Assavāõijā anattamanā hutvā tena katakiriyaü Bodhisattassa ārocesuü. Bodhisatto "kiü pana tumhākaü nagare kåņasso\<*<10>*>/ n' atthãti\<*<11>*>/" pucchi. "Atthi sāmi Suhanu\<*<12>*>/ nāma kåņasso\<*<13>*>/ caõķo pharuso" ti. "Tena hi puna āgacchantā naü\<*<14>*>/ assaü āneyyāthā" ti. Te "sādhå" ti paņisuõitvā puna āgacchantā taü\<*<15>*>/ kåņassaü\<*<16>*>/ gāhāpetvā āgacchiüsu. Rājā "assavāõijā āgatā" ti sutvā sãhapa¤jaraü ugghāņetvā asse oloketvā Mahāsoõaü\<*<17>*>/ vissajjāpesi. Assavāõijāpi Mahāsoõaü\<*<18>*>/ āgacchantaü disvā Suhanuü vissajjesuü\<*<19>*>/. Te a¤¤ama¤¤aü patvā sarãrāni lehentā\<*<20>*>/ aņņhaüsu. Rājā Bodhisattaü pucchi: "Vayassa, ime dve kåņassā\<*<21>*>/ a¤¤esaü caõķā pharusā sāhasikā a¤¤e asse ķasitvā\<*<22>*>/ gela¤¤aü pāpenti, a¤¤ama¤¤aü pana sarã- raü\<*<23>*>/ lehentā\<*<24>*>/ sammodamānā aņņhaüsu, kiü nām' etan" ti. Bodhisatto "na-y-ime mahārāja visamasãlā, samasãlā samadhā- tukā\<*<25>*>/ ete" ti vatvā imaü gāthadvayam āha: @*>/, Suhanu pi\<*<27>*>/ tādiso yeva yo Soõassa sagocaro\<*<28>*>/. || Ja_II:15 ||>@ \<-------------------------------------------------------------------------- 1 Ck Cp Cs mahāsono. 2 Bi Cp kuņa-. 3 Bi adds dve. 4 Bi parihāyamāno. 5 Bi pakkosāpetvā. 6 Bi agghāpento. 7 Bi mahāseõaü, Ck Cp Cs mahāsonam. 8 Bi ķaüsāpetvā. 9 Bi asse agghāpessasiti. 10 Bi kuņasso, Ck Cp kuņasso. 11 Bi attiti. 12 Bi suhaõu 13 Bi kuņāsso, Ck Cp kaņāsso. 14 Bi taü. 15 Cp Cs naü, Bi ta. 16 Bi kutāssaü. 17 Ck mahāsonaü. 18 Cp Cs mahāsonaü. 19 Ck vissajjāpesuü 20 Bi lepanto samodamānā. 21 Bi kuņāsata. 22 Bi ķaüsetvā. 23 Bi idāni pana a¤¤ama¤¤aü sariraü. 24 Bi Ck lehantā. 25 Bi visamasilā visamadhātukā, Ck visamasãlā samadhātukā. 26 Bi suhaõu saha. 27 Bi suhaõu pã, Ck suhanå pi. 28 Bi yo sobhaõassa gocaro. >/ #<[page 032]># %<32 II. Dukanipata. 1. Daëhavagga. (16.)>% @*>/ sandānakhādinā sameti pāpaü pāpena sameti asatā asan\<*<2>*>/ ti. || Ja_II:16 ||>@ Tattha nayidaü visamasãlena Soõena Suhaõussahā\<*<3>*>/ ti yaü idaü Suhanu\<*<4>*>/ kåņasso\<*<5>*>/ Soõena\<*<6>*>/ saddhiü pemaü karoti idaü na attano visamasãlena, atha kho attano samasãlen' eva\<*<7>*>/ saddhiü karoti, ubho pi h' ete attano anācāra- tāya dussãlatāya samasãlā samadhātukā, Suhanu pi\<*<8>*>/ tādiso yeva yo Soõassa sagocaro ti yādiso hi Soõo Suhanu\<*<9>*>/ pi tādiso yeva, yo Soõassa\<*<10>*>/ sagocaro\<*<11>*>/, yaügocaro Soõo\<*<12>*>/ taügocaro yeva, yath' eva hi Soõo assagocaro asse ķasanto\<*<13>*>/ carati tathā Suhanu pi, iminā nesaü samānagocarataü dasseti; te pana ācāra- gocare\<*<14>*>/ ekato katvā dassetuü pakkhandinā ti ādi vuttaü, tattha pakkhan- dinā ti assānaü upari pakkhandanagocarena, pagabbhenā\<*<15>*>/ 'ti kāyapāgabbhi- yādisamannāgatena dussãlena, niccaü sandānakhādinā ti sadā attano bandhanayottaü khādanasãlena khādanagocarena ca, sameti pāpaü pāpenā 'ti etesu a¤¤atarena pāpena saddhiü a¤¤atarassa pāpaü dussãliyaü sameti, asatā asan ti etesu a¤¤atarena asatā anācāragocarasampannena saha\<*<16>*>/ itarassa asaü\<*<17>*>/ asādhukammaü sameti gåthādãni viya\<*<18>*>/ gåthādãhi ekato saüsandati\<*<19>*>/ sadisaü nibbisesam eva hotãti. Evaü vatvā ca pana Bodhisatto "mahārāja, ra¤¤ā nāma na atiluddhena bhavitabban ti, parassa santakaü nāma nāse- tuü na vaņņatãti\<*<20>*>/" rājānaü ovaditvā\<*<21>*>/ asse agghāpetvā bhåtam eva målaü\<*<22>*>/ dāpesi. Assavāõijā yathāsabhāvam eva målaü labhitvā haņņhatuņņhā agamaüsu\<*<23>*>/. Rājāpi Bodhisattassa ovāde ņhatvā yathā- kammaü gato. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā dve assā ime duņņhabhikkhå ahesuü, rājā ânando, paõķitā- macco\<*<24>*>/ pana aham evā" 'ti. Suhanujātakaü\<*<25>*>/. \<-------------------------------------------------------------------------- 1 Bi nicca. 2 Bi asabhan 3 Bi suhaõu sahā. 4 Bi suhaõu. 5 Bi kuņāsso. 6 Ck sonena. 7 Ck Cs visamasãleneva, Cp visama- corrected to sama-. 8 Bi suhaõu pã 9 Bi suhaõu. 10 Ck sonassa. 11 Bi adds ti. 12 Ck sono. 13 Bi daüsento. 14 Bi anācāragocare. 15 Ck pāgabbhenā. 16 Cs sahā. 17 Ck Cp Cs ayaü. 18 Ck omits gåthādãni viya, Cp has added gåthādãni viya. 19 Bi ekako sandati. 20 Bi vattati. 21 Bi ovāditva, Cp ovāditvā corrected to ovaditvā. 22 Bi bhåtamålaü, Ck Cp Cs bhåtam eva måle. 23 Bi āgamisu. 24 Bi paõķitāmacco. 25 Bi adds aņhamaü. >/ #<[page 033]># %< 9. Morajātaka. (159.) 33>% $<9. Morajātaka.>$ Udet' ayaü cakkhumā ti. Idaü Satthā Jetavane viha- ranto ekaü ukkaõņhitabhikkhuü\<*<1>*>/ ārabbha kathesi. So\<*<2>*>/ bhikkhu bhikkhåhi Satthu santikaü nãto "saccaü kira tvaü bhikkhu ukkaõ- ņhito" ti vutte "saccaü\<*<3>*>/ bhante" ti vatvā "kiü disvā" ti vutte "ekaü alaükatapaņiyattasarãraü\<*<4>*>/ mātugāmaü oloketvā" ti āha\<*<5>*>/. Atha naü Satthā "bhikkhu, mātugāmo\<*<6>*>/ nāma tumhādisānaü yeva kasmā\<*<7>*>/ cittaü nāluëessati\<*<8>*>/, porāõakapaõķitā nam\<*<9>*>/ pi hi mātugāmassa saddaü sutvā satta vassasatāni asamudāciõõakilesā okāsaü labhitvā khaõen' eva samudācariüsu, visuddhāpi sattā saükilissanti, uttamayasasamaīgino pi āyasakyaü pāpuõanti pag eva aparisuddhā" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto {morayoniyaü} paņisandhiü gahetvā aõķakāle pi kaõikāramakulavaõõāõķakoso\<*<10>*>/ hutvā aõķaü bhinditvā nik- khanto suvaõõavaõõo ahosi dassaniyo pāsādiko pakkhānaü antare surattarājivirājito. So attano jãvitaü rakkhanto tisso pabbatarājiyo atikkamma catutthāya pabbatarājiyā ekasmiü Daõķakahira¤¤apabbatatale vāsaü kappesi. So pabhātāyo rattiyā pabbatamatthake nisinno suriyaü\<*<11>*>/ uggacchantaü oloketvā attano gocarabhåmiyaü rakkhāvaraõatthāya\<*<12>*>/ Brahmamantaü ban- dhanto "udet' ayan" ti ādim āha: @*>/; taü taü namassāmi harissavaõõaü paņhavippabhāsaü\<*<14>*>/, tay' ajja guttā viharemu\<*<15>*>/ divasan\<*<16>*>/ ti. || Ja_II:17 ||>@ \<-------------------------------------------------------------------------- 1 Bi ukkaõņhitaü. 2 Bi adds hi. 3 Ck saccam. 4 Ck Cp Cs -paņiyattaü sarãraü. 5 Bi mātugāmaü disvā ukkaõņhiti. 6 Cp mātugāmā corrected to mātugāmo. 7 Bi kasmā tumhādisānaü yeva. 8 Ck Cp Cs nāluëessanti, Bp nāluëesi. 9 Bi naü. 10 Cp Cs kanikāra-, Bi kaõikāramakulavaõõo viya antakoso, Ck kaõikāramukulavaõõa aõķakoso. 11 Bi Cp såriyaü. 12 Ck Cp Cs rakkhāvarana-, Bi rakkhaõatthāya. 13 Bi pathavi. 14 all the MSS. add this word, Bi pathavãppabhāsaü, Bp pathavi-. 15 Bi ratta vihāremu. 16 so all the MSS. >/ #<[page 034]># %<34 II. Dukanipati. 1. Daëhavagga. (16.)>% Tattha udetãti pācãnalokadhātuto uggacchati, cakkhumā ti sakalacakka- vālavāsãnaü\<*<1>*>/ andhakāraü vidhamitvā cakkhupaņilābhakaraõena yaü tena\<*<2>*>/ tesaü dinnaü cakkhuü tena\<*<3>*>/ cakkhunā cakkhumā, ekarājā ti sakalacakkavāle\<*<4>*>/ āloka- karānaü antare seņņhavisiņņhaņņhena ekarājā, harissavaõõo ti harisamānavaõõo suvaõõavaõõo ti attho, paņhaviü pabhāsetãti\<*<5>*>/ paņhavippabhāso\<*<6>*>/; taü taü namassāmãti tasmā tam\<*<7>*>/ evaråpaü bhavantaü namassāmi, tayajja guttā viharemu divasan ti tayā ajja rakkhitagopitā\<*<8>*>/ hutvā imaü divasaü catuiriyā- pathavihārena\<*<9>*>/ sukhaü vihareyyāma. Evaü Bodhisatto imāya gāthāya suriyaü\<*<10>*>/ namassitvā dutiyagāthāya atãte parinibbute Buddhe c' eva Buddhaguõe ca namassati: @*>/ sabbadhamme te me namo te ca maü pālayantu; nam' atthu Buddhānaü, nam' atthu bodhiyā, namo vimuttānaü, namo vimuttiyā. || Ja_II:18 ||>@ Imaü so parittaü katvā moro carati\<*<12>*>/ esanā ti. Tattha ye brāhmaõā ti ye bāhitapāpā visuddhibrāhmaõā, vedagå ti vedānaü pāraü gatā ti pi vedagå, vedehi pāraü gatā ti pi vedagå\<*<13>*>/ idha pana sabbe saükhatāsaükhatadhamme vidite pākaņe katvā gatā ti vedagå\<*<14>*>/, ten' evāha sabbadhamme ti, sabbe khandhāyatanadhātudhamme salakkhaõasāma¤¤alak- khaõavasena attano ¤āõassa vidite pākaņe\<*<15>*>/ katvā gatā, tinnaü Mārānaü\<*<16>*>/ mat- thakaü madditvā dasasahassãlokadhātuü unnādetvā bodhitale sammāsambodhiü patvā saüsāraü vā atikkantā ti attho, te me namo ti te mama imaü namak- kāraü paņicchantu, te ca maü pālayantå 'ti evaü mayā namassitā ca\<*<17>*>/ te bhagavanto\<*<18>*>/ maü pālentu\<*<19>*>/ rakkhantu gopentu, namatthu buddhānaü namatthu bodhiyā namo vimuttānaü namo vimuttiyā ti ayaü mama \<-------------------------------------------------------------------------- 1 Bi -cakkavālavāsinaü, Cp Cs -cakkavāla- corrected to -cakkavāëa. 2 Bi yantena, Ck yaü yena. 3 Bi dvinnaü cakkhupaņilābhakaraõena. 4 Ck Cs sakaëa-, Bi sakalacakkavāëe, Cp sakaëacakkavāëe. 5 Cp paņhavippabhāsetãti. 6 Bi attho pathavippabhāso ti pathavãobhāso. 7 Bi taü tasmā. 8 Bi rakkhitā-. 9 Ck -vihareõa, Bi catuhi iriyapathehi. 10 Bi Cv såriyaü. 11 Bi Cp Cs vedagu. 12 Bi calati. 13 Bi devagå ti devānaü pāraü gatā ti pi vedagå vedehi pāraü gatā ti vedagå. 14 Ck Cp Cs vedagu. 15 Bi pākate. 16 all the MSS. mārāõaü. 17 Bi omits ca. 18 Bi bhavanto. 19 Bi pāyalantu. >/ #<[page 035]># %< 9. Morajātaka. (159.) 35>% namakkāro atãtānaü parinibbutānaü Buddhānaü atthu, tesaü yeva\<*<1>*>/ catusu maggesu catusu phalesu ¤āõasaükhātāya bodhiyā\<*<2>*>/ atthu, tathā tesaü yeva\<*<1>*>/ arahattaphalavimuttiyā vimuttānaü atthu, yā ca tesaü tadaīgavimuttivikkham- bhanavimuttisamucchedavimuttipaņippassaddhivimuttinissaraõavimuttãti\<*<3>*>/ pa¤ca- vidhā vimutti tassā tesaü\<*<4>*>/ vimuttiyāpi ayaü mayhaü namakkāro atthå ti; imaü so parittaü katvā moro carati esanā ti idaü pana padadvayaü Satthā abhisambuddho hutvā āha, tass' attho: bhikkhave so moro\<*<5>*>/ imaü parit- taü imaü rakkhaü katvā attano gocarabhåmiyaü pupphaphalādãnam\<*<6>*>/ atthāya nānappakārāya\<*<7>*>/ esanāya\<*<8>*>/ carati. Evaü divā saücaritvā sāyaü pabbatamatthake nisãditvā atthaü gacchantaü suriyaü\<*<9>*>/ olokento Buddhaguõe āvajjetvā nivāsanaņņhāne rakkhāvaraõatthāya\<*<10>*>/ puna Brahmamantaü ban- dhanto "apet' ayan" ti ādim āha: @*>/; taü taü namassāmi harissavaõõaü paņhavippabhāsaü\<*<12>*>/, tay' ajja guttā viharemu rattiü. || Ja_II:17b ||>@ @*>/ sabbadhamme te me nāmo te ca maü pālayantu; nam' atthu buddhānaü, nam' atthu bodhiyā, namo vimuttānaü, namo vimuttiyā. || Ja_II:18b ||>@ Imam so parittaü katvā moro vāsaü akappayãti. Tattha apetãti apayāti atthaü gacchati; imaü so parittaü katvā moro vāsaü akappayãti idam\<*<14>*>/ pi abhisambuddho hutvā āha, tass' attho: bhikkhave, so moro imaü parittaü imaü\<*<15>*>/ rakkhaü katvā attano nivāsanaņņhāne vāsaü akappayittha, tassa rattiü vā divā\<*<16>*>/ vā imassa parittassānubhāvena n' eva bhayaü\<*<17>*>/ na lomahaüso\<*<17>*>/ ahosi. \<-------------------------------------------------------------------------- 1 Bi tesa¤ ¤eva. 2 Cp Cs sambhodiyā. 3 Bi tadagi--paņipassaddhi-, Ck tadaīgi--vikkhamhana--patipassaddhi-. 4 Bi tassa nesaü. 5 Bi adds tadā 6 Bi pupphaphalādi, Cp pupphalādinam. 7 Bi nānappakārā-. 8 Ck omits esanāya, Bi esanā. 9 Bi såriyaü. 10 Bi rakkhācaraõa-. 11 Bi pathavi-. 12 all the MSS. add this word, Bi pathavi-. 13 Cp Cs vedagu. 14 Bi idaü. 15 Bi Cs omit imaü. 16 Cp Cs divaü, Ck divaü corr. to divasaü. 17 Bi adds vā. >/ #<[page 036]># %<36 II. Dukanipāta. 1. Daëhavagga. (16.)>% Ath' eko Bārāõasiyā avidåre nesādagāmavāsã nesādo Hima- vantapadese\<*<1>*>/ vicaranto tasmiü Daõķakahira¤¤apabbatamatthake {nisinnaü} Bodhisattaü disvā āgantvā\<*<2>*>/ puttassa ārocesi. Ath' ekadivasaü Khemā nāma Bārāõasãra¤¤o\<*<3>*>/ devã supinena suvaõõavaõõaü moraü dhammaü desentaü disvā ra¤¤o ārocesi: "Ahaü deva suvaõõavaõõassa morassa dhammaü sotukāmo" ti. Rājā amacce pucchi. Amaccā "brāhmaõā jānissantãti" āhaüsu. Brāhmaõā\<*<4>*>/ "suvaõõavaõõā\<*<5>*>/ morā nāma hontãti\<*<6>*>/" vatvā "kattha hontãti\<*<7>*>/" vutte "nesādā jānissantãti" āhaüsu. Rājā nesāde sannipātetvā pucchi. Atha so nesādaputto "āmā mahā- rāja, Daõķakahira¤¤apabbato nāma atthi, tattha suvaõõavaõõa- moro\<*<8>*>/ vasatãti". "Tena hi taü moraü na māretvā\<*<9>*>/ bandhitvā va\<*<10>*>/ ānehãti". Nesādo gantvā\<*<11>*>/ tassa gocarabhåmiyaü\<*<12>*>/ pāse oķķesi\<*<13>*>/. Morena akkantaņņhāne pi pāso na sa¤carati. Nesādo gaõhituü asakkonto satta vassāni vicaritvā tatth' eva kālam akāsi. Khemāpi devã\<*<14>*>/ patthitaü alabhamānā kālam akāsi. Rājā "moraü me\<*<15>*>/ nissāya devã kalakatā\<*<16>*>/" ti kujjhitvā\<*<17>*>/ "Himavantapadese\<*<18>*>/ Daõķakahira¤¤apabbato nāma atthi, tattha suvaõõavaõõamoro vasati, ye tassa\<*<19>*>/ maüsaü khādanti te aja- rāmarā\<*<20>*>/ hontãti" suvaõõapaņņe\<*<21>*>/ likhāpetvā paņņaü\<*<22>*>/ ma¤jåsāya nikkhipāpesi. Tasmiü kālakate\<*<23>*>/ a¤¤o rājā rajjaü patvā suvaõõa- paņņaü vācetvā "ajarāmaro bhavissāmãti" a¤¤aü nesādaü pesesi\<*<24>*>/. So pi gantvā\<*<25>*>/ Bodhisattaü gahetuü asakkonto tatth' eva kālam akāsi. Eten' eva\<*<26>*>/ niyāmena cha rājaparivaņņā\<*<27>*>/ gatā. Atha sattamo rājā rajjaü patvā ekaü nesādam pahiõi. So gan- tvā\<*<25>*>/ Bodhisattena akkantaņņhāne pi pāsassa asa¤caraõabhāvaü \<-------------------------------------------------------------------------- 1 Bi -ppadese. 2 Bi āgaütvā. 3 Bi bārāõasira¤¤o, Ck Cp Cs bārāõasãraü¤o. 4 Bi adds sutvā. 5 Cp Cs suvaõõavaõõa. 6 Ck nāma nāhontãti. 7 Ck omits vatvā kattha hontãti. 8 Bi suvaõõavaõõo moro. 9 Bi omits na māretvā and adds āharitvā ca 10 Bi ca. 11 Bi gaütvā. 12 Bi -bhummiyaü. 13 Bi oņņesi. 14 Bi omits devã. 15 Bi omits me. 16 Bi kālaīka-. 17 Bi kucchitvā. 18 Bi -ppadese. 19 Ck nassa. 20 Bi ajarā. 21 Bi -patte 22 Bi pattaü 23 Bi kālaīkate. 24 Bi pāhesi 25 Bi gaütvā. 26 Bi etena. 27 Bi parivattā. >/ #<[page 037]># %< 9. Morajātaka. (159.) 37>% attano parittaü katvā gocarabhåmigamanabhāva¤ c' assa ¤atvā paccantaü otaritvā ekaü moriü gahetvā yathā hatthatāëana- saddena\<*<1>*>/ naccati accharāsaddena ca vassati evaü sikkhāpetvā\<*<2>*>/ taü ādāya gantvā\<*<3>*>/ morena paritte akate pāto yeva pāsayaņņhiyo ropetvā pāse oķķetvā moriü vassāpesi. Moro visabhāgaü\<*<4>*>/ mātugāmasaddaü sutvā kilesāturo hutvā parittaü kātuü asak- kuõitvā\<*<5>*>/ gantvā pāse bajjhi. Atha naü nesādo gahetvā gantvā\<*<6>*>/ Bārānasãra¤¤o\<*<2>*>/ adāsi. Rājā tassa råpasampattiü disvā tuņņha- mānaso āsanaü\<*<8>*>/ dāpesi. Bodhisatto pa¤¤attāsane nisãditvā "mahārāja, kasmā maü\<*<9>*>/ gaõhāpesãti" pucchi. "Ye kira tava maüsaü khādanti te ajarāmarā honti, sv-āhaü tava maüsaü khāditvā ajarāmaro hotukāmo taü gāhāpesin\<*<10>*>/" ti āha\<*<11>*>/. "Mahārāja, mama tāva maüsaü khādantā ajarāmarā hontu\<*<12>*>/, ahaü pana marissāmãti". "âma marissasãti". "Mayi marante pana\<*<13>*>/ mama maüsam eva\<*<14>*>/ khāditvā kinti\<*<15>*>/ katvā na marissan- tãti". "Tvaü suvaõõavaõõo\<*<16>*>/, tasmā kira tava maüsaü khā- dakā ajarāmarā bhavissantãti". "Mahārāja, ahaü na akāraõā\<*<17>*>/ suvaõõavaõõo jāto, pubbe panāhaü imasmim yeva nagare cakka- vattirājā hutvā sayam\<*<18>*>/ pi pa¤ca sãlāni rakkhiü, sakalacakka- vālavāsino pi rakkhāpesiü, sv-āhaü kālaü katvā Tāvatiü- sabhavane nibbatto, tattha yāvatāyukaü ņhatvā\<*<19>*>/ tato cuto a¤¤ass' ekassa akusalassa\<*<20>*>/ nissandena morayoniyaü nibbatti- tvā\<*<21>*>/ porāõasãlānubhāvena\<*<22>*>/ suvaõõavaõõo jāto" ti. "`Tvaü\<*<23>*>/ cakkavattã\<*<24>*>/ hutvā\<*<25>*>/ sãlaü rakkhitvā sãlaphalena suvaõõavaõõo jāto' ti kathaü idaü amhehi saddhātabbaü, atthi no koci\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bi -tālasaddena, Cp -tālanasaddena, Cs -tālatasaddena. 2 Cp Cs sikkhāpepetvā. 3 Bi gaütvā. 4 Bi visabhāga. 5 Bi adds vegena. 6 Bi omits gantvā. 7 Ck bārānasãraü¤o, Cp Cs bārāõasiraü¤o. 8 Ck āsanan. 9 Cp Cs mā. 10 Ck gāhāpesen, Bi gaõhāpesin. 11 Bi omits āha. 12 Bi honti. 13 Bi omits pana. 14 Bi omits eva. 15 Ck nanti. 16 Bi adds ahosi. 17 Bi ahaü pana sakāraõāni. 18 Bi sayaü. 19 Bi thapetvā. 20 Bi akusalakammassa. 21 Ck Cp Cs nibbattetvā, Bi nippattitvā. 22 Ck porānasãlānubhāveõa, Cp Porānaka-, Cs porāõaka-. 23 Ck Cp Cs taü. 24 Bi cakkavattirājā. 25 Bi omits hutvā. 26 Ck keci. >/ #<[page 038]># %<38 II. Dukanipāta. 1. Daëhavagga. (16.)>% sakkhãti". "Atthi mahārājā" ti. "Ko nāmā" 'ti. "Mahārāja, ahaü cakkavattikāle ratanamaye rathe nisãditvā ākāse vicariü, so me ratho maīgalapokkharaõiyā\<*<1>*>/ antobhåmiyaü nidahāpito, taü maīgalapokkharaõãto\<*<2>*>/ ukkhipāpehi, so me sakkhã\<*<3>*>/ bhavissa- tãti". Rājā "sādhå" 'ti paņisuõitvā pokkharaõãto\<*<4>*>/ udakaü harā- petvā rathaü\<*<5>*>/ niharāpetvā Bodhisattassa saddahi. Bodhisatto "mahārāja, ņhapetvā amatamahānibbānaü avasesā sabbe saü- khatadhammā\<*<6>*>/ hutvā abhāvino\<*<7>*>/ aniccā khayavayadhammā yevā" 'ti vatvā\<*<8>*>/ ra¤¤o dhammaü desetvā rājānaü pa¤casu sãlesu patiņņhāpesi. Rājā pasanno Bodhisattaü rajjena påjetvā ma- hantaü sakkāraü akāsi. So rajjaü tass' eva datvā katipāhaü\<*<9>*>/ vasitvā va\<*<10>*>/ "appamatto hohi mahārājā" 'ti ovaditvā\<*<11>*>/ ākāse uppatitvā Daõķakahira¤¤apabbatam eva agamāsi. Rājāpi\<*<12>*>/ Bodhisattassa ovāde ņhito dānādãni pu¤¤āni katvā yathā- kammaü\<*<13>*>/ gato. Satthā imaü dhammadesanaü āharitvā saccani pakāsetvā\<*<14>*>/ jāta- kaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu arahatte pa- tiņņhahi) "Tadā rājā ânando ahosi, suvaõõamoro\<*<15>*>/ pana aham evā" 'ti. Morajātakaü\<*<16>*>/. $<10. Vinãlakajātaka.>$ Evam eva nåna rājānan ti. Idaü Satthā Veëuvane vi- haranto Devadattassa Sugatālayaü ārabbha kathesi. Devadatte Gayāsãsaü āgatānaü dvinnaü aggasāvakānaü Sugatālayaü dassetvā nipanne ubho pi therā dhammaü desetvā attano nissitake ādāya Veëu- vanaü agamiüsu\<*<17>*>/. Te Satthārā "Sāriputta, Devadatto tumhe disvā \<-------------------------------------------------------------------------- 1 Cp Cs maügala-, all the MSS. -pokkharaõãyā. 2 Cp Cs maügala-, Cp Cs -pokkharaõito. 3 Ck Cp Cs sakkhiü, Bi sakkhi. 4 Ck Cp Cs pokkharaõito. 5 Bi omits rathaü. 6 Bi saīkhata-. 7 Ck abhāvitā. 8 Bi omits vatvā. 9 Bi tassomariyādetvā. 10 Bi omits va. 11 Bi ovāditvā, Cp ovāditvā corrected to ovaditvā. 12 Bi rājā. 13 Bi yathākkamaü. 14 Ck omits saccāni pakāsetvā. 15 Bi suvaõõavaõõo moro. 16 Bi adds navamaü. 17 Bi āgamaüsu. >/ #<[page 039]># %< 10. Vinãlakajātaka. (160.) 39>% kiü akāsãti" puņņhā "bhante Sugatālayaü dassetvā mahāvināsaü pā- puõãti" ārocesuü. Satthā "na kho Sāriputta Devadatto idān' eva mama anukiriyaü karonto vināsaü papuni, pubbe pi patto yevā" 'ti vatvā therena yācito atãtaü āhari: Atãte Videharaņņhe Mithilāyaü Videhe rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü\<*<1>*>/ nibbattitvā va- yappatto Tākkasilāyaü sabbasippāni uggaõhitvā\<*<2>*>/ pitu accayena rajje patiņņhāsi. Tadā ekassa suvaõõarājahaüsassa gocara- bhåmiyaü kākiyā saddhiü saüvāso ahosi. Sā puttaü vijāyi. So n' eva mātu patiråpako\<*<3>*>/ ahosi na pitu\<*<4>*>/. Ath' assa vinãla- kadhātukattā Vinãlako tv-eva nāmaü akaüsu\<*<5>*>/. Haüsarājā abhiõ- haü gantvā puttaü passati. Apare pan' assa dve\<*<6>*>/ haüsapotakā puttā ahesuü. Te pitaraü abhiõhaü manussapathaü gacchan- tam\<*<7>*>/ disvā pucchiüsu: "tāta, tumhe kasmā abhiõhaü manussapa- thaü gacchathā" 'ti. "Tātā, ekāya\<*<8>*>/ me kākiyā saddhiü saüvā- sam anvāya eko putto jāto, Vinãlako ti 'ssa nāmaü, taü ahaü daņņhuü gacchāmãti". "Kahaü pana te\<*<9>*>/ vasantãti". "Vide- haraņņhe Mithilāyaü\<*<10>*>/ avidåre asukasmiü nāma ņhāne ekasmiü tālagge vasantãti". "Tāta, manussapatho nāma sāsaüko sappa- ņibhayo, tumhe mā gacchatha, mayaü gantvā\<*<11>*>/ taü ānessāmā" 'ti dve haüsapotakā pitarā ācikkhitasa¤¤āya tattha gantvā\<*<11>*>/ taü Vinãlakaü ekasmiü daõķake nisãdāpetvā mukhatuõķakena daõķakotiyaü ķasitvā\<*<12>*>/ Mithilanagaramatthakena pāyiüsu. Tas- miü khaõe Videharājā sabbasetacatusindhavayuttarathavare ni- sãditvā nagaraü padakkhiõaü karoti. Vinãlako taü disvā cintesi: "mayhaü Videhara¤¤ā saddhiü kiü nānākaraõaü, eso\<*<13>*>/ catu- sindhavayuttarathe nisãditvā nagaraü anusa¤carati, ahaü pana haüsayuttarathe nisãditvā gacchāmãti" so ākāsena gacchanto\<*<14>*>/ paņhamam gātham āha: \<-------------------------------------------------------------------------- 1 Bi gucchimhi, Cp Cs kucchimhi. 2 Ck uggaõhi, Bi uggaõhetvā. 3 Bi paņiråpako. 4 Bi adds ņãråpako. 5 Bi karisu. 6 Bi aparena dve ca. 7 Ck āgacchantaü. 8 Bi tāta etāya. 9 Bi panete. 10 so all the MSS. 11 Bi gaütvā. 12 Bi ķaüsāpetvā. 13 Bi esa. 14 Bi adds va. >/ #<[page 040]># %<40 II. Dukanipāta. 1. Daëhavagga. (16.)>% @@ Tattha evam evā 'ti evam eva, nånā 'ti parivitakke nipāto ekaüse pi vaņņati\<*<1>*>/ yeva, Vedehan ti Videharaņņhissaraü, Mithilaggahan ti Mithile gehaü\<*<2>*>/ Mithilāyaü\<*<3>*>/ gharaü pariggahetvā vasamānan ti attho, āja¤¤ā ti kā- raõākāraõajānanakā, yathā haüsā Vinãlakan ti yathā ime haüsā maü Vinã- lakaü vahanti evam eva vahantãti. Haüsapotakā tassa vacanaü {sutvā} kujjhitvā "idh' eva naü pātetvā gamissāmā" 'ti cittaü uppādetvāpi "evam kate pitā no kiü vakkhatãti" garahabhayena pitu santikaü netvā tena katakiriyaü pitu ācikkhiüsu. Atha naü pitā kujjhitvā "kiü tvaü mama puttehi adhikataro yo\<*<4>*>/ mama putte abhibhavitvā rathe yuttasindhave viya karosi, attano pamāõaü na jānāsi, imaü ņhānaü tava agocaro, attano mātu vasanaņņhānam eva gacchā\<*<5>*>/" 'ti tajjetvā dutiyaü gātham āha: @*>/ tavan\<*<7>*>/ ti. || Ja_II:20 ||>@ Tattha Vinãlā 'ti taü nāmenālapati, duggaü bhajasãti imesaü vasena giriduggaü bhajasi, abhåmiü tāta sevasãti tāta girivisaman\<*<8>*>/ nāma tava abhåmiü taü sevasi upagacchasi, etaü mātālayaü\<*<9>*>/ tavan\<*<7>*>/ ti etaü gāman- taü ukkāraņņhānaü āmakasusānaņņhāna¤ ca tava mātu ālayaü gehaü vāsanaņņhā- naü, tattha gacchā\<*<5>*>/ 'ti. Evan taü tajjetvā "gacchatha, naü Mithilanagarassa uk- kārabhåmiyaü yeva\<*<10>*>/ otāretvā ethā" 'ti putte āõāpesi\<*<11>*>/. Te tathā akaüsu. Satthā imaü dhammadesanaü\<*<12>*>/ āharitvā jātakaü samodhānesi: "Tadā Vinãlako Devadatto ahosi, haüsapotakāpi\<*<13>*>/ dve aggasāvakā, pitā Anando, Videharājā pana aham evā" 'ti. Vinãlakajātakaü\<*<14>*>/. Daëhavaggo paņhamo. \<-------------------------------------------------------------------------- 1 Bi vattati, Cp Cs vaddhati. 2 Bi mithilaggehaü. 3 Bi Cp Cs mithilāya. 4 Bi adhikataro ti so tvaü. 5 Bi gacchāhi. 6 Cp Cs mātālayan. 7 Bi tavā. 8 Bi girisamaü. 9 Bi mātālayan. 10 Bi -bhåmiya¤ ¤eva. 11 Ck Cp Cs ānāpesi. 12 Cp Cs omits dhamma. 13 Bi omits pi. 14 Bi adds dasamaü. >/ #<[page 041]># %< 1. Indasamānagottajātaka. (161.) 41>% 2. SANTHAVAVAGGA. $<1. Indasamānagottajātaka.>$ Na santhavaü kāpurisena kayirā ti. Idaü Satthā Jeta- vane viharanto ekaü dubbacajātikaü ārabbha kathesi, tassa ca\<*<1>*>/ vatthuü Navanipāte Gijjhajātake āvibhavissati. Satthā pana taü bhik- khuü "pubbe pi tvaü bhikkhu dubbacatāya paõķitānaü vacanaü akatvā mattahatthipādehi\<*<2>*>/ sa¤cuõõito" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vuddhippatto\<*<3>*>/ gharā- vāsaü pahāya isipabbajjaü pabbajitvā pa¤cannaü isisatānaü gaõasatthā hutvā Himavantapadese\<*<4>*>/ vāsaü kappesi. Tadā tesu tāpasesu Indasamānagotto\<*<5>*>/ nāmen'\<*<6>*>/ eko tāpaso ahosi dubbaco anovādako. So ekaü hatthipotakaü posesi. Bodhisatto sutvā taü pakkositvā\<*<7>*>/ "saccaü kira tvaü\<*<8>*>/ hatthipotakaü posesãti" pucchi. "Saccaü ācariya matamātikaü ekaü hatthipotakaü posemãti". "Hatthino nāma vuddhippattā\<*<9>*>/ posake yeva mā- renti, mā taü posehãti\<*<10>*>/". "Tena vinā vattituü na sakkomi ācariyā" 'ti. "Tena hi pa¤¤āyissasãti\<*<11>*>/". So tena posiyamāno aparabhāge mahāsarãro ahosi. Ath' ekasmiü kāle te\<*<12>*>/ isayo vanamålaphalāphalatthāya dåraü gantvā tatth' eva katipāhaü vasiüsu. Hatthã\<*<13>*>/ pi aggadakkhiõavāte pabhinnamado hutvā "tassa paõõasālaü viddhaüsetvā pānãyaghaņaü\<*<14>*>/ bhinditvā pā- sāõaphalakaü\<*<15>*>/ khipitvā ālambanaphalakaü lu¤citvā\<*<16>*>/ taü tāpasaü māretvā va\<*<17>*>/ gamissāmãti" ekaü gahanaņņhānaü pavi- sitvā āgamanamaggaü olokento aņņhāsi. Indasamānagotto tassa \<-------------------------------------------------------------------------- 1 Bi omits ca. 2 Bi adds sariraü. 3 Bi vuķķi-. 4 Bi -ppadese. 5 K indasagotto. 6 Bi nāma. 7 Bi pakkosāpetvā. 8 Bi taü. 9 Bi vuķķhi-. 10 Bi posemiti. 11 Bi -yissatãti. 12 K ne. 13 Bi hatthi. 14 K pāõãya-, Bi pāõiya-. 15 K pāsānaphalakaü, Bi pāsāõaphalikaü. 16 K ëu¤citvā. 17 Bi omits va. >/ #<[page 042]># %<42 II. Dukanipāta. 2. Santhavavagga. (17.)>% gocaraü gahetvā sabbesaü purato va āgacchanto\<*<1>*>/ taü disvā pakatisa¤¤o\<*<2>*>/ yev' assa santikaü agamāsi\<*<3>*>/. Atha naü so hatthi gahanaņņhānā nikkhamitvā soõķāya parāmasitvā bhåmiyaü pātetvā sãsaü pādena akkamitvā jãvitakkhayaü pāpetvā maddi- tvā ko¤canādaü katvā ara¤¤aü pāvisi. Sesatāpasā\<*<4>*>/ taü pa- vattiü Bodhisattassa ārocesuü. Bodhisatto "kāpurisehi saddhiü saüsaggo na kātabbo" ti vatvā imā gāthā āha: @*>/ ariyo anariyena pajānam atthaü cirānuvuttho pi karoti pāpaü gajo yathā Indasamānagottaü. || Ja_II:21 ||>@ @*>/ ja¤¤ā sadiso maman ti sãlena pa¤¤āya sutena cāpi ten' eva mettiü kayirātha saddhiü, sakhāvaho sappurisena saīgamo ti. || Ja_II:22 ||>@ Tattha "na santhavaü kāpurisena kayirā" ti kucchitena\<*<8>*>/ kodha- purisena saddhiü taõhāsanthavaü vā mittasanthavaü vā na kayirātha, ariyo anariyena pajānam atthan ti, ariyo ti cattāro ariyā: ācarāriyo liīgāriyo dassanāriyo paņivedhāriyo ti, tesu ācārāriyo idha adhippeto, so pajānam at- thaü atthaü pajānanto atthānatthakusalo ācāre ņhito ariyapuggalo anariyena nillajjena dussãlena saddhiü santhavaü\<*<9>*>/ na kareyyā ti attho, kiükāraõā: cirānuvuttho pi karoti pāpan ti yasmā anariyo ciraü ekato anuvuttho pi taü\<*<10>*>/ ekatonivāsaü agaõetvā karoti pāpakaü lāmakaü kammaü karoti yeva, yathā kiü: gajo yathā Indasamānagottaü yathā so gajo Indasamānagottaü mārento pāpaü akāsãti attho; yaü tveva\<*<11>*>/ ja¤¤ā sadiso maman ti ādisu yaü tveva\<*<11>*>/ puggalaü ayaü mama sãlādãhi sadiso ti jāneyya ten' eva saddhiü kariyātha, sappurisena saddhiü\<*<12>*>/ samāgamo sukhāvaho ti\<*<13>*>/. \<-------------------------------------------------------------------------- 1 Bi gacchanto. 2 Bi -sa¤cā. 3 Bi āg-. 4 Bi sesā-. 5 Bi kayirātha. 6 so Bp; K yattheva, Bi yatveva. 7 Bi kayirāthā. 8 K cchitena, Bi kujjhitena. 9 Bi taõhāsantavaü vā mittasantavaü vā. 10 Bi etaü. 11 so Bp; K Bi yatveva. 12 K has added kayirātha sappurisena saddhiü, Bi omits these words. 13 K sukhāvahotãti, Bi sukhovahotãti. >/ #<[page 043]># %< 2. Santhavajātaka. (162.) 43>% Evaü Bodhisatto "anovādakena nāma na bhavitabbaü, su- sikkhitena bhavituü vaņņatãti" isigaõaü ovaditvā Indasamāna- gottassa sarãrakiccaü kāretvā\<*<1>*>/ Brahmavihāraü\<*<2>*>/ bhāvetvā brahmalokåpago ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Indasamānagotto ayaü dubbaco ahosi, gaõasatthā pana aham evā" 'ti. Indasamānagottajātakaü\<*<3>*>/. $<2. Santhavajātaka.>$ Na santhavasmā param atthi pāpiyo ti. Idaü Satthā Jetavane viharanto aggijuhanaü ārabbha kathesi. Vatthuü heņņhā Naīguņņhajātake kathitasadisam eva. Bhikkhå te aggiü\<*<4>*>/ juhante disvā "bhante, jaņilā nānappakāraü micchātapaü karonti, atthi nu kho ettha vaķķhãti\<*<5>*>/ "Bhagavantaü pucchiüsu. Satthā "na bhikkhave ettha ki¤ci vaķķhi\<*<6>*>/ nāma atthi, porāõakapaõķitāpi `aggijuhane vaķķhi\<*<7>*>/ at- thãti' sa¤¤āya\<*<8>*>/ ciraü aggiü juhitvā\<*<9>*>/ tasmiü kamme avaķķhim\<*<10>*>/ eva disvā aggiü udakena nibbāpetvā sākhādãhi pothetvā pothetvā puna ni- vattitvāpi na olokesun" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto brāhmaõakule nibbatti. Mātāpitaro tassa jātaggiü gahetvā taü soëasavassapadese\<*<11>*>/ ņhitaü āhaüsu: "kiü tāta jā- taggiü gahetvā ara¤¤e aggiü paricarissasi\<*<12>*>/ udāhu tayo vede uggaõhitvā\<*<13>*>/ kuņumbaü saõņhapetvā gharāvāsaü vasissasãti". So "na me gharāvāsen' attho\<*<14>*>/, ara¤¤e aggiü paricaritvā Brahmaloka-parāyano bhavissāmãti" jātaggiü gahetvā mātā- pitaro vanditvā ara¤¤aü pavisitvā paõõasālāya vāsaü kappetvā aggiü paricari. So ekadivasaü nimantitaņņhānaü gantvā sappinā pāyāsaü labhitvā "imaü pāyāsaü Mahābrahmuno yajissāmãti" \<-------------------------------------------------------------------------- 1 Bi katvā. 2 Bi -vihāre. 3 Bi adds pathamaü. 4 both MSS. aggi. 5 Bi vuķķhiti. 6 Bi vuķķhi. 7 K vaķķhiü, Bi vuķķhi. 8 K saü¤āya, Bi pa¤¤āya 9 Bi juhetvā. 10 Bi avuķķhim. 11 Bi -vassupa-. 12 K -carassasi. 13 Bi -hetvā. 14 Bi -vāsena attho. >/ #<[page 044]># %<44 II. Dukanipāta. 2. Santhavavagga. (17.)>% pāyāsaü\<*<1>*>/ āharitvā aggiü jāletvā\<*<2>*>/ "Aggiü tāva Bhagavantaü\<*<3>*>/ sappiyuttaü\<*<4>*>/ pāyāsaü pāyemãti\<*<5>*>/" pāyāsaü aggimhi pakkhipi. Bahusinehe pāyāse aggimhi pakkhittamatte yeva aggi accugga- tāhi aggãhi\<*<6>*>/ paõõasālaü jhāpesi. Brāhmaõo bhãtatasito\<*<7>*>/ palā- yitvā bahi ņhatvā "kāpurisehi\<*<8>*>/ nāma santhavo na kātabbo, idāni me iminā agginā kicchena katā paõõasālā jhāpitā" ti vatvā paņhamaü gātham āha: @*>/ kicchā kataü paõõakuņiü\<*<10>*>/ adaņņhahãti\<*<11>*>/. || Ja_II:23 ||>@ Tattha na santhavasmā ti taõhāsanthavā mittasanthavāpi cā 'ti duvi- dhāpi\<*<12>*>/ etasmā santhavā paraü uttariü a¤¤aü pāpataraü lāmakataran\<*<13>*>/ nāma n' atthãti attho, yo santhavo kāpurisenā ti yo pāpakena kāpurisena saddhiü duvidho pi santhavo\<*<14>*>/ tato pāpataraü a¤¤aü n' atthi, kasmā: santappito --pe-- \<*<15>*>/ adaņņhahãti\<*<16>*>/ yasmā sappinā ca pāyāsena ca\<*<17>*>/ santappito pi ayaü aggi mayā kicchena kataü paõõasālaü jhāpesãti attho. So\<*<18>*>/ evaü vatvā "na me tayā\<*<19>*>/ mittadåbhinā\<*<20>*>/ attho" ti taü aggiü udakena nibbāpetvā sākhāhi pothetvā anto Hima- vantaü pavisanto ekaü sāmāmigiü\<*<21>*>/ sãhassa ca vyagghassa\<*<22>*>/ ca dãpino\<*<23>*>/ ca\<*<24>*>/ mukhaü lehantiü\<*<25>*>/ disvā "sappurisehi sad- dhiü santhavā paraü\<*<26>*>/ seyyo nāma n' atthãti" cintetvā duti- yaü gātham āha: @@ \<-------------------------------------------------------------------------- 1 Bi mahābrahmaõānaü dassāmi ti taü pāyāsaü. 2 K jalitvā. 3 Bi bhavantaü. 4 Bi sappayutta. 5 Bi adds so. 6 Bi sacchihi. 7 Bi -tassãto. 8 Bi kåpåri-. 9 Bi pāyāsena. 10 Bi -kuņi 11 Bi adaņhahãti, Bp adaķķhahi. 12 Bi omits ti duvidhāpi. 13 Bi omits lāmakataran. 14 K sasanthavo, Bi ekasanthavo. 15 K omits pe, Bi pa 16 K adaķķhahãti, Bi adaņhahiti. 17 K adds taü. 18 Bi eso. 19 K nayā, Bi tassā. 20 K -dubhitā, Bi -duppinā. 21 K sākhamigiü, Bi sāmaü nāma migã. 22 Bi byagghassa. 23 K dãpiko. 24 Bi omits ca. 25 Bi lehanaü. 26 Bi paramaü. >/ #<[page 045]># %< 3. Susãmajātaka. (163.) 45>% @< sãhassa vyagghassa\<*<1>*>/ ca dãpino ca sāmā mukhaü lehati santhavenā 'ti. || Ja_II:24 ||>@ Tattha sāmā mukhaü lehati santhavenā 'ti sāmā\<*<2>*>/ migã imesaü tiõ- õaü\<*<3>*>/ janānaü santhavena sinehena mukhaü lehatãti\<*<4>*>/. Evaü vatvā Bodhisatto anto Himavantaü pavisitvā isi- pabbajjaü\<*<5>*>/ pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā jãvitapariyosāne brahmalokåpago ahosi. Satthā imaü dhammadesanaü\<*<6>*>/ āharitvā jātakaü samodhānesi: "Tena samayena tāpaso aham eva ahosin\<*<7>*>/" ti. Santhavajātakaü\<*<8>*>/. $<3. Susãmajātaka.>$ Kāëamigā\<*<9>*>/ setadantā tava ime ti. Idaü Satthā Jeta- vane viharanto chandakadānaü ārabbha kathesi. Sāvatthiyaü hi kadāci ekam eva kulaü buddhapamukkhassa bhikkhusaīghassa dānaü deti, kadāci a¤¤atitthiyānaü denti, kadāci\<*<10>*>/ gaõabandhanena\<*<11>*>/ bahå ekato hutvā denti, kadāci vãthisabhāgena, kadāci sakalanagaravāsino chandakaü saüharitvā\<*<12>*>/ dānaü denti. Imasmiü pana kāle sakala- nagaravāsino chandakaü saüharitvā\<*<13>*>/ sabbaparikkhāradānaü sajjetvā dve koņņhāsā hutvā ekacce "imam sabbaparikkhāradānaü a¤¤atitthi- yānaü dassāmā" ti āhaüsu ekacce "buddhapamukhassa bhikkhusaü- ghassā\<*<14>*>/" 'ti. Evaü punappuna\<*<15>*>/ kathāya vattamānāya a¤¤atitthiya sāvakehi\<*<16>*>/ a¤¤atitthiyānaü ¤eva Buddhasāvakehi buddhapamukhassa bhikkhusaüghassa\<*<17>*>/ cā 'ti vutte "sambahulaü karissāmā" 'ti sambahula- tāya katāya "buddhapamukhassa saīghassa dassāmā" 'ti vadantā yeva bahå\<*<18>*>/ jātā, tesa¤ ¤eva\<*<19>*>/ kathā patiņņhāsi, a¤¤atitthiyasāvakā Buddhā- naü dātabbadānassa antarāyaü kātuü nāsakkhiüsu. Nāgarā buddha- pamukhaü saīghaü nimantetvā sattāhaü mahādānaü pavattetvā sattame divase sabbaparikkhāre\<*<20>*>/ adaüsu. Satthā anumodanaü katvā mahājanaü \<-------------------------------------------------------------------------- 1 Bi byagghassa. 2 K sāmaü. 3 both K and Bi tinnaü. 4 Bi lehãti. 5 Bi isippajjaü. 6 K desanaü. 7 Bi ahaüntena samayena tāpaso ahosin. 8 Bi adds dutiyaü. 9 both K and Bi kāla. 10 K omits aå¤atitthiyānaü denti kadāci. 11 Bi ganabandhena. 12 so Bp; K saügharitvā, Bi haritvā. 13 so Bp Bi; K saügharitvā. 14 K saüghassā. 15 Bi -punnaü. 16 Bi casāvakehi. 17 K saüghassa. 18 Bi bahukā. 19 K tesayeva. 20 Bi sabbe-. >/ #<[page 046]># %<46 II. Dukanipāta. 2. Santhavavagga. (17.)>% maggaphalehi bodhetvā Jetavanavihāram eva gantvā bhikkhusaīghena\<*<1>*>/ vatte dassite gandhakuņipamukhe\<*<2>*>/ ņhatvā\<*<3>*>/ Sugatovādaü datvā gandha- kuņiü pāvisi. Sāyaõhasamaye bhikkhå {dhammasabhāyaü} sannipatitvā kathaü samuņņhāpesuü: "āvuso a¤¤atitthiyasāvakā Buddhānaü dātabba- dānassa\<*<4>*>/ antarāyakaraõatthāya vāyamantāpi antarāyaü kātuü nāsak- khiüsu, taü sabbaparikkhāradānaü\<*<5>*>/ Buddhānaü yeva pādamålaü\<*<6>*>/ āgataü, aho Buddhabalan\<*<7>*>/ nāma mahantan" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ete a¤¤atitthiyasāvakā idān' eva mayhaü dātabbadānassa antarāyakaraõatthāya\<*<8>*>/ vāyamanti, pubbe pi vāyamiüsu, so pana parikkhāro sabbakāle\<*<9>*>/ pi mam' eva\<*<10>*>/ pādamå- laü\<*<11>*>/ āgacchatãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Susãmo nāma rājā ahosi. Tadā Bodhisatto tassa purohitassa brāhmaõiyā kucchismiü\<*<12>*>/ paņisandhiü gaõhi. Tassa soëasavassakāle pitā kālam akāsi. So pana dharamānakāle ra¤¤o hatthimaīgalakārako ahosi, hatthãnaü\<*<13>*>/ maīgalakāraõatthāne\<*<14>*>/ ābhataü\<*<15>*>/ upakaraõa- bhaõķa¤\<*<16>*>/ ca hatthālaükāra¤ ca sabbaü so yeva alat- tha\<*<17>*>/. Evam assa ekekasmiü maīgale\<*<18>*>/ koņimattaü\<*<19>*>/ dhanaü uppajjati\<*<20>*>/. Atha tasmiü kāle hatthimaīgalachaõo sampāpuõi. Sesabrāhmaõā\<*<21>*>/ rājānaü upasaükamitvā "mahā- rāja, hatthimaīgalachaõo sampatto, maīgalaü kātuü vattati\<*<22>*>/, purohitabrāhmaõassa putto pana\<*<23>*>/ atidaharo n' eva tayo vede\<*<24>*>/ jānāti na hatthisuttaü, mayaü hatthimaīgalaü karissāmā" ti āhaüsu. Rājā "sādhå" 'ti sampaņicchi. Brāhmaõā "purohita- puttassa hatthimaīgalaü kātuü adatvā hatthimaīgalaü katvā mayaü dhanaü gaõhissāmā\<*<25>*>/" 'ti haņņhatuņņhā vicaranti\<*<26>*>/. Atha "catutthe divase maīgalaü\<*<27>*>/ bhavissatãti" Bodhisattassa \<-------------------------------------------------------------------------- 1 Bi saīghe. 2 Bi -kuņã-. 3 Bi katvā. 4 Bi dātabbassa-. 5 Bi sabbaü-. 6 Bi -måle. 7 Bi balaü. 8 Bi antarāyaü. 9 Bi sappakālaü. 10 Bi mayham eva. 11 K -måle. 12 Bi kucchamhi. 13 Bi hatthi. 14 K -karana-. 15 K ābhata, Bi ātaü? 16 Bi upakāraõacaõķa¤. 17 Bi alatthaü. 18 Bi maõķa. 19 Bi -matta 20 Bi uppajji. 21 Bi sesā-. 22 Bi vaņņatãti. 23 Bi pana putto. 24 Bi bede. 25 Bi karissāmā. 26 Bi virenti. 27 Bi hatthimaīgalaü. >/ #<[page 047]># %< 3. Susãmajātaka. (163.) 47>% mātā taü pavattiü sutvā "hatthimaīgalakaraõaü\<*<1>*>/ nāma yāva sattamā kulaparivaņņā\<*<2>*>/ amhākaü, vaüso ca no osakkhissati\<*<3>*>/ dhanā ca parihāyissāmā\<*<4>*>/" 'ti anusocamānā parodi. Bodhisatto "kasmā amma rodasãti" vatvā taü kāraõaü sutvā "nanu amma ahaü maīgalaü karissāmãti" āha. "Tāta tvaü n' eva tayo vede\<*<5>*>/ jānāsi na hatthisuttaü, kathaü maīgalaü karissa- sãti\<*<6>*>/". "Amma kadā pana hatthimaīgalaü karissantãti\<*<7>*>/". "Ito catutthe divase tātā" 'ti. "Amma tayo pana vede\<*<5>*>/ pa- guõe katvā hatthisuttaü jānanakā ācariyā\<*<8>*>/ kahaü vasantãti\<*<9>*>/". "Tāta evaråpo disāpāmokkhācariyo\<*<10>*>/ ito vãsayojanasatamatthake\<*<11>*>/ Gandhāraraņņhe Takkasilāyaü vasatãti". "Amma amhākaü vaüsaü na nāsessāmi, sve ekadivasen' eva Takkasilaü\<*<12>*>/ gantvā ekaratten' eva tayo vede\<*<5>*>/ ca\<*<13>*>/ hatthisutta¤ ca uggaõhitvā\<*<14>*>/ punadivase āgantvā catutthe divase hatthimaīgalaü karissāmi, mā rodãti\<*<15>*>/" mātaraü samassāsetvā Bodhisatto punadivase pāto va bhu¤jitvā ekako va nikkhamitvā ekadivasen' eva Takkasilaü gantvā ācariyaü vanditvā ekamante\<*<16>*>/ nisãdi. Atha naü āca- riyo "kuto āgato si tātā" 'ti pucchi. "Bārāõasito ācariyā" 'ti. "Ken' atthenā" 'ti. "Tumhākaü santike tayo\<*<17>*>/ vede\<*<5>*>/ ca hatthi- sutta¤\<*<18>*>/ ca uggaõhanatthāyā\<*<19>*>/ 'ti. "Sādhu tāta, uggaõhā\<*<20>*>/" 'ti. Bodhisatto "ācariya mayhaü kammaü accāyikan" ti sab- baü pavattiü ārocetvā "ahaü ekadivasen' eva vãsayojanasataü\<*<21>*>/ āgato, ajj' ekarattaü\<*<22>*>/ mayhaü yeva\<*<23>*>/ okāsaü karotha, ito ta- tiye\<*<24>*>/ hatthimaīgalaü\<*<25>*>/ bhavissati, ahaü eken' eva uddesa- maggena sabbaü uggaõhissāmãti" vatvā ācariyaü okāsaü kāretvā ācariyassa pāde dhovitvā sahassatthavikaü purato \<-------------------------------------------------------------------------- 1 so Bp; K -karaõan, Bi -kāraõaü. 2 K -vaddhā, Bi -vattā. 3 K cano osakkhi-, Bp chinno osakki-, Bi chaõo osakki-. 4 K -yissāmã, Bi yãssāmā. 5 Bi bede. 6 Bi karissatãti. 7 Bi karissasiti. 8 K -kāacariyā, Bi kāācariyo. 9 Bi vasatãti. 10 Bi -kkho ācariyo. 11 K vãsaüyojaõa-, Bi satiyojanasatamattake. 12 K -lāyaü. 13 Bi omits ca. 14 Bi -hetvā. 15 Bi rodasãti. 16 Bi -taü. 17 K omits tayo. 18 K -sutte. 19 Bi uggahatthāyā. 20 Bi -hāhi. 21 K vãsaü-. 22 K -rittiü, Bi -ratthaü. 23 Bi mayha¤ ¤eva. 24 K -ya. 25 Bi -lam. >/ #<[page 048]># %<48 II. Dukanipāta. 2. Santhavagga. (17.)>% ņhapetvā vanditvā ekamantaü nisinno pariyattiü ņhapetvā aruõe uggacchante uggacchante tayo vede\<*<1>*>/ hatthisutta¤ ca niņņha- petvā\<*<2>*>/ "a¤¤aü\<*<3>*>/ pi atthi ācariyā" 'ti pucchitvā "n' atthi tāta, sabbaü niņņhitan" ti vutte "ācariya imasmiü ganthe\<*<4>*>/ ettakaü\<*<5>*>/ padaü paccābhaņņhaü\<*<6>*>/ ettakaü\<*<7>*>/ sajjhāyamåëhaņņhānaü, ito paņņhāya antevāsike evaü vāceyyāthā" 'ti ācariyassa sippaü\<*<8>*>/ sodhetvā pāto va bhu¤jitvā ācariyaü vanditvā ekadivasen' eva Bārāõasiü paccāgantvā mātaraü vanditvā "uggaõhitan te tāta sippan" ti vutte "āmā" 'ti vatvā mātaraü paritosesi. Puna- divase hatthãnaü maīgalachaõo\<*<9>*>/ paņiyādiyittha\<*<10>*>/. Satamatte\<*<11>*>/ hatthã\<*<12>*>/ soõõālaükāre soõõadhaje\<*<13>*>/ hemajālasa¤channe\<*<14>*>/ katvā ņhapesuü, rājaīgaõaü alaükariüsu. Brāhmaõā "mayaü hatthi- maīgalaü karissāma, mayaü karissāmā\<*<15>*>/" ti maõķitapasādhitā aņņhaüsu. Susãmo pi rājā sabbālaükārapatimaõķito\<*<16>*>/ ābhara- õabhaõķaü\<*<16>*>/ gāhāpetvā maīgalaņņhānaü agamāsi. Bodhisatto pi kumāraparihārena alaükato attano parisāya purakkhata- parivārito ra¤¤o santikaü gantvā "saccaü kira mahārāja tumhe amhākaü vaüsaü\<*<18>*>/ nāsetvā a¤¤ehi brāhmaõehi hatthimaīgalaü kāretvā `hatthālaükāra¤ ca upakaraõāni ca tesaü dāssāmā\<*<19>*>/' 'ti avacutthā" 'ti vatvā paņhamaü gātham āha: @*>/ migā setadantā tava ime\<*<21>*>/ parosataü hemajālābhichannā\<*<22>*>/, te te\<*<23>*>/ dadāmãti Susãma bråsi anussaraü pettipitāmahānan\<*<24>*>/ ti. || Ja_II:25 ||>@ Tattha te te\<*<25>*>/ dadāmãti Susãma bråsãti te ete\<*<26>*>/ tava santake\<*<27>*>/ kāëā\<*<20>*>/ migā setadantā ti evaü saükhaü gataü parosataü sabbālaükāra- \<-------------------------------------------------------------------------- 1 Bi bede. 2 Bi niņhā-. 3 K a¤¤e, Bi ara¤¤aü. 4 Bi gakkhe. 5 Bi ekaü. 6 K paccābhaõķaü, Bi paccābhaņhaü. 7 Bi etthakaü. 8 Bi ācariyasibbaü. 9 K -cchano. 10 Bi pariyādiyitta. 11 Bi sattamatte. 12 so Bp; both K and Bi hatthi. 13 Bi sovaõõadhaje. 14 Bi temajālapaņicchanne. 15 Bi omits mayaü karissāmā 16 Bi -paņi-. 17 Bi upakaraõabhaõķaü. 18 Bi vaüsa¤ ca attano ca vaüsaü. 19 Bi tassāmi. 20 Bi kālā. 21 so all three MSS. 22 K Bp -bhisa¤channā, Bi -bhichandā 23 K only one te. 24 K penti-, Bi mettaü-. 25 K nete. 26 K adds tevā. 27 Bi santike. >/ #<[page 049]># %< 3. Susãmajātaka. (163.) 49>% patimaõķite hatthã\<*<1>*>/ a¤¤esaü brāhmaõānaü dadāmãti saccaü kira bho Susãma evaü bråsãti attho, anussaraü pettipitāmahānan ti amhāka¤ ca attano ca vaüse\<*<2>*>/ pitupitāmahānaü\<*<3>*>/ āciõõaü saranto yeva, idaü vuttaü hoti: mahārāja\<*<4>*>/, yāva sattamā\<*<5>*>/ kulaparivaņņā\<*<6>*>/ tumhākaü pitipitāmahānaü\<*<7>*>/ amhākaü pitupitā- mahā\<*<8>*>/ hatthimaügalaü karonti\<*<9>*>/, so tvaü evaü anussaranto pi amhāka¤ ca at- tano ca vaüsaü nāsetvā saccam kira tvaü\<*<10>*>/ evaü bråsãti. Susãmo rājā\<*<11>*>/ Bodhisattassa vacanaü sutvā dutiyaü gā- tham āha: @*>/ migā setadantā mama ime parosataü hemajālābhichannā\<*<13>*>/, te te dadāmãti vadāmi māõava\<*<14>*>/ anussaraü pettipitāmahānan ti. || Ja_II:26 ||>@ Tattha te te\<*<15>*>/ dadāmãti te ete hatthã\<*<1>*>/ a¤¤esaü brāhmaõānaü dadāmãti saccam eva māõava vadāmi te va\<*<16>*>/ hatthã\<*<1>*>/ brāhmaõānaü dadāmãti\<*<17>*>/ attho\<*<18>*>/, anus- saran pettipitāmahānan\<*<19>*>/ ti pitupitāmahānam pi\<*<20>*>/ kiriyaü anussarāmi yeva no nānussarāmi, amhākaü pitipitāmahānaü\<*<21>*>/ hatthimaīgalaü tumhākaü pitupitā- mahā\<*<22>*>/ karontãti pana anussaranto pi evaü vadāmi yevā 'ti adhippāyen' evam āha. Atha naü Bodhisatto etad avoca: "Mahārāja amhāka¤ ca attano ca\<*<23>*>/ vaüsaü anussaranto yeva kasmā maü ņhapetvā a¤¤ehi hatthimaīgalaü kārāpethā" 'ti. "Tvaü kira tāta tayo vede\<*<24>*>/ hatthisutta¤ ca na jānāsãti mayhaü ārocesuü, tenāhaü a¤¤ehi brāhmaõehi kārāpemãti". "Tena hi mahārāja ettha- kesu\<*<25>*>/ brāhmaõesu ekabrāhmaõo pi vedesu\<*<26>*>/ vā hatthisuttesu vā ekadesam pi yadi mayā saddhiü kathetuü samattho atthi uņņhahatu, tayo pi vede\<*<24>*>/ hatthisutta¤ ca saddhiü hatthimaī- galakaraõena maü ņhapetvā a¤¤o sakala-Jambudãpe pi jānanto \<-------------------------------------------------------------------------- 1 both K and Bi hatthi. 2 Bi attano pese. 3 Bi petti-. 4 K omits mahārāja. 5 K adds hi. 6 K -vaddhā. 7 Bi petti-. 8 Bi pettipãtāmahā va. 9 Bi -to. 10 K omits tvaü. 11 K omits rājā. 12 Bi kālā. 13 K -bhisa¤channā. 14 K mānava. 15 K tene. 16 K ne va, Bp te, Bi tetava. 17 Bi vadāmiti. 18 Bi adds te brāhmaõe saccaü eva vadāmi ti attho. 19 K omits pettipitāmahānan. 20 Bi omits pitupitāmahānam pi. 21 Bi pettipãtā-, Bp pittipitā-. 22 Bp pittipitā-, Bi adds maīgalaü. 23 K omits ca. 24 Bi bede. 25 so both K and Bi. 26 Bi bedesu. >/ #<[page 050]># %<50 II. Dukanipāta. 2. Santhavavagga. (17.)>% nāma n' atthãti" sãhanādaü nadi. Ekabrāhmaõo pi paņisattu\<*<1>*>/ hutvā uņņhātuü nāsakkhi. Bodhisatto attano kulavaüsaü\<*<2>*>/ pa- tiņņhāpetvā maīgalaü katvā bahuü dhanaü ādāya attano\<*<3>*>/ nive- sanaü agamāsi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (keci sotāpannā ahesuü keci sakadāgāmino keci anā- gāmino, keci arahattaü pāpuõiüsu) "Tadā mātā Mahāmāyā ahosi, pitā Suddhodano mahārājā, Susãmo rājā Anando\<*<4>*>/, disāpāmokkhācariyo\<*<5>*>/ Sāri- putto, māõavo pana aham evā" 'ti. Susãmajātakaü\<*<6>*>/. $<4. Gijjhajātaka.>$ Yaü nu gijjho yojanasatan ti. Idaü Satthā Jetavane viharanto ekaü mātuposakabhikkhuü ārabbha kathesi. Vatthuü\<*<7>*>/ Sāmajātake āvibhavissati. Satthā pana taü bhikkhuü "saccaü kira tvaü bhikkhu gihã\<*<8>*>/ posesãti\<*<9>*>/" pucchitvā "saccan" ti vutte "kiü pana te hontãti\<*<10>*>/" pucchitvā\<*<11>*>/ "mātāpitaro me bhante" ti vutte "sādhu sā- dhå" 'ti sādhukāraü datvā "mā bhikkhave imaü bhikkhuü ujjhāyittha, porāõakapaõķitāpi guõavasena a¤¤ātakānam pi upakāraü akaüsu, imassa pana mātāpitunnaü bhāro\<*<12>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Gijjhapabbate gijjhayoniyaü nibbattitvā mātāpitaro poseti. Ath' ekasmiü kāle mahatã\<*<13>*>/ vātavuņņhi\<*<14>*>/ ahosi. Gijjhā vātavuņņhiü sahituü asakkontā sãtabhayena Bārāõasiü gantvā pākārasamãpe\<*<15>*>/ parikhāsamãpe ca sãtena kampamānā nisãdiüsu. Tadā Bārāõasãseņņhi nagarā nikkhamitvā nahāyituü gacchanto te gijjhe kilamante disvā ekasmiü anovassakaņņhāne sannipāte- tvā aggiü kārāpetvā gosusānaü\<*<16>*>/ pesetvā gomaüsaü āharāpe- tvā tesaü dāpetvā ārakkhaü ņhapesi. Gijjhā våpasantāya \<-------------------------------------------------------------------------- 1 Bi paņisatthu. 2 Bi kulaüvaüsaü. 3 K omits attano. 4 Bi adds ahosi. 5 Bi -mokkho ācariyo. 6 Bi adds tatiyaü. 7 Bi vatthu. 8 Bi gãhi. 9 K posãti, Bi posesiti. 10 Bi kiü pana tvaü posesiti. 11 Bi pucchi. 12 Bi upakāraü õaü thāro. 13 Bi -ti. 14 K -vuņņhã. 15 Bi adds ca. 16 so Bp; K gosusātaü, Bi pårisesåsānaü >/ #<[page 051]># %< 4. Gijjhajātaka. (164.) 51>% vātavuņņhiyā kallasarãrā hutvā pabbataü eva agamaüsu\<*<1>*>/. Tatth' eva\<*<2>*>/ sannipatitvā evaü mantayiüsu: "Bārāõasãseņņhinā amhākaü upakāro kato, `katupakārassa\<*<3>*>/ nāma paccupakāraü kātuü vaņņatãti', tasmā ito paņņhāya tumhesu yo yaü vatthaü\<*<4>*>/ vā ābharaõaü\<*<5>*>/ vā labhati tena taü\<*<6>*>/ Bārāõasiseņņhissa\<*<7>*>/ gehe ākāsaīgaõe pātetabban" ti. Tato paņņhāya gijjhā manussānaü vatthābharaõāni\<*<8>*>/ ātape sukkhāpentānaü pamādaü oloketvā senā viya maüsapesiü sahasā\<*<9>*>/ gahetvā Bārāõasãseņņhissa gehe\<*<10>*>/ ākā- saīgaõe pātenti. So gijjhānaü ābharaõabhāvaü\<*<11>*>/ ¤atvā\<*<12>*>/ sab- bāni tāni visuü yeva ņhapāpesi{\<*<13>*>/.} "Gijjhā nagaraü vilumpan- tãti\<*<14>*>/" ra¤¤o ārocesuü. Rājā "ekaü gijjham pi tāva gaõhatha, sabbaü āharāpessāmãti" tattha tattha pāse c' eva\<*<15>*>/ jālāni\<*<16>*>/ ca oķķāpesi\<*<17>*>/. Mātuposakagijjho pāse bajjhi. Taü gahetvā "ra¤¤o dassesāmā\<*<18>*>/" 'ti nenti\<*<19>*>/. Bārāõasãsetthi rājupaņņhānaü gac- chanto te\<*<20>*>/ manusse gijjhaü gahetvā gacchante disvā "mā imaü gijjhaü bādhayiüså\<*<21>*>/" ti saddhiü ¤eva agamāsi\<*<22>*>/. Gijjhaü ra¤¤o dassesuü. Atha naü rājā pucchi: "tumhe\<*<23>*>/ nagaraü vilumpitvā\<*<24>*>/ vatthādãni gaõhathā" 'ti. "âma mahārājā" 'ti. "Kassa\<*<25>*>/ dinnānãti". "Bārāõasiseņņhissā" 'ti. "Kiükāraõā" ti. "Amhākaü tena jãvitaü dinnaü, upakārassa\<*<26>*>/ nāma paccupa- kāraü katuü vaņņati, tasmā adamhā\<*<27>*>/" 'ti. Atha naü rājā "gijjhā kira yojanasatamatthake ņhatvā\<*<28>*>/ kuõapaü passanti, kasmā tvaü attano oķķitaü pāsaü na passasãti" vatvā paņha- maü gātham āha: @*>/ nu gijjho yojanasataü kuõapāni avekkhati kasmā jāla¤ ca pāsa¤\<*<30>*>/ ca āsajjāpi na bujjhasãti. || Ja_II:27 ||>@ \<-------------------------------------------------------------------------- 1 Bi āgaüaüsu. 2 Bi adds te. 3 Bi adds ca. 4 Bi vattaü. 5 Bi āharaõāni 6 Bi labhataü tena saü. 7 Bi -sãseņhissa. 8 K vatthāharaõāti, Bi vatthābharaõāsi. 9 K sahayasā, Bi sahassa. 10 K omits gehe. 11 Bi āharaõa-. 12 Bi ā¤¤atvā. 13 Bi thapesi. 14 K viëumpantãti, Bi viluppantitã. 15 K ca. 16 K jālānã, Bi jāle. 17 Bi oņņāpesi. 18 Bi dassissāmi. 19 Bi nanti. 20 K omits te. 21 K -su, Bi mārayãsu. 22 Bi āg-. 23 K omits tumhe. 24 K viëum-. 25 Bi adds vā. 26 Bi upakārakassa. 27 K amhā. 28 Bi katvā. 29 Bi yaü. 30 Bi pāla¤. >/ #<[page 052]># %<52 II. Dukanipāta. 2. Santhavavagga. (17.)>% Tattha yan ti nipātamattaü, nå 'ti nāmatthe nipāto, gijjho nāma yo- janasataü atikkamitvā ņhitāni kuõapāni avekkhati passatãti attho, āsajjāpãti āsādetvāpi saüpāpuõitvāpãti attho, tvaü attano atthāya oķķitaü jāla¤ ca pāsa¤\<*<1>*>/ ca patvāpi kasmā na bujjhasãti pucchi\<*<2>*>/. Gijjho tassa vacanaü sutvā dutiyaü gātham āha: @*>/ na bujjhatãti. || Ja_II:28 ||>@ Tattha parābhavo ti vināso, poso ti satto. Gijjhassa vacanaü sutvā rājā seņņhiü pucchi: "saccaü ma- hāseņņhi gijjhehi tumhākaü gehe vatthādãni ābhatānãti\<*<4>*>/". "Sac- caü devā" 'ti. "Kahaü tānãti". "Deva mayā sabbāni visuü ņhapitāni, yaü yesaü santakaü\<*<5>*>/ taü\<*<6>*>/ tesaü dassāmi, imaü gijjhaü vissajjethā" 'ti gijjhaü vissajjāpetvā mahāseņņhi\<*<7>*>/ sabbe- saü santakāni dāpesi. Satthā imaü dhammadesanaü āharitvā\<*<8>*>/ saccāni pakāsetvā jāta- kaü samodhānesi: (Saccapariyosāne mātiposakabhikkhu\<*<9>*>/ sotāpattiphale patiņņhahi) "Tadā rājā ânando ahosi, Bārāõasãseņņhi Sāriputto, māti- posakagijjho\<*<10>*>/ pana aham evā" 'ti. Gijjhajātakaü\<*<11>*>/. $<5. Nakulajātaka.>$ Sandhiü\<*<12>*>/ katvā amittenā 'ti. Idaü Satthā Jetavane\<*<13>*>/ viharanto seõibhaõķanaü ārabbha kathesi, Vatthuü\<*<14>*>/ heņņhā Uraga- jātake\<*<15>*>/ kathitasadisam eva. Idhāpi Satthā "na bhikkhave ime dve mahāmattā idān' eva mayā samaggā katā, pubbe p' āhaü ime sa- magge akāsiü yevā" 'ti vatva atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto ekasmiü gāmake brāhmaõakule nibbattitvā vayappatto \<-------------------------------------------------------------------------- 1 Bi pāla¤. 2 Bi pucchati attho. 3 K asajjāpi, Bi āpajjāpi. 4 so Bp; K āhatānãti. 5 K sattakaü? 6 taü struck out in K. 7 Bi omits gijjhehi.... mahāseņņhi. 8 K desanaü. 9 Bi mātuposaka-, K mātiposakābhikkhå. 10 Bi mātuposakagijho. 11 Bi adds catutthaü. 12 Bi saddhi. 13 Bi Veëuvane. 14 Bi vatthu. 15 K uraīga-, Bi urabha-. >/ #<[page 053]># %< 5. Nakulajātaka (165.) 53>% Takkasilāyaü\<*<1>*>/ sabbasippāni uggahetvā gharāvāsaü pahāya isi- pabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā u¤chācariyāya\<*<2>*>/ vanamålaphalāhāro Himavantapadese\<*<3>*>/ vāsaü kappesi. Tassa caükamanakoņiyaü\<*<4>*>/ ekasmiü vammike nakulo vasati\<*<5>*>/, tass' eva ca\<*<6>*>/ santike ekasmiü rukkhabile\<*<7>*>/ sappo vāsaü kappesi. Te ubho pi ahinakulā niccakālaü kalahaü karonti. Bodhisatto tesaü kalahe ādãnava¤ ca mettābhāvanāya ca ānisaü- saü kathetvā "kalahaü nāma akatvā samaggavāsaü vasituü vaņņatãti\<*<8>*>/" ovaditvā ubho pi te samagge akāsi. Atha sappassa bahinikkhantakāle nakulo caükamanakoņiyaü vammikassa bila- dvāre sãsaü katvā mukhaü vivaritvā nipanno assasanto passa- santo niddaü upaga¤chi\<*<9>*>/. Bodhisatto taü tathā nipajjitvā\<*<10>*>/ niddāyamānaü disvā "kin nu kho te nissāya bhayaü uppan- nan" ti pucchanto paņhamaü gātham āha: @*>/, kuto te\<*<12>*>/ bhayam āgatan ti. || Ja_II:29 ||>@ Tattha sandhiü\<*<13>*>/ katvā ti mittabhāvaü karitvā\<*<14>*>/, aõķajena 'ti aõķa- kose nibbattena nāgena, jalābujā 'ti nakulaü ālapati, so hi jalābumhi jātattā jalābujo ti vuccati, vivariyā 'ti vivaritvā. Evaü Bodhisattena vutto\<*<15>*>/ nakulo "ayya, paccāmitto nāma na avajānitabbo āsaükitabbo yevā" ti vatvā dutiyaü gātham āha: @@ Tattha abhayā bhayam uppannan ti na ito te\<*<16>*>/ bhayam uppannan ti abhayo, ko so\<*<17>*>/: mitto yamhi mittasmim pi vissase ti tato bhayaü uppajjati, taü målam pi\<*<18>*>/ nikantatãti\<*<19>*>/ mittassa sabbarandhānam\<*<20>*>/ viditattā måla- ghaccāya\<*<21>*>/ saüvattatãti\<*<22>*>/ attho. \<-------------------------------------------------------------------------- 1 Bi adds gaütvā. 2 so K and Bp; Bi -cariya. 3 Bi -ppadese. 4 Bi caīkamaõa-. 5 K omits vasati, Bi puts vasati after santike. 6 K tassevava, Bi tasseva. 7 Bi rukkhamåle. 8 Bi vattati. 9 Bi -gacchi. 10 K nipajji, Bi nippajjitvā. 11 Bi sassasi. 12 K naü. 13 Bi saddhi. 14 Bi katvā. 15 K vutte. 16 Bi omits te. 17 Bi so ko. 18 so K and Bi; Bp målā. 19 K nikantati. 20 Bi sappadantānaü. 21 Bi målaghāsajhāya. 22 Bi pavattatãti. >/ #<[page 054]># %<54 II. Dukanipāta. 2. Santhavavagga. (17.)>% Atha naü Bodhisatto "mā bhāyi, yathā sappo\<*<1>*>/ tayi na dubbhati\<*<2>*>/ ev' āhaü akāsiü, tvaü ito paņņhāya tasmiü āsaü- kaü mā karãti" ovaditvā cattāro Brahmavihāre bhāvetvā Brahma- loka-parāyano ahosi. Te pi yathākammaü gatā. Satthā imaü dhammadesanaü āharitvā\<*<3>*>/ jātakaü samodhānesi: "Tadā sappo ca nakulo ca ime dve mahāmattā ahesuü, tāpaso pana aham evā" 'ti. Nakulajātakaü\<*<4>*>/. $<6. Upasāëhajātaka.>$ Upasāëhakanāmānan ti. Idaü Satthā Jetavane viharanto ekaü Upasāëhakan\<*<5>*>/ nāma susānasuddhikaü brāhmaõaü ārabbha kathesi. So kira aķķho ahosi mahaddhano, diņņhigatikattā\<*<6>*>/ pana dhuravihāre vasantānam pi Buddhānaü saügahaü nāma na akāsi. Putto pan' assa paõķito ahosi ¤āõasampanno. So mahallakakāle puttaü āha: "mā kho maü tāta a¤¤assa vasalassa jhāpitasusāne jhāpehi\<*<4>*>/, ekasmiü pana anucchiņņhasusāne\<*<8>*>/ yeva maü jhāpeyyāsãti". "Tāta, ahaü tumhākaü jhāpetabbayuttakaü ņhānaü na jānāmi, sādhu vata maü ādāya gantvā `imasmiü ņhāne maü jhāpeyyāsãti' tumhe va ācikkha- thā\<*<9>*>/" 'ti. Brāhmaõo "sādhu tātā" 'ti taü ādāya nagarā\<*<10>*>/ nikkhami- tvā Gijjhakåņamatthakaü abhiråhitvā "tāta idaü\<*<11>*>/ a¤¤assa vasalassa na jhāpitaņņhānaü\<*<17>*>/, ettha maü jhāpeyyāsãti" vatvā puttena saddhiü pabbatā otarituü ārabhi. Satthā pana taü divasaü paccåsakāle bodha- neyyabandhave olokento tesaü pitāputtānaü sotāpattimaggassa upanis- sayaü addasa, tasmā taü\<*<13>*>/ maggaü gahetvā ņhitaluddako\<*<14>*>/ viya pabbatapādaü gantvā tesaü pabbatamatthakā otarantānaü āgamaya- māno nisãdi. Te otarantā Satthāraü addasaüsu. Satthā paņisanthāraü karonto "kahaü gamittha brāhmaõā" ti pucchi. Māõavo tam atthaü ārocesi. Satthā "tena hi ehi, tava pitarā ācikkhitaņņhānaü gacchāmā" 'ti ubho pitāputte gahetvā pabbatamatthakaü āruyha "kataraü\<*<15>*>/ ņhā- nan" ti pucchi. Māõavo "imesaü tiõõaü pabbatānaü antaraü ācikkhi \<-------------------------------------------------------------------------- 1 Bi sabbo. 2 Bi duppati. 3 Bi adds saccāni pakāsetvā. 4 Bi adds pa¤camaü. 5 Bi -kaü. 6 Bp diņņhigahitattā, Bi diņhigatipattā. 7 Bi jhāpesi. 8 Bi anucchiviņha-, K anuciņņha-. 9 Bi tumhe āgacchathā. 10 Bi gharā. 11 Bi omits idaü. 12 Bi vasalassa ajhāpitaņhānaü. 13 K omits taü. 14 K ņhitaüëuddako, Bi migaluddako. 15 Bi katara. >/ #<[page 055]># %< 6. Upasaëhajātaka. (166.) 55>% bhante" ti āha. Satthā "na kho māõava\<*<1>*>/ tava pitā\<*<2>*>/ idān' eva susāna- suddhiko\<*<3>*>/, pubbe pi susānasuddhiko va\<*<4>*>/, na c' eso\<*<5>*>/ idān' eva `imas- miü\<*<6>*>/ yeva ņhāne maü jhāpeyyāsãti' tava ācikkhati, pubbe pi imasmiü yeva ņhāne attano jhāpanabhāvaü ācikkhãti" vatvā tena yācito atãtaü āhari: Atãte imasmiü yeva Rājagahe ayam eva Upasāëhako brāhmaõo ayam eva c' assa putto ahosi. Tadā Bodhisatto Magadharaņņhe brāhmaõakule nibbattitvā paripuõõasippo isi- pabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā jhānakãëaü kãëanto Himavantapadese\<*<7>*>/ ciraü vasitvā loõambilase- vanatthāya Gijjhakåņe paõõasālāyaü\<*<8>*>/ vihāsi. Tadā so brāhmaõo iminā va niyāmena puttaü vatvā puttena "tumhe yeva me tathāråpaü ņhānaü ācikkhathā" 'ti vutte idam\<*<9>*>/ eva ņhānam\<*<10>*>/ ācikkhitvā puttena saddhiü otaranto Bodhisattaü disvā tassa santikaü upasaükami\<*<11>*>/ Bodhisatto ca\<*<12>*>/ iminā va niyāmena pucchitvā māõavassa vacanaü sutvā "ehi, tava pitarā\<*<13>*>/ ācikkhi- taņņhānassa ucchiņņhabhāvaü\<*<14>*>/ vā anucchiņņhabhāvaü\<*<15>*>/ vā jānis- sāmā" 'ti tehi saddhiü pabbatamatthakaü āruyha "idaü\<*<16>*>/ tiõ- õaü pabbatānaü antaraü anucchiņņhaņņhānan\<*<15>*>/" ti māõavenā vutte "māõava, imasmiü yeva ņhāne jhāpitakānaü\<*<17>*>/ pamāõaü\<*<18>*>/ n' atthi, tav' eva pitā imasmiü yeva Rājagahe brāhmaõakule yeva\<*<19>*>/ nibbattitvā Upasāëhako yeva nāma\<*<20>*>/ hutvā imasmiü pabbatantare cuddasajātisahassāni jhāpito, paņhaviyaü hi\<*<21>*>/ ajjhā- pitaņņhānaü vā asusānaņņhānaü vā sãsānaü aniveņhitaņņhānaü\<*<22>*>/ vā laddhuü na sakkā" ti pubbenivāsa¤āõena paricchinditvā imaü gāthadvayam āha: \<-------------------------------------------------------------------------- 1 Bi sattā so māõava. 2 Bi adds na. 3 Bi adds yeva. 4 Bi omits pubbe--ko va. 5 Bi cesa. 6 Ci adds yeva. 7 Bi himmavantappa-. 8 K pannasālāya. 9 Bi idham. 10 Bi thānanti. 11 K upasaükamitvā. 12 Bi omits ca. 13 Bi pituno. 14 Bi ucchiņha-, K ucciņņha-. 15 Bi anucchiņha-, K anucciņņha-. 16 Bi imesaü. 17 Bi jhāpitamatānaü. 18 Bi adds nāma. 19 Bi omits yeva. 20 K nāmaü. 21 Bi pathavãyamhi. 22 Bi sisānaü aniņhaveņhitaņhānaü, Bp aniviņņhaņhānaü omitting sãsānaü. >/ #<[page 056]># %<56 II. Dukanipāta. 2 Santhavavagga. (17.)>% @*>/ sahassāni catuddasa asmiü padese daķķhāni, n' atthi loke anāmataü. || Ja_II:31 ||>@ @*>/ damo* etad\<*<3>*>/ ariyā\<*<4>*>/ sevanti, etaü loke anāmatan ti. || Ja_II:32 ||>@ Tattha anāmatan ti mataņņhānaü hi upacāravasena\<*<5>*>/ amatan ti vuccati, taü paņisedhento anāmatan ti āha, anamatan\<*<6>*>/ ti pi pāņho, lokasmiü hi ana- mataņņhānaü\<*<7>*>/ asusānaņņhānaü nāma n' atthãti\<*<8>*>/ attho; yamhi sacca¤ ca dhammo cā 'ti yasmiü\<*<9>*>/ puggale catusaccavatthukaü\<*<10>*>/ pubbabhāgasacca¤āõa¤ ca lokuttaradhammo c' eva atthi, ahiüsā ti paresaü avihesā\<*<11>*>/ aviheņņhanā\<*<12>*>/, saüyamo ti sãlasaüyamo, damo ti indriyadamanaü ida¤ ca\<*<13>*>/ guõajātaü yas- miü puggale atthi, etadariyā\<*<14>*>/ sevantãti ariyā buddhā ca paccekabuddhā ca buddhasāvakā ca etaü ņhānaü sevanti, evaråpaü puggalaü upasaükamanti\<*<15>*>/ bhajantãti attho, etaü loke anāmatan ti etaü guõajātaü loke amatabhāva- sādhanato\<*<16>*>/ amataü\<*<17>*>/ nāma\<*<18>*>/. Evaü Bodhisatto pitāputtānaü dhammaü desetvā cattāro Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ubho pitāputtā sotāpattiphale patiņņha- hiüsu) "Tadā pitāputtā va\<*<19>*>/ etarahi pitāputtā ahesuü, tāpaso pana aham evā" 'ti. Upasāëhajātakaü\<*<20>*>/. $<7. Samiddhijātaka.>$ Abhutvā bhikkhasi bhikkhå 'ti. Idaü Satthā Rajagahaü nissāya Tapodārāme viharanto Samiddhitheraü ārabbha kathesi. Ekadivasaü hi āyasmā Samiddhi sabbarattiü padhānaü\<*<21>*>/ padahitvā aruõuggamanavelāya nahātvā\<*<22>*>/ suvaõõavaõõaü attabhāvaü sukkhāpaya- māno antaravāsakaü nivāsetvā uttarāsaügaü hatthena gahetvā aņņhāsi. Suparikammakatā viya\<*<23>*>/ suvaõõapaņimā attabhāvasamiddhiyā\<*<24>*>/ yeva \<-------------------------------------------------------------------------- 1 Bi -nāmāni. 2 K saü¤amo, Bi yaüyamo. *Dhp. v.261 3 Bi etaü. 4 Bi ācariyā. 5 K mataņņhānaü upamācāravacanena. 6 Bi amatan. 7 Bi amataņņhānaü. 8 Bi atthãti. 9 Bi yamhi. 10 Bi catusacca¤ ca vatthuka. 11 Bi avihisā. 12 Bi yaviheņhānā. 13 Bi catu. 14 Bi etaü ariyā. 15 Bi upasaīkamitvā. 16 Bi anāmata-. 17 Bi anāmata. 18 Bi nāmā ti attho. 19 Bi ca. 20 adds chaņhamaü. 21 Bi paņhānaü. 22 Bi nhatvā. 23 Bi adds hi. 24 K attabhāvaü-. >/ #<[page 057]># %< 7. Samiddhijātaka. (167.) 57>% hi 'ssa Samiddhãti nāmaü ahosi. Ath' assa sarãrasobhaggaü disvā ekā devadhãtā paņibaddhacittā theraü evam āha: "tvaü kho si bhik- khu daharo yuvā susu kāëakeso bhadro yobbanena samannāgato abhi- råpo dassanãyo pāsādiko, evaråpassa tava kāme aparibhu¤jitvā ko attho pabbajjāya, kāme tāva paribhu¤jassu, pacchā pabbajitvā samaõa- dhammaü karissasãti\<*<1>*>/". Atha naü thero āha: "devadhãte, asukasmiü nāma vaye ņhito marissāmãti mama maraõakālaü na jānāmi, esa me kālo paņicchanno, tasmā taruõakāle yeva samaõadhammaü katvā duk- khass' antaü karissāmãti". Sā therassa santikā {paņisanthāraü} alabhitvā tatth' ev' antaradhāyi\<*<2>*>/. Thero Satthāraü upasaükamitvā etam atthaü ārocesi. Satthā "na kho Samiddhi tvaü ¤eva etarahi devadhãtāya palobhito, pubbe pi devadhãtaro pabbajite palobhesuü yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü Kāsigāmake\<*<3>*>/ brāhmaõakule nibbattitvā vayappatto sabbasippesu\<*<4>*>/ nipphattiü patvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavanta- padese ekaü jātassaraü nissāya vāsaü kappesi. So sabbarattiü padhānaü padahitvā aruõuggamanavelāya nahātvā ekaü vakka- laü nivāsetvā ekaü hatthena gahetvā sarãraü nivodakaü\<*<5>*>/ karonto aņņhāsi. Ath' assa råpaggappattaü attabhāvaü oloke- tvā paņibaddhacittā\<*<6>*>/ ekā devadhãtā Bodhisattaü palobhayamānā imaü paņhamaü gātham āha: @@ Tattha abhutvā bhikkhasi bhikkhå 'ti tvaü daharakāle kilesakāmavasena vatthukāme abhu¤jitvā va bhikkhāya carasi, na hi bhutvāna bhikkhasãti nanu nāma pa¤cakāmaguõe bhu¤jitvā bhikkhāya caritabbaü, na hi bhutvāna bhikkhasi, kāme abhutvā va bhikkhācariyaü upagato si, bhutvāna bhikkhu bhikkhasså 'ti bhikkhu daharakāle tāva kāme bhu¤ja\<*<7>*>/, bhutvāna\<*<8>*>/ pacchā ma- hallakakāle bhikkhassu, mā taü kālo upaccagā ti ayaü kāme bhu¤janakālo daharakālo taü mā atikkamatå 'ti. \<-------------------------------------------------------------------------- 1 Bi -ssatãti. 2 Bi tatheva antaraņhāyi. 3 Bi gāmake. 4 K -sippe. 5 so Bi Bp; K vodakaü. 6 Bi paņibandha-. 7 Bi omits bhu¤ja. 8 Bi bhu¤jitvā. >/ #<[page 058]># %<58 II. Dukanipāta. 2. Santhavavagga. (17.)>% Bodhisatto devadhãtāya vacanaü sutvā attano\<*<1>*>/ ajjhāsayaü pakāsento dutiyaü gātham āha: @*>/ kālo upaccagā ti. || Ja_II:34 ||>@ Tattha kālaü vo haü na jānāmãti vo ti nipātamattaü, ahaü paņha- mavaye vā mayā maritabbaü majjhimavaye vā pacchimavaye vā ti evaü attano maraõakālaü na jānāmi, atipaõķitenāpi\<*<3>*>/ hi puggalena jãvitaü vyādhi kālo\<*<4>*>/ ca dehanikkhepanaü\<*<5>*>/ gati {pa¤ca} te\<*<6>*>/ jãvalokasmiü animittā na ¤āyare\<*<7>*>/, channo kālo na dissatãti yasmā\<*<8>*>/ asukasmiü nāma vassakāle\<*<9>*>/ vā hemantādi- utukāle\<*<10>*>/ vā mayā maritabban ti mayham p' esa\<*<11>*>/ channo kālo na dissati, supaņic- channo hutvā ņhito\<*<12>*>/ na pa¤¤āyati, tasmā abhutvā bhikkhāmãti tena kāra- õena kāmaguõe\<*<13>*>/ abhutvā va\<*<14>*>/ bhikkhāmãti\<*<15>*>/, mā maü kālo upaccagā ti maü samaõadhammassa\<*<16>*>/ karaõakālo mā atikkamatu\<*<17>*>/, iminā kāraõena daharo vasamāno pabbajitvā samaõadhammaü karomãti\<*<18>*>/. Devadhãtā\<*<19>*>/ Bodhisattassa vacanaü sutvā tatth' ev' antaradhāyi\<*<18>*>/. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā devadhitā ayaü devadhãtā ahosi\<*<21>*>/, aham eva tena samayena tāpaso ahosin" ti. Samiddhijātakaü\<*<22>*>/. $<8. Sakuõagghijātaka.>$ Seno balasā patamāno ti. Idaü Satthā Jetavane viharanto attano\<*<23>*>/ ajjhāsayaü sakuõovādasuttaü ārabbha kathesi. Ekadi- vasaü\<*<24>*>/ hi Satthā bhikkhå āmantetvā "gocare bhikkhave caratha sake pettike visaye" ti imam saüyuttaü Mahāvagge suttantaü\<*<25>*>/ \<-------------------------------------------------------------------------- 1 K adds ca. 2 Bi haü. 3 Bi itipaõķitena. 4 Bi byādhi-. 5 Bi deyānikkhamanaü. 6 Bi pa¤cete. 7 Bi jārayeti. 8 K tasmā. 9 K vayekāle. 10 Bi hemantādãnaü-. 11 K -pesaü, Bi mayhaü esa. 12 Bi titho. 13 Bi pa¤cakāma-. 14 Bi omits va. 15 K -mi. 16 K savana-. 17 Bi adds ti attho. 18 Bi adds vatvā. 19 K devatā. 20 Bi tathevāntarathāyi. 21 K omits tadā---ahosi. 22 Bi adds sattamaü. 23 K omits attano. 24 Bi -sa¤. 25 Bi suttanti, K adds vantaü >/ #<[page 059]># %< 8. Sakuõagghijātaka. (168) 59>% kathento "tumhe tāva tiņņhatha, pubbe tiracchānagatāpi sakaü pettikaü visayaü pahāya agocare carantā paccāmittānaü hatthapathaü gantvā\<*<1>*>/ attano pa¤¤āsampattiyā\<*<2>*>/ upāyakosallena paccāmittānaü hatthā muc- ciüså\<*<3>*>/" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto lāpasakuõayoniyaü nibbattitvā naīgalakaņņha- karaõe leķķuņņhāne\<*<4>*>/ vāsaü kappesi. So\<*<5>*>/ ekadivasaü sakavi- saye gocaragahaõaü\<*<6>*>/ pahāya "paravisaye gocaraü gahessāmãti" aņavipariyantaü agamāsi. Atha naü tattha gocaraü gaõhantaü disvā sakuõagghi sahasā ajjhappattā aggahesi. So sakuõagghiyā\<*<7>*>/ hariyamāno evaü paridevesi: "mayam\<*<8>*>/ eva mahāalakkhikā, mayaü appapu¤¤ā yeva, mayaü agocare carimha paravisaye, sac' ajja mayaü gocare careyyāma sake pettike visaye na kho\<*<9>*>/ my-āyaü\<*<10>*>/ sakuõagghi alaü abhavissa yadidaü āgato\<*<11>*>/ yuddhāyā" 'ti. "Ko pana te lāpaka gocaro sako pettiko visayo" ti". "Yad idaü naīgalakaņņhakaraõaü\<*<12>*>/ leķķuņņhānan\<*<13>*>/" ti. Atha naü sakuõagghi sake bale atthaddhā\<*<14>*>/ amu¤ci: "gaccha kho tvaü lāpa, tatthāpi\<*<15>*>/ gantvā na mokkhasãti". So tattha gantvā ma- hantaü leķķuü\<*<16>*>/ abhiråhitvā\<*<17>*>/ "ehi kho dāni sakuõagghãti" so taü avhayanto\<*<18>*>/ aņņhāsi. Sakuõagghi sake bale thaddhā\<*<19>*>/ ubho pakkhe sandhāya lāpakasakuõaü\<*<20>*>/ sahasā ajjhappattā\<*<21>*>/, yadā pana taü lāpo "bahumāgato\<*<22>*>/ kho my-āyaü sakuõagghãti" a¤¤āsi atha parivattitvā tass' eva leķķussa\<*<23>*>/ antaraü paccā- pādi\<*<24>*>/. Sakuõagghi vegaü sandhāretuü asakkonto\<*<25>*>/ tatth' eva uraü {paccatālesi}\<*<26>*>/, evaü so bhinnena\<*<27>*>/ hadayena akkhãhi nikkhantehi\<*<28>*>/ jãvatakkhayaü pāpuõi. \<-------------------------------------------------------------------------- 1 Bi hatthagataü patvā. 2 Bi ¤āõasampattiya. 3 Bi mu¤ciså. 4 Bi leņņuņhāne. 5 Bi eso. 6 K -naü. 7 Bi sakuõagghaüssā. 8 Bi ayam. 9 K omits kho. 10 K mayaü. 11 so Bp; K Bi omit āgato. 12 Bi -õa. 13 Bi leņņuņhānan. 14 Bi appattaddhā, Bp apathaddo. 15 Bi tatrāpi, K tatthāpime. 16 Bi leņņu. 17 Bi abhiråyhitvā. 18 Bi avhāyanto. 19 Bi appattaddhā, Bp apathaddhā. 20 Bi lāpasakuõaü. 21 K ajjhapattā, Bi ajhāphattā, Bp ajjhappatto. 22 K bahåāgato. 23 Bi leņņussa. 24 so Bp; K paccāpasādi, Bi paccāņhāsi. 25 so K Bp; Bi asakonti. 26 so Bp; K uccatālesi, Bi paccāņhālesi. 27 K subhinnena, Bi sosinnena. 28 Bi nikkhantehi akkhihi. >/ #<[page 060]># %<60 II. Dukanipāta. 2 Santhavavagga (17.)>% Satthā imaü atãtaü dassetvā "evaü\<*<1>*>/ bhikkhave tiracchānagatāpi agocare carantā sapattahatthaü gacchanti. gocare pana sake pettike visaye carantā sapatte niggaõhanti, tasmā tumhe pi mā agocare ca- rittha paravisaye\<*<2>*>/, agocare bhikkhave\<*<3>*>/ carantānaü\<*<4>*>/ paravisaye lacchati Māro otāraü\<*<5>*>/ lacchati Māro ārammaõaü, ko ca bhikkhave bhikkhuno agocaro paravisayo: yadidaü pa¤cakāmaguõā, katame pa¤ca: cakkhu- vineyyā råpā, ayaü bhikkhave bhikkhuno agocaro paravisayo" ti vatvā abhisambuddho hutvā paņhamaü gātham āha: @*>/ va\<*<7>*>/, maraõaü\<*<8>*>/ ten' upāgamãti. || Ja_II:35 ||>@ Tattha balasā patamāno ti lāpaü gaõhissāmãti balena thāmena\<*<9>*>/ pata- māno, gocaraņņhāyinan ti sakavisayā nikkhamitvā gocarāya\<*<10>*>/ aņavipariyante ņhitaü, maraõaü\<*<8>*>/ tenupāgamãti tena kāraõena maraõaü patto. Tasmiü pana maraõaü upagate lāpo nikkhamitvā "diņņhā vata me paccāmittassa piņņhãti" tassa hadaye\<*<11>*>/ ņhatvā udānaü udānento dutiyaü gātham āha: @*>/ modāmi\<*<13>*>/ sampassaü\<*<14>*>/ attham\<*<15>*>/ attano ti. || Ja_II:36 ||>@ Tattha nayenā 'ti upāyena, attham\<*<16>*>/ attano ti attano arogabhāvasaü- khātaü vaķķhiü\<*<17>*>/. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå bhikkhå sotāpattiphalādãni pāpu- õiüsu) "Tadā seno Devadatto ahosi, lāpo pana aham evā" 'ti. Sa- kuõagghijātakaü\<*<18>*>/. $<9. Arakajātaka.>$ Yo ve mettena cittenā 'ti. Idaü Satthā Jetavane viha ranto mettasuttaü ārabbha kathesi. Ekasmiü hi\<*<19>*>/ samaye Satthā bhikkhå āmantetvā "mettāya bhikkhave cetovimuttiyā āsevitāya \<-------------------------------------------------------------------------- 1 Bi adds kho. 2 Bi agocare paravisaye caratha. 3 K omits bhikkhave. 4 K carataü. 5 Bp okāsaü. 6 so Bp; K ajjhapatto, Bi ajhapatto. 7 K omits va. 8 Bi maraõan. 9 Bi va-tamena. 10 Bi gocaratthāya. 11 Bi adds va. 12 Bi -satthu. 13 K medāmiü. 14 K samphassaü. 15 both MSS attam. 16 Bi attam. 17 Bp vuddhiü, Bi vuķhãti attho. 18 Bi adds aņhamaü. 9. Cfr. L. Feer in Journ.As. 1875 Tom. VI P.295. 19 K omits hi. >/ #<[page 061]># %< 9. Arakajātaka. (169.) 61>% bhāvitāya bahulikatāya yānikatāya vatthukatāya anuņņhitāya susam- āraddhāya\<*<1>*>/ ekādasānisaüsāpāņikaükhā, katame ekādasa: sukhaü supati\<*<2>*>/ sukhaü patibujjhati, na pāpakaü supinaü passati, manussānaü piyo hoti, devatā\<*<3>*>/ rakkhanti, nāssa aggi vā visaü vā satthaü vā kamati\<*<4>*>/, tuvaņaü\<*<5>*>/ cittaü samādhiyati, mukhavaõõo\<*<6>*>/ vippasãdati, asammåëho kālaü karoti, uttariü appaņivijjhanto\<*<7>*>/ brahmalokåpago hoti\<*<8>*>/, mettāya bhikkhave cetovimuttiyā āsevitāya --pe-- \<*<9>*>/ ime ekādasa ānisaüsā pāņi- kaükhā ti, ime\<*<10>*>/ ekādasa ānisaüse gahetvā ņhitaü mettābhāvanaü vaõõetvā bhikkhave bhikkhunā nāma sabbasattesu odissakānodissaka- vasena mettā bhāvetabbā, hito pi hitena pharitabbo\<*<11>*>/, ahito pi hitena pharitabbo\<*<11>*>/, majjhatto pi hitena pharitabbo evaü sabbasattesu odissaka- anodissakavasena\<*<12>*>/ mettā bhāvetabbā, karuõā muditā upekhā\<*<13>*>/ bhāve- tabbā, catusu Brahmavihāresu kammaü kātabbam eva, evaü karonto hi\<*<14>*>/ maggaü vā phalaü vā alabhanto pi\<*<15>*>/ Brahmaloka-parāyano hoti\<*<16>*>/, porāõakapaõķitāpi sattavassāni mettaü bhāvetvā sattasaüvaņņavivaņņa- kappe Brahmalokasmiü yeva vasiüså" 'ti vatvā atãtaü āhari: Atãte ekasmiü kappe Bodhisatto ekasmiü brāhmaõakule nibbattitvā vayappatto kāme pahāya isipabbajjaü pabbaji- tvā catunnaü Brahmavihārānaü lābhi\<*<17>*>/ Arako nāma satthā hutvā Himavantapadese\<*<18>*>/ vāsaü kappesi. Tassa mahāparivāro ahosi. So isigaõaü ovadanto "pabbajitena nāma\<*<19>*>/ mettā bhāvetabbā, karuõā muditā upekhā\<*<20>*>/ bhāvetabbā, mettacittaü hi\<*<21>*>/ nām' etaü appanāpattaü\<*<22>*>/ Brahmaloka-parāyanaü taü\<*<23>*>/ sādhetãti\<*<24>*>/" mettāya ānisaüsaü pakāsento imā gāthā avoca: @@ @*>/ kammaü na taü tatrāvasissatãti\<*<26>*>/. || Ja_II:38 ||>@ \<-------------------------------------------------------------------------- 1 K āsevitāya -pe- susamāraddhāya. 2 so K Bi; Bp suppati. 3 Bi deva. 4 Bi makati. 5 Bi kuņaü. 6 Bi sukhavaõõo. 7 Bi appati-. 8 Bi ahosi. 9 Bi āsevitāya gha susamāraddhāya. 10 K imāni. 11 Bi pari-. 12 K odissakānod-. 13 Bi upekkhā. 14 Bi piti. 15 Bi pihi. 16 Bi ahosi. 17 so all three MSS. 18 Bi himavantappa-. 19 Bi adds iha. 20 Bi upekkhā. 21 Bi mettācitta¤hi-. 22 K appanāpanaü. 23 K -parāyattaü corr. to -parāyataü. 24 Bi bhāvehiti. 25 K pamāna-, Bi pamāõaü. 26 K satthāvasissasãti. >/ #<[page 062]># %<62 II. Dukanipāta. 2. Santhavavagga. (17.)>% Tattha yo ve mettena cittena sabbalokānukampatãti khattiyādãsu\<*<1>*>/ vā samaõabrāhmaõesu vā yo koci appamāõamettena\<*<2>*>/ cittena sakalaü\<*<3>*>/ sattalokaü anukampati, uddhan ti paņhavito yāva n'-eva-sa¤¤ā-nāsa¤¤āyatanabrahmalokā\<*<4>*>/, adho ti paņhaviyā heņņhā\<*<5>*>/ ussade mahāniraye\<*<6>*>/, tiriyan ti manussaloke, yatta- kāni cakkavāëāni tesu sabbesu ettake ņhāne\<*<7>*>/ sabbe\<*<8>*>/ sattā averā hontu abyā- pajjhā anãghā sukham attānaü pariharantå 'ti evaü bhāvitena mettena\<*<10>*>/ cittenā ti attho, appamāõenā 'ti appamāõasattā\<*<10>*>/ appamāõārammaõattā\<*<11>*>/ appamāõena, sabbaso ti sabbākārena\<*<12>*>/ uddhaü adho tiriyan ti evaü sabbasugatiduggativasenā 'ti attho, appamāõaü hitaü cittan ti appa- māõaü katvā bhāvitaü sabbasattesu hitam cittaü, paripuõõan ti avikalaü\<*<13>*>/, subhāvitan ti suvaķķhitaü\<*<14>*>/, appamāõacittass' etaü\<*<15>*>/ nāmaü, yaü pamā- õakataü\<*<16>*>/ kamman ti yaü appamāõaü appamāõārammaõan\<*<17>*>/ ti evaü ārammaõantikavasena\<*<18>*>/ ca vasãbhāvappattavasena\<*<19>*>/ ca avaddhetvā\<*<20>*>/ kataü parit- taü kāmāvacarakammaü, na taü tatrāvasissatãti taü parittaü kammaü yan taü appamāõaü hitaü cittan ti saükhaü gataü\<*<21>*>/ råpāvacarakammaü tatra nā- vasissati\<*<22>*>/, yathā nāma mahoghena ajjhottaņaü\<*<23>*>/ parittodakaü oghassa abbhan- tare tena asaühiramānaü nāvasissati na tiņņhati atha kho mahogho va\<*<24>*>/ taü vikkhambhetvā\<*<25>*>/ tiņņhati evam eva taü parittakammaü tassa mahaggatakammassa abbhantare tena mahaggatakammena acchinditvā\<*<26>*>/ agahitavipākokāsaü hutvā na avasissati na tiņņhati\<*<27>*>/ na sakkoti attano vipākaü dātuü atha kho mahaggata- kammam eva\<*<28>*>/ taü ajjhottaritvā\<*<29>*>/ tiņņhati vipākaü detãti. Evaü Bodhisatto antevāsikānaü mettābhāvanāya ānisaü- saü kathetvā aparihãnajjhāno Brahmaloke nibbattitvā sattasaü- vaņņavivaņņakappe na imaü lokaü punar āgamāsi\<*<30>*>/. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā isigaõo Buddhaparisā ahosi, Arako pana satthā\<*<21>*>/ aham evā" 'ti. Arakajātakaü\<*<32>*>/. \<-------------------------------------------------------------------------- 1 K -disu. 2 Bi appamāõanamettena? K appamānappamānattena corr. to appamānappanattena? 3 Bi sakala. 4 K -loko, Bi nevasa¤¤āyatanabrahmalokā. 5 Bi adds yāva. 6 Bi ussaddamahāniriyo. 7 K adds nibbānāyattā corr. to nibbāttā. 8 Bi omits sabbe. 9 Bi omits mettena. 10 Bi appamānānaü? 11 Bi ārammaõattā. 12 Bi sappappakārena. 13 Bi avekallaü. 14 Bi suvuķhitaü. 15 K appanācittassetaü. 16 Bi pamāõaü-. 17 Bi kāraõan. 18 Bi ārammanattikena ca corr. to -õattika. 19 Bi vasi-. 20 K āvajjhetvā corr. to āvajjetvā, Bi avaķhetvā, Bp avaķķhitvā. 21 Bi saīkhātaü. 22 Bi avasissati. 23 Bi ajhottataü. 24 K vā. 25 Bi ajhottaritvā. 26 Bi paricchinditvā. 27 Bi omits na tiņņhati. 28 Bi adds ca. 29 K ajjhottharitvā, Bp ajjhettharitvā. 30 Bi puna agamāsi. 31 Bi sattā pana. 32 Bi adds navamaü. >/ #<[page 063]># %< 10. Kakaõņakajātaka. (170.) 1. Kalyāõadhammajātaka. (171.) 63>% $<10. Kakaõņakajātaka.>$ Nāyaü pure onamatãti\<*<1>*>/. Idaü Kakaõņakajātakaü\<*<2>*>/ Mahā- ummaggajātake āvibhavissati. Kakaõņakajātakaü\<*<3>*>/. Santhava- vaggo\<*<4>*>/ dutiyo. 3. KALYâöADHAMMAVAGGA. $<1. Kalyāõadhammajātaka.>$ Kalyāõadhammo ti. Idaü Satthā Jetavane viharanto ekaü badhirasassuü ārabbha kathesi. Sāvatthiyaü hi eko kuņumbiyo\<*<5>*>/ saddho pasanno tisaraõagato\<*<6>*>/ pa¤casãlasamannāgato. So ekadivasaü bahåni sappiādibhesajjāni\<*<7>*>/ c' eva pupphagandhavatthādãni ca gahetvā "Jetavane Satthu santike dhammaü sossāmãti" agamāsi. Tassa tattha gatakāle sassu khādaniyabhojaniyaü\<*<8>*>/ gahetvā dhãtaraü daņņhukāmā taü gehaü agamāsi, sā ca thokaü badhiradhātukā hoti. Sā dhãtarā saddhiü\<*<9>*>/ bhuttabhojanā bhattasammadaü\<*<10>*>/ vinodayamānā dhãtaraü pucchi: "kiü amma bhattā te sammodamāno\<*<11>*>/ piyasaüvāsaü vasatãti". "Amma kiü\<*<12>*>/ kathetha, yādiso tumhākaü jāmātā\<*<13>*>/ sãlena c' eva ācāra- sampadāya ca tādiso pabbajito pi dullabho ti\<*<14>*>/". Upāsikā dhãtu vaca- naü sādhukaü asallakkhetvā "pabbajito" ti\<*<15>*>/ padam\<*<16>*>/ eva gahetvā "amma kasmā te bhattā pabbajito" ti mahāsaddaü akāsi. Taü sutvā sakalagehavāsino "amhākaü kira kuņumbiko pabbajito" ti viraviüsu. Tesaü saddaü\<*<17>*>/ sutvā dvārena\<*<18>*>/ sa¤carantā\<*<19>*>/ "kiü nāma kir' etan" ti pucchiüsu. "Imasmiü kira gehe kuņumbiko pabbajito" ti. So pi kho kuņumbiko Dasabalassa dhammaü sutvā vihārā nikkhamma nagaraü pāvisi. Atha naü antarāmagge yeva eko puriso disvā "samma tvaü kira pabbajito ti, tava gehe puttadāraparijano\<*<20>*>/ paridevatãti\<*<21>*>/" āha. \<-------------------------------------------------------------------------- 1 Bi oramatãti. 2 Bi kakaõķaka-. 3 K omits kakaõņakajātakaü, Bi kakaõķakajātakaü dasamaü. 4 Bi santavaggo. 5 Bi -biko. 6 Bi -õaügato. 7 Bi sabbiādini bhes-. 8 Bi -niyaübhojaniyaü. 9 Bi adds nisajja. 10 Bi -sampadaü. 11 Bi adds avivadadamāno avivadamāno. 12 Bi kiü amma. 13 Bi jāmāmātaro. 14 K dullabho pi, Bi duppabho ti. 15 K pabbajitopini corr. to pabbajito ni, Bi pappajito pi. 16 Bi padem. 17 K omits saddaü. 18 K dvārane. 19 K saücarantā. 20 Bi -janā. 21 Bi -devantãti. >/ #<[page 064]># %<64 II. Dukanipāta. 3. Kalyāõadhammavagga (18.)>% Ath' assa etad ahosi: "ayaü apabbajitam eva kira maü `pabbajito' ti vadati, uppanno kho pana me\<*<1>*>/ kalyāõasaddo na antaradhāpetabbo, ajj' eva mayā pabbajituü vaņņatãti" tato va\<*<2>*>/ nivattitvā Satthu santi- kaü gantvā\<*<3>*>/ "kin\<*<4>*>/ nu kho upāsaka idān' eva Buddhupaņņhānaü katvā gantvā\<*<5>*>/ idān' eva\<*<6>*>/ paccāgato sãti" vutte tam atthaü ārocetvā "bhante kalyāõasaddo nāma uppanno na antaradhāpetuü vaņņati\<*<7>*>/, tasmā pabba- jitukāmo hutvā āgato 'smãti\<*<8>*>/" āha. So pabbajja¤ ca upasampada¤ ca labhitvā sammā paņipanno nacirass' eva arahattaü pāpuõi. Idaü kira\<*<9>*>/ kāraõaü bhikkhusaüghe pākaņaü\<*<10>*>/ ahosi\<*<11>*>/. Ath' ekadivasaü bhikkhå dhammasabhāyaü kathaü\<*<12>*>/ samuņņhāpesuü: "āvuso, asuko nāma kuņumbiko `uppanno kalyāõasaddo na antaradhāpetabbo' ti pabba- jitvā idāni arahattaü patto" ti. Satthā āgantvā "kāya nu 'ttha bhik- khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave porāõakapaõķitāpi `uppanno kalyāõasaddo virādhe- tuü\<*<13>*>/ na vaņņatãti\<*<14>*>/ pabbajiüsu yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto seņņhikule nibbattitvā vayappatto pitu accayena seņņhiņņhānaü pāpuõi. So ekadivasaü nivesanā nikkhamitvā rājupaņņhānaü\<*<15>*>/ agamāsi. Ath' assa sassu "dhãtaraü passissā- mãti" taü gehaü agamāsi. Sā thokaü badhiradhātukā\<*<16>*>/ ti sabbaü paccuppannavatthusadisam eva. Taü pana rājupaņņhā- naü\<*<15>*>/ katvā\<*<17>*>/ attano gharaü āgacchantaü disvā eko puriso "tumhe kira pabbajitā ti, tumhākaü gehe mahāparidevo pavat- tãti\<*<18>*>/" āha. Bodhisatto "uppanno kalyāõasaddo nāma na anta- radhāpetuü vaņņatãti" tato va\<*<19>*>/ nivattitvā ra¤¤o santikaü gantvā "kiü mahāseņņhi idān' eva gantvā puna āgato sãti" vutte "deva gehe jano kira maü\<*<20>*>/ apabbajitam eva pabbajito ti vatvā paridevati\<*<21>*>/, uppanno kho pana kalyāõasaddo na anta- radhāpetabbo, pabbajissām' ahaü, pabbajjaü me anujānāhãti" etam atthaü pakāsento imā gāthā avoca: \<-------------------------------------------------------------------------- 1 K omits me. 2 Bi omits va. 3 Bi gaütvā. 4 Bi kiü. 5 Bi gantu. 6 K neva. 7 K vaddhati, Bi vattati. 8 Bi miti. 9 K omits kira. 10 Bi pākataü. 11 Bi jātaü. 12 Bi dhammasabhāyaü bhikkhu. 13 Bi vināsetuü. 14 Bi vattatãti. 15 Bi -åpa-. 16 K thoka badhirā-. 17 Bi gaütvā. 18 Bi vattatãti. 19 Bi ca. 20 K me. 21 Bi paridevãti. >/ #<[page 065]># %< 1. Kalyāõadhammajātaka. (171.) 65>% @*>/, hiriyāpi santo dhuram ādiyanti. || Ja_II:39 ||>@ @*>/: kalyāõadhammo ti janinda loke, t' āhaü\<*<3>*>/ samekkhaü\<*<4>*>/ idha pabbajissaü\<*<5>*>/, na hi m' atthi\<*<6>*>/ chando idha kāmabhoge ti. || Ja_II:40 ||>@ Tattha kalyāõadhammo ti sundaradhammo, sama¤¤aü\<*<7>*>/ anupāpu- õātãti yadā sãlavā kalyāõadhammo pabbajito ti idaü paõõattivohāraü pāpuõā- tãti\<*<8>*>/, tasmā na hiyyethā ti tato sāma¤¤ato na parihāyetha, hiriyāpi santo\<*<9>*>/ dhuram ādiyantãti mahārāja sappurisā nāma ajjhattasamuņņhitāya hiriyā ba- hiddhā samuņņhitena ottappenāpi\<*<10>*>/ etaü\<*<11>*>/ pabbajjādhuraü\<*<12>*>/ gaõhanti, idha majjā ti\<*<13>*>/ idha mayā ajja\<*<14>*>/, tāhaü samekkhan ti taü\<*<15>*>/ ahaü guõavasena laddhasāma¤¤aü\<*<16>*>/ samekkhanto sampassanto\<*<17>*>/, na hi matthi chando ti na hi me atthi chando, idha kāmabhoge ti imasmiü loke kilesakāmavatthukāma- paribhoge\<*<18>*>/ ti. Bodhisatto evaü vatvā rājānaü pabbajjaü anujānāpetvā Himavantapadesaü\<*<19>*>/ gantvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, Bārāõasãseņņhi pana aham evā" 'ti. Kal- yāõadhammajātakaü\<*<20>*>/. $<2. Daddarajātaka.>$ Ko nu saddena mahatā ti. Idaü Satthā Jetavane viha- ranto Kokālikaü ārabbha kathesi. Tasmiü hi kāle bahå\<*<21>*>/ bahus- sutā bhikkhå Manosilātale\<*<22>*>/ nadamānā\<*<23>*>/ taruõasãhā viya âkāsagaügaü \<-------------------------------------------------------------------------- 1 so Bp; K paü¤o, Bi pama¤¤o. 2 K idhamaü¤apattā, Bi idhamajhappattā. 3 K tāsaü. 4 Bi samakkha. 5 Bi sabbajissa. 6 Bi matti. 7 K samaü¤aü, Bi sāma¤¤aü. 8 Bi pāpuõāti. 9 K hiriyābhisanto, Bi hiriyāpisandho. 10 K -nāti. 11 Bi ekaü. 12 Bi pappajitadhuraü 13 Bi idha majhappattā ti. 14 Bi ajhapattā. 15 K taü taü. 16 K -sa-. 17 Bi sampassento. 18 K -kāmenavatthu-. 19 Bi -ppadese. 20 Bi adds sattamaü. 21 Bi omits bahå. 22 Bi adds nisinnā. 23 Bi sãhanādaü nadantā. >/ #<[page 066]># %<66 II. Dukanipāta. 3. Kalyāõadhammavagga. (18.)>% otārentā\<*<1>*>/ viya ca saüghamajjhe padabhāõaü\<*<2>*>/ bhaõanti. Kokāliko tesu padabhāõaü\<*<3>*>/ bhaõantesu attano tucchabhāvaü\<*<4>*>/ ajānitvā "aham pi\<*<5>*>/ padabhāõaü\<*<2>*>/ bhaõissāmãti" bhikkhånaü antaraü pavisitvā "amhā- kaü padabhāõaü\<*<2>*>/ na pāpenti, sace amhākam pi pāpeyyuü\<*<6>*>/ mayam\<*<7>*>/ pi bhaõeyyāmā" 'ti\<*<8>*>/ bhikkhusaüghassa nāmaü agahetvā va tattha tattha kathento āhiõķati. Tassa sā kathā bhikkhusaüghe pākaņā jātā. Bhikkhå "vãmaüsissāma tāva nan" ti sa¤¤āya\<*<9>*>/ evam āhaüsu: "āvuso Kokālika\<*<10>*>/, ajja saüghassa padabhāõaü\<*<3>*>/ bhaõā\<*<11>*>/" 'ti. So attano balaü ajānitvā\<*<12>*>/ va "sādhå" 'ti sampaņicchitvā "ajja padabhāõaü\<*<11>*>/ bhaõissāmãti" attano sappāyaü yāguü pivi\<*<13>*>/, khajjakaü khādi, sap- pāyen' eva\<*<14>*>/ såpena bhu¤ji. Suriye\<*<15>*>/ atthaügate\<*<16>*>/ dhammasavanassa kāle ghosite bhikkhusaügho sannipati. So kaõņakuraõķavaõõaü\<*<17>*>/ kāsāvaü nivāsetvā kaõõikārapupphavaõõaü pārupitvā\<*<18>*>/ saügha- majjhaü\<*<19>*>/ pavisitvā there\<*<20>*>/ vanditvā alaükataratanamaõķape pa¤¤atta- dhammāsanaü abhiråhitvā vicitravãjaniü\<*<21>*>/ gahetvā "padabhāõaü\<*<2>*>/ bhaõissāmãti" nisãdi. Tāvad ev' assa sarãrā sedā mucciüsu\<*<22>*>/, sārajjaü okkami. Pubbagāthāya paņhamapadaü udāharitvā\<*<23>*>/ anantaraü\<*<24>*>/ na passi. So kampamāno āsanā oruyha lajjito saüghamajjhā\<*<25>*>/ apak- kamma attano pariveõaü agamāsi. A¤¤o\<*<26>*>/ bahussutabhikkhu\<*<27>*>/ pada- bhāõaü\<*<28>*>/ bhaõi\<*<29>*>/. Tato paņņhāya bhikkhå tassa tucchabhāvaü jāniüsu\<*<30>*>/. Ath' ekadivasaü bhikkhå dhammasabhāyaü\<*<31>*>/ kathaü samuņņhāpesuü: "āvuso, paņhamaü Kokālikassa tucchabhāvo dujjāno, idāni pan' esa sayaü naditvā\<*<32>*>/ pākaņo\<*<33>*>/ jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva Kokāliko\<*<34>*>/ naditvā\<*<35>*>/ pākaņo\<*<33>*>/ jāto, pubbe pi naditvā pākaņo\<*<33>*>/ ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<36>*>/ sãhayoniyaü nibbattitvā\<*<37>*>/ \<-------------------------------------------------------------------------- 1 Bi otaranto, K otārento. 2 K padabhānaü, Bi sarabhāõaü. 3 B sarabhāõaü. 4 K tucchakucchibhāvaü. 5 Bi ahi. 6 Bi amhākaü pāpuõeyya. 7 Bi mayaü. 8 Bi vā. 9 K saü¤āya, Bi pa¤¤āya. 10 K kokāliya. 11 Bi bhaõāhi. 12 K jānitvā, Bi ajānetvā. 13 K khãpi. 14 K sampāneva. 15 Bi såriye. 16 Bi aņhaīgamite. 17 K kaõņakaraõķa-, Bi koõķikaraõõaü, Bp kuraõķakapupphavaõõaü. 18 Bi pāruüpetvā. 19 Bi -majhe. 20 Bi theraü. 21 Bi cittabãjāni. 22 Bi mu¤cisu. 23 Bi udāharetvā. 24 Bi antaraü. 25 K -majjhaü. 26 K aü¤o, Bi a¤¤e. 27 K bahussutabhikkhå, Bi bāhussutā bhikkhu. 28 Bi sarabhānaü. 29 Bi bhaõãsuü. 30 Bi janãsu. 31 Bi dhammasabhāyam bhikkhu. 32 Bi disvā. 33 Bi pākato. 34 Bi kokaliko idāneva. 35 Bi nadisvā. 36 Bi Himavantappadese. 37 K nibbattetvā. >/ #<[page 067]># %< 2. Daddarajātaka. (172). 67>% bahunnaü\<*<1>*>/ sãhānaü rājā ahosi. So anekasãhaparivāro\<*<2>*>/ Raja- taguhāyaü vāsaü kappesi. Tassa\<*<3>*>/ avidåre ekissā guhāya eko sigālo pi vasati. Ath' ekadivasaü deve\<*<4>*>/ vassitvā vigate sabbe sãhā\<*<5>*>/ sãharājass' eva\<*<6>*>/ guhādvāre sannipatitvā sãhanādaü nadantā sãhakãëaü kãëiüsu. Tesaü\<*<7>*>/ evaü naditvā kãëanakāle so pi sigālo vassi\<*<8>*>/. Sãhā tassa saddaü sutvā "ayam pi\<*<9>*>/ sigālo amhehi saddhiü nadatãti" lajjitā tuõhã ahesuü. Tesaü tuõhã- bhåtakāle Bodhisattassa putto sãhapotako "tāta, ime sãhā nadi- tvā\<*<10>*>/ sãhakãëaü kãëantā etassa saddaü sutvā lajjāya tuõhã jātā, ko nām' eso attano saddena attānaü jānāpetãti" pitaraü puc- chanto paņhamaü gātham āha: @*>/ sãhā na-ppaņinandanti\<*<12>*>/, ko nām' eso migādhibhå\<*<13>*>/ 'ti. || Ja_II:41 ||>@ Tattha abhinādeti Daddaran\<*<14>*>/ ti Daddarapabbataü\<*<15>*>/ ekanādaü karoti, migādhibhå\<*<16>*>/ 'ti\<*<17>*>/ pitaraü ālapati, ayaü h' ettha\<*<18>*>/ attho: migādhibhå\<*<19>*>/ migajeņņhaka sãharāja, pucchāmi taü "ko nām' eso" ti. Ath' assa vacanaü sutvā pitā dutiyaü {gātham āha}: @@ Tattha samacchare ti, san ti upasaggamattaü\<*<20>*>/, acchantãti attho, tuõhã acchanti, tuõhã hutvā nisãdantãti vuttaü hoti, potthakesu pana samacchare ti likhanti. Satthā "na bhikkhave Kokāliko idān' eva attano nādena\<*<21>*>/ attā- naü pākaņaü\<*<22>*>/ karoti, pubbe pi akāsi yevā" 'ti\<*<23>*>/ desanaü āharitvā jātakaü samodhānesi: "Tadā sigālo Kokāliko ahosi, sãhapotako Rāhulo, sãharājā pana aham evā" 'ti. Daddarajātakaü\<*<24>*>/. \<-------------------------------------------------------------------------- 1 Bi bahunaü. 2 K anekehi sãhehi sãhaparivāro. 3 Bi tassā. 4 K devo. 5 Bi omits sãhā. 6 Bi sãharājassa. 7 K tesu. 8 Bi so siīgālo pi nadati. 9 Bi ayaü and omits pi. 10 K repeats naditvā. 11 Bi taü. 12 Bi sãha nappatinadanti. 13 Bi magābhibhu. 14 K daddaraü. 15 Bi rajatapappataü. 16 Bi migābhibhu. 17 Bi adds taü. 18 Bi ayam etta. 19 Bi migābhibhu ti. 20 add acchare ti? 21 Bi omits attano nādena. 22 Bi pākataü. 23 Bi adds vatvā imaü dhamma. 24 Bi adds dutiyaü. >/ #<[page 068]># %<68 II. Dukānipata. 3. Kalyāõadhammavagga. (18.)>% $<3. Makkaņajātaka.>$ Tāta māõavako eso ti. Idaü Satthā Jetavane viharanto ekaü kuhakaü\<*<1>*>/ ārabbha kathesi. Vatthuü Pakiõõakanipāte Uddāla- jātake āvibhavissati. Tadā pana Satthā "bhikkhave nāyaü bhikkhu idān' eva kuhako, pubbe pi makkaņo hutvā aggissa kāraõā koha¤¤aü akāsi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü Kāsigāmake\<*<2>*>/ brāhmaõakule nibbattitvā vayappatto Takkasilāyaü sippaü uggaõhitvā gharāvāsaü saõņha- pesi. Ath' assa brāhmaõã ekaü puttaü vijāyitvā puttassa ādhā- vitvā\<*<3>*>/ paridhāvitvā vicaraõakāle kālam akāsi. Bodhisatto tassā petakiccaü katvā "kiü me dāni\<*<4>*>/ gharāvāsenā" 'ti puttaü gahe- tvā "pabbajissāmā\<*<5>*>/" 'ti assumukhaü ¤ātimittavaggaü pahāya\<*<6>*>/ puttaü ādāya Himavantaü pavisitvā isipabbajjaü pabbajitvā tattha vanamålaphalāhāro vāsaü kappesi. So ekadivasaü vas- sānakāle\<*<7>*>/ deve vassante sāradāråni jāletvā aggiü visãvento\<*<8>*>/ phalakatthare nipajji\<*<9>*>/. Putto pi 'ssa tāpasakumārako pitu\<*<10>*>/ pāde sambāhanto\<*<11>*>/ nisãdi. Ath' eko vanamakkaņako\<*<12>*>/ sãtena pãëiya- māno tassa paõõasālāya\<*<13>*>/ taü aggiü disvā "sac' āhaü ettha pavissāmi 'makkaņo makkaņo\<*<14>*>/' ti maü pothetvā nãharissanti, aggiü visãvetuü\<*<15>*>/ na labhissāmãti, atthi dāni me upāyo" ti "tāpasavesaü gahetvā koha¤¤aü katvā pavisissāmãti" cintetvā ekassa matatāpasassa\<*<16>*>/ vakkalaü nivāsetvā pacchi¤ ca aükusa- kayaņņhi¤ ca gahetvā paõõasāladvāre ekaü tālarukkhaü nissāya saükuņiko\<*<17>*>/ aņņhāsi. Tāpasakumārako taü disvā makkaņabhāvaü ajānanto "eko mahallakatāpaso sãtena pãëito aggiü\<*<18>*>/ visãvetuü\<*<19>*>/ \<-------------------------------------------------------------------------- 1 Bi adds bhikkhu. 2 Bi kāsikagā-. 3 Bi bhāvitvā? 4 Bi idāni. 5 Bi -ssāmi. 6 Bi adds ādhāvãtaü. 7 K vassāõa-, Bi vassana-. 8 K jāletvā visivanto, Bi jālitvā aggi vissabbanto, Bp aggi jāletvā vasibbanto. 9 Bi palakattare nippajji, Bp phalakaņņhantare. 10 K omits pitu. 11 K saübāhento, Bi samāhanto. 12 Bi -ņo. 13 Bi -yaü. 14 Bi omits the one makkaņo. 15 K aggiü visãcetuü, Bi aggã visippetuü, Bp aggiü visibbituü. 16 Bi -tāpasa. 17 so Bp; Bi sakuņãko, K saükuņito. 18 K omits aggiü, Bi aggã. 19 Bi visuppituü, Bp vasibbituü. >/ #<[page 069]># %< 3. Makkaņajātaka. (173.) 69>% āgato bhavissatãti tāpasassa\<*<1>*>/ kathetvā etaü\<*<2>*>/ paõõasālaü pave- setvā\<*<3>*>/ visãvāpessāmãti\<*<4>*>/" cintetvā pitaraü ālapanto paņhamaü\<*<5>*>/ gātham āha: @*>/ eso tālamålaü apassito, agāraka¤\<*<7>*>/ c' idaü atthi, handa dem' ass' agārakan ti. || Ja_II:43 ||>@ Tattha māõavako\<*<6>*>/ eso\<*<8>*>/ ti sattādhivacanaü, tena tāta eso eko māõa- vako\<*<9>*>/ satto eko\<*<10>*>/ tāpaso\<*<11>*>/ ti, tālamålaü apassito ti tālakkhandhaü nissāya ņhito\<*<12>*>/ agāraka¤ cidaü atthãti ida¤\<*<13>*>/ ca amhākaü pabbajitāgāraü atthi, paõõasālaü sandhāya vadati, handā 'ti vavassaggatthe\<*<14>*>/ nipāto, demassa- gārakan ti etassa\<*<15>*>/ ekamante vasanatthāya\<*<16>*>/ agārakaü dema Bodhisatto puttassa vacanaü sutvā uņņhāya paõõasāladvāre ņhatvā olokento tassa makkaņabhāvaü ¤atvā "tāta manussānaü nāma evaråpaü mukhaü na\<*<17>*>/ hoti, makkaņo esa, na idha\<*<18>*>/ pak- kositabbo" ti vatvā dutiyaü gātham āha: @@ Tattha dåseyya no agārakan ti ayam idha paviņņho samāno imaü kic- chena kataü paõõasālaü agginā vā jhāpento uccārādãni vā karonto dåseyya, netādisan ti etādisaü brāhmaõassa susãlino mukhaü na hoti, makkaņo eso ti vatvā Bodhisatto ekaü ummukaü\<*<19>*>/ gahetvā "kiü ettha tiņņha- sãti" khipitvā taü palāpesi. Makkaņo vakkalāni chaķķetvā rukkhaü abhiråhitvā vanasaõķaü pāvisi. Bodhisatto cattāro Brahmavihāre bhāvetvā brahmalokåpago ahosi. Satthā imaü desanaü\<*<20>*>/ āharitvā jātakaü samodhānesi: "Tadā makkaņo ayaü kuhakabhikkhu ahosi, tāpasakumāro Rāhulo\<*<21>*>/, tāpaso pana aham evā" 'ti. Makkaņajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bi pitu. 2 so Bp; K Bi ekaü. 3 Bi pavãsitvā. 4 Bi visippāpessāmiti, Bp visibbāpessāmi. 5 Bi pathamaü. 6 K mānavako. 7 Bi agāraki¤. 8 K omits eso. 9 Bi māõavo. 10 Bi eso. 11 Bi tapasso. 12 Bi niņhito. 13 Bi ima¤. 14 Bi usaggatte. 15 Bi tassa. 16 Bi vasanatņhāna. 17 K omits na. 18 Bi nassidha. 19 K ummukkaü 20 Bi dhammadesanaü. 21 Bi adds ahosi. 22 Bi adds tatiyaü. >/ #<[page 070]># %<70 II. Dukanipāta. 3. Kalyāõadhammavagga. (18.)>% $<4. Dåbhiyamakkaņajātake.>$ Adamha\<*<1>*>/ te vāri bahåtaråpan ti. Idaü Satthā Veëu- vane viharanto Devadattaü ārabbha kathesi. Ekasmiü hi divase dhammasabhāyaü bhikkhå Devadattassa akata¤¤åtaü mittadåbhibhā- vaü\<*<2>*>/ kathentā nisãdiüsu. Satthā "na bhikkhave Devadatto idān' eva akata¤¤å mittadåbhã\<*<3>*>/, pubbe pi evaråpo ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto ekasmiü Kāsigāmake\<*<4>*>/ brāhmaõakule nibbattitvā vayappatto gharāvāsaü saõņhapesi. Tasmiü pana samaye Kāsiraņņhe\<*<5>*>/ vattanimahāmagge eko gambhãro udapāno hoti anotaraõãyo\<*<6>*>/. Tiracchānānaü maggaü paņipannā pu¤¤atthikā manussā\<*<7>*>/ dãgharajjuvārakena\<*<8>*>/ udakaü ussi¤citvā ekissā doõiyā\<*<9>*>/ påretvā tiracchānānaü pānãyaü\<*<10>*>/ denti. Tassa samantato ma- hantaü ara¤¤aü, tattha bahå\<*<11>*>/ makkaņā vasanti. Atha tas- miü magge dve tãõi divasāni manussasa¤cāro\<*<12>*>/ pacchijji. Tiracchānā pānãyaü na labhiüsu\<*<13>*>/. Eko makkaņo pipāsāturo\<*<14>*>/ pānãyaü\<*<15>*>/ pariyesanto udapānasantike\<*<16>*>/ vicarati. Bodhisatto kenacid eva karaõãyena taü maggaü paņipajjitvā tattha gac- chanto pānãyaü\<*<17>*>/ ukkācetvā\<*<18>*>/ pivitvā hatthapādaü\<*<19>*>/ dhovitvā ņhito\<*<20>*>/ taü makkaņaü addasa\<*<21>*>/. Ath' assa pipāsitabhāvaü ¤atvā pānãyaü ussi¤citvā doõiyaü ākiritvā adāsi, datvā ca pana "vissamissāmãti" ekasmiü rukkhamåle nipajji. Makkaņo pānã- yaü\<*<15>*>/ pivitvā avidåre nisãditvā mukhamakkaņikaü karonto Bodhisattaü bhiüsāpesi\<*<22>*>/. Bodhisatto tassa taü\<*<23>*>/ kiriyaü disvā "are duņņhamakkaņa\<*<24>*>/, ahan\<*<25>*>/ tava pipāsitassa kilantassa\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bi adammi 2 Bp Bi -dubbhi-. 3 K -dåbhi, Bi -dubbhi. 4 Bi kāsikagā-. 5 Bi kāsikaraņņhe. 6 Bi anottara-. 7 K manussa. 8 Bi dãgharajjukena. 9 K doniyā, Bi doniyo. 10 K pāniyyaü, Bi pāõiyaü. 11 Bi bahu. 12 Bi manussānaüsa¤cāro. 13 K pānãyaü alabhiüsu, Bi pāõiyaü na labhãsu. 14 Bi adds hutvā. 15 Bi pāõiyaü. 16 Bi udapānassa santike 17 Bi hatthapāõiyaü. 18 Bi usi¤citvā. 19 Bi yatthapāde. 20 Bi omits ņhito. 21 Bi aņņaddasa. 22 Bi bhisāpesi, K hiüsāpesi. 23 Bi omits taü. 24 K omits duņņhamakkaņa. 25 Bi ahaü 26 Bi omits kilantassa. >/ #<[page 071]># %< 4. Dåbhiyamakkajātaka (171.) 71>% bahuü pānãyaü\<*<1>*>/ adāsiü, idāni tvaü mayhaü mukhamakkaņikaü karosi, aho pāpajanassa nāma kato upakāro niratthako" ti vatvā paņhamaü\<*<2>*>/ gātham āha: @*>/ te vāri bahåtaråpaü ghammābhitattassa\<*<4>*>/ pipāsitassa, so dāni pãtvāna\<*<5>*>/ kikiü karosi. asaügamo pāpajanena seyyo ti. || Ja_II:45 ||>@ Tattha so dāni pãtvāna\<*<6>*>/ kikiü karositi so idāni tvaü mayā dinnaü pānãyaü\<*<7>*>/ pivitvā mukhamakkaņikaü karonto kikin ti saddaü\<*<7>*>/ karosi\<*<8>*>/, asaü- gamo pāpajanena seyyo ti pāpajanena saddhiü saügamo na seyyo asaü- gamo va seyyo ti. Taü sutvā so mittadåbhimakkaņo\<*<10>*>/ "tvaü ettaken' eva\<*<11>*>/ taü niņņhitan ti sa¤¤aü karosi, idāni te sãse vaccaü\<*<12>*>/ pātetvā gamissāmãti" vatvā dutiyaü gātham āha: @*>/, esā amhāka\<*<14>*>/ dhammatā ti. || Ja_II:46 ||>@ Tatrāyaü saükhepattho\<*<15>*>/: bho brāhmaõa, makkaņo kaņaguõajānanako ācā- rasampanno sãlavā nāma atthãti kahaü tayā\<*<16>*>/ suto vā diņņho vā ti, idāni kho ahan taü åhacca\<*<17>*>/ vaccan te sãse\<*<18>*>/ katvā pakkamissāmi, amhākaü\<*<19>*>/ hi makka- ņānaü nāma esā\<*<20>*>/ dhammatā ayaü jātisabhāvo yadidaü upakārakassa\<*<21>*>/ sãse vaccaü\<*<22>*>/ kātabban ti. Taü sutvā Bodhisatto uņņhāya gantuü ārabhi. Makkaņo taü khaõa¤ ¤eva\<*<23>*>/ uppatitvā sākhāya nisãditvā olambakaü otārento\<*<24>*>/ viya tassa sãse vaccaü pātetvā viravanto\<*<25>*>/ vana- saõķaü pāvisi. Bodhisatto nahātvā agamāsi. \<-------------------------------------------------------------------------- 1 Bi bahupāõiyaü 2 Bi paņha-. 3 Bi adumhi. 4 Bi sammāsitattassa. 5 Bi pitvāna, K patvāna. 6 K pivitvāna, Bi pitvāna. 7 Bi pāniyaü. 8 Bi kikiüsaddaü. 9 K karoti. 10 Bi -dubbhi-. 11 Bi etthakeneva 12 Bi vajjaü. 13 Bi åhaccaü, Bp uhaccaü. 14 Bi esa amhākaü. 15 Bi dhammasaīkhepattho. 16 Bi tassā. 17 Bi uhaccaü, Bp uhacca. 18 Bi pacca te sãsaü. 19 Bi amhāka¤. 20 Bi esa. 21 Bi upakārassa. 22 Bi vajjaü. 23 K khaõaü ¤eva. 24 Bi otaranto. 25 K vivaravanto corr. to viravanto, Bi vivaranto. >/ #<[page 072]># %<72 II. Dukanipāta 3. Kalyāõadhammavagga. (18.)>% Satthā "na bhikkhave idān' eva Devadatto, pubbe pi mayā ka- taü\<*<1>*>/ guõaü na jānāti yevā" 'ti vatvā\<*<2>*>/ imaü desanaü\<*<3>*>/ āharitvā jāta- kaü samodhānesi: "Tadā makkaņo Devadatto ahosi, brāhmaõo pana aham evā" 'ti. Dåbhiyamakkaņajātakaü\<*<4>*>/. $<5. âdiccupaņņhānajātaka.>$ Sabbesu kira bhåteså 'ti. Idaü Satthā Jetavane viha- ranto ekaü kuhakaü\<*<5>*>/ ārabbha kathesi\<*<6>*>/. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<7>*>/ brāhmaõakule nibbattitvā vayap- patto Takkasilāyaü\<*<8>*>/ sabbasippaü\<*<9>*>/ uggaõhitvā\<*<10>*>/ isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā mahāpari- vāro gaõasatthā hutvā Himavante vāsaü kappesi. So tattha ciraü vasitvā loõambilasevanatthāya pabbatā oruyha paccante ekaü gāmaü nissāya paõõasālāya vāsaü upaga¤chi. Ath' eko lolamakkaņo isigaõe bhikkhācāraü gate assamapadaü āgantvā paõõasālāya\<*<11>*>/ uttiõõāni karoti pānãyaghaņesu\<*<12>*>/ udakaü chaķķeti\<*<13>*>/ kuõķikā\<*<14>*>/ bhindati aggisālāya vaccaü\<*<15>*>/ karoti. Tāpasā vassaü vasitvā "idāni Himavanto pupphaphalasamiddho ramaõãyo, tatth' eva gamissāmā" 'ti paccantagāmavāsike āpucchiüsu. Manussā "sve bhante mayaü bhikkhaü gahetvā assamapadaü āgamis- sāma, taü paribhu¤jitvā va\<*<16>*>/ gamissathā\<*<17>*>/" 'ti vatvā\<*<18>*>/ dutiya- divase\<*<19>*>/ pahåtaü\<*<20>*>/ khādanãyabhojanãyaü\<*<21>*>/ gahetvā tattha aga- maüsu\<*<22>*>/. Taü disvā so makkaņo cintesi: "koha¤¤aü katvā manusse ārādhetvā mayham pi\<*<23>*>/ khādanãyabhojanãyaü\<*<21>*>/ āharā- pessāmãti" so tapacaraõaü\<*<24>*>/ caranto viya sãlavā viya hutvā \<-------------------------------------------------------------------------- 1 Bi kata. 2 K omits vatvā. 3 Bi dhammadesanaü. 4 K dutiyamakkaņajātakaü, Bi Bp dubbhiyamakkaņajātakaü catutthaü 5 Bi adds bhikkhuü 6 Bi adds vatthu heņhākathitasadisam eva. 7 Bi kāsikaraņhe. 8 both MSS. -sãlāyaü. 9 Bi omits sabba. 10 K uggahitvā corr. to uggahetvā. 11 K -sālā. 12 Bi pāõiyagatesu 13 Bi chaņņesi. 14 Bi -kaü. 15 Bi paccaü. 16 K omits va. 17 K bhavissathā. 18 K vatvā ti. 19 Bi dutiyaü-. 20 Bi bahutaü. 21 K khādaniyabhojaniyaü, Bi khādaniyaübhojaniyaü. 22 Bi āg-. 23 Bi omits pi. 24 Bi so tāpasassa caraõaü. >/ #<[page 073]># %< 5. Adiccupaņņhānajātaka. (175.) 73>% tāpasānaü avidure suriyaü\<*<1>*>/ namassamāno aņņhāsi. Manussā taü disvā "sãlavantānaü santike vasantā sãlavanta hontãti" vatvā paņhamaü gātham āhaüsu\<*<2>*>/: @*>/, ādiccam upatiņņhatãti. || Ja_II:47 ||>@ Tattha santi sãlasamāhitā ti sãlena samannagatā saüvijjanti, silavantā\<*<4>*>/ ca samāhitā ca ekaggacittā saüvijjantãti pi attho, jamman\<*<5>*>/ ti lamakaü, ādic- cam upatiņņhatãti suriyaü namassamāno tiņņhati. Evaü te manusse tassa guõe kathente disvā Bodhisatto "tumhe imassa lolamakkaņassa sãlācāraü ajānitvā\<*<7>*>/ avatthusmiü yeva\<*<8>*>/ pasannā" ti vatvā dutiyaü gātham āha: @*>/ sãlaü vijānātha, ana¤¤āya pasaüsatha, aggihutta¤ ca åhanti, tena bhinnā\<*<10>*>/ kamaõķalå ti. || Ja_II:48 ||>@ Tattha ana¤¤āyā 'ti ajānitvā, åhantãti\<*<11>*>/ iminā pāpakamakkaņena uhanti\<*<12>*>/, kamaõķalå ti kuõķikā, dve ca kuõķikā tena hi bhinnā ti evam assāguõaü kathesi. Manussā makkaņassa kuhakabhāvaü ¤atvā leķķå ca yaņņhiyo ca gahetvā\<*<13>*>/ pothetvā\<*<14>*>/ isigaõassa bhikkhaü adaüsu. Isayo pi Himavantam eva gantvā aparihãnajjhānā Brahmaloka-parāyanā ahesuü. Satthā imaü dhammadesanaü āharitvā jātakam samodhānesi: "Tadā makkaņo ayaü kuhako\<*<15>*>/ ahosi, isigaõo\<*<16>*>/ Buddhaparisā, gaõa- satthā pana aham evā" 'ti. Adiccupaņņhānajātakaü\<*<17>*>/. \<-------------------------------------------------------------------------- 1 Bi pårisaü. 2 Bi āhasuü. 3 K cammaü. 4 K sãlavanto. 5 K jamavan. 6 Tattha santi....upatiņņhatãti wanting in Bi. 7 Bi ajānantā. 8 Bi avatthusm㤤eva. 9 K tāssa. 10 K ¤ceca bhinnā, Bi tena sinnā. 11 K åhantãti corr. to åhanti, Bp uhananti. 12 K åhantiü corr. to åhanaü, Bp uhanaü. 13 åhantãti....gahetvā wanting in Bi. 14 Bi palāpetvā. 15 Bi adds bhikkhu. 16 Bi -gaõā. 17 Bi adds pa¤camaü. >/ #<[page 074]># %<74 II. Dukanipāta. 3. Kalyāõadhammavagga. (18.)>% $<6. Kalāyamuņņhijātaka.>$ Bālo vatāyaü dumasākhagocaro ti. Idaü Satthā Jeta- vane viharanto Kosalarājānaü ārabbha kathesi. Ekasmiü hi samaye vassakāle Kosalara¤¤o paccanto kuppi\<*<1>*>/. Tattha ņhitā yodhā dve tãõi yuddhāni katvā paccatthike abhibhavituü asakkontā\<*<2>*>/ ra¤¤o sāsanaü pesesuü. Rājā akāle vassāne yeva nikkhamitvā Jetavanasamãpe khandhāvāraü bandhitvā cintesi: "ahaü akāle nikkhanto, kandara- padarādayo udakapårā, duggamo maggo, Satthāraü upasaükamissāmi, so maü `kahaü gacchasi mahārājā' 'ti pucchissati, athāhaü etaü atthaü ārocessāmi\<*<3>*>/, na kho pana\<*<4>*>/ maü Satthā samparāyiken' ev' atthena\<*<5>*>/ anugaõhāti diņņhadhammikenāpi anugaõhāt' eva\<*<6>*>/, tasmā sace me gamanena\<*<7>*>/ avaķķhi\<*<8>*>/ bhavissati `akālo mahārājā' 'ti vakkhati, sace pana vaķķhi\<*<9>*>/ bhavissati tuõhã\<*<10>*>/ bhavissatãti" so Jetavanaü pavisitvā Satthāraü vanditvā ekamantaü nisãdi. Satthā "handa kuto nu tvaü mahārāja āgacchasi divādivassā\<*<11>*>/" 'ti pucchi. "Bhante ahaü paccan- taü våpasametuü nikkhanto tumhe\<*<12>*>/ vanditvā gamissāmãti āgato 'mhãti". Satthā "pubbe pi\<*<13>*>/ mahārājāno senāya abbhuggacchamānāya\<*<14>*>/ paõķitānaü kathaü sutvā akāle abbhuggamanaü nāma nāgamiüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto tassa atthadhammānusāsako\<*<15>*>/ sabbatthakāmacco ahosi. Atha ra¤¤o paccante kupite\<*<16>*>/ paccantayodhā paõõaü pesesuü. Rājā vassakāle nikkhamitvā uyyāne\<*<17>*>/ khandhāvāraü bandhi. Bodhisatto ra¤¤o santike aņņhāsi. Tasmiü khaõe assā- naü kalāye sedetvā āharitvā doõiyaü pakkhipiüsu. Uyyāna- makkaņesu\<*<18>*>/ eko makkaņo rukkhā otaritvā tato kalāye gahetvā mukhaü påretvā hatthehi pi gahetvā uppatitvā rukkhe nisãditvā khādituü ārabhi. Ath' assa khādamānassa hatthato eko kalāyo\<*<20>*>/ bhåmiyaü pati. So mukhena\<*<21>*>/ ca hatthehi ca gahite \<-------------------------------------------------------------------------- 1 Bi paccante kuppite. 2 Bi -to. 3 Bi adds ti. 4 Bi passa. 5 K -rāyinevatthena, Bi -rāyikenevattena. 6 K anugaõhateva, Bi anugaõhāti. 7 Bi gamane. 8 Bi avuķķhi. 9 Bi vuķķhi. 10 Bi tuõhi. 11 Bi divassā. 12 Bi adds va. 13 K omits pi. 14 K abbhuggamānā, Bi abbhugacchamānāya. 15 K atthadhammānu-. 16 Bi kumpite. 17 Bi adds ņhatvā. 18 Bi uyyāne-. 19 both MSS. kaëāye. 20 Bi kaëāyo. 21 K mukhehi. >/ #<[page 075]># %< 6. Kalāyamuņņhijātaka. (176.) 75>% sabbe kalāye\<*<1>*>/ chaķķetvā\<*<2>*>/ rukkhā\<*<3>*>/ oruyha tam eva kalāyaü\<*<4>*>/ olokento taü kalāyaü\<*<5>*>/ adisvā va\<*<6>*>/ puna rukkhaü abhiråhitvā\<*<7>*>/ aņņe\<*<8>*>/ sahassaü\<*<9>*>/ parājito viya socamāno dummukho rukkha- sākhāya nisãdi. Rājā makkaņassa kiriyaü disvā Bodhisattaü āmantetvā "vayassa, kiü\<*<10>*>/ nām' etaü makkaņena katan" ti pucchi. Bodhisatto "mahārāja, bahuü anavaloketvā appaü oloketvā\<*<11>*>/ dubbuddhino bālā evaråpaü karonti yevā" 'ti vatvā paņhamaü\<*<12>*>/ gātham āha: @*>/ vatāyaü dumasākhagocaro, pa¤¤ā janinda na imassa\<*<14>*>/ vijjati, kalāyamuņņhiü\<*<15>*>/ avakiriya kevalaü ekaü kalāyaü\<*<16>*>/ patitaü gavessatãti. || Ja_II:49 ||>@ Tattha dumasākhagocaro ti makkaņo, so hi dumasākhasu gocaraü gaõ- hāti, tā va assa gocaro sa¤caraõabhåmi bhåtā\<*<17>*>/ ti\<*<18>*>/ tasmā dumasākhagocaro ti vuccati, janindā ti rājānaü ālapati\<*<19>*>/, paramissariyabhāvena janassa indo ti\<*<20>*>/, kalāyamuņņhin ti varakamuņņhiü\<*<21>*>/, kāëarājamāsamuņņhin\<*<22>*>/ ti pi vadanti yeva, avakiriyā 'ti avakiritvā, kevalan ti sabbaü, gavessatãti bhåmiyaü patitaü ekam eva pariyesatãti\<*<23>*>/ Evaü vatvā puna Bodhisatto taü upasaükamitvā rājānaü āmantento dutiyaü gātham āha: @*>/ jiyyāma kalāyeneva\<*<25>*>/ vānaro ti. || Ja_II:50 ||>@ Tatrāyaü saükhepattho: mahārāja, evam eva maya¤ ca\<*<26>*>/ ye c' a¤¤e lo- bhābhibhåtā janā sabbe pi appena bahuü jiyyāma, mayaü hi etarahi\<*<27>*>/ akāle vassānasamaye\<*<28>*>/ maggaü gacchantā appakassa atthassa kāraõā bahukā\<*<29>*>/ atthā\<*<30>*>/ parihāyāma, kalāyeneva\<*<31>*>/ vānaro ti yathā ayaü vānaro ekaü kalāyaü\<*<31>*>/ pariyesamāno ten' ekena\<*<32>*>/ kalāyena\<*<31>*>/ sabbakalāyehi\<*<33>*>/ parihãno evaü mayam\<*<34>*>/ \<-------------------------------------------------------------------------- 1 Bi kaëāye. 2 Bi chaņņetvā. 3 K rukkhāya. 4 Bi taëāya. 5 Bi kaëāyaü. 6 Bi omits va. 7 Bi abhiråyhitvā. 8 Bi atta. 9 Bi Bp sahassa. 10 Bi phussakati. 11 Bi sabbaü olokento. 12 Bi padhamaü. 13 K bālā. 14 Bi nayapassa. 15 K kulāyamuņņhiü, Bi kalāyamuņhi. 16 both MSS. kaëāyaü. 17 Bi bhāgā. 18 K ni. 19 Bi adds rājānaü hi. 20 Bi omits ti. 21 K vaõaka-. 22 Bi kālarājamāsasamuņņhi. 23 Bi -yesati. 24 K bahu. 25 K kāëāyeneva. 26 K ya¤ ca, Bi mayaü va. 27 Bi omits etarahi. 28 K vassana-. 29 so Bp; K Bi bahuno. 30 so Bp; K atthāya, Bi attā. 31 K kāëā-, Bi kaëā-. 32 Bi tena. 33 K -kālā-, Bi -kaëā-. 34 Bi mayaü. >/ #<[page 076]># %<76 II. Dukanipāta. 3. Kaëyāõadhammavagga. (18.)>% pi\<*<1>*>/ akālena kandarapadarādãsu\<*<2>*>/ påresu\<*<3>*>/ gacchamānā appamattakaü atthaü pari- yesamānā bahåhi hatthivāhanāssavāhanādãhi c' eva balakāyena ca parihāyissāma, tasmā akāle gantuü na vaņņatãti ra¤¤o ovādaü adāsi. Rājā tassa kathaü sutvā tato paņinivattitvā\<*<5>*>/ Bārāõasãna- garam eva pāvisi. Corāpi\<*<6>*>/ "rājā kira\<*<7>*>/ `coramaddanaü karissā- mãti' nagarā nikkhanto" ti sutvā paccantato palāyiüsu. Paccuppanne pi corā "Kosalarājā kira nikkhanto" ti sutvā palā- yiüsu. Rājā Satthu dhammadesanaü sutvā uņņhāyāsanā vanditvā padakkhiõaü katvā\<*<8>*>/ Sāvatthim eva pāvisi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, paõķitāmacco\<*<9>*>/ pana aham evā" 'ti. Ka- lāyamuņņhijātakaü\<*<10>*>/. $<7. Tiõķukajātaka.>$ Dhanuhatthakalāpehãti. Idaü Satthā Jetavane viha- ranto pa¤¤āpāramiü ārabbha kathesi. Satthā hi Mahābodhijātake viya Ummaggajātake viya ca attano pa¤¤āya vaõõaü vaõõitaü sutvā "na bhikkhave idān' eva Tathāgato pa¤¤avā, pubbe pi\<*<11>*>/ pa¤¤avā upāyakusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto vānarayoniyaü nibbattitvā asãtisahassavānara- parivāro\<*<12>*>/ Himavantapadese\<*<13>*>/ vāsaü kappesi. Tassāsanne\<*<14>*>/ eko paccantagāmako kadāci vasati kadāci ubbisati\<*<15>*>/. Tassa pana gāmassa majjhe sākhāviņapasampanno madhuraphalo eko tiõķu- karukkho atthi. Vānaragaõo\<*<16>*>/ ubbisitakāle\<*<17>*>/ āgantvā tassa phalāni khādati\<*<18>*>/. Athāparasmiü phalavāre so gāmo pana ma- nussavāso\<*<19>*>/ ahosi naëaparikkhitto\<*<20>*>/ dvāragutto. So pi rukkho \<-------------------------------------------------------------------------- 1 Bi adds etarahi. 2 K -disu. 3 Bi omits påresu. 4 K vaddhatãti, Bi vattatãti. 5 Bi nivattetvā. 6 Bi thero pi. 7 Bi kira rājā. 8 Bi adds dakkhiõaü. 9 Bi paõķito amacco 10 both MSS. kaëāya-, Bi adds chaņhaü. 11 Bi omits pi. 12 Bi -vānaragaõaparivuto ti. 13 Bi -ppadese. 14 Bi tassavasanne. 15 so Bp; K ubbissati, Bi uppissati. 16 Bi gaõā. 17 so Bp; K ubbasita-, Bi uppasita-. 18 Bi khādanti. 19 K omits manussa. 20 K nalaparikkhitto, Bp daëhaparikkhitto. >/ #<[page 077]># %< 7. Tiõķukajātaka. (177.) 77>% phalabhāraõamitasākho\<*<1>*>/ aņņhāsi. Vānaragaõo cintesi: "mayaü pubbe asukagāme tiõķukaphalāni khādāma, phalito nu kho so\<*<2>*>/ etarahi rukkho udāhu no\<*<3>*>/, āvāsiko so gāmo udāhu no" ti, eva¤ ca pana cintetvā "gaccha, imaü pavattiü jānāhãti" ekaü vāna- raü pesesi. So gantvā rukkhassa ca\<*<4>*>/ phalitabhāvaü gāëha- vāsabhāvaü ¤atvā āgantvā\<*<5>*>/ ārocesi. Vānarā tassa phalitabhāvaü sutvā "madhurāni tiõķukaphaëāni khādissāmā" 'ti ussāhajātā bahuvānarā{\<*<6>*>/} vānarindassa tam atthaü ārocesuü. Vānarindo "gāmo āvāso anāvāso" ti pucchi. Avāso devā" 'ti. "Tena hi na gantabbaü, manussā hi bahumāyā{\<*<7>*>/} hontãti". "Deva ma- nussānaü patisallānāvelāya\<*<8>*>/ aķķharattasamaye khādissamā" 'ti bahå gantvā vānarindaü sampaņicchāpetvā Himavantā otaritvā tassa gāmassa avidåre manussānaü patisallānakālaü āgamaya- mānā mahāpāsāõapiņņhe sayitvā majjhimayāme manussesu niddaü okkamantesu rukkhaü āruyha phalāni khādiüsu. Ath' eko puriso sarãrakiccena gehā nikkhamitvā gāmamajjhaü gato vā- nare disvā manussānaü ācikkhi. Bahå manussā dhanukalāpaü sannayhitvā nānāvudhahatthā leķķudaõķādãni ādāya "pabhātāya rattiyā vānare gaõhissāmā" 'ti rukkhaü parivāretvā aņņhaüsu. Asãtisahassavānarā\<*<9>*>/ manusse disvā maraõabhayatajjitā "n' atthi no a¤¤aü paņisaraõaü\<*<10>*>/ a¤¤atra vānarindā\<*<11>*>/" 'ti tassa santi- kaü gantvā paņhamaü gātham āhaüsu: @@ Tattha dhanuhatthakalāpehãti dhanukalāpahatthehi\<*<12>*>/ dhanåni\<*<13>*>/ c' eva sarakalāpe ca gahetvā ņhitehãti attho, nettiüsavaradhāribhãti nettiüsā vuccanti khaggā\<*<14>*>/, uttamakhaggadhārihãti\<*<15>*>/ attho, parikiõõamhā ti parivārit' amhā, kathan ti kena nu kho upāyena amhākaü mokkho bhavissatãti. \<-------------------------------------------------------------------------- 1 Bi phalavānapitasākho. 2 K omits so. 3 Bi adds ti. 4 Bi omits ca 5 Bi adds narānaü instead of vānarāraü? 6 Bi omits bahå vānarā. 7 K bahåmayā. 8 Bi paņisalānavelāyaü. 9 K -sahassā-. 10 Bi a¤¤o paņissaraõo. 11 Bi -vānarindenā. 12 Bp dhanukalābahatthehi, K dhanuükalāpaühatthehi, Bi omits this word. 13 K dhanåhi, Bi dhanuni. 14 K omits khaggā, Bi nettissā vuccati khaggaü. >/ #<[page 078]># %<78 II. Dukanipāta. 3. Kalyāõadhammavagga. (18.)>% Tesaü kathaü sutvā vānarindo "mā bhāyatha, manussā nāma bahukiccā, ajjāpi majjhimayāmo vattati, api nām' etesaü `amhe māressāmā' 'ti ņhitānaü imassa kiccassa\<*<1>*>/ antarāyakaraü a¤¤aü kiccaü uppādeyyāmā\<*<2>*>/" 'ti vānare samassāsetvā dutiyaü gātham āha: @@ Tattha nan ti nipātamattaü, app-eva bahukiccānaü manussānaü a¤¤o koci attho uppajjeyyā 'ti, ayam ev' ettha attho, atthi rukkhassa acchinnan ti\<*<3>*>/ imassa rukkhassa phalānaü ākaķķhanaparikaķķhanavasena acchinnaü bahuü ņhānaü\<*<4>*>/ atthi, khajjataü ¤eva tiõķukan\<*<5>*>/ ti tiõķukaphalaü khajjatu\<*<6>*>/ yeva tumhehi\<*<7>*>/, yāvatakena\<*<8>*>/ vo attho atthi tattakam{\<*<9>*>/} khādatha, amhākaü paharaõakālaü{\<*<10>*>/} jānissāmā 'ti Mahāsatto kapigaõaü samassāsesi\<*<11>*>/. Ettakaü\<*<12>*>/ hi assā- saü\<*<13>*>/ alabhamānā sabbe pi te phalitena hadayena\<*<14>*>/ jãvitak- khayaü pāpuõeyyuü\<*<15>*>/. Mahāsatto pana evaü vānaragaõaü assāsetvā "sabbe vānare samānethā" 'ti āha. Samānentā tassa bhāgineyyaü Senakaü nāma vānaraü adisvā "vānaragaõassa Senako nāgato" ti ārocesuü. "Sace Senako anāgato\<*<16>*>/ tumhe mā bhāyittha, idāni vo si sotthiü\<*<17>*>/ karissatãti". Senako pi kho vānaragaõassa gamanakāle\<*<18>*>/ niddāyitvā pacchā pabuddho ka¤ci\<*<19>*>/ adisvā padānupadiko hutvā āgacchante\<*<20>*>/ manusse disvā\<*<21>*>/ "vānaragaõassa bhayaü uppannan" ti ¤atvā ekasmiü pariyanta- gehe aggiü jāletvā suttakantiyā\<*<22>*>/ mahallakitthiyā santikaü gantvā khettaü gacchanto gāmadārako viya ekaü ummukaü\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bi omits tãti tesaü . . . kiccassa. 2 Bi uppajjeyyā. 3 Bi omits khajjataü ¤eva . . . acchinnan ti. 4 Bi bahutaraü, Bp bahuphalaü. 5 K khajjataü ¤evā ti tiõķukan ti, Bi khajjatha ra¤¤eva taõķukan ti. 6 Bi khajjatha. 7 Bi tumhe. 8 Bi yāvatthakena. 9 Bi tatthakaü. 10 K pahāraõa-, Bi paharaõakāle. 11 Bi samasāsetvā. 12 Bi etthakaü. 13 K assādaü. 14 Bi phalitehihadayehi. 15 K pāpuõeyyaü, Bi pāpuõeyya. 16 Bi nāgato. 17 K vo sotthiü, Bi vo so sotthi. 18 K āgamanakāle. 19 K kaci, Bi ki¤ci. 20 K -to. 21 Bi adds vānaragaõassa disvā. 22 K kantantiyā. 23 K ummukkaü, Bi umhukkaü. >/ #<[page 079]># %< 8. Kacchapajātaka. (178.) 79>% gahetvā uparivāte ņhatvā\<*<1>*>/ gāmaü padãpesi\<*<2>*>/. Manussā makkaņe chaķķetvā aggiü nibbāpetuü agamaüsu\<*<3>*>/. Vānarā palāyantā senakassa atthāya ekekaü phalaü gahetvā palāyiüsu. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā bhāgineyyasenako\<*<4>*>/ Mahānāmo\<*<5>*>/ Sakko ahosi, vānaragaõo\<*<6>*>/ Bud- dhaparisā, vānarindo pana aham evā" 'ti. Tiõķukajātakaü\<*<7>*>/. $<8. Kacchapajātaka.>$ Janittaü me bhavittaü me ti. Idaü Satthā Jetavane viharanto ekaü ahivātakarogamuttakaü\<*<8>*>/ ārabbha kathesi. Sā- vatthiyaü kira ekasmiü kule ahivātakarogo\<*<9>*>/ uppajji. Mātāpitaro put- taü āhaüsu: "tāta, mā imasmiü gehe vicari, bhittiü bhinditvā palā- yitvā\<*<10>*>/ yattha katthaci gantvā jãvitaü rakkha, pacchāgantvā\<*<11>*>/ imasmiü\<*<12>*>/ ņhāne mahānidhānaü atthi, taü uddharitvā kuņumbaü saõņhapetvā sukhena jãveyyāsãti" vutto\<*<13>*>/ putto\<*<14>*>/ tesaü vacanaü sampaņicchitvā bhittiü\<*<15>*>/ bhinditvā palāyitvā attano roge våpasante āgantvā mahāni- dhānaü uddharitvā gharāvāsaü vasi. So ekadivasaü sappitelādãni c' eva vatthacchādanādãni ca gāhāpetvā Jetavanaü gantvā Satthāraü vanditvā nisãdi. Satthā tena saddhiü paņisanthāraü katvā "tumhākaü gehe ahivātakarogo\<*<9>*>/ uppanno ti assumhā\<*<16>*>/, kin ti katvā mutto sãti" pucchi. So taü pavattiü ācikkhi. Satthā "pubbe pi kho upāsaka bhaye uppanne attano vasanaņņhāne ālayaü katvā a¤¤attha agatā\<*<17>*>/ jãvitakkhayaü pāpuõiüsu, ālayaü pana\<*<18>*>/ akatvā a¤¤attha gatā\<*<19>*>/ jãvi- taü labhiüsu" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto gāmake\<*<20>*>/ kumbhakārakule nibbattitvā kumbha- kārakammaü katvā puttadāraü posesi. Tadā pana Bārāõasã- mahānadiyā saddhiü ekābaddho mahājātassaro ahosi. So bahåda- kakāle nadiyā saddhiü ekodako hoti\<*<21>*>/, udake mandibhåte visuü \<-------------------------------------------------------------------------- 1 Bi thatvā. 2 Bi sadiseti. 3 Bi āgamaüsu. 4 Bi bhāgãneyyo-. 5 Bi -nāma. 6 Bi -gaõā. 7 Bi adds sattakaü. 8 Bi ahivātarogaphuttaükaü, Bp ahivātakarogaputtaü. 9 Bi -vātarogo. 10 omits palāyitvā. 11 Bi pacchā āgantvā. 12 Bi adds nāma. 13 Bi vutte. 14 Bi omits putto. 15 Bi titthi. 16 Bi asumha. 17 Bi gatā te. 18 Bi ye pana ālayaü. 19 Bi adds te. 20 Bi kāsikagāmake. 21 Bi ahosi. >/ #<[page 080]># %<80 II. Dukanipāta. 3. Kalyāõadhammavagga. (18.)>% hoti. Macchakacchapā pana "imasmiü saüvacchare suvuņņhikā bhavissati\<*<1>*>/, imasmiü\<*<2>*>/ dubbuņņhikā" ti jānanti. Atha tasmiü sare nibbattamacchakacchapā "imasmiü saüvacchare dubbuņ- ņhikā bhavissatãti\<*<3>*>/" ¤atvā udakassa ekābaddhakāle yeva tamhā sarā nikkhamitvā nadiü āgamiüsu. Eko pana kacchapo "idaü me jātaņņhānaü vaķķhitaņņhānaü mātāpitåhi vasitaņņhānaü, na sakkomi imaü jahitun" ti nadiü na agamāsi. Atha nidāgha- samaye tattha udakaü chijji\<*<4>*>/. So kacchapo Bodhisattassa mattikagaõhanaņņhāne\<*<5>*>/ bhåmiü khaõitvā pāvisi. Bodhisatto "mattikaü gahessāmãti\<*<6>*>/" tattha gantvā mahākuddālena bhåmiü khaõanto\<*<7>*>/ kacchapassa piņņhiü bhinditvā mattikāpiõķaü\<*<8>*>/ viya naü\<*<9>*>/ kuddālen' eva\<*<10>*>/ uddharitvā thale pātesi. So vedanāpatto hutvā "vasanaņņhāne ālayaü jahituü asakkonto evaü vināsaü pāpuõin" ti vatvā paridevamāno imā gāthā avoca: @*>/ me bhavittaü me, iti paüke avassayiü, taü maü paüko ajjhobhavi\<*<12>*>/ yathā dubbalakaü tathā\<*<13>*>/, taü taü vadāmi bhaggava, suõohi vacanaü mama: || Ja_II:53 ||>@ @*>/ bhavitta¤\<*<15>*>/ ca purisassa pajānato yamhi\<*<16>*>/ jãve tamhi\<*<17>*>/ gacche, na niketahato siyā ti. || Ja_II:54 ||>@ Tattha janittaü\<*<18>*>/ me bhavittaü me ti idaü mama\<*<19>*>/ jātaņņhānaü idaü mama vaķķhitaņņhānaü\<*<20>*>/, iti paüke avassayin ti iminā kāraõena 'mhi\<*<21>*>/ imas- miü kaddame avassayiü nipajjiü vāsaü kappesin ti attho, ajjhobhavãti\<*<22>*>/ adhi- bhavi vināsaü pāpesi, bhaggavā ti kumbhakāraü ālapati, kumbhakārānaü hi gottapa¤¤atti\<*<23>*>/ esā yadidaü bhaggavā ti, sukhan. ti kāyikacetasikassādaü\<*<24>*>/, \<-------------------------------------------------------------------------- 1 Bi -ssanti. 2 Bi adds saüvacchare. 3 Bi bhavissantãti. 4 Bi bhijji. 5 Bi -gahaõaņhāne. 6 Bi gahessamãti. 7 K khananto. 8 Bi mattika-. 9 Bi omits naü. 10 Bi kuņālena. 11 K chattaü. 12 Bi ajjhabhavi. 13 K -kathā, Bi duppalaükatathā. 14 K chanittaü. 15 K -ttaü, Bi -ta¤. 16 K yaühi. 17 K taühi. 18 K chanittaü, Bi dhanittaü. 19 Bi omits mama. 20 K idaü mama jātaņņhānaü, Bi idaü vaķhitaņhānaü. 21 so both MSS. instead of ahaü? 22 Bi ajhabhaviti. 23 K gottaüpaü¤atti. 24 Bi -cetasikasukhasātaü. >/ #<[page 081]># %< 8. Kacchapajātaka. (178.) 81>% taü janittaü\<*<1>*>/ bhavitta¤ cā 'ti taü jātaņņhāna¤ ca vaķķhitaņņhāna¤ ca, jā- nittaü bhāvittan\<*<2>*>/ ti dãghavasenāpi\<*<3>*>/ pāņho, so yev' attho, pajānato ti atthā- natthaü kāraõākāraõaü jānantassa, na niketahato\<*<4>*>/ siyā ti nikete ālayaü katvā a¤¤atra\<*<5>*>/ agantvā\<*<6>*>/ niketena hato, evaråpaü maraõadukkhaü pāpito\<*<7>*>/ na bhaveyyā 'ti. Evaü so Bodhisattena saddhiü kathento kathento\<*<8>*>/ kālam akāsi. Bodhisatto taü gahetvā sakalagāmavāsino sannipātā- petvā te manusse ovadanto evam āha: "passath'\<*<9>*>/ imaü kaccha- paü, a¤¤esaü macchakacchapānaü mahānadiü\<*<10>*>/ gamanakāle attano vasanaņņhāne ālayaü chindituü asakkonto tehi saddhiü agantvā\<*<11>*>/ mama mattikagahanaņņhānaü\<*<12>*>/ pavisitvā nipajji, ath' assāhaü mattikaü gaõhanto mahākuddālena piņņhiü bhinditvā mattikāpiõķaü\<*<13>*>/ viya naü\<*<14>*>/ thale pātesiü, ayaü attanā\<*<15>*>/ kata- kammaü saritvā dvãhi gāthāhi paridevitvā kālam akāsi, evam esa attano vasanaņņhāne ālayaü katvā maraõapatto, tumhe pi mā iminā kacchapena sadisā ahuvattha\<*<16>*>/, ito paņņhāya `mayhaü råpaü mayhaü saddo mayhaü gandho mayhaü raso mayhaü poņņhabbo\<*<17>*>/ mayhaü putto mayhaü dhãtā mayhaü\<*<18>*>/ dāsadāsi- paricchedo\<*<19>*>/ mayhaü\<*<20>*>/ hira¤¤asuvaõõan ti taõhāvasena upabhoga- vasena mā gaõhittha\<*<21>*>/, ekako v' esa satto tãsu bhavesu parivatta- tãti" evaü Buddhalãëhāya\<*<22>*>/ mahājanassa ovādam adāsi. So ovādo sakala-Jambudãpaü\<*<23>*>/ pattharitvā sattamattāni vassasahassāni aņņhāsi. Mahājano Bodhisattassa ovāde ņhatvā dānādãni pu¤- ¤āni katvā\<*<24>*>/ saggapadaü\<*<25>*>/ påresi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so kulaputto sotāpattiphale patiņņhāsi) "Tadā kacchapo Anando ahosi, kumbhakārako\<*<26>*>/ pana aham evā" 'ti. Kacchapajātakaü\<*<27>*>/. \<-------------------------------------------------------------------------- 1 Bi jā-. 2 K jānitaü bhāvitan. 3 Bi -visenāpi. 4 Bi aniketa-. 5 Bi a¤¤atta. 6 Bi agacchanto. 7 K pāpiõo. 8 Bi only one kathento. 9 Bi passatha. 10 Bi -nadã. 11 Bi āgaütvā, K āgantvā corr. to ag-. 12 Bi mattikāya gahaõaņhānaü. 13 Bi mattika-. 14 Bi omits naü. 15 Bi Bp attano. 16 Bi ahutta. 17 so Bi Bp; K poņņhabbā. 18 Bi adds mātā mayhaü pitā mayhaü. 19 Bi dāsidāsa-, Bp dāsã mayhaü dāsa-. 20 so Bp; K Bi omit mayhaü. 21 so K Bp; Bi gaõhatha. 22 Bi buddhalāëāya. 23 Bi -dãpe. 24 Bi adds āyuhapariyosāne. 25 Bp Bi saggapåraü. 26 Bi -kāro. 27 Bi adds aņhamaü. >/ #<[page 082]># %<82 II. Dukanipāta. 3. Kalyāõadhammavagga. (18.)>% $<9. Satadhammajātaka.>$ Ta¤ ca appan ti. Idaü Satthā Jetavane viharanto ekavã- satividhaü\<*<1>*>/ anesanaü ārabbha kathesi. Ekasmiü hi kāle bahå bhikkhå vejjakammena\<*<2>*>/ dåtakammena pahenagamanena\<*<3>*>/ jaüghapesa- nikena\<*<4>*>/ piõķapatipiõķenā\<*<5>*>/ 'ti evaråpāya ekavãsatividhāya anesanāya jãvikaü\<*<6>*>/ kappesuü. Sā Sāketajātake āvibhavissati. Satthā tesaü tathā jãvikaü kappanabhāvaü ¤atvā "etarahi bahå bhikkhå anesanāya jãvikaü kappenti\<*<7>*>/, te pana evaü jãvikaü kappetvā yakkhattā vā pe- tattā vā na muccissanti, dhuragoõā\<*<8>*>/ hutvā\<*<9>*>/ nibbattissanti, niraye paņisandhiü gaõhissanti, etesaü hitatthāya sukhatthāya attajjhāsayaü sakapaņibhānaü\<*<10>*>/ ekaü dhammadesanaü kathetuü vaņņatãti" bhikkhu- saüghaü sannipātāpetvā "na bhikkhave ekavãsatividhāya anesanāya paccayā uppādetabbā, anesanāya hi uppanno\<*<11>*>/ piõķapāto ādittaloha- guëasadiso halāhalavisåpamo, anesanā hi nām' esā Buddhapaccekabuddha- sāvakehi garahitā patikuņņhā\<*<12>*>/, anesanāya uppannaü\<*<13>*>/ piõķapātaü bhu¤jantassa hi hāso\<*<14>*>/ vā somanassaü vā n' atthi, evaü uppanno hi piõķapāto mama sāsane caõķālassa\<*<15>*>/ ucchiņņhabhojanasadiso\<*<16>*>/, tassa paribhogo Satadhammamāõavassa\<*<17>*>/ caõķālucchiņņhabhattaparibhogo\<*<18>*>/ viya hotãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto caõķālayoniyaü nibbattitvā vayappatto kenacid eva karaõãyena pātheyyataõķule ca bhattapuņa¤\<*<19>*>/ ca gahetvā maggaü paņipajji. Tasmiü\<*<20>*>/ kāle Bārāõasiyaü eko māõavo atthi Satadhammo nāma\<*<21>*>/ udiccabrāhmaõamahāsālakule\<*<22>*>/ nib- batto, so pi kenacid eva karaõãyena taõķule vā bhattapuņaü\<*<23>*>/ vā agahetvā maggaü paņipajji. Te ubho pi mahāmagge samā- gacchiüsu. Māõavo Bodhisattaü "kiüjātiko sãti" pucchi. So "ahaü\<*<24>*>/ caõķālo" ti vatvā "tvaü kiüjātiko" ti māõavaü\<*<25>*>/ \<-------------------------------------------------------------------------- 1 so Bp; K ekavãsatã, Bi ekaüvãsatavithaü. 2 Bi vajja-. 3 Bi pahaõa-, Bp pahinakammena. 4 K -pesaõãkena. 5 Bi -piõķakenā, Bp -paņipiõķenā. 6 both MSS. jãvitaü. 7 K kappeti. 8 both MSS. dhåra-. 9 Bi adds va. 10 Bi Bp -bhāõaü. 11 K uppanna. 12 Bi paņikuņhā. 13 K uppanna. 14 Bi tāso. 15 Bi caõķapessa. 16 K ucciņņha-, Bi ucchiņhabhojanasadiso va. 17 K sanadhamma-. 18 Bi caõķāla ucchittatutthaparibhogo, K caõķālucciņņha-. 19 Bi -måta¤. 20 Bi adds hi. 21 Bi adds nāmena. 22 Bi uddicca-. 23 Bi bhattapabhuņaü corr. to bhattabhuņaü. 24 K haü. 25 K mānavaü, Bi omits māõavaü. >/ #<[page 083]># %< 9. Satadhammajātaka. (179.) 83>% pucchi. So "ahaü udiccabrāhmaõo\<*<1>*>/" ti vatvā "sādhu gacchāmā" 'ti ubho pi\<*<2>*>/ maggaü agamaüsu\<*<3>*>/. Bodhisatto pātar- āsavelāya udakaphāsukaņņhāne nisãditvā hatthe\<*<4>*>/ dhovitvā bhattapuņaü mocetvā māõavaü\<*<5>*>/ "bhattaü bhu¤jāhãti" āha. "N' atthi re\<*<6>*>/ caõķāla mama bhattena attho" ti. Bodhisatto "sādhå" 'ti puņakabhattaü\<*<7>*>/ ucchiņņhaü akatvā va attano\<*<8>*>/ yā- panamattaü a¤¤asmiü paõõe pakkhipitvā puņakaü\<*<7>*>/ bandhitvā ekamante\<*<9>*>/ ņhapetvā bhu¤jitvā pānãyaü\<*<10>*>/ pivitvā dhotahattha- pādo taõķule ca sesabhatta¤ ca ādāya "gacchāma māõavā" 'ti maggaü paņipajji. Te sakaladivasaü gantvā sāyaü ubho pi ekasmiü udakaphāsukaņņhāne\<*<11>*>/ nahātvā paccuttariüsu. Bodhi- satto phāsukaņņhāne nisãditvā bhattapuņaü\<*<12>*>/ mocetvā māõavaü anāpucchitvā\<*<13>*>/ bhu¤jituü ārabhi. Māõavo sakaladivasaü maggagamanena kilanto chātajjhatto\<*<14>*>/ "sace me bhattaü das- sati bhu¤jissāmãti" olokento aņņhāsi. Itaro ki¤ci avatvā bhu¤- jat' eva\<*<15>*>/. Māõavo cintesi: "ayaü caõķālo mayhaü avatvā va sabbaü bhu¤jati, nippãëetvā\<*<16>*>/ piõķaü gahetvā upariucchiņņha- bhattaü\<*<17>*>/ chaķķetvā sesaü bhu¤jituü vaņņatãti\<*<18>*>/". So tathā katvā ucchiņņhabhattaü\<*<19>*>/ bhu¤ji. Ath' assa bhuttamatte\<*<20>*>/ "mayā attano jātigottakulapadesānaü ananucchavikaü\<*<21>*>/ kataü, caõķālassa nāma me ucchiņņhabhattaü\<*<22>*>/ bhuttan" ti\<*<23>*>/ balava- vippaņisāro\<*<24>*>/ uppajji, tāvad ev' assa salohitabhattaü mukhato uggacchi. So "appamattakassa\<*<25>*>/ vata me kāraõā ananucchavi- kaü kammaü katan" ti uppannabalavasokatāya paridevamāno paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 K has instead of so ahaü udiccabrāhmaõo only brāhmaõo ahan. 2 Bi omits ubho pi. 3 Bi āgamãsu. 4 Bi hatthaü. 5 Bi māõava. 6 Bi kare. 7 Bi på-. 8 Bi attanā. 9 Bi ekamantaü. 10 Bi pāõiyaü. 11 Bi udakaņhāne. 12 Bi -påņaü. 13 Bi adds va. 14 K jātajjhatto, Bi chātajhatto, Bp chātattā. 15 K bhu¤janeva, Bi bhu¤jato. 16 K nippãletvā, Bi nippilitvā. 17 K -ucciņņha-, Bi -ucchittha-. 18 Bi vattatãti. 19 Bi icchita-. 20 K bhuttamanta. 21 Bi -ka. 22 K ucciņņha-. 23 Bi bhuttaninti. 24 Bi omits balava. 25 Bi appamattassa. >/ #<[page 084]># %<84 II. Dukanipāta 3. Kalyāõadhammavagga. (18.)>% @*>/ ucchiņņhaü\<*<2>*>/ ta¤ ca kicchena no\<*<3>*>/ adā, so 'haü brāhmaõajātiko, yaü bhuttaü\<*<4>*>/ tam pi\<*<5>*>/ uggatan ti. || Ja_II:55 ||>@ Tatrāyaü saükhepattho: yaü mayā bhuttaü\<*<6>*>/ taü appa¤ ca ucchiņņha¤\<*<7>*>/ ca, ta¤ ca no so caõķālo na attano ruciyā adāsi\<*<8>*>/, atha kho nippãëiyamāno\<*<9>*>/ kicchena kasirena adāsi, so 'haü parisuddhabrāhmaõajātiko ten' eva me\<*<10>*>/ yaü bhuttaü\<*<11>*>/ {tam pi}\<*<12>*>/ saddhiü lohitena uggatan ti. Evaü māõavo paridevitvā "kiü\<*<13>*>/ dāni me evaråpaü ana- nucchavikaü kammaü katvā jãvitenā" 'ti ara¤¤aü pavisitvā kassaci attānaü adassetvā\<*<14>*>/ anāthamaraõaü patto\<*<15>*>/. Satthā imaü atãtaü dassetvā "seyyathāpi bhikkhave Satadhamma- māõavassa taü caõķālucchiņņhakaü\<*<16>*>/ bhu¤jitvā\<*<17>*>/ attano ayuttabhojana- bhuttattā\<*<18>*>/ eva\<*<19>*>/ n' eva hāso na somanassaü uppajji evam evaü\<*<20>*>/ yo imasmiü sāsane pabbajito anesanāya jãvikaü kappento yathāladdha- paccayaü\<*<21>*>/ paribhu¤jati\<*<22>*>/ tassa buddhapatikuņņhāya\<*<23>*>/ garahitajãvi- kāya\<*<24>*>/ jãvitabhāvato n' eva hāso na somanassaü uppajjatãti" vatvā abhisambuddho hutvā dutiyaü gātham āha: @*>/ jãvati Satadhammo va lābhena laddhena pi na nandatãti. || Ja_II:56 ||>@ Tattha dhamman ti ājãvapārisuddhisãladhammaü\<*<26>*>/, niraükatvā ti nã- haritvā\<*<27>*>/ chaķķetvā\<*<28>*>/, adhammenā 'ti ekavãsatiyā anesanasaükhātena micchā- jãvena\<*<29>*>/, Satadhammo ti tassa nāmaü, Santadhammo ti\<*<30>*>/ pi pāņho, na nan- datãti yathā Satadhammo māõavo caõķālucchiņņhakaü\<*<31>*>/ me laddhan ti tena lābhena na nandati evaü imasmim pi sāsane pabbajito kulaputto anesanāya laddhaü\<*<32>*>/ lābhaü paribhu¤janto na nandati na tussati, garahitajãvikāya\<*<33>*>/ jãvā- mãti domanassappatto va hoti, tasmā anesanāya jãvikaü kappentassa Satadhamma- māõavass' eva ara¤¤aü pavisitvā anāthamaraõaü marituü varan\<*<34>*>/ ti. \<-------------------------------------------------------------------------- 1 K appaüta¤ ca. 2 K ucciņņhaü. 3 Bi neva. 4 Bi bhattaü. 5 Bi taü taü. 6 Bi mahābhattaü. 7 K ucchicciņņha corr. to ucciņņha. 8 K omits adāsi. 9 K -liyamāno, Bi nippiliyamāno. 10 Bi mayā. 11 Bi bhattaü. 12 Bi vāpi. 13 Bi adds nu. 14 Bi adds vi. 15 K anāthamaranamato. 16 K -lucci-. 17 Bi bhi¤jitvā. 18 Bi -bhojanassa-. 19 Bi omits eva. 20 Bi evameva. 21 K tathāladdha-. 22 K -bhu¤jiti. 23 Bi -paņi-, K -patikuņņhāsa. 24 Bi garahita. 25 K adhamme, Bi dhammena. 26 K -sãlaü-. 27 Bi omits tinãharitvā. 28 Bi chaņņetvā. 29 K adds pana. 30 Bi omits ti. 31 K -lucciņņha-. 32 Bi laddha. 33 Bi buddhagarahita-. 34 Bi vadan. >/ #<[page 085]># %< 10. Duddadajātaka. (180.) 85>% Evaü Satthā imaü\<*<1>*>/ dhammadesanaü desetvā\<*<2>*>/ cattāri saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå bhikkhå sotā- pattiphalādãni pāpuõiüsu) "Tadā aham eva caõķālaputto ahosin" ti. Satadhammajātakaü\<*<3>*>/. $<10. Duddadajātaka.>$ Duddadaü dadamānānan ti. Idaü Satthā Jetavane viharanto gaõadānaü ārabbha kathesi. Sāvatthiyaü kira dve sahā- yakā kuņimbiyaputtā\<*<4>*>/ chandakaü saüharitvā\<*<5>*>/ sabbaparikkhāradānaü sajjetvā buddhapamukhaü bhikkhusaüghaü\<*<6>*>/ nimantetvā sattāhaü mahādānaü pavattetvā sattame divase sabbaparikkhāre adaüsu. Tesu gaõajeņņhako Satthāraü vanditvā\<*<7>*>/ ekamantaü nisãditvā "bhante imas- miü dāne bahudāyakāpi atthi appadāyakāpi, tesaü sabbesam pi idaü dānaü mahapphalaü hotå" 'ti dānaü niyyādesi. Satthā "tumhehi kho upāsakā buddhapamukkhassa saüghassa dānaü datvā evaü niyyāden- tehi mahākammaü kataü, porāõakapaõķitāpi dānaü datvā evam evaü\<*<8>*>/ niyyādesun" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<9>*>/ brāhmaõakule nibbattitvā vayappatto Takkasilaü\<*<10>*>/ gantvā sabbasippāni uggaõhitvā gharāvāsaü pa- hāya isipabbajjaü pabbajitvā gaõasatthā hutvā Himavanta- padese\<*<11>*>/ ciraü vasitvā loõambilasevanatthāya janapadacārikaü\<*<12>*>/ caramāno Bārāõasiü patvā rājuyyāne vasitvā punadivase dvāra- gāme sapariso\<*<13>*>/ bhikkhācāraü cari. Manussā bhikkhaü adaüsu. Punadivase Bārāõasiyaü cari. Manussā sampiyāyamānā bhik- khaü datvā gaõabandhanena chandakaü saükaķķhitvā\<*<14>*>/ dānaü sajjetvā isigaõassa mahādānaü pavattayiüsu. Dānapariyosāne gaõajeņņhako evam eva vatvā iminā va niyāmena dānaü niyyādesi. Bodhisatto "āvuso cittappasāde sati appakaü nāma dānaü n' atthãti" vatvā anumodanaü karonto imā gāthā avoca: \<-------------------------------------------------------------------------- 1 Bi idaü. 2 Bi dassetvā. 3 Bi adds navamaü. 4 Bi kuņumpissamittā. 5 so Bi; K Bp saügharitvā. 6 K omits bhikkhu. 7 Bi parivanditvā. 8 Bi evameva. 9 Bi kāsikaraņhe. 10 K -sãlāya, Bp -sãlaü, Bi takkasãlāyaü. 11 Bi himavantappa-. 12 Bi -ka¤. 13 Bi sapariyo. 14 Bi Bp saüharitvā. >/ #<[page 086]># %<86 II. Dukanipāta. 4. Asadisavagga. (19.)>% @*>/ kubbataü asanto nānukubbanti, sataü dhammo durannayo. || Ja_II:57 ||>@ @@ Tattha duddadan ti dānaü nāma lobhādidosavasikehi apaõķitehi dātuü na sakkā, tasmā duddadan ti vuccati, taü dadamānānaü kubbatanti tad eva dāna- kammaü sabbehi kātuü na sakkā ti dukkaraü taü kurumānānaü, asanto ti apaõķitā bālā, nānukubbantãti taü kammaü nānukaronti, sataü dhammo ti paõķitānaü sabhāvo, dānaü sandhāy' etaü vuttaü, durannayo ti phala- sambandhavasena dujjāno, evaråpassa dānassa evaråpo phalavipāko hotãti\<*<2>*>/ duranu- bodho api\<*<3>*>/ ca durannayo ti durabhigamo\<*<4>*>/, apaõķitehi dānaü datvā dānaphalaü nāma laddhuü na sakkā\<*<5>*>/ ti pi attho, nānā hoti itogatãti ito cavitvā para- lokaü gacchantānaü paņisandhigahaõaü\<*<6>*>/ nānā hoti, asanto nirayaü yantãti apaõķitā dussãlā dānaü adatvā sãlaü arakkhitvā nirayaü gacchanti, santo saggaparāyanā ti paõķitā pana dānaü datvā sãlaü rakkhitvā uposathakammaü katvā\<*<7>*>/ tãõi sucaritāni påretvā saggaparāyanā honti, mahantaü saggasukhasam- pattiü anubhavantãti. Evaü Bodhisatto anumodanaü katvā cattāro vassike māse tatth' eva vasitvā vassātikkame Himavantaü gantvā jhānāni\<*<8>*>/ nibbattetvā aparihãnajjhāno brahmalokåpago\<*<9>*>/ ahosi. Satthā imaü desanaü\<*<10>*>/ āharitvā jātakaü samodhānesi: "Tadā isigaõo\<*<11>*>/ Buddhaparisā ahosi\<*<12>*>/, gaõasatthā pana aham evā" 'ti. Duddadajātakaü\<*<12>*>/. Kalyāõadhammavaggo tatiyo. 4. ASADISAVAGGA. $<1. Asadisajātaka.>$ Dhanuggaho Asadiso ti. Idaü Satthā Jetavane viha- ranto mahānekkhammaü\<*<14>*>/ ārabbha kathesi. Satthā "na bhikkhave Tathāgato idān' eva mahābhinikkhamanaü nikkhanto, pubbe pi setac- chattaü pahāya nikkhanto yevā" 'ti vatvā atãtaü āhāri: \<-------------------------------------------------------------------------- 1 Bi kammaü. 2 Bi adds durannayo. 3 Bi pi. 4 Bi durādhigamo. 5 Bi sakko. 6 Bi -gaõhanaü? 7 Bi karitvā. 8 Bi jhānaü. 9 Bi -ku-. 10 Bi dhammadesanaü. 11 Bi -õā. 12 Bi ahesuü. 13 K duddajātakaü, Bi dudadajātakaü dasamaü. 14 Bi mahābhinikkhamanaü. >/ #<[page 087]># %< 1. Asadisajātaka. (181.) 87>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü\<*<1>*>/ paņisandhiü gaõhi. Tassa sotthinā jātassa\<*<2>*>/ nāmagahaõadivase Asadisa- kumāro ti nāmaü akaüsu. Ath' assa\<*<3>*>/ ādhāvitvā\<*<4>*>/ paridhāvi- tvā vicaraõakāle\<*<5>*>/ a¤¤o pu¤¤avā satto deviyā kucchimhi paņi- sandhiü gaõhi. Tassa sotthinā jātassa\<*<2>*>/ nāmagahaõadivase Brahmadattakumāro ti\<*<6>*>/ nāmaü akaüsu. Tesu Bodhisatto soëasavassakāle Takkasilaü\<*<7>*>/ gantvā disāpāmokkhassa ācariyassa santike tayo vede\<*<8>*>/ aņņhārasa sippāni ca uggaõhitvā issāsasippe asadiso hutvā Bārāõasiü paccāgami. Rājā kālaü\<*<9>*>/ kurumāno "Asadisakumārassa rajjaü datvā Brahmadattassa oparajjaü\<*<10>*>/ dethā" 'ti vatvā kālam akāsi. Tasmiü kālakate\<*<11>*>/ Bodhisatto attano\<*<12>*>/ rajje diyyamāne\<*<13>*>/ "mayhaü rajjen' attho n' atthãti\<*<14>*>/" paņikkhipi. Brahmadattaü rajjena abhisi¤ciüsu. Bodhisatto "mayhaü yasena\<*<15>*>/ attho n' atthãti" ki¤ci\<*<16>*>/ pi na icchi. Ka- niņņhe rajjaü kārente pakatiyā va\<*<17>*>/ rājākāren' eva\<*<18>*>/ vasi\<*<19>*>/. Rājapādamålikā "Asadisakumāro rajjaü patthetãti" vatvā ra¤¤o santike Bodhisattaü paribhindiüsu. So pi tesaü vacanaü gahetvā paribhinnacitto "bhātaram\<*<20>*>/ me gaõhathā" 'ti manusse payojesi. Ath' eko Bodhisattassa atthacarako\<*<21>*>/ taü kāraõaü\<*<22>*>/ Bodhisattassa ārocesi. Bodhisatto kaniņņhabhātikassa kujjhitvā a¤¤aü raņņhaü gantvā "eko dhanuggaho āgantvā rājadvāre ņhito" ti ra¤¤o ārocāpesi. Rājā "kittakaü bhogaü icchatãti\<*<23>*>/" pucchi. "Ekasaüvaccharena satasahassan\<*<24>*>/" ti. "Sādhu, āgacchatå" 'ti. Atha naü āgantvā samãpe ņhitaü pucchi: "tvaü dhanug- gaho\<*<25>*>/" ti. "Ama devā" 'ti. "Sādhu, maü upaņņhahasså" 'ti. So\<*<26>*>/ tato paņņhāya rājānaü upaņņhahati\<*<27>*>/. Tassa paribbayaü \<-------------------------------------------------------------------------- 1 Bi kucchimhi. 2 Bi tattha sotthinā jātattā tassa. 3 Bi tassa instead of athassa. 4 Bi adhāvitvā. 5 Bi vivaraõa-. 6 Bi tãtissa. 7 Bi takkasãlāyaü. 8 Bi bede. 9 Bi rājakulaü. 10 Bi uparajjaü. 11 Bi kālaīkate. 12 Bi no. 13 K dãyyamāne, Bi diyamānena. 14 Bi rajjenattho ti. 15 Bi rajjena. 16 Bi ki¤cā. 17 Bi Bp ca. 18 K sanākāreõeva. 19 Bi Bp vasati. 20 Bi -raü. 21 Bi attācariyako. 22 K omits bodhisattassa. 23 Bi kittaükaü sokaü icchasiti. 24 Bi omits sata. 25 Bi adds sã. 26 Bi ra¤¤ā. 27 Bi upaņhahi. >/ #<[page 088]># %<88 II. Dukanipāta. 4. Asadisavagga. (19.)>% diyyamānaü disvā "atibahulaü\<*<1>*>/ labhatãti" porāõakadha- nuggahā ujjhāyiüsu. Ath' ekadivasaü rājā uyyānaü gantvā maīgalasilāpaņņasamãpe sāõipākāraü parikkhipāpetvā amba- rukkhamåle mahāsayane nipanno uddhaü olokento rukkhagge ekaü ambapiõķiü disvā "imaü na sakkā abhiråhitvā gaõhitun" ti dhanuggahe pakkosāpetvā "imaü ambapiõķiü sarena chindi- tvā pātetuü sakkhissathā" 'ti āha. "Na etaü\<*<2>*>/ deva amhākaü garu\<*<3>*>/, devena pana\<*<4>*>/ amhākaü\<*<5>*>/ bahuvāre\<*<6>*>/ kammaü diņņha- pubbaü, adhunā āgato\<*<7>*>/ dhanuggaho amhehi bahukataraü\<*<8>*>/ labhati, taü pātāpethā" 'ti. Rājā Bodhisattaü pakkosāpetvā "sakkhissasi tāta etaü pātetun" ti pucchi. "âma mahārāja, ekaü okāsaü labhamāno sakkhissāmãti". "Katarokāsan" ti. "Tumhākaü sayanassa antokāsan\<*<9>*>/" ti. Rājā sayanaü harāpe- tvā\<*<10>*>/ okāsaü kāresi. Bodhisattassa hatthe dhanuü n' atthi, nivāsanantare\<*<11>*>/ sannayhitvā vicarati\<*<12>*>/, tasmā\<*<13>*>/ "sāõiü laddhuü vaņņatãti" āha. Rājā "sādhå" 'ti\<*<14>*>/ sāõiü āharāpetvā parikkhi- pāpesi. Bodhisatto antosāõiyaü pavisitvā uparinivatthaseta- vatthaü haritvā\<*<15>*>/ ekaü rattapaņaü nivāsetvā kacchaü bandhi- tvā ekaü rattapaņaü udare bandhitvā pasibbakato sandhiyuttaü khaggaü nãharitvā vāmapasse\<*<16>*>/ sannayhitvā suvaõõaka¤cu- kaü\<*<17>*>/ paņimu¤citvā cāpanāëi\<*<18>*>/ piņņhiyaü sannayhitvā sandhi- yuttaü\<*<19>*>/ meõķakamahādhanuü\<*<20>*>/ ādāya pavāëavaõõaü jiyaü\<*<21>*>/ āropetvā uõhãsaü sãse paņimu¤citvā tikhiõakhurappaü\<*<22>*>/ nakhehi parivattayamāno sāõiü\<*<23>*>/ dvidhā katvā paņhaviü phāletva\<*<24>*>/ alaükatanāgakumāro viya nikkhamitvā saraü khipanaņņhānaü gantvā khurappaü sannayhitvā rājānaü āha: "Kiü mahārāja etaü ambapiõķaü\<*<25>*>/ uddhaü ārohanakaõķena pātemi udāhu adho \<-------------------------------------------------------------------------- 1 Bi -bahuü. 2 Bi taü. 3 Bi guru. 4 Bi omits pana. 5 Bi amhe. 6 K bahuü vāre. 7 Bi adhunāgato. 8 Bi Bp bahutaraü. 9 so Bi Bp; K atthatokāsan. 10 Bi paharāpetvā. 11 Bi nivāsantare thanuü. 12 Bi vicarita. 13 so Bp; K tasmiü, Bi sā. 14 K omits rājā sādhå ti. 15 Bi uparinivattaü niharitvā. 16 Bi vāmassena. 17 K -kaõķukaü. 18 so Bi; Bp cāpanāli, K āvāpanāëiyaü. 19 Bi yutta. 20 Bi menķika-. 21 Bi vaõõi jāyaü. 22 Bi -rappa. 23 Bi sāõitvā. 24 K phāëetvā. 25 so all three MSS. >/ #<[page 089]># %< 1. Asadisajātaka. (181.) 89>% orohanakaõķena" 'ti. "Tāta, bahå mayā ārohanakaõķena pā- tentā diņņhapubbā, orohanakaõķena pana pātentā mayā na diņņhapubbā, orohanakaõķena pātehãti". "Mahārāja, idaü kaõķaü dåraü ārohissati, yāva Cātummahārājikabhavanā\<*<1>*>/ tāva gantvā sayaü orohissati, yāv' assa\<*<2>*>/ orohanan tāva\<*<3>*>/ tumhehi adhivāsetuü vaņņatãti\<*<4>*>/". Rājā "sādhå" 'ti sampaņicchi. Atha naü puna āha: "Mahārāja, idaü kaõķaü pana\<*<5>*>/ ārohamānaü ambapiõķivaõņaü yāvamajjhaü kantamānaü ārohissati\<*<6>*>/, oroha- mānaü kesaggamattam pi ito vā etto vā agantvā\<*<7>*>/ odhiyaü ¤eva patitvā ambapiõķiü gahetvā otarissati, passa mahārājā" 'ti vegaü janetvā kaõķaü khipi. Taü kaõķaü ambapiõķivaõņaü yāva- majjhaü kantamānaü abhiråhi\<*<8>*>/. Bodhisatto "idāni naü\<*<9>*>/ kaõ- ķaü yāva Cātummahārājikabhavanaü gataü bhavissatãti" ¤atvā paņhamaü khittakaõķato adhikataraü\<*<10>*>/ vegaü janetvā a¤¤aü kaõķaü khipi. Taü gantvā purimakaõķapuükhe paharitvā ni- vattitvā sayaü Tāvatiüsabhavanaü abhiråhi\<*<11>*>/. Tattha naü devatā aggahesuü. Nivattanakaõķassa\<*<12>*>/ vātaü\<*<13>*>/ chindana- saddo\<*<14>*>/ asanisaddo viya ahosi. Mahājanena "kiüsaddo eso" ti vutte Bodhisatto "nivattanakaõķassa saddo" ti vatvā attano attano sarãre kaõķassa patanabhayaü\<*<15>*>/ ¤atvā\<*<16>*>/ bhãtatasitaü mahājanaü "mā bhāyathā\<*<17>*>/" 'ti assāsetvā "kaõķassa bhåmiyaü patituü na dassāmãti" āha. Kaõķaü otaramānaü kesagga- mattam pi ito vā etto vā agantvā\<*<18>*>/ odhiyaü\<*<19>*>/ ¤eva patitvā amba- piõķiü chindi. Bodhisatto ambapiõķiyā ca kaõķassa ca bhåmi- yaü patituü adatvā ākāse va\<*<20>*>/ sampaņicchanto ekena hatthena ambapiõķiü ekena\<*<12>*>/ kaõķaü aggahesi. Mahājano\<*<22>*>/ taü acchari- yaü disvā "na no evaråpaü diņņhapubban" ti mahāpurisaü \<-------------------------------------------------------------------------- 1 Bi -naü. 2 Bi tāvassa. 3 Bi omits tāva. 4 Bi vaņņibhuti. 5 Bi kaõķa dåraü. 6 Bi abhiråyhissati. 7 so Bp; K Bi āg-. 8 Bi abhiråyhi. 9 Bi omits naü. 10 K adhikaraõaü. 11 K -ruhi, Bi -råyhi. 12 Bi nivattakaõķassa. 13 Bi vāti. 14 Bi chandana-. 15 K patanabhāvaü, Bi pathanabhayena. 16 Bi omits ¤atvā. 17 Bi bhāyitthā. 18 K Bi āg-. 19 Bi -ya¤. 20 Bi yeva. 21 Bi adds hatthena. 22 Bi -janā. >/ #<[page 090]># %<90 II. Dukanipāta. 4. Adisavagga. (19.)>% pasaüsati\<*<1>*>/ unnadati\<*<2>*>/ appoņheti\<*<3>*>/ aīguliyo vidhånati\<*<4>*>/, celukkhe- pasahassāni\<*<5>*>/ pavattanti\<*<6>*>/. Rājaparisāya tuņņhapahaņņhāya\<*<7>*>/ Bo- dhisattassa dinnadhanaü koņimattaü ahosi. Rājāpi 'ssa dhana- vassaü\<*<8>*>/ vassanto viya ca\<*<9>*>/ bahuü\<*<10>*>/ dhanaü mahanta¤ ca yasaü\<*<11>*>/ adāsi. Evaü Bodhisatte\<*<12>*>/ tena\<*<13>*>/ ra¤¤ā sakkate\<*<14>*>/ garukate\<*<15>*>/ tattha vasante "Asadisakumāro kira Bārāõasiyaü n' atthãti" satta rājāno āgantvā Bārāõasiü\<*<15>*>/ parivāretvā "rajjaü vā detu\<*<16>*>/ yuddhaü vā" ti ra¤¤o paõõaü pesesuü. Rājā maraõabhaya- bhãto "kahaü\<*<17>*>/ me bhātā vasatãti" pucchitvā "ekaü sāmanta rājānaü\<*<18>*>/ upaņņhahatãti" sutvā "mama bhātike anāgacchante mayhaü jãvitaü n' atthi, gacchatha, tassa\<*<19>*>/ mama vacanena pāde vanditvā khamāpetvā gaõhitvā\<*<20>*>/ āgacchathā" 'ti dåte pā- hesi. Te gantvā Bodhisattassa taü pavattiü ārocesuü\<*<21>*>/. Bodhisatto taü rājānaü āpucchitvā Bārāõasiü paccāgantvā rājānaü "mā bhāyãti" samassāsetvā kaõķe akkharāni chinditvā "ahaü Asadisakumāro āgato, aha¤ ca\<*<22>*>/ ekaü kaõķaü khi- panto sabbesaü vo jãvitaü harissāmi, jãvitena atthikā\<*<23>*>/ palā- yantå\<*<24>*>/" 'ti aņņālake ņhatvā\<*<25>*>/ sattannaü. rājånaü\<*<26>*>/ bhu¤jantānaü ka¤canapātimakule\<*<27>*>/ yeva kaõķaü pātesi. Te akkharāni disvā maraõabhayabhãtā sabbe va\<*<28>*>/ palāyiüsu. Evaü Mahāsatto khuddakamakkhikāya pivanamattam\<*<29>*>/ pi lohitaü anuppādetvā satta rājāno palāpetvā kaniņņhabhātaraü\<*<30>*>/ oloketvā\<*<31>*>/ kāme pa- hāya isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbatte- tvā jãvitapariyosāne brahmalokåpago ahosi. \<-------------------------------------------------------------------------- 1 Bi -santi. 2 Bi -danti. 3 Bi apāņenti. 4 Bi vidhunanti. 5 K celukhepa-, Bi velukkhepa-. 6 Bi pavattento. 7 Bi tattha pahaņņhāya. 8 Bi ghanavassaü. 9 Bi omits ca. 10 Bi bahu. 11 Bi sayaü. 12 both MSS. -tto. 13 K omits tena. 14 K sakkata. 15 Bi nagaraü. 16 Bi desu. 17 Bi kuhi. 18 Bi mahantaü rājānaü. 19 K gacchathassa. 20 Bi kaõņitvā? 21 Bi ārocayisuü. 22 so Bp; Bi ti aha¤hi, K a¤¤aü. 23 Bi attikā. 24 K -tu, Bi -ta. 25 Bi thatvā. 26 so Bi Bp; K rājunaü. 27 so K Bp; Bi ka¤capātima-. 28 K omits va. 29 K pivaõamattam, Bi pivanamattaü. 30 both MSS kaniņha-. 31 K apaloketvā. >/ #<[page 091]># %< 1. Asadãsajātaka. (181.) 91>% Satthā "evaü bhikkhave Asadisakumāro satta rājāno palāpetvā vijitasaügāmo\<*<1>*>/ isipabbajjaü pabbajito" ti abhisambuddho hutvā imā gāthā avoca: @*>/ akkhaõavedhã\<*<3>*>/ mahākāyappadālano\<*<4>*>/. || Ja_II:59 ||>@ @*>/ sa¤¤amaü\<*<6>*>/ ajjhupāgamãti. || Ja_II:60 ||>@ Tattha Asadiso ti na kevalaü nāmen' eva balaviriyapa¤¤āhi pi asadiso va, mahabbalo ti kāyabalena pi ¤āõabalena\<*<7>*>/ pi mahabbalo, dårepātãti yāva Cātummahārājikabhavanā Tāvatiüsabhavanā ca kaõķaü pesetuü samatthatāya dårepātã\<*<8>*>/, akkhaõavedhãtã\<*<9>*>/ avirādhitavedhã\<*<10>*>/, atha vā akkhaõaü\<*<11>*>/ vuccati vijju, yāva ekā vijju niccharati\<*<12>*>/ tāva ten' obhāsena sattaņņhavāre kaõķāni gahe- tvā vijjhatãti\<*<13>*>/ akkhaõavedhã\<*<14>*>/, mahākāyappadālano\<*<15>*>/ ti mahante kāye padā- leti, cammakāyo\<*<16>*>/ dārukāyo lohakāyo ayokāyo\<*<17>*>/ vālukakāyo\<*<18>*>/ udakakāyo phala- kakāyo\<*<19>*>/ ti ime satta kāyā nāma, tattha a¤¤o cammakāyapadālano\<*<20>*>/ mahisacammaü vinivijjhati\<*<23>*>/ yeva, a¤¤o aņņhaīgulabahalaü\<*<24>*>/ udumbarapadaraü caturaīgula- bahalaü\<*<25>*>/ asanapadaraü vinivijjhati\<*<26>*>/, so pana phalakasatam\<*<27>*>/ pi ekato bad- dhaü vinivijjhati, tathā\<*<28>*>/ dvaīgulabahalaü\<*<29>*>/ tambalohapaņņaü\<*<30>*>/ aīgulabahalaü\<*<31>*>/ ayapaņņaü\<*<32>*>/, vālukasakaņassa\<*<33>*>/ padarasakaņassa palālasakaņassa vā pacchābhāgena\<*<34>*>/ kaõķaü pavesetvā purebhāgena abhipāteti pakatiyā udake catåsabhaņņhānaü kaõķaü peseti\<*<35>*>/ thale aņņhusabhan ti, evaü imesaü sattannaü mahākāyānaü padā- lanato mahākāyappadālano\<*<36>*>/, sabbāmitte ti sabbe amitte raõaü\<*<37>*>/ katvā\<*<38>*>/ palāpesãti\<*<39>*>/ attho, na ca ki¤ci viheņhayãti\<*<40>*>/ ekam pi na viheņhesi\<*<41>*>/, avi- heņhayanto\<*<42>*>/ yeva pana tehi saddhiü kaõķapesanen' eva raõaü\<*<43>*>/ katvā, sa¤¤a- maü\<*<43>*>/ ajjhupāgamãti sãlasa¤¤amaü\<*<44>*>/ pabbajjaü\<*<45>*>/ upagato. \<-------------------------------------------------------------------------- 1 K vijãtasaügāmo, Bi jãvitasaīgāmo. 2 K -patã, Bp -pāti, Bi -pāņi. 3 K akkhanavedhi, Bi akkhaõaveņhi, Bp akkhaõavedhi. 4 K -lato, Bi mahokāyapadālino, Bp mahākāyappadālino. 5 Bi katvā. 6 K saü¤amaü, Bi saüyamaü. 7 K ¤āna-, Bi pa¤¤ā-. 8 K Bi Bp pāti. 9 K akkhana-, Bi akkhaõaveņhiti. 10 K Bp -vedhi, Bi avirādhaveņhi. 11 K akkhanaü, Bi akkhaõaü. 12 K nicchaüti. 13 so Bp; K Bi vijjātãti. 14 K akkhanavedhi, Bi akkhaõaveņhi. 15 Bi mahākāyampadālino, Bp mahākāyappadālino. 16 K camahākāyo. 17 Bi ayakāyo. 18 K vālukākāyo, Bi vāliakāyo. 19 Bi phalālakāyo. 20 K -padālino, Bi -padālento. 21 Bi cammaü pi vijhati. 22 Bi -cammānãti. 23 Bi vinijhati. 24 Bi taņhaīgu-. 25 K -laübahalaü. 26 Bi vijhati. 27 Bi kaphalakasataü. 28 Bi kathā. 29 Bi aņhaīgulapalaü. 30 so Bp; K na olohapaddhaü, Bi sampalohapaņņaü. 31 Bi aņhaīguëa-. 32 K -paddhaü. 33 K vāëu-, Bi vālukasakassa. 34 paccābhāge. 35 K pesisesi, Bi pesesi, Bp paveseti. 36 Bi -yapadālino, Bp -yappadālino. 37 K ranaü. 38 Bi adds ti yuddhaü katvā. 39 K adds ca. 40 K viheņņha-. 41 K viheņņhesi. 42 K aviheņņha-. 43 K saü¤amaü, Bi saüyamaü. 44 K -saü¤a-, Bi -saüya-. 45 K paddhajjaü. >/ #<[page 092]># %<92 II. Dukanipāta. 4. Asadisavagga. (19.)>% Evaü Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā kaniņņhabhātā ânando ahosi, Asadisakumāro pana aham evā" 'ti. Asadisajātakaü\<*<1>*>/. $<2. Saügāmāvacarajātaka.>$ Saügāmāvacaro såro ti. Idaü Satthā Jetavane viharanto Nandattheraü\<*<2>*>/ ārabbha kathesi. Satthari hi paņhamagamanena Kapilapuraü gantvā kaniņņhabhātikaü Nandaü rājakumāraü pabbājetvā Kapilapurā nikkhamma anupubbena Sāvatthiü gantvā viharante\<*<3>*>/ āyasmā Nando\<*<4>*>/, Bhagavato\<*<5>*>/ pattaü ādāya Tathāgatena saddhiü gehā nikkha- manakāle "Nandakumāro kira Satthārā saddhiü gacchatãti" sutvā aķķhullikhitehi\<*<6>*>/ kesehi\<*<7>*>/ vātapānantarena oloketvā "tuvaņaü kho\<*<8>*>/ ayya- putta āgaccheyyāsãti" idaü Janapadakalyāõiyā\<*<9>*>/ vuttavacanaü\<*<10>*>/ anussaranto, ukkaõņhito\<*<11>*>/ anabhirato uppaõķuppaõķukajāto dhamani- santhatagatto\<*<12>*>/ ahosi. Satthā tassa taü pavattiü ¤atvā "yan\<*<13>*>/ nånā- haü Nandaü arahatte patiņņhapeyyan" ti cintetvā tassa vasanaparive- õaü\<*<14>*>/ gantvā pa¤¤attāsane nisinno\<*<15>*>/ "kacci Nanda imasmiü sāsane abhiramasãti\<*<16>*>/" pucchi. "Bhante Janapadakalyāõiyā\<*<9>*>/ paņibaddhacitto hutvā nābhiramāmãti". "Himavantacārikaü gatapubbo si Nandā" 'ti. "Na gatapubbo bhante" ti. "Tena hi gacchāmā" 'ti "N' atthi me bhante iddhi, kath' āhaü\<*<17>*>/ gamissāmãti". Satthā "ahaü\<*<18>*>/ taü Nanda mama iddhibalena nessāmãti" theraü hatthe gahetvā ākāsaü pakkhanto antarāmagge ekaü\<*<19>*>/ jhāmakkhettaü dassetvā jhāmakhāõuke\<*<20>*>/ nisinnaü chinnanāsanaīguņņhaü\<*<21>*>/ jhāmalomaü\<*<22>*>/ chinnachaviü\<*<23>*>/ tacamattaü\<*<24>*>/ lohitapalikuõņhitaü\<*<25>*>/ ekaü makkaņiü dassesi. "Passasi no\<*<26>*>/ Nanda etaü makkaņin" ti. "Ama bhante" ti. "Suņņhu paccakkhaü karohãti". Atha naü gahetvā saņņhiyojanikaü\<*<27>*>/ Manosilātalaü Anotattadahādayo sattamahāsare\<*<28>*>/ pa¤camahānadiyo Suvaõõapabbata-Rajatapabbata-Maõi- pabbata-patimaõķitaü anekasatarāmaneyyakaü Himavantapabbata¤ ca dassetvā "Tāvatiüsabhavanaü te Nanda diņņhapubban" ti pucchitvā \<-------------------------------------------------------------------------- 1 Bi adds paņhamaü. 2 K ānanda-. 3 Bi -to. 4 Bi āyasmā ânando, K āyasmato nandassa. 5 K omits bhagavato. 6 Bi aķhuli-, Bp aķķhali-. 7 Bi omits kesehi. 8 K tuvataüko. 9 K -niyā, Bi -nãyā. 10 Bi -naü. 11 K ukkanņhito, Bi ukkattito. 12 Bi vamanisandhatagatto. 13 Bi yaü. 14 Bi omits vasana. 15 Bi nisãditvā. 16 Bi atiramāsãti. 17 Bi kathāyaü. 18 Bi ahan. 19 Bi eka. 20 K jhāmakakhānuke. 21 Bi chinnakaõõanāsanaīguņha 22 K jhāmaloca. 23 K chaviü, Bi Bp chinnachavi. 24 K -tacamatta, Bp cammamattaü. 25 K omits lohita, Bi lohitapatikuntitaü, Bp -palikuntitaü. 26 Bi Bp omit no. 27 Bi chaņhi-. 28 Bi -sarā. >/ #<[page 093]># %< 2. Saügāmāvacarajātaka. (182.) 93>% "na diņņhapubbaü bhante" ti vutte "ehi Nanda, Tāvatiüsabhavanaü te dassessāmãti\<*<1>*>/" tattha netvā Paõķukambalasilāsane\<*<2>*>/ nisãdi. Sakko devarājā dvãsu devalokesu devasaüghena saddhiü āgantvā vanditvā ekamantaü nisãdi. Aķķhatiyakoņisaükhā tassa\<*<3>*>/ paricārikā\<*<4>*>/ pa¤casatā ca kakuņapādā\<*<5>*>/ devaccharāpi āgantvā vanditvā ekamantaü nisãdiüsu. Satthā āyasmantaü Nandaü tā pa¤casatā accharā kilesavasena punap- puna olokāpesi. "Passasi Nanda imā kakuņapādiniyo\<*<6>*>/ accharāyo" ti. "âma bhante" ti. Kin nu kho\<*<7>*>/ etā sobhanti udāhu Janapadakal- yāõãti\<*<8>*>/". "Seyyathāpi bhante Janapadakalyāõiü upanidhāya\<*<9>*>/ sā pa- luņņhamakkaņã\<*<10>*>/ evam eva imā\<*<11>*>/ upanidhāya Janapadakalyāõãti". "Idāni kiü karissasi Nandā" ti. "Kiü kammaü katvā bhante imā accharā labhantãti". "Samaõadhammaü katvā bhante imā accharā labhantãti". "Samaõadhammaü katvā ti sace me bhante imāsam\<*<12>*>/ paņilābhāya\<*<13>*>/ Bhagavā pāņibhogo hoti ahaü samaõadhammaü karissā- mãti". "Karohi Nanda, ahan te\<*<14>*>/ pāņibhogo" ti. Evaü thero deva- saüghamajjhe\<*<15>*>/ Tathāgataü pāņibhogaü gahetvā "mā bhante atipa- pa¤caü\<*<16>*>/ karotha, etha gacchāma, ahaü samaõadhammaü karissāmãti" āha. Satthā taü\<*<17>*>/ ādaya Jetavanam\<*<18>*>/ eva paccāgami. Thero samaõa- dhammaü kātuü ārabhi. Satthā dhammasenāpatiü āmantetvā "Sāri- putta, mayhaü kaniņņhabhātā Nando Tāvatiüsadevaloke devasaüghassa majjhe devaccharānaü kāraõā maü pāņibhogaü aggahesãti" tassa ācikkhi. Eten'\<*<19>*>/ upāyena Mahāmoggallānattherassa Mahākassapatthe- rassa Anuruddhattherassa dhammabhaõķāgārika-ânandattherassā ti asãtiyā mahāsāvakānaü yebhuyyena ca\<*<20>*>/ sesabhikkhånaü ācikkhi. Dhammasenāpati Sāriputtatthero Nandattheraü\<*<21>*>/ upasaükamitvā "sac- caü kira tvaü āvuso Nanda Tavatiüsadevaloke devasaüghassa majjhe devaccharā labhanto `samaõadhammaü karissāmãti' Dasabalaü pāņi- bhogaü gaõhãti" vatvā "nanu evaü sante tava brahmacariyavāso mātugāmasannissito\<*<22>*>/ kilesasannissito\<*<23>*>/, tassa te itthãnaü atthāya sa- maõadhammaü karontassa\<*<24>*>/ bhatiyā\<*<25>*>/ kammaü karontena kammakārena \<-------------------------------------------------------------------------- 1 Bi dassayissāmãti. 2 Bi -kampalaüsilātale. 3 Bi tāyaparisāya. 4 Bi paricāritā. 5 Bi kukkaņapādãniyo, Bp kukkuņapādaniyo. 6 Bi kukkapādināyo, Bp kukkuņapādāniyo. 7 Bi kiü kho. 8 K -õiüni. 9 Bi omits janapada---dhāya. 10 Bi Bp paluddhamakkaņi. 11 Bi imāsaü. 12 Bi imāsaü. 13 Bi paņilābhattāya. 14 Bi nandaümahante. 15 Bi -saīghāssamajhe. 16 Bi aticāpapa¤caü. 17 K naü. 18 K -naü. 19 Bi teneva. 20 Bi omits ca. 21 Bi nandaü. 22 K -sannisino, Bi sanissito. 23 Bi kilesiko. 24 so Bp; K Bi omits samaõa---karontassa. 25 Bi gatiyā. >/ #<[page 094]># %<94 II. Dukanipāta. 4. Asadisavagga. (19.)>% saddhiü kiü nānākaraõan" ti theraü lajjāpesi nittejaü akāsi. Eten' upāyena sabbe pi asãtimahāsāvakā avasesabhikkhå ca taü āyasmantaü lajjāpayiüsu. So "ayuttaü vata me katan" ti hiriyā ca\<*<1>*>/ ottappena ca viriyaü daëhaü paggaõhitvā vipassanaü vaķķhento arahattaü patvā Satthāraü\<*<2>*>/ upasaükamitvā "ahaü\<*<3>*>/ bhante Bhagavato paņissavaü mu¤- cāmãti" āha. Satthāpi "yadā tvaü Nanda arahattaü patto tadā yevā- haü paņissavā mutto" ti āha. Etam atthaü viditvā dhammasabhāyaü bhikkhå kathaü samuņņhāpesuü: "yāva ovādakkhamo vāyaü āvuso Nandatthero ekovāden' eva hirottappaü paccupaņņhāpetvā samaõadham- maü katvā\<*<4>*>/ arahattaü patto" ti. Satthā āgantvā "kāya nu 'ttha bhik- khave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva, pubbe pi Nando ovādakkhamo yevā" 'ti vatvā atãtaü āhāri: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto hatthācariyakule nibbattitvā vayappatto hatthā- cariyasippe nipphattiü patto ekaü Bārāõasira¤¤o sapattarājā- naü upaņņhāsi. So tassa maīgalahatthiü susikkhitaü katvā sikkhāpesi. Rājā\<*<5>*>/ "Bārāõasirajjaü gaõhissāmãti" Bodhisattaü gahetvā maīgalahatthiü āruyha mahatiyā senāya Bārāõasiü gantvā parivāretvā "rajjaü vā detu\<*<6>*>/ yuddhaü vā" ti ra¤¤o paõõaü\<*<7>*>/ pesesi. Brahmadatto "yuddhaü dassāmãti" pākāra- dvāraņņālakagopuresu\<*<8>*>/ balakāyaü āropetvā\<*<9>*>/ yuddhaü adāsi. Sapattarājā maīgalahatthiü vammetvā\<*<10>*>/ sayam pi vammaü\<*<11>*>/ paņimu¤citvā hatthikkhandhagato tikhinaükusaü ādāya "naga- raü bhinditvā\<*<12>*>/ paccāmittaü jãvitakkhayaü\<*<13>*>/ pāpetvā rajjaü hatthagataü\<*<14>*>/ karissāmãti" hatthiü nagarābhimukhaü pesesi. So uõhakalalāni\<*<15>*>/ c' eva yantapāsāõe\<*<16>*>/ ca nānappakārāni ca paharaõāni vissajjente\<*<17>*>/ disvā maraõabhayabhãto upasaükami- tuü\<*<18>*>/ asakkonto paņikkami. Atha naü hatthācariyo upasaü- kamitvā "tāta tvaü såro saīgāmāvacaro, evaråpe\<*<19>*>/ ņhāne \<-------------------------------------------------------------------------- 1 Bi omits ca. 2 K omits satthāraü. 3 Bi svāhaü. 4 K ¤atvā? 5 Bi so rājā. 6 Bi dentu. 7 K pannaü, Bi omits paõõaü. 8 K -puresi, Bi påresu. 9 Bi āharāpetvā. 10 Bi dhammena chādetvā, Bp cammena chādetvā. 11 Bi cammaü. 12 Bi bhanditvā. 13 Bi -ye. 14 Bi tatthaügataü. 15 so Bi Bp; K -lādãni. 16 K sattapāsānena. 17 Bi visajjante. 18 K -mitvā. 19 K -po nāma. >/ #<[page 095]># %< 2. Saügāmāvacarajātaka. (182.) 95>% paņikkamanaü nāma tuyhaü nānucchavikan" ti vatvā hatthiü ovadanto\<*<1>*>/ imā gāthā avoca: @*>/ nu toraõam āsajja paņikkamasi\<*<3>*>/ ku¤jara. || Ja_II:61 ||>@ @*>/, toraõāni pamadditvā khippaü pavisa ku¤jarā 'ti. || Ja_II:62 ||>@ Tattha iti vissuto ti tāta tvaü pavattasampahāraü\<*<5>*>/ saīgāmaü\<*<6>*>/ madditvā avacaraõato saīgāmāvacaro thirahadayatāya såro thāmasampattiyā balavā ti evaü vissuto pa¤¤āto\<*<7>*>/ pākaņo, {toraõamāsajjā 'ti} nagaradvārasaüghāņaü\<*<8>*>/ patvā\<*<9>*>/, patikkamasãti kin\<*<10>*>/ nu kho osakkasi\<*<11>*>/,kena kāraõana nivattasãti, omaddā ti avamadda adho pātaya\<*<12>*>/, esikāni ca abbahā ti nagaradvāre so- ëasaratanaü aņņharatanaü\<*<13>*>/ bhåmiyaü pavesetvā niccalaü katvā nikhātā esi- katthambhā honti, te khippaü uddharatha\<*<14>*>/ cā 'ti āõāpeti\<*<15>*>/, toraõāni madditvā nagaradvārassa piņņhasaüghāņe madditvā khippaü pavisā ti sãghaü nagaraü pavisa, ku¤jarā ti nāgaü ālapati. Taü sutvā nāgo Bodhisattassa ekovāden' eva nivattitvā esikatthambhe soõķāya\<*<16>*>/ paliveņhetvā ahicchattakāni viya lu¤- citvā toraõaü madditvā palighaü osādetvā\<*<17>*>/ nagaradvāraü bhinditvā nagaraü pavisitvā rajjaü gahetvā adāsi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā hatthi Nando ahosi, rājā ânando\<*<18>*>/, hatthācariyo pana aham evā" 'ti. Saügāmāvacarajātakaü\<*<19>*>/. $<3. Vālodakajātaka.>$ Vālodakaü apparasaü nihãnan ti. Idaü Satthā Jeta- vane viharanto pa¤casate vighāsāde ārabbha kathesi, Sāvatthiyaü kira pa¤casatā upāsakā gharapalibodhaü\<*<20>*>/ puttadārassa niyyādetvā \<-------------------------------------------------------------------------- 1 Bi ovadento. 2 Bi kiü. 3 Bi -māsi. 4 Bi appuha. 5 Bi -pakāra. 6 K saīgamaü. 7 Bi omits pa¤¤āto. 8 Bi -saüghaņņatoraõaü. 9 K pavatvā. 10 Bi kiü. 11 Bi opakkamasi. 12 Bi atthopāņiya. 13 Bi omits aņņharatanaü, Bp aņņhārasaratanaü. 14 K uddharantha¤, Bi udarala¤. 15 K ānāpeti, Bi āõāpesi. 16 K soõķā. 17 Bi osāretvā. 18 Bi adds ahosi. 19 Bi adds dutiyaü. 20 Bi gharāvāsabalibodhaü, gharāvāsapalibodhaü. >/ #<[page 096]># %<96 II. Dukanipāta. 4. Asadisavagga. (19.)>% Satthu dhammadesanaü suõantā ekato va vicaranti. Tesu keci sotā- pannā keci sakadāgāmino keci anāgāmino, eko pi putthujjano n' atthi. Satthāraü nimantentāpi te upāsake antokaritvā va nimantenti. Tesaü pana dantakaņņhamukhodakagandhamāladāyakā pa¤casatā cullupaņņhākā\<*<1>*>/ vighāsādā hutvā vasanti. Te bhuttapātarāsā niddāyitvā uņņhāya Acira- vatiü gantvā nadãtãre unnadantā Mallayuddhaü yujjhanti. Te pana\<*<2>*>/ pa¤casatā upāsakā appasaddā appanigghosā\<*<3>*>/ patisallānam anuyu¤- janti. Satthā tesaü vighāsādānaü uccāsaddaü sutvā "kiüsaddo esa ânandā\<*<4>*>/" 'ti theraü\<*<5>*>/ pucchitvā "vighāsādasaddo bhante" ti vutte "na kho ânanda ime vighāsādā idān' eva vighāsaü khāditvā unna- danti yeva, pubbe pi unnadanti yeva\<*<6>*>/, ime cāpi\<*<7>*>/ upāsakā na idān' eva sannisinnā\<*<8>*>/ pubbe pi sannisinnā yevā" 'ti vatvā therena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto amaccakule nibbattitvā vayappatto ra¤¤o attha- dhammānusāsako ahosi. Ath' ekasmiü kāle so rājā "pac- canto kupito" ti sutvā pa¤casate sindhave kappāpetvā caturaī- giniyā senāya gantvā paccantaü våpasametvā Bārāõasiü yeva\<*<9>*>/ paccāgantvā "sindhavā\<*<10>*>/ kilantā\<*<11>*>/, allarasam eva nesaü muddi- kapānaü dethā" 'ti āõāpesi\<*<12>*>/. Sindhavā gandhapānaü\<*<13>*>/ pivitvā assasālaü patvā attano attano ņhānesu aņņhaüsu. Tesaü pana dinnāvasiņņhakaü\<*<14>*>/ apparasaü\<*<15>*>/ bahukasaņaü\<*<16>*>/ ahosi. Manussā "idaü kiü karomā" 'ti rājānaü pucchiüsu. Rājā "udakena madditvā makkhipilotikāhi\<*<17>*>/ parissāvetvā ye gadrabhā\<*<18>*>/ sindha- vānaü nivāpaü\<*<19>*>/ vahiüsu tesam dāpethā" 'ti dāpesi. Gadrabhā kasaņaü\<*<20>*>/ udakaü pivitvā mattā\<*<21>*>/ viravamānā\<*<22>*>/ rājaīgaõe vicariüsu\<*<23>*>/. Rājā mahāvātapānaü vivaritvā rājaīgaõaü oloka- yamāno samãpe ņhitaü Bodhisattaü āmantetvā va\<*<24>*>/ "passa, \<-------------------------------------------------------------------------- 1 Bi cuëupaņhakā, K cullapaņņhākā. 2 Bi omits pana. 3 Bi -nãghosā, Bp appaņisaddā appaņighosā. 4 Bi ki eko ānanda saddo. 5 Bi omits theraü. 6 K omits pubbe pi unnadanti yeva 7 Bi pi. 8 K omits sannisinnā. 9 K -si yeva, Bi sãmeva. 10 Bi -vānaü. 11 Bi -tānaü. 12 K ānāpesi. 13 so Bp; Bi kaõķaü-, K gaõķa-. 14 Bi ninnāvasiņhakaü, Bp dinnāvasikaņņhakaü. 15 so Bi Bp; K sarasaü. 16 so Bi Bp; K bahusakaņaü. 17 Bi Bp makacipi-. 18 K gadābhā. 19 K nivāsaü. 20 K sakataü, Bp sakaņaü, Bi kasada. 21 Bi adds hutvā. 22 Bi viravantā vicaramānā. 23 Bi picarãsu. 24 Bi omits va. >/ #<[page 097]># %< 3. Vālodakajātaka. (183.) 97>% ime gadrabhā kasaņodakaü\<*<1>*>/ pivitvā mattā hutvā viravantā\<*<2>*>/ uppatantā vicaranti\<*<3>*>/, sindhavakule jātasindhavā pana gandha- pānaü\<*<4>*>/ pivitvā nissaddā sannisinnā na uppilavanti, kin\<*<5>*>/ nu kho kāraõan" ti pucchanto paņhamaü gātham āha: @*>/ mado na sa¤jāyati sindhavānan ti. || Ja_II:63 ||>@ Tattha vālodakan ti makkhivālehi\<*<7>*>/ parissāvitaudakaü\<*<8>*>/, vālådakan\<*<9>*>/ ti pi pāņho, nihãnan ti nihãnarasabhāvena\<*<10>*>/ nihãnaü, na sa¤jāyatãti sindha- vānaü mado na jāyati\<*<11>*>/, kin\<*<12>*>/ nu kho kāraõan ti pucchi. Ath' assa kāraõaü ācikkhanto Bodhisatto dutiyaü gā- tham āha: @*>/ ca kulamhi jāto na majjatã aggarasaü pivitvā ti. || Ja_II:64 ||>@ Tattha tena janinda puņņho ti janinda uttamarāja yo\<*<14>*>/ nihãnajacco tena nihãnena jaccabhāvena puņņho majjati\<*<15>*>/ pamajjati\<*<16>*>/, dhorayhasãlãti\<*<17>*>/ dho- rayhasãlo dhuravahanakāacārena sampanno jātisindhavo, aggarasan ti sabba- paņhamaü gahitaü\<*<18>*>/ muddikārasaü\<*<19>*>/ pivitvā na majjatãti. Rājā Bodhisattassa vacanaü sutvā gadrabhe rājaīgaõā nãharāpetvā tass' eva ovāde ņhito dānādãni pu¤¤āni katvā yathā- kammaü gato. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā pa¤casatā gadrabhā ime vighāsādā ahesuü, pa¤casatā sindhavā ime upāsakā, rājā ânando, amaccapaõķito pana aham evā" 'ti. Vālo- dakajātakaü\<*<20>*>/. \<-------------------------------------------------------------------------- 1 K kasakaņo-, Bp sakaņo-. 2 K vicarantā, Bi vivaranto. 3 Bi vivaranti. 4 K Bi gaõķapānaü, Bp rasagandhapānaü. 5 Bi kiü. 6 K panãtaü, Bi paõitaü. 7 Bi Bp makacivā-. 8 Bi parisāvãtaü-. 9 Bi vāludakan. 10 Bi omits nihãnara. 11 Bi sa¤cayati. 12 Bi kiü. 13 Bi dodayhasãle. 14 K so. 15 Bi majjate. 16 Bi omits pamajjati. 17 Bi dayhasãle ti. 18 Bi gahita. 19 Bi muddika-. 20 Bi adds tatiyaü. >/ #<[page 098]># %<98 II. Dukanipāta. 4. Asadisavagga. (19.)>% $<4. Giridantajātaka.>$ Dåsito\<*<1>*>/ giridantenā\<*<2>*>/ 'ti. Idaü Satthā Veëuvane viha- ranto ekaü vipakkhaseviü\<*<3>*>/ ārabbha kathesi. Vatthuü heņņhā Mahilāmukhajātake\<*<4>*>/ kathitam eva. Satthā pana "na bhikkhave ayaü bhikkhu idān' eva vipakkhasevako\<*<5>*>/, pubbe p' esa vipakkhasevako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Sāmarājā\<*<6>*>/ nāma rajjaü kāresi. Tadā Bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Ra¤¤o pana Paõķavo\<*<7>*>/ nāma maīgalasso, tassa Giridanto\<*<8>*>/ nāma assabandho, so kha¤jo\<*<9>*>/ ahosi. Asso mukharajjuke gahetvā taü purato purato\<*<10>*>/ gacchantaü disvā "maü esa\<*<11>*>/ sikkhāpetãti" sa¤¤āya tassa\<*<12>*>/ anusikkhanto kha¤jo ahosi. Tassa kha¤jabhāvaü ra¤¤o āroce- suü. Rājā vejje pesesi. Te gantvā assassa sarãre rogaü apassantā "rogam assa na passāmā" 'ti ra¤¤o kathayiüsu. Rājā Bodhisattaü pesesi: "gaccha vayassa\<*<13>*>/, ettha kāraõaü jānāhãti". So gantvā kha¤jāssabandhasaüsaggena tassa\<*<14>*>/ kha¤jabhåtabhāvaü ¤atvā ra¤¤o tam atthaü ārocetvā "saü- saggadosena nāma evaü hotãti" dassento paņhamaü gātham āha: @*>/ Giridantena\<*<15>*>/ hayo Sāmassa Paõķavo porāõaü pakatiü hitvā tass' eva\<*<16>*>/ anuvidhãyatãti\<*<17>*>/. || Ja_II:65 ||>@ Tattha hayo Sāmassā 'ti Sāmassa ra¤¤o maīgalasso, poraõaü paka- tiü hitvā ti attano porāõapakatiü\<*<18>*>/ siīgārabhāvaü pahāya, anuvidhãyatãti\<*<17>*>/ anusikkhati\<*<19>*>/. Atha naü rājā "idāni vayassa kiü kattabban" ti pucchi. Bodhisatto "sundaraü assabandhaü\<*<20>*>/ labhitvā yathāporāõo\<*<21>*>/ bhavissatãti" vatvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi dusãto. 2 Bi gãridavattanā. 3 Bi -sevãbhikkhuü. 4 Bi -ëā-, cfr. supra J. 26. 5 K -sevati, Bi vāpakkhasevi. 6 Bi sāmantarājā. 7 Bi paõķuvo. 8 Bi gãridatto. 9 Bi kha¤co. 10 Bi omits one purato. 11 Bi etha. 12 K kassa, Bi bhassa. 13 Bi passa. 14 so Bi Bp; K -saggenassa. 15 Bi giridattena. 16 Bi asseva. 17 Bi -dhiyyatãti. 18 Bi pubbe pipakati. 19 Bi -tãti attho. 20 so Bi Bp; K -bandhavaü. 21 Bi omits yathā. >/ #<[page 099]># %< 4. Giridantajātaka. (184) 5. Anabhiratijātaka. (185.) 99>% @*>/ poso\<*<2>*>/ sikharākārakappito\<*<3>*>/ ānane\<*<4>*>/ taü gahetvāna\<*<5>*>/ maõķale parivattaye khippam eva pahatvāna\<*<6>*>/ tass' eva anuvidhãyatãti. || Ja_II:66 ||>@ Tattha tanujo ti tassa anujo anuråpajāto ti anujo, tassa anujo t' anujo, idaü vuttaü hoti: sace hi mahārāja tassa siīgārassa ācārasampannassa assassa\<*<7>*>/ anuråpajāto\<*<8>*>/ siīgārākārasampanno\<*<9>*>/ poso, sikharākārakappito\<*<10>*>/ ti sikha- rena\<*<11>*>/ sundarena\<*<12>*>/ ākārena kappitokesamassu\<*<13>*>/, taü assaü ānane gahetvā\<*<14>*>/ assamaõķale parivatteyya\<*<15>*>/, khippam ev' esa taü kha¤jabhāvaü pahāya ayaü siīgāro ācārasampanno assagopako maü sikkhāpetãti sa¤¤āya khippam ev' etassa\<*<16>*>/ anuvidhiyyati\<*<17>*>/ atianusikkhissati\<*<18>*>/ pakatibhāve yeva ņhassatãti\<*<19>*>/. Rājā tathā kāresi. Asso pakatibhāve patiņņhāsi. Rājā "tiracchānānam pi nāma āsayaü jānissatãti\<*<20>*>/" tuņņhacitto Bo- dhisattassa mahantaü yasaü adāsi. Satthā imaü desanaü\<*<21>*>/ āharitvā jātakaü samodhānesi: "Tadā Giridanto\<*<22>*>/ Devadatto ahosi, asso vipakkhasevako bhikkhu, rājā ânando\<*<23>*>/, amaccapaõķito pana aham evā" 'ti. Giridantajātakaü\<*<24>*>/. $<5. Anabhiratijātaka.>$ Yathodake āvile appasanne ti. Idaü Satthā Jetavane viharanto a¤¤ataraü brāhmaõakumāraü ārabbha kathesi. Sāvat- thiyaü kir'\<*<25>*>/ eko brāhmaõakumāro tiõõaü vedānaü pāragå bahå\<*<26>*>/ khattiyakumāre ca brāhmaõakumāre ca mante vācesi. So aparabhāge gharāvāsaü saõņhapetvā vatthālaükāradāsadāsãkhettavatthugomahisa- puttadārādãnaü atthāya cintayamāno rāgadosamohavasiko hutvā āvila- citto ahosi, mante paņipāņiyā parivattetuü nāsakkhi\<*<27>*>/, ito c' ito ca mantā na paņibhaüsu\<*<28>*>/. So ekadivasaü bahuü\<*<29>*>/ gandhamālādiü\<*<30>*>/ gahetvā Jetavanaü gantvā Satthāraü påjetvā vanditvā ekamantaü \<-------------------------------------------------------------------------- 1 K va nanujo, Bi ca tanuke, Bp ca tanujo. 2 K pāso. 3 K -kappino. 4 Bi ānanena. 5 Bi gahetvā. 6 Bi pahantvāna. 7 Bi assa. 8 Bi anuråpajā ayaü. 9 Bi siīgā ayo ājāyasampanno. 10 Bi akhayākārakampito. 11 Bi sikhayona. 12 Bi omits sundarena. 13 Bi kappito-. 14 Bi ānena gahetvāna. 15 K -yyaü. 16 Bi evatassa. 17 K -dhissati. 18 Bi anusikkhāyati. 19 Bi adds attho. 20 Bi āyasaü rājātãti, Bp ajjhasayaü jānāti. 21 Bi dhammadesanaü. 22 Bi giridattho. 23 Bi adds ahosi. 24 Bi giridatthajātakaü catutthaü. 25 Bi kira. 26 both MSS. bahu. 27 Bi nāsakki. 28 K ni paņihaüsu, Bi na patisaüsu. 29 Bi bahu. 30 Bi -lādãhi. >/ #<[page 100]># %<100 II. Dukanipāta. 4. Asadisavagga. (19.)>% nisãdi. Satthā tena saddhiü paņisanthāraü katvā "kiü māõava mante vācesi, paguõā te mantā" ti pucchi. "Pubbe me bhante mantā pa- guõā, gharāvāsassa pana gahitakālato paņņhāya cittaü me āvilaü jātaü, tena me mantā na paguõā" ti. Atha nam Satthā "na kho māõava idān' eva pubbe pi te cittassa anāvilakāle tava mantā paguõā ahesuü, rāgādãhi pana āvilakāle tava mantā na paņibhaüså\<*<1>*>/" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyam Brahmadatte rajjaü kārente Bodhisatto brāhmaõamahāsālakule nibbattitvā vayappatto Takkasilāyaü mante uggaõhitvā disāpāmokkho ācariyo hutvā Bārāõasiyaü bahå khattiyabrāhmaõakumāre\<*<2>*>/ mante vācesi. Tassa santike eko brāhmaõamāõavo tayo vede\<*<3>*>/ paguõe akāsi, ekapade pi nikkaükho piņņhiācariyo\<*<4>*>/ hutvā mante vācesi. So aparena samayena gharāvāsaü gahetvā gharāvāsacintāya\<*<5>*>/ āvila- citto mante parivattetuü nāsakkhi. Atha naü ācariyo attano santikaü āgataü "kiü māõava paguõā te mantā" ti pucchitvā "gharāvāsaü gahitakālato paņņhāya me cittaü āvilaü jātaü, mante parivattetuü na sakkomãti" vutte "tāta āvile\<*<6>*>/ cittamhi\<*<7>*>/ paguõāpi mantā na paņibhanti\<*<8>*>/, anāvile pana appaņibhānaü\<*<9>*>/ nāma n' atthãti" vatvā imā gāthā\<*<10>*>/ āha: @*>/ sakkharaü\<*<12>*>/ vālukaü macchagumbaü evaü āvilamhi\<*<13>*>/ citte na passati attadatthaü paratthaü. || Ja_II:67 ||>@ @*>/ ca macchagumbaü\<*<15>*>/>@ \<-------------------------------------------------------------------------- 1 K paņihaüså. 2 K bahukhattiyābrāh-, Bi bahukhattiyāyākumāre bahubrāhmaõakumāre. 3 Bi bede. 4 so K Bp; Bi ekapade si nikakho piņhi ācaripeha. 5 K sagharāvāsacittāya. 6 Bi āvãla. 7 K cittaühi. 8 K paņihanti. 9 K apaņihānaü, Bi apaņibhāõaü. 10 Bi imaü gāthadvayam. 11 Bi sippisappukaü, K sippisambuka, Bp sibbikasambuka¤ ca; read na passatã sambuka¤ ca? 12 K omits sakkharaü. 13 so Bp; K āvile, Bi āvãlamhi. 14 K sippi. 15 Bi passati kasampukaü sakkharaü vālukaü macchagumpaü. >/ #<[page 101]># %< 6. Dadhivāhanajātaka.(186.) 101>% @< evaü anāvilamhi\<*<1>*>/ citte so passati\<*<2>*>/ attadatthaü paratthan ti. || Ja_II:68 ||>@ Tattha āvile ti kaddamāluëite\<*<3>*>/, appasanne ti tāya eva\<*<4>*>/ āvilatāya avippa- sanne\<*<5>*>/, sippikasambukan\<*<6>*>/ ti sippika¤ ca sambuka¤ ca\<*<7>*>/, macchagumban ti macchaghaņaü, evaü āvile\<*<8>*>/ ti evam evaü\<*<9>*>/ rāgādãhi āvile citte, attadatthaü paratthan ti na\<*<10>*>/ attatthaü na paratthaü\<*<11>*>/ passatãti attho, so passatãti evam evaü anāvile citte so puriso attattha¤ ca parattha¤ ca passatãti\<*<12>*>/. Satthā imaü atãtaü\<*<13>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne brāhmaõakumāro sotāpattiphale patiņņhahi) "Tadā ayam eva māõavo ahosi, ācariyo pana aham evā" 'ti. Ana- bhiratijātakaü\<*<14>*>/. $<6. Dadhivāhanajātaka.>$ Vaõõagandharasopeto ti. Idaü Satthā Veëuvane viha- ranto vipakkhaseviü ārabbha kathesi. Vatthuü heņņhākathita- sadisam eva. Satthā pana: "bhikkhave asādhusannivāso nāma pāpo anatthakaro, tattha manussabhåtānaü tāva pāpasannivāsassa anattha- karaõāya kiü vattabbaü, pubbe pana asātena amadhurena nimba- rukkhena saddhiü\<*<15>*>/ sannivāsam āgamma madhuraraso dibbarasapaņi bhāgo acetano ambarukkho pi amadhuro tittako jāto" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Kā- siraņņhe\<*<16>*>/ cattāro bhātaro brāhmaõā isipabbajjaü pabbajitvā Himavantapadese\<*<17>*>/ paņipāņiyā paõõasālā\<*<18>*>/ katvā vāsaü kappesuü. Tesaü\<*<19>*>/ jeņņhabhātā kālaü katvā Sakkattaü pāpuõi. So taü kā- raõaü ¤atvā antarantarā sattaņņhadivasaccayena tesaü upaņņhā- naü gacchanto ekadivasaü jeņņhakatāpasaü vanditvā ekamantaü \<-------------------------------------------------------------------------- 1 K -laühi. 2 Bi apassati. 3 K -ëulite, Bi -lulite. 4 Bi thāya yena. 5 Bi appasanne. 6 K sippisambukan. 7 Bi sippa¤ ca kasammaka¤ ca. 8 Bi āvãlamhi. 9 Bi evameva. 10 Bi neva. 11 Bi attadattaparattaü. 12 Bi påriso passati atta attaü parattan ti attho. 13 Bi dhammadesanaü. 14 Bi adds pa¤camaniņhitaü. 6. Cfr. Five Jāt. by V. Fausboell 1861 p.1. 15 Bi omits saddhiü. 16 Bi kāsikaraņņhe. 17 Bi himavantappadese. 18 Bi pallasālaü. 19 K nesaü. >/ #<[page 102]># %<102 II. Dukanipati. 4. Asadisavagga. (19.)>% nisãditvā "bhante kena te attho" ti pucchi. Paõķurogatāpaso "agginā me attho" ti āha. So tassa vāsipharasukaü\<*<1>*>/ adāsi. (Vāsipharasuko\<*<2>*>/ nāma daõķe pavesanavasena\<*<3>*>/ vāsi pi hoti pharasu pi.) Tāpaso "ko me imaü ādāya dāråni āharissatãti" āha. Atha naü Sakko evam āha: "yadā\<*<4>*>/ te bhante dāråhi attho imaü pharasuü hatthena\<*<5>*>/ pahaüsitvā\<*<6>*>/ `dāråni me āharitvā aggiü kareyyāsãti\<*<7>*>/' vadeyyāsi, dā- råni āharitvā aggiü katvā dassatãti'. Tassa vāsipharasukaü datvā dutiyam pi upasaükamitvā "bhante kena te attho" ti pucchi. Tassa paõõasālāya hatthimaggo hoti. So hatthãhi upadduto "hatthãnaü me vasena dukkhaü uppajjati\<*<8>*>/, te palā- pehãti" āha. Sakko tassa ekaü bheriü upanāmetvā "bhante imasmiü tale pahaņe tumhākaü paccāmittā palāyissanti, imas- miü pahaņe mettacittā hutvā caturaīginiyā senāya\<*<9>*>/ parivā- ressantãti" vatvā taü bheriü datvā kaniņņhassa santikaü gan- tvā "bhante kena te attho" ti pucchi. So pi paõķurogadhātuko va, tasmā "dadhinā me attho" ti āha. Sakko tassa ekaü dadhighaņaü datvā "sace tumhe icchamānā imaü āvajjessatha\<*<10>*>/ mahānadã hutvā mahoghaü pavattetvā tumhākaü rajjaü gahetvā dātuü samattho pi bhavissatãti" vatvā pakkāmi. Tato paņņhāya vāsipharusuko\<*<11>*>/ jeņņhabhātikassa aggiü karoti, itarena\<*<12>*>/ bheri- tale pahaņe hatthã palāyanti\<*<13>*>/, kaniņņho dadhiü paribhu¤jati. Tasmiü kāle eko såkaro ekasmiü purāõagāmaņņhāne caranto\<*<14>*>/ ānubhāvasampannaü ekaü maõikkhandhaü\<*<15>*>/ addasa. So taü maõikkhandhaü mukhena ķasitvā\<*<16>*>/ tassānubhāvena ākāse uppa- titvā samuddamajjhe ekaü dãpakaü gantvā "ettha dāni mayā vasituü vaņņatãti\<*<17>*>/" otaritvā phāsukaņņhāne\<*<18>*>/ udumbararukkhassa \<-------------------------------------------------------------------------- 1 Bi vāsiparasuü. 2 Bi vāsiparasiko. 3 K pavesanāvasena, Bi omits vasena. 4 Bi yadi. 5 Bi hattena, K hatthe. 6 Bi paharitvā. 7 Bi kārāhiti 8 Bi hatthinaü ayyena me dukkhaü uppajjiti. 9 Bi caturaīgãni senā. 10 Bi āsi¤ceyyātha. 11 Bi vāsipharasuü. 12 Bi itaro. 13 Bi hatthi palāyati. 14 Bi vicaranto. 15 Bi anubhāvasampannamaõikhandhaü. 16 Bi daüsitvā. 17 Bi vattatãti. 18 Bi adds ekassa. >/ #<[page 103]># %< 6. Dadhivāhanajātaka. (186.) 103>% heņņhā vāsaü kappesi. So ekadivasaü tasmiü rukkhamåle maõikkhandhaü purato ņhapetvā niddaü okkami. Ath' eko Kāsiraņņhavāsimanusso\<*<1>*>/ "niråpakāro\<*<2>*>/ esa amhākan" ti mātā- pitåhi gehā nikkaķķhito ekaü paņņanagāmaü\<*<3>*>/ gantvā nāvikānaü kammakaro\<*<4>*>/ hutvā nāvaü āruyha\<*<5>*>/ samuddamajjhe bhinnāya nāvāya phalake nipanno ņaü dãpaü patvā phalāphalāni pariye- santo taü såkaraü niddāyantaü disvā saõikaü\<*<6>*>/ gantvā maõik- khandhaü gaõhitvā tassa ānubhāvena ākāse uppatitvā udum- bararukkhe nisãditvā cintesi: "ayaü såkaro imassa maõikkhan- dhassa ānubhāvena ākāsacāriko\<*<7>*>/ hutvā idha vasati ma¤¤e, mayā pana\<*<8>*>/ paņhamam eva imaü māretvā maüsaü khāditvā pacchā gantuü vaņņatãti\<*<9>*>/". So ekaü daõķakaü bha¤jitvā tassa sãse pātesi. Såkaro pabujjhitvā maõiü apassanto ito c' ito ca kampamāno vidhāvati. Rukkhe nisinnapuriso\<*<10>*>/ hasi. Såkaro olokento taü disvā rukkhaü sãsena paharitvā tatth' eva mato. So puriso otaritvā aggiü katvā tassa maüsaü pacitvā khāditvā ākāse uppatitvā Himavantamatthakena gacchanto assamapadaü disvā jeņņhatāpasassa\<*<11>*>/ assame\<*<12>*>/ otaritvā dvãhatãhaü vasitvā tāpasassa vattapaņivattaü akāsi vāsipharasukassa ānubhāva¤ ca passi. So "imaü mayā gahetuü vaņņatãti" maõikkhandhassa ānubhāvaü\<*<13>*>/ tāpasassa dassetvā "bhante imaü me gahetvā vāsipharasukaü\<*<14>*>/ dethā" 'ti āha. Tāpaso ākāsena caritukāmo taü gahetvā vāsipharasukaü adāsi. So taü gahetvā thokaü gantvā vāsipharasukaü pahaüsitvā\<*<15>*>/ "vāsipharasuka\<*<16>*>/ tāpasassa sãsaü chinditvā\<*<17>*>/ maõikkhandhaü me āharā" 'ti āha. So gan- tvā tāpasassa sãsaü chinditvā maõikkhandhaü āhari. So vāsi- pharasukaü\<*<18>*>/ paņicchannaņņhāne ņhapetvā majjhimatāpasassa\<*<19>*>/ \<-------------------------------------------------------------------------- 1 Bi kāsikaraņha-, K kāsiraņņhe. 2 So both MSS. 3 K paddhanagāmaü. 4 Bi kammakāro. 5 Bi abhiruyha. 6 Bi sanikaü. 7 Bi sākassavāro. 8 Bi omits pana. 9 Bi vaddhatãti. 10 Bi nisinno-. 11 Bi jeņhabhātikassa tāpassa. 12 Bi asamaü. 13 Bi anubhāvaü. 14 K vāsipharasuü. 15 Bi vāsipharasuü pharahitvā. 16 Bi omits this word. 17 Bi sãse bhinditvā. 18 K vāsipharasuü. 19 Bi majhimatāpasa. >/ #<[page 104]># %<104 II. Dukanipāta. 4. Asadisavavagga. (19.)>% santikaü gantvā {katipāhaü} vasitvā bheriyā ānubhāvaü disvā maõikkhandhaü datvā bheriü gaõhitvā\<*<1>*>/ purimanayen' eva tassa pi sãsaü chindāpetvā kaniņņhaü upasaükamitvā dadhighaņassā- nubhāvaü disvā maõikkhandhaü datvā dadhighaņaü gahetvā purimanayen' eva tassa sãsaü chindāpetvā\<*<2>*>/ maõikkhandha¤ ca vāsipharasuka¤ ca bheri¤ ca dadhighaņa¤ ca gahetvā ākāse uppatitvā Bārāõasiyā avidåre ņhatvā Bārāõasira¤¤o "yuddhaü vā me\<*<3>*>/ detu rajjaü vā" ti ekassa purisassa hatthe paõõaü pāhesi. Rājā sāsanaü sutvā va "coraü gaõhissāmā" 'ti nik- khami. So ekaü bheritalaü pahari, caturaīginã\<*<4>*>/ senā pari- vāresi. Ra¤¤o avattharaõabhāvaü\<*<5>*>/ ¤atvā dadhighaņaü vis- sajjesi\<*<6>*>/, mahānadã pavatti\<*<7>*>/, mahājano dadhimhi osãditvā nikkhamituü\<*<8>*>/ nāsakkhi. Vāsipharasukaü pahaüsitvā\<*<9>*>/ "ra¤¤o sãsaü āharā" 'ti\<*<10>*>/ āha, vāsipharasuko gantvā sãsaü āharitvā pādamåle nikkhipi, eko pi āvudhaü ukkhipituü nāsakkhi\<*<11>*>/. So mahantena balena parivuto nagaraü pavisitvā abhisekaü kāretvā Dadhivāhano nāma rājā hutvā dhammena rajjaü kāresi. Tass' ekadivasaü mahānadiyaü jālakaraõķake\<*<12>*>/ kãëan- tassa Kannamuõķadahato devatāparibhogaü ekaü ambapakkaü āgantvā jāle laggi. Jālaü ukkhipantā taü disvā ra¤¤o adaüsu. Taü mahantaü ghaņappamāõaü parimaõķalaü\<*<13>*>/ suvaõõavaõõaü ahosi. Rājā "kissa phalaü nām' etan" ti vanacārake pucchitvā "ambaphalan" ti sutvā paribhu¤jitvā tassa aņņhiü attano uyyāne ropāpetvā khãrodakena si¤cāpesi. Rukkho nibbattitvā tatiye saüvacchare phalaü adāsi. Ambassa sakkāro\<*<14>*>/ mahā ahosi: khãrodakena si¤canti, gandhapa¤caīgulikaü denti, mālādāmāni parikkhipanti, gandhatelena dãpaü jālenti, parikkhepo pan' assa paņņasāõiyā\<*<15>*>/ ahosi. Phalāni madhurāni suvaõõavaõõāni ahesuü. Dadhivāhanarājā a¤¤esaü rājånaü ambaphalaü pesento aņņhito \<-------------------------------------------------------------------------- 1 Bi gahetvā. 2 Bi chinditvā. 3 Bi omits me. 4 Bi caturaīgini. 5 Bi āvattaraõa-. 6 Bi visajjesi. 7 Bi pavattati. 8 Bi nisãtuü. 9 Bi paharitvā 10 Bi āharāhãti. 11 Bi na sakkhi. 12 Bi jālakadaõķake, K jālakaraķake. 13 K parimaõķalaü. 14 Bi pakāro. 15 Bi paņasāõiyā, K paddhasāõiya. >/ #<[page 105]># %< 6. Dadhivāhanajātaka.(186.) 105>% rukkhanibbattanabhayena aükuranibbattanaņņhānaü maõķukaõ- ņakena vijjhitvā pesesi. Tesaü ambaü khāditvā aņņhi ropitaü na sampajjati\<*<1>*>/. Te "kin nu kho ettha kāraõan" ti pucchantā taü kāraõaü jāniüsu. Ath' eko rājā uyyānapālaü pakkositvā "Dadhivāhanassa ambaphalānaü rasaü nāsetvā tittakabhāvaü kātuü sakkhissasãti\<*<2>*>/" pucchitvā "āma devā" 'ti vutte "tena hi gacchā" 'ti\<*<3>*>/ sahassaü datvā pesesi. So Bārāõasiü gantvā "eko uyyānapālo āgato" ti ra¤¤o arocāpetvā tena pakkosāpito pavisitvā rājānaü vanditvā "tvaü uyyānapālo" ti puņņho "āma devā" 'ti vatvā attano ānubhāvaü vaõõesi. Rājā "gaccha, amhākaü uyyānapālassa santike hohãti\<*<4>*>/" āha. Te tato paņ- ņhāya dve janā uyyānaü paņijagganti. Adhunāgato uyyānapālo akālapupphāni pupphāpento akālaphalāni gaõhāpento uyyānaü ramaõãyaü\<*<5>*>/ akāsi. Rājā tassa pasãditvā porāõakauyyānapālaü nãharitvā tass' eva uyyānaü adāsi. So uyyānassa attano hattha- gatabhāvaü ¤atvā ambarukkhaü parivāretvā nimbe ca pagga- vavalliyo\<*<6>*>/ ca ropesi. Anupubbena nimbā vaķķhiüsu. Målehi målāni sākhāhi ca sākhā\<*<7>*>/ saüsaņņhā onaddhā vinaddhā ahesuü. Tena\<*<8>*>/ asātāmadhurasaüsaggena tāva madhuraphalo ambo tittako jāto nimbapaõõasadisaraso. Ambaphalānaü tittakabhā- vaü ¤atvā uyyānapālo palāyi. Dadhivāhano\<*<9>*>/ uyyānaü gantvā ambaphalaü\<*<10>*>/ khādanto mukhe paviņņhaü ambayåsaü nimba- kasaņaü\<*<11>*>/ viya\<*<12>*>/ ajjhoharituü asakkonto kakkāretvā\<*<13>*>/ nuņņhubhi\<*<14>*>/. Tadā Bodhisatto tassa atthadhammānusāsako ahosi. Rājā Bodhisattaü āmantetvā "paõķita, imassa rukkhassa porāõaka- parihārato\<*<15>*>/ parihãnaü n' atthi, evaü sante pi 'ssa phalaü tittakaü jātaü, kin\<*<16>*>/ nu kāraõan" ti pucchanto paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 K sampajjatãti. 2 K sakkhissatãti, Bi sakkhissasati. 3 Bi gacchahiti. 4 both MSS. hotãti. 5 Bi rammaõiyaü, K ramanãyaü. 6 Bi aggavalliyo. 7 K sākhāhi ca sakhāhi, Bi sākhehi sākhāni. 8 Bi adds gandhaphalānaü rukkhānaü. 9 Bi adds palāyantaü uyyānasālaü (read -pālaü) sutvā. 10 Bi ampaphale. 11 Bi nimbakarasam, Bp nimbarasiü. 12 Bi adds ahosi. 13 Bi takkhādetvā. 14 Bi nuņhaka. 15 Bi porāõaparihārato. 16 Bi kiü. >/ #<[page 106]># %<106 II. Dukanipāta. 4. Asadisavagga. (19.)>% @*>/ amb' āyaü ahuvā pure, tam eva påjaü labhamāno ken' ambo kaņukapphalo ti. || Ja_II:69 ||>@ Ath' assa kāraõaü ācikkhanto Bodhisatto dutiyaü gā- tham āha: @*>/, asataü sannivāsena ten' ambo kaņukapphalo ti. || Ja_II:70 ||>@ Tattha pucimandaparivāro ti nimbarukkhaüparivāro\<*<3>*>/, sākhā sakhā nisevare\<*<4>*>/ ti pucimandassa sākhā ambarukkhassa sākhāyo nisevanti, asataü sannivāsenā 'ti amadhurehi pucimandehi\<*<5>*>/ saddhiü sannivāsena, tenā 'ti tena kāraõena ayaü ambo kaņukaphalo asātaphalo tittakaphalo jāto ti. Rājā tassa vacanaü sutvā sabbe pi pucimande ca paggave ca\<*<6>*>/ chindāpetvā målāni uddharāpetvā samantā amadhuram paü- suü harāpetvā madhuraü\<*<7>*>/ paüsuü pakkhipāpetvā khãrodaka- sakkharodakagandhodakehi ambaü paņijaggāpesi. So madhura- rasasaüsaggena\<*<8>*>/ puna madhuro va ahosi. Rājā pakatiuyyāna- pālakass' eva uyyānaü niyyādetvā yāvatāyukaü ņhatvā yathā- kammaü\<*<9>*>/ gato. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā aham eva paõķitāmacco ahosin" ti. Dadhivāhanajāta- kaü\<*<10>*>/. $<7. Catumaņņajātaka.>$ Ucce viņabhim āruyhā 'ti. Idaü Satthā Jetavane viha- ranto a¤¤ataraü mahallakabhikkhuü\<*<11>*>/ ārabbha kathesi. Ekadi- vasaü kira dvãsu aggasāvakesu a¤¤ama¤¤aü pa¤haü pucchanavissajjana- kathāya nisinnesu eko mahallako\<*<12>*>/ tesaü santikaü gantvā tatiyo hutvā \<-------------------------------------------------------------------------- 1 Bi -rasopeto. 2 Bi sākhā sākhaü nisevane 3 so both MSS. 4 Bi nivesane. 5 Bi pucimantehi, K pucimandena. 6 Bi pucimandena ca aggivalliyo ceva. 7 Bi madhura. 8 Bi madhurasaüsaggena. 9 Bi yathākkamaü. 10 Bi adds chaņhaü. 11 Bi mahallakaü-, K -ka. 12 Bi adds bhikkhu. >/ #<[page 107]># %< 7. Catumaņņajātaka. (187.) 107>% nisãditvā "bhante mayam pi tumhe pa¤haü pucchissāma, tumhe pi attano kaükhaü amhe pi\<*<1>*>/ pucchathā" 'ti āha. Therā taü\<*<2>*>/ jiguc- chitvā uņņhāya pakkamiüsu. Therānaü dhammaü sotuü nisinnaparisā samāgamassa bhinnakāle\<*<3>*>/ Satthu santikaü gantvā "kiü akāle āgat' atthā" 'ti vutte taü kāraõaü ārocayiüsu. Satthā "na bhikkhave idān' eva Sāriputta-Moggallānā etaü jigucchitvā akathetvā pakkamanti, pubbe pi pakkamiüså" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto ara¤¤āyatane rukkhadevatā ahosi. Atha dve haüsapotakā Cittakåņapabbatā nikkhamitvā tasmiü rukkhe ni- sãditvā gocarāya gantvā nivattantāpi tasmiü ¤eva vissamitvā Cittakåņaü gacchanti. Gacchante gacchante\<*<4>*>/ kāle tesaü Bo- dhisattena saddhiü vissāso ahosi, gacchantā ca āgacchantā ca a¤¤ama¤¤aü sammoditvā dhammakathaü kathetvā pakkamiüsu. Ath' ekadivasaü tesu rukkhagge nisãditvā Bodhisattena saddhiü kathentesu eko sigālo tassa rukkhassa heņņhā ņhatvā tehi haüsa- potakehi saddhiü mantento paņhamaü gātham āha: @@ Tattha ucce viņabhim āruyhā 'ti pakatiyāpi ucce imasmiü rukkhe uccataraü ekaü viņapaü abhiruhitvā\<*<5>*>/, mantayavho ti mantetha\<*<6>*>/, nãce oruyhā 'ti otaritvā nãce ņhāne ņhatvā mantayatha\<*<7>*>/, migarājāpi sossatãti attānaü migarājānam katvā āha. Haüsapotakā\<*<8>*>/ jigucchitvā uņņhāya Cittakåņam eva gatā. Tesaü gatakāle Bodhisatto sigālassa dutiyaü gātham āha: @@ Tattha supaõõo ti sundarapaõõo, supaõõenā 'ti dutiyena haüsapotakena, devo devenā 'ti te yeva dve deve\<*<9>*>/ katvā katheti\<*<10>*>/, catumaņņassā\<*<11>*>/ 'ti \<-------------------------------------------------------------------------- 1 Bi omits pi. 2 K naü. 3 Bi bhinnā-. 4 Bi only one gacchante, Bp kāle gacchante atikkante. 5 Bi -råyhitvā. 6 Bi adds kathetha. 7 Bi mantassatha. 8 Bi adds tassa, Bp haüsapotakā kujjhitvā. 9 K dve. 10 Bi kathesi. 11 K catumaddhā, Bi catumatthassā. >/ #<[page 108]># %<108 II. Dukanipāta. 4 Asadisavagga. (19.)>% sarãrena jātiyā sarena guõenā 'ti imehi catuhi\<*<1>*>/ maņņassa\<*<2>*>/ suddhassā\<*<3>*>/ ti akkha- rattho, asuddhaü yeva\<*<4>*>/ pana taü pasaüsāvacanena nindanto evam āha, catuhi\<*<5>*>/ lāmakassa kiü ettha sigālassā 'ti ayam ettha adhippāyo, bilaü pavisā 'ti idaü Bodhisatto bheravārammaõaü dassetvā taü palāpento āha. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā mahallako sigālo ahosi, dve haüsapotakā Sāriputta-Moggallānā, rukkhadevatā pana aham evā" 'ti Catumaņņajātakaü\<*<6>*>/. $<8. Sãhakoņņhukajātaka.>$ Sãhaīgulã sãhanakho ti. Idaü Satthā Jetavane viha- ranto Kokālikaü ārabbha kathesi. Ekadivasaü kira Kokāliko a¤¤esu bahussutesu dhammaü kathentesu sayam pi kathetukāmo aho- sãti sabbaü heņņhāvuttanayen' eva vitthāretabbaü. Taü pana pavattiü sutvā Satthā "na bhikkhave Kokāliko idān' eva attano saddena pā- kaņo\<*<7>*>/ jāto, pubbe pi pākaņo ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<8>*>/ sãho hutvā ekāya sigāliyā saddhiü saüvāsam anvāya puttaü paņilabhi. So aīgulãhi na- khehi kesarena vaõõena saõņhānenā ti imehi ākārehi pitusadiso ahosi, saddena mātusadiso. Ath' ekadivasaü deve vassitvā vigate\<*<9>*>/ sãhesu naditvā sãhakãëaü kãëantesu so pi tesaü antare naditukāmo hutvā sigālikaü nādaü nadi. Ath' assa saddaü sutvā sãhā tuõhã ahesuü. Tassa saddaü sutvā aparo Bodhi- sattassa sajātiputto\<*<10>*>/ "tāta, ayaü sãho vaõõādãhi amhehi sa- māno, saddo pan' assa a¤¤ādiso, ko nām' eso" ti pucchanto paņhamaü gātham āha: @@ \<-------------------------------------------------------------------------- 1 K catu. 2 K maddhassa, Bi matthassā. 3 Bi omits suddhassā. 4 Bi asuddho so ca 5 Bi adds mattassa. 6 Bi catumattajātakaü sattamaü. 7 Bi -to. 8 Bi -ppadese. 9 Bi vikate. 10 Bi pajātiputte >/ #<[page 109]># %< 8. Sãhakoņņhukajātaka. (188.) 9. Sihacammajātaka. (189.) 109>% Tattha sãhapādapatiņņhito ti sãhapādeh' eva patiņņhito. eko nadati a¤¤athā ti eko va avasesasãhehi asadisena sigālasaddena nadanto a¤¤athā nadati. Taü sutvā Bodhisatto "tāta esa tava bhātā sigāliyā putto råpena mayā sadiso saddena mātarā sadiso" ti vatvā sigāli- puttaü āmantetvā "tāta, tvaü ito paņņhāya idha vasanto appa- saddo vasa\<*<1>*>/, sace puna nadissasi sigālabhāvan\<*<2>*>/ te jānissantãti" ovadanto\<*<3>*>/ dutiyaü gātham āha: @*>/ rājaputta, appasaddo vane vasa, sarena kho taü jāneyyuü, na hi te\<*<5>*>/ pettiko saro ti. || Ja_II:74 ||>@ Tattha rājaputtā\<*<6>*>/ 'ti sãhassa migara¤¤o putto\<*<7>*>/. Ima¤ ca pana ovādaü sutvā puna so nadituü nāma na ussahi. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā si- gālo Kokāliko ahosi, sajātiputto\<*<9>*>/ Rahulo, migarājā pana aham evā" 'ti. Sãhakoņņhukajātakaü\<*<10>*>/. $<9. Sãhacammajātaka.>$ N' etaü sãhassa naditan ti. Idam pi Satthā Jetavane viharanto Kokālikaü ārabbha kathesi. So imasmiü kāle sara- bha¤¤aü\<*<11>*>/ bhaõitukāmo\<*<12>*>/ ahosi, Satthā taü pavattiü\<*<13>*>/ sutvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto kassakakule\<*<14>*>/ nibbattitvā vayappatto kasikammena jãvikaü kappesi. Tasmiü kāle eko vāõijo gadrabhabhārakena vohāraü karonto vicarati. So gatagataņņhāne gadrabhassa piņ- ņhito bhaõķikaü otāretvā gadrabhaü sãhacammena pārupitvā\<*<15>*>/ \<-------------------------------------------------------------------------- 1 Bi va assa. 2 Bi -vaü. 3 Bi ovādento. 4 Bi nadã. 5 Bi na paviņhe. 6 K -tto. 7 so Bi Bp; K putta. 8 Bi dhammadesanaü. 9 Bi sihassa-. 10 Bi sãhakojātakaü aņhamaü. 6. Cfr. V. Fausboell. Five Jāt. 1861 p.14 11 K sarabhaü¤aü, Bi sarasa¤¤aü. 12 K bhaõituü-. 13 Bi omits pavattiü. 14 Bi kasika-. 15 Bi pāruüpetvā. >/ #<[page 110]># %<110 II. Dukanipāta. 6 Asadisavagga. (19.)>% sāliyavakhette\<*<1>*>/ vissajjeti\<*<2>*>/. Khettarakkhakā\<*<3>*>/ taü\<*<4>*>/ disvā sãho ti sa¤¤āya upasaükamituü na sakkonti. Ath' ekadivasaü so vāõijo ekasmiü gāmadvāre nivāsaü gahetvā\<*<5>*>/ pātarāsaü pacā- pento tato gadrabhaü sihacammam pārupitvā\<*<6>*>/ yavakhettaü\<*<7>*>/ vissajjesi. Khettarakkhakā sãho ti sa¤¤āya taü upagantuü\<*<8>*>/ asakkontā gehaü gantvā ārocesuü. Sakalagāmavāsino āvudhāni gahetvā saükhe dhamentā bheriyo vādentā khettasamãpaü gantvā unnadiüsu. Gadrabho maraõabhayabhãto gadrabharavaü ravi. Ath' assa gadrabhabhāvaü ¤atvā Bodhisatto paņhamaü gātham āha: @*>/ na dãpino, pāruto sãhacammena jammo nadati gadrabho ti. || Ja_II:75 ||>@ Tattha jammo ti lāmako. Gāmavāsino pi tassa gadrabhabhāvaü ¤atvā aņņhãni bha¤- jantā pothetvā sãhacammaü ādāya agamaüsu. Atha so\<*<10>*>/ vāõijo āgantvā taü vyasanappattaü\<*<11>*>/ gadrabhaü disvā dutiyaü gā- tham āha: @*>/ khādeyya gadrabho haritaü yavaü pāruto sãhacammena, ravamāno ca\<*<13>*>/ dåsayãti. || Ja_II:76 ||>@ Tattha tan\<*<14>*>/ ti nipātamattaü, ayaü gadrabho attano gadrabhabhāvaü ajānāpetvā sãhacammena pāruto\<*<15>*>/ ciram\<*<16>*>/ pi kālaü haritaü yavaü khādeyyā 'ti attho, ravamāno ca\<*<13>*>/ dåsayãti attano pana gadrabharavaü ravamāno c' esa\<*<17>*>/ attānaü dåsayi, n' atth' ettha sãhacammassa doso ti. Tasmiü evaü vadante yeva gadrabho tatth' eva\<*<18>*>/ mari. Vāõijo pi taü pahāya pakkāmi\<*<19>*>/. Satthā imaü desanaü\<*<20>*>/ āharitvā jātakaü samodhānesi: "Tadā gadrabho Kokāliko ahosi, paõķitakassako\<*<21>*>/ pana aham evā" ti. Sã- hacammajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bi -khettesu. 2 Bi vissajjesi. 3 K -rākkhanakā, Bi -rakkhikā. 4 so Bi Bp; K naü. 5 Bi katvā. 6 Bi pāruüpetvā. 7 Bi yavakhette. 8 Bi upasaükamituü. 9 Bi byagghassa. 10 Bi atheso. 11 Bi ta byasana-. 12 so Bi Bp; K naü. 13 K va. 14 so Bp; K nan, Bi san. 15 K pārupato. 16 Bi ciraü. 17 Bi ravamānevacesa. 18 Bi adds nippanno. 19 so Bp; K pakkami, Bi pakkammi. 20 Bi dhammadesanaü. 21 Bi -kasako. 22 Bi adds navamaü. >/ #<[page 111]># %< 10. Sãlanisaüsajātaka. (190.) 111>% $<10. Sãlānisaüsajātaka.>$ Passa saddhāya\<*<1>*>/ sãlassā 'ti. Idaü Satthā Jetavane vi- haranto ekaü saddhaü upāsakaü ārabbha kathesi. So kira saddho pasanno ariyasāvako ekadivasaü Jetavanaü gacchanto sāyaü Acira- vatãtãraü\<*<2>*>/ gantvā nāvike nāvaü tãre ņhapetvā dhammasavanatthāya gate titthe\<*<3>*>/ nāvaü adisvā buddhārammaõaü pãtiü gahetvā nadiü otari. Pādā udakamhi na osãdiüsu. So paņhavãtale gacchanto viya vemaj- jhaü\<*<4>*>/ gatakāle vãcã\<*<5>*>/ passi. Ath' assa buddhārammaõā pãti mandā jātā, pādā osãdituü ārabhiüsu. So pana buddhārammaõaü pãtiü daëhaü katvā udakapiņņhen' eva gantvā Jetavanaü pavisitvā Satthāraü vandi- tvā ekamantaü nisãdi. Satthā tena saddhiü paņisanthāraü katvā "upāsaka kacci maggaü āgacchanto appakilamathena āgato sãti" pucchitvā "bhante buddhārammaõaü pãtiü gahetvā udakapiņņhe patiņ- ņhaü labhitvā paņhaviü maddanto viya āgato 'mhãti" vutte "na kho upāsaka tvaü ¤eva Buddhaguõe anussaritvā patiņņhaü laddho, pubbe pi upāsakā\<*<6>*>/ samuddamajjhe nāvāya bhinnāya Buddhaguõe anussarantā patiņņhaü labhiüså" 'ti vatvā tena yācito atãtaü āhari: Atãte Kassapasammāsambuddhakāle sotāpanno ari- yasāvako ekena nahāpitakuņumbikena saddhiü nāvaü abhi- råhi\<*<7>*>/. Tassa nahāpitassa bhariyā "ayya imassa sukhadukkhaü tava bhāro" ti nahāpitaü tassa\<*<8>*>/ upāsakassa hatthe nikkhipi. Atha sā\<*<9>*>/ nāvā sattame divase samuddamajjhe bhinnā. Te pi dve janā ekasmiü phalake nipannā ekaü dãpakaü pāpuõiüsu. Tattha so nahāpito sakuõe māretvā pacitvā khādanto upāsa- kassāpi deti. Upāsako "alaü mayhaü" ti na khādati. So cintesi "imasmiü ņhāne amhākaü ņhapetvā tãõi saraõāni a¤¤ā patiņņhā\<*<10>*>/ n' atthãti" so tiõõaü ratanānaü guõe anussari\<*<11>*>/. Ath' assa anussarantassa anussarantassa tasmiü dãpake nib- batto Nāgarājā attano sarãraü mahānāvaü katvā māpesi. \<-------------------------------------------------------------------------- 10. Cfr. L. Feer in Journ. Asiat. 1875 VI, 260. 1 Bi saddāya, K sabbā. 2 Bi avivaratinadãtãraü. 3 Bi titte. 4 Bi vemajhe. 5 Bi vigi. 6 Bi -ka. 7 K -ruhi, Bi -råyhi. 8 so Bp; K nahāpitassa, Bi nhāpitaü. 9 Bi athassa. 10 Bi adds nāma. 11 Bi anussarati. >/ #<[page 112]># %<112 II. Dukanipāta. 4. Asadisavagga. (19.)>% Samuddadevatā niyāmako\<*<1>*>/ ahosi. Nāvā sattahi ratanehi påra- yittha. Tayo kåpakā indanãlamaõimayā ahesuü, sovaõõamayo lakāro\<*<2>*>/, rajatamayāni yottāni, suvaõõamayāni padarāni\<*<3>*>/. Sa- muddadevatā nāvāya ņhatvā "atthi Jambudãpagāmikā" ti ghosesi. Upāsako "mayaü gamissāmā" 'ti āha. "Tena hi ehi, nāvaü abhiråhā\<*<4>*>/" 'ti. So nāvaü abhiråhitvā\<*<5>*>/ nahāpitaü pakkosi. Sa- muddadevatā\<*<6>*>/ "tuyhaü yeva\<*<7>*>/ labbhati na etassā" ti āha. "Kiü- kāraõā" ti. "Etassa sãlaguõācāro n' atthi, taü kāraõaü, ahaü hi\<*<8>*>/ tuyhaü nāvaü āhariü na etassā" ti. "Hotu, ahaü attanā\<*<9>*>/ dinnadāne\<*<10>*>/ rakkhitasãle\<*<11>*>/ bhāvitabhāvanāya etassa pattiü dammãti". Nahāpito "anumodāmi sāmãti" āha. Devatā "idāni gaõhissāmãti" taü hi\<*<12>*>/ āropetvā ubho pi jane samuddā nikkha- metvā\<*<13>*>/ nadiyā Bārāõasiü gantvā attano ānubhāvena dvinnaü pi tesaü gehe dhanaü patiņņhāpetvā "paõķiteh' eva nāma\<*<14>*>/ saddhiü saüsaggo nāma kātabbo ti, sace hi imassa\<*<15>*>/ nahāpi- tassa iminā upāsakena saddhiü saüsaggo na\<*<16>*>/ bhavissa sa- muddamajjhe yeva nassissatãti\<*<17>*>/" paõķitasaüsaggassa\<*<18>*>/ guõaü kathayamānā imā gāthā\<*<19>*>/ avoca: @@ @@ Tattha passā 'ti ka¤ci\<*<20>*>/ aniyāmetvā\<*<21>*>/ passathā 'ti ālapati, saddhāyā 'ti lokiyalokuttarāya sãle, pi es' eva nayo, cāgassā 'ti deyyadhamma- pariccāgassa c' eva kilesapariccāgassa ca, ayaü phalan ti idaü phalaguõaü ānisaüsan ti attho, atha vā cāgassa ca phalaü passa: ayaü nāgo nāvāya vaõõenā 'ti evaü p' ettha attho daņņhabbo, nāvāya vaõõenā ti nāvāya saõņhā- nena, saddhan ti tãsu ratanesu\<*<22>*>/ patiņņhitasaddhaü\<*<23>*>/, sabbhirevā 'ti paõķitehi \<-------------------------------------------------------------------------- 1 Bi niyyāmako manavo. 2 Bi sovaõõamayā laīkāro. 3 Bi piyanipiyani. 4 K -ruhā, Bi -råyhā. 5 K -ruhitvā, Bi -råyhitvā. 6 K -tāya. 7 Bi tuyha¤¤eva. 8 Bi omits hi. 9 Bi attano. 10 Bi Bp -nena. 11 Bi Bp -lena. 12 Bi pi. 13 Bi -mitvā 14 Bi omits nāma. 15 K vassa. 16 Bi nā. 17 both MSS. -ssati. 18 Bi paõķitassa-. 19 Bi gāthāyo. 20 Bi ki¤ci. 21 Bp aniyametvā. 22 Bi saraõesu. 23 Bi patiņhataüsaddhaü. >/ #<[page 113]># %< 1. Ruhakajātaka. (191.) 113>% yeva, samāsethā ti ekato āvaseyya upavaseyya\<*<1>*>/ vaseyyā\<*<2>*>/ 'ti attho, kubbethā 'ti kareyya, santhavan ti mittasanthavaü, taõhāsanthavo pana kenaci saddhiü na kātabbo, nahāpito ti nahāpitakuņumbiko, nahāpito\<*<3>*>/ ti pi pāņho. Evaü samuddadevatā ākāse ņhatvā dhammaü desetvā ova- ditvā Nāgarājānaü gaõhitvā attano vimānam eva agamāsi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne upāsako sakadāgāmiphale patiņņhahi) "Tadā sotāpaõõaupāsako parinibbāyi, Nāgarājā Sāriputto ahosi\<*<4>*>/, sa- muddadevatā aham evā" 'ti. Sãlānisaüsajātakaü\<*<5>*>/. Asadisa- vaggo catuttho. 5. RUHAKAVAGGA. $<1. Ruhakajātaka.>$ Api ruhakacchinnāpãti\<*<6>*>/. Idaü Satthā jetavane viharanto purāõadutiyikapalobhanaü ārabbha kathesi. Vatthuü Aņņhani- pāte Indriyajātake āvibhavissati. Satthā pana taü bhikkhuü "ayan te bhikkhu itthã\<*<7>*>/ anatthakārikā, pubbe pi te esā sarājikāya\<*<8>*>/ parisāya majjhe lajjāpetvā gehā\<*<9>*>/ nikkhamanākāraü\<*<10>*>/ kāresãti" vatvā atã- taü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā va- yappatto pitu accayena rajje patiņņhāya dhammena rajjaü kāresi. Tassa Ruhako\<*<11>*>/ nāma purohito ahosi, Ruhakassa purāõã brāhmaõã bhariyā. Rājā brāhmaõassa assabhaõķa- kena alaükaritvā assaü adāsi. So taü assam āruyha ra¤¤o upaņņhānaü gacchati. Atha naü alaükatassa assassa piņņhe nisãditvā gacchantaü disvā tahaü tahaü ņhitā manussā "aho\<*<12>*>/ assassa\<*<13>*>/ råpaü, aho asso sobhatãti" assam eva pasaü- santi. So gehaü āgantvā pāsādaü āruyha bhariyaü āmantesi: \<-------------------------------------------------------------------------- 1 Bi āvāseyya upavaseyyā. 2 Bi omits vaseyyā. 3 so K; Bi nhā-. 4 K omits ahosi. 5 Bi adds dasamaü. 6 Bi ambho duhakacchannāpiti. 7 Bi iti. 8 both MSS. -kāyaü. 9 Bi gehe. 10 K anikkha-. 11 Bp råha-, Bi duha-. 12 Bi ambho. 13 Bi assa. >/ #<[page 114]># %<114 II. Dukanipāta. 5. Ruhakavagga. (20.)>% "bhadde amhākaü asso ativiya sobhati, ubhosu passesu ņhitā manussā amhākaü assam eva vaõõentãti". Sā pana brāhmaõã thokaü chinnikā\<*<1>*>/ dhuttikadhātukā, tena naü evam āha: "ayya tvaü assassa sobhanakāraõaü na jānāsi, ayaü asso attano alaükataü assabhaõķakaü nissāya sobhati, sace tvam pi asso viya sobhitukāmo assabhaõķakaü piëandhitvā\<*<2>*>/ antaravãthim oruyha asso viya pāde koņņayamāno\<*<3>*>/ gantvā rājānaü passasi\<*<4>*>/ rājāpi taü vaõõayissati manussāpi taü ¤eva vaõõayissantãti". So ummattakajātiko\<*<5>*>/ brāhmaõo tassā vacanaü sutvā "iminā nāma kāraõen' esā\<*<6>*>/ vadatãti" ajānitvā tathāsa¤¤ã\<*<7>*>/ hutvā tathā akāsi. Ye ye passanti te te parihāsaü karontā "sobhati āca- riyo" ti vadiüsu. Rājā pana naü "kiü\<*<8>*>/ ācariya pittan te kupitaü\<*<9>*>/, ummattiko si jāto" ti ādãni vatvā lajjāpesi. Tasmiü kāle brāhmaõo "ayuttakaü mayā katan" ti lajjito\<*<10>*>/ brāhmaõiyā kujjhitvā "tāy' amhi sarājikāya senāya antare lajjāpito ti\<*<11>*>/, pothetvā taü nikkaķķhissāmãti" gehaü agamāsi. Dhuttibrāh- maõã tassa kujjhitvā āgamanabhāvaü ¤atvā puretaraü ¤eva culladvārena nikkhamitvā rājanivesanaü gantvā catuhapa¤cāhaü tatth' eva ahosi. Rājā taü kāraõaü ¤atvā purohitaü pakko- sāpetvā "ācariya mātugāmassa nāma doso hoti yeva, brāhmaõiyā khamituü vaņņatãti" khamāpanatthāya paņhamaü gātham āha: @*>/ Ruhaka-cchinnāpi\<*<13>*>/ jiyā\<*<14>*>/ sandhiyyate\<*<15>*>/ puna, sandhiyyassu\<*<16>*>/ purāõiyā\<*<17>*>/, mā kodhassa vasaü gamãti. || Ja_II:79 ||>@ Tatthāyaü saükhepattho: bho Ruhaka nanu chinnāpi\<*<18>*>/ dhanujiyā puna sandhiyyati\<*<19>*>/ ghaņãyati\<*<20>*>/, evam tvam pi purāõiyā saddhiü\<*<21>*>/ sandhiyyassu\<*<22>*>/, ko- dhassa vasaü mā gamãti\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bi chindikā chindihirotabbā, Bp chindikā. 2 Bi pil-. 3 K koņņhayamāno, Bi koņņiyamāno, Bp koņiyamāno. 4 both MSS. passa. 5 K ummatti-. 6 Bi kāraõenasā. 7 K tathasaü¤ã, Bi tathāsa¤¤i. 8 Bi ki¤ci. 9 Bi kuppitaü. 10 Bi adds so. 11 so both MSS. 12 Bi ambho, Bp abhi. 13 K Bp råhakacchinnāpi, Bi duhakicchannāsi. 14 Bi jãyā. 15 Bp sandhiyate, Bi saddhiyāte. 16 K Bp sandhiyassu, Bi saddhiyassu. 17 so Bp; K Bi -õiya. 18 Bi nunacchannāsi. 19 K Bp sandhiyati, Bi saddhiyati. 20 Bi ghaņiyati. 21 Bi sandhi. 22 K Bi sandhiyassu, Bp ramassu. 23 Bi adds attho. >/ #<[page 115]># %< 2. Sirikāëakaõõijātaka. (192.) 3. Cullapadumajātaka. (193.) 115>% Taü sutvā Ruhako\<*<1>*>/ dutiyaü\<*<2>*>/ gātham āha: @*>/ vijjamānesu kārisu a¤¤aü jiyaü karissāma\<*<4>*>/, alaü ¤eva purāõiyā ti. || Ja_II:80 ||>@ Tass' attho: mahārāja marucavākesu\<*<5>*>/ ca jiyakāresu\<*<6>*>/ ca manussesu vijja- mānesu a¤¤aü jiyaü karissāma\<*<4>*>/, imāya jiõõāya\<*<7>*>/ purāõiyā jiyāya alaü, n' atthi me koci attho ti. Eva¤ ca pana vatvā taü nãharitvā a¤¤aü brāhmaõiü ānesi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā purāõã purāõadutiyakā ahosi, Ruhako ukkaõņhitabhikkhu, Bārāõasirājā pana aham evā" 'ti. Ruhakajātakaü\<*<8>*>/. $<2. Sirikāëakaõõijātaka.>$ Itthã siyā råpavatãti. Idaü Sirikāëakaõõijātakaü Mahā- ummaggajātake āvibhavissatãti\<*<9>*>/. Sirikāëakaõõijātakaü\<*<10>*>/. $<3. Cullapadumajātaka.>$ Ayam eva sā aham pi so ana¤¤o ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü ārabbha kathesi. Vatthuü\<*<11>*>/ Ummadantijātake āvibhavissati. So pana bhikkhu Sat- thārā "saccaü kira tvaü bhikkhu ukkaõņhito" ti vutte "saccaü Bhagavā" 'ti vatvā "ko pana taü\<*<12>*>/ ukkaõņhāpetãti" vutte "ahaü bhante ekaü alaükatapaņiyattaü mātugāmam disvā kilesānuvattako hutvā ukkaõņhito" ti āha. Atha naü Satthā "bhikkhu, mātugāmo nāma akata¤¤å mitadåbhã\<*<13>*>/, thaddhahadayā porāõakapaõķitāpi attano dakkhiõajannulohitaü\<*<14>*>/ pāyetvā\<*<15>*>/ yāvajãvitaü\<*<16>*>/ dānam pi datvā mātu- gāmassa cittaü na labhiüså" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bi nuhato, Bp råhako. 2 Bi nutiyaü. 3 Bp muduvākesu, Bi vijjamānesu mudåsu. 4 Bi -mi. 5 Bp muduvākesu, Bi dhanukāramudukesu. 6 Bi jiyākārakesu. 7 Bi chinnāya, K jinnāya. 8 Bi duhakajātakaü paņhamaü. 9 K -ssati. 10 K omits Sirikāëakaõõijātakaü, Bi Sãrikālakaõõijātakaü dutiyaü. 11 Bi vatthu. 12 Bi tvaü. 13 K dubhi, Bi -dubbhi. 14 Bi -jaõõu-. 15 Bi pātetvā. 16 both K and Bi -vita. >/ #<[page 116]># %<116 II. Dukanipāta. 5. Ruhakavagga. (20.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tasmiü aggamahesiyā kucchimhi nibbatti, nāma- gahaõadivase c' assa\<*<1>*>/ Padumakumāro ti nāmaü akaüsu. Tassa aparena\<*<2>*>/ cha kaniņņhabhātikā ahesuü. Te satta pi janā anupubbena vuddhippattā gharāvāsaü gahetvā ra¤¤o sahāyā viya vicaranti. Ath' ekadivasaü rājā\<*<3>*>/ rājaīgaõaü olokento ņhito te mahāparivārena rājåpaņņhānaü\<*<4>*>/ āgacchante\<*<5>*>/ disvā "ime maü vadhitvā rajjaü pi gaõheyyun" ti āsaükaü uppādetvā te pakkosāpetvā "tātā\<*<6>*>/, tumhe imasmiü nagare vasituü na la- bhatha, a¤¤attha\<*<7>*>/ gantvā mam' accayena āgantvā kulasantakaü rajjaü gaõhathā\<*<8>*>/" 'ti āha. Te pitu vacanaü sampaņicchitvā roditvā kanditvā\<*<9>*>/ attano gharāni gantvā pajāpatiyo ādāya "yattha vā tattha vā gantvā jãvissāmā" 'ti nagarā nikkhamitvā maggaü gacchantā ekaü kantāraü patvā annapānaü alabha- mānā khudaü adhivāsetuü asakkontā "mayaü jãvamānā itthiyo labhissāmā" 'ti kaniņņhassa\<*<10>*>/ bhariyaü māretvā terasa koņņhāse\<*<11>*>/ katvā maüsaü khādiüsu. Bodhisatto ca\<*<12>*>/ attano bhariyā ca laddhakoņņhāsesu ekaü ņhapetvā ekaü dve pi khādiüsu. Evaü cha divase cha itthiyo māretvā maüsaü khādiüsu. Bodhisatto punadivase ekekaü ņhapetvā cha koņņhāse ņhapesi. Sattame divase "Bodhisattassa bhariyaü māressāmā" 'ti vutte Bodhisatto te cha koņņhāse tesaü datvā\<*<13>*>/ "ime cha koņņhāse\<*<14>*>/ khādatha, sve jānissāmãti\<*<15>*>/" vatvā tesaü maüsaü khāditvā niddāyanakāle bhariyaü gahetvā palāyi. Sā thokaü gantvā "gantuü na sak- komi sāmãti\<*<16>*>/" āha. Atha naü Bodhisatto khandhenādāya aruõuggamanavelāya kantārā nikkhami. Sā suriye uggate "pi- pāsitāmhi\<*<17>*>/ sāmãti" āha. Bodhisatto "bhadde udakaü n' at- thãti" vatvā punappunaü\<*<18>*>/ kathite khaggena dakkhiõajannuü\<*<19>*>/ \<-------------------------------------------------------------------------- 1 K vassa. 2 Bi apare. 3 Bi omits rājā. 4 K rāju-. 5 Bi gacchante. 6 Bi tāta. 7 Bi a¤¤atra. 8 Bi gaõhāthā. 9 Bi omits kanditvā. 10 Bi kaniņha. 11 Bi koņhāsaü. 12 Bi omits ca. 13 Bi adds sajjatāva. 14 Bi adds ye. 15 Bi -māti. 16 Bi omits sāmã. 17 K pipāsitā. 18 K -na. 19 K dakkhiõajantuü, Bi padakkhaõajaõõuü. >/ #<[page 117]># %< 3. Cullapadumajātaka. (193.) 117>% paharitvā\<*<1>*>/ "bhadde pānãyaü n' atthi, idaü pana me dakkhiõa- jannulohitaü\<*<2>*>/ pivamānā nisãdā" 'ti āha. Sā tathā akāsi. Te anupubbena Mahāgaīgaü patvā pivitvā\<*<3>*>/ ca nahātvā ca phalā- phalaü khāditvā phāsukaņņhāne\<*<4>*>/ vissamitvā ekasmiü Gaīgāni- vattane assamapadaü māpetvā vāsaü kappesuü. Ath' ekadi- vasaü\<*<5>*>/ upari Gaīgāya rājāparādhikaü\<*<6>*>/ coraü hatthapāde ca kaõõanāsa¤ ca chinditvā\<*<7>*>/ ekasmiü ammaõake\<*<8>*>/ nipajjāpetvā\<*<9>*>/ Mahāgaīgāya pavāhesuü. So mahantaü aņņassaraü\<*<10>*>/ karonto taü ņhānaü pāpuni. Bodhisatto tassa karuõaü paridevita- saddaü sutvā "dukkhappatto satto mayi ņhite mā nassãti" Gaīgātãraü gantvā taü uttāretvā assamapadaü ānetvā kāsā- vadhopanalepanādãhi\<*<11>*>/ vaõapaņikammaü akāsi. Bhariyā pan' assa "evaråpaü nāma koõņhaü\<*<12>*>/ Gaīgāya āvāhetvā\<*<13>*>/ paņi- jagganto\<*<14>*>/ vicaratãti\<*<15>*>/" vatvā taü\<*<16>*>/ koõņhaü\<*<17>*>/ jigucchamānā nuņņhubhantã\<*<18>*>/ vicarati. Bodhisatto tassa vaõesu saüvi- råëhesu\<*<19>*>/ bhariyāya saddhiü taü assamapade katvā aņavito phalāphalāni āharitvā ta¤ ca bhariya¤ ca poseti\<*<20>*>/. Etesu evaü vasantesu sā itthi\<*<21>*>/ tasmiü kuõņhe\<*<22>*>/ paņibaddhacittā hutvā tena saddhiü anācāraü caritvā eten' upāyena Bodhisattaü māretu- kāmā hutvā evam āha: "sāmi, ahaü tumhākaü aüse nisãditvā kantārā nikkhamamānā etaü pabbataü oloketvā `ayye pabbate\<*<23>*>/ nibbattadevate sace ahaü sāmikena saddhiü ārogā jãvitaü la- bhissāmi balikammaü\<*<24>*>/ te karissāmãti' āyāciü\<*<25>*>/, sā maü idāni uttāseti\<*<26>*>/, karom' assā balikamman" ti. Bodhisatto taü māyaü ajānanto sādhå 'ti sampaņicchitvā balikammaü sajjetvā tāya balibhājanaü gāhāpetvā pabbatamatthakaü abhiråhi\<*<27>*>/. Atha \<-------------------------------------------------------------------------- 1 Bi pasāretvā. 2 K -jantu-, Bi -jaõõu-. 3 K pitvā. 4 Bi -kaņhānesu. 5 K athekaü. 6 K rājaparādhikaü, Bi rājāparājādhikaü. 7 Bi bhinditvā. 8 Bi ampaõake. 9 Bi nissajjāpetvā. 10 Bi aņņasaraü. 11 Bi tasāvasocanale-. 12 K koõņhaü corr. to koõņaü, Bi koõņha, Bp kuõņhaü. 13 K adds chaņņitaü, Bi pavāhetvā. 14 Bp parijag-. 15 K vicarantãti. 16 K naü. 17 Bi koõņhaü, K koõņhaü corr. to koõņaü. 18 K -tãti, Bi nuņhatantãti. 19 Bi vakesu viråëesu. 20 Bi posesi. 21 K itthã. 22 so K Bp; Bi koõņha. 23 Bi pabbatamhi. 24 Bi -kampante. 25 Bi -ci. 26 Bi uttāpeti. 27 K -ruhi, Bi -råyhi. >/ #<[page 118]># %<118 II. Dukanipāta. 5. Ruhakavagga. (20.)>% naü sā evam āha: "sāmi, devatā no pi tvaü ¤eva uttama- devatā, paņhamaü tāva taü\<*<1>*>/ vanapupphehi påjetvā padakkhiõaü katvā vanditvā pacchā devatāya balikammaü karissāmãti\<*<2>*>/" sā Bodhisattaü papātābhimukhaü ņhapetvā vanapupphehi påjetvā padakkhiõaü katvā vanditukāmā viya hutvā piņņhipasse ņhatvā piņņhiyaü paharitvā papāte pātetvā "diņņhā me va\<*<3>*>/ paccāmit- tassa piņņhãti" tuņņhamānasā pabbatā orohitvā koõņhassa\<*<4>*>/ santi- kaü agamāsi. Bodhisatto pi papātānusārena\<*<5>*>/ pabbatā patanto\<*<6>*>/ udumbararukkhamatthake ekasmiü akaõņake\<*<7>*>/ pattasa¤channe gumbe laggi, heņņhāpabbataü pana orohituü na sakkā, so udumbarāni khāditvā sākhantare nisãdi. Ath' eko mahāsarãro godharājā heņņhāpabbatapādato abhiråhitvā\<*<8>*>/ tasmiü udumbare phalāni khādati. So taü divasaü Bodhisattaü disvā palāyi. Punadivase āgantvā ekasmiü passe phalāni khāditvā pakkāmi. Evaü punappunaü\<*<9>*>/ āgacchanto Bodhisattena saddhiü vissāsaü āpajjitvā "tvaü\<*<10>*>/ imaü ņhānaü kathaü āgato sãti" pucchitvā "iminā nāma kāraõenā" 'ti vutte "tena hi mā bhāyãti" vatvā Bodhisattaü attano piņņhiyaü nipajjāpetvā otāretvā ara¤¤ato nikkhamitvā mahāmagge\<*<11>*>/ ņhapetvā "iminā maggena gaccha- thā\<*<12>*>/" 'ti uyyojetvā ara¤¤am eva pāvisi. Bodhisatto ekaü gāmakaü gantvā tattha vasanto pitu kālakatabhāvaü\<*<13>*>/ sutvā Bārāõasiü gantvā kulasantake rajje patiņņhāya Padumarājā nāma hutvā dasarājadhamme akopetvā dhammena rajjaü kārento ca- tusu nagaradvāresu nagaramajjhe nivesanadvāre ti cha dāna- sālāyo kāretvā devasikaü cha satasahassāni vissajjetvā dānaü adāsi. Sāpi kho pāpitthi taü koõņhaü\<*<14>*>/ khandhe nisãdāpetvā ara¤¤ā nikkhamitvā manussapathe bhikkhaü caramānā yāgu- bhattaü saüharitvā\<*<15>*>/ taü koõņhaü\<*<14>*>/ posesi\<*<16>*>/. "Ayaü\<*<17>*>/ te kiü \<-------------------------------------------------------------------------- 1 Bi tvaü. 2 Bi -ssāmā ti. 3 Bi Bp omit va. 4 Bp kuõņhassa, Bi koõņhaükassā, K koõņassa. 5 K papātataņānu-, Bp pabbatānu-. 6 K papatanto. 7 Bi ataõķake. 8 Bi -råyhitvā. 9 K -na. 10 K omits tvaü. 11 Bi -maggena. 12 Bi gacchāhi. 13 Bi kālaīkata-. 14 Bp kuõņhaü, K koõņaü. 15 so Bp; K saügharitvā, Bi saīgharitvā. 16 so K Bp; Bi poseti. 17 Bi manussāyan, Bp manussā ayaü. >/ #<[page 119]># %< 3. Cullapadumajāņaka. (193.) 119>% hotãti" pucchiyamānā "ahaü etassa\<*<1>*>/ mātuladhãtā\<*<2>*>/, pitucchā- putto me esa, etass' eva maü adaüsu, sāhaü vajjhappattam\<*<3>*>/ pi attano sāmikaü ukkhipitvā pariharantã\<*<4>*>/ bhikkhaü caritvā posemãti" āha\<*<5>*>/. Manussā "ayaü patibbatā" ti tato paņņhāya bahutaraü yāgubhattaü adaüsu. Apare naü\<*<6>*>/ evam āhaüsu: "tvaü mā evaü vicari, Padumarājā Bārāõasiyaü rajjaü kāreti\<*<7>*>/, sakala-Jambudãpaü saükhobhetvā dānaü deti, so taü disvā tussissati, tuņņho te\<*<8>*>/ bahuü dhanaü dassati, tava sāmikaü idha nisãdāpetvā gacchathā\<*<9>*>/" 'ti thiraü katvā vettapacchiü adaüsu. Sā anācārā taü\<*<10>*>/ koõņhaü\<*<11>*>/ vettapacchiyaü nisãdāpetvā pacchiü ukkhipitvā Bārāõasiü gantvā dānasālāsu bhu¤jamānā vicarati. Bodhisatto alaükatahatthikkhandhavaragato dānaggaü gantvā aņņhannaü vā dasannaü vā sahatthā dānaü datvā puna gehaü gacchati. Sā anācārā taü\<*<10>*>/ koõņhaü\<*<11>*>/ pacchiyaü nisãdāpetvā pacchiü\<*<12>*>/ ukkhipitvā tassa gamanamagge aņņhāsi. Rājā disvā "kiü etan" ti pucchi. "Ekā deva patibbatā" ti. Atha naü pakkosāpetvā sa¤jānitvā\<*<13>*>/ koõņhaü\<*<14>*>/ pacchito nãharāpetvā\<*<15>*>/ "ayaü te kiü hotãti" pucchi. Sā\<*<16>*>/ "pitucchāputto me deva kuladattiyo\<*<17>*>/ sāmiko" ti āha. Manussā taü\<*<10>*>/ antaraü ajānantā "aho patidevatā" ti ādãni vatvā taü anācāritthiü vaõõayiüsu. Puna rājā taü\<*<18>*>/ "ayan\<*<19>*>/ te koõņho\<*<20>*>/ kulladattiko\<*<16>*>/ sāmiyo\<*<21>*>/" ti pucchi. Sā rājānaü asa¤jānantã "āma devā" 'ti sårā hutvā kathesi. Atha naü rājā "kiü esa Bārāõasira¤¤o putto, nanu tvaü Padumakumārassa bhariyā asukara¤¤o dhãtā, asukā nāma mama jannulohitaü\<*<22>*>/ pivitvā\<*<23>*>/ imasmiü koõņhe\<*<24>*>/ paņibaddhacittā maü papāte pātesi, sā dāni tvaü nalāņena maccuü gahetvā maü\<*<25>*>/ mato ti ma¤¤amānā imaü ņhānaü āgatā, nanu ahaü \<-------------------------------------------------------------------------- 1 Bi tassa 2 Bi mātulassadhãtā, K mātuladhãtā ti. 3 Bi vayappattā 4 Bi paricaranti, K pariharitvā. 5 K omits āha. 6 Bi janā. 7 Bi kāresi. 8 K omits te. 9 Bi gacchā. 10 K naü. 11 so Bi; K koõņaü, Bp kuõņhaü. 12 Bi omits pacchiü. 13 Bi saüjā-. 14 so Bp; K koõņaü, Bi koõņha. 15 both MSS. ni-. 16 Bi sāmi. 17 Bi kuladatthiko. 18 K omits taü. 19 Bi ayaü. 20 so Bp, K kuõņo, Bi koõņhe. 21 Bi sāmiko. 22 K jantu-, Bi jaõõu-. 23 Bi -tvāna. 24 so Bp Bi; K koõņe. 25 Bi mam. >/ #<[page 120]># %<120 II. Dukanipāta. 2. Ruhakavagga. (20.)>% jãvāmãti" vatvā amacce āmantetvā "bho amaccā, nanu ahaü\<*<1>*>/ tumhehi puņņho evaü kathesi\<*<2>*>/: `mama cha kaniņņhabhātikā cha itthiyo māretvā maüsaü khādiüsu, ahaü pana mayhaü bhariyaü ārogaü katvā Gaīgātãraü netvā\<*<3>*>/ assamapade vasanto ekaü vajjhappattaü koõņhaü\<*<4>*>/ uttāretvā paņijaggiü, sā itthi paņibaddhacittā maü pabbatapāde papātesi\<*<5>*>/, ahaü attano metta- cittatāya\<*<6>*>/ jãvitaü labhin\<*<7>*>/' ti, yāya ahaü pabbatā pātito na sā\<*<8>*>/ a¤¤ā esā\<*<9>*>/ dussãlā\<*<10>*>/, so pi vajjhappatto\<*<11>*>/ koõņho\<*<12>*>/ na a¤¤o ayam evā" 'ti vatvā imā gāthā avoca: @*>/ aham pi so ana¤¤o, ayam eva so\<*<14>*>/ hatthacchinno ana¤¤o yam āha\<*<15>*>/ `komārapatã\<*<16>*>/ maman' ti, vajjh' itthiyo\<*<17>*>/, n' atthi itthãsu saccaü. || Ja_II:81 ||>@ @*>/ chavaü paradāråpaseviü imissā ca naü pāpapatibbatāya jãvantiyā chindatha kaõõanāsan ti. || Ja_II:82 ||>@ Tattha yam āha\<*<15>*>/ komārapatã\<*<19>*>/ maman ti yaü ca sā\<*<20>*>/ ayaü me\<*<21>*>/ komārapati\<*<19>*>/ kuladattiyo\<*<22>*>/ sāmiko ti āha\<*<23>*>/ ayam eva so ana¤¤o\<*<24>*>/, yam āhu komārapatãti pi pāņho, ayam eva\<*<25>*>/ hi potthakesu likhito, tassāpi\<*<26>*>/ ayam ev' attho, vacanavipallāso pan' ettha veditabbo, yaü\<*<27>*>/ hi\<*<28>*>/ ra¤¤ā vuttaü tad eva idha āgataü, vajjhitthiyo ti itthiyo nāma vajjhā vadhitabbā, evaü n' atthi itthãsu saccan ti etāsu sabhāvo nām' eko n' atthi, imaü jamman ti ādi ubhinnam pi tesaü daõķāropanavasena\<*<29>*>/ vuttaü, tattha jamman ti lāmakan, musalena hantvā ti musalena hanitvā\<*<30>*>/ pothetvā atthãni bha¤jantā\<*<31>*>/ cuõõa- vicuõõaü katvā, luddantidāruõaü, chavanti guõābhāvena nijjãvaü matasadisaü, \<-------------------------------------------------------------------------- 1 Bp ayaü. 2 so all three MSS. 3 Bi gaütvā. 4 so Bp Bi; K koõņaü. 5 Bi pātesi. 6 K cittāya. 7 Bi labhan. 8 Bi hi. 9 Bi esāsā. 10 Bi adds ti. 11 Bi pajhappatto. 12 so Bi; K koõņo, Bp kuõņho. 13 Bi assamevosā. 14 Bi assamevaso. 15 Bi yamāhu. 16 Bi komārupati. 17 Bi vijhittiyo. 18 Bi luddhaü. 19 Bi komāripati. 20 Bi yaü esā. 21 Bi ayameva. 22 Bi kuladatthiko. 23 Bi āha. 24 Bi na a¤¤o. 25 Bi sayamevā. 26 so Bi; K tasmā pi, Bp so pi. 27 K omits yaü. 28 Bi adds tena. 29 so Bp; K daõķāõāpanavasena, Bi dantāropana-. 30 Bi paharitvā. 31 Bi atthini bhu¤janto >/ #<[page 121]># %< 4. Maõicorajātaka. (194.) 121>% imissā ca nan ti ettha nan ti nipātamattaü imissā ca pāpapatibbatāya anā- cārāya dussãlāya jãvantiyā va kaõõanāsaü chindathā 'ti attho. Bodhisatto kodhaü adhivāsetuü asakkonto evaü tesaü daõķaü āõāpetvāpi na tathā kāresi, kopaü\<*<1>*>/ pana mandaü katvā yathā sā pacchiü sãsato oropetuü\<*<2>*>/ na sakkoti evaü gāëhaü bandhāpetvā koõņhaü\<*<3>*>/ tattha pakkhipāpetvā attano vijitā\<*<4>*>/ nãharāpesi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetva jātakam samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņ- ņhahi) "Tadā cha bhātaro a¤¤atarā\<*<5>*>/ therā ahesuü\<*<6>*>/, bhariyā Ci¤camāna- vikā\<*<7>*>/, koõņho\<*<8>*>/ Devadatto\<*<9>*>/, godharājā ânando\<*<9>*>/, Padumarājā pana aham evā" 'ti. Cullapadumajātakaü\<*<10>*>/. $<4. Maõicorajātaka.>$ Na santi devā pavasanti nånā 'ti. Idaü Satthā Veëu- vane viharanto parisakkanaü Devadattaü ārabbha kathesi. Devadatto vadhāya parisakkatãti sutvā "na bhikkhave idān' eva pubbe pi Devadatto mayhaü vadhāya parisakkati yeva, parisakkanto pi pana maü vadhituü na sakkhãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Bārāõasito avidåre gāmake gahapatikule nibbatti. Ath' assa vayappattassa Bārāõasito kuladhãtaraü ānesuü. Sā piyā\<*<11>*>/ ahosi abhiråpā dassanãyā devaccharā viya pupphalatā viya laëamānā\<*<12>*>/ mattakinnarã viya ca Sujātā\<*<13>*>/ ti nāmena patibbatā sãlācārasampannā vattasampannā, niccakālaü pi 'ssā pativattaü\<*<14>*>/ sassuvattaü\<*<15>*>/ sasuravatta¤ ca kataü eva\<*<16>*>/ hoti, sā Bodhisattassa piyā ahosi manāpā\<*<17>*>/. Iti te ubho \<-------------------------------------------------------------------------- 1 Bi Bp kodhaü. 2 K oropituü. 3 so Bp Bi; K koõņaü. 4 Bi jãvitā. 5 Bi a¤¤atara. 6 Bi ahesanti. 7 Bi ci¤cimanadhikā, K ci¤cāmānavikā. 8 K koõņo. 9 Bi adds ahosi. 10 Bi adds tatiyaü. 11 Bi suvaõõavaõõā. 12 Bi vilāsamānā. 13 Bi catu jātādiü. 14 Bi pãyātipatippataü, K pissāpanivattaü, Bp sā patibbatā. 15 Bi sassu. 16 Bi katamo. 17 Bi pãyā manāpā ahoti. >/ #<[page 122]># %<122 II. Dukānipata. 5 Ruhakavagga. (0.)>% pi pamodamānā ekacittā samaggavāsaü vasiüsu. Ath' ekadi- vasaü Sujātā\<*<1>*>/ "mātāpitaro daņņhukām' {amhãti}\<*<2>*>/" Bodhisattassa ārocesi. So "sādhu bhadde, maggapātheyyaü\<*<3>*>/ pahonakaü\<*<4>*>/ paņiyādehãti" khajjakavikatiü pacāpetvā khajjakādãni yānake ņhapetvā yānakaü pājento\<*<5>*>/ yānakassa purato ahosi, itarā pac- chato. Te nagarasamãpaü gantvā yānakaü mocetvā nahātvā\<*<6>*>/ bhu¤jiüsu. Puna Bodhisatto yānakaü yojetvā purato nisãdi, Sujātā\<*<7>*>/ vatthāni parivattetvā alaükaritvā pacchato nisãdi. Yānakassa antonagaraü paviņņhakāle Bārāõasirājā hatthik- kandhavaragato nagaraü padakkhiõaü karonto\<*<8>*>/ taü padesaü\<*<9>*>/ agamāsi. Sujātā\<*<7>*>/ otaritvā yānakassa pacchato padasā\<*<10>*>/ pāyāsi. Rājā taü\<*<11>*>/ disvā tassā råpasampattiyā ākaķķhiyamānalocano paņibaddhacitto hutvā ekaü amaccaü\<*<12>*>/ "gaccha\<*<13>*>/ etissā sassā- mikabhāvaü vā assāmikabhāvaü vā\<*<14>*>/ jānāhãti" pesesi\<*<15>*>/. So gantvā tassā sassāmikabhāvaü\<*<16>*>/ ¤atvā "sassāmikā\<*<17>*>/ kira\<*<18>*>/ deva\<*<19>*>/, yānake nisinno puriso etissā sāmiko" ti āha. Rājā paņibaddhacittataü\<*<20>*>/ vinodetuü asakkonto kilesāturo hutvā "ekena naü upāyena mārāpetvā itthiü gahessāmãti" cintetvā ekaü purisaü āmantetvā "gaccha bho, imaü cåëāmaõiü vãthiü gacchanto viya hutvā etassa purisassa yānake pakkhipitvā ehãti\<*<21>*>/" cåëāmaõiü datvā uyyojesi. So "sādhå" 'ti taü gahetvā gantvā\<*<22>*>/ yānake ņhapetvā "ņhapito me devā" 'ti āgantvā ārocesi\<*<23>*>/. Rājā "cåëāmaõi\<*<24>*>/ me naņņho\<*<25>*>/" ti āha. Manussā ekakolāhalaü akaüsu. Rājā "sabbadvārāni pidahitvā sa¤cāraü chinditvā coraü pariyesathā" 'ti āha. Rājapurisā tathā akaüsu. Na- garaü ekaü\<*<26>*>/ saükhobhaü ahosi. Itaro puriso manusse gahetvā Bodhisattassa santikaü gantvā "bho, yānakaü ņhapehi, ra¤¤o \<-------------------------------------------------------------------------- 1 Bi sujātāpi, K sujā. 2 K -kāmomhãti, Bi daņhukāmamhiti. 3 K omits bhadde maggapātheyyaü. 4 K paheõakaü. 5 Bi pācanto. 6 Bi omits nahātvā. 7 Bi sujā. 8 Bi katvā. 9 Bi nagaraüpadesaü. 10 Bi adds va. 11 K naü. 12 Bi adds āõāpesi. 13 Bi adds tvaü. 14 Bi omits vā. 15 Bi pesehi. 16 K sāsami-, Bi asāmi-. 17 Bi asāmikā. 18 Bi omits kira. 19 Bi devāti. 20 Bi paņibandhacittaü. 21 Bi adds vatvā. 22 Bi omits gantvā. 23 Bi devāti āha. 24 K -õiü. 25 Bi naņņhā. 26 Bi eka. >/ #<[page 123]># %< 4. Maõicorajātaka. (194.) 123>% cåëāmaõi naņņho\<*<1>*>/, yānakaü sodhessāmā\<*<2>*>/" 'ti so yānakaü so- dhento attanā\<*<3>*>/ ņhapitamaõiü gahetvā Bodhisattaü gahetvā "maõicoro\<*<4>*>/" ti hatthehi ca pādehi ca pothetvā pacchābāhaü bandhitvā netvā\<*<5>*>/ "ayaü maõicoro" ti ra¤¤o dassesuü\<*<6>*>/. Rājā\<*<7>*>/ "sãsam assa chindathā" 'ti āõāpesi. Atha naü rājapurisā\<*<8>*>/ catukke\<*<9>*>/ kasāhi tāëentā dakkhiõadvārena nagarā nikkhamā- pesuü\<*<10>*>/. Sujātāpi yānakaü pahāya bāhā paggayha parideva- mānā "sāmi\<*<11>*>/, maü nissāya imaü dukkhaü patto sãti" pari- devamānā pacchato pacchato\<*<12>*>/ agamāsi. Rājapurisā "sãsam assa chindissāmā" 'ti Bodhisattaü uttānaü nipajjāpesuü\<*<13>*>/. Taü disvā Sujātā attano sãlaguõaü āvajjitvā\<*<14>*>/ "n' atthi vata\<*<15>*>/ ma¤¤e imasmiü loke sãlavantānaü viheņhanake\<*<16>*>/ pāpasāhasika- manusse nisedhetuü samatthā devatā\<*<17>*>/ nāmā" 'ti ādãni parideva- mānā paņhamaü gātham āha: @*>/ nåna, na hi\<*<19>*>/ nåna santi idha lokapālā, sahasā karontānaü asa¤¤atānaü\<*<20>*>/ na hi\<*<19>*>/ nåna santi paņisedhitāro ti. || Ja_II:83 ||>@ Tattha na santi devā ti imasmiü loke sãlavantānaü olokanakā pāpāna¤ ca nisedhanakā na santi nåna devā ti, pavasanti nånā 'ti evaråpesu vā kiccesu uppannesu nåna pavasanti\<*<21>*>/ pavāsaü gacchanti, idha lokopālā ti imasmiü loke lokapālakasammatā samaõabrāhmaõāpi\<*<22>*>/ sãlavantānaü anuggahakā\<*<23>*>/ na hi\<*<24>*>/ nåna santi, sahasā karontānaü asa¤¤atānan\<*<25>*>/ ti sahasā avãmaüsitvā\<*<26>*>/ sāhasikaü kammaü karontānaü dussãlānaü, paņisedhitāro ti "evarupaü kammaü mā karittha, na labbhā etaü kātun" ti\<*<27>*>/ paņisedhentā\<*<28>*>/ ti\<*<29>*>/. Evaü tāya sãlasampannāya paridevamānāya Sakkassa deva- ra¤¤o nisinnāsanaü uõhākāraü dassesi. Sakko "ko nu kho \<-------------------------------------------------------------------------- 1 Bi naņņhāti. 2 Bi sothessāmi. 3 Bi attano. 4 so K Bp; Bi adds si. 5 Bi omits netvā. 6 Bi dassesi. 7 Bi rājāpi. 8 K -so. 9 K repeats catukke. 10 Bi nikkhamisu. 11 Bi sāmiko. 12 Bi only one pacchato. 13 Bi nisajjā-. 14 Bi Bp āvajjetvā. 15 Bi tava. 16 Bi viņhehaņhake, Bp viheņņhake. 17 Bi devā. 18 Bi papasanti. 19 so K Bp; Bi ha. 20 Bi asa¤¤itānaü. 21 K pasavanti. 22 K brahmuno. 23 Bi anuggāhakā. 24 so Bp; K Bi ha 25 Bi asa¤¤ãtānan. 26 Bp avi-, K avamaüsitvā, Bi āmāsitvā. 27 Bi ta. 28 Bi paņisedhento, K paņisedhantā. 29 Bi adds attho. >/ #<[page 124]># %<124 II. Dukanipāta. 5. Ruhakavagga. (20.)>% maü Sakkattato cāvetukāmo" ti āvajjanto imaü kāraõaü ¤atvā "Bārāõasirājā atipharusaü kammaü karoti, sãlasampannaü Sujātaü kilameti\<*<1>*>/, gantuü dāni me\<*<2>*>/ vaņņatãti\<*<3>*>/" devalokā oruyha attano ānubhāvena hatthipiņņhe nisãditvā gacchantaü\<*<4>*>/ pāpa- rājānaü hatthito\<*<5>*>/ otāretvā dhammagaõķikāya\<*<6>*>/ uttānaü\<*<7>*>/ nipajjā- petvā\<*<8>*>/ Bodhisattaü ukkhipitvā sabbālaükārehi alaükaritvā rājavesaü gāhāpetvā hatthikhandhe nisãdāpesi. Pharasuü ukkhipitvā sãsaü chindantā ra¤¤o sãsaü chindiüsu, chinnakāle\<*<9>*>/ yeva c' assa ra¤¤o sãsabhāvaü jāniüsu. Sakko devarājā dissa- mānakasarãren' eva Bodhisattassa santikaü gantvā Bodhisattassa rājābhisekaü katvā\<*<10>*>/ Sujātāya ca\<*<11>*>/ aggamahesiņņhānaü\<*<12>*>/ dā- pesi. Amaccā c' eva brāhmaõagahapatikādayo ca Sakkaü\<*<13>*>/ devarājānaü disvā "adhammikarājā mārito, idāni amhehi sakka- dattiko dhammikarājā laddho" ti somanassappattā ahesuü. Sakko pi ākāse ņhatvā "ayaü vo sakkadattiko rājā\<*<14>*>/ ito paņ- ņhāya dhammena rajjaü kāressati\<*<15>*>/, sace hi rājā adhammiko hoti devo akāle vassati kāle na vassati, chātakabhayaü roga- bhayaü satthabhayan ti imāni tãõi bhayāni upagatān' eva\<*<16>*>/ hontãti" ovadanto dutiyaü gātham āha: @@ Tattha akāle ti adhammikassa ra¤¤o rajje ayutte kāle sassānaü pakkakāle vā lāyanamaddanādikāle vā devo vassati, kāle ti yuttapayuttakāle\<*<17>*>/ vapanakāle taruõasassakāle gabbhagahaõakāle ca na vassati, saggā cavati ņhānā ti sagga- saükhātā ņhānā devalokā ti attho, adhammikarājā hi appaņilābhavasena devalokā cavati nāma, sagge pi vā\<*<18>*>/ rajjaü karonto\<*<19>*>/ adhammikarājā tato cavatãti pi attho, nanu so tāvatā hato ti nanu so adhammikarājā ettakena\<*<20>*>/ hato hotãti, \<-------------------------------------------------------------------------- 1 Bi kilamāpeti. 2 Bi me dāni. 3 Bi vattatãti. 4 Bi taü. 5 Bi hatthikhandhato. 6 so K Bp; Bi dhammabhaõķi-. 7 Bi utthānaü. 8 Bi uppajjāpetvā. 9 K chindakāle. 10 K omits katvā 11 Bi sujātāyeva, Bp såjātaü yeva. 12 Bi -siņhāne. 13 Bi sakka. 14 Bi adds laddho ti parisānaü ārocesi mahārāja tumhe pi. 15 Bi kāretha. 16 K anupagatāneva, Bi anuvātāne. 17 Bi adds pana. 18 Bi Bp omit vā. 19 Bi kārento. 20 Bi ettha-. >/ #<[page 125]># %< 5. Pabbatåpattharajātaka. (195.) 125>% atha vā ekaüsavācã\<*<1>*>/ ettha nukāro: n' eso\<*<2>*>/ ekaüsena ettāvatā hato, aņņhasu pana mahānirayesu soëasasu\<*<3>*>/ ussadanirayesu dãgharattaü so ha¤¤issatãti ayam ettha attho. Evaü Sakko mahājanassa ovādaü datvā attano devaņņhānam eva agamāsi. Bodhisatto pi dhammena rajjaü kāretvā sagga- padaü\<*<4>*>/ påresi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā adhammikarājā Devadatto ahosi, Sakko Anuruddho, Sujātā Rā- hulamātā, sakkadattiyarājā\<*<5>*>/ pana aham evā 'ti. Maõicorajātakaü\<*<6>*>/. $<5. Pabbatåpattharajātaka.>$ Pabbatåpatthare ramme ti. Idaü Satthā Jetavane vi- haranto Kosalarājānaü ārabbha kathesi. Kosalara¤¤o kira eko amacco antepure\<*<7>*>/ padussi\<*<8>*>/. Rājā parivãmaüsamāno taü tattato\<*<9>*>/ ¤atvā "Satthu ārocessāmãti" Jetavanaü gantvā Satthāraü vanditvā "bhante, amhākaü antepure eko amacco padussi\<*<10>*>/, tassa kiü kātuü vaņņatãti\<*<11>*>/" pucchi. Atha naü Satthā "upakārako\<*<12>*>/ te mahārāja so ca amacco\<*<13>*>/ sā ca itthi piyā" ti pucchitvā "āma bhante, ativiya\<*<14>*>/ upakārako, sa- kalaü rājakulaü sandhāreti, sāpi me\<*<15>*>/ itthã\<*<16>*>/ piyā" ti vutte "mahā- rāja, `attano upakāresu\<*<17>*>/ sevakesu piyāsu ca itthãsu\<*<18>*>/ dubbhituü na sakkā' ti pubbe pi rājāno\<*<19>*>/ paõķitānaü kathaü sutvā majjhattā\<*<20>*>/ va ahesun" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto amaccakule nibbattitvā vayappatto tassa attha- dhammānusāsako ahosi. Ath' assa ra¤¤o eko amacco ante- pure padussi\<*<21>*>/. Rājā taü tattato\<*<22>*>/ ¤atvā\<*<23>*>/ "amacco pi me bahåpakāro\<*<24>*>/, ayaü itthã\<*<16>*>/ pi\<*<25>*>/ piyā, dve pi ime nāsetuü na \<-------------------------------------------------------------------------- 1 Bi -ci. 2 Bi na so. 3 K soëasesu. 4 Bi Bp saggapåraü. 5 Bi sakkadattissarājā. 6 Bi adds catutthaü. 7 K -pura, Bi -påre. 8 both MSS. padussã. 9 Bi Bp tathato. 10 Bi -ssã. 11 Bi vattatã. 12 Bi upakāro. 13 K omits so ca amacco. 14 Bi atipiya. 15 Bi omits me. 16 Bi itthi. 17 Bi upakaraõesu. 18 K itthã, Bi itthisu. 19 K omits rājāno. 20 so Bp; K majjhantā, Bi amajhattā. 21 Bi -ssã. 22 K tatthato corr. to tattato, Bi tatthato, Bp tathato. 23 Bi jānitvā. 24 Bi Bp bahupakāro. 25 Bi omits pi. >/ #<[page 126]># %<126 II. Dukanipāta. 5. Ruhakavagga. (20.)>% sakkā, paõķitāmaccaü pa¤haü\<*<1>*>/ pucchitvā sace sahitabbaü bhavissati sahissāmi, noce na sahissāmãti" Bodhisattaü pakko- sāpetvā āsanaü datvā "paõķita, pa¤haü pucchissāmãti" vatvā "puccha mahārāja, vissajjissāmãti" vutte pa¤haü pucchanto paņhamaü gātham āha: @*>/ ramme jātā pokkharaõã sivā, taü sigālo\<*<3>*>/ apāpāsi\<*<4>*>/ jānaü sãhena rakkhitan ti. || Ja_II:85 ||>@ Tattha pabbatåpatthare\<*<5>*>/ ti Himavantapabbatapāde\<*<6>*>/ pattharitvā\<*<7>*>/ ņhite\<*<8>*>/ aīgaõaņņhāne ti attho, jātā pokkharaõã sivā ti sãtalā madhurodakapokkharaõã nibbattā, api ca pokkharasa¤channā nadã pi pokkharaõã yeva, apāpāsãti\<*<9>*>/ apa iti upasaggo apāsãti\<*<10>*>/ attho, jānaü sãhena rakkhitan ti sā pokkharaõã sãha- paribhogā sãhena rakkhitā, so pi taü sigālo\<*<11>*>/ sãhena rakkhitā ayan ti jānanto va\<*<12>*>/ apāsi, tvaü kiü ma¤¤asi sigālo sãhassa abhāyitvā piveyya evaråpaü pokkha- raõin\<*<13>*>/ ti ayam ettha adhippāyo. Bodhisatto "addhā etassa\<*<14>*>/ antepure eko amacco paduņņho bhavissatãti" ¤atvā dutiyaü gātham āha: @*>/ mahārāja sāpadāni mahānadiü, na tena anadã hoti, khamassu yadi te piyā ti. || Ja_II:86 ||>@ Tattha sāpadānãti na kevalaü sigālo va avasesāni\<*<16>*>/ pi\<*<17>*>/ sunakhassa- bilālamigādãni\<*<18>*>/ sabbasāpadāni taü\<*<19>*>/ pokkharasa¤channattā pokkharaõãti laddha- nāmaü nadiü pivant' eva, na tena anadã hotãti nadiyam pi\<*<20>*>/ dipadacatuppa- dāpi\<*<21>*>/ ahimacchāpi sabbe pipāsitā pānãyaü\<*<22>*>/ pivanti, na sā tena kāraõena anadã nāma hoti, nāpi\<*<23>*>/ ucchiņņhanadã\<*<24>*>/, kasmā: sabbesaü sādhāraõattā, yathā ca\<*<25>*>/ nadã yena kenaci pãtā na dussati evaü itthã\<*<26>*>/ pi kilesavasena sāmikaü atikkamitvā a¤¤ena saddhiü saüvāsaü gatā n' eva anitthã\<*<27>*>/ hoti, kasmā: sabbesaü sādhā- raõabhāvena, nāpi ucchiņņhitthã\<*<28>*>/, kasmā: odakantikatāya\<*<29>*>/ suddhabhāvena, khamassu yadi te piyā ti yadi pana te sā itthã\<*<26>*>/ piyā so ca amacco bahå- pakāro\<*<30>*>/ tesaü ubhinnam pi khamatha, majjhattabhāve\<*<31>*>/ tiņņhathā 'ti. \<-------------------------------------------------------------------------- 1 Bi pu¤¤aü. 2 Bi pappatupattare. 3 Bi siīgālo. 4 Bi apapāpi, Bp apapāyi. 5 Bi pappatupattare ramme. 6 K -do. 7 Bi pattaretvā. 8 K ņhito, Bi tãte. 9 Bi apapāpiti. 10 Bi pāpiti, Bp papāyi. 11 Bi si¤gālo pi. 12 Bi ca. 13 Bi -õã. 14 Bi hitessa. 15 Bi Bp ce. 16 K avasesādã. 17 Bi omits pi. 18 Bi sukhapasadasãëāla-. 19 K naü. 20 K hi. 21 Bi dvipada-. 22 K pāõãyaü, Bi pāõiyaü. 23 K na pi. 24 K ucciņņha-. 25 Bi omits ca. 26 Bi itthi. 27 Bi anatthã. 28 K ucciņņhitthã, Bi ucchiņhittã. 29 Bi -kathāya. 30 Bi bahu-. 31 K majjhattha-, Bi majhatta-. >/ #<[page 127]># %< 6. Valāhassajātaka. (196.) 127>% Evaü Mahāsatto ra¤¤o ovādaü adāsi. Rājā tassa ovāde ņhatvā "puna evaråpaü pāpakammaü mā karitthā" 'ti vatvā ubhinnam pi khami. Tato paņņhāya te oramiüsu. Rājāpi dā- nādãni pu¤¤āni katvā jãvitapariyosāne saggapadaü\<*<1>*>/ påresi. Kosalarājāpi imaü dhammadesanaü sutvā tesaü {ubhinnam} pi khamitvā majjhatto ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, paõķitāmacco pana aham evā" 'ti. Pabba- tåpattharajātakaü\<*<2>*>/. $<6. Valāhassajātaka.>$ Ye na kāhanti ovādan ti. Idaü Satthā Jetavane viha- ranto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. So hi bhikkhu Satthārā "saccaü kira tvaü bhikkhu ukkaõņhito" ti puņņho "saccan" ti vatvā\<*<3>*>/ "kiükāraõā" ti vutte "ekaü alaükatamātugāmaü disvā kilesavasenā" 'ti āha. Atha naü Satthā "itthiyo nām' etā bhikkhu attano råpasaddagandharasaphoņņhabbehi c' eva itthikuttavilāsehi ca purise\<*<4>*>/ palobhetvā\<*<5>*>/ attano vase katvā\<*<6>*>/ vasaü upagatabhāvaü ¤atvā sãlavināsa¤ c' eva dhanavināsa¤\<*<7>*>/ ca pāpanaņņhena\<*<8>*>/ yakkhiniyo ti vuc- canti, pubbe pi\<*<9>*>/ hi yakkhiniyo itthikuttena ekaü\<*<10>*>/ purisasatthaü upa- saükamitvā vāõijake\<*<11>*>/ upalobhetvā\<*<12>*>/ attano vase katvā puna a¤¤e purise disvā te sabbe pi\<*<9>*>/ jãvitakkhayaü pāpetvā ubhohi hanukapassehi lohitena paggharantena\<*<13>*>/ murumurāpetvā khādiüså" ti vatvā atãtaü āhari: Atãte Tambapaõõidãpe Sirãsavatthun\<*<14>*>/ nāma yakkhana- garaü ahosi. Tattha yakkhiniyo vasiüsu. Tā bhinnanāvānaü\<*<15>*>/ āga- takāle alaükatapaņiyattā\<*<16>*>/ khādaniyaü\<*<17>*>/ bhojaniyaü gāhāpetvā dāsigaõaparivutā dārake aükenādāya vāõije\<*<18>*>/ upasaükamanti\<*<19>*>/ \<-------------------------------------------------------------------------- 1 Bi saggapuraü, Bp -påraü. 2 Bi adds pa¤camaü. 3 Bi vutte. 4 Bi vāõijjaka. 5 K upalāpetvā, Bp upalobhetvā. 6 K omits attano vase katvā. 7 Bi dhanakhaya¤. 8 Bi papuõaņhena, Bp pāpuõatthena. 9 Bi omits pi. 10 Bi eka. 11 K vāni-. 12 K upaëāëetvā. 13 Bi byaggha-. 14 Bi sãrisavatthu, Bp sãrivatthu, sãrisavatthu. 15 Bi Bp add vāõijānaü. 16 so Bp; Bi -yatta, K -yattaü. 17 Bi Bp -niya. 18 K vānije, Bi vāõijake. 19 Bi -kamitvā. >/ #<[page 128]># %<128 II. Dukanipāta. 5. Ruhakavagga. (20.)>% Tesaü\<*<1>*>/ "manussavāsaü\<*<2>*>/ āgat' amhā" 'ti sa¤jānanatthaü\<*<3>*>/ tattha tattha\<*<4>*>/ kasigorakkhādãni karonte\<*<5>*>/ manusse gogaõe sunakhe ti\<*<6>*>/ evam ādãni dassenti, vāõijānaü santikaü\<*<7>*>/ gantvā "imaü yāguü pivatha\<*<8>*>/, bhattaü bhu¤jatha\<*<8>*>/, khādaniyaü khādathā" 'ti vadanti. Vāõijā ajānantā tāhi\<*<9>*>/ dinnaü paribhu¤janti. Atha tesaü khā- ditvā bhu¤jitvā\<*<10>*>/ vissamitakāle\<*<11>*>/ paņisanthāraü karonti. "Tumhe katthavāsikā, kuto āgatā, kahaü gacchissatha, kena kammena idhāgat' atthā" 'ti pucchanti, "bhinnanāvā hutvā idhāgat' amhā" 'ti vutte ca "sādhu ayyā, amhākam pi sāmikānaü nāvaü\<*<12>*>/ abhiråhitvā\<*<13>*>/ gatānaü tãõi saüvaccharāni atikkantāni\<*<14>*>/, te matā bhavissanti, tumhe pi vāõijā yeva, mayaü tumhākaü pādapari- cārikā bhavissāmā" 'ti vatvā te vāõije itthikuttabhāvavilāsehi\<*<15>*>/ palobhetvā yakkhanagaraü netvā sace paņhamagahitā manussā atthi te devasaükhalikāya bandhitvā kāraõaghare\<*<16>*>/ pakkhipanti. Attano vasanaņņhāne bhinnanāvamanusse\<*<17>*>/ alabhantiyo pana pa- rato Kalyāõiü orato Nāgadãpan ti evaü samuddatãraü anuvi- caranti, ayaü tāsaü dhammatā. Ath' ekadivasaü pa¤casatā bhinnanāvā vāõijā tāsaü nagarasamãpe uttariüsu. Tā tesaü santikaü gantvā palobhetvā yakkhanagaraü ānetvā paņhama- gahitamanusse devasaükhalikāya bandhitvā kāraõaghare pakkhi- pitvā jeņņhakayakkhinã\<*<18>*>/ jeņņhakavāõijaü\<*<9>*>/ sesā sese ti tā pa¤casatā yakkhiniyo te pa¤casate vāõije attano sāmike akaüsu. Atha sā jeņņhayakkhinã rattibhāge vāõije niddaü gate uņņhāya gantvā kāraõaghare manusse māretvā maüsaü khāditvā āgac- chati. Sesāpi tath' eva karonti. Jeņņhayakkhiniyā manussa- maüsaü khāditvā āgatakāle sarãraü sãtalaü hoti. Jeņņhavāõijo parigaõhanto tassā yakkhinibhāvaü ¤atvā "imā pa¤casatāpi \<-------------------------------------------------------------------------- 1 Bi te. 2 K manussā-. 3 K saü¤ājānanatthaü, Bi sa¤cānanatthaü. 4 Bi only one tattha. 5 Bi kārente. 6 Bi gonesurukkhantesu ti. 7 Bi -ke. 8 Bi adds imaü. 9 K nāhi. 10 Bi adds pivitvā. 11 Bi visa-. 12 Bi nāvā. 13 K -ruhitvā, Bi -råyhitvā. 14 K atikantāti, Bi abhikkatanāni. 15 K -kuttuhāvabhāva-, Bi -kuttavāsavilā-, Bp itthikuņahāsavilāsehi. 16 Bi kāraõaü-. 17 both MSS. -nāvā-. 18 Bi jeņhayakkhãni. 19 Bi jeņhavā. >/ #<[page 129]># %< 6. Valāhassajātaka. (196.) 129>% yakkhiniyo bhavissanti, amhehi palāyituü vaņņatãti\<*<1>*>/" punadivase pāto va mukhadhovanatthāya\<*<2>*>/ gantvā sesavāõijānaü ārocesi: "imā yakkhiniyo na mānusiyo\<*<3>*>/, a¤¤esaü bhinnanāvānaü āgata- kāle te sāmike katvā amhe khādissanti, etha\<*<4>*>/ amhe palā- yāmā\<*<5>*>/" 'ti tesu aķķhateyyasatā "mayaü etā vijahituü na sak- khissāma, tumhe gacchatha, mayaü na palāyissāmā" 'ti āhaüsu. Jeņņhavāõijo attano vacanakare aķķhateyyasate gahetvā tāsaü bhãto palāyi. Tasmiü pana\<*<6>*>/ kāle Bodhisatto valāhassayoni- yaü\<*<7>*>/ nibbatti, sabbaseto kākasãso mu¤jakeso iddhimā vehāsaü- gamo ahosi. So Himavantato ākāse uppatitvā Tambapaõõidãpaü gantvā tattha Tambapaõõisare pallale sayaüjātasāliü khāditvā gacchati, evaü gacchanto va\<*<8>*>/ "janapadaü gantukāmā\<*<9>*>/ atthi, ja- napadaü gantukāmā\<*<10>*>/ atthãti" tikkhattuü karuõāya\<*<11>*>/ paribhāvi- taü\<*<12>*>/ mānusivācaü bhāsati. Te tassa vacanaü sutvā upasaü- kamitvā a¤jalim paggayha "sāmi mayaü janapadaü gamissāmā" 'ti {āhaüsu}. "Tena hi mayhaü piņņhiü abhiråhathā" 'ti. Ath' ekacce\<*<13>*>/ abhiråhiüsu ekacce vāladhiü gaõhiüsu ekacce a¤jalim paggahetvā aņņhaüsu yeva. Bodhisatto antamaso\<*<14>*>/ a¤jalim paggahetvā ņhite sabbe pi\<*<15>*>/ te aķķhateyyasate vāõije at- tano ānubhāvena janapadaü netvā sakasakaņņhānesu\<*<16>*>/ patiņņhā- petvā attano vasanaņņhānaü agamāsi. Tāpi kho yakkhiniyo a¤¤esaü āgatakāle te tattha ohãnake aķķhateyyasate manusse vadhitvā khādiüsu. Satthā bhikkhå āmantetvā "bhikkhave, yathā te yakkhinãnaü vasaü gatā vāõijā jãvitakkhayaü pattā vālāhassarājassa\<*<17>*>/ vacanakarā sakasakaņņhānesu\<*<18>*>/ patiņņhitā evam evaü Buddhānaü ovādaü akarontā\<*<19>*>/ bhikkhå\<*<18>*>/ pi bhikkhuniyo\<*<19>*>/ pi upāsakāpi\<*<20>*>/ upāsikāyo\<*<21>*>/ pi catusu \<-------------------------------------------------------------------------- 1 K vaddhatãti. 2 K mukhaü-. 3 Bi Bp manussitthiyo. 4 K omits etha. 5 Bi palāyissāmā. 6 Bi omits pana. 7 Bi valāhakassa-, Bp valāhakāssa-. 8 Bi ca so, Bp so. 9 Bi gantukāmo. 10 Bi omits atthi janapadaü gantukāmā. 11 K karuõā. 12 Bi -ta. 13 Bi tathekacce. 14 Bi adds pi. 15 Bi adds lā. 16 Bi only one saka. 17 Bi Bp valāhakassa. 18 K -ne. 19 Bi -to. 20 Bi bhikkhu. 21 Bi bhikkhåni. >/ #<[page 130]># %<130 II. Dukanipāta. 5. Ruhakavagga. (20.)>% apāyesu pa¤cavidhabandhanakammakaraõaņņhānādãsu\<*<1>*>/ mahadukkhaü pā- puõanti, ovādakarā pana tisso kulasampattiyo cha\<*<2>*>/ kāmasagge\<*<3>*>/ vãsati brahmaloke ti imāni c' eva ņhānāni patvā Amatamahānibbānaü sacchi- katvā mahantaü sukhaü anubhavantãti" vatvā abhisambuddho hutvā imā gāthā avoca: @*>/ te gamissanti rakkhasãhi va\<*<5>*>/ vāõijā. || Ja_II:87 ||>@ @*>/ pāraü gamissanti vālāheneva\<*<7>*>/ vāõijā ti. || Ja_II:88 ||>@ Tattha ye na kāhantãti ye na karissanti, vyasanan\<*<4>*>/ te gamissantãti te mahāvināsaü pāpuõissantãti, rakkhasãhi va\<*<8>*>/ vāõijā ti rakkhasãhi palo- bhitavāõijā\<*<9>*>/ viya, sotthiü\<*<10>*>/ pāraü gamissantãti anantarāyena nibbānaü pāpuõissanti, vālāheneva\<*<11>*>/ vāõijā ti vālāhen' eva\<*<11>*>/ āgacchathā 'ti vuttā\<*<12>*>/ tassa vacanakarā\<*<13>*>/ vāõijā viya, yathā hi te samuddapāraü gantvā sakaņņhānāni agamaüsu\<*<14>*>/ evaü Buddhānaü ovādakarā saüsārapāraü nibbānaü gacchantãti Amatamahānibbānena dhammadesanāya kåņaü gaõhi. Iti Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jāta- kaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi, a¤¤e pi bahå sotāpattisakadāgamianāgāmiarahattaphalāni pāpuõiüsu) "Tadā vālāhassarājassa\<*<15>*>/ vacanakarā aķķhateyyasatā vāõijā Buddhaparisā ahesuü, vālāhassarājā\<*<16>*>/ pana aham evā" 'ti. Vālāhassajātakaü\<*<17>*>/. $<7. Mittāmittajātaka.>$ Na naü umhayate disvā ti. Idaü Satthā Sāvatthiyaü viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. A¤¤ataro bhikkhu "mayā\<*<18>*>/ gahite mayhaü upajjhāyo na kujjhissatãti" upajjhāyena ņha- pitaü vissāsena ekaü vatthakhaõķaü\<*<19>*>/ gahetvā upāhanatthavikaü\<*<20>*>/ katvā pacchā\<*<21>*>/ upajjhāyaü āpucchi. Atha naü upajjhāyo "kiükāraõā \<-------------------------------------------------------------------------- 1 K pa¤caviniban---disu. 2 Bi ca. 3 Bi khātāpasagge, Bp kāmasaggesu. 4 Bi byasanaü. 5 both MSS. ca. 6 Bi sotthi. 7 Bi Bp valā-. 8 Bi ca. 9 Bi lobhitā-. 10 both MSS. sotthi. 11 Bi Bp valā-. 12 Bi vutte. 13 -kārā. 14 Bi āgamisu. 15 Bi valāhaka, Bp valāhakāssa. 16 Bi valāhakassa, Bp valāhakāssa. 17 Bi valāhakassa-, Bp valāhaka-, Bi adds chaņhaü. 18 Bi mayaü. 19 Bi vatta-. 20 Bi upāhaõathavikaü. 21 Bi omits pacchā. >/ #<[page 131]># %< 7. Mittāmittajātaka. (197.) 131>% gaõhãti" vatvā "mayā gahite na kujjhissatãti\<*<1>*>/ tumhākaü vissāsenā" 'ti vutte "ko mayā saddhiü tuyhaü vissāso nāmā" 'ti vatvā kuddho uņņhahitvā pahari. Tassa sā kiriyā bhikkhåsu pākaņā jātā. Ath' eka- divasaü bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asuko kira daharako upajjhāyassa vissāsena vatthakhaõķaü\<*<2>*>/ gahetvā upāhanatthavikaü\<*<3>*>/ akāsi, atha naü upajjhāyo `ko mayā saddhiü tuyhaü vissāso nāmā' 'ti vatvā kuddho uņņhahitvā paharãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' ev' esa\<*<4>*>/ bhikkhu\<*<5>*>/ attano saddhivihārikena\<*<6>*>/ saddhiü avissāsiko, pubbe pi avissāsiko yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<7>*>/ brāhmaõakule {nibbattitvā} vayappatto isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā gaõasatthā hutvā Himavantapadese\<*<8>*>/ vāsaü kappesi. Tasmiü isigaõe eko tāpaso Bodhisattassa vacanaü akatvā ekaü mata- mātikaü hatthipotakaü paņijaggi. Atha naü so vuddhippatto\<*<9>*>/ māretvā ara¤¤aü pāvisi. Tassa sarãrakiccaü katvā isigaõo\<*<10>*>/ Bodhisattaü parivāretvā "bhante kena nu kho kāraõena mitta- bhāvo vā amittabhāvo vā sakkā jānitun" ti pucchi\<*<11>*>/. Bodhi- satto "iminā va\<*<12>*>/ kāraõenā\<*<13>*>/" 'ti ācikkhanto imā gāthā avoca: @*>/ paņinandati cakkhåni c' assa na dadāti paņiloma¤ ca vattati. || Ja_II:89 ||>@ @@ Tattha na naü umhayate disvā ti yo hi\<*<15>*>/ yassa amitto hoti so\<*<16>*>/ taü puggalaü disvā na umhayate\<*<17>*>/ hasitaü\<*<18>*>/ na karoti pahaņņhākāraü na dasseti, \<-------------------------------------------------------------------------- 1 Bp kujjhissasi. 2 Bi vatta-. 3 Bi upāhaõathavikaü. 4 Bi evaso. 5 both MSS. bhikkhå. 6 Bi vihārikena 7 Bi kāsikaraņhe. 8 Bi -ppadese. 9 Bi adds so 10 Bi -õā. 11 Bi pucchisu 12 K ca, Bi vā. 13 Bi omits kāraõenā. 14 Bi va ca naü. 15 Bi ha. 16 K omits so. 17 K umhate. 18 Bi sāpitaü. >/ #<[page 132]># %<132 II. Dukanipāta. 5. Ruhakavagga. (20.)>% na ca naü paņinandatãti tassa\<*<1>*>/ vacanaü sutvāpi taü\<*<2>*>/ puggalaü na paņi- nandati sādhu subhāsitan\<*<3>*>/ ti\<*<4>*>/ nābbhanumodati\<*<5>*>/, cakkhåni cassa na dadātãti cakkhunā cakkhuü āharitvā pamukho\<*<6>*>/ hutvā na oloketi, a¤¤ato cakkhåni harati, paņiloma¤ ca vattatãti tassa kāyakammaü vacãkammam pi na roceti\<*<7>*>/ paņi- lomaü\<*<8>*>/ gāhaü gaõhati paccanãkaü\<*<9>*>/ gāhaü, ākārā ti kāraõāni, yehi amittan ti yehi kāraõehi, tāni kāraõāni disvā ca sutvā ca paõķito puggalo ayaü me\<*<10>*>/ amitto ti jāneyya, tato viparãtehi pana mittabhāvo\<*<11>*>/ jānitabbo ti. Evaü Bodhisatto mittāmittabhāvakāraõāni ācikkhitvā Brah- mavihāre\<*<12>*>/ bhāvetvā brahmalokåpago ahosi\<*<13>*>/. Satthā imaü desanaü\<*<14>*>/ āharitvā jātakaü samodhānesi: "Tadā hatthiposakatāpaso saddhivihāriko ahosi, hatthi\<*<15>*>/ upajjhāyo, isigaõo Buddhaparisā, gaõasatthā pana aham evā" 'ti. Mittāmitta- jātakaü\<*<16>*>/. $<8. Rādhajātaka.>$ Pavāsā\<*<17>*>/ āgato tātā 'ti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. So kira Satthārā "saccaü kira tvaü bhikkhu ukkaõņhito" ti puņņho "saccaü bhante" ti vatvā "kiükāraõā" ti vutte "ekaü alaükataitthiü\<*<18>*>/ disvā kilesa- vasenā" 'ti āha. Atha naü Satthā "mātugāmo nāma bhikkhu\<*<19>*>/ na sakkā rakkhituü, pubbe\<*<20>*>/ dovārike ņhapetvā\<*<21>*>/ rakkhantāpi rakkhituü na sakkhiüsu, kin te itthiyā\<*<22>*>/, laddhāpi rakkhituü na sakkā" ti\<*<23>*>/ vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto sukayoniyaü nibbatti, Rādho ti 'ssa nāmaü, kaniņņhabhātā pan' assa Poņņhapādo nāma. Te ubho pi taruõa- kāle yeva eko luddako gahetvā Bārāõasiyaü a¤¤atarassa brāhma- õassa adāsi. Brāhmaõo te puttaņņhāne ņhapetvā\<*<21>*>/ paņijaggi. \<-------------------------------------------------------------------------- 1 Bi paņi. 2 K naü. 3 Bi -taü. 4 Bi omits ti. 5 Bi nu cānumodanti. 6 Bi paņimukho. 7 Bi rocati. 8 Bi -ma. 9 K paccanikaü, Bi pa¤canika. 10 Bi omits me. 11 K mittāmitta-. 12 Bi brahmaõa-. 13 K ahosãti. 14 Bi dhammadesanaü 15 so both MSS. 16 Bi adds sattamaü niņhitaü. 8. Cfr. supra Vol. I p. 495. 17 Bi savāsaü. 18 Bi ala¤kataü-. 19 K bhikkhå. 20 Bi adds pi. 21 thapetvā. 22 Bi Bp -yo. 23 Bi sakkotãti. >/ #<[page 133]># %< 8. Rādhajātaka. (198.) 133>% Brāhmaõassa pana brāhmaõã arakkhitā\<*<1>*>/ dussãlā. So\<*<2>*>/ vohāra- karaõatthāya\<*<3>*>/ gacchanto te sukapotake āmantetvā "tāta, ahaü vohāratthāya gacchāmi, kāle vikāle vā tumhākaü mātu karaõakammaü olokeyyāthā ti, a¤¤assa purisassa\<*<4>*>/ gamana- bhāvaü vā āgamanabhāvaü\<*<5>*>/ vā jāneyyāthā" 'ti brāhmaõiü sukapotake\<*<6>*>/ paņicchāpetvā\<*<7>*>/ agamāsi. Sā tassa\<*<8>*>/ nikkhanta- kālato paņņhāya anācāraü cari, rattim pi divāpi āgacchantāna¤ ca gacchantāna¤ ca pamāõaü n' atthi. Taü disvā Poņņhapādo Rādhaü pucchi: "brāhmaõo imaü brāhmaõiü amhākaü niyyā- detvā gato, aya¤ ca pāpakammaü karoti, vadāmi nan" ti. Rādho "mā vadãti\<*<9>*>/" āha. So tassa vacanaü agahetvā "amma kiükāraõā pāpakammaü karosãti" āha. Sā taü māretukāmā hutvā "tāta, tvaü nāma mayhaü putto, ito paņņhāya na karissā- mãti, ehi tāta tāvā\<*<10>*>/" 'ti piyāyamānā viya naü\<*<11>*>/ pakkositvā āgataü gahetvā "tvaü maü ovadasi\<*<12>*>/, attano pamāõaü na jānāsãti" gãvaü gahetvā māretvā\<*<13>*>/ uddhanantaresu pakkhipi. Brāhmaõo āgantvā vissamitvā Bodhisattaü "kiü tāta Rādha mātā vo\<*<14>*>/ anācāraü karoti na\<*<15>*>/ karotãti" pucchanto paņhamaü gātham āha: @*>/ āgato tāta idāni na cirāgato, kaccin nu tāta te mātā\<*<17>*>/ na a¤¤am upasevatãti. || Ja_II:91 ||>@ Tass' attho: ahaü tāta\<*<18>*>/ pavāsā āgato so c' amhi\<*<19>*>/ idān' eva āgato na cirāgato, tena pavattiü ajānanto taü pucchāmi: kaccin\<*<20>*>/ nu\<*<21>*>/ tāta te\<*<22>*>/ mātā a¤¤aü\<*<23>*>/ purisaü na upasevatãti. Rādho "tāta paõķitā\<*<24>*>/ nāma bhåtaü vā abhåtaü vā aniy- yānikaü nāma na\<*<25>*>/ kathentãti" ¤āpento dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi arakkhikā. 2 K omits so. 3 Bi -kāra-. 4 so Bp; Bi a¤¤apurisā, K a¤¤aü purisantaraü. 5 K aga-, Bi āmana-, Bp āgamanabhāvaü anāgamanabhāvaü vā. 6 Bi -kānaü. 7 Bi paņicchādetvā. 8 Bi cāssa. 9 K vadhãti, Bi cariti. 10 Bi tāva tātā. 11 K omits naü. 12 Bi vadasi. 13 Bi vidhaü parivattetvā. 14 Bi te mātā. 15 Bi omits karoti na. 16 Bi savāsā. 17 Bi kiccu nu kho tāta mātā. 18 Bi adds rādha. 19 Bi sodhamhi. 20 Bi kicci. 21 Bi adds kho. 22 Bi omits te. 23 K a¤¤a. 24 Bi -to. 25 Bi omits na. >/ #<[page 134]># %<134 II. Dukanipāta. 5. Ruhakavagga. (20.)>% @*>/ giraü {saccupasaühitaü\<*<2>*>/}, sayetha Poņņhapādo va mummure\<*<3>*>/ upakåsito\<*<4>*>/. || Ja_II:92 ||>@ Tattha giran ti vacanaü, vacanaü\<*<5>*>/ hi yathā idāni girā evaü tadā giran ti vuccati, so hi\<*<6>*>/ sukapotako liīgaü anādiyitvā\<*<7>*>/ evam āha, ayaü pan' ettha attho: tāta paõķitena\<*<8>*>/ nāma saccupasaühitaü\<*<2>*>/ yathābhåtaü atthayuttaü\<*<9>*>/ sabhāva- vācam\<*<10>*>/ pi aniyyānikaü\<*<11>*>/ na subhaõaü\<*<12>*>/, aniyyānika¤ ca saccaü bhaõanto sayetha Poņņhapādo va mummure\<*<13>*>/ upakåsito\<*<14>*>/ ti\<*<15>*>/ yathā Poņņhapādo kukkule\<*<16>*>/ jhāmo\<*<17>*>/ sayati evaü sayeyyā ti, upakåjito\<*<18>*>/ ti pi pāņho, ayam ev' attho. Evaü Bodhisatto brāhmaõassa dhammaü desetvā "mayāpi imasmiü ņhāne vasituü na sakkā" ti brāhmaõaü āpucchitvā ara¤¤am eva pāvisi. Satthā imaü desanaü\<*<19>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā Poņņhapādo ânando ahosi, Rādho pana aham evā" 'ti. Rādha- jātakaü\<*<20>*>/. $<9. Gahapatijātaka.>$ Ubhayam me na khamatãti. Idaü Satthā jetavane vi- haranto ukkaõņhitam eva\<*<21>*>/ ārabbha kathesi\<*<22>*>/, kathento\<*<23>*>/ ca\<*<24>*>/ "mātugāmo nāma arakkhiyo\<*<25>*>/, pāpaü\<*<26>*>/ katvā yena ten'\<*<27>*>/ upāyena sāmikaü va¤ceti\<*<28>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<29>*>/ gahapatikule nibbattitvā vayap- patto gharāvāsaü gaõhi. Tassa bhariyā dussãlā gāmabhojana- kena saddhiü anācāraü carati. Bodhisatto ¤atvā parigaõhanto \<-------------------------------------------------------------------------- 1 K subhanaü, Bi purāõaü. 2 so Bp; K paccå-, Bi paccu-. 3 Bi summena. 4 Bi upakupito. 5 Bi nacanaü. 6 Bi omits hi. 7 Bi anāda-. 8 Bi paõķito. 9 K yathābhåtaü tatthayuttaü, Bi yathābhutattayutta, Bp atthayutta. 10 Bi Bp sabhāvavacanaü. 11 Bi ane-. 12 Bi purāõaü. 13 Bi suppanne. 14 Bi upakumatto. 15 K omits ti. 16 Bi -ëe. 17 Bi cabhamo. 18 Bi upakuņhito. 19 Bi dhammadesanaü. 20 Bi adds aņhamaü niņhitaü. 21 Bi ukkaõņhitabhāvabhikkhuü. 22 K omits kathesi. 23 K kathanto. 24 Bi va. 25 Bi -ko. 26 Bi pākammaü. 27 Bi yenakenaci. 28 Bi sāmike¤ceti, K va¤centi. 29 Bi kāsikaraņhe. >/ #<[page 135]># %< 9. Gahapatijātaka. (199.) 135>% carati. Tadā pana antovasse bãjesu nãhaņesu\<*<1>*>/ chātakaü ahosi, sassānaü gabbhagahaõakālo\<*<2>*>/ jāto, sakalagāmavāsino "ito māsadvayena\<*<3>*>/ sassāni uddharitvā vãhiü dassāmā" 'ti ekato hutvā gāmabhojakassa hatthato ekaü jaragoõaü gahetvā maü- saü khādiüsu. Ath' ekadivasaü gāmabhojako khaõaü oloketvā Bodhisattassa bahigatavelāya\<*<4>*>/ gehaü pāvisi. Tesaü sukhani- pannakkhaõe\<*<5>*>/ yeva Bodhisatto gāmadvārena pavisitvā gehābhi- mukho pāyāsi\<*<6>*>/. Sā itthã\<*<7>*>/ gāmadvārābhimukhã\<*<8>*>/ taü disvā "ko nu kho" ti ummāre ņhatvā\<*<9>*>/ olokentã\<*<10>*>/ "so yevā" 'ti ¤atvā gāmabhojakassa ācikkhi. Gāmabhojako bhãto pakampi. Atha naü sā "mā bhāyi, atth' eko upāyo, amhehi tava hatthato go- maüsaü khāditaü, tvaü maüsamålaü sodhento viya hohi, ahaü koņņhaü āruyha koņņhadvāre ņhatvā `vãhi n' atthãti' vakkhāmi, tvaü gehamajjhe ņhatvā `amhākaü ghare dārakā jātā, maüsa- målaü\<*<11>*>/ dehãti' punappuna\<*<12>*>/ codeyyāsãti" vatvā koņņhaü āruyha koņņhadvāre nisãdi\<*<13>*>/. Itaro gehamajjhe ņhatvā "maüsamålaü dehãti" vadati, sā koņņhadvāre nisinnā "koņņhe vãhi n' atthi, sasse uddhaņe dassāmi, gacchā" 'ti āha. Bodhisatto gehaü pavisitvā tesaü kiriyaü disvā\<*<14>*>/ "imāya pāpāya kataupāyo\<*<15>*>/ esa bhavissatãti" ¤atvā gāmabhojakaü\<*<16>*>/ āmantetvā "bho gāma- bhojaka\<*<17>*>/ amhe hi\<*<18>*>/ tava jaragoõassa\<*<19>*>/ maüsaü khādantā `ito māsadvayena\<*<20>*>/ vãhiü\<*<21>*>/ dassāmā' 'ti khādimha\<*<22>*>/, tvaü addhamā- sam\<*<23>*>/ pi anatikkamitvā idān' eva kasmā āharāpesi, na tvaü iminā kāraõenāgato\<*<24>*>/, a¤¤ena kāraõena āgato bhavissasi\<*<25>*>/, may- haü tava kiriyā\<*<26>*>/ na ruccati, ayam pi anācārā pāpadhammā koņņhe vãhãnaü abhāvaü jānāti, sā dāni koņņhaü āruyha `vãhi\<*<27>*>/ \<-------------------------------------------------------------------------- 1 Bi hanikesu. 2 both MSS. -gahana-. 3 Bi dvayaccayena. 4 Bi -gatakālavelāya. 5 Bi sukhanisinna-. 6 Bi ahosi. 7 Bi itthi. 8 Bi -khaü. 9 Bi thatvā. 10 K olokenti, Bi oloketi. 11 maüsamålaü --- mamsamålaü wanting in Bi. 12 Bi punappunaü. 13 Bi nisãditvā. 14 itaro --- disvā wanting in Bi. 15 Bi katha-. 16 Bi -bhojanakaü. 17 Bi -bhojanaka-. 18 Bi Bp omit hi. 19 K jaragonassa, Bi jaraggoõassa. 20 Bi -dvayaccayena. 21 Bi vihi. 22 Bi -hā. 23 K adha-, Bi aņha-. 24 Bi -õena āgato. 25 Bi omits bhavissasi. 26 Bi -yaü. 27 Bi vihã. >/ #<[page 136]># %<136 II. Dukanipāta. 5. Ruhakavagga. (20.)>% n' atthãti' vadati\<*<1>*>/ tvam pi `dehãti\<*<2>*>/' ubhinnam pi vo {kāraõaü} mayhaü na ruccatãti" etam atthaü pakāsento imā gāthā avoca: @@ @*>/ katvāna\<*<4>*>/ maüsaü jaraggavaü kisaü appattakāle\<*<5>*>/ codesi, tam pi mayhaü na ruccatãti. || Ja_II:94 ||>@ Tattha taü taü gāmapati bråmãti ambho\<*<6>*>/ gāmajeņņhaka tena kāraõena taü vadāmi, kadare appasmiü jãvite ti amhākaü jãvitaü nāma kadara¤\<*<7>*>/ c' eva thaddhaü låkhaü kasiraü\<*<8>*>/ appa¤ ca mandaü parittaü, tasmiü no eva- råpe jãvite vattamāne dve māse kāraü\<*<9>*>/ katvāna maüsaü jaraggavaü kisan ti amhākaü maüsaü\<*<11>*>/ gaõhantānaü jaraggavaü kisaü dubbalaü jarā- goõaü dadamāno tvaü dvãhi māsehi målaü dātabban ti evaü dve māse kāraü\<*<12>*>/ saügaraparicchedaü\<*<13>*>/ katvā appattakāle codesãti tasmiü kāle asampatte antarā va codesi, tam pi mayhaü na ruccatãti yā cāyaü pāpadhammā dus- sãlā antokoņņhe vãhãnaü natthibhāvaü jānamānā va ajānantã\<*<14>*>/ viya hutvā koņņham otiõõā koņņhadvārena\<*<15>*>/ ņhatvā\<*<16>*>/ na dassaü iti bhāsati tvam pi ya¤ ca\<*<17>*>/ akāle codesi taü tam pãti idaü ubhayaü mama n' eva khamati na ruccatãti. Evaü so kathento va\<*<18>*>/ gāmabhojakaü cåëāya gahetvā kaķķhitvā\<*<19>*>/ gehamajjhe pātetvā\<*<20>*>/ "gāmabhojako 'mhãti\<*<21>*>/" "pa- rassa rakkhitagopitabhaõķe\<*<22>*>/ aparajjhasãti\<*<23>*>/" ādãhi paribhāsitvā\<*<23>*>/ pothetvā dubbalaü katvā gãvāya\<*<25>*>/ gahetvā gehā nikkaķķhitvā\<*<26>*>/ taü duņņhaitthiü\<*<27>*>/ kesesu gahetvā koņņhā otāretvā nippothetvā\<*<28>*>/ "sace puna evaråpaü karosi jānissasãti\<*<29>*>/" santajjesi. Tato paņņhāya gāmabhojako\<*<30>*>/ taü gehaü oloketum pi\<*<31>*>/ na visahi, sāpi pāpā puna\<*<32>*>/ manasāpi aticarituü nāsakkhi. \<-------------------------------------------------------------------------- 1 K vadasi. 2 Bi omits tvam pi dehãti. 3 Bi saīkaraü. 4 Bi katvā. 5 K -laü. 6 K amho. 7 K kadare 8 both MSS. kasãraü. 9 Bi siīkaraü. 10 Bi katvā. 11 Bi omits maüsaü. 12 Bi omits kāraü. 13 Bi saīkaraü-, K saügaraü-, Bp saīkara. 14 Bi sajānanti. 15 Bi koņhadvāre. 16 Bi thatvā. 17 Bi appãya¤ ca tvaü. 18 Bi ca. 19 Bi kesekaķķhetvā. 20 Bi pothetvā. 21 Bi gāmabhojanakamhiti. 22 Bi -gopitepissabhaõķe. 23 Bi aharajjasãti. 24 Bi parissayitvā. 25 Bi -yaü 26 K nikkhaķķhitvā corr. to nikka-, Bi nikaķhetvā. 27 Bi duņhaiti. 28 Bi nipo thetvā. 29 K jānissāsãti, Bi jānissatãti. 30 Bi -janako. 31 Bi omits pi. 32 so Bp; K sāpi pā puna, Bi puna pāpā. >/ #<[page 137]># %< 10. Sādhusãlajātaka. (200.) 137>% Satthā imaü dhammadesanaü āharitvā saccāni pakāsesi: (Sacca- pariyosāne ukkaõņhitabhikkhu sotāpattiphale patiņņhahi) "Tadā gāma- bhojakassa niggahakārako gahapati aham eva ahosin" ti\<*<1>*>/. Gaha- patijātakaü\<*<2>*>/. $<10. Sādhusãlajātaka.>$ Sarãradavyan\<*<3>*>/ ti. Idaü Satthā Jetavane viharanto a¤¤a- taraü\<*<4>*>/ brāhmaõaü ārabbha kathesi. Tassa kira catasso dhãtaro ahesuü. Tā cattāro janā patthenti, tesu eko abhiråpo sarãrasampanno, eko vayappatto mahallako, eko jātisampanno, eko sãlavā ti. Brāhmaõo cintesi: "dhãtaro nivesentena\<*<5>*>/ patiņņhāpentena\<*<6>*>/ kassa nu\<*<7>*>/ kho dātabbā\<*<8>*>/, kiü råpasampannassa udāhu vayappattassa, jātisampannasãlavantānaü\<*<9>*>/ a¤¤atarassā" ti so cintento pi ajānitvā\<*<10>*>/ "imaü kāraõaü Sammāsam- buddho jānissati, taü pucchitvā etesaü antare anucchavikassa dassāmā\<*<11>*>/" ti gandhamālādãni gāhāpetvā vihāraü gantvā Satthāraü vanditvā eka- mantaü nisinno ādito paņņhāya tam atthaü ārocetvā "bhante imesu catusu\<*<12>*>/ janesu kassa dātuü vaņņatãti\<*<13>*>/" pucchi. Satthā "pubbe pi\<*<14>*>/ paõķitā etaü pa¤haü kathayiüsu, bhavasaükhepagatattā pana sallak- khetuü na sakkotãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto Takka- silāyaü sippaü gaõhitvā āgantvā Bārāõasiyaü disāpāmokkho ācariyo ahosi. Ath' ekassa brāhmaõassa catasso dhãtaro ahe- suü. Tā evam eva cattāro janā patthayiüsu. Brāhmaõo "kassa nu kho dātabbā\<*<15>*>/" ti ajānanto "ācariyaü pucchitvā dātabba- yuttakassa dassāmãti" tassa santikaü gantvā tam atthaü puc- chanto paņhamaü gātham āha: @*>/ sojaccaü sādhusãliyaü, brāhmaõan te va\<*<17>*>/ pucchāma: kaü\<*<18>*>/ nu tesaü vaõimhase\<*<19>*>/ ti. || Ja_II:95 ||>@ \<-------------------------------------------------------------------------- 1 Bi aham evā ti. 2 Bi adds navamaü niņhitaü. 3 Bi sariradappavuķhabyan. 4 Bi a¤¤atara. 5 Bi nivesane. 6 Bi patiņhap-. 7 Bi omits nu. 8 K -bbo, Bi dātappa. 9 K -sampannassa sãla-. 10 Bi ajānetvā. 11 Bi -mi. 12 K catu. 13 K vaddhatãti. 14 K adds te. 15 K -bbo. 16 Bi vuķķhapyaü. 17 Bi ca. 18 Bi kiü. 19 Bi vaõhimase. >/ #<[page 138]># %<138 II. Dukanipāta. 5. Ruhakavagga. (20.)>% Tattha sarãradavyan\<*<1>*>/ ti ādãhi tesaü catunnaü vijjamāne guõe pakāseti\<*<2>*>/, ayaü h' ettha\<*<3>*>/ adhippāyo: dhãtaro me cattāro janā patthenti, tesu ekassa sarãra- davyaü atthi sarãrasampadāya\<*<4>*>/ abhiråpabhāvo saüvijjati, ekassa vaddhavyaü\<*<5>*>/ vuddhabhāvo\<*<6>*>/ mahallakatā atthi, ekassa\<*<7>*>/ sojaccaü sujātisampadā\<*<8>*>/ atthi, su- jaccan\<*<9>*>/ ti pi pāņho, ekassa sādhusãliyaü\<*<10>*>/ sundarasãlabhāvo sãlasampadā atthi, brāhmaõan te va\<*<11>*>/ pucchāmā 'ti tesu asukassa nām' etā\<*<12>*>/ dātabbā ti ajā- nantā\<*<13>*>/ mayaü bhavantaü brāhmaõa¤ ¤eva\<*<14>*>/ pucchāma, kaü\<*<15>*>/ nu tesaü vaõimhase\<*<16>*>/ ti tesaü catunnaü janānaü kaü\<*<15>*>/ vaõimhase kaü icchāma kassa tā kumārikā dadāmā 'ti pucchati\<*<17>*>/. Taü sutvā ācariyo "råpasampadādisu vijjamānāsu pi vipanna- sãlo gārayho, tasmā taü\<*<18>*>/ na-ppamāõaü, amhākaü\<*<19>*>/ sãlavanta- bhāvo ruccatãti\<*<19>*>/" imam atthaü pakāsento dutiyaü gātham āha: @*>/ namo kare, attho atthi sujātasmiü, sãlaü asmāka\<*<21>*>/ ruccatãti. || Ja_II:96 ||>@ Tattha attho atthi sarãrasmin ti råpasampanne pi sarãre\<*<22>*>/ attho viseso vaķķhi\<*<23>*>/ atthi yeva, n' atthãti na vadāmi, vaddhavyassa\<*<24>*>/ namo kare ti vuddhabhāvassa\<*<25>*>/ pana namakkāram eva karomi, vuddhabhāvo\<*<26>*>/ hi vandana- mānanaü\<*<27>*>/ labhati, attho atthi sujātasmin ti sujāte pi purise\<*<28>*>/ vaķķhi\<*<29>*>/ atthi, jātisampatti\<*<30>*>/ hi pi\<*<31>*>/ icchitabbā yeva, sãlaü asmāka ruccatãti\<*<32>*>/ am- hākaü\<*<18>*>/ pana\<*<33>*>/ sãlam eva ruccati\<*<34>*>/, sãlavā hi ācārasampanno sārãradavyavira- hito\<*<35>*>/ pi\<*<36>*>/ pujjo pasaüso\<*<37>*>/ ti. Brāhmaõo tassa vacanaü sutvā sãlavantass' eva dhãtaro adāsi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne brāhmaõo sotāpattiphale patiņņhahi) "Tadā ayam eva brāhmaõo ahosi, disāpāmokkhācariyo\<*<38>*>/ pana aham evā" 'ti. Sādhusãlajātakaü\<*<39>*>/. Ruhakavaggo\<*<40>*>/ pa¤camo. \<-------------------------------------------------------------------------- 1 Bi sariradabyan. 2 K -tu. 3 Bi ayam ettha. 4 K -padā. 5 Bi vuķķabyaü. 6 Bi vuķķhatāvo. 7 Bi kassa. 8 K sujātitāsampadā, Bi sujātājātisampadā. 9 K sujan. 10 Bi -sãlissa. 11 Bi tveva. 12 K etaü. 13 Bi jānantā. 14 K -õa¤ ceva. 15 Bi kiü 16 Bi gaõhimatesa. 17 Bi pucchatãti attho. 18 Bi tā. 19 K asmākaü.. 20 Bi vuķhibyasa. 21 K asvāka, Bi amhākaü. 22 Bi sarire pi. 23 vuķķhi. 24 Bi vuķķhabyasa. 25 Bi vuķķhaübhāvassa. 26 Bi vuķķhabhāvo. 27 Bi vantamānānaü. 28 Bi sujāte paripårite. 29 Bi vuķķhiva. 30 K -sampatã. 31 Bi pi hi. 32 Bi amhākaü rujjatãti. 33 K omits pana. 34 Bi rujjati. 35 Bi sariradabya-. 36 Bi omits pi. 37 Bi pāsaüso. 38 Bi -mokkho ācariyo. 39 Bi adds dasamaü. 40 Bi duhasavaggo. >/ #<[page 139]># %< 1. Bandhanāgārajātaka. (201.) 139>% 6. NATAũDAėHAVAGGA. $<1. Bandhanāgārajātaka.>$ Na taü daëhaü bandhanam āhu dhãrā ti. Idaü Satthā Jetavane viharanto bandhanāgāraü ārabbha kathesi. Tasmiü kira kāle bahå\<*<1>*>/ sandhicchedakapanthaghātakamanussaghātakacore\<*<2>*>/ āne- tvā Kosalara¤¤o dassesuü. Te rājā andubandhanarajjubandhanasaü- khalikabandhanehi bandhāpesi. Tiüsamattā jānapadā\<*<3>*>/ bhikkhå Satthā- raü daņņhukāmā āgantvā disvā vanditvā punadivase piõķāya carantā bandhanāgāraü gantvā\<*<4>*>/ te core disvā piõķapātapaņikkantā sāyaõha- samaye Tathāgataü upasaükamitvā "bhante ajja\<*<5>*>/ amhehi piõķāya carantehi bandhanāgāre bahå corā andubandhanādãhi baddhā mahā- dukkhaü anubhavantā diņņhā, te tāni bandhanāni\<*<6>*>/ chinditvā palāyituü na sakkonti, atthi nu kho tehi bandhanehi thirataraü nāma a¤¤aü bandhanan" ti pucchiüsu. Satthā "bhikkhave\<*<7>*>/ bandhanāni nām' etāni, yaü pan' etaü dhanadha¤¤aputtadārādãsu\<*<8>*>/ taõhāsaükhātaü kilesa- bandhanaü etaü ettehi\<*<9>*>/ bandhanehi\<*<10>*>/ sataguõena sahassaguõena thira- taraü, evaü\<*<11>*>/ mahantam pi pan' etaü\<*<12>*>/ ducchindiyaü bandhanaü porāõakapaõķitā chinditvā Himavantaü pavisitvā pabbajiüså" 'ti vatvā\<*<13>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü duggatagahapatikule nibbatti. Tassa vayappattassa pitā kālam akāsi. So bhatiü katvā mātaraü posesi. Ath' assa mātā\<*<14>*>/ anicchamānass' eva ekaü kuladhã- taraü gehe katvā\<*<15>*>/ aparabhāge kālam akāsi. Bhariyāya pi 'ssa kucchiyaü gabbho patiņņhāsi\<*<16>*>/. So gabbhassa patiņņhi- tabhāvaü ajānanto "bhadde tvaü bhatiü\<*<17>*>/ katvā jãva, ahaü pabbajissāmãti" āha. Sāpi\<*<18>*>/ "gabbho me patiņņhito\<*<19>*>/, \<-------------------------------------------------------------------------- 1 Bi bahu. 2 Bi -manussā-. 3 Bi ja-. 4 Bi gatvā. 5 Bi ajjeva. 6 Bi bandhāni. 7 Bi adds kiü. 8 K -disu. 9 Bi etehi. 10 K omits bandhanehi. 11 so all three instead of evaråpaü. 12 Bi omits pi panetaü. 13 K omits vatvā. 14 Bi adds pi. 15 Bi -dhãtaraü gahetvā. 16 Bi patiņhati. 17 K adds vā vatiü vā. 18 Bi sāmi. 19 K me nam gabbho patiņņhito. >/ #<[page 140]># %<140 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% mayi vijātāya dārakaü disvā pabbajissasãti\<*<1>*>/" āha\<*<2>*>/. So "sādhå" 'ti sampaņicchitvā tassā vijātakāle "bhadde, tvaü sotthinā vi- jātā\<*<3>*>/, idān' āhaü\<*<4>*>/ pabbajissāmãti\<*<5>*>/" pucchi. Atha naü sā "puttassa\<*<6>*>/ tāva thanapānato\<*<7>*>/ apagamanakāle āgamehãti" vatvā puna gabbhaü gaõhi. So cintesi: "imaü sampaņicchāpetvā gan- tuü na sakkā\<*<8>*>/, imissā anācikkhitvā va palāyitvā pabbajissāmãti" so tassā anācikkhitvā\<*<9>*>/ rattibhāge uņņhāya palāyi. Atha naü\<*<10>*>/ nagaraguttikā aggahesuü. So "ahaü sāmi mātuposako nāma, vissajjetha man" ti tehi attānaü vissajjāpetvā ekasmiü ņhāne vasitvā aggadvāren' eva\<*<11>*>/ nikkhamitvā\<*<12>*>/ Himavantaü pavisitvā isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā jhānakãëāya kãëanto vihāsi. So tattha vasanto\<*<13>*>/ "evaråpam pi nāma me\<*<14>*>/ ducchindiyaü\<*<15>*>/ puttadārabandhanaü kilesabandha- naü chindin\<*<16>*>/" ti udānaü udānento imā gāthā avoca: @*>/ (Dhp. v.345-46.) yad āyasaü dārujaü pabbaja¤ ca, sārattarattā maõikuõķalesu puttesu dāresu ca yā apekhā\<*<18>*>/. || Ja_II:97 ||>@ @*>/ chetvāna\<*<20>*>/ vajanti dhãrā\<*<21>*>/ anapekhino kāmasukhaü pahāyā 'ti. || Ja_II:98 ||>@ Tattha dhãrā\<*<22>*>/ ti dhitimā ti dhãrā dhikkitapāpā ti dhãrā\<*<23>*>/, athavā dhi\<*<24>*>/ vuccati pa¤¤ā, tāya pa¤¤āya\<*<25>*>/ samannāgatā ti dhãrā, Buddhā Paccekabuddhā\<*<26>*>/ \<-------------------------------------------------------------------------- 1 Bi pabbajjissatãti. 2 Bi omits āha. 3 Bi pijātā. 4 Bi idāni ahaü. 5 Bi pappajjissāmā ti āpucchi. 6 Bi puttakassa. 7 Bi thanateva. 8 Bi sakkomi. 9 Bi anārocetvāva. 10 K omits naü. 11 Bi -dvāre. 12 Bi niggamitvā. 13 Bi omits vihāsi so tattha vasanto. 14 Bi omits pi nāma me. 15 Bi ducchandiyaü. 16 Bi chinditan. 17 Bi tirā. 18 Bi apekkhā. 19 Bi ekaü pi. 20 K jetvāna. 21 Bi thirā. 22 K omits dhãrā, Bi thirā. 23 Bi dhitimā vikkhittapāpā ti vā dhirā. 24 both MSS. dhi. 25 Bi omits pa¤¤āya. 26 Bi omits paccekabuddhā. >/ #<[page 141]># %< 1. Bandhanāgārajātaka. (201.) 141>% Buddhasāvakā Bodhisattā\<*<1>*>/ ca ime va\<*<2>*>/ dhãrā nāma, yadāyasan ti ādãsu\<*<3>*>/ yaü saükhalikasaükhātaü ayasā nibbattaü\<*<4>*>/ āyasaü\<*<5>*>/ yaü\<*<6>*>/ andubandhanasaükhātaü\<*<7>*>/ dārujaü ya¤ ca pabbajatiõehi\<*<8>*>/ vā a¤¤ehi vā vākādãhi rajjukaü\<*<9>*>/ katvā katarajju- bandhanaü taü dhãrā daëhaü thiran\<*<10>*>/ ti nāhu na kathenti, sārattarattā ti sārattā hutvā rattā\<*<11>*>/ bahalarāgarattā\<*<12>*>/ ti attho, maõikuõķaleså 'ti maõãsu ca kuõķalesu ca\<*<13>*>/ maõiyuttesu\<*<14>*>/ vā kuõķalesu\<*<15>*>/, etaü daëhan ti ye\<*<16>*>/ maõi- kuõķalesu sārattarattā tesaü yo ca\<*<17>*>/ rāgo\<*<18>*>/ yā ca tesaü\<*<19>*>/ puttadāresu apekhā\<*<20>*>/ taõhā etaü\<*<21>*>/ kilesamayaü bandhanaü daëhaü thiran\<*<22>*>/ ti dhãrā āhu, ohārinan ti ākaķķhitvā catusu apāyesu patanato\<*<23>*>/ avaharati heņņhā\<*<24>*>/ haratãti ohārinaü, sithilan ti bandhanaņņhāne chavicammamaüsāni na chindati lohitaü na nãha- rati bandhanabhāvam pi na jānāpetãti\<*<25>*>/ sithilaü, duppamu¤can ti taõhālobha- vasena hi ekavāram pi uppannaü kilesabandhanaü daņņhaņņhānato kacchapo viya dummocayaü hotãti duppamu¤caü, etam pi\<*<26>*>/ chetvānā 'ti etaü evaü\<*<27>*>/ daë- ham pi kilesabandhanaü\<*<28>*>/ ¤āõakhaggena chinditvā ayadāmāni\<*<29>*>/ chetvā matta- varavāraõā\<*<30>*>/ viya pa¤jare bhinditvā\<*<31>*>/ sãhapotakā\<*<32>*>/ viya ca\<*<33>*>/ dhãrā ca vatthu- kāmakilesakāme ukkārabhåmiyaü\<*<34>*>/ jigucchamānā anapekhino\<*<35>*>/ hutvā kāmasukhaü pahāya vajanti pakkamanti, pakkamitvā ca pana Himavantaü pavisitvā isipabbaj- jaü\<*<36>*>/ pabbajitvā jhānasukhena\<*<37>*>/ vãtināmentãti\<*<38>*>/. Evaü Bodhisatto imaü udānaü udānetvā aparihãnajjhāno Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsesi\<*<39>*>/: (Sacca- pariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino keci arahantā ahesuü) "Tadā mātā Mahāmāyā ahosi, pitā Suddhodana- mahārājā, bhariyā Rāhulamātā, putto Rāhulo, puttadāraü pahāya nikkhamitvā pabbajitapuriso\<*<40>*>/ pana aham evā 'ti. Bandhanāgāra- jātakaü\<*<41>*>/. \<-------------------------------------------------------------------------- 1 Bi -tto. 2 Bi omits va. 3 K ādisu. 4 K nibbattiü, Bi nippattaü. 5 Bi ayasaü. 6 K omits yaü. 7 Bi anubandhana-. 8 K babbaja-, Bi pappaja-. 9 Bi rajjaü. 10 Bi -dhanaü ayaü sādihi chindituü sakkuõeyyabhāvena thãrādaü utiran. 11 Bi omits rattā. 12 K bahalavāga-, Bi balavarāgatatā. 13 Bi omits maõãsu ca kuõķalesu ca. 14 K maõisuktesu. 15 Bi adds ca. 16 K yo. 17 Bi ye va. 18 Bi sārāgo. 19 Bi yā va tesu. 20 Bi apekkhā. 21 K evaü. 22 Bi dhãran. 23 Bi pātanato. 24 K repeats heņņhā. 25 Bi adds thalapadajalatādãsu kammāni kātuü na detãti. 26 K evaü tam pi, Bi etaü pi. 27 Bi omits evaü. 28 Bi -dhaü. 29 Bi assadādhāni. 30 Bi mattavāraõo. 31 K chinditvā. 32 Bi -ko. 33 Bi omits ca. 34 Bi uttāre bhåmi viya. 35 Bi anapekkhino. 36 K omits isipabbajjaü. 37 K ¤ānasukhena. 38 Bi adds attho. 39 Bi -setvā. 40 Bi -topåriso. 41 Bi adds paņhamaü. >/ #<[page 142]># %<142 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% $<2. Keëisãlajātaka.>$ Haüsā ko¤cā mayårā ti. Idaü Satthā Jetavane viha- ranto āyasmantaü Lakuõņakabhaddikaü\<*<1>*>/ ārabbha kathesi. So kirāyasmā Buddhasāsane pākaņo ahosi pa¤¤āto\<*<2>*>/ madhurassaro madhura- dhammakathiko paņisambhidāppatto mahākhãõāsavo asãtiyā therānam\<*<3>*>/ abbhantare pamāõena\<*<4>*>/ omako\<*<5>*>/ Lakuõņako sāmaõero\<*<6>*>/ viya khuddako\<*<7>*>/ kãëanatthāya kato\<*<8>*>/ viya. Tasmiü ekadivasaü\<*<9>*>/ Tathāgataü vanditvā Jetavanakoņņhakaü\<*<10>*>/ gate jānapadā tiüsamattā bhikkhå "Dasabalaü vandissāmā" 'ti Jetavanaü pavisantā vihārakoņņhake\<*<11>*>/ theraü disvā "sāmaõero eso" ti sa¤¤āya\<*<12>*>/ theraü cãvarakaõõe gaõhantā hatthe gaõhantā sãse\<*<13>*>/ gaõhantā nāsāya\<*<14>*>/ parāmasantā kaõõesu gahetvā cāletvā\<*<15>*>/ hatthakukkuccaü\<*<16>*>/ katvā pattacãvaraü paņisāmetvā Satthāraü {upasaükamitvā} vanditvā nisãditvā Satthārā madhurapaņisanthāre kate pucchiüsu: "bhante Lakuõņakabhaddiyatthero kira nām' eko tumhākaü sāvako madhuradhammakathiko atthi, kahaü so idānãti". "Kiü pana bhikkhave daņņhukām' atthā" 'ti. "âma bhante" ti\<*<17>*>/. "Yaü bhikkhave tumhe dvārakoņņhake disvā civarakaõõādisu\<*<18>*>/ gaõhantā hatthakuk- kuccaü katvā āgatā esa so" ti. "Bhante evaråpo patthitapatthano abhinãhārasampanno sāvako kiükāraõā appesakkho jāto" ti. Satthā "attanā\<*<19>*>/ katapāpaü\<*<20>*>/ nissāyā" 'ti vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakko devarājā ahosi. Tadā Brahmadattassa jiõõaü jarāppattaü\<*<21>*>/ hatthiü vā assaü vā goõaü vā dassetuü na sakkā, keëisãlo hutvā tathāråpaü disvā va\<*<22>*>/ anubandhāpeti, jarasakaņam\<*<23>*>/ pi disvā bhindāpeti, jiõõamātugāme disvā pakkosā- petvā udare pahārāpetvā\<*<24>*>/ pātāpetvā puna uņņhāpetvā bhāyā- peti, jiõõapurise disvā laīghake viya bhåmiyaü samparivattakā- dikãëaü kãëāpeti, apassanto "asukaghare kira mahallako atthãti" \<-------------------------------------------------------------------------- 1 Bi lakuõķakabhaddiyaü 2 Bi sa¤¤āto. 3 Bi mahātherānaü. 4 Bi adds pana. 5 Bi brahmako. 6 K lakuõņasamanero, Bi lakuõķako-, Bp lakuõķalosā-. 7 Bi bandhako. 8 Bi gato. 9 K ekaü-. 10 K -koddhakaü, Bi -koņhakaü. 11 K -koõķake, Bi -koņhake. 12 Bi ma¤¤āya. 13 K Bp sãsaü. 14 Bi -yaü. 15 Bi jālentā. 16 Bi hatthaü-. 17 Bi omits āma bhante ti. 18 Bi -dãsu. 19 Bi attano. 20 Bi kattupāpakammaü. 21 Bi jarāputtaü. 22 Bi ca and adds manusse. 23 Bi jiõõasakataü. 24 Bi daharāpetvā. >/ #<[page 143]># %< 2. Keëisãlajātaka. (202.) 143>% sutvāpi pakkosāpetvā kãëati. Manussā lajjantā attano mātā- pitaro tiro raņņhāni pesenti. Mātupaņņhānadhammo pitupaņņhāna- dhammo pacchijji. Rājasevakā keëisãlā va ahesuü\<*<1>*>/, matamatā\<*<2>*>/ cattāro apāye pårenti, devaparisā parihāyati\<*<3>*>/. Sakko abhinava- devaputte apassanto "kin nu kho kāraõan" ti āvajjanto\<*<4>*>/ ¤atvā\<*<5>*>/ "damessāmi nan" ti mahallakavaõõaü abhinimminitvā jiõõa- yānake dve takkacāņiyo āropetvā dve jaragoõe\<*<6>*>/ yojetvā ekas- miü chaõadivase\<*<7>*>/ alaükatahatthiü abhiråhitvā\<*<8>*>/ Brahmadatte alaükatanagaraü padakkhiõaü karonte pilotikanivattho taü\<*<9>*>/ yānakaü pājento\<*<10>*>/ ra¤¤o abhimukho agamāsi. Rājā jiõõayāna- kaü disvā "etaü yānakaü apanethā\<*<11>*>/" 'ti vadati. Manussā "kahaü deva, na passāmā" 'ti āhaüsu, Sakko attano ānubhāvena ra¤¤o yeva dassesi. Atha naü bahusampatte tasmiü tassa upa- ribhāgena pājento ra¤¤o matthake ekaü cāņiü\<*<12>*>/ bhinditvā ni- vattāpento dutiyaü bhindi. Ath' assa sãsato paņņhāya\<*<13>*>/ ito c' ito ca takkaü paggharati. So tena aņņãyati\<*<14>*>/ harāyati\<*<15>*>/ jigucchati. Ath' assa taü upaddutabhāvaü ¤atvā Sakko yānakaü antara- dhāpetvā Sakkattabhāvaü māpetvā vajirahattho ākāse ņhatvā "pāpa adhammikarāja, kiü tvaü mahallako na bhavissasi tava sarãraü jarā na\<*<16>*>/ paharissati, keëisãlo\<*<17>*>/ hutvā\<*<18>*>/ vuddhe\<*<19>*>/ viheņhanakammaü karosi, taü ekakaü\<*<20>*>/ nissāya etaü\<*<21>*>/ kam- maü katvā matamatā\<*<22>*>/ apāye paripårenti, manussā mātāpitaro paņijaggituü na labhanti, sace imamhā kammā na viramissasi vajirena te sãsaü padālessāmi, mā ito paņņhāy' etaü\<*<23>*>/ kammaü akatthā\<*<24>*>/" 'ti santajjetvā mātāpitunnaü guõaü kathetvā vaddhā- pacāyikakammassa\<*<25>*>/ ānisaüsaü pakāsetvā ovaditvā sakaņņhānam eva agamāsi. Rājā tato paņņhāya tathāråpaü\<*<26>*>/ kammaü kātuü cittam pi na uppādesi. \<-------------------------------------------------------------------------- 1 Bi assesuü. 2 Bi mātāmatā. 3 Bi -hāyanti 4 K āvajjento. 5 Bi taü kāraõaü ¤atvā. 6 Bi jaraggoõe. 7 K chanadivase, Bi chanavadãse. 8 K -ru-. 9 Bi omits taü. 10 Bi pācento. 11 Bi ānethā. 12 Bi jāti. 13 K omits paņņhāya. 14 K addhãyati, Bi atthiyati, Bp aņņiyati. 15 Bp hirāti. 16 Bi omits na. 17 K kãëisãlo. 18 Bi adds bahu. 19 Bi vuķķha. 20 Bi ekaü. 21 Bi taü. 22 Bi matāmatā. 23 Bi paņhāyataü. 24 Bi akāsi. 25 Bi buddhāpajāyi-, Bp vuķķhā-. 26 K -råpa. >/ #<[page 144]># %<144 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% Satthā imaü atãtaü āharitvā abhisambuddho hutvā imā gāthā avoca: @@ @*>/ manussesu daharo ce pi pa¤¤avā, so hi tattha mahā hoti, n' eva bālo sarãravā ti. || Ja_II:100 ||>@ Tattha pasadā migā ti pasadasaükhātā\<*<2>*>/ migā, pasadā ca\<*<3>*>/ avasesā\<*<4>*>/ migā cā 'ti pi attho yeva\<*<5>*>/, pasadāmigā\<*<6>*>/ ti pi pāņho, pasadā\<*<7>*>/ migā ti\<*<8>*>/ attho, n' atthi kāyasmiü tulyatā ti sarãre\<*<9>*>/ pamāõaü nāma\<*<10>*>/ n' atthi, yadi bhaveyya mahā- sarãrā hatthino c' eva pasadamigā ca sãhaü māreyyuü\<*<11>*>/, sãho haüsādayo khuddaka- sarãre yeva māreyya\<*<12>*>/, khuddakā yeva sãhassa bhāyeyyuü\<*<13>*>/ na mahantā, yasmā pan' etaü n' atthi tasmā sabbe pi te sãhassa bhāyanti, sarãravā ti bālo mahā- sarãro pi mahā nāma na hoti, tasmā Lakuõņakabhaddiko sarãrena khuddako ti\<*<14>*>/ mā taü ¤āõena\<*<15>*>/ pi khuddako ti ma¤¤itthā ti attho\<*<16>*>/. Satthā imaü dhammadesanaü āharitvā\<*<17>*>/ saccāni pakāsetvā\<*<18>*>/ jātakaü samodhānesi: (Saccapariyosāne tesu bhikkhåsu keci sotāpannā keci sakadāgāmino keci arahantā\<*<19>*>/ ahesuü) "Tadā rājā Lakuõņaka- bhaddiko ahosi, so\<*<20>*>/ tāya keëisãlatāya paresaü keëinissayo jāto, Sakko pana aham evā 'ti. Keëisãlajātakaü\<*<21>*>/. $<3. Khandhavattajātaka.>$ Viråpakkhehi me mettan ti. Idaü Satthā Jetavane viharanto a¤¤ataraü bhikkhuü ārabbha kathesi. Taü kira jantā- gharadvāre kaņņhāni\<*<22>*>/ phālentaü\<*<23>*>/ påtirukkhantarā nikkhamitvā eko sappo pādaīguliyaü ķasi\<*<24>*>/, so tatth' eva mato. Tassa tathāmatabhāvo sakalavihāre pākaņo\<*<25>*>/ ahosi. Dhammasabhāyaü bhikkhå kathaü samuņņhāpesuü: "āvuso asuko kira bhikkhu jantāgharadvāre kaņņhāni\<*<26>*>/ phālento\<*<27>*>/ sappena daņņho tatth' eva mato" ti\<*<28>*>/. Satthā āgantvā \<-------------------------------------------------------------------------- 1 Bi Bp eva. 2 K padasaükhātā, Bi passadasaīkhātā. 3 so Bi Bp; K tā. 4 Bi avasesa. 5 Bi omits yeva. 6 Bi pasada-. 7 Bi pasada. 8 Bi adds pi. 9 Bi sariraü. 10 Bi omits nāma, K nāva. 11 K māreyya. 12 Bi adds di evaü. 13 Bi bhāreyyuü. 14 Bi hoti. 15 K ¤ānena. 16 K vatvā. 17 K dassetvā. 18 Bi omits saccāni pakāsetvā. 19 K -to. 20 K omits so. 21 Bi adds dutiyaü niņhitaü. 22 Bi -naü. 23 K phāëentaü. 24 Bi ķassi. 25 Bi -to. 26 Bi kaniņhāni. 27 K phāëento, Bi halento. 28 Bi adds kathayãsu. >/ #<[page 145]># %< 3. Khandhavattajātaka. (203.) 145>% "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "sace so bhikkhave bhikkhu cattāri ahirāja- kulāni ārabbha mettaü abhāvayissa\<*<1>*>/ na naü\<*<2>*>/ sappo ķaseyya\<*<3>*>/, po- rāõakatāpasāpi\<*<4>*>/ hi anuppanne Buddhe\<*<5>*>/ catusu ahirājakulesu mettaü bhāvetvā tāni ahirājakulāni nissāya uppajjanakabhayato\<*<6>*>/ mucciüså\<*<7>*>/" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Kāsiraņņhe\<*<8>*>/ brāhmaõakule nibbattitvā vayappatto kāme pahāya isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Himavantapadese\<*<9>*>/ ekasmiü Gaīgānivattane assamapadaü māpetvā jhānakãëaü kãëanto isigaõaparivuto vi- hāsi. Tadā taü Gaīgātãre nānappakārā dãghajātikā isãnaü\<*<10>*>/ paripanthaü\<*<11>*>/ karonti, yebhuyyena isayo jãvitakkhayaü pāpu- õanti. Tāpasā tam atthaü Bodhisattassa ārocesuü. Bodhisatto sabbe tāpase sannipātetvā "sace tumhe catåsu ahirājakulesu mettaü bhāveyyātha na vo sappā ķaseyyuü, tasmā ito paņņhāya catåsu\<*<12>*>/ ahirājakulesu evaü mettaü bhāvethā" 'ti vatvā imaü gātham āha: @*>/ me mettaü, [mettaü14] kaõhāgotamakehi cā 'ti. || Ja_II:101 ||>@ Tattha viråpakkhehi me mettan ti viråpakkhanāgarājakulehi saddhiü mayhaü mettaü, erāpathādãsu\<*<15>*>/ pi es' eva nayo, etāni pi hi\<*<16>*>/ erāpathanāgarāja- kulaü chabbyāputtanāgarājakulaü\<*<17>*>/ kaõhāgotamakanāgarājakulan\<*<18>*>/ ti nāgarāja- kulān' eva\<*<19>*>/. Evaü cattāri nāgarājakulāni dassetvā "sace tumhe etesu mettaü bhāvetuü sakkhissatha dãghajātikā vo na ķasissanti na viheņhessantãti" vatvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi abhāvissa. 2 Bi naü na 3 Bi ķasseyya. 4 Bi porāõakapaõķitatāpaso pi. 5 Bi adds pi. 6 Bi uppajjanabhayato. 7 Bi pucchiså. 8 Bi kāsikaraņhe. 9 Bi -ppadese. 10 Bi isigaõaü. 11 Bi parimantaü. 12 K catusu. 13 Bi chapyā-. 14 so all three MSS. 15 K -disu. 16 Bi omits hi. 17 Bi chabyā-. 18 K -makaü-, Bi ma nāga-. 19 Bi -lāni ti attho. >/ #<[page 146]># %<146 II. Dukanipāta. 6. Nataüdaëhavavagga. (21.)>% @*>/ me, catuppadehi me mettaü, mettaü bahuppadehi me ti. || Ja_II:102 ||>@ Tattha paņhamapadena odissakaü katvā sabbesu\<*<2>*>/ apādakesu\<*<3>*>/ dãghajātikesu c' eva macchesu ca\<*<4>*>/ mettābhāvanā dassitā, dutiyapadena manussesu c' eva pakkhijātesu{\<*<5>*>/} ca, tatiyapadena\<*<6>*>/ hatthiassādãsu\<*<7>*>/ ca\<*<8>*>/ sabbacatuppadesu\<*<9>*>/, catuttha- padena vicchikasatapadiuccāliīgapāõikamakkaņakādãsu\<*<10>*>/. Evaü saråpena mettābhāvanaü dassetvā idāni āyācana- vasena dassento imaü gātham āha: @*>/, mā maü catuppado hiüsi, mā maü hiüsi bahuppado ti. || Ja_II:103 ||>@ Tattha mā man ti eva¤ ca tesu\<*<12>*>/ apādakādãsu\<*<13>*>/ koci eko pi mā vihiü- satu mā viheņhetå 'ti evaü āyācantā\<*<14>*>/ mettaü bhavethā\<*<15>*>/ 'ti attho. Idāni anodissakavasena bhāvanaü dassento imaü gā- tham āha: @*>/ pāpam āgamā ti. || Ja_II:104 ||>@ Tattha taõhādiņņhivasena vaņņe\<*<17>*>/ pa¤casu khandhesu āsattā visattā laggā- laggitā\<*<18>*>/ ti sattā assāsapassāsapavattanasaükhātena pāõanavasena\<*<19>*>/ pāõā ti bhåtā bhāvitā nibbattanavasena\<*<20>*>/ bhåtā ti evaü\<*<21>*>/ vacanamattaviseso veditabbo, avi- sesena pana sabbāni p' etāni padāni sabbasattasaīgāhakān' eva\<*<22>*>/, kevalā ti sakalā, idaü sabbasattass' eva\<*<23>*>/ pariyāyavacanaü, bhadrānipassantå 'ti sabbe p' ete sattā bhadrāni sādhåni kalyāõān' eva passantu, mā ka¤ci\<*<16>*>/ pāpam āgamā 'ti etesu\<*<24>*>/ ka¤ci\<*<16>*>/ ekaü\<*<25>*>/ sattam pi pāpaü lāmakaü dukkhaü mā āgamā\<*<26>*>/ mā āgacchatu mā pāpuõātu, sabbe averā abyāpajjhā\<*<27>*>/ sukhã niddukkhā hontå 'ti\<*<28>*>/. \<-------------------------------------------------------------------------- 1 Bi dvipātakehi 2 Bi sappesu. 3 Bi adds ca. 4 Bi omits macchesu ca. 5 Bi sesapakkhi-, K pakkhijātesu corr. to -tisu. 6 K tatiyena. 7 K -disu. 8 Bi omits ca. 9 Bi sabbesu catuppadesu. 10 K -disu, Bi -kasahapadã --- pāõaka-, Bp -pākaka-. 11 Bi dvipā-. 12 Bi ti etesu. 13 K -disu. 14 Bi -to. 15 Bi bhāveyyā. 16 Bi ki¤ci. 17 K vaddhe. 18 K laggālagitā, Bi vilaggā-. 19 Bi pāõānaü vasena. 20 Bi omits vasena. 21 Bi etaü. 22 Bi sappasattisaīgahakāneva. 23 K sabbasaddasseva. 24 Bi evaü tesu. 25 K eka. 26 so Bp; K agamma, Bi omits āgamā. 27 Bi abyāpajho, K abbyāpajjhā. 28 Bi omits ti. >/ #<[page 147]># %< 3. Khandhavattajātaka. (203.) 147>% Evaü "sabbasattesu anodissakamettaü bhāvethā" 'ti vatvā puna tiõõaü ratanānaü guõe anussarāpetuü "appamāõo Buddho appamāõo Dhammo appamāõo Saügho" ti āha. Tattha pamāõakarānaü\<*<1>*>/ kilesānaü abhāvena guõāna¤ ca pamāõabhāvena Buddharatanaü\<*<2>*>/ appamāõaü, dhammo ti navavidho lokuttaro\<*<3>*>/ dhammo, tassāpi\<*<4>*>/ pamāõaü nāma kātuü na sakkā\<*<5>*>/ ti appamāõo, tena appamāõena dhammena samannāgatattā saügho pi appamāõo. Iti Bodhisatto "imesaü tinnaü ratanānaü guõe anussa- rathā" 'ti vatvā tiõõaü ratanānaü appamāõaguõataü\<*<6>*>/ dasse- tvā sappamāõe\<*<7>*>/ satte dassetuü "pamāõavantāni siriüsapāni\<*<8>*>/ ahi vicchikā\<*<9>*>/ satapadã\<*<10>*>/ uõõānābhi sarabå\<*<11>*>/ måsikā" ti āha. Tattha siriüsapānãti\<*<12>*>/ sabbadãghajātikānaü\<*<13>*>/ nāmaü, te hi sarantā gac- chanti sirena\<*<14>*>/ vā sapantãti\<*<15>*>/ siriüsapā\<*<16>*>/, ahãti\<*<17>*>/ ādi tesaü saråpato nidassa- naü, tattha uõõānābhãti\<*<18>*>/ makkaņako, tassa hi nābhito uõõāsadisaü\<*<19>*>/ suttaü nikkhamati, tasmā uõõānābhãti\<*<18>*>/ vuccati, sarabå\<*<20>*>/ ti gharagolikā. Iti Bodhisatto "yasmā etesaü antorāgādayo pamāõakarā dhammā atthi tasmā etāni\<*<21>*>/ siriüsapāni\<*<22>*>/ pamāõavantānãti" dassetvā "appamāõānaü tiõõaü ratanānaü\<*<23>*>/ ānubhāvena ime no\<*<24>*>/ pamāõavantā\<*<25>*>/ rattiüdivaü\<*<26>*>/ parittakammaü\<*<27>*>/ karontå" 'ti evaü "tiõõaü ratanānaü guõāni\<*<28>*>/ anussarathā" 'ti vatvā tato uttariü\<*<29>*>/ kattabbaü dassetuü imaü gātham āha: @@ \<-------------------------------------------------------------------------- 1 Bi pamāõaükarāõaü, K Bp pamāõakarāõaü. 2 Bi -ratanānaü. 3 Bi lokuttara. 4 so Bp; K tissāpi, Bi tassa. 5 Bi sakko. 6 Bi appamāõataü. 7 Bi appamāõe. 8 Bi sarisapāni. 9 Bi -kā. 10 Bi -di. 11 Bi Bp -saraphå. 12 Bi sarisapāõi ti. 13 Bi -jātikasattānaü. 14 Bi sarena. 15 Bi palantãti. 16 Bi sarirasapā. 17 Bi ahinti. 18 Bi Bp uõõanābhiti. 19 Bi Bp uõõa-. 20 Bi saphåraphå. 21 Bi toni. 22 Bi sarisapāõi. 23 Bi omits tiõõaü ratanānaü. 24 K õo, Bi nā. 25 Bi adds patthā. 26 Bi rattidivaü. 27 Bi parittaü-. 28 Bi tiõõaratanaü guõaü. 29 Bi uttari. 30 Bi omits me. >/ #<[page 148]># %<148 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% Tattha katā me rakkhā ti mayā ratanattayaguõe anussarantena attano rakkhā gutti katā, katā me parittā ti parittānam pi me\<*<1>*>/ attano kataü, paņik- kamantu bhåtānãti mayi ahitajjhāsayāni\<*<2>*>/ bhåtāni paņikkamantu apagacchantu, so haü namo Bhagavato ti so ahaü evaü kataparitto atãtassa parinibbu- tassa sabbassāpi Buddhassa bhagavato namo karomi, namo sattannam Sammāsambuddhānan ti visesena pana atãte paņipāņiyā\<*<3>*>/ parinibbutānaü sattannaü Sammāsambuddhānaü namo karomãti. Evaü "namakkāraü karontāpi\<*<4>*>/ satta buddhe anussarathā" 'ti\<*<5>*>/ Bodhisatto isigaõassa imaü parittaü bandhitvā adāsi. âdito pana paņņhāya\<*<6>*>/ dvãhi gāthāhi catusu ahirājakulesu\<*<7>*>/ mettāya dãpi- tattā odissakānodissakavasena vā dvinnaü mettābhāvanānaü dipitattā idaü parittaü idha vuttan ti veditabbaü, a¤¤aü vā kāraõaü pariyesitabbaü. Tato paņņhāya isigaõo Bodhisattassa\<*<8>*>/ ovāde ņhatvā mettaü bhāvesi, Buddhaguõe anussari. Evaü tesu Buddhaguõe anussa- rantesu yeva sabbe dãghajātikā paņikkamiüsu. Bodhisatto pi Brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā isigaõo Buddhaparisā ahosi, gaõasatthā pana aham evā" 'ti. Khandhavattajātakaü\<*<9>*>/. $<4. Vãrakajātaka.>$ Api Vãraka passesãti\<*<10>*>/. Idam Satthā Jetavane viharanto Sugatālayaü ārabbha kathesi. Devadattassa\<*<11>*>/ parisaü gahetvā āgatesu hi\<*<12>*>/ theresu Satthā "Sāriputta, Devadatto tumhe disvā kiü akāsãti" pucchitvā "Sugatālayaü dassesãti" vutte "na kho Sāriputta idān' eva Devadatto mama anukiriyaü karonto vināsam\<*<13>*>/ patto, pubbe pi pāpuõãti" vatvā therena yācito atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bi omits me. 2 Bi ahitajhāsayanāni. 3 Bi -yo. 4 Bi Bp -to pi. 5 Bi adds attho. 6 K omits paņņhāya. 7 K ahikulesu. 8 Bi omits odissaka ---- bodhisattassa. 9 Bi Bp khandhajātakaü, Bi adds tatiyaü. 10 so Bi Bp; K passehãti. 11 K devadattaü. 12 Bi omits hi. 13 Bi -sa >/ #<[page 149]># %< 4. Vãrakajātaka. (204.) 149>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese udakakākayoniyaü nibbatti- tvā\<*<1>*>/ ekaü saraü upanissāya vasi\<*<2>*>/. Vãrako ti 'ssa nā- maü ahosi. Tadā Kāsiraņņhe\<*<3>*>/ dubbhikkhaü ahosi. Manussā kākabhattaü vā dātuü\<*<4>*>/ yakkhanāgabalikammaü vā kātuü nāsakkhiüsu\<*<5>*>/. Chātakaraņņhato kākā yebhuyyena ara¤¤aü pavisiüsu. Tatth' eko\<*<6>*>/ Bārāõasivāsã\<*<7>*>/ Saviņņhako\<*<8>*>/ nāma kāko kākiü ādāya Vãrakassa vasanaņņhānaü gantvā taü saraü nissāya ekamante\<*<9>*>/ vāsaü kappesi. So ekadivasaü tasmiü sare gocaraü gaõhanto Vãrakaü saraü otaritvā macche khāditvā paccuttaritvā sarãraü sukkhāpentaü\<*<10>*>/ disvā "imaü kākaü\<*<11>*>/ nissāya sakkā bahå\<*<12>*>/ macche laddhuü, imaü upaņņhahissāmãti" taü upasaükamitvā "kiü sammā" ti vutte "icchāmi taü sāmi upaņņhātun" ti vatvā "sadhå" 'ti tena\<*<13>*>/ sampaņicchite tato paņņhāya upaņņhāsi. Vãrako pi tato paņņhāya attano yāpana- mattaü khāditvā macche uddharitvā Saviņņhakassa\<*<14>*>/ deti. So pi attano yāpanamattaü khāditvā sesaü kākiyā deti. Tassa aparabhāge māno uppajji: "ayam pi udakakāko kāëako, aham pi kāëako, akkhituõķapādehi pi etassa ca mayha¤ ca\<*<15>*>/ nānattaü n' atthi\<*<16>*>/, ito paņņhāya iminā gahitamacchehi\<*<17>*>/ mayhaü kam- maü n' atthi, aham eva gaõhissāmãti" so Vãrakaü upasaü- kamitvā "samma ito paņņhāya aham eva saraü otaritvā macche gaõhissāmãti" vatvā "na tvaü samma udakaü otaritvā macche gaõhanakākakule\<*<18>*>/ nibbatto, mā nassãti" tena vāriyamāno pi vacanaü anādiyitvā saraü oruyha\<*<19>*>/ udakaü pavisitvā ummuj- janto\<*<20>*>/ sevālaü chinditvā\<*<21>*>/ nikkhamituü nāsakkhi\<*<22>*>/, sevālantare laggi, aggatuõķam eva pa¤¤āyi, so nirussāso\<*<23>*>/ anto udake\<*<24>*>/ \<-------------------------------------------------------------------------- 1 K nibbattetvā. 2 K vasã. 3 Bi kāsikaraņhe. 4 Bi kātuü. 5 Bi nasakkhisu. 6 Bi tatreko. 7 K bārāõasivāsi, Bi bārānasãvāsi. 8 Bi paviņhako. 9 so K Bp; Bi ekakammantaü. 10 Bi sakkhāp-. 11 Bi udakakākaü. 12 Bi Bp bahu. 13 Bi omits tena. 14 Bi paviņhakassa. 15 Bi etassa mayhaü. 16 Bi nanākāraõatthi. 17 K -macche. 18 K gaõhanakakule. 19 Bi otaritvā. 20 Bi ummajjanto, Bp ummujjamāno. 21 so K Bp; Bi bhinditvā. 22 Bi na sakkhi. 23 so Bp; Bi nirussāhe, K nirassāso. 24 K udakaü corr. to udake. >/ #<[page 150]># %<150 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% yeva jãvitakkhayaü pāpuõi. Ath' assa bhariyā āgamanaü\<*<1>*>/ apas- samānā\<*<2>*>/ pavattiü jānanatthaü Vãrakassa santikaü gantvā "sāmi Saviņņhako\<*<3>*>/ na pa¤¤āyati\<*<4>*>/, kahaü nu kho" ti pucchamānā pa- ņhamaü gātham āha: @*>/ sakuõaü ma¤jubhāõakaü\<*<6>*>/ (Dhp. p.146.) mayåragãvasaükāsaü patiü mayhaü Saviņņhakan\<*<7>*>/ ti. || Ja_II:106 ||>@ Tattha api Vãraka passesãti\<*<8>*>/ sāmi Vãraka api passesi\<*<9>*>/, ma¤jubhā- õakan ti\<*<10>*>/ ma¤jubhāõinaü, sā hi rāgavasena madhurassaro me patãti ma¤¤ati, tasmā evam āha, mayåragãvasaükāsan ti moragãvasamānavaõõaü\<*<11>*>/. Taü sutvā Vãrako "āma jānāmi te sāmikassa gataņņhānan" ti vatvā dutiyaü gātham āha: @*>/ mato ti. || Ja_II:107 ||>@ Tattha udakathalacarassā 'ti udake ca\<*<13>*>/ thale ca carituü samatthassa, pakkhino ti attānaü sandhāya vadati, tassānukaran ti tassa anukaronto\<*<14>*>/, paliguõņhito\<*<12>*>/ mato ti udakaü pavisitvā sevālaü chinditvā nikkhamituü asakkonto sevālapariyonaddho\<*<15>*>/ anto udake yeva mato, passa etassa\<*<16>*>/ tuõķaü dissatãti\<*<17>*>/. Taü sutvā kākã\<*<18>*>/ paridevitvā Bārāõasim eva agamāsi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Saviņņhako\<*<19>*>/ Devadatto ahosi, Vãrako pana aham evā" 'ti. Vãrakajātakaü\<*<20>*>/. \<-------------------------------------------------------------------------- 1 so Bi Bp; K āgataü. 2 Bi adds taü. 3 Bi paviņhako. 4 Bi pa¤¤āyiti, K paü¤āyati. 5 so Bi Bp; K passehi. 6 Bi ma¤jabhāõiõaü. 7 Bi satamamhaü paviņhatin. 8 K passehãņi. 9 K passehi, Bi massasi. 10 K omits ma¤jubhāõakanti, Bi ma¤jåbhāõikanti. 11 K -samānāvanõaü, Bi -samāõavanti attho. 12 Bi palikuõņito? Bp patikuõķito. 13 Bi omits ca. 14 Bi tassānuk-. 15 K -naddho corr. to -naņņho. 16 Bi ekassa. 17 Bi dassatãti attho. 18 Bi kākiü. 19 Bi paviņhako. 20 Bi adds catutthaü. >/ #<[page 151]># %< 5. Gaīgeyyajātaka. (205.) 151>% $<5. Gaīgeyyajātaka.>$ Sobhanti macchā gaīgeyyā\<*<1>*>/ ti. Idaü Satthā Jetavane viharanto dve daharabhikkhå\<*<2>*>/ ārabbha kathesi. Te kira dve\<*<3>*>/ Sāvatthi-vāsino kulaputtā sāsane pabbajitvā asubhabhāvanaü\<*<4>*>/ anu- yu¤jitvā\<*<5>*>/ råpapasaüsakā\<*<6>*>/ hutvā råpaü upalāëentā\<*<7>*>/ vicariüsu. Te ekadivasaü "tvaü sobhasi, ahaü sobhāmãti" råpaü nissāya uppanna- vivādā avidåre nisinnaü ekaü mahallakatheraü disvā "eso amhākaü sobhanabhāvaü\<*<8>*>/ vā asobhanabhāvam\<*<9>*>/ vā jānissatãti" taü\<*<10>*>/ upasaü- kamitvā "bhante ko amhesu sobhano\<*<11>*>/" ti pucchiüsu. "âvuso tum- hehi aham eva sobhanataro\<*<8>*>/" ti āha. Daharā "ayaü mahallako amhehi pucchitaü akathetvā apucchitaü kathesãti" taü paribhāsitvā\<*<12>*>/ pakkamiüsu. Sā\<*<13>*>/ tesaü kiriyā bhikkhusaüghe pākaņā jātā. Ath' ekadivasaü dhammasabhāyaü kathaü samuņņhāpesuü "āvuso mahalla- kathero kira te råpanissitake dahare lajjāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ime daharā idān' eva råpapasaüsakā\<*<14>*>/, pubbe p' ete\<*<15>*>/ råpam eva upalāëentā\<*<16>*>/ vicariüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyam Brahmadatte rajjaü kārente Bodhisatto Gaīgātãre rukkhadevatā\<*<17>*>/ ahosi. Tadā Gaīgā- Yamunānaü samāgamanaņņhāne\<*<18>*>/ gaīgeyyo ca yāmuneyyo ca dve macchā "ahaü sobhāmi, tvaü sobhasãti" råpaü nissāya vivadamānā\<*<19>*>/ avidåre Gaīgāya taņe\<*<20>*>/ kacchapaü nipannaü disvā "eso amhākaü sobhanabhāvaü\<*<8>*>/ vā asobhanabhāvaü vā jā- nissatãti" taü upasaükamitvā "kin\<*<21>*>/ nu kho samma kacchapa gaīgeyyo sobhati\<*<22>*>/ udāhu yāmuneyyo" ti pucchiüsu. Kacchapo "gaīgeyyo pi sobhati yāmuneyyo pi, tumhehi pana dvãhi aham eva atirekataraü sobhāmãti" imam atthaü pakāsento paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi sobhati maccho gaveyyo. 2 Bi daharasahāyake bhikkhu. 3 Bi omits dve. 4 so K Bp; Bi asubhabhāvaü. 5 K ananu-, Bi anuyu¤citvā. 6 K råpasaüsakā. 7 Bi upaņhālento, Bp -lālento. 8 Bi sobhaõa-. 9 Bi asobhaõa-. 10 K omits taü. 11 Bi sobhaõo. 12 Bi -setvā. 13 Bi omits sā. 14 K råpaüpas-. 15 Bi pi te. 16 K upālāëentā, Bi upalālentā, Bp upalālento. 17 Bi rukkhaüdevatā. 18 Bi samāgamaņhāne. 19 all three MSS. vivā-. 20 Bi gaīgāthale. 21 Bi kiü. 22 K sabhati, Bi sobhatu. >/ #<[page 152]># %<152 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% @*>/, atho sobhanti yāmunā\<*<2>*>/, catuppad' āyaü\<*<3>*>/ puriso nigrodhaparimaõķalo ãsakāyatagãvo ca\<*<4>*>/ sabbe va atirocatãti. || Ja_II:108 ||>@ Tattha catuppadāyan\<*<5>*>/ ti catuppado ayaü, puriso ti attānaü sandhāya vadati, nigrodhaparimaõķalo ti sujāto nigrodho viya parimaõķalo, ãsakā- yatagãvo\<*<6>*>/ ti rathãsā\<*<7>*>/ viya āyatagãvo\<*<8>*>/, sabbe va atirocatãti evaü saõņhā- nasampanno kacchapo sabbe\<*<9>*>/ atirocati, aham eva sabbe tumhe atikkamitvā so- bhāmãti\<*<10>*>/. Macchā tassa kathaü sutvā "ambho\<*<11>*>/ pāpakacchapa amhehi pucchitaü akathetvā a¤¤am eva kathesãti" vatvā du- tiyaü gātham āhaüsu: @*>/, a¤¤aü akkhāti pucchito, attappasaüsako poso nāyaü asmāka\<*<13>*>/ ruccatãti. || Ja_II:109 ||>@ Tattha attappasaüsako\<*<14>*>/ ti attānaü pasaüsanasãlo attukkaüsako\<*<15>*>/ poso\<*<16>*>/, nāyam amhākaü ruccatãti ayaü pāpakacchapo amhākaü na ruccati na khamatãti kacchapassa upari udakaü khipitvā sakaņņhānam eva agamiüsu. Satthā imaü desanaü\<*<17>*>/ āharitvā jātakaü samodhānesi: "Tadā dve macchā daharabhikkhå ahesuü, kacchapo mahallako\<*<18>*>/, imassa pana kāraõassa paccakkhakārikā Gaīgātãre nibbattarukkhadevatā pana aham evā" 'ti. Gaīgeyyajātakaü\<*<19>*>/. $<6. Kuruīgamigajātaka.>$ Iīgha vaddhamayaü\<*<20>*>/ pāsan ti. Idaü Satthā Veëuvane viharanto Devadattaü ārabbha kathesi. Tadā hi Satthā "Devadatto vadhāya parisakkatãti" sutvā "na bhikkhave idān' eva Devadatto mayhaü vadhāya parisakkati, pubbe pi parisakki\<*<21>*>/ yevā" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bi sobhata maccho gaīgeyyo. 2 Bi sobhati yamuno. 3 Bi catuppādāyaü. 4 K va. 5 Bi catuppādāyaü påriso. 6 Bi adds cā. 7 Bi sisikā. 8 Bi adds ca. 9 Bi adds va. 10 Bi adds vadati. 11 K amho. 12 Bi akkho. 13 Bi amhākaü. 14 Bi atthapasaüsako. 15 Bi atthukaüsako. 16 K pāpo. 17 Bi dhammadesanaü 18 Bi adds bhikkhå ahosi. 19 Bi adds pa¤camaü. 6. Cfr. Journal R.Aú.1870 V.p.8. 20 Bi vaņņa-. 21 Bi -sakkati. >/ #<[page 153]># %< 6. Kuruīgamijātaka. (206.) 153>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto {kuruīgamigo} hutvā ara¤¤e ekassa sarassa avidåre ekasmiü gumbe vāsaü kappesi. Tass' eva\<*<1>*>/ sarassa avidåre ekasmiü rukkhagge satapatto nisãdi. Sarasmiü pana kacchapo vāsaü kappesi. Evaü te tayo pi sahāyā a¤¤ama¤¤aü piya- saüvāsaü vasiüsu. Ath' eko migaluddako ara¤¤e caranto\<*<2>*>/ pānã- yatitthe\<*<3>*>/ Bodhisattassa padavala¤jaü\<*<4>*>/ disvā lohanigaëasadisaü\<*<5>*>/ vaddhamayaü\<*<6>*>/ pāsaü oķķetvā\<*<7>*>/ agamāsi. Bodhisatto pānãyaü\<*<8>*>/ pātuü āgato paņhamayāme yeva\<*<9>*>/ pāse bajjhitvā baddharāvaü\<*<10>*>/ ravi. Tassa tena saddena rukkhaggato\<*<11>*>/ satapatto udakato ca kacchapo āgantvā "kin nu kho kātabban" ti mantayiüsu. Atha satapatto kacchapaü āmantetvā "samma tava dantā atthi, tvaü imaü pāsaü chinda, ahaü gantvā yathā so nāgacchati tathā karissāmi, evaü amhehi dvãhi pi\<*<12>*>/ kataparakkamena sahāyo no jãvitaü labhissatãti" imam atthaü pakāsento paņhamaü gātham āha: @*>/ luddako ti. || Ja_II:110 ||>@ Kacchapo cammavarattaü khādituü ārabhi. Satapatto luddassa vasanagāmaü gato\<*<14>*>/. Luddo paccåsakāle yeva sattiü gahetvā nikkhami. Sakuõo tassa nikkhamanabhāvaü ¤atvā vassitvā pakkhe pappoņhetvā\<*<15>*>/ taü puredvārena\<*<16>*>/ nikkhamantaü mukhe pahari. Luddo\<*<17>*>/ "kālakaõõisakuõen' amhi pahaņo" ti nivattitvā thokaü sayitvā puna sattiü gahetvā uņņhāsi. Sakuõo "ayaü paņhamaü puredvārena\<*<18>*>/ nikkhanto, idāni pacchima- dvārena nikkhamissatãti" ¤atvā gantvā\<*<19>*>/ pacchimagehe nisãdi. \<-------------------------------------------------------------------------- 1 Bi tassa. 2 Bi vicaranto. 3 Bi pāõiyatitte. 4 K -la¤chaü, Bi -la¤caü. 5 both MSS. -nigala-. 6 Bi vattasayaü. 7 Bi oņņetvā. 8 Bi pāõiyaü. 9 K va. 10 Bi bandharavaü. 11 K rukkhato. 12 Bi omits pi. 13 K nehãti, Bi nehihi. 14 Bi adds avidåre rukkhe nisãdi. 15 Bi pappoņetvā. 16 Bi pårima-. 17 K luddako. 18 Bi purima-. 19 Bi omits gantvā. >/ #<[page 154]># %<154 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% Luddo\<*<1>*>/ pi "puredvārena\<*<2>*>/ me nikkhamantena kālakaõõisakuõo diņņho, idāni pacchimadvārena nikkhamissāmãti" pacchima- dvārena nikkhami. Sakuõo puna vassitvā gantvā\<*<3>*>/ mukhe pahari. Luddo puna pi kālakaõõisakuõena pahaņo\<*<4>*>/ "na me esa\<*<5>*>/ nikkha- mituü detãti" nivattitvā yāva aruõuggamanā sayitvā aruõavelāya\<*<6>*>/ sattiü gahetvā nikkhami. Sakuõo vegena gantvā "luddo āgacchatãti" Bodhisattassa kathesi. Tasmiü khaõe kacchapena ekam eva vaddhaü\<*<7>*>/ ņhapetvā sesavarattā\<*<8>*>/ khāditā honti. Dantā pan' assa patanākārappattā jātā, mukhaü lohitamakkhitaü\<*<9>*>/. Bodhisatto luddaputtaü sattiü gahetvā asanivegena āgacchan- taü disvā taü vaddhaü\<*<10>*>/ chinditvā vanaü pāvisi. Sakuõo ru- khagge nisãdi. Kacchapo pana dubbalattā\<*<11>*>/ tatth' eva nipajji. Luddo kacchapaü\<*<12>*>/ pasibbake pakkhipitvā ekasmiü khānuke laggesi. Bodhisatto nivattitvā olokento kacchapassa\<*<13>*>/ gahita- bhāvaü ¤atvā "sahāyassa jãvitadānaü dassāmãti" dubbalo viya hutvā luddassa attānaü dassesi. So "dubbalo esa bhavissati, māressāmi nan" ti sattiü ādāya anubandhi. Bodhisatto nāti- dåre nāccāsanne gacchanto taü ādāya ara¤¤aü pāvisi, dåraü gatabhāvaü ¤atvā padaü\<*<14>*>/ va¤cetvā a¤¤ena maggena vātavegena gantvā siīgena pasibbakaü ukkhipitvā bhåmiyaü pātetvā phāle- tvā\<*<15>*>/ kacchapaü nãhari. Satapatto pi rukkhā otari. Bodhisatto dvinnam pi ovādaü dadamāno "ahaü tumhe nissāya jãvitaü labhiü, tumhehi pi\<*<16>*>/ sahāyassa kattabbaü mayhaü kataü, idāni luddo\<*<1>*>/ āgantvā tumhe gaõheyya, tasmā samma satapatta tvaü attano puttake gahetvā a¤¤attha yāhi, tvaü hi samma kacchapa udakaü pavisā\<*<17>*>/" 'ti āha. Te tathā akaüsu. Satthā abhisambuddho hutvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi luddho. 2 Bi purima-. 3 Bi omits gantvā. 4 Bi pahato. 5 Bi na dāni mesa. 6 so K Bp; Bi aruõuggamanavelāya. 7 Bi vaņņaü. 8 Bi sesā-. 9 Bi mukhato lohitaü paggarati. 10 K baddhaü, Bi bandhanaü, Bp bandhaü. 11 Bi duppalatāya. 12 Bi Bp add gahetvā. 13 so Bi Bp; K kacchapaü. 14 so K Bp; Bi paraü. 15 Bi omits phāletvā, K phāëetvā. 16 Bi omits pi. 17 Bi pavãsāhi. >/ #<[page 155]># %< 7. Assakajātaka. (207). 155>% @@ Tattha apānayãti apānayi, gahetvā agamāsãti\<*<1>*>/. Luddo taü ņhānaü āgantvā\<*<2>*>/ ka¤ci\<*<3>*>/ apassitvā chinnapasibba- kaü gahetvā domanassappatto attano gehaü agamāsi. Te pi tayo sahāyā yāvajãvaü vissāsaü acchinditvā yathākammaü gatā. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā luddo Devadatto ahosi, satapatto Sāriputto, kacchapo Moggallāno, kuruīga- migo\<*<4>*>/ pana aham evā" 'ti. Kuruīgamigajātakaü\<*<5>*>/. $<7. Assakajātaka.>$ Ayam assakarājenā 'ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhanaü\<*<6>*>/ ārabbha kathesi. So hi bhikkhu Satthārā "saccaü kira tvaü bhikkhu\<*<7>*>/ ukkaõņhito" ti puņņho "saccan" ti vatvā "kena ukkaõņhāpito sãti" vutte "purāõadutiyikāyā" 'ti āha. Atha naü Satthā "na idān' eva\<*<8>*>/ tassā bhikkhu itthiyā sineho tayi\<*<9>*>/ atthi, pubbe pi tvaü taü nissāya mahādukkhaü patto\<*<10>*>/" ti vatvā atãtaü āhari: Atãte Kāsiraņņhe\<*<11>*>/ Potalināmanagare\<*<12>*>/ Assako nāma rājā rajjaü kāresi. Tassa Ubbarã\<*<13>*>/ nāma aggamahesi\<*<14>*>/ piyā ahosi\<*<15>*>/ manāpā abhiråpā dassanãyā\<*<16>*>/ atikkantā\<*<17>*>/ mānusaü\<*<18>*>/ vaõõaü appattā dibbavaõõaü. Sā kālam akāsi. Tassā kālakiri- yāya rājā sokābhibhåto ahosi dukkhã\<*<19>*>/ dummano. So tassā sarãraü doõiyaü nipajjāpetvā telakalale\<*<20>*>/ pakkhipāpetvā heņņhā- ma¤ce ņhapāpetvā\<*<21>*>/ nirāhāro rodamāno paridevamāno nipajji. \<-------------------------------------------------------------------------- 1 Bi agamāsi a¤¤atra gacchatãti attho. 2 so K Bp; Bi patvā. 3 Bi ki¤ci. 4 Bi kuruīgarājā. 5 Bi adds chaņhaü. 6 Bi -õaü, K -då-. 7 K omits bhikkhu. 8 K omits idāneva. 9 K sineho nahi, Bi Bp tayi sineho. 10 Bi -dukkhappatto. 11 Bi kāsikaraņhe. 12 K potale-, Bi Bp pātali-. 13 Bi Bp upari. 14 so Bi Bp; K -siyā. 15 Bi omits ahosi. 16 Bi adds ahosi. 17 K -ta. 18 Bi manussāka. 19 K Bi dukkhi. 20 Bi Bp -laü. 21 Bi omits heņņhā --- tvā. >/ #<[page 156]># %<156 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% Mātāpitaro avasesa¤ātakā mittāmaccā\<*<1>*>/ brāhmaõagahapatikā- dayo\<*<2>*>/ pi "mā soci mahārāja, aniccā saükhārā" ti ādãni va- dantā sa¤¤āpetuü nāsakkhiüsu. Tassa vilapantass' eva satta divasā atikkantā. Tadā Bodhisatto pa¤cābhi¤¤āaņņhasamā- pattilābhitāpaso\<*<3>*>/ hutvā Himavantapadese viharanto ālokaü vaķķhetvā dibbena cakkhunā Jambudãpaü olokento taü rājānaü tathā paridevamānaü disvā "etassa mayā avassayena bhavi- tabban" ti iddhānubhāvena ākāse uppatitvā ra¤¤o uyyāne otaritvā maīgalasilāpaņņe ka¤canapaņimā viya nisãdi. Ath' eko Potali- nagaravāsã\<*<4>*>/ brāhmaõamāõavo uyyānaü gato Bodhisattaü disvā vanditvā nisãdi. Bodhisatto tena saddhiü paņisanthāraü katvā "kiü māõava rājā dhammiko" ti pucchi. "âma bhante dhammiko rājā, bhariyā pan' assa kālakatā, so tassā sarãraü doõiyaü pakkhipāpetvā vippalapamāno nipanno, ajj' assa\<*<5>*>/ sattamo divaso, kissa tumhe rājānaü evaråpā dukkhā na mo- cetha, yuttaü nu kho tumhādisesu sãlavantesu vijjamānesu ra¤¤o evaråpaü dukkhaü anubhavitun" ti. "Na kho ahaü\<*<6>*>/ māõava rājānaü jānāmi, sace pana so āgantvā maü puccheyya aham ev' assa tassā nibbattaņņhānaü ācikkhitvā ra¤¤o santike yeva\<*<7>*>/ taü kathāpeyyan" ti. "Tena hi bhante yāva rājānaü ānemi tāva idh' eva nisãdathā" 'ti\<*<8>*>/ māõavo Bodhisattassa paņi¤¤aü gahetvā ra¤¤o santikaü gantvā tam atthaü ārocetvā "tassa dibbacakkhukassa santikaü gantuü vaņņatãti" āha. Rājā "Ubbariü\<*<9>*>/ kira daņņhuü labhissāmãti" tuņņhamānaso rathaü abhiråhitvā\<*<10>*>/ tattha gantvā Bodhisattaü vanditvā ekamantaü nisinno "saccaü kira tumhe deviyā nibbattaņņhānaü jānāthā" 'ti pucchi. "âma mahārājā" 'ti. "Kattha nibbattā" ti. "Sā kho mahārāja råpasmi¤ ¤eva\<*<11>*>/ mattā pamādam āgamma kalyāõa- kammaü akatvā imasmi¤ ¤eva\<*<11>*>/ uyyāne gomayapāõakayoniyaü \<-------------------------------------------------------------------------- 1 Bi mittāamaccassa. 2 Bi brahmaõassa-. 3 Bi pa¤ca abhi¤¤ā-. 4 Bi Bp pātali--vāsi. 5 Bi ajja. 6 Bi haü. 7 Bi ca. 8 Bi adds so. 9 K ubharã, Bi upari. 10 K -ruhitvā, Bi -råyhitvā. 11 K -smiü ¤eva, Bi -smã yeva. >/ #<[page 157]># %< 7. Assakajātaka. (207.) 157>% nibbattā" ti. "Nāhaü saddahāmãti". "Tena hi te dassetvā kathāpemãti\<*<1>*>/". "Sādhu kathāpethā" 'ti. Bodhisatto attano ānu- bhāvena "ubho pi gomayapiõķaü\<*<2>*>/ vaņņayamānā\<*<3>*>/ ra¤¤o purato\<*<4>*>/ āgacchantå" ti tesaü āgamanaü akāsi. Te tath' eva āga- miüsu\<*<5>*>/. Bodhisatto taü dassento "ayan te mahārāja Ubbarã devã, taü jahitvā\<*<6>*>/ gomayapāõakassa\<*<7>*>/ pacchato āgacchati, passa\<*<8>*>/ nan" ti āha. "Bhante `Ubbarã nāma gomayapāõakayoniyaü\<*<9>*>/ nibbattissatãti\<*<10>*>/' na saddahām' ahan" ti. "Kathāpemi naü mahārājā" 'ti. "Kathāpetha bhante" ti. Bodhisatto attano ānubhāvena taü kathāpento "Ubbarãti" āha. Sā mānusa- bhāsāya\<*<11>*>/ "kiü bhante" ti āha. "Tvaü atãtattabhāve\<*<12>*>/ kā nāma ahosãti". "Bhante Assakara¤¤o aggamahesã\<*<13>*>/ Ubbarã\<*<14>*>/ nāma ahosin" ti. "Kiü pana te idāni Assakarājā piyo udāhu gomayapāõako" ti. "Bhante sā\<*<15>*>/ mayhaü purimajāti\<*<16>*>/, tadā ahaü imasmiü uyyāne tena saddhiü råpasaddagandharasa- phoņņhabbe\<*<17>*>/ anubhavamānā vicariü, idāni pana me bhavasaü- khepagatakālato\<*<18>*>/ paņņhāya so kiü hoti\<*<19>*>/, ahaü hi idāni Assakarājānaü māretvā tassa galalohitena mayhaü sāmikassa gomayapāõakassa pāde makkheyyan" ti vatvā parisamajjhe manussabhāsāya imā gāthā avoca: @*>/ piyena patinā saha. || Ja_II:112 ||>@ @*>/, tasmā Assakara¤¤ā va\<*<22>*>/ kãņo piyataro maman ti. || Ja_II:113 ||>@ Tattha ayam Assakarājena deso vicarito mayā ti ayaü ramaõãyo uyyānapadeso pubbe mayā Assakarājena saddhiü vicarito, anukāmayānu- kāmenā\<*<20>*>/ 'ti anå 'ti nipātamattaü, mayā taü kāmayamānāya tena maü \<-------------------------------------------------------------------------- 1 Bi Bp -pessāmiti. 2 Bi -piõķiya. 3 K vaddhamānā, Bp vaņņamānā, Bi vattiyamānā. 4 Bi adds gomayapāõakena saddhi. 5 Bi āgamaüsu te. 6 Bi jahetvā. 7 Bi -pāõassa. 8 Bi passatha. 9 K -pāõayoniyaü. 10 Bi nippattāti 11 Bi Bp manussa-. 12 Bi abhittabhāvena. 13 Bi -si. 14 Bi uppari. 15 Bi bhamanta so. 16 Bi -jātiyā sāmiko. 17 Bi -saddaü-. 18 Bi -gatattakā-. 19 Bi so kã hotãti. 20 Bi anukāmassakāmena. 21 K -thãytiya, Bi -dhiyati. 22 Bi -ra¤¤oca. >/ #<[page 158]># %<158 II. Dukānipata. 6. Nataüdaëhavagga. (21.)>% kāmayamānenā 'ti attho\<*<1>*>/, piyenā 'ti tasmiü attabhāve piyena, navena sukha- dukkhena porāõaü apithãyatãti\<*<2>*>/ bhante navena hi sukhena porāõaü sukhaü navena ca\<*<3>*>/ dukkhena porāõaü dukkhaü pithãyati\<*<4>*>/ paņicchādiyati\<*<5>*>/, esā lokassa\<*<6>*>/ dhammatā ti dãpeti, tasmā Assakara¤¤ā va\<*<7>*>/ kãņo piyataro ma- man ti yasmā navena porāõaü pithãyati\<*<8>*>/ tasmā mama Assakarājato sataguõena sahassaguõena kãņo va\<*<9>*>/ piyataro ti\<*<10>*>/. Taü sutvā Assakarājā vippaņisāri\<*<11>*>/ hutvā tattha ņhito va kuõapaü nãharāpetvā sãsaü nahātvā Bodhisattaü vanditvā nagaraü pavisitvā a¤¤aü aggamahesiü katvā dhammena rajjaü kāresi. Bodhisatto pi rājānaü ovaditvā nissokaü katvā Hima- vantam eva agamāsi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhito\<*<12>*>/ sotāpattiphale patiņņhahi) "Tadā Ubbarã\<*<13>*>/ purāõadutiyikā ahosi, Assakarājā ukkaõņhito\<*<14>*>/, mā- õavo Sāriputto\<*<15>*>/, tāpaso pana aham evā" 'ti. Assakajātakaü\<*<16>*>/. $<8. Suüsumārajātaka.>$ Alam etehi ambehãti. Idaü Satthā Jetavane\<*<17>*>/ viharanto Devadattassa vadhāya parisakkanaü ārabbha kathesi. Tadā hi Satthā "Devadatto vadhāya parisakkatãti" sutvā "na bhikkhave idān' eva Devadatto mayhaü vadhāya parisakkati, pubbe pi pari- sakkati yeva, santāsamattam pi pana kātuü na sakkhãti" vatvā atãtam āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Himavantapadese Bodhisatto kapiyoniyaü nibbattitvā nāga- balo thāmasampanno mahāsarãro sobhaggappatto hutvā Gaīgā- nivattane\<*<18>*>/ ara¤¤āyatane vāsaü kappesi. Tadā Gaīgāya eko suüsumāro\<*<19>*>/ vasi. Ath' assa bhariyā Bodhisattassa sarãraü \<-------------------------------------------------------------------------- 1 K -nena attho, Bi -nena pahāti attho. 2 Bi apidhiyatãti. 3 Bi omits ca. 4 K pãthãyati, Bi pithiyati. 5 K -dãyati, Bp -diyyati. 6 Bi lokasmã. 7 Bi ca. 8 K piyathãyati, Bi pithiyyati. 9 Bi omits va. 10 Bi adds attho. 11 so all three MSS. 12 Bi adds bhikkhå. 13 K ubbari, Bi upari. 14 Bi ukkaõņhitabhikkhu ahosi. 15 Bi adds ahosi. 16 Bi sattamaü. 17 Bi veëu. 18 Bi gaīgāya ni-. 19 Bi susu-. >/ #<[page 159]># %< 28. Suüsumārajātaka. (208.) 159>% disvā tassa\<*<1>*>/ hadayamaüse\<*<2>*>/ dohaëaü\<*<3>*>/ uppādetvā suüsumā- raü\<*<4>*>/ āha: "ahaü sāmi etassa kapirājassa hadayamaüsaü\<*<5>*>/ khāditukāmā" ti. "Bhadde, mayaü jalagocarā, esa thalagocaro, kin ti taü\<*<6>*>/ gaõhituü\<*<7>*>/ sakkhissāmā\<*<8>*>/" 'ti. "Yena tena\<*<9>*>/ upā- yena gaõha, sace na labhissāmi marissāmãti". "Tena hi mā bhāyi\<*<10>*>/, atth' eko upāyo ti khādāpessāmi taü\<*<11>*>/ tassa hadaya- maüsan\<*<12>*>/" ti suüsumāriü\<*<13>*>/ samassāsetvā Bodhisattassa Gaī- gāya pānãyaü\<*<14>*>/ pivitvā Gaīgātãre nisinnakāle santikaü gantvā evam āha\<*<15>*>/: "vānarinda imasmiü padese kasaņaphalāni\<*<16>*>/ khā- danto kiü tvaü ciõõaņņhāne\<*<17>*>/ yeva carasi, pāragaīgāya am- balabujādãnaü\<*<18>*>/ madhuraphalānaü anto n' atthi, kin te tattha gantvā phalāphalaü khādituü na vaņņatãti\<*<19>*>/". "Kumbhãlarāja Gaīgā mahodikā\<*<20>*>/ vittiõõā\<*<21>*>/, kathaü tattha gamissāmãti". "Sace gacchasi ahaü taü mama piņņhiü āropetvā nessāmãti". So taü\<*<22>*>/ saddahitvā "sādhå" 'ti sampaņicchitvā\<*<23>*>/ "tena hi ehi, piņņhiü me abhiråhā" 'ti ca vutte taü\<*<24>*>/ abhiråhi. Suü- sumāro\<*<4>*>/ thokaü netvā udake osãdāpesi. Bodhisatto "samma udake maü osãdāpesi, kin\<*<25>*>/ nu kho etan" ti āha. "Nāhan taü dhammesu dhammatāya gahetvā gacchāmi, bhariyāya pana me\<*<26>*>/ tava hadayamaüse dohaëo uppanno, tam ahaü tava hada- yaü khādāpetukāmo" ti. "Samma, kathentena te sundaraü kataü, sace hi amhākaü udare hadayaü bhaveyya sākhaggesu carantānaü cuõõavicuõõaü bhaveyyā" 'ti. "Kahaü pana tumhe ņhapethā\<*<27>*>/" 'ti. Bodhisatto avidåre ekaü udumbaraü\<*<28>*>/ pakkaphalapiõķisampannaü\<*<29>*>/ dassento "pass' etāni amhākaü hadayāni ekasmiü udumbare\<*<30>*>/ olambantãti\<*<31>*>/". "Sace me \<-------------------------------------------------------------------------- 1 K omits tassa. 2 Bi hadayaü maüse. 3 Bi dohalaü. 4 Bi susu-. 5 Bi hadayaü. 6 so Bp; K kittinaü, Bp kathaü. 7 Bi gahituü. 8 Bi -ssāmi. 9 Bi kenaci. 10 Bi socitta. 11 K omits taü. 12 Bi hadayan. 13 Bi susumāri. 14 Bi pāõiya. 15 Bi ahaü. 16 Bi kadaëiphalāni. 17 so K Bp; Bi asampannaņhāne. 18 Bi ampampalapujā-. 19 K vaddhatãti. 20 Bi -dakā. 21 K vitiõõa, Bi vittaünnā. 22 Bi omits taü. 23 K -cchi. 24 so Bi Bp; K omits taü. 25 Bi kiü. 26 K omits me. 27 Bi thapethā. 28 Bi udumpara. 29 Bi pakkaphalaüpiõķakasaīcannaü, Bp phalapiõķasanchannaü ekaü udumbarapakkaü. 30 Bi udumpararukkhe. 31 Bi olampantãti, K olambentãti. >/ #<[page 160]># %<160 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% hadayaü dassasi ahan taü na māressāmãti". "Tena hi ettha nehi maü, ahan te rukkhe olambantaü dassāmãti". So taü ādāya tattha agamāsi\<*<1>*>/. Bodhisatto tassa piņņhito uppatitvā udumbararukkhe nisãditvā "samma bālasuüsumāra\<*<2>*>/ imesaü sattānaü hadayaü nāma rukkhagge hotãti sa¤¤ã\<*<3>*>/ ahosi, bālo si\<*<4>*>/, ahan taü va¤cesiü\<*<5>*>/, tava phalāphalaü tam eva\<*<6>*>/ hotu, sarãram eva pana te\<*<7>*>/ mahantaü, pa¤¤ā pana\<*<8>*>/ n' atthãti" vatvā imam atthaü pakāsento imā gāthā avoca: @*>/ mayhaü udumbaro. || Ja_II:114 ||>@ @*>/ bondi, na ca\<*<11>*>/ pa¤¤ā tadåpikā, suüsumāra\<*<12>*>/ va¤cito me si\<*<13>*>/, gaccha dāni yathāsukhan ti. || Ja_II:115 ||>@ Tattha alam etehãti yāni tayā dãpake diņņhāni etehi\<*<14>*>/ mayhaü alaü, varaü mayhaü udumbaro ti mayhaü\<*<15>*>/ ayam eva udumbararukkho varaü, bondãti sarãraü, tadåpikā ti pa¤¤ā pana te tadåpikā tassa sarãrassa anuc- chavikā n' atthi, gaccha dāni yathāsukhan ti idāni yathāsukhaü gaccha\<*<16>*>/, n' atthi te hadayan\<*<17>*>/ ti\<*<18>*>/. Suüsumāro\<*<19>*>/ sahassaü\<*<20>*>/ parājito viya\<*<21>*>/ dukkhã dummano pajjhāyanto\<*<22>*>/ attano nivesanaņņhānam\<*<23>*>/ eva gato. Satthā imaü desanaü\<*<24>*>/ āharitvā jātakaü samodhanesi: "Tadā suüsumāro\<*<12>*>/ Devadatto ahosi, suüsumārã\<*<25>*>/ Ci¤camāõavikā\<*<26>*>/, kapirājā pana aham evā" 'ti. Suüsumārajātakaü\<*<27>*>/. $<9. Kakkarajātaka.>$ Diņņhā mayā vane rukkhā ti. Idaü Satthā Jetavane viharanto dhammasenāpati-Sāriputtattherassa saddhivihārikadahara- bhikkhuü ārabbha kathesi. So kira attano sarãrassa guttikamme \<-------------------------------------------------------------------------- 1 Bi āg-. 2 Bi -susu-. 3 so Bp; K saü¤ā, Bi sa¤i. 4 Bi pi. 5 Bi va¤cemi. 6 K taveva? Bp tavameva. 7 omit pana? K Bp omit te. 8 Bi manaü. 9 Bi camaraü. 10 K no. 11 Bi va. 12 Bi susu-. 13 K siü. 14 K catehi. 15 Bi omits mayhaü. 16 Bi gacchāhi. 17 Bi hadayamaüsagahanupāyo. 18 Bi adds attho. 19 Bi susumāra. 20 Bi sahassa. 21 K omits viya. 22 so K Bp; Bi pacchāyanto. 23 Bi vāsanaņhānaü. 24 Bi dhammadesanaü. 25 Bi susumāri. 26 Bi adds ahosi. 27 Bi susumārajātakaü aņhamaü. >/ #<[page 161]># %< 9. Kakkarajātakaü. (209.) 161>% cheko ahosi, "sarãrassa me\<*<1>*>/ na sukhaü bhaveyyā" 'ti bhayena atisã- taü accuõhaü paribhogaü na karoti, "sãtuõhehi sarãraü kilameyyā" 'ti bhayena bahi na nikkhamati, atikilinnauttaõķulāni\<*<2>*>/ na bhu¤jati. Tassa sarãraguttikusalatā\<*<3>*>/ saüghamajjhe pākaņā jātā. Dhammasa- bhāyaü bhikkhå\<*<4>*>/ kathaü samuņņhāpesuü: "āvuso asuko\<*<5>*>/ daharo kira sarãraguttikamme cheko" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave ayaü daharo idān' eva sarãraguttikamme\<*<6>*>/ cheko, pubbe pi cheko ahosãti\<*<7>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤āyatane rukkhadevatā ahosi. Ath' eko sakuõaluddako ekaü dãpakakakkaraü\<*<8>*>/ ādāya vālarajju¤\<*<9>*>/ ca yaņņhi¤ ca gahetvā ara¤¤e kakkare\<*<10>*>/ bandhanto ekaü palā- yitvā ara¤¤aü paviņņhaü purāõakakkaraü\<*<11>*>/ bandhituü ārabhi. So vālapāse\<*<12>*>/ kusalatāya attānam bandhituü na deti, uņņhāy' uņņhāya nilãyati\<*<13>*>/. Luddako attānaü sākhāpallavehi paņicchā- detvā punappuna\<*<14>*>/ yaņņhi¤ ca pāsa¤ ca oķķeti\<*<15>*>/. Kakkaro\<*<16>*>/ taü lajjāpetukāmo mānusiü\<*<17>*>/ vācaü nicchāretvā paņhamaü gātham āha: @*>/, na tāni evaü sakkanti\<*<19>*>/ yathā tvaü rukkha\<*<20>*>/ sakkasãti\<*<21>*>/. || Ja_II:116 ||>@ Tass' attho: samma luddako, mayā imasmiü vane jātā bahå\<*<22>*>/ assakaõõā ca vibhãņakā\<*<23>*>/ ca rukkhā\<*<24>*>/ diņņhapubbā, tāni pana rukkhāni yathā tvaü sakkasi\<*<25>*>/ saüka- masi\<*<26>*>/ ito c' ito ca vicarasi evaü na sakkanti\<*<27>*>/ na saükamanti\<*<28>*>/ na vicarantãti\<*<29>*>/. Evaü vatvā puna so kakkaro16 palāyitvā a¤¤attha aga- māsi. Tassa palāyitvā gatakāle\<*<30>*>/ luddako dutiyaü {gātham āha}: \<-------------------------------------------------------------------------- 1 Bi mā. 2 Bi -kilinaü utuõķalādãni, Bp -linnautaõķulādãni. 3 Bi -tāya. 4 Bi bhikkhu dhammasabhāyaü. 5 Bi -ka. 6 Bi -guttikakammesu 7 Bi omits pubbe pi cheko ahosã. 8 Bi -kukkuraü, Bp -kukkuņaü. 9 Bi vāëarucu¤. 10 K kakkaro, Bi kakkure, Bp -kukkuņe. 11 Bi pårāõaü kukkura 12 Bi vāëa-. 13 Bi niëiyati, Bp nilayati. 14 Bi puna. 15 Bi oņņesi. 16 Bi kukkuro. 17 K -sã, Bi -si. 18 K -vibhãņanakā, Bi assakaõõāvibhedakā. 19 Bi sakkonti. 20 Bi rukkhaü. 21 K sakkhasãti, Bi pakkasiti. 22 both MSS. bahu. 23 Bi Bp vibhedakā. 24 K omits rukkhā. 25 Bi sakkhasãti. 26 Bi saükāmasi. 27 Bi sakkonti. 28 K sakkamanti. 29 Bi omits na saükamanti na vicarantãti 30 Bi -lena >/ #<[page 162]># %<162 II. Dukanipāta. 6. Nataüdaëhavagga. (21.)>% @*>/ ayaü bhetvā\<*<2>*>/ pa¤jaram\<*<3>*>/ āgato, kusalo\<*<4>*>/ vālapāsānaü\<*<5>*>/ apakkamati bhāsatãti. || Ja_II:117 ||>@ Tattha kusalo vālapāsānan\<*<6>*>/ ti vālamayesu\<*<5>*>/ pāsesu kusalo attānaü bandhituü adatvā pakkamati c' eva bhāsati ca bhāsitvā ca pana palāto\<*<7>*>/ ti. Evaü vatvā luddako ara¤¤e caritvā\<*<8>*>/ yathāladdhaü ādāya geham eva gato. Satthā imaü desanaü āharitvā jātakaü samodhānesi: "Tadā lud- dako Devadatto ahosi, kakkaro kāyaguttikusalo daharabhikkhu, tassa pana kāraõassa paccakkhato\<*<9>*>/ diņņharukkhadevatā\<*<10>*>/ aham evā" 'ti. Kakkarajātakaü\<*<11>*>/. $<10. Kandagalakajātaka.>$ Ambho ko nāmayaü rukkho ti. Idaü Satthā Veëuvane viharanto Sugatālayaü ārabbha kathesi. Tadā hi Satthā "Deva- datto Sugatālayaü akāsãti" sutvā\<*<12>*>/ "na bhikkhave idān' eva Devadatto mayhaü anukaronto\<*<13>*>/ vināsaü patto\<*<14>*>/, pubbe pi pāpuõi yevā" 'ti vatvā atãtam āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<15>*>/ rukkhakoņņhasakuõayoni- yaü\<*<16>*>/ nibbatti. Khadiravane va gocaraü gaõhi, Khadiravaniyo ti 'ssa nāmaü ahosi\<*<17>*>/. Tass' eko Kandagalako\<*<18>*>/ nāma sahāyo ahosi, so phālibhaddakavane\<*<19>*>/ gocaraü gaõhati. So ekadivasaü Khadiravaniyassa santikaü agamāsi. Khadiravaniyo "sahāyo āgato" ti Kandagalakaü\<*<20>*>/ gahetvā khadiravanam pavisitvā khadirakhandha¤ ca\<*<21>*>/ tuõķena paharitvā rukkhato pāõake nã- haritvā adāsi. Kandagalo\<*<22>*>/ dinne\<*<23>*>/ dinne madhurapåve viya chinditvā\<*<24>*>/ khādi. Tassa khādantass' eva māno uppajji: "ayam \<-------------------------------------------------------------------------- 1 Bi -kukkuro. 2 Bi bhutvā. 3 Bi sa¤caram. 4 Bi sugato. 5 Bi vāëa-. 6 Bi vāëapāsāõan. 7 K palāyato. 8 Bi vicaritvā. 9 Bi paccakkharikātā. 10 Bi omits diņņha. 11 Bp kukkuņa-, Bi kukkurajātakaü navamaü. 12 Bi vatvā. 13 Bi anukiriyaü karonto. 14 Bi vināsappatto. 15 Bi -ppadese. 16 Bi -koņņakasatuõayoniyaü. 17 Bi nippatti khadiravaniyo tissa nāmaü ahosi khadiravane yeva gocaraü gaõhi. 18 Bi kaõņarālako. 19 Bi pātalibhaddaka-, Bp sippalipāëi- and sippalipāņali-. 20 Bi kandarālakaü. 21 Bi -dhaü. 22 Bi kandarālako. 23 K dinna. 24 Bi cchinditvā, K chinditvā chinditvā. >/ #<[page 163]># %< 10. Kandagalakajātaka (210.) 163>% pi\<*<1>*>/ rukkhakoņņhakayoniyaü\<*<2>*>/ nibbatto, aham pi, kim me etena dinnagocarena\<*<3>*>/, sayam eva khadiravane gocaraü gaõhissāmãti" so Khadiravaniyaü āha: "samma, mā tvaü dukkhaü anubhavi, aham eva khadiravane gocaraü gaõhissāmãti". Atha naü so āha: "tvaü samma simbaliphālibhaddakādivane\<*<4>*>/ nissāre\<*<5>*>/ go- caragahaõakule\<*<6>*>/ samuņņhito\<*<7>*>/, khadirā nāma jātasārā\<*<8>*>/ thaddhā" ti vatvā\<*<9>*>/ "mā te evaü\<*<10>*>/ ruccatãti". Kandagalako\<*<11>*>/ "kiü dān' āhaü\<*<12>*>/ na rukkhakoņņhakayoniyaü\<*<13>*>/ nibbatto" ti tassa vacanaü anādiyitvā vegena gantvā khadirarukkhaü tuõķena pahari. Tāvad ev' assa\<*<14>*>/ tuõķaü\<*<15>*>/ bhijji, akkhãni nikkhamānākārappattāni\<*<16>*>/ jātāni, sãsaü phalitaü. So khandhe\<*<17>*>/ patiņņhātuü asakkonto bhåmiyaü patitvā paņhamaü gātham āha: @*>/ rukkho sãtappatto\<*<19>*>/ sakaõņako yattha ekappahārena uttamaīgaü visāņitan\<*<20>*>/ ti. || Ja_II:118 ||>@ Tattha ambho ko nāmayaü\<*<18>*>/ rukkho ti bho Khadiravaniya ko nāma ayaü rukkho ti\<*<21>*>/, konāmo\<*<22>*>/ so ti pi pāņho, sãtappatto\<*<19>*>/ ti sukhumappatto, yattha ekappahārenā ti yasmiü rukkhe eken' eva pahārena, uttamaīgaü visāņitan\<*<23>*>/ ti sãsaü bhinnaü, na kevala¤ ca\<*<24>*>/ sãsaü tuõķam pi chinnaü\<*<25>*>/, so\<*<26>*>/ vedanāpattatāya\<*<27>*>/ khadirarukkhaü\<*<28>*>/ kiürukkho nām' eso ti jānituü asak- konto vedanāpatto\<*<29>*>/ hutvā imāya gāthāya vippalapi\<*<30>*>/. Taü\<*<31>*>/ sutvā Khadiravaniyo dutiyaü gātham āha: @*>/ vitudaü vanāni (Dhp. p.146.) kaņņhaīgarukkhesu asārakesu, athāsadā khadiraü jātasāraü\<*<33>*>/ yatth' abbhidā garuëo uttamaīgan ti. || Ja_II:119 ||>@ \<-------------------------------------------------------------------------- 1 Bi ayaü. 2 Bi -koņņaka-. 3 Bi dinnena gocarena. 4 Bi pimpalipātalibhadda-. 5 Bi nissāyana. 6 so Bp; K -gahaõaü, Bi gocaraõakāle. 7 K samuciko, Bi samuņhito, Bp jāto. 8 Bp jātisārā, Bi jātaka. 9 Bi omits thaddhā ti vatvā. 10 Bi mā vo etaü. 11 Bi kandarālako. 12 Bi kiünnānāhaü. 13 Bi koņņaka-. 14 Bi eva cassa. 15 K tuõķo. 16 Bi nikkhamanā-. 17 Bi rukkhakhandhe. 18 Bi nāmāyaü. 19 Bi sinhapatto, Bp sinnapatto. 20 Bi vimālitan. 21 K omits ti. 22 Bi konāma. 23 Bi viphālitan, Bp vibhijjitan. 24 Bi kevalaü. 25 Bi Bp bhinnaü. 26 Bi yo. 27 K vedanāmattāya. 28 Bi -rukkho. 29 Bi vedanāppatto, K vedanāmatto. 30 Bi vilapasi. 31 Bi tassa vacanaü. 32 Bi acārithabhayaü? Bp acārivatāyaü. 33 K athāsadaü --, Bi aņhasadā khadãra jātisādaü. >/ #<[page 164]># %<164 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% Tattha acārutāyan\<*<1>*>/ ti acāri vata\<*<2>*>/ ayaü, vitudaü\<*<3>*>/ vanānãti nissāra- simbaliphālibhaddakavanādãni\<*<4>*>/ vitudanto vijjhanto, kaņņhaīgarukkhesu asā- rakeså 'ti nissāresu phālibhaddakasimbaliādãsu\<*<5>*>/, athāsadā khadiraü jāta- sāran ti\<*<6>*>/ atha potakakālato\<*<7>*>/ paņņhāya\<*<8>*>/ jātasāraü\<*<9>*>/ khadiraü āsadā\<*<10>*>/ sampāpuõi, yatthabbhidā\<*<11>*>/ garuëo uttamaīgan ti yatthabbhidā\<*<12>*>/ ti yasmiü khadire abhindi padālayi, garuëo ti sakuõesu\<*<13>*>/ sabbasakuõānaü h' etaü\<*<14>*>/ sagārava- sappatissavacanaü\<*<15>*>/. Iti Khadiravaniyo vatvā "bho Kandagalaka\<*<16>*>/ yattha tvaü uttamaīgaü abbhidā\<*<17>*>/ khadiro nām' eso\<*<18>*>/ sārarukkho" ti āha. So tatth' eva jãvitakkhayaü pāpuõi. Satthā imaü desanaü\<*<19>*>/ āharitvā jātakaü samodhānesi: "Tadā Kandagalako\<*<20>*>/ Devadatto ahosi, Khadiravaniyo pana\<*<21>*>/ aham evā" 'ti. Kandagalakajātakaü\<*<22>*>/. Nataüdaëhavaggo chaņņho. 7. BIRAöATTHAMBHAKAVAGGA. $<1. Somadattajātaka.>$ Akāsi yoggan ti. Idaü Satthā Jetavane viharanto Lāëu- dāyitheraü\<*<23>*>/ ārabbha kathesi. So hi dvinnaü\<*<24>*>/ tiõõaü janānaü antare ekavacanam pi sampādetvā kathetuü na sakkoti, sārajjabahulo "a¤¤aü kathessāmãti" a¤¤am eva kathesi. Tassa taü\<*<25>*>/ pavattiü bhikkhå dhammasabhāyaü kathentā nisãdiüsu. Satthā āgantvā "kāya \<-------------------------------------------------------------------------- 1 Bi avārivatāyan, Bp acārivatāyan. 2 so Bp; Bi tā, K tava. 3 K vituüdaü. 4 Bi nissāyāni sippali pātalibhaddaka-. 5 K -disu, Bi pātalibhaddakasimpalã-. 6 K omits athā --- ti, Bi athasadākhadãrajātisāranti. 7 Bi pothaka-, K pothaka corr. to potaka-. 8 Bi pajāya. 9 Bi jātaüsāraü, Bp jātisāraü. 10 K āsādaü, Bp omits āsadā, Bi sāraü. 11 Bi yattagãdā. 12 so Bp; K yattha bhidā, Bi yattagidā. 13 Bi sakuõo. 14 Bi sotaü. 15 so K Bp; Bi sagārasappaņissa vādhivacanaü. 16 Bi kandarālaka. 17 Bi abhindi. 18 Bi nāma so, K nāmesā. 19 Bi dhammadesanaü. 20 Bi kandarālako. 21 K omits pana. 22 K kandagalajātakaü, Bi kandarālakajātakaü dasamaü. 1. Cfr. Dhp.p.317 & Five Jāt. p.8. 23 K lālu-. 24 K dinnaü. 25 K naü. >/ #<[page 165]># %< 1. Somadattajātaka. (211.) 165>% nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Lāëudāyã\<*<1>*>/ idān' eva sārajjabahulo pubbe pi sārajjabahulo yevā" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe a¤¤atarasmiü brāhmaõakule nib- battitvā vayappatto hutvā Takkasilāyaü sippaü\<*<2>*>/ uggaõhitvā puna gehaü āgantvā mātāpitunnaü duggatabhāvaü ¤atvā "pari- hãnaü kulaü patiņņhapessāmãti" mātāpitaro āpucchitvā Bārā- õasiü gantvā rājānaü upaņņhāsi. So ra¤¤o piyo ahosi manāpo. Ath' assa pitu\<*<3>*>/ dvãhi yeva goõehi kasiü katvā jãvikaü kappen- tassa eko goõo mato. So Bodhisattaü upasaükāmitvā "tāta eko goõo mato, kasikammaü na-ppavattati\<*<4>*>/, rājānaü ekaü goõaü yācāhãti" āha. "Tāta nacirass' eva me rājā diņņho, idān' eva goõe\<*<5>*>/ yācituü na yuttaü, tumhe yācathā" 'ti. "Tāta tvaü mayhaü sārajjabahulataü\<*<6>*>/ na jānāsi, ahaü hi dvinnaü tiõõaü sammukhe\<*<7>*>/ kathaü sampādetuü na sakkomi\<*<8>*>/, sace ahaü ra¤¤o santikaü goõaü yācituü gamissāmi imam pi datvā āgamissā- mãti". "Tāta, yaü hoti taü hotu, na sakkā mayā rājānaü yācituü, api\<*<9>*>/ kho panāhaü tumhe yoggaü kāressāmãti". "Tena hi sādhu\<*<10>*>/ maü yoggaü kārehãti\<*<11>*>/". Bodhisatto pitaraü ādāya bãraõatthambhakaü\<*<12>*>/ susānaü gantvā tattha tattha tiõakalāpe bandhitvā "ayaü rājā ayaü uparājā ayaü senāpatãti" nāmāni katvā paņipāņiyā pitu dassetvā "tāta tvaü ra¤¤o santikaü gantvā `jayatu mahārājā' 'ti\<*<13>*>/ vatvā\<*<14>*>/ evaü imaü gāthaü vatvā goõaü yāceyyāthā\<*<15>*>/" 'ti gāthaü uggaõhāpesi: Dve me goõā mahārāja yehi khettaü kasāmase, tesu eko mato deva, dutiyaü dehi khattiyā 'ti. \<-------------------------------------------------------------------------- 1 all three MSS. -yi. 2 Bi takkasãlāyaü gaütvā sappaü 3 Bi pituno. 4 Bi na pavattati. 5 Bi goõaü. 6 Bi sārajjabahulabhāvaü. 7 Bi mukhe. 8 Bi sakkomiti. 9 Bi adds ca. 10 Bi sādhukaü. 11 Bi karohiti. 12 Bi -ttambhakaü, K -sthambhakaü. 13 K omits ti. 14 Bi omits vatvā. 15 K yāceyyathā. >/ #<[page 166]># %<166 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% Brāhmaõo ekena saüvaccharena imaü gāthaü paguõaü katvā Bodhisattaü āha: "tāta Somadatta, gāthā me paguõā jātā\<*<1>*>/, idāni taü ahaü yassa kassaci santike vattuü sakkomi, ra¤¤o maü\<*<2>*>/ santikaü nehãti". So "sādhu tātā" 'ti tathāråpaü paõõākāraü gāhāpetvā\<*<3>*>/ pitaraü ra¤¤o santikaü nesi\<*<4>*>/. Brāh- maõo "jayatu mahārājā" 'ti vatvā paõõākāraü adāsi. Rājā "ayan\<*<5>*>/ te Somadatta brāhmaõo kiü hotãti" āha. "Pitā me mahārājā" 'ti. "Ken' atthenāgato" ti. Tasmiü khaõe brāh- maõo goõaü\<*<6>*>/ yācanatthāya gāthaü vadanto: Dve me goõā mahārāja yehi khettaü kasāmase, tesu eko mato deva, dutiyaü gaõha khattiyā 'ti āha. Rājā brāhmaõena virajjhitvā kathitabhāvaü ¤atvā sitaü\<*<7>*>/ katvā "Somadatta tumhākaü gehe bahå ma¤¤e\<*<8>*>/ goõā" ti āha. "Tumhehi dinnā bhavissanti mahārājā" 'ti. Rājā Bodhisattassa tussitvā brāhmaõassa soëasa\<*<9>*>/ goõe alaükārabhaõķake nivāsana- gāmaü c' assa brahmadeyyaü\<*<10>*>/ datvā mahantena yasena brāh- maõaü uyyojesi. Brāhmaõo sabbasetasindhavayuttaü ratham āruyha\<*<11>*>/ mahantena parivārena gāmaü agamāsi. Bodhisatto pi- tarā saddhiü rathe nisãditvā gacchanto "tāta, ahaü tumhe saka- lasaüvaccharaü yoggaü kāresiü\<*<12>*>/, sanniņņhānakāle pana tum- hākaü goõaü ra¤¤o adatthā" 'ti vatvā paņhamaü gātham āha: @*>/ parisaü vigayha, na niyyamo\<*<14>*>/ tāyati appapa¤¤an ti. || Ja_II:120 ||>@ Tattha akāsi yoggaü dhuvaü appamatto saüvaccharaü bãraõat- thambhakasmin ti\<*<15>*>/ tvaü niccaü appamatto bãraõatthambhake susāne yoggaü \<-------------------------------------------------------------------------- 1 Bi omits jātā. 2 Bi omits maü. 3 so Bi Bp; K gahāpetvā. 4 Bi neti. 5 K ayaü. 6 Bi goõa. 7 Bi pitaü. 8 K maü¤eti. 9 Bi solasa. 10 Bi brahmaõadeyyaü. 11 Bi abhiruyha. 12 all three MSS. kāresi. 13 K yākāsi sa¤¤aü, Bi byākāsi a¤¤aü. 14 Bi niyyāmo, K nissamo. 15 Bi adds tāta. >/ #<[page 167]># %< 2. Ucchiņņhabhattajātaka. (212.) 167>% akāsi, vyākāsi\<*<1>*>/ sa¤¤aü parisaü vigayhā 'ti atha ca\<*<2>*>/ pana parisaü vigā- hitvā taü sa¤¤aü viakāsi\<*<3>*>/ vikāraü akāsi\<*<4>*>/ parivattayãti\<*<5>*>/ attho, na niyyamo\<*<6>*>/ tāyati appapa¤¤an ti appapa¤¤aü\<*<7>*>/ nāma puggalaü niyyamo\<*<8>*>/ yoggā\<*<9>*>/ ciõõa- caraõaü\<*<10>*>/ na tāyati na rakkhatãti. Ath' assa vacanaü sutvā brāhmaõo dutiyaü gātham āha: @*>/, evaüdhammā hi yācanā ti. || Ja_II:121 ||>@ Tattha evaüdhammā hi yācanā ti yācanā hi\<*<12>*>/ evaüsabhāvā ti. Satthā "na bhikkhave Lāëudāyã\<*<13>*>/ idān' eva sārajjabahulo pubbe pi sārajjabahulo" ti imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Somadattassa pitā Lāëudāyã\<*<13>*>/ ahosi, Somadatto pana aham evā" 'ti. Somadattajātakaü\<*<14>*>/. $<2. Ucchiņņhabhattajātaka.>$ A¤¤o uparimo vaõõo ti. Idaü Satthā Jetavane viharanto purāõadutiyikapalobhaü ārabbha kathesi. So hi bhikkhu Sat- thārā "saccaü kira tvaü bhikkhu ukkaõņhito" ti puņņho "saccan" ti vatvā "ko taü ukkaõņhāpesãti" vutte "purāõadutiyikā" ti āha. Atha naü Satthā "bhikkhu\<*<15>*>/, ayan\<*<16>*>/ te itthi anatthakārikā pubbe pi attano jārassa\<*<17>*>/ ucchiņņhakaü\<*<16>*>/ bhojesãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü bhikkhaü caritvā jãvikakappake\<*<19>*>/ ka- paõe naņakakule\<*<20>*>/ nibbattitvā vayappatto duggato dåråpako\<*<21>*>/ hutvā bhikkhaü caritvā jãvikaü kappesi. Tadā Kāsiraņņhe\<*<22>*>/ ekasmiü gāmake ekassa brāhmaõassa brāhmaõã dussãlā pāpa- dhammā atãtacāraü\<*<23>*>/ carati. Ath' ekadivasaü kenacid eva \<-------------------------------------------------------------------------- 1 Bi byākāsi. 2 Bi omits ca. 3 Bi piakāsi. 4 K apādesi. 5 Bi parivattesãti. 6 Bi niyāmo, K nissamo. 7 Bi appama¤¤ā, K appapaü¤ā. 8 Bi niyāmo, K nissāya. 9 Bi yogo. 10 K ciõõācaraõam. 11 Bi -lābhaü vā. 12 Bi omits yācanā hi. 13 so Bp; K Bi -yi. 14 Bi adds paņhamaü. 15 both MSS. bhikkhå. 16 K ayaü. 17 Bi rājassa. 18 K ucciņņhakaü. 19 Bi omits bhikkhaü --- kappake, K jãvikaü-. 20 Bi kapanaņakule, K kapane naņakakule. 21 K durupeto, Bp dåråpato, Bi durupako. 22 Bi kāsikaraņhe. 23 Bi abhicāraü. >/ #<[page 168]># %<168 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% karaõãyena brāhmaõe bahigate tassā jāro taü khaõaü oloketvā taü gehaü pāvisi. Sā tena saddhiü caritvā "muhuttaü bhu¤- jitvā va gamissāmãti\<*<1>*>/" bhattaü sampādetvā såpabya¤janasam- pannaü uõhabhattaü vaķķhetvā "tvaü bhu¤jā" 'ti\<*<2>*>/ tassa datvā sayaü brāhmaõassa āgamanaü olokayamānā dvāre aņņhāsi. Bodhisatto brāhmaõiyā jārassa bhu¤janaņņhāne piõķaü paccāsiü- santo aņņhāsi. Tasmiü khaõe brāhmaõo gehābhimukho āgacchati. Brāhmaõã taü āgacchantaü disvā vegena pavisitvā "uņņhehi, brāh- maõo āgacchatãti" jāraü\<*<3>*>/ koņņhe otāretvā brāhmaõassa pavisi- tvā nisinnakāle phalakaü upanetvā hatthadhovanaü datvā itarena bhuttāvasiņņhassa sãtabhattassa upari uõhaü bhattaü vaķķhetvā brāhmaõassa adāsi. So bhatte hatthaü otāretvā upari uõhaü heņņhā bhattaü sãtalaü disvā cintesi "iminā a¤¤assa\<*<4>*>/ bhuttādhi- kena ucchiņņhabhattena bhavitabban" ti so brāhmaõiü pucchanto paņhamaü gātham āha: @*>/ vaõõo a¤¤o vaõõo ca heņņhimo\<*<6>*>/, brāhmaõi tv-eva pucchāmi: kiü heņņhā ki¤ ca åpariti\<*<7>*>/. || Ja_II:122 ||>@ Tattha vaõõo ti ākāro, ayaü hi uparimassa uõhabhāvaü heņņhimassa ca sãtalabhāvaü pucchanto evam āha, kiü heņņhā ki¤ ca uparãti vaķķhitabhat- tena nāma upari sãtalena heņņhā uõhena bhavitabbaü, ida¤ ca na tādisaü, tena taü pucchāmi: kena kāraõena uparibhattaü uõhaü heņņhimaü sãtalan ti. Brāhmaõã attano katakammassa uttānabhāvabhayena brāh- maõe punappunaü kathente pi tuõhã yeva ahosi. Tasmiü khaõe naņaputtassa etad ahosi: "koņņhe nisãdāpitapurisena jā- rena bhavitabbaü, iminā gehasāmikena, brāhmaõã pana attanā katakammassa pākaņabhāvabhayena ki¤ci na kathesi, handā- haü\<*<8>*>/ imissā kammaü pakāsetvā jārassa koņņhake nisãdā- pitabhāvaü brāhmaõassa kathessāmãti" so brāhmaõassa gehā \<-------------------------------------------------------------------------- 1 add vutte? 2 Bi bhi. 3 Bi rājaü. 4 so Bp; Bi imissā a¤¤issa bhattāvitena 5 Bi upariso. 6 Bi aheņhimo, Bp adhoņņhito. 7 Bi upariti. 8 so Bp; Bi sāhantāhaü. >/ #<[page 169]># %< 3. Bharujātaka. (213.) 169>% nikkhantakālato paņņhāya itarassa gehapavesanaü aticaraõaü\<*<1>*>/ aggabhattabhu¤janaü brāhmaõiyā dvāre ņhatvā maggaü olo- kanaü itarassa koņņhe otāritabhāvan\<*<2>*>/ ti sabban taü pavattiü ācikkhitvā dutiyaü gātham āha: @*>/ 'smi bhaddante, bhikkhako 'smi idhāgato, ayaü hi koņņham otiõõo ayaü so yaü gavesasãti\<*<4>*>/. || Ja_II:123 ||>@ Tattha ahaü naņo smi bhaddante ti sāmi ahaü naņajātiko, bhik- khako smi idhāgato ti sv-āhaü imaü ņhānaü bhikkhako bhikkhaü pariyesa- māno āgato 'smi, ayaü hi koņņham otiõõo ti ayaü pana etissā jāro imaü bhattaü bhu¤janto bhayena koņņhaü otiõõo, ayaü so yaü gavesasãti yaü tvaü kassa nu\<*<5>*>/ kho iminā ucchiņņhakena\<*<6>*>/ bhavitabban ti gavesasi ayaü so. Cåëāya naü gahetvā koņņhā nãharitvā yathā ca\<*<7>*>/ na pun' evaråpaü pāpaü karoti tathā assa satiü janehãti\<*<8>*>/ vatvā pak- kāmi. Brāhmaõo ubho pi te yathā na pun' evaråpaü pāpaü karonti\<*<9>*>/ tajjanapothanehi tathā sikkhāpetvā yathākammaü gato. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhito\<*<10>*>/ sotāpattiphale patiņņhahi) "Tadā brāhmaõã purāõadutiyikā\<*<11>*>/ ahosi, brāhmaõo ukkaõņhito, naņa- putto pana aham evā" 'ti. Ucchiņņhabhattajātakaü\<*<12>*>/. $<3. Bharujātakaü.>$ Isãnam antaraü katvā ti. Idaü Satthā Jetavane viha- ranto Kosalarājānaü ārabbha kathesi. Bhagavato hi\<*<13>*>/ bhikkhu- saüghassa ca lābhasakkāro mahā ahosi, yathāha: Tena kho pana samayena Bhagavā sakkato hoti garukato mānito påjito apacito lābhã\<*<14>*>/ cãvarapiõķapātasenāsanagilānapaccayabhesajjaparikkhārānaü, bhikkhu- saügho pi kho sakkato hoti --pe--\<*<15>*>/ parikkhārānaü, a¤¤atitthiyā pana\<*<16>*>/ paribbājakā na sakkatā honti --pe--\<*<15>*>/ parikkhārānan ti. Te evaü parihãna- lābhasakkārā ahorattaü gåëhasannipātaü\<*<17>*>/ katvā mantayanti: "sama- õassa Gotamassa uppannakālato paņņhāya mayaü hatalābhasakkārā \<-------------------------------------------------------------------------- 1 so Bp; Bi abhivāraõaü. 2 both Bi and Bp otarita-. 3 Bi nito. 4 Bi bhavesatãti. 5 khaõaü (p. 168, l. 1) --- kassa nu wanting in K. 6 K ucciņņha-. 7 Bi omits ca. 8 Bi tathā tajjanapothanehi ti. 9 Bi karoti. 10 Bi adds bhikkhu. 11 K -dutãyikā. 12 K ucciņņha-, Bi ukkaõņhitabhattajātakaü dutiyaü. 13 K omits hi. 14 both MSS. lābhi. 15 Bi pa. 16 K omits pana. 17 K gålha-, Bi vulha-. >/ #<[page 170]># %<170 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% jātā\<*<1>*>/, samaõo ca Gotamo lābhaggayasaggapatto\<*<2>*>/ jāto, kena nu kho kāraõen' assa esā sampattãti". Tatth' eko\<*<3>*>/ evam āha\<*<4>*>/: "samaõo Gotamo sakala-Jambudãpassa uttamaņņhāne bhåmisãse vasati, ten' assa lābhasakkāro uppajjatãti", sesā: "atth' etaü kāraõaü, mayam pi Jetavanapiņņhe titthiyārāmaü kārema, evaü lābhino bhavissāmā" 'ti āhaüsu. Te sabbe pi "evam etan" ti sanniņņhānaü katvā "sace pana mayaü ra¤¤o anārocetvā ārāmaü kāressāma bhikkhå vāressanti, lā- bhaü\<*<5>*>/ labhitvā abhijjanako\<*<6>*>/ nāma n' atthi, tasmā ra¤¤o la¤caü datvā ārāmaņņhānaü gaõhissāmā" 'ti sammantetvā upaņņhāke yācitvā ra¤¤o satasahassaü datvā "mahārāja mayaü Jetavanapiņņhiyaü titthiyārā- maü karissāma, sace bhikkhå `kātuü na dassāmā' 'ti tumhākaü āro- centi\<*<7>*>/ tesaü paņivacanaü na dātabban" ti āhaüsu. Rājā la¤calobhena "sādhå" 'ti sampaņicchi. Titthiyā rājānaü saügaõhitvā vaķķhakiü pakkosāpetvā kammaü paņņhapesuü. Mahāsaddo ahosi. Satthā "ke pan' ete ânanda uccāsaddā mahāsaddā" ti pucchi "a¤¤atitthiyā bhante Jetavanapiņņhiyaü titthiyārāmaü kārenti, tatth' eso saddo" ti "ânanda na taü ņhānaü titthiyārāmassa anucchavikaü, titthiyā uccāsaddakāmā, na sakkā tehi saddhiü vasitun" ti vatvā bhikkhusaüghaü sanni- pātetvā "gacchatha bhikkhave ra¤¤o ācikkhitvā titthiyārāmakaraõaü nivārethā" 'ti āha. Bhikkhusaügho gantvā ra¤¤o nivesanadvāre aņņhāsi. Rājā saüghassa āgatabhāvaü sutvāpi\<*<8>*>/ "titthiyārāmaü nissāya āgatā bhavissantãti\<*<9>*>/" la¤cassa gahitattā "rājā gehe n' atthãti" vadāpesi. Bhikkhå gantvā Satthu ārocesuü. Satthā "la¤caü nissāya evaü karo- tãti" dve aggasāvake pesesi. {Rājā} tesam pi āgatabhāvaü sutvā tath' eva vadāpesi. Te pi āgantvā Satthu ārocesuü. Satthā "na idāni Sāriputta rājā gehe nisãdituü labhissati, bahi nikkhamissatãti" punadivase pubbaõha- samayaü nivāsetvā pattacãvaraü\<*<10>*>/ ādāya pa¤cahi bhikkhusatehi saddhiü ra¤¤o nivesanadvāraü agamāsi\<*<11>*>/. Rājā sutvā\<*<12>*>/ pāsādā otaritvā pattaü ga- hetvā Satthāraü\<*<13>*>/ pavesetvā Buddha-pamukhassa saüghassa yāgukhaj- jakaü datvā Satthāraü vanditvā ekamantaü nisãdi. Satthā ra¤¤o ekaü\<*<14>*>/ pariyāyadhammadesanaü ārabhanto\<*<15>*>/ "mahārāja porāõakarājāno la¤caü gahetvā sãlavante a¤¤ama¤¤aü\<*<16>*>/ kalahaü kāretvā attano raņņhassa asā- mino\<*<17>*>/ hutvā mahāvināsaü pāpuõiüså" 'ti vatvā tena yācito atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bi adds ti. 2 Bi -ppatto. 3 Bi eke. 4 Bi āhaüsu. 5 Bi Bp la¤caü. 6 so all three MSS. 7 so K Bp; Bi ārocessanti. 8 Bi ¤atvāpi. 9 Bi āgatena bhavitabban ti. 10 Bi -ram. 11 Bi āgamāsi. 12 Bi adds va. 13 K -vā. 14 Bi eka. 15 Bi āhāranto. 16 K aü¤avaü¤aü, Bi a¤¤amukhaü. 17 K āsā-. >/ #<[page 171]># %< 3. Bharujātaka. (213.) 171>% Atãte Bharuraņņhe Bharurājā\<*<1>*>/ nāma rajjaü kāresi. Tadā Bodhisatto pa¤cābhi¤¤āaņņhasamāpattilābhã\<*<2>*>/ gaõasatthā tāpaso hutvā Himavantapadese\<*<3>*>/ ciraü vasitvā loõambilase- vanatthāya pa¤casatatāpasaparivuto Himavantā\<*<4>*>/ otaritvā anu- pubbena Bharunagaraü\<*<5>*>/ patvā tattha {piõķāya} caritvā nagarā nikkhamitvā uttaradvāre sākhāviņapasampannassa vaņarukkhassa måle nisãditvā bhattakiccaü katvā tatth' eva rukkhamåle vāsaü kappesi. Evaü tasmiü isigaõe tatth' eva\<*<6>*>/ vasante addhamā- saccayena a¤¤o gaõasatthā pa¤casataparivāro āgantvā nagare bhikkhāya caritvā nagarā nikkhamitvā dakkhiõadvāre\<*<7>*>/ tādisass' eva vaņarukkhassa\<*<8>*>/ måle nisãditvā bhattakiccaü\<*<9>*>/ katvā tatth' eva\<*<10>*>/ vāsaü kappesi. Iti te\<*<11>*>/ dve pi isigaõā tattha yathā- bhirantaü viharitvā Himavantam eva agamaüsu\<*<12>*>/. Tesaü gata- kāle dakkhiõadvāre vaņarukkho sukkhi. Punavāre tesu āgac- chantesu\<*<13>*>/ dakkhiõadvāre vaņarukkhavāsino paņhamataraü āgantvā attano vaņarukkhassa\<*<14>*>/ sukkhabhāvaü ¤atvā bhikkhāya caritvā\<*<15>*>/ nagarā nikkhamitvā uttaradvāre vaņarukkhamålaü gantvā bhattakiccaü katvā tattha vāsaü kappesuü. Itare pana isayo pacchā\<*<16>*>/ āgantvā nagare bhikkhāya caritvā attano rukkha- målam eva gantvā bhattakiccaü katvā vāsaü kappesuü. Te "na so\<*<17>*>/ tumhākaü rukkho, amhākaü rukkho\<*<18>*>/" ti rukkhaü nissāya a¤¤ama¤¤aü kalahaü kariüsu. Kalaho mahā ahosi: eke "am- hākaü paņhamavasitaņņhānaü tumhe na labhissathā" 'ti vadanti, eke "mayaü imasmiü vāre\<*<19>*>/ paņhamataraü idhāgatā, tumhe na labhissathā" 'ti vadanti. Iti te "mayaü sāmino, mayaü sāmino\<*<20>*>/" ti kalahaü karontā rukkhamålass' atthāya rājakulaü agamaüsu\<*<21>*>/. Rājā paņhamaü\<*<22>*>/ vutthaisigaõa¤\<*<23>*>/ ¤eva sāmikaü \<-------------------------------------------------------------------------- 1 Bi kururaņhe kururājā, Bp kururaņņhe kururājā. 2 Bi pa¤cābhilāaņhasamāpattilābhino. 3 Bi -ppadese. 4 Bi himavatā. 5 Bi Bp kurunagaraü. 6 Bi tattha. 7 Bi adds thatvā, Bp ņhatvā. 8 Bi paņirukkhāsa. 9 Bi sattakiccaü. 10 Bi tatheva. 11 K ne. 12 Bi āgamãsu. 13 K punavāresu āg-. 14 Bi omits vaņa. 15 Bi bhikkhācariyā. 16 Bi paccā. 17 K Bp omit na so. 18 Bi repeats amhākaü rukkho. 19 Bi Bp ņhāne. 20 Bi does not repeat mayaü sāmino. 21 Bi āgamisu. 22 Bi paņhama. 23 Bi vuttaisigaõa¤. >/ #<[page 172]># %<172 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% akāsi. Itare "na `idāni mayaü imehi parājitā' ti attānaü vadāpessāmā" ti dibbacakkhunā oloketvā\<*<1>*>/ ekaü\<*<2>*>/ cakkavatti- paribhogaü rathapa¤jaraü\<*<3>*>/ disvā āharitvā\<*<4>*>/ ra¤¤o la¤caü datvā "mahārāja amhe pi sāmike karohãti" āhaüsu. Rājā la¤caü gahetvā "dve pi gaõā vasantå" 'ti dve pi sāmike akāsi. Itare isayo tassa rathapa¤jarassa ratanacakkān' āharitvā\<*<5>*>/ la¤caü datvā "mahārāja amhe yeva\<*<6>*>/ sāmike karohãti" āhaüsu. Rājā tathā akāsi. Isigaõā "amhehi vatthukāme ca kilesakāme ca pahāya pabbajitehi rukkhamålassa kāraõā kalahaü karontehi la¤caü dadantehi ayuttaü katan" ti vippaņisārino hutvā vegena palāyitvā Himavantam eva agamaüsu\<*<7>*>/. Sakala-Bharuraņņha- vāsiniyo\<*<8>*>/ devatā ekato hutvā "sãlavante kalahaü karontena ra¤¤ā ayuttaü katan" ti Bharura¤¤o\<*<9>*>/ kujjhitvā tiyojanasatikaü Bharuraņņhaü\<*<10>*>/ samuddaü ubbattetvā araņņham\<*<11>*>/ akaüsu. Iti ekaü Bharurājānaü\<*<12>*>/ nissāya sakalaraņņhavāsino vināsaü\<*<13>*>/ pattā ti. Satthā idaü\<*<14>*>/ atãtaü āharitvā abhisambuddho hutvā imā gāthā avoca: @*>/ ti me sutaü ucchinno, saha raņņhena\<*<16>*>/ sa rājā vibhavaü gato. || Ja_II:124 ||>@ @@ Tattha antaraü\<*<17>*>/ katvā ti chandāgativasena vivaraü\<*<18>*>/ katvā, Bharu- rājā\<*<19>*>/ ti Bharuraņņhe\<*<19>*>/ rājā, iti me sutan ti iti mayā pubbe etaü sutaü, tasmā hi chandāgamanan ti yasmā hi\<*<20>*>/ chandāgamanaü gantvā\<*<21>*>/ Bharu- rājā\<*<19>*>/ saha raņņhena ucchinno tasmā chandāgamanaü paõķitā na-ppasaüsanti, aduņņhacitto ti kilesehi adusitacitto hutvā bhāseyya\<*<22>*>/, saccåpasaühitan ti \<-------------------------------------------------------------------------- 1 Bi olokento. 2 K evaü. 3 K -garatha-, Bp -gaü rathapa¤caraü, Bi cakkavattãparibhogaü rathapa¤caraü. 4 Bi uppattitvā. 5 K tassa ratanapa¤jarassa cakkānāharitvā, Bi tassa rathapa¤carassa ratanacakkāni niharitvā. 6 so Bi Bp; K heva. 7 Bi āgamãsu. 8 Bi -kururaņha-, Bp kururaņņhavāsino. 9 Bi karura¤¤o, Bp kurura¤¤o. 10 Bp kuru-, Bi kururaņhaü. 11 so K Bp; Bi anaņham. 12 Bi Bp kuru-. 13 Bi vināsam. 14 Bi imaü. 15 Bi gururājā. 16 Bi raņhehi. 17 Bi isinamantaraü. 18 K vicaraü, Bi vivāda. 19 Bi kuru-. 20 Bi omits hi. 21 katvā. 22 Bi bhāveyya. >/ #<[page 173]># %< 4. Puõõanadãjātaka. (214.) 173>% sabhāvanissitaü atthanissitaü\<*<1>*>/ kāraõanissitam\<*<2>*>/ eva giraü bhāseyya\<*<3>*>/, ye hi tattha Bharura¤¤o\<*<4>*>/ la¤caü gaõhantassa ayuttaü etan ti paņikkosantā saccåpasaü- hitaü\<*<5>*>/ giraü bhāsiüsu tesaü ņhitaņņhānaü Nāëikeradãpe ajjāpi{\<*<6>*>/} dãpakasahassaü{\<*<7>*>/} pa¤¤āyatãti. Satthā imaü dhammadesanaü āharitvā "mahārāja, chandavasikena nāma na bhavitabbaü, dve pabbajitagaõe kalahaü kāretuü na vaņņa- tãti" vatvā jātakaü samodhānesi: "Ahaü tena samayena jeņņhakaisi\<*<8>*>/ ahosin" ti. Rājā Tathāgatassa bhattakiccaü katvā gatakāle manusse pesetvā titthiyārāmaü viddhaüsāpesi, titthiyā appatiņņhā ahesuü. Bharujātakaü\<*<9>*>/. $<4. Puõõanadãjātaka.>$ Puõõaü nadin ti. Idaü Satthā Jetavane viharanto pa¤¤ā- pāramiü ārabbha kathesi. Ekasmiü hi\<*<10>*>/ samaye\<*<11>*>/ dhammasabhāyaü bhikkhå Tathāgatassa pa¤¤aü ārabbha kathaü samuņņhāpesuü: "āvuso Sammāsambuddho mahāpa¤¤o puthupa¤¤o hāsupa¤¤o\<*<12>*>/ javanapa¤¤o tikkhapa¤¤o nibbedhikapa¤¤o\<*<13>*>/ upāyapa¤¤āya samannāgato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Tathāgato pa¤¤avā upāyakusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto purohitakule nibbattitvā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā pitu accayena purohitaņņhānaü la- bhitvā Bārāõasira¤¤o atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaü kathaü gahetvā\<*<14>*>/ kuddho "mā mama santike\<*<15>*>/ vasãti" Bodhisattaü Bārāõasito pabbājesi. Bodhisatto puttadāraü gahetvā ekasmiü Kāsigāmake\<*<16>*>/ vāsaü kappesi. Aparabhāge rājā tassa guõaü saritvā "mayhaü ka¤ci\<*<17>*>/ pesetvā ācariyaü pakkosituü na yuttaü, ekaü pana gāthaü bandhitvā \<-------------------------------------------------------------------------- 1 Bi assanissātaü. 2 Bi attakāranissitam, Bp kāranissaü. 3 Bi bhāyeyya. 4 Bi tatta kururaņhe ra¤¤o. 5 K paccåpa-, Bi paccupa-. 6 Bi ajja. 7 Bi dãpipakasahassa. 8 Bi etthakaisi. 9 Bi kurujātakaü tatiyaü. 10 Bi omits hi. 11 Bi divase. 12 Bi hāsapa¤¤o. 13 Bi nippethika-. 14 Bi adds bodhisattassa. 15 Bi santikena. 16 Bi kāsikagā-. 17 Bi ki¤ci. >/ #<[page 174]># %<174 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% paõõaü likhitvā kākamaüsaü pacāpetvā paõõa¤ ca maüsa¤ ca setavatthena\<*<1>*>/ paliveņhetvā rājamuddikāya la¤chetvā\<*<2>*>/ peses- sāmi, yadi paõķito bhavissati paõõaü vācetvā kākamaüsa- bhāvaü ¤atvā āgamissati, noce nāgamissatãti" so "puõõaü\<*<3>*>/ nadin" ti imaü gāthaü paõõe likhi: @*>/ brāhmaõā 'ti. || Ja_II:126 ||>@ Tattha puõõaü nadiü yena ca peyyamāhå ti kākapeyyā nadãti va- dantā yena puõõaü nadiü peyyam āhu\<*<5>*>/, na hi apuõõā nadã\<*<6>*>/ kākapeyyā ti vuc- cati, yadāpi nadã tãre\<*<7>*>/ ņhatvā gãvaü pasāretvā kākena pātuü sakkā hoti tadā naü kākapeyyā ti\<*<8>*>/ vadanti\<*<9>*>/, jātaü yavaü yena ca guyhamāhå 'ti yavan\<*<10>*>/ ti desanāsãsamattaü\<*<11>*>/, idha pana sabbam pi jātaü uggataü\<*<12>*>/ sampannaü taruõa- sassaü adhippetaü, taü\<*<13>*>/ hi yadā antopaviņņhakākaü\<*<14>*>/ paņicchādetuü\<*<15>*>/ sakkoti tadā guyhatãti guyhaü, kiü gåhati\<*<16>*>/ kākaü iti kākassa guyhaü kākaguyhan ti taü vadamānā kākena guyhavacanassa kāraõabhåtena guyhan ti vadanti, tena vuttaü: yena ca guyham āhå 'ti, dåraü gataü yena ca avhayantãti dåraü gataü vippavutthaü\<*<17>*>/ piyapuggalaü yaü āgantvā nilãnaü\<*<18>*>/ disvā sace itthan- nāmo\<*<19>*>/ āgacchati vassa kākā ti vā vassanta¤ ¤eva\<*<20>*>/ vā sutvā yathā kāko\<*<21>*>/ vassati itthannāmo āgamissatãti evaü vadantā yena ca avhayanti kathenti man- tenti udāharantãti attho, so tyāgato ti so te ānãto\<*<12>*>/, handa ca bhu¤ja\<*<23>*>/ brāhmaõā ti gaõha brāhmaõa bhu¤jassu\<*<24>*>/ naü khāda\<*<25>*>/ kākamaüsan\<*<26>*>/ ti attho. Iti rājā imaü gāthaü paõõe likhitvā Bodhisattassa pesesi. So paõõaü vācetvā "rājā maü daņņhukāmo" ti vatvā\<*<27>*>/ duti- yaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi setavettana. 2 Bi vala¤citvā. 3 K puõõa. 4 Bi bhu¤ca ca. 5 Bi kākapeyyāmātu. 6 K apuõõaü nadiü, Bp apuõõaü nadã, Bi apuõõanadã. 7 K yadāpi naü tãre, Bi yadāpi nadãtitãre. 8 K omits ti. 9 Bi vadantā. 10 Bi vadan. 11 Bi desanāsãhamattaü, K Bp desanāmattaü. 12 Bi omits uggataü. 13 Bi ta¤. 14 K -kānaü. 15 Bi paņicchāpetuü. 16 Bi Bp guyhati. 17 Bi vipavuttaü. 18 K nãlãnaü, Bi nisinnaü. 19 Bi itthānāmo. 20 K -taü ¤eva, Bp vassantassa 21 Bi adds ca. 22 K atãto, Bi ānito. 23 Bi bhu¤ja¤ca. 24 Bi bhu¤cassa. 25 Bi khādatu. 26 K imesan. 27 Bi omits vatvā. >/ #<[page 175]># %< 5. Kacchapajātaka. (215.) 175>% @*>/ rājā vāyasam pi pahetave haüsā ko¤cā mayårā ca asatã\<*<2>*>/ yeva pāpiyā ti. || Ja_II:127 ||>@ Tattha yato maü saratã\<*<3>*>/ rājā vāyasam pi pahetave ti yadā rājā vāyasamaüsaü\<*<4>*>/ labhitvā taü pahetuü\<*<5>*>/ maü sarati, haüsā ko¤cā mayårā cā 'ti yadā pan' assa ete haüsādayo upanãtā bhavissanti etāni haüsādãni\<*<6>*>/ lacchati tadā maü kasmā na sarissatãti\<*<7>*>/, Aņņhakathāyaü pana haüsako¤ca- mayårānan ti\<*<8>*>/ pāņho, so sundarataro, imesaü haüsādãnaü maüsaü labhitvā kasmā maü na sarissatãti c' ev' assa attho\<*<9>*>/, asatã\<*<10>*>/ yeva pāpiyā ti yaü vā taü vā labhitvā saraõaü\<*<11>*>/ sundaraü, lokasmiü pana asati\<*<12>*>/ yeva pāpiyā, asara- õaü\<*<13>*>/ yeva hãnaü lāmakaü, ta¤ ca amhākaü ra¤¤o n' atthi, sarati maü rājā, āgamanaü me paccāsiüsati\<*<14>*>/, tasmā gamissāmãti yānaü yojāpetvā gantvā rājānaü passi. Rājā tussitvā purohitaņņhāne yeva patiņņhāpesi\<*<15>*>/. Satthā imaü desanaü\<*<16>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, purohito pana\<*<17>*>/ aham evā" 'ti. Puõõanadã- jātakaü\<*<18>*>/. $<5. Kacchapajātaka.>$ Avadhã vata attānan ti. Idaü Satthā Jetavane viharanto Kokālikaü ārabbha kathesi. Vatthuü Mahātakkārijātake āvi- bhavissati\<*<19>*>/. Tadā pana Satthā "na bhikkhave Kokāliko idān' eva vācāya hato pubbe pi hato yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto amaccakule nibbattitvā vayappatto tassa attha- dhammānusāsako ahosi. So pana rājā bahubhāõã\<*<20>*>/ ahosi, tasmiü kathente a¤¤esaü vacanassa okāso nāma n' atthi. \<-------------------------------------------------------------------------- 1 Bi sasarati. 2 Bp asati, Bi asabhi. 3 Bi sarati. 4 Bi vāyasaü-. 5 Bi omits pahetuü. 6 so Bp; K haüsādãnaü, Bi haüsamaüsādãni. 7 Bi adds attho. 8 so Bp; K Bi haüsā ko¤cā-, Bi adds pi. 9 Bi sarissatiyevā ti attho. 10 Bi Bp asati. 11 Bi adds nāma. 12 so both MSS 13 K asatikāraõā. 14 Bi āgamanameva paccāsi. 15 Bi purohita ņhāpesi. 16 Bi dhammadesanaü. 17 Bi omits pana. 18 Bi punnaü nadãjātakaü catutthaü. 5. Cfr. Five Jāt. p. 16., Dhp.p. 418. 19 Bi āvã-. 20 Bi -bhāõi. >/ #<[page 176]># %<176 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% Bodhisatto tassa taü bahubhāõitaü hāretukāmo\<*<1>*>/ ekaü upāyaü upadhārento vicarati. Tasmiü ca kāle Himavantapadese\<*<2>*>/ ekas- miü sare kacchapo vasati. Dve haüsapotakā gocarāya carantā tena saddhiü vissāsaü akaüsu. Te daëhavissāsikā hutvā eka- divasaü kacchapaü\<*<3>*>/ āhaüsu: "samma kacchapa, amhākaü Himavante\<*<4>*>/ Cittakåņapabbatatale Ka¤canaguhāya\<*<5>*>/ vasanaņņhā- naü ramaõãyo\<*<6>*>/ padeso, gacchasi amhākaü saddhin" ti. "Ahaü kin ti katvā gamissāmãti". "Mayaü taü\<*<7>*>/ gahetvā gamissāma, sace tvaü mukhaü rakkhituü sakkhissasi\<*<8>*>/ kassaci ki¤ci na kathessasãti\<*<9>*>/". "Rakkhissāmi\<*<10>*>/, gahetvā maü gacchathā" 'ti. Te\<*<11>*>/ "sādhå" 'ti vatvā ekaü daõķakaü kacchapena ķasā- petvā\<*<12>*>/ sayaü\<*<13>*>/ tassa ubho koņiyo ķasitvā\<*<14>*>/ ākāsaü pakkhan- diüsu. Taü tathā haüsehi nãyamānaü gāmadārakā disvā "dve haüsā kacchapaü daõķakena harantãti\<*<15>*>/" āhaüsu. Kacchapo "yadi maü sahāyakā nenti tumhākaü ettha kiü duņņhaceņakā" ti vattukāmo haüsānaü sãghavegatāya Bārāõasãnagare\<*<16>*>/ rāja- nivesanassa uparibhāgaü sampattakāle daņņhaņņhānato daõķakaü vissajjetvā ākāsaügaõe patitvā dvebhāgo ahosi. "Kacchapo ākā- saügaõe\<*<17>*>/ patitvā dvedhā bhinno" ti ekakolāhalaü ahosi. Rājā Bodhisattaü ādāya amaccaparivuto\<*<18>*>/ taü\<*<19>*>/ ņhānaü gantvā kacchapaü disvā Bodhisattaü pucchi: "paõķita kin ti katva esa patito" ti. Bodhisatto "cirapaņikaükho\<*<20>*>/ 'haü\<*<21>*>/ rājānaü ovaditukāmo\<*<22>*>/ upāyaü upadhārento carāmi, iminā kacchapena haüsehi saddhiü vissāso kato bhavissati, tehi `imaü Hima- vantaü nessāmā' 'ti daõķakaü ķasāpetvā\<*<12>*>/ ākāse\<*<23>*>/ pakkhantehi bhavitabbaü, atha iminā kassaci vacanaü sutvā arakkhita- mukhatāya ki¤ci vattukāmena daõķako vissaņņho bhavissati, \<-------------------------------------------------------------------------- 1 Bi vāretukāmo. 2 Bi himavantacittakuņapappatadele. 3 Bi omits kacchapaü, K kacchapa. 4 Bi himavanta. 5 Bi -gåhāyaü. 6 K ramanãyo, Bi ramaõiyo. 7 K te. 8 K rakkhissasi, Bi sikkhissati. 9 Bi kathesi ki. 10 K rakkhissāmã sāmi. 11 K ne. 12 Bi ķaüsāpetvā. 13 Bi passan. 14 Bi ķaüsitvā. 15 Bi pa harantiti. 16 K bārāõasi-. 17 Bi ākāsatoto. 18 Bi amaccagaõaparivuto. 19 Bi omits taü 20 Bi ciraü paņikaükhamāno. 21 Bi taü. 22 K oditu-, Bi ovāditu-. 23 Bi ākāsaü. >/ #<[page 177]># %< 5. Kacchapajātaka. (215.) 177>% evaü ākāsato patitvā jãvitakkhayaü patten' etena\<*<1>*>/ bhavitabban" ti cintetvā "āma mahārāja atimukharā nāma apariyantavacanā evaråpaü dukkhaü pāpuõanti yevā" 'ti vatvā imā gāthā avoca: @*>/ giraü\<*<3>*>/, suggahãtasmiü kaņņhasmiü vācāya sakiyā vadhi\<*<4>*>/. || Ja_II:128 ||>@ @*>/ gatan ti. || Ja_II:129 ||>@ Tattha avadhã vatā 'ti ghātesi\<*<6>*>/ vata\<*<7>*>/, vyāharan\<*<8>*>/ ti vyāharanto\<*<9>*>/, sugga- hãtasmiü\<*<10>*>/ kaņņhasmin ti mukhena suņņhu\<*<11>*>/ ķasitvā\<*<12>*>/ gahite daõķake, vācāya sakiyā vadhãti mukharatāya\<*<13>*>/ akāle vācaü nicchārento daņņhaņņhānaü\<*<14>*>/ vissajjetvā tāya sakāya vācāya\<*<15>*>/ attānaü vadhi ghātesi\<*<6>*>/, evam esa jãvitakkhayam patto na a¤¤athā\<*<16>*>/; etam pi disvā ti etam pi\<*<17>*>/ kāraõaü disvā, naraviriya- seņņhā 'ti naresu viriyena seņņha uttamaviriya rājavara\<*<18>*>/, vācaü pamu¤ce\<*<19>*>/ kusalaü nātivelan ti saccādipaņisa¤¤uttaü\<*<20>*>/ kusalam eva paõķito puriso mu¤ceyya nicchāreyya, tam pi hitaü kālayuttaü na ativelaü atikkantakāle apari- yantavācaü na bhaõeyya, passasãti nanu paccakkhato passasi, bahubhāõenā 'ti bahubhāõena, kacchapaü vyasanaü gatan ti etaü kacchapaü jãvitakkha- yaü pattan ti. Rājā "maü sandhāya\<*<21>*>/ bhāsatãti" ¤atvā "amhe sandhāya kathesi paõķitā" 'ti āha. Bodhisatto "mahārāja, tvaü vā hoti\<*<22>*>/ a¤¤o vā yo koci, pamāõātikkantaü bhāsanto evaråpaü vyasa- naü\<*<23>*>/ pāpuõātãti" pākaņaü katvā kathesi. Rājā tato paņņhāya viramitvā mandabhāõã ahosi. \<-------------------------------------------------------------------------- 1 Bi omits etena. 2 Bi kacchapo yo pabyāharaü. 3 Bi omits giraü. 4 K vadhiti. 5 Bi byasanaü. 6 Bi ghāņesi. 7 Bi tā. 8 K pavyāharan, Bi sabyāharan. 9 Bi sabyāharanto. 10 Bi sugatitasmã, K suggahitasmiü. 11 Bi suņhuü. 12 Bi ķaüsitvā. 13 Bi atimukharatāya. 14 Bi daņhaü ņhānaü. 15 Bi sakavācāya. 16 Bi adds ti. 17 Bi omits pi. 18 Bi rājapavara 19 K pamu¤ca. 20 Bi -paņisaüyutta. 21 In my transcript of Bi one line ( from na ativelaü to sandhāya) is wanting. 22 Bp hohi, Bi hotu. 23 Bi byasanaü. >/ #<[page 178]># %<178 II. Dukanipāta. 7. {Bãraõatthambhakavagga}. (22.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā kacchapo Kokāliko ahosi, dve haüsapotakā dve mahātherā, rājā ânando, amaccapaõķito pana aham evā" 'ti. Kacchapajātakaü\<*<2>*>/. $<6. Macchajātaka.>$ Na māyam aggi tapatãti. Idaü Satthā Jetavane viha- ranto purāõadutiyikapalobhanaü ārabbha kathesi. Taü hi bhik- khuü Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchi\<*<3>*>/, "saccaü bhante" ti vutte "kena ukkaõņhāpito sãti" puņņho "purāõa- dutiyikāyā" 'ti āha. Atha naü Satthā "ayan te bhikkhu itthi anattha- kārikā, pubbe pi tvaü etaü nissāya sålena vijjhitvā aīgāresu pacitvā khāditabbataü patto paõķite nissāya jãvitaü alatthā" 'ti\<*<4>*>/ vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa purohito ahosi. Ath' ekadivasaü kevaņņā jāle laggaü macchaü uddharitvā\<*<5>*>/ uõhavālikāpiņņhe\<*<6>*>/ ņhapetvā\<*<7>*>/ "aīgāresu naü pacitvā khādissāmā" 'ti sålaü tacchesuü\<*<8>*>/. Maccho macchiü ārabbha paridevamāno imā gāthā avoca: @*>/ macchã `a¤¤aü so ratiyā gato' || Ja_II:130 ||>@ @*>/ maü, jālino mu¤cath' ayirā maü, na kāme ha¤¤ate kvacãti. || Ja_II:131 ||>@ Tattha na māyamaggi tapatãti na maü ayaü aggi tapati na tāpaü janeti, na socayatãti\<*<11>*>/ attho, na sålo ti ayaü sålo pi sādhu tacchito maü na tapati, na me sokaü uppādeti, ya¤ ca maü ma¤¤atãti\<*<12>*>/ yaü pana macchã\<*<13>*>/ evaü\<*<14>*>/ ma¤¤eti\<*<15>*>/: a¤¤aü macchiü so\<*<16>*>/ pa¤cakāmaguõaratiyā gato ti bhaõati\<*<17>*>/ \<-------------------------------------------------------------------------- 1 Bi dhammadesanaü. 2 In Bi the subscription is wanting; in Dhp.p. 419 the title is Bahubhāõijātakaü. 3 so Bp; K Bi pucchitvā. 4 Bi labhatãti. 5 Bi uttaritvā. 6 Bi -vāëu-. 7 Bi omits ņhapetvā. 8 K nacchesuü, Bi tacchãsu? 9 Bi ma¤¤ate, K maü¤atã. 10 K våpatapeti, Bi cupatāpeti. 11 K socatãti. 12 K maü¤atãti, Bi ma¤cateti. 13 K Bi macchi. 14 K eva. 15 K maü¤eti, Bi pha¤atti. 16 Bi sse. 17 Bi omits bhaõati, K bhanati. >/ #<[page 179]># %< 6. Macchajātaka. (216) 7. Seggujātaka. (217.) 179>% tad eva maü tapati socayati\<*<1>*>/, so maü dahatãti yo pan' esa rāgaggi so maü dahati jhāpeti, cittaü cåpatapeti\<*<2>*>/ man ti rāgasampayuttakaü\<*<3>*>/ mama cittam eva maü ca\<*<4>*>/ upatāpeti kilameti viheņheti, jālino ti kevaņņe\<*<5>*>/ ālapati, te hi jā- lassa atthitāya jālino ti vuccanti, mu¤catha ayirā\<*<6>*>/ man ti mu¤catha\<*<7>*>/ maü\<*<8>*>/ sāmino ti yācati, na kāme ha¤¤ate kvacãti kāme ti\<*<9>*>/ kāme patiņņhito kāmena nãyamāno satto na kvaci ha¤¤ati, na hi taü tumhādisā hanituü\<*<10>*>/ anucchavikā ti paridevati, athavā kāme ti hetuvacane bhummaü\<*<11>*>/, kāmahetu macchiü anu- bandhamāno nāma na\<*<12>*>/ kvaci tumhādisehi ha¤¤atãti paridevati. Tasmiü khaõe Bodhisatto nadãtãraü gato tassa macchassa paridevitaü sutvā kevaņņe upasaükamitvā taü macchaü mocesi. Satthā imaü desanaü\<*<13>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne ukkaõņhito\<*<14>*>/ sotāpattiphale patiņņhahi) "Tadā macchã\<*<15>*>/ purāõadutiyikā ahosi\<*<16>*>/, ukkaõņhitabhikkhu maccho\<*<17>*>/, purohito pana aham evā" 'ti. Macchajātakaü\<*<18>*>/. $<7. Seggujātaka.>$ Sabbo loko ti. Idaü Satthā Jetavane viharanto ekaü paõ- õikaupāsakaü\<*<19>*>/ ārabbha kathesi. Vatthuü\<*<20>*>/ Ekanipāte vitthāritam eva. Idha pana\<*<21>*>/ Satthā taü\<*<22>*>/ upāsakaü\<*<23>*>/ "kiü upāsaka cirassaü āgato sãti" pucchi\<*<24>*>/, "dhãtā me bhante niccapahasitamukhã\<*<25>*>/, tam ahaü vãmaüsitvā ekassa kuladārakassa adāsiü, tattha itikattabbatāya tumhākaü dassanāya āgantuü okāsaü na labhin" ti āha. Atha naü Satthā "na kho upāsaka idān' ev' esā sãlavatã pubbe pi sãlavatã, tva¤ ca pana na\<*<26>*>/ idān' ev' etaü\<*<27>*>/ vãmaüsasi pubbe pi vãmaüsasi yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto rukkhadevatā ahosi. Tadā ayam eva paõõika- upāsako "dhãtaraü vãmaüsissāmãti" ara¤¤aü netvā kilesavasena \<-------------------------------------------------------------------------- 1 Bi paņisoceti. 2 K våpatapeti, Bi cupatāpeti. 3 K rāgaü-, Bi rāgasampayuttaü. 4 Bi omits ca. 5 K kevaddhe. 6 Bi mu¤cethāyãrā, Bp mu¤cathāyyirā. 7 Bi mu¤cetha. 8 K Bp me. 9 Bi omits kāme ti. 10 Bi mārituü. 11 Bi bhumma. 12 Bi omits na. 13 Bi dhammadesanaü. 14 Bp Bi ukkaõņhitabhikkhu. 15 so Bp; K macchi, Bi majhi. 16 K omits ahosi. 17 Bi maccho ukkaõņhitabhikkhå. 18 Bi adds chaņhaü. 7. Cfr. vol.I.p. 411. 19 Bi paõõikaü-. 20 Bi vatthu. 21 Bi idhāpi. 22 K naü. 23 Bi omits upāsakaü. 24 both MSS. pucchitvā. 25 Bi -pahaüsikamukhi. 26 K omits na, Bi omits pana. 27 Bi idānevataü. >/ #<[page 180]># %<180 II. Dukanipāta. 7. {Bãraõatthambhakavagga}. (22.)>% icchanto viya hatthe gaõhi. Atha naü paridevamānaü\<*<1>*>/ paņhama- gāthāya ajjhabhāsi: @*>/, komāriko nāma tav' ajja dhammo yaü tvaü gahitā pavane parodasãti\<*<3>*>/. || Ja_II:132 ||>@ Tattha sabbo loko attamano ahosãti amma sakalo sesasattaloko\<*<4>*>/ etissā kāmasevanāya attamano jāto, akovidā gāmadhammassa Seggå ti\<*<5>*>/ tassā nāmaü, tena tvaü pana amma Seggu\<*<2>*>/ akovidā gāmadhammassa imasmiü gāmadhamme vasaladhamme akusalāsãti vuttaü hoti, komāriko nāma tavajja dhammo ti amma kumāriko nām' esa tava ajja sabhāvo, yaü tvaü gahitā pavane\<*<6>*>/ parodasãti\<*<7>*>/ tvaü mayā imasmiü pavane santhavavasena hatthe gahitā parodasi na sampaņicchasi, ko esa tava sabhāvo, kiü kumārikā\<*<8>*>/ yeva\<*<9>*>/ tvan ti pucchati. Taü sutvā kumārikā "āma\<*<10>*>/ tāta, kumārikā yevāhaü, nāhaü methunadhammaü nāma jānāmãti" vatvā paridevamānā dutiyaü gātham āha: @*>/ bhaveyya tāõaü\<*<12>*>/ so me pitā dåbhi\<*<13>*>/ vane karoti, sā kassa kandāmi vanassa majjhe, yo tāyitā\<*<14>*>/ so sahasā karotãti. || Ja_II:133 ||>@ Sā heņņhā kathitā yeva. Iti\<*<15>*>/ so paõõiko tadā dhãtaraü vãmaüsitvā gehaü netvā kuladārakassa datvā yathākammaü gato. Satthā imaü desanaü\<*<16>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne paõõikaupāsako sotāpattiphale patiņņhahi) "Tadā dhãtā dhãtā yeva pitā pitā yeva ahosi, tassa pana kāraõassa paccakkhakārikā\<*<17>*>/ rukkhadevatā aham evā" 'ti. Seggujātakaü\<*<18>*>/. \<-------------------------------------------------------------------------- 1 K Bi -nā, Bp -nāya. 2 so K Bp; Bi peggu. 3 Bi sarodasãti. 4 Bi sakalo pi loko. 5 Bi pe (for peggu) iti. 6 Bi savane. 7 K rodasã, Bi sarodasãti. 8 so Bi Bp; K kumāri. 9 so K Bp; Bi yevāsi. 10 Bi ampa. 11 so Bp; K -putthāya, Bi dukkhamuņņhāya. 12 Bi kānaü. 13 K dåbha, Bi dubbhi, Bp dubbhiü. 14 Bi tāyato. 15 Bi yevā ti. 16 Bi dhammadesanaü. 17 so Bi Bp; K -kārã. 18 Bi adds sattamaü. >/ #<[page 181]># %< 8. {Kåņavāõijajātaka}. (218.) 181>% $<8. Kåņavāõijajātaka.>$ Saņhassa sāņheyyamidan ti. Idaü Satthā Jetavane vi- haranto ekaü kåņavāõijaü ārabbha kathesi. Sāvatthivāsino hi kåņa- vāõijo ca\<*<1>*>/ paõķitavāõijo ca dve janā pattikā hutvā pa¤casakaņasatāni bhaõķassa påretvā\<*<2>*>/ pubbantato aparantaü vicaramānā vohāraü katvā bahulābhaü labhitvā Sāvatthiü paccāgamiüsu\<*<3>*>/. Paõķitavāõijo kåņavā- õijaü āha: "samma bhaõķaü bhājemā\<*<4>*>/" 'ti. Kåņavāõijo "ayaü dãgha- rattaü dukkhaseyyāya dubbhojanena kilanto attano ghare nānaggarasaü\<*<5>*>/ bhattaü bhu¤jitvā ajãrakena marissati, atha sabbaü p' etaü\<*<6>*>/ bhaõ- ķaü mayhaü\<*<7>*>/ bhavissatãti" cintetvā "nakkhattaü na manāpaü divaso na manāpo, sve jānissāmi punadivase jānissāmãti" kālaü khepeti. Atha naü paõķitavāõijo nippãëetvā bhājetvā\<*<8>*>/ gandhamālaü\<*<9>*>/ ādāya Satthu santikaü gantvā Satthāraü\<*<10>*>/ påjetvā vanditvā ekamantaü nisãdi. Satthā "kadā āgato sãti" pucchi\<*<11>*>/, "addhamāsamatto\<*<12>*>/ me bhante āgatassā" 'ti vatvā atha "kasmā evaü papa¤cetvā\<*<13>*>/ Buddhupaņņhānaü āgato sãti" puņņho taü\<*<14>*>/ pavattiü ārocesi. Satthā "na kho upāsaka idān' eva pubbe p' eso\<*<15>*>/ kåņavāõijo yevā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto amaccakule nibbattitvā vayappatto vinicchayā- macco\<*<16>*>/ ahosi. Tadā gāmavāsã ca nagaravāsã cā 'ti dve vāõijā mittā ahesuü. Gāmavāsã\<*<17>*>/ nagaravāsissa santike pa¤ca phāla- satāni ņhapesi. So te phāle vikkiõitvā målaü gahetvā phālānaü ņhapitaņņhāne måsikavaccaü\<*<18>*>/ ākiritvā ņhapesi. Aparabhāge gāmavāsã\<*<17>*>/ āgantvā "phālaü me\<*<19>*>/ dehãti" āha. Kåņavāõijo "phālā te måsikāhi khāditā" ti måsikavaccaü\<*<18>*>/ dassesi. Itaro "khāditā va hontu, måsikehi khādite kiü sakkā kātun" ti na- hānatthāya\<*<20>*>/ tassa puttaü ādāya gacchanto ekassa sahāya- kassa gehe "imassa\<*<21>*>/ katthaci gantuü mā datthā" 'ti vatvā \<-------------------------------------------------------------------------- 8. Cfr. supra Vol.I p.401. 1 Bi omits ca. 2 Bi purāpetvā. 3 Bi pacchāgamãsu. 4 Bi bhājehi. 5 Bi -rasa. 6 Bi setaü. 7 Bi gayhameva. 8 Bi bhājāpetvā. 9 Bi -lā. 10 K omits satthāraü. 11 both MSS. pucchitvā. 12 Bi aķha-. 13 Bi pa¤ca. 14 Bi omits taü. 15 Bi pi so 16 Bi ninicchayo. 17 both MSS. -si. 18 Bi -kavajjaü. 19 K omits me. 20 Bi nānattāya. 21 Bi adds dārakassa. >/ #<[page 182]># %<182 II. Dukanipāta. 7. {Bãraõatthambhakavagga}. (22.)>% antogabbhe\<*<1>*>/ nisãdāpetvā sayaü nahāyitvā\<*<2>*>/ kåņavāõijassa gehaü agamāsi. So "putto me kahan" ti āha. "Samma, tava puttaü tãre ņhapetvā\<*<3>*>/ mama udake nimuggakāle eko kulalo\<*<4>*>/ āgantvā tava puttaü nakhapa¤jarena gahetvā ākāse pakkhanto, ahaü pā- õiü\<*<5>*>/ paharitvā viravitvā\<*<6>*>/ vāyamanto pi mocetuü nāsakkhin" ti. "Tvaü musā bhaõasi\<*<7>*>/, kulalo dārake gāhetvā gantuü samattho nāma n' atthãti". "Samma hotu, ayutte pi honte ahaü kiü\<*<8>*>/ karomi, kulalen' eva\<*<9>*>/ te\<*<10>*>/ putto nãto\<*<11>*>/" ti\<*<12>*>/. So taü santaj- jetvā\<*<13>*>/ "are duņņhacora manussamāraka, idāni taü vinicchayaü gantvā kaķķhāpessāmãti\<*<14>*>/" nikkhami. So "tava ruccanakam eva karosãti\<*<15>*>/" ten' eva saddhiü vinicchayaņņhānaü agamāsi\<*<16>*>/. Kåņavāõijo Bodhisattaü āha: "ayaü sāmi mama puttaü gahetvā nahāyituü\<*<17>*>/ gato\<*<18>*>/, `kahaü me putto' ti vutte `kulalena haņo\<*<19>*>/' ti āha, vinicchinatha\<*<20>*>/ me {aņņan}" ti. Bodhisatto "saccaü bhaõe\<*<21>*>/" ti itaraü pucchi. So\<*<22>*>/ "āma sāmi, ahaü tam ādāya gato, senena pahaņabhāvo\<*<23>*>/ saccam eva sāmãti". "Kiü pana loke kulalā nāma dārake harantãti". "Sāmi, aham pi tumhe pucchāmi: kulalā dārake gahetvā ākāsena gantuü na sakkonti, måsikā pana ayaphāle\<*<24>*>/ khādantãti". "Idaü kiü nāmā" 'ti. "Sāmi, mayā etassa ghare pa¤ca phālakasatāni\<*<25>*>/ ņhapitāni\<*<26>*>/, sv-āyaü `phālā te\<*<10>*>/ måsikāhi khāditā' ti vatvā `idaü te phāle khāditamåsikānaü vaccan' ti dasseti\<*<27>*>/, sāmi måsikā ce\<*<28>*>/ phāle khādanti kulalāpi dārake harissanti, sace na\<*<29>*>/ khādanti senāpi taü\<*<30>*>/ na harissanti, eso pana `phālā te måsikāhi khāditā' ti vadeti\<*<31>*>/, tesaü\<*<32>*>/ khāditabhāvaü vā akhāditabhāvaü vā jānātha, \<-------------------------------------------------------------------------- 1 K antoabbhe. 2 Bi nhāyitvā. 3 Bi thapetvā. 4 Bi kulilo. 5 Bi vāõi. 6 Bi omits viravitvā. 7 K -õāsi. 8 Bi sampayuttā hontu uyuttāpi hontu ahaü. 9 Bi kulalena. 10 K omits te. 11 Bi nihato. 12 K omits ti. 13 Bi tajjetvā. 14 Bi kathāpessāmiti. 15 Bi so mama rucchanikam eva kathesãti, Bp so mama ruccam eva karosi. 16 Bi āg-. 17 Bi nhā- 18 K gate, Bi kato. 19 Bi hato. 20 Bi vinicchayaņha. 21 K bhaõo. 22 K omits so. 23 Bi sena pana abhāvo. 24 Bi assaphāle. 25 Bi phālasatāni. 26 Bi thap-. 27 Bi dassesi. 28 Bi sace. 29 Bi noce måsikā. 30 K naü. 31 Bi vadati. 32 Bi tesa, K saü. >/ #<[page 183]># %< 8. Kåņavāõijajātaka. (218.) 183>% aņņaü\<*<1>*>/ me vinicchinathā" 'ti. Bodhisatto "`saņhassa paņisā- ņheyyaü\<*<2>*>/ katvā jinissāmãti' iminā cintitaü bhavissatãti" ¤atvā "suņņhu te cintitan" ti vatvā imā gāthā avoca: @*>/ paņikåņassa kåņaü\<*<4>*>/: phāla¤ ce adeyyuü\<*<5>*>/ måsikā kasmā kumāraü kulalā no hareyyuü. || Ja_II:134 ||>@ @@ Tattha saņhassā 'ti saņhabhāvena kerāņikena ekaü upāyaü katvā para- santakaü khādituü vaņņatãti saņhassa, sāņheyyam idaü sucintitan ti idaü paņisāņheyyaü cintentena tayā suņņhu cintitaü, paccoķķitaü\<*<3>*>/ paņikåņassa kåņan ti kåņassa\<*<6>*>/ puggalassa tayā paņikåņaü suņņhu paccoķķitaü\<*<3>*>/, paņibhāvaü\<*<7>*>/ katvā oķķitasadisam\<*<8>*>/ eva katan ti attho, phāla¤ ce adeyyuü\<*<9>*>/ måsikā ti yadi måsikā phālaü khādeyyuü, kasmā kumāraü no kulalā\<*<10>*>/ hareyyun\<*<11>*>/ ti måsikāsu phāle khādantãsu kulalā\<*<12>*>/ kiükāraõā kumārake\<*<13>*>/ no hareyyuü\<*<14>*>/, kåņassa hi santi kåņakåņā ti tvaü ahaü måsikāhi phāle\<*<15>*>/ khādāpitapuriso kåņo ti ma¤¤asi, tādisassa pana kåņassa imasmiü loke bahukåņā\<*<16>*>/ santi, kåņassa kåņā, kåņapaņikåņānaü\<*<17>*>/ etaü nāmaü, kåņassa paņikåņā nāma santãti vuttaü hoti, bhavati cāpi nikatino nikatyā ti nikatino\<*<18>*>/ nekatikassa\<*<19>*>/ va¤canakassa\<*<20>*>/ puggalassa nikatyā aparo nikatikārako va¤canakapuriso\<*<21>*>/ bhavati yeva, dehi puttanaņņha phālanaņņhassa phālan ti ambho naņņhaputtapurisa etassa naņņhaphālassa\<*<22>*>/ phālaü dehi, mā te puttam ahāsi phālanaņņho ti sace hi 'ssa phālaü na dassasi puttan te harissati, tan te\<*<23>*>/ esa mā haratu\<*<24>*>/ phālam assa dehãti, demi sace me puttaü\<*<25>*>/ detãti, demi sāmi\<*<26>*>/ sace me phāle detãti. \<-------------------------------------------------------------------------- 1 K addhaü. 2 Bi saņhayapaņisātheyyaü. 3 Bi paccoņņitaü. 4 K kåņa. 5 Bi khāņeyyaü, Bp khādeyyuü. 6 Bi kuņa. 7 Bi paņņibhāgaü. 8 Bi oņņita-. 9 Bi khādeyyaü. 10 Bi omits kulalā. 11 K hareyyā, Bi hareyyan. 12 K kulalo. 13 Bi -raü. 14 K hareyya, Bi māreyyuü. 15 Bi phālaü. 16 K -ņa. 17 Bi kuņassa kuņapaņikuņānaü. 18 so Bp; K Bi nikaņino. 19 Bi nekaņi-. 20 K vacanaka. 21 K vacanaka-. 22 K omits phālassa. 23 K tace. 24 so K Bp; Bi āharatu. 25 K puttan. 26 Bi omits sāmi. >/ #<[page 184]># %<184 II. Dukanipāta. 7. {Bãraõatthambhakavagga}. (22.)>% Evaü naņņhaputto puttaü naņņhaphālo ca\<*<1>*>/ phālaü\<*<2>*>/ paņi- labhitvā ubho pi yathākammaü gatā. Satthā imaü desanaü\<*<3>*>/ āharitvā jātakaü samodhānesi: "Tadā kåņavāõijo idāni kåņavāõijo, paõķitavāõijo yeva\<*<4>*>/ paõķitavāõijo, viniccha- yāmacco\<*<5>*>/ pana aham evā" 'ti: Kåņavāõijajātakaü\<*<6>*>/. $<9. Garahitajātaka.>$ Hira¤¤am\<*<7>*>/ me suvaõõam\<*<8>*>/ me ti. Idaü Satthā Jetavane viharanto ekaü anabhiratiyā ukkaõņhitabhikkhuü ārabbha ka- thesi. Etassa\<*<9>*>/ hi paccekaü\<*<10>*>/ gahitaü ārammaõaü nāma n' atthi, anabhirativāsaü\<*<11>*>/ vasantaü pana taü{\<*<12>*>/} Satthu santikaü ānesuü. So Satthārā "saccaü kira ukkaõņhito sãti" puņņho "saccan" ti vatvā "kiükāraõā" ti vutte "kilesavasenā" 'ti āha. Atha naü Satthā "ayaü bhikkhu kileso nāma pubbe\<*<13>*>/ tiracchānehi pi garahito, tvaü evaråpe sāsane pabbajito kasmā tiracchānehi pi\<*<14>*>/ garahitakilesavasena ukkaõ- ņhito" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<15>*>/ vānarayoniyaü nibbatti. Tam enaü eko vanacarako gehetvā ānetvā ra¤¤o adāsi. So ci- raü rājagehe vasamāno vattasampanno ahosi, manussaloke vatta- mānaü kiriyaü yebhuyyena a¤¤āsi. Rājā tassa vatte pasãditvā vanacarakaü\<*<16>*>/ pakkosāpetvā "imaü vānaraü gahitaņņhāne yeva vissajjehãti" āõāpesi. So tathā akāsi. Vānaragaõo Bodhisattassa āgatabhāvaü ¤atvā tassa dassanatthāya mahante pāsāõapiņņhe sannipatitvā Bodhisattena saddhiü sammodanãyaü kathaü\<*<17>*>/ katvā "samma kahaü ettakaü kālaü vuttho sãti" āha. "Bārā- õasiyaü rājanivesane" ti. "Atha kathaü mutto sãti". "Rājā maü keëimakkaņaü katvā mama vatte pasanno maü vissajjesãti". Atha naü te vānarā "manussaloke vattanakiriyaü nāma tumhe \<-------------------------------------------------------------------------- 1 Bi omits ca. 2 both MSS. phalaü. 3 Bi dhammadesanaü. 4 Bi adds idāni. 5 Bi -yāmacco. 6 Bi adds aņhamaü. 7 Bi -¤aü. 8 Bi -õaü. 9 so Bi Bp; K ekassa. 10 Bi -ka. 11 Bi yāsaü. 12 K naü. 13 Bi adds pi. 14 Bi omits pi. 15 Bi -ppadese. 16 Bi -cārikaü. 17 K omits kathaü. >/ #<[page 185]># %< 9. Garahitajātaka. (219.) 185>% jānissatha, amhākam pi tāva kathetha, sotukām' amhā" 'ti\<*<1>*>/ "Mā maü manussānaü kiriyaü pucchathā\<*<2>*>/" 'ti\<*<3>*>/. "Kathetha, sotukām' amhā" 'ti. Bodhisatto "manussā\<*<4>*>/ nāma khattiyāpi brāhmaõāpi `mayhaü mayhan' ti vadanti, hutvā abhāvaņņhena aniccataü na jānanti, suõātha\<*<5>*>/ dāni tesaü andhabālānaü kā- raõan" ti vatvā imā gāthā avoca: @*>/ me suvaõõam\<*<7>*>/ me' esā rattiüdivā\<*<8>*>/ kathā dummedhānaü manussānaü ariyadhammaü apassataü. || Ja_II:136 ||>@ @*>/ lambatthano\<*<10>*>/ veõikato\<*<11>*>/ atho aükitakaõõako kãto\<*<12>*>/ dhanena bahunā so taü vitudate janan ti. || Ja_II:137 ||>@ Tattha hira¤¤aü me suvaõõaü me ti desanāsãsamattam etaü, iminā pa- dadvayena dasavidham pi ratanaü sabbaü\<*<13>*>/ pubbaõõaparaõõaü\<*<14>*>/ khettavatthuü\<*<15>*>/ dvipadaü catuppada¤ ca sabbaü dassento\<*<16>*>/ idam me idam me ti āha, esā rattindivā\<*<17>*>/ kathā ti esā manussānaü ratti¤ ca divā ca niccakālaü kathā, a¤¤aü pana te\<*<18>*>/ pa¤cakkhandhā aniccādãti\<*<19>*>/ vā hutvā na bhavantãti vā na jānantãti\<*<20>*>/ evam eva\<*<21>*>/ paridevantā vicaranti, dummedhānan ti a¤¤ā- nānaü\<*<22>*>/, ariyadhammaü apassatan ti ariyānaü Buddhādãnaü dhammaü ariyaü vā niddosaü navavidhaü lokuttaradhammaü apassantānaü esā va kathā, a¤¤ā pana aniccaü vā dukkhaü vā ti tesaü kathā nāma n' atthi, gahapatayo ti gehe adhipatibhåtā, eko tatthā 'ti tesu dvãsu gharasāmikesu eko ti mātu- gāmaü sandhāya vadati tattha, veõikato\<*<11>*>/ ti kataveõi nānappakārena saõņhā- pitakesakalāpo ti attho, atho aükitakaõõako ti atha\<*<23>*>/ viddhakaõõo chidda- kaõõo\<*<24>*>/ ti\<*<25>*>/ lambakaõõataü\<*<26>*>/ sandhāya āha, kãto\<*<27>*>/ dhanena bahunā ti so pan' esa amassuko lambatthano\<*<28>*>/ veõikato\<*<11>*>/ aükitakaõõo mātāpitunnaü bahuü dhanaü datvā kãto\<*<27>*>/ maõķetvā pasādhetvā yānaü\<*<29>*>/ āropetvā\<*<30>*>/ mahantena pari- vārena gharaü ānãto, so taü vitudate janan ti so gahapati āgatakālato \<-------------------------------------------------------------------------- 1 Bi adds āhaüsu. 2 K -tha. 3 K omits ti. 4 Bi manussānaü. 5 so Bi Bp; K sunotha. 6 Bi -¤aü. 7 Bi -õaü. 8 Bi rattidivā. 9 Bi apassuko, K amanussako. 10 K lambha-, Bi lampattino. 11 K veni-. 12 K kite? Bi kiņo. 13 Bi sappa. 14 Bi puppaõõāparanõā. 15 Bi paraõõakhettaü vatthuü. 16 Bi dassetvā. 17 Bi rattidivā. 18 Bi omits te. 19 K -dãni, Bi -di. 20 Bi jānanti 21 K evā ti āgantvā. 22 K aü¤ānaü, Bi appapa¤¤ānaü. 23 Bi adds sveva. 24 Bi chiõõakaõõo. 25 K omits ti, Bi adds lampaõõo ti. 26 K lambakaõõaü, Bi lammaõõataü, Bp lambakaõõakaü. 27 Bi kiņo. 28 Bi lampattano. 29 Bi yānakaü. 30 Bi āhãrāpetvā. >/ #<[page 186]># %<186 II. Dukanipāta. 7. {Bãraõatthambhakavagga}. (22.)>% paņņhāya tasmiü gehe dāsakammakarādibhedaü\<*<1>*>/ janaü are\<*<2>*>/ duņņhadāsa duņņhadāsi\<*<3>*>/ idaü na karosi\<*<4>*>/ idaü na karosãti mukhasattãhi\<*<5>*>/ vitudati sāmiko viya hutvā mahājanaü vicāreti, evaü tāva manussaloke ativiya ayuttan ti manussalokaü garahi. Taü sutvā sabbe vānarā "mā kathetha mā kathetha, aso- tabbayuttakaü assumhā" 'ti ubhohi pi\<*<6>*>/ hatthehi kaõõe\<*<7>*>/ daë- haü pidahiüsu, "imasmiü ņhāne amhehi idaü ayuttaü sutan" ti taü ņhānam pi garahitvā a¤¤attha agamaüsu\<*<8>*>/. So piņņhi- pāsāõo Garahitapiņņhipāsāõo yeva kira nāma jāto. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi) "Tadā vānaragaõo Buddhaparisā ahosi, vānarindo pana aham evā" 'ti. Garahitajātakaü\<*<9>*>/. $<10. Dhammaddhajajātaka.>$ Sukhaü jãvitaråpo sãti. Idaü Satthā Veëuvane viharanto vadhāya parisakkanaü ārabbha kathesi. Tadā hi Satthā "na bhikkhave idān' eva pubbe pi Devadatto mayhaü vadhāya parisakkat' eva\<*<10>*>/, na tāsamattam pi kātuü sakkhãti\<*<11>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Yasapāõi\<*<12>*>/ nāma rājā rajjaü kāresi\<*<13>*>/. Kāëako nām' assa senāpati ahosi. Tadā Bodhisatto tass' eva purohito ahosi nāmena Dhammaddhajo nāma. Ra¤¤o pana\<*<14>*>/ sãsapasādhanakappako Chattapāõi nāma. Rājā dhammena rajjaü kāreti\<*<15>*>/. Senāpati pan' assa vinicchayaü karonto la¤caü khādati parapiņņhimaüsiko, la¤caü gahetvā asāmike sāmike karoti\<*<16>*>/. Ath' ekadivasaü vinicchaye parājito manusso bāhā paggayha kandamāno vinicchayā nikkhanto rājupaņņhānaü \<-------------------------------------------------------------------------- 1 Bi dāsasakammakarādibheda, K omits janaü. 2 Bi hare. 3 K duņņhadāsi corr. to -dāsa duņņhadāsi, Bi duņhadāsaü or -si and omits duņņhadāsa 4 Bi omits idaü na karosi. 5 Bi musasattihi. 6 Bi omits pi. 7 K kaõõaü. 8 K agamāsi, Bi āgamaüsu. 9 Bi adds navamaü. 10 Bi -ti yeva. 11 K eva tāsākāramattam pi na kātuü nāsakkhãti. 12 so Bp; Bi yassa-, K pāyāsapāõi. 13 K karosi. 14 Bi panassa. 15 Bi kāresi. 16 Bi adds sāmike asāmike karoti. >/ #<[page 187]># %< 10. Dhammaddhajajātaka. (220.) 187>% gacchantaü Bodhisattaü disvā tassa pādesu patitvā "tumhādi- sesu nāma sāmi ra¤¤o attha¤ ca dhamma¤ ca\<*<1>*>/ anusāsantesu Kāëakasenāpati\<*<2>*>/ la¤caü gahetvā asāmike sāmike karotãti" at- tano parājitabhāvaü\<*<3>*>/ kathesi. Bodhisatto kāru¤¤aü uppā- detvā "ehi bhaõe, aņņan\<*<4>*>/ te vinicchinissāmãti" taü gahetvā vinicchayaņņhānaü agamāsi\<*<5>*>/. Mahājano sannipati. Bodhi- satto taü aņņaü\<*<6>*>/ paņivinicchinitvā\<*<7>*>/ sāmika¤\<*<8>*>/ ¤eva sāmikaü akāsi. Mahājano sādhukāraü adāsi. So saddo mahā ahosi. Rājā taü\<*<9>*>/ sutvā "kiüsaddo nām' eso" ti pucchi. "Deva Dhammaddhajapaõķitena dubbinicchitāņņo\<*<10>*>/ vinicchito\<*<11>*>/, tatr' esa sādhukārasaddo" ti. Rājā tuņņho Bodhisattaü pakkosā- petvā "aņņo\<*<12>*>/ kira te ācariya vinicchito" ti pucchitvā\<*<13>*>/ "āma mahārāja Kāëakena\<*<14>*>/ dubbinicchitaņņaü\<*<15>*>/ vinicchitan" ti vutte "ito dāni paņņhāya tumhe va aņņaü\<*<6>*>/ vinicchinatha, mayha¤ ca kaõõasukhaü bhavissati lokassa ca vaķķhãti\<*<16>*>/" vatvā anic- chantaü pi naü\<*<17>*>/ "sattānuddayāya\<*<18>*>/ vinicchaye nisãdathā" 'ti yācitvā sampaņicchāpesi. Tato paņņhāya Bodhisatto vinicchaye nisãdati, sāmike yeva\<*<19>*>/ sāmike karoti. Kāëako\<*<20>*>/ tato paņņhāya la¤caü alabhanto lābhato parihāyitvā\<*<21>*>/ "mahārāja Dhammad- dhajapaõķito te rajjaü patthetãti" Bodhisattaü raõõo antare paribhindi. Rājā asaddahanto "mā evaü avacā" 'ti paņikkhi- pitvā puna tena\<*<22>*>/ "sace me na saddahatha tassāgamanakāle vātapānena oloketha, athānena\<*<23>*>/ sakalanagarassa attano hatthe katabhāvaü\<*<24>*>/ passissathā" 'ti vutte\<*<25>*>/ rājā tassa aņņakāraka- parisaü\<*<26>*>/ disvā "etass' eva parisā\<*<27>*>/" ti sa¤¤āya\<*<28>*>/ bhijjitvā\<*<29>*>/ "kiü karoma senāpatãti\<*<30>*>/" pucchi. "Deva etaü māretuü \<-------------------------------------------------------------------------- 1 Bi omits dhamma¤ ca. 2 Bi kālako nāma senāpati. 3 Bi adds bodhisattassa. 4 K addhan, Bi attaü. 5 Bi āg-. 6 K addhaü 7 Bi -nicchitvā. 8 K -kaü. 9 K omis taü. 10 K -addho. 11 Bi suvinicchito 12 K addho. 13 Bi pucchi. 14 Bi kālakena. 15 K -taddhaü, Bi -cchitaü aņņaü. 16 Bi vudhiti. 17 Bp taü, Bi omits pi naü. 18 Bi saddānudda-. 19 Bi va. 20 Bi kālako. 21 Bi adds bodhisattassa āghātaü bandhi. 22 Bi te. 23 K -õena, Bi athatena. 24 Bi katābhaü. 25 K omits vutte. 26 K addhakakā-, Bi attakāraõapariya. 27 Bi sadisā. 28 Bi pa¤¤āya. 29 Bi bhajjitvā. 30 K -patã. >/ #<[page 188]># %<188 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% vaņņatãti\<*<1>*>/. "Oëārikadosaü\<*<2>*>/ apassantā kathaü māressāmā" 'ti. "Atth' eko upāyo" ti. "Kataråpāyo\<*<3>*>/" 'ti. "Asayham assa kammaü ārocetvā\<*<4>*>/ taü\<*<5>*>/ kātuü asakkontaü\<*<6>*>/ tena dosena māressāmā" 'ti. "Kiü pan' assa\<*<7>*>/ asayhakamman" ti. "Ma- hārāja, uyyānaü nāma sārabhåmiyaü\<*<8>*>/ ropitaü\<*<9>*>/ paņijaggiya- mānaü dvãhi\<*<10>*>/ catuhi\<*<11>*>/ saüvaccharehi phalaü deti, tumhe taü pakkositvā\<*<12>*>/ `sve va\<*<13>*>/ uyyānaü kãëissāma, uyyānam me māpe- hãti\<*<14>*>/' vadetha\<*<15>*>/, so māpetuü na sakkhissati, atha naü\<*<16>*>/ tas- miü dose māressāmā" 'ti. Rājā Bodhisattaü āmantetvā "paõ- ķita mayaü purāõauyyāne ciraü kãëimha, idāni navauyyāne kãëitukam' amha\<*<17>*>/, sve kãëissāma uyyānaü no māpehi, sace māpetuü na sakkhissasi jãvitaü te n' atthãti". Bodhisatto "Kāëakena\<*<18>*>/ la¤caü alabhamānena rājā\<*<19>*>/ paribhinno bhavissa- tãti" ¤atvā "sakkonto jānissāma\<*<20>*>/ mahārājā" 'ti vatvā gehaü gantvā sabhojanaü bhu¤jitvā cintayamāno\<*<21>*>/ sayane nipajji. Sakkabhavanaü uõhākāraü dassesi. Sakko āvajjanto\<*<22>*>/ Bodhi- sattassa pãëaü\<*<23>*>/ ¤atvā veganāgantvā\<*<24>*>/ sirigabbhaü pavisitvā ākāse ņhatvā "kiü cintesi paõķitā" 'ti pucchi. "Ko si tvan" 'ti. "Sakko ham asmãti". "Rājā maü `uyyānaü māpehãti\<*<25>*>/' āha, taü cintemãti\<*<26>*>/". "Paõķita, mā cintayi, ahan te Nandana- vana-Cittalatāvana-sadisaü uyyānaü māpessāmi, katarasmiü ņhāne māpemãti". "Asukaņņhāne māpehãti". Sakko māpetvā devapuram eva gato. Punadivase Bodhisatto uyyānaü paccak- khato\<*<27>*>/ disvā gantvā ra¤¤o ārocesi: "niņņhitan\<*<28>*>/ te mahārāja uyyānaü, kiëasså" 'ti. Rājā gantvā aņņhārasahatthena mano- silāvaõõena pākārena parikkhittaü dvāraņņālakasampannaü\<*<29>*>/ \<-------------------------------------------------------------------------- 1 K vaddhatãti. 2 Bi -kaü dosaü. 3 Bi kataro upāyo. 4 Bi aropetvā. 5 K omits taü. 6 Bi adds taü. 7 K pana. 8 Bi harabhå-. 9 Bi -ta. 10 Bi ti. 11 so both MSS. 12 Bi pakkosāpetvā. 13 Bi Bp omit va. 14 Bi māpethā. 15 Bi vadatha. 16 Bi adds ca. 17 Bi amhā. 18 Bi kālakena. 19 Bi rājānaü antare. 20 Bi māpissāmi. 21 K cintamāno. 22 K āvajjento. 23 Bi sãlaü. 24 Bi vegena gantvā. 25 Bi mapehiti, K māpetuü. 26 Bi kinti katvā māpessāmãti in the place of āha taü cintemãti. 27 Bi paccako. 28 K -taü. 29 Bi -nna. >/ #<[page 189]># %< 10. Dhammaddhajajātaka. (220.) 189>% pupphaphalabhārabharitaü\<*<1>*>/ nānārukkhapaņimaõķitaü uyyānaü disvā Kāëakaü\<*<2>*>/ pucchi: "paõķitena amhākaü vacanaü kataü, idāni kiü karomā" 'ti. "Mahārāja ekarattena uyyānaü mā- petuü sakkonto\<*<3>*>/ rajjaü gahetuü kiü\<*<4>*>/ na sakkotãti". "Kiü dāni karomā" 'ti. "Aparam pi naü\<*<5>*>/ asayhakammaü kāremā\<*<6>*>/" 'ti. "Kiü kammaü nāmā" 'ti. "Sattaratanamayaü pokkharaõiü māpemā\<*<7>*>/" 'ti. Rājā "sādhå" 'ti Bodhisattaü āmantetvā "āca- riya uyyānaü tāva te māpitaü, etassa pana anucchavikaü sat- taratanamayaü pokkharaõiü māpehi\<*<8>*>/, sace māpetuü na\<*<9>*>/ sakkhissasi jãvitaü te n' atthãti" āha. Bodhisatto "sādhu mahā- rāja, sakkonto māpessāmãti". Ath' assa Sakko pokkharaõiü mā- pesi sobhaggappattaü\<*<10>*>/ satatitthaü\<*<11>*>/ sahassavaükaü\<*<12>*>/. Pa¤ca- vaõõapadumasa¤channaü Nandanapokkharaõã-sadisaü{\<*<13>*>/}. Puna- divase Bodhisatto tam pi\<*<14>*>/ paccakkhaü katvā ra¤¤o ārocesi: "māpitā te\<*<15>*>/ deva pokkharaõãti". Rājā tam pi disvā "idāni kiü karomā" 'ti Kāëakaü pucchi. "Uyyānassa anucchavikaü gehaü māpetuü āõāpehi devā" 'ti. Rājā Bodhisattaü āmante- tvā\<*<16>*>/ "idāni ācariya imassa uyyānassa c' eva pokkharaõiyā ca anucchavikaü sabbadantamayaü\<*<17>*>/ gehaü māpehi, no ce mā- pessasi jãvitan\<*<18>*>/ te n' atthãti" āha. Ath' assa Sakko geham pi māpesi. Bodhisatto punadivase tam pi paccakkhaü katvā ra¤¤o ārocesi. Rājā tam pi disvā "idāni kiü karomā" 'ti Kāëakaü pucchi. "Gehassa anucchavikaü maõiü māpetuü āõāpehi mahārājā" 'ti āha. Rājā Bodhisattaü āmantetvā "paõ- ķita, imassa dantamayassa\<*<19>*>/ gehassa anucchavikaü\<*<20>*>/ maõiü māpehi, maõiālokena vicarissāma\<*<21>*>/, sace māpetuü na sakkosi jãvitan\<*<18>*>/ te n' atthãti" āha. Ath' assa Sakko maõim pi mā- pesi. Bodhisatto punadivase taü paccakkhaü katvā ra¤¤o \<-------------------------------------------------------------------------- 1 Bi puppaphalapåritaü. 2 Bi kālakaü. 3 Bi asak-. 4 K sakkoti. 5 K na. 6 Bi kārehi. 7 Bi māpethā. 8 Bi māpetãti. 9 both MSS. nā. 10 Bi -tta. 11 Bi satittaü. 12 Bi -vakiü. 13 Bi adds māpesi. 14 Bi omits pi. 15 K omits te. 16 Bi omits bodhisattaü āmantetvā. 17 Bi sapparatanamayaü. 18 Bi -taü. 19 K dantamayagehassa, Bi daõķamassa. 20 K -ka. 21 Bi -ssāmā ti. >/ #<[page 190]># %<190 II. Dukanipāta. 7. Bãraõatthambhakavagga. (22.)>% ārocesi. Rājā tam pi\<*<1>*>/ disvā "idāni kiü karissāmā" 'ti Kāëa- kaü\<*<2>*>/ pucchi. "Mahārāja, `Dhammaddhajabrāhmaõassa icchi- ticchitadāyikā devatā atthãti' ma¤¤e, idāni yaü devatāpi ma- petuü na sakkonti\<*<3>*>/ taü āõāpehi, caturaīgasamannāgataü nāma manussaü devatāpi\<*<4>*>/ māpetuü na sakkonti, tasmā `caturaīga- samannāgataü me uyyānapālaü māpehãti' taü\<*<5>*>/ vadā\<*<6>*>/" 'ti. Rājā Bodhisattaü āmantetvā "ācariya, tayā amhākaü uyyānaü pokkharaõã dantamayapāsādo\<*<7>*>/ tassa ālokakaraõatthāya\<*<8>*>/ maõi- ratana¤ ca māpitaü, idāni me uyyānarakkhanakaü caturaīga- samannāgataü uyyānapālaü māpehi, no ce māpessasi jãvitan te n' atthãti" āha. Bodhisatto "hotu labhamāno\<*<9>*>/ jānissāmãti\<*<10>*>/" gehaü gantvā subhojanaü bhu¤jitvā nipanno paccåsakale pa- bujjhitvā sayanapiņņhe nisinno cintesi: "Sakko devarājā yaü attanā sakkā māpetuü taü māpesi, caturaīgasamannāgataü pana uyyānapālaü na sakkā māpetuü, evaü sante paresaü hatthe maraõato ara¤¤e anāthamaraõam eva varataran" ti so kassaci anārocetvā pāsādā otaritvā aggadvāren' eva nagarā nikkhamitvā ara¤¤aü pavisitvā a¤¤atarasmiü rukkhamåle sataü dhammaü āvajjamāno nisidi. Sakko taü kāraõaü ¤atvā vana- carako viya hutvā Bodhisattaü upasaükamitvā "brāhmaõa, tvaü sukhumālo, adiņņhapubbadukkho\<*<11>*>/ viya imaü ara¤¤aü pavisitvā kiü karonto nisinno sãti" imam atthaü pucchanto paņhamaü gātham āha: @@ Tattha sukhaü jãvitaråpo sãti tvaü sukhena jãvitasadiso sukhe ņhito sukhaparihaņo\<*<12>*>/ viya, raņņhā ti ākiõõamanussaņņhānā, vivanaü āgato ti nir- ådakaņņhānaü\<*<13>*>/ ara¤¤aü paviņņho, rukkhamåle ti rukkhasamãpe, kapaõo \<-------------------------------------------------------------------------- 1 K omits tam pi. 2 K omits kāëakaü. 3 K sakkoti. 4 K devāti. 5 Bi omits taü. 6 Bi vadāhã. 7 Bi dantamassapāsādo. 8 Bi tassāloka-. 9 Bi Bp -nā. 10 Bi jānissāmāti. 11 Bi kadacã adiņharåpo. 12 Bi -pariharako. 13 Bi rukkhaņhānaü. >/ #<[page 191]># %< 10. Dhammaddhajajātaka. (220.) 191>% viya jhāyasãti kapaõo viya ekako nisinno jhāyasi pajjhāyasi, kin\<*<1>*>/ nām' etaü cintesãti pucchi. Taü sutvā Bodhisatto dutiyaü gātham āha: @*>/ anussaran ti. || Ja_II:139 ||>@ Tattha sataü dhammam anussaran ti samma saccam etaü: ahaü sukhaü jãvitaråpo raņņhato va\<*<3>*>/ vivanaü āgato, so 'haü\<*<4>*>/ ekako va imasmiü ara¤¤e rukkhamåle nisãditvā kapaõo viya jhāyāmi, yaü pana vadesi kin\<*<1>*>/ nām' etaü cintesãti tan\<*<5>*>/ te pavedemi, sataü dhammaü ti\<*<6>*>/ ahaü hi sataü dham- maü anussaranto idha nisinno, sataü dhamman ti Buddha-Paccekabuddha- Buddhasāvakānaü\<*<7>*>/ sataü sappurisānaü paõķitānaü dhammaü: lābho alābho yaso ayaso nindā pasaüsā sukhaü\<*<8>*>/ dukkhan ti ayaü hi aņņhavidho lokadhammo, iminā pana abbhāhatā santo na kampanti na vedhanti\<*<9>*>/, ayam ettha akampana- saükhāto sataü dhammo, iti imaü sataü dhammaü anussaranto nisinno 'mhãti dãpeti. Atha naü Sakko "evaü sante brāhmaõa imasmiü ņhāne kasmā nisinno sãti. "Rājā caturaīgasamannāgataü uyyāna- pālaü āharāpeti, tādisaü na sakkā\<*<10>*>/ laddhuü, so 'haü `kim me parassa hatthe maraõena, ara¤¤aü pavisitvā anāthamaraõaü marissāmãti' cintetvā idhāgantvā nisinno" ti. "Brāhmaõa, ahaü Sakko devarājā, mayā te uyyānādãni māpitāni, caturaīgasam- annāgataü uyyānapālaü māpetuü na sakkā\<*<11>*>/, tumhākaü ra¤¤o sãsapasādhanakappako Chattapāõi nāma caturaīgasamannāgato\<*<12>*>/, uyyānapālena atthe sati etaü\<*<13>*>/ kappakaü uyyānapālaü kātuü vadehãti". Iti Sakko Bodhisattassa ovādaü datvā "mā bhā- yãti" samassāsetvā attano devapuram eva gato. Bodhisatto \<-------------------------------------------------------------------------- 1 K kiü. 2 Bi dhammam. 3 K ca, Bi omits va. 4 Bi omits haü. 5 K taü. 6 K omits sataü dhammaü ti. 7 Bi omits buddhapaccekabuddha. 8 K sukha. 9 Bi paveņhenti, Bp pavedhenti. 10 Bi sakkomi. 11 Bi sakkomã. 12 K -tona? Bi -tena. 13 Bi ekaü. >/ #<[page 192]># %<192 II. Dukanipāta. 7. {Bãraõatthambhakavagga}. (22.)>% gehaü gantvā bhuttapātarāso rājadvāraü gantvā Chattapāõim pi hi\<*<1>*>/ tatth' eva disvā hatthe gahetvā "tvaü kira samma Chattapāõi caturaīgasamannāgato\<*<2>*>/" ti pucchi, "ko te mayhaü caturaīgasamannāgatabhāvaü ācikkhãti" vutte "Sakko deva- rājā" ti vatvā "kiükāraõā ācikkhãti" puņņho "iminā nāma kāraõenā" 'ti sabbaü ācikkhi. So "āma ahaü caturaīga- samannāgato" ti āha. Atha naü Bodhisatto hatthe gahetvā va ra¤¤o santikaü gantvā "ayaü mahārāja Chattapāõi caturaīga- samannāgato, uyyānapālena atthe sati imaü uyyānapālaü ka- rothā" 'ti āha\<*<4>*>/. Atha naü rājā "tvaü kira caturaīga- samannāgato" ti pucchi. "Ama mahārājā" ti. "Katamehi caturaīgehi samannāgato sãti". Anusuyyako\<*<5>*>/ ahaü deva amajjapāyako\<*<6>*>/ ahaü nisnehako\<*<7>*>/ ahaü deva akkodhanaü adhiņņhito ti. Mayhaü hi\<*<8>*>/ mahārāja usuyyā\<*<9>*>/ nāma n' atthi, majjaü me na pãtapubbaü\<*<10>*>/, paresu me sneho vā\<*<11>*>/ kodho vā na bhåtapubbo, imehi catuhi\<*<12>*>/ aīgehi\<*<13>*>/ sam- annāgato 'mhãti Atha naü\<*<14>*>/ rājā "bho Chattapāõi `anusuyyako 'mãti' vade- sãti". "Ama deva, anusuyyako 'smãti\<*<15>*>/". "Kiü ārammaõaü disvā anusuyyako\<*<16>*>/ jāto sãti". "Suõāhi\<*<17>*>/ devā" 'ti attano anusuyyakakāraõaü\<*<16>*>/ kathento imaü gātham āha: Itthiyā kāraõā rājā\<*<18>*>/ bandhāpesiü purohitaü, so maü atthe nivesesi, tasmāhaü anusuyyako\<*<16>*>/ ti. Tass' attho: ahaü\<*<19>*>/ deva pubbe imasmiü ¤eva Bārāõasãnagare\<*<20>*>/ tādiso va rājā hutvā itthiyā kāraõā purohitaü bandhāpesiü Abaddhā tattha bajjhanti yattha bālā pabhāsare, (Cfr. vol.I. p.440.) baddhāpi\<*<21>*>/ tattha muccanti\<*<22>*>/ yattha dhãrā pabhāsare ti \<-------------------------------------------------------------------------- 1 Bi omits pi hi. 2 Bi adds sã. 3 Bi -gataü vācaü. 4 Bi omits bodhisatto--āha. 5 K anas-. 6 K avajja-? Bi amacca-. 7 Bi nisinnehako. 8 Bi omits hi. 9 Bi ussuyya. 10 Bi pivitapuppaü. 11 K omits vā. 12 so both MSS. 13 Bi omits aīgehi. 14 Bi omits naü. 15 Bi anussuyyakomhãti. 16 Bi anussu-. 17 so K Bp; Bi suõohi. 18 K rājā corr. to rāja, Bi rāja. 19 Bi adds pi. 20 K -si-. 21 both MSS. bandhāpi. 22 Bi mu¤canti. >/ #<[page 193]># %< 10. Dhammaddhajajātaka. (220.) 193>% imasmiü\<*<1>*>/ hi jātake āgatanayen' eva ekasmiü kāle ayaü Chattapāõi rājā hutvā catusaņņhiyā pādamålakehi saddhiü sampadussitvā Bodhisattaü attano mano- rathaü apårentaü nāsetukāmāya deviyā paribhinno bandhāpesi, tadā naü\<*<2>*>/ ban- dhitvā ānãto Bodhisatto yathābhåtaü deviyā dosaü ārocetvā sayaü mutto ra¤¤ā bandhāpite sabbe pi te pādamålike mocāpetvā etesa¤ ca deviyā ca aparādhaü khamatha mahārājā 'ti ovadi, sabbaü heņņhāvuttanayen' eva vitthārato veditabbaü, taü sandhāyāha: Itthiyā kāraõā rājā\<*<3>*>/ bandhāpesiü purohitaü, so maü atthe nivesesi, tasmāhaü anusuyyako\<*<4>*>/ ti. Tadā pana so haü cintesiü\<*<5>*>/: ahaü soëasasahassā\<*<6>*>/ itthiyo pahāya etaü ekam eva kilesavasena saügaõhanto pi santappetuü nāsakkhiü, evaü duppå- raõãyānaü\<*<7>*>/ itthãnaü kujjhanan nāma, nivatthavatthe\<*<8>*>/ kilissante kasmā kilissatãti kujjhanasadisaü hoti, bhuttabhatte gåthabhāvaü āpajjante kasmā etaü sabhāvaü āpajjatãti kujjhanasadisaü viya\<*<9>*>/ hoti, ito dāni paņņhāya yāva arahattaü na pāpuõāmi tāva kilesaü nissāya mayhaü usåyā\<*<10>*>/ mā uppajjatå 'ti adhiņņhahiü\<*<11>*>/, tato paņņhāya anusuyyako va jāto, idaü sandhāya tasmāhaü anusuyyako\<*<3>*>/ ti āha. Atha naü rājā "samma Chattapāõi, kiü ārammaõaü disvā amajjapo jāto sãti" pucchi. So taü kāraõaü ācikkhanto imaü gātham āha: Matto ahaü mahārāja puttamaüsāni khādayiü, tassa soken' ahaü puņņho majjapānaü vivajjayin ti. Ahaü mahārāja pubbe tādiso va Bārāõasãrājā\<*<12>*>/ hutvā majjena vinā vatti- tuü nāsakkhiü, amaüsakabhattam\<*<13>*>/ pi bhu¤jituü nāsakkhiü, nagare uposatha- divasesu\<*<14>*>/ mā ghāto\<*<15>*>/ hoti bhattakārako pakkhassa terasiya¤ ¤eva maüsaü gahetvā ņhapesi\<*<16>*>/, taü dunnikkhittaü sunakhā khādiüsu, bhattakārako uposatha- divase maüsaü alabhitvā ra¤¤o nānaggarasabhojanaü pacitvā pāsādaü āropetvā upanāmetuü asakkonto deviü upasaükamitvā `devi ajja me maüsaü na laddhaü amaüsabhojanaü\<*<17>*>/ upanāmetuü na sakkomi kin ti karomãti' āha, `tāta mayhaü putto ra¤¤o piyo manāpo, puttam me disvā rājā tam eva cumbanto parissajanto \<-------------------------------------------------------------------------- 1 Bi -i¤. 2 so Bi Bp; K omits naü. 3 Bp rāja. 4 Bi anussu-. 5 K so haü cintesi, Bi so cintesi. 6 Bi -ssa. 7 both MSS. -õi-. 8 Bi nivattavavattte. 9 Bi adds ca. 10 Bi ussuyya. 11 K Bi -hi, Bp adhiņņhāmi. 12 K -si-. 13 Bi amasakaü bhattaü. 14 Bi -vase. 15 Bi ghāpito. 16 Bi dhapemi. 17 Bi amaüsakaü bhojanaü. >/ #<[page 194]># %<194 II. Dukanipāta. 7. Bãraõatthambhakavagga.(22.)>% attano atthibhāvam pi na jānāti, aham puttaü maõķetvā ra¤¤o årumhi nisãdā- peyyaü\<*<1>*>/, tassa puttena saddhiü kãëanakāle tvaü bhattaü upanāmeyyāsãti', sā evaü vatvā attano puttaü lalitadārakaü\<*<2>*>/ maõķetvā ra¤¤o årumhi nisãdāpesi, ra¤¤o puttena saddhiü kãëanakāle bhattakārako bhattaü upanesi, rājā surāmada- matto pātiyaü maüsaü adisvā `maüsaü kahan' ti pucchitvā `ajja deva uposathe māghātatāya\<*<3>*>/ maüsaü na laddhan' ti vutte `mayhaü maüsaü nāma dullabhan' ti vatvā årumhi nisinnassa piyaputtassa gãvaü valetvā\<*<4>*>/ jãvitakkhayaü pāpetyā bhattakārakassa purato khipitvā `vegena sampādetvā āharā' 'ti āha, bhattakārako tathā akāsi, rājā puttamaüsena bhattaü bhu¤ji, ra¤¤o bhayena eko pi kandituü vā rodituü vā kathetuü vā\<*<5>*>/ samattho nāma nāhosi, rājā bhu¤jitvā sayanapiņņhe niddaü upagantvā paccåsakāle pabujjhitvā vigatamado `puttam\<*<6>*>/ me ānethā' ti āha, tasmiü kāle devã kandamānā pādamåle pati `kiü bhadde' ti ca vutte 'deva hiyyo te puttaü māretvā puttamaüsena bhattaü bhuttan' ti āha, rājā putta- sokena roditvā kanditvā `idaü\<*<2>*>/ me dukkhaü surāpānaü nissāya uppannan' ti surāpāne dosaü disvā `ito paņņhāya yāva arahattaü na pāpuõāmi tāva evaråpaü vināsakārakasuran\<*<9>*>/ nāma na pivissāmãti' paüsuü gahetvā mukhaü pu¤chitvā\<*<10>*>/ adhiņņhāsiü\<*<11>*>/, tato paņņhāya majjaü nāma na piviü, imam atthaü sandhāya matto ahaü mahārājā 'ti imaü gātham āha. Atha naü rājā "kiü pana samma ārammaõaü disvā nisneho jāto sãti" pucchi. So taü kāraõaü ācikkhanto imaü gā- tham āha: Kitavāso nām' ahaü rājā putto paccekabodhi me pattaü bhinditvā cavito\<*<12>*>/ nisneho tassa kāraõā. Mahārāja pubbe ahaü Bārāõasiyaü Kitavāso nāma rājā, tassa me putto vijāyi, lakkhaõapāņhakā taü\<*<13>*>/ disvā `mahārāja ayaü kumāro pānãyaü\<*<14>*>/ alabhi- tvā\<*<15>*>/ marissatãti' āhaüsu, Duņņhakumāro ti 'ssa nāmaü ahosi, so vi¤¤åtaü\<*<16>*>/ patto oparajjaü kāresi; rājā\<*<17>*>/ kumāraü pacchato vā purato vā katvā vicarati, pānãyaü\<*<14>*>/ alabhitvā maraõabhayena c' assa catusu dvāresu antonagaresu\<*<18>*>/ ca tattha tattha pokkharaõiyo kāresi, catukkādisu maõķape kāretvā pānãyacātiyo\<*<19>*>/ ņhapāpesi\<*<20>*>/, so ekadivasaü alaükatapaņiyatto sayam eva uyyānaü gacchanto antarāmagge Paccekabuddhaü passi, mahājano pi Paccekabuddhaü disvā tam eva \<-------------------------------------------------------------------------- 1 Bi -pessāmi. 2 K laëita-, Bi pilantana-. 3 Bi -ghātaütāya. 4 Bi vattetvā. 5 K omits vā. 6 Bi puttaü. 7 Bi imaü. 8 so both MSS. 9 Bi nāsakārakaü-, Bp -kāraõaü-. 10 Bi mu¤citvā. 11 all three MSS. -si. 12 Bi vidhito. 13 so Bi Bp; K naü. 14 K pāõãyaü, Bi pāõiyaü. 15 Bi adds na. 16 Bi -ttaü. 17 so Bp; K Bi rāja. 18 K attanonagaresu. 19 K pāõãya-, Bi pāõiyapāņiyo. 20 Bi thapesi. >/ #<[page 195]># %< 10. Dhammaddhajajātaka. (220.) 195>% vandati\<*<1>*>/ pasaüsati a¤jali¤ c' assa paggaõhāti\<*<2>*>/, kumāro cintesi: `mādisena saddhiü gacchantā imaü muõķakaü vandanti pasaüsanti a¤jali¤ c' assa\<*<3>*>/ paggaõhantãti' so kupito\<*<4>*>/ hatthito oruyha Paccekabuddhaü upasaükamitvā `laddhan\<*<5>*>/ te samaõa bhattan' ti vatvā `āma kumārā' 'ti vutte tassa hatthato pattaü gahetvā bhåmiyaü pātetvā\<*<6>*>/ saddhiü bhattena madditvā pādappahārena cuõõavicuõõaü akāsi, Paccekabuddho `naņņho vatāyaü satto' ti tassa mukhaü olokesi, kumāro `ahaü samaõa Kita- vāsara¤¤o putto nāmena Duņņhakumāro nāma, tvam me kuddho akkhãni ummãle- tvā olokento kiü karissasãti' āha, Paccekabuddho chinnabhatto hutvā vehāsaü abbhuggantvā Uttarahimavante\<*<7>*>/ Nandamålapabbhāram\<*<8>*>/ eva gato, kumārassāpi taü khaõa¤\<*<9>*>/ ¤eva pāpakammaü paripacci, so `ķayhāmi\<*<10>*>/ ķayhāmãti' samuggata- sarãraķāho\<*<11>*>/ tatth' eva pati\<*<12>*>/, tattha tatth' eva yattakaü pānãyaü\<*<13>*>/ tattakaü pānãyaü sabbaü chijji, mātikā sussiüsu, tatth' eva jãvitakkhayaü patvā avãcimhi nibbatti, rājā taü pavattiü sutvā puttasokena abhibhåto cintesi: `ayaü me soko piyavatthuto uppajji, sace me sineho nābhavissa\<*<14>*>/ soko na uppajjissa, ito dāni me paņņhāya savi¤¤āõake vā avi¤¤āõake vā kismici\<*<15>*>/ vatthusmiü sineho nāma mā uppajjãti\<*<16>*>/' adhiņņhāsi, tato paņņhāy' assa\<*<17>*>/ sineho nāma n' atthi, taü san- dhāya Kitavāso nām' ahan\<*<18>*>/ ti gātham āha, tattha putto paccekabodhi me pattaü bhinditvā cavito ti mama putto paccekabodhipattaü bhindi- tvā\<*<19>*>/ cavito ti attho, nisneho tassa kāraõā ti tadā uppannassa snehavat- thussa\<*<20>*>/ kāraõā nisneho jāto ti attho. Atha naü rājā "kiü pana samma ārammaõaü disvā nik- kodho jāto sãti" pucchi. so taü kāraõaü\<*<21>*>/ ācikkhanto\<*<22>*>/ imaü gātham āha: Arako hutvā mettacittaü satta vassāni bhāvayiü\<*<23>*>/, satta kappe Brahmaloke, tasmā akkodhano ahan ti. Tass' attho: ahaü mahārāja Arako nāma tāpaso hutvā satta vassāni metta- cittaü bhāvetvā satta saüvaņņavivaņņakappe\<*<24>*>/ Brahmaloke vasiü, tasmā ahaü dãgharattaü mettābhāvanāya āciõõapariciõõattā akkodhano jāto ti. Evaü Chattapāõinā attano catusu aīgesu kathitesu rājā parisāya iīgitasa¤¤aü adāsi. Taü khaõa¤\<*<24>*>/ ¤eva amaccā ca \<-------------------------------------------------------------------------- 1 K vandāti. 2 Bi paggayhati. 3 K omits cassa. 4 Bi Bp kuppito. 5 Bi laddhaü. 6 Bi pothetvā. 7 K -ta. 8 Bi -målaükapa-. 9 K khaõaü. 10 Bi omits ķayhāmi. 11 Bi -dāho. 12 Bi pati. 13 K omits tattha --- pānãyaü. 14 K nābh- corr. to nabh-. 15 Bi kismiü¤ci. 16 Bi uppajjatuti. 17 Bi paņhāya. 18 Bi nāmāhan. 19 Bi tvāna. 20 Bi smehavatthukassa. 21 Bi omits kāraõaü. 22 K pucchanto. 23 K bhāvayi, Bi bhāvassi. 24 K saüvaddhavivaddhakappe, Bi saüvattavãvaņņakappe. 25 K khaõaü. >/ #<[page 196]># %<196 II. Dukanipāta. 8. Kāsāvavagga. (23.)>% brāhmaõagahapatikādayo ca uņņhahitvā "are la¤cakhādaka\<*<1>*>/ duņ- ņhacora, tvaü la¤caü alabhitvā paõķitaü upavaditvā māretu- kāmo\<*<2>*>/ jāto" ti Kāëakaü hatthapādesu gahetvā rājanivesanā otāretvā gahitagahiteh' eva pāsāõamuggarehi sãsaü bhinditvā jãvi- takkhayaü pāpetvā pādesu\<*<3>*>/ gahetvā kaķķhantā saükāraņņhāne chaķķesuü\<*<4>*>/. Tato paņņhāyā rājā dhammena rajjaü kāretvā\<*<5>*>/ yathākammaü gato. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā {Kāëakasenāpati}\<*<6>*>/ Devadatto ahosi, Chattapāõikappako Sāriputto, Dham- maddhajo pana aham evā" 'ti. Dhammaddhajajātakaü\<*<7>*>/. Bã- raõatthambhakavaggo sattamo. 8. KâSâVAVAGGA. $<1. Kāsāvajātaka.>$ Anikkasāvo kāsāvan ti. Idaü Satthā Jetavane viha- ranto Devadattaü ārabbha kathesi. Vatthuü\<*<8>*>/ pana Rājagahe samuņņhitaü. Ekasmiü samaye dhammasenāpati pa¤cahi bhikkhusatehi saddhiü Veëuvane viharati. Devadatto pi attano anuråpāya dussãla- parisāya parivuto Gayāsãse viharati. Tasmiü samaye Rājagahavāsino chandakaü saüharitvā\<*<9>*>/ dānaü sajjayiüsu. Ath' eko vohāratthāya āgatavāõijo "idaü\<*<10>*>/ sāņakaü vissajjetvā mam pi pattikaü\<*<11>*>/ karothā" 'ti mahagghaü gandhakāsāvaü adāsi. Nāgarā mahādānaü pavatta- yiüsu. Sabbaü chandakena saükaķķhitaü kahāpaõeh' eva niņņhāsi. So sāņako atireko ahosi. Mahājano sannipatitvā "ayaü gandhakāsā- vasāņako atireko, kassa naü\<*<12>*>/ dema, kiü\<*<13>*>/ Sāriputtattherassa\<*<14>*>/ udāhu Devadattassā" 'ti mantayiüsu. Tatth' eke\<*<15>*>/ "Sāriputtattherassā 'ti āhaüsu, apare "Sāriputtatthero Katipāhaü vasitvā yathāruciü \<-------------------------------------------------------------------------- 1 K la¤caü-. 2 Bi mārāpetukāmo. 3 so Bi Bp; K pāde. 4 Bi chaņņesuü, K chaķķhesuü. 5 Bi kārento. 6 Bi kāla-. 7 Bi dhammadhajajātakaü dasamaü. 8 Bi vatthu. 9 so Bi Bp; Ck saügharitva, Cs saüsaritvā. 10 Bi imaü. 11 so Cs Bp; Ck Bi sattikaü. 12 Ck Cs nan. 13 Bi adds mayaü. 14 Bi adds dassāma. 15 Bi tatreke. >/ #<[page 197]># %< 1. Kāsāvajātaka. (221.) 197>% pakkamissati, Devadattatthero\<*<1>*>/ pana nibaddhaü\<*<2>*>/ amhākaü nagaram eva upanissāya viharati, maīgalāvamaīgalesu\<*<3>*>/ ayam eva amhākaü avassayo, Devadattassa dassāmā" 'ti āhaüsu. Saübahulikaü\<*<4>*>/ karon- tesu\<*<5>*>/ pi "Devadattassa dassāmā" 'ti vattāro bahå\<*<6>*>/ ahesuü. Atha naü Devadattassa adaüsu. Devadatto tassa dasā\<*<7>*>/ chindāpetvā ovaņņikaü\<*<8>*>/ sibbāpetvā\<*<9>*>/ rajāpetvā suvaõõapaņņavaõõaü\<*<10>*>/ katvā pārupi. Tasmiü kāle tiüsamattā bhikkhå\<*<11>*>/ Rājagahā Sāvatthiü gantvā Satthāraü vanditvā katapaņisanthārā taü pavattiü ārocetvā "evaü bhante Deva- datto attano\<*<12>*>/ ananucchavikaü arahaddhajaü\<*<13>*>/ pārupãti ārocesuü. Satthā "na bhikkhave Devadatto idān' eva attano ananuråpaü ara- haddhajaü\<*<14>*>/ paridahati, pubbe pi paridahi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<15>*>/ hatthikule nibbattitvā va- yappatto asãtisahassamattavāraõaparivāro yåthapati hutvā ara¤- ¤āyatane vasati. Ath' eko duggatamanusso Bārāõasiyaü vi- haranto dantakāravãthiyaü\<*<16>*>/ dantakāravalayādãni\<*<17>*>/ karonte disvā "hatthidante labhitvā gaõhissathā" 'ti pucchi. Te "āma gaõ- hissāmā" 'ti āhaüsu. So\<*<18>*>/ āvudhaü ādāya kāsāyavatthava- sano Paccekabuddhavesaü\<*<19>*>/ gaõhitvā paņisãsakaü paņimu¤citvā hatthivãthiyaü ņhatvā\<*<20>*>/ āvudhena hatthiü māretvā dante ādāya Bārāõasiyaü vikkiõanto jãvikaü kappesi. So aparabhāge Bo- dhisattassa parivārahatthãnaü\<*<21>*>/ sabbapacchimaü hatthiü\<*<22>*>/ māretuü ārabhi. Hatthino devasikaü hatthisu\<*<23>*>/ parihāyantesu "kena nu kāraõena hatthino parihāyantãti" Bodhisattassa āro- cesuü. Bodhisatto parigaõhanto "Paccekabuddhavesaü gahetvā hatthivãthipariyante eko puriso tiņņhati, kacci\<*<24>*>/ nu kho so māreti, parigaõhissāmi nan" ti ekadivasaü hatthã\<*<25>*>/ purato katvā \<-------------------------------------------------------------------------- 1 Bi devadatthero, Ck Cs devadattathero. 2 Bi nibandhaü. 3 Cs Bi maīgalāmaīgalesu. 4 Cs -lãkaü. 5 Bi kathentesu. 6 so Bp; Ck omits bahå, Bi bahu. 7 Bi vassa dasāni. 8 Ck Cs ovaddhikaü. 9 so Bp; Bi sippāpetvā, Ck Cs sindhāp-. 10 Ck -paddhavaõõaü, Cs -paddhavannaü?, Bi -pattavaõaü. 11 Bi bahu. 12 Bi repeats attano. 13 Ck arahaõķajaü, Bi arahantadhajaü. 14 Bi arahantaü dhajaü. 15 Bi -ppadese. 16 Cs -yā, Bi -vithiyaü daõķakāre. 17 Bi dandavalayādãni. 18 Bi adds sādhå ti. 19 Bi paccekasambuddha-. 20 Bi thatvā. 21 Bi parivārāõaü hatthinaü. 22 Cs Bi hatthi, Ck hatthimaü. 23 so all three MSS. 24 Bi kiīci. 25 all three MSS. hatthi. >/ #<[page 198]># %<198 II. Dukanipāta. 8. Kāsāvavagga. (23.)>% sayaü pacchato ahosi. So Bodhisattaü disvā āvudhaü ādāya pakkhandi\<*<1>*>/. Bodhisatto nivattitvā ņhito "bhåmiyaü pothetvā māressāmi nan" ti soõķaü pasāretvā tena paridahitāni kāsā- yāni disvā "imaü arahaddhajaü\<*<2>*>/ mayā garuü kātuü\<*<3>*>/ vaņņatãti\<*<4>*>/" soõķaü paņisaüharitvā\<*<5>*>/ "ambho purisa, nanu esa arahaddhajo\<*<6>*>/ ananucchaviko tuyhaü, kasmā etaü paridahasãti" imā gāthā avoca: @@ @@ Tattha anikkasāvo ti kāsāvo vuccati rāgo doso\<*<7>*>/ moho makkho palāso issā macchariyaü māyā sāņheyyaü thambho sārambho māno atimāno mado pa- mādo sabbe akusaladhammā sabbe duccaritā sabbaü bhavagāmikammaü diyaķķha- kilesasahassaü, eso kasāvo nāma, so yassa puggalassa appahãno sasantānato\<*<8>*>/ anissaņņho\<*<9>*>/ anikkhanto so anikkasāvo nāma, kāsāvan ti kasāyarasapãtaü\<*<10>*>/ arahaddhajabhåtaü\<*<11>*>/, yo vatthaü paridahessatãti yo evaråpo hutvā eva- råpaü vatthaü paridahessati nivāseti ca\<*<12>*>/ pārupati ca, apeto damasaccenā 'ti indriyadamasaükhātena damena nibbānasaükhātena ca paramatthasaccena apeto parivajjito, nissakkātthe\<*<13>*>/ vā karaõavacanaü, etasmā damasaccā apeto ti attho, saccan ti c' ettha vacãsaccaü\<*<14>*>/ catusaccam pi vaņņati\<*<15>*>/ yeva, na so kāsāvam arahatãti so puggalo anikkasāvattā arahaddhajaü\<*<16>*>/ kāsāvaü na arahati, an- anucchaviko so etassa, yo ca vantakasāvassā 'ti yo pana puggalo yathā- vuttassa\<*<17>*>/ kasāvassa abhāvā\<*<18>*>/ vantakasāvo assa, sãlesu susamāhito ti magga- sãlesu c' eva phalesu\<*<19>*>/ ca sammā āhito, ānetvā ņhapito viya tesu patiņņhito\<*<20>*>/, tehi sãlehi samaīgãbhåtassa\<*<21>*>/ etaü adhivacanaü, upeto ti sampanno samannā- gato, damasaccenā ti vuttappakārena damena ca\<*<12>*>/ saccena ca, sa ve kāsāvam arahatãti so evaråpo puggalo imaü arahaddhajaü\<*<22>*>/ kāsāvaü\<*<23>*>/ arahati. \<-------------------------------------------------------------------------- 1 Bi pakkhanti, Ck pakkhaņņhe? 2 Bi arahanti dhajaü. 3 Bp guruü-, Ck Cs garu-. 4 Ck Cs vaddhatãti. 5 so Bp; Ck paņisaügaritvā corr. to -gharitvā, Cs parisaüsaritvā corr. to paņisaügharitvā, Bi paņisaīkhāritvā. 6 Bi arahattajo. 7 Bi deso. 8 Bi sandhānato anupassato. 9 Bi omits anissaņņho. 10 Bi kāsāya-. 11 Bi arahantajabhutaü. 12 Bi ceva. 13 Bi nissakkatte. 14 Bi omits vacãsaccaü. 15 so Bi Bp; Ck vuccati, Cs vuccati corr. to vaddhati. 16 Bi arahantaddhaja. 17 Bi -ttasseva, Cs -ttassa tassa. 18 Bi cantattā(read vantattā). 19 Bi malasãlesu. 20 Bi adds viya 21 Bi -bhåtass. 22 Bi arahatthadhajaü. 23 K kasāvaü. >/ #<[page 199]># %< 2. {Cåëanandiyajātaka}. (222.) 199>% Evaü Bodhisatto tassa purisassa imaü kāraõaü kathetvā "ito paņņhāya mā idhāgami, āgacchasi ce jãtitaü\<*<1>*>/ te n' at- thãti" tajjetvā palāpesi. Satthā imaü dhammadesanaü āharitvā jātakaü {samodhānesi}: "Tadā hatthimārakapuriso Devadatto ahosi, yåthapati pana aham evā" 'ti. Kāsāvajātakaü\<*<2>*>/. $<2. {Cåëanandiyajātaka}.>$ Idaü tadācariyavaco ti. Idaü Satthā Veëuvane viha- ranto Devadattaü ārabbha kathesi. Ekadivasaü\<*<3>*>/ hi bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto nāma kakkhaëo pharuso sāhasiko Sammāsambuddhe abhimāre\<*<4>*>/ payojesi silaü\<*<5>*>/ pavijjhi Nāëāgiriü\<*<6>*>/ pi\<*<7>*>/ payojesi, khantimettānuddayamattam pi 'ssa Tathāgate n' atthãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Devadatto kakkhaëo pharuso nikkāru- õiko yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Himavantapadese\<*<8>*>/ Nandiyo\<*<9>*>/ nāma vānaro ahosi, kaniņņhabhātiko pan' assa Cullanandiyo nāma. Te ubho pi asãtisahassavānaraparivārā Himavantapadese\<*<8>*>/ andhamātaraü paņijaggantā vāsaü kappesuü. Te mātaraü sayanagumbe ņha- petvā\<*<10>*>/ ara¤¤aü pavisitvā madhurāni phalāphalāni labhitvā mātu\<*<11>*>/ pesenti\<*<12>*>/, āharaõakā\<*<13>*>/ tassā na denti, sā khudāya\<*<14>*>/ pã- ëitā aņņhicammāvasesā\<*<15>*>/ ahosi\<*<16>*>/. Atha naü Bodhisatto āha: "mayaü amma tumhākaü madhuraphalāni\<*<17>*>/ pesema, tumhe kasmā milāyathā" 'ti. "Tātāhaü na\<*<18>*>/ labhāmãti". Bodhisatto \<-------------------------------------------------------------------------- 1 Bi jãvitan. 2 Bi adds pathamaü. 3 Bi -sa¤. 4 so Ck Bi Bp; Cs ahimāle corr. to ahimāre. 5 Cs Bi sãlaü. 6 Cs nālāgiriü. 7 Cs Bi omit pi. 8 Bi -ppadese. 9 Bi mahānindiyo. 10 Bi thapetvā. 11 Ck māte corr. to mātu, Bi mātuyā. 12 Cs Cs posenti. 13 Ck āharanakā, Bi āharavānarā. 14 Ck Cs khudāhi. 15 Cs aņņhacammā-, Bi atthidhammā-. 16 Bi hosi. 17 Bi -phalāphalāni. 18 Bi tāta nāhaü. >/ #<[page 200]># %<200 II. Dukanipāta. 8. Kāsāvavagga.(23.)>% cintesi: "mayi yåthaü pariharante mātā me nassissati, yåthaü pahāya mātaraü yeva paņijaggissāmãti" so cullanandikaü\<*<1>*>/ pak- kositvā\<*<2>*>/ "tāta, tvaü yåthaü parihara, ahaü mātaraü paņijaggis- sāmãti" āha. So pi naü "bhātika, mayhaü yåthapariharaõena kammaü n' atthi, aham pi mātaram eva {paņijaggissāmãti}" āha. Iti te ubho pi ekacchandā hutvā yåthaü pahāya mātaraü gahetvā Himavantā oruyha paccante nigrodharukkhe vāsaü kappetvā mātaraü paņijaggiüsu. Ath' eko Bāraõasi-vāsiko\<*<3>*>/ brāhmaõa- māõavo Takkasilāyaü\<*<4>*>/ disāpāmokkhassa ācariyassa santike sabbasippāni uggaõhitvā "gamissāmãti" ācariyaü āpucchi. âca- riyo aīgavijjānubhāvena\<*<5>*>/ tassa kakkhaëapharusasāhasikabhāvaü ¤atvā "tāta, tvaü kakkhaëo pharuso sāhasiko, evaråpānaü\<*<6>*>/ pana na\<*<7>*>/ sabbakālaü ekasadisam eva ijjhati\<*<8>*>/, mahāvināsaü mahādukkhaü passanti\<*<9>*>/, tvaü mā kakkhaëo hosi\<*<10>*>/, pacchātā- panakammaü mā karãti" ovaditvā uyyojesi. So ācariyaü vanditvā Bārāõasiü gantvā ghārāvāsaü gahetvā a¤¤ehi sippehi jãvikaü kappetuü asakkonto "dhanukoņim nissāya jãvissāmãti" luddakakammaü katvā "jãvikaü kappessāmãti" Bā- rāõasito nikkhamitvā paccantagāmake vasanto dhanukalāpa- sannaddho ara¤¤aü pavisitvā nānāmige māretvā maüsavikka- yena jãvikaü kappesi. So ekadivasaü ara¤¤e ki¤ci alabhitvā āgacchanto aīgaõapariyante\<*<11>*>/ ņhitaü nigrodharukkhaü disvā "api nām' ettha ki¤ci bhaveyyā" 'ti nigrodharukkhābhimukho pāyāsi. Tasmiü khaõe ubho pi te bhātaro mātaraü phalāni khādāpetvā purato katvā viņapantare nisinnā taü\<*<12>*>/ āgacchantaü disvā "mātaraü no disvāpi kiü karissatãti" sākhantare nilã- yiüsu. So pi kho sāhasikapuriso rukkhamålaü āgantvā taü tesaü mātaraü jarādubbalaü andhaü disvā cintesi "kim me tucchahatthagamanena, imaü makkaņiü vijjhitvā\<*<13>*>/ gamissāmãti" \<-------------------------------------------------------------------------- 1 Bi -nandiyaü. 2 Bi pakkosāpetvā. 3 Bi -sãvāsi. 4 Ck -silāya, Cs Bi -sãlāyaü. 5 Ck āhavijjā-, Cs āhavijjā- corr. to aīgavijjā-. 6 Bi evaråpo. 7 Ck omits na. 8 Bi icchati. 9 Bi pāpunissakiü. 10 Ck Cs hoti. 11 so Bp; Bi alaīgaõa-, Ck Cs aügaõa-. 12 Ck naü. 13 Bi adds gahetvā. >/ #<[page 201]># %< 2. {Cåëanandiyajātakā}. (222.) 201>% so tassā vijjhanatthāya dhanuü gaõhi\<*<1>*>/. Taü disvā Bodhisatto "tāta Cullanandiya, esa me puriso mātaraü vijjhitukāmo, aham assā jãvitadānaü dassāmi, tvaü mam' accayena mātaraü paņi- jaggeyyāsãti" vatvā sākhantarā nikkhamitvā "bho purisa, mā me mātaraü vijjhi, esā andhā jarādubbalā, aham assā jãvita- dānaü demi, tvaü etaü amāretvā maü mārehãti" tassa paņi¤- ¤aü gahetvā sarassa\<*<2>*>/ āsannaņņhāne\<*<3>*>/ nisãdi. So nikkaruõo Bodhisattaü\<*<4>*>/ vijjhitvā pātetvā mātaram pi 'ssa\<*<5>*>/ vijjhituü puna\<*<6>*>/ dhanuü sannahi\<*<7>*>/. Taü disvā Cullanandiko\<*<8>*>/ "ayaü\<*<9>*>/ me mā- taraü vijjhitukāmo, ekadivasam pi kho me mātā jãvamānā laddhajãvitā nāma yeva\<*<10>*>/ hoti, jãvitadānaü assā dassāmãti" sākhantarā nikkhamitvā\<*<11>*>/ "bho purisa, mā me mātaraü vijjhi, aham assā jãvitadānaü dammi, tvaü maü vijjhitvā amhe dve bhātike gahetvā amhākaü mātu jãvitadānaü dehãti" tassa pa- ti¤¤aü gahetvā sarassa\<*<12>*>/ āsannaņņhāne\<*<13>*>/ nisãdi. So tam\<*<14>*>/ pi\<*<15>*>/ vijjhitvā māretvā\<*<16>*>/ "ghare dārakānaü bhavissatãti" mātaram pi tesaü vijjhitvā pātetvā tayo pi kācenādāya\<*<17>*>/ gehābhimukho pāyāsi. Ath' assa pāpapurisassa gehe asani patitvā bhariya¤ ca dve dārake ca gehen' eva saddhiü jhāpesi, piņņhivaüsa- thåõamattaü avasissi\<*<18>*>/. Atha naü gāmadvāre yeva eko puriso disvā taü pavattiü ārocesi. So puttadārakānaü\<*<19>*>/ sokena abhi- bhåto tasmiü yeva ņhāne maüsakāca¤\<*<20>*>/ ca dhanu¤ ca chaķķe- tvā\<*<21>*>/ vatthaü pahāya naggo bāhā paggayha paridevamāno gantvā gharaü pāvisi. Ath' assa sā thåõā bhijjitvā sãse patitvā sãsaü bhindi. Paņhavi\<*<22>*>/ vivaraü adāsi, avãcito jālā uņņhahi. So paņhaviyā\<*<23>*>/ giliyamāno\<*<24>*>/ ācariyassa ovādaü saritvā "imaü \<-------------------------------------------------------------------------- 1 Bi ākadaķķhi. 2 Bi parassa. 3 so Bp; Ck āsanena, Cs āsanne, Bi āsanaņhāne. 4 Ck Cs -satto. 5 Ck omits ssa. 6 Bi pana. 7 Bi sannayhi. 8 Bi -nandiyo. 9 Cs ayam. 10 Bi yeva nāma. 11 Ck nikkhami, Cs nikkhami corr. to nikkhamitvā. 12 Bi saraņhassa. 13 Bi āsanaņhāne. 14 Bi taü. 15 Bi omits pi. 16 Bi pātņetvā. 17 Cs kājenādāya, Bi kājena ādāya. 18 Ck Bi bhavissati. 19 Bi puttadāra. 20 Ck -kāca¤ca corr. to -kāja¤ca, Cs -kāja¤ca, Bi maükoja¤ca. 21 Cs chaķķhetvā, Bi chaņņetvā. 22 Bi pathavã. 23 Bi pathavãyā. 24 Ck Cs gilãya-, Bi gãliya-. >/ #<[page 202]># %<202 II. Dukanipāta. 8. Kāsāvavagga. (23.)>% vata kāraõaü disvā\<*<1>*>/ Pārāsariyabrāhmaõo\<*<2>*>/ mayhaü ovādam adāsãti\<*<3>*>/" paridevamāno imaü gāthadvayam āha: @*>/ yad abravi: mā su tvaü akarā pāpaü yaü tvaü pacchā kataü tape, || Ja_II:142 ||>@ @*>/ pāpakaü, yādisaü vapate\<*<6>*>/ bãjaü tādisaü harate phalan ti. || Ja_II:143 ||>@ Tass' attho: yaü Pārāsariyo\<*<4>*>/ brāhmaõo abravi mā\<*<7>*>/ tvaü pāpaü\<*<8>*>/ akara\<*<9>*>/ yaü kataü\<*<10>*>/ pacchā\<*<11>*>/ taü\<*<12>*>/ ¤eva tapeyyā 'ti\<*<13>*>/ idaü taü ācariyassa vacanaü\<*<14>*>/, yāni kāyavacãmanodvārehi kammāni puriso karoti tesaü vipākaü paņilabhanto tāni yeva attani passati kalyāõakammakārã kalyāõaü\<*<15>*>/ phalam anubhoti pāpakārã ca pāpakam eva lāmakaü\<*<16>*>/ aniņņhaü\<*<17>*>/ phalam anubhoti, lokasmiü pi hi yādi- saü vapate bãjaü tādisaü harate phalaü bãjānuråpaü bãjānucchavikam eva phalaü harati gaõhāti anubhavatãti. Iti so paridevanto paņhaviü\<*<18>*>/ pavisitvā avãcimahāniraye nibbatti. Satthā "na bhikkhave Devadatto idān' eva kakkhaëo\<*<19>*>/ pharuso pubbe pi kakkhaëo\<*<29>*>/ pharuso nikkāruõiko yevā" 'ti\<*<20>*>/ imaü dhamma- desanaü āharitvā jātakaü samodhānesi: "Tadā luddapuriso\<*<21>*>/ Devadatto ahosi, disāpāmokkhācariyo\<*<22>*>/ Sāriputto\<*<23>*>/, Cullanandiko\<*<24>*>/ ânando, mātā Mahāpajāpatã Gotamã, Mahānandiko pana aham evā" 'ti. Culla- nandiyajātakaü\<*<25>*>/. $<3. Puņabhattajātaka.>$ Name namantassā 'ti. Idaü Satthā Jetavane viharanto ekaü kuņumbikaü\<*<26>*>/ ārabbha kathesi. Sāvatthinagara-vāsã\<*<27>*>/ kir' eko kuņumbiko\<*<26>*>/ ekena jānapadakuņumbikena\<*<28>*>/ saddhiü vohāraü akāsi. \<-------------------------------------------------------------------------- 1 Bi omits disvā. 2 Bi porāõācariyassabrahmaõo, Bp porāõācariyabra-. 3 Bi vadatãti. 4 Bi porāõacariyo, Bp porāõācariyo. 5 Cs va. 6 Ck vapato, Bi pappate. 7 Bi adds su. 8 Ck pāpayaü. 9 Bi ataraü. 10 Bi taü. 11 Cs Bi paccha. 12 Bi tvaü. 13 Bi si. 14 Bi vacaü. 15 Bi -õa. 16 Bi hinalāmakaü. 17 all three MSS. aniņņha. 18 Bi pathavã. 19 Cs Bi -lo. 20 Bi adds vatvā. 21 Bi luddakapu-. 22 Bi -kkho ācariyo. 23 Bi adds ahosi. 24 Bi -cåëa-. 25 Cs cullanandijā-, Ck cåëanandijā-, Bi adds dutiyaü. 26 Cs kuņim-. 27 Ck Cs -vāsi. 28 Cs janapada-. >/ #<[page 203]># %< 3. Puņabhattajātaka.(223). 203>% So attano bhariyaü ādāya tassa dhāraõakassa santikaü agamāsi. Dhāraõako "dātuü na sakkomãti" na ki¤ci adāsi. Itaro kujjhitvā bhattaü abhu¤jitvā nikkhami. Atha naü antarāmagge chātajjhattaü disvā maggapaņipannā purisā "bhariyāya pi datvā bhu¤jāhãti" bhatta- puņaü adaüsu. So taü gahetvā tassā adātukāmo hutvā "bhadde, idaü\<*<1>*>/ corānaü tiņņhanaņņhānaü\<*<2>*>/, tvaü purato yāhãti" taü\<*<3>*>/ uyyojetvā sabbaü bhattaü bhu¤jitvā tucchapuņaü dassetvā "bhadde abhattakaü\<*<4>*>/ tucchapuņaü eva adaüså" 'ti āha. Sā tena ekaken' eva bhuttabhāvaü ¤atvā domanassappattā ahosi. Te ubho pi Jetavanapiņņhivihārena\<*<5>*>/ gacchantā "pānãyaü\<*<6>*>/ pivissāmā" 'ti Jetavanaü pavisiüsu\<*<7>*>/. Satthāpi tesa¤\<*<8>*>/ ¤eva āgamanaü olokento maggaü\<*<9>*>/ gahetvā ņhitaluddo\<*<10>*>/ viya gandhakuņicchāyāya nisãdi. Te Satthāraü disvā upasaükamitvā vandi- tvā nisãdiüsu. Satthā tehi saddhiü paņisanthāraü katvā "kiü upāsike ayaü\<*<11>*>/ te bhattā hitakāmo sasneho" ti\<*<12>*>/ pucchi. "Bhante, ahaü etassa sasnehā\<*<13>*>/, ayaü pana mayhaü nisneho, tiņņhantu\<*<14>*>/ a¤¤e divasā ajj' ev' esa\<*<15>*>/ antarāmagge puņaü\<*<16>*>/ labhitvā mayhaü adatvā attanā va bhu¤jãti". "Upāsike niccakālaü\<*<17>*>/ pi tvaü etassa hitakāmā sasnehā ayaü nisneho va, yadā pana paõķite nissāya tava guõe jānāti tadā te sabbissariyaü niyyādetãti" vatvā tāya yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto amaccakule nibbattitvā vayappatto tassa attha- dhammānusāsako ahosi. Tadā\<*<18>*>/ rājā "padubbheyyāpi\<*<19>*>/ me ayan\<*<20>*>/" ti attano puttaü āsaükanto nãhari. So attano bhari- yaü gahetvā nagarā nikkhamma ekasmiü Kāsikagāmake\<*<21>*>/ vāsaü kappesi. So aparabhāge pitu kālakatabhāvaü sutvā "kulasantakaü rajjaü gaõhissāmãti" Bārāõasiü\<*<22>*>/ paccāgac- chanto\<*<23>*>/ antarāmagge "bhariyāya pi datvā\<*<24>*>/ bhu¤jāhãti" bhatta- puņaü labhitvā tassā\<*<25>*>/ adatvā sayam etaü\<*<26>*>/ bhu¤ji. Sā \<-------------------------------------------------------------------------- 1 Ck imaü. 2 Bi tiņhana. 3 Ck Cs omit taü. 4 Bi abhattaüka. 5 Bi -re. 6 Bi pāõiyaü. 7 Bi pavisitvā. 8 Ck Cs tesaü. 9 Bi Bp migaü. 10 Bi vitaluddako. 11 Bi ayan. 12 Cs hoti corr. to hotãti. 13 Ck sasneho, Bi sineho. 14 Bi tiņhatu. 15 Bi ajjevame. 16 Bi påņabhattaü. 17 so all three MSS. 18 Bi atha naü. 19 Ck padubbeyyapi corr. to padubbheyyāpi, Cs padubbheyyatipi, Bi padubbeyyāsi, Bp padåseyya. 20 Bi ayyan. 21 Bi -gāme. 22 Ck Cs -siyaü, Bi -sã. 23 Ck Cs pacchā-. 24 Cs dahitvā. 25 Bi tayā. 26 Bi eva. >/ #<[page 204]># %<204 II. Dukanipāta. 8. Kāsāvavagga.(23.)>% "kakkhaëo\<*<1>*>/ vatāyaü satto\<*<2>*>/" ti domanassappattā ahosi. So Bārāõasiyaü rajjaü gahetvā taü\<*<3>*>/ aggamahesiņņhāne ņhapetvā "ettakam\<*<4>*>/ eva etissā alan" ti na a¤¤aü sakkāraü vā sammā- naü vā karoti, "kathaü yāpesãti" pi na naü\<*<5>*>/ pucchati. Bo- dhisatto cintesi "ayaü no\<*<6>*>/ devã\<*<7>*>/ ra¤¤o bahåpakārā sasnehā, rājā pan' etaü kismici na ma¤¤ati, sakkārasammānam assā\<*<8>*>/ kāressāmãti" taü upasaükamitvā upacāraü\<*<9>*>/ katvā ekamantaü ņhatvā "kin tātā" 'ti vutte "kathaü\<*<10>*>/ samuņņhāpetuü mayaü devi tumhe upaņņhahāma, kiü nāma mahallakānaü pitunnaü\<*<11>*>/ vatthakhaõķaü vā bhattapiõķaü vā dātuü na vaņņatãti\<*<12>*>/" āha. "Tāta ahaü attanā va ki¤ci na labhāmi, tumhākaü kiü dassāmi\<*<13>*>/, nanu labhanakāle adāsiü, idāni pana me rājā na ki¤ci deti, tiņ- ņhatu a¤¤aü dānaü rajjaü gaõhituü āgacchanto antarāmagge bhattapuņaü labhitvā bhattamattam\<*<14>*>/ pi me adatvā attanā va bhu¤jãti\<*<15>*>/". "Kiü pana amma ra¤¤o santike evaü kathetuü sakkhissasãti\<*<16>*>/". "Sakkhissāmi tātā" 'ti. "Tena hi ajj' eva mama ra¤¤o santike ņhitakāle mayi pucchante evaü kathetha, ajj' eva te guõaü jānāpessāmãti" evaü vatvā Bodhisatto puri- mataraü gantvā ra¤¤o\<*<17>*>/ santike aņņhāsi. Sāpi gantvā ra¤¤o samãpe aņņhāsi. Atha naü Bodhisatto "amma tumhe ativiya kakkhaëā, kiü nāma\<*<18>*>/ pitunnaü\<*<19>*>/ vatthakhaõķaü vā bhatta- piõķaü vā dātuü na vaņņatãti". "Tāta, aham eva ra¤¤o santikā ki¤ci na labhāmi, tumhākaü kiü dassāmãti\<*<20>*>/". "Nanu agga- mahesiņņhānaü vo\<*<21>*>/ laddhan" ti. "Tāta kismici\<*<22>*>/ sammāne asati aggamahesiņņhānaü kiü karissati, idāni me\<*<23>*>/ tumhākaü rājā kiü dassati, so antarāmagge bhattapuņaü labhitvā tato ki¤ci \<-------------------------------------------------------------------------- 1 all three MSS. -lo. 2 Bi påriso. 3 Ck Cs omit taü. 4 Bi etthakam. 5 Cs omits naü. 6 Bi omits no. 7 Ck Cs devi. 8 Ck Cs -sammānassā, Bi sampānimayā. 9 Bi upaņhānaü. 10 Cs kataü. 11 K -kānam pitunnaü, Cs pitunhaü corr. to pitunnaü, Bi pitunaü. 12 Ck Cs vaddhatãti. 13 Cs -mā, Ck omits tumhākaü kiü dassāmi. 14 Bi bhattapåņaü. 15 Cs bhu¤jiti, Bi bhu¤jati. 16 Bi -ssathāti. 17 Ck Cs omit ra¤¤o. 18 Bi adds mahallakānaü. 19 Bi pitunaü. 20 Ck Cs dassāma. 21 Bi te. 22 Bi kismi¤ci. 23 Ck Cs omit me. >/ #<[page 205]># %< 3. Puņabhattajātaka. (223.) 205>% adatvā sayam eva bhu¤jãti\<*<1>*>/". Bodhisatto "evaü kira mahārājā" 'ti pucchi. Rājā adhivāsesi. Bodhisatto tassa adhivāsanaü viditvā "tena hi amma ra¤¤o appiyakālato paņņhāya kiü tum- hākaü idha vāsena, lokasmiü hi appiyasampayogo va dukkho, tumhākaü idha vāse sati\<*<2>*>/ ra¤¤o appiyasampayogo va dukkhaü bhavissati, ime sattā nāma bhajantaü bhajanti, abhajantaü abhajanabhāvaü ¤atvā a¤¤attha gantabbaü, mahanto\<*<3>*>/ lokasanni- vāso" ti vatva imā gāthā avoca: @@ @@ Tattha name namantassa bhaje bhajantan ti yo attano namati tass' eva paņinameyya yo ca bhajati\<*<4>*>/ ta¤ ¤eva bhajeyya, kiccānukubbassa kareyya kiccan ti attano uppannakiccaü\<*<5>*>/ anukubbantass' eva tassāpi uppannakiccaü\<*<5>*>/ paņikareyya, caje cajantan vanathaü\<*<6>*>/ na kayirā ti attānaü jahantaü jaheth' eva\<*<7>*>/, tasmiü taõhāsaükhāta¤\<*<8>*>/ ca\<*<9>*>/ vanathaü na kareyya, apetacittenā 'ti vigata- cittena vipallatthacittena, na sambhajeyyā 'ti tathāråpena saddhiü na sam- bhaveyya\<*<10>*>/, dijo duman ti yathā sakuõo pubbe phalitam pi rukkhaü phale khãõe khãõaphalo ayan ti ¤atvā taü chaddetvā\<*<11>*>/ a¤¤aü samekkhati pariyesati evaü a¤¤aü samekkheyya, mahā hi esa loko, atha\<*<12>*>/ tumhe sasnehaü ekaü\<*<13>*>/ purisaü labhissathā 'ti. Taü sutvā Bārāõasirājā deviyā sabbissariyaü adāsi. Tato paņņhāya samaggā sammodamānā vasiüsu. \<-------------------------------------------------------------------------- 1 Bi bhu¤jatãti. 2 Bi vāsoti. 3 Bi adds hi. 4 Ck Cs bhajatãti. 5 Bi uppannaü-. 6 Bi panataü 7 Bi adds ki¤ci. 8 Bi taõhāsandhavasaükhātaü. 9 Bi omits ca. 10 Ck samābhaveyya, Bi sammāgaccheyya. 11 Bi chaņņetvā, Cs chaķķhetvā. 12 Bi avassaü. 13 Ck Cs ekaü. >/ #<[page 206]># %<206 II. Dukanipāta. 8. Kāsāvavagga.(23.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā saccāni pakāsetvā jātakaü samo- dhānesi: (Saccapariyosāne dve jayampatikā sotāpattiphale patiņņha- hiüsu) Tadā jayampatikā\<*<2>*>/ ime dve jayampatikā ahesuü, paõķitāmacco pana aham evā 'ti. Puņabhattajātakaü\<*<3>*>/. $<4. Kumbhãlajātaka.>$ Yassete caturo dhammā ti. Idaü Satthā Veëuvane vi- haranto Devadattaü ārabbha kathesi. @*>/ saccaü dhammo dhiti cāgo diņņhaü so ativattati\<*<5>*>/. || Ja_II:146 ||>@ @*>/ saccaü dhammo dhiti cāgo diņņhaü so nātivattatãti\<*<7>*>/. || Ja_II:147 ||>@ Tattha guõā\<*<4>*>/ paramabhaddakā ti yass' ete paramabhaddakā cattāro rāsaņņhena\<*<8>*>/ piõķaņņhena\<*<9>*>/ guõā na vijjanti so paccāmittaü atikkamituü na sakko- tãti\<*<10>*>/; sesam ettha sabbaü heņņhā Kumbhãlajātake\<*<11>*>/ vuttanayam eva saddhiü samodhānenā" 'ti. Kumbhãlajātakaü\<*<10>*>/. $<5. Khantivaõõanajātaka.>$ Atthi me puriso devā 'ti. Idaü Satthā Jetavane viha- ranto Kosalarājānaü ārabbha kathesi. Tassa kir' eko bahåpa- kāro\<*<13>*>/ amacco antepure\<*<14>*>/ padussi. Rājā "upakārako me" ti ¤atvāpi adhivāsetvā Satthu ārocesi. Satthā "porāõakarājāno pi mahārāja adhi- vāsesuü yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente eko amacco tassa antepure\<*<15>*>/ padussi, amaccassāpi sevako tassa gehe padussi. So tassa aparādhaü adhivāsetuü\<*<16>*>/ asakkonto taü ādāya ra¤¤o santikaü gantvā "deva, eko me upaņņhāko \<-------------------------------------------------------------------------- 1 Bi dhammadesanaü. 2 Ck Cs omit jayampatikā. 3 Bi adds tatiyaü. 4. Cfr. supra vol. I p. 278: Vānarindajātaka. 4 so Bp; Bi guõā ca paramabhaddakā in the place of vānar-. 5 Bi tãti. 6 Bp -ka. 7 so Bp; Ck Cs omit both verses, Bi has only the former. 8 Bi rāsaņhena, Ck rāsaddhena. 9 Bi piõķattena, Ck piõķaddhena. 10 Bi sakkoti. 11 so all three MSS. 12 Bi Bp add catutthaü. 5. Cfr. supra vol. II.p. 125. 13 Cs Bi bahu-. 14 Ck Cs anto-. 15 Cs ante- corr. to anto-. 16 Bi vāsetuü. >/ #<[page 207]># %< 5. Khantivaõõanajātaka. (225.) 207>% sabbakiccakārako, so mayhaü gehe padussi, tassa kiü kātuü vaņņatãti\<*<1>*>/" pucchanto paņhamaü gātham āha: @*>/, tassa c' eko 'parādh' atthi, tattha tvaü kin ti ma¤¤asãti. || Ja_II:148 ||>@ Tattha tassa cekoparādhatthãti tassa ca purisassa eko aparādho atthi, tattha tvaü kin ti ma¤¤asãti tattha tassa purisassa aparādhe tvaü kiü kātabban ti ma¤¤asi, yathā te cittaü uppajjati tadanuråpam assa daõķaü paõe- hãti dãpeti. Taü sutvā rājā dutiyaü gātham āha: @@ Tass' attho: amhākam pi rājånaü sataü ediso bahåpakāro\<*<3>*>/ agāre\<*<4>*>/ dussa- napuriso\<*<5>*>/ atthi, so ca kho\<*<6>*>/ idha\<*<7>*>/ vijjati idāni pi idh' eva\<*<8>*>/ saüvijjati, mayaü rājāno pi samānā tassa\<*<9>*>/ bahåpakārataü\<*<10>*>/ sandhāya adhivāsema, tuyhaü pana ara¤¤o pi sato adhivāsanaü\<*<11>*>/ bhāro jāto, aīgasampanno ti\<*<12>*>/ sabbehi guõa- koņņhāsehi\<*<13>*>/ samannāgato puriso nāma dullabho, tena kāraõena amhākaü eva- råpesu ņhānesu adhivāsanakhanti yeva ruccatãti. Amacco attānaü sandhāy' eva\<*<14>*>/ ra¤¤o\<*<15>*>/ vuttabhāvaü ¤atvā tato paņņhāya antepure padussituü na visahi. So pi 'ssa se- vako ra¤¤o ārocitabhāvaü ¤atvā tato paņņhāya taü kammaü kātuü na visahi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā aham eva Bārāõasãrājā\<*<16>*>/ ahosin" ti. So pi amacco ra¤¤o\<*<17>*>/ Satthu kathitabhāvaü ¤atvā tato paņņhāya taü kammaü kātuü nā- sakkhãti\<*<18>*>/. Khantivaõõanajātakaü\<*<19>*>/. \<-------------------------------------------------------------------------- 1 Ck Cs vaddhatãti. 2 Bi vāvaņo. 3 Cs Bi bahu-. 4 Cs agāro, Bi aīgāre aīgāre. 5 Bi dussanakapåriso. 6 Ck so khamo, Cs so khamo corr. to so ca kho. 7 Ck idaü, Cs idaü corr. to idha. 8 Cs icceva corr. to idheva, Bi itheva. 9 Ck Cs omit tassa. 10 Ck bahåpakārānaü, Cs bahupakāreõataü corr. to bahupakārataü, Bi bahupakārathaü. 11 Bi -na. 12 Ck -panne hi, Cs -panno hi. 13 Bi lakkhaõakoņhāsehi. 14 Bi sandhāya. 15 Ck ra¤¤ā. 16 Ck Cs -si-. 17 Ck raü¤ā. 18 Cs na sakkhãti. 19 Bi khaõdhivaõõajātakaü pa¤camaü. >/ #<[page 208]># %<208 II. {Dukanipāta}. 8. Kāsāvavagga. (23.)>% $<6. Kosiyajātaka.>$ Kāle nikkhamanā sādhå 'ti. Idaü Satthā Jetavane vi- haranto Kosalarājānaü ārabbha kathesi. Kosalarājā paccanta- våpasamanatthāya\<*<1>*>/ akāle nikkhami. Vatthuü heņņhā vuttanayam eva. Satthā pana atãtaü āharitvā āha: mahārāja atãte Bārāõasãrājā\<*<2>*>/ akāle nikkhamitvā uyyāne khandhā- vāraü nivesesi\<*<3>*>/. Tasmiü kāle ulåkasakuõo\<*<4>*>/ veëugumbaü\<*<5>*>/ pavisitvā nilãyi. Kākasenā āgantvā "nikkhantam eva taü gaõ- hissāmā" 'ti parivāresi\<*<6>*>/. So suriyatthagamanaü\<*<7>*>/ anoloketvā va akālass' eva\<*<8>*>/ nikkhamitvā palāyituü ārabhi. Atha naü kākā parivāretvā tuõķehi koņņentā\<*<9>*>/ paripātesuü. Rājā Bodhisattaü āmantetvā "kin nu kho paõķita ime kākā kosiyaü paripāten- tãti" pucchi. Bodhisatto "akāle mahārāja attano vasanaņņhānā nikkhamantā evaråpaü dukkhaü paņilabhanti yeva, tasmā akāle attano vasanaņņhānā nikkhamituü na vaņņatãti\<*<10>*>/" imam atthaü pakāsento imaü gāthadvayam āha: @*>/, akālena hi nikkhamma ekakaü pi bahåjano\<*<12>*>/ na ki¤ci atthaü joteti\<*<13>*>/ dhaükasenā va kosiyaü. || Ja_II:150 ||>@ @*>/ sabbāmitte vasãkatvā\<*<16>*>/ kosiyo va sukhã siyā ti. || Ja_II:151 ||>@ Tattha kāle nikkhamanā sādhå 'ti mahārāja nikkhamanā\<*<17>*>/ nāma nigga- manaü\<*<18>*>/ vā\<*<19>*>/ parakkamanaü\<*<20>*>/ vā yuttapayuttakāle\<*<21>*>/ sādhu, nākāle sādhu nikkhamo ti akāle pana attano vasanaņņhānato a¤¤attha gantuü nikkhamanaü vā parakkamanaü vā na sādhu, akālena hãti ādãsu\<*<22>*>/ catusu\<*<23>*>/ padesu paņha- mena\<*<24>*>/ saddhiü tatiyaü dutiyena catutthaü yojetvā evaü attho veditabbo: attano vasanaņņhānato\<*<25>*>/ puriso akālena\<*<26>*>/ nikkhamitvā vā parakkamitvā vā na \<-------------------------------------------------------------------------- 6. Cfr. supra p. 74. 1 Ck paccantaü-. 2 Ck Cs -si-. 3 Bi nivāsesi. 4 Bi ulu¤ka-. 5 Bi -kumbhaü. 6 Bi -resuü. 7 Bi såriyattaīgamanaü. 8 so Bp; Ck Cs sakāl-, Bi cãrakāle yeva. 9 Ck Cs koddhentā, Bi koņņetvā. 10 Ck Cs vaddhatãti, Bi vaņņati 11 Ck Cs nakāle. 12 Cs Bi bahu-. 13 Ck jāneti. 14 Bi vaīka-. 15 Ck -gu, Cs -raütagu, Bi vivarānabhu. 16 Bi vasaükatvā. 17 Ck Bi -naü. 18 Bi omits nāma niggamanaü. 19 Cs omits vā. 20 Bi parakkamaü, Cs parakkanaü. 21 Bi yuttamattakāle. 22 Ck Cs ādisu. 23 Bi omits catusu. 24 Bi paņhamapadena. 25 Bi vasanato hi koci. 26 Bi akāle. >/ #<[page 209]># %< 6. Kosiyajātaka. (226.) 7. {Gåthapāõajātaka}. (227.) 209>% ki¤ci atthaü joteti attano appamattakam pi vaķķhiü\<*<1>*>/ pabhāvetuü\<*<2>*>/ na sakkoti, atha kho ekakam\<*<3>*>/ pi bahujano bahu\<*<4>*>/ pi so paccatthikajano\<*<5>*>/ etaü\<*<6>*>/ akāle nikkhantaü vā parakkamantaü vā ekakaü samparivāretvā mahāvināsaü pāpeti, tatthāyaü\<*<7>*>/ upamā: dhaükasenā va kosiyaü yathā ayaü dhaükasenā imaü akāle nikkhamanta¤ ca parakkamanta¤ ca kosiyaü tuõķehi vitudanti\<*<8>*>/ mahāvināsam pāpenti\<*<9>*>/ tathā, tasmā\<*<10>*>/ tiracchānagate ādiü\<*<11>*>/ katvā kenaci akāle attano vasanaņņhānā na {nikkhamitabbaü}\<*<12>*>/ na parakkamitabban ti, dutiyagāthāya dhãro ti paõķito, vidhãti porāõakapaõķitehi ņhapitapaveõi, vidhānan ti koņ- ņhāso vā saüvidahanaü vā. vivarantagå\<*<13>*>/ ti vivaraü\<*<1>*>/ anugacchanto jānanto, sabbāmitte ti\<*<15>*>/ sabbe amitte, vasãkatvā\<*<16>*>/ ti attano vase katvā, kosiyo vā 'ti imamhā bālakosiyā a¤¤o paõķitakosiyo viya, idaü vuttaü hoti: yo ca kho paõķito imasmiü kāle nikkhamitabbaü parakkamitabbaü\<*<17>*>/ imasmiü pana\<*<18>*>/ na\<*<19>*>/ nikkhamitabbaü na parakkamitabban ti porāõakapaõķitehi ņhapitassa paveõisaü- khātassa vidhino koņņhāsasaükhātaü vidhānaü vā tassa vā vidhino vidhānaü saüvidahanaü anuņņhānaü jānāti so vidhividhāna¤¤å, paresaü attano paccāmittānaü vivaraü ¤atvā yathā nāma paõķito kosiyo rattisaükhātena\<*<20>*>/ at- tano kālena\<*<21>*>/ nikkhamitvā ca parakkamitvā ca tattha tattha sayitāna¤ ¤eva kā- kānaü sãsāni chindamāno\<*<22>*>/ te sabbe\<*<23>*>/ amitte {vasãkatvā} sukhã siyā evaü dhãro pi kāle nikkhamitvā parakkamitvā attano paccāmitte vasãkatvā sukhã niddukkho bhaveyyā 'ti. Rājā Bodhisattassa vacanaü sutvā nivatti. Satthā imaü desanaü\<*<24>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, paõķitāmacco pana aham evā" 'ti. Kosiyajātakaü\<*<25>*>/. $<7. Gåthapāõajātaka.>$ Såro sårena saügammā 'ti. Idaü Satthā Jetavane vi- haranto a¤¤ataraü bhikkhuü ārabbha kathesi. Tasmiü\<*<26>*>/ kāle Jetavanato gāvutaddhayojanamatte\<*<27>*>/ eko nigamagāmo, tattha bahåni salākabhattapakkhikabhattāni\<*<28>*>/ atthi. Tatth' eko\<*<29>*>/ pa¤hapucchako\<*<30>*>/ koõņo\<*<31>*>/ vasati, so salākabhattapakkhikabhattānaü atthāya gate dahare \<-------------------------------------------------------------------------- 1 Bi vuķķhaü. 2 Ck pabhāvetu, Cs pabhāvetu corr. to -tuü, Bi uppādetuü. 3 Bi ekekaü. 4 Ck bahå. 5 Bi paccatti, Cs paccatti corr. to paccatthi-. 6 Cs Bi ekaü. 7 Cs tattha aya. 8 read -tã? 9 Bi omits tatthāyaü---pāpenti 10 Bi tasmã. 11 Bi ādi. 12 Ck Cs nikka-. 13 Cs cãvarantagu, Bi vivarāõabhu, Bp vivarānugå 14 Cs cãvaraü. 15 Ck Cs -ttehi. 16 Bi vasaü-. 17 Bi omits parakkamitabbaü. 18 Ck Cs omit pana. 19 Bi omits na. 20 Bi -te. 21 Bi -le. 22 Bi chindayamāno. 23 Cs adds pi. 24 Bi dhammadesanaü. 25 Bi adds chaņhaü. 26 Bi adds kira. 27 Bi -taķhayojanapatte. 28 Cs -pakkhibhattāni. 29 Bi tatreko. 30 Cs pa¤haüpu-, Bi pa¤¤aüpu-. 31 Bi koõķo. >/ #<[page 210]># %<210 II. Dukanipāta. 8. Kāsāvavagga. (23.)>% ca sāmaõere ca "ke khādanti ke pivanti ke bhu¤jantãti" pa¤haü pucchitvā kathetuü asakkonte\<*<1>*>/ lajjāpesi, te tassa bhayena salāka- bhattapakkhikabhattatthāya taü gāmaü na gacchanti. Ath' ekadiva- saü eko bhikkhu salākaggaü gantvā "bhante asukagāme salākabhattaü vā pakkhikabhattaü vā atthãti" pucchitvā "atth' āvuso, tattha pan' eko koõņo pa¤haü pucchati\<*<2>*>/, kathetuü asakkonte\<*<3>*>/ akkosati paribhā- sati, tassa bhayena koci gantuü na sakkotãti" vutte "bhante tattha bhattāni mayhaü pāpetha\<*<4>*>/, ahaü\<*<5>*>/ taü dametvā nibbisevanaü katvā tato paņņhāya tumhe disvā palāyanakaü\<*<6>*>/ karissāmãti" aha. Bhikkhå "sādhå" 'ti sampaņicchitvā tassa\<*<7>*>/ tattha bhattāni pāpesuü. So tattha gantvā gāmadvāre cãvaraü pārupi. Taü\<*<8>*>/ disvā koõņo\<*<9>*>/ caõķameõķako viya vegena upagantvā "pa¤haü\<*<10>*>/ me samaõa kathehãti" āha. "Upā- saka gāme caritvā yāguü ādāya āsanasālaü\<*<11>*>/ tāva me āgantuü\<*<12>*>/ dehãti". So yāguü ādāya āsanasālaü āgate pi tasmiü tath' eva āha. So pi taü bhikkhuü "yāguü tāva me pātuü dehi, āsanasālaü sam- majjituü dehi, salākabhattaü tāva\<*<13>*>/ āharituü dehãti" vatvā salāka- bhattaü āharitvā tam eva pattaü\<*<14>*>/ gāhāpetvā\<*<15>*>/ "ehi, pa¤haü te ka- thessāmãti" bahigāmaü\<*<16>*>/ netvā cãvaraü saüharitvā\<*<17>*>/ aüse ņhapetvā tassa hatthato pattaü gahetvā aņņhāsi. Tatrāpi taü so\<*<18>*>/ "samaõa pa¤haü me kathehãti" āha. Atha naü "kathemi te pa¤han" ti ekappahāren' eva pātetvā aņņhãni saücuõõento\<*<19>*>/ pothetvā gåthaü mukhe pakkhipitvā "ito dāni paņņhāya imaü gāmaü āgataü ka¤ci bhikkhuü\<*<20>*>/ pa¤haü pucchitakāle jānissāmãti" santajjetvā pakkāmi. So tato paņņhāya bhikkhå\<*<21>*>/ disvā va palāyati. Aparabhāge tassa bhikkhuno sā kiriyā bhikkhusaüghe\<*<22>*>/ pākaņā jātā. Ath' ekadivasaü dhammasabhāyaü\<*<23>*>/ kathaü samuņņhāpesuü: "āvuso asukabhikkhu kira koõņassa mukhe gåthaü pakkhipitvā gato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave so bhikkhu idān' eva taü mãëhena\<*<24>*>/ āsādesi, pubbe pi āsādesi\<*<25>*>/ yevā" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Ck -to. Cs -to corr. to -te. 2 Bi pucchitaü. 3 Ck Bi -to. 4 Bi pāyetha. 5 Bi ahan. 6 Bi salākassanakaü. 7 Bi tattha. 8 Bi pārumpitaü. 9 Bi koõķo ca, Cs koõņho. 10 Cs pa¤ham. 11 Cs -lan. 12 Bi gantuü. 13 Bi adds me. 14 Bi bhattaü. 15 Bi omits gāhāpetvā. 16 Bi gāmadvāre. 17 Ck Cs saügharitvā, Bi gharitvā, Bp saükaķķhetvā. 18 Bi bho. 19 Ck -cuõõanto, Bi adds viya. 20 Bi bhikkhuü ki¤ci. 21 Bi bhikkhuü. 22 Bi -saīghe. 23 Bi adds bhikkhu. 24 Cs milhena, Bi milena. 25 Bp āharesi---āharesi, Bi pakkhipitvā gato puppe pi dhiëe pakkhipi in the place of āsādesi---āsādesi. >/ #<[page 211]># %< 7. Gåthapāõajātaka. (227.) 211>% Atãte Aīga-Magadha-vāsino a¤¤ama¤¤assa\<*<1>*>/ raņņhaü\<*<2>*>/ gacchantā ekadivasaü dvinnaü raņņhānaü sãmantare ekaü gha- raü nissāya vasitvā suraü\<*<3>*>/ pivitvā macchamaüsaü khāditvā pāto va yānāni yojetvā pakkamiüsu. Tesaü gatakāle eko gåthakhādakapāõako\<*<4>*>/ gåthagandhena āgantvā tesaü pãtaņņhāne\<*<5>*>/ chaķķhitaü\<*<6>*>/ suraü disvā pānãyaü\<*<7>*>/ pipāsāya pivitvā matto hutvā gåthapu¤jaü abhiråhi\<*<8>*>/. Allagåthaü tasmiü āruëhe tho- kaü onami. So "paņhavã maü dhāretuü na sakkotãti" viravi. Tasmi¤ ¤eva khaõe eko mattavāraõo\<*<9>*>/ taü padesaü patvā gåthagandhaü ghāyitvā jigucchanto paņikkami. So taü disvā "esa\<*<10>*>/ bhayena palāyatãti" sa¤¤ã hutvā "iminā\<*<11>*>/ saddhiü saü- gāmetuü\<*<12>*>/ vaņņatãti" taü avhayanto\<*<13>*>/ paņhamaü gātham āha: @*>/ pahārinā\<*<15>*>/ ehi nāga nivattassu, kin nu bhãto palāyasi, passantu Aīga-Magadhā mama tuyha¤ ca vikkaman ti. || Ja_II:152 ||>@ Tass' attho: tvaü såro mayā sårena saddhiü samāgantvā viriyavikkamena vikkantena pahāradānasamatthatāya pahārinā kiükāraõā asaügāmetvā va gacchasi, kin nu nāma ekasampahāro pi dātabbo siyā, tasmā ehi nāga nivattassu, ettaken' eva maraõabhayatajjito hutvā kin nu bhãto palāyasi, ime imaü sãmaü antaraü katvā vasantā passantu, Aīga-Magadhā\<*<16>*>/ mama tuyha¤ ca vikkamaü ubhinnam pi amhākaü parakkamaü passantå 'ti. So hatthi kaõõaü datvā\<*<17>*>/ tassa vacanaü sutvā nivattitvā tassa santikaü gantvā taü apasādento\<*<18>*>/ dutiyaü gātham āha: @*>/ taü vadhissāmi, påti ha¤¤atu påtinā ti. || Ja_II:153 ||>@ \<-------------------------------------------------------------------------- 1 Bi a¤¤ama¤¤aü. 2 Ck raņņhā, Bi raņhā, Cs raņņhā corr. to raņņhaü. 3 Ck suram, Cs Bi såraü. 4 Ck -khādita-, Cs -khādika-. 5 Bi piviņhāne. 6 Bi chaņņita, Bp chaņņitaü. 7 Ck Cs pānãya, Bi pāõiyaü 8 Cs -ruhi. 9 Cs mattavaravā-. 10 Bi adds mama. 11 Bi adds me. 12 Bi saügāmaü kātuü. 13 Bi avhāyanto 14 Bi vãtikkantena. 15 Bi mahãrinā. 16 Ck Cs aüga-. 17 Bi uccāretvā, Bp uccāraü dassetvā. 18 Bp apassādento, Bi aparento 19 all three MSS. miëhena. >/ #<[page 212]># %<212 II. Dukanipāta. 8.Kāsāvavagga. (23.)>% Tass' attho: na taü pādādãhi\<*<1>*>/ vadhissāmi tuyhaü pana anucchavikena mãëhena\<*<2>*>/ taü vadhissāmãti eva¤ ca pana vatvā påtigåthapāõako påtinā va ha¤¤atå 'ti tassa matthake mahantaü laõķaü pātetvā udakaü vissajje- tvā tatth' eva taü jãvitakkhayaü pāpetvā ko¤canādaü nadanto ara¤¤am eva pāvisi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā gåthapāõako koõņo\<*<3>*>/ ahosi, vāraõo so bhikkhu, taü pana kā- raõaü paccakkhato disvā tasmiü vanasaõķe nivutthadevatā pana aham evā" 'ti. Gåthapāõajātakaü\<*<4>*>/. $<8. Kāmanãtajātaka.>$ Tayo girin ti. Idaü Satthā Jetavane viharanto Kāma- nãtabrāhmaõaü\<*<5>*>/ nāma ārabbha kathesi. Vatthuü paccuppanna¤ ca atãta¤ ca Dvādasanipāte Kāmajātake āvibhavissati. Tesu pana dvãsu rājaputtesu jeņņhako āgantvā Bārāõasi- yaü rājā ahosi kaniņņho uparājā\<*<6>*>/. Tesu rājā vatthukāmakile- sakāmesu atitto dhanalolo\<*<7>*>/ ahosi. Tadā Bodhisatto Sakko devarājā hutvā Jambudãpaü olokento tassa ra¤¤o dvãsu pi kāmesu atittabhāvaü\<*<8>*>/ ¤atvā "imaü rājānaü niggahetvā\<*<9>*>/ lajjā- pessāmãti" brāhmaõamāõavavaõõena āgantvā rājānaü passi ra¤¤ā ca "ken' atthena āgato si māõavā" 'ti vutte "ahaü mahārāja tãõi nagarāni passāmi khemāni subhikkhāni pahåta- hatthiassarathapattãni\<*<10>*>/ hira¤¤asuvaõõālaükārabharitāni, sakkā ca pana tāni appaken' eva balena gaõhituü, ahaü te tāni gahetvā dātuü āgato" ti āha, "kadā gacchāma\<*<11>*>/ mānavā" 'ti vutte "sve mahārājā" 'ti "tena hi gaccha, pāto va āgaccheyyā- sãti" "sādhu mahārāja, vegena balaü sajjehãti" vatvā Sakko \<-------------------------------------------------------------------------- 1 Bi pādā. 2 Cs milhena. 3 Bp koõņho or koõņo, Bi koõķā. 4 Bi adds sattamaü. 5 Cs kāmanita-. Bi kāmanika-. 6 Bi adds ahosi. 7 Bi -lobho. 8 Bi atittaü-. 9 Bi niggaõhitvā. 10 Cs -pantãni, Bi -hatthini. 11 Bi gacchasi. >/ #<[page 213]># %< 8. Kāmanãtajātaka. (228.) 213>% sakaņņhānam eva gato. Rājā punadivase bheri¤\<*<1>*>/ carāpetvā balaü sajjaü kāretvā amacce pakkositvā\<*<2>*>/" hãyo eko brāhmaõa- māõavo `Uttarapa¤cāle Indapatte Kekake ti imesu tãsu nagaresu rajjaü gahetvā dassāmãti' āha\<*<3>*>/, taü māõavaü ādāya tãsu na- garesu rajjaü gaõhissāma\<*<4>*>/, vegena taü pakkosathā" 'ti. "Katth' assa deva nivāso dāpito" ti. "Na me tassa nivāsagehaü\<*<5>*>/ dā- pitan" ti. "Nivāsaparibbayo\<*<6>*>/ pana dinno" ti. "So pi na\<*<7>*>/ dinno". "Atha kahaü\<*<8>*>/ taü\<*<9>*>/ passissāmā\<*<10>*>/" 'ti. "Nagaravãthãsu\<*<11>*>/ olokethā" 'ti. Te okokento adisvā "na passāmā mahārājā" 'ti āhaüsu. Ra¤¤o māõavaü apassantassa "evaü mahantā nāma issariyā parihãno 'smãti\<*<12>*>/" mahāsoko udapādi, hadayavatthuü uõhaü ahosi, vatthulohitaü kuppi, lohitapakkhandikā udapādi, vejjā tikicchituü nāsakkhiüsu\<*<13>*>/. Tato tãhacatuhaccayena Sakko āvajjamāno tassa taü ābādhaü ¤atvā "tikicchissāmi nan" ti brāhmaõavaõõena āgantvā dvāre ņhatvā "vejjabrāhmaõo tumhā- kaü tikicchanatthāya āgato" ti ārocāpesi. Rājā taü sutvā "mahantamahantā\<*<14>*>/ rājavejjā maü tikicchituü nāsakkhiüsu\<*<13>*>/, paribbayam assa dāpetvā uyyojethā" 'ti āha. Sakko taü sutvā "mayhaü n' eva nivāsanaparibbayena\<*<15>*>/ attho vejjalābham pi na gaõhissāmi, tikicchissāmi naü, rājā maü passatå" 'ti āha. Rājā taü sutvā "tena hi āgacchatå" 'ti āha. Sakko pavisitvā jayāpetvā\<*<16>*>/ ekamantaü aņņhāsi. Rājā "tvaü maü tikiccha- sãti" āha. "âma devā" 'ti. "Tena hi tikicchasså" 'ti. "Sā- dhu mahārāja\<*<17>*>/, vyādhino\<*<18>*>/ me\<*<19>*>/ lakkhaõam pi\<*<20>*>/ kathetha, kena kāraõena uppanno, kiü khāditaü vā pãtaü vā nissāya udāhu diņņhaü vā sutaü vā" ti. "Tāta mayhaü vyādhi\<*<21>*>/ su- taü nissāya uppanno" ti. "Kin\<*<22>*>/ te sutan" ti. "Tāta, eko \<-------------------------------------------------------------------------- 1 Bi bheri. 2 Bi pakkosāpetvā. 3 Cs āga corr. to āha 4 Bi -mi, Ck -mi corr. to -ma. 5 Bi nivāsanagehaü 6 Bi nivāsanaparippayo. 7 Bi omits na. 8 Bi kathaü. 9 Bi na. 10 Bi passāmā. 11 Ck -thisu. 12 Bi -hinomhiti. 13 Bi nāsakkhisu, Ck na sakkhiüsu. 14 so Bp; Bi mahantāmahantā, Ck Cs mahantamahanta. 15 so Bp; Ck nivāpena-, Cs nivāpetha-, Bi nivāsanena-, read: nivāsena na--? 16 Cs chāyāpetvā corr. to jayāpetvā. 17 Bi adds ajja. 18 Bi byādhino. 19 Bi omits me. 20 Ck Cs omit pi. 21 Bi byādhi. 22 Cs kiü. >/ #<[page 214]># %<214 II. Dukanipāta. 8. Kāsāvavagga.(23.)>% māõavo\<*<1>*>/ āgantvā mayhaü `tãsu nagaresu rajjaü gaõhitvā dassā- mãti' āha, ahaü tassa nivāsanaņņhānaü vā nivāsaparibbayaü\<*<2>*>/ na dāpesiü\<*<3>*>/, so mayhaü kujjhitvā a¤¤assa ra¤¤o santikaü gato bhavissati\<*<4>*>/, atha me evaü `mahantā nāma issariyā pari- hãno 'mhãti' cintentassa ayaü vyādhi\<*<5>*>/ uppanno ti\<*<6>*>/, sace sakkosi taü\<*<7>*>/ me kāmacittaü nissāya uppannaü\<*<8>*>/ vyādhiü\<*<9>*>/ tikicchā" 'ti etam atthaü pakāsento paņhamaü gātham āha: @*>/ Kuruyo\<*<10>*>/ Kekake\<*<11>*>/ ca, tatuttariü brāhmaõa {kāmayāmi}, tikiccha maü brāhmaõa kāmanãtan\<*<12>*>/ ti. || Ja_II:154 ||>@ Tattha tayo girin ti tayo girã\<*<13>*>/, ayam eva vā pāņho, yathā ca Sudas- sanassa\<*<14>*>/ girino dvāraü h' etaü\<*<15>*>/ pakāsatãti ettha Sudassanaü\<*<14>*>/ devanagaraü yujjhitvā duggaõhatāya duccalanatāya\<*<16>*>/ Sudassanagirãti vuttaü evam idhāpi tãõi nagarāni tayo girin ti adhippetāni, tasmā ayam ettha attho: tãõi ca\<*<17>*>/ tesa¤ ca antaraü tividham pi raņņhaü kāmayāmi, Pa¤cālā\<*<18>*>/ Kuruyo\<*<19>*>/ Kekake\<*<20>*>/ cā 'ti imāni tesaü raņņhānaü nāmāni tesu Pa¤cālā\<*<18>*>/ Uttarapa¤cālā\<*<18>*>/ tattha Kam- pillaü\<*<21>*>/ nāma nagaraü, Kuruyo\<*<22>*>/ ti Kururaņņhaü tattha\<*<23>*>/ Indapattaü nāma nagaraü, Kekake\<*<24>*>/ cā 'ti paccatte upayogavacanaü tena Kekayaraņņhaü\<*<25>*>/ das- seti tattha Kekayarājadhānã\<*<26>*>/ yeva nagaraü, tatuttarin ti taü ahaü ito pati- laddhā Bārāõasãrajjā\<*<27>*>/ tatuttariü tividhaü rajjaü kāmayāmi, tikiccha maü brāhmaõa kāmanãtan\<*<28>*>/ ti\<*<29>*>/ iti imehi vatthukāmehi ca kilesakāmehi ca nãtaü hataü\<*<30>*>/ pahataü\<*<31>*>/ sace sakkosi tikiccha maü brāhmaõā 'ti. Atha naü Sakko "mahārāja, tvaü målosadhādãhi atekiccho, ¤āõosadhen' eva tikicchitabbo" ti vatvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Ck Cs mānavo. 2 Bi nivāsaparippayaü, Ck Cs nivāpa-. 3 Ck Bi dāpesi. 4 Bi -tãti. 5 Bi byādhi. 6 so all three MSS. 7 Bi tvaü. 8 Bi uppanna. 9 Bi -lo. 10 so Bi Bp; Ck Cs kurayo. 11 Bp ketake, Bi keake. 12 Ck -õãtan, Bi -nitan. 13 Ck Cs giri, Bi Bp gãri. 14 Bi -na. 15 Bi sotaü. 16 Ck duccalantāya, Cs duccalantāya corr. to duccalanatāya, Bi duccanalatāya. 17 Ck omits ca, Cs va. 18 Bi Bp -lo. 19 Ck Cs kurayo. 20 Bp ketake, Bi kotake. 21 Bp kappilaü, Bi kapilaü. 22 so Cs Bi Bp; Ck kurayo. 23 Ck Cs omit tattha. 24 Bi Bp ketake 25 Bp ketakassa raņņhaü, Bi ketakavuņhaü. 26 Bi ketakerājaņhānã. 27 Ck Cs -sirajjā, Bi -sãrājā. 28 Ck -õãtaü, Bi -nitan. 29 Ck Cs omit ti. 30 so Ck Cs Bp; Bi haņaü. 31 so Ck Cs Bp; Bi omits pahataü >/ #<[page 215]># %< 8. Kāmanãtajātaka. (228.) 215>% @*>/ daņņhassa karonti h' eke\<*<2>*>/, amanussavaddhassa\<*<3>*>/ karonti\<*<4>*>/ paõķitā\<*<5>*>/, na kāmanãtassa karoti koci, okkantasukkassa hi kā tikicchā ti. || Ja_II:155 ||>@ Tattha kaõhāhi\<*<6>*>/ daņņhassa karonti heke ti\<*<7>*>/ ekacce hi tikicchakā\<*<8>*>/ ghoravisena kāëasappena daņņhassa mantehi c' eva osadhehi ca tikicchaü karonti, amanussavaddhassa\<*<9>*>/ karonti paõķitā ti apare paõķitā bhåtavejjā bhåta- yakkhādãhi amanussehi vaddhassa\<*<10>*>/ vadhitassa abhibhåtassa gahitassa balikamma- parittakaraõaosadhaparibhāvitādãhi tikicchaü karonti, na kāmanãtassa karoti kocãti\<*<11>*>/ kāmehi pana nãtassa kāmavasikassa puggalassa a¤¤atra paõķitehi a¤¤o koci tikicchaü na karoti, karonto pi kātuü samattho nāma n' atthi\<*<12>*>/ kiükāraõa: okkantasukkassa hi kā tikicchā ti\<*<13>*>/ okkantasukkassa avakkantakusala- dhammassa\<*<14>*>/ mariyādaü atikkantassa akusaladhamme patiņņhitassa\<*<15>*>/ puggalassa mantosadhādãhi kā nāma tikicchā, na sakkā osadhehi\<*<16>*>/ tikicchitun ti Iti Mahāsatto imaü kāraõaü dassetvā uttariü evam āha\<*<17>*>/: "mahārāja, sace tvaü tāni tãõi rajjāni lacchasi\<*<18>*>/ api nu kho imesu catåsu\<*<19>*>/ nagaresu rajjaü kārento ekappahāren' eva cat- tāri sāņakayugāni\<*<20>*>/ paridaheyyāsi\<*<21>*>/ catåsu\<*<19>*>/ vā suvaõõapātãsu bhu¤jeyyāsi catåsu\<*<19>*>/ vā sirisayanesu sayeyyāsi\<*<22>*>/, mahārāja taõhāvasikena nāma bhavituü na vaņņati\<*<23>*>/, taõhā hi nām' esā vipattimålaü\<*<24>*>/, sā vaķķhamānā yo taü\<*<25>*>/ vaķķheti\<*<26>*>/ taü pug- galaü aņņhasu mahānirayesu soëasaussadanirayesu nānappakāra- bhedesu\<*<27>*>/ ca avasesu apāyesu khipatãti". Evaü rājānaü nira- yādibhayena tajjetvā Mahāsatto dhammaü desesi\<*<28>*>/. Rājāpi 'ssa dhammaü sutvā vigatasoko hutvā tāvad eva nivyādhitaü\<*<29>*>/ \<-------------------------------------------------------------------------- 1 Ck Bi taõhāhi, Cs taõhāhi corr. to kaõhāhi. 2 Bi soke. 3 Bp viddhassa, Bi omits vaddhassa. 4 Ck omits heke amanussavaddhassa karonti. 5 Bi adds va. 6 Bi taõhāhi. 7 Bi sokeci, Cs hoketi corr. to heketi. 8 Ck Bi tikiccha, Ck tikicchā corr. to tikicchaka. 9 Bi -viddhassa, Bp -ssāviddhassa. 10 Bi viddhassa, Bp paviddhassa. 11 Ck Cs kecãti. 12 Bi natthãti. 13 Ck Cs omit ti. 14 Ck Cs -dhamma, Bi avakkantassa sukkassa kusaladhammassa. 15 Bi omits akusala--- patiņņhitassa. 16 so Bp; Ck esabalehi, Cs esabālehi, Bi etehi. 17 Ck Cs omit māha. 18 Bi lajjasi. 19 so Bp; Ck Cs Bi catusu. 20 Cs sāņakayuggalāni, Bi sākaņayugāni. 21 Bi sarire daheyyāsi. 22 Bi seyyāsi. 23 Ck Cs vaddhati, Bi vattati. 24 Ck Cs -lā, Bi vippaņimålā. 25 Cs yo naü, Bi so kaü. 26 Ck Bi vaķķhati. 27 Ck nānappakāre-. 28 Bi desayi. 29 Bi Bp nibyā-. >/ #<[page 216]># %<216 II. Dukanipāta. 8. Kāsāvavagga. (23.)>% pāpuõi. Sakko pi 'ssa ovādaü datvā sãlesu patiņņhāpetvā deva- lokam eva gato. So pi tato paņņhāya dānādãni pu¤¤āni katvā yathākammaü gato. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā rājā kāmanãtabrāhmaõo\<*<1>*>/ ahosi, Sakko pana aham evā" 'ti. Kāmanãtajātakaü\<*<2>*>/. $<9. Palāyijātaka.>$ Gajaggameghehãti. Idaü Satthā Jetavane viharanto Palāyi- paribbājakaü\<*<3>*>/ ārabbha kathesi. So kira vādatthāya\<*<4>*>/ sakala-Jambu- dãpaü vicaritvā ki¤ci paņivādiü alabhitvā anupubbena Sāvatthiü gantvā "atthi nu kho koci mayā saddhiü vādaü kātuü samattho" ti manusse pucchi. Manussā "tādisānaü sahassena\<*<5>*>/ pi saddhiü vādaü kātuü samattho sabba¤¤å dipadānaü\<*<6>*>/ aggo Mahāgotamo dhammissaro para- vādappamaddano\<*<7>*>/, sakale\<*<8>*>/ Jambudãpe uppanno parappavādo taü Bha- gavantaü atikkamituü samattho n' atthi, velantaü patvā åmiyo\<*<9>*>/ viya hi\<*<10>*>/ sabbavādā tassa pādamålaü patvā cuõõavicuõõā hontãti" Buddha- guõe kathesuü. Paribbājako "kahaü pana so etarahãti" pucchitvā "Jetavane" ti sutvā "idāni 'ssa vādaü āropessāmãti" mahājanaparivuto Jetavanaü gacchanto Jetarājakumārena\<*<11>*>/ navakoņidhanaü vissajjetvā kāritaü Jetavanadvārakoņņhakaü\<*<12>*>/ disvā\<*<13>*>/ "ayaü samaõassa Gota- massa vasanapāsādo" ti pucchitvā "dvārakoņņhako ayan" ti sutvā "dvārakoņņhako tāva evaråpo vasanagehaü kãdisaü bhavissatãti" vatvā "gandhakuņã\<*<14>*>/ nāma appameyyā\<*<15>*>/" ti vutte "evaråpena samaõena saddhiü ko vādaü karissatãti" tato va palāyi. Manussā uõõādino\<*<16>*>/ hutvā Jetavanaü pavisitvā Satthārā "kiü akāle āgat' atthā" 'ti vuttā\<*<17>*>/ taü\<*<18>*>/ pavattiü kathayiüsu. Satthā "na kho upāsakā idān' eva pubbe p' esa mama vasanaņņhānassa dvārakoņņhakaü disvā palāyat' evā\<*<19>*>/" 'ti vatvā tehi yācito atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bi kāmanika-, Ck kāmaõãta-. 2 Ck kamaõãta-, Bi kāmanijātakaü aņhamaü. 3 Ck Cs palāsi-, Bi palāyiparippā-. 4 Bi vādaņhāya. 5 Ck sahasse, Cs sahasse corr. to sahassena. 6 Bi dvip-. 7 Bi parappavādamaddano. 8 Bi sakala. 9 Bi samuddaumpiyo viya. 10 Bi omits hi. 11 Bi jetavane pi jetavane rājakumārena. 12 Ck Cs -koddhakaü, Bi -koņhakaü. 13 Bi adds va. 14 Cs Bi -kuņi 15 Ck -yyo, Cs -yyo corr. to -yyā. 16 Cs unnā-. 17 Bi vutte 18 Ck Cs naü. 19 Bi palāyi yevā. >/ #<[page 217]># %< 9.Palāyijātaka.(229.) 217>% Atãte Gandhāraraņņhe Takkasilāyaü Bodhisatto rajjaü kāresi, Bārāõasiyaü Brahmadatto. So "Takkasilaü gaõhissā- mãti" mahantena balakāyena gantvā nagarato avidåre ņhatvā "iminā niyāmena hatthã\<*<1>*>/ pesetha iminā asse iminā rathe iminā pattã\<*<2>*>/, evaü dhāvitvā āvudhehi paharatha, evaü ghanavassaü\<*<3>*>/ valāhakā viya saravassaü\<*<4>*>/ vassathā\<*<5>*>/" 'ti senaü vicārento imaü gāthadvayam āha: @*>/ hayaggamālihi\<*<7>*>/ rathåmijātehi\<*<8>*>/ sarābhivassehi\<*<9>*>/ tharuggahāvaņņadaëhappahārihi\<*<10>*>/ parivāritā\<*<11>*>/ Takkasilā samantato. || Ja_II:156 ||>@ @*>/ dantihi\<*<13>*>/, vattat' ajja tumulo\<*<14>*>/ ghoso yathā vijjutā jaladharassa\<*<15>*>/ gajjato\<*<16>*>/ ti. || Ja_II:157 ||>@ Tattha gajaggameghehãti\<*<17>*>/ aggagajameghehi\<*<18>*>/ ko¤canādaü gajjitaü\<*<19>*>/ gajjantehi mattavaravāraõavalāhakehãti\<*<20>*>/ attho, hayaggamālihãti\<*<21>*>/ aggahaya- mālãhi\<*<22>*>/ varasindhavamālākulehi\<*<23>*>/ assānikehãti\<*<24>*>/ attho, rathåmijātehãti\<*<25>*>/ sa¤- jātaåmivegehi\<*<26>*>/ sāgarasalilehi\<*<27>*>/ viya sa¤jātarathåmãhi\<*<28>*>/ rathānikehãti attho, sarābhivassehãti\<*<29>*>/ tehi yeva rathānikehi ghanavassamegho viya saravassaü \<-------------------------------------------------------------------------- 1 Bp hatthiü, Ck Cs Bi hatthi. 2 Bp pattiü, Ck Cs Bi patti. 3 Ck Cs -vassa, Bi -vassaü vassāpetvā. 4 so Cs Bp; Ck saravassa, Bi saravasa. 5 Bp passatha, Bi ņhānaü. 6 Bi gajjaggameghopi. 7 Bi sāyaggamālibhi, Cs hāyaggamālibhi. 8 Bi ratubhummijātebhi, Bp rathammijātebhi 9 Bp -vassebhi, Ck Cs sarāhivassahi, Bi sarātivassati. 10 Ck taruggahāvaõķa-, Cs tharuggahāvaddhadaëhappahāribhi, Bi dhanuggavaņņadaëhapahāribhi. 11 Bi paripāritā, Cs pavāritā. 12 Cs -- patthā ca---, Bi abhidhāvatā cuppatadhāvavatā ca vividhavinadãbhā ca, Bp abhidhāvatha cupakavatha ca vividhavinaditā va, but further on: abhidhāvatha ca upaupadhāvatha ca---. 13 Bi rantibhi, Bp dantibhi. 14 Bi tumålo. 15 Bi vijjalatādharassa, Bp vijjulatājaladharassa. 16 Bi jaggato. 17 Cs gajjameghehãti, Bi gajaggameghetiõi. 18 Bi aggajaggameghebhi. 19 Bi jaggitaü. 20 Bi -vaëāhakehiti. 21 Ck -lãhãti, Bi sāyaggamālibhiõi. 22 Bi aggasāyamālibhi. 23 Bp -dhavavalāhakehi. 24 Bi assāõikehiti. 25 Bi rathumpijātebhiti. 26 Ck sataåmi-, Cs sa¤jāna-, Bi sa¤cātaumpi-. 27 Bi sāgarasasãlehi. 28 Ck sa¤jataü-, Cs saüjāta-, Bi saüjāta, omits rathåmãhi. 29 Ck sārabhivassahãti, Cs -vassihãti corr. to -vassahãti, Bp -vassebhiti, Bi sarātivasatãti. >/ #<[page 218]># %<218 II. Dukanipāta. 8. Kāsāvavagga.(23.)>% vassantehi, tharuggahāvaņņadaëhappahārihãti\<*<1>*>/ tharuggahehi\<*<2>*>/ āvaņņadaëha- pahārihi\<*<3>*>/ ito c' ito ca āvattitvā\<*<4>*>/ parivattitvā\<*<5>*>/ daëhaü paharantehi gahitakhagga- ratanatharudaõķehi\<*<6>*>/ pattiyodhehi cā 'ti attho, parivāritā Takkasilā saman- tato ti yathā ayaü Takkasilā parivāritā hoti sãghaü tathā karothā 'ti attho, abhi- dhāvathā\<*<7>*>/ ca patathā cā\<*<8>*>/ ti vegena dhāvatha\<*<9>*>/ c' eva uppatathā\<*<10>*>/ ca, vivi- dhavinaditā ca dantihãti\<*<11>*>/ varavāraõehi saddhiü vividhavinaditā bhavatha\<*<12>*>/, selitagajjitavāditehi\<*<13>*>/ nānāviravā hothā ti attho, vattatajja\<*<14>*>/ tumulo\<*<15>*>/ ghoso ti vattatu\<*<16>*>/ ajja\<*<17>*>/ tumulo\<*<15>*>/ mahanto\<*<18>*>/ asanisaddasadiso ghoso, yathā vijjutā\<*<19>*>/ jaladharassa gajjato\<*<20>*>/ ti yathā gajjantassa jaladharassa mukhato niggatā\<*<21>*>/ vijjutā\<*<22>*>/ caranti evaü vicarantā nagaraü parivāretvā rajjaü ganhathā 'ti vadati. Iti so rājā gajjitvā senaü vicāretvā nagaradvārasamãpaü gantvā dvārakoņņhakaü\<*<23>*>/ disvā "idaü ra¤¤o vasanagehan" ti pucchitvā "ayaü nagaradvārakoņņhako\<*<24>*>/" ti vutte "nagara- dvārakoņņhako\<*<25>*>/ tāva evaråpo ra¤¤o nivesanaü kãdisaü bha- vissatãti" vatvā "Vejayantapāsādasadisan" ti sutvā "evaü yasasampannena ra¤¤ā saddhiü yujjhituü na sakkhissāmā" 'ti dvārakoņņhakaü\<*<26>*>/ disvā va nivattitvā palāyitvā Bārāõasim eva āgamāsi. Satthā imaü desanaü\<*<27>*>/ āharitvā jātakaü samodhānesi: "Tadā Bārāõasirājā Palāyiparibbājako\<*<28>*>/ ahosi, Takkasilārājā aham evā" 'ti. Palāyijātakaü\<*<29>*>/. \<-------------------------------------------------------------------------- 1 Ck tharuggahāvavaddhadaëhappahārãhãti, Cs tharuggahāvavaddhadaëhappahāribhãti corr. to tharuggahāvaddha-, Bi dhanuggahāvaņņadaëhappahāribhiti. 2 Bi dhanuggahehi. 3 Bi -ribhi, Ck Cs āvaddha--bhi. 4 Bi āvaņņitvā. 5 Bi parivattetvā. 6 Ck Cs -tharuddaõķehi, Bi -dhanudaõķehi. 7 Bi asidhāvata, Cs abhidhāvata corr. to -thā. 8 Cs ca patthā cā corr. to cā, Bi cuppatadhāvatā ca. 9 Cs dhāvata corr. to dhāvatha. 10 Cs upajjantā corr. to upanathā, Bi uppatadhāvatā. 11 Ck dantãhãti, Bp -ta va dantibhãti, Bi rantisiti 12 Bi vividha. 13 Ck selina-, Cs selina- corr. to selita-, Bp soņņhita-, Bi selitavajjitavāritebhi. 14 Ck vattanajja, Cs vatthanajja corr. to vattatajja 15 Bi tumålo. 16 Ck Bi vatta, Cs vatta corr. to vattatu. 17 Ck Bi omit ajja. 18 Ck mahantā, Cs mahantā corr. to mahanto. 19 Ck Cs vijjunā, Bi vijjulatā. 20 Cs gajjanto corr. to gajjato, Bi gacchato. 21 Ck niga¤junā, Cs niga¤junā corr. to niggatā. 22 Cs vijjunā corr. to vijjutā, Bi vijjulatā. 23 Ck -koddhakaü, Bi -koņhakaü. 24 Ck Cs -koddhako, Bi -dvāraükoņhako 25 Ck Cs -koddhako, Bi -koņhako. 26 Ck Cs -koddhakaü, Bi -koņhakaü. 27 Bi dhammadesanaü. 28 Ck palāsa-, Cs palāsi-, Bi palāyi-. 29 Ck palāsa-, Cs palāsi-, Bi palāyitajā-navamaü. >/ #<[page 219]># %< 10. Dutiyapalāyijātaka. (230.) 219>% $<10. Dutiyapalāyijātaka.>$ Dhajamaparimitan ti. Idaü Satthā Jetavane viharanto ekaü Palāyiparibbājakaü\<*<1>*>/ eva ārabbha kathesi. Imasmiü pana vatthusmiü so paribbājako Jetavanaü pāvisi. Tasmiü khaõe Satthā mahājanaparivuto alaükatadhammāsane nisinno manosilātale sãhanādaü nadanto sãhapoto\<*<2>*>/ viya dhammaü deseti\<*<3>*>/. Paribbājako Dasabalassa brahmasarãrapaņibhāgaü\<*<4>*>/ råpaü puõõacandasassirãkaü\<*<5>*>/ mukhaü su- vaõõapaņņasadisaü\<*<6>*>/ nalāņa¤\<*<7>*>/ ca disvā "ko evaråpaü purisaü\<*<8>*>/ jinituü sakkhissatãti" nivattitvā parisantaraü pavisitvā palāyi. Mahājano taü anubandhitvā nivattitvā Satthu taü pavattiü ārocesi. Satthā "na so\<*<9>*>/ paribbājako idān' eva pubbe pi mama suvaõõavaõõaü\<*<10>*>/ mukhaü disvā palāto\<*<11>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bodhisatto Bārāõasiyaü rajjaü kāresi, Takka- silāyaü eko Gandhārarājā. So "Bārāõasiü gahessāmãti catur- aīginiyā senāya āgantvā nagaraü\<*<12>*>/ parivāretvā nagaradvāre ņhito attano balavāhanaü oloketvā\<*<13>*>/ "ko ettakaü\<*<14>*>/ balavāha- naü jinituü sakkhissatãti" attano senaü vaõõetvā paņhamaü gātham āha: @*>/ sāgaram iva giri-m-iva anilena duppasaho duppasaho aham ajja tādisenā 'ti. || Ja_II:158 ||>@ Tattha dhajamaparimitan ti idaü tāva me rathesu morapāde\<*<16>*>/ ņhape- tvā\<*<17>*>/ ussāpitaü dhajam eva aparimitaü bahuü anekasatasaükhaü\<*<18>*>/, ananta- pāran ti balavāhanam pi me ettakā\<*<19>*>/ hatthã\<*<20>*>/ ettakā\<*<19>*>/ assā ti gaõanaparicche- darahitaü\<*<21>*>/ anantapāraü, duppasahan ti na sakkā paņisattåhi\<*<22>*>/ sahituü \<-------------------------------------------------------------------------- 1 Ck palāsa-, Cs palāsi-, Bi palāyiparippājakam 2 Bi -potako. 3 Bi desesi, Cs desesi corr. to deseti. 4 Bi brahmasaribhāga. 5 Bi -candasārikaü. 6 Ck Cs -paddha-, Bi -patti-. 7 Bi nālāta¤. 8 Bi purisuttamaü. 9 Bi adds kho. 10 Bi suddhasuvaõõa-. 11 Ck palāyato, Bi palāyayo corr. to palāto. 12 Ck Cs -ram. 13 Bi olokento. 14 Bi etthakaü. 15 Bi -kebhi. 16 Bi -pādaü. 17 Bi thapetvā. 18 Bi -sa¤khyaü. 19 Bi etthakā, Cs etthakā corr. to ettakā. 20 all three MSS. hatthi. 21 Bi gaõapari-, Cs gananaparicchedaü-, corr. to gaõanaparicchedaü-. 22 Bi -satthuhi. >/ #<[page 220]># %<220 II. Dukanipāta. 8. Kāsāvavagga.(23.)>% abhibhavituü, yathā kiü: dhaükehi sāgaram ivā\<*<1>*>/ 'ti\<*<2>*>/ yathā sāgaro bahåhi\<*<3>*>/ pi kākehi vegavikkhambhanavasena\<*<4>*>/ vā atikkamanavasena vā\<*<5>*>/ duppasaho evaü duppasahaü, girimiva anilena duppasaho ti api ca me ayaü balakāyo yathā pabbato vātena akampanãyato\<*<6>*>/ duppasaho tathā a¤¤ena balakāyena duppa- saho, duppasaho ahamajja tādisenā 'ti sv-āhaü iminā balena samannāgato ajja tādisena duppasaho ti aņņālake\<*<7>*>/ ņhitaü Bodhisattaü sandhāya vadati. Ath' assa so puõõacandasassirãkaü attano mukhaü dasse- tvā "bāla mā vippalapa\<*<8>*>/, idāni te balavāhanaü mattavaravāraõo viya naëavanaü\<*<9>*>/ viddhaüsessāmãti" santajjetvā dutiyaü gā- tham āha: @*>/, na hi 'ssa\<*<11>*>/ tādisaü, viëayhase\<*<12>*>/, na hi labhase\<*<13>*>/ nisedhakaü, āsajjasi\<*<14>*>/ gajam iva ekacārinaü yo taü\<*<15>*>/ padā nalam\<*<16>*>/ iva pothayissatãti. || Ja_II:159 ||>@ Tattha mā bāliyaü vippalapãti\<*<17>*>/ mā attano bālabhāvaü vilapa\<*<18>*>/, na hissa tādisan ti na hi 'ssa tādiso, ayam eva vā pāņho, tādiso anantapāraü me\<*<19>*>/ balavāhanan ti evaråpaü takkento rajja¤ ca\<*<20>*>/ gahetuü samattho nāma na hi assa\<*<21>*>/ na hotãti attho, viëayhase\<*<22>*>/ ti tvaü hi kevalaü rāgadosamohamāna- pariëāhena\<*<23>*>/ viëayhasi\<*<24>*>/ yeva, na hi labhase nisedhakan ti mādisaü pana pasayha abhibhavitvā nisedhakaü\<*<25>*>/ tāva na\<*<26>*>/ labhasi, ajja taü āgatamaggen' eva palāpessāmi, āsajjasãti\<*<27>*>/ upagacchasi, gajam iva ekacārinan ti ekacārinaü\<*<28>*>/ mattavaravāraõaü viya, yo taü\<*<15>*>/ pādā nalam\<*<29>*>/ iva pothayissatãti yo taü yathā nāma mattavaravāraõo pādā nalaü\<*<29>*>/ potheti sādhu\<*<30>*>/ cuõõeti\<*<31>*>/ evaü potha- yissati, tvaü taü āsajjasãti attānaü sandhāyāha. Evaü tajjentassa pan' assa kathaü\<*<32>*>/ sutvā Gandhārarājā \<-------------------------------------------------------------------------- 1 Ck Cs iva. 2 Ck Cs omit ti. 3 Ck Bi bahuhi, Cs bahåhi? 4 Cs -vikkhambhavasena. 5 Bi omits vā. 6 Ck Cs akampani-, Bi akammani-, Bp akampaniyako. 7 Ck Cs addhālake. 8 Bi vipalapasi. 9 Bi naņhānaü. 10 Bi vilapasi. 11 Cs nabhissa, Bi nahissu 12 Cs vilayhase, Bi vidayhase. 13 Ck lase, Cs lase corr. to labhase. 14 Bi āpajjasi. 15 Bi tvaü. 16 Ck Bi pādā-, Bp pādā naëan, Cs padānalam. 17 Bi vilapassā. 18 Bi vilapasi. 19 Bi anantapārameva. 20 Bi rajjaü. 21 Bi assu. 22 Ck Cs vilayhase, Bi vidayhase. 23 Ck -mānaüpariëāhena, Cs mānaüparilābhena. 24 Cs vilayhasã, Bi vidayhasã. 25 Ck Cs -kan. 26 Bi na tāva. 27 Bi āpajjasiti. 28 Bi omits ekacārinaü. 29 Ck Bp -naëam. 30 Ck sa. 31 Ck cuõõoti. 32 Bi omits pādānalamiva---kathaü. >/ #<[page 221]># %< 1. Upāhanajātaka.(231.) 221>% ullokento\<*<1>*>/ ka¤canapaņņasadisaü\<*<2>*>/ mahānalāņaü\<*<3>*>/ disvā attano gahaõabhãto\<*<4>*>/ nivattitvā palāyanto\<*<6>*>/ sakanagaram eva agamāsi. Satthā imaü desanaü\<*<7>*>/ āharitvā jātakaü samodhānesi: "Tadā Gandhārarājā Palāyiparibbājako\<*<8>*>/ ahosi, Bārāõasirājā pana aham evā" 'ti. Dutiyapalāyijātakaü\<*<9>*>/. Kāsāvavaggo aņņhamo. 9. UPâHANAVAGGA. $<1. Upāhanajātaka.>$ Yathāpi kãtā ti. Idaü Satthā Veëuvane\<*<10>*>/ viharanto Deva- dattaü ārabbha kathesi. Dhammasabhāyaü hi\<*<11>*>/ bhikkhå kathaü samuņņhāpesuü: "āvuso Devadatto ācariyaü paccakkhāya Tathāgatassa paņipakkho paņisattu hutvā mahāvināsaü pāpuõãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān' eva ācariyaü paccakkhāya paņipakkho hutvā mahāvināsaü patto\<*<12>*>/, pubbe pi patto yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyam Brahmadatte rajjaü kārente Bodhisatto hatthācariyakule nibbattitvā vayappatto hatthi- sippe nipphattiü pāpuõi. Ath' eko kāsigāmako\<*<13>*>/ māõavako\<*<14>*>/ āgantvā tassa santike sippaü uggaõhi. Bodhisattā nāma sip- paü vācentā\<*<15>*>/ ācariyamuņņhiü na karonti, attano jānanani- yāmena\<*<16>*>/ niravasesaü\<*<17>*>/ sikkhāpenti, tasmā so māõavo Bodhi- sattassa jānanasippaü niravasesaü\<*<17>*>/ gaõhitvā Bodhisattaü āha: \<-------------------------------------------------------------------------- 1 Bi olokento. 2 Ck Cs -paddha-. 3 Ck -naëātaü. 4 Bi gahanaü apassanto bhãto, Bp gahaõaübhãto. 6 Ck omits palāyanto. 7 Bi dhammadesanaü. 8 Ck palāsi-, Cs paëāsi-, Bi omits palāyi. 9 Ck -paëāsi-, Cs palāsi-, Bi adds dasamaü. 10 Bi jetavane. 11 Ck Cs omit hi. 12 Bi pāpuõi. 13 Bi kāsikagāmavāsiko. 14 Bi māõavo. 15 Ck Bi bodhisatto ----to, Cs -tto ----to corr. to -ttā ---tā. 16 Cs jananiyāmena. 17 Cs nivarasesaü. >/ #<[page 222]># %<222 II. Dukanipāta. 9. Upāhanavagga. (24.)>% "ācariya ahaü rājānaü upaņņhahissāmãti". Bodhisatto "sādhu tātā" 'ti gantvā\<*<1>*>/ ārocesi: "mahārāja mama antevāsiko tumhe upaņņhātuü\<*<2>*>/ icchatãti". "Sādhu, upaņņhātå\<*<3>*>/" 'ti. "Tena hi 'ssa paribbayaü jānāthā" 'ti. "Tumhākaü antevāsiko tumhehi samakaü\<*<4>*>/ na lacchati, tumhesu sataü\<*<5>*>/ labhantesu paõõāsaü lacchati, dve labhantesu ekaü lacchatãti". So gehaü gantvā taü pavattiü antevāsikassa ārocesi. Antevāsiko "ahaü ācariya tumhehi samasamasippaü\<*<6>*>/ jānāmi, sace samakaü ¤eva parib- bayaü labhissāmi upaņņhahissāmi, noce\<*<7>*>/ na upaņņhahissāmãti" āha. Bodhisatto taü pavattiü ra¤¤o ārocesi. Rājā "sace so tumhehi samappakāraü\<*<8>*>/ karotu\<*<9>*>/ tumhehi samakaü ¤eva sip- paü dassetuü sakkonto samakaü labhissatãti" āha\<*<10>*>/. Bhodhi- satto taü pavattiü tassa ārocetvā tena\<*<11>*>/ "sādhu, dassessāmãti" vutte ra¤¤o ārocesi. Rājā "tena hi sve sippaü dassethā" 'ti. "Sādhu, dassessāma\<*<12>*>/, nagare bheri¤ carāpethā" 'ti āha\<*<10>*>/. Rājā "sve kira ācariyo ca\<*<13>*>/ antevāsiko ca ubho hatthisippaü das- senti\<*<14>*>/, sve\<*<15>*>/ rājaīgaõe sannipatitvā daņņhukāmā passantå" 'ti bheri¤ carāpesi. âcariyo "na me antevāsiko upāyakosallaü jānātãti" ekaü hatthiü gahetvā ekaratten' eva vilomaü sikkhā- pesi. So taü "gacchā" 'ti vutte osakkituü "osakkā" 'ti vutte gantuü "tiņņhā" 'ti vutte nipajjituü\<*<17>*>/ "nipajjā" 'ti vutte ņhā- tuü "gaõhā" 'ti vutte ņhapetuü "thapehãti" vutte gaõhituü sikkhāpetvā punadivase taü hatthiü abhiråhitvā\<*<18>*>/ rājaīgaõaü agamāsi\<*<19>*>/. Antevāsiko pi ekaü manāpahatthiü\<*<20>*>/ abhiråhi\<*<21>*>/. Mahājano sannipati. Ubho pi samakaü sippaü dassesuü. Puna Bodhisatto attano hatthiü vilomaü kāresi, so "gacchā" \<-------------------------------------------------------------------------- 1 Bi ti vatvā ra¤¤o. 2 Ck Cs upaņņhānaü, Bi upaņhātu. 3 Bi upaņhahatu. 4 Cs samaü. 5 Bi samakaü. 6 Bi samaü sippaü. 7 Bi adds labhissāmi. 8 Bi samappakā, Cs samappakā corr. to samappakāraü. 9 Bi rotu, Cs rotu corr. to karotu. 10 Bi omits āha. 11 Bi adds hi. 12 Bi -mi. 13 Bi omits ca. 14 Bi Bp dassesanti. 15 Bi omits sve. 16 Ck ācariyayo. 17 Cs Bi nippajjituü. 18 Bi abhiråyhitvā. 19 Bi -õe āga-. 20 Bi manāpaü-. 21 Bi abhiråyhi, Cs abhiruhi. >/ #<[page 223]># %< 1. Upāhanajātaka.(231.) 223>% 'ti vutte osakki, "osakkā" 'ti vutte purato dhāvi, "tiņņhā" 'ti vutte nipajji, "nipajjā" 'ti vutte tiņņhati, "gaõhā" 'ti vutte nikkhipi, "nikkhipā" 'ti vutte gaõhi. Mahājano\<*<1>*>/ "mā\<*<2>*>/ are\<*<3>*>/ duņņhantevāsika\<*<4>*>/ tvaü ācariyena saddhiü sārambhaü karohi\<*<5>*>/, attano pamāõaü na\<*<6>*>/ jānāsi, `ācariyena saddhiü samakaü jānāmãti' sa¤¤ã hosãti\<*<7>*>/" leķķudaõķādãhi paharitvā tatth' eva jãvi- takkhayaü pāpesi. Bodhisatto hatthimhā oruyha rājānaü upa- saükamitvā "mahārāja sippaü nāma attano sukhatthāya gaõ- hanti, ekaccassa\<*<8>*>/ pana gahitasippaü dukkatā\<*<9>*>/ upāhanā viya vināsam eva āvahatãti" vatvā idaü\<*<10>*>/ gāthadvayam āha: @@ @*>/ anariyo tumhāka\<*<12>*>/ vijja¤ ca suta¤ ca-m-ādiya tam eva so tattha sutena\<*<13>*>/ khādati anariyo vuccati pānadåpamo\<*<14>*>/ ti. || Ja_II:161 ||>@ Tattha udabbahe ti udabbaheyya\<*<15>*>/, ghammābhitattā talasā papãëitā ti ghammena\<*<16>*>/ abhitattā pādatalena ca papãëitā, tassevā 'ti yena tā sukhatthāya kiõitvā pādesu paņimukkā dukkatupāhanā\<*<17>*>/ tass' eva khādare ti vaõaü vā\<*<18>*>/ karonti pāde khādanti, dukkulino\<*<19>*>/ ti dujjātiko akulaputto, anariyo\<*<20>*>/ ti hirottappavajjito asappuriso, tumhāka\<*<12>*>/ vijja¤ ca suta¤ ca mādiyā\<*<21>*>/ 'ti ettha taü\<*<22>*>/ taü namati\<*<23>*>/, tumhākan\<*<24>*>/ ti vattabbe tumhāka iti vuttaü, tumhākaü\<*<25>*>/ taü\<*<26>*>/ taü sippaü āsevati parivattetãti attho, ācariyass' etaü nāmaü, tasmā tumhākā 'ti\<*<27>*>/ \<-------------------------------------------------------------------------- 1 Ck omits mahājano. 2 Bi omits mā. 3 Bi hare. 4 Bi duņhānte-. 5 Bi sārabbhaü karosi. 6 Ck omits na, Cs has added na. 7 Bi ahositi. 8 Ck ekassa, Cs ekacchassa corr. to ekaccassa. 9 Ck Cs dukkataü, Bi dukkaņaü, Bp duggata. 10 Bi imaü. 11 so all four MSS. 12 so Bp; Ck Cs tamhāka, Bi tumhākaü. 13 Bi suttena. 14 Ck pāõadåpamo, Cs pānadupamo, Bp dupāhanupamo, Bi vuccatupāhanupamo. 15 Bi appaheyya. 16 so Bi Bp; Ck Cs ghamme. 17 Bi -ņu-. 18 Bi omits vā. 19 Ck -kuëãno. 20 Bi anatthiyo. 21 Bi ādiyā. 22 Ck na? 23 so Bi Bp; Cs mantiti, Ck mantãti. 24 Ck taümāko, Cs tamāno corr. to taümāko. 25 so Bp; Ck Cs tamhāko, Bi tumhāko, all three omit iti vuttaü tumhākaü. 26 Bi kaü. 27 Ck Cs tamhākā, Bi tumhākā so all three omit ti. >/ #<[page 224]># %<224 II. Dukanipāta. 9. Upāhanavagga. (24.)>% gāthābandhanasukhatthaü pan' assa rassabhāvo kato, vijjan ti aņņhārasasu vijjaņņhānesu, yaü ki¤ci sutan\<*<1>*>/ ti yaü ki¤ci sutapariyattiü\<*<2>*>/, ādiyā ti ādi- yitvā, tam eva so tattha sutena\<*<3>*>/ khādatãti tam evā\<*<4>*>/ 'ti\<*<5>*>/ attānam eva, yo ti\<*<6>*>/ yo dukkulãno\<*<7>*>/ anariyo ācariyamhā vijja¤ ca suta¤ ca ādiyati\<*<8>*>/ so tattha sutena khādatãti tassa\<*<9>*>/ santike sutena so attānam eva khādatãti attho, Aņņha- kathāyaü pana ten' eva so tattha sutena khādatãti pi pāņho, tassāpi so tena\<*<10>*>/ tattha sutena\<*<11>*>/ attānam eva\<*<12>*>/ khādatãti ayam eva\<*<13>*>/ attho, anariyo vuccati pānadupamo\<*<14>*>/ ti iti anariyo dupāhanåpamo\<*<15>*>/ dukkatupāhanåpamo\<*<16>*>/ vuccati, yathā hi\<*<17>*>/ dukkatåpāhanā\<*<18>*>/ purisaü khādanti\<*<19>*>/ evam esa\<*<20>*>/ sutena khādanto attanā va\<*<21>*>/ attānaü khādati, athavā pānāya duto\<*<22>*>/ ti pānadu, upāhanåpānāpi\<*<23>*>/ tassa\<*<24>*>/ upāhanāya khāditapādass' etaü\<*<25>*>/ nāmaü, tasmā yo so\<*<26>*>/ attānaü sutena khādati so tena sutena\<*<27>*>/ khāditattā anariyo ti vuccati, pānadåpamo\<*<28>*>/ upāhanå- patāpitasadiso\<*<29>*>/ ti vuccatãti\<*<30>*>/ ayam ettha attho. Rājā tuņņho Bodhisattassa mahantaü yasaü adāsi. Satthā imaü desanaü\<*<31>*>/ āharitvā jātakaü samodhānesi: "Tadā antevāsiko Devadatto ahosi, ācariyo pana aham evā 'ti. Upāhana- jātakaü\<*<32>*>/. $<2. Vãõāthåõajātaka.>$ Ekacintito va ayam attho ti. Idaü Satthā Jetavane viharanto a¤¤ataraü kumārikaü ārabbha kathesi. Sā kir' ekā Sāvatthiyaü seņņhidhãtā attano\<*<33>*>/ gehe usabharājassa\<*<34>*>/ sakkāraü kayi- ramānaü\<*<35>*>/ disvā dhātiü pucchi "amma ko nām' esa evaü sakkāraü labhatãti". "Usabharājā nāma ammā" 'ti. Puna sā ekadivasaü pāsāde\<*<36>*>/ ņhatvā\<*<37>*>/ antaravãthiü olokentã\<*<38>*>/ ekaü khujjaü disvā cintesi: \<-------------------------------------------------------------------------- 1 Bi subhan. 2 Bi subhapariyatti. 3 Bi subhena 4 Cs eva. 5 Ck Cs omit ti. 6 Ck yā ti, Cs yā ni corr. to yo ti, Bi so ti. 7 Cs Bi -kulino, Ck -kuëãno. 8 Ck ādiyāti, Cs ādiyati corr. to ādiyāti. 9 Ck nassa. 10 Bi omits tena. 11 Bi sutesu. 12 Ck attanāmeva, Cs attanomeva corr. to attānameva. 13 Ck ayamattho, Cs ayamattho corr. to ayam eva attho 14 Bp dupāhanupamo, Bi vuccatupāhanupamo. 15 Bp dupāhanupamo, Bi napāhanupamo. 16 Bi omits dukka-, Bp dåpāhanupamā ti. 17 Ck Cs pi. 18 Cs -tu-. 19 Bi khādati. 20 Bi eva. 21 Bi omits attanāva. 22 Ck dåto, Bi pāhanā dukkhā. 23 Ck upahānå-, Cs upāhānå- corr. to upāhanå-. 24 Bi has only pādā in the place of pānadu---tassa. 25 Bi khāditaupāhanassetaü. 26 Ck Cs so yo. 27 Bi omits sutena. 28 Bi upāhanupamo. 29 Bi upāhanāthāpitaü. 30 Bi vuccati. 31 Bi dhammadesanaü. 32 Bi adds paņhamaü. 33 Bi atta. 34 Bi uparājassa. 35 Bi kariyamānaü. 36 Bi adds vātapāne. 37 Bi thatvā. 38 Cs Bi -ti. >/ #<[page 225]># %< 2. Vãõāthåõajātaka. (232.) 225>% "gunnaü\<*<1>*>/ antare jeņņhakassa piņņhiyaü kakudhaü hoti, manussajeņņha- kassāpi tena bhavitabbaü, ayaü manussesu purisåsabho bhavissati, etassa mayā pādaparicārikāya bhavituü vaņņatãti\<*<2>*>/" sā dāsiü pesetvā "seņņhidhãtā tayā\<*<3>*>/ saddhiü gantukāmā, asukaņņhānaü kira gantvā\<*<4>*>/ tiņņhathā" 'ti tassa ārocetvā sārabhaõķakaü ādāya a¤¤ātakavesena pāsādā otaritvā tena saddhiü palāyi. Aparabhāge taü kammaü\<*<5>*>/ nagare ca bhikkhu- saüghe ca pākaņaü jātaü. Dhammasabhāyaü bhikkhå kathaü sa- muņņhāpesuü: "āvuso asukā kira seņņhidhãtā khujjena saddhiü palātā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni- sinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān' ev' esā\<*<6>*>/ khujjaü kāmeti, pubbe pi kāmesi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü nigamagāme seņņhikule nibbattitvā vayappatto gharāvāsaü vasanto puttadhãtāhi vaķķhamāno at- tano puttassa Bārāõasãseņņhissa\<*<7>*>/ dhãtaraü vāretvā divasaü ņhapesi. Seņņhidhãtā attano gehe usabhassa sakkārasammānaü disvā "ko nām' eso" ti dhātiü pucchitvā "usabho" ti sutvā antaravãthiyā gacchantaü ekaü khujjaü disvā "ayaü puriså- sabho bhavissatãti" sārabhaõķaü\<*<8>*>/ gahetvā tena saddhiü palāyi. Bodhisatto pi kho "seņņhidhãtaraü gehaü ānessāmãti\<*<9>*>/" mahan- tena parivārena Bārāõasiü gacchanto tam eva maggaü paņi- pajji. Te ubho pi sabbarattiü maggaü agamaüsu\<*<10>*>/. Atha khujjassa sabbarattiü sãtābhihatassa\<*<11>*>/ aruõodaye sarãre vāto kuppi, mahantā vedanā vattanti, so maggā ukkamma\<*<12>*>/ vedanā- matto\<*<13>*>/ hutvā vãõādaõķako\<*<14>*>/ viya saükuņito\<*<15>*>/ nipajji, seņņhi- dhãtāpi 'ssa pādamule nisãdi. Bodhisatto seņņhidhãtaraü khuj- jassa pādamåle nisinnaü disvā saüjānitvā\<*<16>*>/ upasaükamitvā seņņhidhãtāya saddhiü sallapanto paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 so Ck Bi Bp; Cs guttaü corr. to guõõaü. 2 Ck Cs vaddhatãti, Bi vattatãti. 3 Bi tassā. 4 Bi gatvā. 5 Bi taü tassā kiriyaü. 6 Bi idānevasā. 7 Ck -si-. 8 Ck sā sārabhaõķaü, Bi sārabhaõķakaü. 9 Cs āneyāmiti. 10 Bi āg-. 11 Bi pãtābhãtatassa. 12 Ck ukkama, Bi okkama. 13 Bi -nāpatto, Bp -nappatto. 14 Cs vãõā- corr. to vãnā-, Bi vinā-. 15 Bi sakuņãko. 16 Bi omits saüjānitvā. >/ #<[page 226]># %<226 II. Dukanipāta. 9. Upāhanavagga. (24.)>% @*>/, na hi khujjena vāmena bhoti saügantum arahasãti. || Ja_II:162 ||>@ Tattha ekacintito va ayam attho ti amma yaü tvaü\<*<2>*>/ cintetvā iminā khujjena saddhiü palātā ayaü tayā ekikāya evaü cintito bhavissati\<*<3>*>/, bālo apa- rināyako\<*<4>*>/ ti\<*<5>*>/ ayaü hi khujjo bālo, duppa¤¤abhāvena mahallako pi bālo va, a¤¤asmiü gahetvā gacchante asati gantuü asamatthatāya aparināyako\<*<6>*>/, na hi khujjena vāmena bhoti saügantum arahasãti iminā hi\<*<7>*>/ khujjena vāma- nattā\<*<8>*>/ vāmena bhoti tvaü mahākule jātā abhiråpā dassanãyā saügantuü samā- gantuü\<*<9>*>/ nārahasãti. Ath' assa taü vacanaü sutvā seņņhidhãtā dutiyaü gā- tham āha: @*>/ saükuņito\<*<11>*>/ seti chinnatanti\<*<12>*>/ yathā viõā\<*<18>*>/ ti. || Ja_II:163 ||>@ Tass' attho: ahaü ayya\<*<14>*>/ ekaü usabhaü disvā gunnaü jeņņhakassa piņņhi- yaü kakudhaü hoti imassāpi taü atthi iminā purisåsabhena bhavitabban ti evam ahaü khujjaü purisåsabhan ti ma¤¤amānā akāmayiü, sv-āyaü yathā nāma chinnatanti sadoõiko vãõādaõķako evaü saükuņito\<*<11>*>/ setãti. Bodhisatto tassā a¤¤ātakavesena\<*<15>*>/ nikkhantabhāvamattam\<*<16>*>/ eva ¤atvā nahāpetvā\<*<17>*>/ alaükaritvā rathaü āropetvā geham{\<*<18>*>/} eva agamāsi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā ayam eva seņņhidhãtā ahosi, Bārāõasãseņņhi{\<*<19>*>/} pana aham evā" 'ti. Vãõāthåõajātakaü{\<*<20>*>/}. \<-------------------------------------------------------------------------- 1 Ck -õā-. 2 Bi taü attaü. 3 Bi -tãti. 4 Bi -õā-. 5 Ck omits ti. 6 Ck Bi -õā-. 7 Bi omits hi. 8 Ck vāmananāvā, Cs vāmananā corr. to vāmanatāvā, Bp vānamattā. 9 Ck samāgantuü added. 10 Bi svāyaü. 11 Bi Bp -ko. 12 Bi -santi. 13 Ck puõā, Cs thånā, Bi vinā. 14 Cs ayyo corr. to ayya, Bi ayye. 15 Ck aü¤āõavasena, Cs aü¤ānavasena. 16 Ck nikkhamanta-, Bi nikkhandha-. 17 Bi taü adāya. 18 Bi attano geham. 19 Ck -si-. 20 Cs -thåna-, Bi vināraõatakaü dutiyaü. >/ #<[page 227]># %< 3. Vikaõõakajātaka. (233.) 227>% $<3. Vikaõõakajātaka.>$ Kāmaü yahiü icchasi tena gacchā 'ti. Idaü Satthā Jetavane viharanto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. So hi dhammasabhaü ānãto\<*<1>*>/ "saccaü kira tvaü bhikkhu ukkaõņhito" ti Satthārā puņņho "saccan" ti vatvā "kasmā ukkaõņhito sãti" vutte "kāmaguõakāraõā" ti āha. Atha naü Satthā "kāmaguõā nām' ete bhikkhu vikaõõakasallasadisā\<*<2>*>/ sakiü hadaye patiņņhaü labhamānā, vikaõõakaü\<*<3>*>/ viya paviņņhaü\<*<4>*>/ suüsumāraü maraõam eva pāpetãti\<*<5>*>/" vatvā atãtaü āhari: Atãte Bodhisatto Bārāõasiyaü dhammena rajjaü kā- rento ekadivasaü uyyānaü gantvā pokkharaõãtãraü\<*<6>*>/ sampāpuõi. Naccagãtādisu kusalā naccagãtāni payojesuü. Pokkharaõiyaü macchakacchapā gãtasaddalolatāya\<*<7>*>/ sannipatitvā ra¤¤ā va sad- dhiü gacchanti. Rājā tālakkhandhappamāõaü macchaghaņaü disvā "kin nu kho ime macchā mayā saddhiü ¤eva carantãti" amacce pucchi. Amaccā "ete devaü upaņņhahantãti" āhaüsu. Rājā "ete kira maü upaņņhahantãti" tussitvā tesaü nicca- bhattaü paņņhapesi, devasikaü taõķulammaõaü paccati. Macchā bhattavelāya\<*<8>*>/ ekacce āgacchanti ekacce nāgacchanti, bhattaü nassati. Ra¤¤o tam atthaü ārocesuü. Rājā "ito paņņhāya bhattavelāya bheriü paharitvā bherisa¤¤āya\<*<9>*>/ macchesu\<*<10>*>/ sanni- patitesu bhattaü dethā" 'ti āha. Tato paņņhāya bhattakammiko bheriü paharāpetvā\<*<11>*>/ sannipatitānaü\<*<12>*>/ macchānaü bhattaü deti. Te pi bherisa¤¤āya\<*<13>*>/ sannipatitvā bhu¤janti. Tesu evaü sanni- patitvā bhu¤jantesu eko suüsumāro\<*<14>*>/ āgantvā macche khādi. Bhattakammiko\<*<15>*>/ ra¤¤o ārocesi. Rājā taü sutvā "suüsumā- raü\<*<16>*>/ macchānaü khādanakāle vikaõõakena vijjhitvā gaõhā" \<-------------------------------------------------------------------------- 1 Cs āniko, Bi āõiko. 2 Cs vikiõõaka-, Bi vikaõõasallo-. 3 Bi vikaõõaka, Ck vikannakaü. 4 Cs paviņņhaü corr. to patiņņhaü, Bi viddha. 5 Bi pāpenti, Bp pāpesi. 6 Ck -õi-. 7 Bi -saddasmã lokatāya. 8 Bi -yaü. 9 Cs bheriüsaü¤āya. 10 Ck Cs macche. 11 Cs pahārā-, Ck pahāpetvā 12 Ck Cs -tite. 13 Bi omits bheri. 14 Bi susu-. 15 Bi bhattaü-. 16 Bi susumāri. >/ #<[page 228]># %<228 II. Dukanipāta. 9. Upāhanavagga. (24.)>% 'ti āha. So "sādhå" 'ti gantvā nāvāya ņhatvā\<*<1>*>/ macche khādi- tuü āgataü suüsumāraü\<*<2>*>/ vikaõõakena pahari. Taü tassa\<*<3>*>/ antopiņņhiü pāvisi. So vedanāmatto\<*<4>*>/ hutvā taü gahetvā va palāyi. Bhattakammiko tassa viddhabhāvaü ¤atvā taü āla- panto paņhamaü gātham āha: @*>/ mammamhi\<*<6>*>/ vikaõõakena, hato si bhattena savāditena lolo ca macche anubandhamāno ti. || Ja_II:164 ||>@ Tattha kāman ti ekaüsena, yahiü icchasi tena gacchā 'ti yasmiü icchasi tattha gaccha, mammasmin\<*<7>*>/ ti mammaņņhāne\<*<8>*>/, vikaõõakenā 'ti\<*<9>*>/ vikaõõa- kasallena, hato si bhattena savāditena lolo ca macche anubandhamāno ti tvaü bherivāditasa¤¤āya bhatte diyyamāne\<*<10>*>/ lolo hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena hato, gataņņhāne pi te jãvitaü n' atthãti. So attano vasanaņņhānaü patvā jãvitakkhayaü patto. Satthā imaü kāraõaü dassetvā abhisambuddho hutvā dutiyaü gātham āha: @*>/ cittavasānuvattã, so ha¤¤ati ¤ātisakhāna majjhe macchānugo so-r-iva suüsumāro\<*<2>*>/ ti. || Ja_II:165 ||>@ Tattha lokāmisan ti pa¤ca kāmaguõā, te hi loko iņņhato kantato manā- pato gaõhāti tasmā lokāmisan ti vuccati, taü lokāmisaü anupatanto kilesavasena cittavasānuvattã\<*<12>*>/ puggalo viha¤¤ati kilamati, so ha¤¤atãti so evaråpo\<*<13>*>/ puggalo ¤ātãna¤\<*<14>*>/ ca sakhāna¤ ca majjhe pi so vikaõõakena viddho macchānugo suüsumāro\<*<2>*>/ viya pa¤ca kāmaguõe manāpā ti gahetvā ha¤¤ati kilamati mahā- vināsaü pāpuõāti yevā 'ti. \<-------------------------------------------------------------------------- 1 Bi thatvā. 2 Bi susu-. 3 Bi tasā. 4 Bi -patto, Bp -nappatto. 5 Ck smi, Cs smi corr. to si. 6 Ck mammaühi, Cs cammaühi corr. to mammaühi, Bi mamasmã. 7 Bi mamasmãn, Cs cammasmin corr. to mammasmin. 8 Cs mammaņhāne. 9 Ck omits vikaõõakenā ti, Cs has added this. 10 Ck dãyya-. 11 Cs vibha¤¤ati, Bi viha¤¤ati. 12 Ck -vatti, Bi vattati. 13 Bi evaü-. 14 Cs Bi ¤ātina¤. >/ #<[page 229]># %< 4. Asitābhujātaka. (234.) 229>% Evaü Satthā imaü desanaü\<*<1>*>/ āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkaõņhito\<*<2>*>/ bhikkhu sotāpattiphale patiņņhahi) "Tadā Bārāõasãrājā\<*<3>*>/ aham eva ahosin" ti Vikaõõaka- jātakaü\<*<4>*>/. $<4. Asitābhujātaka.>$ Tvam eva dānim akarā ti. Idaü Satthā Jetavane viha- ranto a¤¤ataraü kumārikaü ārabbha kathesi. Sāvatthiyaü kir' ekasmiü dvinnaü aggasāvakānaü upaņņhākakule ekā kumārikā abhi- råpā sobhaggappattā. Sā vayappattā samānajātikaü\<*<5>*>/ kulaü agamāsi\<*<6>*>/. Sāmiko taü kismici ama¤¤amāno a¤¤attha cittavasena carati. Sā tassa taü attani anādarataü agaõetvā dve aggasāvake nimantetvā mahādā- naü\<*<7>*>/ datvā dhammaü suõantã\<*<8>*>/ sotāpattiphale patiņņhahi. Sā tato paņņhāya maggasukhena phalasukhena vãtināmayamānā "sāmiko\<*<9>*>/ maü na icchati, gharāvāsena pi\<*<10>*>/ me kammaü n' atthi, pabbajissāmãti" cintetvā mātāpitunnaü ācikkhitvā pabbajitvā arahattaü pāpuõi. Tassā\<*<11>*>/ sā kiriyā bhikkhåsu\<*<12>*>/ pākaņā jātā. Ath' ekadivasaü bhikkhå dhamma- sabhāyaü kathaü samuņņhāpesuü: "āvuso asukakulassa dhãtā attha- gavesikā, sāmikassa anicchanabhāvaü ¤atvā aggasāvakānaü dhammaü sutvā sotāpattiphale patiņņhāya puna mātāpitaro āpucchitvā pabbajitvā arahattaü pattā\<*<13>*>/, evaü atthagavesikā āvuso sā kumārikā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān' ev' esā kula- dhãtā atthagavesikā, pubbe pi atthagavesikā yevā" 'ti vatvā atã- taü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto isipabbajjaü pabbajitvā abhi¤¤ā ca samāpattiyo ca\<*<14>*>/ nibbattetvā Himavantapadese\<*<15>*>/ vāsaü kappesi. Tadā Bārāõasãrājā\<*<16>*>/ attano puttassa Brahmadattakumārassa pari- vārasampattiü disvā uppannāsaüko puttaü raņņhā pabbājesi\<*<17>*>/. \<-------------------------------------------------------------------------- 1 Bi dhammade-. 2 Bi ukkaõhita. 3 Ck Cs -si-. 4 Cs Bi vikaõõajātakaü, Bi adds tatiyaü. 5 Bi samajā-. 6 Bi āg-. 7 Bi omits mahā. 8 Ck Bi -ti. 9 Ck -ko, Cs -ko ti corr. to -ko pi. 10 Bi omits pi 11 Bi tassāpi. 12 Cs Bi bhikkhusu. 13 Bi arahappattā. 14 Bi omits ca. 15 Bi -ppadese. 16 Ck Cs -si-. 17 Ck pabbajesi, Cs pabbajjājesi, Bi pappājesi. >/ #<[page 230]># %<230 II. Dukanipāta. 9. Upāhanavagga. (24.)>% So Asitābhun\<*<1>*>/ nāma attano deviü ādāya Himavantaü pavisitvā macchamaüsaphalāphalani khādanto paõõasālāya nivāsaü\<*<2>*>/ kap- pesi. So ekaü kinnariü disvā paņibaddhacitto "imaü pajā- patiü karissāmãti" Asitābhuü\<*<3>*>/ agaõetvā\<*<4>*>/ tassā anupadaü agamāsi. Sā taü kinnariü anubandhamānaü disvā "ayaü maü agaõetvā kinnariü\<*<5>*>/ anubandhati, kiü\<*<6>*>/ iminā" ti virattacittā hutvā Bodhisattaü upasaükamitvā vanditvā attano kasiõaparikammaü kathāpetvā kasiõaü olokentã abhi¤¤ā ca samapattiyo ca nib- battetvā Bodhisattaü vanditvā āgantvā attano paõõasāladvāre aņņhāsi. Brahmadatto pi kinnariü anubandhanto vicaritvā tassā gatamaggam pi adisvā\<*<7>*>/ chinnāso\<*<8>*>/ hutvā paõõasālābhimukho va jāto. Asitābhå\<*<9>*>/ taü āgacchantaü disvā vehāsaü abbhuggantvā maõivaõõe gaganatale\<*<10>*>/ ņhitā "ayyaputta taü nissāya mayhaü\<*<11>*>/ idaü\<*<12>*>/ jhānasukhaü laddhan" ti vatvā paņhamaü gātham āha: @*>/ yaü kāmo vyapagamā tayi\<*<14>*>/, so 'yaü appaņisandhiko kharā chinnaü va rerukan ti. || Ja_II:166 ||>@ Tattha tvam eva dānim akarā\<*<13>*>/ 'ti ayyaputta maü pahāya kinnariü anubandhanto tvaü ¤eva dāni idaü akara\<*<13>*>/, yaü kāmo vyapagamā\<*<15>*>/ tayãti yaü mama tayi kāmo vigato vikkhambhanappahānena\<*<16>*>/ pahãno yassa pahãnattā\<*<17>*>/ aham imaü visesaü pattā ti dãpeti, so yaü appaņisandhiko ti so pana kāmo idāni appaņisandhiko na sakkā paņisandhetuü\<*<18>*>/, kharā chinnaü va rerukan ti kharo vuccati kakaco rerukaü vuccati hatthidanto, yathā kakacehi chinno\<*<19>*>/ va hatthidanto appaņisandhiko hoti na puna purimanayena allãyati\<*<20>*>/ evaü puna mayhaü tayā saddhiü cittassa ghaņanaü\<*<21>*>/ nāma n' atthãti vatvā tassa passantass' eva uppatitvā a¤¤attha agamāsi. So tassā\<*<22>*>/ gatakāle paridevamāno dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi asitānubhåtā. 2 Bi vāsaü. 3 Bi asikābhuü, Cs asikābhuü corr. to asitā-. 4 Ck aganetvā, Cs aganetvā corr. to -õe-, Bi agahetvā. 5 Bi -rã. 6 Bi adds me. 7 Bi mayaü adisvā. 8 Ck chintāso. 9 Ck asinabhå. 10 Ck gagana-. 11 Cs has added mayā, Ck omits mayhaü. 12 Bi imaü. 13 Bi -ri. 14 Bi byagata mayã 15 Bi byagamā. 16 Cs vikkhamahappahātena. 17 Cs pahãnontā corr. to pahãnantā. 18 Bi Bp -dhituü 19 Bi kakacachinno. 20 Ck Cs allãyatãti, Bi alliyati. 21 Ck Cs -nan. 22 Bi tassa, Cs tassa corr. to tassā. >/ #<[page 231]># %< 5. Vacchanakhajātaka. (235.) 231>% @@ Tattha atricchāatilobhenā 'ti atricchā vuccati atra atra icchā saü- khātā\<*<1>*>/ apariyantataõhā, atilobho vuccati atikkamitvā pavattanalobho, atilobha- madena cā 'ti purisamadaü uppādanato atilobhamado nāma jāyati\<*<2>*>/, idaü vuttaü hoti: atricchāvasena atricchamāno puggalo atilobhena ca atilobhamadena ca yathā ahaü Asitābhuyā\<*<3>*>/ rājadhãtāya parihãno evaü atthā hāyatãti. Iti so imāya gāthāya paridevitvā ara¤¤e ekako va vasitvā pitu accayena gantvā rajjaü gaõhi. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakaü samodhānesi: "Tadā rājaputto ca rājadhãtā ca ime janā ahesuü, tāpaso pana aham evā" 'ti. Asitābhåjātakaü\<*<5>*>/. $<5. Vacchanakhajātaka.>$ Sukhā gharā vacchanakhā ti. Idaü Satthā Jetavane viharanto Roja-Mallaü ārabbha kathesi. So kirāyasmato ânan- dassa gihisahāyo\<*<6>*>/ ekadivasaü\<*<7>*>/ āgamanatthāya therassa sāsanaü pā- hesi. Thero Satthāraü āpucchitvā agamāsi. So theraü nānaggarasa- bhojanaü bhojetvā ekamantaü nisinno therena saddhiü paņisanthāraü katvā theraü gihibhogena\<*<8>*>/ pa¤cakāmaguõehi nimantento "bhante ânanda, mama gehe pahåtaü savi¤¤āõakāvi¤¤āõakaratanaü, idaü majjhe bhinditvā tuyhaü dammi, ehi ubho agāraü ajjhāvasāmā\<*<9>*>/" 'ti. Thero tassa kāmesu ādãnavaü kathetvā uņņhāyāsanā vihāraü gantvā "diņņho te ânanda Rojo" ti Satthārā pucchito "āma bhante" ti vatvā "kim assa kathesãti" vutte "bhante maü Rojo gharāvāsena nimantesi, ath' assāhaü gharāvāse c' eva kāmaguõesu ca ādãnavaü kathesin" ti. Satthā "na kho ânanda Rojo Mallo idān' eva pabbajite gharāvāsena nimantesi\<*<10>*>/, pubbe pi nimantesi\<*<10>*>/ yevā" 'ti vatvā tena yācito atãtaü āhari: \<-------------------------------------------------------------------------- 1 Ck Cs -to. 2 Bi Bp jāto. 3 so Bp; Ck Cs ahaü ca asitābhuyā ti, Bi ahaü asãtābhu. 4 Bi dhammade-. 5 Bi asãtābhåjātakaü catutthaü. 6 Ck gihã-. 7 Bi adds tassa. 8 Ck Cs gihã-. 9 Bi ajhāvasissāmā. 10 Bi -teti. >/ #<[page 232]># %<232 II. Dukanipāta. 9. Upāhanavagga. (21.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto a¤¤atarasmiü nigamagāme\<*<1>*>/ brāhmaõakule nib- battitvā vayappatto isipabbajjaü pabbajitvā Himavantapadese\<*<2>*>/ ciraü vasitvā loõambilasevanatthāya\<*<3>*>/ Bārāõasiü patvā rājuy- yāne vasitvā punadivase Bārāõasiü pāvisi. Ath' assa Bārā- õasãseņņhi\<*<4>*>/ cāravihāre\<*<5>*>/ pasãditvā gehaü netvā bhojetvā uyyāne vasanatthāya paņi¤¤aü gahetvā taü paņijagganto\<*<6>*>/ uyyāne vasā- pesi. Te a¤¤ama¤¤aü uppannasinehā ahesuü. Ath' ekadivasaü Bārāõasãseņņhi\<*<4>*>/ Bodhisatte pemavissāsavasena evaü cintesi: "pabbajjā nāma dukkhā, mama sahāyaü\<*<7>*>/ Vacchanakhaü paribbājakaü uppabbājetvā sabbaü vibhavaü majjhe bhinditvā tassa datvā dve pi samaggavāsaü vasissāmā" 'ti so ekadi- vasaü bhattakiccapariyosāne tena saddhiü madhurapaņisan- thāraü katvā "bhante Vacchanakha, pabbajjā nāma dukkhā, sukho gharāvāso, ehi ubho samaggā kāme paribhu¤jamānā vasāmā" 'ti vatvā paņhamaü gātham āha: @*>/ ti. || Ja_II:168 ||>@ Tattha sahira¤¤ā ti sattaratanasampannā, sabhojanā ti bahukhādanãya- bhojanãyā\<*<9>*>/, yattha bhutvā ca pãtvā cā 'ti yesu sahira¤¤asabhojanesu gharesu nānaggarasāni bhojanāni paribhu¤jitvā nānāpānāni ca pivitvā\<*<10>*>/, sayeyyātha anussuko\<*<8>*>/ ti yesu alaükate\<*<11>*>/ sirisayanapiņņhe anussuko\<*<8>*>/ hutvā sayeyyāsi, tena\<*<12>*>/ gharā nāma ativiya sukhā ti. Ath' assa\<*<13>*>/ sutvā Bodhisatto "mahāseņņhi, tvaü a¤¤āõa- tāya kāmagiddho hutvā gharāvāsassa guõaü\<*<14>*>/ pabbajjāya ca aguõaü kathesi, gharāvāsassa te aguõaü kathessāmi, suõāhi dānãti" vatvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi omits nigama. 2 Bi -ppadese 3 Bi loõampilapaņivesanatthāya. 4 Ck Cs -si-. 5 Bi ācāra-, Bp iriyāpathe 6 Ck -ggento 7 Ck -ya, Cs -ya corr. to -yaü. 8 Bi -ssukko. 9 Ck Bi -niyabhojaniyā, Cs -niyabhojaniyā corr. to -nãyabhojanãyā. 10 Ck pãtvā. 11 Bi -tesu, Cs adds sirikate. 12 Bi tenassa. 13 Bi adds vacanaü. 14 Bi adds kathesi. >/ #<[page 233]># %< 6. Bakajātaka. (236.) 233>% @*>/ gharā nābhaõato musā gharā nādinnadaõķassa paresaü anikubbato, evaü chiddaü durabhibhavaü ko gharaü paņipajjatãti. || Ja_II:169 ||>@ Tattha gharā nānãhamānassā\<*<2>*>/ ti niccakālaü kasigorakkhādikara- nena\<*<3>*>/ anãhamānassa avāyamantassa gharā nāma n' atthi, gharāvāso\<*<4>*>/ na\<*<5>*>/ patiņņhā\<*<6>*>/ ti attho, gharā nābhaõato musā ti khettavatthuhira¤¤asuvaõõā- dãnaü\<*<7>*>/ atthāya amusā bhaõato pi gharā nāma n' atthi, gharā nādinnadaõ- ķassa paresaü anikubbato ti nāadinnadaõķassāpi\<*<8>*>/ agahitadaõķassa nik- khittadaõķassa paresaü anikubbato gharā nāma n' atthi, yo pana ādinnadaõķo\<*<9>*>/ hutvā paresaü dāsakammakarādãnaü tasmiü tasmiü aparādhe aparādhānuråpaü vadhabandhanacchedanatāëanādivasena karoti tass' eva gharāvāso saõņhahatãti attho, evaü chiddaü durabhibhavaü ko gharaü paņipajjatãti taü dāni evaü etesaü kuhanādãnaü\<*<10>*>/ akaraõe sati taya tāya\<*<11>*>/ parihāniyā chiddaü\<*<12>*>/ karaõe pi sati niccam eva kātabbato durabhisambhavaü durārādhanãyaü\<*<13>*>/ niccaü karontassāpi vā\<*<14>*>/ durabhisambhavam eva\<*<15>*>/ duppåraü gharāvāsaü ahaü nipparitasso\<*<16>*>/ hutvā ajjhāvasissāmãti ko gharaü paņipajjatãti\<*<17>*>/. Evaü Mahāsatto gharāvāsassa dosaü kathetvā uyyānam eva agamāsi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Bārāõasãseņņhi\<*<18>*>/ Rojo Mallo ahosi, Vacchanakhaparibbājako pana aham evā" 'ti. Vacchanakhajātakaü\<*<19>*>/. $<6. Bakajātaka.>$ Bhaddako vatayaü\<*<20>*>/ pakkhãti. Idaü Satthā Jetavane viharanto ekaü kuhakaü ārabbha kathesi. Taü hi Satthā ānetvā dassitaü\<*<21>*>/ disvā "na bhikkhave idān' eva pubbe p' esa kuhako yevā" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 all three MSS. nāniha-. 2 Ck Bi nāniha. 3 Bi -kāõena. 4 Ck -vāsa. 5 Bi pana. 6 Ck patiņņhāsã, Cs patiņņhāsã corr. to patiņņhasã. 7 Ck -suva¤¤ādãnaü, Cs -suva¤¤ādinaü corr. to -suvaõõādinaü, Bi -suvaõõadini. 8 so Bp; Ck nādi-, Cs nadi- corr. to nādi-, Bi nādinnanassāpi. 9 Ck Cs adinna-. 10 Cs kuhanā- corr. to kuhaõā-, Bi ãhanā, Bp katahananādãnaü. 11 Ck Bi only one tāya. 12 Ck Cs chidda, Bi chinna, Bp chinnaü. 13 Ck -niyaü, Bi durabhavaniyaü, Bp dårabhāvaniyā. 14 Bp omits vā, Bi taü. 15 Bi adds evaü. 16 Bi Bp nippuritavāso. 17 Ck Cs -pajjissatãti. 18 Ck Cs -si. 19 Bi adds pa¤camaü. 20 Bi toyaü. 21 Bi dassã-. >/ #<[page 234]># %<234 II. Dukanipāta. 9. Upāhanavagga. (24.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese\<*<1>*>/ ekasmiü sare maccho hutvā mahāparivāro vasi\<*<2>*>/. Ath' eko bako "macche khādissāmãti" sarassa āsannaņņhāne sãsaü pātetvā pakkhe pasāretvā mandaü mandaü\<*<3>*>/ macche olokento aņņhāsi tesaü pamādaü āgama- yamāno. Tasmiü khaõe Bodhisatto macchagaõaparivuto gocaraü gaõhanto taü ņhānaü pāpuõi. Macchagaõo taü bakaü passi- tvā pathamaü gātham āha: @*>/ pakkhã dijo kumudasannibho, våpasantehi pakkhehi mandamando va jhāyatãti. || Ja_II:170 ||>@ Tattha mandamando va jhāyatãti abalabalo\<*<5>*>/ viya hutvā ki¤ci ajānanto viya ekako va jhāyatãti. Atha naü Bodhisatto oloketvā dutiyaü gātham āha: @@ Tattha ana¤¤āyā ti ajānitvā, amhe dijo na pāletãti esa dijo amhe na rakkhati na gopāyati, kataran nu kho etena kabalaü karissāmãti upadhāreti, tena pakkhã na phandatãti ten' esa sakuõo na phandati na calatãti. Evaü vutte macchagaõo udakaü khobhetvā\<*<6>*>/ bakaü pa- lāpesi. Satthā imaü desanaü\<*<7>*>/ āharitvā jātakaü samodhānesi: "Tadā bako kuhako ahosi, maccharājā pana aham evā" 'ti. Bakajātakaü\<*<8>*>/. $<7. Sāketajātaka.>$ Ko nu kho bhagavā hetå 'ti. Idaü Satthā Sāketaü upanissāya viharanto Sāketaü brāhmaõaü ārabbha kathesi. Vat- thuü\<*<9>*>/ pan' ettha atãtam pi paccuppannam pi heņņhā Ekanipāte ka- thitam eva. \<-------------------------------------------------------------------------- 1 Bi -ppadese. 2 Ck vasã. 3 Bi mandamando. 4 Bi vatāyaü. 5 Bi aphalaphalo. 6 Cs khobetvā, Bi khotetvā. 7 Bi ahammadesanaü. 8 Bi ekajātakaü chaņhaü. 7. Cfr. supra vol. I p. 308. 9 Bi vatthu. >/ #<[page 235]># %< 7. Sāketajātaka. (237.) 235>% Tathāgatassa pana vihāraü gatakāle bhikkhu "sineho nām' esa bhante kathaü patiņņhātãti\<*<1>*>/" pucchanto paņhamaü gātham āha: @*>/ cittaü cāpi\<*<3>*>/ pasãdatãti. || Ja_II:172 ||>@ Tass' attho: ko nu kho hetu yena idh' ekacce puggale diņņhamatte yeva hadayaü ativiya nibbāyati\<*<4>*>/ suvāsitassa\<*<5>*>/ udakassa\<*<6>*>/ ghaņasahassena parisittaü viya sãtalaü hoti, ekacce na nibbāti\<*<7>*>/, ekacce\<*<8>*>/ diņņhamatte yeva cittaü\<*<9>*>/ pasãdati muduü\<*<10>*>/ hoti pemavasena allãyati, ekacce na allãyatãti. Atha nesaü Satthā pemakāraõaü dassento dutiyaü gātham āha: @*>/ sannivāsena paccuppannahitena vā evaü\<*<12>*>/ taü jāyate pemaü uppalaü va yathodake ti. || Ja_II:173 ||>@ Tass' attho: bhikkhave pemaü nām' etaü dvãhi kāraõehi jāyati purima- bhave mātā vā pitā vā dhãtā vā putto vā\<*<13>*>/ bhātā\<*<14>*>/ vā bhaginã\<*<15>*>/ vā pati vā\<*<16>*>/ bhariyā vā sahāyo vā mitto vā hutvā yo yena saddhiü ekaņņhāne vutthapubbo\<*<17>*>/ tassa iminā pubbeva\<*<18>*>/ sannivāsena va\<*<19>*>/ bhavantare anubandhanto so\<*<20>*>/ sineho na vijahati, imasmiü attabhāve katena paccuppannahitena vā evaü\<*<21>*>/ taü jāyate pemaü, imehi dvãhi\<*<22>*>/ taü\<*<23>*>/ pemaü nāma\<*<24>*>/ jāyati, yathā kiü: uppalaü va yathodake ti vakārassa rassattaü kataü\<*<25>*>/ samuccayatthe c' esa\<*<26>*>/ vutto, tasmā uppala¤ ca sesa¤ ca\<*<27>*>/ jalajapupphaü yathā udake jāyamānaü dve kāraõāni\<*<28>*>/ nissāya jāyati udaka¤ c' eva kalala¤ ca tathā etehi dvãhi\<*<29>*>/ kāraõehi pemaü jāyatãti\<*<30>*>/ evam ettha attho daņņhabbo. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā brāhmaõo ca brāhmaõã ca ime va\<*<31>*>/ dve janā ahesuü, putto pana aham evā" 'ti. Sāketajātakaü\<*<32>*>/. \<-------------------------------------------------------------------------- 1 Bi patiõņhatãti. 2 Ck nibbāni, Bi nippāti. 3 Cs cittaü vāpi, Bi vitta¤ cāpi. 4 Bi nibbātã, Bp nibbāti. 5 so Bp; Ck Cs sukhāsitassa, Bi suvāsãtassa. 6 Cs udassa. 7 Bi nibbānã, Bp nippāti. 8 Cs adds va. 9 Bi vittaü 10 Bi mudukaü. 11 so Bi Bp; Ck pubbena, Cs pubbena corr. to pubbe va. 12 Cs evan 13 Bi puttā vā dhãtā vā. 14 Bi bhātaro. 15 Cs Bi bhagini, Ck bhagiõã. 16 Ck omits pati vā, Bi patini vā. 17 Ck Bi vutta-, Cs vutta- corr. to vuttha. 18 Bi puppena, Bp puppe. 19 Cs -seneva. 20 Bi pi. 21 Bi evan. 22 Cs dvihi, Bi dãhi. 23 Bi omits taü. 24 Bi omits nāma. 25 Bi kathaü, Cs kathaü corr. to kataü. 26 Ck ceva, Cs cevasa corr. to cesa. 27 Bi yesa¤ ca, Cs sesa. 28 Bi kāraõe. 29 Cs dvihi. 30 Bi jāyati. 31 Bi omits va. 32 Bi adds sattamaü. >/ #<[page 236]># %<236 II. Dukanipāta. 9. Upāhanavagga. (24)>% $<8. Ekapadajātaka.>$ Iügha\<*<1>*>/ ekapadaü tātā 'ti. Idaü Satthā Jetavane vi- haranto ekaü kuņumbikaü ārabbha kathesi. Sāvatthi-vāsiko kir' esa kuņumbiko. Ath' assa ekadivasaü aüke nisinno putto atthassa\<*<2>*>/ dvāraü nāma pa¤haü pucchi. So "buddhavisayo esa pa¤ho, na naü a¤¤o kathetuü sakkhissatãti" puttaü gahetvā Jetavanaü gantvā Sat- thāraü vanditvā "bhante, ayam me\<*<3>*>/ dārako årumhi nisinno atthassa dvāraü\<*<4>*>/ pa¤haü pucchi, ahaü\<*<5>*>/ taü ajānanto idhāgato, kathetha bhante imaü pa¤han" ti. Satthā "na kho upāsaka ayaü dārako idān' eva atthagavesako pubbe pi atthagavesako va hutvā imaü pa¤- haü paõķite pucchi, porāõakapaõķitāpi 'ssa kathesuü, bhavasaü- khepagatattā pana na sallakkhesãti" vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto seņņhikule nibbattitvā vayappatto pitu accayena seņņhiņņhānaü labhi. Ath' assa putto daharo\<*<6>*>/ kumāro årumhi nisãditvā "tāta mayhaü ekapadaü anekatthanissitaü ekaü\<*<7>*>/ kāraõaü kathethā" 'ti pucchanto paņhamaü gātham āha: @*>/ yen' atthe sādhayemase ti. || Ja_II:174 ||>@ Tattha iüghā 'ti yācanatthe codanatthe vā nipāto, ekapadan ti ekaü kāraõapadaü ekaü kāraõåpasaühitaü vā vya¤janapadaü\<*<9>*>/, anekatthapada- nissitan ti anekāni atthapadāni kāraõapadāni nissitaü, ki¤ci saügāhikaü brånãti\<*<10>*>/ ki¤ci ekaü bahunnaü padānaü saügāhikaü bråhi\<*<11>*>/, ayam eva vā pāņho, yenatthe sādhayemase ti yena kena padena anekatthanissitena mayaü\<*<12>*>/ attano vaķķhiü\<*<13>*>/ sādheyyāma tam me\<*<14>*>/ kathehãti pucchi\<*<15>*>/. Ath' assa pitā kathento dutiyaü gātham āha: @*>/ tāta anekatthapadanissitaü ta¤\<*<17>*>/ ca sãlena saüyuttaü khantiyā upapāditaü alaü mitte sukhāpetuü amittānaü dukhāya cā 'ti. || Ja_II:175 ||>@ \<-------------------------------------------------------------------------- 1 Bi iīgha. 2 so Ck Bp; Cs Bi athassa. 3 Bi ayaüme, Cs ayameva. 4 so Bp; Ck atthaüssa dvāraü, Cs athassa dvāraü, Bi athassa dvāra. 5 Cs Bi ahan. 6 Bi -ra. 7 Bi etaü. 8 Cs Bi Bp bråhi. 9 Bi bya¤jana-. 10 Bi bråhititi, Bp bråhiti, Cs bråsiti. 11 Ck bråsi. 12 Bi mayhaü. 13 Bi vuķķhi. 14 Bi omits tam me. 15 Bi pucchati 16 Ck Cs -dan. 17 Ck na¤. >/ #<[page 237]># %< 8. Ekapadajātaka. (238) 9. Haritamātajātaka. (239.) 237>% Tattha dakkheyyekapadan ti dakkheyyaekapadaü, dakkheyyaü nāma lābhuppādakassa jeņņhakassa\<*<1>*>/ kusalassa ¤āõasampayuttaü\<*<2>*>/ viriyaü, anekattha- padanissitan ti evaü vuttappakāraü viriyaü anekehi atthapadehi nissitaü, katarehãti sãlādãhi, ten' eva ta¤ ca sãlena saüyuttan\<*<3>*>/ ti ādim āha, tass' attho: ta¤ ca pan' etaü viriyaü ācārasãlasampayuttaü adhivāsanakhantiyā upe- taü mitte sukhāpetuü amittāna¤ ca dukkhāya alaü samatthaü, ko hi nāma lābhuppāda¤āõasampayuttakusalaviriyasamannāgato\<*<4>*>/ ācārakhantisampanno mitte sukhāpetuü āmitte vā dukkhāpetuü na sakkotãti\<*<5>*>/. Evaü Bodhisatto puttassa pa¤haü kathesi. So pi pitu kathitanayen' eva attano atthaü sādhetvā yathākammaü gato. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne pitāputtā sotāpattiphale patiņņhitā) "Tadā putto ayam eva ahosi, Bārāõasãseņņhi\<*<6>*>/ pana aham evā" 'ti. Eka- padajātakaü\<*<7>*>/. $<9. Haritamātajātaka.>$ âsãvisaü mamaü\<*<8>*>/ santan ti. Idaü Satthā Veëuvane viha- ranto Ajātasattuü ārabbha kathesi. Kosalarājassa hi\<*<9>*>/ pitā Mahā- kosalo Bimbisārara¤¤o dhãtaraü dadamāno dhãtu nahānamålaü Kāsi- gāmakaü\<*<10>*>/ nāma adāsi. Sā Ajātasattunā pitughātakamme kate ra¤¤o sinehena nacirass' eva\<*<11>*>/ kālam akāsi. Ajātasattumātari kālakatāya\<*<12>*>/ pi taü gāmaü bhu¤jat' eva Kosalarājā, "pitughātakassa corassa mama kulasantakaü gāmaü na dassāmãti" tena saddhiü yujjhati. Kadāci mātulassa jayo hoti kadāci bhāgineyyassa. Yadā pana Ajātasattu jināti tadā\<*<13>*>/ rathe dhajaü ussāpetvā mahantena yasena nagaraü pavi- sati, yadā pana parājãyati tadā domanassappatto ka¤ci\<*<14>*>/ ajānāpetvā va pavisati. Ath' ekadivasaü bhikkhå\<*<15>*>/ dhammasabhāyaü kathaü samuņņhāpesuü\<*<16>*>/: "āvuso Ajātasattu mātulaü jinitvā tussati, parājito domanassappatto hotãti\<*<17>*>/". Satthā āgantvā "kāya nu 'ttha bhikkhave \<-------------------------------------------------------------------------- 1 Bi Bp chekassa. 2 Cs -yutta. 3 Ck Cs sampayuttan 4 Cs -yuttaü-, Bi daka¤āõasampayuttaü- 5 Ck sakkontãti, Cs sakkontãti corr. to sakkotãti. 6 Ck Cs -si. 7 Bi adds aņhamaü. 8 Ck Cs mama, Bi maü si, Bp pi maü. 9 Bi omits hi. 10 Bi kāsakagā-. 11 Bi cirasseva, Cs cirasseva corr. to nacirasseva 12 Bi kālaīkatāya. 13 Bi adds sopanassapatto (for soma-). 14 Bi kinci, Cs ki¤ci corr. to ka¤ci. 15 Bi bhikkhu, Ck Cs omit bhikkhå. 16 Bi samuņhasuü. 17 Bi omits hotã. >/ #<[page 238]># %<238 II. Dukanipāta. 9. Upāhanavagga. (24.)>% etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā 'ti vutte "na bhikkhave idāni pubbe p' esa jinitvā tussati, parājito domanassappatto hotãti\<*<1>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto nãlamaõķukayoniyaü nibbatti. Tadā manussā nadãkandarādãsu\<*<2>*>/ tattha\<*<3>*>/ tattha macchagaõhanatthāya\<*<4>*>/ kumi- nāni oķķesuü. Ekasmiü kumine bahå\<*<5>*>/ macchā pavisiüsu. Ath' eko udakāsãviso\<*<6>*>/ macche khādanto taü kuminaü pāvisi. Bahumacchā ekato hutvā taü khādantā ekalohitaü\<*<7>*>/ akaüsu. So paņisaraõaü apassanto maraõabhayatajjito kuminamukhena nikkhamitvā vedanāmatto\<*<8>*>/ udakapariyante nipajji. Nãlamaõ- ķuko pi tasmiü khaõe uppatitvā kuminamålamatthake nipanno hoti. âsãviso\<*<9>*>/ vinicchayaņņhānaü alabhanto tattha\<*<10>*>/ nipannaü\<*<11>*>/ disvā "samma\<*<12>*>/ nãlamaõķuka imesaü macchānaü\<*<13>*>/ kiriyā ruc- cati tuyhan" ti pucchanto paņhamaü gātham āha: @*>/ mamaü\<*<15>*>/ santaü{\<*<16>*>/} paviņņhaü kumināmukhaü ruccate haritāmātā\<*<17>*>/ yaü maü khādanti macchakā ti. || Ja_II:176 ||>@ Tattha āsãvisaü mama\<*<18>*>/ santan ti maü āgatavisaü\<*<19>*>/ samānaü, ruccate haritāmātā yaü maü khādanti macchakā ti\<*<20>*>/ etaü\<*<21>*>/ tava\<*<22>*>/ ruccati haritamaõķukaputtā 'ti vadati. Atha naü haritamaõķuko "āma samma ruccati, kiükāraõā: sace tvaü hi tava padesaü āgate macche khādasi\<*<23>*>/ macchāpi \<-------------------------------------------------------------------------- 1 Ck hoti, Cs hoti corr. to hotiti. 2 Ck nadãkandarādisu, Cs nadikandarādisu, Bi nadãkandantādãsu. 3 Bi vatthu. 4 Ck macchā-, Cs macchaü gaõhanatthāya corr. to macchagaõhaõatthāya, Bi macchagaõattāya. 5 Cs bahuü corr. to bahu, Bi bahu. 6 Cs Bi -si-. 7 Bi ekaü-. 8 Ck vedanāmatto corr. to -mahanto, Bi vedanāpatto, Bp -nappatto. 9 Cs āsiviso, Bi āsivinesā. 10 Bi omits tattha. 11 Bi nipannakā. 12 Bi ampa. 13 Bi maccānaü, Cs maccānaü corr. to macchānaü. 14 Ck -sa, Cs āsivisa corr. to āsivisaü, Bi āsãvisam. 15 Cs mmaü corr. to mamaü, Bi pasi, Bp pimaü. 16 Bi santi. 17 Bi paharitā-, Cs bharitā-. 18 Bi pisã, Cs mamaü. 19 Bi sa. 20 Ck Cs omit ti. 21 Bi omits etaü. 22 so Bi Bp; Ck tāva, Cs tava corr. to tāva. 23 Bi khādati, Cs khādati corr. to -si. >/ #<[page 239]># %< 10. Mahāpiīgalajātaka. (240.) 239>% attano padesaü āgataü taü khādanti, attano attano\<*<1>*>/ visaye padese gocarabhåmiyaü\<*<2>*>/ abalavā nāma n' atthãti" vatvā duti- yaü gātham āha: @*>/ so vilutto vilumpatãti. || Ja_II:177 ||>@ Tattha vilumpateva yāvassa upakappatãti yāva\<*<4>*>/ purisassa issariyaü upakappati ijjhati\<*<5>*>/ pavattati tāva so a¤¤aü vilumpati yeva, yāva so upakappa- tãti pi pāņho, yattakaü kālaü so puriso sakkoti vilumpitun ti attho, yadā c' a¤¤e vilumpantãti yadā ca\<*<6>*>/ a¤¤e issarā hutvā vilumpanti\<*<7>*>/, so vilutto vilumpatãti atha so vilumpako a¤¤ehi\<*<8>*>/ vilumpati, vilumpate ti pi pāņho, ayam ev' attho\<*<9>*>/, vilumpanaüti\<*<10>*>/ paņhanti, tass' attho na\<*<11>*>/ sameti, evaü vi- lumpako puna vilumpaü pāpuõātãti Bodhisattena aņņe vinicchite udakāsãvisassa dubbalabhāvaü ¤atvā "paccāmittaü gaõhissāmā\<*<12>*>/" 'ti macchagaõā kumina- mukhā nikkhamitvā tatth' eva jãvitakkhayaü pāpetvā pakkā- muü\<*<13>*>/. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā udakāsãviso\<*<14>*>/ Ajātasattu ahosi, nãlamaõķuko pana aham evā" 'ti. Haritamātajātakaü\<*<15>*>/. $<10. Mahāpiīgalajātaka.>$ Sabbo jano ti. Idaü Satthā Jetavane viharanto Deva- dattaü ārabbha kathesi. Devadatte\<*<16>*>/ Satthari āghātaü\<*<17>*>/ bandhitvā navamāsaccayena Jetavanadvārakoņņhake\<*<18>*>/ paņhaviyaü\<*<19>*>/ nimugge Jeta- vanavāsino ca sakalaraņņhavāsino ca "Buddhapaņikaõņako\<*<20>*>/ Devadatto paņhaviyā\<*<21>*>/ gilito, nihatapaccāmitto dāni\<*<22>*>/ Sammāsambuddho jāto" ti \<-------------------------------------------------------------------------- 1 Bi only one attano. 2 Ck Cs gocarabhåmiü, Bi gocaraübhumiyaü. 3 Ck -penti, Cs viëumpenti, Bi vilampanti, Bp viluppanti. 4 Bi adds assa 5 Bi icchati. 6 Ck Cs omit ca 7 Ck -tãti, Cs viëumpantãti. 8 Bi aņņesa hi. 9 Bi ayam etta attho. 10 Ck vilumpanaü tãti, Cs viëumpanaütiti pi, Bi vilumpatãti, Bp vilappati twice. 11 Ck va, Cs va corr. to na. 12 Bi -mi. 13 Bi pakkamuü. 14 Cs Bi -si-. 15 Bi -mātu- and adds navamaü, Bp haritamaõķukajā-. 16 Ck Cs -tto. 17 Bi -ņaü. 18 Ck Cs -koddhake. 19 Bi pathavãyaü. 20 Bi -kaõķako. 21 Bi pathavãyā. 22 Bi idāni. >/ #<[page 240]># %<240 II. Dukanipāta. 9. Upāhanavagga. (24.)>% tuņņhapahaņņhā ahesuü. Tesaü sutvā paramparāghosena\<*<1>*>/ sakala-Jam- budãpa-vāsino yakkhabhåtadevagaõā ca tuņņhapahaņņhā evam eva ahesuü. Ath' ekadivasaü bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü\<*<2>*>/: "āvuso, Devadatte paņhaviyaü nimugge\<*<3>*>/ `Buddhapaņikaõņako\<*<4>*>/ Deva- datto\<*<5>*>/ paņhaviyā\<*<6>*>/ gilito\<*<7>*>/' ti\<*<8>*>/ mahājano attamano jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva Deva- datte\<*<9>*>/ mate mahājano\<*<10>*>/ tussati c' eva hasati ca, pubbe pi tussati c' eva hasati cā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Mahāpiīgalo nāma rājā adham- mena visamena rajjaü kāresi, chandādivasena pāpakammāni karonto daõķabalijaüghakahāpaõādigahaõena ucchuyante ucchuü viya janaü\<*<11>*>/ pãëesi kakkhaëo\<*<12>*>/ pharuso sāhasiko, paresu anudda- yamattam pi nām' assa n' atthi, gehe itthãnam pi puttadhãtānam pi amaccabrāhmaõagahapatiādãnam\<*<13>*>/ pi appiyo amanāpo, ak- khimhi patitarajaü\<*<14>*>/ viya bhattapiõķe sakkharā viya paõhiü vijjhitvā paviņņhakaõņako\<*<5>*>/ viya ca ahosi. Tadā Bodhisatto Mahāpiīgalassa putto hutvā nibbatti. Mahāpiīgalo dãgharattaü rajjaü kāretvā kālam akāsi. Tasmiü kālakate\<*<16>*>/ sakala-Bārā- õasã-vāsino\<*<17>*>/ haņņhatuņņhā mahāhasitaü hasitvā dārånaü\<*<18>*>/ sakaņasahassena Mahāpiīgalaü jhāpetvā anekehi ghaņasahassehi āëāhanaü\<*<19>*>/ nibbāpetvā Bodhisattaü rajje abhisi¤citvā "dham- miko no rājā laddho" ti haņņhatuņņhā nagare ussavabheri¤\<*<20>*>/ carāpetvā samussitadhajapaņākaü\<*<21>*>/ naü\<*<22>*>/ nagaraü alaükaritvā dvāre dvāre\<*<23>*>/ maõķapaü kāretvā vippakiõõalājakusumamaõķita- talesu alaükatamaõķapesu nisãditvā khādiüsu c' eva piviüsu\<*<24>*>/ ca. Bodhisatto pi alaükatamahātale samussitasetacchattassa \<-------------------------------------------------------------------------- 1 Bi paraüpara-. 2 Bi samuņha-. 3 so Bp; Ck Cs Bi devadatto---gge. 4 Ck Cs -kaõņake, Bi -kaõķako. 5 Ck Cs -tte. 6 Bi pathavãyā. 7 Ck Cs -te. 8 Ck Cs omit ti. 9 Bi -tto 10 Ck -ne, Cs -ne corr. to -no. 11 Bi mahājanaü. 12 Cs Bi -lo, Bi adds dārako. 13 Cs -ādinam, Bi -patikādinaü. 14 Ck Cs patitaü- 15 Bi paviņhakaõķako. 16 Bi kālaīkate. 17 Ck Cs -si-. 18 Cs dāråõaü corr. to dārånaü. 19 Ck Cs ālā- 20 Bi ussavaübheri. 21 so Bi Bp; Ck Cs -paņākā. 22 Bi Bp omit naü 23 Bi only one dvāre. 24 so Bp; Ck pivisuü, Cs pivisu¤, Bi pivisu. >/ #<[page 241]># %< 10. Mahāpiīgalajātaka. (240.) 241>% pallaükavarassa majjhe mahāyasaü anubhavanto nisãdi, amaccā ca brāhmaõagahapatiraņņhikadovārikādayo ca rājānaü pari- vāretvā aņņhaüsu. Ath' eko dovāriko nāma avidåre\<*<1>*>/ ņhatvā assasanto passasanto parodi. Bodhisatto taü disvā "samma dovārika, mama pitari kālakate\<*<2>*>/ sabbe tuņņhapahaņņhā ussavaü kãëantā vicaranti, tvaü parodamāno ņhito, kin nu kho mama pitā tav' eva piyo ahosi manāpo" ti pucchanto paņhamaü gātham āha: @*>/ vedayanti, piyo nu te āsi akaõhanetto\<*<4>*>/, kasmā nu tvaü rodasi dvārapālā 'ti. || Ja_II:178 ||>@ Tattha hiüsito ti nānappakārehi daõķabaliādãhi pãëito, Piīgalenā 'ti piīgalakkhena, tassa kira dve pi akkhãni nibbiņņhapiīgalāni\<*<5>*>/ biëālakkhivaõõāni\<*<6>*>/ ahesuü, ten' ev' assa Piīgalo ti nāmaü akaüsu, paccayaü\<*<7>*>/ vedayantãti pãtiyo pavedayanti, akaõhanetto\<*<8>*>/ ti piīgalanetto, kasmā nu tvan ti kena nu\<*<9>*>/ kāra- õena tvaü rodasi Aņņhakathāyaü\<*<10>*>/ pana kasmā tuvan\<*<11>*>/ ti pāņho So tassa vacanaü sutvā "nāhaü `Mahāpiīgalo mato' ti sokena\<*<12>*>/ rodāmi, sãsam assa me sukhaü\<*<13>*>/ jātaü, Piīgalarājā hi pāsādā orohanto\<*<14>*>/ cārohanto\<*<15>*>/ ca kammāramuņņhikāya ha- nanto\<*<16>*>/ viya mayhaü sãse aņņhaņņha\<*<17>*>/ khaņake deti, so paralokaü gantvāpi\<*<18>*>/ mama sãse dadamāno viya nirayapālānaü pi Ya- massa\<*<19>*>/ sãse khaņake dassati, atha naü\<*<20>*>/ te `ativiya amhe bādhatãti' puna idh' eva ānetvā vissajjeyyuü, atha me so puna pi\<*<21>*>/ sãse khaņake dadeyyā 'ti bhayenāhaü rodāmãti" imam at- thaü pakāsento dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi nātidåre. 2 Bi kālaīkate 3 Cs Bi paccayā. 4 so Bp; Ck akaõõa-, Cs akaõõa- corr. to akanna-, Bi aõķanetto. 5 Bi nibbiddha-. 6 Cs bilāla-, Bi piëāla-. 7 Bi paccayā. 8 so Bi Bp; Ck Cs akaõõa-. 9 Bi adds kho 10 Ck Cs -yam, Bi -ya. 11 Cs tucan, Ck tun. 12 Bi omits sokena. 13 Bi sisassa me sukha. 14 Bi otaranto. 15 Bi ārohanto, Cs has added cāro-. 16 Ck haõankto, Bi pāharaõto. 17 Ck aņņha aņņha. 18 Bi omits pi. 19 Bi yamassāpã. 20 Ck nan, Cs san corr. to nan. 21 Bi omits pi. >/ #<[page 242]># %<242 II. Dukanipāta. 10. Sigālavagga. (25.)>% @*>/, bhāyāmi paccāgamanāya tassa, ito gato hiüseyya maccurājaü, so hiüsito āneyya puna idhā 'ti. || Ja_II:179 ||>@ Atha naü Bodhisatto "so rājā dārånaü vāhasahassena\<*<2>*>/ daķķho, udakaghaņasatehi sittā sāpi 'ssa āëāhanabhåmi\<*<3>*>/ sam- antato khatā\<*<4>*>/, pakatiyā ca paralokaü gatā nāma a¤¤atra- gativasā\<*<5>*>/ puna ten' eva sarãrena na\<*<6>*>/ āgacchanti\<*<7>*>/, mā tvaü bhāyãti" taü samassāsento imaü gātham āha: Daķķho vāhasahassehi sitto ghaņasatehi so, parikkhatā ca\<*<8>*>/ sā bhåmi, mā bhāyi nāgamissatãti. Tato paņņhāya dovāriko assāsaü paņilabhi. Bodhisatto dhammena rajjaü kāretvā dānādãni pu¤¤āni katvā yathākam- maü gato. Satthā imaü desanaü\<*<9>*>/ āharitvā jātakaü samodhānesi: "Tadā Piīgalo\<*<10>*>/ Devadatto ahosi, putto pana aham evā" 'ti. Mahāpiīgala- jātakaü\<*<11>*>/. Upāhanavaggo navamo. 10. SIGâLAVAGGA. $<1. Sabbadāņhajātaka.>$ Sigālo mānatthaddho ti. Idaü Satthā Veëuvane viha- ranto Devadattaü ārabbha kathesi. Devadatto Ajātasattuü pa- sādetvā\<*<12>*>/ uppāditalābhasakkāraü ciraņņhitikaü kātuü nāsakkhi. Nālā- giripayojane\<*<13>*>/ paņihāriyassa diņņhakālato paņņhāya tassa so lābhasak- \<-------------------------------------------------------------------------- 1 so Bp; Ck Cs akaõõa, Bi akuõhanto. 2 Bi vāhasakaņasahassena. 3 Ck āëāhanabhåmã, Cs ālāhana-. 4 so Ck Cs; Bi saīkhatā, Bp khaõati. 5 Bi a¤¤attagatocaso. 6 Ck omits na. 7 Cs āgacchati corr. to nāgacchaü ti. 8 so Bp; Ck Cs parikkhitā ca, Bi sarikkhatāva. 9 Bi dhammade-. 10 Bi Mahāpiīgalo. 11 Bi adds dasamaü. 12 Bi paharetvā. 13 Bi Bp nāëāgãri. >/ #<[page 243]># %< 1. Sabbadāņhajātaka. (241.) 243>% kāro antaradhāyi. Ath' ekadivasaü bhikkhå\<*<1>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Devadatto lābhasakkāraü uppādetvā ciraņņhitikaü kātuü nāsakkhãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" 'ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān' eva attano uppannaü\<*<2>*>/ lābha- sakkāraü antaradhāpesi, pubbe pi antaradhāpesi\<*<3>*>/ yevā\<*<4>*>/" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa purohito ahosi tiõõaü vedānaü aņņhāra- sannaü\<*<5>*>/ sippānaü\<*<6>*>/ pāraü\<*<7>*>/ gato. So paņhavãjayamantaü\<*<8>*>/ nāma jānāti, paņhavãjayamanto\<*<8>*>/ ti āvajjanamanto\<*<9>*>/ vuccati. Ath' ekadivasaü Bodhisatto "taü mantaü sajjhāyissāmãti" ekasmiü aīgaõaņņhāne piņņhipāsāõe nisãditvā sajjhāyam akāsi. Taü kira mantaü a¤¤aü\<*<10>*>/ vidhirahitaü sāvetuü\<*<11>*>/ na sakkā, tasmā naü\<*<12>*>/ so tathāråpe ņhāne sajjhāyati. Ath' assa sajjhāyakaranakāle eko sigālo ekasmiü bile nipanno taü mantaü sutvā va paguõam akāsi, so kira antarātãte attabhāve paguõapaņhavãjayamanto\<*<12>*>/ eko brāhmaõo ahosi. Bodhisatto\<*<13>*>/ sajjhāyaü katvā uņņhāya "paguõo vata me ayaü manto" ti āha. Sigālo bilā nikkhamitvā "ambho brāhmaõa, ayaü manto tayāpi mam' eva paguõataro\<*<14>*>/" ti vatvā palāyi. Bodhisatto "ayaü sigālo mahantaü akusalaü karissatãti, gaõhatha gaõhathā\<*<15>*>/" 'ti thokaü anubandhi. Sigālo palāyitvā ara¤¤aü pāvisi. So gantvā ekaü sigāliü thokaü sarãre ķasi\<*<16>*>/ "kiü sāmãti" ca vutte "mayhaü jānāsi na jānā- sãti" āha. Sā "ajānāmãti\<*<17>*>/" sampaņicchi. So paņhavãjayaman- taü\<*<8>*>/ parivattetvā anekāni sigālasatāni āõāpetvā\<*<18>*>/ sabbe pi hatthiassasãhavyagghasåkaramigādayo\<*<19>*>/ catuppade attano san- \<-------------------------------------------------------------------------- 1 Ck Cs omit bhikkhå, Bi bhikkhu 2 Bi -nna 3 Bi antarathāpeti 4 Bi omits yevā. 5 Ck Cs -rasa¤ca. 6 Bi sippāni. 7 Bi pāraī. 8 Ck Cs paņhavi-, Bi pathavã- 9 Bi āvaņņana-. 10 Bi a¤¤a. 11 Bi sādhetuü. 12 Ck Cs Bi na, Bp omits naü. 13 Bi so bodhi-. 14 Ck Cs pagunekaro. 15 Bi gaõha gaõhā. 16 Bi ķāmsã. 17 Bi āma jānāmiti. 18 Cs ānā- corr. to āõā-. 19 Bi -sãhadãpibyaggha-. >/ #<[page 244]># %<244 II. Dukanipāta. 10. Sigālavagga. (25.)>% tike akāsi, katvā ca pana Sabbadāņho nāma rājā hutvā ekaü sigāliü aggamahesiü akāsi. Dvinnaü hatthãnaü\<*<1>*>/ piņņhe sãho tiņņhati, sãhapiņņhe Sabbadāņho sigālo\<*<2>*>/ rājā sigāliyā aggamahe- siyā saddhiü nisãdati, mahanto yaso ahosi. So yasamahantena pamajjitvā mānaü uppādetvā "Bārāõasãrajjaü\<*<3>*>/ gaõhissāmãti" sabbacatuppadaparivuto Bārāõasiyā avidåraņņhānaü sampāpuõi. Parisā dvādasayojanā ahosi. So avidåre ņhito yeva "rajjaü vā detu yuddhaü vā" ti ra¤¤o pesesi. Bārāõasãvāsino\<*<3>*>/ bhãta- tasitā nagaradvārāni pidahitvā aņņhaüsu. Bodhisatto rājānaü upasaükamitvā "mā bhāyi mahārāja, Sabbadāņhasigālena sad- dhiü yuddhaü mama bhāro, ņhapetvāpi maü a¤¤o tena saddhiü yujjhituü samattho nāma n' atthãti" so rājāna¤ ca nāgare ca samassāsetvā "kin ti katvā\<*<4>*>/ Sabbadāņho etaü rajjaü gahessati, pucchissāmi tāva nan" ti dvāraņņālakaü\<*<5>*>/ abhiråhitvā\<*<6>*>/ "Sabba- dāņha kin ti katvā imaü rajjaü gaõhissasãti\<*<7>*>/" pucchi. "Sã- hanādaü nadāpetvā mahājanaü saddena santāsetvā gaõhis- sāmãti". Bodhisatto "atth' etan" ti ¤atvā aņņālakā\<*<8>*>/ oruyha "sa- kaladvādasayojaniya-Bārāõasãnagara-vāsino\<*<9>*>/ kaõõacchiddāni māsapiņņhena limpantå\<*<10>*>/" 'ti bheri¤ carāpesi. Mahājano bheriyā āõaü sutvā antamaso biëāle upādāya sabbacatuppadāna¤ c' eva attano ca kaõõacchiddāni yathā parassa saddaü sotuü na sakkā evaü māsapiņņhena limpi\<*<11>*>/. Atha naü Bodhisatto puna aņņālakaü\<*<8>*>/ abhiråhitvā\<*<12>*>/ "Sabbadāņhā" 'ti āha. "Kiü brāh- maõā" 'ti. "Imaü rajjaü kin ti katvā gaõhissasãti". "Sãha- nādaü nadāpetvā manusse tāsetvā\<*<1>*>/ jãvitakkhayaü pāpetvā gaõhissāmãti". "Sãhanādaü nadāpetuü na sakkhissasi\<*<14>*>/, jāti- sampannā hi surattahatthapādā kesarasãharājāno tādisassa\<*<15>*>/ jarasigālassa āõaü na {karissantãti}". Sigālo mānatthaddho \<-------------------------------------------------------------------------- 1 Bi hatthinaü 2 Bi siīgālā. 3 Ck Cs -si-. 4 Bi adds nu kho. 5 Ck Cs dvāraddhā-. 6 Bi -råyhitvā. 7 Ck Cs gaõhissatãti, Bi gaõhissāmiti. 8 Ck Cs addhā-. 9 Ck Cs -yaübārāõasi-, Bi dvārayoniyaübārāõasãnagare-. 10 Bi la¤cantu. 11 Bi la¤caü. 12 Bi -råyhitvā. 13 Cs tāsetvā? Ck nāsetvā, Bi omits manusse tāsetvā. 14 Bi nāsakkhissasiti. 15 Cs tādissasa corr. to tādissa. >/ #<[page 245]># %< 1. Sabbadāņhajātaka. (241.) 245>% hutvā "a¤¤e tāva sãhā\<*<1>*>/ tiņņhantu, yassāhaü\<*<2>*>/ piņņhe nisinno ta¤\<*<3>*>/ ¤eva nadāpessāmãti" āha. "Tena hi nadāpehi yadi sak- kosãti". So yasmiü sãhe nisinno tassa "nadāhãti" pādena sa¤¤aü adāsi. Sãho hatthikumbhe mukhaü uppãëetvā tikkhatuü appativattiyaü\<*<4>*>/ sãhanādaü nadi. Hatthã\<*<5>*>/ santāsappattā\<*<6>*>/ hutvā sigālaü pādamåle pātetvā pāden' assa sãsaü akkamitvā cuõõa- vicuõõaü akaüsu. Sabbadāņho tatth' eva jãvitakkhayaü patto. Te pi hatthã\<*<4>*>/ sãhanādaü sutvā maraõabhayatajjitā a¤¤ama¤¤aü ovijjhitvā tatth' eva jãvitakkhayaü pāpuõiüsu. ōhapetvā sãhe sesāpi\<*<7>*>/ migasåkarādayo sasabiëālapariyosānā sabbe catuppadā tatth' eva jãvitakkhayaü pāpuõiüsu. Sãhā palāyitvā ara¤¤aü pavisiüsu. Dvādasayojaniko\<*<8>*>/ maüsarāsi\<*<9>*>/ ahosi. Bodhisatto aņņālakā\<*<10>*>/ otaritvā nagaradvārāni vivarāpetvā "sabbe attano kaõõesu māsapiņņhaü\<*<11>*>/ apanetvā maüsatthikā\<*<12>*>/ maüsaü haran- tå\<*<13>*>/" 'ti nagare bheri¤ carāpesi. Manussā allamaüsaü khā- ditvā sesaü sukkhāpetvā vallåraü akaüsu. Tasmiü kira kāle vallårakaraõaü\<*<14>*>/ udapādãti vadanti. Satthā imaü desanaü\<*<15>*>/ āharitvā imā abhisambuddhagāthā vatvā jātakaü samodhānesi: @*>/ parivārena atthiko pāpuõi\<*<17>*>/ mahatiü bhåmiü rājāsi\<*<18>*>/ sabbadāņhinaü. || Ja_II:180 ||>@ @*>/ manussesu yo hoti parivāravā so hi tattha mahā hoti sigālo viya dāņhinan ti. || Ja_II:181 ||>@ Tattha mānatthaddho ti parivāraü nissāya uppannena mānena thaddho parivārena atthiko\<*<20>*>/ ti uttarim pi parivārena atthiko hutvā, mahatiü bhåmin ti mahantaü sampattiü, rājāsi\<*<18>*>/ sabbadāņhinan\<*<21>*>/ ti sabbesaü \<-------------------------------------------------------------------------- 1 Bi omits sãhā. 2 Bi tiņhantassu haü. 3 Ck Cs taü 4 Bi appaņi-. 5 all three MSS. hatthi 6 Bi -tto. 7 Bi avasesāpi. 8 Cs -ko corr. to -ke. 9 Bi -rāsã, Ck Cs -rāsiyo. 10 Ck Cs addhā-. 11 Bi -piņņhi. 12 Bi maüsaņhikā. 13 Bi āharantå. 14 Bi vallurakāraõaü. 15 Bi dhammade-. 16 Ck Cs omit va. 17 Ck -õiü. 18 Bi rājāpi. 19 Cs evameva, Bi eva. 20 Bi aņhiko. 21 Ck Cs sabbadāņhin, Bi sabbadānitthinan. >/ #<[page 246]># %<246 II. Dukanipāta. 10. Sigālavagga. (25.)>% dāņhãnaü\<*<1>*>/ rājā āsi\<*<2>*>/, so hi tattha mahā hotãti so parivārasampanno\<*<3>*>/ puriso tesu parivāresu mahā nāma hoti, sigālo viya dāņhinan ti yathā sigālo dāņhãnaü\<*<4>*>/ mahā ahosi evaü mahā hoti, atha so sigālo viya pamādaü āpajjitvā taü parivāraü nissāya vināsaü pāpuõātãti "Tadā sigālo Devādatto ahosi rājā Sāriputto\<*<5>*>/, purohito pana eham evā" 'ti. Sabbadāņhajātakaü\<*<6>*>/. $<2. Sunakhajātaka.>$ Bālo vatāyaü sunakho ti. Idaü Satthā Jetavane viharanto ambalakoņņhakāasanasālāya\<*<7>*>/ bhattabhu¤janasunakhaü\<*<8>*>/ ārabbha kathesi. Taü kira jātakālato paņņhāya pānãyahārakā\<*<9>*>/ gahetvā tattha taü\<*<10>*>/ posesuü. So aparabhāge tattha bhattaü bhu¤janto thulla- sarãro\<*<11>*>/ ahosi. Ath' ekadivasaü eko gāmavāsã\<*<12>*>/ puriso taü ņhānaü patto sunakhaü disvā pānãyahārakānaü\<*<13>*>/ uttarisāņaka¤ ca kahāpaõa¤ ca datvā gaddålena\<*<14>*>/ bandhitvā taü ādāya pakkāmi. So\<*<15>*>/ gahetvā nãyamāno na vassi, dinnaü\<*<16>*>/ khādanto pacchato pacchato agamāsi. Atha so puriso "ayaü dāni\<*<17>*>/ maü piyāyatãti" gaddålā\<*<18>*>/ mocesi. So vissaņņhamatto ekavegena āsanasālam eva gato. Bhikkhå taü disvā katakāraõaü jānitvā sāyaõhasamaye dhammasabhāyaü kathaü samuņ- ņhāpesuü: "āvuso āsanasālaü\<*<19>*>/ sunakho bandhanā\<*<20>*>/ mokkhakusalo vissaņņhamatto va puna āgato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave so sunakho idān' eva bandhanā\<*<20>*>/ mokkha- kusalo, pubbe pi kusalo yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente BodhisattoKāsiraņņhe\<*<21>*>/ ekasmiü mahābhogakule nibbatti- tvā vayappatto gharāvāsaü gaõhi\<*<22>*>/. Tadā Bārāõasiyaü ekassa manussassa sunakho ahosi, so\<*<23>*>/ piõķabhattaü labhanto thåla- \<-------------------------------------------------------------------------- 1 Bi dāņhinaü. 2 Bi āsã. 3 Bi parivarena sampanno. 4 Bi dāņhina. 5 Bi adds ahosi. 6 Bi adds paņhamaü. 7 Bi -lāyaü. 8 Bi -bhu¤jane-, Ck Cs bhattaü-. 9 Bi pāpuõihaharakā 10 Bi omits taü. 11 Cs thållasariro, Bi thålasariyo. 12 Ck -si. 13 Bi pāõiyahādakānaü. 14 Bi gaddalena. 15 so Ck Cs; Bi Bp add taü. 16 Cs repeats dinnaü. 17 Bi idāni. 18 Ck gaddåla, Bi gaddusaü? Cs naddālā. 19 Ck Cs -lā, Bi -lāyaü. 20 Bi -na. 21 Bi kāsikaraņhe. 22 Ck saügaõhi, Bi aggahesi. 23 Bi naso. >/ #<[page 247]># %< 2. Sunakhajātaka. (242.) 247>% sarãro jāto. Ath' eko gāmavāsã\<*<1>*>/ Bārāõasiü āgato taü sunakhaü disvā tassa manussassa uttarasāņaka¤\<*<2>*>/ ca kahāpaõa¤ ca datvā sunakhaü gahetvā cammayottena\<*<3>*>/ bandhitvā yottakoņiyaü\<*<4>*>/ gahetvā gacchanto aņavimukhe\<*<5>*>/ ekaü sālaü pavisitvā suna- khaü bandhitvā phalake nipajjitvā niddaü okkami. Tasmiü kāle Bodhisatto kenacid eva\<*<6>*>/ karaõãyena aņaviü\<*<7>*>/ pavisanto\<*<8>*>/ taü sunakhaü yottena bandhitvā ņhapitaü\<*<9>*>/ disvā paņhamaü gātham āha: @*>/ asito\<*<11>*>/ ca gharaü vaje ti. || Ja_II:182 ||>@ Tattha pamu¤ceyyā ti pamocetvā\<*<12>*>/, ayam eva vā pāņho, asito\<*<11>*>/ ca gharaü vaje ti asito\<*<11>*>/ ti\<*<13>*>/ dhāto\<*<14>*>/ suhito hutvā attano {vasanaņņhānaü} gac- cheyya Taü sutvā sunakho dutiyaü gātham āha: @*>/ yāva passupatå\<*<16>*>/ jano\<*<17>*>/ ti. || Ja_II:183 ||>@ Tattha aņņhitaü me manasmiü me ti yaü tumhe kathetha taü mayā adhiņņhitam eva, manasmiü\<*<18>*>/ yeva\<*<19>*>/ ca\<*<20>*>/ me etan ti, atho\<*<21>*>/ me hadaye katan ti atha\<*<22>*>/ pana me tumhākam pi vacanaü hadaye katam eva, kāla¤ ca patikaükhāmãti\<*<23>*>/ kālaü patimānemi\<*<24>*>/, yāva passupatå\<*<25>*>/ jano\<*<26>*>/ ti yāvāyaü\<*<27>*>/ mahājano pasupatu niddaü okkamatu tāvāhaü kālaü patimānemi\<*<24>*>/, itarathā hi\<*<28>*>/ ayaü sunakho palāyatãti ravo uppajjeyya, tasmā rattibhāge\<*<29>*>/ sab- besaü suttakāle cammayottaü khāditvā palāyissamiti. So evaü vatvā mahājane niddaü okkante yottaü khāditvā suhito\<*<30>*>/ hutvā\<*<31>*>/ palāyitvā attano sāmikānaü gharam eva gato. \<-------------------------------------------------------------------------- 1 Ck Bi -si. 2 Bi uttari-. 3 Bi cammaü- 4 Bi yoņņa-. 5 Bi aņņavi-. 6 Bi kenaci. 7 Bi aņņavi 8 Bi paņipanto. 9 Bi pathavãtaü. 10 Ck namu¤ceyya. 11 Bi asãto, Bp āsito and asito. 12 Ck Cs pamu¤ceyya. 13 Ck ni 14 Bi tato, Bp omits ti dhāto. 15 Bi paņikaīkhāmi. 16 Cs passupatu, Bi pasuppatu 17 Bi jjano 18 Cs adhiņņhitaü me va tasmim. 19 Bi yega. 20 Bi omits ca 21 Bi attho. 22 Bi adds ca. 23 Bi paņikaīkhāmi. 24 Bi paņi-. 25 Cs passupatu, Bi pasuppatu. 26 Bi jjano, Cs jano corr. to jjano. 27 Ck Cs svāyaü 28 Bi ti. 29 Cs rattiübhāge. 30 Bi adds va. 31 Bi omits hutvā. >/ #<[page 248]># %<248 II. Dukanipata. 10. Sigālavagga. (25.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā sunakho etarahi sunakho paõķitapuriso pana aham evā" 'ti. Suna- khajātakaü\<*<2>*>/. $<3. Guttilajātaka.>$ Sattatantiü sumadhuran ti. Idaü Satthā Veëuvane viharanto Devadattaü ārabbha kathesi. Tasmiü hi kāle bhikkhå Devadattaü āhaüsu: "āvuso Devadatta, Sammāsambuddho tuyhaü ācariyo, tvaü Sammāsambuddhaü nissāya tãõi piņakāni ugganhi\<*<3>*>/ cattāri jhānāni uppādesi, ācariyassa nāma paņisattunā bhavituü na yuttan" ti. Devadatto "kiü pana me āvuso Samaõo Gotamo ācariyo, nanu mayā attano balen' eva tãõi piņakāni uggahitāni cattāri jhānāni uppāditānãti" ācariyaü paccakkhāsi. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü\<*<4>*>/: āvuso Devadatto ācariyaü paccakkhāya Sammāsambuddhassa paņisattu hutvā mahāvināsaü patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti puc- chitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān' eva\<*<5>*>/ ācariyaü paccakkhāya mama paņisattu hutvā vināsaü\<*<6>*>/ pāpuõāti\<*<7>*>/, pubbe pi patto yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjam kārente Bodhisatto gandhabbakule nibbatti\<*<8>*>/. Guttilakumāro ti 'ssa nāmaü akaüsu. So vayappatto gandhabbasippe nipphattiü patvā Guttilagandhabbo nāma sakala-Jambudãpe ayyagan- dhabbo\<*<9>*>/ ahosi. So dārābharaõaü\<*<10>*>/ akatvā andhe mātāpitaro poseti\<*<11>*>/. Tadā Bārāõasi-vāsino vāõijā vaõijjāya Ujjeniü gantvā ussave ghuņņhe\<*<12>*>/ chandakaü saüharitvā\<*<13>*>/ bahuü\<*<14>*>/ mālāgandhavilepana¤ ca khajjabhojjādãni\<*<15>*>/ ca ādāya kãëanaņ- ņhāne\<*<16>*>/ sannipatitā\<*<17>*>/ "vetanam\<*<18>*>/ datvā ekaü gandhabbaü ānethā" 'ti āhaüsu. Tena samayena Ujjeniyaü Måsilo\<*<19>*>/ nāma \<-------------------------------------------------------------------------- 1 Bi dhammade-. 2 Bi adds dutiyaü. 3 Bi uggahi. 4 Bi samuņhapesuü. 5 Bi idāneva devadatto. 6 Ck -sam. 7 Bi pāpuõi. 8 Bi nippattitvā. 9 Bi adds va. 10 Bi dāra-. 11 Bi posesi. 12 Bi saüguņhe. 13 so Bp; Ck saügharitvā, Cs sagharitvā, Bi saügāharitvā. 14 Bi bahu. 15 Bi -bhojanādãni. 16 Bi kiëanatvāyakiëamaõķale. 17 Bi -titvā. 18 Bi vettanaü. 19 Cs musãlo, Bi musilo. >/ #<[page 249]># %< 3. Guttilajātaka. (243.) 249>% jeņņhagandhabbo hoti. Te taü\<*<1>*>/ pakkosāpetvā attano gan- dhabbaü kāresuü. Måsilavãõāvādako\<*<2>*>/ pi vãõaü uttamamuc- chanāya mucchetvā vādesi. Tesaü Guttilagandhabbassa gan- dhabbe jātaparicayānaü\<*<3>*>/ tassa gandhabbaü kila¤jakaõķåvanaü\<*<4>*>/ viya hutvā upaņņhāsi, eko pi pahaņņhākāraü na dassesi. Måsilo\<*<5>*>/ tesu tuņņhākāraü adassantesu "atikharaü katvā vā- demi, ma¤¤e" ti majjhimamucchanāya mucchetvā majjhima- sarena vādesi. Te\<*<6>*>/ tattha pi majjhattā va ahesuü. Atha so "ime na ki¤ci\<*<7>*>/ jānanti, ma¤¤e" ti sayam pi ajānanako viya hutvā tantiyo sithile vādesi\<*<8>*>/. Te tattha pi na ki¤ci āhaüsu. Atha ne\<*<9>*>/ Måsilo\<*<10>*>/ "ambho vāõijā kin nu kho mayi vãõaü vādente tumhe na tussathā" 'ti. "Kiü\<*<11>*>/ pana tvaü vãõaü vādesi, mayaü hi `ayaü vãõaü mucchetãti' sa¤¤aü akarimhā" ti. "Kiü pana tumhe mayā uttaritaraü ācariyaü jānātha, udāhu attano ajānanabhāvena na\<*<12>*>/ tussathā" 'ti. Vāõijā "Bārāõasiyaü Guttilagandhabbassa\<*<13>*>/ vãõāsaddaü sutapubbānaü tava vãõāsaddo\<*<14>*>/ itthãnaü\<*<15>*>/ dārake\<*<16>*>/ tosāpanasaddo viya ho- tãti" āhaüsu. "Tena hi tumhehi handa dinnaparibbayaü\<*<17>*>/ paņigaõhatha, na mayhaü eten' attho, api\<*<18>*>/ kho pana Bā- rāõasiü gacchantā maü gaõhitvā gaccheyyāthā\<*<19>*>/" 'ti. Te "sādhå" ti sampaņicchitvā gamanakāle taü ādāya Bārāõasiü gantvā tassa "etaü\<*<20>*>/ Guttilassa vasanathānan" ti ācikkhitvā sakanivesanaü agamaüsu\<*<21>*>/. Måsilo\<*<22>*>/ Bodhisattasa gehaü pa- visitvā laggetvā ņhapitaü Bodhisattassa jātivãõaü disvā gahetvā vādesi. Atha Bodhisattasa mātāpitaro andhabhāvena taü \<-------------------------------------------------------------------------- 1 Ck Bi saü, Cs sam corr. to taü. 2 Cs musãla-, Bi musilo viõaü vādento. 3 Bi adds vasena 4 Ck kila¤jakaõķuvanaü, Bi kila¤cakaõķuviõaü. 5 Cs Bi musilo. 6 Ck Bi omit te 7 Bi ime ki¤ci na. 8 Cs vādeti. 9 Cs te. 10 Cs musãlo. 11 Cs kaü. 12 Bi omits na. 13 Bi guttilassa gandhappassa. 14 Bi vinaüsaddaü sutvā musilagandhappassa vināsaddo. 15 Cs Bi itthinaü. 16 Cs dārake corr. to dāraka, Bi dārakeka. 17 Bi dinnaü pi parippayaü. 18 Bi adds ca. 19 Bi -yyathā. 20 Ck Bi ekaü. 21 Bi āgamãsu. 22 Cs musãlo, Bi musilo. >/ #<[page 250]># %<250 II. Dukanipāta. 10. Sigālavagga (25.)>% apassantā "måsikā ma¤¤e vãõaü khādantãti, susu\<*<1>*>/ undurā vãõaü khādantãti" āhaüsu. Tasmiü kāle Måsilo\<*<2>*>/ vãõaü ņha- petvā\<*<3>*>/ Bodhisattassa mātāpitaro vanditvā "kuto āgato sãti" vutte "ācariyassa santike sippaü uggaõhituü Ujjenito āgato 'mhãti" āha. So "sādhå" 'ti vutte "kahaü ācariyo" ti pucchitvā "vippavuttho\<*<4>*>/ tāta, ajja āgamissatãti" sutvā tatth' eva nisã- ditvā Bodhisattaü āgataü disvā tena katapaņisanthāro attano āgatakāraõaü ārocesi. Bodhisatto aīgavijjāpāņhako, so tassa asappurisabhāvaü\<*<5>*>/ ¤atvā "gaccha tāta, n' atthi tava\<*<6>*>/ sippan" ti paņikkhipi. so Bodhisattassa mātāpitunnaü pāde gahetvā upakāraü\<*<7>*>/ karonto te ārādhetvā "sippaü me dāpe- thā" 'ti yāci. Bodhisatto mātāpituhi\<*<8>*>/ punappuna\<*<9>*>/ vuccamāno te atikkamituü asakkonto sippaü adāsi. So\<*<10>*>/ Bodhisatten' eva\<*<11>*>/ saddhiü rājanivesanaü gacchati. Rājā taü disvā "ko esa ācariyā" 'ti pucchati\<*<12>*>/. "Mayhaü antevāsiko mahārājā" 'ti. So anukkamena ra¤¤o vissāsako\<*<13>*>/ ahosi. Bodhisatto ācariyamuņņhiü akatvā attano jānananiyāmena sabbaü sippaü sikkhāpetvā "niņņhitaü\<*<14>*>/ te tāta sippan" ti āha. So cintesi: "mayhaü sippaü paguõaü, ida¤ ca Bārāõasãnagaraü\<*<15>*>/ sa- kala-Jambudãpe agganagaraü, ācariyo pi\<*<16>*>/ mahallako, idh' eva mayā vasituü vaņņatãti" so ācariyaü āha: "ācariya ahaü rājānaü upaņņhahissāmãti". âcariyo "sādhu tāta, ra¤¤o ārocessāmãti" vatvā\<*<17>*>/ gantvā "amhākaü antevāsiko devaü upaņņhātuü\<*<18>*>/ icchati, deyyadhammam assa\<*<19>*>/ jānāthā" 'ti ra¤¤o ārocetvā ra¤¤ā "tumhākaü deyyadhammato upaķķhaü labhis- satãti" vutte taü pavattiü Måsilassa\<*<20>*>/ ārocesi. Måsilo\<*<20>*>/ "ahaü tumhehi samakaü ¤eva labhanto upaņņhahissāmi, alabhanto na \<-------------------------------------------------------------------------- 1 Ck omits susu, Bi ma¤¤āyasusu. 2 Cs musãlo, Bi musilo. 3 Bi tha-. 4 Ck vippayutto corr. to -vuttho, Bi vippavutto. 5 Bi asappårisassa-. 6 Bi tāva. 7 Bi -kāraõaü. 8 so all three MSS., Bp -pãtuhi. 9 Bi -naü. 10 Bi omits so 11 Cs sattoneva. 12 Bi pucchi. 13 Cs -siko, Bi visāsako, Bp vissasiko 14 Bi nithitan. 15 Ck Cs -si-. 16 Ck Cs omit pi. 17 Bi omits vatvā. 18 Ck Cs upaņņhitum, Bi upaņņhātaü. 19 Bi -dhammassa, Cs -dhammassa corr. to -dhammam assa. 20 Cs Bi mu-. >/ #<[page 251]># %< 3. Guttilajātaka. (243.) 251>% upaņņhahissāmãti" āha. "Kiükāraõā" ti. "Nanu ahaü tumhā- kaü jānanasippaü sabbaü jānāmãti". "âma jānāsãti". "Evaü sante kasmā mayhaü upaķķhaü detãti". Bodhisatto ra¤¤o ārocesi. Rājā "yadi evaü tumhehi samakaü sippaü dassetuü sakkonto samakaü labhissatãti" āha. Bodhisatto ra¤¤o vaca- naü\<*<2>*>/ tassa ārocetvā tena "sādhu dassessāmãti\<*<3>*>/" vutte ra¤¤o taü pavattiü ārocetvā "sādhu dassetu, kataradivasaü sākacchā hotãti\<*<4>*>/" vutte "ito\<*<5>*>/ sattame\<*<6>*>/ divase hotu mahārājā" 'ti āha Rājā Måsilaü\<*<7>*>/ pakkosāpetvā "saccaü kira tvaü ācariyena saddhiü sākacchaü karissasãti\<*<8>*>/" pucchitvā "saccaü devā" 'ti vutte "ācariyena saddhiü viggaho nāma na\<*<9>*>/ vaņņati\<*<10>*>/, mā ka- rãti" vāriyamāno pi "alaü mahārāja, hotu yeva me ācariyena saddhim sattame divase sākacchā, katarassa\<*<11>*>/ jānanabhāvaü jānissāmā\<*<12>*>/" ti āha. Rājā "sādhå" 'ti sampaņicchitvā "ito kira sattame divase ācariya-Guttilo ca\<*<13>*>/ antevāsika-Måsilo\<*<14>*>/ ca rājadvāre a¤¤ama¤¤aü sākacchaü katvā\<*<15>*>/ sippaü dasses- santi, nāgarā sannipatitvā sippaü passantå" ti bheri¤ carāpesi. Bodhisatto cintesi "ayaü Måsilo\<*<16>*>/ daharo taruõo, ahaü ma- hallako parihãnatthāmo, mahallakassa kiriyā nāma na sam- pajjati, antevāsikena nāma jinite\<*<17>*>/ pi viseso n' atthi, antevāsi- kassa pana jaye sati\<*<18>*>/ pattabbalajjato\<*<19>*>/ ara¤¤aü pavisitvā maraõaü\<*<20>*>/ varan" ti so ara¤¤aü pavisitvā maraõabhayena nivattati lajjābhayena gacchati. Evam assa gamanāgamanaü karontass' eva cha divasā atikkantā. Tiõāni matāni, jaü- ghamaggo nibbatti. Tasmiü khaõe Sakkassa āsanaü\<*<21>*>/ uõ- hākāraü dassesi. Sakko āvajjamāno taü kāraõaü ¤atvā "Guttilagandhabbo antevāsikassa vasena\<*<22>*>/ ara¤¤e mahādukkhaü \<-------------------------------------------------------------------------- 2 Bi adds sutvā. 3 Ck Cs dassemãti. 4 Bi hotu ti. 5 Bi omits ito. 6 Bi satta. 7 Cs mu-, Bi musãlaü. 8 all three MSS. -tãti. 9 Ck Bi omit na. 10 Ck Cs vaddhati, Bi vattati. 11 so Bp; Ck Cs etarassa, Bi katassa. 12 Bi jānina- jānāpessāmā. 13 Bi omits ca. 14 Cs -mu-, Bi -musãlo. 15 Ck Cs sākacchitvā, Bi sākiccaü katvā. 16 Bi mu-. 17 Bi parājite, Bp antevāsikena nāma jito. 18 Bi sasati 19 Ck -lajjano, Cs -lajjito, Bi sappatņhalajito, Bp pattappalajjato. 20 Bi maraõame. 21 Bi sakkasabhavanaü 22 Bi bhayena. >/ #<[page 252]># %<252 II. Dukanipāta. 10. Sigālavagga. (25.)>% anubhoti\<*<1>*>/, etassa mayā avassayena bhavituü vaņņatãti\<*<2>*>/" vegena gantvā Bodhisattassa purato ņhatvā\<*<3>*>/ "ācariya kasmā ara¤¤aü paviņņho sãti" pucchitvā "ko si tvan" ti vutte "Sakko 'ham asmãti\<*<4>*>/" āha. Atha naü Bodhisatto "ahaü kho devarāja an- tevāsikato parājayabhayena ara¤¤aü paviņņho" ti vatvā pa- ņhamaü gātham āha: @*>/, saraõaü\<*<6>*>/ me hohi\<*<7>*>/ Kosiyā 'ti. || Ja_II:184 ||>@ Tass' attho: ahaü devarāja Måsilaü\<*<8>*>/ nāma antevāsikaü sattatantiü su- madhuraü rāmaõãyaü\<*<9>*>/ vãõaü attano jānananiyāmena sikkhāpesiü, so maü idāni raīgamaõķale pakkosati, tassa me tvaü Kosiyagotta saraõaü hohãti. Sakko tassa vacanaü sutvā "mā bhāyi, ahan te {tāõa¤ ca} leõa¤ cā" 'ti vatvā dutiyaü gātham āha: @*>/ taüsaraõaü samma, aham ācariyapåjako, na taü jayissati sisso, sissam ācariya jessasãti. || Ja_II:185 ||>@ Tattha ahaü taüsaraõan ti ahaü saraõaü avassayo patiņņhā hutvā taü\<*<11>*>/ tāyissāmi, sammā 'ti piyavacanam etaü\<*<12>*>/, sissam ācariya jessa- sãti ācariya tvaü vãõaü vādayamāno sissaü jinissasi. "Api ca tvaü vãõaü vādento ekaü tantiü chinditvā cha vādeyyāsi, vãõāya te pakatisaddo bhavissati, Måsilo\<*<13>*>/ pi tantiü chindissati, ath' assa vãõāya saddo na bhavissati, tasmiü khaõe so\<*<14>*>/ parājayaü pāpuõissati. Ath' assa parājayabhāvaü ¤atvā dutiyam pi tatiyam pi catuttham pi pa¤camam pi chaņņham pi sattamam pi tantiü chinditvā suddhadaõķakam eva vādeyyāsi, chinnatantikoņãhi\<*<15>*>/ saro nikkhamitvā sakalaü dvādasayojanikaü\<*<16>*>/ \<-------------------------------------------------------------------------- 1 Cs anuhoti. 2 Cs vaddhatãti. 3 Bi thatvā. 4 Ck Cs asminti, Bi asmãnti. 5 Ck amheti. 6 Bi -naü. 7 Ck Bi hoti, Cs hoti corr. to hohi. 8 Cs måsãlaü, Bi musilaü. 9 Bi ramaõiyaü. 10 Cs ahan. 11 Ck tan, Cs tat corr. to taü. 12 Ck Cs -vacanaü metaü. 13 Cs Bi mu-. 14 Ck Cs omit so 15 Ck -tanta-, Cs -koņihi, Bi -tantidekātihi. 16 Bi sakaladvādasayojanika. >/ #<[page 253]># %< 3. Guttilajātaka. (243.) 253>% Bārāõasãnagaraü\<*<1>*>/ chādetvā ņhassati". Evaü vatvā Sakko Bodhisattassa tisso pāsaghaņikā\<*<2>*>/ datvā evam āha: "vãõā- sadden' eva\<*<3>*>/ sakalanagare chādite ito\<*<4>*>/ ekaü pāsaghaņikaü ākāse khipeyyāsi, atha te purato otaritvā tãõi accharāsatāni naccissanti, tesaü naccanakāle dutiyaü khipeyyāsi, athāparāni tãõi satāni otaritvā tava vãõādhure naccissanti, tato tatiyam pi\<*<5>*>/ khipeyyāsi, athāparāni tãõi satāni otaritvā raīgamaõķale naccissanti, aham pi tesaü santikaü āgamissāmi, gaccha mā bhāyãti\<*<6>*>/". Bodhisatto pubbaõhasamaye gehaü agamāsi. Rā- jadvāre pi maõķapaü\<*<1>*>/ katvā ra¤¤o āsanaü pa¤¤āpesuü. Rājā pāsādā otaritvā\<*<8>*>/ alaükatamaõķape pallaükamajjhe nisãdi. Dasasahassā\<*<9>*>/ alaükatitthiyo amaccabrāhmaõaraņņhikādayo\<*<10>*>/ ca\<*<11>*>/ rājānaü parivārayiüsu. Sabbe nāgarā sannipatiüsu. Rājaī- gaõe cakkāticakke ma¤cātima¤ce bandhiüsu. Bodhisatto pi nahātānulitto nānaggarasabhojanaü bhu¤jitvā vãõaü gāhā- petvā attano pa¤¤attāsane nisãdi. Sakko adissamānakāyenā- gantvā\<*<12>*>/ ākāse aņņhāsi. Bodhisatto yeva naü passati. Måsilo\<*<13>*>/ pi āgantvā attano āsane nisãdi. Mahājano parivāresi. âdito ca dve pi samasamaü\<*<14>*>/ vādayiüsu. Mahājano dvinnam pi vāditena tuņņho ukkuņņhisahassāni pavattesi. Sakko ākāse ņhatvā Bodhisattaü ¤eva sāvento\<*<15>*>/ "ekaü tantiü chindā" 'ti āha. Bodhisatto bhamaratantiü chindi, sā chinnāpi\<*<16>*>/ chinnakoņiyā\<*<17>*>/ saraü\<*<18>*>/ mu¤cat' eva, devagandhabbaü viya vattati. Måsilo\<*<19>*>/ pi tantiü chindi, tato saddo na nikkhami. âcariyo\<*<20>*>/ dutiyam pi --pe-- sattamam pi chindi, suddhadaõķakaü vādentassa saddo nagaraü chādetvā aņņhāsi, celukkhepasahassāni\<*<21>*>/ c' eva ukkuņ- \<-------------------------------------------------------------------------- 1 Ck Cs -si-. 2 Bi tiso pāsakaghaņikāyo. 3 Ck Cs -saddenaca. 4 Bi omits ito. 5 Bi omits pi 6 Bi adds bodhisassaü assasesi. 7 Bi maõķalaü. 8 Bi adds pāsādatale. 9 Bi davāsaīkasahassā. 10 Bi samaccabrahmaõaseņhiraņhi-. 11 Bi omits ca. 12 Bi -kāyena āgantvā. 13 Bi mu-. 14 Bi sampaü sammaü. 15 Bi sāvajjo. 16 Cs chinnāpi crossed out. 17 Cs chinnakoņiyā corr. to chinnā- 18 Bi paraü. 19 Bi mu-. 20 Bi adds pi. 21 Cs ceëu-. >/ #<[page 254]># %<254 II. Dukanipāta. 10. Sigālavagga. (25.)>% ņhisahassāni\<*<1>*>/ ca\<*<2>*>/ pavattayiüsu. Bodhisatto ekaü pāsakaü ākāse khipi\<*<3>*>/, tãõi accharāsatāni otaritvā nacciüsu, evaü dutiye ca tatiye ca khitte nava\<*<4>*>/ accharāsatāni otaritvā vuttanayena nacciüsu. Tasmiü khaõe rājā mahājanassa iīgitasa¤¤aü adāsi, mahājano uņņhāya "tvaü ācariyena saddhiü virajjhitvā\<*<5>*>/ `sama- kāraü\<*<6>*>/ karomãti' vāyamasi, attano pamāõaü na jānāsãti" Må- silaü\<*<7>*>/ tajjetvā gahitagahiteh' eva\<*<8>*>/ pāsāõadaõķādãhi saücuõõetvā jãvitakkhayaü pāpetvā pāde gahetvā saükāraņņhāne chaķķesi\<*<9>*>/. Rājā tuņņhacitto ghanavassaü vassanto viya Bodhisattassa bahuü\<*<10>*>/ dhanam adāsi, tathā nāgarā. Sakko pi tena saddhiü paņisanthāraü katvā "ahaü te paõķita sahassayuttaü āja¤- ¤arathaü gāhāpetvā\<*<11>*>/ pacchā\<*<12>*>/ Mātaliü pesessāmi, tvaü sa- hassayuttaü Vejayantarathavaraü\<*<13>*>/ abhiruyha\<*<14>*>/ devalokaü āgac- cheyyāsãti" vatvā pakkāmi. Atha naü\<*<15>*>/ gantvā paõķukam- balasilāya\<*<16>*>/ nisinnaü "kahaü gat' attha mahārājā" 'ti deva- dhãtaro pucchiüsu. Sakko tāsaü taü kāraõaü vitthārena kathetvā Bodhisattassa sãla¤ ca\<*<17>*>/ guõa¤ ca vaõõesi. Deva- dhãtaro "mahārāja, mayaü hi ācariyaü daņņhukāmā, idha naü ānehãti" āhaüsu. Sakko Mātaliü āmantetvā "tāta, devaccharā Guttilagandhabbaü\<*<18>*>/ daņņhukāmā, gaccha naü Vejayantarathe nisãdāpetvā ānehãti". So "sādhå" 'ti vatvā\<*<19>*>/ gantvā Bodhi- sattaü ānesi Sakko Bodhisattena saddhiü sammoditvā "devaka¤¤ā kira te ācariya gandhabbaü sotukāmā" ti āha. "Mayaü mahārāja gandhabbā nāma sippaü nissāya jãvāma, målaü labhantā vādeyyāmā" 'ti. "Vādehi\<*<20>*>/, ahaü te\<*<21>*>/ målaü dassāmãti". "Na me a¤¤ena\<*<22>*>/ målen' attho, imā pana me devadhãtaro attano\<*<23>*>/ kalyāõakammaü kathentu, ev' āhaü \<-------------------------------------------------------------------------- 1 Bi ukkaņhitasa-. 2 Ck ce, Cs ceva 3 Bi adds tadā. 4 Cs naca, Bi tãtiõi 5 Bi virujhitvā. 6 Bi samākāraü. 7 Cs Bi mu-. 8 Cs gahitega-. 9 Bi chaņņesi. 10 Bi bahu. 11 Bi gahetvā. 12 Bi gacchati 13 Bi vejayarathaü. 14 Bi -ruyha. 15 Bi omits naü. 16 Bi -yaü. 17 so Bi Bp; Ck Cs sãla¤pa¤ā. 18 Ck Cs guttilassa gandhabbaü, Bi guttilagandhappa. 19 Bi omits vatvā. 20 Bi vārehi. 21 Bi taü 22 Ck Cs namaü¤ena. 23 Bi repeats attano. >/ #<[page 255]># %< 3. Guttilajātaka. (243.) 255>% vādessāmãti". Atha naü devadhãtaro āhaüsu: "amhehi Kata- kalyāõakammaü pacchā tuņņhā\<*<1>*>/ kathessāma, gandhabbaü karohi ācariyā" 'ti. Bodhisatto sattāhaü devatānaü gandhabbaü akāsi, taü dibbagandhabbaü abhibhavitvā pavatti\<*<2>*>/, sattame divase ādito paņņhāya devadhãtānaü kalyāõakammaü pucchi. Ekaü Kassapabuddhakāle ekassa bhikkhuno uttamavatthaü datvā Sakkassa paricārikā hutvā nibbattaü accharāsahassa parivāraü uttamadevaka¤¤aü "tvaü purimabhave kiü kammaü katvā nibbattā" ti pucchi. Tassa pucchanākāro ca vissajjana¤ ca Vimānavatthumhi āgatam eva, vuttaü hi tattha: Abhikkantena vaõõena yaü tvaü tiņņhasi devate obhāsentã\<*<3>*>/ disā sabbā osadhã\<*<4>*>/ viya tārakā, Kena te\<*<5>*>/ tādiso vaõõo, kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. Pucchāmi taü devi\<*<6>*>/ mahānubhāve manussabhåtā kim akāsi pu¤¤aü, kenāsi evaü jalitānubhāvā vaõõo ca te sabbadisā pabhāsati. Vatthuttamadāyikā nārã\<*<7>*>/ pavarā hoti naresu\<*<8>*>/ nārisu evaü piyaråpadāyikā\<*<9>*>/ manāpaü dibbaü\<*<10>*>/ sā labhate upecca ņhānaü. Tassā me passa vimānaü, accharā kāmavaõõinã 'ham asmi\<*<11>*>/ accharāsahassassāhaü pavarā, passa pu¤¤ānaü vipākaü. Tena me tādiso vaõõo, tena me idha-m-ijjhati, uppajjanti ca me bhogā ye keci manaso piyā. Ten' amhi evaü jalitānubhāvā vaõõo ca me sabbadisā pabhāsatãti. \<-------------------------------------------------------------------------- 1 Bi tuyhaü. 2 Bi pavattati. 3 Ck Cs -ti, Bi obhāsanti. 4 Cs Bi -dhi. 5 Bi me. 6 Ck Cs deva, Bi Bp devã. 7 Cs Bi nāri. 8 Bi nare. 9 Ck Cs piyaråpaü-, Bi pãyaüråpa-. 10 Bi khippaü. 11 Bi ahamasmã. >/ #<[page 256]># %<256 II. Dukanipāta. 10. Sigālavagga. (25.)>% Aparā piõķāya caramānassa bhikkhuno påjanatthāya pup- phāni adāsi. Aparāpi\<*<1>*>/ "cetiye gandhapa¤caīgulikaü dethā" 'ti gandhe adāsi. Aparā madhurāni phalāphalāni\<*<2>*>/ adāsi. Aparā uttamarasaü adāsi. Aparā Kassapadasabalassa cetiye gan- dhapa¤caīgulikaü adāsi. Aparā maggapaņipannānaü bhik- khånaü\<*<3>*>/ {bhikkhunãna¤ ca} kulagehe\<*<4>*>/ vāsaü upagatānaü santike dhammaü assosi\<*<5>*>/. Aparā nāvāya\<*<6>*>/ bhuttassa\<*<7>*>/ bhikkhuno udake\<*<8>*>/ ņhatvā\<*<9>*>/ udakaü adāsi\<*<10>*>/. Aparā\<*<11>*>/ agāramajjhe vasamānā ak- kodhanā\<*<12>*>/ hutvā sassusasuravattaü\<*<13>*>/ akāsi. Aparā attano lad- dhakoņņhāsato\<*<14>*>/ pi saüvibhāgaü katvā va paribhu¤ji sãlavatã ca ahosi. Aparā paragehe\<*<15>*>/ dāsã\<*<16>*>/ hutvā nikkodhā\<*<17>*>/ nimmānā attano laddhakoņņhāsato saüvibhāgaü katvā devara¤¤o pari- cārikā hutvā nibbattā. Evaü sabbāpi Guttilavimānavatthumhi āgatā sattatiüsā devadhãtā yaü yaü kammaü katvā tattha nibbattā sabbaü\<*<18>*>/ Bodhisatto\<*<19>*>/ pucchi, tāpi 'ssa attano kata- kammaü gāthāhi eva\<*<20>*>/ kathesuü. Taü sutvā Bodhisatto "lābhā vata\<*<21>*>/ me, suladdhaü vata\<*<21>*>/ me, sv-āhaü idhāgantvā appamattakena\<*<22>*>/ pi kammena paņiladdhā sampattiyo assosiü\<*<23>*>/, ito dāni paņņhāya manussalokaü gantvā dānādãni\<*<24>*>/ kusala- kammān' eva\<*<25>*>/ karissāmãti" vatvā\<*<26>*>/ imaü udānaü udānesi: Svāgataü vata me ajja suppabhātaü suvuņņhitaü\<*<27>*>/, yaü addasāsiü\<*<28>*>/ devatāyo accharā kāmavaõõiyo\<*<29>*>/ \<-------------------------------------------------------------------------- 1 Bi omits pi 2 Bi phalāni. 3 Bi bhikkhuna¤ca 4 Bi -ha. 5 Bi ahosi. 6 Bi apara upaņhakaņhāya veëāya. 7 Ck bhunnassa, Cs bhunnassa corr. to bhuttassa. 8 Bi udakaü. 9 Bi labhitvā. 10 Ck Cs udakamadāsi. 11 Bi tasmā. 12 Bi omits akkodhanā. 13 Cs sassura- corr. to sasura-, Bi sassura- 14 Bi -sako. 15 Bi panageha, Cs parageha corr. to paragehe. 16 Cs Bi dāsi. 17 Bi nikkodhanā. 18 Bi taü sappaü. 19 Bi -sattena. 20 Bi yeva. 21 Bi thā. 22 Bi -nā. 23 Bi ahosi. 24 Bi adds pu¤¤āni katvā. 25 Ck -kammameva, Cs -kammameva corr. to -kammāneva, Bp -kammāni eva, Bi -kammeneva. 26 Bi omits vatvā. 27 Bi omits suvuņņhitaü. 28 Bi adassāsi, Bp addasiü. 29 so Bp; Ck -vaõõiniyo, Cs -vantiniyo, Bi saccharākāmavaõõayo. >/ #<[page 257]># %< 4. Vãticchajātaka. (244.) 257>% Imās' āhaü dhammaü sutvā\<*<1>*>/ kāhāmi\<*<2>*>/ kusalaü bahuü dānena samacariyāya saü¤amena\<*<3>*>/ damena ca, so 'haü tattha gamissāmi yattha gantvā na socare ti. Atha naü sattāhaccayena devarājā Mātalisaīgāhakaü\<*<4>*>/ āõāpetvā rathe nisãdāpetvā Bārāõasim eva pesesi. So Bārā- õasiü gantvā devaloke attanā\<*<5>*>/ diņņhakāraõaü manussānaü ācikkhi. Tato paņņhāya\<*<6>*>/ manussā saussāhā\<*<7>*>/ pu¤¤āni kātuü ma¤¤iüsu. Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā Måsilo\<*<9>*>/ Devadatto ahosi, Sakko Anuruddho, rājā ânando\<*<10>*>/, Guttila- gandhabbo pana aham eva" 'ti. Guttilajātakaü\<*<11>*>/. $<4. Vãticchajātaka.>$ Yaü passati na taü icchatãti. Idaü Satthā Jetavane viharanto ekaü palāyikaü\<*<12>*>/ paribbājakaü ārabbha kathesi. So kira sakala-Jambudãpe paņivādaü\<*<13>*>/ alabhitvā Sāvatthiü āgantvā "ko mayā saddhiü vādaü kātuü samattho" ti pucchitvā "Sammāsam- buddho" ti sutvā mahājanaparivuto Jetavanaü gantvā Bhagavantaü catuparisamajjhe dhammaü desentaü pa¤haü pucchi. Ath' assa Satthā taü\<*<14>*>/ vissajjetvā ekaü nāma kin ti pa¤haü pucchi. So ka- thetuü asakkonto uņņhāya\<*<15>*>/ palāyi. Nisinnaparisā "ekapaden' eva vo\<*<16>*>/ bhante\<*<17>*>/ paribbājako niggahito\<*<18>*>/" ti āhaüsu. Satthā "nāhaü upāsakā\<*<19>*>/ idān' eva taü ekapaden' eva niggaõhāmi, pubbe pi nig- gaõhiü yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<20>*>/ brāhmaõakule nibbattitvā vayap- patto kāme pahāya isipabbajjaü pabbajitvā dãgharattaü \<-------------------------------------------------------------------------- 1 Ck Cs sutvāna. 2 Cs kahāmi. 3 Bi sayamena. 4 Bi mātaligāhakaü. 5 Bi attano. 6 Bi adds te. 7 so Ck Bp; Cs saussāha, Bi saussāsā. 8 Bi dhammade-. 9 Cs Bi musãlo. 10 Bi adds ahosi. 11 Bi adds tatiyaü. 12 Ck paëāsikaü, Cs palāsikaü, Bi palāsi. 13 so Ck Cs Bp; Bi paņivāri. 14 Ck naü. 15 Bi uņhayāsanā. 16 Bi kho. 17 Bi bhonto, Cs bhanto corr. to bhante. 18 so all three MSS. 19 Bi -ka. 20 Bi kāsikaraņhe. >/ #<[page 258]># %<258 II. Dukanipāta. 10. Sigālavagga. (25.)>% Himavante\<*<1>*>/ vasi. So pabbatā oruyha\<*<2>*>/ ekaü gāmanigamaü\<*<3>*>/ nissāya Gaīgānivattane paõõasālāya vāsaü kappesi. Ath' eko paribbājako sakala-Jambudãpe paņivādaü\<*<4>*>/ alabhitvā taü nigamaü patvā "atthi nu kho koci mayā saddhiü vādaü kātuü samattho" ti pucchitvā "atthãti" Bodhisattassa ānu- bhāvaü sutvā mahājanaparivuto tassa vasanaņņhānaü\<*<5>*>/ gantvā paņisanthāraü katvā nisãdi. Atha naü Bodhisatto "vana- gandhaparibhāvitaü\<*<6>*>/ Gaīgāpānãyaü\<*<7>*>/ pivissasãti" pucchi. Parib- bājako vādena ottharanto\<*<8>*>/ "kā\<*<9>*>/ Gaīgā, vālukā\<*<10>*>/ Gaīgā, uda- kaü Gaīgā, orimatãraü Gaīgā, pārimatãraü Gaīgā" ti āha. Bodhisatto taü pana paribbājakaü "ņhapetvā udakaü vālukaü orimatãraü\<*<11>*>/ pārimatãra¤\<*<12>*>/ ca kahaü Gaīgaü labhissatãti\<*<13>*>/ āha. Paribbājako appaņibhāno\<*<14>*>/ hutvā uņņhāya palāyi. Tasmiü palāte\<*<15>*>/ Bodhisatto nisinnaparisāya dhammaü desento imā gāthā avoca: @@ @*>/ namo karomase ti. || Ja_II:187 ||>@ Tattha yaü passatãti yaü udakādiü passati taü Gaīgā ti na icchati, ya¤ ca na passatãti ya¤ ca udakādivinimmuttaü Gaīgaü na passati taü kira icchati\<*<17>*>/, ma¤¤āmi ciraü carissatãti ahaü evaü ma¤¤āmi: ayaü paribbājako evaråpaü Gaīgaü pariyesanto ciraü carissati, yathā vā udakādivi- nimmuttaü Gaīgaü evaü\<*<18>*>/ råpādivinimmuttaü attānam pi pariyesanto saüsāre \<-------------------------------------------------------------------------- 1 Ck -vantaü, Cs -vantaü corr. to -vante. 2 Bi oråyhaü. 3 Bi nigamagāmaü. 4 so Ck Bp; Cs -vādaü corr. to -vādiü, Bi -vādi. 5 Cs vacanaņhānaü. 6 Bi vaõõa-. 7 Bi -pāõiyaü. 8 Bi oņņaranto. 9 Bi omits kā. 10 Cs vāëukā. 11 Ck Cs oriman-. 12 Ck Cs pārimantiraü. 13 so Ck Bi; Bp labhissasãti, Cs labhissātiti corr. to labhissāsiti? 14 Ck -bhāõo, Bi -pāno. 15 Bi palāyante. 16 Cs vãtiracchānaü, Bi vigaticchānaü. 17 Ck Cs icchāti. 18 Ck Cs Bi eva. >/ #<[page 259]># %< 5. Målapariyāyajātaka. (245.) 259>% ciraü carissati, na hi taü lacchatãti ciraü caranto pi yan\<*<1>*>/ taü evaråpaü Gaīgaü vā attānaü vā icchati taü na lacchati; yaü labhatãti yaü udakaü vā råpādiü\<*<2>*>/ vā labhati tena na tussati, yaü pattheti laddhaü hãëetãti evaü laddhena atussanto yaü yaü sampattiü pattheti taü taü labhitvā kiü etāyā ti hãëeti avama¤¤ati, icchā hi anantagocarā ti\<*<3>*>/ laddhaü laddhaü\<*<4>*>/ hãëetvā a¤¤ama¤¤aü ārammaõaü icchanato\<*<5>*>/ ayaü icchā nāma taõhā anantago- carā, vãticchānaü\<*<6>*>/ namo karomase ti tasmā ye vigaticchā Buddhādayo tesaü mayaü namakkāraü karomā 'ti. Satthā imaü desanaü\<*<7>*>/ āharitvā jātakaü samodhānesi: "Tadā paribbājako va etarahi paribbājako ahosi\<*<8>*>/, tāpaso pana aham evā" 'ti. Vãticchajātakaü\<*<9>*>/. $<5. Målapariyāyajātaka.>$ Kālo ghasati\<*<10>*>/ bhåtānãti. Idaü Satthā Ukkaņņhaü nis- sāya Subhagavane viharanto Målapariyāyasuttantaü ārab- bha kathesi: Tadā kira pa¤casatā brāhmaõā tiõõaü vedānaü pāragå sāsane pabbajitvā tãõi piņakāni uggaõhitvā mānamadamattā hutvā "Sammāsambuddho pi tãõ' eva\<*<11>*>/ piņakāni jānāti, mayam pi tāni\<*<11>*>/ jā- nāma, evaü sante kiü tassa amhehi nānākaraõan\<*<13>*>/" ti Buddhupaņ- ņhānaü na gacchanti\<*<14>*>/, samasatthā\<*<15>*>/ hutvā caranti. Ath' ekadivasaü Satthā tesu āgantvā attano santike nisinnesu aņņhahi bhåmãhi pati- maõķetvā\<*<16>*>/ Målapariyāyasuttantaü kathesi. Te na\<*<17>*>/ ki¤ci sallakkhe- suü. Atha nesaü etad āhosi: "mayaü `amhehi sadisā paõķitā\<*<18>*>/ n' atthãti' mānaü karoma, idāni pana na ki¤ci jānāma, Buddhehi sadiso paõķito n' atthi, aho\<*<19>*>/ Buddhaguõā nāmā" 'ti, te tato paņņhāya ni- hatamānā hutvā uddhaņadāņhā viya sappā\<*<20>*>/ nibbisevanā jātā. Satthā Ukkaņņhāyaü yathābhirantaü viharitvā Vesāliü gantvā Gotamakace- tiye Gotamakasuttantaü nāma kathesi. Sahassãlokadhātukampanaü\<*<21>*>/ ahosi\<*<22>*>/. Taü\<*<23>*>/ sutvā te bhikkhå arahattaü pāpuõiüsu. Målapari- yāyasuttantapariyosāne pana Satthari Ukkaņņhāya viharante yeva \<-------------------------------------------------------------------------- 1 Bi yaü. 2 Ck Bi råpādi, Cs -di corr. to diü. 3 Bi adds yaü. 4 Cs laddhāladdhaü. 5 Ck Cs icchanto, Bp icchato. 6 Bi vigaticchānaü. 7 Bi dhammade-. 8 Ck Cs omit ahosi. 9 Cs viticchajātakaü, Bi Bp vigaticchajātakaü. 10 Bi ghapaņi 11 Bi tãõi. 12 Bi tãõi piņakāni. 13 Ck -kāraõan. 14 Bi omits buddhu--na gacchanti. 15 Bi Bp paņipakkhā. 16 Bi paņi-. 17 Bi adds hi. 18 Bi adds nāma. 19 Bi maho. 20 Bi sabbā. 21 Bi dasasahassalokadhātukammi. 22 Bi omits ahosi. 23 Bi målaparisāyasuttanti pana. >/ #<[page 260]># %<260 II. Dukanipāta. 10. Sigālavagga. (25.)>% bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso aho\<*<1>*>/ Bud- dhānaü ānubhāvo, te nāma brāhmaõapabbajitā\<*<2>*>/ tathā mānamadamattā Bhagavatā\<*<3>*>/ Målapariyāyadesanāya nihatamānā katā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva, pubbe p' āhaü ime\<*<4>*>/ mānapaggahitasire\<*<5>*>/ vicarante nihatamāne akāsiü yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brāhmadatte rajjam kārente Bo- dhisatto brāhmaõakule nibbattitvā vayappatto tiõõaü vedā- naü pāragå\<*<6>*>/ disāpāmokkho ācariyo hutvā pa¤ca māõavakasa- tāni\<*<7>*>/ mante vācesi. Te pa¤casatāpi niņņhitasippā sippe anu- yogaü datvā "yattakaü amhe jānāma ācariyo pi tattakam eva, viseso n' atthãti" mānatthaddhā ācariyassa santikaü na gac- chanti, vattapaņivattaü\<*<8>*>/ na karonti. Te ekadivasaü ācariye badarirukkhamåle nisinne taü va¤cetukāmā badarirukkhaü na- khena ākoņetvā "nissāro vāyaü\<*<9>*>/ rukkho" ti āhaüsu. Bodhi- satto attano va¤canabhāvaü ¤atvā "antevāsikā ekaü vo pa¤- haü pucchisāmãti" āha. Te haņņhatuņņhā "vadetha, kathessāmā" 'ti. âcariyo pa¤haü pucchanto paņhamaü gātham āha: @*>/ bhåtāni sabbān' eva sah' attanā, yo ca kālaghaso\<*<11>*>/ bhåto sa bhåtapacaniü\<*<12>*>/ pacãti\<*<13>*>/. || Ja_II:188 ||>@ Tattha kālo ti purebhattakālo pi pacchābhattakālo pãti evamādi, bhå- tānãti sattādhivacanam etaü, na kālo bhåtānaü cammamaüsādãni\<*<14>*>/ lu¤citvā khādati api ca kho tesaü āyuvaõõabalāni khepento yobba¤¤aü\<*<15>*>/ maddanto ārogyaü vināsento ghasati\<*<16>*>/ khādatãti vuccati, evaü ghasanto ca\<*<17>*>/ na ki¤ci vajjeti, sabbān' eva ghasati, na kevala¤ ca bhåtān' eva api ca kho sahattanā\<*<18>*>/ attānam pi ghasati, purebhattakālo\<*<19>*>/ pacchābhattakālaü na pāpuõāti, esa nayo pacchābhattakālādãsu\<*<20>*>/, yo ca kālaghaso bhåto ti khãõāsavass' etaü adhiva- \<-------------------------------------------------------------------------- 1 Ck Bi omit aho. 2 Bi brahmaõā pabbajitvā. 3 Bi āgatā. 4 Bi adds evaü. 5 Bi -hitenasikhire, Bp -hitasile. 6 Cs -gu. 7 Ck Cs pa¤casatamāõavakasatāni. 8 Bi vattaü. 9 Ck Cs cāyaü. 10 Bi yapati. 11 Ck Cs kāloghaso. 12 Ck -pacatiü, Bi bhutapacani. 13 Bi saciti. 14 Ck bhåtāna¤ ca maüsādãni, Cs bhåtāna¤ ca maüsādãni ca. 15 Bi yoppanaü. 16 Bi ghasatãti. 17 Bi omits ca. 18 Bi sahatthanā. 19 Ck -le. 20 Ck -disu. >/ #<[page 261]># %< 5. Målapariyāyajātaka. (245.) 261>% naü, so hi ariyamaggena āyatiü paņisandhikālaü khepetvā khāditvā ņhitattā kālaghaso\<*<1>*>/ bhåto\<*<2>*>/ ti vuccati, sa bhåtapacaniü\<*<3>*>/ pacãti\<*<4>*>/ yāyaü taõhā apāyesu bhåte pacati taü ¤āõagginā paci dahi\<*<5>*>/ bhasmam akāsi, tena bhå- tapacaniü\<*<6>*>/ pacãti\<*<7>*>/ vuccati, pajātikin\<*<8>*>/ ti pi pāņho, jātikiü\<*<9>*>/ nibbattikin\<*<10>*>/ ti attho. Imaü pa¤haü sutvā māõavesu eko pi jānituü samattho nāhosi. Atha ne Bodhisatto "mā kho tumhe `ayaü pa¤ho tãsu vedesu atthãti\<*<11>*>/' sa¤¤aü akattha, tumhe yam ahaü jānāmi taü sabbaü jānāmā\<*<12>*>/ 'ti ma¤¤amānā badarirukkhasadisaü karotha, mama tumhehi a¤¤ātassa\<*<13>*>/ bahuno\<*<14>*>/ jānanabhāvaü na jānātha, gacchatha, sattame divase kālaü dammi, ettakena kālen' imaü pa¤haü cintethā" 'ti. Te Bodhisattaü vanditvā attano attano vasanaņņhānaü gantvā sattāhaü cintetvāpi pa¤hassa n' eva antaü na koņiü passiüsu. Te sattame divase ācariyassa santi- kaü gantvā vanditvā nisãditvā "kiü\<*<15>*>/ bhadramukhā\<*<16>*>/ jānittha pa¤han" ti vutte\<*<17>*>/ "na jānāmā" 'ti vadiüsu. Puna Bodhisatto te garahamāno dutiyaü gātham āha: @@ Tass' attho: bahåni narānaü sãsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni, gãvāsu yeva ņhapitāni, na tālaphalaü viya hatthena gahitāni, n' atthi tesaü imehi dhammehi nānākaraõaü, ettha pana kocid eva kaõõavā ti attānaü\<*<18>*>/ sandhāyāha, kaõõavā ti pa¤¤avā, kaõõachiddaü\<*<19>*>/ pana na kassaci n' atthi. Iti te māõavake "kaõõachiddamattam eva tumhākaü bā- lānaü atthi, na pa¤¤ā" ti garahitvā pa¤haü vissajjesi. Te \<-------------------------------------------------------------------------- 1 Bi kālaüghaso. 2 Bi omits bhåto. 3 Ck -pacitiü, Cs bhutapaciniü? Bi bhutapacanani. 4 Bi saciti. 5 Bi pacati dahati. 6 Bi bhutapacanaü, Cs bhutapaciniü corr. to -pacaniü, Ck -pacitiü. 7 Cs paciti, Bi sati. 8 Bi pacanan, Bp pajanin ti. 9 Cs jānikiü, Bi janika, Bp janitaü. 10 Bi nippattakan, Bp nippattitaü. 11 Bi atthi pi ti. 12 Bi jānāhi. 13 Bi a¤¤atarassa. 14 Ck Cs bahuto. 15 Bi omits kiü. 16 Cs bhadda- corr. to bhaddra, Bi bhadramukhatumhe. 17 Ck Cs tato, Bi vutte te, Bp āha. 18 Ck attāni, Cs attāni corr. to attāniü. 19 Ck pa¤hakaõha-, Cs paõhaükaõhachiddaü corr. to pa¤¤avā kaõha-, Bi pa¤¤ākaõõachiddaü. >/ #<[page 262]># %<262 II. Dukanipāta. 10. Sigālavagga. (25.)>% sutvā "aho ācariyā nāma mahantā" ti khamāpetvā nihatamānā Bodhisattaü upaņņhahiüsu. Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā pa¤casatā māõavakā ime bhikkhå ahesuü, ācariyo pana aham evā" 'ti. Målapariyāyajātakaü\<*<2>*>/. $<6. Telovādajātaka.>$ Hantvā jhatvā vadhitvā cā 'ti. Idaü Satthā Vesāliü upanissāya kåņāgārasālāyaü viharanto Sãhasenāpatiü ārabbha kathesi. So hi Bhagavantaü saraõaü gantvā nimantetvā punadivase samaüsakaü\<*<3>*>/ bhattaü adāsi. Nigaõņhā taü sutvā kupitā\<*<4>*>/ anatta- manā Tathāgataü viheņhetukāmā "samaõo Gotamo jānaü uddissa- kaņaü\<*<5>*>/ maüsaü bhu¤jatãti\<*<6>*>/" akkosiüsu. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Nigaõņha-Nāthaputto\<*<7>*>/ `samaõo Gotamo jānaü uddissa-kaņaü\<*<5>*>/ maüsaü bhu¤jatãti' saddhiü parisāya akkosanto āhiõķatãti". Taü sutvā Satthā "na bhikkhave Nigaõņho Nāthaputto\<*<8>*>/ idān' eva maü uddissa-kaņaü maüsaü khādanena gara- hati\<*<9>*>/, pubbe pi garahi yevā" 'ti vatvā atãtaü āhari: Atãte Bārā¤asiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto isipab- bajjaü pabbajitvā loõambilasevanatthāya Himavantato Bārā- õasiü\<*<10>*>/ āgantvā punadivase nagaraü bhikkhāya pāvisi. Ath' eko kuņumbiyo\<*<11>*>/ "tāpasaü viheņhessāmãti" gharaü pavesetvā pa¤¤attāsane nisãdāpetvā macchamaüsena parivisitvā bhatta- kiccāvasāne ekamantaü nisãditvā "idaü maüsaü tumhe yeva uddissa pāõe māretvā kataü\<*<12>*>/, idaü akusalaü mā amhākam eva tumhākam pi hotãti" vatvā paņhamaü gātham āha: @*>/ vadhitvā ca deti dānaü asa¤¤ato, edisaü bhattaü bhu¤jamāno so pāpena upalippatãti\<*<14>*>/. || Ja_II:190 ||>@ \<-------------------------------------------------------------------------- 1 Bi dhammade-. 2 Bi adds pa¤camaü. 3 Ck Cs sasamaü-. 4 Bi kuppitā. 5 Bi -kataü. 6 Bi -jasãti. 7 Ck -nāņaputto, Bi nigaõho nāņaputto. 8 Ck nāņaputto, Bi napåre. 9 Bi garagarahi. 10 Ck Cs -siyaü, Bi -sã. 11 Bi kuņumpiko. 12 Bi kathaü. 13 Bi Bp chetvā. 14 Bi sa pāpamålapalimmatãti, Bp sa pāpamupalimpatãti. >/ #<[page 263]># %< 6. Telovādajātaka. (246). 7. Pāda¤jalijātaka. (247.) 263>% Tattha hantvā ti hanitvā\<*<1>*>/ paharitvā jhatvā\<*<2>*>/ ti kilametvā vadhitvā ti\<*<3>*>/ māretvā, deti dānaü asa¤¤ato ti asa¤¤ato dussãlo evaü katvā dānaü deti, edisaü bhattaü bhu¤jamāno sa pāpenamupalippatãti\<*<4>*>/ edisaü uddissa- kaņaü bhu¤jamāno so samaõo\<*<5>*>/ pi pāpena upalippati saüyujjati\<*<6>*>/ yevā 'ti. Taü sutvā Bodhisatto dutiyaü gātham āha: @*>/. || Ja_II:191 ||>@ Tattha bhu¤jamāno pi sappa¤¤o ti tiņņhatu a¤¤aü maüsaü putta- dāraü vadhitvāpi dussãlena dinnaü sappa¤¤o khantimettādiguõasampanno taü bhu¤jamāno pi pāpena na upalippatãti\<*<8>*>/. Evam assa Bodhisatto dhammaü kathetvā uņņhāyāsanā pakkāmi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā kuņumbiko Nigaõņha-Nāthaputto\<*<9>*>/ ahosi, tāpaso pana aham evā" 'ti. Telovādajātakaü\<*<10>*>/. $<7. Pāda¤jalijātaka.>$ Addhā Pāda¤jalã\<*<11>*>/ sabbe ti. Idaü Satthā Jetavane viharanto Lāëudāyitheraü ārabbha kathesi. Ekasmiü hi\<*<13>*>/ divase dve mahāsāvakā pa¤haü vinicchinanti. Bhikkhå pa¤haü suõantā there pasaüsanti. Lāëudāyitthero parisantare\<*<13>*>/ nisinno "ete amhehi samaü kiü jānantãti" oņņham bha¤ji\<*<14>*>/. Taü disvā therā uņņhāya\<*<15>*>/ pakkamiüsu. Parisā bhijji. Dhammasabhāyaü bhikkhå kathaü samuņņhāpesuü: "āvuso Lāëudāyi\<*<16>*>/ dve aggasāvake garahitvā oņņhaü bha¤jãti". Taü sutvā Satthā "na bhikkhave idān' eva pubbe pi Lāëudāyã\<*<17>*>/ ņhapetvā oņņhabha¤janaü tato uttariü a¤¤aü na jānātãti" vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Bi omits hanitvā. 2 Bi chetvā. 3 Ck Cs omit ti. 4 Bi saüpāpamupalimmatiti, Bp sa pāpamupalimpatãti. 5 Ck samāõo, Bi omits so samaõo pi. 6 Ck Cs saüsujjati. 7 Bi pāpaü upalimpatãti. 8 Ck Bi upalimpatãti. 9 Bi nigaõņho nāņāputtako. 10 Bi Bp bālovādajātakaü chaņhaü. 11 Bi pāda¤cali. 12 Bi omits hi. 13 Bi parisante. 14 Cs bhu¤ji corr. to bha¤ja, Bi bha¤ci. 15 Bi uņhāyāsanā. 16 Bi lāludāyithero. 17 Ck -yi, Cs -yiü. >/ #<[page 264]># %<264 II. Dukanipāta. 10. sigālavagga. (25.)>% Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa atthadhammānusāsako amacco ahosi. Ra¤¤o pana Pāda¤jali\<*<1>*>/ nāma putto lālo\<*<2>*>/ dandhaparisakkano\<*<3>*>/ ahosi. Aparabhāge rājā kālam akāsi. Amaccā ra¤¤o mata- kiccāni katvā "taü rajje abhisi¤cissāmā" 'ti mantayamānā rājaputtaü Pāda¤jalikaü\<*<4>*>/ āhaüsu. Bodhisatto pana "ayaü kumāro lālo\<*<2>*>/ dandhaparisakkano, pariggahetvā taü abhisi¤cis- sāmā\<*<5>*>/" 'ti āha. Amaccā vinicchayaü sajjetvā kumāraü sa- mãpe nisãdāpetvā aņņaü vinicchinantā na sammā vinicchiniüsu, te asāmikaü sāmikaü katvā kumāraü pucchiüsu: "kãdisaü ku- māra suņņhu vinicchinimhā" 'ti. So oņņhaü bha¤ji. Bodhisatto "paõķito ma¤¤e kumāro, asammāvinicchitabhāvo tena ¤āto bhavissatãti" ma¤¤amāno paņhamaü gātham āha: @*>/ sabbe pa¤¤āya atirocati, tathā hi oņņhaü bha¤jati, uttariü\<*<7>*>/ nåna passatãti. || Ja_II:192 ||>@ Tass' attho: ekaüsena Pāda¤jali\<*<8>*>/ kumāro sabbe amhe pa¤¤āya atirocati, tathā hi oņņhaü bha¤jati, nåna uttariü a¤¤aü kāraõaü passatãti. Te aparasmim\<*<9>*>/ pi\<*<10>*>/ divase vinicchayaü sajjetvā a¤¤aü aņņaü suņņhu\<*<11>*>/ vinicchinitvā "kãdisaü te deva suņņhu vinic- chitan" ti pucchiüsu. So puna pi oņņham eva bha¤ji. Ath' assa andhabālabhāvaü ¤atvā Bodhisatto dutiyaü gātham āha: @*>/, a¤¤atra oņņhanibbhogā nāyaü jānāti ki¤canan ti. || Ja_II:193 ||>@ Amaccā Pāda¤jalikumārassa\<*<13>*>/ lālabhāvaü\<*<14>*>/ ¤atvā Bodhi- sattaü rajje abhisi¤ciüsu. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Pāda¤jalã\<*<15>*>/ Lāëudāyã\<*<16>*>/ ahosi, paõķitāmacco\<*<17>*>/ pana aham evā" 'ti. Pāda¤jalijātakaü\<*<18>*>/. \<-------------------------------------------------------------------------- 1 Bi pāda¤cali. 2 Bi lāëo. 3 Ck -to, Bi dantaparisakkano. 4 Bi pāda¤calãnti. 5 Bi āsi¤cis- 6 Cs pāda¤jali, Bi pāda¤cali. 7 Ck uttari, Cs uttarima, Bi uttari. 8 Bi pāda¤caliü. 9 Ck parasmim, Cs parasmim corr. to apa-. 10 Bi omits pi. 11 Ck Cs su. 12 Bi bhu¤jati. 13 Bi pāda¤calã-. 14 Bi lāëa-. 15 Bi pādancali. 16 Cs -yi. 17 Bi pa¤ķitāmacco. 18 Bi pāda¤cali--sattamaü. >/ #<[page 265]># %< 8. Kiüsukopamajātaka. (248.) 265>% $<8. Kiüsukopamajātaka.>$ Sabbehi kiüsuko diņņho ti. Idaü Satthā Jetavane vi- haranto Kiüsukopamasuttantaü ārabbha kathesi. Cattāro hi\<*<1>*>/ bhikkhå Tathāgataü upasaükamitvā kammaņņhānaü yāciüsu. Satthā tesaü kammaņņhānaü kathesi. Te\<*<2>*>/ kammaņņhānaü gahetvā attano at- tano\<*<3>*>/ rattiņņhānadivāņņhānāni agamaüsu\<*<4>*>/. Tesu eko cha phassāyatanāni\<*<5>*>/ parigaõhitvā arahattaü pāpuõi, eko pa¤cakkhandhe eko cattāro mahā- bhåte eko aņņhārasa dhātuyo\<*<6>*>/. Te attano attano adhigatavisesaü Satthu ārocesuü. Tatth' ekassa bhikkhuno parivitakko udapādi: "imesaü kammaņņhānānaü nibbānaü ekakaü\<*<7>*>/, kathaü sabbehi ara- hattaü pattan" ti so Satthāraü pucchi. Satthā "kin te bhikkhu kiüsukadiņņhabhātikehi\<*<8>*>/ nānattan\<*<9>*>/" ti vatvā "idaü no bhante kāra- õaü kathethā" 'ti bhikkhåhi yācito atãtaü āhāri: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tassa cattāro puttā ahesuü. Te ekadivasaü sārathiü pakko- sitvā "mayaü samma kiüsukaü daņņhukāmā, kiüsukarukkhaü no dassehãti" āhaüsu. Sārathi "sādhu, dassessāmãti" vatvā catunnam pi ekato adassetvā jeņņhaputtaü tāva rathe nisã- dāpetvā ara¤¤aü netvā "ayaü kiüsuko" ti khānukorakāle\<*<10>*>/ kiüsukaü dassesi, aparassa bālapalāsakāle aparassa pupphita- kāle aparassa phalitakāle. Aparabhāge cattāro pi bhātaro ekato nisinnā "kiüsuko nāma kãdiso" ti kathaü samuņņhā- petvā eko "seyyathāpi jhāmathåõo" ti āha, dutiyo "seyyathāpi nigrodharukkho" ti, tatiyo "seyyathāpi maüsapesãti", catuttho "seyyathāpi sirãso" ti te a¤¤ama¤¤assa kathāya aparituņņhā pitu santikaü gantvā "deva kiüsuko nāma kãdiso" ti puc- chitvā "tumhehi kiü kathitan" ti vutte attanā\<*<11>*>/ kathitanãhāraü ra¤¤o kathesuü. Rājā "catuhi\<*<12>*>/ pi\<*<13>*>/ tumhehi kiüsuko diņņho, kevalaü vo kiüsukassa\<*<12>*>/ dassento sārathi `imasmiü kāle kiüsuko \<-------------------------------------------------------------------------- 1 Ck Cs omit hi. 2 Bi adds bhikkhå taü 3 Bi only one attano. 4 Bi āg-. 5 Ck Bi pas-, Cs pas- corr. to phas-. 6 Bi adds ti. 7 Bi pana ekaü. 8 Bi kintikaü diņhaü catuhi kaniņhabhātikehi. 9 Ck nānatthan. 10 Bp khāõukakāle. 11 Bi -no. 12 so all three MSS. 13 Bi omits pi. >/ #<[page 266]># %<266 II. Dukanipāta. 10. Sigālavagga. (25.)>% kãdiso' ti `imasmiü kāle kãdiso' ti vibhajitvā na pucchito, tena vo kaükhā uppannā" ti vatvā paņhamaü gātham āha: @*>/ vicikicchatha, na hi sabbesu ņhānesu sārathã\<*<2>*>/ paripucchito ti. || Ja_II:194 ||>@ Tattha na hi sabbesu ņhānesu sārathã\<*<3>*>/ paripucchito ti sabbehi vo kiüsuko diņņho ti kin nu tumhe ettha vicikicchatha\<*<4>*>/, sabbesu ņhānesu kiüsuko p' eso, tumhehi pana na hi sabbesu sārathi paripucchito\<*<5>*>/,tena vo kaükhā up- pannā ti. Satthā imaü kāraõaü dassetvā "yathā bhikkhave\<*<6>*>/ cattāro bhā- tikā vibhāgaü katvā apucchitattā\<*<7>*>/ kiüsuke kaükhaü uppādesuü evaü tvam pi imasmiü dhamme kaükhaü uppādesãti\<*<8>*>/" vatvā abhisam- buddho hutvā dutiyaü gātham āha: @@ Tass' attho: yathā te bhātaro sabbesu ņhānesu kiüsukassa adiņņhattā kaü- khiüsu evaü sabbehi vipassanā¤āõehi yesaü sabbe pi hi\<*<9>*>/ chaphassāyatanak- khandhabhåtadhātubhedā dhammā ajānitā\<*<10>*>/ sotāpattimaggassa anadhigatattā ap- paņividdhā te ve\<*<11>*>/ tesu phassāyatanādidhammesu kaükhanti yathā ekasmiü ¤eva\<*<12>*>/ kiüsukasmiü cattāro bhātaro ti. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā Bārāõasirājā aham eva ahosin" ti. Kiüsukopamajātakaü\<*<13>*>/. $<9. Sālakajātaka.>$ Ekaputtako bhavissasãti\<*<14>*>/. Idaü Satthā Jetavane viharanto a¤¤ataraü mahātheraü ārabbha kathesi. So kir' ekaü kumārakaü pabbājetvā pãëento tattha viharati. Sāmaõero pãëaü sahi- tuü asakkonto uppabbaji. Thero gantvā upalāpeti: "kumāraka tava \<-------------------------------------------------------------------------- 1 Ck Cs kintettha, Bi kinettha? Bp kiünvettha. 2 Cs -thi, Bi sarathiü. 3 Ck Cs -thi. 4 so Bp; Ck Cs vinicchatha. 5 Bi omits ti sabbehi---paripucchito. 6 Bi bhikkhu te. 7 Cs -tatva corr. to -tattha, Bi -tatthā. 8 Ck -deseti, Bi -desisi. 9 Bi omits yesaü sabbe pi hi. 10 Bi ajānanto. 11 all three MSS. te neva. 12 Bi ekasmi yeva. 13 Bi adds aņhamaü. 14 Ck Cs -tãti, Bi -tiüti. >/ #<[page 267]># %< 9. Sālakajātaka.(249.) 267>% cãvaraü tav' eva\<*<1>*>/ bhavissati patto pi, mama santakaü pattacãvaram pi tav' eva\<*<1>*>/ bhavissati, ehi pabbajāhãti". So "nāhaü pabbajissā- mãti" vatvāpi punappuna\<*<2>*>/ vuccamāno pabbaji. Atha naü pabbajita- divasato paņņhāya puna thero viheņhesi. So pãëaü asahanto puna uppabbajitvā anekavāraü\<*<3>*>/ yācante\<*<4>*>/ pi tasmiü "tvaü n' eva maü sahasi\<*<5>*>/ na vinā vattituü sakkosi, gaccha na pabbajissāmãti" na pab- baji. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso suhadayo vata so dārako, mahātherassa āsayaü ¤atvā na pabbajãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' ev' esa suhadayo pubbe pi suhadayo, ekavāraü etassa dosaü disvā na puna gaõhãti\<*<6>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kuņumbikakule nibbattitvā vayappatto dha¤¤a- vikkayena jãvikaü kappesi. A¤¤ataro pi ahiguõņhiko\<*<7>*>/ ekaü makkaņaü sikkhāpetvā osadhaü gāhāpetvā tena sappaü kãëā- pento jãvikaü kappesi. So Bārāõasiyaü ussave ghuņņhe\<*<8>*>/ ussavaü kãëitukāmo "imaü mā pamajjãti" taü makkaņaü tassa vāõijakassa\<*<9>*>/ hatthe ņhapetvā ussavaü kãëetvā sattame divase tassa santikaü gantvā "kahaü makkaņo" 'ti pucchi. Makkaņo sāmikassa saddaü sutvā va dha¤¤āpaõato\<*<10>*>/ vegena nikkhami. Atha naü so veëupesikāya piņņhiyaü pothetvā ādāya uyyānaü gantvā ekamante bandhitvā niddaü okkami. Makkaņo tassa niddāyanabhāvaü ¤atvā attano bandhanaü mocetvā palāyitvā ambarukkhaü āruyha ambapakkaü khāditvā aņņhiü\<*<11>*>/ ahiguõ- ņhikassa\<*<12>*>/ sarãre pātesi. So pabujjhitvā ullokento taü disvā "madhuravācāya taü\<*<13>*>/ va¤cetvā rukkhā otāretvā gaõhissāmãti" taü upalāëento\<*<14>*>/ paņhamaü gātham āha: @@ \<-------------------------------------------------------------------------- 1 so Bp; Ck Cs tam eva, Bi tattheva. 2 Bi punappunnaü. 3 Ck Cs athekavāraü. 4 Bi yojente. 5 Bi saha vasituü. 6 Bi upagacchatãti. 7 Cs -gunņhiko, Bi -kuõķiko. 8 Bi saüghuņhe. 9 Ck Cs vāni-, Bi dha¤¤avāõi-. 10 Bi dha¤¤āap-. 11 Bi aņņhihi. 12 Bi kuõķikassa. 13 Bi naü. 14 Cs Bi -lento. >/ #<[page 268]># %<268 II. Dukanipāta. 10. Sigālavagga. (25.)>% @< oroha dumasmā Sālaka, ehi dāni gharaü vajemase ti. || Ja_II:196 ||>@ Tass' attho: tvaü mayhaü\<*<1>*>/ ekaputtako bhavissasi kule ca\<*<2>*>/ me bhogānaü issaro, etasmā\<*<3>*>/ rukkhā otara, ehi amhākaü gharaü gamissāma, Sālakā\<*<4>*>/ 'ti nāmena ālapanto\<*<5>*>/ āha. Taü sutvā makkhaņo dutiyaü gātham āha: @*>/ maü\<*<7>*>/ veëuyaņņhiyā, pakkambavane ramāmase, gaccha tvaü gharakaü yathāsukhan ti. || Ja_II:197 ||>@ Tattha nanu maü hadaye tima¤¤asãti nanu tvaü maü hadaye ati- ma¤¤asi, suhadayo ayan ti ma¤¤asãti attho, ya¤ ca maü hanasi\<*<8>*>/ veëu- yaņņhiyā\<*<9>*>/ ti yaü evaü atima¤¤asi ya¤ ca veëupesikāya hanasi, tenāhaü nā- gacchāmãti dãpeti. Atha naü mayaü imasmiü vane pakkambavane ramāmase, gaccha tvaü gharakaü yathāsukhan ti vatvā uppatitvā vanaü pāvisi, ahiguõņhiko\<*<10>*>/ pi anattamano attano\<*<11>*>/ gehaü agamāsi. Satthā imaü desanaü\<*<12>*>/ āharitvā jātakaü samodhānesi: "Tadā makkaņo sāmaõero ahosi, ahiguõņhiko mahāthero, dha¤¤avāõijo pana aham evā" 'ti. Sālakajātakaü\<*<13>*>/ $<10. Kapijātaka.>$ Ayaü isã\<*<14>*>/ upasamasaü¤ame\<*<15>*>/ rato ti. Idaü Satthā Jetavane viharanto ekaü kuhakaü\<*<16>*>/ bhikkhuü ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhåsu pākaņo jāto. Dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asuko bhikkhu niyyānike Buddhāsane pabbajitvā kuhakavattaü påretãti". Satthā āgantvā "kāya nu 'ttha \<-------------------------------------------------------------------------- 1 Bi omits mayhaü. 2 Ck Cs ce. 3 Bi etamhā. 4 Bi mahalakā. 5 Bi -pento. 6 Ck haõasi, Cs hanasi corr. to haõasi. 7 Bi ya¤ ca maü hanasã. 8 Ck ya¤ ca ma hanasi corr. to ya¤ ca haõasi. 9 Ck Cs veëulaņņhiyā. 10 Bi -kuõķãko. 11 Bi omits gehaü. 12 Bi dhammade-. 13 Bi adds navamaü. 14 Cs Bi isi. 15 Bi saüyame. 16 Bi -ka >/ #<[page 269]># %< 10. Kapijātaka. (250). 269>% bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave esa bhikkhu idān' eva kuhako, pubbe pi kuhako va\<*<1>*>/ aggimattassa\<*<2>*>/ kāraõā makkaņo hutvā koha¤¤aü akāsãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Kāsiraņņhe\<*<3>*>/ brāhmaõakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraõakāle brāhmaõiyā ma- tāya\<*<4>*>/ puttaü aükenādāya Himavantaü pavisitvā isipabbajjaü pabbajitvā tam pi puttaü tāpasakumārakaü\<*<5>*>/ katvā paõõasālāya vāsaü kappesi. Vassārattasamaye acchinnadhāre\<*<6>*>/ deve vas- sante makkaņo sãtapãëito dante khādanto kampento vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiü katvā ma¤- cake nipajji. Puttako pi 'ssa pāde parimajjamāno nisãdi. So makkaņo ekassa matatāpasassa\<*<7>*>/ santakāni vakkalāni nivāsetvā ca pārupitvā\<*<8>*>/ ca ajinacammaü ekaüsaü\<*<9>*>/ katvā kācakamaõķa- luü\<*<10>*>/ ādāya isivesena gantvā paõõasāladvāre aggissa\<*<11>*>/ kāraõā kuhanakammaü katvā aņņhāsi. Tāpasakumārako\<*<12>*>/ taü disvā "tāta tāpaso eko sãtapãëito kampamāno tiņņhati, idha naü pakko- satha, visãvessatãti\<*<13>*>/" pitaraü āyācanto\<*<14>*>/ paņhamaü {gātham āha}: @*>/ aņņito, handa ayaü pavisatu 'maü agārakaü, vinetu sãtaü daratha¤ ca kevalan ti. || Ja_II:198 ||>@ Tattha upasamasaüyame rato ti rāgādikilesaupasame\<*<16>*>/ ca sãlasaü- yame\<*<16>*>/ ca rato, santiņņhatãti so tiņņhati, sisirabhayenā\<*<17>*>/ 'ti vātavuņņhi- janitassa sisirassa\<*<18>*>/ bhayena, aņņito ti pãëito, pavisatu man ti pavisatu imaü, kevalan ti sakalaü anavasesaü. Bodhisātto puttassa\<*<19>*>/ vacanaü sutvā uņņhāya olokento makkaņabhāvaü ¤atvā dutiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi yeva. 2 Cs -mantassa. 3 Bi kāsikaraņhe. 4 Cs mātāya. 5 Bi -raü. 6 Cs -dhare, Bi acchinadhāre. 7 Ck matakatāp-. 8 Bi pārumpetvā. 9 Bi ekaüse. 10 Cs kājakamaõķaluü corr. to kācakamaõķaluü, Bi kākemaõķala, Bp kājakamaõķaluü. 11 Bi aggi. 12 Bi tāpassakumāro. 13 Cs vã-, Bi visippissatãti. 14 Bi yācento. 15 Bi sitabhayena. 16 Bi -mena. 17 Bi sãtabhayenā 18 Bi sãtassa. 19 Bi putta. >/ #<[page 270]># %<270 II. Dukanipāta. 10. Sigālavagga. (25.)>% @*>/ upasamasaüyame rato, kapã ayaü dumavarasākhagocaro, so dåsako rosako cāpi jammo, sace vaje imam pi dåsaye\<*<2>*>/ gharan ti. || Ja_II:199 ||>@ Tattha dumavarasākhagocaro ti dumavarānaü sākhagocaro, so då- sako rosako cāpi jammo ti so esa\<*<3>*>/ gatagataņņhānassa dåsanato dåsako, ghaņņanatāya rosako, lāmakabhāvena jammo, sace vaje ti yādisaü paõõasālaü sa vaje\<*<4>*>/ paviseyya sabbaü uccārapassāvakaraõena\<*<5>*>/ ca aggidānena ca dåseyyā 'ti\<*<6>*>/. Eva¤ ca\<*<7>*>/ vatvā Bodhisatto ummukaü\<*<8>*>/ gahetvā taü\<*<9>*>/ san- tāsetvā\<*<10>*>/ palāpesi. So uppatitvā vanaü paccakkhanto\<*<11>*>/ va tathā pakkhanto va\<*<12>*>/ ahosi, na puna taü ņhānaü agamāsi. Bo- dhisatto abhi¤¤ā ca samāpattiyo ca nibbattetvā tāpasakumāra- kassa\<*<13>*>/ kasiõaparikammaü ācikkhi, so ca\<*<14>*>/ abhi¤¤ā ca samā- pattiyo ca uppādesi. Te ubho pi aparihãnajjhānā Brahmaloka- parāyanā ahesuü. Satthā "na bhikkhave idān' eva\<*<15>*>/ porāõato paņņhāya p' esa ku- hako yevā" 'ti imaü desanaü\<*<16>*>/ āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuü) "Tadā makkaņo kuhako bhikkhu ahosi, putto Rāhulo, pitā aham evā" 'ti. Kapijātakaü\<*<17>*>/. Sigālavaggo dasamo. Dukanipātavaõõanā niņņhitā. \<-------------------------------------------------------------------------- 1 Cs isiü, Bi isi. 2 Bi dåsasse. 3 Ck ye eka, Bi Bp so evaü. 4 Ck Cs avaje in the place of savaje, Bp avase. 5 Bi -kā-. 6 Bi adds attho. 7 Bi adds pana. 8 Ck Cs ummukkaü, Bi umpakkaü. 9 Ck Bi omit taü. 10 Bi santāpetvā. 11 Ck pakkhanto. 12 Bi vanaü pakkhanto va ahosi in the place of vanaü paccakkhanto va tathā pakkhanto va. 13 Bi -rassa. 14 Bi so pi. 15 Ck Cs omit idāneva. 16 Bi dhammade-. 17 Bi adds dasamaü. >/ #<[page 271]># %< 271>% III. TIKANIPâTA. 1. SAũKAPPAVAGGA. $<1. Saükappajātaka.>$ Saükapparāgadhotenā 'ti. Idaü Satthā Jetavane viharanto ukkaõņhitabhikkhuü\<*<1>*>/ ārabbha kathesi. Sāvatthinagaravāsã\<*<2>*>/ kir' esa\<*<3>*>/ kulaputto ratanasāsane\<*<4>*>/ uraü datvā pabbajito\<*<5>*>/ ekadivasaü Sā- vatthiyaü piõķāya caranto ekaü alaükatapaņiyattaü itthiü disvā up- pannakāmarāgo anabhirato cari\<*<6>*>/. Tam enaü\<*<7>*>/ ācariyupajjhāyādayo\<*<8>*>/ disvā\<*<9>*>/ anabhiratikāraõaü pucchitvā vibbhamitukāmabhāvam assa ¤atvā "āvuso, Satthā nāma rāgādikilesapãëitānaü\<*<10>*>/ kilese hāretvā\<*<11>*>/ saccāni pakāsetvā sotāpattiphalādãni deti, ehi taü Satthu santikaü nessāmā" 'ti ādāya agamaüsu Satthārā ca\<*<12>*>/ "kin nu kho bhikkhave aniccha- mānakaü ¤eva bhikkhuü gahetvā āgat' atthā" 'ti vutte tam atthaü ārocesuü. Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti puc- chitvā "saccan\<*<13>*>/" ti vutte "kiükāraõā" ti pucchi. So tam atthaü ārocesi. Atha naü Satthā "itthiyo nām' etā bhikkhu pubbe jhāna- balena\<*<14>*>/ vikkhambhitakilesānaü visuddhasattānam pi saükilesaü\<*<15>*>/ uppādesuü, tādisā\<*<16>*>/ tucchapuggalā\<*<16>*>/ kiükāraõā na saükilissanti, visud- dhāpi sattā saükilissanti, uttamayasasamaīgino pi āyasakyaü pāpuõ- anti pag eva aparisuddhā, Sineru-kampanavāto\<*<17>*>/ purāõapaõõasaņaü\<*<18>*>/ \<-------------------------------------------------------------------------- 1 Bi ukkaõhithabhāvaü. 2 Ck Bi Bd -si. 3 Bi kira eko, Bd kira ko. 4 Bi omits ratana, Bd tena sāsane. 5 Bi pappajjitvā. 6 Bi Bd vicari. 7 Ck Cs etaü. 8 Ck -jjhādayo, Cs -cchādayo, Cs dupl.: -jjhādayo, Bi bhāvāyajhāyādayo. 9 Bi omits disvā. 10 Bi kāmarāgādi-. 11 Bi pahāretvā, Bd kilesaü hānitvā. 12 Bi omits ca 13 Bi Bd add bhante. 14 Bi Bd phalena. 15 Bi Bd -se. 16 all four MSS. -aü. 17 Bi -kampavāto, Bd -kampanakato. 18 Bi -paõõachattaü. >/ #<[page 272]># %<272 III. Tikanipāta. 1. Saükappavagga. (26.)>% kin na kampessati\<*<1>*>/, bodhitale nisãditvā abhisambujjhanakasattaü\<*<2>*>/ ayaü kileso āloëesi, tādisaü kin na āloëessatãti" vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto asãtikoņivibhave brāhmaõamahāsālakule nibbattitvā vayappatto Takkasilāyaü sabbasippāni uggaõhitvā Bārāõasiü paccāgantvā katadārapariggaho\<*<3>*>/ mātāpitunnaü accayena tesaü petakiccāni\<*<4>*>/ katvā hira¤¤olokanakammaü karonto "idaü dhanaü pa¤¤āyati, yehi pan' etaü sambhåtaü\<*<5>*>/ te na pa¤¤āyantãti" āvajjanto\<*<6>*>/ saüvegappatto ahosi, sarãrā sedā mucciüsu. So gharāvāse ciraü vasanto mahādānaü datvā kāme pahāya as- sumukhaü ¤ātisaüghaü pariccajitvā Himavantaü pavisitvā\<*<7>*>/ ramaõãye padese paõõasālaü māpetvā u¤chācariyāya\<*<8>*>/ vanamåla- phalāphalādãhi\<*<9>*>/ yāpento nacirass' eva abhi¤¤ā ca samāpattiyo ca uppādetvā jhānakãëam kãëanto ciraü vasitvā cintesi: "ma- nussapathaü gantvā loõambilaü upasevissāmi, evaü me sarã- raü c' eva thiraü bhavissati jaüghāvihāro\<*<10>*>/ ca\<*<11>*>/ kato bhavis- sati, ye ca\<*<12>*>/ mādisassa sãlavantassa\<*<13>*>/ bhikkhaü vā dassanti abhi- vādanādãni vā karissanti te saggapadaü\<*<14>*>/ påressantãti" so Hi- mavantā otaritvā anupubbena cārikaü\<*<15>*>/ caramāno Bārāõasiü\<*<16>*>/ patvā suriyatthagamanavelāya\<*<17>*>/ vasanaņņhānaü olokento rājuy- yānaü\<*<18>*>/ disvā "idaü paņisallānasāruppaü, ettha vasissāmãti" uyyānaü pavisitvā a¤¤atarasmiü rukkhamåle nisinno jhāna- sukhena rattiü khepetvā punadivase katasarãrapaņijaggano pubbaõhasamaye\<*<19>*>/ jaņājinavakkalāni saõņhapetvā bhikkhābhā- janaü ādāya santindriyo santamānaso iriyāpathasampanno yugamattadaso\<*<20>*>/ hutvā sabbākārasampannāya attano råpasiriyā \<-------------------------------------------------------------------------- 1 Bi kammeyyāti, Bd ki nu kampeyyāti. 2 Bi abhibujhānakasaddaü. 3 Bi kataputtadāra-, Bd tattha puttā-. 4 Bi mataü kiccāni, Bd matakic-. 5 Bi sambhãtaü, Bd sambhataü. 6 Ck Cs āvajjento. 7 Bi Bd add isipappajjam pappajjitvā. 8 Ck u¤chā- corr. to u¤ja-, Cs u¤jā-, Bi ucchā-. 9 Cs -målaphalādãhi, Bi Bd vanamålaphalādãhi 10 Bi jaīgha-, Bd jaīga. 11 Bi Bd add me. 12 Ck Cs va. 13 Bi Bd sãlasampannassa. 14 Bi saggaü, Bd sakkapåraü. 15 Bi carika¤, Bd carāka¤. 16 Ck -sim, Bi Bd -sã. 17 Bi såriyattaīga-. 18 Bi omits raj. 19 Bi puppaõhasamantare yeva. 20 Ck -mattādaso, Bi Bd yuggamattadassano. >/ #<[page 273]># %< 1. Saükappajātaka. (251.) 273>% lokassa vilocanāni ākaķķhento\<*<1>*>/ nagaraü\<*<2>*>/ pavisitvā bhikkhāya caranto ra¤¤o nivesanadvāraü pāpuõi. Rājā mahātale caü- kamanto vātapānantarena Bodhisattaü disvā iriyāpathasmiü yeva\<*<3>*>/ pasãditvā "sace santadhammo nām' atthi\<*<4>*>/ imassa tena abbhantare\<*<5>*>/ bhavitabban" ti cintetvā "gaccha taü\<*<6>*>/ tāpasaü ānehãti" ekaü amaccaü āõāpesi. So gantvā vanditvā bhikkhā- bhājanaü gahetvā "rājā bhante taü pakkosatãti\<*<7>*>/" āha. Bo- dhisatto "mahāpu¤¤a\<*<8>*>/, amhe rājā na jānātãti" āha. "Tena hi bhante yāvāhaü āgacchāmi tāva idh' eva hothā" 'ti vatvā ra¤¤o ārocesi. Rājā "amhākaü kulåpakatāpaso\<*<9>*>/ n' atthi, gaccha\<*<10>*>/ taü ānehãti" sayam pi vātapānena hatthaü pasāretvā vadanto "ito etha bhante" ti āha. Bodhisatto amaccassa hatthe bhikkhābhājanaü datvā mahātalaü abhiråhi\<*<11>*>/. Atha naü rājā vanditvā rājapallaüke nisãdāpetvā attano sampāditehi yāgukhajjakabhattehi parivisitvā katabhattakiccaü pa¤haü pucchi, pa¤havyākaraõena\<*<12>*>/ bhãyosomattāya\<*<13>*>/ pasãditvā van- ditvā\<*<14>*>/ "bhante tumhe katthavāsikā, kuto āgat' atthā" 'ti puc- chitvā "Himavantavāsikā\<*<15>*>/ mayaü mahārāja, Himavantā\<*<16>*>/ āgatā" ti vutte puna "kiükāraõā" ti pucchitvā "vassāratta- kāle\<*<17>*>/ mahārāja nibaddhavāso\<*<18>*>/ nāma laddhuü vaņņatãti" vutte "tena hi bhante rājuyyāne vasatha, tumhe ca\<*<19>*>/ catupaccayehi\<*<20>*>/ na kilamissatha, aha¤ ca saggasaüvattanikaü pu¤¤aü pāpu- õissāmãti\<*<21>*>/" paņi¤¤aü gahetvā bhuttapātarāso Bodhisatten' eva\<*<22>*>/ saddhiü uyyānaü gantvā paõõasālaü kāretvā caükamaü māpetvā sesāni pi rattiņņhānadivāņņhānādãni sampādetvā pab- bajitaparikkhāre paņiyādetvā "sukhena vasatha bhante" ti uyyānapālaü sampaņicchāpesi. Bodhisatto tato paņņhāya \<-------------------------------------------------------------------------- 1 Bi -ākappento, Bd -ķķhanto. 2 Ck Cs -ram. 3 Bi Bd ¤eva. 4 Cs Bd nāma atthi, Bi nāma satti. 5 Ck imassanto abbhantare, Bi imassa tena abbhantarena. 6 Bi omits taü, Cs gacchantaü, Bd gaccha tvaü. 7 Ck pakkosāti, Bi pakkosahãti. 8 Bi -pa¤¤ā, Bs -pu¤¤aü 9 Cs kulåpaga-, Bi kulupake-. 10 Cs gacchaü corr. to gaccha. 11 Cs -ruhi. 12 Bi pa¤¤abyāka-. 13 Ck bhãyyo-, Bi bhiyyo-. 14 Bi omits vanditvā. 15 Bi -te-. 16 Bi Bd -tato. 17 Bi vassāvutta-. 18 Bi Bd nibandha-. 19 Bi Bd omit ca. 20 Bi Bd catåhi paccayehi, Ck catuppa-. 21 Bi Bd saüpāpuõissāmi. 22 Bi Bd -ttena. >/ #<[page 274]># %<274 III. Tikanipāta. 1. Saükappavagga. (24.)>% dvādasa saüvaccharāni tatth' eva vasi. Ath' ekadivasaü ra¤¤o paccanto kupito\<*<1>*>/. So tassa våpasamanatthāya gantukāmo deviü āmantetvā "bhadde tayā vā mayā vā nagare ohãyituü\<*<2>*>/ vaņņatãti" āha. "Kiü nissāya kathetha devā" 'ti. "Sãlavanta- tāpasaü\<*<3>*>/ bhadde" 'ti. "Deva nāhaü tasmiü pamajjissāmi\<*<4>*>/, amhākaü ayyassa\<*<5>*>/ paņijagganaü mama bhāro, tumhe nirāsaükā gacchathā" 'ti. Rājā nikkhamitvā gato, devã pi kho\<*<6>*>/ Bodhi- sattaü tath' eva sakkaccaü upaņņhahi\<*<7>*>/. Bodhisatto pana ra¤¤o gatakāle nibaddhavelāya\<*<8>*>/ āgantvā attano rucitāya\<*<9>*>/ velāya rā- janivesanaü gantvā bhattakiccaü karoti\<*<10>*>/. Ath' ekadivasaü Bo- dhisatte\<*<11>*>/ aticirāyante devã sabbaü khādanãyabhojanãyaü\<*<12>*>/ paņiyādetvā nahātvā\<*<13>*>/ alaükaritvā\<*<14>*>/ nãcama¤cakaü\<*<15>*>/ pa¤¤āpetvā Bodhisattassa āgamanaü olokayamānā maņņasāņakaü\<*<16>*>/ sithilaü katvā nivāsetvā\<*<17>*>/ nipajji. Bodhisatto pi velaü sallakkhetvā bhikkhābhājanaü ādāya ākāsena gantvā mahāvātapānadvāraü pāpuõi\<*<18>*>/. Tassa vakkalisaddaü sutvā sahasā uņņhahamānāya deviyā pãtakamaņņasāņako bhassittha\<*<19>*>/. Bodhisatto visabhāgā- rammaõaü\<*<20>*>/ indriyāni bhinditvā subhavasena olokesi. Ath' assa jhānabalena sannisinno pi kileso karaõķake pakkhittāsãviso viya phaõaü katvā uņņhahi, khãrarukkhassa vāsiyā ākoņitakālo\<*<21>*>/ viya ahosi, kilesuppādanena\<*<22>*>/ sah' eva jhānāni parihā- yiüsu, indriyāni aparisuddhāni\<*<23>*>/ ahesuü, sayaü pakkhac- chinnakāko\<*<24>*>/ viya ahosi. So pubbe viya nisãditvā\<*<25>*>/ bhatta- kiccaü hi\<*<26>*>/ kātuü nāsakkhi\<*<27>*>/, nisãdāpiyamāno\<*<28>*>/ pi na nisãdi. Ath' assa devã sabbaü khādaniyaü\<*<29>*>/ bhojaniyaü\<*<29>*>/ bhikkhā- \<-------------------------------------------------------------------------- 1 Bi kuppito. 2 Ck obhãyyatuü, Cs ohiyyituü, Bi Bd ohiyituü. 3 Bi Bd sãlavantaü-. 4 Ck pavaj-, Bi pappajjissaü, Bd pamajjeyaü. 5 Bi ayya, Bd ayyakassa 6 Bi omits kho. 7 Bi upaņhāsi, Bd upaņhāhi. 8 Bi nibandhaü-, Bd nibandha. 9 Bi rucikāya. 10 Bi aõāsã. 11 Ck Cs Bi -satto. 12 Ck Bd -niyabhojaniyaü, Cs -niyabhojaniyaü corr. to -nãyabhojanãyaü, Bi -niyaübhojaniyaü. 13 Bi Bd nhatvā. 14 Cs omits nahātvā alaükaritvā. 15 Bi omits nãca. 16 Bi Bd maņha- 17 Ck Bi Bd omit nivāsetvā. 18 Bi Bd saüpāpuõi. 19 Bi deviyā sarirā maņhasātaüko bhassi, Bd deviyā dahiritamaņhasāņako. 20 Bi Bd add disvā. 21 Ck ākoņikālo, Bi ākoņikakālo. 22 Ck Cs add ceva. 23 Bi Bd aparipuõõāni. 24 Bi pattachida-, Bd pakkhacchanda-. 25 Bi anisã-. 26 Bi Bd omit hi. 27 Bi na sakkhi. 28 Bi nisãdā ti vuccamāno, Bd nisãdāhi ti pucchamāno. 29 so all four MSS. >/ #<[page 275]># %< 1. Saükappajātaka. (251.) 275>% bhājane\<*<1>*>/ yeva pakkhipi, yathā ca pubbe bhattakiccaü katvā sãhapa¤jarena\<*<2>*>/ nikkhamitvā ākāsen' eva\<*<3>*>/ gacchati evaü\<*<4>*>/ taü divasaü\<*<5>*>/ gantuü nāsakkhi, bhattaü pana\<*<6>*>/ gahetvā mahānisse- õiyā\<*<7>*>/ otaritvā uyyānaü agamāsi. Devã pi\<*<8>*>/ tassa attani paņi- baddhacittataü\<*<9>*>/ a¤¤āsi. So uyyānaü gantvā bhattaü abhu¤- jitvā va heņņhāma¤ce nikkhipitvā "deviyā evaråpā hatthasobhā pādasobhā evaråpaü kaņipariyosānaü evaråpaü årulakkhaõan" ti ādãni vippalapanto sattāhaü nipajji. Bhattaü påtikaü\<*<10>*>/ ahosi nãlamakkhikāparikiõõaü\<*<11>*>/. Atha rājā paccantaü våpa- sametvā paccāgato. Alaükatapaņiyattaü nagaraü {padakkhiõaü} katvā rājanivesanaü āgantvā\<*<12>*>/ va "Bodhisattaü passissāmãti" uyyānaü gantvā ukkalāpaü\<*<13>*>/ assamapadaü disvā "pakkanto bhavissatãti" paõõasālāya dvāraü vivaritvā antopaviņņho. Taü\<*<14>*>/ nipannakaü disvā "kenaci aphāsukena bhavitabban" ti påti- bhattaü chaķķāpetvā\<*<15>*>/ paõõasālaü paņijaggitvā\<*<16>*>/ "bhante kin te aphāsukan" ti pucchi. "Viddho smi mahārājā" 'ti. Rājā "mama paccāmittehi mayi okāsaü alabhantehi `piyaņņhānam assa dubbalaü karissāmā' 'ti āgantvā esa viddho bhavissati ma¤¤e" ti sarãraü parivattetvā viddhaņņhānaü olokento vedhaü\<*<17>*>/ adisvā "kattha viddho si bhante" ti pucchi. Bodhisatto "nāhaü ma- hārāja a¤¤ena viddho, ahaü pana attanā va attānaü hadaye vijjhin" ti vatvā uņņhāya āsane\<*<18>*>/ nisãditvā\<*<18>*>/ imā gāthā avoca: @*>/ vitakkanisitena ca nālaükatena\<*<21>*>/ bhaddena\<*<22>*>/ na usukārakatena\<*<23>*>/ ca || Ja_III:1 ||>@ @*>/ nāpi\<*<25>*>/ moråpasevinā ten' amhi hadaye viddho sabbaīgaparidāhinā\<*<26>*>/. || Ja_III:2 ||>@ \<-------------------------------------------------------------------------- 1 Bi omits bhikkhā. 2 Bi -pa¤care, Bd -pa¤carena. 3 Bi ākāse yeva 4 Ck evan. 5 Bi tā disaü. 6 Bi Bd bhattabhājanaü. 7 Ck Cs -niyā, Bi mahāniniseniyā. 8 Bi Bd pana. 9 Ck -cittaütaü, Cs -cittaütaü corr. to -cittataü, Bi Bd paņibandhacittaü. 10 Bi -puņikaü. 11 Ck Cs -paripuõõā, Bd -kāhiparitiõõā. 12 Bi Bd anāgaütvā. 13 Cs uklāpaü, Bi Bd ullāpaü. 14 Ck tan. 15 Ck Bi chaķā-. 16 Bi paņijaggāpetvā. 17 Bi Bd viddhaņhānaü. 18 Bi Bd omit āsane. 19 Bi nisãdāpetvā. 20 Bi -rāgamohena 21 Ck Cs nālaükaņa, Bd nevālaīka-. 22 Bi Bd bhadrena. 23 Ck yusukā-, Bi usuükā-, Cs susukā- corr. to na yusukā-. 24 Bi nakaõõāyatanamuttena. 25 Ck omits nā, Cs Bd na pi. 26 Bi -pariķahinā. >/ #<[page 276]># %<276 III. Tikanipāta. 1. Saükappavagga.(26.)>% @*>/ ca na passāmi yato ruhiram assave\<*<2>*>/, yāva ayonisocittaü, sayaü me\<*<3>*>/ dukkham ābhatan ti. || Ja_III:3 ||>@ Tattha saükapparāgadhotenā\<*<4>*>/ 'ti kāmavitakkasampayuttarāgadho- tena\<*<4>*>/, vitakkanisitena\<*<5>*>/ cā 'ti ten' eva rāgodakena vitakkapāsāõe\<*<6>*>/ nisitena nālaükatena\<*<7>*>/ bhaddenā\<*<8>*>/ 'ti n' eva alaükatena bhaddena\<*<9>*>/, analaükatena\<*<10>*>/ bãbhacchenā\<*<11>*>/ 'ti attho, na usukārakatena\<*<12>*>/ cā\<*<13>*>/ 'ti usukārehi pi akatena, na kaõõāyatamuttenā\<*<14>*>/ ti yāva\<*<15>*>/ dakkhiõakaõõacåëikaü\<*<16>*>/ ākaķķhitvā\<*<17>*>/ amuttakena, nāpi\<*<18>*>/ moråpasevinā\<*<19>*>/ ti morapattagijjhapattādãhi\<*<20>*>/ akatå- pasevanena, tenamhi hadaye viddho ti tena kilesakaõķenāhaü\<*<21>*>/ hadaye viddho, sabbaīgaparidāhinā\<*<22>*>/ ti sabbāni\<*<23>*>/ aīgāni paridahanasamatthena, mahārāja\<*<24>*>/ tena kilesakaõķena hadaye\<*<20>*>/ viddhakālato paņņhāya mama aggipadit- tāni\<*<26>*>/ va\<*<27>*>/ sabbāni aīgāni dayhantãti dasseti, āvedha¤\<*<28>*>/ ca na passāmãti viddhaņņhāne vaõa¤ ca\<*<29>*>/ na passāmi\<*<30>*>/, yato ruhiramassave\<*<31>*>/ ti yato me āvedhato\<*<32>*>/ lohitaü pagghareyya\<*<33>*>/ taü na passāmãti attho, yāva ayoniso- cittan ti ettha yāvā 'ti daëhatthe nipāto, ativiya daëhaü katvā ayonisocittaü vaķķhitan ti attho, sayam me\<*<34>*>/ dukkhamābhatan ti attanā va mayā attano dukkhaü ānãtan ti. Evaü Bodhisatto imāhi tãhi gāthāhi ra¤¤o dhammaü de- setvā rājānaü paõõasālato bahikatvā kasiõaparikammaü katvā naņņhaü\<*<35>*>/ jhānaü uppādetvā paõõasālāya nikkhamitvā ākāse nisinno rājānaü ovaditvā\<*<36>*>/ "mahārāja ahaü Himavantam eva gamissāmãti\<*<37>*>/" vatvā "na sakkā bhante gantun" ti vuccamāno pi "mahārāja mayā idha vasantena evaråpo vippakāro patto\<*<38>*>/, idāni na sakkā idha vasitun" ti ra¤¤o\<*<39>*>/ yācantass' eva ākāse uppatitvā Himavantaü gantvā\<*<40>*>/ yāvatāyukaü ņhatvā Brahma- lok-åpago ahosi. \<-------------------------------------------------------------------------- 1 Bi avaddha¤, Ck Cs Bd avedha¤. 2 Bi rahiraü pasave. 3 Cs sayāme corr. to sayameva, Bi ayame. 4 Bi -rāgamohenā. 5 Bi Bd -nisi-. 6 Bd pāsāõa, Bi -pāsādena. 7 Ck Cs nālaükata, Bd nevālaīkata. 8 Bi Bd bhadrenā. 9 Bi bhadrena. 10 Bd alaīkatena, Cs alaükatena corr. to analaü-, Bi alaīkatena. 11 Bi vigatena, Bd vinicchenā. 12 Bd na ussukārākatena, Bi ussukārāgatena and omits na. 13 Ck Cs omit cā. 14 Bi Bd kaõõāyatanamuttenā. 15 Bi yā 16 Bi takkhaõakannacullakaü. 17 Bi ātamitvā. 18 Ck Cs na pi. 19 Bi morapasevitenā. 20 Cs Bd -dihi. 21 Bi -kaõķena, Bd -kaõķakenāhaü. 22 Ck Bi -ķāhinā. 23 Bi sabba. 24 Bi omits mahārāja. 25 Bi adds viddhaddhomhi. 26 Bi aīgaõattāni, Bd aggiparittāni. 27 Bd ca, Bi omits va. 28 Cs Bd avedha¤, Bi aveddha¤. 29 Bi viddhaņhāõeõa u¤ca. 30 Bi -miti. 31 Bi ruhirapasate. 32 Bi bhavevi, Bd avedhā. 33 Bi lohitagghareya. 34 Cs sayameva, Bi ayaü me. 35 Bi raņhaü. 36 Bi Bd ovādetvā. 37 Bi -māti. 38 Bi adds hutvā. 39 Bi omits ra¤¤o, Ck raü¤ā. 40 Bi adds tatta, Bd tattha. >/ #<[page 277]># %< 2. Tilamuņņhijātaka. (252.) 277>% Satthā imaü desanaü\<*<1>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ukkaõņhitabhikkhu arahatte patiņņhāsi\<*<2>*>/, keci sotāpannā keci sakadāgāmino keci anāgāmino\<*<3>*>/ ahesuü) "Tadā rājā ânando ahosi, tāpaso pana aham evā" 'ti. Saükappa- jātakaü\<*<4>*>/. $<2. Tilamuņņhijātaka.>$ Ajjāpi metaü manasãti\<*<5>*>/. Idaü Satthā Jetavane viha- ranto a¤¤ataraü kodhanaü\<*<6>*>/ ārabbha kathesi. A¤¤ataro kira bhik- khu kodhano ahosi upāyāsabahulo, appam pi vutto samāno kuppi abhisajji, kopa¤ ca dosa¤ ca appaccaya¤ ca pātvakāsi\<*<7>*>/. Dhamma- sabhāyaü bhikkhå\<*<8>*>/ kathaü samuņņhāpesuü: āvuso asuko nāma bhik- khu kodhano upāyāsabahulo uddhane pakkhittaloõaü viya taņataņā- yanto\<*<9>*>/ vicarati, evarupe nikkodhane\<*<10>*>/ sāsane pabbajitvā\<*<11>*>/ kopamattam\<*<12>*>/ pi niggaõhituü na sakkotãti". Satthā taü\<*<13>*>/ sutva ekaü bhikkhuü pesetvā taü bhikkhuü pakkosāpetvā "saccaü kira tvaü bhikkhu kodhano" ti pucchitvā "saccaü bhante" ti vutte "na bhikkhave idān' eva pubbe p' āyaü\<*<14>*>/ kodhano va\<*<15>*>/ ahosãti\<*<16>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente tassa putto Brahmadattakumāro nāma ahosi. Porāõakarājāno\<*<17>*>/ ca attano putte "evaü\<*<18>*>/ ete nihatamānadappā\<*<19>*>/ sãtuõhakkhamā lokacāritta¤¤å ca bhavissantãti\<*<20>*>/" attano nagare disāpāmokkhe ācariye vijjamāne pi sippuggahaõatthāya dåre tiro raņņhaü\<*<21>*>/ pesenti. Tasmā so pi rājā soëasavassapadesikaü\<*<22>*>/ puttaü pakkositvā\<*<23>*>/ ekatalikaupāhanā\<*<24>*>/ ca paõõacchatta¤ ca kahāpa- õasahassa¤ ca datvā "tāta Takkasilaü gantvā sippaü ug- \<-------------------------------------------------------------------------- 1 Cs Bi Bd dhammade-. 2 Bi patiņhahi. 3 Bi Bd add keciarahantā. 4 Bi Bd add paņhamaü. 5 Bi sarasãti, Bd panasãti. 6 Bi Bd add bhikkhuü. 7 Ck appa¤caccaya¤ca-- corr. to appaccaya¤ca--, Cs appa¤ca pātvākāsi corr. to appaccaya¤ca pātvākāsi, Bi appa¤ca appa¤cayamāno akāsi, Bd appaccayamāno patvākāsi. 8 Bi Bd athekadivasaü bhikkhu dhammasabhāyaü. 9 Bi kaņāyanto, Bd pakaņābbhaņāyanto. 10 Bi evaråpena kodhena, Bd evaråpe nikodha. 11 Bi Bd pappajjito samāno. 12 Bi kodhamattaü, Bd kodhanamatta. 13 Bi Bd tesaü kathaü. 14 Bi pi ayaü. 15 Cs ti crossed out, Bi Bd yevā. 16 Bi Bd omit ahosã. 17 Cs purāõarā-. 18 Ck Cs evam, Bd evaümete. 19 Bi nihitamānaüdaõķā, Bd nihatamānampo. 20 Bi lokacarita¤ ca jānissantãti. 21 Bi tire raņhe, Bd tiro raņhe. 22 Bi -vasuddesikaü, Bd -vassudesikaü. 23 Bi Bd pakkosāpetvā. 24 Bi ekapaņaniikaü upāhaõa¤ca, Bd ekapaņalikaü upāhana¤ca. >/ #<[page 278]># %<278 III. Tikanipāta. 1. Saükappavagga. (25.)>% gaõhā\<*<1>*>/" 'ti pesesi. So "sādhå" 'ti mātāpitaro vanditvā nik- khamitvā anupubbena Takkasilaü patvā\<*<2>*>/ ācariyassa gehaü pucchitvā ācariye\<*<3>*>/ māõavakānaü sippaü vācetvā uņņhāya gha- radvāre caükamante\<*<4>*>/ gehaü gantvā yasmiü ņhāne ņhito āca- riyaü addasa tatth' eva upāhanā mu¤citvā\<*<5>*>/ chattaü\<*<6>*>/ apanā- metvā\<*<7>*>/ ācariyaü vanditvā aņņhāsi. So tassa kilantabhāvaü ¤atvā āgantukasaügahaü kāresi. Kumāro bhuttabhojano tho- kaü vissamitvā ācariyaü upasaükamma\<*<8>*>/ vanditvā aņņhāsi "kuto āgato si tātā" 'ti ca\<*<9>*>/ vutto\<*<10>*>/ "Bārāõasito" ti\<*<11>*>/ "kassa putto sãti" "Bārāõasãra¤¤o\<*<12>*>/" ti\<*<13>*>/ "ken' atthena āgato\<*<14>*>/ sãti" "sip- paü uggaõhanatthāyā" 'ti "kin te ācariyabhāgo ābhato udāhu dhammantevāsiko\<*<15>*>/ hotukāmo sãti" so "ācariyabhāgo me ābhato" ti vatvā ācariyassa\<*<16>*>/ pādamåle sahassatthavikaü ņhapetvā vandi\<*<17>*>/. Dhammantevāsikā divā ācariyassa kammaü katvā rattiü sippaü\<*<18>*>/ uggaõhanti, ācariyabhāgadāyakā gehe jeņņha- puttā viya hutvā sippam eva uggaõhanti, tasmā so pi ācariyo sallahukena nakkhattena\<*<19>*>/ kumārassa sippaü paņņhapesi. Ku- māro\<*<20>*>/ sippaü uggaõhanto ekadivasaü ācariyena saddhiü na- hāyituü agamāsi. Ath' ekā mahallikā\<*<21>*>/ tile sete\<*<22>*>/ katvā\<*<23>*>/ pattharitvā\<*<24>*>/ rakkhamānā nisãdi. Kumāro setatile disvā khā- ditukāmo hutvā ekaü tilamuņņhiü gahetvā khādi. Mahallikā "taõhāluko nu kho\<*<25>*>/ eso" ti ki¤ci avatvā tuõhã\<*<26>*>/ ahosi. So punadivase pi tāya velāya tath' eva\<*<27>*>/ akāsi. Sāpi naü na ki¤ci āha. Itaro tatiyadivase pi tath' eva akāsi. Tadā ma- hallikā\<*<28>*>/ "disāpāmokkhācariyo\<*<29>*>/ attano antevāsikehi maü vilum- pāpetãti\<*<20>*>/" bāhā paggayha kandi\<*<31>*>/. âcariyo nivattitvā "kiü \<-------------------------------------------------------------------------- 1 Bi Bd ugganhāhi. 2 Bi gaütvā. 3 Bi Bd ācariyo, Cs -yo corr. to -ye. 4 Bi Bd -to, Bi adds ņhito taü. 5 Bi Bd omu¤citvā 6 Bi chatta¤ca. 7 Bi Bd apanetvā. 8 Bi Bd upasaīkamitvā. 9 Bi Bd omit ca. 10 Bi Bd vutte, Cs vutte corr. to vutto. 11 Bi Bd add āha. 12 Ck -siraü¤o, Bd adds putto. 13 Ck Cs omit ti. 14 Bi Bd kenatthenāgato. 15 Bi Bd kammante. 16 Bi ācariya. 17 Bi vanditvā. 18 Ck Cs omit sippaü. 19 Bi Bd subhanakkhattena 20 Bi Bd add pi 21 Bi Bd add itthi. 22 Bi tilānaü setaü, Bd tile nattuse. 23 Bi adds sedhetvā. 24 Bi paņharetvā, Bd pattaretvā. 25 Cs omits nu kho, Bd taõhaludhako. 26 Bi Bd -hi. 27 Bi tathā. 28 Bi Bd add disvā āha. 29 Bi Bd -kkho ācariyo. 30 Bi visammāpetãti, Bd -siti. 31 Bi Bd kandati, Bi adds vilati, Bd vilapati. >/ #<[page 279]># %< 2. Tilamuņņhijātaka. (252.) 279>% etaü ammā" 'ti pucchi. "Sāmi, antevāsiko te mayā katānaü setatilānaü ajj' ekamuņņhiü\<*<1>*>/ khādi hiyyo ekaü\<*<2>*>/ pare ekaü, nanu evaü khādanto mama santakaü sabbaü nāsessatãti". "Amma, mā rodi, målan te dāpessāmãti". "Na me sāmi målena attho\<*<3>*>/, yathā pan' esa kumāro puna evaü\<*<4>*>/ na karoti tathā naü\<*<5>*>/ sik- khāpehãti". âcariyo "tena hi passa ammā" 'ti dvãhi māõavehi taü kumāraü dvãsu hatthesu gāhāpetvā veëupesikaü gahetvā "puna evaråpaü mākāsãti\<*<6>*>/" tikkhattuü piņņhiyaü pahari. Ku- māro ācariyassa kujjhitvā rattāni akkhãni katvā pādapiņņhito yāva matthakā\<*<7>*>/ olokesi. So pi 'ssa kujjhitvā olokitabhāvaü a¤¤āsi. Kumāro sippaü niņņhāpetvā\<*<8>*>/ anuyogaü datvā "mārā- petabbo esa mayā" ti tena katadosaü hadaye ņhapetvā gama- nakāle ācariyaü vanditvā "ahaü\<*<9>*>/ ācariya Bārāõasiyaü rajjam{\<*<10>*>/} patvā tumhākaü santikaü pesessāmi, tadā tumhe āgacchey- yāthā\<*<11>*>/" 'ti sasneho viya paņi¤¤aü gahetvā pakkāmi. So Bā- rāõasiü gantvā\<*<12>*>/ mātāpitaro vanditvā sippaü dassesi. Rājā "jãvamānena me putto diņņho, jãvamāno c' assa\<*<13>*>/ rajjasiriü passissāmãti" puttaü rajje patiņņhāpesi. So rajjasiriü anu- bhavamāno ācariyena katadosaü saritvā uppannakopo\<*<14>*>/ "mārā- pessāmi nan" ti pakkosanatthāya ācariyassa dåtaü\<*<15>*>/ pāhesi. âcariyo "taruõakāle naü sa¤¤āpetuü na sakkhissāmãti" agan- tvā\<*<16>*>/ tassa ra¤¤o majjhimavayakāle "idāni naü sa¤¤āpetuü sakkhissāmãti" gantvā rājadvāre ņhatvā "Takkasilācariyo āgato" ti ārocāpesi. Rājā tuņņho\<*<17>*>/ brāhmaõaü pakkosāpetvā taü attano santikaü āgataü disvā va kopaü uppādetvā rattāni ak- khãni katvā amacce āmantetvā "bho ajjāpi\<*<18>*>/ me ācariyena pa- haņaņņhānaü\<*<19>*>/ rujati\<*<20>*>/, ācariyo\<*<21>*>/ nalāņena maccum\<*<22>*>/ ādāya \<-------------------------------------------------------------------------- 1 Bi Bd ajjekaümuņhi. 2 Bi ekanti. 3 Bi Bd målenattho. 4 Bi yathā puna cesa kumāro evaü. 5 Bi Bd taü. 6 Bi Bd mā akāsiti. 7 Ck vatthakā, Bi Bd kesamattakā. 8 Bi Bd sippaüniņhitaü patvā. 9 Bi vandiyamāno yadā ahaü, Bd vandamāno āha yadā ahaü. 10 Bi Bd bārāõasãrajjaü. 11 Bi gaccheyyāthā. 12 Bi patvā. 13 Bi Bd tassa. 14 Bi Bd -kodho. 15 Bi Bd add sakkārena saddhi. 16 all four MSS. āgantvā 17 Bi kuddho. 18 Bi ajjā, and adds jivitena me sã yenāpi brahmaõā toyaü maü bāhā gahetvā tikkhattuü anutāsayãti pi. 19 Ck pahaddha-, Bi pahadaņhānaü, Bd pahataņhānaü. 20 Ck råjati, Bi ruccati, Bd rujjati. 21 Bi āma acariyo. 22 Ck Bi maccu. >/ #<[page 280]># %<280 III. Tikanipāta 1. Saükappavagga. (26.)>% 'marissāmãti' āgato, ajj' assa jãvitaü n' atthãti" vatvā purimā dve gāthā avoca: @*>/ yaü\<*<2>*>/ maü tvaü tilamuņņhiyā\<*<3>*>/ bāhāya maü gahetvāna laņņhiyā anutāëayi\<*<4>*>/. || Ja_III:4 ||>@ @*>/. || Ja_III:5 ||>@ Tattha yaü mam\<*<6>*>/ bāhāya man ti dvãsu padesu\<*<7>*>/ upayogavacanaü anu- tāëanagahaõāpekkhaü yaü\<*<8>*>/ maü tvaü tilamuņņhiyā kāraõā anutāëayi\<*<9>*>/ anutāëento\<*<10>*>/ ca maü\<*<11>*>/ bāhāya\<*<12>*>/ gahetvā anutāëayi\<*<13>*>/ taü anutāëanaü\<*<14>*>/ ajjāpi me manasãti\<*<15>*>/, ayaü h' ettha attho, nanu jãvitena ramasãti ma¤¤e tvaü attano jãvitamhi nābhiramasi\<*<16>*>/, yenāsi brāhmanāgato ti yasmā brāhmaõa idha mama san- tikaü āgato si, yaü maü bāhā\<*<17>*>/ gahetvānā\<*<18>*>/ 'ti yaü mama bāhaü ga- hetvāna, yaü maü bāhāya\<*<19>*>/ gahetvā ti\<*<20>*>/ pi attho, tikkhattuü anutāëayãti\<*<21>*>/ tayo vāre veëulaņņhiyā tāëesi\<*<22>*>/, ajja dāni tassa phalaü vindāhãti\<*<23>*>/ Iti naü maraõena santajjento evam āha. Taü sutvā ācariyo tatiyaü gātham āha: @*>/ anariyaü kubbānaü yo daõķena nisedhati sāsanatthaü na taü veraü, iti naü paõķitā vidå ti. || Ja_III:6 ||>@ Tattha ariyo\<*<24>*>/ ti sundarādhivacanam etaü, so pan' esa\<*<25>*>/ ariyo\<*<24>*>/ catub- bidho hoti ācārāriyo dassanāriyo liīgāriyo paņivedhāriyo ti, tattha manusso vā hotu tiracchāno vā ariyācāre ņhito ācārāriyo\<*<26>*>/ nāma, vuttam pi c' etaü\<*<27>*>/: Ariyaü\<*<28>*>/ vattasi vakkaīga yo vaddham apacāyasi, vajāmi\<*<29>*>/ te taü bhattāraü, gacchath' ubho yathāsukhan ti, råpena pana iriyāpathena ca pāsādikena dassanãyena samannāgato dassanāriyo nāma, vuttam pi c' etaü: \<-------------------------------------------------------------------------- 1 Ck Bd manasã, Bi sarasã. 2 Ck Cs ya. 3 Ck -muņņhãyā, Cs muņņhiyo corr. to -yā, Bi -muņhiyā. 4 Ck Bi Bd -tālayi, Cs -tālayã corr. to -tāëayã. 5 Ck Bi -tālayãti, Cs -tālayãti corr. to -tāëayãti. 6 Bi Bd omit yaü maü. 7 Bi omits padesu. 8 Ck -tāëanagahaõāpekkhayaü, Cs -tālanagahaõapekkhaya corr. to -tāëanagahaõapekkhķāya, Bi Bd -tālanagahaõāpekkhaü yaü. 9 Cs -layã corr. to -ëayã, Bi -layi. 10 Bi Bd -lento, Cs -lento corr. to -ëento. 11 Bi omits ca maü Bd maü. 12 Ck Cs -yaü, Bi Bd -ya maü. 13 Ck Bi Bd -layi, Cs -layã corr. to -ëayã. 14 Bi -laõaü, Cs -lanaü corr. to -ëanaü, Bd -lanaü. 15 Bi sarasãti, Bd ma mantasãti. 16 Cs -sã, Bi Bd -sãti. 17 Ck bāhaü, Cs Bd bāhāya. 18 Ck Cs gahetvā. 19 Ck Cs bāhaü. 20 Cs omits ti. 21 Bi Bd -layiti, Cs -layãti corr. to -ëayãti. 22 Cs Bi Bd tālesi. 23 Bi vidāhiti. 24 Bi ācariyo. 25 Ck Cs yo panesa, Bi so pana, Bd so pasena. 26 Bi ācariyo. 27 Bi vutti pi ca taü. 28 Ck Cs ariya. 29 Bi jānāmi. >/ #<[page 281]># %< 2. Tilamuņņhijātaka. (252.) 281>% Ariyāvakāso si pasannanetto, ma¤¤e bhavaü pabbajito kulamhā, kathan nu vittāni pahāya bhoge pabbajji\<*<1>*>/ nikkhamma gharā sapa¤¤o\<*<2>*>/ ti, nivāsanapārupanaliīgagahaõena\<*<3>*>/ samaõasadiso hutvā vicaranto dussãlo pi liīga- ariyo nāma, yaü sandhāya vuttaü: Chadanaü katvāna subbatānaü pakkhandã\<*<4>*>/ kuladåsako pagabbho māyāvi\<*<5>*>/ asa¤¤ato palāpo patiråpena\<*<6>*>/ caraü samaggadåsãti\<*<7>*>/, Buddhādayo pana paņivedhāriyā nāma, tena vuttaü: ariyā vuccanti Buddhā ca paccekabuddhā ca sāvakā\<*<8>*>/ cā 'ti, tesu idha ācārāriyo\<*<9>*>/ adhippeto, anariyan\<*<10>*>/ ti dussãlaü pāpadhammaü, kubbānan ti pāõātipātādikaü pa¤cavidhaü\<*<11>*>/ dus- sãlyakammaü\<*<12>*>/ karontaü, ekam eva\<*<13>*>/ vā\<*<14>*>/ etaü anatthapadaü\<*<15>*>/ anariyaü hãnaü lāmakaü pa¤caverabhayaü kammaü karontaü puggalaü, yo ti khattiyādãsu\<*<16>*>/ yo koci, daõķenā 'ti yena kenaci pahārakena\<*<17>*>/, nisedhatãti\<*<18>*>/ mā su\<*<19>*>/ puna evaråpaü karãti vāreti\<*<20>*>/, sāsanatthaü na taü veran ti taü mahārāja akat- tabbaü karonte puttadhãtaro vā antevāsike vā evaü paharitvā nisedhanaü nāma imasmiü loke sāsanaü anusatthi\<*<21>*>/ ovādo\<*<22>*>/ na veraü, iti naü paõķitā vidå ti evam etaü paõķitā jānanti. "Tasmā mahārāja tvam pi evaü jāna, na\<*<23>*>/ evaråpe ņhāne veraü kātuü arahasi\<*<24>*>/, sace hi\<*<25>*>/ tvaü mahārāja mayā evaü\<*<26>*>/ sikkhāpito nābhavissa\<*<27>*>/ gacchante kāle påvasakkhaliādãni c' eva phalāphalādãni ca haranto corakammesu\<*<28>*>/ paluddho anupubbena sandhicchedapanthadåhanagāmaghātādãni\<*<29>*>/ katvā rājāparādhiko coro ti sahabhaõķaü\<*<30>*>/ gahetvā ra¤¤o dassito `gacchath' assa\<*<31>*>/ dosānuråpaü daõķaü panethā\<*<32>*>/' 'ti\<*<33>*>/ rājadaõķabhayaü pāpu- õissa\<*<34>*>/, kuto te evaråpā sampatti abhavissa, nanu maü\<*<35>*>/ nis- sāya imaü issariyaü tayā\<*<36>*>/ laddhan" ti. Evaü ācariyo rājānam \<-------------------------------------------------------------------------- 1 Bi pappaji, Bd pappajji. 2 Ck Cs sapa¤¤ā, Bi Bd sapp-. 3 Bi Bd add pana. 4 Cs -di, Bi Bd -ti. 5 Ck Cs Bd -vã. 6 Bd Bi paņi-. 7 Ck -dåsãni, Bi samaggaråpiti. 8 Ck Bd buddhasāvakā. 9 Bi Bd add ti. 10 Bi nāriyan. 11 Bi -dha. 12 Bi Bd dussãla-. 13 Bi Bd evameva, Bd omits ekaü. 14 Bi Bd omit vā. 15 Ck Cs attha-, Bi anattapadaü. 16 Ck -disu. 17 Bi paharaõena, Bd paharaõakeõa. 18 Ck Cs Bd -dhetãti. 19 Bi Bd omit su. 20 Bi Bd paharanto nivāreti. 21 Cs anusāsani, Bi Bd anusiņhaü. 22 Cs -dā, Bd -daü. 23 Bi tvaü evaråpaü jananaü, Bd tvaü pi evaråpaü jānanaü. 24 Bi Bd na arahasã. 25 Bi Bd omit hi. 26 Bi omits mayā evaü. 27 Cs na-, Bi Bd add atha. 28 Bi Bd -kammaü. 29 Bi santicchedanapaõhaduhanaghārakādãni, Bd sandhicchedanapaõhadåhanagāmaghāņakādini 30 Bi todaü, Bd toķhaü. 31 Cs -thassa corr. to -tassa, Bi Bd gacchatassa. 32 Ck paõethā. 33 Bi omits daõķaü panethā ti. 34 Bi Bd apā-. 35 Bi Bd guruü in the place of nanu maü. 36 Bi Bd te. >/ #<[page 282]># %<282 III. Tikanipāta. 1. Saükāppavagga. (26.)>% sa¤¤āpesi. Parivāretvā ņhitā amaccāpi 'ssa kathaü sutvā "saccaü deva idaü issariyaü ācariyass' eva santakan" ti āhaüsu. Tasmiü khaõe rājā ācariyassa guõaü sallakkhetvā "sabbissariyan te ācariya dammi, rajjaü paņicchā\<*<1>*>/" 'ti āha. âcariyo "na me mahārāja rajjen' attho" ti paņikkhipi. Rājā Takkasilaü pesetvā ācariyassa puttadāraü ānāpetvā\<*<2>*>/ mahan- taü issariyaü\<*<3>*>/ datvā tam eva purohitaü katvā pituņņhāne\<*<4>*>/ ņhapetvā tass' ovāde ņhito dānādãni pu¤¤āni katvā saggaparā- yano ahosi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsesi\<*<5>*>/. Sac- capariyosāne kodhano bhikkhu anāgāmiphale patiņņhahi, bahå sotā- pannasakadāgāmianāgāmino\<*<6>*>/ ahesuü\<*<7>*>/ "Tadā rājā kodhano bhikkhu ahosi, ācariyo pana aham evā" 'ti. Tilamuņņhijātakaü\<*<8>*>/. $<3. Maõikaõņhajātaka.>$ Mamannapānan ti. Idaü Satthā âlaviü\<*<9>*>/ nissāya Aggā- lave cetiye viharanto Kuņikārasikkhāpadaü ārabbha kathesi. âlavakā hi bhikkhå sa¤¤ācikāyo\<*<10>*>/ kuņiyo\<*<11>*>/ kārayamānā\<*<12>*>/ yācanaba- hulā vi¤¤attibahulā vihariüsu "purisaü\<*<13>*>/ detha, purisatthakaraü\<*<14>*>/ dethā" 'ti ādãni vadantā. Manussā upaddutā yācanāya vi¤¤attiyā upaddutā\<*<15>*>/ bhikkhå disvā ubbijjiüsu\<*<16>*>/ pi uttasiüsu pi palāyiüsu pi. Athāyasmā Mahākassapo âlaviü upasaükamitvā piõķāya pāvisi\<*<17>*>/. Manussā theram\<*<18>*>/ pi disvā tath' eva paņijaggiüsu\<*<19>*>/. So pacchā- bhattaü piõķapātapaņikkanto bhikkhå āmantetvā "pubb' āyaü\<*<20>*>/ āvuso âlavã\<*<21>*>/ sulabhapiõķā, idāni kasmā dullabhapiõķā jātā" ti pucchitvā taü kāraõaü sutvā Bhagavati\<*<22>*>/ âlaviyaü āgantvā Aggālave cetiye viharante\<*<23>*>/ Bhagavantaü upasaükamitvā etam atthaü ārocesi. Satthā etasmiü kāraõe\<*<24>*>/ bhikkhusaüghaü sannipātetvā\<*<25>*>/ âlavake bhikkhå \<-------------------------------------------------------------------------- 1 Bi Bd paņicchādesi. 2 Ck āõāpetvā, Bi Bd āharāpetvā. 3 Bi yassaü. 4 Ck piniņņhāne. 5 Bd Bi pakāsetvā jātakaü samodhānesi. 6 Bi -gāmino anāgāmino. 7 Ck Cs cāhesuü. 8 Bi Bd add dutiyaü. 9 Ck ālavin, Bi alavã, Cs ālaviyaü. 10 Ck sa¤¤āciyo, Bi saüyācikāko, Bd saüyācãkāyā. 11 Bi kuņãkāyo. 12 Ck -no, Bi kāraõamānā. 13 Ck -san. 14 Bi Bd hatthakāraü 15 Bi Bd omit upaddutā. 16 Cs ubbijjaüsu, Bi ujhāyãsu, Bd ujjhāyisu. 17 Bi Bd pavisitvā. 18 Bi Bd mahākassapattheraü. 19 Bi paņipajjãsu. 20 Bi Bd puppe ayaü. 21 Ck Cs Bd -vi. 22 Ck bhagaveti. 23 Cs -to corr. to -te. 24 Cs pakaraõe, Bi omits taü kāraõaü ---kārāõe. 25 Cs pātetvā corr. to -pātāpetvā, Bi te bhikkhå saüghe sannipātāmetvā. >/ #<[page 283]># %< 3. Maõikaõņhajātaka. (253.) 283>% paņipucchi "saccaü kira tumhe bhikkhave sa¤¤ācikāyo\<*<1>*>/ kuņiyo kā- rethā" 'ti "saccaü bhante" ti ca\<*<2>*>/ vutte te bhikkhå garahitvā "bhik- khave yācanā nām' esā sattaratanaparipuõõanāgabhavane\<*<3>*>/ vasantā- naü\<*<4>*>/ nāgānam pi amanāpā pag eva manussānaü\<*<5>*>/ yesaü ekaü ka- hāpaõaü\<*<6>*>/ uppādentānaü pāsāõato maüsaü uppāņanakālo viya hotãti" vatvā\<*<7>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto mahāvibhave brāhmaõakule nibbatti. Tassa ādhā- vitvā paridhāvitvā vicaraõakāle a¤¤o pi pu¤¤avā satto tassa mātu kucchismiü nibbatti. Te ubho pi bhātaro vayappattā mātāpitunnaü kālakiriyāya saüviggahadayā isipabbajjaü pab- bajitvā Gaīgātãre paõõasālaü māpetvā vasiüsu. Tesu jeņņhassa Uddhagaīgāya\<*<8>*>/ paõõasālā ahosi kaniņņhassa Adhogaīgāya. Ath' ekadivasaü Maõikaõņho\<*<9>*>/ nāma nāgarājā bhavanā\<*<10>*>/ nik- khamitvā Gaīgātãre māõavavesena\<*<11>*>/ vicaranto kaniņņhassa as- samaü gantvā vanditvā\<*<12>*>/ ekamantaü nisãdi. Te a¤¤ama¤¤aü sammodanakathaü katvā\<*<13>*>/ vissāsikā ahesuü vinā vattituü nā- sakkhiüsu. Maõikaõņho\<*<9>*>/ abhiõhaü kaniņņhatāpasassa\<*<14>*>/ santi- kaü āgantvā kathāsallāpena nisãditvā gamanakāle tāpase\<*<15>*>/ si- nehena\<*<16>*>/ attabhāvaü vijahitvā bhogehi tāpasaü parikkhipanto parissajitvā upari muddhani mahantaü phaõaü dhāretvā tho- kaü sayitvā\<*<17>*>/ sineham\<*<18>*>/ vinodetvā sarãraü viniveņhetvā tāpa- saü vanditvā sakabhavanam eva gacchati. Tāpaso tassa bha- yena kiso ahosi låkho dubbaõõo uppaõķuppaõķukajāto dhamani- santhatagatto. So ekadivasaü bhātu santikaü agamāsi. Atha naü so pucchi: "kissa tvaü bho kiso låkho dubbaõõo uppaõ- ķuppaõķukajāto dhamanisanthatagatto" ti. So tassa taü pa- vattiü ārocetvā "kiü pana tvaü bho tassa nāgassa\<*<19>*>/ āgama- \<-------------------------------------------------------------------------- 1 Ck saü¤ācikāye, Bi saüyācikāya, Bd saüyācikoya. 2 Cs Bi Bd omit ca 3 Bi Bd -puõõe-. 4 Bi adds sappesaü 5 Ck amanussānaü. 6 Ck Cs -naü, Bi kahāmanaka, Bd -panakaü. 7 Bi Bd add tuõhi ahosi tehi yācito. 8 Bi Bd uparigaīgāya. 9 Bi -kaõķo. 10 Bi Bd nāgabhavanā. 11 Bi Bd māõakavesena. 12 Ck omits vanditvā. 13 Bi a¤¤ama¤¤assa samodaniyakathaü gāhetvā, Bd a. s -yaü k. kathetvā. 14 Ck Bi -tāpassa. 15 Bi Bd tāpasassa. 16 Cs sinehe. 17 Bi passitvā, Bd masitvā. 18 Bi Bd taü sinehaü. 19 Bi Bd nāgarājassa. >/ #<[page 284]># %<284 III. Tikanipāta 1. Saükappavagga. (26.)>% naü\<*<1>*>/ icchasi na icchasãti" puņņho "na icchāmãti" āha\<*<2>*>/, "so pana nāgarājā tava santikaü āgacchanto kiü pilandhanaü\<*<3>*>/ pilandhitvā\<*<3>*>/ āgacchatãti" vutte "maõiratanan" ti āha. "Tena hi tvaü tasmiü nāgarāje tava santikaü\<*<4>*>/ āgantvā anisinne\<*<5>*>/ yeva\<*<6>*>/ 'maõiü me dehãti' yāca\<*<7>*>/, evaü so\<*<8>*>/ nāgo taü bhogehi aparikkhipitvā va gamissati\<*<9>*>/, punadivase assamadvāre ņhatvā āgacchantam eva naü\<*<10>*>/ yāceyyāsi, tatiyadivase Gaīgātãre udakā ummujjantam eva naü\<*<11>*>/ yāceyyāsi, evan te so\<*<12>*>/ santikaü puna na āgamissatãti\<*<13>*>/". Tāpaso "sādhå" ti patisuõitvā attano paõõasālaü gantvā punadivase nāgarājānaü āgantvā ņhita- mattam eva "etaü me\<*<14>*>/ attano pilandhanamaõiü\<*<15>*>/ dehãti" yāci. So\<*<16>*>/ anisãditvā va palāyi. Atha naü dutiyadivase assamadvāre\<*<17>*>/ ņhatvā āgacchantam eva "hiyyo pi me maõiratanaü na adāsi, ajja dāni laddhuü vaņņatãti" āha\<*<18>*>/. Nāgo assamapadaü\<*<19>*>/ apavisitvā va palāyi. Tatiyadivase\<*<20>*>/ udakato\<*<21>*>/ ummujjantam eva taü "ajja me tatiyo divaso yācantassa\<*<22>*>/, dehi dāni\<*<23>*>/ me etaü maõiratanan" ti āha. "Nāgarājā udake ņhatvā va tāpa- saü paņikkhipanto\<*<24>*>/ dve gāthā avoca\<*<25>*>/. @*>/ uëāraü uppajjatãmassa\<*<27>*>/ maõissa hetu, tan te na dassaü, atiyācako si, na cāpi te assamaü āgamissaü. || Ja_III:7 ||>@ @*>/. || Ja_III:8 ||>@ \<-------------------------------------------------------------------------- 1 Bi gamanaü. 2 Bi Bd vatvā. 3 Ck Cs pië-. 4 Bi -ke. 5 Bi nisinne. 6 Bi adds pårato āgacchante. 7 Bi yāci. 8 Bi Bd so evaü. 9 Ck Cs -ssasãti. 10 Bi ņhatvā āgaütvā āgaütvā apavissantikemevanaü, Bd thatvā apavissantassamevanaü. 11 Cs taü. 12 Bi Bd evaü so te. 13 Ck Cs -ssasãti. 14 Bi pi. 15 Ck Cs pië-, Bi piladdhanamaõi me. 16 Ck Cs omit so. 17 Bi Bd assamapadadvāre. 18 Bi hiyo me maõi tena nādānāsi ajjāpi dehiti āha, Bd nādāsi ajjāpi dehãti āha. 19 Bi Bd assamaü. 20 Bi adds pana. 21 Bi udake thatvā 22 Bi omits yācantassa. 23 Bi idāni. 24 Ck pari-, Cs pari- corr. to paņi-, Bi paņikkhãpento. 25 Bi Bd āha. 26 Cs -ëaü corr. to -laü, Bi -ëaü. 27 Ck -ticassa? Bi -ti assa, Bd -ti massa. 28 Ck Cs -ssaü, and omit ti. >/ #<[page 285]># %< 3. Maõikaõņhajātaka. (253.) 285>% Tattha mamannapānan ti mama yāgubhattādidibbabhojanaü aņņhapā- nakabheda¤ ca dibbapānaü, vipulan ti bahu\<*<1>*>/, uëāran ti seņņhaü paõãtaü, tan te ti taü maõiü tuyhaü, atiyācako sãti kāla¤ ca pamāõa¤ ca atikka- mitvā ajja tãõi divasāni mayhaü piyaü manāpaü maõiratanaü yācamāno\<*<2>*>/ atik- kamma yācako si, na cāpi te ti taü\<*<3>*>/ kevalaü na\<*<4>*>/ dassaü, assamam pi te na āgamissam\<*<5>*>/, suså yathā ti yathā nāma yuvā taruõamanusso\<*<6>*>/, sakkhara- dhotapāõãti sakkharāya dhotapāõi telapāsāõe\<*<7>*>/ dhotāsihattho sãti attho\<*<8>*>/, tāsesimaü selaü yācamāno ti imaü maõiü yācanto\<*<9>*>/ tvaü ka¤canattha- rukhaggaü\<*<10>*>/ abbahitvā\<*<11>*>/ sãsaü te chindāmãti\<*<12>*>/ vadanto taruõapuriso\<*<13>*>/ viya tāsesi. Evaü vatvā so nāgarājā udake nimujjitvā attano nāga- bhavanam eva gantvā na puna paccāga¤chi\<*<14>*>/. Atha so tāpaso tassa dassanãyassa nāgarājassa adassanena bhiyyosomattāya\<*<15>*>/ kiso ahosi låkho dubbaõõo uppaõķuppaõķukajāto dhamani- santhatagatto. Atha jeņņhatāpaso "kaniņņhassa pavattiü jānis- sāmãti" tassa santikaü āgantvā\<*<16>*>/ taü bhiyyosomattāya paõķu- rogiü\<*<17>*>/ disvā "kin nu kho bho tvaü bhiyyosomattāya paõķu- rogã\<*<18>*>/ jāto" ti vatvā "tassa dassanãyassa nāgassādassanenā\<*<19>*>/" 'ti sutvā "ayaü tāpaso nāgarājena\<*<20>*>/ vinā vattituü na sakko- tãti" sallakkhetvā tatiyaü gātham āha: @@ Tattha na taü yāce ti taü bhaõķām na yāceyya, yassa piyaü jigiüse ti yaü bhaõķam yassa puggalassa piyan ti jāneyya, desso hotãti appiyo hoti, atiyācanāyā 'ti pamāõaü atikkamitvā varabhaõķaü yācanto tāya atiyācanāya, adassana¤ ¤eva\<*<21>*>/ tadajjhagamā ti tato paņņhāya adassanam eva gato. Evaü pana naü\<*<22>*>/ vatvā "ito dāni mā socãti" samassā- setvā jeņņhabhātā attano assamam eva gato. Athāparabhāge \<-------------------------------------------------------------------------- 1 Bi bahaguõuü. 2 Ck Cs yācato. 3 Cs Bi Bd na. 4 Bi Bd omit na. 5 Bi nāgamissaü. 6 Ck -ssā. 7 Cs -no corr. to -õo, Bd pāsāõena. 8 Bi omits sãti attho. 9 Bi Bd yācamāno. 10 Bi ka¤canakhaggaü. 11 Bi sammāyitvā. 12 Bi Bd chindissāmiti. 13 Cs taruõa- corr. to ratanaü. 14 Cs paccāga¤chi corr. to pacchā-, Ck pacchā-, Bi Bd pacchāgacchi. 15 Bi rajjassadassanena abhiyo. 16 Bi Bd āgamāsi. 17 Bd -roginaü, Bi sabhãyoso ---rogãnaü. 18 Bi Bd add va. 19 Ck nāgassādanenā, Cs nāggassādanto corr. to -danenā, Bi Bd nāgarājassa adassanena. 20 Bi -rājānaü 21 Ck -naü ¤eva, Bi Bd -naü yeva. 22 Bi Bd taü. >/ #<[page 286]># %<286 III. Tikanipāta. 1. Saükappavagga (26.)>% te\<*<1>*>/ dve pi bhātaro abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyanā ahesuü. Satthā "evaü bhikkhave sattaratanaparipuõõanāgabhavane\<*<2>*>/ va- santānaü\<*<3>*>/ nāgānam pi yācanā\<*<4>*>/ amanāpā kimaīga\<*<5>*>/ pana manus- sānan" ti\<*<6>*>/ imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā kaniņņho ânando ahosi. jettho pana aham evā" 'ti. Maõi- kaõņhajātakam\<*<7>*>/. $<4. Kuõķakakucchisindhavajātaka.>$ Bhutvā tiõaparighāsan ti. Idaü Satthā Jetavane vi- haranto Sāriputtattheraü ārabbha kathesi. Ekasmiü hi samaye Sammāsambuddhe Sāvatthiyaü vassaü vasitvā cārikaü caritvā puna paccāgate manussā "āgantukasakkāraü karissāmā" 'ti Buddha- pamukhassa saüghassa\<*<8>*>/ dānaü\<*<9>*>/ dadanti. Vihāre ekaü dhammagho- sakabhikkhuü\<*<10>*>/ ņhapesuü, so ye ye āgantvā\<*<11>*>/ yattake\<*<12>*>/ bhikkhå ic- chanti tesaü tesaü\<*<13>*>/ bhikkhå vicāretvā deti. Ath' ekā duggata- mahallikā\<*<14>*>/ ekam eva paņiviüsaü\<*<15>*>/ sajjetvā tesaü tesaü manussānaü bhikkhåsu\<*<16>*>/ vicāretvā dinnesu ussåre\<*<17>*>/ dhammaghosakassa santikaü āgantvā "mayhaü ekaü bhikkhuü dethā" 'ti āha. So "mayā sabbe bhikkhå\<*<18>*>/ vicāretvā dinnā, Sāriputtatthero\<*<19>*>/ pana vihāre yeva\<*<20>*>/, tvaü tassa\<*<21>*>/ bhikkhaü\<*<22>*>/ dehãti" āha. Sā "sādhå" 'ti tuņņhacittā Jetavana- dvārakoņņhake\<*<23>*>/ ņhatvā therassa āgatakāle vanditvā hatthato pattaü gahetvā gharaü netvā nisãdāpesi. "Ekāya\<*<24>*>/ kira mahallikāya dham- masenāpati attano ghare nisãdāpito" ti bahåni saddhāni kulāni asso- suü. Tesu rājā Pasenadi-Kosalo taü pavattiü sutvā tassā sāņakena c' eva sahassatthavikāya ca saddhiü bhattabhājanāni pahiõi\<*<25>*>/: "may- haü ayyaü\<*<26>*>/ parivisamānā imaü sāņakaü nivāsetvā ime kahāpaõe vala¤jetvā\<*<27>*>/ theraü parivisatå\<*<28>*>/" 'ti, yathā ca rājā evaü Anāthapiõ- \<-------------------------------------------------------------------------- 1 Ck omits te. 2 Bi Bd -puõõe-. 3 Bi Bd add sabbesaü. 4 Bi adds nāma. 5 Cs kimaīgaü, Bi kiü maīgaü, Bd kiü maīga. 6 Bi Bd add satthā. 7 Bi Bd add tatiyaü. 8 Bi Bd bhikkhusaüghassa 9 Bi Bd mahādānaü. 10 Bi -kaü bhikkhuü, Bd -pakaü. 11 Bi āgatā. 12 Ck repeats yattake. 13 Bi only one tesaü, Cs having originally one tesaü has later added another. 14 Bi Bd add itthi. 15 Ck -visaü, Bd paņivasaü. 16 Bi -usu. 17 Ck omits ussåre, Bi ussure. 18 Bi Bd omit bhikkhå. 19 Ck Cs Bi -thero 20 Bi Bd add atthi. 21 Bi yācasu. 22 Bi bhikkhuü. 23 Ck Bi -re-. 24 Bi etāya. 25 Ck pahinã, Cs pahãõi 26 Cs omits ayyaü, Bi ayya, Bd ayyassa. 27 Ck vaë-, Bi valajjetvā. 28 Bi parisãsathā, Bd -visathā. >/ #<[page 287]># %< 4. Kuõķakakucchisindhavajātaka. (254.) 287>% ķiko culla-Anāthapiõķiko\<*<1>*>/ Visākhā ca mahāupāsikā pahiõi\<*<2>*>/, a¤¤āni\<*<3>*>/ pana kulāni ekasatadvisatādivasena\<*<4>*>/ attano\<*<5>*>/ balānuråpena kahāpaõe pahiõiüsu, evaü ekāhen' eva sā mahallikā satasahassamattaü labhi. Thero\<*<6>*>/ tāya dinnayāgum\<*<7>*>/ eva pivitvā tāya katakhajjakam eva pakka- bhattam eva ca\<*<8>*>/ paribhu¤jitvā anumodanaü katvā mahallikaü sotā- pattiphale patiņņhāpetvā vihāram eva agamāsi\<*<9>*>/. Dhammasabhāyaü bhikkhå therassa guõakathaü samuņņhāpesuü: "āvuso dhammasenāpati mahallikagahapatāniü\<*<10>*>/ duggatabhāvato\<*<11>*>/ mocesi\<*<12>*>/ patiņņhā ahosi, tāya dinnaü āhāraü ajigucchanto paribhu¤jatãti\<*<13>*>/". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Sāriputto idān' eva etissā mahallikāya avassayo\<*<14>*>/ jāto, na ca idān' eva tāya dinnaü āhāraü ajigucchanto paribhu¤ji\<*<15>*>/, pubbe pi paribhu¤ji yevā" 'ti vatvā atãtaü āhari: Atãte\<*<16>*>/ Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Uttarāpathe vāõijakule\<*<17>*>/ nibbatti. Uttarāpatha- jānapadā\<*<18>*>/ pa¤casatā assavāõijā asse Bārāõasiyaü\<*<19>*>/ ānetvā vikkiõanti. A¤¤ataro pi assavāõijo pa¤ca assasatāni\<*<20>*>/ ādāya Bārāõasãmaggaü\<*<21>*>/ paņipajji. Antarāmagge\<*<22>*>/ Bārāõasito avi- dåre\<*<23>*>/ eko\<*<24>*>/ nigamo\<*<25>*>/ atthi, tattha pubbe mahāvibhavo seņņhi ahosi, tassa mahantaü nivesanaü, taü pana kulaü anukka- mena parikkhayaü gataü, ekā\<*<26>*>/ mahallikā avasesā\<*<27>*>/, sā tas- miü nivesane vasati. Atha\<*<28>*>/ so assavāõijo taü nigamaü\<*<29>*>/ patvā "vetanaü dassāmãti" tasmiü\<*<30>*>/ nivesane nivāsaü gaõ- hitvā asse ekamante ņhapesi. Taü divasam ev' assa\<*<31>*>/ ekissā ājānãyavaëavāya\<*<32>*>/ gabbhavuņņhānaü ahosi. So dve tayo divase vasitvā\<*<33>*>/ "rājānaü passissāmãti" asse ādāya pāyāsi. Atha naü mahallikā "gehavetanaü dehãti" vatvā "sādhu amma \<-------------------------------------------------------------------------- 1 Ck cullanātha-, Bi Bd cåëānātha-. 2 Cs pahãõi, Bi Bd pahiõiüsu. 3 Bi Bd adds pi. 4 Bi Bd -dvesatā-. 5 Bi Bd repeat attano. 6 Bi Bd add pana. 7 Bi Bd dinnaüyā-. 8 Bi Bd omit ca. 9 Bi Bd āg-. 10 Cs Bi Bd -tāni. 11 Bi Bd dukkhato, Cs -bhavato. 12 Bi adds tassa 13 Ck -bhu¤jãti, Bi -bhu¤catãti. 14 Bi -kāyāvassayo. 15 Bi bhu¤ji. 16 Bi adds bhikkhave. 17 Bi ajjavāõãja-, Bd assavā-. 18 Bi Bd -janapadato. 19 Bi Bd -õasã. 20 Bi Bd pa¤casatāssāni. 21 Ck -si-. 22 Bi adds ca, Bd va. 23 Bi atidåre. 24 Cs adds ca 25 Bi Bd niggamagāmo. 26 Bi Bd add va. 27 Cs avaķķhā corr. to avasiņņhā, Bi apatiņhā, Bd avasiņhā. 28 Bi Bd add kho. 29 Bi Bd nigamagāmaü. 30 Bi tassā, Bd tassa. 31 Bi Bd divase pi. 32 Bi ajāniyāvālavāya, Bd ājaniyavāla-. 33 Bi Bd add asse balaü gāhāpetvā. >/ #<[page 288]># %<288 III. Tikanipāta. 1. Saükappavagga. (26.)>% demãti" vutte "tāta vetanaü me dadamāno imam pi assa- potakaü vetanato\<*<1>*>/ khaõķetvā dehãti" āha. Vāõijo tathā katvā pakkāmi. Sā tasmiü assapotake puttasinehaü paccupaņņhā- petvā avassāvanajhāmakabhattaü\<*<2>*>/ vighāsatiõāni\<*<3>*>/ datvā taü paņijaggati\<*<4>*>/. Athāparabhāge Bodhisatto pa¤ca assasatāni ādāya āgacchanto\<*<5>*>/ tasmiü gehe nivāsaü gaõhi. Kuõķaka- khādakassa sindhavapotakassa ņhitaņņhānato gandhaü ghāyitvā ekāsso pi gehaü pavisituü nāsakkhi. Bodhisatto\<*<6>*>/ mahallikaü pucchi: "amma kacci\<*<7>*>/ imasmiü gehe asso atthãti". "Tāta a¤¤o\<*<8>*>/ asso nāma n' atthi, ahaü pana puttaü katvā ekaü assapotakaü paņijaggāmi, so ettha atthãti". "Kahaü so ammā" 'ti. "Carituü\<*<9>*>/ gato tātā" 'ti. "Kāya velāya āgacchissati\<*<10>*>/ ammā" 'ti. "Sakālass' eva\<*<11>*>/ āgacchissati\<*<12>*>/ tātā" 'ti. Bodhisatto tassa āgamanaü patimānento asse bahi ņhapetvā va nisãdi. Sindhavapoto\<*<13>*>/ pi caritvā sakālass' eva\<*<14>*>/ āgami. Bodhisatto kuõķakakucchikasindhavapotakaü\<*<15>*>/ disvā lakkhaõāni samānetvā "ayaü sindhavo anaggho\<*<16>*>/, mahallikāya målaü datvā gahetuü vaņņatãti" cintesi\<*<17>*>/. Sindhavo\<*<18>*>/ pi gehaü pavisitvā attano vasanaņņhāne yeva ņhito. Tasmiü khaõe te assā gehaü pa- visituü\<*<19>*>/ sakkhiüsu. Bodhisatto dvãhatãhaü vasitvā asse san- tappetvā gacchanto "amma imaü\<*<20>*>/ assapotakaü\<*<21>*>/ målaü ga- hetvā mayhaü dehãti" āha. "Kiü vadesi tāta, putte nāma vikkiõantā atthãti\<*<22>*>/". "Amma tvaü etaü kiü khādāpetvā paņijaggasãti". "Odanaka¤jikajjhāmabhattaü\<*<23>*>/ vighāsatiõaü khādāpetvā kuõķakayāgu¤ ca pāyetvā\<*<24>*>/ paņijaggāmi tātā" 'ti. "Amma ahaü etaü labhitvā piõķarasabhojanaü bhojessāmi, \<-------------------------------------------------------------------------- 1 Bi gehavettanato, Bd gehaveņņanato. 2 Bi athassa sā odanakuõhākacchāmabhattaü, Bd athassa sā odanakuõķakajhāmakapatta¤ca. 3 Bd adds ca, Bi -tiõaü. 4 Bi Bd -jaggi. 5 Bi Bd gacchanto. 6 Bi Bd add taü. 7 Bi Bd ki¤ci. 8 Bi aü¤e. 9 Cs vapituü? corr. to carituü, Bi Bd khādituü. 10 Bi Bd āgamissati, Cs āgacchati. 11 Bi Bd sāyaõhe. 12 Bi Bd omit āg-. 13 Bi Bd -potako. 14 Bi vicāritvā kāle yeva, Bd pāto gocacaü caritvā kāle yeva. 15 Bi kuõķakucchi-. 16 Bi Bd add ti. 17 Bi cintetvā. 18 Bi Bd sindhavapotako. 19 Bi adds na. 20 Bd pe, Bi omits imaü. 21 Bi Bd -kassa. 22 Bi puttaü vikiõantā nāma natthãti. 23 Bi odakakuõķakajhāmabhatta, Bd odanakuõķakajhāmakāttaü. 24 Ck pāsetvā, Bi pāsitvā, Bd pāyitvā. >/ #<[page 289]># %< 4. Kuõķakakucchisindhavajātaka. (254.) 289>% ņhitaņņhāne celavitānaü pasāretvā attharakapiņņhe\<*<1>*>/ ņhapessā- mãti". "Tāta evaü sante mama putto sukhaü anubhavatu, gahetvā naü gacchā\<*<2>*>/" 'ti. Atha Bodhisatto tassa catunnaü pādānaü naīguņņhassa ca mukhassa ca målaü ekekaü katvā cha\<*<3>*>/ sahassat- thavikā\<*<4>*>/ ņhapetvā mahallikaü ahatavatthaü\<*<5>*>/ nivāsāpetvā alaü- karitvā\<*<6>*>/ sindhavapotakassa purato ņhapesi. So akkhãni ummã- letvā mātaraü oloketvā assåni pavattesi. Sāpi tassa\<*<7>*>/ piņņhiü parimajjitvā "ahaü\<*<8>*>/ mayā puņņhaposāvanikaü labhiü, tvaü\<*<9>*>/ gaccha tātā\<*<10>*>/" 'ti āha\<*<11>*>/. Tadā so agamāsi. Bodhisatto puna- divase assapotakassa piõķarasabhojanaü sajjetvā "vãmaüsāmi\<*<12>*>/ tāva naü, jānāti nu kho attano balaü udāhu na jānātãti" doõiyaü kuõķakayāguü ākirāpetvā dāpesi. So "nāhaü imaü\<*<13>*>/ bhojanaü bhu¤jissāmãti" taü\<*<14>*>/ yāguü pātuü\<*<15>*>/ na icchi\<*<16>*>/. Bodhisatto taü\<*<17>*>/ vãmaüsanavasena paņhamaü gātham āha: @@ Tattha bhutvā tiõaparighāsan ti tvaü pubbe mahallikāya dinnaü tesaü tesaü\<*<18>*>/ khāditāvasesaü tiõaparighāsasaükhātaü vighāsatiõaü bhu¤jitvā\<*<19>*>/ vaķķhito, bhutvā ācāmakuõķakan ti ettha ācāmo vuccati odanāvasesaü\<*<20>*>/ kuõķakaü\<*<21>*>/, kuõķakaü eva eta¤ ca bhu¤jitvā vaķķhito sãti dãpeti, etan te ti etaü tava pubbe bhojanaü āsi, kasmā dāni na bhu¤jasãti mayāpi te tad eva\<*<2>*>/ dinnaü taü tvaü\<*<23>*>/ kasmā idāni na bhu¤jasãti. Taü sutvā {sindhavapotako} itarā dve gāthā avoca: @*>/ mahābrahme api ācāmakuõķakaü. || Ja_III:11 ||>@ @*>/ yādis' āyaü hayuttamo, jānanto jānam āgamma na te bhakkhāmi kuõķadakan ti. || Ja_III:12 ||>@ \<-------------------------------------------------------------------------- 1 Bi attaraõa-, Bd attano pi. 2 Bi putto ca bhogasukhaü labhisuü sakkoti taü gahetvā gacchā, Bd putto bhoge sukhaü anubhavituü sakkoti taü gahetvā gacchā. 3 Cs ca. 4 Cs -kaü, Bi Bd -kāyo. 5 Cs navavatthaü, Bi navavattaü, Bd -kāya navavattaü. 6 Bi omits al-. 7 Cs ssa. 8 Bi Bd āha. 9 Ck labhitvaü, Bi puttapo--laddhitvaü, Cs labhitvā, Bd puttapo--laddha tvaü. 10 Bi Bd tāta gacchāhi. 11 Bi ti vatvā. 12 Bi Bd vimaüsissāmi. 13 Bi omits imaü. 14 Bi Bd omits taü 15 Bi omits pātuü, Bd pāyituü. 16 Bi icchasi. 17 Bi Bd tassa. 18 Bi Bd adds vighāsaü. 19 Bi tiõaparighāsaü bhu¤catvā. 20 Ck -vassanaü, Bi Bd -vasānaü. 21 Bi Bd -kan ti. 22 Ck Cs nadeva? Bi tameva, Bd mayāpitameva. 23 Cs kaü tvaü, Bi Bd tvaü taü. 24 Ck pahutattha, Bi bahuütattha, Bd ahaü tattha. 25 Ck Cs jānāsi. >/ #<[page 290]># %<290 III. Tikanipāta. 1. Saükappavagga. (26.)>% Tattha yatthā ti yasmiü ņhāne, posan ti sattaü, jātiyā vinayena vā ti jātisampanno vā esa no\<*<1>*>/ vā ācārayutto vā na vā ti evaü na jānanti, mahābrahme ti garukālapanena ālapanto\<*<2>*>/ āha, yādisāyan ti yādiso ayaü attānaü sandhāya vadati, jānanto jānamāgammā 'ti ahaü attano balaü jānanto jānam eva\<*<3>*>/ taü āgamma paņicca tava santakaü\<*<4>*>/ kuõķakaü na bhu¤jissāmi, na hi tvaü kuõķakaü bhojāpetukāmatāya cha sahassāni datvā maü gaõhãti. Taü sutvā Bodhisatto "tava\<*<5>*>/ vãmaüsanatthāya taü\<*<6>*>/ mayā kataü, mā kujjhā 'ti\<*<7>*>/" taü subhojanaü bhojetvā ādāya rājaī- gaõaü\<*<8>*>/ gantvā\<*<9>*>/ ekasmiü passe pa¤ca assasatāni ņhapetvā\<*<10>*>/ ekas- miü passe cittasāõiü\<*<11>*>/ parikkhipitvā heņņhā attharakaü\<*<12>*>/ san- tharitvā\<*<13>*>/ upari celavitānaü\<*<14>*>/ bandhitvā sindhavapotakaü\<*<15>*>/ ņhapesi. Rājā āgantvā asse olokento "ayaü asso\<*<16>*>/ kasmā visuü ņhapito" ti pucchitvā "mahārāja ayaü sindhavo ime asse visuü akato mocessatãti\<*<17>*>/" "sobhaõo\<*<18>*>/ bho sindhavo" ti pucchi. Bodhisatto "āma mahārājā" 'ti vatvā "tena hi 'ssa\<*<19>*>/ javaü passāmãti\<*<20>*>/" vutte taü assaü kappetvā abhiruhitvā\<*<21>*>/ "passa\<*<22>*>/ mahārājā" ti manusse ussārāpetvā\<*<23>*>/ rājaīgaõe assaü vāhesi\<*<24>*>/. Sabbaü rājaīgaõaü nirantaraü assapantãhi\<*<25>*>/ parikkhittam iva\<*<26>*>/ ahosi\<*<27>*>/. Puna Bodhisatto "passa mahārāja sindhavapotakassa\<*<28>*>/ vegan" ti vissajjesi, ekapuriso pi naü na addasa\<*<29>*>/. Puna rattapaņņaü\<*<30>*>/ udare parikkhipitvā vissajjesi, rattapaņņam\<*<31>*>/ eva passiüsu. Atha naü antonagare ekissā uyyānapokkharaõiyā udakapiņņhe vissajjesi, tatth' assa\<*<32>*>/ udakapiņņhe dhāvato khu- raggāni\<*<33>*>/ pi na temiüsu. Punavāraü\<*<34>*>/ paduminipaõõānaü{\<*<35>*>/} \<-------------------------------------------------------------------------- 1 Ck nā, Cs nā corr. to na. 2 Bi gurukaü sallāpanaü alapanto, Bd gurukasllāpena ālapanto. 3 Cks Bi jānantameva. 4 Bi santike, Bd santaka. 5 Bid taü. 6 Ck ta, Cs ta corr. to na, Bid omits taü. 7 Bi matukucchitaü, Bd mākucchiti. 8 Bid -õe. 9 Bi omits gantvā. 10 Bid katvā. 11 Cs cittāsaniü corr. to -saõiü, Bi vicitrasāõiyā, Bd vicittasāõiyā. 12 Bid attaraõaü. 13 Bid pattharitvā. 14 Cs ceëa-. 15 Ck -potaü. 16 Bi so. 17 add vutte; Cks ime asse suü kato mo-, Bd imesu asse visuü akate mo-, Bi imesu assesu visuü akato mo-. 18 Ck -no. 19 Bid assa. 20 Bid passissāmãti. 21 Bid råyhitvā. 22 Bid passatha. 23 Bid ussapetvā. 24 Bid pāhesi. 25 Cks apassanti, Bi asassahi, Bd assapantihi. 26 Bd eva, Bi evā. 27 Bi hoti. 28 Ck -potassa. 29 Cs naü nāddasa, Bid na naü addassa. 30 Ck -paddhaü, Cs paõķaü corr. to -paddhaü, Bid -paņaü. 31 Ck -paddham, Cs -paõķam corr. to -paddham, Bid -paņam. 32 Bi tassa in the place of tatthassa. 33 Bid muggarāni. 34 Bid punekavāraü. 35 Ck -õi-, Cs -nipattānaü corr. to -nipaõõānaü, Bid nipattānaü. >/ #<[page 291]># %< 5. Sukajātaka. (255.) 291>% upari dhāvanto ekapaõõam pi na udake osãdāpesi. Evam assa javasampadaü dassetvā oruyha pāõiü\<*<1>*>/ paharitvā hatthatalaü upanāmesi, asso upagantvā\<*<2>*>/ cattāro pāde ekato katvā hattha- tale aņņhāsi. Atha Mahāsatto rājānaü āha: "mahārāja imassa\<*<3>*>/ assapotakassa\<*<4>*>/ sabbākārena vege dassiyamāne samuddapari- yanto\<*<5>*>/ na-ppahotãti". Rājā tussitvā\<*<6>*>/ Mahāsattassa upaķķha- rajjaü adāsi, sindhavapotam\<*<7>*>/ pi abhisi¤citvā maīgalassaü\<*<8>*>/ akāsi, so ra¤¤o piyo ahosi manāpo, sakkāro pi 'ssa mahā ahosi, tassa pi\<*<9>*>/ vasanaņņhānaü ra¤¤o alaükatapaņiyatto vāsa- gharagabbho viya ahosi, catujātigandhehi bhåmilepanaü\<*<10>*>/ akaüsu, gandhadāmamāladāmāni\<*<11>*>/ osārayiüsu, upari suvaõõa- tārakakhacitaü\<*<12>*>/ celavitānaü ahosi, samantā\<*<13>*>/ cittasāõi\<*<14>*>/ pa- rikkhittā va ahosi, niccaü gandhatelapadãpo\<*<15>*>/ jhāyi\<*<16>*>/, uccāra- passāvaņņhāne pi 'ssa suvaõõakaņāhaü\<*<17>*>/ ņhapayiüsu, niccaü rājārahabhojanam\<*<18>*>/ eva bhu¤ji. Tassa pana āgatakālato paņņhāya ra¤¤o sakala-Jambudãpe rajjaü hatthagatam eva ahosi. Rājā Bodhisattassa ovāde ņhatvā dānādãni pu¤¤āni katvā sagga- parāyano ahosi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakam samodhānesi: (Saccapariyosāne\<*<19>*>/ bahå\<*<20>*>/ sotāpannā sakadāgāmianāgā- mino\<*<21>*>/ ahesuü) "Tadā ayam eva\<*<22>*>/ mahallikā mahallikā\<*<23>*>/ ahosi, sin- dhavo Sāriputto, rājā ânando. assavāõijo\<*<24>*>/ pana aham evā" 'ti. Kuõķakakucchisindhavajātakaü\<*<25>*>/. $<5. Sukajātaka.>$ Yāvaü\<*<26>*>/ so mattama¤¤āsãti. Idaü Satthā Jetavane viharanto ekaü atibahuü bhu¤jitvā ajãrakena kālakataü\<*<27>*>/ bhikkhuü \<-------------------------------------------------------------------------- 1 Cs pāniü corr. to pāõiü. 2 Bid āgantvā. 3 Bid ayaü. 4 Bi -ko, Bd assa. 5 Bi -te, and adds rathe nikkhãpanto. 6 Bi taü passitvā, Bd tu passitvā. 7 Bid -potakaü. 8 Bid maīgalāssaü. 9 Bid hi. 10 Cs bhåmiü-, Bid bhummivilepanaü. 11 Bid -lādāmādãni. 12 Bid -tārakavicittaü. 13 Bid samantato. 14 Cks -sāõiü. 15 Bd -padãpā, Bi -teladãpā. 16 Cs jhāyã, Bi jhāyisu, Bd jhāyiüsu. 17 Cs -haü corr. to hā. 18 Cs -rahaü-, Bid rājabhoj-. 19 Cks omit sac-. 20 all three MSS. bahu. 21 Bi sakadāgāmino anāgāmino arahantā ca, Bd sakadāgāmianāgāmino arahantā. 22 Bi omits ayameva. 23 Ck -kāya, Cs -kāya eva. 24 Ck Cs -nijo. 25 Bid add catutthaü. 26 Bid yāva. 27 Bid kālaükataü. >/ #<[page 292]># %<292 III. Tikanipata 1. Saükappavagga. (26.)>% ārabbha kathesi. Tasmiü kira evaü kālakate\<*<1>*>/ dhammasabhāyaü bhikkhå tassāguõakathaü\<*<2>*>/ samuņņhāpesuü: "āvuso asuko nāma\<*<3>*>/ bhikkhu attano kucchipamāõaü\<*<4>*>/ ajānitvā atibahuü bhu¤jitvā\<*<5>*>/ jãrāpetuü\<*<6>*>/ asak- konto kālakato" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave eta- rahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe p' esa atibhojanapaccayen' eva mato\<*<7>*>/" ti vatvā\<*<8>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Himavantapadese\<*<9>*>/ sukayoniyaü nibbattitvā ane- kānaü sukasahassānaü samuddānugate\<*<10>*>/ Himavantapasse\<*<11>*>/ va- santānaü rājā ahosi. Tass' eko putto ahosi. Tasmiü balap- patte\<*<12>*>/ Bodhisatto dubbalacakkhu\<*<13>*>/ ahosi: Sukānaü kira sãgho vego hoti\<*<14>*>/, tena tesaü mahallakakāle paņhamaü cakkhum\<*<15>*>/ eva\<*<16>*>/ dubbalaü hoti\<*<17>*>/. Bodhisattassa putto mātāpitaro kulā- vake katvā\<*<18>*>/ gocaraü āharitvā\<*<19>*>/ posesi. So ekadivasaü go- carabhåmiü gantvā pabbatamatthake ņhito samuddaü olokento ekadãpakaü\<*<20>*>/ passi, tasmiü pana suvaõõavaõõaü madhura- phalaü\<*<21>*>/ ambavanaü atthi. So punadivase gocaravelāya up- patitvā tasmiü ambavane otaritvā ambarasaü pivitvā amba- pakkaü ādāya gantvā\<*<22>*>/ mātāpitunnaü adāsi. Bodhisatto taü khādanto rasaü jānitvā\<*<23>*>/ "tāta nanu imaü asukadãpake amba- pakkan" ti vatvā "āma tātā" 'ti vutte "tāta etaü dãpakaü gacchantā nāma sukā dãgham āyuü pālentā\<*<24>*>/ nāma n' atthi, mā kho tvaü puna taü dãpakaü\<*<25>*>/ agamāsãti". So tassa va- canaü agahetvā agamāsi\<*<26>*>/ yeva. Ath' ekadivasaü bahuü ambarasaü pivitvā mātāpitunnaü\<*<27>*>/ ambapakkaü ādāya samud- \<-------------------------------------------------------------------------- 1 Bi tasmã kira samaye etasmã kālaīkate. 2 Ck tassāguna-, Cs Bi tassa aguõa-. 3 Bi omits nāma. 4 Ck pucchipamānaü. 5 Bi omits ati--tvā 6 Bi ji-. 7 Bi -paccayena mato yevā. 8 Bid add tuõhi ahosi tehi yācito. 9 Bid -tappa-. 10 Cs samuddāgate. 11 Bid -tappadese. 12 Bi balapatte, Bd vayappatto. 13 Cs -kkhå, Bid -kkhuko. 14 Bid ahosi. 15 Bid cakkhu. 16 Bid omit eva 17 Bid dubbalameva ahosi. 18 Bi ņhapetvā, Bd thapetvā. 19 Bi āharāpetvā. 20 Cs Bd ekaü-. 21 Bid madhurarasaphalaü. 22 Bid āgaütvā. 23 Bi sa¤cānitvā, Bd sa¤jānitvā. 24 Bid pālento, Ck -to corr. to -tā. 25 Bi omits puna taü dãpakam. 26 Bi āg-. 27 Bid add atthāya. >/ #<[page 293]># %< 5. Sukajātaka (255.) 293>% damatthakena āgacchanto\<*<1>*>/ atidhātatāya\<*<2>*>/ kilantakāyo niddāya abhibhåto\<*<3>*>/, so niddāyanto pi āgacchat' eva, tuõķena pan' assa gahitaü ambapakkaü pati. So anukkamena āgamanavãthiü\<*<4>*>/ jahitvā osãdanto udakapiņņhen' evāgacchanto\<*<5>*>/ udake\<*<6>*>/ pati\<*<7>*>/. Atha naü eko maccho gahetvā khādi. Bodhisatto tasmiü āgamanavelāya\<*<8>*>/ anāgacchante yeva\<*<9>*>/ "samudde patitvā mato" ti\<*<10>*>/ a¤¤āsi. Ath' assa mātāpitaro pi\<*<11>*>/ āhāraü alabhamānā sussitvā mariüsu. Satthā idaü\<*<12>*>/ atãtaü āharitvā abhisambuddho hutvā imā gāthā avoca: @*>/ so mattam a¤¤āsi bhojanasmiü vihaīgamo tāva addhānam āpādi mātara¤ ca aposayi. || Ja_III:13 ||>@ @*>/ tato tatth' eva saüsãdi, amatta¤¤å hi so ahu. || Ja_III:14 ||>@ @*>/ sādhu bhojanasmiü agiddhitā, amatta¤¤å hi sãdanti, matta¤¤å ca na sãdare ti. || Ja_III:15 ||>@ Tattha yāvaü\<*<16>*>/ so ti yāva so vihaīgamo\<*<17>*>/ bhojane mattam a¤¤āsi, tāva addhānam āpādãti tattakaü\<*<18>*>/ kālaü jãvitaddhānaü\<*<19>*>/ āpādi āyuü vindi\<*<20>*>/, mātara¤ cā 'ti desanāsãsam etaü, mātāpitaro ca aposayãti attho, yato ca kho\<*<21>*>/ ti yasmi¤ ca\<*<22>*>/ kho kāle. bhojanaü ajjhupāharãti amba- rasaü ajjhohari, tato ti tasmiü kāle, tattheva saüsãdãti tasmiü samudde yeva osãdi nimujji macchabhojanataü āpajji, tasmā matta¤¤utā\<*<23>*>/ sādhå ti yasmā bhojane amatta¤¤usuko\<*<24>*>/ samudde osãditvā mato tasmā bhojanasmiü agiddhitāsaükhātā\<*<25>*>/ matta¤¤utā\<*<26>*>/ sādhu, pamāõajānanaü sundaran ti attho, atha vā paņisaükhā yoniso āhāraü āhāreti\<*<27>*>/ n' eva davāya --pe--\<*<28>*>/ phāsuvihāro ca\<*<29>*>/ Allaü sukkha¤ ca bhu¤janto na bāëhaü\<*<30>*>/ suhito siyā, ånudaro\<*<31>*>/ mitāhāro sato bhikkhu paribbaje. \<-------------------------------------------------------------------------- 1 Bi -kenāgacchanto, Bd kena ga-. 2 Bid atibhāratāya. 3 Bid niddāyābhibhuto. 4 Ck āgamāna-, Bi āgamanavitti, Bd -vittiü. 5 Bi -piņhe āg-, Bd -piņhenevagā-, Bi adds osadhento. 6 Bid add yeva. 7 Bid add so udake osãdati. 8 Bid -lāyam eva. 9 Bid omit yeva. 10 Bid mato bhavissatãti. 11 Bid omit pi. 12 Bid imaü. 13 Bid yāya. 14 Bi -naü majjhu-. 15 Ck Bi -¤¤åtā? 16 Bid yāva. 17 Bi adds va. 18 Bid tatthakaü. 19 Bi jãvitaü-, Bd jãvita ad-. 20 Bid vindati. 21 so all four MSS. 22 Bid omit ca. 23 Bi -¤¤åtā. 24 Bi samatta¤¤åsu¤ko. 25 Cks agiddhatā-, Bid agiddhitā--to. 26 Bi matta¤¤åbhāvo, Bd matta¤¤ubhāvo. 27 Bi āharati. 28 Bi tavāya na madāya, Bd davāya na madāya pa. 29 Bid cā ti. 30 Bi phāla, Bd aëaü. 31 Bi anadaro, Bd onudaro. >/ #<[page 294]># %<294 III. Tikanipāta. 1. Saükappavagga. (26.)>% Cattāro pa¤ca ālope abhutvā udakaü pive, alaü\<*<1>*>/ phāsuvihārāya pahitattassa bhikkhuno. Manujassa sadā satãmato\<*<2>*>/ mattaü jānato\<*<[3]>*>/ laddhabhojane\<*<4>*>/ tanå tassa\<*<5>*>/ bhavanti vedanā, saõikaü\<*<6>*>/ jãrati, āyå\<*<7>*>/ pālayantãti evaü vaõõitā\<*<8>*>/ matta¤¤utāpi sādhu, Kantāre puttamaüsaü va akkhass' abbha¤janaü\<*<9>*>/ yathā evaü āhari\<*<10>*>/ āhāraü yāpanatthāya mucchito\<*<11>*>/ ti evaü vaõõitā agiddhitāpi\<*<12>*>/ sādhu, Pāliyaü\<*<13>*>/ pana agiddhimā\<*<14>*>/ ti likhitaü, tato\<*<15>*>/ ayaü Aņņhakathāpāņho va sundarataro, amatta¤¤å hi sãdantãti\<*<16>*>/ bhojane pamāõaü ajānantā hi rasataõhāvasena pāpakammaü katvā catåsu\<*<17>*>/ apāyesu sãdanti, matta¤¤å ca na sãdare ti ye pana bhojane pamāõaü jā- nanti te diņņhadhamme pi samparāye pi na sãdantãti. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå\<*<18>*>/ sotāpannāpi sakadāgāmino pi anāgāmino pi arahantāpi\<*<19>*>/ ahesuü) "Tadā\<*<20>*>/ bhojane amatta¤¤å bhik- khu\<*<21>*>/ sukarājaputto ahosi\<*<22>*>/, sukarājā pana aham evā" 'ti. Suka- jātakaü\<*<3>*>/. $<6. Jarudapānajātaka.>$ Jarudapānaü\<*<24>*>/ khaõamānā ti. Idaü Satthā Jetavane viharanto Sāvatthi-vāsino\<*<25>*>/ vāõije ārabbha kathesi. Te kira Sāvat- thiyaü bhaõķaü gahetvā sakaņāni påretvā vohāratthāya gamanakāle Tathāgataü nimantetvā mahādānaü datvā saraõāni gahetvā sãlesu patiņņhāya Satthāraü vanditvā "mayaü bhante vohāratthāya dãgha- maggaü gamissāma, bhaõķaü vissajjetvā siddhippattā\<*<26>*>/ sotthinā pac- cāgantvā puna tumhe vandissāmā" 'ti vatvā maggaü paņipajjiüsu. Te kantāramagge purāõaudapānaü\<*<27>*>/ disvā "imasmiü udapāne pānãyaü n' atthi, maya¤ ca pipāsitā, khaõissāma nan" ti\<*<28>*>/ khaõantā paņipāņiyā \<-------------------------------------------------------------------------- 1 Ck Cs alam. 2 Bi sati-, Bd sadi-. 3 Bi Bd jānanato. 4 Bi Bd -naü. 5 Ck Cs taü nu tassa, Bi tanu tassa, Bd tanu kassa. 6 Cs Bi Bd sanikaü. 7 Ck Cs Bi āyu, Bd āyuü 8 Ck Cs -ta. 9 Bd bha¤janaü, Bi pa¤canaü. 10 Ck āhāri, Cs āhariya. 11 Bi mukujhito, Bd mujjhito. 12 Ck Cs agiddha-. 13 Cs pāëiyam, Bd pāëiyaü. 14 Bi giddhimātā, Bd agiddhitā. 15 Bd omits tato, Bi pāto. 16 Ck Cs Bi sidanti. 17 Ck Cs catusu. 18 Ck Cs Bi bahu. 19 Ck Cs -to pi. 20 Bi Bd add suīko rājaputto. 21 Bd omits bhikkhu, Ck Bi Bd add ahosi. 22 Bi Bd omit sakarājāputto ahosi. 23 Bd suīka-, Bi Bd add pa¤camaü. 24 Ck Cs jarå-. 25 Bd sāvatthi, Bi sāvatthiyaü, both omit vāsino. 26 Ck Cs siddhayattā? Bi saddhipattā. 27 Ck Cs purato-. 28 Bi Bd add te. >/ #<[page 295]># %< 6. Jarudapānajātaka. (256.) 295>% va\<*<1>*>/ bahuü\<*<2>*>/ ayaü\<*<3>*>/ --pe--\<*<4>*>/ veëuriyaü labhiüsu. Te\<*<5>*>/ ten' eva\<*<6>*>/ santuņ- ņhā hutvā tesaü ratanānaü sakaņāni påretvā sotthinā Sāvatthiü\<*<7>*>/ pac- cāgamiüsu. Te ābhataü\<*<8>*>/ dhanaü paņisāmetvā "mayaü\<*<9>*>/ siddhippattā\<*<10>*>/ bhattaü dassāmā\<*<11>*>/" 'ti Tathāgataü nimantetvā dānaü datvā vanditvā ekamantaü nisinnā attano\<*<12>*>/ dhanassa\<*<13>*>/ laddhākāraü\<*<14>*>/ Satthu\<*<15>*>/ āroce- suü. Satthā "tumhe\<*<16>*>/ kho upāsakā tena dhanena santuņņhā hutvā pamāõa¤¤utāya\<*<17>*>/ dhana¤ ca jãvita¤ ca labhittha, porāõakā pana asan- tuņņhā amatta¤¤uno\<*<18>*>/ paõķitānaü vacanaü akatvā jãvitakkhayaü pattā\<*<19>*>/" ti vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto Bārāõasiyaü\<*<20>*>/ vāõijakule nibbattitvā vayappatto satthavāhajeņņhako ahosi. So Bārāõasiyaü\<*<21>*>/ bhaõķaü gahetvā sa- kaņāni påretvā bahuvāõije ādāya tam eva kantāraü paņipanno tam eva udapānaü addasa. Tattha te\<*<22>*>/ vāõijā "pānãyaü pivissāmā" 'ti udapānaü khaõantā paņipāņiyā bahuayādãni\<*<23>*>/ labhiüsu. Te\<*<24>*>/ bahum pi ratanaü labhitvā tena asantuņņhā "a¤¤am pi ettha ito sundarataraü\<*<25>*>/ bhavissatãti" bhiyyosomattāya naü\<*<26>*>/ kha- õiüsu yeva. Atha te Bodhisatto\<*<27>*>/ āha: "bho vāõijā, lobho nām' esa vināsamålaü\<*<28>*>/, amhehi bahuü\<*<29>*>/ dhanaü laddhaü, ettakena\<*<30>*>/ santuņņhā hotha, mā atikhaõathā" 'ti. Te\<*<31>*>/ tena vāriyamānāpi\<*<32>*>/ khaõiüsu yeva. So ca udapāno nāgaparig- gahãto\<*<33>*>/. Ath' assa heņņhā vasanakanāgarājā attano vimāne bhijjante leķķusu\<*<34>*>/ ca paüsusu\<*<35>*>/ ca patamānesu kuddho ņha- petvā Bodhisattaü avasese pi sabbe\<*<36>*>/ nāsikavātena\<*<37>*>/ paharitvā \<-------------------------------------------------------------------------- 1 Ck Cs Bi ca. 2 Bi Bd bahu. 3 Bd ayasaü, Bi omits ayaü. 4 Bi tipusisaü lohaü, Bd lohaü tipusãsaü; cfr. v. l. 5 Bi Bd omit te. 6 Bi adds vudipattā, Bd vuddha-. 7 Ck Cs -iyaü. 8 Bi te ca taü. 9 Ck Cs Bi omit mayaü. 10 Ck Cs siddhayattā, Bd siddhiüppattā. 11 Bd khānaü dassāmi, Bi bhagavantaü vandissāmā. 12 Cs Bi -nā. 13 Bd dhana, Bi omits dhanassa. 14 Bd laddhakāruõaü, Bi luddhakāraõaü. 15 Ck sutthu, Bd satthuno. 16 Ck Cs hetu. 17 Bi Bd pamāõaü ¤atvā. 18 Bi Bd add hutvā. 19 Bi Bd add yevā. 20 Bd -sã. 21 Bd omits bā-. 22 Ck te te. 23 Bi Bd bahuni veëuriyādãni. 24 Ck Cs omit te. 25 Bi Bd sundararatanaü. 26 Bi Bd taü. 27 Bi Bd atha kho b. te. 28 Bi Bd -målo. 29 Bi Bd bahu. 30 Bi Bd etthakeneva. 31 Bi omits te. 32 Bi nivāri-, Bd nivārayamānopi. 33 Bi Bd -hito. 34 Cs leķķu, Bi leņņu. 35 Ck Cs paüsu. 36 Bi Bd sabbe pi instead of pi sabbe. 37 Ck Cs -kā-. >/ #<[page 296]># %<296 III. Tikanipāta. 1. Saükappavagga. (26.)>% jãvitakkhayaü pāpetvā nāgabhavanā nikkhamma sakaņāni yojā- petvā\<*<1>*>/ sabbaratanānaü påretvā Bodhisattaü sukhayānake\<*<2>*>/ ni- sãdāpetvā nāgamāõavakehi\<*<3>*>/ sakaņāni pājāpento\<*<4>*>/ Bodhisattaü Bā- rāõasiü netvā gharaü\<*<6>*>/ pavesetvā\<*<6>*>/ dhanaü\<*<7>*>/ paņisāmetvā attano nāgabhavanam eva gato. Bodhisatto dhanaü\<*<4>*>/ vissajjetvā sakala-Jambudãpaü\<*<9>*>/ unnaīgalaü\<*<10>*>/ katvā dānaü datvā sãlaü samādiyitvā\<*<11>*>/ uposathakammaü katvā jãvitapariyosāne sagga- padaü\<*<12>*>/ påresi. Satthā imaü atãtaü āharitvā abhisambuddho hutvā imā gāthā avoca: @*>/ khaõamānā vāõijā udakatthikā ajjhagaüsu\<*<14>*>/ ayo\<*<15>*>/ lohaü\<*<16>*>/ tipu sãsa¤ ca vāõijā || Ja_III:16 ||>@ @*>/; te ca tena asantuņņhā bhiyyo bhiyyo\<*<18>*>/ akhāõisuü\<*<19>*>/. || Ja_III:17 ||>@ @*>/ tatthāsãviso\<*<21>*>/ ghoro tejasã tejasā hani\<*<22>*>/, tasmā khaõe nātikhaõe, atikhātaü\<*<23>*>/ hi pāpakaü, khātena\<*<24>*>/ ca\<*<25>*>/ dhanaü laddhaü atikhātena\<*<26>*>/ nāsitan ti, || Ja_III:18 ||>@ Tattha ayan\<*<27>*>/ ti kāëalohaü\<*<28>*>/, lohan ti tambalohaü, muttā ti mut- tāyo\<*<29>*>/, te ca tena asantuņņhā ti te ca\<*<30>*>/ vāõijā tena dhanena asantuņņhā, te tatthā 'ti te vāõijā tasmiü udapāne, tejasãti āsãviso\<*<31>*>/ tejena samannāgato, tejasā hanãti\<*<32>*>/ visatejena ghātesi\<*<33>*>/, atikhātena\<*<26>*>/ nāsitan ti atikhaõena\<*<34>*>/ ta¤ ca dhanaü jãvita¤ ca nāsitan\<*<35>*>/ ti. Satthā imaü desanaü\<*<36>*>/ āharitvā jātakaü samodhānesi: "Tadā nāgarājā Sāriputto ahosi, satthavāhajeņņhako pana aham evā" 'ti. Jarudapānajātakaü\<*<37>*>/. \<-------------------------------------------------------------------------- 1 Bi Bd yojetvā. 2 Bd sukhi-. 3 Bi Bd add saddhiü. 4 Bi Bd yojāpento. 5 Ck gharam. 6 Bi Bd pavãsetvā. 7 Bi Bd taü dhanaü. 8 Ck omits eva. 9 Cs Bd -pe. 10 Ck unnagalaü, Bi Bd unaī-. 11 Ck Bd -da-. 12 Bi saggaü, Bd saggapåraü. 13 Ck Cs jarå. 14 Bi ajjagamuü, Bd ajjhāgamuü. 15 Bi Bd ayasaü. 16 Ck lobhaü. 17 Bi Bd maõi. 18 Bi Bd only one bhiyyo. 19 Bi Bd khaõiüsu te. 20 Bd omits te. 21 Cs tatthātiviso, Bi tattha asiviso, Bd tattha āsãviso. 22 Ck haõã, Cs hanã, Bi haõi. 23 Ck Cs -khātam, Bi Bd -khaõaü. 24 Bi Bd khaõena. 25 Ck Cs omit ca. 26 Bi Bd -khaõena. 27 Cs an, Bi Bd ayasan. 28 Bi Bd kāla-, Cs kāla- corr. to kāëa-. 29 Bd muttā yeva. 30 Bi Bd omit ca. 31 Bi Bd visa. 32 Ck haõãti, Bi Bd haõiti. 33 Bi Bd ghāņesi. 34 Ck -khanatena. 35 Bi Bd -taü and omit ti. 36 Bi Bd dhammade-. 37 Ck Cs jarå-, Bi Bd add chaņhamaü. >/ #<[page 297]># %< 7. Gāmaõicaõķajātaka. (257). 297>% $<7. Gāmaõicaõķajātaka.>$ Nāyaü gharānaü kusalo ti. Idaü Satthā Jetavane viharanto pa¤¤āpasaüsanaü ārabbha kathesi. Dhammasabhāyaü\<*<1>*>/ bhikkhå Dasabalassa pa¤¤aü\<*<2>*>/ pasaüsamānā\<*<3>*>/ nisãdiüsu: "Tathāgato mahāpa¤¤o puthupa¤¤o hāsupa¤¤o\<*<4>*>/ javanapa¤¤o\<*<5>*>/ tikkhapa¤¤o nibbe- dhikapa¤¤o, sadevakaü lokaü pa¤¤āya atikkamatãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi Tathāgato pa¤¤avā yevā" 'ti vatvā\<*<6>*>/ atãtaü āhari: Atãte bhikkhave Bārāõasiyaü Janasandhe nāma rajjaü kārente\<*<7>*>/ Bodhisatto tassa aggamahesiyā kucchis- miü\<*<8>*>/ nibbatti. Tassa mukhaü suparimajjitaü\<*<9>*>/ ka¤canādāsa- talaü viya parisuddhaü hosi atisobhaggappattaü\<*<10>*>/. Ten' assa nāmagahaõadivase âdāsamukha-kumāro ti\<*<11>*>/ nāmaü akaüsu. Taü sattavassabbhantare yeva\<*<12>*>/ pitā tayo vede\<*<13>*>/ sab- ba¤ ca loke kattabbaü\<*<14>*>/ sikkhāpetvā tassa sattavassikakāle kā- lam akāsi. Amaccā mahantena sakkārena ra¤¤o sarãrakiccaü katvā matakadānāni\<*<15>*>/ datvā\<*<16>*>/ sattame divase rājaīgaõe sanni- patitvā\<*<17>*>/ "kumāro atidaharo, na sakkā rajje abhisi¤cituü\<*<18>*>/, vãmaüsitvā taü\<*<19>*>/ abhisi¤cissāmā\<*<20>*>/" 'ti ekadivasaü nagaraü alaükārāpetvā\<*<21>*>/ vinicchayaņņhānaü sajjetvā pallaükaü pa¤¤ā- petvā kumārassa santikaü gantvā "vinicchayaņņhānaü deva gantuü vaņņatãti "āhaüsu. Kumāro "sādhå" 'ti mahantena parivārena gantvā pallaüke nisãdi. Tassa nisinnakāle amaccā ekaü dvipādehi\<*<22>*>/ vicaraõamakkaņaü vatthuvijjācariyavesaü gāhāpetvā vinicchayaņņhānaü netvā "deva ayaü puriso pitu mahārājassa kāle vatthuvijjācariyo paguõavijjo, antobhåmiyaü\<*<23>*>/ \<-------------------------------------------------------------------------- 1 Bi Bd add hi. 2 Ck paü¤āya, Cs pa¤¤āya, Bd omits pa¤¤aü 3 Bi pasaüsanto, Bd -santā. 4 Bi Bd hāsa-. 5 Bi omits ja-. 6 Bi Bd add tuõhi ahosi tena hi (Bd tehi) yācito. 7 Bi Bd janasandho (Bd -nto) nāma rājā rajjaü kāresi. 8 Bi Bd kucchimhi. 9 Bd -ta. 10 Bi Bd ativiya sobh-. 11 Bi Bd tissa. 12 Bi Bd add pana. 13 Bi Bd bede, Bi adds ca. 14 Bi kattappākattabbaü, Bd kattabbā. 15 Bi Bd -dānādãni. 16 Bi katvā. 17 Bi Bd sannipātetvā. 18 Bi Bd -sa¤ci-. 19 Bi omits taü, Bd naü. 20 Bi -sa¤ci-. 21 Bi alaīkarāpetvā. 22 Bi dvãhi pādehi, Bd -pātehi. 23 Bi adhobhummiyā, Bd antobhåmiyā >/ #<[page 298]># %<298 III. Tikanipāta. 1. Saükappavagga. (26.)>% sattaratanaņņhāne dosaü\<*<1>*>/ passati, eten' eva gahitaü rājakulā- naü gehaņņhānaü hoti, imaü devo saügaõhitvā ņhānantare ņhapetå" 'ti āhaüsu. Kumāro taü heņņhā ca upari ca oloke- tvā "nāyaü manusso, makkaņo eso" ti ¤atvā, makkaņā nāma kataü kataü viddhaüsetuü jānanti, akataü pana kātuü vā vicāretuü vā na jānantãti" cintetvā amaccānaü paņhamaü gātham āha: @*>/, evaüdhammam idaü kulan ti. || Ja_III:19 ||>@ Tattha nāyaü gharānaü kusalo ti ayaü satto na gharānaü kusalo, gharāni\<*<3>*>/ vicāretuü vā kātuü vā cheko na hoti, lolo ti lolajātiko, valãmukho ti valiyo\<*<4>*>/ mukho assā 'ti valãmukho, evaüdhammam idaü kulan ti idaü makkaņakulaü\<*<5>*>/ nāma kataü dåsetabbaü\<*<6>*>/ vināsetabban ti evaüsabhāvan ti. Amaccā\<*<7>*>/ "evaü bhavissati devā" 'ti taü apanetvā ekā- hadvãhaccayena puna tam eva alaükaritvā vinicchayaņņhānaü ānetvā "ayaü deva pitu mahārājassa kāle vinicchayāmacco vi- nicchayesu pavatti\<*<8>*>/, imaü saügaõhitvā vinicchayakammaü kāretuü vaņņatãti" āhaüsu. Kumāro taü oloketvā "cittavato sampannamānasassa\<*<9>*>/ lomaü nāma\<*<10>*>/ evaråpaü na hoti, ayaü niccittako\<*<11>*>/ vānaro vinicchayakammaü\<*<12>*>/ kātuü na sakkhissa- tãti" ¤atvā dutiyaü gātham āha: @*>/ cittavato\<*<14>*>/ lomaü, nāyaü assāsiko\<*<15>*>/ migo, satthaü\<*<16>*>/ me Janasandhena\<*<17>*>/: nāyaü ki¤ci vijānatãti\<*<18>*>/. || Ja_III:20 ||>@ Tattha na idaü\<*<13>*>/ cittavato loman ti yaü idaü etassa sarãre\<*<19>*>/ pha- rusalomaü idaü vicāraõapa¤¤āya saüpayuttacittavato na hoti, pakaticittena\<*<20>*>/ pana acittako nāma tiracchānagato n' atthi, nāyaü assāsiko\<*<21>*>/ ti ayaü avassayo vā hutvā anusāsaniü vā datvā a¤¤aü assāsetuü asamatthatāya na assāsiko, migo \<-------------------------------------------------------------------------- 1 Bi Bd pi guõa dosaü. 2 Bi Bd dusseyya. 3 Bi Bd gharānaü. 4 Ck Cs valayo. 5 Ck kulan. 6 Bi dusse-, Bd duse-. 7 Bi Bd athāmmaccā. 8 Ck vinicchasuttamassasuppavatti, Cs vinicchayuttamassasuppavatti, Bd vinicchayesu pavattati. 9 Bi -manussassa, Bd -manusassa. 10 Bi omits nāma. 11 Cs niccittako corr. to niccinnako, Bi niccako, Bd vicittako. 12 Bi Bd vinicchayekammaü. 13 Bi Bd yidaü. 14 Bi cittato. 15 Bd asābhiko. 16 Bi Bd siņhaü. 17 Bi -saddena, Bd -sandena. 18 Bi Bd vijānātãti. 19 Bd adds vijjamānaü. 20 Bi makkaņa-, Bd makaņa-. 21 Bi assātiko. >/ #<[page 299]># %< 7. Gāmaõicaõķajātaka. (257). 299>% ti makkaņaü āha. satthaü\<*<1>*>/ me Janasandhenā\<*<2>*>/ 'ti mayhaü pitarā Jana- sandhena\<*<3>*>/ etaü satthaü\<*<4>*>/ kathitaü: makkaņo nāma kāraõākāraõaü na jānātãti\<*<5>*>/ evaü anusāsanã\<*<6>*>/ dinnā ti dãpeti, nāyam ki¤ci vijānātãti tasmā ayaü vā- naro\<*<7>*>/ ki¤ci na\<*<8>*>/ jānātãti niņņham ettha\<*<9>*>/ gantabbaü\<*<10>*>/, Pāliyaü\<*<11>*>/ pana nāyaü ki¤ci na dåsaye\<*<12>*>/ ti likhitaü\<*<13>*>/, taü Aņņhakathāya\<*<14>*>/ n' atthi. Amaccā imam pi gāthaü\<*<15>*>/ sutvā "evaü bhavissati devā" 'ti taü apanetvā puna pi ekadivasaü tam eva alaükaritvā vinicchayaņņhānaü ānetvā "ayaü deva puriso pitu mahārājassa kāle mātupaņņhānapitupaņņhanapårako\<*<16>*>/ kule jeņņhāpacāyikakam- makārako, imaü saügaõhituü vaņņatãti\<*<17>*>/" āhaüsu. Puna\<*<18>*>/ kumāro taü oloketvā\<*<19>*>/ "makkaņā nāma calacittā, evaråpaü kammaü kātuü na samatthā" ti cintetvā tatiyaü gātham āha: @*>/ bhareyya tādiso poso, satthaü\<*<21>*>/ Dasarathena me ti. || Ja_III:21 ||>@ Tattha bhātaraü bhaginiü sakhan\<*<22>*>/ ti attano bhātaraü vā bhagi- niü vā, Pāliyaü\<*<23>*>/ pana sakan ti vutte sakabhātikabhaginiyo labbhanti sakhan ti vutte sahāyako labbhatãti\<*<24>*>/ vicāritam eva, bhareyyā ti poseyya, tādiso poso ti yādiso esa dissati tādiso makkaņajātiko santo\<*<25>*>/ na bhareyya, satthaü\<*<26>*>/ Dasa- rathena me ti evaü\<*<27>*>/ pitarā anusiņņhaü, pitā hi 'ssa janaü\<*<28>*>/ catåhi\<*<29>*>/ saī- gahavatthåhi\<*<30>*>/ sandahanato\<*<31>*>/ Janasandho\<*<32>*>/ ti vuccati, dasahi rathehi kattab- baü\<*<33>*>/ attano eken' eva rathena karaõato Dasaratho ti, tassa santikā evarå- passa ovādassa sutattā evam āha. Amaccā "evaü bhavissati devā" 'ti makkaņaü apanetvā "paõķito kumāro, sakkhissati rajjaü kātun\<*<34>*>/" ti Bodhisattaü \<-------------------------------------------------------------------------- 1 Bi siņhaü, Bd siņhame? 2 Bi -saddhena, Bd -sandan. 3 Bi -santena 4 Bi siņhaü, Bd pi siņhaü. 5 Bid jānāti. 6 Ck -na. Cs Bid -ni. 7 Bi bānaro. 8 Bid na ki¤ci 9 Ck tiņņhamettha, Bi niņhamatte, Bd niņhamettāva. 10 Bi gandhappaü, Bd gandhabbaü. 11 Ck pāëiyaü, Cs pāëiyā, Bd pāõiyaü. 12 Bi dussaye, Bd dusayye. 13 Bid likkhitaü. 14 Bid aņhakathāyaü. 15 Bi idaü maü pi kathaü, Bi imaü pi kathaü. 16 Bid mātāpitu upaņhānakārako. 17 Cs Bi vaddhatãti. 18 Bid omit puna. 19 Bid olokento. 20 Bid sakaü. 21 Bi siņhaü, Bd siņņhaü. 22 Bid sakan. 23 Cks Bd pāëiyaü. 24 Bi pana saükhan ti likhitaü taü pi athakathāya sakan taü sakatātikatagãniyo labbhanti sakhan ti vutte sahāyako laddho ti, Bd pana sakhanti likhitaü taü pi Aņhakathāyaü sakan ti vutte sakabhātikabhaginiyo labbhanti sakhan ti vutte sahāyako sa laddho ti vicāritam eva. 25 Bid satto. 26 Bid siņhaü. 27 Bid add me. 28 Ck chanaü, Bid omit janaü. 29 Ck Bi catuhi. 30 Bi vatthuhi. 31 Cs saīgaõhanato, Bid janasaügahaõato. 32 Bi -saddo, Bd -sando. 33 Bi kattappākattappaü, Bd tattabbākattabbaü corr. to tattakattabbaü. 34 Bi karetun, Bd kāretun. >/ #<[page 300]># %<300 III. Tikanipāta. 1. Saükappavagga. (26.)>% rajje abhisi¤citvā\<*<1>*>/ "âdāsamukhara¤¤o āõā\<*<2>*>/" ti nagare bheri¤ carāpesuü. Tato paņņhāya Bodhisatto dhammena\<*<3>*>/ rajjaü kāresi. Paõķitabhāvo pi 'ssa sakala-Jambudãpe\<*<4>*>/ pattharitvā gato. Paõķitabhāvadãpanatthaü pan' assa imāni cuddasa vatthåni ābhatāni\<*<5>*>/: Goõo putto hayo c' eva naëakāro gāmabhojako gaõikā taruõã sappo migo tittiradevatā nāgo tapassino c' eva atho brāhmaõamāõavo\<*<6>*>/ ti. Tatrāyaü anupubbikathā\<*<7>*>/: Bodhisattasmiü hi rajje\<*<8>*>/ abhisi¤- cite\<*<9>*>/ eko Janasandhara¤¤o pādamåliko nāmena Gāmaõicaõķo\<*<10>*>/ nāma evaü cintesi: "idaü rajjaü nāma samānavayehi\<*<11>*>/ sad- dhiü sobhati, aha¤ ca mahallako\<*<12>*>/, daharaü\<*<13>*>/ kumāraü upaņ- ņhātuü na sakkhissāmi\<*<14>*>/, janapade kassakakammaü\<*<15>*>/ katvā jãvissāmãti" so nagarato tiyojanamattaü\<*<16>*>/ gantvā ekasmiü gā- make vāsaü kappesi. Kasikammatthāya pan' assa goõāpi\<*<17>*>/ n' atthi. So deve vaņņe\<*<18>*>/ ekaü sahāyakaü dve goõe yācitvā sabbaü divasaü kasitvā tiõaü khādāpetvā goõe\<*<19>*>/ sāmikassa niyyādetuü\<*<20>*>/ gehaü agamāsi. So tasmiü khaõe bhariyāya saddhiü gehamajjhe nisãditvā bhattaü bhu¤jati, goõāpi pari- cayena\<*<21>*>/ gehaü pavisiüsu, tesu pavisantesu sāmiko thālakaü\<*<22>*>/ ukkhipi, bhariyā thālakaü\<*<23>*>/ apanesi. Gāmaõicaõķo\<*<24>*>/ "bhatte na maü nimanteyyun\<*<25>*>/" ti olokento goõe aniyyādetvā va gato. Corā rattiü vajaü chinditvā te yeva goõe hariüsu. Goõa- sāmiko pāto va vajaü paviņņho te goõe adisvā corehi haņa- bhāvaü\<*<26>*>/ jānanto pi "Gāmaõissa\<*<27>*>/ gãvaü karissāmãti" taü\<*<28>*>/ \<-------------------------------------------------------------------------- 1 Bid abhisa¤citvā 2 Bi nāmā. 3 Bd adds samena 4 Bid -jambudãpaü. 5 Bid āgatāni. 6 Ck Bd -māõavā. 7 Ck anupubbakathā. 8 Bi bodhisatte tasmã rajje, Bd -satto tasmiü rajje. 9 Bi abhisa¤cite, Bd -si¤citena. 10 Ck gāmiõi-, Bi gāmini, Bd gāmani. 11 Ck samānayehi, Bi samānasadisenahi. 12 Bi mahalliko. 13 Bi nāhantaü, Bd nāmahantaü corr. to nāhantaü. 14 Bid upaņhānaü karissāmi. 15 Ck kassakammaü, Bi kasikãkammaü, Bd kasãkammaü. 16 Cs Bd dviyo- 17 Bi gonāpi, Bd goõopi. 18 Bid vuņhe. 19 Bid goõa. 20 Bi niyādituü, Bd niyyādituü. 21 Bid pariccayena. 22 Ck phālaü, Cs phalaü. 23 Cks phālakaü. 24 Bd gāmani-. 25 Ck maõõimanteyyun, Bid maü nimanteyyā. 26 Bid gahitabhāvaü. 27 Bid gāmanicandassa. 28 Bi omits taü. >/ #<[page 301]># %< 7. Gāmaõicaõķajātaka. (257.) 301>% upasaükamitvā "bho goõe me dehãti" āha. "Nanu goõā ge- haü\<*<1>*>/ paviņņhā" ti. "Kiü pana te mayhaü niyyāditā" ti. "Na niyyāditā" ti\<*<2>*>/. "tena hi ayaü te rājadåto, ehãti\<*<3>*>/" āha. Tesu pi\<*<4>*>/ janesu\<*<5>*>/ yaü ki¤ci sakkharaü vā kapālakhaõķaü vā ukkhi- pitvā "ayaü te rājadåto, ehãti" vutte yo na gacchati tassa rājāõaü\<*<6>*>/ karonti\<*<7>*>/, tasmā so "dåto\<*<8>*>/" ti sutvā\<*<9>*>/ nikkhami. So tena saddhiü rājakulaü gacchanto ekaü sahāyassa vasanagā- maü\<*<10>*>/ patvā "bho aticchāto\<*<11>*>/, yāva gāmaü pavisitvā āhāra- kiccaü katvā āgacchāmi\<*<12>*>/ tāva idh' eva hohãti" vatvā sahā- yassa gehaü pāvisi. Sahāyo pan' assa gehe n' atthi. Sahā- yikā disvā "sāmi, pakkāhāro n' atthi, muhuttaü adhivāsehi, idān' eva pacitvā dassāmãti" nisseõiyā\<*<13>*>/ vegena taõķulakoņņha- kaü\<*<14>*>/ abhiråhantã\<*<15>*>/ bhåmiyaü pati. Taü khaõaü ¤ev' assā\<*<16>*>/ sattamāsiko gabbho patito. Tasmiü khaõe tassā sāmiko āgan- tvā taü disvā "tvaü\<*<17>*>/ me bhariyaü paharitvā gabbhaü pā- tesi\<*<18>*>/, ayaü te rājadåto\<*<19>*>/, ehãti" taü gahetvā nikkhami. Tato paņņhāya dve janā Gāmaõiü\<*<20>*>/ majjhe katvā gacchanti. Ath' ekasmiü gāmadvāre eko assagopako\<*<21>*>/ assaü nivattetuü na sakkoti\<*<22>*>/, asso pi tesaü santikena\<*<23>*>/ gacchati. Assagopako Gāmaõiü\<*<24>*>/ disvā "mātula Caõķagāmaõi\<*<25>*>/, etaü\<*<26>*>/ tāva assaü kenacid eva paharitvā nivattehãti" āha. So ekaü pāsāõaü gahetvā khipi. Pāsāõo assassa pāde paharitvā\<*<27>*>/ eraõķadaõķa- kaü viya bhindi. Atha naü assagopako "tayā me assassa pādo bhinno, ayaü te rājadåto" ti vatvā gaõhi. So\<*<28>*>/ tãhi janehi nãyamāno\<*<29>*>/ cintesi: "ime maü ra¤¤o dassessanti\<*<30>*>/, ahaü \<-------------------------------------------------------------------------- 1 Bid gehe. 2 Bd adds na niyyāditā ti, Cs has added afterwards na niyyāditā. 3 Bi vehiti. 4 Bi hi, Bd omits pi. 5 Bid janapadesu. 6 Cs -naü, Bid rājadaõķaü. 7 Bid karoti. 8 Bid rājaduto. 9 Bid add va. 10 Bi vasananigamaü. 11 Bid atichātomhiti. 12 Bi āgamã. 13 Bi nissetisā, Cks Bd nisseniyā 14 Bi -kola, Bd -koņhaü. 15 Ck -ruhantã, Cs -ruhanti, Bi -råyhanti, Bd råhanti. 16 Bi ¤evatassā, Bd -tassa. 17 Cks omit tvaü. 18 Cks Bi pāteti. 19 Bid rājaduto. 20 Bi gāmiõicaõķaü. 21 Ck omits assagopako, Cs has added this word. 22 Bi asakkonto 23 Bid -kaü. 24 Bi gāmaõicandam, Bd gāmani-. 25 Cs caõķagāmaõiü, Bd candagāmiõi. 26 Ck etan. 27 Bi patitvā. 28 Bid add pi. 29 Bid niya-, Ck niyya-, Cs nãyya-. 30 Bi dassenti, Cs dassenti corr. to dassessanti, Bd dassisanti. >/ #<[page 302]># %<302 III. Tikanipāta. 1. Saükappavagga. (26.)>% goõamålam pi dātuü na sakkomi, pag eva gabbhapātanadaõ- ķaü\<*<1>*>/, assamålaü\<*<2>*>/ pana kuto lacchāmi\<*<3>*>/, mataü me seyyo\<*<4>*>/" ti gacchanto antarāmagge aņaviyaü maggasamãpe yeva ekaü ekatopapātaü\<*<5>*>/ pabbataü addasa. Tass' eva chāyāya\<*<6>*>/ dve pi- tāputtā naëakārā\<*<7>*>/ kila¤jaü cinanti\<*<8>*>/. Gāmaõicaõķo\<*<8>*>/ "bho sarã- rakiccaü kātukāmo 'mhi, thokaü idh' eva hotha yāva āgac- chāmãti" vatvā pabbataü abhiråhitvā\<*<10>*>/ papātapasse\<*<11>*>/ patamāno pitu naëakārassa piņņhiyaü pati. Naëakāro ekappahāren' eva jãvitakkhayaü pāpuõi. Gāmaõi uņņhāya aņņhāsi. Naëakāro\<*<12>*>/ "tvaü me pitughātako coro\<*<13>*>/, ayaü te rājadåto" ti vatvā\<*<14>*>/ hatthe gahetvā gumbato\<*<15>*>/ nikkhami\<*<16>*>/, "kiü etan" ti ca vutte "pitughātakacoro me" ti āha. Tato paņņhāya Gāmaõiü majjhe katvā cattāro janā parivāretvā\<*<17>*>/ nayiüsu{\<*<18>*>/.} Athāparasmiü gāmadvāre eko gāmabhojako Gāmaõicaõķaü\<*<19>*>/ disvā "mātula Caõķa\<*<20>*>/ kahaü gacchasãti" vatvā "rājānaü passitun" ti vutte "addhā tvaü rājānaü passissasi\<*<21>*>/, ahaü ra¤¤o sāsanaü dā- tukāmo, harissasãti\<*<22>*>/" āha. "âma harissāmãti". "Ahaü pa- katiyā abhiråpo dhanavā yasasampanno\<*<23>*>/ ārogo\<*<24>*>/, idāni pan' amhi duggato c' eva paõķurogã\<*<25>*>/ ca, tattha kiü kāraõan\<*<26>*>/ ti rājānaü puccha\<*<27>*>/, rājā kira paõķito, so te kathessati, tassa sāsanaü puna mayhaü katheyyāsãti". So "sādhå" 'ti sam- paņicchi. Atha naü purato\<*<28>*>/ a¤¤atarasmim\<*<29>*>/ gāmadvāre ekā gaõikā disvā "mātula Caõķa\<*<30>*>/ kahaü yāsãti\<*<31>*>/" vatvā "rājānaü passitun" ti vutte "rājā kira paõķito, mama sāsanaü harā\<*<32>*>/" \<-------------------------------------------------------------------------- 1 Bd -bhaõķaü. 2 Ck -lam. 3 Bid labhissami. 4 Bi omits mataü me seyyo, Bd matameva seyyo. 5 Bi ekaütopapāta, Cs ekakato-, Bd ekatopapāta. 6 Ck tassevacchāyāya, Bi tassa chāyaü, Bd tassa chāyāya. 7 Bd nala-, Cs nala- corr. to naëa-. 8 Ck vinanti, Cs vikkinanti. 9 Bi gāmaõikacando, Bd gāmaõicando. 10 Bid abhiråyhitvā, Cs -ruh-. 11 Bi papātapappatapassena, Bd papātapassena, Cs -passeva. 12 Bi nalakāraputto. 13 Bid pãtaghātakacoro. 14 Bid add taü. 15 Ck kumbato, Bi gumpato, Bd gumpako. 16 Bi nikkhamāpetvā. 17 Bid parivāritvā. 18 Bi nayiüsuü. 19 Bi -õãcandaü, Bd -canda 20 Bi mātulanti Bd mātula canda. 21 Bid -sã. 22 Ck rahassasãti, Cs harissatãti corr. to -sãti, Bi harissatãti, Bd parissatãti. 23 Bi adds puppe, Bd pubbe. 24 Bi arogo. 25 Bid -rogo. 26 Bi karaõan. 27 Bid pucchi. 28 Bid pårato. 29 Ck adds pi. 30 Ck omits caõķa, Bi caõķaü, Bd canda. 31 Bid gacchasãti. 32 Bid harāhi. >/ #<[page 303]># %< 7. Gāmaõicaõķajātaka. (257.) 303>% ti vatvā evam āha: "ahaü pubbe bahuü\<*<2>*>/ labhāmi, idāni pana tambålamattam pi na labhāmi, koci me santikaü āgacchanto\<*<3>*>/ nāma n' atthi, tattha kiü kāraõan\<*<4>*>/ ti rājānaü pucchitvā\<*<5>*>/ mayhaü katheyyāsãti" āha\<*<6>*>/. Atha naü purato\<*<7>*>/ a¤¤ataras- miü\<*<8>*>/ gāmadvāre ekā taruõitthi disvā\<*<9>*>/ tath' eva pucchitvā "ahaü n' eva sāmikassa gehe vattituü\<*<10>*>/ sakkomi\<*<11>*>/ na kulagehe, tattha kiü kāraõan ti rājānaü pucchitvā\<*<12>*>/ mayhaü katheyyā- sãti" āha. Atha naü tatoparabhāge\<*<13>*>/ mahāmaggasamãpe ekas- miü vammike vasanto sappo disvā "Caõķa\<*<14>*>/ kahaü yāsãti" pucchitvā "rājānaü passitun" ti vutte "rājā kira paõķito, sā- sanaü me harā\<*<15>*>/" ti vatvā "ahaü gocarāya gamanakāle chā- tajjhatto milātasarãro vammikato nikkhanto\<*<16>*>/ sarãrena bilaü påretvā sarãraü kaķķhanto\<*<17>*>/ kicchena nikkhamāmi\<*<18>*>/, vicari- tvā\<*<19>*>/ āgato pana suhito\<*<20>*>/ thålasarãro hutvā pavisanto bila- passāni aphusanto\<*<21>*>/ sahasā va pavisāmi\<*<22>*>/, tattha kiü kāraõan ti rājānaü pucchitvā mayhaü katheyyāsãti\<*<23>*>/" āha. Atha naü parato\<*<24>*>/ eko migo disvā tath' eva pucchitvā "ahaü a¤¤attha tiõaü khādituü na sakkomi, ekasmiü ¤eva\<*<25>*>/ rukkhamåle sak- komi, tattha kiü kāraõan ti rājānaü puccheyyāsãti" āha. Atha naü tatoparabhāge\<*<26>*>/ eko tittiro disvā\<*<27>*>/ "ahaü ekasmiü ¤eva\<*<28>*>/ vammikapāde nisãditvā vassanto\<*<29>*>/ manāpaü katvā vas- situü sakkomi, sesaņņhānesu nisinno\<*<30>*>/ na sakkomi, tattha kiü kāraõan ti rājānaü puccheyyāsãti" āha. Atha naü parato\<*<31>*>/ \<-------------------------------------------------------------------------- 1 Bi puppe ahaü, Bd pubbe ahaü. 2 Bi adds ati, Bd bhati. 3 Bid āgato. 4 Bi karaõan. 5 Bi adds paccāgaütvā, Bd maccāgantvā. 6 Bi omits āha. 7 Bid pårato. 8 Cks add pi. 9 Bi taruõaitthi taü disvā. 10 Bi vasituü. 11 Ck na sakkomi, Cs nāsakkomi corr. to sakkomi. 12 Bi adds pacchā gaütvā. 13 Bi pårato gaütvā; a¤¤atarasmiü gāmadvāre eka--parabhāge wanting in Bd. 14 Bid gāmaõicanda. 15 Bi sāsanaü āharāhi, Bd ekaü sāsanaü āharāhi. 16 Bid nikkhamanto. 17 Bi kaķhento, Bd kaķķhento. 18 Bi nikkhami, Bd nikkhamã. 19 Bid gocaraü caritvā. 20 Bi sukhito. 21 Bid aphussanto. 22 Bid pavissāmi. 23 Bi rājānaü puccheyyāsi. 24 Bi pårato gaütvā. 25 Cs Bd yeva. 26 Bi omits eko migo---tatoparabhāge, Bd purato gantvā in the place of tatoparabhāge. 27 Bid add tatheva pucchitvā. 28 Bid yeva. 29 Cs Bid vasanto. 30 Bi sannisinno, Bid add pi. 31 Bi pårato gaütvā, Bd pårato gantvā. >/ #<[page 304]># %<304 III. Tikanipāta. 1. Saükappavagga. (26.)>% ekā rukkhadevatā disvā "Caõķa\<*<1>*>/ kahaü yāsãti\<*<2>*>/" pucchitvā "ra¤¤o santikan" ti vutte "rājā kira paõķito, ahaü pubbe sakkārappatto ahosiü, idāni pana\<*<3>*>/ pallavamuņņhimattam\<*<4>*>/ pi na labhāmi, tattha kiü kāraõan ti rājānaü puccheyyāsãti" āha. Tatoparabhāge\<*<5>*>/ pana naü\<*<6>*>/ eko nāgarājā\<*<7>*>/ disvā tath' eva puc- chitvā "rājā kira paõķito, pubbe imasmiü sare udakaü pasan- naü maõivaõõaü, idāni āvilaü maõķakapariyonaddhaü\<*<8>*>/, tattha kiü kāraõan ti rājānaü puccheyyāsãti" āha. Atha naü pa- rato\<*<9>*>/ nagarassa āsannaņņhāne\<*<10>*>/ ekasmiü ārāme\<*<11>*>/ vasantā tāpasā disvā tath' eva pucchitvā "rājā kira paõķito, pubbe imasmiü ārāme phalāphalāni\<*<12>*>/ madhurāni ahesuü, idāni nirojāni\<*<13>*>/ ka- saņāni\<*<14>*>/ jātāni, tattha kiü kāraõan ti rājānaü puccheyyāsãti" āhaüsu\<*<15>*>/. Tato naü\<*<16>*>/ parato\<*<17>*>/ pana\<*<18>*>/ nagaradvārasamãpe\<*<19>*>/ ekissā sālāya\<*<20>*>/ brāhmaõamāõavakā disvā "kahaü bho Caõķa\<*<21>*>/ gacchasãti" vatvā "ra¤¤o santikan" ti vutte "tena hi no\<*<22>*>/ sā- sanaü gahetvā gaccha, amhākaü hi pubbe gahitagahitaņņhā- naü\<*<23>*>/ pākaņaü hoti\<*<24>*>/, idāni pana chiddaghaņe\<*<25>*>/ udakaü viya na saõņhāti na pa¤¤āyati andhakāraü hoti\<*<26>*>/, tattha kiü kā- raõan ti rājānaü puccheyyāsãti" āhaüsu\<*<15>*>/. Gāmaõicaõķo\<*<27>*>/ imāni cuddasa\<*<28>*>/ sāsanāni gahetvā ra¤¤o santikaü agamāsi\<*<29>*>/. Rājā\<*<30>*>/ vinicchayaņņhāne nisinno va\<*<31>*>/ ahosi. Goõasāmiko\<*<32>*>/ Gā- maõicaõķaü\<*<33>*>/ gahetvā rājānaü upasaükami. Rājā Gāmaõi- caõķaü\<*<34>*>/ disvā va\<*<35>*>/ sa¤jānitvā "ayaü amhākaü pitu upaņņhāko amhe ukkhipitvā parihari, kahaü nu kho ettakaü\<*<36>*>/ kālaü \<-------------------------------------------------------------------------- 1 Bid canda. 2 Bi gaccheyyāsiti. 3 Bid omit pana. 4 Bi paõõavamutti, Bd paõõamuņņhi-. 5 Bid tato aparabhāge. 6 Bid omit pana naü. 7 Bi adds naü, Bd taü. 8 Bi paõõakassevālapariyonaddhaü, Bd paõõakasevālapuri-. 9 Bid pårato. 10 Bid asannaņhāne 11 Cks gāmake. 12 Bi phalāni. 13 Bd adds nirasāni. 14 Bi katakāni, Bd kaņukāni. 15 Bi ahaüsuü. 16 Cks omit naü, Bd na. 17 Bi pårato gatvā, Bd pårato gantvā. 18 Bid omit pana. 19 Bi nagarasamãpe. 20 Bi sālāyaü. 21 Bid canda. 22 Ck nāsotā, Cs nāso corr. to no sā. 23 Bid gahitaņhānaü. 24 Bi ahosi, Bd ahosã. 25 Bid bhinnaghaņe. 26 antakāro viya ahosi, Bd andhakāro viya hoti. 27 Bi gāminicando, Bd gāmaõicando. 28 Bi dassa, Bd dasa. 29 Bi āg-, Bd āgamāsã. 30 Bid add pi. 31 Bi omits va. 32 Bi goõassā-. 33 Bd -candaü. 34 Bid -candaü. 35 Cs Bi omit va. 36 Bi etthakaü, Bd etthaka. >/ #<[page 305]># %< 7. Gāmaõicaõķajātaka. (257.) 305>% vasãti" cintetvā "ambho Caõķa kahaü ettakaü kālaü vasi, cirakālato paņņhāya na pa¤¤āyasi\<*<1>*>/, ken' atthena āgato sãti" āha. "âma deva amhākaü devassa saggagatakālato\<*<2>*>/ paņņhāya janapadaü gantvā\<*<3>*>/ kasikammaü katvā jãvāmi, tato maü ayaü puriso goõaņņakāraõā\<*<4>*>/ rājadåtaü dassetvā tumhākaü santikaü\<*<5>*>/ ākaķķhãti\<*<6>*>/". "Anākaķķhiyamāno na āgaccheyyāsi, ākaķķhita- bhāvo yeva te\<*<7>*>/ sobhano, idāni taü daņņhuü labhāmi\<*<8>*>/, kahaü so puriso" ti. "Ayaü devā" 'ti. "Saccaü kira bho amhākaü Caõķassa\<*<9>*>/ dåtaü dassesãti\<*<10>*>/". "Saccaü devā" 'ti "Kiükā- raõā" ti. "Ayaü me dve goõe na detãti". "Saccaü kira Caõķā\<*<11>*>/" 'ti. "Tena hi deva mayham pi\<*<12>*>/ suõāthā" 'ti sabbaü {pavattiü} kathesi. Taü sutvā rājā goõasāmikaü pucchi: kiü\<*<13>*>/ bho tava\<*<14>*>/ gehaü pavisante goõe addasā\<*<15>*>/" ti. "Nāddasaü\<*<16>*>/ devā" 'ti. "Kiü\<*<13>*>/ bho maü `âdāsamukharājā nāmā' 'ti kathen- tānaü na sutapubbaü tayā, vissattho\<*<17>*>/ kathehãti". "Addasaü\<*<18>*>/ devā" 'ti. "Bho Caõķa\<*<19>*>/ goõānaü aniyyāditattā goõā tava gãvā, ayaü pana puriso disvā va\<*<20>*>/ `na passāmãti' sampajānamusāvā- daü bhaõi, tasmā tvaü ¤eva kammiko hutvā imassa pu- risassa akkhãni uppāņetvā\<*<21>*>/ sayaü goõamålaü catuvãsatikahā- paõe dehãti" evaü\<*<22>*>/ vutte goõasāmikaü bahikariüsu. So "akkhãsu uppāņitesu\<*<23>*>/ kahāpaõehi\<*<24>*>/ kiü karissāmãti" Gāmaõi- caõķassa\<*<25>*>/ pādesu patitvā "sāmi Caõķa\<*<27>*>/ goõamålakahāpaõā\<*<27>*>/ ca tuyh' eva hontu ime ca gaõhā" ti a¤¤e\<*<29>*>/ pi kahāpaõe datvā palāyi. Tato dutiyo āha: "ayaü deva mama pajāpatiü paha- \<-------------------------------------------------------------------------- 1 instead of vasãti cintetvā---na pa¤¤āyasi Bi has vasi rājupāņhāya pi na pa¤¤āyatãti pucchetvā, and Bd vasã rājupaņhāya pi naü pa¤āyasi. 2 Bd saggagamanaü amanakālato. 3 Bi gatvā. 4 Bid goõāņņa-. 5 Bi adds mama, Bd mamaü. 6 Bid ākaķhatãti. 7 Cs ne, Bid omit te. 8 Bi labhāmiti, Bd -mãti. 9 Bid candassa. 10 Bd dassetãti. 11 Bid candā. 12 Bid add vacanaü. 13 Cks kim. 14 Ck va, Cs omits tava. 15 Bi passi and omits ti. 16 Bi napassāmi and omits devā, Bd na dassa. 17 Bid visaņho. 18 Bi saccaü addassa, Bd saccaü addasa. 19 Bid canda. 20 Ck omits va. 21 Cks imassa ca parisassa--, Bi imassa pårisassa ca pacāpatiyāya ca a. uppādetvā, Bd i. pårisassa ca pajāpatiyā ca akkhini uppādetvā. 22 Bi omits evaü. 23 Bid -titesu. 24 Bid catuvãsati ka-. 25 Bid -candassa. 26 Bd canda. 27 Ck -õa¤. 28 Bi idaü me gaõhāhi, Bd idameva gaõhāhi, Cs ime maü na gaõhathā ti. 29 Ck aü¤am, Cs a¤¤am-. >/ #<[page 306]># %<306 III. Tikanipāta. 1. Saükappavagga. (26.)>% ritvā gabbhaü pātesãti". "Saccaü Caõķā\<*<1>*>/" 'ti. "Suõāhi ma- hārājā" 'ti Caõķo\<*<2>*>/ sabbaü\<*<3>*>/ vitthāretvā kathesi. Atha naü rājā "kiü pana tvaü etassa pajāpatiü paharitvā gabbhaü pātesãti" pucchi. "Na pātemi devā" 'ti\<*<4>*>/. "Ambho sakkhis- sasi tvaü iminā gabbhassa pātitabhāvaü\<*<5>*>/ sādhetun\<*<6>*>/" ti. "Na sakkomi devā" 'ti. "Idāni kiü karohãti\<*<7>*>/". "Puttaü\<*<8>*>/ me lad- dhuü vaņņatãti\<*<9>*>/. "Tena hi ambho Caõķa\<*<10>*>/ tvaü etassa pajā- patiü tava gehe karitvā yadā puttaü vijātā hoti tadā naü netvā etass' eva dehãti". So pi Gāmaõicaõķassa\<*<11>*>/ pādesu patitvā "mā me sāmi gehaü bhindãti\<*<12>*>/" kahāpaõe\<*<13>*>/ datvā palāyi. Atha tatiyo patvā\<*<14>*>/ "iminā me deva paharitvā\<*<15>*>/ assassa pādo\<*<16>*>/ bhinno" ti āha. "Saccaü Caõķā\<*<17>*>/" 'ti. "Suõohi mahārājā" 'ti Caõķo\<*<18>*>/ taü pavattiü vitthāretvā\<*<19>*>/ kathesi. Taü sutvā rājā assagopakaü āha: "saccaü kira tvaü `assaü paharitvā nivattehãti' kathesãti". "Na kathemi devā" 'ti. So punavāre pucchito "āma kathesin\<*<20>*>/" ti āha. Rājā Caõķaü\<*<21>*>/ āmantetvā "ambho Caõķa\<*<22>*>/ ayaü kathetvā\<*<23>*>/ `na kathemãti' musāvādaü kari\<*<24>*>/, tvaü\<*<25>*>/ etassa jivhaü chinditvā assamålaü\<*<26>*>/ amhākaü santikā\<*<27>*>/ gahetvā sahassaü dehãti" āha. Assagopako\<*<28>*>/ apare pi kahāpaõe datvā palāyi. Tato naëakāraputto\<*<29>*>/ "ayaü me deva pitighātacoro\<*<30>*>/" ti āha. "Saccaü kira Caõķā\<*<31>*>/" 'ti. "Suõohi devā" 'ti\<*<32>*>/ Caõķo\<*<33>*>/ tam pi kāraõaü vitthāretvā kathesi. Rājā\<*<34>*>/ naëakāraü\<*<35>*>/ āmantetvā "idāni kiü karosãti\<*<36>*>/" pucchi. \<-------------------------------------------------------------------------- 1 Bi candā. 2 Bd cando. 3 Bid taü sabbaü. 4 Bd adds āha. 5 Bid iminā paharitvā gabbhapātitabhāvaü. 6 Bid bhāvetun. 7 Bid karissatãti. 8 Bid deva puttaü. 9 Cs vaddhatãti. 10 Bid canda. 11 Bd -candassa. 12 Bid bhindā ti. 13 Bid -naü. 14 Bid gantvā. 15 Bid deva assassa pāde paharitvā. 16 Ck pāde, Cs pāde corr. to pādo. 17 Bid candā. 18 Bid cando. 19 Bid vitthārena. 20 Bid kathemi. 21 Bid candaü. 22 Bd canda. 23 Bid add va. 24 Bid vadati. 25 Bid add pana. 26 Bid assassa mulaü. 27 Bid -kaü. 28 Bi adds sāmi me jãvā mā bhindehi ti vāmaõicandassa, Bd sāmi me jivā mā chindehãti gāmanicandassa. 29 Cs nalakārassa-. 30 Cs pitughātako-, Bid pitughātaka-. 31 Ck Bid candā. 32 Ck adds suõāmi vadehi, Cs vadehi candā ti. 33 Cs omits caõķo, Bid cando. 34 Bid atha rājā. 35 Cs nala-, Bi naëakāraka, Bd naëakāraputtaü. 36 Bid karissatãti. >/ #<[page 307]># %< 7. Gāmaõicaõķajātaka. (257.) 307>% "Deva pitaraü me\<*<1>*>/ laddhuü vaņņatãti\<*<2>*>/". "Ambho Caõķa\<*<3>*>/, imassa\<*<4>*>/ pitaraü laddhuü vaņņati\<*<5>*>/, matakaü pana na sakkā ānetuü\<*<6>*>/, tvaü imassa mātaraü ānetvā tava gehe katvā\<*<7>*>/ etassa\<*<8>*>/ pitā hohãti". Naëakāraputto "mā me sāmi matassa pitu gehaü bhindãti\<*<9>*>/" Gāmaõicaõķassa\<*<10>*>/ kahāpaõe\<*<11>*>/ datvā palāyi. Gāmaõicando\<*<12>*>/ aņņe\<*<13>*>/ jayaü patvā tuņņhacitto rājānaü āha: "atthi deva tumhākaü\<*<14>*>/ kehici kehici\<*<15>*>/ sāsanaü pahitaü, taü vo kathemãti". "Kathehi Caõķā\<*<16>*>/" 'ti. Caõķo\<*<17>*>/ brāhma- õamāõavakānaü sāsanaü ādiü katvā paņilomakkamena\<*<18>*>/ eke- kaü\<*<19>*>/ kathesi. Rājā paņipāņiyā vissajjesi, kathaü: Paņhamaü tāva sāsanaü sutvā "pubbe tesaü vasanaņņhāne velaü jāni- tvā\<*<20>*>/ vassanakukkuņo\<*<21>*>/ ahosi, tesaü tena saddena uņņhāya mante gahetvā sajjhāyaü karontānaü ¤eva\<*<22>*>/ aruõo uggac- chati, tena tesaü gahitagahitaü na nassi\<*<23>*>/, idāni pana nesaü vasanaņņhāne avelāya vassanakukkuņo\<*<24>*>/ atthi, so atirattiü vā vassati atipabhāte vā, atirattiü vassantassa\<*<25>*>/ sadden' uņņhāya mante gahetvā niddābhibhåtā sajjhāyaü akatvā va puna sa- yanti, atipabhāte vassantassa\<*<26>*>/ sadden' uņņhāya sajjhāyituü na labhanti, tena tesaü gahitagahitaü\<*<27>*>/ na pa¤¤āyatãti" āha. Dutiyaü sutvā "te pubbe samaõadhammaü\<*<28>*>/ karontā\<*<29>*>/ kasi- õaparikamme\<*<30>*>/ yuttapayuttā ahesuü, idāni pana samaõadham- maü vissajjetvā akattabbesu yuttapayuttā\<*<31>*>/ ārāme uppannāni phalāphalāni upaņņhākānaü datvā piõķapātapatipiõķena\<*<32>*>/ micchājãvena jãvikam\<*<33>*>/ kappenti, tena tesaü\<*<34>*>/ phalāphalāni na \<-------------------------------------------------------------------------- 1 Bid me pi-. 2 Cks vaddhatãti. 3 Bid canda. 4 Bid add kira. 5 Ck vaddhatã, Cs vaddhatãti, Bid vaņņaãtti. 6 Bi ki¤cāpi matakaü pana sakkā puna āõetuü, Bd kiõcāpi m. pana na s. puna ānetuü. 7 Cs omits t. g. k. 8 Bi ekassa. 9 Bid bhindā ti. 10 Cs -ni-, Bi -õicandassa, Bd -nicandassa. 11 Bi -naü, Bd -õaü. 12 Cs -ni-, Bid -õicando. 13 Ck addhe, Cs omits aņņe. 14 Bid amhākaü santike. 15 Bid only one kehici. 16 Bid candā. 17 Bid cando. 18 Bi -pakkamena, Bd -kāmena. 19 Bid add kathaü. 20 Bi jānatvā, Bd jānetvā. 21 Bi sakavassana-. 22 Cks yeva. 23 Ck nassa, Bi nassāti, Bd nassatã. 24 Bi pavassana-. 25 Bid add tassa. 26 Bi vassanti, Bd vāvasanta. 27 Bid gahitaü. 28 Cs -dhamme. 29 Cs omits karontā. 30 Bid -kammena. 31 Bid add va. 32 Bid -piõķakena. 33 Bid -itaü. 34 Bi tenesaü, Bd tenatenasaü. >/ #<[page 308]># %<308 III. Tikanipāta. 1. Saükappavagga. (26.)>% madhurāni\<*<1>*>/ jātāni, sace pana te pubbe viya samaggā\<*<2>*>/ puna\<*<3>*>/ samaõadhammesu\<*<4>*>/ yuttapayuttā bhavissanti puna tesaü pha- lāphalāni madhurāni\<*<5>*>/ bhavissanti, te tāpasā rājakulānaü paõ- ķitabhāvaü na jānanti, samaõadhammaü tesaü kātuü vade- hãti" āha. Tatiyaü sutvā "te nāgarājāno a¤¤ama¤¤aü kalahaü karonti, tena taü\<*<6>*>/ udakaü āvilaü jātaü, sace te pubbe viya samaggā bhavissanti puna pasannaü\<*<7>*>/ bhavissatãti" āha. Ca- tutthaü sutvā "sā rukkhadevatā pubbe aņavipaņipanne\<*<8>*>/ manusse rakkhati, tasmā nānappakāraü balikammaü labhati, idāni pana ārakkhaü na karoti, tasmā balikammaü na labhati, sace pubbe viya ārakkhaü karissati puna lābhaggappattā bhavissati, rā- jånaü atthibhāvaü\<*<9>*>/ na jānāti, tasmā aņaviāråëhamanussānaü\<*<10>*>/ rakkhaü\<*<11>*>/ kātuü vadehãti" āha. Pa¤camaü sutvā "yasmiü vammikapāde nisãditvā so tittiro manāpaü vassati tassa heņņhā mahantā nidhikumbhã\<*<12>*>/ atthi, taü uddharitvā gaõhāhãti" āha. Chaņņhaü sutvā "yassa rukkhassa måle so migo tiõāni khādi- tuü sakkoti tassa rukkhassa upari mahantaü bhamaramadhuü\<*<13>*>/, so madhumakkhitesu\<*<14>*>/ tiõesu paluddho, a¤¤āni\<*<15>*>/ khādituü\<*<16>*>/ na sakkoti, tvaü taü madhupaņalaü\<*<17>*>/ haritvā aggamadhuü amhākaü pahiõa, sesaü\<*<18>*>/ attanā paribhu¤jā" 'ti āha. Satta- maü sutvā "yasmiü vammike so sappo vasati tassa heņņhā mahantā nidhikumbhã\<*<19>*>/, so taü rakkhamāno vasanto nikkha- manakāle dhanalobhena sarãraü\<*<20>*>/ lagganto nikkhamati, gocaraü gahetvā dhanasinehena alagganto vegena sahasā pavisati, taü\<*<21>*>/ nidhikumbhiü\<*<22>*>/ uddharitvā tvaü gaõhāhãti" āha. Aņņhamaü sutvā "tassā taruõitthiyā sāmikassa ca mātāpitunna¤\<*<23>*>/ ca va- \<-------------------------------------------------------------------------- 1 Bd ama-. 2 Bid omit samaggā. 3 Bd punapunnaü. 4 Bi -dhammena, Bd -dhamme; dhammaü karontā----puna samaõa wanting in Ck. 5 Bd repeats madhurāni. 6 Bid nesaü. 7 Bid passa-. 8 Bi ataviyaü maggapaņi-, Bd aņaviyaü paņi-. 9 Bid paõķitabhāvaü. 10 Bi -vãpiār-. 11 Bi ārakkhā, Bd ārakkhaü. 12 Cks -i, Bi -bhiyā, Bd -bhiyo. 13 Bid amaramadhu atthi. 14 Bd -makkhikesu. 15 Bd adds tiõāni. 16 sakkoti--khādituü wanting in Cs. 17 Bid -patalaü. 18 Bid tato sesaü. 19 all four MSS. -i, Bid adds atthi. 20 Bid add katvā. 21 Bid tā. 22 Cks -bhi, Bid -bhiyo 23 Bd -pitåna¤, Bi -pituna¤. >/ #<[page 309]># %< 7. Gāmaõicaõķajātaka. (257.) 309>% sanagāmānaü antare ekasmiü gāme\<*<1>*>/ jāro atthi, sā taü sari- tvā tasmiü sinehena sāmikassa gehe vasituü asakkontã\<*<2>*>/ `mā- tāpitaro passissāmãti\<*<3>*>/' jārassa gehe katipāhaü vasitvā mātā- pitunnaü gehaü gacchati, tattha katipāhaü vasitvā puna jāraü saritvā `sāmikassa gehaü gamissāmãti' puna jārass' eva gehaü gacchati, tassā itthiyā rājånaü atthibhāvaü ācikkhitvā 'sāmi- kass' eva kira gehe vasituü sace noce vasatu 'taü\<*<4>*>/ rājā gaõ- hāpeti jãvitaü\<*<5>*>/ te n' atthi appamādaü kātuü vaņņatãti' tassā kathehãti" āha. Navamaü sutvā "sā gaõikā pubbe ekassa hatthato bhatiü gahetvā taü ajãrāpetvā\<*<6>*>/ a¤¤assa hatthato na\<*<7>*>/ gaõhāti, ten' assā pubbe bahuü\<*<8>*>/ uppajji\<*<9>*>/ idāni pana attano dhammataü vissajjetvā\<*<10>*>/ ekassa hatthato gahitaü ajãrāpetvā\<*<11>*>/ va a¤¤assa hatthato\<*<12>*>/ gaõhāti, purimassa okāsaü akatvā pac- chimassa karoti, ten' assā bhati na uppajjati, na keci\<*<13>*>/ naü upasaükamanti, sace attano dhamme ņhassati\<*<14>*>/ pubbe sadisā va\<*<15>*>/ bhavissati, attano dhamme ņhātum assā\<*<16>*>/ kathehãti" āha. Dasamaü sutvā "so gāmabhojako pubbe dhammena samena\<*<17>*>/ aņņaü vinicchini\<*<18>*>/, tena manussānaü piyo ahosi manāpo, sam- piyāyamānā\<*<19>*>/ c' assa manussā bahupaõõākāraü āhariüsu, tena abhiråpo dhanavā yasasampanno ahosi, idāni pana la¤cavittako hutvā adhammena aņņaü vinicchinati, tena duggato\<*<20>*>/ kapaõo paõķurogena abhibhåto, sace pubbe viya dhammena aņņaü vi- nicchinissati puna pubbe\<*<21>*>/ sadiso bhavissati\<*<22>*>/, so ra¤¤o atthi- bhāvaü na jānāti, dhammena aņņaü vinicchinituü assa kathe- hãti\<*<23>*>/ āha. Iti so Gāmaõicaõķo\<*<24>*>/ imāni ettakāni\<*<25>*>/ sāsānani ārocesi. Rājā attano pa¤¤āya sabbāni pi\<*<26>*>/ tāni sabba¤¤u- \<-------------------------------------------------------------------------- 1 Bid gāmake. 2 Ck Bid -ti, Cs -to. 3 Bid add gatā. 4 dele sace? Bi gehe vasatu sace taü, Bd g. v. s. tvaü. 5 Cks -tan. 6 Bid aji-. 7 Cks omit na, Bi hatthito na, Bd hatthato bhataü na. 8 Bi cāti bahu, Bd bhati bahu. 9 Bi uppajjati, Bd upajjati. 10 Bi vissajjeti, Bd visajjeti. 11 Bi aji-, Bd ajā-. 12 Bd adds bhatiü. 13 Bid add pi. 14 Bi ņhitassa 15 Cks ca, Bi omits va. 16 Cs ņhapetuü assa, Bid dhamme ņhitassa mātugāmassa. 17 Ck omits samena. 18 Cks Bd -nati. 19 Cks -no, Bi samiyāyamānā ņha. 20 Bid dukkaņo. 21 Cs Bd pubba, Bi puppa. 22 Bi -tãti. 23 Cks -tum. 24 Bid -cando. 25 Bid ettha-. 26 Bid omit pi. >/ #<[page 310]># %<310 III. Tikanipāta. 1. Saükappavagga. (26.)>% Buddho viya vyākaritvā\<*<1>*>/ Gāmaõicaõķassa\<*<2>*>/ bahuü\<*<3>*>/ dhanaü datvā tassa vasanagāmaü brahmadeyyaü katvā tass' eva datvā uyyojesi. So nagarā nikkhamitvā Bodhisattena dinnaü\<*<4>*>/ sā- sanaü brāhmaõamāõavakāna¤ ca tāpasāna¤ ca nāgarājassa ca rukkhadevatāya ca ārocetvā tittirassa nisãdanaņņhānato\<*<5>*>/ nidhiü gahetvā migassa\<*<6>*>/ tiõakhādanaņņhāne\<*<7>*>/ rukkhato bhamaramadhuü gahetvā ra¤¤o madhuü\<*<8>*>/ pesetvā sappassa\<*<9>*>/ vasanaņņhāne\<*<10>*>/ vammikaü bhindāpetvā\<*<11>*>/ nidhiü saīgahetvā\<*<12>*>/ taruõitthiyā\<*<13>*>/ ca gaõikāya ca gāmabhojakassa ca ra¤¤o kathitaniyāmena\<*<14>*>/ sā- sanaü ārocetvā mahantena yasena attano gāmaü\<*<15>*>/ gantvā yā- vatāyukaü ņhatvā yathākammaü gato. âdāsamukharājāpi dānādãni pu¤¤āni katvā jãvitāvasāne\<*<16>*>/ saggapadaü\<*<17>*>/ pårento gato. Satthā "na bhikkhave Tathāgato idān' eva mahāpa¤¤o pubbe pi mahāpa¤¤o yevā" 'ti imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne bahå\<*<18>*>/ sotāpannā\<*<19>*>/ sakadā- gāmã\<*<20>*>/ anāgāmã\<*<21>*>/ arahantā\<*<22>*>/ ahesuü "Tadā Gāmaõicaõķo\<*<23>*>/ Anando ahosi, Adāsamukharājā\<*<24>*>/ pana aham evā" 'ti. Gāmaõicaõķa- jātakaü\<*<25>*>/. $<8. Mandhātujātaka.>$ Yāvatā candimasåriyā\<*<26>*>/ ti. Idaü Satthā Jetavane vi- haranto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. So kira Sāvatthiyaü\<*<27>*>/ piõķāya caramāno ekaü alaükatapaņiyattaü itthiü disvā ukkaõņhi. Atha naü bhikkhå dhammasabhaü\<*<28>*>/ ānetvā "ayaü bhante bhikkhu ukkaõņhito" ti Satthu dassesuü. Satthā "saccaü kira tvaü bhikkhu ukkaõņhito" ti pucchitvā "saccaü bhante" ti vutte "kadā \<-------------------------------------------------------------------------- 1 Bid byā-. 2 Bid -candassa, Bi adds pana. 3 Bid bahu 4 Bid dinna. 5 Bd vasanaņhānato, Bi vasanasseva datvā uyyojānato. 6 Bid gamissa. 7 Bi -chādanaņhāne. 8 Bi omits madhuü. 9 Bid sabbassa. 10 Bi pacanaņhāne. 11 Bi khaõitvā. 12 Bid gahetvā. 13 Bi taruõaitthiyā. 14 Bid neva 15 Bid gāmakaü. 16 Bid -pariyosāne. 17 Bid saggapåraü. 18 Bi adds vatvā satthā, Bd vatvā. 19 all four MSS. bahu. 20 Bd -nna. 21 Cks Bi -mi. 22 Cks -to. 23 Bid -cando. 24 Bi -mahārājā. 25 Bid -candajātakaü sattamaü 26 Cks -su-. 27 Bid -tthi. 28 Bi -bhāyaü. >/ #<[page 311]># %< 8. Mandhātujātaka. (258.) 311>% tvaü bhikkhu agāraü ajjhāvasamāno taõhaü påretuü sakkhissasi, kāmataõhā hi nām' esā\<*<1>*>/ samuddo viya duppårā, porāõā\<*<2>*>/ dvisahassa- dãpaparivāresu\<*<3>*>/ catåsu\<*<4>*>/ mahādãpesu cakkavattirājaü kāretvā manus- saparihāren' eva Cātummahārājikadevaloke\<*<5>*>/ rajjaü kārentā\<*<6>*>/ Tāvatiü- sadevaloke chattiüsāya Sakkāna¤ ca\<*<7>*>/ vasanaņņhāne devarajjaü kāre- tvāpi attano kāmataõhaü påretuü asakkontā\<*<8>*>/ va kālam akaüsu, tvaü pan' etaü\<*<9>*>/ taõhaü kadā påretuü sakkhissasãti\<*<10>*>/" vatvā atãtaü āhari: Atãte paņhamakappesu\<*<11>*>/ Mahāsammato nāma rājā ahosi, tassa putto Rojo nāma, tassa putto Vararojo nāma\<*<12>*>/, tassa putto Kalyāõo nāma, tassa putto Varakalyāõo nāma, Varakālyānassa\<*<13>*>/ putto Uposatho nāma\<*<14>*>/, Uposathassa\<*<15>*>/ putto\<*<16>*>/ Mandhātā\<*<17>*>/ nāma ahosi. So sattahi ratanehi catåhi iddhãhi\<*<18>*>/ samannāgato cakkavattirajjaü kāresi. Tassa vāmahatthaü sammi¤jetvā\<*<19>*>/ dakkhiõahatthena apphoņhitakāle\<*<20>*>/ ākāsā\<*<21>*>/ dib- bamegho viya jānuppamāõaü\<*<22>*>/ sattaratanavassaü\<*<23>*>/ vassati\<*<24>*>/, evaråpo acchariyamanusso ahosi. So\<*<25>*>/ caturāsãtivassasahassāni kumārakãëaü\<*<26>*>/ kãëi, caturāsãtivassasahassāni oparajjaü\<*<27>*>/ kāresi, caturāsãtivassasahassāni cakkavattirajjaü kāresi, āyu pan' assa\<*<28>*>/ asaükheyyaü ahosi. So ekadivasaü kāmataõhaü påretuü asakkonto ukkaõņhitākāram\<*<29>*>/ dassesi. Amaccā\<*<30>*>/ "kiü nu kho deva ukkaõņhito sãti" pucchiüsu. "Mayhaü pu¤¤abale\<*<31>*>/ olokiyamāne\<*<32>*>/ idaü rajjaü kiü karissati, kataran\<*<33>*>/ nu kho ņhānaü ramaõãyan" ti. "Devaloko mahārājā" ti. So cakkaratanaü abbhukkiritvā saddhiü parisāya Cātummahārā- \<-------------------------------------------------------------------------- 1 Ck ti nāmesā, Cs kāmataõhā panesā. 2 Cs porāõa, Bi purāõakarājāno, Bd porāõakarājāno. 3 Bi dvisahassaparivuttadipaparivāresu, Bd -parittadipa-. 4 Cks Bi catusu. 5 Bid cātuma-. 6 Cs kārento, Bi kārente, Bd karonto. 7 Bd omits ca. 8 Bid -to. 9 Bi pana. 10 Ck Bd -tãti. 11 Bd -ppe. 12 Bi omits tassa putto Vararojo nāma. 13 Bid tassa. 14 Ck omits nāma. 15 Bid tassa. 16 Cs omits uposatho nāma uposathassa putto, cfr. Weber's Ind. Stud. 5. Bd. p. 415 and Cetiyajātaka below. 17 Bid -tu. 18 Bid catuiddhihi. 19 Cs Bd sammi¤jitvā, Bi sampa¤citvā. 20 Cs appo-, Bi ampotesitato kāle, Bd appoņesã tato kāle. 21 Bi -saü, Bd -se and adds oloketvā. 22 Cks jaõõu-, Bi jāõu-. 23 Bi -tanaü, Bd sattaranaü vasse. 24 Cs vassi, Bi vassesi, Bd vasatisã. 25 Ck Bi omit so. 26 Bd -ro-. 27 Bid upa-. 28 Bid -āyu pamāõassa. 29 Bd uggaõņhi-. 30 Bi athāmaccā. 31 Bid -lena. 32 so Cs corrected from -no, Ck Bid -no. 33 Ck katannu, Cs kathannu, Bid kataraü. >/ #<[page 312]># %<312 IIIōikanipāta. 1. Saükappavagga. (26.)>% jikadevalokaü\<*<1>*>/ agamāsi\<*<2>*>/. Ath' assa cattāro mahārājāno dibbamālāgandhahatthā\<*<3>*>/ devagaõaparivutā paccuggamanaü katvā taü ādāya Cātummahārājikadevalokaü\<*<4>*>/ gantvā devarajjaü adaüsu\<*<5>*>/. Tassa sakaparisāya parivāritass' eva tasmiü rajjaü kārentassa dãgho addhā\<*<6>*>/ vãtivatto. So tatthāpi taõhaü påre- tuü asakkonto ukkaõņhitākāraü dassesi. Cattāro mahārājāno "kin nu kho mahārāja\<*<7>*>/ ukkaõņhito sãti" pucchiüsu. "Imamhā devalokā kataraü ņhānaü ramaõãyan\<*<8>*>/" ti. "Mayaü deva pa- resaü upaņņhākamanussasadisā\<*<9>*>/, Tāvatiüsadevaloko ramaõãyo" ti. Mandhātā cakkaratanaü abbhukkiritvā attano parisāya parivuto tāvatiüsābhimukho pāyāsi. Ath' assa Sakko deva- rājā dibbamālāgandhahattho devagaõaparivuto paccuggamanaü katvā hatthe gahetvā "ito ehi mahārājā" 'ti āha. Ra¤¤o de- vagaõaparivutassa gamanakāle parināyakaratanaü\<*<10>*>/ cakkara- tanaü ādāya saddhiü parisāya manussapathaü otaritvā attano nagaram eva pāvisi. Sakko Mandhātuü\<*<11>*>/ Tāvatiüsabhavanaü netvā devatā dve koņņhāse katvā attano rajjaü\<*<12>*>/ majjhe bhin- ditvā\<*<13>*>/ adāsi. Tato paņņhāya dve rājāno rajjaü kāresuü. Evaü kāle gacchante Sakko saņņhi¤ ca vassasatasahassāni\<*<14>*>/ tisso ca vassakoņiyo āyuü khepetvā cavi\<*<15>*>/, a¤¤o Sakko nibbatti, so pi devarajjaü kāretvā āyukkhayena cavi. Eten' upāyena chat- tiüsa Sakkā caviüsu. Mandhātā\<*<16>*>/ pana manussaparihārena\<*<17>*>/ devarajjaü kāreti\<*<18>*>/ yeva. Tassa evaü kāle gacchante bhiy- yosomattāya kāmataõhā uppajji: so "kiü me upaķķharajjena, Sakkaü māretvā ekarajjam eva\<*<19>*>/ karissāmãti\<*<20>*>/". Sakkaü māretuü nāma na\<*<21>*>/ sakkā. Taõhā pan' esā\<*<22>*>/ vipattimålaü. Ten' assa āyusaükhāro parihāyi, jarā sarãraü parihari, ma- \<-------------------------------------------------------------------------- 1 Bi catuma--ke d., Bd catuma--kadevaloke corr. to--kaü. 2 Bi āg-, Bd āgamāsã. 3 Cs -la-. 4 Bi catuma-, Bd cātuma-. 5 Bd -suü. 6 Bid addhāno. 7 Bid deva. 8 Bd -õiyataran 9 Bid upaņhakaparisā-. 10 Ck -õā-, Bi parināyatanaü, Bd pariõāyakātaü. 11 Cks -tā, Bd -taü. 12 Bid devara-. 13 Bid paribh-. 14 Bid saņhivassasatasahassādhikāni. 15 Cks Bi omit cavi. 16 Bid -to. 17 Bid -ssasarirena. 18 Bid -si. 19 Bid -rajjaü me va. 20 Bd adds cintesã. 21 Bd omits na. 22 Bid nāmesā. >/ #<[page 313]># %< 8. Mandhātujātaka. (258.) 313>% nussasarãra¤ ca nāma devaloke na bhijjati\<*<1>*>/. Atha so\<*<2>*>/ deva- lokā bhassitvā uyyāne otari. Uyyānapālo tassa āgatabhāvaü rājakule\<*<3>*>/ nivedesi, rājakulaü\<*<4>*>/ āgantvā uyyāne yeva sayanaü pa¤¤āpesi, rājā anuņņhānaseyyāya\<*<5>*>/ nipajji. Amaccā "deva tumhākaü parato kin ti kathemā" 'ti pucchiüsu. "Mama pa- rato tumhe imaü sāsanaü mahājanassa katheyyātha: Man- dhātumahārājā dvisahassadãpaparivāresu\<*<6>*>/ catusu\<*<7>*>/ mahādãpesu cakkavattirajjaü kāretvā dãgharattaü Cātummahārājikesu\<*<8>*>/ raj- jaü kāretvā chattiüsāya Sakkānaü āyuparimāõena\<*<9>*>/ devaloke rajjaü kāretvā va\<*<10>*>/ kālam akāsãti". So evaü vatvā kālaü katvā yathākammaü gato. Satthā imaü atãtaü āharitvā abhisambuddho hutvā imā gāthā avoca: @*>/ [pariharanti] disā bhanti virocamānā sabbe va dāsā Mandhātu\<*<12>*>/ [ye\<*<13>*>/] pāõā paņhavinissitā\<*<14>*>/. || Ja_III:22 ||>@ @*>/ titti kāmesu vijjati, (Dhp. p.34.) appassādā\<*<16>*>/ dukhā\<*<17>*>/ kāmā iti vi¤¤āya paõķito || Ja_III:23 ||>@ @@ Tattha yāvatā ti paricchedavacanaü, pariharantãti yattakena\<*<18>*>/ paric- chedena Sineruü pariharanti, disā bhantãti dasasu disāsu\<*<19>*>/ bhāsanti\<*<20>*>/, vi- rocamānā\<*<21>*>/ ti ālokakaraõatāya virocanasabhāvā, sabbe va dāsā Mandhātu\<*<12>*>/ ye\<*<22>*>/ pāõā paņhavinissitā\<*<14>*>/ ti ettake\<*<23>*>/ padese paņhavinissitā\<*<24>*>/ pāõā jana- padavāsino manussā sabbe va te dāsā, mayaü\<*<25>*>/ ra¤¤o Mandhātussa ayirako\<*<26>*>/ no rājā Mandhātā ti evaü upagatattā\<*<27>*>/ bhujissāpi\<*<28>*>/ samānā dāsā yeva, na ka- hāpaõavassenā\<*<29>*>/ 'ti tesaü dāsabhåtānaü manussānaü anuggahāya Mandhātā \<-------------------------------------------------------------------------- 1 Bi devaloke vivijjati, Bd na devaloke vijjati. 2 Bid kho. 3 Cs -laü. 4 Bid -lā. 5 Bi anuņhāya seyyāya. 6 Bid -ssaparittadãpapari-. 7 so all four MSS. 8 Bi catuma-, Bd cātuma-. 9 Bid āyuppamāõena. 10 Bi adds taõhaü apuritvā, Bd taõhaü apuretvā. 11 Bi -så-. 12 Cks -tā. 13 Bi adds ca māga. 14 Bid pathavissitā. 15 Bid -vasena. 16 Bid appasādā. 17 Bid dukkhā. 18 Bid yattha-. 19 Ck omits disāsu, Cs has added disāsu. 20 Bid obhāsanti 21 Cks virocan. 22 Bid ye ca. 23 Bid etthake. 24 Bid pathavi-. 25 Bi mayhaü. 26 Bi eyyakā, Bd ayyako. 27 Bid upasaīkamantā. 28 Cks bhu¤jissāmi, Bi bhujassāpi, Bd bhåjissāmã. 29 Bi -navasenā. >/ #<[page 314]># %<314 III. Tikanipāta. 1. Saükappavagga. (26.)>% appoņhetvā\<*<1>*>/ sattaratanavassaü vassāpeti\<*<2>*>/, taü idha kahāpaõavassan ti vuttaü, titti kāmeså 'ti tenāpi kahāpaõavassena vatthukāmakilesakāmesu{\<*<3>*>/} titti nāma n' atthi, evaü duppårā esā taõhā, appassādā dukhā kāmā ti supinakåpa- mattā{\<*<4>*>/} kāmā{\<*<5>*>/} appassādā parittasukhā, dukkham{\<*<6>*>/} eva pan' ettha bahutaraü, taü Dukkhakkhandhasutta-pariyāyena veditabbaü\<*<7>*>/, iti vi¤¤āyā 'ti evaü jānitvā\<*<8>*>/, dibbeså 'ti devatānaü paribhogesu råpādãsu\<*<9>*>/, ratiü so ti so vipassako bhik- khu dibbehi kāmehi nimantiyamāno\<*<10>*>/ pi tesu ratiü nādhigacchati āyasmā Sa- middhi\<*<11>*>/ viya, taõhakkhayarato ti nibbānarato, nibbānaü hi āgamma taõhā khãyati, tasmā taü taõhakkhayan\<*<12>*>/ ti vuccati, tattha rato hoti\<*<13>*>/ abhirato, sammāsambuddhasāvako ti\<*<14>*>/ Buddhassa savanante\<*<15>*>/ jāto\<*<16>*>/ bahussuto yo- gāvacarapuggalo\<*<17>*>/. Evaü Satthā imaü desanaü\<*<18>*>/ āharitvā desetvā\<*<19>*>/ cattāri\<*<20>*>/ sac- cāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ukkhaõņhita- bhikkhu sotāpattiphale patiņņhahi a¤¤e pana bahusotāpattiphalādãni pāpuõiüsu) "Tadā Mandhātumahārājā\<*<21>*>/ aham eva ahosin" ti\<*<22>*>/. Mandhātujātakam\<*<23>*>/. $<9. Tirãņavacchajātaka.>$ Na yimassā\<*<24>*>/ 'ti. Idaü Satthā Jetavane viharanto āyas- mato {ânandassa} Kosalara¤¤o mātugāmānaü\<*<25>*>/ hatthato pa¤casatāni ra¤¤o hatthato pa¤casatānãti dussasahassapaņilābhavatthuü ārabbha kathesi. Vatthuü heņņhā Dukanipāte Sigālajātake\<*<26>*>/ vitthā- ritam eva. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<27>*>/ brāhmaõakule nibbattitvā nāma- gahaõadivase Tirãņavacchakumāro\<*<8>*>/ ti katanāmo\<*<29>*>/ anupubbena vayappatto Takkasilāya\<*<30>*>/ sippāni\<*<31>*>/ uggaõhitvā agāraü ajjhā- vasanto mātāpitunnaü\<*<32>*>/ kālakiriyāya\<*<33>*>/ saüviggo\<*<34>*>/ nikkhamitvā \<-------------------------------------------------------------------------- 1 Bid appoņetvā. 2 Bi pesi, Bd vassāpesã. 3 Bid vatthukāmesu-. 4 Bid -kupamā, Cs supiõakåpamā corr. to -pamattā. 5 Bid add nāma, Cs has afterwards added nāma. 6 Ck dukkhām, Cs dukkhāü corr. to dukkham. 7 Bid dãpetabbaü. 8 Bid jānetvā. 9 Cks Bi -disu. 10 Bi -tayamāno. 11 Bd samiddhim. 12 Bid tasmā taõhakkhāyo. 13 Bd hotãti. 14 Bid add sammā sāma¤ ca saccānaü buddhattā sammāsambuddho. 15 Cs savaõante. 16 Bid jātattā sāvako. 17 Bi -ro-. 18 Bid dhammade-. 19 Bid omit desetvā. 20 Bid omit cattāri. 21 Bid -turājā pana 22 Bid ahamevā ti. 23 Ck -tajā-, Bid add aņhamaü. 24 Bid -ssavijjā. 25 Bid -massa 26 ~= Guõaj, vide supra p. 23. 27 Bid kāsikaraņhe. 28 Bi titivaccha-, Bd ņirivaccha-. 29 Bid nāmaü ahosi so. 30 Bid -lāyaü. 31 Bid sabbasippāni. 32 Bid -tunaü. 33 Bid kālaü-. 34 Bid saüviggahamāno hutvā. >/ #<[page 315]># %< 9. Tirãņavacchajātaka. (259.) 315>% isipabbajjaü pabbajitvā ara¤¤āyatane vanamålaphalāphalehi yāpento\<*<1>*>/ vāsaü kappesi. Tasmiü tattha vasante Bārāõasã- ra¤¤o\<*<2>*>/ paccanto kuppi\<*<3>*>/. So tattha gantvā yuddhaparājito maraõabhayabhãto hatthikkhandhagato\<*<4>*>/ ekena passena palāyi- tvā ara¤¤e vicaranto pubbaõhasamaye Tirãņavacche\<*<5>*>/ phalāpha- latthāya gate\<*<6>*>/ tassa assamapadaü pāvisi. So "tāpasānaü vasanaņņhānan" ti\<*<7>*>/ hatthito otaritvā vātātapakilanto\<*<8>*>/ pipāsito pānãyaghaņaü olokento katthaci adisvā caükamanakoņiyaü udapānaü addasa. Udakaü ussi¤canatthāya\<*<9>*>/ rajjughaņaü\<*<10>*>/ adisvā pipāsaü sandhāretuü asakkonto hatthissa kucchiyaü baddhaü\<*<11>*>/ yottaü gahetvā hatthiü udapānataņe\<*<12>*>/ ņhapetvā\<*<13>*>/ tassa pāde yottaü bandhitvā\<*<14>*>/ yottena\<*<15>*>/ udapānaü otaritvā yotte apāpuõante uttarasāņakaü\<*<16>*>/ yottakoņiyaü\<*<17>*>/ saüghāņetvā\<*<18>*>/ puna otaritvāpi\<*<19>*>/ na-ppahosi yeva. So aggapādehi udakaü phusitvā\<*<20>*>/ atipipāsito "pipāsaü vinodetvā maraõam pi suma raõan" ti\<*<21>*>/ udapāne patitvā yāvadatthaü pivitvā paccuttari- tuü asakkonto tatth' eva aņņhāsi. Hatthã pi susikkhitattā a¤- ¤attha agantvā rājānaü olokento tatth' eva ņhito\<*<22>*>/. Bodhisatto sāyaõhasamaye phalāphalaü āharitvā hatthiü disvā "rājā āgato bhavissati, vammitahatthi\<*<23>*>/ yeva pana\<*<24>*>/ pa¤¤āyati, kin\<*<25>*>/ nu kho kāraõan" ti so hatthisamãpaü upasaükami. Hatthi\<*<26>*>/ pi tassa upasaükamanabhāvaü ¤atvā ekamantaü\<*<27>*>/ aņņhāsi. Bodhisatto udapānataņaü\<*<28>*>/ gantvā rājānaü disvā "mā bhāyi mahārājā" ti samassāsetvā\<*<29>*>/ nisseõiü bandhitvā rājānaü uttāretvā\<*<30>*>/ kāyam assa sambāhitvā telena makkhetvā\<*<31>*>/ nahāpetvā phalāphalāni \<-------------------------------------------------------------------------- 1 Bid -phalāhāro hutvā. 2 Ck -si-. 3 Bi kuppito, Bd kupito 4 Bid hatthikhandhavaragato. 5 Bi tiritivacchassa, Bd tirivacchassa. 6 Bi gatagatakāle, Bd gatakāle. 7 Bi -namhi. 8 Ck -kãlanto, Cs -kiëanto, Bi gāthaü ne kilanto, Bd vātātappena kilanto. 9 Bid add pana. 10 Bid -ghaņikaü. 11 Bid bandhana. 12 Bid udapāõatãre. 13 Bi datvā, Bd thapetvā. 14 Bid bandhetvā. 15 Ck yotte. 16 Bd uttari-. 17 Bid -yā. 18 Bid ghaņetvā. 19 Bi otaritassāpi, Bd otaritattāpi. 20 Bid phussitvā. 21 Bid add cintetvā. 22 Bid athāsi. 23 Bid dhammika-. 24 Cks na, Bi omits pana. 25 Bid kiü. 26 so all four MSS. 27 Bd -tā. 28 Bid -tãraü. 29 Bi omits sam-. 30 Bid uttaritvā. 31 Bid makkhitvā. >/ #<[page 316]># %<316 III. Tikanipāta. 1. Saükappavagga. (26.)>% datvā\<*<1>*>/ hatthissa sannāhaü mocesi. Rājā dvãhatãhaü vissa- mitvā Bodhisattassa\<*<2>*>/ attano\<*<3>*>/ santikaü āgamanatthāya paņi¤- ¤aü gahetvā pakkāmi. Rājabalaü\<*<4>*>/ nagarassa avidåre khan- dhāvāraü bandhitvā ņhitaü\<*<5>*>/ rājānaü āgacchantaü disvā pari- vāresi\<*<6>*>/. Bodhisatto pi māsaddhamāsaccayena\<*<7>*>/ Bārāõasim\<*<8>*>/ patvā uyyāne vasitvā punadivase\<*<9>*>/ bhikkhaü caramāno rāja- dvāraü gato. Rājā mahāvātapānaü ugghāņetvā rājaīgaõaü olokayamāno Bodhisattaü disvā sa¤jānitvā\<*<10>*>/ pāsādā oruyha vanditvā mahātale\<*<11>*>/ āropetvā samussitasetacchatte rājapallaüke nisãdāpetvā attano paņiyāditaü āhāraü bhojetvā\<*<12>*>/ sayam pi bhu¤jitvā uyyānaü netvā tatth' assa caükamanādiparivāriü\<*<13>*>/ vasanaņņhānaü kāretvā sabbe pabbajitaparikkhāre datvā uyyā- napālaü paņicchāpetva\<*<14>*>/ vanditvā pakkāmi. Tato paņņhāya Bodhisatto rājanivesane bhu¤ji\<*<15>*>/. Mahāsakkārasammāno ahosi. Taü asahamānā\<*<16>*>/ amaccā "evaråpaü sakkāraü eko\<*<17>*>/ yodho labhamāno kiü nāma kareyyā" 'ti vatvā uparājānaü upasaü- kamitvā\<*<18>*>/ "deva amhākaü rājā ekaü tāpasaü atimamāyati\<*<19>*>/, kin nāma tena tasmiü diņņhaü, tumhe pi tāva ra¤¤ā saddhiü mantethā" 'ti āhaüsu\<*<20>*>/. So "sādhå" 'ti sampaņicchitvā amaccehi saddhiü rājānaü upasaükamitvā vanditvā\<*<21>*>/ pa- ņhamaü gātham āha: @*>/ tedaõķiko bhu¤jati aggapiõķan ti. || Ja_III:25 ||>@ Tattha nayimassa vijjāmayamatthi ki¤cãti imassa tāpasassa vijjā- mayaü ki¤ci kammaü n' atthi, na bandhavo ti sutabandhavasippabandhava- \<-------------------------------------------------------------------------- 1 Bid khādāpetvā. 2 Cks -ttaü. 3 Bd omits attano. 4 Bi rājābalakāyo, Bd rājāphalakāyo, Cs rājābalaü corr. to rāja-. 5 Cs taü, Bid ņhito. 6 Bid add rājā nagaraü pavisitvā ņhito. 7 Bid aķhamās-. 8 Cks -sãyaü, Bid -sã. 9 Bid -saü. 10 Bid sa¤cānetvā. 11 Bid -laü. 12 Bi bhājetvā. 13 Cs -raü, Bid omit parivāriü, and add rattidivā. 14 Bid -cchādetvā, Cs vasāpetvā corr. to paņicchāpetvā. 15 Bd -ne yeva paribu¤jati, Bi -ne yeva paribhu¤jiti. 16 Cks asayha-. 17 Bid add pi. 18 Bi upagaütvā. 19 Bid ativiya ma-. 20 Cks omit āhaüsu. 21 Bid omit vanditvā. 22 Bid tiriti-. >/ #<[page 317]># %< 9. Tirãņavacchajātaka. (259.) 317>% gottabandhava¤ātibandhavesu a¤¤ataro pi na hoti, no pana te sahāyo ti sahapaüsukãëito\<*<1>*>/ sahāyako pi te na hoti, kena vaõõenā 'ti kena kāraõena, Tirãņavaccho\<*<2>*>/ ti tassa nāmaü, tedaõķiko ti kuõķikaü\<*<3>*>/ ņhapanatthāya\<*<4>*>/ tidaõķaü gahetvā caranto, aggapiõķan ti rasasampannaü\<*<5>*>/ rājārahaü agga- bhojanaü. Taü sutvā rājā puttaü āmantetvā "tāta mama paccantaü gantvā yuddhaparājitassa dvãhatãhaü anāgatabhāvaü sarasãti" vatvā "sarāmãti" vutte "tadā mayā\<*<6>*>/ imaü nissāya jãvitaü laddhan" ti sabbaü taü\<*<7>*>/ pavattiü ācikkhitvā "tāta mama\<*<6>*>/ jãvitadāyake mama santikaü\<*<8>*>/ āgate rajjaü dadanto pi ahaü n' eva etena kataguõānuråpaü\<*<9>*>/ kātuü\<*<10>*>/ sakkomãti" vatvā itarā dve gāthā avoca: @*>/ me yuddhaparājitassa ekassa katvā vivanasmi\<*<12>*>/ ghore pasārayi\<*<13>*>/ kicchagatassa pāõim\<*<14>*>/, ten' ådatāriü\<*<15>*>/ dukhasampareto\<*<16>*>/. || Ja_III:26 ||>@ @*>/ visayā jãvaloke, lābhāraho tāta Tirãņavaccho\<*<18>*>/, deth' assa bhogaü yajata¤ ca\<*<19>*>/ ya¤¤an ti. || Ja_III:27 ||>@ Tattha āpāså\<*<20>*>/ 'ti āpadāsu, ekassā 'ti adutiyassa, katvā ti anukampaü karitvā pemaü uppādetvā, vivanasmin\<*<21>*>/ ti pānãyarahite\<*<22>*>/ ara¤¤e, ghore ti dāruõe, pasārayã kicchagatassa pāõin ti nisseõiü bandhitvā kåpaü\<*<23>*>/ otāretvā dukkhagatassa mayhaü uttāraõatthāya viriyapaņisaüyuttaü hatthaü pasāresi\<*<24>*>/, tenådatāriü dukhasampareto ti\<*<25>*>/ tena kāraõen' amhi\<*<26>*>/ duk- khaparivārito pi tamhā kåpā\<*<27>*>/ utiõõo, etassa kiccena idhānupatto ti ahaü etassa tāpasassa kiccena etena katassa kiccassānubhāvena idha anup- \<-------------------------------------------------------------------------- 1 Ck -kãlito, Bi kiliko, Bd kiëiko. 2 Bi tiriti-, Bd tiriņi-. 3 Bi kuõķaka, Bd kuõķika. 4 Bi ņhapanattāya, Bd tthapanatthāya. 5 Cks omit rasa. 6 Bid mayhaü. 7 Bid taü sabbaü. 8 Bd -ke. 9 Bid -guõaü anu-. 10 Bi dātuü. 11 Cs avāsu corr. to āpāsu, Bi avāssu, Bd avāsu. 12 all four MSS. -smiü. 13 Bid sahadassi. 14 Ck pāniü, Cs pāõiü corr. to pāniü, Bid pāõi. 15 Cs tenudatāriü, Bi tenittāri, Bd tenuddhatadi. 16 Bid dukkha-. 17 Bid veyyāsi. 18 Bi tiriti-, Bd tiriņiviccho. 19 Ck yapita¤ca, Bd jayata¤ca. 20 Bid avāsu. 21 Cs Bd -smiü, Bi -smã. 22 Cs pāõãya- corr. to pānãya-, Bid pāõiya-. 23 Cs kåpā. 24 ghore---pasāresi wanting in Bi. 25 Ck --sampare, Cs --sampare corr. to sampareto ti. 26 Cks --õena tamhi. 27 Bd kuppā, and adds uddhatāti. >/ #<[page 318]># %<318 III. Tikanipāta. 1. Saükappavagga. (26.)>% patto\<*<1>*>/, Vesāyino visayā\<*<2>*>/ ti Vesāyi\<*<3>*>/ vuccati Yamo\<*<4>*>/ tassa visayā, {Jãvaloke} ti manussaloke, ahaü hi imasmiü jãvaloke ņhito Yamavisayaü maccuvisayaü paralokaü gato nāma ahosiü\<*<5>*>/, so 'mhi etassa kāraõā tato puna idhāgato ti vuttaü hoti, lā- bhāraho ti lābhāraho\<*<6>*>/, catupaccayalābhassa anucchaviko, dethassa bhogan ti etena paribhu¤jitabbaü catupaccayaü\<*<7>*>/ sabbaü\<*<8>*>/ samaõaparikkhārasaükhātaü bhogaü etassa detha, yajata¤\<*<9>*>/ ca ya¤¤an ti tva¤\<*<10>*>/ ca\<*<11>*>/ amaccā ca\<*<11>*>/ nā- garā cā\<*<12>*>/ 'ti sabbe pi tumhe etassa bhogaü\<*<13>*>/ detha ya¤¤a¤ ca yajatha, tassa hi diyyamāno deyyadhammo tena bhu¤jitattā\<*<14>*>/ bhogo hoti itaresaü dānaya¤¤attā\<*<15>*>/ ya¤¤aü, tenāha: deth' assa bhogaü yajata¤ ca ya¤¤an ti. Evaü ra¤¤ā\<*<16>*>/ gaganatale candaü\<*<17>*>/ uņņhapentena\<*<18>*>/ viya Bodhisattassa guõe pakāsite\<*<19>*>/ tassa guõo sabbatthakam eva pākaņo\<*<20>*>/ jāto, atirekataro tassa\<*<21>*>/ lābhasakkāro udapādi\<*<22>*>/. Tato paņņhāya ca\<*<23>*>/ uparājā vā amaccā vā\<*<24>*>/ a¤¤o vā\<*<25>*>/ koci ki¤ci\<*<26>*>/ rājānaü vattuü\<*<27>*>/ na visahi\<*<28>*>/. Rājā Bodhisattassa ovāde ņhatvā dānādãni pu¤¤āni katvā saggapadaü\<*<29>*>/ påresi. Bo- dhisatto\<*<30>*>/ abhi¤¤ā ca samāpattiyo ca uppādetvā Brahmaloka- parāyano ahosi. Satthā "porāõakapaõķitāpi upakāravasen' eva\<*<31>*>/ kariüså" 'ti imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā rājā ânando ahosi, tāpaso pana aham evā" 'ti. Tirãņavacchajātakaü\<*<32>*>/. $<10. Dåtajātaka.>$ Yassatthā dåram āyantãti. Idaü Satthā Jetavane vi- haranto ekaü lolabhikkhuü ārabbha kathesi. Vatthuü\<*<33>*>/ Nava- nipāte Kākajātake\<*<34>*>/ āvibhavissati. Satthā pana taü bhikkhuü āman- \<-------------------------------------------------------------------------- 1 Bid idhānupatto. 2 Bi veyyāsino, Bd veyyāsino vipassa? 3 Bid veyyā. 4 Bi yaso, Ck yavo. 5 all four MSS. ahosi. 6 Cks lābhāraho, Bi alābhā arabho. 7 Ck -paccaü, Cs Bid -paccaya. 8 Bi omits sabbaü. 9 Cs yajatha¤ corr. to -ta¤, Bi eta¤. 10 Bid tvaü. 11 Bd omits ca. 12 Ck jā cā, Bid ca. 13 Bid bhoga¤ ca 14 Bid -tabbattā. 15 Cks -sa¤¤atto, Bd -ya¤¤atthā. 16 Bd ra¤¤o. 17 Bid puõõacando. 18 Bid uņhāpento. 19 Ck pakāsitena, Cs pakāsesi tena, Bi pakāsite, Bd pakāsãte. 20 Bid -to. 21 Bi -taro cassa ahosi, Bd -taro cassa a. 22 Bi omits udapādi. 23 Bid omit ca. 24 Bid amaccā vā uparājā vā. 25 Bid omit vā. 26 Bid omit kinci. 27 Bid vatthuü. 28 Bid -hati. 29 Bid saggapåraü. 30 Bid add pi. 31 Bid -vasena. 32 Bi tiriti-, Bd tiriņi-, Bid add navamaü 33 Bid vatthu. 34 ~= Cakkavākajā-? >/ #<[page 319]># %< 10. Dåtajātaka. (260.) 319>% tetvā "na kho bhikkhu idān' eva pubbe pi\<*<1>*>/ lolo, lolyakāraõen' eva pana asinā sãsacchedanaü labhãti\<*<2>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa putto hutvā vayappatto Takkasilāyaü sip- pāni\<*<3>*>/ uggahetvā\<*<4>*>/ pitu accayena rajje patiņņhāya bhojanasud- dhiko ahosi, ten' assa Bhojanasuddhikarājā\<*<5>*>/ tv-eva\<*<6>*>/ nāmaü jātaü. So kira tathāråpena\<*<7>*>/ vidhānena\<*<8>*>/ bhattaü bhu¤jati yathāssa\<*<9>*>/ ekissā bhattapātiyā\<*<10>*>/ satasahassaü vayaü gacchati\<*<11>*>/, bhu¤janto pana antogehe na bhu¤jati, attano pana\<*<12>*>/ bhojanavidhānaü olokentaü\<*<13>*>/ mahājanaü pu¤¤aü kā- retukāmatāya rājadvāre ratanamaõķapaü kāretvā bhojanavelāya taü alaükārāpetvā ka¤canamaye samussitasetacchatte rāja- pallaüke\<*<14>*>/ nisãditvā khattiyaka¤¤āhi parivuto satasahassag- ghanikāya suvaõõapātiyā\<*<15>*>/ satarasabhojanaü\<*<16>*>/ bhu¤jati. Ath' eko lolamanusso\<*<17>*>/ tassa bhojanavidhānaü oloketvā taü bho- janaü bhu¤jitukāmo hutvā pipāsaü sandhāretuü asakkonto "atth' esa\<*<18>*>/ upāyo" ti gālhaü nivāsetvā hatthe ukkhipitvā\<*<19>*>/ "bho ahaü dåto dåto\<*<20>*>/" ti uccāsaddaü karonto rājānaü upa- saükami, tena ca samayena\<*<21>*>/ tasmiü janapade "dåto smãti\<*<22>*>/" vadantaü na vārenti\<*<23>*>/, tasmā mahājano dvidhā bhijjitvā\<*<24>*>/ okāsaü adāsi. So vegena gantvā ra¤¤o pātito\<*<25>*>/ ekaü bhatta- piõķaü gahetvā mukhe pakkhipi. Ath' "assa sãsaü\<*<26>*>/ chindis- sāmãti\<*<27>*>/" asigāho asiü abbāhesi\<*<28>*>/. Rājā "mā paharãti" vāreti\<*<29>*>/, "mā bhāyi, bhu¤jasså" 'ti. Hatthaü dhovitvā nisãdi. \<-------------------------------------------------------------------------- 1 Bid add tvaü. 2 Bi lolakaraõena samāno pana asisacchedaü labhasãti, Bd lolakaraõeneva samāno pi na asinā sisacchedaü labhasãti. 3 Bid sabbasi-. 4 Bid uggaõhitvā. 5 Bi -ko-. 6 Ck teva. 7 Bid tathānuråpena. 8 Cs Bd vidhāne. 9 Bi yato, Bd yathā. 10 Cs -pacchiyā, Bi -pāņiyā, Bd -paņiyā. 11 Bi -hassaü yeva hoti tāya, Bd satasāhassagghaniko yeva hoti. 12 Bi omits pana, Bd adds taü. 13 Cks -ketuü. 14 Bi rājā pallaīkena, Bd rājapallaīkena. 15 Bid -pāņiyā. 16 Cs paõãtarasa-, Bid sabbarassa-. 17 Bid -puriso. 18 Bid attheko. 19 Bi adds nisãdi. 20 Bid duto only once. 21 Cs tena tena ca samayena, Bi tena tena samayena, Bd tena samayena. 22 Bi dutomhiti. 23 Bi vadantena nivāreti, Bd vadantaü na nivārentaü. 24 Bid bhinditvā. 25 Bid pāņiyā. 26 Bi adds mayaü. 27 Bi -mā ti. 28 Bi si aggahesi, Bd asã agahesã. 29 Cs vāresi, Bid nivāreti. >/ #<[page 320]># %<320 III. Tikanipāta. 1. Saükappavagga. (26.)>% Bhojanapariyosāne c' assa\<*<1>*>/ attano pivanapānãyam eva\<*<2>*>/ tambåla¤ ca\<*<3>*>/ dāpetvā "bho purisa, tvaü `dåto 'mhãti' vadasi\<*<4>*>/, kassa dåto sãti" pucchi. "Mahārāja ahaü taõhāya\<*<5>*>/ dåto udaradåto\<*<6>*>/, taõhā maü āõāpetvā `tvaü\<*<7>*>/ gācchāhãti\<*<8>*>/' dåtaü katvā pesesãti" vatvā purimā dve gāthā avoca: @*>/ amittam api yācituü tass' ådarass' ahaü\<*<10>*>/ dåto, mā me kujjhi rathesabha. || Ja_III:28 ||>@ @*>/ dåto, mā me kujjhi rathesabhā 'ti. || Ja_III:29 ||>@ Tattha yassatthā dåramāyantãti yassa atthāya ime sattā taõhāvasikā hutvā dåram pi gacchanti, rathesabhā ti rathayodhajeņņhaka. Rājā tassa vacanaü sutvā "saccaü etaü, ime sattā uda- radåtā, taõhāvasena vicaranti taõhā ca ime satte vicāreti, yāva manāpa¤ ca\<*<11>*>/ vata iminā kathitan" ti tassa purisassa tussitvā tatiyaü gātham āha: @*>/ gavaü sahassaü saha puīgavena, dåto hi dåtassa kathaü na dajjā, mayam pi tass' eva bhavāma dåtā ti. || Ja_III:30 ||>@ Tattha brāhmaõā 'ti ālapanamattam etaü, rohiõãnan\<*<12>*>/ ti rattavaõõā- naü, saha puīgavenā 'ti yåthaparināyakena\<*<13>*>/ upaddavarakkhakena\<*<14>*>/ vasa- bhena\<*<15>*>/ saddhiü, mayampãti aha¤ ca avasesā ca sabbe sattā tass' eva uda- rassa dåtā bhavāma, tasmā ahaü udaradåto samāno udaradåtassa tuyhaü kasmā na dajjan\<*<16>*>/ ti. Eva¤ ca pana vatvā "iminā vata mahāpurisena sutacitta- katāya\<*<17>*>/ apubbaü kāraõaü sāvito\<*<18>*>/ ti tuņņhacitto tassa mahan- taü yasaü adāsi. \<-------------------------------------------------------------------------- 1 Ck vassa. 2 Cs -pāõãyaü ce corr. to -pānãyaü ca, Bid -pāõiya¤ceva. 3 Bid tampula¤ca, Ck taõķula¤ca, Cs taõķula¤ca corr. to tāmbåla¤ca. 4 Bi omits vadasi, Bd vadati. 5 Bid taõhā. 6 Bi omits udaradåto. 7 Cs taü corr. to tvaü. 8 Cks gacchathā ti, Bid gacchahi ti. 9 Ck dåtamāyanti, Bi rassattā duramayanti, Bd yassattā duramāyanti. 10 Bid tassudarassāhaü. 11 Bid -paü. 12 Bid -ni-. 13 Ck Bd -õāyakena. 14 Bi -rakkhikena, Bd -rakkitena. 15 Bi ubhayena, Bd usabhena. 16 Bid dajjā. 17 Ck sutavittakatāya. 18 so Cks; Bd iminā ca tumhādisena purisena tāva asukapubbaü kāraõaü kathitan, Bi iminā ca tumhādisena tāva asutapuppaü kāraõaü kathitan. >/ #<[page 321]># %< 1. Padumajātaka. (261.) 321>% Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi bahå\<*<1>*>/ sotāpannādayo ahesuü) "Tadā lolapuriso etarahi lolabhikkhu\<*<2>*>/, Bhojanasuddhirājā pana aham evā" 'ti. Dåtajātakaü\<*<3>*>/. Saü- kappavaggo paņhamo\<*<4>*>/. 2. KOSIYAVAGGA. $<1. Padumajātaka.>$ Yathā kesā ca massu cā 'ti. Idaü Satthā Jetavane vi- haranto ânandabodhimhi\<*<5>*>/ mālāpåjakārake\<*<6>*>/ bhikkhå ārabbha kathesi. Vatthuü\<*<7>*>/ Kāliīgabodhijātake āvibhavissati. So pana ânan- dattherena ropitattā ânandabodhãti jāto. Therena hi Jetavanadvāra- koņņhake bodhissa\<*<8>*>/ ropitabhāvo sakala-Jambudãpaü\<*<9>*>/ patthari. Ath' ekacce janapadavāsino\<*<10>*>/ bhikkhå "ânandabodhimhi mālāpåjaü karis- sāmā" 'ti Jetavanaü āgantvā\<*<11>*>/ Satthāraü vanditvā punadivase Sāvat- thiü\<*<12>*>/ pavisitvā\<*<13>*>/ uppalavãthiü\<*<14>*>/ gantvā mālaü alabhitvā āgantvā ânan- dattherassa\<*<15>*>/ ārocesuü: "āvuso mayaü bodhimhi mālāpåjaü karissāmā 'ti uppalavãthiü\<*<16>*>/ gantvā ekamālam pi na labhimhā" 'ti. Thero "ahaü vo āvuso āharissāmãti" uppalavãthiü\<*<17>*>/ gantvā bahå\<*<18>*>/ nãluppalakalāpe ukkhipāpetvā āgamma tesaü dāpesi. Te tāni gahetvā bodhipåjaü kariüsu. Taü pavattiü ¤atvā\<*<19>*>/ dhammasabhāyaü bhikkhå therassa guõakathaü samuņņhāpesuü: "āvuso jānapadā\<*<20>*>/ bhikkhå appapu¤¤ā uppalavãthiü\<*<21>*>/ gantvā mālaü na labhiüsu\<*<22>*>/, thero pana\<*<23>*>/ gantvā va āharāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi ka- thāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave \<-------------------------------------------------------------------------- 1 Cks bahu, Bi a¤¤e hi bahå, Bd a¤¤e pi bahu. 2 Bid add ahosi. 3 Bid add dasamaü. 4 Bid add tassuddānaü, saükappatilamuņņhi¤ca maõi ca sindhavā sukā jarudapānaü gāmaõi mandhātā tiriņi dåtan ti. 5 Ck -dhiü hi. 6 Bid māla- 7 Bid vatthu. 8 Bi bodhino, Bd bodhi. 9 Bid -pe. 10 Ck jā-. 11 Bi gaütvā. 12 Ck -tthi, Cs -tthi corr. to -tthiü, Bid -tthiyaü. 13 Bid pavãsetvā. 14 Bi upalavitti, Bd upalavittiü. 15 Cks Bi ānandathe-. 16 Bi upalacitti, Bd upalavittiü. 17 Bi upalaviti, Bd upalavithiü. 18 Ck bahuni, Cs bahåni, Bi bahi, Bd bahu. 19 Bi sutvā. 20 Cs janapada, Bi janappada, Bd janapadaü. 21 Bi upalapitti, Bd upavithã. 22 Bi mālaü alabhisu, Bd m. alabhiüsu. 23 Cs janapadaü. >/ #<[page 322]># %<322 III. Tikanipāta. 2. Kosiyavagga. (27.)>% idān' eva vattucchekā\<*<1>*>/ kathākusalamālaü\<*<2>*>/ labhanti, pubbe pi la- bhiüså\<*<3>*>/" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto seņņhiputto ahosi. Antonagare va\<*<4>*>/ ekasmiü sare padumāni pupphanti. Eko chinnanāso puriso\<*<5>*>/ saraü rak- khati. Ath' ekadivasaü Bārāõasiyaü ussave ghuņņhe\<*<6>*>/ mālaü pilandhitvā ussavaü kãëitukāmā tayo seņņhiputtā "nāsacchinnassa abhåtena vaõõaü vatvā māle\<*<7>*>/ yācissāmā" 'ti tassa padumāni\<*<8>*>/ bha¤janakāle\<*<9>*>/ sarantikaü\<*<10>*>/ gantvā ekamantaü aņņhaüsu. Tesu eko taü\<*<11>*>/ āmantetvā paņhamaü gātham āha: @*>/ ca chinnaü chinnaü viråhati evaü råhati te nāsā, padumaü dehi yācito ti. || Ja_III:31 ||>@ So tassa kujjhitvā na padumaü adāsi\<*<13>*>/. Ath' assa dutiyo dutiyaü gātham āha: @*>/ te nāsā, padumaü dehi yācito ti. || Ja_III:32 ||>@ Tattha sāradikan ti saradasamaye\<*<15>*>/ gahetvā nikkhittaü sārasampan- naü bãjaü. So tassa\<*<16>*>/ kujjhitvā na padumaü\<*<17>*>/ adāsi. Ath' assa ta- tiyo tatiyaü gātham āha: @*>/ te\<*<19>*>/ `api padumāni\<*<20>*>/ dassati', vajju\<*<21>*>/ vā te na vā vajju\<*<21>*>/ n' atthi nāsāya råhanā, dehi samma padumāni amhehi pi yācito\<*<22>*>/ ti. || Ja_III:33 ||>@ Tattha ubho pi palapante\<*<23>*>/ ti ete dve pi musā vadanti, api padu- mānãti\<*<24>*>/ api nāma\<*<25>*>/ no padumāni dassatãti cintetvā evaü vadanti\<*<26>*>/, vajju \<-------------------------------------------------------------------------- 1 Ck vatthucchedakā, Bi vatthucchekā, Bd vatthucchekā 2 Bid kusalāmāla¤ca, Cs kusalamālā. 3 Cs Bid -su yevā. 4 Cs eva, Bid ca. 5 Bd adds taü, Bi ti. 6 Bi saüghuņhe, Bd saīguņhe. 7 Bid mālaü. 8 Bi -naü. 9 Cs bhājana-, Bi bhu¤jana-. 10 Cs sarasan-, Bi sarassa santike, Bd sarassa santikaü. 11 Bid omit taü. 12 Cks masså. 13 Bid so kujjhitvā tasseva padumaü nādāsi. 14 Bi ruhati. 15 Bid sāra-. 16 Bid add pi. 17 Bid padumaü na. 18 Cs ubho vippalapante, Bi ubho pi vilabbhante, Bd ubho pi vilapante. 19 Ck ne. 20 Bid padāni. 21 Bi vajjuü, Bd vajjaü. 22 so Cs; Ck dehi samma padumāni yācito, Bi dehi sama padumātini ahaü yācāmi yācito, Bd deti samma padumāni mahaü yācāmi yācito. 23 Cs vippalapante, Bi pi vilabhante te, Bd pi vilapante te. 24 Bd api padmāniti, Bi api dāniti. 25 Bi adds ca. 26 Bi add kevelaü yācāmi. >/ #<[page 323]># %< 1. Padumajātaka. (261.) 323>% vā te na vā vajjå 'ti\<*<1>*>/ tava nāsā råhatå 'ti\<*<2>*>/ evaü vadeyyuü vā na vadeyyuü\<*<3>*>/ etesaü vacanaü nāma\<*<4>*>/ appamāõaü, sabbatthāpi n' atthi nāsāya viråhanā, ahaü pana te nāsaü\<*<5>*>/ paņicca na ki¤ci vadāmi, kevalaü yācāmi tassa\<*<6>*>/ dehi\<*<7>*>/ samma padumāni yācito ti. Taü sutvā padumasaragopako\<*<8>*>/ "imehi dvãhi musāvādo kato\<*<9>*>/, tumhehi sabhāvo kathito, tumhākaü anucchavikāni pa- dumānãti" mahantaü padumakalāpaü ādāya tassa\<*<10>*>/ datvā attano padumasaram eva gato. Satthā imaü dhammadesanaü āharitvā jātakaü samadhānesi: "Tadā padumalābhã\<*<11>*>/ seņņhiputto\<*<12>*>/ aham eva ahosin" ti\<*<13>*>/. Paduma- jātakaü\<*<14>*>/. $<2. Mudupāõijātaka.>$ Paõi ce muduko cassā\<*<15>*>/ 'ti. Idaü Satthā Jetane viha- ranto ekaü ukkaõņhitabhikkhuü ārabbha kathesi. Taü hi Satthā dhammasabhaü\<*<16>*>/ ānãtaü "saccaü kira tvaü\<*<17>*>/ ukkaõņhito\<*<18>*>/" ti pucchitvā "saccan" ti vutte "bhikkhu itthiyo nām' etā kilesa- vasena gamanato arakkhiyā, porāõakapaõķitāpi attano dhãtaraü rak- khituü nāsakkhiüsu, pitaraü\<*<19>*>/ hatthe gahetvā ņhitā va pitaraü ajā- nāpetvā\<*<20>*>/ kilesavasena purisena saddhiü palāyãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü\<*<21>*>/ nibbattitvā vayappatto Takkasilāya\<*<22>*>/ sippāni\<*<23>*>/ uggaõhitvā pitu accayena rajje patiņņhāya dhammena rajjaü kāresi. So dhãtara¤ ca bhāgineyya¤ ca dve pi antonivesane\<*<24>*>/ posento ekadivasaü amaccehi saddhiü nisinno "mam' accayena mayhaü bhāgineyyo \<-------------------------------------------------------------------------- 1 Cs vajju vā no na vajjå ti, Bi vajjaü vā te na vā vajjun ti, Bd vajjuü vā te na vā vajjun ti. 2 Cs ruhatãti, Bi vāva nāsā ruhabhuti. 3 Bd omits vā na vadeyyuü. 4 Bi omits nāma. 5 Cks nāsāya. 6 read tasmā? Bi adds me. 7 Bi dehiti, Bd dehãti datvā. 8 Bid padumagopako. 9 Bid kathito. 10 Cks ghare. 11 Cs -bhi corr. to -bhã, Bid -bhi. 12 Bid add pana. 13 Bid ahamevā ti. 14 Bi adds paņhamaü, Bd pathamaü. 15 Cs vassā, Bid assā. 16 Cs Bi -bhāyaü. 17 Bi adds bhikkhu, Bd bhikkhum. 18 Bi adds si, Bd sã. 19 Bid pitarā. 20 Bid add va. 21 Bid kucchimhi. 22 Bid -lāyaü. 23 Bid tabbasippāni. 24 Bi attano nivesane. >/ #<[page 324]># %<324 III. Tikanipāta. 2. Kosiyavagga. (27.)>% rājā bhavissati, dhãtā\<*<1>*>/ me tass' eva\<*<2>*>/ aggamahesã bhavissatãti" vatvā aparabhāge tesaü vayappattakāle\<*<3>*>/ puna amaccehi sad- dhiü nisinno "mayhaü bhāgineyyassa a¤¤assa\<*<4>*>/ dhãtaraü ānes- sāma\<*<5>*>/, mayhaü dhãtaram pi\<*<6>*>/ a¤¤asmiü rājakule\<*<7>*>/ dassāma, evaü no ¤ātakā bahå\<*<8>*>/ bhavissantãti" āha. Amaccā sampaņic- chiüsu. Atha rājā bhāgineyyassa bahigehaü dāpesi antopa- vesanaü\<*<9>*>/ nivāresi. Te pana a¤¤ama¤¤aü paņibaddhacittā ahesuü. Kumāro "kena nu kho upāyena rājadhãtaraü bahi nãharāpeyyan" ti cintento "atthi upāyo" ti dhātiyā la¤caü datvā "kiü ayyaputta kattaban\<*<10>*>/" ti vutte "amma kathan nu kho rājadhãtaraü bahi kātuü okāsaü labheyyāmā\<*<11>*>/" ti āha. "Rājadhãtāya saddhiü kathetvā jānissāmãti". "Sādhu ammā" 'ti. Sā gantvā\<*<12>*>/ "ehi amma, sãse te åkā\<*<12>*>/ gaõhissāmãti" taü nãcapãņhake\<*<14>*>/ nisãdāpetvā sayaü ucce nisãditvā tassā sãsaü attano åråsu ņhapetvā åkā gaõhamānā rājadhãtāya sãsaü na- khena\<*<15>*>/ vijjhi. Rājadhãtā "nāyaü attano nakhena\<*<15>*>/ vijjhati\<*<16>*>/, pitucchāputtassa me kumārassa nakhena\<*<15>*>/ vijjhatãti" ¤atvā "amma tvaü kumārassa santikaü agamāsãti\<*<17>*>/" pucchi. "âma ammā" 'ti. "Kin te na sāsanaü kathitan" ti. "Tava bahi- karaõåpāyaü\<*<18>*>/ pucchati ammā" 'ti. Rājadhãtā "paõķito\<*<19>*>/ honto\<*<20>*>/ jānissatãti\<*<21>*>/" paņhamaü gāthaü\<*<22>*>/ vatvā\<*<23>*>/ "amma imaü uggahetvā kumārassa kathehãti" āha: @*>/ nāgo c' assa sukārito andhakāro ca vasseyya\<*<25>*>/ atha nåna tadā siyā ti. || Ja_III:34 ||>@ Sā taü uggahetvā\<*<26>*>/ kumārassa santikaü gantvā "amma rājadhãtā kim āhā" 'ti vutte\<*<27>*>/ "a¤¤aü ki¤ci avatvā imaü \<-------------------------------------------------------------------------- 1 Bid add pi. 2 Bid tassa. 3 Bid bhāgineyyassa vayappattassa kāle. 4 Bid add ra¤¤e. 5 Bid aneyyāma. 6 Bid omit pi. 7 Cks -kulaü, Bid add pi. 8 Bid bahutarā. 9 Bid antonive-. 10 Bid kiccan. 11 Bi labheyyāthā. 12 Bid agantvā. 13 Ck åkaü, Bi ukkā, Bd ukā. 14 Ck -piņhake, Bi nicapāņhike, Bd nicapiņhake. 15 Bid nakhehi. 16 Cks vijjhãti. 17 Bid āgatāsãti. 18 Bid -kāra-. 19 all four MSS. -tā, Bid add va. 20 Bd -tā, Bi -tu. 21 Cks -sãti, Bi -ssanti, Bd -ssantãti. 22 Ck omits gāthaü. 23 Bi na taü pathamaü gāthaü mantetvā, Bd pathamaü gāthaü bandhitvā. 24 Bi mudukā assa, Bd sudukā tassa. 25 Bd passeyya. 26 Bid uggahitvā. 27 Bd Cs ayyaputta. >/ #<[page 325]># %< 2. Mudupāõijātaka. (262.) 325>% gāthaü pahiõãti\<*<1>*>/" taü gāthaü udāhāsi\<*<2>*>/. Kumāro\<*<3>*>/ tass' atthaü ¤atvā "gaccha ammā" 'ti taü\<*<4>*>/ uyyojesi. Gāthāy' attho: sace te ekassa\<*<5>*>/ cullåpaņņhākassa\<*<6>*>/ mama hattho viya\<*<7>*>/ mudu assa yadi ca te āna¤jakāraõaü\<*<8>*>/ sukārito eko hatthi assa yadi ca taü divasaü\<*<9>*>/ caturaīgasamannāgato viya bahulo\<*<10>*>/ andhakāro assa devo ca\<*<11>*>/ vasseyya atha nåna tadā siyā ti tādise kāle ime cattāro paccaye āgamma ekaüsena te manorathassa matthakagamanaü\<*<12>*>/ siyā ti. Kumāro etam atthaü tattato\<*<13>*>/ ¤atvā ekaü abhiråpaü muduhatthaü cullåpaņņhākaü\<*<14>*>/ sajjaü\<*<15>*>/ katvā maīgalahatthi- gopakassa la¤caü datvā hatthiü āna¤jakāraõaü\<*<8>*>/ kāretvā kālaü āgamento acchi. Ath' ekasmiü kāëapakkhuposathadivase\<*<16>*>/ majjhimayāmasamanantare\<*<17>*>/ ghanakāëamegho\<*<18>*>/ vassi. So "ayaü dāni rājadhãtāya\<*<19>*>/ vuttadivaso" ti vāraõaü abhiråhitvā\<*<20>*>/ mudu- hatthakaü cullåpaņņhākaü\<*<21>*>/ hatthipiņņhe nisãdāpetvā gantvā rājanivesanassa ākāsaīgaõābhimukhe ņhāne hatthiü mahābhitti- yaü alliyāpetvā vātapānasamãpe temento\<*<22>*>/ aņņhāsi. Rājāpi dhãtaraü\<*<23>*>/ rakkhanto a¤¤attha sayituü na deti, attano santike cullasayane\<*<24>*>/ sayāpeti. Sāpi "ajja kumāro āgamissatãti\<*<25>*>/" ¤atvā niddaü anokkamitvā\<*<26>*>/ va nipannā "tāta nahāyitukām' amhãti" āha. Rājā "ehi ammā" 'ti taü hatthe gahetvā vāta- pānasamãpaü netvā "nahāhi\<*<27>*>/ ammā" 'ti ukkhipitvā vātapānassa bāhirapadumake\<*<28>*>/ ņhapetvā ekasmiü hatthe gahetvā aņņhāsi. Sā\<*<29>*>/ nahāyamānā va\<*<30>*>/ kumārassa hatthaü pasāresi\<*<31>*>/. So tassā hatthato ābharaõāni omu¤citvā\<*<32>*>/ upaņņhākassa\<*<33>*>/ hatthe pilan- dhāpetvā\<*<34>*>/ taü ukkhipitvā rājadhãtaraü nissāya padumake \<-------------------------------------------------------------------------- 1 Ck -õã, Cs pahãõi, Bid pahiõiti. 2 Bid -sã. 3 Bid add ca. 4 Ck naü. 5 Bi etissā, Bd ekissā. 6 Bi cåëapaņhakāya, Bd cuëupaņhākāya. 7 Bid add hattho. 8 Ck āõa¤ja-, Bi āne¤ca-, Bd āna¤ca-. 9 Ck yadi etaü divasaü. 10 Cs Bd bahalo, Bi bahavo. 11 Ck va. 12 Bid gamanaü matthakaü. 13 Cs tathato, Bi attato. 14 Cks cullapa-, Bi cuëupaņhākaü, Bd cuëåpaņhāka. 15 Bid sa¤¤aü. 16 Ck Bd kāla-, Bi kālapaõķupo-. 17 Bid -samantare. 18 Ck Bi -kāla-, Bd -kāle-. 19 Bid rājadhãtāya dāni. 20 Cks -ru-, Bi vivāraõaü abhiharitvā. 21 Ck cullu-, Bi cuëupaņhakaü, Bd cuëupaņhākaü. 22 Bid add va. 23 Cs rājadhãtaraü. 24 Bid cuëa-. 25 Ck -ssasãti. 26 Ck Bid anu-. 27 Bi nhāyāhi, Bd nāyāti. 28 Bi hahimassepadumake, Bd pahipasse-. 29 Bid omit sā. 30 Bid nhāyamānā ca. 31 Bd hatthe pasāreti. 32 Cs mu¤citvā. 33 Bid upaņhākāya. 34 Ck piëa-, Bid pilandhitvā. >/ #<[page 326]># %<326 III. Tikanipāta. 2. Kosiyavagga. (27.)>% ņhapesi. Sā tassa\<*<1>*>/ hatthaü gahetvā pitu hatthe ņhapesi. So tassa\<*<2>*>/ hatthaü gahetvā dhãtu hatthaü mu¤ci\<*<3>*>/. Sā itarasmāpi\<*<4>*>/ hatthā ābharaõāni omu¤citvā tassa dutiyahatthe pilandhāpetvā\<*<5>*>/ pitu hatthe ņhapetvā kumārena\<*<6>*>/ saddhiü agamāsi\<*<7>*>/. Rājā\<*<8>*>/ "dhãtā yeva me" ti sa¤¤āya taü dārakaü\<*<9>*>/ nahānapariyosāne\<*<10>*>/ sirigabbhe sayāpetvā dvāraü pidhāya la¤chetvā\<*<11>*>/ ārakkhaü datvā attano sayanaü gantvā nipajji. So pabhātāya rattiyā dvāraü vivaritvā taü dārakaü\<*<9>*>/ disvā "kiü etan\<*<12>*>/" ti pucchi. So\<*<13>*>/ tassā kumārena saddhiü gatabhāvaü kathesi. Rājā vip- paņisārã hutvā "hatthe gahetvā carantenāpi mātugāmaü rak- khituü na sakkā, evaü arakkhiyā nām' itthiyo\<*<14>*>/" ti cintetvā itare dve gāthā avoca: @*>/ nadãsamā, sãdanti, naü viditvāna ārakā parivajjaye. || Ja_III:35 ||>@ @@ Tattha analā mudusambhāsā ti muduvacanenāpi\<*<16>*>/ asakkuõeyyā\<*<17>*>/, n' eva sakkā saõhavācāya saügaõhitun ti attho, purisehi vā etāsaü\<*<18>*>/ na alan\<*<19>*>/ ti analā, mudusambhāsā ti hadaye thaddhāpi\<*<20>*>/ sambhāsā va mudu etāsan ti mudusambhāsā, duppåra tā\<*<21>*>/ nādãsamā ti gathā nadã āgatā- gatassa udakassa sandanato\<*<22>*>/ udakena duppårā evaü anubhåtehi\<*<23>*>/ me- thunādãhi aparitussanato duppārā, tena vuttaü: tiõõaü bhikkhave dham- mānaü attitto appaņivāno\<*<24>*>/ kālaü karoti, katamesaü tiõõaü methuna- dhammānaü\<*<25>*>/, samāpattiyā ca vijāyanassa alaükārassa cā\<*<26>*>/ 'ti\<*<27>*>/ imesaü kho bhikkhave tiõõaü dhammānaü atitto appaņivāno\<*<28>*>/ mātugāmo kālaü karotãti, sãdantãti aņņhasu mahānirayesu soëasasu ca ussadesu\<*<29>*>/ nimujjanti, nan ti \<-------------------------------------------------------------------------- 1 Bid tassā. 2 Bid tassā. 3 Bi mucci. 4 Bi -smimpi. 5 Bid pilāndhitvā. 6 Bi -reneva. 7 Bid āg-. 8 Cks Bd rāja. 9 Bid dārikaü. 10 Bd nhāna-, Bi nāya-. 11 Bid la¤citvā. 12 Bid kimetan. 13 Bid sā. 14 Cs arakkhiyo nāmitthiyo, Bi arakkhiyamānaitthiyo nāma, Bd arakkhiyamānā ittiyo. 15 Bi duppurattā, Bd dupparuttā. 16 Bid -na pi. 17 Cs -neyyā, Bi asakkaneyyā, Bd asatthuõeyyā. 18 Bi etassa. 19 Ck labhan, Bi ālan. 20 Bi thaddhe phi, Bd bandhe vi. 21 Bi duparatthā, Bd duppurattā. 22 Ck āgatāgatassa sanato, Cs āgatāgatassa sanako corr. to -- sandako. 23 Cs anubhåtehi corr. to anubhåtābhåtehi. 24 Ck appaņino, Bi apaņibhāõo, Bd apaņibhāno. 25 Cks methunadhamma, Bi tinnaü medhunnaü, Bd metunaü dhammānaü. 26 add ca after vijā-? Ck alaükarassa ca, Cs alaükārassa ca, Bi alaükarissā. 27 Cks omit ti. 28 Bid apaņibhāno. 29 Bi usaddhasanirayesu, Bd usadanirayesu. >/ #<[page 327]># %< 2. Mudupāõijātaka. (262.) 327>% nipātamattaü, viditvānā ti evaü jānitvā, ārakā parivajjaye ti tā\<*<1>*>/ itthiyo\<*<2>*>/ methunadhammādãhi atittā kālaü katvā etesu nirayesu sãdanti, etā evaü attanā sãdamānā\<*<3>*>/ kass' a¤¤assa sukhāya bhavissantãti\<*<4>*>/ evaü ¤atvā paõķito puriso dårato eva\<*<5>*>/ tā vajjeyyā\<*<6>*>/ ti dãpeti, chandasā vā dhanena vā ti attano vā chandena ruciyā pemena\<*<7>*>/ gativasena\<*<8>*>/ laddhadhanena\<*<9>*>/ vā yaü purisaü etā itthiyo upasevanti bhajanti, jātavedo ti aggi, so hi jātamatto va vediyati vidito\<*<10>*>/ pākaņo hotãti jātavedo, so yathā attano ņhānaü {kāraõaü} okāsaü vā\<*<11>*>/ anudahati evam eva\<*<12>*>/ tāpi yaü\<*<13>*>/ upasevanti taü purisaü dhanayasasãlapa¤¤ā- samannāgatam pi tesaü sabbadhanādãnaü\<*<14>*>/ vināsanato\<*<15>*>/ paripuõõatāya sam- pattiyā abhāvuppattiü\<*<16>*>/ kurumānā khippaü anudahanti jhāpenti, vuttam pi c' etaü: Balavanto dubbalā honti thāmavanto\<*<17>*>/ pi hāyare cakkhumā andhitā\<*<18>*>/ honti mātugāmavasaü gatā. Guõavanto nigguõā honti pa¤¤avanto pi hāyare pamattā bandhane senti mātugāmavasaü gatā. Ajjhesanaü\<*<19>*>/ tapaü sãlaü saccaü cāgaü satiü matiü acchindanti pamattassa panthadåbhã\<*<20>*>/ va takkarā. Yasaü kittiü dhitiü såraü bāhusaccaü pajānanaü khepayanti\<*<21>*>/ pamattassa kaņņhapu¤jaü\<*<22>*>/ vā pāvako ti. Evaü vatvā Mahāsatto "bhāgineyyo\<*<23>*>/ pi mayā\<*<24>*>/ pose- tabbo" ti mahantena yasasakkārena\<*<25>*>/ dhãtaraü tass' eva\<*<26>*>/ datvā taü oparajje\<*<27>*>/ patiņņhāpesi\<*<28>*>/. So mātulassa accayena rajje patiņņhahi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jāta- kaü samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpatti- phale patiņņhahi) "Tadā rājā aham eva ahosin" ti\<*<29>*>/. Mudupāõi- jātakaü\<*<30>*>/. \<-------------------------------------------------------------------------- 1 Cs taü, Bid etā. 2 Bid add nāma 3 Bi ekāsaü evaü saüsãdamānaü, Bd etāsaü evaü saüsãdamānā, Bi adds rakkhamānā, Bd rakkhamānāpi. 4 Cs bhavissatãti. 5 Bid va. 6 Bi parivaccaye, Bd parivajjeyyā. 7 Cs vāyāmena. 8 Bid tittivasena. 9 Bi pisandhanena, Bd pilandhanena. 10 Bid add vā. 11 Bid omit vā. 12 Cks e. 13 Bid add purisaü. 14 Ck sabbaü, Bid omit sabba. 15 Bid nāsanato. 16 Bi abhappuppattikaü, Bd agabbhåpattikaü. 17 Bid pa¤¤avanto. 18 Bid cakkhuno andhakā. 19 Cks ajjhenaca. 20 Ck panthacåbhi, Cs panthadåbhã and patthavåbhi, Bi pāthanaduhi, Bd antadåhi. 21 Bi cajhāsayanti, Bd hāsayanti. 22 Ck kaņņhapåja, Bi kaņhamu¤caü, Bd kattapu¤jaü. 23 Bid -õe-. 24 Bi me, Bd omits mayā. 25 Cs omits yasa, Bi yassena yassena, Bd yasena. 26 Bid tassa. 27 Bid upa-. 28 Bid -ņha-. 29 Bid ahamevā ti. 30 Bid add dutiyaü. >/ #<[page 328]># %<328 III. Tikanipāta. 2. Kosiyavagga. (27.)>% $<3. Cullapalobhanajātaka.>$ Abhijjamāne vārismiü ti. Idaü Satthā Jetavane vi- haranto ekaü ukkaõņhitam eva\<*<1>*>/ ārabbha kathesi. Taü hi Satthā dhammasabhaü ānãtaü\<*<2>*>/ "saccaü kira tvaü\<*<3>*>/ ukkaõņhito\<*<4>*>/" ti pucchitvā "saccan" ti vutte\<*<5>*>/ "itthiyo nām' etā porāõake suddhasatte pi saü- kilesesun" ti\<*<6>*>/ vatvā\<*<7>*>/ atãtaü āhari: Atãte Bārāõasiyaü Brahmadatto rājā pana aputto\<*<8>*>/ hutvā attano itthiyo "puttapatthanaü karothā" 'ti āha. Tā putte patthenti\<*<9>*>/. Evaü addhāne gate Bodhisatto Brahma- lokā cavitvā aggamahesiyā kucchimhi nibbatti. Taü jāta- mattaü nahāpetvā\<*<10>*>/ tha¤¤aü\<*<11>*>/ pāyanatthāya\<*<12>*>/ dhātiyā adaüsu. So pi pāyamāno rodati. Atha naü a¤¤issā adaüsu. Mātugā- mahatthagato\<*<13>*>/ n' eva tuõhã hoti\<*<14>*>/. Atha naü ekassa pāda- målikassa adaüsu. Tena gahitamatto tuõhã ahosi. Tato paņ- ņhāya purisā\<*<15>*>/ taü gahetvā caranti. Tha¤¤aü\<*<16>*>/ pāyantā\<*<17>*>/ duhitvā vā\<*<18>*>/ pāyenti sāõiantarena vā thanaü mukhe ņhapenti. Tassa aparāparaü vaddhamānassāpi\<*<19>*>/ mātugāmaü dassetuü nāma na sakkā\<*<20>*>/, ten' assa rājā visuü ¤eva\<*<21>*>/ nisajjādiņņhānāni ca jhānāgāra¤ ca kāresi\<*<22>*>/. So tassa soëasavassakāle\<*<23>*>/ cintesi: "mayhaü a¤¤o putto n' atthi, ayaü kāme na\<*<24>*>/ paribhu¤jati, rajjam pi na icchissati\<*<25>*>/, dulladdho\<*<26>*>/ vata\<*<27>*>/ me putto" ti. Atha naü ekā naccagãtavāditakusalā purise\<*<28>*>/ paricaritvā attano vase kātuü paņibalā taruõā\<*<29>*>/ nāņakitthã upasaükamitvā "deva kin nu\<*<30>*>/ cintesãti" āha. Rājā\<*<31>*>/ taü kāraõaü acikkhi. "Hotu \<-------------------------------------------------------------------------- 1 Cs Bid -tabhikkhumeva. 2 Cs -sabhaü āgantvā anãtaü āhari, Bi -sabhāyaü nitaü. 3 Cs Bd add bhikkhu. 4 Bid add sã. 5 Bid add bhikkhave. 6 Ck -lesunti, Bid -lissantãti. 7 Bid add tehi yācito. 8 Bid -datte rajjaü kārente rājā aputtako. 9 Bi patthentiyo pi, Bd patthentiyo pi na labhiüsu. 10 Bid nhā- 11 Ck taü¤a. 12 Bi dāyanattāya. 13 Bid -gāmassa-. 14 Bid ahosi. 15 Bid add va. 16 Ck thaü¤a, Bi dha¤¤aü. 17 Bi pāyento. 18 Bid va. 19 Bi parivattamānassa, Bd mukhe tenassa dā natthi gandha kumāraro ti nāma kariü tassa a. pari--nassāpi. 20 Bid nāma dassetuü na sakkoti. 21 Cs Bid yeva. 22 Cs kārāpesi. 23 Bid -vassikakāle. 24 Bi ayaü pana kumāro na mātugāmena, Bd ayaü pana kumāro na kāmena. 25 Bi icchissatãti, Bd rajjaü na icchassati. 26 Bid dullabho. 27 Bi pana. 28 Bid purisavesena. 29 Bid -õa. 30 Bid kiü nu kho. 31 Bid add pana. >/ #<[page 329]># %< 3. Cullapalobhanajātaka. (263.) 329>% deva, ahaü taü palobhetvā kāmarasaü jānāpessāmãti". "Sace me puttaü anitthigandhakumāraü palobhetuü sakkhissasi so rājā bhavissati tvaü aggamahesãti". Sā "mayhaü so deva bhāro\<*<1>*>/, tumhe mā cintethā\<*<2>*>/" 'ti vatvā ārakkhamanusse upa- saükamitvā āha: "ahaü paccåsasamaye\<*<3>*>/ āgantvā ayyaput- tassa sayanaņņhāne\<*<4>*>/ bahijjhānāgāre ņhatvā\<*<5>*>/ gāyissāmi\<*<6>*>/, sace\<*<7>*>/ kujjhati\<*<8>*>/ mayhaü katheyyātha, ahaü apagacchissāmi\<*<9>*>/, sace suõāti\<*<10>*>/ vaõõaü\<*<11>*>/ me katheyyāthā" 'ti. Te "sādhå" ti sam- paņicchiüsu. Sāpi paccåsakāle tasmiü padese ņhatvā tantis- sarena gãtassaraü gãtassarena tantissaraü anatikkamitvā ma- dhurena sarena\<*<12>*>/ gāyi. Kumāro suõanto\<*<13>*>/ va nipajji, puna- divase ca āsanne\<*<14>*>/ ņhatvā gāyituü āõāpesi, punadivase jhā- nāgāre ņhatvā gāyituü āõāpesi, punadivase attano samãpe ņhatvā ti evaü anukkamena\<*<15>*>/ taõhaü uppādetvā lokadham- maü sevitvā kāmarasaü ¤atvā "mātugāmaü nāma\<*<16>*>/ a¤¤e- saü na dassāmãti" asiü gahetvā antaravãthiü otaritvā purise anubandhanto carati\<*<17>*>/. Atha naü rājā gāhāpetvā tāya ku- mārikāya\<*<18>*>/ saddhiü nagarā nãharāpesi. Ubho pi ara¤¤aü pa- visitvā\<*<19>*>/ Adhogaīgaü gantvā ekasmiü passe Gaīgaü ekasmiü samuddaü katvā ubhinnaü antare assamapadaü māpetvā vā- saü kappayiüsu. Kumārikā paõõasālāya nisãditvā\<*<20>*>/ kanda- målādãni pacati, Bodhisatto ara¤¤ato phalāphalaü āharati\<*<21>*>/. Ath' ekadivasaü tasmiü phalāphalatthāya gate samuddadãpakā\<*<22>*>/ eko tāpaso bhikkhācāratthāya\<*<23>*>/ ākāsena\<*<24>*>/ gacchanto dhåmaü disvā assamapade otari. Atha naü sā "nisãda yāva paccatãti" nisãdāpetvā itthikuttena\<*<25>*>/ palobhetvā\<*<26>*>/ jhānā cāvetvā\<*<27>*>/ brahma- cariyam assa antaradhāpesi. So pakkhacchinnakāko viya \<-------------------------------------------------------------------------- 1 Bi sā sāmi mama bhāro, Bd sā sāmi me āro. 2 Bid cintayitthā. 3 Bi maccussa-, Bd paccussa. 4 Bid sayitaņhāne. 5 Ck yatthā, Cs sattā corr. to ņhatvā, Bid thatvā. 6 Cs hāyi- corr. to gāyi-, Bid gāyissāmãti. 7 Bid add so. 8 Bid kujjhissati. 9 Bid -mãti 10 Bid -õoti. 11 Bid omit vaõõaü. 12 Bid saddena. 13 Bid add va. 14 Bid āsannaņhāne. 15 Bid -neva. 16 Ck omits nāma. 17 Bid vicari. 18 Bi -riyā. 19 Bid -setvā. 20 Bid nisãdāpetvā. 21 Bid āhari. 22 Cs -ko, Bid -ke. 23 Bid -ravelāya. 24 Bi -se, Bd -senā. 25 Bid -kuņena. 26 Bi adds me. 27 Bid hāpetvā. >/ #<[page 330]># %<330 II. Tikanipāta. 2. Kosiyavagga. (27.)>% hutvā taü jahituü asakkonto sabbadivasaü\<*<1>*>/ tatth' eva ņhatvā Bodhisattaü āgacchantaü disvā vegena samuddābhimukho pa- lāyi\<*<2>*>/. Atha naü so "paccāmitto\<*<3>*>/ bhavissatãti" asiü abbāhetvā\<*<4>*>/ anubandhi. Tāpaso uppatanākāraü dassetvā samudde pati. Bodhisatto "esa tāpaso ākāsena āgato\<*<5>*>/ bhavissati\<*<6>*>/, jhānassa parihãnattā samudde patito, mayā dāni 'ssa avassayena bhavi- tuü vaņņatãti\<*<7>*>/" cintetvā velante ņhatvā imā gāthā avoca: @*>/ āgamma iddhiyā\<*<9>*>/ missãbhāv' itthiyā\<*<10>*>/ gantvā saüsãdasi\<*<11>*>/ mahaõõave. || Ja_III:37 ||>@ @*>/ mahāmāyā brahmacariyavikopanā sãdanti\<*<13>*>/, naü viditvāna\<*<14>*>/ ārakā parivajjaye. || Ja_III:38 ||>@ @*>/ ti. || Ja_III:39 ||>@ Tattha abhijjamāne vārismin ti imasmiü udake acalamāne akam- pamāne udakaü anāmasitvā sayaü\<*<16>*>/ ākāsen' eva iddhiyā āgantvā, missãbhā- vitthiyā\<*<17>*>/ ti lokadhammavasena itthiyā saddhiü missãbhāvaü, āvaņņanã\<*<18>*>/ mahāmāyā ti itthiyo nām' etā\<*<19>*>/ kāmāvaņņena\<*<20>*>/ āvaņņanato\<*<21>*>/ āvaņņanã\<*<22>*>/ anan- tāhi itthimāyāhi samannāgatattā mahāmāyā nāma, vuttaü h' etaü: Māyā c' etā\<*<23>*>/ marãcã ca\<*<24>*>/ soko rogo c' upaddavo kharā ca bandhanā c' etā\<*<26>*>/ maccupāso guhāsayo, tāsu yo vissase poso so naresu narādhamo ti\<*<26>*>/, brahmacariyavikopanā ti seņņhacariyassa methunaviratibrahmacariyassa\<*<27>*>/ vikopanā, sãdantãti itthiyo nām' etā isãnaü brahmacariyavikopanena apāyesu sãdanti, sesaü purimanayen' eva yojetabbaü. Etaü\<*<28>*>/ pana Bodhisattassa vacanaü sutvā tāpaso samud- damajjhe ņhito va\<*<29>*>/ naņņhaü jhānaü puna uppādetvā ākāsena attano vasanaņņhānam eva gato. Bodhisatto cintesi: "ayaü tāpaso evaübhāriko\<*<30>*>/ simbalitålaü viya ākāsena\<*<31>*>/ gato, mayāpi \<-------------------------------------------------------------------------- 1 Bid sabbaü-. 2 Bi -yati. 3 Bid add me ayaü. 4 Bi sammāhitvā, Bd gahetvā. 5 Bid -nāgato. 6 Bid -tãti. 7 Cks vaddhatãti. 8 Bd ayaü. 9 Bd itthiyā. 10 Bi misibhāvittiyā, Bd missibhāvitthiyā. 11 Bid -dati. 12 Bid āvattani, Cs āvattani corr. to āvaddhanã, Ck āvaddhanã. 13 Bid sidanti. 14 Ck Bid viditvā. 15 Bid tan. 16 Bid ayaü. 17 Bi missibhāvittiyā, Bd missibhāvitthiyā. 18 Ck āvaddhati, Cs -ti corr. to -nã, Bid āvattani. 19 Bid itthi nāmesā. 20 Cks -vaddhena, Bid kāmavaņņena. 21 Ck āmaõķanato, Cs āvaddhanato, Bi āvaņņato, Bd to. 22 Ck āvaddhani, Cs āvaddhanã. 23 Cs Bid cesā. 24 Ck Bi va. 25 Bid cesā. 26 Bid add tattha. 27 Bid -virahitassa. 28 Bid evaü. 29 Bid yeva. 30 Bd -bhārito, Bi -sarito, Bd adds samāno, Bi samaõo. 31 Bi -nā. >/ #<[page 331]># %< 4ũahāpanādajātaka. (264.) 331>% iminā viya jhānaü uppādetvā ākāsena\<*<1>*>/ carituü vaņņatãti\<*<2>*>/" so assamaü gantvā taü itthiü manussapathaü netvā "gaccha tvan" ti uyyojetvā ara¤¤aü pavisitvā manu¤¤e bhåmibhāge assamaü māpetvā isipabbajjaü pabbajitvā kasiõaparikammaü katvā abhi¤¤ā ca samāpattiyo ca nibbattetvā Brahmaloka- parāyano ahosi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakam samodhānesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale pa- tiņņhahi) "Tadā anitthigandhakumāro\<*<3>*>/ aham eva ahosin\<*<4>*>/" ti. Culla- palobhanajātakaü\<*<5>*>/. $<4. Mahāpanādajātaka.>$ Panādo nāma so rājā ti. Idaü Satthā Gaīgātãre ni- sinno Bhaddajitherassa ānubhāvaü\<*<6>*>/ ārabbha kathesi. Ekasmiü hi\<*<7>*>/ samaye Satthā Sāvatthiyaü\<*<8>*>/ vassaü vasitvā\<*<9>*>/ "Bhaddajikumārassa saügahaü karissāmãti" bhikkhusaüghaparivuto cārikaü caramāno Bhaddiyanagaraü patvā\<*<10>*>/ Jātiyāvane\<*<11>*>/ tayo māse vasi kumārassa ¤ā- õaparipākaü\<*<12>*>/ āgamayamāno. Bhaddajikumāro mahāyaso asãtikoņivibha- vassa Bhaddiyaseņņhino ekaputtako, tassa tiõõaü utånaü\<*<13>*>/ tayo pā- sādā ahesuü, ekekasmiü cattāro\<*<14>*>/ māse vasati, ekasmiü vasitvā nā- ņakaparivuto mahantena yasena a¤¤aü pāsādaü gacchati. Tasmiü khaõe "kumārassa yasaü passissāmā" 'ti sakalanagaraü saükhubhi, pāsādantare cakkāticakkāni ma¤cātima¤cāni bandhanti. Satthā tayo māse vasitvā "mayaü gacchāmā" 'ti nagaravāsãnaü ārocesi. Nāgarā "bhante sve gamissathā" 'ti Satthāraü nimantetvā dutiyadivase Buddha-pamukhassa saüghassa\<*<15>*>/ mahādānaü sajjetvā\<*<16>*>/ nagaramajjhe maõķapaü katvā alaükaritvā\<*<17>*>/ āsanāni pa¤¤āpetvā kālaü ārocesuü. Satthā bhikkhusaüghaparivuto tattha gantvā nisãdi. Manussā mahā- dānaü adaüsu. Satthā niņņhitabhattakicco madhurassarena anumo- danaü ārabhi. Tasmiü khaõe Bhaddajikumāro\<*<18>*>/ pāsādato pāsādaü \<-------------------------------------------------------------------------- 1 Bid -se. 2 Ck vaddhatãti. 3 Bi adds pana. 4 Bid ahamevā. 5 Bid cåëa-, and add tatiyaü. 6 Bid -rassānubhāvaü. 7 Bid omit hi. 8 Ck omits sāvatthiyaü. 9 Bid pavisitvā in the place of vassaü vasitvā. 10 Bid gantvā. 11 Ck -ya-. 12 Bid -pakkaü. 13 Bid add anucchavikā. 14 Bd repeats cattāro. 15 Bid bhikkhusaüghassa. 16 Bi sajjitvā, Bd sajjhitvā. 17 Bid omit alaükaritvā. 18 Bi adds pi. >/ #<[page 332]># %<332 III. Tikanipāta. 2. Kusiyavagga. (27.)>% gacchati. Tassa sampattidassanatthāya taü divasaü koci na\<*<1>*>/ aga- māsi\<*<2>*>/, attano manussā parivāresuü. So manusse\<*<3>*>/ pucchi: "a¤¤as- miü kāle mayi pāsādato pāsādaü\<*<4>*>/ gacchante sakalanagaraü saü- khubhati\<*<5>*>/, cakkāticakkāni ma¤cātima¤cāni bandhanti, ajja pana ņhapetvā mayhaü manusse a¤¤o koci n' atthi\<*<6>*>/, kin nu kho kāraõan" ti. "Sāmi, Sammāsambuddho imaü nagaraü\<*<7>*>/ upanissāya tayo māse vasitvā ajja gacchissati\<*<8>*>/, so bhattakiccaü niņņhapetvā mahājanassa dhammaü deseti, sakalanagaravāsino\<*<9>*>/ tassa dhammakathaü suõan- tãti\<*<10>*>/". So "tena hi etha, mayam pi\<*<11>*>/ suõissāmā" 'ti sabbābharaõa- patimaõķito\<*<2>*>/ mahantena parivārena upasaükamitvā parisapariyante ņhito dhammaü suõanto\<*<13>*>/ sabbakilese khepetvā aggaphalaü arahattaü pāpuõi. Satthā Bhaddiyaseņņhiü āmantetvā "mahāseņņhi, putto te\<*<14>*>/ alaükatapaņiyatto va dhammakathaü suõanto arahatte patiņņhito, ten' assa ajj' eva pabbajituü vā vaņņati\<*<15>*>/ parinibbāyituü vā" ti āha. "Bhante, mayhaü puttassa parinibbānena kiccaü n' atthi, pabbājetha naü, pabbājetvā ca pana naü gahetvā sve amhākaü gehaü upasaü- kamathā" 'ti. Bhagavā nimantanaü\<*<16>*>/ adhivāsetvā kulaputtaü ādāya vihāraü gantvā\<*<17>*>/ pabbājetvā upasampadaü dāpesi. Tassa mātāpitaro sattāhaü mahāsakkāraü kariüsu. Satthā sattāhaü vasitvā kula- puttaü\<*<18>*>/ ādāya cārikaü caranto Koņigāmaü pāpuõi. Kotigāmavāsino\<*<19>*>/ Buddha-pamukhassa saüghassa\<*<20>*>/ mahādānaü adaüsu. Satthā bhatta- kiccāvasāne anumodanaü ārabhi. Kulaputto anumodanakaraõakāle\<*<21>*>/ bahigāmaü gantvā "Satthu āgatakāle yeva uņņhahissāmãti\<*<22>*>/" Gaīgā- titthasamãpe\<*<23>*>/ ekasmiü rukkhamåle jhānaü appetvā\<*<24>*>/ nisãdi. Ma- hallakatheresu\<*<25>*>/ āgacchantesu pi avuņņhahitvā\<*<26>*>/ Satthu āgatakāle yeva vuņņhahi\<*<27>*>/. Puthujjanā bhikkhå "ayaü pure viya pabbajitvā mahā- there āgacchante disvāpi\<*<28>*>/ na vuņņhātãti\<*<29>*>/" kujjhiüsu. Koņi- gāmavāsino\<*<30>*>/ nāvāsaüghāņe\<*<31>*>/ bandhiüsu. Satthā saüghāņetvā\<*<32>*>/ \<-------------------------------------------------------------------------- 1 Bid na koci. 2 Bid āg-. 3 Ck -ssāya, Cs -ssāya corr. to -sse. 4 Bd -de. 5 Bi khumbhati, Bd saükhumbhiti. 6 Bid natthiti. 7 Bd bhaddiyanagaraü, Bi bhindaya-. 8 Bid gamissati. 9 Bi adds pi. 10 Bid suõissantãti. 11 Bid omit pi 12 Ck sabba-, Bi sabbabharaõapari-, Bd sabbābharaõapaņi-, Bid add va. 13 Bid add ņhito va. 14 Bid te putto. 15 Ck vaddhati. 16 Ck -õaü, Cs -naü corr. to -õaü. 17 Bi kulaputtaü vihāraü netvā. 18 Bid -ttam. 19 Bid add manussā. 20 Bid bhikkhusaīghassa. 21 Bid anumodanakāle. 22 Bi upaņha-. 23 Bid gaīgatãra-. 24 Bid samāpajjitvā. 25 Bd -katthe-, Bi -katte-. 26 Bid -tesu na uņhahitvā. 27 Cs uņņhahi, Bid uņhahi. 28 Bid pi disvā. 29 Ck vuņņhāti taü, Bid uņhahiti. 30 Bid add manussā. 31 Bid -taü. 32 Bid nāvā saīghāņe saīghamajjhe thatvā. >/ #<[page 333]># %< 4. Mahāpanādajātaka. (264.) 333>% "kahaü Bhaddajãti" pucchi. "Esa bhante idh' evā" 'ti. "Ehi Bhaddaji, amhehi saddhiü ekanāvaü abhiråhā\<*<1>*>/" 'ti. Thero pi\<*<2>*>/ up- patitvā\<*<3>*>/ ekanāvāya aņņhāsi. Atha naü Gaīgāya majjhaü\<*<4>*>/ gatakāle Satthā āha: "Bhaddaji tayā Mahāpanādarājakāle ajjhāvutthapāsādo kahan" ti. "Imasmiü ņhāne nimuggo bhante" ti. Puthujjanā bhik- khå "Bhaddajithero a¤¤aü vyākarotãti\<*<5>*>/" āhaüsu. Satthā "tena hi Bhaddaji sabrahmacārãnaü\<*<6>*>/ kaükhaü chindā" 'ti āha. Tasmiü khaõe thero Satthāraü vanditvā iddhibalena gantvā pāsādathåpikaü{\<*<7>*>/} aīguliyā\<*<8>*>/ gahetvā pa¤cavãsatiyojanaü\<*<9>*>/ pāsādaü gahetvā ākāse uppati, uppatito\<*<10>*>/ ca\<*<11>*>/ pana\<*<12>*>/ hetthā pāsāde ņhitānaü pāsādaü bhinditvā pa¤¤āyi\<*<13>*>/, ekayojanaü dviyojanaü\<*<14>*>/ tiyojanaü\<*<15>*>/ udakato pāsādaü ukkhipi. Ath' assa purimabhave ¤ātakā\<*<16>*>/ pāsādalobhena macchakac- chapanāgamaõķukā hutvā tasmiü ¤eva\<*<17>*>/ pāsāde nibbattā pāsāde uņ- ņhahante parivattitvā parivattitvā\<*<18>*>/ udake yeva patiüsu. Satthā te patante disvā\<*<19>*>/ "¤ātakā te Bhaddaji kilamantãti" āha. Thero Satthu vacanaü sutvā pāsādaü vissajjesi\<*<20>*>/, pāsādo yathāņhāne yeva patiņņhahi. Satthā Pāragaīgaü gato\<*<21>*>/. Ath' assa\<*<22>*>/ Gaīgātãre yeva āsanaü pa¤¤āpayiüsu\<*<23>*>/. So pa¤¤atte varabuddhāsane taruõasuriyo viya ras- miyo mu¤canto nisãdi. Atha naü bhikkhå "kasmiü kāle bhante ayaü pāsādo Bhaddajittherena ajjhāvuttho\<*<24>*>/" ti pucchiüsu. Satthā "Mahā- panādarājakāle" ti vatvā atãtaü āhari: Atãte Videharaņņhe Mithilāyaü\<*<25>*>/ Suruci nāma rājā ahosi. Putto pi tassa\<*<26>*>/ Suruci yeva, tassa pana\<*<27>*>/ putto Ma- hāpanādo nāma ahosi. Te imaü pāsādaü paņilabhiüsu, paņi- lābhatthāya pan' assa\<*<28>*>/ pubbakammaü: dve pitāputtā naëehi ca udumbaradāråhi\<*<29>*>/ ca paccekabuddhassa vasanapaõõasālaü kariüsu" 'ti imasmiü jātake sabbaü atãtavatthuü Pakiõõakanipāte Surucijātake āvibhavissati\<*<30>*>/ \<-------------------------------------------------------------------------- 1 Cks -ruhā. 2 Bid omit pi. 3 Bid upagantvā. 4 Bi gaīgaü majhe, Bd gaīgāmajjhe. 5 Bid byākarosãti. 6 Cks sabbra-, Bid bhikkhånaü. 7 Cs -dasippikaü, Bi -davagupikaü, Bd -datupikaü. 8 Bid pādaīguliyā. 9 Bid -na. 10 Bi ukkhãpati ukkhipato, Bd ukkhippati ukkhipato. 11 Bi omits ca, Bd va. 12 Bid pana. 13 Bid add so. 14 Ck -nan. 15 Cs ekayojanatiyojanaü, Bid -dviyojanan ti yāva tiyojanāni. 16 Bid -kāyo. 17 Bid yeva. 18 Cs parivattetvā vattetvā, Bi parivattetvā, Bd parivattitvā only once. 19 Bid add va. 20 Bi vissajjã, Bd visajji. 21 Bi sattā gaīgāto, Bd satthā paragaīgāto. 22 Bid omit athassa 23 Ck paü¤āyiüsu, Bi pa¤¤āyãsu, Bd pa¤¤āyisu. 24 Bid -vuņho. 25 Bid mitthi-. 26 Bi pissa. 27 Bid omit pana. 28 Bid pana idaü. 29 Ck Bid -ruhi. 30 Bid -tãti. >/ #<[page 334]># %<334 III. Tikanipāta. 2. Kosiyavagga. (27.)>% Satthā imaü atãtaü āharitvā abhisambuddho\<*<1>*>/ hutvā imā gāthā avoca: @*>/ tiriyaü soëasapabbedho\<*<3>*>/ uccam\<*<4>*>/ āhu sahassadhā || Ja_III:40 ||>@ @*>/ satabhedo\<*<6>*>/ dhajālu haritāmayo, Anaccuü\<*<7>*>/ tattha gandhabbā cha sahassāni sattadhā, || Ja_III:41 ||>@ @*>/ tadā āsi yathā bhāsasi\<*<9>*>/ Bhaddaji. Sakko ahaü tadā āsiü veyyāvaccakaro tavan\<*<10>*>/ ti. || Ja_III:42 ||>@ Tattha yåpo ti pāsādo, tiriyaü soëasapabbedho\<*<11>*>/ ti vitthārato so- ëasakaõķapātavitthāro\<*<12>*>/ ahosi, uccamāhu\<*<13>*>/ sahassadhā ti ubbedhena sa- hassakaõķagamanamattaü ucco ahu\<*<14>*>/, sahassakaõķagamanagaõanāyaü\<*<15>*>/ pa¤ca- vãsatiyojanappamāõaü\<*<16>*>/ hoti, vitthārato\<*<17>*>/ pan' assa aķķhayojanamatto, sahas- sakaõķå\<*<18>*>/ satabhedo\<*<19>*>/ ti yo pan' esa\<*<20>*>/ sahassakaõķubbedho ti\<*<21>*>/ pāsādo satabhåmiko\<*<22>*>/ ahosi, dhajālå ti dhajasampanno, haritāmayo\<*<23>*>/ ti harita- maõiparikkhato\<*<24>*>/, Aņņhakathāyam\<*<25>*>/ pana jhayāluharitāmayo\<*<26>*>/ ti pāņho, harita- maõimayehi dvārakavāņavātapānehi\<*<27>*>/ samannāgato ti\<*<28>*>/ attho, jhasā\<*<29>*>/ ti kira dvārakavāņavātapānānaü\<*<27>*>/ nāmaü, gandhabbā ti naņā\<*<30>*>/, chasahassāni sat- tadhā ti chagandhabbasahassāni sattadhā hutvā tassa pāsādassa sattasu ņhānesu ra¤¤o ratijananatthāya\<*<31>*>/ nacciüså ti attho, te evaü naccantāpi rājānaü hāse- tuü na sakkhiüsu, atha Sakko devarājā devanaņaü pesetvā samajjaü kāresi, tadā Mahāpanādo hasi, yathā bhāsasi\<*<32>*>/ Bhaddajãti Bhaddajitherena pi\<*<33>*>/ Bhaddaji tayā Mahāpanādarājakāle ajjhāvutthapāsādo\<*<34>*>/ kahan ti vutte\<*<35>*>/ imas- miü ņhāne nimuggo bhante ti vadantena tasmiü kāle attano atthāya tassa pā- sādassa nibbattabhāvo Mahāpanādarājabhāvo ca bhāsito ti\<*<36>*>/ taü gahetvā Satthā yathā tvaü Bhaddaji bhāsasi\<*<37>*>/, evam etaü\<*<38>*>/ tadā āsi\<*<39>*>/ tadā etaü\<*<40>*>/ tath' eva ahosi, ahaü tadā tava kāyaveyyāvaccakaro\<*<41>*>/ Sakko devānaü indo ahosin ti\<*<42>*>/. \<-------------------------------------------------------------------------- 1 Bid sammāsam-. 2 Bid yupo suvaõõamayo. 3 Cs soëasacubbedho, Bi soëassuppedho, Bd soëasubbedho. 4 Bid uddham. 5 Cs -khaõķaü corr. to -kaõķå, Bi -koõķo, Bd -kaõķo. 6 Ck -bhedho, Cs -bheõķuü corr. to -bhedo, Bi -keta, Bd -geõķu. 7 Bi ānacuü. 8 Bid evamevaü. 9 Cs Bid bhāsati. 10 Bid tāvā. 11 Cs soëasacubbedho, Bi soëasuppedho, Bd soëasubbedho. 12 soëakaõķapāvāvitthāro, Bd soëasakaõķapādānavitthāro. 13 Bi uddham-, Bd uddhahu. 14 Bi āhu. 15 Bid -nāya. 16 Bid -napa-. 17 Bid vitthāro. 18 Ck -kaõķu, Cs -khaõķa corr. to -kaõķå, Bi omits sahassakaõķå, Bd -kaõķo. 19 Bid -geõķå. 20 Cks yojane, Bd phanesa. 21 Bid omit ti. 22 Bid satta-. 23 Bid -ta-. 24 Bd -maõipayehi parikkhitto, Bi -maõiparikkhitto. 25 Bi atthakatthāya. 26 Cs dhajāëuharitāmayo, Bi sāmāluharitāmayo, Bd smāluharitvāmayo. 27 Bid omit vāņa. 28 Ck hoti, Cs hotitã. 29 so Cks instead of jhayā? Bi sathāëu, Bd samālå. 30 Ck nāņā, Cs nāņā corr. to naņā. 31 Bi rativaķhanattāya, Bd rativaddhanatthāya. 32 Cs Bid bhāsati. 33 Bid hi. 34 Bi ajhāvuņha-, Bd ajjhavuņhā-. 35 Bd vuttena. 36 Bid hoti. 37 Bid bhāsati. 38 Bi evamevā, Bd evameva. 39 Ck hāsi, Bi haü tadā asãti. 40 Bi evamevaü. 41 Bi -vaccaükaro, Bd -vaccaükaromi. 42 Bid add āha. >/ #<[page 335]># %< 5. Khurappajātaka. (265.) 335>% Tasmiü khaõe puthujjanabhikkhå nikkaükhā ahesuü. Satthā evaü dhammaü desetvā\<*<1>*>/ jātakaü samodhānesi: "Tadā Mahāpanādo\<*<2>*>/ Bhaddaji ahosi, Sakko pana aham evā" 'ti. Mahā- panādajātakaü\<*<3>*>/. $<5. Khurappajātaka.>$ Disvā khurappe ti. Idaü Satthā Jetavane viharanto ekaü ossaņņhaviriyaü bhikkhuü\<*<4>*>/ ārabbha kathesi. Taü\<*<5>*>/ hi Satthā "saccaü kira tvaü ossaņņhaviriyo" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu kasmā evaüniyyānikasāsane pabbajitvā viriyaü ossaji\<*<6>*>/, porāõakapaõķitā aniyyānikaņņhāne\<*<7>*>/ viriyaü kariüsu" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü aņaviārakkhikakule\<*<8>*>/ nibbattitvā\<*<9>*>/ vayap- patto pa¤capurisasataparivāro\<*<10>*>/ aņaviārakkhikesu jeņņhako\<*<11>*>/ hutvā aņavimukhe ekasmiü gāme vāsaü kappesi. So bha- tiü\<*<12>*>/ gahetvā manusse aņaviü atikkameti. Ath' ekasmiü divase bārāõaseyyako\<*<13>*>/ satthavāhaputto pa¤cahi sakaņasatehi taü gāmaü patvā taü pakkosāpetvā "samma sahassaü gahe- tvā maü\<*<14>*>/ aņaviü atikkamehãti\<*<15>*>/" āha. So "sādhå" 'ti tassa hatthato sahassaü gaõhi, bhatiü gaõhanto\<*<16>*>/ yeva ca\<*<17>*>/ tassa jãvitaü pariccaji. So taü ādāya aņaviü pāvisi. Aņavimajjhe pa¤casatā corā uņņhahiüsu. Core disvā va sesapurisā urena nipajjiüsu, ārakkhikajeņņhako eko\<*<18>*>/ va nadanto vagganto pa- haritvā pa¤casate pi core palāpetvā\<*<19>*>/ satthavāhaputtaü\<*<20>*>/ sot- thinā kantāraü tāresi\<*<21>*>/. Satthavāhaputto parakantāre\<*<22>*>/ satthaü \<-------------------------------------------------------------------------- 1 Bi imaü desanaü āharitvā, Bd i. dhammadesanaü ā. 2 Bid add rājā. 3 Bid add catutthaü. 4 Ck omits bhikkhuü. 5 Ck naü. 6 Bid osajji. 7 Bi adds pi. 8 Ck aņaviyā ār- corr. to aņaviār-, Bi attaviyaü ār-, Bd aņņayi ār-. 9 Bid -ttetvā. 10 Bid omit purisa. 11 Cks add jeņņhakesu. 12 Bid add pana. 13 Bi -sãyaü seyyako, Bd -sãyaü seyako. 14 Cs va. 15 Bid -kkā-. 16 Cs sahassaü gaõhinto yeva corr. to sahassaü gaõhanto yeva. 17 Bid omit ca. 18 Ck omits eko. 19 Bi -pesi. 20 Bi -putto pi, Bd -puttapi. 21 Bi tārāpesi. 22 Bd panakantāre. >/ #<[page 336]># %<336 III. Tikanipāta. 2. Kosiyavagga. (27.)>% nivāsetvā\<*<1>*>/ ārakkhikajeņņhakaü\<*<2>*>/ nānaggarasabhojanaü bhojetvā sayam pi bhuttapātarāso sukhanisinno tena saddhiü sallapanto\<*<3>*>/ "samma tathā dāruõānaü\<*<4>*>/ nāma\<*<5>*>/ corānaü\<*<6>*>/ āvudhāni gahetvā avattharaõakāle\<*<7>*>/ kena nu kho kāraõena cittutrāsamattaü\<*<8>*>/ pi na uppannan" ti pucchanto paņhamaü gātham āha: @*>/ tikkhiõe teladhote tasmiü bhayasmiü maraõe viyåëhe\<*<10>*>/ kasmā nu\<*<11>*>/ te nāhu chambhitattan ti. || Ja_III:43 ||>@ Tattha dhanuveganunne ti dhanuvegena vissaņņhe\<*<12>*>/, khagge gahãte\<*<9>*>/ ti tharudaõķehi\<*<12>*>/ sugahite khagge. maraõe viyåëhe\<*<14>*>/ ti maraõe paccupaņņhite, kasmā nu\<*<15>*>/ te nāhå 'ti kena nu kho kāraõena nāhosi, chambhitattan ti sarãracalanaü. Taü sutvā ārakkhikajeņņhako\<*<16>*>/ itarā dve gāthā avoca\<*<17>*>/: @*>/ tikkhiõe teladhote tasmiü bhayasmiü maraõe viyåëhe\<*<18>*>/ vedaü alatthaü vipulaü uëāraü. || Ja_III:44 ||>@ @*>/, na hi jãvite ālayaü kubbamāno såro kayirā sårakiccaü kadāciti. || Ja_III:45 ||>@ Tattha vedaü alatthan\<*<20>*>/ ti tutthi¤ c' eva\<*<21>*>/ somanassa¤ ca paņilabhiü, vipulan ti bahuü, uëāran ti uttamaü, ajjhabhavin ti jãvitaü pariccajitvā abhibhaviü, pubbe va me jãvitamāsi cattan\<*<22>*>/ ti mayā hi\<*<23>*>/ pubbe va tava hatthato bhatiü gaõhanten' eva\<*<24>*>/ jãvitaü cattam āsi, na hi jãvite ālayaü kubbamāno ti jãvitasmiü hi nikantiü kurumāno purisakiccaü\<*<25>*>/ kadāci pi na karoti. \<-------------------------------------------------------------------------- 1 Bid nivesetvā. 2 Bi ārakkhijeņhakaü, Bd ārakkhajeņhakaü. 3 Bid -pento. 4 Ck dārunaü, Cs dāråõaü. 5 Bid omit nāma. 6 Ck coraü. 7 Bid avattaraõa-, Cs avattharaõakālaü. 8 Ck -uttāsa-. 9 Bid gahite. 10 Ck viyoëha, Bid viruëe. 11 Cks hu. 12 Bid visatthe. 13 Bi khaõukaõķe, Bd dhanukuõķe. 14 Bi viråëe, Bd viruëe. 15 Cks kasmāhu. 16 Bid ārakkhaje-. 17 Bid abhāsi. 18 Bi viraëe, Bd viruëe. 19 Cs catthaü, Bd cittaü. 20 Bd āladdhan. 21 Ck tuņņhimeva. 22 Ck mattan, Bd cittan. 23 Bi va, Bd omits hi. 24 Cs gaõhantoneva corr. to -teneva, Bi gaõhante yeva, Bd -to yeva. 25 Bid surosurakiccaü. >/ #<[page 337]># %< 6. Vātaggasindhavajātaka. (266.) 337>% Evaü so saravasse\<*<1>*>/ vassanto\<*<2>*>/ jãvitanikantiyā\<*<3>*>/ vissaņņhattā\<*<4>*>/ attanā\<*<5>*>/ sårakiccassa katabhāvaü ¤āpetvā\<*<6>*>/ satthavāhaputtaü uyyojetvā sakagāmam eva paccāgantvā\<*<7>*>/ dānādãni pu¤¤ani katvā yathākammaü gato. Satthā imaü desanaü\<*<8>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne ossaņņhaviriyo\<*<9>*>/ arahatte patiņņhāsi\<*<10>*>/) "Tadā ārakkhikajeņņhako\<*<11>*>/ aham eva ahosin\<*<12>*>/" ti. Khurappa- jātakaü\<*<13>*>/. $<6. Vātaggasindhavajātaka.>$ Yenāsi kisiyā paõķå 'ti. Idaü Satthā Jetavane viha- ranto Sāvatthiyaü a¤¤ataraü kuņumbiyaü\<*<14>*>/ ārabbha kathesi. Sā- vatthiyaü kir' ekā abhiråpā itthã\<*<15>*>/ ekaü abhiråpaü kuņumbiyaü\<*<16>*>/ disvā paņibaddhacittā\<*<17>*>/ ahosi, sakalasarãraü jhāpayamāno\<*<18>*>/ viy' assā\<*<19>*>/ abbhantare kilesaggi uppajji, sā n' eva kāyassādaü na cittassādaü labhi, bhattam pi 'ssā na rucci\<*<20>*>/, kevalaü ma¤cakassa aņaniü\<*<21>*>/ ga- hetvā nipajji\<*<22>*>/ {Atha} naü upaņņhāyikā ca sahāyikā ca pucchiüsu: "kin nu kho tvaü kampamānacittā aņaniü\<*<23>*>/ gahetvā nipannā, kin te aphāsukan" ti ekadvevāresu\<*<24>*>/ akathetvā punappuna\<*<25>*>/ vuccamānā\<*<26>*>/ tam atthaü ārocesi. Atha naü tā\<*<27>*>/ samassāsetvā "mā cintayi, mayaü taü ānessāmā" 'ti vatvā gantvā\<*<28>*>/ kuņumbikena\<*<29>*>/ saddhiü mantesuü. So paņikkhipitvā punappuna\<*<25>*>/ vuccamāno adhivāsesi. Tā "asukadivase asukavelāyāgacchā\<*<30>*>/" 'ti paņi¤¤aü gahetvā\<*<31>*>/ tassā ārocesum. Sā attano sayanagabbhaü\<*<32>*>/ sajjetvā attānaü alaükaritvā sayanapiņņhe nisinnā tasmiü āgantvā sayanekadese nisinne\<*<33>*>/ cintesi: "sace hi\<*<34>*>/ \<-------------------------------------------------------------------------- 1 Cs saravasso, Bi panarasse, Bd panapare. 2 Cs vasanto, Bi vavissajjente, Bd hi sajjente. 3 Bid jãvite-. 4 Cs vissaņņhā 5 Bid attano. 6 Bid pa¤¤āpetvā. 7 Bi pacchāgaütvā. 8 Cs dhammade-, Bid jātakaü. 9 Bid add bhikkhu. 10 Bid patiņhahi. 11 Bid ārakkhajeņhako pana 12 Bid ahamevā. 13 Bid add pa¤camaü. 14 Bid -kaü, Cs kuņimbiyaü. 15 Cs itthi corr. to itthã, Bid itthi. 16 Cs kuņimbikaü, Bid kuņumpikaü. 17 Bid patibandha- throughout. 18 Bid jhāyamānā. 19 Bid viya tassā. 20 Bid pi na bhu¤jati. 21 Bi ma¤cakāņavi, Bd ma¤jakāttani. 22 Ck nipajjiti corr. to nipajjati, Bid nippajji. 23 Bi ma¤cāttani, Bd ma¤cāņņani. 24 Bi tāsaü ekaü dve vāre, Bd sā taü ekaü dve vāre pucchiti. 25 Bi punappunaü, Bd punappunnaü. 26 Bi pucchamānāya, Cs Bd pucchamāna. 27 Cs omits tā. 28 Bi omits gantvā. Bd gandha. 29 Cs -ņi-. 30 Cs -lāya gacchā, Bid -lāya āgacchāhi. 31 Bd adds gantvā. 32 Cs sayaügabbhaü, Bid vasana-. 33 Cks -nno. 34 Bid sacāhaü. >/ #<[page 338]># %<338 III. Tikanipāta. 2. Kosiyavagga. (27.)>% imassa garuü akatvā idān' eva okāsam\<*<1>*>/ karissāmi issariyaü me\<*<2>*>/ parihāyissati, āgatadivase yeva okāsakāraõaü\<*<3>*>/ nāma akāraõaü, ajja naü maükuü katvā a¤¤asmiü divase okāsaü karissāmãti". Atha naü\<*<4>*>/ hatthagahaõādivasena\<*<5>*>/ keëiü kātuü āraddhaü hatthe gahetvā "apehi, na me tayā attho" ti nibbhacchesi\<*<6>*>/. So osakkitvā lajjito uņņhāya attano geham eva gato. Itarā itthiyo tāya tathākatabhāvaü\<*<7>*>/ ¤atvā kuņumbiye\<*<8>*>/ nikkhante\<*<9>*>/ upasaükamitvā evam āhaüsu: "tvaü\<*<10>*>/ etasmiü\<*<11>*>/ paņibaddhacittā āhāraü paņikkhipitvā nipajji\<*<12>*>/, atha naü punappuna\<*<13>*>/ yācitvā ānayimha\<*<14>*>/, tassa kasmā okāsaü na akāsãti". Sā tam atthaü ārocesi. Itarā "tena hi\<*<15>*>/ pa¤¤āyissasãti\<*<16>*>/" apakka- miüsu\<*<17>*>/. Kuņumbiyo\<*<18>*>/ puna nivattitvāpi na\<*<19>*>/ olokesi. Sā taü\<*<20>*>/ ala- bhamānā nirāhārā tatth' eva jãvitakkhayaü pāpuõi. Kuņumbiyo\<*<18>*>/ tassā matabhāvaü ¤atvā bahumālāgandhavilepanaü\<*<21>*>/ ādāya Jetavanaü gantvā Satthāraü påjetvā vanditvā\<*<22>*>/ ekamantaü nisãditvā Satthārā\<*<23>*>/ ca "kin nu kho upāsaka na pa¤¤āyasãti" pucchite\<*<24>*>/ tam atthaü ārocetvā "sv-āhaü bhante ettakaü\<*<25>*>/ kālaü lajjāya Buddhåpaņņhānaü\<*<26>*>/ nā- gato\<*<27>*>/" ti āha. Satthā "upāsaka idāni tav' esā\<*<28>*>/ kilesavasena taü pakkosāpetvā āgatakāle taü okāsaü akatvā\<*<29>*>/ lajjāpesi, pubbe pi pana paõķitesu pi paņibaddhacittā hutvā pakkosāpetvā āgatakāle okāsaü akatvā kilametvā\<*<30>*>/ vippayojesãti\<*<31>*>/" vatvā tena\<*<32>*>/ yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto sindhavakule nibbattitvā Vātaggasindhavo\<*<33>*>/ nāma hutvā tassa maīgalasso ahosi. Assagopakā\<*<34>*>/ taü netvā Gaī- gāya\<*<35>*>/ nahāpenti\<*<36>*>/. Atha naü Kundāëã\<*<37>*>/ nāma gadrabhã\<*<38>*>/ disvā paņibaddhacittā hutvā kilesavasena kampamānā n' eva tiõaü \<-------------------------------------------------------------------------- 1 Ck vokāsaü, Bd omit okāsaü. 2 Cs -ya¤ce. 3 Ck vokāsaükāran, Cs okāsaükaraõaü. 4 Bd adds gantvā. 5 Ck Bid -gahanā-, Cs -gahaõa-. 6 Bid nivāresi. 7 Cs tāyathākatabhāvaü, Bi tāya tathā ahatthagahaõādibhāvaü, Bd tāya katā hatthagahaõādibhāvaü. 8 Cs kuņimbiye, Bid kuņumpike. 9 Bid add taü. 10 Bi adds evamāha, Cs taü sutvā. 11 Bi tasmã. 12 Bi nippajjasi. 13 Bid punappunnaü. 14 Bi ānayhimhā, Bd ānayimhā. 15 Bid add tvaü. 16 Cks Bi -tãti, Bid add vatvā. 17 Bi pakkamisuü, Bd pakkamisu. 18 Cs kuņimbiko, Bid kuņumpiko. 19 Bi puna nivattetvā na, Bd na puna nivattetvā. 20 Cs sā sātaü, Bi sā ņaü. 21 Bd pagandhamālāvilepanaü. 22 Bid omit vanditvā. 23 Bi nisãdi suttā, Bd nisãdi satthā. 24 Bid pa¤¤āyatãti pucchitvā. 25 Bid ettha-. 26 Ck Bid buddhu-. 27 Cs gato, Bi nāgatosmãn, Bd nāgatosã 28 Bi na upāsaka idāneva, Bd na u. idāneva sā. 29 Bd katvā. 30 Bid kilamitvā. 31 Bi va uyyojesi, Bd uyyojesã. 32 Bi tehi. 33 Bd vātakka-. 34 Cks -ke. 35 Bd -yaü. 36 Cks -nte. 37 Cs -lã, Bi bhaddali, Bd baddhali. 38 Bi -bhā, Bd -bhi. >/ #<[page 339]># %< 6. Vātaggasindhavajātaka. (266.) 339>% khādi na pānãya¤ ca\<*<1>*>/ pivi, parisussitvā\<*<2>*>/ kisā aņņhicammamattā va\<*<3>*>/ ahosi\<*<4>*>/. Atha naü putto gadrabhapotako tathā\<*<5>*>/ parisussamā- naü disvā "kin nu kho tvaü amma n' eva tiõaü khādasi\<*<6>*>/ na pānãyaü\<*<7>*>/ pivasi\<*<8>*>/, parisussitvā\<*<9>*>/ tattha tattha kampamānā nipajjasi\<*<10>*>/, kin te aphāsukan" ti pucchi. Sā akathetvā\<*<11>*>/ pu- nappuna\<*<12>*>/ vuccamānā\<*<13>*>/ taü atthaü kathesi. Atha naü putto samassāsetvā "amma mā cintayi, ahaü\<*<14>*>/ taü ānessāmãti\<*<15>*>/" vatvā Vātaggasindhavassa\<*<16>*>/ nahāyituü\<*<17>*>/ gatakāle\<*<18>*>/ taü\<*<19>*>/ upa- saükamitvā "tāta, mayhaü mātā tumhesu pāņibaddhacittā, nirāhārā\<*<20>*>/ sussitvā marati\<*<21>*>/, jãvitadānam assā dethā" 'ti āha. "Sādhu tāta dassāmi\<*<22>*>/, assagopakā maü nahāpetvā\<*<23>*>/ thokaü Gaīgātãre\<*<24>*>/ caraõatthāya\<*<25>*>/ vissajjenti\<*<26>*>/, tvaü mātaraü gahetvā taü padesaü ehãti". So gantvā mātaraü ānetvā tasmiü padese vissajjetvā\<*<27>*>/ ekamantaü paņicchanno\<*<28>*>/ aņņhāsi. Assa- gopako\<*<29>*>/ pi Vātaggasindhavaü\<*<30>*>/ tasmiü ņhāne vissajjesi\<*<31>*>/. So taü gadrabhiü oloketvā upasaükami. Atha sā gadrabhã\<*<32>*>/ tasmiü\<*<33>*>/ upasaükamitvā attano sarãraü upasiüghamāne\<*<34>*>/ "sac' āhaü garuü{\<*<35>*>/} akatvā\<*<36>*>/ āgatakhaõe\<*<37>*>/ v' assa\<*<38>*>/ okāsaü karissāmi evaü me yaso ca issariya¤ ca parihāyissati\<*<39>*>/, anic- chamānā viya bhavituü vaņņatãti" cintetvā sindhavassa heņņhā- hanuke\<*<40>*>/ pādena paharitvā palāyi. Dantamålassa\<*<41>*>/ bhijjitvā\<*<42>*>/ gatakālo\<*<43>*>/ viya ahosi. Vātaggasindhavo\<*<44>*>/ "ko me etāya attho" \<-------------------------------------------------------------------------- 1 Bid udakaü and omit ca. 2 Bi sussi, Bd sariraü sussitvā. 3 Bid omit va 4 Bd hutvā, Bi hutvā punappunaü pajjāyã. 5 Bid mātaraü. 6 Ck khāsi, Bi khādi. 7 Bid udakaü. 8 Bid pivi. 9 Bd pasariraü sussitvā. 10 Cs nipajji. 11 Bid add pi. 12 Bid -nnaü. 13 Bid pucchamānassa gadrabhã. 14 Bid ahan. 15 Bid taü ānetvā dassāmã. 16 Bi vātakka-. 17 Bid nhā-. 18 Bid āgamana-. 19 Bid omit taü. 20 Bd nihārā, Bi niharā. 21 Bid marissati. 22 Bid dassāmiti. 23 Bid nhāyitvā. 24 Bid add thatvā 25 Bi vicaraõa-, Bd gocarattāya. 26 Bi visajjissati, Bd vissajjissanti. 27 Bid visajjitvā 28 Bi paņichinno? Bd paņipanne. 29 Bid -kā. 30 Bid vātakka-. 31 Bi vissajjesuü, Bd visajjesuü. 32 Ck Bi -bhi, Bd -bhiü. 33 Ck tasmiü ņhāe, the latter word being scratched out, Bi omits tasmiü. 34 Cs -no. 35 Bi guruü. 36 Bd katvā. 37 -kkhaõe 38 Bid yevassa. 39 Bi -yissatãti, Bd -hārissatãti. 40 Bd haõu-. 41 Bi danda-, Bd dandha-. 42 Bi bhijjamānaü, Bd bhijjamāna. 43 Bid kālo. 44 Bi vātakka- corr. to vātagg-, Bid add pi. >/ #<[page 340]># %<340 III. Tikanipāta. 2. Kosiyavagga. (27.)>% ti lajjito tato va\<*<1>*>/ palāyi. Sā vippaņisārã\<*<2>*>/ hutvā tatth' eva patitvā socamānā nipajji\<*<3>*>/. Atha naü putto upasaükamitvā pucchanto pathamaü gātham āha: @*>/ ayaü so āgato tāto, kasmā dāni palāyasãti\<*<5>*>/. || Ja_III:46 ||>@ Tattha yenā\<*<6>*>/ 'ti tasmiü paņibaddhacittatāya yena kāraõabhåtena. Puttassa vacanaü sutvā gadrabhã dutiyaü gātham āha: @*>/ panādiken' eva santhavo\<*<8>*>/ nāma jāyati\<*<9>*>/ yaso hāyati itthãnaü\<*<10>*>/, tasmā tāta palāy' ahan ti\<*<11>*>/. || Ja_III:47 ||>@ Tattha ādikenevā\<*<12>*>/ 'ti ādito vā\<*<13>*>/ paņhamaü ¤eva\<*<14>*>/, santhavo ti methunadhammasampayogavasena\<*<15>*>/ mittasanthavo, yaso hāyati itthãnan\<*<10>*>/ ti tāta itthãnaü\<*<10>*>/ hi garuü\<*<16>*>/ akatvā ādito va\<*<17>*>/ santhavaü kurumānānaü yaso hāyati issariyaü gabbitabhāvo\<*<18>*>/ parihāyatãti. Evaü sā itthãnaü\<*<19>*>/ sabhāvaü\<*<20>*>/ puttassa kathesi. Tatiyaü gāthaü pana Satthā abhisambuddho hutvā āha: @*>/.\<*<6>*>/3: Yasassinaü kule jātaü āgataü yā na icchati socati cirarattāya Vātaggam iva Kundalãti{\<*<21>*>/.} || Ja_III:48 ||>@ Tattha yasassinan ti yasasampannaü, yā na icchatãti yā itthã\<*<22>*>/ ta- thāråpaü\<*<23>*>/ purisaü na icchati, cirarattāyā ti cirarattaü dãghamaddhānan ti attho. Satthā imaü atãtaü\<*<24>*>/ āharitvā saccāni pakāsetvā jātakam sa- modhānesi: (Saccapariyosāne kuņumbiko\<*<25>*>/ sotāpattiphale patiņņhahi) "Tadā gadrabhã\<*<26>*>/ sā itthã ahosi, Vātaggasindhavo pana aham evā" 'ti. Vātaggasindhavajātakaü\<*<27>*>/. \<-------------------------------------------------------------------------- 1 Cs lajji tatheva, Bi lajjito tato, Bd lajjito tato ca. 2 Ck -rino, Bi -ri, Bd -tisāri. 3 Bid nipp-. 4 Bi viracati. 5 Cks Bd -tãti. 6 Bid yenāsi. 7 Bi nākho, Bd nakho. 8 Ck satthavo, Bi saņņhavo, Bd sindhavo. 9 Bi -te. 10 Bid itthi-. 11 Bid palāyitanti. 12 Bid -kena vā. 13 Cs adds na. 14 Cs -ma¤¤eva, Bid pathamam eva. 15 Bid -saüyoga-. 16 Bd garukaü. 17 Bi yeva. 18 Bid labhitabhāvo. 19 Bid itthi-. 20 Bid -vo taü. 21 Ck kundālãti, Cs kuõķalãti, Bi bhaddaliti, Bd gadrabhiti. 22 Bid itthi. 23 Ck yathāråpaü. 24 Bid dhammadesanaü. 25 Cs kuņi-. 26 Bid bhi. 27 Bid add chaņhamaü. >/ #<[page 341]># %< 7. Kakkaņajātaka. (267.) 341>% $<7. Kakkaņajātaka.>$ Siīgã migo ti. Idaü Satthā Jetavane viharanto a¤¤a- taraü itthiü ārabbha kathesi. Sāvatthiyaü kir' eko kuņumbiko\<*<1>*>/ attano bhariyaü gahetvā uddhārasādhanatthāya\<*<2>*>/ janapadaü gantvā uddhāraü\<*<3>*>/ sādhetvā\<*<4>*>/ āgacchanto antarāmagge corehi gahito. Bhariyā pan' assa abhiråpā pāsādikā\<*<5>*>/. Corajeņņhako tassāpi\<*<6>*>/ sinehena {kuņum- bikaü}\<*<1>*>/ māretuü ārabhi. Sā pana itthã\<*<7>*>/ sãlavatã\<*<8>*>/ ācārasampannā pa- tidevatā\<*<9>*>/, sā corajeņņhakassa pādesu patitvā\<*<10>*>/ "sāmi\<*<11>*>/ sace mayi sinehena\<*<12>*>/ mayhaü sāmikaü māressasi\<*<13>*>/ aham pi\<*<14>*>/ visaü vā khāditvā\<*<15>*>/ nāsāvātaü sannirumbhitvā\<*<16>*>/ marissāmi, tayā pana saddhiü na gacchis- sāmi\<*<17>*>/, mā me akāraõā\<*<18>*>/ sāmikaü mārehãti" yācitvā taü vissajjāpesi. Te ubho pi sotthinā Sāvatthiü patvā Jetavanapiņņhivihārena gacchantā "vihāraü pavisitvā Satthāraü vanditvā gamissāmā" 'ti\<*<19>*>/ gandhakuņi- pariveõaü gantvā\<*<20>*>/ vanditvā ekamantaü nisãdiüsu. Te Satthārā "ka- haü gat' atthā\<*<21>*>/" 'ti puņņhā "uddhārasādhanatthāyā\<*<22>*>/" 'ti āhaüsu, "antarāmagge pana ārogena\<*<23>*>/ āgat' atthā" 'ti vutte kuņumbiko\<*<24>*>/ āha: "antarāmagge no bhante corā gaõhiüsu, tatr' esā\<*<25>*>/ maü māriyamā- naü corajeņņhakaü yācitvā mocesi\<*<26>*>/, imaü nissāya\<*<27>*>/ jãvitaü laddhan" ti. Satthā "upāsaka idāni tāv' etāya\<*<28>*>/ tuyhaü jãvitaü\<*<29>*>/ dinnaü\<*<30>*>/, pubbe\<*<31>*>/ paõķitānam pi adāsãti\<*<32>*>/" tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Hi- mavante mahā udakarahado, tattha mahā suvaõõakakkaņako ahosi, so tassa nivāsabhāvena\<*<33>*>/ kulãradaho\<*<34>*>/ ti pa¤¤āyittha. Kakkaņako mahā ahosi khalamaõķalappamāõo\<*<35>*>/, hatthã\<*<36>*>/ gahetvā vadhetvā\<*<37>*>/ khādati, hatthã\<*<38>*>/ tassa bhayena\<*<39>*>/ otaritvā \<-------------------------------------------------------------------------- 1 Cs kuņi-. 2 Bi uddhāraü sodhan-, Bd uddharaü sodhan-. 3 Bi uddharaü. 4 Bid so-. 5 Bid add dassaniyā. 6 Bi tasmã, Bd tassā. 7 Bid itthi. 8 Ck Bid -ti. 9 Bid add hutvā. 10 Bid nippattitvā. 11 Bid add corajeņhaka. 12 Bid sineho atthi mā. 13 Bi māreheti, Bd mārehi, Bid add sace māresi. 14 omit pi. 15 Bid khāditvā vā. 16 read -tvā vā? Bi sannirajjitvā, Bd -rujjitvā. 17 Bid gami-. 18 Bid -õena. 19 Bid satthāraü vandissāmā ti. 20 Bid add satthāraü. 21 Bid gatattā upāsikā. 22 Bi uddharaü sodha-, Bd uddhānaü sodha-. 23 Ck āroggena, Bi arogena, Bd āroge corr. to aroge. 24 Cs kuņi-. 25 Bid tattha sā. 26 Ck mocehi. 27 Bi adds mayā. 28 Bid na idāneva tāya evaü. 29 Bi jãvitadānaü, Bd jãvitaüdānaü. 30 Bi omits dinnaü. 31 Bid add pi. 32 Bid pi jãvitaü adāsi yevā ti. 33 Bi -nivāsanassa bhāvena, Bd nivāsanabhāvena. 34 Cks kuëã-, Bid kuli-. 35 Bi -õaü, Bd -õā. 36 Cs Bid hatthi. 37 so Cks; Bid omit vadhetvā. 38 Cs hatthi, Bid -iyo. 39 Bid add tattha. >/ #<[page 342]># %<342 III. Tikanipāta. 2. Kosiyavagga. (27.)>% gocaraü gaõhituü na sakkonti\<*<1>*>/. Tadā Bodhisatto kulãra- dahaü\<*<2>*>/ upanissāya vasamānaü hatthiyåthajeņņhakahatthiü\<*<3>*>/ paņicca kaõeruyā\<*<4>*>/ kucchismiü\<*<5>*>/ paņisandhiü gaõhi. Ath' assa mātā "gabbhaü rakkhissāmãti\<*<6>*>/" a¤¤aü pabbatapadesaü gantvā gabbhaü rakkhitvā puttaü vijāyi. So\<*<7>*>/ anukkamena vi¤¤åtaü\<*<8>*>/ patto mahāsarãro thāmasampanno sobhaggappatto a¤janapab- bato viya ahosi. So ekāya kaõeruyā\<*<9>*>/ saddhiü saüvāsaü kappetvā "kakkaņakaü gaõhissāmãti\<*<10>*>/" attano bhariya¤ ca mātara¤ ca ādāya taü hatthiyåthaü upasaükamitvā pitaraü passitvā "tāta ahaü kakkaņakaü gaõhissāmãti" āha. Atha naü pitā "na sakkhissasi tātā\<*<11>*>/" 'ti vāretvā\<*<12>*>/ punappuna\<*<13>*>/ vadantam eva\<*<14>*>/ "jānissasãti" āha. So kulãradahaü\<*<15>*>/ upanis- sāya vasante\<*<16>*>/ sabbavāraõe sannipātetvā sabbehi saddhiü da- hasamãpaü gantvā "kiü so kakkaņako otaraõakāle gaõhati udāhu gocaraü gaõhanakāle udāhu uttaraõakāle" ti pucchitvā\<*<17>*>/ "uttaraõakāle" ti sutvā "tena hi tumhe kulãradahaü\<*<15>*>/ otaritvā yāvadatthaü gocaraü gaõhitvā\<*<18>*>/ paņhamaü uttaratha, ahaü pacchato gamissāmãti\<*<19>*>/" āha. Vāraõā tathā kariüsu. Kulãro\<*<15>*>/ pacchā\<*<20>*>/ uttarantaü Bodhisattaü mahāsaõķāsena kammāro\<*<21>*>/ lohasalākaü\<*<22>*>/ viya aëavasena\<*<23>*>/ pāde daëhaü gaõhi. Kaõeru\<*<24>*>/ Bodhisattaü avijahitvā samãpe yeva\<*<25>*>/ aņņhāsi. Bodhisatto ākaķķhanto\<*<26>*>/ kulãraü\<*<27>*>/ cāletuü nāsakkhi. Kulãro\<*<27>*>/ pana taü ākaķķhanto\<*<26>*>/ attano abhimukhaü karoti. So maraõabhaya- tajjito baddharāvaü\<*<28>*>/ ravi. Sabbavāraõā\<*<29>*>/ maraõabhayabhãtā\<*<30>*>/ ku¤canādaü\<*<31>*>/ katvā muttakarãsaü cajamānā palāyiüsu. Ka- neru\<*<24>*>/ pi 'ssa saõņhātuü\<*<32>*>/ asakkontã\<*<33>*>/ palāyituü ārabhi\<*<34>*>/. Atha \<-------------------------------------------------------------------------- 1 Bi asakkonto, Bd asakkonti. 2 Cks kuëã-, Bi kuëi-, Bd kuli-. 3 Bid -jeņhakaü. 4 Bi kāretuüyā, Bd kārekuyā. 5 Bid -imhi. 6 Cs -māti 7 Cks omit so. 8 Bd -tam. 9 Ck kā-, Bid kāreõuya. 10 Bi uggaõhissāmiti, Bd ukkaõh-. 11 Bid puttā. 12 Bid vāreti. 13 Bid -nnaü. 14 Bi vadantitva¤¤eva, Bd vadantaütva¤¤eva. 15 Cks kuëã-, Bid kuli-. 16 Cs -tā, Bi -to. 17 Bid pucchi. 18 Bid gahetvā. 19 Bid bhāvissāmãti. 20 Bid pacchato. 21 Bid kammāra. 22 Bi lohapaņalakaü, Bd -salakaü. 23 Cs āla- corr. to aëa-, Bid dviaëadvayena. 24 Bid kāreõukā. 25 Ck va. 26 Cs Bi ākaķķhento 27 Cks kuëã-, Bi -kuëi-, Bd -kuli. 28 Bid bandharavaü. 29 Bid sabbe-. 30 Bid -tajjitā. 31 Bid ko¤ca-. 32 Bid sandhāretuü. 33 Bid -ti. 34 Bid ārabbhi. >/ #<[page 343]># %< 7. Kakkaņajātaka. (267.) 343>% naü so attano baddhabhāvaü\<*<1>*>/ ¤āpetvā\<*<2>*>/ tassā apalāyanatthaü paņhamaü gātham āha: @*>/ migo āyatacakkhunetto\<*<4>*>/ aņņhittaco\<*<5>*>/ vārisayo alomo, tenābhibhåto kapaõaü rudāmi, mā heva maü pāõasamaü jaheyyā ti. || Ja_III:49 ||>@ Tattha siīgã\<*<3>*>/ migo ti siīgã suvaõõavaõõo\<*<6>*>/ migo dvãhi aëehi siīgakic- caü sādhentehi yuttatāya siīgãti\<*<7>*>/ attho, migo ti pana sabbasaīgāhikavasena\<*<8>*>/ idha kulãro\<*<9>*>/ vutto, āyatacakkhunetto\<*<10>*>/ ti\<*<11>*>/ dassanaņņhena cakkhunayanaņ- ņhena nettaü, āyatāni cakkhusaükhātāni nettāni assā ti āyatacakkhunetto dã- ghakkhãti attho, aņņhim ev' assa tacakiccaü sādhetãti aņņhittaco\<*<12>*>/, tenābhi- bhåto ti tena\<*<13>*>/ migena abhibhåto ajjhotthaņo\<*<14>*>/ niccalaü\<*<15>*>/ gahito hutvā, ka- paõaü rudāmãti kāru¤¤appatto\<*<16>*>/ hutvā rodāmi\<*<17>*>/ viravāmi, mā heva man\<*<18>*>/ ti maü evaråpaü vyasanaü pattaü\<*<19>*>/ attano pāõasamaü piyasāmikaü tvaü mā heva jahi\<*<20>*>/. Atha sā kaõeru\<*<21>*>/ nivattitvā\<*<22>*>/ taü assāsayamānā dutiyaü gātham āha: @*>/ saņņhihāyana\<*<24>*>/, pathavyā\<*<25>*>/ cāturantāya suppiyo hosi me tuvan ti. || Ja_III:50 ||>@ Tattha saņņhihāyanā\<*<26>*>/ 'ti jātiyā saņņhivassakālasmiü\<*<27>*>/ hi ku¤jarā tha- mena parihāyanti, sā ahaü evaü thāmahãnaü\<*<28>*>/ imaü vyasanaü pattaü\<*<24>*>/ na taü\<*<30>*>/ jahissāmi\<*<31>*>/, mā bhāyi, imissā\<*<32>*>/ hi\<*<33>*>/ catåsu\<*<34>*>/ disāsu samuddaü pa- tvā ņhitāya cāturantāya paņhaviyā\<*<35>*>/ tvaü mayhaü suņņhu piyo ti. Atha naü santhambhetvā\<*<36>*>/ "ayya idāni taü kulãrena\<*<37>*>/ saddhiü thokaü kathāsallāpaü labhamānā vissajjāpessāmãti\<*<38>*>/" vatvā kulãraü\<*<37>*>/ yācamānā tatiyaü gātham āha: \<-------------------------------------------------------------------------- 1 Bid bandha-. 2 Bid pa¤¤ā-. 3 Bid siīga. 4 Bid āyati-. 5 Bid aņņihtaco. 6 Ck siīgãsuvaõõāvaõõo, Cs siīgãsuvaõõavaõõa, Bi siīgasuvaõõavaõõā, Bd suvaõõavaõõo, omitting siīga. 7 Bid siīgan ti. 8 Bi sabbapāõasaīgahakavase, Bd sabbapānasaīgāhatavasena. 9 Ck kuëã-, Cs kuëãroti, Bid kuëiroti. 10 Bi āyati-. 11 Bid add ettha. 12 Bid aņhitaco. 13 Bi teneva. 14 Bi ajjhottarato, Bd ajjhottharato. 15 Bid -lo. 16 Ck -¤¤apa-. 17 Bi ru-. 18 Cks hevan. 19 Bid byasanappattaü. 20 Bi jahāmi, Bd jahā ti. 21 Bid kāreõukā. 22 Bid nivatte- 23 Bid ku¤caraü. 24 Bi saņhahāyanaü, Bd saņhihāyanaü. 25 Bid -byā. 26 Bid -nan 27 Bid saņhivassikakā-. 28 Bi thāmehi sampannaü, Bd thāmena hi sampannaü. 29 Bi idaü byasanappattaü, Bd imaü byasanappattaü. 30 Bid omit taü. 31 Bid -mãti. 32 atha sā kaneru---imissā wanting in Cs. 33 Bid ti. 34 Cks Bi catusu. 35 Bid path- 36 Cks santhamhi, Bi saõņhapetvā, Bd sanņhambhetvā? 37 Bid kuli-. 38 Bid visa-. >/ #<[page 344]># %<344 III. Tikanipata 2. Kosiyavagga. (27.)>% @*>/ samuddasmiü Gaīgāya Nammadāya ca\<*<2>*>/ tesaü tvaü vārijo seņņho, mu¤ca rodantiyā patin ti\<*<3>*>/. || Ja_III:51 ||>@ Tass' attho: ye samudde vā Gaīgāya vā nadiyā Nammadāya vā nadiyā ku- lãrā\<*<4>*>/ sabbesaü vaõõasampattiyā ca mahantattena\<*<5>*>/ ca tvam eva seņņho\<*<6>*>/, tena taü\<*<7>*>/ yācāmi, mayhaü rodamānāya sāmikaü mu¤cā 'ti. Kulãro\<*<8>*>/ tassā kathayamānāya\<*<9>*>/ itthisadde nimittaü gahetvā akampitamānaso\<*<10>*>/ hutvā vāraõassa pādato aëe\<*<11>*>/ viniveņhento "ayaü\<*<12>*>/ vissaņņho\<*<13>*>/ idaü nāma karissatãti\<*<14>*>/" na\<*<15>*>/ ki¤ci a¤¤āsi. Atha naü vāraõo pādaü ukkhipitvā piņņhiü\<*<16>*>/ akkami, tāvad eva aņņhãni bhijjiüsu\<*<17>*>/. Vāraõo tuņņharāvaü\<*<18>*>/ ravi. Sabba- vāraõā\<*<19>*>/ sannipatitvā kulãraü\<*<20>*>/ nãharitvā mahãtale ņhapetvā maddantā cuõõam\<*<21>*>/ akaüsu. Tassa dve aëā sarãrato bhijji- tvā ekamante patiüsu. So ca kulãradaho\<*<8>*>/ Gaīgāya ekābad- dho\<*<22>*>/ Gaīgāya\<*<23>*>/ påraõakāle{\<*<24>*>/} Gaīgodakena pårati, udake mandãbhavante\<*<25>*>/ dahato udakaü Gaīgaü otari\<*<26>*>/. Atha dve pi te aëā uppatitvā\<*<27>*>/ Gaīgāya pavuyhiüsu\<*<28>*>/, tesu eko sa- muddaü\<*<29>*>/ pāvisi, ekaü dasabhātikarājāno\<*<30>*>/ udake kãëamānā labhitvā ânakaü\<*<31>*>/ nāma mutiīgaü\<*<32>*>/ akaüsu, samuddaü\<*<33>*>/ pa- viņņhaü pana asurā gahetvā âëambaraü nāma bheriü kāresuü. Te aparabhāge Sakkena\<*<34>*>/ saīgāme\<*<35>*>/ parājitā taü chaķķetvā\<*<36>*>/ palāyiüsu. Atha naü Sakko attano atthāya gaõhāpesi, "Aëam- baramegho viya thanantãti\<*<37>*>/" taü sandhāya vadanti. Satthā imaü dhammadesaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne ubho pi\<*<38>*>/ jayampatikā {sotāpattiphale} \<-------------------------------------------------------------------------- 1 Bid kuli-. 2 Bi gaīgāya vā yamunā ca, Bd gaīgāya yamunāya ca. 3 Cks patãti. 4 Cks kuëã-, Bid gaīgāya vā yamunāya vā kuli-. 5 Bid mahantena. 6 Bid add uttamo. 7 Cs tvaü. 8 Cks kuëã-, Bid kuli-. 9 Bid kathi- 10 Bd ākaķhiyamānaso, Bi akaķhi-. 11 Cks aëehi. 12 Ck alaü, Cs alaü corr. to aëaü. 13 Bid viseņho. 14 Cks -ssasãti, Bi -ssāmiti. 15 Ck omits na. 16 Bid piņhiyaü. 17 Bd adds atha. 18 Bid tuņhiravaü. 19 Bid sabbe. 20 Cks kuëã-, Bi kuëi-, Bd kuli-. 21 Bd cuõõavicuõõam. 22 Bd ekābandho, Bi ekobandho. 23 Cs omits gaīgāya. 24 Cs Bd purāõa-. 25 Bid mandãhhåte. 26 Bid gaīgāya otarati 27 Bid uppalavitvā. 28 Cs vuyhiüsu, Bid vuyhisu. 29 Bid -dde. 30 Cs -tu-. 31 Bi ālaka, Bd ālaükaü. 32 Bi mudiīgaü, Bd muddiīgaü. 33 Bid -dda. 34 Cs sakkotaü. 35 Bid mā. 36 Ck chaķķhetvā, Bi chaņņetvā, Bd chaņetvā. 37 Bd thanatiti. 38 Bid omit pi. >/ #<[page 345]># %< 8. Arāmadåsajātaka (268.) 345>% patiņņhahiüsu) "Tadā kaõeru\<*<1>*>/ ayaü upāsikā ahosi\<*<2>*>/, vāraõo pana aham aham evā" 'ti. Kakkaņajātaü\<*<3>*>/. $<8. ârāmadåsajātaka.>$ Yo ve sabbasametānan ti. Idaü Satthā Dakkhiõāgiri- janapade\<*<4>*>/ a¤¤ataraü uyyānapālaputtaü ārabbha kathesi. Satthā kira vutthavasso\<*<5>*>/ Jetavanā nikkhamitvā Dakkhiõāgirijanapade\<*<4>*>/ cārikaü cari. Ath' eko upāsako Buddha-pamukhaü saüghaü\<*<6>*>/ nimantetvā uyyāne nisãdāpetvā yāgukhajjakehi santappetvā "ayyā\<*<7>*>/ uyyānacāri- kaü\<*<8>*>/ caritukāmā iminā uyyānapālena saddhiü carantå" 'ti vatvā "ay- yānaü phalāphalāni dadeyyāsãti" uyyānapālaü āõāpesi. Bhikkhå caramānā ekaü chiddaņņhānaü\<*<9>*>/ disvā "imaü ņhānaü chiddaü\<*<10>*>/ aviråë- harukkhaü\<*<11>*>/, kin nu kho kāraõan" ti pucchiüsu. Atha nesaü uy- yānapālo ācikkhi: "eko kira uyyānapālaputto uparopakesu udakaü āsi¤canto `målappamāõena\<*<12>*>/ āsi¤cissāmãti' uppāņetvā målappamāõena udakaü āsi¤ci, tena taü ņhānaü chiddaü jātan" ti. Bhikkhå Satthu santikaü āgantvā tam\<*<13>*>/ atthaü ārocesuü. Satthā "na bhikkhave idān' eva pubbe pi so kumārako ārāmadåsako yevā" 'ti vatvā atã- taü āhari: Atãte Bārāõasiyaü Vissasene\<*<14>*>/ nāma\<*<15>*>/ rajjaü kā- rente\<*<16>*>/ ussave ghuņņhe\<*<17>*>/ uyyānapālo "ussavaü kãëissāmãti" uy- yānavāsino makkaņe āha: "idaü uyyānaü tumhākaü bahåpa- kāraü, ahaü sattāhaü ussavaü kãlissāmi, tumhe sattame di- vase uparopakesu udakaü āsi¤cathā" 'ti āha. Te "sādhå" 'ti sampaņicchiüsu. So tesaü cammaghaņake datvā pakkāmi. Makkaņā udakaü si¤citvā\<*<18>*>/ uparopakesu āsi¤ciüsu. Atha te\<*<19>*>/ makkaņajeņņhako āha: "āgametha tāva, udakaü nāma sabba- kālaü dullabhaü, taü rakkhitabbaü\<*<20>*>/, uparopake uppāņetvā \<-------------------------------------------------------------------------- 1 Bid kāreõukā. 2 Bid omit ahosi. 3 Cs kakkaņaka-, Bi kaõõata-, Bid add sattamaü. 4 Cs Bid -õa-. 5 Ck vuttavasse, Bid vuņhavasso. 6 Bid bhikkhusaügham. 7 Cs ayya. 8 Bid uyyāne-. 9 Bi chindanaņhānaü, Bd chindaņhānaü. 10 Bi chinda, Bd chinnaü. 11 Cks viraëarukkhaü, Bi ruëhaü avirakkhi. 12 Cks målapa-. 13 Bid etam 14 Cs vissaseno, Bid visaseno. 15 Cs Bd add rājā. 16 Bid -to. 17 Ck ghuņņe, Cs ghuņņe corr. to ghuņņhe, Bi saüghuņhe, Bd saüīghuņhe. 18 Bi āsi¤cantā, Bd āsi¤citvā. 19 Bid ne. 20 Bid tattha. >/ #<[page 346]># %<346 III. Tikanipāta. 2. Kosiyavagga. (27.)>% målappamāõaü ¤atvā dãghamålakesu bahuü\<*<1>*>/ rassamålakesu appaü udakaü āsi¤cituü\<*<2>*>/ vaņņatãti". Te "sādhå" 'ti vatvā\<*<3>*>/ ekacce uparopake uppāņetvā gacchanti ekacce te\<*<4>*>/ ropetvā udakaü si¤canti. Tasmiü kāle Bodhisatto Bārāõasiyaü ekassa kulassa putto ahosi. So kenacid eva karaõãyena uyyānaü gantvā te makkaņake\<*<5>*>/ tathā karonte disvā "ko tumhe evaü kāretãti\<*<6>*>/" pucchitvā "vānarajeņņhako" ti vutte "jeņņha- kassa\<*<7>*>/ tāva vo ayaü pa¤¤ā\<*<8>*>/, tumhākaü kãdisã\<*<9>*>/ bhavissatãti\<*<10>*>/" tam\<*<11>*>/ atthaü pakāsento paņhamaü\<*<12>*>/ gātham āha: @*>/ edisã\<*<14>*>/ pa¤¤ā, kim eva itarā pajā ti. || Ja_III:52 ||>@ Tattha sabbasametānan ti imesaü sabbesam\<*<15>*>/ pi samāgatānaü\<*<16>*>/ ahuvā ti ahosi, kim eva itarā pajā ti yā itarā etesu lāmikā\<*<17>*>/ pajā kãdisā nu kho tassāyaü\<*<18>*>/ pa¤¤ā ti. Tassa kathaü sutvā vānarā dutiyaü gāthaü āhaüsu: @*>/ rukkhaü ja¤¤ā patiņņhitan ti. || Ja_III:53 ||>@ Tattha brahme ti ālapanamattaü, ayaü pan' ettha saükhepattho: tvaü bho purisa kāraõākāraõaü ajānitvā evam evaü\<*<20>*>/ amhe vinindasi, rukkhaü\<*<21>*>/ nāma gambhãrapatiņņhito\<*<22>*>/ vā esa na vā ti målena\<*<23>*>/ anuppāņetvā kathaü ¤ā- tuü\<*<24>*>/ sakkā, tena mayaü uppāņetvā målappamāõena udakaü āsi¤cāmā 'ti. Taü sutvā Bodhisatto tatiyaü gātham āha: @*>/ vānarā vane, Vissaseno va gārayho yass' atthā rukkharopakā ti. || Ja_III:54 ||>@ Tattha Vissaseno va gārayho ti Bārāõasãrājā{\<*<26>*>/} Vissaseno yev' ettha\<*<27>*>/ garahitabbo, yassatthā rukkharopakā ti yass' atthāya tumhādisā rukkha- ropakā jātā ti \<-------------------------------------------------------------------------- 1 Cs Bd bahu. 2 Bid si¤ci-. 3 Bid sampaņicchitvā, Bi adds va 4 Bid omit te. 5 Bid -ņe. 6 Cs karotãti, Bid kena tumhehi evaü kāritanti. 7 Bid vanaraje-. 8 Bid appapa¤¤o. 9 Bid -kaü pana kidisaü. 10 Cks -ssasãti. 11 Bi etaü, Bd ekam. 12 Bid imaü. 13 Ck nass-. 14 Cs ãdisã, Bid edisā. 15 Ck omits sabbesam. 16 Bid samānajātinaü. 17 Cs lāmakā, Bi lāmaka, Bd lāmake. 18 Ck tasmāyaü, Bi tassa, Bd tassā. 19 Cs Bid add na. 20 Bid eva 21 Bid rukkho. 22 Bid -re-. 23 Bid målaü. 24 Cs ¤ātaü, Bd ¤āõuü. 25 Bi ye vetta, Bd ye ca¤¤e tattha. 26 Ck -si-. 27 Bi yo etta etta, Bd yeva ettha. >/ #<[page 347]># %< 9. Sujātajātaka. (269.) 347>% Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā {vānarajeņņhako} ārāmadåsakakumāro ahosi, paõķitapuriso pana aham evā" 'ti. ârāmadåsakajātakaü\<*<1>*>/. $<9. Sujātajātaka.>$ Na hi vaõõena sampannā ti. Idaü Satthā Jetavane viharanto Anāthapiõķikassa suõisaü\<*<2>*>/ Dhana¤jayaseņņhidhãtaraü Visā- khāya kaniņņhabhaginiü Sujātaü ārabbha kathesi. Sā kira mahan- tena yasena Anāthapiõķikassa gharaü pårayamānā pāvisi, "mahāku- lassa dhãtā ahan" ti pana\<*<3>*>/ mānatthaddhā ahosi kodhanā caõķā\<*<4>*>/ pharusā, sassusasurasāmikavattāni na karoti, gehajanaü tajjentã\<*<5>*>/ paharantã\<*<6>*>/ carati\<*<7>*>/. Ath' ekadivasaü Satthā pa¤cabhikkhusatapari- vuto\<*<8>*>/ Anāthapiõķikassa gehaü gantvā nisãdi. Mahāseņņhi\<*<9>*>/ dhammam suõanto\<*<10>*>/ Bhagavantaü upanisãdi\<*<11>*>/. Tasmiü khaõe Sujātā dāsakamma- karehi saddhiü kalahaü karoti. Satthā dhammakathaü ņhapetvā "kiü saddo eso" ti āha. "Esā\<*<12>*>/ bhante kulasuõhā agāravā, n' ev' assā\<*<13>*>/ sassusasurasāmikavattaü atthi\<*<14>*>/ na dānaü na sãlaü, assaddhā appasannā ahorattaü\<*<15>*>/ kalahaü kurumānā vicaratãti". "Tena hi\<*<16>*>/ pakkosathā" 'ti. Sā āgantvā\<*<17>*>/ vanditvā ekamantaü aņņhāsi. Atha naü Satthā "satt' imā Sujāte purisassa bhariyā, tāsaü\<*<18>*>/ tvaü katarā" ti pucchi. "Bhante, nāhaü taü\<*<19>*>/ saükhittena kathitassa atthaü jānāmi, vitthārena me kathethā" 'ti. Satthā "tena hi ohitasotā suõā- hãti" vatvā imā gāthā abhāsi: Paduņņhacittā ahitānukampinã a¤¤esu rattā atima¤¤ate patiü dhanena kãtassa vadhāya ussukā, yā evaråpā purisassa bhariyā "vadhakā\<*<20>*>/ ca\<*<21>*>/ bhariyā" ti ca sā pavuccati. Yaü itthiyā vindati sāmiko dhanaü sippaü vaõijja¤ ca kasiü adhiņņhaham\<*<22>*>/ \<-------------------------------------------------------------------------- 1 Bid add aņhamaü. 2 Ck suni-, Bid suõhaü. 3 Bid omit pana. 4 Ck caõķa, Bid caõķi. 5 Ck tajjenti, Cs tajja, Bid tajjanti. 6 Cs -ti, Bi -tãti, Bd -ti. 7 Bi omits carati, Bd vivadanti. 8 Cs Bid pa¤cahi bhikkhusatehi parivuto. 9 Bid add pi. 10 Bi adds va. 11 Bid upasaīkamitvā vanditvā nisãdi. 12 Bid ekā. 13 Bi agārassa majhe vasamānā. 14 Bi natthi, Bd na atthi. 15 Bi -ttiü, Bd -ttiü corr. to -ttaü. 16 Bi adds naü. 17 Bi ti āha pakkosāpetvā āgaütvā, Bd ti sāpetvā āgantvā. 18 Ck tāsan, Bi tāsu. 19 Ck na, Bi saü, Bd omits taü. 20 Cs ayyā, Bi vadhata 21 Bi omits ca. 22 Ck -hiü, Bi adhiņhakaü, Bd adhiņhahaü. >/ #<[page 348]># %<348 III. Tikanipāta. 2. Kosiyavagga. (27.)>% appam pi tasmā\<*<1>*>/ apahātum icchati\<*<2>*>/, yā evaråpā purisassa bhariyā "corã\<*<3>*>/ ca\<*<4>*>/ bhariyā" ti ca sā pavuccati. Akammakāmā\<*<5>*>/ alasā\<*<6>*>/ mahagghasā\<*<7>*>/ pharusā ca caõķã ca duruttavādinã\<*<8>*>/ upaņņhāyikānaü\<*<9>*>/ abhibhuyya vattati\<*<10>*>/, yā evaråpā purisassa bhariyā "ayyā ca\<*<4>*>/ bhariyā" ti ca sā pavuccati\<*<11>*>/. Yā sabbadā hoti hitānukampinã mātā va puttaü\<*<12>*>/ anurakkhate\<*<13>*>/ patiü\<*<14>*>/ tato dhanaü sambhatam assa rakkhati, yā evaråpā purisassa bhariyā "mātā\<*<15>*>/ ca bhariyā" ti ca sā pavuccati. Yathāpi jeņņhā\<*<16>*>/ bhaginã kaniņņhakā\<*<17>*>/ sagāravā hoti sakamhi sāmike hirãmanā bhattuvasānuvattinã\<*<18>*>/, yā evaråpā purisassa bhariyā "bhaginã ca bhariyā\<*<19>*>/" ti ca sā pavuccati. Yā c' ãdha\<*<20>*>/ disvāna patiü pamoditā sakhã sakhāraü va cirassa\<*<21>*>/ āgataü kolãniyā\<*<22>*>/ sãlavatã patibbatā, yā evaråpā purisassa bhariyā "sakhã ca\<*<23>*>/ bhariyā" ti ca sā pavuccati\<*<24>*>/. Akkuņņhasantā\<*<25>*>/ vadhadaõķatajjitā aduņņhacittā patino titikkhati akkodhanā\<*<26>*>/ bhattuvasānuvattinã\<*<27>*>/, yā evaråpā purisassa bhariyā "dāsã\<*<28>*>/ ca bhariyā" ti ca sā pavuccati. \<-------------------------------------------------------------------------- 1 Bid tassa. 2 Ck -tu, Bid pahātumicchati. 3 Bi teri, Bd cori. 4 Bid omit ca. 5 Ck okkāmakāmā corr. to akāmakāmā, Bi akammaükāmā, Bd akammakā. 6 Ck alāsā, Bd asasā. 7 Ck maggasā. 8 Bi durattavādãni, Ck durannavādinã. 9 Ck uņņhā-, Bi upajhānakāni, Bd upaņhayakānaü. 10 Bid pavattini. 11 the second and third verses (yaü ithiyā---akammakāmā---) are wanting in Cs. 12 Bid mātā puttaü va. 13 Cs anupekkhate, Bi anurukkhate, Bd -rakkhite. 14 Bid pati. 15 Cs sacã, wanting in Bi. 16 Bid jeņha. 17 Ck kaniņņhā, Bid ganiņhakā. 18 Ck -ni, Bid bhattavasānuvattani. 19 Bd kaniņhabhariyā, wanting in Bi. 20 Bid cidha. 21 Bi cãrassaü, Bd cãrassa. 22 Ck koëã-, Bid koleyyakā. 23 Ck ma, Bi va. 24 the fifth and sixth verses are wanting in Bi. 25 Bi akuddha-, Bd akundhā-. 26 Bi sako-, Bd ako-. 27 Bi satta---ni, Bd bhatta-. 28 Bd dāsi, wanting in Bi. >/ #<[page 349]># %< 9. Sujātajātaka. (269.) 349>% Imā kho Sujāte purisassa satta bhariyā. Tāsu vadhakasamā corisamā ayyasamā ti imā tisso niraye nibbattanti, itarā catasso Nimmānarati-devaloke\<*<1>*>/. Yā c' ãdha\<*<2>*>/ bhariyā vadhakā ti vuccati\<*<3>*>/ corãti ayirā\<*<4>*>/ ti ca sā pavuccati, dussãlaråpā pharusā anādarā\<*<5>*>/ kāyassa bhedā nirayaü vajanti tā. Yā c' ãdha\<*<2>*>/ mātā bhaginã sakhã ca dāsãti\<*<6>*>/ bhariyā ti ca sā pavuccati, sãle ņhitattā cirarattasaüvutā kāyassa bhedā sugatiü vajanti tā. Evaü Satthari imā\<*<7>*>/ satta bhariyā\<*<8>*>/ dassente\<*<9>*>/ yeva Sujātā sotā- pattiphale patiņņhahi, tato\<*<10>*>/ "tvaü imāsaü sattannaü bhariyānaü ka- tarā" ti vutte "dāsãsamā\<*<11>*>/ ahaü bhante" ti vatvā Tathāgataü van- ditvā khamāpesi. Iti Satthā Sujātaü gharasuõhaü ekovāden' eva\<*<12>*>/ dametvā katabhattakicco Jetavanaü gantvā bhikkhusaüghena\<*<13>*>/ vatte dassite gandhakuņiü pāvisi. Dhammasabhāyam pi kho bhikkhå Sat- thu guõakathaü samuņņhāpesuü: "āvuso ekovāden' eva Satthā Sujā- taü gharasuõhaü dametvā sotāpattiphale patiņņhāpesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi mayā Sujātā ekovāden' eva\<*<14>*>/ damitā\<*<15>*>/" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayap- patto Takkasilāya\<*<16>*>/ sippāni\<*<17>*>/ uggaõhitvā pitu accayena rajje patiņņhāya dhammena\<*<18>*>/ rajjaü kāresi. Tassa mātā kodhanā ahosi caõķā pharusā akkosikā paribhāsikā. So mātu\<*<19>*>/ ovādaü dātukāmo "evaü\<*<20>*>/ avatthukaü kathetuü na yuttan" ti tassā anusāsanatthaü ekaü upamaü olokento carati. Ath' ekadi- vasaü uyyānaü agamāsi\<*<21>*>/, mātāpi puttena saddhiü ¤eva\<*<22>*>/ \<-------------------------------------------------------------------------- 1 Bi adds uppajjanti, Bd upapajjanti. 2 Bid cidha. 3 Bi vadhakā pavuccati, Bd vadhakā ti pavuccati. 4 Bid ayyakā 5 Bid anācārā. 6 Bi dāsi, Bd dāsã, both omit ti. 7 Bid imāsu. 8 Bi -yāsu. 9 Ck dassente dassente, Cs dassento, Bid dassentesu. 10 Bid sujāte. 11 Bi dāsi-. 12 Bi ekavāreva, Bd ekovāreneva. 13 Bi -saīghe, Bd -saüghe. 14 Bd ekovāreneva 15 Bid add yevā. 16 Bid -lāyaü. 17 Bid sabbasi-. 18 Bi adds samena, Bd sammena. 19 Bi tassā. 20 Bi ekameva, Bd evameva. 21 Bid gacchanto. 22 Cs Bid saddhi¤¤eva. >/ #<[page 350]># %<350 III. Tikanipāta. 2. Kosiyavagga. (27.)>% agamāsi. Atha\<*<1>*>/ antarāmagge kikã sakuõo viravi. Bodhisatta- parisā\<*<2>*>/ taü saddaü sutvā kaõõe thaketvā\<*<3>*>/ "ambho caõķavāce\<*<4>*>/ pharusavāce\<*<4>*>/ mā saddam akāsãti" āha. Bodhisatte\<*<5>*>/ nāņaka- parivute\<*<6>*>/ mātarā saddhiü uyyāne\<*<7>*>/ vicarante ekasmiü supup- phite\<*<8>*>/ sālarukkhe nilãnā ekā kokilā madhurena sarena vassi\<*<9>*>/. Mahājano tassā sare sammatto hutvā a¤jalim\<*<10>*>/ paggahetvā "saõhavāce sakhilavāce\<*<11>*>/ muduvāce vassa vassā" 'ti gãvaü ukkhipitvā ohitasoto olokento aņņhāsi. Bodhisatto\<*<12>*>/ tāni dve kāraõāni disvā "dāni mātaraü sa¤¤āpetuü\<*<13>*>/ sakkhissāmãti" cintetvā "amma antarāmagge kikãsaddaü\<*<14>*>/ sutvā\<*<15>*>/ mahājano `mā saddam akāsi\<*<16>*>/, mā saddam akāsãti' kaõõe pidahi, pharu- savācā nāma na kassaci piyā" ti vatvā imā gāthā avoca: @*>/ piyadassanā\<*<18>*>/ kharavācā piyā honti asmiü loke paramhi ca. || Ja_III:55 ||>@ @*>/ dubbaõõaü\<*<20>*>/ tilakāhataü\<*<21>*>/ kokilaü saõhabhāõena\<*<22>*>/ bahunnaü pāõinaü piyaü. || Ja_III:56 ||>@ @*>/ mantabhāõã\<*<24>*>/ anuddhato (Dhp. v.363.) atthaü dhamma¤ ca dãpeti madhuraü tassa bhāsitan ti. || Ja_III:57 ||>@ Tāsaü ayaü attho: amma ime sattā piyaīgusāmādinā\<*<25>*>/ sarãravaõõena sampannā\<*<26>*>/ kathānigghosassa\<*<27>*>/ madhuratāya ma¤jukā\<*<28>*>/ abhiråpatāya{\<*<29>*>/} piya- dassanā samānā\<*<30>*>/ antamaso mātāpitaro pi\<*<31>*>/ akkosaparibhāsādivasena\<*<32>*>/ pavat- tāya\<*<33>*>/ kharavācāya samannāgatattā kharavācā imasmi¤ ca paramhi ca\<*<34>*>/ loke piyā nāma na honti\<*<35>*>/ antarāmagge kharavācā\<*<36>*>/ kikã viya, saõhabhāõino pana maņņhāya\<*<37>*>/ madhurāya vācāya samannāgatā viråpāpi\<*<38>*>/ piyā honti, tena taü\<*<39>*>/ vadāmi: nanu passasi imaü kāliü\<*<40>*>/ dubbaõõasarãravaõõato\<*<41>*>/ pi kāëatarehi\<*<42>*>/ \<-------------------------------------------------------------------------- 1 Bd adds naü. 2 Bid bodhisattassa parisā ca. 3 Bid pidahitvā. 4 Ck -co. 5 Bi -tto, Bid add pana. 6 Cks -tena, Bi -varito, Bd -vāritena. 7 Bd uyyānameva. 8 Bd -ta. 9 Bd viravi. 10 Bd -a¤cali. 11 saddhiü---sakhilavāce wanting in Bi. 12 Bid atha mahāsatto. 13 Bi a¤¤āpe-, Bd pa¤¤āpe-. 14 Bi kiüki-, Bd kiki-. 15 Bi adds ki kathesi. 16 Bid omit mā saddamakāsi. 17 Bi ma¤¤unā, Bd ma¤jåkā. 18 Bi -dassiko, Bd -dassiõā. 19 all four MSS. kāliü. 20 Ck -õõā. 21 Ck -bhataü, Bi -haõaü. 22 Bi -vāsena, Bd -vācena. 23 Bd cāya. 24 Bid -õi. 25 Cs -samādinā. 26 Bi samānā, Bd samāganā. 27 Bid gatānigho-. 28 Bi ma¤¤ukā. 29 Ck -tāyaü. 30 Bd adds pi. 31 Bid omit pi. 32 Bi -satādi-, Bd -sakādi-. 33 Bd -ttā 34 Ck omits paramhi ca, Bi imasmã loke paramhi ca. 35 Bid add taü amma. 36 Ck Bd kharā-. 37 Ck maõķāya, Cs maņņāya, Bid maņhāya. 38 Cks omit pi. 39 Bid naü. 40 Cs Bid kāliü. 41 Ck dubbaõõaü-, Bid duppaõõasariraü vaõõato. 42 Bid kālantare. >/ #<[page 351]># %< 10. Ulåkajātaka. (270.) 351>% tilakehi āhatam\<*<1>*>/ kokilaü yā\<*<2>*>/ evaü dubbaõõā\<*<3>*>/ samānāpi saõhabhāõena\<*<4>*>/ ba- hunnaü pāõinam piyā jātā, iti yasmā\<*<5>*>/ kharavāco satto loke mātāpitunnam pi appiyo tasmā bahujanassa piyabhāvaü icchanto poso sakhilavāco saõhamaņņa- muduvāco\<*<6>*>/ assa\<*<7>*>/ pa¤¤āsaükhātāya\<*<8>*>/ mantāya\<*<9>*>/ {paricchinditvā} kathanato\<*<10>*>/ man- tabhāõã\<*<11>*>/ vinā uddhaccena pamāõayuttass' eva kathanato anuddhato, yo\<*<12>*>/ hi evaråpo\<*<13>*>/ pāli¤ ca\<*<14>*>/ attha¤ ca\<*<15>*>/ dãpeti tassa bhāsitaü kāraõasannissitaü\<*<16>*>/ katvā paraü na akkosetvā\<*<17>*>/ kathitatāya\<*<18>*>/ madhuran ti. Evaü Bodhisatto imāhi tãhi gāthāhi mātu dhammaü de- setvā mātaraü sa¤¤āpesi\<*<19>*>/ Sā tato paņņhāya ācārasampannā ahosi. Bodhisatto pi mātaraü ekovāden' eva\<*<20>*>/ nibbisevanaü katvā yathākammaü gato. Satthā imaü dhammadesanaü āharitvā jātakam samodhānesi: "Tadā Bārāõasira¤¤o mātā Sujātā ahosi, rājā pana aham evā" 'ti. Sujātajātakaü\<*<21>*>/. $<10. Ulåkajātaka.>$ Sabbehi kira ¤ātãhãti. Idaü Satthā Jetavane viharanto kākolåkakalahaü\<*<22>*>/ ārabbha kathesi. Tasmiü\<*<23>*>/ hi kāle kākā divā ulåke\<*<24>*>/ khādanti, ulåkā\<*<25>*>/ suriyagamanato\<*<26>*>/ paņņhāya tattha tattha sayitānaü kākānaü sãsāni chinditvā\<*<27>*>/ te\<*<29>*>/ jãvitakkhayaü pāpenti. Ath' ekassa bhikkhuno Jetavanapaccante ekasmim pariveõe vasantassa sammajjanakāle\<*<29>*>/ rukkhato patitāni sattaņņhanāëimattāni\<*<30>*>/ pi\<*<31>*>/ bahu- tarāni pi kākasãsāni chaķķetabbāni\<*<32>*>/ honti. So tam atthaü bhikkhå- naü ārocesi. Bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso asukassa\<*<33>*>/ kira bhikkhuno vasanaņņhāne divase divase etta- \<-------------------------------------------------------------------------- 1 Ck ābhataü, Cs ābhātaü corr. to āhataü. 2 Cs sā, Bid omit yā. 3 Bid -õõa-. 4 Bid saõhavācābhāvena. 5 Bi tasmā. 6 Ck saõhavaddha-, Bid saõhavāco mudu-, Bi adds maņhavāco. 7 Bd assā. 8 Bi ¤āõasaü-, Bd pa¤¤āõasaīkhātāya. 9 Ck mattāya, Cs Bi samantāya. 10 Bid vacanato. 11 Bi samantabhāõi, Bd samantābhāõi. 12 Cks so. 13 Bid add puggalo. 14 Ck Bid pāëi¤ca, Cs pāëiattha¤ca. 15 Ck omits attha¤ca; Cs pāëi¤ca in the place of attha¤ca. 16 Bi kara-. 17 Bi paraü sakopetvā, Bd paraü akopetvā. 18 Bid kathitassa. 19 Cs pa¤¤āpasi. 20 Bi ekovādena, Bd ekovāreneva. 21 Bid add navamaü. 22 Cs -ëåka-, Bi -luka-, Bd -luīka-. 23 Bid tasmi¤. 24 Cs uëåke, Bid uluīke. 25 Cs uëåkā, Bi uluīkā, Bd ulaīkā. 26 Bid -yattaīga-. 27 Bi bhinditvā. 28 Bid tesaü. 29 Bid samajjana-. 30 Cs Bid -nāli-. 31 Bid add lohitamakkhitāni. 32 Bd chaņņe-. 33 Bid amukassa. >/ #<[page 352]># %<352 III. Tikanipāta. 2. Kosiyavagga. (27.)>% kāni\<*<1>*>/ nāma kākasãsāni chaķķetabhāni\<*<2>*>/ hontãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. Bhikkhå "imāya nāmā" 'ti vatvā\<*<3>*>/ "kadā paņņhāya\<*<4>*>/ pana bhante kākāna¤ ca ulåkāna¤\<*<5>*>/ ca a¤¤ama¤¤aü veraü uppannan" ti pucchiüsu. Satthā "paņhamakappiyakālato\<*<6>*>/ paņņhāyā" 'ti vatvā atãtaü āhari: Atãte paņhamakappikā\<*<7>*>/ sannipatitvā ekaü abhiråpaü sobhaggappattaü āõāsampannaü\<*<8>*>/ sabbākāraparipuõõaü\<*<9>*>/ puri- saü gahetvā rājānaü kariüsu, catuppadāpi\<*<10>*>/ sannipatitvā ekaü sãhaü rājānaü kariüsu, mahāsamudde macchā ânandaü nāma macchaü rājānaü akaüsu. Tato sakuõagaõā Himavanta- padese\<*<11>*>/ ekasmiü piņņhipāsāõe sannipatitvā "manussesu rājā pa¤¤āyati tathā catuppadesu\<*<10>*>/ c' eva macchesu ca, amhākaü pan' antare\<*<12>*>/ rājā nāma n' atthi, appatissavāso\<*<13>*>/ nāma na\<*<14>*>/ vaņņati\<*<15>*>/, amhākam pi rājānaü laddhuü vaņņati\<*<16>*>/, ekaü rājaņ- ņhane ņhapetabbayuttakaü jānāthā\<*<17>*>/" ti te tādisaü sakuõaü olokayamānā\<*<18>*>/ ekaü ulåkaü\<*<19>*>/ rocetvā "ayaü no ruccatãti" āhaüsu. Ath' eko sakuõo sabbesaü ajjhāsayagahanatthaü tikkhattuü sāvesi\<*<20>*>/. Tassa sāventassa dve sāvanā\<*<21>*>/ adhivā- setvā tatiyasāvanāya\<*<22>*>/ eko kāko uņņhāya "tiņņha tāv', etassa\<*<23>*>/ imasmiü rājābhisekakāle evaråpaü mukhaü, kuddhassa kãdi- saü bhavissatãti, iminā hi kuddhena olokitā mayaü tattaka- pāle\<*<24>*>/ pakkhittatilā\<*<25>*>/ viya tattha tatth' eva\<*<26>*>/ bhijjissāma, imaü rājānaü kātuü mayhaü na ruccatãti" imam atthaü pakāsetuü paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bi ettha-. 2 Bi chaķķhe-, Bd chaņņe-. 3 Bid pucchitvā imāya nāmā ti vutte na bhikkhave idāneva pubbe pi kalahaü karonti (Bi -to) yevā ti vatvā. 4 Bid omit paņņhāya. 5 Bid ulu-. 6 Cs Bid -kappika-. 7 Bi paņhamakappe manussā, Bd pathamakappe manussā. 8 Bid ācāra-. 9 Cs sabbakāraparipåraü, Bi sabbālaīkāraparipuõõaü. 10 Bid catupā-. 11 Bd -ppa- 12 Bid pana antare 13 Cks appatissa¤cavāso, Bi appatissavovāso, Bd appatissavoso. 14 Bi omits na. 15 Cks vaddhati. 16 Ck vaddhati, Cs vaddhatãti, Bid vaņņatãti. 17 Cks jāna-. 18 Bid oloki-. 19 Cs Bd uëåkaü, Bi uluīka. 20 Bd -ti. 21 Cs -õā, Bid savanā. 22 Cs -õāya, Bi -savanāya. 23 Bi akuddhassa bhāva tassa, Bd sakuddhassa tāva tassa in the place of tiņņha tāvetassa. 24 Bi tatthakapile, Bd tatthakapāle. 25 Bid -ttaloõam. 26 Bi tattheva tattheva, Bd tattheva. >/ #<[page 353]># %< 10. Ulåkajātaka. (270.) 353>% @*>/ kosiyo issaro kato, sace ¤ātãh'\<*<2>*>/ anu¤¤āto bhaõeyy' āhaü ekavāciyan\<*<3>*>/ ti. || Ja_III:58 ||>@ Tass' attho: yā esā sāvanā\<*<4>*>/ vattati\<*<5>*>/ taü\<*<6>*>/ sutvā vadāmi: sabbehi kira imehi samāgatehi ¤ātãhi ayaü kosiyo rājā kato sace panāhaü ¤ātãhi anu¤¤āto bha- veyyaü ettha vattabbaü ekavācikaü\<*<7>*>/ {ki¤ci} bhaõeyyan ti. Atha naü anu¤¤ātattā\<*<8>*>/ sakuõā dutiyaü gātham āhaüsu. @*>/ pa¤¤āvanto\<*<10>*>/ jutindharā ti. || Ja_III:59 ||>@ Tattha bhaõa samma anu¤¤āto ti samma vāyasa tvaü sabbeh' ev' amhehi\<*<11>*>/ anu¤¤āto, yaü te bhaõitabbaü taü bhaõa, attham dhamma¤ ca kevalan ti bhaõanto ca kāraõa¤ c' eva\<*<12>*>/ paveõiāgata¤ ca vacanaü āmu¤citvā\<*<13>*>/ va bhaõa, pa¤¤āvanto\<*<14>*>/ jutindharā tipa¤¤āsampannā c' eva\<*<15>*>/ ¤āõo- bhāsadharā ca daharāpi hi\<*<16>*>/ atthi yeva. So evaü anu¤¤āto tatiyaü gātham āha: @*>/ ulåkassābhisecanaü, akuddhassa mukhaü passa, kathaü kuddho karissatãti. || Ja_III:60 ||>@ Tass' attho: bhaddaü tumhākaü hotu, yaü\<*<18>*>/ pan' etaü tikkhattuü sāva- navācāya\<*<19>*>/ ulåkassa\<*<20>*>/ abhisecanaü\<*<21>*>/ kayirati\<*<22>*>/ etaü mayhaü na ruccati, etassa hi idāni tuņņhacittassa akuddhassa mukhaü passatha, kuddho panāyaü\<*<23>*>/ kathaü\<*<24>*>/ karissatãti na jānāmi, sabbathāp' etaü\<*<25>*>/ mayhaü na ruccatãti. So evaü vatvā "mayhaü na ruccati\<*<26>*>/, mayhaü\<*<27>*>/ na ruc- catãti" viravanto ākāse uppati. Ulåko\<*<28>*>/ pi naü uņņhāya anu- bandhi. Tato paņņhāya te\<*<28>*>/ a¤¤ama¤¤aü veraü bandhiüsu. Sakuõā suvaõõahaüsaü\<*<30>*>/ rājānaü katvā pakkamiüsu. \<-------------------------------------------------------------------------- 1 Bi imehitãhi. 2 Bid -hi. 3 Bid -kan 4 Ck sāvanāma, Cs sāvaõā. 5 Cs ti, Bid vaņņati. 6 Bid add saddaü. 7 Bi -vācaü. 8 Bi anujānanti, Bd anujānantā. 9 Cs Bid pakkhi. 10 Cs Bi pa¤¤a-. 11 Bid amhehi sabbehi. 12 Bid -õa¤¤eva. 13 Cks Bi amu¤citvā, Bd āmu¤jitvā. 14 Cs pa¤¤a-. 15 Bid omit ceva. 16 Bid omit hi. 17 Bid bhaddante. 18 Cs yam. 19 Cks -naü-, Cs -õaü-. 20 Cs uëå-, Bid uluīkassa. 21 Cks -na. 22 Ck Bd kayirāti. 23 Ck panāya, Bd panayaü. 24 Bd kataü samuņha. 25 Bid sabbathāpi etaü. 26 Bd omits mayhaü na ruccati. 27 Cks omit mayhaü. 28 Cs uëå-, Bid uluīko. 29 Bd paņhāyete corr. to paņhāya te, Bi omits te. 30 Cks -sa, Bd suvaõõaü hisa. >/ #<[page 354]># %<354 III. Tikanipāta. 3.Ara¤¤avagga. (28.)>% Satthā imaü dhammadesanaü\<*<1>*>/ āharitvā saccāni pakāsetvā jāta- kaü samodhānesi\<*<2>*>/: "Tadā rajje abhisittahaüsapotako pana aham eva ahosin" ti. Ulåkajātakaü\<*<3>*>/. Kosiyavaggo\<*<4>*>/ dutiyo. 3. ARAĨĨAVAGGA. $<1. Udapānadåsakajātaka.>$ âra¤¤akassa\<*<5>*>/ isino ti. Idaü Satthā Isipatane\<*<6>*>/ viha- ranto ekaü udapānadåsakaü sigālaü ārabbha kathesi. Eko kira sigālo bhikkhusaüghassa pānãyaudapānaü uccārapassāvakaraõena då- setvā pakkāmi\<*<7>*>/. Atha naü ekadivasaü udapānasamãpaü āgataü sāmaõerā leķķåhi\<*<8>*>/ paharitvā kilamesuü\<*<9>*>/. So tato paņņhāya\<*<10>*>/ taü ņhānaü puna nivattitvāpi na olokesi. Bhikkhå taü pavattiü ¤atvā dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso udapānadåsaka- sigālo kira sāmaõerehi kilamitakālato\<*<11>*>/ paņņhāya puna nivattitvāpi na olokesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān' eva pubbe p' esa\<*<12>*>/ udapānadåsako yevā" 'ti vatvā atãtaü āhāri: Atãte Bārāõasiyaü idam eva Isipatanaü ayam eva udapāno ahosi. Tadā Bodhisatto Bārāõasiyaü kulaghare nibbattitvā\<*<13>*>/ isipabbajjaü pabbajitvā isigaõaparivuto Isipatane vāsaü kappesi. Tadā eko\<*<14>*>/ va sigālo idam eva udapānaü dåsetvā pakkamati. Atha naü ekadivasaü tāpasā parivāretvā ņhitā eken' upāyena gahetvā Bodhisattassa santikaü nayiüsu\<*<15>*>/. Bodhisatto sigālena sallapanto\<*<16>*>/ paņhamaü gātham āha: @*>/ isino cirarattatapassino\<*<17>*>/ kicchā kataü udapānaü kathaü samma\<*<18>*>/ avāhayãti\<*<19>*>/. || Ja_III:61 ||>@ \<-------------------------------------------------------------------------- 1 Cs desanaü. 2 Bid add succapariyosāne bahu sotāpannādayo ahesuü. 3 Cs uëå-, Bid uluīka-, and add dasamaü, tassuddānaü: padumaü mudupāõi¤ca palobho ca panādakaü khurappasindhava¤ceva kakkaņārāmadusakaü sujātaü uluīkadasamaü. 4 Bid padumavaggo. 5 Bid ar-. 6 Bid jetavane. 7 Bid pakkamati. 8 Bid leõķuhi. 9 Bid kilamisu. 10 Bid add tatheva. 11 Bi nilapita-. 12 Bid add siīgālo. 13 Bid add vayappatto. 14 Ck eso. 15 Bid ānayãsu. 16 Bi pento, Bd sallamento. 17 Bid cãraratta-. 18 Bid amma. 19 Bid avāhasãti. >/ #<[page 355]># %< 1. Udapānadåsakajātaka. (271.) 355>% Tass' attho: ara¤¤e vasanatāya\<*<1>*>/ āra¤¤akassa\<*<2>*>/, esitaguõattā\<*<3>*>/ isino, cirarattaü tapaü nissāya vutthattā\<*<4>*>/ cirarattatapassino\<*<5>*>/, kicchā kataü\<*<6>*>/ kicchena dukkhena nipphāditaü\<*<7>*>/ udapānaü, kathaü\<*<8>*>/ kimatthāya samma si- gāla tvaü avāhayi\<*<9>*>/ muttakarãsena ajjhotthari\<*<10>*>/ dåsesi, taü vā muttakarãsaü\<*<11>*>/ ettha avāhayi\<*<12>*>/ pātesãti. Taü sutvā sigālo dutiyaü gātham āha: @@ Tattha esa dhammo ti esa sabhāvo, yaü pãtvā ohadāmase ti samma mayaü yattha pānãyaü pivāma tam eva åhadāma\<*<13>*>/ pi\<*<14>*>/ omuttema\<*<15>*>/ pi, esa amhākaü sigālānaü dhammo ti dasseti, pitupitāmahan ti pitunna¤\<*<16>*>/ ca pitāmahāna¤ ca no esa dhammo, na naü\<*<17>*>/ ujjhātum arahasãti etaü am- hākaü paveõiāgataü dhammaü\<*<18>*>/ sabhāvaü tvaü\<*<19>*>/ ujjhātuü nārahasi\<*<20>*>/, na yuttaü\<*<21>*>/ te ettha kujjhitun ti. Ath' assa Bodhisatto tatiyaü gātham āha: @*>/.\<*<1>*>/(=271).\<*<3>*>/: Yesaü vo ediso dhammo adhammo pana kãdiso, mā vo dhammaü adhammaü vā addasāma kudācanan ti. || Ja_III:63 ||>@ Tattha mā vo ti tumhākaü dhammaü vā adhammam vā mā mayaü\<*<22>*>/ kadāci addasāmā 'ti. Evaü Mahāsatto tassa ovādaü datvā "mā puna āgac- chãti\<*<23>*>/" āha. So tato paņņhāya puna nivattitvāpi na olokesi. Satthā imaü desanaü\<*<24>*>/ āharitvā saccāni pakāsetvā jātakaü samodhānesi: "Tadā udapānadåsako ayam eva sigālo ahosi, gaõa- satthā pana aham evā" 'ti. Udapānadåsakajātakaü\<*<25>*>/. \<-------------------------------------------------------------------------- 1 Cks vasantāya, Bi vasamanatāya. 2 Bid ar-. 3 Bi isita-, Bd esitaguõatthā. 4 Bi vattattā, Bd vuņhattā. 5 Bd cirarattā-, Bi vapassino? 6 Bid katanti. 7 Ck nippā-, Bi niņhāritaü, Bd nipāditaü. 8 Bd katanti. 9 Bi savāha, Bd avāhasi. 10 Bi ajhottari, Bd ajjhettari, Cs ajjhottari corr. to -tthari. 11 Bi tvā kimuttakasiraü, Bd tvaü kimuttakiriüsaü. 12 Bi avāhani, Bd avāhasi. 13 Bi ohadāma, Bd uhadāma. 14 Bi omits pi. 15 Bid omuttāma. 16 Bd pitåna¤. 17 Cs taü 18 Bi dhamma. 19 Cks taü, Bi omits tvaü. 20 Bd na arahasãti, Bi na arayati. 21 Cks yuttan. 22 Ck vā na mayaü, Cs vā ma māyaü, Bi vā ti mayaü mā, Bd vā mayaü vā. 23 Bi āgacchahãti, Bd āgacchasãti. 24 Bid dhammade-. 25 Bid add pathamaü. >/ #<[page 356]># %<356 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% $<2. Vyagghajātaka.>$ Yena mittena saüsaggo 'ti. Idaü Satthā Jetavane vi- haranto Kokālikaü\<*<1>*>/ ārabbha kathesi. Kokālikavatthuü\<*<2>*>/ Terasa- nipāte Takkāriyajātake āvibhavissati. Kokāliko\<*<3>*>/ pana "Sāriputta- Moggallāne gahetvā āgamissāmãti" Kokālikaraņņhato\<*<2>*>/ Jetavanaü āgantvā Satthāraü vanditvā there upasaükamitvā\<*<4>*>/ "āvuso Kokālika- raņņhavāsino manussā tumhe pakkosanti, ettha gacchāmā" 'ti āha. "Gaccha tvaü āvuso, na mayaü āgacchāmā\<*<5>*>/" 'ti. So therehi pa- ņikkhitto sayam eva agamāsi\<*<6>*>/. Atha bhikkhå dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Kokāliko Sāriputta-Moggallānehi sa- hāpi vināpi vattituü\<*<7>*>/ na sakkoti, saüyogaü pi na sahati viyogam pi na sahatãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik- khave idān' eva pubbe pi Kokāliko Sāriputta-Mogallānehi n' eva saha\<*<8>*>/ na\<*<9>*>/ vinā vattituü\<*<10>*>/ sakkotãti\<*<11>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto a¤¤atarasmiü ara¤¤āyatane rukkhadevatā hutvā nibbatti. Tassa vimānato avidåre a¤¤atarasmiü\<*<12>*>/ vanaspatijeņ- ņhake\<*<13>*>/ a¤¤ā{\<*<14>*>/} rukkhadevatā\<*<15>*>/ vasati. Tasmiü vanasaõķe sã- havyagghā\<*<16>*>/ ca vasanti. Tesaü bhayena na koci tattha khet- taü karoti\<*<17>*>/ na rukkhaü chindati nivattitvā oloketuü sa- mattho pi\<*<18>*>/ n' atthi. Te pana sãhavyagghā\<*<19>*>/ nānappakāre mige vadhitvā khādanti khāditāvasesaü tatth' eva pahāya gacchanti, tena\<*<20>*>/ so vanasaõķo asucikuõapagandho hoti\<*<21>*>/. Atha itarā\<*<22>*>/ rukkhadevatā andhabālā kāraõākāraõaü ajāna- mānā ekadivasaü Bodhisattaü āha: "samma ete no sãhavyag- ghe\<*<23>*>/ nissāya vanasaõķo asucikuõapagandho jāto, ahaü ete palāpemãti\<*<24>*>/". Bodhisatto "samma ime dve nissāya amhākaü \<-------------------------------------------------------------------------- 1 Ck -liyaü. 2 Ck -liya-. 3 Ck -liyo. 4 Ck -kami. 5 Bid gacchāmā. 6 Bid āg-. 7 Ck vattuü, Bid saha nisãdituü pi vinā vattituü (Bi nivattituü) pi. 8 Bid sahati. 9 Cks omit na. 10 Ck vattuü. 11 Ck sakkosãti. 12 ara¤¤āyatane---a¤¤atarasmiü wanting in Bi. 13 Ck -ko corr. to -ke, Cs vanaspatijeņņhake corr. to vanappa-, Bd vanappatijeņhako, Bi vanappatijeņhekā. 14 Ck ara¤¤e, Cs a¤¤e, Bd a¤¤a, Bi ara¤¤a. 15 Bid add hutvā. 16 Bid sãho ca byaggho. 17 Bid kasati. 18 Bid nāma. 19 Bid sãhabyagghā. 20 Bid tesaü gandhena. 21 Bid ahosi. 22 Bid a¤¤atarā. 23 Bid -byagghe. 24 Bid -pessāmãti. >/ #<[page 357]># %< 2. Vyagghajātaka. (272.) 357>% vimānāni\<*<1>*>/ rakkhiyyanti\<*<2>*>/, etesu palātesu\<*<3>*>/ vimānāni no vinassis- santi\<*<4>*>/, sãhavyagghānaü\<*<5>*>/ padaü apassamānā\<*<6>*>/ manussā sabbaü\<*<7>*>/ vanaü chinditvā ekaügaõaü\<*<8>*>/ katvā khettāni karissanti\<*<9>*>/, mā te evaü ruccãti\<*<10>*>/" vatvā purimā dve gāthā avoca: @*>/ yogakkhemo\<*<12>*>/ vihiüsati\<*<13>*>/ pubbe v' ajjhābhavan tassa rakkhe akkhãva paõķito. || Ja_III:64 ||>@ @*>/ yogakkhemo pavaķķhati kareyy' attasamaü vuttiü sabbakiccesu paõķito ti. || Ja_III:65 ||>@ Tattha yena mittena saüsaggā\<*<14>*>/ ti yena pāpamittena saddhiü saü- saggahetu saüsaggakāraõā\<*<15>*>/ yena saddhiü dassanasaüsaggo savanasaüsaggo kāyasaüsaggo samullāpasaüsaggo\<*<16>*>/ paribhogasaüsaggo ti\<*<17>*>/ imassa pa¤cavidhassa saüsaggassa katattā ti attho, yogakkhemo\<*<12>*>/ ti kāyacittānaü\<*<18>*>/ sukhaü, taü hi dukkhayogato khemattā\<*<19>*>/ idha yogakkhemo ti adhippetaü dãpeti\<*<20>*>/, vihiü- satãti\<*<21>*>/ parihāyati\<*<22>*>/, pubbevajjhābhavantassa rakkhe akkhãva paõ- ķito ti tassa pāpamittassa ajjhābhavan\<*<23>*>/, tena\<*<24>*>/ abhibhavitabbaü\<*<25>*>/ attano lā- bhayasajãvitaü\<*<26>*>/, yathā naü\<*<27>*>/ so na ajjhābavati tathā paņhamataram\<*<28>*>/ eva attano akkhã viya paõķito puriso rakkheyya, dutiyagāthāya yenā 'ti yena ka- lyāõamittena saha\<*<29>*>/ saüsaggakāraõā\<*<30>*>/, yogakkhemo pavaķķhatãti kāya- cittasukhaü vaķķhati, kareyyattasamaü vuttin ti tassa kalyānamittassa sabbakiccesu paõķito puriso yathā attano jãvitavutti¤ ca upabhogaparibhoga- vutti¤ ca karoti evam etaü\<*<31>*>/ sabbaü kareyya adhikam\<*<32>*>/ pi kareyya hãnaü pana na kareyyā 'ti. Evaü Bodhisattena kāraõe kathite pi sā bāladevatā anu- padhāretvā\<*<33>*>/ ekadivasaü bheravaü\<*<34>*>/ råpārammanaü dassetvā te sãhavyagghe\<*<35>*>/ palāpesi. Manussā tesaü padavala¤jaü\<*<36>*>/ adisvā "sãhavyagghe\<*<35>*>/ a¤¤aü vanasaõķaü gatā" ti ¤atvā va- nasaõķassa ekaü\<*<37>*>/ passaü chindiüsu. Devatā Bodhisattaü \<-------------------------------------------------------------------------- 1 Ck Bi vamānāni, Bd vināni ņhassanti. 2 Cks rakkhanti, Bid rakkhissanti. 3 Bid palāyantesu. 4 Bd vinississanti, Ck vimānāni teke passissanti, Cs vimānāni neke passissanti corr. to v. teke p. 5 Bid -byag-. 6 Ck apassanāma, Bid apassantā. 7 Bi sabba, Bd sabbe. 8 so Cs; Ck ekaüghaõaü, Bi ekā-, Bd ekaīghaõaü. 9 Bid kassissanti. 10 Bid ruccatãti. 11 all four MSS. -ggo. 12 Cks -mā. 13 Bid vihiyati. 14 Cs Bid -ggo. 15 Bid add ca. 16 Cs samullapana-, Bid sallāpa-. 17 Bi iti. 18 Bid -citta. 19 Bi khettamattā, Bd khemettā. 20 Bid omit dãpeti. 21 Bi vihiyatãti, Bd vihiratãti. 22 Ck parihāsati. 23 Cs -vaü, Bi ajhāvatavan. 24 Bid ti. 25 Bid bhavitabbaü. 26 Bid lābhassajãvitaü. 27 Cs taü. 28 Bid pavattam. 29 Bid omit saha. 30 Bid saüsaggo-. 31 Bi evamevataü. 32 Bid -kaü. 33 Bid add va. 34 Bid -va. 35 Bid -byag-. 36 Ck -lajaü, Bi -la¤caü. 37 Bid eka. >/ #<[page 358]># %<358 III. Tikanipāta. 3. Ara¤¤avagga. (27.)>% upasaükamitvā "ahaü samma tava vacanaü akatvā te palā- pesiü, idāni tesaü gatabhāvaü ¤atvā manussā vanasaõķaü chindanti, kin\<*<1>*>/ nu kho kattabban" ti vatvā "idāni te asukava- nasaõķe nāma vasanti, gantvā te ānehãti" vuttā\<*<2>*>/ tatth' eva\<*<3>*>/ gantvā tesaü purato ņhatvā a¤jalim\<*<4>*>/ paggayha tatiyaü gā- tham āha: @*>/ mahāvanaü, mā vanaü chindi\<*<6>*>/ nivyagghaü\<*<7>*>/, vyagghā mā hesu\<*<8>*>/ nibbanā\<*<9>*>/ ti. || Ja_III:66 ||>@ Tattha vyagghā\<*<10>*>/ ti ubho pi te vyagghanāmen' evālapantã\<*<11>*>/ āha, ni- vattavho ti nivattatha, paccametha\<*<12>*>/ mahāvanan ti taü\<*<13>*>/ mahāvanaü paccametha\<*<12>*>/, puna upagacchatha, ayam eva vā\<*<14>*>/ pāņho, mā vanaü chindi\<*<6>*>/ nivyagghan\<*<15>*>/ ti amhākaü vanasaõķaü\<*<16>*>/ idāni tumhākaü abhāvena nivyag- ghaü\<*<17>*>/ manussā mā chindiüsu, vyagghā\<*<18>*>/ mā hesu\<*<19>*>/ nibbanā\<*<20>*>/ ti tum- hādisā\<*<21>*>/ vyaggharājāno\<*<10>*>/ attano\<*<22>*>/ vasanaņņhānā palāyitattā nibbanā\<*<23>*>/ vasanaņ- ņhānabhåtena vanena virahitā mā hesuü\<*<24>*>/. Te evaü\<*<25>*>/ devatāya yāciyamānāpi "gaccha tvaü, na mayaü āgamissāmā\<*<26>*>/" 'ti paņikkhipiüsu yeva. Devatā ekikā va vanasaõķaü paccāga¤chi\<*<27>*>/. Manussāpi katipāhen' eva sabbaü vanaü chinditvā khettāni karitvā kasikammaü kariüsu. Satthā imaü desanaü\<*<28>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā apaõķitā devatā Kokāliko ahosi, sãho Sāriputto, vyaggho\<*<29>*>/ Moggallāno, paõķitadevatā pana aham evā" 'ti. Vyag- ghajātakaü\<*<30>*>/. \<-------------------------------------------------------------------------- 1 Bid kiü. 2 Bd vutte. 3 Bid tattha. 4 Bi a¤calã, Bd a¤jali. 5 Cs paccupetha corr. to paccametha, Bid paccupetha. 6 Bid chinda. 7 Cs nã-, Bi nibyagghā, Bd nibyagghaü. 8 Cs Bid hesuü. 9 Bid nibbānā. 10 Bid byag-. 11 all four MSS. -ti. 12 Cs Bid paccupetha. 13 Ck naü. 14 Ck omits vā. 15 Cs ni- corr. to nã-, Bid nibyag-. 16 Bid vasanakavana-. 17 Cks vyagghaü, Bi nibyagghyaü, Bd nibyagghaü. 18 Bi byaghyā, Bd byagghā. 19 all four MSS. hesuü. 20 Bi nibbā, Bd nibbānā. 21 Bi adds ca, Bd ca dve. 22 Bi omits attano. 23 Bid nibbānā. 24 Bid ahesuü. 25 Bid add tāya. 26 Bi gamissāmā. 27 Ck pacchāga¤chi, Cs paccāga¤chi corr. to pacchāga¤chi, Bi pacchāgacchi, Bd paccāgacchi. 28 Bid dhammade-. 29 Bid byag-. 30 Bid byaggha-, and add dutiyaü. >/ #<[page 359]># %< 3. Kacchapajātaka. (273.) 359>% $<3. Kacchapajātaka.>$ Ko nu uddhitabhatto\<*<1>*>/ vā\<*<2>*>/ ti. Idaü Satthā Jetavane viharanto Kosalarājassa dvinnaü mahāmattānaü kalahavåpasama- naü ārabbha kathesi. Paccuppannavatthuü\<*<3>*>/ Dukanipāte kathi- tam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto Kāsiraņņhe\<*<4>*>/ brāhmaõakule nibbattitvā va- yappatto Takkasilāyaü sippāni\<*<5>*>/ uggaõhitvā kāme pahāya isi- pabbajjaü pabbajitvā Himavantapadese\<*<6>*>/ Gaīgātãre assamapa- daü māpetvā\<*<7>*>/ abhi¤¤ā ca samāpattiyo ca nibbattetvā jhāna- kãëaü kãëanto vāsaü kappesi. Imasmiü kira jātake Bodhi- satto paramamajjhatto\<*<8>*>/ ahosi upekkhāpāramiü\<*<9>*>/ påresi. Tassa paõõasāladvāre nisinnassa eko pagabbho dussãlo\<*<10>*>/ makkaņo āgantvā kaõõasotesu\<*<11>*>/ aīgajātena salākapavesanakammaü\<*<12>*>/ ka- roti. Bodhisatto avāretvā\<*<13>*>/ majjhatto\<*<14>*>/ hutvā nisãdati\<*<15>*>/ yeva. Ath' ekadivasaü eko\<*<16>*>/ kacchapo udakā uttaritvā Gaīgātãre mukhaü vivaritvā ātapaü tapanto niddāyati. Taü disvā so lolavānaro tassa mukhe salākapavesanakammaü\<*<17>*>/ akāsi. Ath' assa kacchapo pabujjhitvā aīgajātaü samugge pakkhipanto viya ķasi. Balavavedanā uppajji, vedanā\<*<18>*>/ adhivāsetuü asak- konto "ko nu kho maü imamhā dukkhā moceyya, kassa santikaü gacchāmãti\<*<19>*>/" cintetvā "a¤¤o maü imamhā dukkhā mocetuü samattho n' atthi a¤¤atra\<*<20>*>/ tāpasā\<*<21>*>/, tassa\<*<22>*>/ santikaü mayā gantuü vaņņatãti\<*<23>*>/" kacchapaü dvãhi hatthehi ukkhipitvā Bo- dhisattassa santikaü agamāsi. Bodhisatto tena dussãlamakka- ņena\<*<24>*>/ saddhiü davaü karonto paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Cks uddita-. 2 Ck cā, Ck vā corr. to cā, and then re-altered to vā. 3 Ck Bid -vatthu; cfr. supra p. 12. 4 Bid kāsika-. 5 Bid sabbasi-. 6 Bid -ppa-. 7 Bid add tattha. 8 Bid paramamajjhappatto. 9 Bid -miyo. 10 Bid -la. 11 Ck kanna-, Cs kanna- corr. to kaõõa-. 12 Bi lāmakapave-. 13 Bi adhivāsetvā, Bd anivāretvā. 14 Bi ajhatto. 15 Bid -di. 16 Bi eka. 17 Bi salāmaka-. 18 Bid -naü. 19 Bi -māti. 20 Cks a¤¤attha. 21 Bi tāpanesanāti, Bd tāpasenaha. 22 Cs tasseva. 23 Ck vaņņatãti corr. to vaddhatãti, Bi vattatiti. 24 Bi dussãlena. >/ #<[page 360]># %<360 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% @*>/ va\<*<2>*>/ pårahattho\<*<3>*>/ va brāhmaõo, kahan\<*<4>*>/ nu bhikkhaü acari, kaü saddhaü upasaükamãti. || Ja_III:67 ||>@ Tattha ko nu uddhitabhatto\<*<1>*>/ vā\<*<5>*>/ ti ko\<*<6>*>/ esa vaķķhitabhatto\<*<7>*>/ viya, ekaü\<*<8>*>/ bhattavaķķhitikaü\<*<9>*>/ bhattapårapātiü\<*<10>*>/ hatthehi gahetvā viya ko nu esa\<*<11>*>/ āgacchatãti attho, pårahattho\<*<12>*>/ va brāhmaõo ti kattikamāse vācanakaü la- bhitvā puõõahattho\<*<13>*>/ brāhmaõo viya ca\<*<14>*>/ ko nu eso ti vānaraü\<*<15>*>/ sandhāya vadati, kahan\<*<4>*>/ nu bhikkhaü acarãti bho vānara\<*<16>*>/ kasmiü padese ajja tava\<*<17>*>/ bhikkhaü acari, kaü saddhaü upasaükamãti kataran\<*<18>*>/ nāma pubbe\<*<19>*>/ pete uddissa kataü saddhābhattaü\<*<20>*>/ kataraü vā saddhaü puggalaü\<*<21>*>/ upasaükamitvā\<*<22>*>/ te ayaü\<*<23>*>/ deyyadhammo laddho\<*<24>*>/ ti dãpeti. Taü sutvā dussãlamakkaņo\<*<25>*>/ dutiyaü gātham āha: @*>/ dummedho, anāmāsāni āmasiü, tvaü maü mocaya\<*<27>*>/, bhaddan te, mutto gaccheyya pab- batan ti. || Ja_III:68 ||>@ Tattha aham kapi 'smi\<*<28>*>/ dummedho ti bhante aham asmi dummedho capalacitto makkaņo, anāmāsāni āmasin ti anāmāsetabbāni\<*<29>*>/ ņhānāni āma- siü, tvaü maü mocaya bhaddam te ti tvaü\<*<30>*>/ dayālu\<*<31>*>/ anukampako maü\<*<32>*>/ imamhā dukkhā mocehi, bhaddan te hotu\<*<33>*>/, mutto gaccheyya pab- batan ti so 'haü tavānubhāvena imamhā vyasanā\<*<34>*>/ mutto pabbatam eva gac- cheyyaü, na te puna cakkhupathe attānaü dasseyyan ti. Bodhisatto tasmiü kāle tena\<*<35>*>/ kacchapena saddhiü salla- panto\<*<36>*>/ tatiyaü gātham āha: @*>/ koõķa¤¤aü, kataü\<*<38>*>/ methunakaü tayā ti. || Ja_III:69 ||>@ \<-------------------------------------------------------------------------- 1 Cks uddita-. 2 Ck ca, Cs ca corr. to va. 3 Ck Bi purahatto, Cs purahattho, Bd puõõahattho. 4 Bid kahaü. 5 Ck cā. 6 Bid add nu. 7 Bid vaddhita-. 8 Cs Bid eka. 9 Ck -vaķķhãtikaü, Cs -vaķķhitaka corr. to -kaü, Bi -vaķhita, Bd bhattaü vaķhita 10 Bi bhattapuripāņi, Bd bhattaü puõõapāņi. 11 Bid eso. 12 Cks pu-, Bi purahatto, Bd puõõahatto. 13 Ck Bd -hatto, Bi purahattho. 14 Bid omit ca. 15 Bid vāraõaü. 16 Bid vāraõa. 17 Bid tvaü. 18 Bi kathaü, Bd kataraü. 19 Cs pubba. 20 Cs saddha-, Bid sandhāya bhattaü vā. 21 Cks add taü, Bid tvaü. 22 Bid -kamasi. 23 Bid kuto bho ayaü. 24 Bi kisaddo, Bd kilasaddho. 25 Bid -vānaro. 26 Cs -smiü. 27 Bid moceyya. 28 Cs Bd -smiü. 29 Ck anāmasitabbāni, Bid anāmasitabba. 30 Bid yo tvaü. 31 Cs -ëu, Bi omits dayālu, Bd dayāluko. 32 Bid omit maü. 33 Bi omits hotu. 34 Bid bya-. 35 Cs Bid kāru¤¤ena in the place of kāletena. 36 Bid -pento. 37 Bi kacchapa, Bd kacchassapa. 38 Cks Bi kathaü. >/ #<[page 361]># %< 4. Lolajātaka. (274.) 361>% Tass' attho\<*<1>*>/: kacchapā nāma kassapagottā honti makkaņā koõķa¤¤agottā, kassapakoõķa¤¤āna¤ ca\<*<2>*>/ a¤¤ama¤¤aü āvāhavivāhasambandho\<*<3>*>/ atthi\<*<4>*>/, tay' idaü lolena dussãlamakkaņena saddhiü tayā ca dussãlen' eva\<*<5>*>/ iminā makkaņena sad- dhiü gottasadisatāsaükhātassa\<*<6>*>/ methunadhammassa anucchavikaü\<*<7>*>/ dussãlya- kammasaükhātam\<*<8>*>/ pi methunakaü kataü, tasmā mu¤ca kassapa koõķa¤¤an ti. Kacchapo Bodhisattassa vacanaü sutvā kāraõena pasanno vānarassa aīgajātaü mu¤ci. Makkaņo muttamatto\<*<9>*>/ Bodhisattaü vanditvā\<*<10>*>/ palāto, puna taü ņhānaü nivattitvāpi na olokesi. Kacchapo pi Bodhisattaü vanditvā yathāņņhānam\<*<11>*>/ eva gato. Bodhisatto pi aparihãnajjhāno Brahmaloka-parāyano va\<*<12>*>/ ahosi. Satthā imaü desanaü\<*<13>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhanesi: "Tadā kacchapavānarā\<*<14>*>/ dve mahāmattā ahesuü, tāpaso pana aham evā" 'ti. Kacchapajātakaü\<*<15>*>/. $<4. Lolajātaka.>$ Kāyaü balākā sikhinãti. Idaü Satthā Jetavane vi- haranto ekaü lolabhikkhuü ārabbha kathesi. Taü hi dhamma- sabhaü\<*<16>*>/ ānãtaü Satthā "na tvaü bhikkhu idān' eva lolo pubbe pi lolo va\<*<17>*>/ lolatāy' eva ca\<*<18>*>/ jãvitakkhayaü patto si\<*<19>*>/. taü nissāya porāõakapaõķitāpi attano vasanaņņhānā paribāhirā ahesun\<*<20>*>/" ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bārāõasãseņņhino\<*<21>*>/ mahānase bhattakārako pu¤¤atthāya nãëa- pacchiü\<*<22>*>/ ņhapesi\<*<23>*>/. Tadā Bodhisatto pārāpatayoniyaü\<*<24>*>/ nibbattitvā tattha vāsaü kappesi. Ath' eko lolakāko mahā- nasamatthakena gacchanto nānappakāramacchamaüsavikatiü disvā pipāsābhibhåto "kin nu kho nissāya sakkā bhaveyya\<*<25>*>/ \<-------------------------------------------------------------------------- 1 Bid tattha. 2 Bid -naü, and omit ca, Cs -koõķa¤¤ā nāma. 3 Ck avāha-, Bid avāhavivāhasampanno. 4 Bi adds saddhā, Bd addhā. 5 Bid -lena ca. 6 Cks -sadisasaükhātassa, Bi -sadisattā-. 7 Bi -ka. 8 Bi dussãla-, Bd dussila-. 9 Bi mattamutto, Bid add va. 10 Bi cintetvā. 11 Bid sakaņhānam. 12 Bid omit va. 13 Bid dhammade-. 14 Bid kacchapo ca bānaro ca. 15 Bid add tatiyaü. 16 Bi -bhāyaü. 17 Bi yevā ti, Bd yevā ti vatvā. 18 Bid lolatāya, and omit eva ca. 19 Bid ti. 20 Bid parihāyesun. 21 Cks -si-. 22 Cks nãla-, Bi niõķapacchi, Bd nilinapacchi. 23 Bid paņhapesi. 24 Bid pārāvata-. 25 Bi sakko bhaveyyaü. >/ #<[page 362]># %<362 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% okāsaü laddhun" ti cintento\<*<1>*>/ Bodhisattaü disvā "imaü nis- sāya sakkā\<*<2>*>/" ti sanniņņhānaü katvā tassa gocarāya ara¤¤a- gamanakāle piņņhito piņņhito anubandhi. Atha naü Bodhisatto "mayaü kho kāka a¤¤agocarā\<*<3>*>/ tvam pi a¤¤agocaro, kin nu kho maü anubandhasãti" āha. "Tumhākaü\<*<4>*>/ kiriyā\<*<5>*>/ mayhaü ruccati\<*<6>*>/, aham pi\<*<7>*>/ tumhehi yeva\<*<8>*>/ samānagocaro hutvā tumhe upaņņhātuü icchāmãti\<*<9>*>/". Bodhisatto sampaņicchi. So\<*<10>*>/ tena saddhiü gocarabhåmiyaü\<*<11>*>/ ekagocaraü caranto viya osak- kitvā\<*<12>*>/ gomayarāsiü viddhaüsitvā\<*<13>*>/ pāõake khāditvā\<*<14>*>/ pari- puõõakucchi hutvā\<*<15>*>/ Bodhisattaü upasaükamitvā "tumhe etta- kaü\<*<16>*>/ kālaü carath' eva, nanu bhojanena\<*<17>*>/ pamāõaü ¤ātuü vaņņatãti\<*<18>*>/, etha nātisāyam eva gacchāmā" 'ti. Bodhisatto taü ādāya vasanaņņhānaü agamāsi. Bhattakārako "amhākaü pārāpato\<*<19>*>/ sahāyaü gahetvā āgato" ti kākassa\<*<20>*>/ pi ekaü thu- sapacchiü ņhapesi. Kāko\<*<21>*>/ catuhapa¤cāhaü\<*<21>*>/ ten' eva nã- hārena\<*<23>*>/ vasi\<*<24>*>/. Ath' ekadivasaü seņņhino\<*<25>*>/ bahuü\<*<26>*>/ maccha- maüsaü\<*<27>*>/ āhariyittha\<*<28>*>/. Kāko taü disvā lobhābhibhåto\<*<29>*>/ paccåsakālato paņņhāya nitthananto\<*<30>*>/ nipajji. Atha naü puna- divase Bodhisatto "ehi samma, gocarāya pakkamissāmā" ti āha. "Tumhe gacchatha, mayhaü ajiõõāsaükā{\<*<31>*>/} atthãti". "Samma kākānaü ajãrako nāma n' atthi, dãpavaņņimattam\<*<32>*>/ eva gahitaü\<*<33>*>/ tumhākaü kucchiyaü thokaü tiņņhati, sesaü ajjhohaņamattam\<*<34>*>/ eva jãrati\<*<35>*>/, mama vacanaü karohi\<*<36>*>/, mā\<*<37>*>/ \<-------------------------------------------------------------------------- 1 Bid cintetvā. 2 Bd omits sakkā, Bi sakkā laddhuü. 3 Cks aü¤aü-, Bd ara¤¤a-. 4 Bid add sāmi. 5 Bid -yaü. 6 Bid -tãti. 7 Bi mayaü pi, Bd ahaü pi, Cks ahaü hi. 8 Bid omit yeva. 9 Bi gacchimiti. 10 Bid omit so. 11 Bid gocaraü caranto bhummiyaü. 12 Bi osakkotvā, Bd osakketvā. 13 Bid vidhaüsetvā. 14 Bi omits pāõake khāditvā. 15 Bid kucchipåraü katvā in the place of pari--hutvā. 16 Bid ettha-. 17 Bi carantena sobhaõaü sāmi, Bd carante sobhaõaü sāmi. 18 Ck vaddhatãti, Bi vattatãti. 19 Cs Bid pārāvato. 20 Bi kālassā, Bd kākassā. 21 Bid add pi. 22 Cs catå? 23 Bi vihāre, Bd vihārena. 24 Bi vasã. 25 Bi seņhinā. 26 Bi bahu, Bd bahå. 27 Bid -se. 28 Cs -rãyittha, Bid āharayittha. 29 Bid lolābhi. 30 Bi niņhunto, Bd sanniņhunanto. 31 Ck ajiõõa-, Cs ajiõõa- corr. to ajiõõā-, Bi ajirako rogo, Bd ajirako go. 32 Ck -vaddhi-, Bi -vatti-. 33 Bi vatti, Bd hi. 34 Bi aheraõamattam, Bd ajjhoaheraõamattam. 35 Ck Bi jirati, Bd omits jãrati. 36 Bi karohiti, Bd karoti. 37 Ck maü, Bi mā tvaü. >/ #<[page 363]># %< 4. Lolajātaka. (274.) 363>% etaü\<*<1>*>/ macchamaüsaü\<*<2>*>/ disvā evaü akāsãti\<*<3>*>/". "Sāmi kiü\<*<4>*>/ nām' etaü kathetha, ajiõõāsaükā\<*<5>*>/ va mayhan" ti. "Tena hi appamatto hohãti" vatvā ovaditvā\<*<6>*>/ Bodhisatto pakkāmi. Bhat- takārako pi nānāmacchamaüsavikatiyo sampādetvā sarãrato sedaü apanento mahānasadvāre aņņhāsi. Kāko "ayaü idāni kālo maüsaü khāditun" ti gantvā rasakaroņimatthake\<*<7>*>/ nisãdi. Bhattakārako kilãti\<*<3>*>/ saddaü sutvā nivattitvā olokento kākaü disvā pavisitvā taü gahetvā sakalasarãraü\<*<9>*>/ lu¤citvā\<*<10>*>/ matthake cåëaü ņhapetvā siīgiverajãrakādãni\<*<11>*>/ piüsitvā\<*<12>*>/ takkena āloëe- tvā\<*<13>*>/ "tvaü amhākaü seņņhino\<*<14>*>/ macchamaüsaü ucchiņņhaü\<*<15>*>/ karosãti" sakalasarãram assa makkhetvā {khipitvā} nãëapacchi- yaü\<*<16>*>/ pātesi. Balavavedanā uppajjiüsu\<*<17>*>/. Bodhisatto gocara- bhåmito āgantvā taü nitthanantaü\<*<18>*>/ disvā davaü karonto paņhamaü gātham āha: @*>/, oraü balāke āgaccha, caõķo me vāyaso sakhā ti. || Ja_III:70 ||>@ Tattha kāyaü balākā sikhinãti taü kākaü tassa\<*<20>*>/ bahalatakkena makkhitasarãrasetavaõõattā\<*<21>*>/ matthake ca sikhāya ņhapitattā ti\<*<22>*>/ kā esā balākā {sikhinãti} pucchanto ālapati, corãti kulassa ananu¤¤āya\<*<23>*>/ kulagharaü kākassa vā aruciyā kākapacchiü\<*<24>*>/ paviņņhattā corãti vadati, laüghã pitā- mahā\<*<25>*>/ ti laüghã\<*<26>*>/ vuccati ākāse\<*<27>*>/ laüghanato megho balākā ca nāma megha- saddena\<*<28>*>/ gabbhaü gaõhantãti\<*<29>*>/ meghasaddo balākānaü pitā megho pitāmaho ti\<*<30>*>/ tenāha laüghãpitāmahā\<*<31>*>/ ti, oraü balāke āgacchā 'ti ambho balāke ito ehi, caõķo me vāyaso sakhā ti mayaü sakhā pacchisāmiko vāyaso caõķo \<-------------------------------------------------------------------------- 1 Bi etā. 2 Bi -maüsavikatiyo, Bd macchāmāsaü vikatiyo. 3 Bid -si. 4 Bid kiü nu kho. 5 Cks ajiõõasaükhā, Bid ajirarago. 6 Ck ovadhitvā, Bid ovādetvā, Bid omit vatvā. 7 Bi rasakkāroti-, Bd sarakāroti-. 8 Bid kirãti. 9 Bi -sarire lomaü, Bd -sariralomaü. 10 lu¤jitvā. 11 Ck -verarājikādãni, Bi siīgirevamaricchādãni, Bd siīgaveramaricchādãni. 12 Bi pisetvā, Bd pāsetvā. 13 Ck āëoletvā, Cs āloletvā, Bid ālulitvā. 14 Bid sāmino. 15 Ck ucciņņhiü, Bi ucchittakaü, Bd ucchiņhakaü. 16 Cks nãla-, Bid niõķapacchiyaü. 17 Bid uppajji. 18 Bi ņhanantaü, Bd niņhuünantaü. 19 Cs Bid laüghi-. 20 Bid omit tassa. 21 Cks -raüseta-, Bid makkhitaüsarira-. 22 Cks ņhapitanti. 23 Bi kākassa a¤¤assa and Bd kākassa a¤¤āya in the place of kulassa ananu¤¤āya. 24 Cs kākassa pacchiü, Bid omit kāka. 25 Ck laüghi-, Cs laüghi- corr. to -ã, Bid la¤ghā-. 26 Ck -i, Cs -i corr. to -ã, Bi laīghā. 27 laüghã vuccati ākāse wanting in Bd. 28 Bi adds ca. 29 Bi gaõhanti. 30 Bid pitāmahā hoti. 31 Cks laüghi-, Bi laīghi-, Bd laīgha-. >/ #<[page 364]># %<364 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% pharuso, so\<*<1>*>/ āgato\<*<2>*>/ taü disvā kaõayasadisena\<*<3>*>/ tuõķena koņņetvā\<*<4>*>/ jãvitakkha- yaü pāpeyya, tasmā yāva so na āgacchati\<*<5>*>/ tāva pacchito otaritva ito ehi, sãghaü\<*<6>*>/ palāyasså\<*<7>*>/ 'ti vadati. Taü sutvā kāko dutiyaü gātham āha: @*>/ vāyaso, akatvā vacanaü tuyhaü passa låno 'smi āgato ti. || Ja_III:71 ||>@ Tattha āgato ti tvaü idāni gocarabhåmito āgato maü lånaü passā 'ti attho. Taü sutvā Bodhisatto tatiyaü gātham āha: @*>/ samma, sãlaü hi tava\<*<10>*>/ tādisaü, na hi mānusakā\<*<11>*>/ bhogā subhu¤jā honti pakkhinā\<*<12>*>/ ti. || Ja_III:72 ||>@ Tattha puna pāpajjasã\<*<13>*>/ sammā 'ti\<*<14>*>/ vāyasa puna pi tvaü\<*<15>*>/ evarå- paü dukkhaü paņilabhissas' eva\<*<16>*>/, n' atthi te\<*<17>*>/ ettakena mokkho\<*<18>*>/, kiükāraõā: sãlaü hi tava pāpakaü yasmā tava ācārasãlaü tādisaü dukkhādhigamass' eva anuråpaü, na hi mānusakā\<*<19>*>/ ti manussā nāma mahāpu¤¤ā, tiracchānagatā- naü tathāråpaü pu¤¤aü n' atthi, tasmā mānusakā\<*<20>*>/ bhogā tiracchānagatena pakkhinā na subhu¤jā ti. Eva¤ ca pana vatvā Bodhisatto "na ito dāni paņņhāya mayā ettha\<*<21>*>/ vasituü sakkā" ti\<*<22>*>/ uppatitvā a¤¤attha agamāsi. Kāko pi nitthananto\<*<23>*>/ tatth' eva kālam akāsi. Satthā imaü desanaü\<*<24>*>/ āharitvā saccāni pakāsetvā jātakam sa- modhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi) "Tadā lolakāko\<*<25>*>/ lolabhikkhu ahosi, pārāpato\<*<26>*>/ pana aham evā" 'ti. Lolajātakaü\<*<27>*>/. \<-------------------------------------------------------------------------- 1 Ck omits so. 2 Bi gato. 3 Cs kanaya- corr. to kaõaye-, Bi kālasa-, Bd kākassa-. 4 Ck koņņetvā corr. to kottetvā, Bid koņetvā. 5 Bid yāva vāyaso āg-. 6 Ck sãghassa. 7 Bid palāyatå. 8 Bi lolasmã, Bd lolasmiü. 9 Bi māpajjasi. 10 Bd tāva. 11 Bi mānussikā, Bd mānusãko. 12 Bid -no. 13 Bi māpajjasi. 14 Bid add samma. 15 Bid puna tvaü pi. 16 Bi -labhati yeva, Bd -labhi yeva. 17 Ck omits te. 18 Bid sukhā. 19 Bi mānasãkā, Bd mānussikā. 20 Bi manussikā, Bd mānussikā. 21 Cks omit ettha. 22 Bi sakkotãti. 23 Bid niņhananto. 24 Bid dhammade-. 25 Bid omit lola. 26 Bid pārāvato. 27 Bid add catutthaü. >/ #<[page 365]># %< 5. Rucirajātaka. (275.) 365>% $<5. Rucirajātaka.>$ Kāyaü balākā rucirā ti. Idaü Satthā Jetavane vi- haranto ekaü lolabhikkhuü ārabbha kathesi. Dve pi vatthåni purimasadisān' eva. Gāthāpi\<*<1>*>/ @*>/ acchati\<*<3>*>/, caõķo kāko sakhā mayhaü, tassa c' etaü\<*<4>*>/ kulāvakaü. || Ja_III:73 ||>@ @*>/ sāmākabhojana\<*<6>*>/, akatvā vacanaü tuyhaü passa låno 'smi āgato. || Ja_III:74 ||>@ @*>/ bhogā subhu¤jā honti pakkhinā\<*<8>*>/ ti. || Ja_III:75 ||>@ Gāthā hi\<*<9>*>/ ekantarikā eva\<*<10>*>/. Tattha rucirā ti takkamakkhitasarãratāya setavaõõataü sandhāya vadati, rucirā piyadassanā paõķarā ti attho, kākanãëasmin\<*<11>*>/ ti kākakulāvake, kāka- niķķhasmin\<*<12>*>/ ti pi\<*<13>*>/ pāņho\<*<14>*>/, dijā 'ti kāko pārāpataü\<*<15>*>/ ālapati, sāmāka- bhojanā\<*<16>*>/ 'ti tiõabãjabhojana\<*<17>*>/, sāmākagahaõe\<*<18>*>/ h' ettha sabbam pi tiõa- bãjam gahitaü\<*<19>*>/. Idhāpi\<*<20>*>/ Bodhisatto "na idāni\<*<21>*>/ sakkā ito paņņhāya mayā ettha vasitun" ti uppatitvā a¤¤attha gato. Satthā imaü desanaü\<*<22>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne lolabhikkhu anāgāmiphale patiņņhahi) "Tadā lolabhikkhu kāko\<*<23>*>/ ahosi, pārāpato pana aham evā" 'ti. Rucirajātakaü\<*<24>*>/. $<6. Kurudhammajātaka.>$ Tava saddha¤ ca sãla¤ cā 'ti. Idaü Satthā Jetavane viharanto ekaü haüsaghātakabhikkhuü\<*<25>*>/ ārabbha kathesi. \<-------------------------------------------------------------------------- 1 Bid gāthā pana nānā. 2 Cks kākānãlasmiü, Bid kākaniõķasmiü. 3 Bi agghati. 4 Bi yassa vetaü, Bd yassa cetaü. 5 Bid dijā. 6 Ck Bid -naü. 7 Bi mānusikā, Bd manussikā. 8 Bi -no. 9 Bid pi. 10 Bid yeva. 11 Bi -niõķasmin, Bd -niõķasmiü? Cs kākānãlasmin, Ck kākanãlasmin. 12 Ck kākaniķhķhasmin, Bi kākanikummi ni, Bd kākānilasmiü ti. 13 Bid omit pi. 14 Bid pāto. 15 Bd pārāvataü, Bi pavarātaü. 16 Bd -no. 17 Bid -nā, Cs -naü. 18 Ck sāmakagahaõo, Bi sāmākasiõakahaõe, Bd sāmakagahaõe. 19 Bi netta sāmākabhojāno ti ettha padehi sabbaü mi tiõabãjaü saügahitaü. 20 Ck Bd idāpi. 21 Bi idāneva, Bd dāni. 22 Bid dhammade-. 23 Bid kāko lolabhikkhu. 24 Bid add pa¤camaü. 6. Cfr. Dhp. p. 415. 25 Bi -kaü-, Bd -ghāņakaü-. >/ #<[page 366]># %<366 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% Sāvatthivāsino dve sahāyakā bhikkhå pabbajitvā laddhåpasampadā yebhuyyena ekato caranti\<*<1>*>/. Te ekadivasaü Aciravatiü gantvā na- hātvā vālikapuline\<*<2>*>/ ātapaü tappamānā\<*<3>*>/ sāraõãyakathaü\<*<4>*>/ kathentā aņņhaüsu. Tasmiü khaõe dve haüsā ākāsena gacchanti. Ath' eko daharabhikkhu sakkharaü gahetvā "etassa\<*<5>*>/ haüsapotakassa akkhim pi\<*<6>*>/ paharāmãti\<*<7>*>/" āha. Itaro "na sakkhissasãti" āha. "Tiņņhatu, imasmiü passe akkhiü\<*<8>*>/ parapasse\<*<9>*>/ akkhiü\<*<8>*>/ paharissāmãti". "Idaü\<*<10>*>/ na sakkhissasi yevā" 'ti. "Tena hi upadhārehãti" tiyaüsaü\<*<11>*>/ sak- kharaü gahetvā haüsassa pacchābhāge\<*<12>*>/ khipi. Haüso sakkhara- saddaü sutvā nivattitvā olokesi. Atha naü itaro\<*<13>*>/ vaņņasakkharaü\<*<14>*>/ gahetvā parapasse akkhimpi\<*<15>*>/ paharitvā orimakkinā nikkhāmesi\<*<16>*>/. Haüso viravanto parivattitvā\<*<17>*>/ tesaü pādamåle yeva pati. Tattha tattha\<*<18>*>/ ņhitā bhikkhå disvā āgantvā "āvuso Buddhasāsane\<*<19>*>/ pabba- jitvā ananucchavikaü vo\<*<20>*>/ kataü pāõātipātaü karontehãti\<*<21>*>/" vatvā taü\<*<22>*>/ ādāya Tathāgatassa dassesuü\<*<23>*>/. Satthā "saccaü kira tayā\<*<24>*>/ pāõātipāto kato\<*<25>*>/" ti pucchitvā "saccaü bhante" ti vutte "bhikkhu, kasmā evaråpe niyyānikasāsane\<*<26>*>/ pabbajitvā evam akāsi\<*<27>*>/, porāõa- kapaõķitā anuppanne Buddhe agāramajjhe saükiliņņhabhāvaü\<*<28>*>/ vasa- mānā appamattakesu pi\<*<29>*>/ ņhānesu kukkuccaü kariüsu, tvaü pana evaråpe sāsane\<*<30>*>/ pabbajitvā kukkuccamattam pi na akāsi\<*<31>*>/, nanu nāma bhikkhunā kāyavācācittehi sa¤¤atena\<*<32>*>/ bhavitabban" ti vatvā atãtaü āhari: Atãte Kururaņņhe Indapattanagare\<*<33>*>/ Dhana¤jaye\<*<34>*>/ rajjaü kārente Bodhisatto tassa aggamahesiyā kucchismiü\<*<35>*>/ paņisandhiü gahetvā anupubbena vi¤¤åtaü patto\<*<36>*>/ Takkasilā- yaü sippāni\<*<37>*>/ uggahetvā\<*<38>*>/ pitarā oparajje\<*<39>*>/ patiņņhāpito\<*<40>*>/ apara- \<-------------------------------------------------------------------------- 1 Bd vicaranti, Bi va vicaranti. 2 Bd vālukapulline, Bi lukaüpulline. 3 Bid tapa-. 4 Cs sārānãyaü-, Bid sāraõiya-. 5 Bd ekassa. 6 Cs akkhimhi, Bi akkhi, Bd akhini. 7 Bid paharissāmãti. 8 Bid akkhi. 9 Cks para. 10 Bid idampi. 11 Cs bhåmiyaü, Bi tikkharaü, Bd tikkha. 12 Bid pacchima-. 13 Bi a¤¤aü, Bd a¤¤a in the place of atha naü itaro. 14 Ck vaddha-. 15 Cks Bi akkhimhi. 16 Bid nikkhamāpesi. 17 Ck Bd -ttetvā. 18 only one tattha. 19 Bid evaråpe niyyānikabuddha-. 20 Bi te. 21 Cs karontosãti, Bi karohiti. 22 Bi te saü, Bd te taü. 23 Ck sassesuü, Bi dassetuü. 24 Bid tvaü. 25 Bi si, Bd tã. 26 Cs nãyāõika- corr. to nãyānika-. 27 Bid -sãti. 28 Ck yakaëattavāsaü, Cs sakalattavāsaü. 29 Bid omit pi. 30 Bid niyyānika-. 31 Cs nākāsi, Bid na akāsãti. 32 Bi sa¤¤ātehi, Bd sa¤¤itehi. 33 Ck -panta-, Bi -paņha-. 34 Bid dhana¤cayakorabye. 35 Bi kucchimhi. 36 Bi vi¤¤utappatto, Bd vi¤¤utappatvā. 37 Bid sabbasippāni. 38 Bid uggaõhitvā. 39 Bid upa-. 40 Cks -te, Bi upaņhāpito. >/ #<[page 367]># %< 6. Kurudhammājātaka. (276.) 367>% bhāge\<*<1>*>/ pitu accayena rajjaü patvā dasarājadhamme akopento Kurudhamme\<*<2>*>/ vattittha\<*<2>*>/. Kurudhammo\<*<4>*>/ nāma pa¤casãlāni, tāni\<*<5>*>/ Bodhisatto parisuddhāni katvā rakkhi\<*<6>*>/, yathā ca Bodhi- satto evam assa mātā aggamahesã\<*<7>*>/ kaniņņhabhātā uparājā po- rohito\<*<8>*>/ brāhmaõo rajjugāhako\<*<9>*>/ amacco sārathi\<*<10>*>/ seņņhã\<*<11>*>/ doõa- māpako\<*<12>*>/ mahāmatto dovāriko nagarasobhaõā\<*<13>*>/ vaõõadāsãti evam ete. Rājā mātā mahesã\<*<14>*>/ ca uparājā porohito\<*<15>*>/ rajjuko sārathi\<*<16>*>/ seņņhã\<*<17>*>/ doõo dovāriko tathā gaõikā te ekādasa\<*<18>*>/ Kurudhamme\<*<19>*>/ patiņņhitā ti. Iti ime\<*<20>*>/ sabbe pi\<*<21>*>/ parisuddhāni\<*<22>*>/ katvā pa¤casãlāni rak- khiüsu. Rājā catåsu\<*<23>*>/ nagaradvāresu\<*<24>*>/ nagaramajjhe\<*<35>*>/ nive- sanadvāre\<*<26>*>/ cha dānasālā\<*<27>*>/ kāretvā\<*<28>*>/ devasikaü\<*<29>*>/ chasata- sahassadhanaü vissajjento sakala-Jambudãpaü\<*<30>*>/ unnaīgalaü\<*<31>*>/ katvā dānaü adāsi. Tassa pana\<*<32>*>/ dānajjhāsayatā dānābhirati\<*<33>*>/ sakala-Jambudãpaü\<*<34>*>/ ajjhotthari\<*<35>*>/. Tasmiü kāle Kāliīgaraņņhe Dantapuranagare Kāliīgarājā rajjaü kāreti\<*<36>*>/. Tassa raņņhe devo na vassi, tasmiü avassante sakalaraņņhe chātakaü jātaü\<*<37>*>/, āhāravipattiya¤\<*<38>*>/ ca manussānaü rogo udapādãti\<*<39>*>/ dubbuņņhi- bhayaü chātakabhayaü rogabhayan\<*<40>*>/ ti tãõi bhayāni uppajjiüsu. Manussā niggahaõā\<*<41>*>/ dārake hatthesu gahetvā tattha tattha vicaranti. Sakalaraņņhavāsino ekato hutvā Dantapuraü gantvā rājadvāre ukkuņņhiü akaüsu. Rājā vātapānaü nissāya ņhito\<*<42>*>/ saddaü sutvā "kiükāraõā ete viravantãti\<*<43>*>/" pucchi. "Mahā- \<-------------------------------------------------------------------------- 1 Bd tassa apara-. 2 Bid omit akopento kurudhamme. 3 Ck vantittha, Bid patiņhahi. 4 Bid guru-. 5 Bi rakkhitāni. 6 Bid rakkhati. 7 Cs Bid -si. 8 Cs pu-, Bd pa-, Bi porāhiko. 9 Cs rajjuggā-, Bd rajjagā-. 10 Ck Bd -thã. 11 Cs Bid seņņhi. 12 Bid -māmako. 13 Bid -õi. 14 Bid -si. 15 Cs pu-, Bid pa-. 16 Cks -thã. 17 Bid -i. 18 Cs te ekādasa janā, Bid ekādasa janā and omit te. 19 Bi guru-, Bd garu-. 20 Ck me. 21 Bd pi sabbe, Bi hi omitting sabbe. 22 Cs Bi suddhāni. 23 Cks Bi -usu. 24 Bid add ca. 25 Bid -esu ca. 26 Bi -esu tadi, Bd -esu cā ti. 27 Bi -lāye, Bd -lāyo. 28 Bi karitvā, Bd kārāpetvā. 29 Bd repeats de-. 30 Cs Bd -pe. 31 Bid una-. 32 Bid omit pana. 33 Bid -tā. 34 Bid -pe. 35 Ck Bi -ttari. 36 Bid -si. 37 Bid ahosi. 38 Bid -yā. 39 Bid -di. 40 Bid chātabhayaü rogabhayaü dubbhikkhabhayan. 41 Bid nirāhārā. 42 Bi adds taü. 43 Bi vivarantãti, Bd vicarantãti. >/ #<[page 368]># %<368 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% rāja sakalaraņņhe tãõi bhayāni uppannāni: devo na vassati, sassāni vipannāni, chātakaü\<*<1>*>/ jātaü, manussā dubbhojanā ro- gābhibhåtā niggahaõā putte\<*<2>*>/ hatthesu gahetvā vicaranti, devaü vassāpehi mahārājā" 'ti. "Poraõakarājāno deve avassante kiü karontãti". "Porāõakarājāno\<*<3>*>/ mahārāja deve avassante dānaü datvā\<*<4>*>/ uposathaü adhiņņhāya samādinnasãlā\<*<5>*>/ sirigabbhaü. pa- visitvā dabbasanthare\<*<6>*>/ sattāhaü nipajjanti, tadā devo vassa- tãti\<*<7>*>/". Rājā "sādhå" 'ti sampaņicchitvā tathā akāsi. Evaü sante pi devo na vassi\<*<8>*>/. Rājā amacce pucchi: "ahaü\<*<9>*>/ mayā\<*<10>*>/ kattabbakiccaü akāsiü, devo na vassati, kin ti karomā" 'ti. "Mahārāja, Indapattanagare\<*<11>*>/ Dhana¤jayassa\<*<12>*>/ Koravyara¤¤o\<*<13>*>/ A¤janavasabho\<*<14>*>/ nāma maīgalahatthã\<*<15>*>/, taü\<*<16>*>/ ānessāma, evaü sante devo vassatãti\<*<17>*>/". "So rājā balavāhanasampanno\<*<18>*>/ dup- pasaho, katham assa hatthiü ānessāmā" 'ti. "Mahārāja, tena saddhim yuddhakiccaü n' atthi, dānajjhāsayo rājā dānābhirato yācito samāno alaükatasãsam pi chinditvā pasādasampannāni akkhãni uppāņetvā sakalarajjam pi niyyādetvā\<*<19>*>/ dadeyya, hat- thimhi vattabbam eva n' atthi, avassaü yācito dassatãti\<*<20>*>/". "Ke pana naü\<*<21>*>/ yācituü samatthā" 'ti. "Brāhmaõā mahā- rājā" 'ti. Rājā brāhmaõagāmato\<*<22>*>/ aņņha brāhmaõe pakko- sāpetvā sakkārasammānaü katvā hatthiü\<*<23>*>/ yācanatthāya pesesi. Te paribbayaü ādāya addhikavesaü gahetvā sabbattha eka- rattivāsena turitagamanaü gantvā\<*<24>*>/ katipāhaü nagaradvāre dāna- sālāyaü\<*<25>*>/ bhu¤jitvā\<*<26>*>/ sarãraü santappetvā\<*<27>*>/ "kadā rājā dānag- gaü āgacchissatãti" pucchiüsu. Manussā "pakkhassa tayo \<-------------------------------------------------------------------------- 1 Bi -kabhayaü, Bd kaübhayaü. 2 Bi ni putte, Bd nirāhārā nikkhamitvā putte. 3 Bi porāõamahārājāno. 4 Bid add sãlaü rakkhitvā. 5 Cks -dinnāsãlā, Bid samādinnasãlāni. 6 Cs -santhāre, Bi dappatiõasanthāre, Bd dabbatiõasanthare. 7 Bid vassissatãti, Bd adds sutvā. 8 Bi vassati. 9 Bi kathaü. 10 Bid omit mayā. 11 Bd -pattha-. 12 Bid -¤ceyya. 13 Bid korabya-. 14 Bid a¤canavaõõo. 15 Cs Bid -i, Bd adds atthi. 16 Ck naü, Bd adds no. 17 Bd vassissatãti. 18 Bid -vāhena sampanno. 19 Cs nãyā-, Bi niyā-. 20 Bid dassessati. 21 Bid taü. 22 Bi brahmaõato, Bd brahmaõagaõato. 23 Bid -i. 24 Bi katvā. 25 Cks -lāsa, Bi -lāya. 26 Bi bhu¤canta, Bd bhu¤jantā. 27 Bi santappetvā, Bd santapetvā. >/ #<[page 369]># %< 6. Kurudhammajātaka. (276.) 369>% divase cātuddase\<*<1>*>/ pannarase\<*<2>*>/ aņņhamiya¤\<*<3>*>/ ca āgacchati, sve pana puõõamā\<*<4>*>/, tasmā sve pi āgacchissatãti" vadiüsu. Brāh- maõā punadivase pāto va gantvā pācãnadvāre aņņhaüsu. Bo- dhisatto pi\<*<5>*>/ pāto va nahātānulitto\<*<6>*>/ sabbālaükārapatimaõķito\<*<7>*>/ alaükaükatavaravāraõakkhandhagato\<*<8>*>/ mahantena parivārena pācãnadvāre dānasālaü\<*<9>*>/ gantvā otaritvā sattaņņhajanānaü sa- hatthā\<*<10>*>/ bhattaü datvā "iminā va nãhārena\<*<11>*>/ dethā" 'ti vatvā hatthiü abhiråhitvā\<*<12>*>/ dakkhiõadvāraü agamāsi. Brāhmaõā pācãnadvāre ārakkhassa balavatāya okāsaü alabhitvā dakkhi- õadvāram eva gantvā rājānaü āgacchantaü olokayamānā dvārato nātidåre unnataņņhāne\<*<13>*>/ sampattaü\<*<14>*>/ rājānaü hatthe ukkhipitvā\<*<15>*>/ jayāpesuü. Rājā vajiraükusena vāraõaü ni- vattetvā\<*<16>*>/ tesaü santikaü gantvā "bho brāhmaõā, kiü iccha- thā" 'ti pucchi. Brāhmaõā Bodhisattassa guõaü vaõõentā paņhamaü gātham āhaüsu: @*>/ nimimhase\<*<18>*>/ ti. || Ja_III:76 ||>@ Tattha saddhan ti kammaphalānaü saddahanavasena\<*<19>*>/ okappanakasad- dhaü\<*<20>*>/, sãlan ti saüvarasãlaü avãtikkamasãlaü, vaõõan ti tadā tasmiü dese suvaõõaü vuccati. desanāsãsam eva c' etaü\<*<21>*>/, iminā pana\<*<22>*>/ padena sabbam pi suvaõõahira¤¤ādidhanadha¤¤aü\<*<23>*>/ saügahãtaü\<*<24>*>/, a¤janavaõõenā 'ti a¤ja- napu¤jasamānavaõõena iminā tava nāgena, Kāliīgasmin\<*<25>*>/ ti Kāliīgara¤¤o san- tike, nimimhase\<*<26>*>/ ti vinimayavasena\<*<27>*>/ gaõhimha\<*<28>*>/ paribhogavasena\<*<29>*>/ vā\<*<30>*>/ udare pakkhipimhā ti attho, se ti nipātamattaü, idaü\<*<31>*>/ vuttaü hoti: mayaü hi janādhipa tava saddha¤ ca sãla¤ ca viditvā\<*<32>*>/ addhā no evaü\<*<33>*>/ saddhāsãla- \<-------------------------------------------------------------------------- 1 Cs -sã, Bid catuddasã. 2 Cs paõõarasã, Bid pannarasã. 3 Bid aņhamãya¤. 4 Bid -mã. 5 Bi omits pi. 6 Bid nhatvā gattānulitto. 7 Bid -paņi-. 8 Bid -hatthikkandhavaragato. 9 Bi omits pācãõadvāre dāna. 10 Bid omit sahatthā. 11 Bd nihāreneva. 12 Bid -råyhitvā. 13 Bi uõõaņhāne. 14 Ck sampantaü, Cs appattaü, Bi sampatti. 15 Bi adds jayatu ayaü mahārājā, Bd jayatu bhavaü mahārājā ti. 16 Cks -ttitvā. 17 Bi kaliīgamhi, Bd kāliīgāmhi. 18 Cks ninimhase, Bid vinim-. 19 Bd saddhahana-. 20 Bid -niyaka-. 21 Cs -sam evetaü. 22 Bi omits pana. 23 Cks -hira¤¤ānidha-, Bi hira¤¤asusaõõādidhanaü, Bd hira¤¤asuvaõõādidhanadha¤¤aü. 24 Bid saīgahitaü, Ck saügahãnaü, Cs saīgahãtaü. 25 Bi kaliīgamhi. 26 Bi vanimhase, Bd vinimhase. 27 Bd vinimhayavasena, Bi vanimhasavanesana. 28 Bd -hā, Bi gaõhinā. 29 Bi rasaparibhogãvasena, Bd rasaparibhogavasena 30 Bd omits vā. 31 Bi imaü. 32 Bid viditvāna. 33 Bid eso. >/ #<[page 370]># %<370 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% sampanno\<*<1>*>/ rājā yācito a¤janavaõõaü nāgaü dassatãti iminā attano santakena viya a¤janavaõõena Kāliīgara¤¤o santike nāgaü te\<*<2>*>/ āharissāmā 'ti vatvā bahuü dhanadha¤¤aü nimimhase\<*<3>*>/ parivattayimha\<*<4>*>/ c' eva udare ca pakkhipimha\<*<5>*>/, evaü tassa\<*<6>*>/ mayaü dhārayamānā\<*<7>*>/ idhāgatā, tattha kattabbaü devo jānātå\<*<8>*>/ 'ti, aparo nayo: tava saddhāsãlaguõasaükhātaü\<*<9>*>/ vaõõaü, uëāraguõo rājā jãvitam pi yācito dadeyya\<*<10>*>/ pag eva tiracchānagataü nāgan ti, evaü Kāliīgassa santike iminā a¤janavaõõaü nāgaü dha¤¤ena nimimhase\<*<11>*>/ nimimha\<*<12>*>/ tulayimhā\<*<13>*>/, ten' amhā\<*<14>*>/ idhāgatā ti. Taü vatvā Bodhisatto "sace vo\<*<15>*>/ brāhmaõā\<*<16>*>/ imaü nā- gaü parivattetvā dhanaü khāditaü\<*<17>*>/ mā cintayittha, yathā- laükatam\<*<18>*>/ eva vo nāgaü\<*<19>*>/ dassāmãti\<*<20>*>/" samassāsetvā\<*<21>*>/ itarā dve gāthā avoca: @*>/ uddissa gacchati sabbe\<*<23>*>/ te appaņikkhippā, pubbācariyavaco idaü. || Ja_III:77 ||>@ @*>/ yasassinaü alaükataü hemajālābhichannaü\<*<25>*>/ sasārathiü, gacchatha yenakāman ti. || Ja_III:78 ||>@ Tattha annabhaccā cabhaccā cā 'ti purisaü upanissāya jãvamānā yāgu- bhattādinā annena bharitabbā ti annabhaccā ca, itare tathā abharitabbattā\<*<26>*>/ abhaccā, sandhivasena pan' ettha akāralopo veditabbo, ettāvatā attānaü upanissāya ca anupa- nissāya ca\<*<27>*>/ jãvamānavasena sabbe pi sattā dve koņņhāse katvā dassitā honti\<*<28>*>/, yo dha\<*<29>*>/ uddissa gacchatãti tesu sattesu idha jãvaloke yo satto yaü pu- risaü kāyacid eva paccāsiüsanāya\<*<30>*>/ uddissa gacchati, sabbe te appaņik- khippā ti tathā uddissa gacchantā sace pi bahå honti tathāpi tena purisena sabbe te\<*<31>*>/ appaņikkhippā, apetha na vo\<*<32>*>/ dassāmãti evaü na paņikkhipitabbā ti attho, pubbācariyavaco idan ti pubbācariyā vuccanti mātāpitaro, idaü tesaü vacanaü, evam ahaü mātāpitåhi sikkhāpito ti dãpeti, dadāmi vo ti \<-------------------------------------------------------------------------- 1 Bd saddho. 2 Cks neva. 3 Bid vinimhase 4 Bi -ttayhimhā, Bd -ttayimhā. 5 Cks Bi -mhā. 6 Bid taü 7 Bid āniyamānā. 8 Ck janātå, Bi vassatu, Bd va jānātå. 9 Bid saddha¤ ca sãla-. 10 Cs -yyātha 11 Bid a¤janakavaõõena tava vaõõaü vinimhase. 12 Bid vinimhā, Cs nimimhā. 13 Bi tuyena, Bd talayimhā. 14 Bd tena, Cs Bi omit tenamhā. 15 Cs no corr. to vo, Bi te, Bd omits vo. 16 Bd brahmaõa 17 Bi dhana saīkharantãti, Bd dhanaü saīkharitantã. 18 Bid yathā al-. 19 Bid nāgaü vo. 20 Cs Bi add vatvā. 21 Bi omits sam-, Bd sadassopetvā. 22 Bid omit dha, Ck dha ca. 23 Cs sabbe pi. 24 Bid -bhogaü. 25 Bi -jālābhisacchannaü, Bd -jalābhisanchannaü. 26 Bi ācāretabbatā. 27 Ck Bi omit anupanissāya ca. 28 Bi hontãti. 29 Ck ca 30 Ck -satāyaü? Bd paccāsãsasamānāya, Bi kāyavācãdve ca saccāsãlasamānāya. 31 Ck omits te. 32 Bi te >/ #<[page 371]># %< 6. Kurudhammajātaka. (276.) 371>% yasmā idaü amhākaü pubbācariyavaco tasmā ahaü\<*<1>*>/ brāhmaõā tumhākaü imaü\<*<2>*>/ nāgaü dadāmi, rājārahan ti ra¤¤o anucchavikaü, rājabhoggan\<*<3>*>/ ti rāja- paribhogaü, yasassinan ti parivārasampannaü, taü kira nissāya hatthigo- pakā hatthivejjādãni pa¤cakulasatāni jãvanti, tehi saddhiü ¤eva vo dadāmãti attho, alaükatan ti nānāvidhena\<*<4>*>/ hatthialaükārena\<*<5>*>/ alaükataü, hemajālā- bhichannan\<*<6>*>/ ti suvaõõajālena abhicchannaü\<*<7>*>/, sasārathin ti yo pan' assa\<*<8>*>/ sārathi hatthidamako\<*<9>*>/ ācariyo tena saddhiü ¤eva dadāmi, tasmā sasārathã\<*<10>*>/ hutvā tumhe saparivāraü imaü nāgam gahetvā yenakāmaü gacchathā 'ti. Evaü hatthikkhandhagato\<*<11>*>/ va Mahāsatto vācāya\<*<12>*>/ datvā puna hatthikkhandhā oruyha "sace analaükataņņhānaü\<*<13>*>/ atthi\<*<14>*>/ alaükaritvā dassāmãti" tikkhattuü padakkhiõaü karonto upa- parikkhitvā\<*<15>*>/ nālaükataņņhānaü\<*<16>*>/ adisvā tassa soõķaü brāh- maõānaü hatthesu ņhapetvā suvaõõabhiükārena\<*<7>*>/ puppha- gandhavāsitaü udakaü pātetvā adāsi. Brāhmaõā saparivāraü nāgaü sampaņicchitvā hatthipiņņhe nisinnā Dantapuranagaraü\<*<18>*>/ gantvā hatthiü ra¤¤o adaüsu. Hatthimhi āgate pi devo na vassati\<*<19>*>/ eva. Rājā\<*<20>*>/ "kin nu kho kāraõan" ti uttariü puc- chanto\<*<21>*>/ "Dhana¤jayakorabyarājā Kurudhammaü\<*<22>*>/ rakkhati, ten' assa raņņhe anvaddhamāsaü\<*<23>*>/ anudasāhaü devo vassati, ra¤¤o guõānubhāvo c' esa\<*<24>*>/, imassa pana\<*<25>*>/ tiracchānagatassa guõā hontāpi\<*<26>*>/ kittakā\<*<27>*>/ bhaveyyun\<*<28>*>/" ti sutvā "tena hi ya- thālaükatam\<*<29>*>/ eva saparivāraü hatthiü paņinetvā\<*<30>*>/ ra¤¤o datvā yaü so Kurudhammaü\<*<31>*>/ rakkhati taü\<*<32>*>/ suvaõõapatte likhitvā\<*<33>*>/ ānethā" ti brāhmaõe ca amacce ca pesesi. Te gantvā ra¤¤o hatthiü niyyādetvā "deva imasmiü hatthimhi gate pi amhākaü \<-------------------------------------------------------------------------- 1 Bid tasmāhaü. 2 Cs Bid idaü. 3 Bid -bhogan. 4 Bid -ehi. 5 Ck hatthiü-, Bid hatthialaīkārehi. 6 Bid -bhisa¤channan. 7 Bid abhisa¤channaü. 8 Bi panāyaü. 9 Bid -gopako. 10 Bid sārathi omiting sa. 11 Bid -dhavaragato. 12 Ck vavācāyaü. 13 Ck anukata-, Cs alaükata- corr. to analaükata-, Bi alaīkataņhāne. 14 Cs Bi hatthi. 15 Bid upadhāretvā. 16 Cs Bd analaükata-. 17 Bid -bhiīgārena. 18 Bid -puraü. 19 Bi vassi, Bd vassasi. 20 Bid te ca rājā ca. 21 Ck uttariü-, Bi uttari pucchitvā, Bd uttaripucchite. 22 Bid guru-. 23 Bi addhamāsaü, Bd anvaķķha-. 24 Cs ceva, Bi guõābhavena na, Bd guõānubhāveneva. 25 Bi omits pana. 26 Ck bhontāpi, Bi honti, Bd hentitipi. 27 Ck kittikā, Bi parikittikā. 28 Ck bhaven, Bi bhaveyyan, Bd bhiveyyun. 29 Bid yathā al-. 30 Bid paņicchādetvā. 31 Bi garu-, Bd guru-. 32 Bi omits yaü and taü. 33 Bi likhipetvā. >/ #<[page 372]># %<372 III. Tikanipāta. 2. Ara¤¤avagga. (28.)>% raņņhe devo na vassati, tumhe\<*<1>*>/ kira Kurudhammaü\<*<2>*>/ nāma rak- khatha, amhākam pi rājā taü\<*<3>*>/ rakkhitukāmo `imasmiü su- vaõõapaņņe likhitvā ānethā' 'ti pesesi\<*<4>*>/, detha no Kurudhamman\<*<2>*>/" ti. "Tātā\<*<5>*>/, sacc' āhaü\<*<6>*>/ etaü Kurudhammaü rakkhiü\<*<7>*>/, idāni pana me tattha kukkuccaü atthi, na me so Kurudhammo\<*<2>*>/ cittaü ārādheti, tasmā tumhākaü dātuü na sakkā" ti\<*<8>*>/. Kasmā pana taü rājānaü sãlaü\<*<9>*>/ na ārādhetãti. Tadā\<*<10>*>/ kira\<*<11>*>/ rājå- naü\<*<12>*>/ tatiye tatiye\<*<13>*>/ saüvacchare kattikamāse kattikachaõo nāma hoti\<*<14>*>/, taü chaõaü kãëantā\<*<15>*>/ rājāno sabbālaükārapati- maõķitā\<*<16>*>/ devavesaü gahetvā Cittarājassa nāma yakkhassa santike ņhatvā catuddisā pupphapatimaõķite\<*<17>*>/ cittasare\<*<18>*>/ khi- panti. Ayam pi rājā taü\<*<19>*>/ chaõaü kãëanto ekissā taëākapā- liyā\<*<20>*>/ Cittarājassa\<*<21>*>/ santike ņhatvā catuddisā cittasare\<*<22>*>/ khipi\<*<23>*>/. Tesu\<*<24>*>/ sesadisā gate\<*<25>*>/ tayo sare disvā udakapiņņhe khittaü saraü\<*<26>*>/ na addasaüsu\<*<27>*>/. Ra¤¤o "kacci\<*<28>*>/ nu kho mayā khitto saro macchasarãre patito" ti kukkuccaü ahosi pāõātipātakam- mena sãlabhedaü ārabbha, tasmā\<*<29>*>/ sãlaü nārādheti\<*<30>*>/. So evam āha: "tātā, mayhaü Kurudhamme\<*<31>*>/ kukkuccaü atthi\<*<32>*>/, mātā pana me surakkhitaü rakkhati, tassā santike gaõhathā" 'ti. "Mahārāja, tumhākaü `pāõaü vadhissāmãti' cetanā n' atthi, cittaü\<*<33>*>/ vinā pāõātipāto nāma na hoti, detha no attanā\<*<34>*>/ rak- khitaü\<*<35>*>/ Kurudhamman\<*<31>*>/" ti. "Tena hi likhathā\<*<36>*>/" 'ti su- vaõõapaņņe likhāpesi\<*<37>*>/: "pāõo na hantabbo\<*<38>*>/, adinnaü\<*<39>*>/ nādā- \<-------------------------------------------------------------------------- 1 Bd tumhehi. 2 Bd guru-. 3 Cs naü. 4 te gantvā---pesesi wanting in Bi 5 Bid tāta. 6 Cs saccāsaü 7 Bid rakkhāmi. 8 Cs sakkoti, Bid sakkomi. 9 Bd silaü rājānaü. 10 Bd tathā 11 Bi pana 12 Bd -unaü. 13 Bi only one tatiye. 14 Bid kattikamāse patte chaõo nāma ahosi. 15 Bi te chaõaü kilanti. 16 Bid -paņi- 17 Bid pupphehi paņi-. 18 Bid khitta-. 19 Cks naü. 20 Ck talā-, Cs taëākapāëiyā, Bid talākapāõiyā. 21 Bid add yakkhassa. 22 Bi sare, Bd khittasaro. 23 Bid khipitvā. 24 Bd tesu tesu. 25 Bi sasādisā gate, Bd disā gatesu, omitting sesa. 26 Bi khittam pi omitting saraü. 27 Cs nāddasaüsu, Bid na addassa. 28 Bid kicci. 29 Bi tame, Bd taü maü 30 Bid na ārādhetãti. 31 Bid guru-. 32 Bi ahosi. 33 Bid taü 34 Bi -no. 35 Bd -tuü 36 Ck likhāthā, Cs likhatā corr. to -thā, Bi bho likkhikhattā, Bd likkhatā. 37 Bid likkhā-. 38 Bi hanantabbo 39 Bi adinnā dānā. >/ #<[page 373]># %< 6. Kurudhammajātaka. (276.) 373>% tabbaü\<*<1>*>/, kāmesu micchā\<*<2>*>/ na caritabbaü\<*<3>*>/, musā\<*<4>*>/ na bhaõi- tabbaü\<*<5>*>/, majjaü na pātabban\<*<6>*>/" ti, likhāpetvā\<*<7>*>/ ca pana "evaü sante pi maü\<*<8>*>/ na ārādheti, mātu me\<*<2>*>/ santike gaõhathā\<*<10>*>/" ti āha. Dåtā rājānaü vanditvā tassā santikaü gantvā "devi\<*<11>*>/, tumhe kira\<*<12>*>/ Kurudhammaü\<*<13>*>/ rakkhatha, taü\<*<14>*>/ no\<*<15>*>/ dethā" 'ti vadiüsu. "Tātā\<*<16>*>/, sacc' āhaü\<*<17>*>/ Kurudhammaü\<*<18>*>/ rakkhāmi, idāni pana\<*<19>*>/ me tattha kukkuccaü uppannam, na me so dhammo\<*<20>*>/ ārādheti, tena vo dātuü na sakkā" ti\<*<21>*>/. Tassā kira dve puttā, jeņņho rājā kaniņņho uparājā. Ath' eko rājā Bodhisattassa satasahassagghanikaü\<*<22>*>/ candanasāraü sahassag- ghanikaü ka¤canamālaü pesesi. So "mātaraü påjessāmãti" taü sabbaü mātu pesesi. Sā cintesi: "ahaü\<*<23>*>/ n' eva canda- naü vilimpāmi na mālaü dhāremi, suõisānaü dassāmãti". Ath' assā etad ahosi: "jeņņhasuõisā me\<*<24>*>/ issarā aggamahesiņ- ņhāne ņhitā, tassā suvaõõamālaü dassāmi, kaniņņhasuõisā pana duggatā, tassā candanasāraü dassāmãti" sā ra¤¤o deviyā su- vaõõamālaü datvā uparājabhariyāya candanasāraü adāsi, datvā ca\<*<25>*>/ pan' assā\<*<26>*>/ "ahaü Kurudhammaü\<*<18>*>/ rakkhāmi, etāsaü duggatāduggatabhāvo mayhaü appamāõaü\<*<27>*>/, jeņņhā- pacāyikakammam eva\<*<28>*>/ pana kātuü mayhaü anuråpaü, kacci\<*<29>*>/ nu kho\<*<30>*>/ tassa akatattā\<*<31>*>/ sãlaü bhinnan" ti\<*<32>*>/ kukkuccaü ahosi, tasmā evam āha. Atha naü dåtā "attano santakaü nāma yathāruciyā diyyati\<*<33>*>/, tumhe ettakena pi\<*<34>*>/ kukkuccaü kuru- mānā kiü a¤¤aü pāpakaü\<*<35>*>/ karissatha, sãlaü nāma evaråpena \<-------------------------------------------------------------------------- 1 Ck na dā-, Bi na ādātabbā. 2 Bid micchācārā. 3 Bid -bbā. 4 Bi musāvādā, Bd -vādo. 5 Ck Bi -bbā, Bd -bbo. 6 Bi pāyit-, Bd pārit-. 7 Bid likkhāpesi likkhāpetvā. 8 Bid add sãlaü. 9 Cs mā tumhe. 10 Bid gacchathā. 11 Cs Bi devã. 12 Bi ki tumhe pi, Bd kãra tumhe pi. 13 Bid gurudhamme. 14 Ck ta. 15 Ck to, Bi me. 16 Bid tāta. 17 Bi sacāhaü. 18 Bid guru-. 19 Ck omits pana. 20 Bid gurudhammo. 21 Bi sakkotãti, Bd sakkomiti. 22 Ck -gganakaü. 23 Bid omit ahaü. 24 Bi adds na. 25 Bd va. 26 Cs panassa, Bd pana. 27 Bid add kule. 28 Ck Bi -kammaü meva 29 Bi ki¤ci. 30 Bid add me. 31 Bi akattabbā, Bd akattabbattā. 32 Bi sãlaü na bhindati, Bd sãlaü bhindati. 33 Cs dãyati. 34 Bid etthakenāpi. 35 Cs pāpaü, Bd pāpakaü corr. to pāpaü. >/ #<[page 374]># %<374 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% na bhijjati\<*<1>*>/, detha no Kurudhamman\<*<2>*>/" ti vatvā tassāpi santike\<*<3>*>/ gahetvā\<*<4>*>/ suvaõõapaņņe likhiüsu\<*<5>*>/. "Tātā\<*<6>*>/, evaü sante pi n' eva maü ārādheti\<*<7>*>/, suõisā pana me suņņhu rakkhati, tassā santike gaõhathā\<*<8>*>/" 'ti vuttā ca pana aggamahesiü upasaü- kamitvā purimanayen' eva Kurudhammaü\<*<2>*>/ yāciüsu. Sāpi purimanayen' eva vatvā "idāni maü\<*<9>*>/ sãlaü nārādheti, tena vo dātuü na sakkā" ti\<*<10>*>/ āha. Sā kira ekadivasaü sãhapa¤jare ņhitā ra¤¤o nagaram padakkhiõaü karontassa pacchato hatthi- piņņhe nisinnaü uparājānaü\<*<11>*>/ disvā lobhaü uppādetvā "sac' āhaü\<*<12>*>/ iminā saddhiü santhavaü kareyyaü bhātu accayena rajje patiņņhito maü\<*<13>*>/ esa\<*<14>*>/ gaõheyyā\<*<15>*>/" 'ti cintesi. Ath' assā "ahaü\<*<16>*>/ Kurudhammaü\<*<2>*>/ rakkhamānā sassāmikā\<*<17>*>/ hutvā kile- savasena a¤¤aü purisaü olokesiü\<*<18>*>/, sãlena me bhinnena bha- vitabban" ti kukkuccaü ahosi, tasmā evam āha. Atha naü dåtā "aticāro nāma ayye cittuppādamattena na\<*<19>*>/ hoti, tumhe ettakena pi\<*<20>*>/ kukkuccaü kurumānā vãtikkamaü kiü karis- satha, na ettakena sãlaü bhijjati, detha no Kurudhammaü\<*<2>*>/" ti vatvā tassāpi santike gahetvā suvaõõapaņņe likhiüsu\<*<5>*>/. "Tātā\<*<6>*>/, evaü sante pi n' eva maü ārādheti, uparājā pana suņņhu rakkhati, tassa santike gaõhathā\<*<21>*>/" 'ti vuttā ca pana uparājānaü\<*<22>*>/ upasaükamitvā purimanayen' eva Kurudhammaü\<*<23>*>/ yāciüsu. So pana sāyaü rājåpaņņhānaü\<*<24>*>/ gacchanto rathen' eva rājaīgaõaü patvā sace ra¤¤o santike bhu¤jitvā tatth' eva sayitukāmo hoti rasmiyo ca patoda¤ ca antodhure\<*<25>*>/ chaķķeti\<*<26>*>/, tāya sa¤¤āya jano\<*<27>*>/ pakkamitvā punadivase pāto va gantvā tassa nikkhamanaü olokento va tiņņhati, sārathi\<*<28>*>/ pi\<*<29>*>/ rathaü \<-------------------------------------------------------------------------- 1 Bid bhãndati. 2 Bi guru-. 3 Bi adds ca. 4 Bid add te. 5 Bid likkhisu. 6 Bid tāta. 7 Ck ārodheti, Bi arodhetãti. 8 Bd -hāthā. 9 Bi me 10 Cs sakko ti, Bid sakkomãti. 11 Bi -rājaü 12 Ck saccāhaü. 13 Bi omits maü. 14 Ck essaü, Cs evassaü corr. to esaü. 15 Ck -yyāsi corr. to -yyā. 16 Bid athassāhaü. 17 Bid sasā. 18 Bid -kemi. 19 Cs omits na. 20 Bid etthakenāpi. 21 Bi gaõheyyāthā. 22 Ck -rājaü. 23 Bi guru-, Bd garu-. 24 Ck Bid rāju. 25 Cs antepure, Bid rathadhure. 26 Cks Bd -si, Bi chaķeti. 27 Bi mahājano. 28 Ck -thã. 29 Bid add taü. >/ #<[page 375]># %< 6. Kurudhammajātaka. (276.) 375>% gopayitvā\<*<1>*>/ punadivase pāto va rathaü\<*<2>*>/ ādāya rājadvāre tiņ- ņhati, sace taü khaõaü ¤eva\<*<3>*>/ niggantukāmo\<*<4>*>/ hoti rasmiyo ca patoda¤ ca antorathe yeva ņhapetvā rājåpaņņhānaü\<*<5>*>/ gacchati, jano\<*<6>*>/ tāya sa¤¤āya\<*<7>*>/ "idān' eva nikkhamissatãti" rājadvāre yeva tiņņhati. So ekadivasaü evaü katvā rājanivesanaü pāvisi, paviņņhamattass' eva\<*<8>*>/ c' assa devo pāvassi, rājā "devo vassa- tãti" tassa niggantuü\<*<9>*>/ na adāsi\<*<10>*>/, so tatth' eva bhu¤jitvā sayi, mahājano\<*<11>*>/ "idani nikkhamissatãti" sabbaü rattiü temento\<*<12>*>/ aņņhāsi, uparājā dutiyadivase nikkhamitvā temetvā ņhitaü ma- hājanaü disvā "ahaü Kurudhammaü\<*<13>*>/ rakkhanto ettakaü\<*<14>*>/ janaü kilamesiü\<*<15>*>/, sãlena me bhinnena bhavitabban" ti kuk- kuccaü ahosi, tena tesaü dåtānaü "sacc' āhaü\<*<16>*>/ Kurudham- maü\<*<17>*>/ rakkhāmi, idāni pana me kukkuccaü atthi, tena vo na sakkā dātun" ti vatvā tam atthaü ārocesi\<*<18>*>/. Ath naü dåtā "tumhākaü deva `ete kilamantå' 'ti cittaü n' atthi, acetana- kaü kammaü na hoti, ettakena pi\<*<19>*>/ kukkuccaü karontānam\<*<20>*>/ kathaü tumhākaü vãtikkamo bhavissatãti" vatvā tassa pi san- tike sãlaü gahetvā suvaõõapaņņe likhiüsu\<*<21>*>/. "Evaü sante pi\<*<22>*>/ n' eva maü ārādheti, purohito pana suņņhu rakkhati, tassa santike gaõhathā" 'ti āha\<*<23>*>/, vuttā ca pana purohitaü upasaü- kamitvā yāciüsu. So pi ekadivasaü rājåpaņņhānaü\<*<24>*>/ gac- chanto ekena ra¤¤ā tassa ra¤¤o\<*<25>*>/ pesitaü taruõaravivaõõaü\<*<26>*>/ rathaü antarāmagge disvā "kassāyaü ratho" ti pucchitvā "ra¤¤o ābhato" ti sutvā "ahaü mahallako, sace me rājā imaü rathaü dadeyya sukhaü imaü āruyha vicareyyan" ti cintetvā\<*<27>*>/ rājåpaņņhānaü\<*<28>*>/ gato tassa jayāpetvā ņhitakāle ra¤¤o \<-------------------------------------------------------------------------- 1 Bi gāhayitvā, Bd āharitvā. 2 Bi taü. 3 Ck yeva. 4 Bi gantu-, Bd nikkhamantu-. 5 Ck rāju-, Bi rājånaü up-, Bd rāju up-. 6 Bid mahājano 7 jano pakkamitvā----tāya sa¤¤āya wanting in Cs. 8 Bid -matte yeva. 9 Bd nikkhantu. 10 Bid nādāsi. 11 Cks mahārājā no. 12 Bid add va. 13 Bi guru-, Bd garu-. 14 Bi ettha-. 15 Cs -sinti corr. to -si. 16 Bi sacāhaü. 17 Bid guru- 18 Bd -ceti. 19 Cks ettake pi, Bi etthakenāpi, Bd ettakenāpi. 20 Bid -to. 21 Bid likkh-. 22 Bid add sãlaü. 23 Bid omit āha 24 Ck Bid rāju-. 25 Bi omits tassa ra¤¤o. 26 Bid taruõaruciravaõõa. 27 Bi adds va. 28 Ck Bi rāju-. >/ #<[page 376]># %<376 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% rathaü dassesuü\<*<1>*>/. Rājā disvā "ativiya sundaro ayam ratho, ācariyassa taü\<*<2>*>/ dethā" 'ti āha. Purohito na icchati\<*<3>*>/, punap- puna\<*<4>*>/ vuccamāno pi na icchi yeva, kiükāraõā: evaü kir' assa ahosi: "ahaü Kurudhammaü\<*<5>*>/ rakkhanto va\<*<6>*>/ parasantake lo- bhaü akāsiü, bhinnena me sãlena bhavitabban" ti so etam atthaü ācikkhitvā "tātā\<*<7>*>/, Kurudhamme me kukkuccaü atthi, na maü\<*<8>*>/ so dhammo ārādheti\<*<9>*>/, tasmā\<*<10>*>/ na sakkā dātun" ti āha\<*<11>*>/. Atha naü dåtā "na ayyo\<*<12>*>/ lobhuppādamattena sãlaü bhijjati, tumhe ettakena\<*<13>*>/ pi kukkuccaü karontā\<*<14>*>/ kiü vãtikka- maü karissathā" 'ti vatvā tassāpi santike sãlaü gahetvā su- vaõõapaņņe likhiüsu. "Evaü sante pi n' eva maü ārādheti\<*<9>*>/, rajjugāhakāmacco\<*<15>*>/ pana suņņhu rakkhati, tassa santike gaõ- hathā" 'ti vuttā ca\<*<16>*>/ pana tam pi upasaükamitvā yāciüsu. So pi ekadivasaü janapade khettaü minanto\<*<17>*>/ rajjuü daõķake bandhitvā ekaü koņiü khettasāmikena\<*<18>*>/ gāhāpetvā\<*<19>*>/ ekaü attanā\<*<20>*>/ aggahesi, tena gahitarajjukoņiyā baddhadaõķako\<*<21>*>/ ekassa kakkaņakassa\<*<22>*>/ bilamajjhaü pāpuõi. So cintesi: "sace\<*<23>*>/ daõķakaü bile otāressāmi\<*<24>*>/ antobile kakkaņako nassissati, sace pana\<*<25>*>/ purato\<*<26>*>/ karissāmi ra¤¤o santakaü nassissati, sace orato karissāmi kuņumbassa\<*<27>*>/ santakaü nassissati, kin nu kho kātabban" ti. Ath' assa etad ahosi: "bile kakkaņakena\<*<28>*>/ bhavitabban ti, sace bhaveyya pa¤¤āyeyya, etth' eva naü\<*<29>*>/ otāressāmãti\<*<30>*>/" bile\<*<31>*>/ daõķakaü\<*<32>*>/ otāresi. Kakkaņako kirãti saddam akāsi. Ath' assa etad ahosi: "daõķako kakkaņa- piņņhe\<*<33>*>/ otiõõo bhavissati, kakkaņako mato bhavissati, aha¤ ca Kurudhammaü\<*<5>*>/ rakkhāmi\<*<34>*>/, tena me\<*<35>*>/ bhinnena bhavitabban" \<-------------------------------------------------------------------------- 1 Bd dassesi. 2 Bid naü. 3 Bid icchi. 4 Bid -naü. 5 Bid guru-. 6 Cks ca, Bi omits ca. 7 Bi tassa, Bd tāta. 8 Bi me. 9 Bi āroceti. 10 Bi adds vo. 11 Bid omit āha. 12 Bid dåtā pana ayaü. 13 Cks ettake, Bi etthake, Bd etthakenā. 14 Bid -to. 15 Cs -gāhāmacco, Bid -kāmacco. 16 Ck va. 17 Bi māõanto. 18 Bd -ke. 19 Bd gaõhā-. 20 Bi -sāmikena gaõhā ti vatvā ekaü attano. 21 Bid gaõhadaõķaho. 22 Cs Bid kakkaņassa. 23 Bi ajja. 24 Bid otari-. 25 Bid omit pana. 26 Ck purohito, Bi pårato, Bd karato. 27 Bid kuņumpikassa, Bi adds pana. 28 Bd adds na. 29 Cs na, Bi etevana, Bd etthenavaü. 30 Bid otarissāmãti. 31 Bid add taü. 32 Bi daõķaü. 33 Bid -ņaka-. 34 Bi adds ti. 35 Bid add sãlena. >/ #<[page 377]># %< 6. Kurudhammajātaka. (276.) 377>% ti so etam atthaü ācikkhitvā "iminā me kāraõena Kuru- dhamme\<*<1>*>/ kukkuccaü atthi, tena vo na sakkā dātun" ti āha. Atha naü dåtā "tumhākaü `kakkaņako maratå' 'ti cittaü n' atthi\<*<2>*>/, acetanakaü kammaü\<*<3>*>/ na hoti, tumhe ettakena pi\<*<4>*>/ kuk- kuccaü karontā\<*<5>*>/ kiü vãtikkamaü karissathā" 'ti vatvā tassa pi\<*<6>*>/ santike sãlaü gahetvā suvaõõapaņņe likhiüsu\<*<7>*>/. "Evaü sante pi n' eva maü ārādheti, sārathi pana suņņhu rakkhati, tassa santike pi\<*<6>*>/ gaõhathā" 'ti vuttā ca pana tam pi\<*<6>*>/ upa- saükamitvā yāciüsu. So ekadivasaü rājānaü rathena uyyā- naü nesi. Rājā tattha divā\<*<8>*>/ kãëitvā sāyaü nikkhamitvā\<*<9>*>/ rathaü abhiråhi\<*<10>*>/, tassa nagaraü asampattass' eva\<*<11>*>/ suri- yatthagamanavelāya\<*<12>*>/ megho uņņhahi. Sārathi\<*<13>*>/ ra¤¤o temana- bhāyena\<*<14>*>/ sindhavānaü patodasa¤¤aü\<*<15>*>/ adāsi, sindhavā javena pakkhandiüsu, tato paņņhāya ca pana te uyyānaü gacchan- tāpi tato āgacchantāpi\<*<16>*>/ taü ņhānaü patvā javena\<*<17>*>/ gacchanti\<*<18>*>/, kiükāraõā: tesaü kira etad ahosi: "imasmiü ņhāne paris- sayena bhavitabbaü\<*<19>*>/, tena no sārathi tadā patodasa¤¤aü adāsãti". Sārathissāpi etad ahosi: "ra¤¤o temane vā atemane vā mayhaü doso n' atthi, ahaü pana aņņhāne susikkhitasin- dhavānaü patodasa¤¤aü adāsiü, tena me idāni aparāparaü javantā kilamanti, aha¤ ca Kurudhammaü\<*<1>*>/ rakkhāmi, tena me bhinnena\<*<20>*>/ bhavitabban" ti so etam atthaü ācikkhitvā "iminā kāraõena Kurudhamme\<*<1>*>/ kukkuccaü atthi, tena vo na sakkā dātun" ti āha. Atha naü dåta "tumhākaü `sindhavā\<*<21>*>/ kila- mantå' 'ti cittaü n' atthi, acetanakaü\<*<22>*>/ kammaü nāma na hoti, ettakena pi\<*<23>*>/ ca tumhe kukkuccaü karontā\<*<24>*>/ kiü vãtikka- maü karissathā" 'ti vatvā tassa santike sãlaü gahetvā suvaõ- \<-------------------------------------------------------------------------- 1 Bid guru-. 2 Bi omits cittaü natthi. 3 Bd adds nāma. 4 Cks ettake pi, Bid etthakenāpi. 5 all four MSS. -to. 6 Bid omit pi. 7 Bid likkh-. 8 Bid divasaü pi. 9 Bi omits sāyaü ni-. 10 Bid -råyhi. 11 Bi -patte, Bd -pattena yeva. 12 Cs Bid -tthaīga-. 13 Bid tadā sā-. 14 Bi tepana-, Ck tevana-. 15 Bid -sa¤¤am. 16 Ck omits tato āg-. 17 Bd javavegena. 18 Bi adds āgacchanti. 19 Bid -bbanti 20 Bid add sãlena. 21 Bid add naü patodasa¤¤aü adāsi. 22 Ck acetanakammaü, Cs acetanakakammaü, Bi sacetakakammaü. 23 Cks ettake pi, Bid etthakenāpi. 24 Bid -to. >/ #<[page 378]># %<378 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% õapaņņe likhiüsu\<*<1>*>/. "Evaü sante pi n' eva maü ārādheti, seņņhi pana suņņhu rakkhati, tassa pana\<*<2>*>/ santike gaõhathā" 'ti, vuttā ca pana tam pi\<*<3>*>/ upasaükamitvā yāciüsu. So pi\<*<4>*>/ eka- divasaü gabbhato nikkhantasālisãsaü\<*<5>*>/ attano sālikhettaü gan- tvā paccavekkhitvā nivattamāno "vãhimālaü bandhāpessāmãti\<*<6>*>/" ekaü sãsamuņņhiü\<*<7>*>/ gāhāpetvā thånāya\<*<8>*>/ bandhāpesi. Ath' assa etad ahosi: "imamhā kedārā mayā ra¤¤o bhāgo dātabbo, adinnabhāgato yeva ca\<*<9>*>/ me kedārato sālisãsamuņņhi gāhāpito, aha¤ ca Kurudhamme\<*<10>*>/ rakkhāmi, tena me bhinnena\<*<11>*>/ bhavi- tabban" ti so etam atthaü ācikkhitvā "iminā me\<*<12>*>/ kāraõena Kurudhamme\<*<10>*>/ kukkuccaü atthi, tena vo\<*<13>*>/ na sakkā dātun" ti āha. Atha naü dåtā "tumhākaü theyyacittaü n' atthi, tena vinā adinnādānaü nāma pa¤¤āpetuü na sakkā, ettakena pi\<*<14>*>/ ca kukkuccaü karontā\<*<15>*>/ tumhe a¤¤asantakaü\<*<16>*>/ nāma kiü gaõhissathā" 'ti vatvā tassāpi\<*<17>*>/ santike sãlaü gahetvā suvaõ- õapaņņe likhiüsu\<*<1>*>/. "Evaü sante pi n' eva maü ārādheti\<*<18>*>/, doõamāpako\<*<19>*>/ pana mahāmatto suņņhu rakkhati, tassa santike gaõhathā" 'ti vuttā ca pana tam pi\<*<3>*>/ upasaükamitvā yāciüsu. So kira ekadivasaü koņņhāgāradvāre nisãditvā rājabhāge vãhiü mināpento amitavãhirāsito\<*<20>*>/ vãhiü gahetvā lakkhaü\<*<21>*>/ ņhapesi. Tasmiü khaõe devo pāvassi\<*<22>*>/. Mahāmatto lakkhāni\<*<23>*>/ gaõetvā\<*<24>*>/ "mitavãhã\<*<25>*>/ ettakā\<*<26>*>/ nāma hontãti" vatvā lakkhavãhiü\<*<27>*>/ saükaķ- ķhitvā mitarāsimhi\<*<28>*>/ pakkhipitvā vegena gantvā dvārakoņņhake ņhatvā cintesi: "kin nu kho mayā lakkhavãhã\<*<29>*>/ mitarāsimhi\<*<30>*>/ khittā\<*<31>*>/ udāhu amitarāsimhãti". Ath' assa etad ahosi: "sace \<-------------------------------------------------------------------------- 1 Bid likkh-. 2 Bid omit pana. 3 Bid omit pi. 4 Bid add seņhi. 5 Bi adds disvā 6 Cs -māti, Bi bandhapessāmiti, Bd bandhāpissāmãti. 7 Bi taü sālisãsaü samuņhi, Bd ekaü sālisãsamuņhiü. 8 Bid cåëāya. 9 Bid omit ca. 10 Bid guru- 11 Bid add sãlena. 12 Cs omits me. 13 Cks me. 14 Cks ettake pi, Bid etthakenāpi. 15 Bi -to, Bd -ti. 16 Ck aü¤aü-, Bid para-. 17 Bid tassa. 18 Bid ārodheti. 19 Bi doõimāmako, Bd doõamamako. 20 Cks -sino, Bi -pihirāsãvi. 21 Bi lakkhaõaü. 22 Ck pavassi, Bi vassi. 23 Cks -õi, Bid lakkhaõāni. 24 Bi gaõhitvā, Bd vaķhitvā. 25 Ck minavãhi, Cs amitavãhi, Bid mitavihi. 26 Bi etthako, Bd etthakā. 27 Cks -vãhi, Bi lakkhaõavihi. 28 Ck rāsimhi, Cs råsim. 29 Cks lakkhavãhi, Bi lakkhe, Bd lakkha. 30 Ck rāsimhi, Cs mitavãhirāsimhi, Bid mitavihi-. 31 Bid pakkhipitā. >/ #<[page 379]># %< 6. Kurudhammajātaka. (276.) 379>% me mitavãhirāsimhi khittā\<*<1>*>/ akāraõen' eva ra¤¤o santakaü vaķ- ķhitaü gahapatikānaü santakaü nāsitaü, aha¤ ca Kurudham- maü\<*<2>*>/ rakkhāmi, tena me bhinnena\<*<3>*>/ bhavitabban" ti so etam atthaü ācikkhitvā "iminā me kāraõena Kurudhamme kukkuc- caü atthi, tena vo na sakkā datun" ti āha. Atha naü dåtā "tumhākaü theyyacittaü n' atthi, tena vinā adinnādānaü nāma pa¤¤āpetuü\<*<4>*>/ na sakkā, ettake\<*<5>*>/ pi\<*<6>*>/ ca\<*<7>*>/ kukkuccāyantā\<*<8>*>/ kiü tumhe parasantakaü\<*<9>*>/ gaõhathā\<*<10>*>/" 'ti vatvā tassāpi\<*<11>*>/ santike sãlaü gahetvā suvaõõapaņņe likhiüsu\<*<12>*>/. "Evaü sante pi n' eva maü ārādheti\<*<13>*>/, dovāriko pana suņņhu rakkhati, tassa santike gaõhathā" 'ti vuttā ca pana tam pi\<*<14>*>/ upasaükamitvā yāciüsu. So pi ekadivasaü nagaradvāraü pidhānavelāya\<*<15>*>/ tikkhattuü saddam anussāvesi\<*<16>*>/. Ath' eko daliddo\<*<17>*>/ manusso\<*<18>*>/ attano kaniņņhabhaginiyā saddhiü dārupaõõatthāya ara¤¤aü gantvā nivattanto\<*<19>*>/ tassa saddaü sutvā bhaginiü ādāya vegena sam- pāpuõi. Atha naü dovāriko "tvaü nagare ra¤¤o atthi- bhāvaü\<*<20>*>/ na jānāsi,`sakālass' eva\<*<21>*>/ imassa nagarassa dvāraü pidhãyatãti\<*<22>*>/' na jānāsi, attano mātugamaü gahetvā ara¤¤e ratikãëaü\<*<23>*>/ kãëanto\<*<24>*>/ vicarasãti\<*<25>*>/" āha. Ath' assa itarena\<*<26>*>/ "na me sāmi\<*<27>*>/ bhariyā bhaginã me esā" ti vutte etad ahosi "akāraõaü\<*<28>*>/ vata me kataü bhaginiü bhariyā ti vadantena\<*<29>*>/, aha¤ ca Kurudhammaü\<*<2>*>/ rakkhāmi, tena me bhinnena\<*<30>*>/ bhavi- tabban" ti so etam atthaü ārocetvā\<*<31>*>/ "iminā me\<*<32>*>/ kāraõena Kurudhamme\<*<2>*>/ kukkuccaü atthi, tena vo na sakkā dātun" ti āha\<*<33>*>/. Atha naü dåtā\<*<34>*>/ "tumhehi tathāsa¤¤āya\<*<35>*>/ kathitaü, \<-------------------------------------------------------------------------- 1 Bid pakkhipitā. 2 Bid guru-. 3 Bid add sãlena 4 Bid sa¤¤ā-. 5 Bi etthake. 6 Bi omits pi. 7 Bid omits ca 8 Bi kukkuccaü karonto, Bd k. karontā. 9 Bid parassa-. 10 Bid gaõhissathā. 11 Bi tassa, Bd tassa pi. 12 Bid likkh-. 13 Bi ārocesi. 14 Bid omit pi. 15 Cs pidahana-, Bi sāyaõha-. 16 Cs saddamanussa-, Bi saddaü sāvesi. 17 Cs daliddo corr. to -dda. Bid dalidda. 18 Bid puriso. 19 Cks Bd nivattento. 20 Bid add kiü. 21 Bd sakalasseva, Cs Bi kālasseva. 22 Cks pithãyatãti, Bi pihiyati, Bd pidhiyatãti, Bi adds kiü. 23 Bid kāmaratikilaü. 24 Bid kilanto. 25 Bi divasaü carasi, Bd divasaü vicarasã. 26 Ck -ro. 27 Bd sā. 28 Cs -õā. 29 Bid bhaginiyā ti kathentena. 30 Bd adds sãlena. 31 Bid ācikkhitvā. 32 Bid omit me. 33 Bi omits āha. 34 Bid add etaü. 35 Cs kathā-. >/ #<[page 380]># %<380 III. Tikanipata. 1. Ara¤¤avagga. (28.)>% ettha vo\<*<1>*>/ sãlabhedo n' atthi, ettake\<*<2>*>/ pi ca tumhe kukkuccāyantā Kurudhamme\<*<3>*>/ sampajānamusāvādaü nāma kiü karissathā" 'ti vatvā tassa pi\<*<4>*>/ santike sãlāni gahetvā suvaõõapaņņe likhiüsu\<*<5>*>/. "Evaü sante pi n' eva maü ārādheti, vaõõadāsã pana suņņhu rakkhati, tassā santike gaõhathā" 'ti vuttā ca pana tam pi\<*<6>*>/ upasaükamitvā yāciüsu. Sāpi purimanayen' eva paņikkhipi, kiükāraõā: Sakko kira devānam indo "tassā\<*<7>*>/ sãlaü vãmaü- sissāmãti" māõavakavaõõena āgantvā "ahaü āgamissāmãti\<*<8>*>/" sa- hassaü datvā devalokam eva gantvā tãni saüvaccharāni nā- gacchi\<*<9>*>/, sā attano sãlabhedabhayena tãõi saüvaccharāni a¤- ¤assa purisassa hatthato tambålamattam pi na gaõhi, sā anuk- kamena duggatā hutvā cintesi: "mayhaü sahassaü datvā gata- purisassa tãõi saüvaccharāni nāgacchantassa\<*<10>*>/ duggat' amhi\<*<11>*>/ jātā, jãvitapavattiü\<*<12>*>/ ghaņetuü na sakkomi, ito dāni paņņhāya mayā vinicchayamahāmattānaü ārocetvā paribbayaü gahetuü vaņņatãti" sā vinicchayaü gantvā "sāmi, paribbayaü datvā gatapurisassa me tãõi saüvaccharāni, matabhāvam pi 'ssa\<*<13>*>/ na jānāmi, jãvitaü\<*<14>*>/ ghaņetuü na sakkomi, kiü karomi sāmãti" āha. "Tãõi saüvaccharāni\<*<15>*>/ anāgacchante kiü karissasi\<*<16>*>/, ito paņ- ņhāya paribbayaü gaõhā" 'ti\<*<17>*>/. Tassā laddhavinicchayāya vinicchayato nikkhamamānāya\<*<18>*>/ eva eko puriso sahassabhaõ- ķikaü\<*<19>*>/ upanāmesi, tassa gahaõatthāya hatthānaü\<*<20>*>/ pasāraõa- kāle Sakko attānaü dassesi, sā disvā va "mayhaü saüvac- charattayamatthake sahassadāyako puriso āgato\<*<21>*>/, n' atthi me tava kahāpaõehi attho" ti hatthaü sammi¤jesi\<*<22>*>/, Sakko attano sarãra¤ ¤eva\<*<23>*>/ abhinimminitvā taruõasuriyo viya jalanto ākāse aņņhāsi, sakalanagaraü sannipati\<*<24>*>/, Sakko mahājanamajjhe \<-------------------------------------------------------------------------- 1 Bid omit ettha vo. 2 Bid etthake. 3 Bi gurudhammena, Bd gurudhamme, Cs kurudhammo. 4 Bi omits pi. 5 Bid likkh-. 6 Bid omit pi 7 Bi tassa, Bd kassā. 8 Bid add vatvā. 9 Bi na gacchi. 10 Cs na āg-, Bi agacchantassa, Bd anāg-. 11 Ck duggatampi, Bi duggatā. 12 Bid jãvitavuttiü. 13 Bi -bhāvamassa, Bd -bhāvamissa. 14 Ck ghā-, Bi ghaņituü. 15 Bi adds nāma. 16 Bid -ti. 17 Bi ganhāhiti, Bd gaõhatãti. 18 Bid nikkhamānāya. 19 Bid -bhaõķaü. 20 Bid hatthaü. 21 Bi adds tāta. 22 Ck sammijesi, Bi sammira¤cesi, Bd sami¤cesi. 23 Bid ceva. 24 Bd sannipātetvā. >/ #<[page 381]># %< 6. Kurudhammajātaka (276.) 381>% "ahaü etissā vãmaüsanavasena saüvaccharattayamatthake sa- hassaü adāsiü, sãlaü rakkhantā nāma evaråpā hutvā rakkhathā" 'ti ovādaü datvā tassā nivesanaü\<*<1>*>/ sattahi ratanehi påretvā "ito paņņhāya appamattā hohãti" taü anusāsitvā devalokam eva agamāsi\<*<2>*>/, iminā kāraõena sā "ahaü gahitabhatiü ajãrāpetvā va a¤¤ena diyyamānāya bhatiyā hatthaü pasāresiü\<*<3>*>/, iminā kāraõena mama\<*<4>*>/ sãlaü na ārādheti\<*<5>*>/, tena vo dātuü na sakkā\<*<6>*>/" ti paņikkhipi\<*<7>*>/. Atha naü dåtā "hatthapasāraõamattena sã- labhedo n' atthi, sãlaü nāma etaü\<*<8>*>/ paramā\<*<9>*>/ pārisuddhi\<*<10>*>/ ho- tãti" vatvā tassāpi santike sãlaü gahetvā suvaõõapatte likh- iüsu\<*<11>*>/. Iti te imesaü\<*<12>*>/ ekādasannaü janānaü rakkhaõa- sãlaü\<*<13>*>/ suvaõõappaņņe likhitvā\<*<11>*>/ Dantapuraü gantvā Kāliīga- ra¤¤o suvaõõapaņņaü datvā taü pavattiü ārocesuü. Rājā tasmiü Kurudhamme\<*<14>*>/ vattamāno\<*<15>*>/ pa¤casãlāni påresi. Tasmiü kāle\<*<16>*>/ sakala-Kāliīgaraņņhe devo vassi, tãõi bhayāni våpasan- tāni, raņņhaü khemaü subhikkhaü ahosi. Bodhisatto\<*<17>*>/ yāva- jãvaü dānādãni pu¤¤āni katvā saparivāro\<*<18>*>/ saggapadaü\<*<19>*>/ påresi. Satthā imaü desanaü\<*<20>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi (Saccapariyosāne keci sotāpannā ahesuü keci sakadāgāmino keci anāgāmino keci arahantā\<*<21>*>/ ti). Jātakasamodhāne\<*<22>*>/ pana Gaõikā Uppalavaõõā ca Puõõo dovāriko tadā (Dhp. p.417.) rajjugāho\<*<23>*>/ ca Kaccāno\<*<24>*>/ doõamātā ca Kolito\<*<25>*>/ Sāriputto tadā seņņhi Anuruddho ca sārathi brāhmaõo Kassapo thero uparājā Nandapaõķito Mahesã Rāhulamātā Māyā devã janettiyā\<*<26>*>/ Kururājā Bodhisatto, evaü dhāretha jātakan ti. Kurudhammajātakaü\<*<27>*>/. \<-------------------------------------------------------------------------- 1 Cks -ne. 2 Bid āg- 3 Bid -remi 4 Bid maü. 5 Bi -si. 6 Bi sakko. 7 Bd pari-. 8 Cks esa, Bi ekaü. 9 Bid -ma. 10 Ck pari-, Bid visuddhi. 11 Bid likkh-. 12 Bi iti tesaü, Bd iti tesaü dåtā imesaü 13 Bi adds gahetvā. 14 Bid guru-. 15 Bid pava-. 16 Bi khaõe. 17 Bi adds ca. 18 Bi sapariso. 19 Bi saggapåraü, Bd sakkapåraü. 20 Bid dhammade-. 21 Cks -to. 22 Bi jātakaü-, Bd -kaü samodhānesi. 23 Cs rajjuggā-. 24 Bid kaccāyano. 25 Bi moggalāno doõamāko, Bd moggalāmāno donamāmako. 26 Ck janentiyā. 27 Bi adds chaņhamaü, Bd chaņhaü. >/ #<[page 382]># %<382 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% $<7. Romakajātaka.>$ Vassāni pa¤¤āsā 'ti. Idaü Satthā Veëuvane viharanto\<*<1>*>/ vadhāya parisakkanam ārabbha kathesi. Paccuppannavatthuü uttānam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto pārāpato\<*<2>*>/ hutvā bahåhi\<*<3>*>/ pārāvatehi\<*<2>*>/ parivuto ara¤¤e pabbataguhāyaü\<*<4>*>/ vāsaü kappesi. A¤¤ataro pi kho tāpaso sãlasampanno tesaü pārāpatānaü\<*<2>*>/ vasanaņņhā- nato avidåre ekaü paccantagāmaü upanissāya assamapadaü māpetvā pabbataguhāyaü{\<*<5>*>/} vāsaü kappesi. Bodhisatto anta- rantarā tassa santikaü āgantvā sotabbayuttakaü suõāti. Tattha tāpaso{\<*<6>*>/} ciraü vasitvā pakkāmi. Ath' a¤¤o kåņajaņilo{\<*<7>*>/} āgantvā tattha vāsaü kappesi. Bodhisatto\<*<8>*>/ pārāpataparivuto\<*<2>*>/ taü upa- saükamitvā vanditvā paņisanthāraü katvā assamapade vicari- tvā girikandarasamãpe gocaraü gahetvā sāyaü attano vasa- naņņhānaü gacchati. Kåņatāpaso\<*<9>*>/ tattha atirekapaõõāsavas- sāni\<*<10>*>/ vasi. Ath' assa\<*<11>*>/ ekadivasaü paccantagāmavāsino\<*<12>*>/ pārāpatamaüsaü\<*<2>*>/ abhisaükharitvā adaüsu. So tattha rasa- taõhāya bajjhitvā "kiü maüsaü nām' etan" ti pucchitvā "pā- {rāpatamaüsan}\<*<2>*>/" ti sutvā cintesi: "mayhaü assamapadaü bahå\<*<13>*>/ pārāpatā\<*<2>*>/ āgacchanti, te māretvā maüsaü khādituü vaņ- ņatãti" so taõķulasappidadhijãrakamaricādãni\<*<14>*>/ āharāpetvā{\<*<15>*>/} ekamante ņhapetvā muggaraü cãvarakaõõena\<*<16>*>/ paņicchādetvā pārāpatanaü\<*<2>*>/ āgamanaü olokento paõõasāladvāre nisãdi. Bodhisatto pārāpataparivuto\<*<2>*>/ āgantvā tassa kåņajaņilassa\<*<9>*>/ duņ- ņhakiriyaü oloketvā "ayaü duņņhatāpaso a¤¤enākārena\<*<17>*>/ ni- sinno, kacci\<*<18>*>/ nu kho amhākaü samānajātiyānaü\<*<19>*>/ maüsaü khādi\<*<20>*>/, parigaõhissāmi nan" ti anuvāte ņhatvā tassa sarãra- \<-------------------------------------------------------------------------- 1 Bid add bhagavato. 2 Bid pārāva-, 3 Bi bahu. 4 Ck -ya. 5 Ck Bi -ya. 6 Bid tāpaso tattha 7 Ck Bid kuņa-. 8 Bd adds pi. 9 Bid ku-. 10 Ck atirekapaõõani, Bi atiresavassāni. 11 Bi atha. 12 Bid add manussā. 13 Cks -u. 14 Bi -khãrapariccā-, Bd khiramariccā- 15 Ck ārāpetvā, Bid āharitvā 16 Cks cãrakena, Bi cãvarakaõõe. 17 Bi a¤¤ena kāraõena, Bd a¤¤ena kārena. 18 Bi ki¤ci, Bd kicci 19 Bi -jātãnaü. 20 Bi khādãti, Bd khāti. >/ #<[page 383]># %< 7. Romakajātaka. (277.) 383>% gandhaü ghāyitvā "ayaü amhe māretvā maüsaü khāditukāmo, nāssa\<*<1>*>/ santikaü\<*<2>*>/ gantuü vaņņatãti" pārāpate\<*<3>*>/ ādāya paņikka- mitvā\<*<4>*>/ cari. Tāpaso taü anāgacchantaü disvā "madhura- kathaü tehi saddhiü kathetvā vissāsena upagate māretvā maüsaü khādituü vaņņatãti" cintetvā purimā dve gāthā avoca: @*>/ vasimha selassa guhāya romaka\<*<6>*>/, asaükamānā abhinibbutattā\<*<7>*>/ hatthattam\<*<8>*>/ āyanti mam' aõķajā pure. || Ja_III:79 ||>@ @*>/ kimattham\<*<10>*>/ ussukā\<*<11>*>/ vajanti\<*<12>*>/ a¤¤aü girikandaraü dijā, nanå na ma¤¤anti mamaü yathā pure cirappavutthā athavā na te ime ti. || Ja_III:80 ||>@ Tattha samādhikānãti\<*<13>*>/ samādhikāni\<*<14>*>/, romakā\<*<15>*>/ 'ti dumāya up- panna\<*<16>*>/, sudhotapavālena\<*<17>*>/ samānavaõõanettapādatāya\<*<18>*>/ Bodhisatta-pārāpataü\<*<19>*>/ ālapati, asaükamānā ti evaü atirekapa¤¤āsavassāni imissā pabbataguhāya vasantesu amhesu ete aõķajā ekadivasam pi mayi āsaükaü akatvā abhinibbuta- cittā\<*<20>*>/ va\<*<21>*>/ hutvā pubbe mama hatthattaü\<*<22>*>/ hatthappasāraõaokāsaü\<*<23>*>/ āgac- chantãti attho, te dānãti te idāni, vakkaīgā 'ti Bodhisattaü ālapati, sabbe pi pana pakkhino uppatanakāle gãvaü vaükaü katvā\<*<24>*>/ uppatanato vakkaīgā ti vuccanti, kimatthan ti kiükāraõā\<*<25>*>/ sampassamānā, ussukā ti ukkaõņhi- taråpā hutvā, girikandaran ti girito a¤¤aü pabbatakandaraü, yathā pure ti yathā pure\<*<26>*>/ ete pakkhino maü garuü\<*<27>*>/ katvā piyaü katvā ma¤¤anti tathā\<*<28>*>/ idāni na\<*<29>*>/ ma¤¤anti, pubbe idha nivutthatāpaso\<*<30>*>/ a¤¤o ayaü\<*<31>*>/ a¤¤o\<*<32>*>/, evaü a¤¤o\<*<33>*>/ ete maü\<*<34>*>/ ma¤¤antãti dãpeti, cirappavutthā\<*<35>*>/ athavā na te ime ti kin nu kho ime ciraü vippavasitvā dãghassa addhuno accayena āgatattā maü \<-------------------------------------------------------------------------- 1 Bid na tassa. 2 Bi -ke. 3 Bid pārāva-. 4 Bid parakka-. 5 Bi samãdhãtāni, Bd samadhikāni. 6 Bid -kā. 7 Bi -nippaticittā, Bd -nibbåticittā. 8 Ck hatthattham, Cs Bd hattatthaü. 9 Bi vaggaīgā, Bd vakkaīgā. 10 Cks -ttha. 11 Bi usukā, Bd ussakā 12 Bid ajanti 13 Bi samadhitāniti, Bd samadhikāniti. 14 Bd mama adhi. 15 Bi ropakā. 16 Ck råmaya uppanna, Cs råmaya uppannā. 17 Cks -ëena, Bi -leneva. 18 Bi sahanavaõõe netta pādamakāya. 19 Bid -sattaüpārāvataü. 20 Ck abhinibbutacitā. 21 Bi omits va. 22 Cks hatthatthaü. 23 Bi pasāraõokāsaü. 24 abhinibbutacittā---katvā wanting in Bd. 25 Bid -õaü. 26 Bid pubbe. 27 Bi guruü. 28 Ck yathā. 29 Bid nanu. 30 Bi nivatta-, Bd -nivuņha-. 31 Bi assamaü. 32 Bd a¤¤o a¤¤o ayan, Bid add ti. 33 Bid evaü a¤¤e. 34 Cks ma. 35 Bid ciraü pavuņhā. >/ #<[page 384]># %<384 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% so\<*<1>*>/ yeva ayan ti na sa¤jānanti, udāhu ye amhesu abhinibbutattā\<*<2>*>/ na te ime, a¤¤e va āgantukapakkhino, ime kena\<*<3>*>/ maü na upasaükamantãti pucchati\<*<4>*>/ Taü sutvā Bodhisatto paņikkamitvā ņhito va tatiyaü gā- tham āha: @*>/ måëhā, so yeva\<*<6>*>/ tvan\<*<7>*>/, te mayam asma\<*<8>*>/ nā¤¤e\<*<9>*>/, citta¤ ca te asmiü jane paduņņhaü, ājãvika\<*<10>*>/ tena\<*<11>*>/ taü uttasāmā 'ti. || Ja_III:81 ||>@ Tattha na mayam asma\<*<5>*>/ måëhā ti mayaü måëhā\<*<12>*>/ pamattā na homa, citta¤ ca te asmiü jane paduņņhan\<*<13>*>/ ti\<*<14>*>/ tvaü so va\<*<15>*>/ mayam pi te yeva, na taü\<*<16>*>/ saüjānāma, api\<*<17>*>/ kho pana\<*<18>*>/ tava cittaü asmiü jane paduņņhaü amhe māretuü uppannaü, ājãvikā\<*<19>*>/ 'ti ājãvahetu pabbajita paduņņhatāpasa\<*<20>*>/, tena taü uttasāmā 'ti tena\<*<21>*>/ kāraõena taü uttasāma bhāyāma na upasaü- kamāma. Kåņatāpaso\<*<22>*>/ "¤āto ahaü imehãti" muggaraü khipitvā virajjhitvā "gaccha tāva\<*<23>*>/, tvaü viraddho 'mhãti" āha. Atha naü Bodhisatto "maü\<*<24>*>/ tāva viraddho si, cattāro pana apāye na vi- rajjhasi\<*<25>*>/, sace idha vasissasi\<*<26>*>/ gāmavāsãnaü\<*<27>*>/ `coro ayan' ti ācikkhitvā taü gāhāpessāmi\<*<28>*>/, sãghaü palāyasså" 'ti taü tajjetvā\<*<29>*>/ pakkāmi. Jaņilo\<*<30>*>/ tattha vasituü nāsakkhi\<*<31>*>/. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā tāpaso\<*<32>*>/ Devadatto ahosi, purimo sãlavantatāpaso Sāriputto, pārāpatajeņņhako\<*<33>*>/ pana aham evā" 'ti. Romakajātakaü\<*<34>*>/. \<-------------------------------------------------------------------------- 1 Ck anāgatattā--, Bid āgatatāpaso. 2 Bid -tacittā 3 Bid tena. 4 Bid pucchi. 5 Bid sampa. 6 Bid sveva in the place of so yeva. 7 Bid tvaü. 8 Ck Bi assa, Bd assu. 9 na a¤¤e. 10 Bid ājãvakā. 11 Cs ttena. 12 Bid omit mayaü måëhā. 13 Cks -aü. 14 Cks omit ti 15 Bid so yeva. 16 Bid taü na. 17 Bid add ca. 18 Bi adds te, Bd ta 19 Bid ājãva-. 20 Bi -passa, Bd -saü. 21 Bid yena 22 Bid ku-. 23 Bi to, Bd bho. 24 Cks man. 25 Bid viraddho si. 26 Ck sasi, Cs vassi corr. to vasasi, Bid vassissasi. 27 Ck -sinaü, Bi -sina. 28 Ck Bi -mãti. 29 Cks Bd tajjitvā, Bi vajjetvā. 30 Bid kuņaja- 31 Bd na-, Bid add a¤¤attha agamāsi. 32 Bid kuņatā-. 33 Bi -vataseņhako, Bd -vatajeņhako. 34 Cs pārāpatajā-, Bid romajā-, adding sattamaü. >/ #<[page 385]># %< 8. Mahisajātaka. (278.) 385>% $<8. Mahisajātaka.>$ Kimattham abhisandhāyā 'ti. Idaü Satthā Jetavane viharanto ekaü lolamakkaņaü ārabbha kathesi. Sāvatthiyaü kir' ekasmiü kule eko posāvaniyalolamakkaņo\<*<1>*>/ hatthisālaü gantvā ekassa sãlavahatthissa\<*<2>*>/ piņņhe nisãditvā uccārapassāvaü karoti piņņhiyaü caü- kamati. Hatthi\<*<3>*>/ attano sãlavantatāya khantisampadāya na ki¤ci ka- roti. Ath' ekadivasaü tassa hatthissa ņhāne a¤¤o duņņhahatthipoto aņņhāsi. Makkaņo "so yeva ayan" ti sa¤¤āya duņņhahatthissa piņ- ņhiü\<*<4>*>/ abhiråhi\<*<5>*>/. Atha naü\<*<6>*>/ so soõķāya gahetvā bhåmiyaü ņhapetvā pādena akkamitvā saücuõõesi. Sā pavatti bhikkhusaüghe pākaņā jātā. Ath' ekadivasaü bhikkhå\<*<7>*>/ dhammasabhāyaü kathaü samuņ- ņhāpesuü: "āvuso lolamakkaņo kira sãlavahatthisa¤¤āya\<*<8>*>/ duņņhahatthi- piņņhiü abhiråhi\<*<9>*>/, atha naü so jãvitakkhayaü pāpesãti". Satthā āgan- tvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti puc- chitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' ev' esa\<*<10>*>/ lola- makkaņo evaüsãlo\<*<11>*>/, porāõato paņņhāya evaüsãlo\<*<12>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Himavantapadese mahisayoniyaü\<*<13>*>/ nibbattitvā vayappatto thāmasampanno mahāsarãro pabbatapādapabbhāra- giriduggavanaghaņesu\<*<14>*>/ caranto\<*<15>*>/ ekam phāsukaü rukkhamålaü disvā gocaraü gahetvā divā tasmiü rukkhamåle aņņhāsi. Ath' eko lolamakkaņo rukkhā\<*<16>*>/ otaritvā tassa piņņhiü abhiråhitvā\<*<17>*>/ uccārapassāvaü katvā siīge\<*<18>*>/ gaõhitvā olambanto naīguņņhe gahetvā dolāyanto\<*<19>*>/ kãëi. Bodhisatto khantimettānuddayasam- padāya\<*<20>*>/ taü tassa anācāraü na manas' ākāsi\<*<21>*>/ Makkaņo punappuna\<*<22>*>/ tath' eva karoti\<*<23>*>/. Ath' ekadivasaü tasmiü rukkhe adhivatthā\<*<24>*>/ devatā rukkhakkhandhe ņhatvā naü\<*<25>*>/ "mahi- \<-------------------------------------------------------------------------- 1 Bid -õiyamakkaņo. 2 Bi sãlavantassa, Bd sãlavantassa hatthissa. 3 so all four MSS. 4 Bid -iyaü. 5 Cks -ruhi, Bi -råyhati, Bd -låhati. 6 Bid add vegena. 7 Cks omit bhikkhu 8 Bi sãlavantahatthissa, Bd sãlavantahatthi. 9 Bid -råëho. 10 Cs idānavaso, Bi idāni puppe, Bd idāneva pubbe pi. 11 Bi evaülolo, Bd evaü pi lolo. 12 Bi ekaü pi lolo, Bd evaü pi lolo. 13 Bid mahiüsu. 14 Bi -pāde--dugge- 15 Bid vica-. 16 Bi rukkhato. 17 Bd -råhi. 18 Bid siīgesu. 19 Bid add va 20 Bi -yaü. 21 Bid manasā akāsi. 22 Bid -unnaü. 23 Bi kari. 24 Bid -vattvā. 25 Ck Bi na, Cs omits naü. >/ #<[page 386]># %<386 III. Tikanipāta 3. Ara¤¤avagga. (28.)>% sarāja\<*<1>*>/, kasmā imassa duņņhamakkaņassa avamānaü sahasi, nisedhehi nan\<*<2>*>/" ti vatvā etam atthaü pakāsentã\<*<3>*>/ purimā dve gāthā avoca: @*>/ abhisandhāya lahucittassa dåbhino\<*<5>*>/ sabbakāmaduhassevā\<*<6>*>/ imaü\<*<7>*>/ dukkhaü titikkhasi. || Ja_III:82 ||>@ @*>/ padasā ca adhiņņhaha\<*<9>*>/, bhiyyo bālā pakujjheyyuü no c' assa\<*<10>*>/ paņisedhako ti. || Ja_III:83 ||>@ Tattha kam attham abhisandhāyā 'ti kin nu kho kāraõaü paņicca kiü sampassamāno\<*<11>*>/, dåbhino\<*<12>*>/ ti\<*<13>*>/ mittadåbhissa\<*<14>*>/, sabbakāmaduhas- sevā\<*<15>*>/ 'ti sabbakāmadadassa sāmikassa viya, titikkhasãti adhivāsesi\<*<16>*>/, pa- dasā ca adhiņņhahā\<*<17>*>/ 'ti pādena ca\<*<18>*>/ naü tiõhakhuraggena\<*<19>*>/ yathā etth' eva marati evaü akkamatha\<*<20>*>/, bhiyyo bālā ti sace hi paņisedhako na bha- veyya bālā a¤¤āõasattā punappuna\<*<21>*>/ kujjheyyuü\<*<22>*>/ ghaņņeyyuü\<*<23>*>/ viheņheyyum evā\<*<24>*>/ 'ti dãpeti. Taü sutvā Bodhisatto "rukkhadevate, sac' āhaü iminā jātigottabalādãhi\<*<25>*>/ avikkosamāno\<*<26>*>/ imassa dosaü na sahissāmi kathaü me manoratho nipphattiü gamissati, ayaü pana maü viya a¤¤am pi\<*<27>*>/ ma¤¤amāno evaü anācāraü karissati, tato yesaü caõķamahisānaü esa evaü karissati te yeva etaü va- dhissanti, sā etassa\<*<28>*>/ a¤¤ehi māraõā\<*<29>*>/ mayhaü dukkhato ca pāõātipātato ca pamutti\<*<30>*>/ bhavissatãti" vatvā tatiyaü gā- tham āha: @*>/ karissati, te taü\<*<32>*>/ tattha vadhissanti, sā me mutti bhavissatãti. || Ja_III:84 ||>@ Katipāhaccayena pana Bodhisatto a¤¤attha gato, a¤¤o caõķa- mahiso taü ņhānaü\<*<33>*>/ āgantvā aņņhāsi. Duņņhamakkaņo "so \<-------------------------------------------------------------------------- 1 Bd mahiüsarājaü. 2 Cs tan. 3 all four MSS. -ti. 4 Bid kimattam. 5 Bid dubbhi-. 6 Bid -ruhasseva. 7 Bid idaü. 8 Cs nihatāhetaü, Bi nipatācetaü, Bd nihatācetaü. 9 Cs Bid -ņņhahi. 10 Ck vassa. 11 Bid omit sam. 12 Cs du-, Bd dubbhi-. 13 Cks omit ti. 14 Cs -du-, Bi -dubbhassa, Bd -dubbhissa. 15 Bid -ruha-. 16 Bi -seti. 17 Bid -hi. 18 Bd pāteneva, Bi pādenava. 19 Bi tikkhakhurakkhena. 20 Ck akkama, Cs akkamama. 21 Bi -unnaü, Bd -unaü. 22 Bi paku-. 23 Bid ghāņe-. 24 Cs -yyuü yevā, Bid -yyuü mevā. 25 Cs -di, Bd -dihi, Bi -gottādihi. 26 so Ck; Bi adhiko-, Bd aviko-, Cs avikkosayamāno. 27 Cks omit a¤¤am pi. 28 Bid omit sā e. 29 Cs -õa, Bid maraõaü. 30 Bi vimutti, Bd vippamutti. 31 Bid a¤¤ameva. 32 Bi naü, Bd na. 33 Bid tattha in the place of t. ņh. >/ #<[page 387]># %< 9. Satapattajātaka. (279.) 387>% yeva ayan" ti sa¤¤āya tassa piņņhiü abhiråhitvā tatth' eva anācāraü cari. Atha naü so vidhånanto bhåmiyaü pātetvā siīgena hadaye\<*<1>*>/ vijjhitvā pādehi madditvā saücuõõesi. Satthā imaü desanaü\<*<2>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā duņņhamahiso ayam duņņhahatthi\<*<3>*>/ ahosi, duņņho\<*<4>*>/ duņņhamakkaņo va\<*<5>*>/, sãlavamahisarājā\<*<6>*>/ pana aham evā" 'ti. Mahi- sajātakaü\<*<7>*>/. $<9. Satapattajātaka.>$ Yathā māõavako panthe ti. Idaü Satthā Jetavane vi- haranto Paõķuka-Lohitake ārabbha kathesi. Chabbaggiyānaü hi dve janā Mettiya-Bhummajakā\<*<8>*>/ Rājagahaü upanissāya vihariüsu, dve Assaji-Punabbasukā Kãņāgiriü\<*<9>*>/ upanissāya vihariüsu, Paõķuka-Lohitakā ime pana dve Sāvatthiü upanissāya Jetavane vihariüsu, te dhammena nihitaü adhikaraõaü ukkoņenti, ye pi tesaü sandiņņhasambhattā honti tesaü upatthambho hutvā "na āvuso tumhe etehi jātiyā vā gottena vā sãlena vā nihãnatarā, sace tumhe attano gāhaü vissajjetha suņņhu- taraü vo ete adhibhavissantãti" ādãni vatvā gāhaü {vissajjetuü}\<*<10>*>/ na denti, tena\<*<11>*>/ bhaõķanāni c' eva\<*<12>*>/ kalahaviggahavivādā\<*<13>*>/ ca vattanti\<*<14>*>/. Bhikkhå etam atthaü Bhagavato ārocesuü. Bhagavā\<*<15>*>/ etasmiü ni- dāne\<*<16>*>/ etasmiü pakaraõe bhikkhå sannipātetvā\<*<17>*>/ Paõķuka-Lohitake pakkosāpetvā "saccaü kira tumhe bhikkhave attanāpi\<*<18>*>/ adhikaraõaü ukkoņetha, a¤¤esaü\<*<19>*>/ gāhaü vissajjetuü\<*<20>*>/ na dethā" 'ti pucchitvā "saccaü bhante" ti vutte "evaü sante\<*<21>*>/ hi\<*<22>*>/ bhikkhave tumhākaü kiriyā satapattamāõavassa kiriyā viya hotãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto a¤¤atarasmiü Kāsigāme\<*<23>*>/ ekasmiü kule nib- battitvā vayappatto kasivaõijjādãhi\<*<24>*>/ jãvikaü\<*<25>*>/ akappetvā pa¤- \<-------------------------------------------------------------------------- 1 Bid -yaü. 2 Bid dhammade-. 3 so all four MSS. 4 Bid omit duņņho. 5 Bi etarahi ayaü makkaņo, Bd e. a. duņha yeva in the place of va 6 Bi sãlācara-, Bd sãlavā-. 7 Bd adds aņhamaü. 8 Bd -bhåma-. 9 Bd kitvā-. 10 Bid visa-. 11 Cks te. 12 Bi omits ceva. 13 Cks Bd omit ca, Bi kalahavivāda¤ca 14 Bd pava-. 15 Bid atha kho bha-. 16 Bid omit e n. 17 Bd -pātāpetvā. 18 Bid attano. 19 Bid add pi. 20 Cks vissajjituü, Bid visajjetuü. 21 Bi omits sante, Bd bhante. 22 Bi pi, Bd omits hi. 23 Bid kāsigāmake. 24 Ck kasavani-, Cs kasivani-, Bi kasiõavāõijā-, Bd kasivāõijā-. 25 Bi -taü. >/ #<[page 388]># %<388 III. Tikanipāta. 3. Ara¤¤avagga. (28.)>% casatamatte\<*<1>*>/ core gahetvā tesaü jeņņhako hutvā panthadå- bhanasandhicchedādãni\<*<2>*>/ karonto jãvikaü\<*<3>*>/ kappesi. Tadā Bā- rāõasiyaü eko kuņumbiko\<*<4>*>/ ekassa jānapadassa\<*<5>*>/ sahassaü ka- hāpaõe\<*<6>*>/ datvā puna agahetvā va kālam akāsi. Ath' assa bhariyā aparabhāge gilānā maraõama¤cake\<*<7>*>/ nipannā puttaü āmantetvā "tāta\<*<8>*>/ pitā\<*<9>*>/ te ekassa sahassaü datvā anāharā- petvā\<*<10>*>/ va mato, sace aham pi marissāmi na so tuyhaü das- sati, gaccha naü mama\<*<11>*>/ jãvantiy' eva\<*<12>*>/ āharāpetvā gaõhā\<*<13>*>/" 'ti āha. So "sādhå" ti tattha gantvā kahāpaõe labhi. Ath' assa mātā kālakiriyaü katvā puttasinehena tassa āgamana- magge opapātã\<*<14>*>/ sigālã\<*<15>*>/ hutvā nibbatti. Tadā so corajeņņhako maggapaņipanne vilumpamāno sapariso tasmiü magge aņņhāsi. Atha sā sigālã putte aņavimukhaü\<*<16>*>/ patte\<*<17>*>/ "tāta mā aņaviü abhi- råhi, corā ettha ņhitā, te taü māretvā kahāpaõe gaõhissantãti" punappuna\<*<18>*>/ maggaü occhindamānā\<*<19>*>/ nivāreti. So taü kāraõaü ajānanto "ayaü kālakaõõisigālã mayhaü maggaü occhindatãti\<*<20>*>/" leķķudaõķaü\<*<21>*>/ gahetvā mātaraü palāpetvā aņaviü paņipajji. Ath' eko satapattasakuõo "imassa purisassa hatthe kahāpaõasahas- saü atthi\<*<22>*>/, imaü\<*<23>*>/ māretvā taü\<*<24>*>/ kahāpaõaü gaõhathā\<*<25>*>/" 'ti viravanto corābhimukho pakkhandi. Māõavo tena katakāraõaü ajānanto "ayaü maīgalasakuõo, idāni me sotthi bhavissatãti" cin- tetvā "vassa sāmi vassa sāmãti" a¤jaliü\<*<26>*>/ paggaõhi. Bodhissatto sabbaråta¤¤å\<*<27>*>/ tesaü dvinnaü kiriyaü disvā cintesi: "imāya sigāliyā etassa mātarā bhavitabbaü, tena sā `imaü māretvā kahāpaõe gaõhantãti\<*<28>*>/' bhayena vāreti, iminā pana satapattena paccāmittena bhavitabbaü, tena so\<*<29>*>/ `imaü māretvā kahāpāõe gaõhathā' 'ti\<*<30>*>/ ārocesi, ayaü pana etam atthaü ajānanto\<*<31>*>/ \<-------------------------------------------------------------------------- 1 Ck -tta, Cs -ttaü. 2 Cs -dåhana-, Bi paõņhaduhana, Bd pantidåhanasandhicchedāni. 3 Bid -taü. 4 Cs -ņi- 5 Cs Bid ja-. 6 Bid omit ka-. 7 Bid -ce. 8 Cks tātā. 9 Cks omit pitā. 10 Bd -hā-. 11 Bid mayi. 12 Bid jãvantiyā. 13 Bid -hāhi. 14 Bi -tika, Bd -tikā. 15 Bid siīgāli. 16 Bid -khe. 17 Bid sampatte. 18 Bid -nnaü. 19 Bid occhijjamānā. 20 Bid occhijjatãti. 21 Bid leõķu-. 22 Bi itthi. 23 Cks omit atthi imaü. 24 Bid omit taü. 25 Bd -hāthā. 26 Ck -lim. 27 Bid -råda¤¤å. 28 Bid -hissantãti. 29 Cks omit so. 30 Bid add amhākaü. 31 Ck adds etam atthaü. >/ #<[page 389]># %< 9. Satapattajātaka. (279.) 389>% atthakāmaü mātaraü tajjetvā palāpesi, anatthakāmassa sata- pattassa `atthakāmo me\<*<1>*>/' ti sa¤¤āya a¤jaliü\<*<2>*>/ pagganhāti, aho vatāyaü bālo" ti. Bodhisattānaü hi evaü mahāpurisānam pi sataü parasantakagahaõaü visamapaņisandhigahaõavasena\<*<3>*>/ hoti, nakkhattadosenā 'ti pi vadanti. Māõavo āgantvā corānaü an- taraü pāpuõi. Bodhisatto taü gāhāpetvā "katthavāsiko sãti" pucchi. "Bārāõasãvāsiko\<*<4>*>/ mhãti". "Kahaü agamāsãti". Ekas- miü gāmake sahassaü laddhabbaü\<*<5>*>/ atthi, tattha agamāsin" ti. "Laddhaü pana te" ti. "âma laddhaü" ti. "Kena tvaü\<*<6>*>/ pesito sãti". "Sāmi, pitā me mato, mātāpi me gilānā, sā 'mayi matāya esa na labhissatãti' ma¤¤amānā pesesãti". "Idāni tava mātu pavattiü jānāsãti". "Nā jānāmi sāmãti". "Mātā te tayi nikkhante\<*<7>*>/ kālaü katvā puttasinehena sigālã hutvā tava maraõabhayabhãtā maggan te\<*<8>*>/ occhinditvā\<*<9>*>/ vāreti, tvaü tajjetvā palāpesi, satapattasakuõo pana te paccāmitto, so `imaü māretvā kahāpaõe gaõhathā' 'ti amhākaü ācikkhi, tvaü attano bālatāya atthakāmaü mātaraü `anatthakāmo\<*<10>*>/ me' ti ma¤¤asi anatthakāmaü satapattaü `atthakāmo\<*<11>*>/ me' ti, tassa tumhākaü\<*<12>*>/ kataguõo nāma n' atthi mātā pana te mahāguõā\<*<13>*>/, kahāpaõe gahetvā gacchā\<*<14>*>/" ti vissajjesi\<*<15>*>/. Satthā imaü desanaü\<*<16>*>/ āharitvā\<*<17>*>/ ima gāthā avoca: @*>/ sigāliü vanagocariü atthakāmaü pavadantiü\<*<19>*>/ anatthakāmā\<*<20>*>/ ti ma¤¤ati anatthakāmaü satapattam atthakāmo ti ma¤¤ati || Ja_III:85 ||>@ @*>/ idh' ekacco puggalo hoti tādiso, hitehi\<*<22>*>/ vacanaü vutto patigaõhāti vāmato. || Ja_III:86 ||>@ \<-------------------------------------------------------------------------- 1 Ck Bi omit me. 2 Ck -lim. 3 Bid -õādivasena. 4 Ck -sivā-. 5 Ck sahassa laddha, Bi sahassaü laddhappaü, Bd sahassaü laddhappaü corr. to s. laddhaü? 6 Bid omit tvaü. 7 Bid nikkhamante. 8 Bid maggantare maggaü. 9 Bid add taü. 10 Ck -kā, Cs -mā. 11 Ck -kā. 12 Cks tayā amhākaü. 13 Ck mātā, Cs matāva; Bid add te sandhāya sahassa. 14 Bid gacchāhi. 15 Bid visa-. 16 Bid dhammade-. 17 Bid add abhisambuddho hutvā. 18 Bi paõņhe, Bd pante. 19 Ck -danti, Bid -denti. 20 Bi -man, Bd -mo. 21 Cks eva. 22 Cks tehi. >/ #<[page 390]># %<390 III. Tikanipāta 3. Ara¤¤avagga. (28.)>% @*>/ taü hi so ma¤¤ate\<*<2>*>/ mittaü satapattaü va māõavo ti. || Ja_III:87 ||>@ Tattha hitehãti tehi\<*<3>*>/ vaķķhiü\<*<4>*>/ icchamānehi\<*<5>*>/, vacanaü vutto\<*<6>*>/ ti\<*<7>*>/ hitasukhāvahaü\<*<8>*>/ ovādānusāsaniü\<*<9>*>/ vutto\<*<10>*>/, patigaõhāti\<*<11>*>/ vāmato ti ovādaü agaõhanto\<*<12>*>/ ayaü me na atthāvaho\<*<13>*>/ hoti\<*<14>*>/ anatthāvaho me ayan ti gaõhanto vāmato patigaõhāti nāma, ye ca kho nan\<*<15>*>/ ti\<*<16>*>/ ye ca kho taü\<*<17>*>/ attano gāhaü gahetvā ņhitapuggalaü\<*<18>*>/ adhikaraõaü gahetvā ņhita- puggalaü adhikaraõaü gahetvā\<*<19>*>/ ņhitehi nāma tumhādisehi bhavitabban ti gaõ- hanti\<*<20>*>/, bhayā ukkaüsayanti cā\<*<21>*>/ ti imassa gāhassa vissaņņhapaccayā tuü- hākaü ida¤ c' ida¤ ca bhayaü uppajjissati mā vissajjayittha na te\<*<22>*>/ bāhusacca- kulaparivārādãhi tumhe saüpāpuõantãti evaü vissajjanapaccayā\<*<23>*>/ bhayaü das- setvā ukkhipanti, taü hi so ma¤¤ate mittan\<*<24>*>/ ti ye evaråpā honti tesu yaü ka¤ci so ekacco bālapuggalo attano bālatāya mittaü ma¤¤eti\<*<25>*>/ ayaü me atthakāmo mitto ti ma¤¤ati, satapattaü vā māõavo ti yathā anatthakāmaü ¤eva satapattaü so\<*<26>*>/ māõavo attano bālatāya atthakāmo me ti ma¤¤ati\<*<27>*>/ paõ- ķito pana evaråpaü\<*<28>*>/ anuppiyabhāõã\<*<29>*>/ mitto ti agahetvā dårato va taü\<*<30>*>/ vi- vajjeti\<*<31>*>/, tena vuttaü: A¤¤adatthuharo mitto yo ca mitto vacãparo anuppiya¤ ca yo āha\<*<32>*>/ apāyesu ca yo sakhā Ete amitte cattāro iti vi¤¤āya paõķito ārakā parivajjeyya maggaü paņibhayaü yathā ti. Satthā imaü dhammadesanaü vitthāretvā\<*<33>*>/ jātakaü samodhānesi: "Tadā corajeņņhako\<*<34>*>/ aham eva ahosin" ti\<*<35>*>/. Satapattajātakaü\<*<36>*>/. $<10. Puņadåsakajātaka.>$ Addhā hi nåna migarājā ti. Idaü Satthā Jetavane vi- haranto ekaü\<*<37>*>/ puņadåsakaü ārabbha kathesi. Sāvatthiyaü kir' eko amacco Buddha-pamukhaü saüghaü\<*<38>*>/ nimantetvā uyyāne nisã- \<-------------------------------------------------------------------------- 1 Bid vā. 2 Cks -ti. 3 Ck hite, Bd tehi. 4 Bid vuķķhi. 5 Cks -nohi. 6 Cks vuttaü. 7 Cks hoti. 8 Ck hitaüsukhāvaha. 9 Bid -ni. 10 Cs adds hitaü. 11 Cks na me ti gaõhāti. 12 Bi adds pi, Bd va. 13 Bi attavaho, Bd atthakāmo. 14 Cks ti 15 Cks taü. 16 Cks omit ti. 17 Cks omit ye ca kho taü. 18 Bid ņhitaü-. 19 Bid omit ņhitapuggalaü a. g. 20 Bi vadanti, Bd ca vaõõenti. 21 Bid vā. 22 Bid ete. 23 Bid visaccana-. 24 Cks cittan. 25 Bid ma¤¤anti. 26 Bid omit so. 27 Bid ma¤¤ittha. 28 Bi -pe, Bd -po. 29 Bi anappiyabhāni, Bd anu--õi. 30 Bid naü. 31 Bi visajjeti, Bd vivajjesi. 32 Bi ahu, Bd āhu. 33 Bid āharitvā. 34 Bid add pana. 35 Bid evā ti. 36 Bid add navamaü. 37 Bid kumāraü. 38 Bid bhikkhusa-. >/ #<[page 391]># %< 10. Puņadåsakajātaka.(280.) 391>% dāpetvā dānaü dadamāno antarābhatte\<*<1>*>/ "uyyāne vicaritukāmā\<*<2>*>/ vi- carantå\<*<2>*>/" 'ti āha. Bhikkhå uyyānacārikaü\<*<3>*>/ cariüsu. Tasmiü khaõe uyyānapālo pattasampannaü rukkhaü abhiråhitvā mahantamahantāni pattāni\<*<4>*>/ gahetvā "ayaü pupphānaü bhavissati ayaü phalānan" ti puņe katvā rukkhamåle pāteti\<*<5>*>/, tassa putto dārako patitapatitaü\<*<6>*>/ puņaü viddhaüseti. Bhikkhå tam\<*<7>*>/ atthaü Satthu\<*<8>*>/ ārocesum. Satthā "na bhikkhave idān' eva pubbe p' esa puņadåsako yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Bārāõasiyaü ekasmiü kule\<*<9>*>/ nibbattitvā vayappatto agāramajjhe vasamāno\<*<10>*>/ ekadivasaü kenacid eva karaõãyena uyyānaü agamāsi. Tattha bahuvānarā\<*<11>*>/ vasanti. Uyyānapālo iminā va nayena\<*<12>*>/ puņe pāteti\<*<13>*>/, jeņņhakavānaro pātitapātite\<*<14>*>/ viddhaüseti. Bodhisatto taü āmantetvā "uyyānapālena pāti- tapātitaü\<*<15>*>/ puņaü viddhaüsetvā\<*<16>*>/ manāpataraü kātukāmo ma¤¤etãti\<*<17>*>/" vatvā paņhamaü\<*<18>*>/ gātham āha: @*>/, a¤¤aü nåna karissatãti. || Ja_III:88 ||>@ Tattha migarājā ti makkaņaü vaõõento vadati, puņakammassā 'ti mālāpuņakaraõassa, kovido ti cheko, ayaü pan' ettha saükhepattho: ayaü migarājā ekaüsena puņakammassa kovido ma¤¤e, tathā hi pātitapātitaü\<*<20>*>/ puņaü dåseti, a¤¤aü nåna tato manāpataraü\<*<21>*>/ karissatãti. Taü sutvā makkaņo dutiyaü gātham āha: @*>/ puņakammassa kovido, kataü kataü kho dåsema, evaüdhammam idaü kulan ti. || Ja_III:89 ||>@ \<-------------------------------------------------------------------------- 1 Ck antarabhante, Bi dānibhante. 2 Bid omit vi. 3 Bi -ne-. 4 Bi paõõāni. 5 Bid -si. 6 Ck patãtapātinaü, Bi patitaü patta, Bd patitaü patitaü. 7 Bid etam. 8 Bid bhagavato. 9 Bid brahmaõakule. 10 Bid agāraü ajjhāvasamāno. 11 Bi bahå bāõarā, Bd bahubā-. 12 Bid niyāmena. 13 Bid pattapuņe saüpātesi. 14 Cs patitapatite, Bi patite, Bd pātitapātitaü. 15 Bid omits pātita. 16 Bi adds a¤¤aü a¤¤aü, Bd a¤¤aü. 17 Cs Bi ma¤¤atãti. 18 Bi imaü. 19 Bi dusseti. 20 Bi omits pātita. 21 Bid add puņaü. 22 Bid mātā vā pitā vā. >/ #<[page 392]># %<392 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% Taü sutvā Bodhisatto tatiyaü gātham āha: @*>/ ediso dhammo adhammo pana kãdiso, mā vo dhammaü adhammaü vā addasāma kudācanan ti || Ja_III:90 ||>@ vatvā\<*<2>*>/ ca pana vānaraü\<*<3>*>/ garahitvā pakkāmi. Satthā imaü desanaü\<*<4>*>/ āharitvā jātakaü samodhānesi: "Tadā vānaro\<*<5>*>/ puņadåsakadārako ahosi, paõķitapuriso pana aham evā" 'ti. Puņadåsakajātakaü\<*<6>*>/. Ara¤¤avaggo tatiyo\<*<7>*>/. 4. ABBHANTARAVAGGA. $<1. Abbhantarajātaka.>$ Abbhantaraü nāma dumo ti. Idaü Satthā Jetavane viharanto Sāriputtattherassa Bimbādevãtheriyā ambarasadānaü ārabbha kathesi. Sammāsambuddhasmiü\<*<8>*>/ hi\<*<9>*>/ pavattavaradhamma- cakke\<*<10>*>/ Vesāliyaü kåņāgārasālāyaü viharante\<*<11>*>/ mahāpajāpatã\<*<12>*>/ Go- tamã pa¤casākiyāsatāni\<*<13>*>/ ādāya gantvā pabbajjaü yācitvā pabbajja¤ c' eva upasampada¤ ca labhi. Aparabhāge tā pa¤casatā bhikkhuniyo Nandakovādaü sutvā arahattaü pāpuõiüsu. Satthari pana Sāvatthi- yaü\<*<14>*>/ upanissāya viharante Rāhulamātā devã\<*<15>*>/ "sāmiko me pabbajitvā sabba¤¤åtaü patto\<*<16>*>/, putto pi pabbajitvā tass' eva\<*<17>*>/ santike vasati\<*<18>*>/, ahaü agāramajjhe kiü karissāmi, aham pi pabbajitvā Sāvatthiyaü\<*<14>*>/ gantvā Sammāsambuddha¤ ca putta¤ ca nibaddhaü passamānā vi- harissāmãti" cintetvā bhikkhunãupassayaü gantvā pabbajitvā ācariyu- pajjhāyehi\<*<19>*>/ saddhiü Sāvatthiyaü\<*<14>*>/ gantvā Satthāran ca piyaputta¤ ca passamānā ekasmiü bhikkhunãupassaye vāsaü kappesi. Rāhula- sāmanero gantvā\<*<20>*>/ mātaraü passati. Ath' ekadivasaü theriyā udara- \<-------------------------------------------------------------------------- 1 Bi yesa¤ ca, Bd yesa¤ ce. 2 Bid evaü vatvā. 3 Bi bāõaragaõānaü, Bd bāõaü. 4 Bid dhammade-. 5 Bid bā-. 6 Bid add dasamaü. 7 Bid add tassudānaü, pāõadåsakabyaggha¤ ca kaccahapo lolajātakaü ruciraü gurudhamma¤ ca romakaü mahisā va ca satapattaü påņadåsakaü Ara¤¤avaggo ti vuccati. 8 Bid -ddho. 9 Bd pi 10 Cs -cakko corr. to -cakke, Bid pavattita--cakko. 11 Bid -to. 12 Ck Bid -ti. 13 Bid -kiyasatāni, Ck -kiyātisatāni, Cs -kiyānisatāni. 14 so all four MSS. 15 Bid bimbāde-. 16 Bi -pāpuõi. 17 Bid tassa. 18 Bid vasi. 19 Bid -yāhi. 20 Bid āgantvā. >/ #<[page 393]># %< 1. Abbhantarajātaka. (281.) 393>% vāto kuppi, putte\<*<1>*>/ daņņhuü āgate tassa dassanatthāya nikkhamituü nāsakkhi, a¤¤ā va\<*<2>*>/ āgantvā aphāsukabhāvaü kathayiüsu. So mātu santikaü gantvā "kiü vo\<*<3>*>/ laddhuü vaņņatãti" pucchi. "Tāta agāra- majjhe\<*<4>*>/ me sakkharāyojite\<*<5>*>/ ambarase pãte\<*<6>*>/ udaravāto våpasammati\<*<7>*>/, idāni pana\<*<8>*>/ piõķāya caritvā jãvikaü\<*<9>*>/ kappema, kuto naü\<*<10>*>/ labhis- sāmā" 'ti. Sāmaõero "labhanto āharissāmãti" vatvā nikkhami. Tassa panāyasmato upajjhāyo dhammasenāpati ācariyo Mahāmoggallāno cul- lapitā\<*<11>*>/ ânandatthero\<*<12>*>/ pitā Sammāsambuddho ti mahāsampatti. Evaü sante pi a¤¤assa santikaü agantvā\<*<13>*>/ upajjhāyassa santikaü gantvā vanditvā dummukhākāro hutvā aņņhāsi. Atha naü thero "kin nu kho Rāhula dummukho\<*<14>*>/ viyāsãti\<*<15>*>/" āha. "Mātu me bhante theriyā udara- vāto kupito" ti. "Kiü laddhuü vaņņatãti". "Sakkharāyojitena\<*<5>*>/ kira ambarasena phāsukaü\<*<16>*>/ hotãti". "Hotu labhissāmi, mā cintayãti\<*<17>*>/" so punadivase taü ādāya Sāvatthiü\<*<18>*>/ pavisitvā sāmaõeraü āsana- sālāya nisãdāpetvā rājadvāraü agamāsi. Kosalarājā\<*<19>*>/ theraü nisã- dāpesi. Taü khaõaü\<*<20>*>/ ¤eva uyyānapālo piõķipakkānaü madhura- ambānaü ekaü puņaü āhari. Rājā ambānaü tacaü apanetvā sak- kharaü pakkhipitvā sayam eva madditvā therassa pattaü påretvā adāsi. Thero rājanivesanā āsanasālaü gantvā sāmaõerassa adāsi "ha- ritvā\<*<21>*>/ mātu\<*<22>*>/ dehãti". So haritvā\<*<23>*>/ adāsi. Theriyā paribhuttamatte yeva\<*<24>*>/ udaravāto våpasami. Rājāpi manusse pesesi: "thero idha ni- sãditvā ambarasaü na paribhu¤ji, gaccha\<*<25>*>/ kassaci dinnabhāvaü jānā- hãti". So therena saddhiü ¤eva\<*<26>*>/ gantvā taü pavattiü ¤atvā āgan- tvā ra¤¤o kathesi. Rājā cintesi: "sace Satthā agāraü\<*<27>*>/ ajjhāvasissa\<*<28>*>/ cakkavattirājā abhavissa\<*<29>*>/ Rāhulasāmaõero pariõāyakaratanaü\<*<30>*>/ therã itthiratanaü sakalaü\<*<31>*>/ cakkavāëarajjaü\<*<32>*>/ etesaü ¤eva abhavissa, am- hehi ete upaņņhahantehi\<*<33>*>/ caritabbam assa, idāni pabbajitvā amhe upa- nissāya vasantesu na yuttaü amhākaü pamajjitun" ti so tato paņ- ņhāya theriyā nibaddhaü ambarasaü dāpesi. Therena Bimbādevãthe- riyā\<*<34>*>/ ambarasassa\<*<35>*>/ dinnabhāvo bhikkhusaüghe pākaņo jāto. Ath' \<-------------------------------------------------------------------------- 1 Bid sā putte. 2 Cks a¤¤o. 3 Bid te. 4 Bd adds vasamānā. 5 Bid -ra-. 6 Bid pivite. 7 Bid -samati. 8 Bid omit pana. 9 Bid -taü. 10 Bid taü. 11 Cs cuëa-, Bi cåëa. 12 Cks Bi -athero. 13 Ck āgantvā, Bid anāgantvā. 14 Bid mudukho. 15 Bi vãsiti, Bd va thassasãti. 16 Bid phāsu. 17 Bi cintehiti. 18 Bid -iyaü. 19 Bid add disvā. 20 Cs Bi khaõe. 21 Bid taü āharitvā. 22 Bid add te. 23 Bid āhāritvā. 24 Bi omits yeva, Bd va 25 Bid gacchatha. 26 Bid yeva. 27 Bid -re. 28 Bid -ssati. 29 Bid bhavissati. 30 Cs -nāya- corr. to -õāya-. 31 Cs Bid -la. 32 Ck -la-. 33 Ck Bd -ņņhā-. 34 Bid -viyā the-. 35 Ck -rassa, Bid -rasaü. >/ #<[page 394]># %<394 III. Tikanipāta. 4. {Abbhantaravagga}. (29.)>% ekadivasaü\<*<1>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Sāri- puttatthero\<*<2>*>/ kira Bimbādevãtheriü\<*<3>*>/ ambarasena santappesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva Rāhula- mātā Sāriputtena\<*<4>*>/ ambarasena santappitā, pubbe p' esa etaü san- tappesi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsigāmake\<*<5>*>/ brāhmaõakule nibbattitvā vayap- patto Takkasilāya sippāni uggaõhitvā saõņhapitagharāvāso mā- tāpitunnaü accayena isipabbajjaü pabbajitvā Himavantapadese abhi¤¤ā ca samāpattiyo ca nibbattetvā isigaõaparivuto gaõa- satthā hutvā dãghassa addhuno accayena loõambilasevanatthāya pabbatapādā otaritvā cārikaü\<*<6>*>/ caramāno Bārāõasiyaü patvā uyyāne vāsaü kappesi. Ath' assa isigaõassa sãlatejena Sakka- bhavanaü\<*<7>*>/ kampi. Sakko āvajjamāno taü kāraõaü ¤atvā "imesaü tāpasānaü āvāsāya\<*<8>*>/ parisakkissāmi\<*<9>*>/, atha\<*<10>*>/ te bhin- nāvāsā upaddutā caramānā cittekaggaü\<*<11>*>/ na labhissanti, evaü me phāsu\<*<12>*>/ bhavissatãti" cintetvā "ko nu kho upāyo" ti vã- maüsanto imaü\<*<13>*>/ upāyaü addasa: "majjhimayāmasamanantare ra¤¤o aggamahesiyā sirigabbhaü pavisitvā ākāse ņhatvā 'bhadde sace tvaü abbhantaraü ambapakkaü khādeyyāsi puttaü la- bhissasi\<*<14>*>/, so cakkavattirājā bhavissatãti' ācikkhissāmi, rājā deviyā kathaü sutvā ambapakkatthāya uyyānaü pesessati, atha ahaü\<*<15>*>/ ambāni antaradhāpessāmi, ra¤¤o uyyāne ambānaü abhāvaü ārocessanti,`ke\<*<16>*>/ te khādantãti' vutte `tāpasā khā- dantãti' vakkhanti, taü sutvā rājā tāpase pothetvā nãharā- pessati, evaü ime\<*<17>*>/ upaddutā bhavissantãti" so majjhimayā- masamanantare sirigabbhaü pavisitvā ākāse ņhito attano de- varājabhāvaü jānāpetvā tāya saddhiü sallapanto purimā dve gāthā avoca: \<-------------------------------------------------------------------------- 1 Bid add bhikkhå. 2 Cks Bi -athero. 3 Bid -viyā theriyā. 4 Bid -thattherena. 5 Bid kāsikagā-. 6 Bid -ka¤. 7 Bid sakkassa-. 8 Bi anāvā-, Bd ānāvā-. 9 Bid -miti. 10 Bi athassa evaü. 11 Bid -ggataü. 12 Bid -ukaü. 13 Bid ima¤ca. 14 Bid -ssati. 15 Bid athāhaü. 16 Ck te. 17 Bid te pana. >/ #<[page 395]># %< 1. Abbhantarajātaka. (281.) 395>% @*>/ nārã cakkavattiü vijāyati. || Ja_III:91 ||>@ @*>/ patino piyā, āharissati te rājā idaü abbhantaraü phalan ti. || Ja_III:92 ||>@ Tattha abbhantaraü nāma dumo ti iminā tāva gāmanigamajanapada- dãpapabbatādãnaü\<*<3>*>/ asukassa abbhantare ti avatvā kevalaü ekaü abbhantaraü ambarukkhaü kathesi, yassa dibbamidaü phalan ti yassa ambarukkhassa devatānaü paribhogārahaü dibbaü phalaü, idan ti pana nipātamattam eva, dohaëinãti sa¤jātadohaëā, tvaü\<*<4>*>/ bhadde mahesã sãti tvaü sobhane\<*<5>*>/ mahesã asi, Aņņhakathāyaü pana mahesã cā ti pi pāņho, sā cāsi\<*<2>*>/ patino piyā ti\<*<6>*>/ soëasannaü devisahassānaü abbhantare aggamahesã\<*<7>*>/ cāsi\<*<2>*>/ patino ca piyā ti attho, āharissati\<*<8>*>/ te rājā\<*<9>*>/ idaü abbhantaraü phalan ti tassāpi te piyāya aggamahesiyā idaü\<*<10>*>/ mayā vuttappakāraphalam rājā āharāpessati, sā tvam taü\<*<11>*>/ {paribhu¤jitvā} cakkavattigabbhaü labhissasãti\<*<12>*>/. Evaü Sakko deviyā imā dve gāthā vatvā "tvaü appa- mattā hohi, mā papa¤cam akāsi, sve ra¤¤o āroceyyāsãti" taü anusāsitvā\<*<13>*>/ attano vasanaņņhānam eva gato. Sā punadivase gilānālayaü dassetvā paricārãnaü\<*<14>*>/ sa¤¤aü datvā nipajji. Rājā samussitasetacchatte sãhāsane nisinno nāņakāni passanto deviü adisvā "kahaü devãti" paricārikaü\<*<15>*>/ pucchi. "Gilānā devā" 'ti. So tassā santikaü gantvā sayanapasse nisãditvā piņņhiü parimajjanto "kiü\<*<16>*>/ bhadde aphāsukan" ti pucchi. "Mahārāja, a¤¤o aphāsuko\<*<17>*>/ nāma n' atthi, dohaëo pana me uppanno" ti. "Kiü icchasi bhadde" ti. "Abbhantaramba- phalaü devā" 'ti\<*<18>*>/. "Abbhantarambaü\<*<19>*>/ nāma kahaü at- thãti". "Nāhaü deva abbhantarambaü jānāmi, tassa pana me phale\<*<20>*>/ labhamānāya jãvitaü atthi alabhamānāya n' atthãti". "Tena hi āharāpessāma\<*<21>*>/, mā cintayãti" rājā deviü assāsetvā uņņhāya gantvā rājapallaüke nisinno amacce pakkosāpetvā \<-------------------------------------------------------------------------- 1 Bid -li-. 2 Bid cāpi. 3 Ck -padãpa-, Bid -padādãnaü pappatādãnaü. 4 Bid add pi. 5 Bid -õe. 6 Cks omit ti. 7 all four MSS. -si. 8 Bid -issatãti. 9 Bid add āharissati. 10 Bid imaü. 11 Bid taü ca tvaü 12 all four MSS. -tãti. 13 Bid -setvā. 14 Bi -riyānaü, Bd -rikānaü. 15 Bid -ke. 16 Bid add te. 17 Bid a¤¤aü aphāsukaü. 18 Bid omit abbh--ti. 19 Cks -bā, Bid -ram ambaü. 20 Bid -laü. 21 Bid -mi. >/ #<[page 396]># %<396 III. Tikanipāta. 4. Abbhantaravagga (29.)>% "deviyā abbhantarambe\<*<1>*>/ nāma dohaëo uppanno, kiü kātabban" ti pucchi. "Deva dvinnaü ambānaü antare ņhito ambo ab- bhantarambo\<*<2>*>/ nāma, uyyānaü pesetvā abbhantare ņhitāmbato phale\<*<3>*>/ āharāpetvā deviyā dāpemā\<*<4>*>/" 'ti. Rājā "sādhå" 'ti "evaråpaü ambaü āharathā" 'ti uyyānaü pesesi. Sakko at- tano ānubhāvena uyyāne ambāni khāditasadisāni katvā antara- dhāpesi. Ambatthāya gatā\<*<5>*>/ sakalauyyānaü vicaritvā\<*<6>*>/ ekaü ambam pi alabhitvā gantvā uyyāne ambānaü abhāvam\<*<7>*>/ ra¤¤o kathayiüsu. "Ke ambāni khādantãti". "Tāpasā devā" 'ti. "Tāpase uyyānato pothetvā nãharathā" 'ti. Manussā "sādhå" 'ti sutvā\<*<8>*>/ nãhariüsu. Sakkassa manoratho matthakaü\<*<9>*>/ pāpuni. Devã ambaphalatthāya nibandhaü\<*<10>*>/ katvā nipajji yeva. Rājā kattabbakiccaü apassanto amacce ca brāhmaõe ca sannipāte- tvā\<*<11>*>/ "abbhantarambassa\<*<12>*>/ atthibhāvaü jānāthā" 'ti pucchi. Brāhmaõā āhaüsu: "deva, `abbhantarambo\<*<13>*>/ nāma devatānaü paribhogo\<*<14>*>/, Himavati\<*<15>*>/ Ka¤canaguhāya\<*<16>*>/ anto atthãti' ayaü no paramparāgato anussavo" ti. "Ko taü\<*<17>*>/ ambhaü āhari- tuü sakkhissatãti". "Na sakkā tattha manussabhåtena gan- tuü, ekaü sukapotakaü\<*<18>*>/ pesetuü vaņņatãti". Tena\<*<19>*>/ sama- yena rājakule eko sukapotako\<*<17>*>/ mahāsarãro kumārakānaü yā- nakacakkanābhimatto thāmasampanno\<*<20>*>/ pa¤¤avā upāyakusalo, rājā naü\<*<21>*>/ āharāpetvā "tāta sukapota\<*<22>*>/, ahaü tava bahåpa- kāro\<*<23>*>/, ka¤canapa¤jare vasasi\<*<24>*>/, suvaõõataņņake madhulāje\<*<25>*>/ khādasi, sakkharapānakaü\<*<26>*>/ pivasi, tayāpi amhākaü ekaü kic- caü nittharituü vaņņatãti" āha. "Vadehi\<*<27>*>/ devā" 'ti. "Tāta. deviyā abbhantarambe\<*<28>*>/ dohaëo uppanno, so ca ambo Hima- vante Ka¤canapabbatantare atthi, devatānaü paribhogo, na \<-------------------------------------------------------------------------- 1 Bid -rāmbe. 2 Cs Bi -ra amho, Bd omits abbhantara. 3 Bid -laü. 4 Ck dāmemā, Bd dāpethā. 5 Bid add manussā. 6 Bid -ranto. 7 Bid natthibhā- 8 Bid paņisuõitvā. 9 Ck -kam. 10 Cks nibaddhaü. 11 Bi -tāpetvā. 12 Bid -rāmbassa. 13 Bi -rāmba, Bd -rāmbā. 14 Bid -gā. 15 Bi -vanta, Bd -vante. 16 Bid -yaü. 17 Bid ko pana tato. 18 Bid suva-. 19 Bid add ca. 20 Bid thāmabala-. 21 Bid taü. 22 Bid -taka. 23 Ck -karo, Bi -kāre. 24 Bid vassāpesi. 25 Bid -jaü. 26 Bi -pāõaü. 27 Bid kiü. 28 Bid tare ambe. >/ #<[page 397]># %< 1. Abbhantarajātaka. (281.) 397>% sakkā tattha manussabhåtena gantuü, tayā tato phalaü\<*<1>*>/ āharituü vaņņatãti". "Sādhu deva āharissāmãti". Atha naü rājā suvaõõataņņake madhulāje\<*<2>*>/ khādāpetva sakkharodakaü\<*<3>*>/ pāyetvā satapākatelena tassa pakkhantarāni\<*<4>*>/ makkhetvā ubhohi hatthehi gahetvā sãhapa¤jare ņhatvā\<*<5>*>/ ākāse vissajjesi. So pi ra¤¤o nipaccākāraü dassetvā ākāse pakkhanto manus- sapathaü atikkamma Himavante\<*<6>*>/ paņhame pabbatantare vasan- tānaü sukānaü santikaü gantvā "abbhantarambo\<*<7>*>/ nāma kattha atthi\<*<8>*>/, kathetha me taü ņhānan" ti pucchi. "Mayaü na jā- nāma, dutiye\<*<9>*>/ pabbatantare sukā jānissantãti". So tesaü\<*<10>*>/ sutvā tato uppatitvā dutiyaü\<*<9>*>/ pabbatantaraü agamāsi. Tathā tatiyaü catutthaü pa¤camaü chaņņhaü agamāsi. Tattha pi sukā "na mayaü jānāma, sattame pabbatantare sukā jānis- santãti" āhaüsu. So tattha pi gantvā "abbhantarambo\<*<7>*>/ nāma kattha atthãti" pucchi. "Asukaņņhāne nāma Ka¤canapabba- tantare" ti āhaüsu\<*<11>*>/. "Ahaü\<*<12>*>/ tassa phalatthāya āgato, maü tattha netvā tato me phalaü dāpethā" 'ti\<*<13>*>/. "So Vessavaõa- mahārājassa paribhogo, na sakkā upasaükamituü, sakala- rukkho\<*<14>*>/ målato paņņhāya sattahi lohajālehi parikkhitto, koņi- sahassā\<*<15>*>/ kumbhaõķarakkhasā rakkhanti, tehi diņņhassa jãvitaü nāma n' atthi, kappuņņhānaggiavãcimahānirayasadisaü\<*<16>*>/ ņhānaü, mā tattha patthanaü karãti". "Sace tumhe na gacchatha mayhaü\<*<17>*>/ ņhānaü ācikkhathā" 'ti. "Tena hi asukena ca\<*<18>*>/ asukena ca ņhānena\<*<19>*>/ yāhãti". So tehi ācikkhitavasena\<*<20>*>/ suņ- ņhu\<*<21>*>/ maggaü upadhāretvā taü ņhānaü gantvā divā attānaü adassetvā majjhimayāmasamanantare rakkhasānaü niddokka- manasamaye abbhantarambassa\<*<22>*>/ santikaü\<*<23>*>/ gantvā ekena må- lantarena saõikaü abhiråhituü ārabhi, lohajālaü kilãti\<*<24>*>/ saddam \<-------------------------------------------------------------------------- 1 Bid ambaphalaü. 2 Bid -jaü. 3 Bi -rapāõakaü, Bd -rāpāõa. 4 Bi pakkhante. 5 Bd ņhapetvā. 6 Bi -tehi. 7 Bid -rāmbo. 8 Bid atthãti. 9 Cs -ya. 10 Bid add vacanaü. 11 Ck omits āhaüsu. 12 Cs omits ahaü. 13 Bid add vutte taü sukagaõā āhaüsu samma. 14 Cs Bd -kkha. 15 Bid -ssa. 16 Ck Bid -sa. 17 Bid add taü. 18 Cs Bi omit one asukena ca, Bd asuke. 19 Ck adds ca. 20 Bid -neva. 21 Bd suņhuü. 22 Bid -tarassa. 23 Bid -ke. 24 Bid kiriti. >/ #<[page 398]># %<398 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% akāsi, rakkhasā pabujjhitvā sukapotakaü disvā "ambacoro\<*<1>*>/" ti gahetvā kammakaraõaü saüvidahiüsu. Eko "mukhe pak- {khipitvā} gilissāmi nan" ti āha, aparo "hatthehi madditvā pu¤- jitvā\<*<2>*>/ vippakirissāmãti\<*<3>*>/", aparo "dvedhā phāletvā aīgāresu pacitvā khādissāmãti". So tesaü kammakaraõasaüvidhānaü sutvāpi asantassitvā\<*<4>*>/ va te rakkhase āmantetvā "ambho rak- khasā, tumhe kassa manussā" ti āha. "Vessavaõamahā- rājassā" 'ti. "Ambho, tumhe pi ekassa ra¤¤o va manussā, aham pi ra¤¤o va manusso, Bārāõasãrājā maü abbhantaram- baphalatthāya\<*<5>*>/ pesesi\<*<6>*>/, sv-āhaü\<*<7>*>/ tatth' eva attano ra¤¤o jã- vitaü datvā āgato, yo hi attano mātāpitunnaü c' eva sāmi- kassa ca atthāya jãvitaü pariccajati so devaloke yeva nib- battati, tasmā aham pi imamhā tiracchānayoniyā muccitvā devaloke nibbattissāmãti" vatvā tatiyaü gātham āha: @@ Tattha bhatturatthe ti bhattādãhi bharaõakā posanakā\<*<9>*>/ pitā mātā sā- miko ca iti\<*<10>*>/ tividhassa petassa\<*<11>*>/ bhattu atthāya, parakkanto ti parakka- maü karonto vāyamanto\<*<12>*>/, yaü ņhānam adhigacchatãti yaü sukhakāraõaü yasaü vā lābhaü vā saggåpapattiü\<*<13>*>/ vā adhigacchatãti\<*<14>*>/, såro ti abhãru vik- kamasampanno, attapariccāgãti kāye ca jãvite ca nirapekkho hutvā assa\<*<15>*>/ tividhassa\<*<16>*>/ pi bhattu atthe\<*<17>*>/ attānaü pariccajanto, labhamāno bhavā- mahan ti yaü so evaråpo såro devasampattiü vā manussasampattiü vā labhati aham pi\<*<18>*>/ labhamāno bhavāmãti\<*<19>*>/, tasmā hāso va me ettha na tāso. kiü maü\<*<20>*>/ tumhe tāsethā 'ti. Evaü so imāya gāthāya tesaü dhammaü desesi. Te tassa dhammaü\<*<21>*>/ sutvā pasannacittā "dhammiko esa, na sakkā māretuü, vissajjetha\<*<22>*>/ nan" ti vatvā sukapotakaü vissajjetvā "ambho sukapotaka, mutto si, amhākaü hatthato sotthinā \<-------------------------------------------------------------------------- 1 Bid add yan. 2 Bi bhuphussitvā, Bd sussitvā. 3 Bid -mi nan ti. 4 Bid asantāsetvā 5 Bid -rāmbatthāya. 6 Bid pesitvā. 7 Bd ahaü, Bi ayaü. 8 Bid cavitvā. 9 Bi bhattā vuccati takkarihi bharaõaposakā, Bd tattā vuccanti bhattādãhi bharaõaposakā. 10 Bi pitā sāmiko cakkatã. 11 Bi petiti, Bd pesitassa. 12 Bd omits vāyamanto. 13 Bid saggaü. 14 Bid -ati 15 Bid tassa. 16 Bid -ssā. 17 Bid atthāya. 18 Cs aham pi na, Bi ahaü hi, Bd ahaü vi taü hi. 19 Bid -mi. 20 Cks omit maü. 21 Bid dhammakathaü. 22 Bi visajjema >/ #<[page 399]># %< 1. Abbhantarajātaka. (281.) 399>% gacchā\<*<1>*>/" 'ti āhaüsu. "Mayhaü āgamanaü mā tucchaü ka- rotha, detha me ekaü ambaphalan" ti\<*<2>*>/. "Suvapotaka, tuyhaü ekaü phalaü\<*<3>*>/ dātuü nāma na bhāro, imasmiü pana rukkhe ambāni aüketvā gahitāni, ekaü phalaü asamente amhākaü jãvitaü\<*<4>*>/ n' atthi, Vessavaõena hi kujjhitvā sakiü olokite tat- takapāle pakkhittatilā viya kumbhaõķasahassaü\<*<5>*>/ bhijjitvā vip- pakirãyati\<*<6>*>/, tena te dātuü na sakkoma, labhanaņņhānaü\<*<7>*>/ pana\<*<8>*>/ ācikkhissāmā" 'ti. "Yo koci detu, phalen' eva me attho, labhanaņņhānaü\<*<9>*>/ ācikkhathā" 'ti. "Etassa\<*<10>*>/ Ka¤canapabbata- jālassa antare Jotiraso nāma tāpaso aggiü juhamāno\<*<11>*>/ Ka¤cana- pattiyā\<*<12>*>/ nāma paõõasālāya\<*<13>*>/ vasati Vessavaõassa kulåpako, Vessavaõo tassa nibaddhaü cattāri phalāni\<*<14>*>/ peseti\<*<15>*>/, tassa santikaü gacchā\<*<16>*>/" 'ti. So "sādhå" 'ti sampaņicchitvā tā- pasassa\<*<17>*>/ santikaü gantvā vanditvā ekamantaü nisãdi. Atha naü tāpaso "kuto āgato sãti" pucchi. "Bārāõasãra¤¤o san- tikā" ti. "Kimatthāya āgato sãti". "Sāmi, amhākaü ra¤¤o deviyā abbhantarambapakke\<*<18>*>/ dohaëo uppanno, tadatthaü āgato 'mhi, rakkhasā pana me sayaü\<*<19>*>/ ambapakkaü adatvā tum- hākaü santikaü pesesun" ti. "Tena hi nisãda, labhissasãti". Ath' assa Vessavaõo cattāri phalāni pesesi. Tāpaso tato dve paribhu¤ji, ekaü sukapotakassa khādanatthāya adāsi, tena tasmiü khādite ekaü phalaü sikkāya\<*<20>*>/ pakkhipitvā sukassa gãvāya paņimu¤citvā\<*<21>*>/ idāni gacchā\<*<22>*>/" 'ti sukapotakaü vissajjesi. So taü āharitvā deviyā adāsi. Sā taü khāditvā dohaëaü pa- ņippassambhesi\<*<23>*>/, tatonidānaü pan' assā putto nāhosi. \<-------------------------------------------------------------------------- 1 Bid gacchāhi. 2 Cks -lam, omitting ti. 3 Bid ambaphalaü. 4 so Ck, Cs --asamento--, Bi ambāni gaõitāni tāni āgantvā gahetvā na gaõitāni ekasmã phale apassante jãvitaü, Bd amāni g. t ā. g. na gahitāni e. ph. a. amhākaü jãvitaü. 5 Bid -ssa. 6 Bi vippatikiriyanti, Bd vippakiriyanti. 7 Cks -nam, Bid laddhaņhānaü. 8 Bid omit pana. 9 Bi labhaņņhānaü, Bd naü na labhamānaņhānaü. 10 Bid ekassa. 11 Ck dåha-. 12 Bi -pantiyā, Bd ka¤canantiyā. 13 Bid -yaü. 14 Bid ambapha-. 15 Bid pesesi. 16 Bid gacchāhi. 17 Bid tassa. 18 Bid -rāmba-. 19 Bid mayhaü in the place of me sayaü. 20 Bd sikkhāya. 21 Ck pari-, Bid omit s. g. p. 22 Bid gacchathā. 23 Bid paņipassambhi. >/ #<[page 400]># %<400 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% Satthā imaü desanaü\<*<1>*>/ āharitvā jātakaü samodhānesi: "Tadā devã Rāhulamātā ahosi, suko ânando, ambapakkadāyako tāpaso\<*<2>*>/ Sāriputto, uyyāne vutthatāpaso pana aham evā" 'ti. Abbhan- tarajātakaü\<*<3>*>/, $<2. Seyyajātaka.>$ Seyyaüso seyyaso hotãti. Idaü Satthā Jetavane viharanto ekaü Kosalara¤¤o amaccaü ārabbha kathesã. So kira ra¤¤o\<*<1>*>/ bahåpakāro sabbakiccanipphādako\<*<5>*>/ ahosi. Rājā "bahå- pakāro me ayan" ti tassa mahantaü yasaü adāsi. Taü asahamānā a¤¤e ra¤¤o pesu¤¤aü upasaüharitvā taü\<*<6>*>/ paribhedesuü\<*<7>*>/. Rājā tesaü vacanaü saddahitvā dosaü anupaparikkhitvā va taü sãlavantaü nid- dosaü saükhalikabandhanena\<*<8>*>/ bandhitvā\<*<9>*>/ bandhanāgāre pakkhipāpesi. So tattha ekako vasanto sãlasampattiü nissāya cittekaggataü labhi- tvā ekaggacitto saükhāre sammasitvā sotāpattiphalaü pāpuõi. Ath' assa\<*<10>*>/ rājā aparabhāge\<*<11>*>/ niddosabhāvaü ¤atvā saükhalikabandhanaü bhindāpetvā\<*<12>*>/ purimayasato mahantataraü yasaü adāsi. So "Sat- thāraü vandissāmãti" bahuü\<*<13>*>/ gandhamālādiü\<*<14>*>/ ādāya vihāraü gantvā Tathāgataü påjetvā vanditvā ekamantaü nisãdi. Satthā tena sad- dhiü paņisanthāraü karonto "anattho\<*<15>*>/ kira vo\<*<16>*>/ uppanno ti as- sumhā" 'ti āha. "âma bhante uppanno\<*<17>*>/ ahaü pana tena anatthena\<*<18>*>/ atthaü\<*<19>*>/ akāsiü, bandhanāgāre nisãditvā sotāpattiphalaü nibbattesin\<*<20>*>/" ti. Satthā "na kho upāsaka tvaü ¤eva anatthena atthaü\<*<21>*>/ āhari porāõakapaõķitāpi attano anatthena atthaü\<*<21>*>/ āhariüsu yevā" 'ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bo- dhisatto tassa aggamahesiyā kucchismiü\<*<22>*>/ nibbattitvā vayap- patto Takkasilāya\<*<23>*>/ sippāni\<*<24>*>/ uggahetvā\<*<25>*>/ pitu accayena rajje patiņņhāya dasarājadhamme akopento\<*<26>*>/ dānaü deti\<*<27>*>/ sãlaü rak- \<-------------------------------------------------------------------------- 1 Bid dhammade-. 2 Bi issi, Bd omits tāpaso. 3 Bi adds paņhamaü, Bd pathamaü. 4 Bid pana. 5 Ck -kiccaninipphā-, Bid -kiccāninippā-. 6 Bi adds pana 7 Bid -bhindisu. 8 Bid saīkhalikā-. 9 Bid bandhāpetvā 10 Bi atha. 11 Bid add tassa. 12 Bi chaņņāpetvā, Bd chindā-. 13 Bid bahu. 14 Bid -lādãni. 15 Bid anatto. 16 Bid te. 17 Bid add ti. 18 Bi anattena. 19 Bi attaü. 20 Bid nippattomhi. 21 Bi anattena attaü. 22 Bid kucchimhi. 23 Bid -yaü. 24 Bid sabbasippāni. 25 Bid uggaõhitvā. 26 Bid -dhammena rajjaü kārento. 27 Bid pa¤casãlāni. >/ #<[page 401]># %< 2. Seyyajātaka. (282.) 401>% khati uposathaü\<*<1>*>/ karoti. Ath' ass' eko\<*<2>*>/ amacco antepure padussi. Pādamålakādayo ¤atvā "asukāmacco\<*<3>*>/ antepure paduņņho" ti ra¤¤o ārocesuü. Rājā parigaõhāpento\<*<4>*>/ yathāsabhāvato ¤atvā taü pakkositvā\<*<5>*>/ "mā maü ito paņņhāya upaņņhahãti\<*<6>*>/" nibbi- sayaü\<*<7>*>/ akāsi. So gantvā a¤¤atarasāmantarājānaü\<*<8>*>/ upaņņha- hãti sabbaü vatthuü heņņhā Mahāsãlavajātake kathitasadisaü\<*<9>*>/ eva. Idhāpi so rājā tikkhattuü vãmaüsitvā tassa amaccassa vacanaü saddahitvā "Bārānasãrajjaü gaõhissāmãti" mahantena parivārena rajjasãmaü pāpuõi\<*<10>*>/. Bārāõasãra¤¤o pa¤casata- mattā\<*<11>*>/ mahāyodhā taü pavattiü ¤atvā "deva asuko nāma kira rājā `Bāraõasãrajjaü gaõhissāmãti' janapadaü bhindanto āgacchati, etth' eva naü gantvā\<*<12>*>/ gaõhissāmā" 'ti āhaüsu. "Mayhaü paravihiüsāya\<*<13>*>/ laddhena rajjena kiccaü n' atthi, mā ki¤ci karitthā" 'ti\<*<14>*>/. Corarājā āgantvā nagaraü parik- khipi. Puna amaccā rājānaü upasaükamitvā "deva, mā evaü karittha, gaõhāma nan" ti āhaüsu. Rājā "na labbhā ki¤ci kātuü, nagaradvārāni vivarathā" 'ti vatvā sayaü\<*<15>*>/ amacca- parivuto\<*<16>*>/ mahātale pallaüke nisãdi. Corarājā catusu dvāresu manusse pātento\<*<17>*>/ nagaraü pavisitvā pāsādaü abhiruyha amaccaparivutaü rājānaü gāhāpetvā saükhalikāhi bandhā- petvā bandhanāgāre pakkhipāpesi. Rājā bandhanāgāre nisinno va corarājānaü mettāyanto mettajjhānaü uppādesi. Tassa mettānubhāvena\<*<18>*>/ corara¤¤o kāye dāho\<*<19>*>/ uppajji, sakalasarãraü yamakaukkāhi jhāpiyamānaü viya jātaü, so mahādukkhā- bhitunno "kin nu kho kāraõan" ti pucchi. "Tumhe sãlavan- taü rājānaü bandhanāgāre khipāpetha\<*<20>*>/, tena vo idaü\<*<21>*>/ dukkhaü uppannaü bhavissatãti". So gantvā Bodhisattaü khamāpetvā "tumhākaü rajjaü tumhākam eva hotå" 'ti rajjaü \<-------------------------------------------------------------------------- 1 Bid uposathakammaü. 2 Ck athassa eko, Bi atheko. 3 Bi asukamacco. 4 Bid parigaõhanto. 5 Bid -sāpetvā. 6 Ck Bd upaņņhā-. 7 Bid nibbisariyaü. 8 Bid -taraü-. 9 Bid kathitam. 10 Bid saüpā-. 11 Bid satta sata-. 12 Bid omit gantvā. 13 Bid parahiü-. 14 Bid add āha. 15 Bid add pana. 16 Bid amaccagaõa-. 17 Bi pothento, Bd potento. 18 Bid mettāya ānu-. 19 Bid ķā-. 20 Bid pakkhipetha. 21 Bid te taü. >/ #<[page 402]># %<402 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% tass' eva niyyādetvā "ito paņņhāya tumhākaü paccatthikā\<*<1>*>/ mayhaü\<*<2>*>/ bhārā\<*<3>*>/" ti vatvā duņņhāmaccassa\<*<4>*>/ rājāõaü\<*<5>*>/ karitvā\<*<6>*>/ attano nagaraü eva gato. Bodhisatto alaükatamahātale sa- mussitasetacchatte\<*<7>*>/ pallaüke nisinno parivāretvā\<*<8>*>/ nisinnehi amaccehi saddhiü sallapanto\<*<9>*>/ purimā dve gāthā avoca: @*>/ sandhiü katvāna sataü vajjhe amocayiü\<*<11>*>/. || Ja_III:94 ||>@ @*>/ sandhiü katvāna ekako pecca saggaü na gaccheyya\<*<13>*>/, idaü suõotha\<*<14>*>/ Kāsayo\<*<15>*>/ ti. || Ja_III:95 ||>@ Tattha seyyaüso seyyaso hoti yo seyyam upasevatãti anavajja- uttamadhammasaükhātaü seyyo\<*<16>*>/ aüso koņņhāso assā ti seyyaüso kusala- dhammasannissito\<*<17>*>/ puggalo yo\<*<18>*>/ punappuna\<*<19>*>/ taü seyyaü kusaladhamma- bhāvanaü\<*<20>*>/ kusalābhirataü vā uttamapuggalaü upasevati so seyyaso hoti pa saüsataro ca hoti, ekena\<*<21>*>/ sandhiü katvāna sataü vajjhe amocayin\<*<22>*>/ ti tadamināpi c' etaü\<*<23>*>/ veditabbaü: ahaü hi\<*<24>*>/ seyyaü mettabhāvanaü\<*<25>*>/ upa- sevanto tāya mettabhāvanāya\<*<26>*>/ ekena corara¤¤ā saddhiü santhavaü\<*<27>*>/ katvā mettābhāvanaü ghaņetvā tumhe satajane\<*<28>*>/ vajjhe\<*<29>*>/ amocayiü. Dutiyagāthāya attho: yasmā ahaü ekena saddhim ekako\<*<30>*>/ mettābhāvanāsandhiü\<*<31>*>/ katvā tumhe vajjhappatte satajane\<*<32>*>/ mocayiü\<*<33>*>/ tasmā veditabbam etaü, tasmā\<*<34>*>/ sabba- lokena saddhiü mettābhāvanāsandhiü\<*<31>*>/ katvā\<*<35>*>/ puggalo\<*<36>*>/ paraloke saggaü na\<*<37>*>/ gaccheyya, mettāya hi upacāraü kāmāvacare paņisandhiü deti, āpannā Brah- maloke idaü mama vacanaü sabbe pi tumhe Kāsiraņņhavāsino suõāthā 'ti. Evaü Mahāsatto mahājanassa mettābhāvanāya guõaü vaõ- õetvā\<*<38>*>/ dvādasayojanike Bārāõasãnagare setacchattaü\<*<39>*>/ pahāya Himavantaü pavisitvā isipabbajjaü pabbaji. \<-------------------------------------------------------------------------- 1 Bid -ko. 2 Bid me. 3 Bid -ro. 4 Bid padu-. 5 Ck Bid rājānaü, Cs rājānaü corr. to -õaü. 6 Bid kāretvā. 7 Bid -tacchatte. 8 Bid omit parivāretvā 9 Bid -pento. 10 Bid etena. 11 Bi amodati, Bd amodayã. 12 Bid lokena sabbena. 13 Cks na gaccheyya, Bd nigaccheyya, Bi omits na. 14 Bid suõā-. 15 Bid kāsiyā. 16 Cks seyyena. 17 Bid -manissita. 18 Bid so. 19 Bid -nnaü. 20 Bd adds vā. 21 Bi etena. 22 Bid amodayi-. 23 Bid imināpetaü. 24 Bi kahaü upari, Bd aha¤ca. 25 Bid mettā-. 26 Cs Bid mettā-. 27 Bid omit santhavaü. 28 Bi sattasatajanā, Bd sattasatajana. 29 Cks vajjhā, Bi dhamme, Bd bajjhe. 30 Bi adds ca, Bd va. 31 Bid -nāyasaddhiü. 32 Bi sasājane, Bd sattasatajane. 33 Bi mocesi, Bd mocesã. 34 Cks kasmā. 35 Cks kato, Bid katvāna ekako. 36 Bid add pecca. 37 Bid ni. 38 Bid saüvaõ-. 39 Bid setacha-. >/ #<[page 403]># %< 3. Vaķķhakisåkarajātaka. (283.) 403>% Satthā abhisambuddho\<*<1>*>/ hutvā tatiyaü gātham āha: @*>/ nikkhippa sa¤¤amam ajjhupāgamãti. || Ja_III:96 ||>@ Tattha mahanto rājā\<*<3>*>/ mahārājā, Kaüso ti tassa nāmaü\<*<4>*>/, Bārāõasiü gahetvā ajjhāvasanato Bārāõasiggaho, so rājā idaü vacanaü vatvā dhanu¤ ca tåõi¤ ca\<*<5>*>/ nikkhippa pahāya\<*<6>*>/ chaķķetvā sãlasaüyamaü upagato\<*<7>*>/ jhānaü uppādetvā aparihãnajjhāno Brahmaloke uppanno ti. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā corarājā ânando ahosi, Bārāõasãrājā pana ahaü evā" 'ti. Seyyajātakaü\<*<8>*>/. $<3. Vaķķhakisåkarajātaka.>$ Varaü varaü tvan ti. Idaü Satthā Jetavane viharanto Dhanuggahatissattheraü\<*<9>*>/ ārabbha kathesi. Pasenadira¤¤o pitā Mahākosalo Bimbisārara¤¤o dhãtaraü\<*<10>*>/ Kosaladeviü dadamāno tassā nahānacuõõamålaü\<*<11>*>/ satasahassuņņhāyikaü\<*<12>*>/ Kāsigāmaü\<*<13>*>/ adāsi. Ajātasattunā pana pitari mārite Kosaladevã pi sokābhibhåtā kālam akāsi. Tato Pasenadirājā\<*<14>*>/ cintesi: "Ajātusattunā pitā mārito, bha- ginã pi me sāmikagatena\<*<15>*>/ sokena kālakatā, pitughātakassa corassa Kāsigāmaü\<*<16>*>/ na dassāmãti" so taü\<*<17>*>/ Ajātasattussa na adāsi. Taü gāmaü nissāya tesaü dvinnam pi kālena kālaü yuddhaü hoti. Ajātasattu taruõo samattho, Pasenadi mahallako yeva, so abhikkha- õaü parajjhati\<*<18>*>/, Mahākosalassa\<*<19>*>/ pi manussā yebhuyyena parājitā. Atha rājā "mayaü\<*<20>*>/ abhiõhaü parajjhāma\<*<21>*>/, kin nu kho kātabban" ti amacce pucchi. "Deva, ayyā nāma mantacchekā honti, Jetavana- vihāre\<*<22>*>/ bhikkhånaü kathaü sotuü vaņņatãti". Rājā "tena hitāyaü\<*<23>*>/ velāyaü\<*<23>*>/ bhikkhånaü kathāsallāpaü suõāthā" 'ti carapurise\<*<24>*>/ āõāpesi. Te tato paņņhāya tathā akaüsu. Tasmiü pana kāle dve mahallakatherā{\<*<25>*>/} vihārapaccante paõõasālāya vasanti Uttatthero\<*<26>*>/ ca Dhanuggahatissat- \<-------------------------------------------------------------------------- 1 Bi sammāsam-. 2 Bid tuõķi¤ca. 3 Bd adds ti. 4 Bid add bārāõasiggaho ti. 5 Bid tuõķi¤ca, and add sarasaīkhātaü tuõķi¤ca. 6 Bid ohāya. 7 Bid add pabbajito pabbajitvā ca pana 8 Cks seyyaü, Bid add dutiyaü 9 Bid add nāma. 10 Bi adds videhi nāma, Bd vedehi. 11 Bid -cuõõena målaü. 12 Bid -uņhānaü. 13 Bid kāsikagā-. 14 Bid p. kosalarājā. 15 Bid sāmike kālaīkate tena. 16 Bid kāsikagāmakaü. 17 Cks tassa. 18 Bid parājeti. 19 Bid -ssā. 20 Ck mayāü, Cs mayā, Bi mayhaü. 21 Bid aparajjhāma. 22 Bid -nevi-. 23 Bid -ya. 24 Bi caraõapå-, Bd carikapu-. 25 Bd -kātherā. 26 Bid datta-. >/ #<[page 404]># %<404 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% thero ca. Tesu Dhanuggahatissatthero paņhamāyāme pi\<*<1>*>/ majjhimayāme pi niddāyitvā\<*<2>*>/ pacchimayāme pabujjhitvā ummukkāni pothetvā\<*<3>*>/ aggiü jā- letvā nisinnako\<*<4>*>/ āha: "bhante Uttattherā\<*<5>*>/" 'ti. "Kiü bhante Tissattherā" 'ti. "Niddāyasi no tvan\<*<6>*>/" ti. "Aniddāyantā\<*<7>*>/ kiü karissāmā" 'ti. "Uņņhāya tāva nisãdathā" 'ti. So uņņhāya nisinno taü uttattheraü\<*<8>*>/ "ayaü te lālo mahodara-Kosalo cāņimattaü bhattam eva\<*<9>*>/ påtiü\<*<10>*>/ karoti, yuddhavicāraõaü pana ki¤ci na jānāti, parājito parājito\<*<11>*>/ tv-eva\<*<12>*>/ dāpetãti". "Kiü pana kātuü vaņņatãti". Tasmiü khaõe te pana\<*<13>*>/ carapurisā\<*<14>*>/ tesaü kathaü suõantā atthaüsu. Dhanuggaha- tissatthero yuddhaü vicāresi: "bhante, yuddho nāma\<*<15>*>/ padumavyåho\<*<16>*>/ cakkavyåho\<*<16>*>/ sakaņavyåho\<*<16>*>/ ti tayo vyåhā\<*<17>*>/ honti, Ajātasattuü gaõ- hitukāmena asuke nāma pabbatakucchismiü dvãsu pabbatabhittãsu\<*<18>*>/ manusse ņhapetvā purato dubbalabalaü\<*<19>*>/ dassetvā pabbatantaraü pa- viņņhabhāvaü jānitvā\<*<20>*>/ paviņņhamaggaü occhinditvā\<*<21>*>/ purato ca pac- chato ca ubhosu pabbatabhittãsu\<*<22>*>/ vaggitvā unnaditvā\<*<23>*>/ khippe pati- tamacchaü\<*<24>*>/ viya antomuņņhiyaü maõķukapotakaü\<*<25>*>/ viya ca katvā sakkā assa taü gahetun" ti. Carapurisā\<*<26>*>/ taü vacanaü\<*<27>*>/ ra¤¤o ārosesuü. Taü sutvā rājā saügāmabheriü pahārāpetvā\<*<28>*>/ gantvā sa- kaņavyåhaü\<*<29>*>/ katvā Ajātasattuü jåvagāhaü gāhāpetvā attano dhãta- raü Vajirakumāriü\<*<30>*>/ bhāgineyyassa datvā Kāsigāmakaü\<*<31>*>/ tassā\<*<32>*>/ na hānamåle\<*<33>*>/ katvā datvā uyyojesi. Sā pavatti bhikkhusaüghe pākaņā jātā. Ath' ekadivasaü\<*<34>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Kosalarājā kira Dhanuggahatissassa\<*<35>*>/ vicāraõāya Ajātasattuü jinãti\<*<36>*>/". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāma" ti vutte "na bhikkhave idān' eva pubbe pi Dhanuggahatisso yuddhavicāraõāya cheko yevā" 'ti vatvā atãtaü āhari: \<-------------------------------------------------------------------------- 1 Cks omit pi. 2 Cks omit niddāyitvā 3 Bi yodhetvā, Bd sodhetvā. 4 Bid add va. 5 Bid datta-. 6 Bi kiü niddāyanto nisinno tvan, Bd kiü niddāyasinno tan. 7 Bi niddāyanto, Bd niddāyantā. 8 Bid nisinno bhante ti dattathera. 9 Bid pātibhuttabhattaü. 10 Bid påtim eva. 11 Bid only one parājito. 12 Ck tevava, Cs tveva corr. to tvevava, Bid tvevava. 13 Bid omit pana. 14 Bid caraka-. 15 Bid add tividho. 16 Bid -byåho. 17 Bid -byåhā. 18 Ck Bi -isu. 19 Bid dubbalaü. 20 Bid ajānāpetvā. 21 Bid occhitvā. 22 Ck -isu. 23 Cs Bi unnā-. 24 Bid jāle pakkhittamacchaü. 25 Bid vaņņapo-. 26 Bi caraõa-, Bd caraka-. 27 Bid sāsanaü. 28 Bid vicārāpetvā. 29 Ck Bid -byåhaü. 30 Bid add nāma. 31 Bid kāsikagāmaü. 32 Cs tassa. 33 Bid -laü. 34 Bid add bhikkhu. 35 Bid -tissattheraü. 36 Bid jinātãti. >/ #<[page 405]># %< 3. Vaķķhakisåkarajātaka. (283.) 405>% Atãte Barāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤e rukkhadevatā hutvā nibbatti. Tadā Bārāõasiü nissāya niviņņhā\<*<1>*>/ vaķķhakigāmakā. Eko vaķķhaki\<*<2>*>/ daõķatthāya\<*<3>*>/ ara¤¤aü gantvā āvāņe patitaü såkarapotakaü disvā\<*<4>*>/ gharaü netvā paņijaggi. So vuddhippatto\<*<5>*>/ mahāsarãro vaükadāņho ācārasampanno ahosi, vaķķhakinā puņņhattā\<*<6>*>/ pana vaķķhakisåkaro tv-eva pa¤¤āyi. Vaķķhakissa rukkhatacchana- kāle tuõķena rukkhaü parivatteti\<*<7>*>/ mukhena ķasitvā vāsiphara- såni khādanamuggare āharati kāëasuttakoņiyaü gaõhāti. Atha so vaķķhaki "kocid' eva naü khādeyyā" 'ti bhayena netvā ara¤¤e vissajjesi. So pi ara¤¤aü pavisitvā khemaü vasana- phāsukaņņhānaü\<*<8>*>/ olokento ekaü pabbatantare mahantaü giri- kandaraü addasa sampannakandamålaphalaü phāsukaü va- sanaņņhānaü. Anekasatasåkarā\<*<9>*>/ taü disvā tassa santikaü agamiüsu\<*<10>*>/. So pi te āha: "ahaü tumhe va olokento ca- rāmi\<*<11>*>/, tumhe ca\<*<12>*>/ mayā diņņhā, ida¤ ca ņhānaü ramaõãyaü, aham pi dāni\<*<13>*>/ idh' eva vasissāmãti". "Saccaü imaü ņhānaü ramaõãyaü, parissayo pan' ettha atthãti". "Aham pi tumhe disvā etaü a¤¤āsiü\<*<14>*>/, evaü gocarasampanne ņhāne vasantānaü tesaü\<*<15>*>/ sarãresu maüsalohitaü n' atthi, kiü\<*<16>*>/ pana vo ettha bhayan" ti. "Eko vyaggho\<*<17>*>/ pāto va āgantvā diņņhadiņņhaü yeva\<*<18>*>/ gahetvā gacchatãti". "Kiü\<*<19>*>/ pana so\<*<20>*>/ nibaddhaü gaõ- hāti udāhu antarantarā" ti. "Nibaddhaü ganhātãti". "Kati pana te vyagghā\<*<17>*>/" ti. "Ekako yevā" 'ti. "Ettakā tumhe ekassa\<*<21>*>/ na sakkothā" 'ti. "âma na sakkomā" 'ti. "Aham\<*<22>*>/ taü gaõhissāmi, kevalaü tumhe mama vacanaü karotha, so vyaggho\<*<17>*>/ kahaü vasatãti". "Etasmiü\<*<23>*>/ pabbate" ti. So rattiü ¤eva såkare carāpetvā yuddhaü\<*<24>*>/ vicārento "yuddhaü \<-------------------------------------------------------------------------- 1 Bid nivuņha. 2 Bid -kã. 3 Bid dabbatthāya. 4 Bid add taü. 5 Bid vuķhi-. 6 Bid positattā. 7 Bid -vaņņesi. 8 Bid khemaü pana phāsu-. 9 Bid -såkarasamākiõõaü te såkarā. 10 Bi gamaüsu, Bd āgamaüsu. 11 Bid vica-. 12 Bid api ca neva in the place of tåmhe ca. 13 Bid jdāni. 14 Ck akāsim. 15 Cs vo. 16 Cks kim. 17 Bid by-. 18 Bid yaü vā taü vā. 19 Ck kim. 20 Cs paneso. 21 Bid add yujjhituü. 22 Cks ahan. 23 Bid ekasmiü. 24 Bid add ¤eva. >/ #<[page 406]># %<406 III. Tikanipāta. 4. Abbhantrāvagga. (28.)>% nāma padumavyåhacakkavyåhasakaņavyåhavasena\<*<1>*>/ tividhaü hotãti" vatvā padamavyåhavasena\<*<1>*>/ vicāresi, so hi bhåmisãsaü jānāti, tasmā "imasmiü ņhāne\<*<2>*>/ yuddhaü vicāretuü vaņņatãti" såkarapillake\<*<3>*>/ mātare\<*<4>*>/ ca tesaü majjhaņņhāne ņhapesi, tā\<*<5>*>/ āvijjhitvā\<*<6>*>/ vajjhasåkariyo tā āvijjhitvā\<*<6>*>/ potasåkare te āvijjhi- tvā\<*<7>*>/ daharasåkare\<*<8>*>/ te āvijjhitvā\<*<7>*>/ dãghadāņhasåkare te āvijjhitvā\<*<7>*>/ yuddhasamatthe balavabalavasåkare\<*<9>*>/ dasadasavãsativãsatijane\<*<10>*>/ tasmiü ņhāne\<*<11>*>/ balagumbaü katvā ņhapesi. Attano ņhitaņņhā- nassa purato ekaü parimaõķalaü āvāņaü khaõāpesi, pacchato ekaü kullakasaõņhānaü\<*<12>*>/ anupubbaninnaü pabbhārasadisaü. Tassa saņņhisattatimatte yodhasåkare ādāya tasmiü tasmiü ņhāne "mā bhāyitthā" 'ti kammaü vicārentass' eva vicarato\<*<13>*>/ aruõaü uņņhahi. Vyaggho\<*<14>*>/ uņņhāya "kālo" ti ¤atvā gantvā tesaü sam- mukhā ņhito\<*<15>*>/ pabbatatale ņhatvā akkhãni ummãletvā såkare olokesi. Vaķķhakisåkaro "paņioloketha\<*<16>*>/ nan" ti\<*<17>*>/ såkarānaü sa¤¤am adāsi. Te paņiolokesuü\<*<16>*>/. Vyaggho\<*<14>*>/ mukhaü nib- beņhetvā\<*<18>*>/ assasi\<*<19>*>/, såkarāpi tathā kariüsu. Vyaggho\<*<14>*>/ mut- taü chaķķesi, såkarāpi chaķķayiüsu. Iti yaü yaü so karoti taü taü te paņikariüsu. So cintesi: "pubbe såkarā mayā olokitakāle palāyantā palāyitum pi na sakkonti, ajja apalāyitvā mama paņisattu\<*<20>*>/ hutvā mayā katam eva paņikaronti\<*<21>*>/, ekas- miü\<*<22>*>/ bhåmisãse ņhito eko nesaü\<*<23>*>/ saüvidahako\<*<24>*>/ pi\<*<25>*>/ atthi, ajja mayhaü tassa\<*<26>*>/ jayo na pa¤¤āyatãti" so nivattitvā attano vasanaņņhānaü eva agamāsi. Tena pana gahitamaü- sakhādako eko kåņajaņilo atthi, so taü tucchahatthaü eva āgac- chantaü disvā tena saddhiü sallapanto paņhamaü gātham āha: \<-------------------------------------------------------------------------- 1 Bid -byåha-. 2 Bid add taü. 3 Bid -pitaro ca. 4 Bid -ro. 5 Bid te. 6 Cks avi-. 7 Cs avi- 8 Bi jiyaså-, Bd jarasā-. 9 Cs balavabalaså-, Bi balavataraså-, Bd phalavataraså-. 10 Ck dasadasavãsatijane, Bi dasavãsatisajāne, Bd dasavãsatiüsajane. 11 Bid gumbathāne. 12 Bid kulkasa-. 13 Bi kammaü vicānato, Bd kammaü vicārento. 14 Bid by-. 15 Cks -te. 16 Bid pati-. 17 Bid add vicārento tesaü. 18 Ck nibbāņhetvā, Bi uppādetvā, Bd upātetvā. 19 Cs assa, Bid assosi. 20 Bid paņi-. 21 Bid -tãti. 22 Ck etasmiü. 23 Bid tesaü. 24 Bid add koci. 25 Bid omit pi. 26 Cs Bid gatassa. >/ #<[page 407]># %< 3. Vaķķhakisåkarajātaka. (283.) 407>% @*>/ asmiü padese abhibhuyya såkare, so dāni eko vyapagamma\<*<2>*>/ jhāyasi, balaü nu te vyaggha na c' ajja\<*<3>*>/ vijjatãti. || Ja_III:97 ||>@ Tattha varaü varaü tvaü nihanaü pure cari\<*<1>*>/ asmiü padese abhibhuyya såkare ti ambho vyaggha\<*<4>*>/ tvaü\<*<5>*>/ pubbe\<*<6>*>/ imasmiü padese sabbasåkare abhibhavitvā imesu såkaresu varaü tvaü uttamuttamasåkaraü\<*<7>*>/ nihananto vicari, so dāni eko vyapagamma\<*<9>*>/ jhāyasãti so tvaü idāni a¤¤aü såkaraü agahetvā ekako\<*<9>*>/ apagantvā jhāyasi pajjhāyasi, balan nu te vyagha\<*<10>*>/ na cajja vijjatãti ambho vyaggha ajja kāyabalaü n' atthãti. Taü sutvā vyaggho\<*<4>*>/ dutiyaü gātham āha: @*>/ yanti disodisaü pure bhayadditā lenagavesino\<*<12>*>/ puthu, te dāni saügamma rasanti\<*<13>*>/ ekato, yatthaņņhitā duppasah' ajja 'me mayā ti. || Ja_III:98 ||>@ Tattha sudan\<*<14>*>/ ti nipāto, ayaü pana saükhepattho: ime såkarā pubbe maü disvā bhayena aņņitā pãëitā attano lenagavesino\<*<12>*>/ puthu\<*<15>*>/ visuü hutvā disodisaü\<*<16>*>/ yanti, taü taü disaü\<*<17>*>/ abhimukhā palāyanti, te idāni\<*<18>*>/ sabbe pi samāgantvā ekato rasanti\<*<19>*>/ nadanti\<*<20>*>/ ta¤ ca bhåmisãsaü upagatā, yattha- ņhitā\<*<21>*>/ duppasahā dummaddayā\<*<22>*>/ ajja ime\<*<23>*>/ mayā ti. Ath' assa ussāhaü janento kåņajaņilo "mā bhāyi, gaccha tayi naditvā pakkhandante\<*<24>*>/ sabbe bhãtā bhijjitvā palāyissan- tãti" āha. Vyaggho\<*<4>*>/ tasmiü ussāhaü janente såro hutvā puna gantvā pabbatatale aņņhāsi. Vaķķhakisåkaro dvinnaü āvāņānaü antare aņņhāsi. Såkarā "sāmi mahācoro punāgoto" ti āhaüsu. "Mā bhāyatha\<*<25>*>/, idāni naü\<*<26>*>/ gaõhissāmãti". Vyaggho\<*<4>*>/ naditvā vaķķhakisåkarass' upari\<*<27>*>/ pati\<*<28>*>/. Såkaro tassa attano upari- \<-------------------------------------------------------------------------- 1 Cks -raü. 2 Bi byagghamaggamma, Bd byagghyapagamma. 3 Ck vajja. 4 Bid by-. 5 Bid add påre. 6 Bd pubbaü. 7 Bid -maü så-. 8 Bi byagghamaggammi, Bd byagghyapagamma. 9 Bid add va. 10 Ck tikinnu, Cs nakinnu in the place of vyaggha, Bid byaggha. 11 Bi imassukho, Bd imassutā. 12 Bid leõaü-. 13 Cs rayanti, Bi vasantā, Bd vasanti. 14 Bi assukā, Bd assutā. 15 Bid add ti. 16 Cs -sā. 17 Cks -sā. 18 Bid dāni. 19 Bi vasanti, Bd vasantã. 20 Bi ņhappanti, Bd tiņhanti. 21 so all four MSS. 22 Bid dujjayā. 23 Bid me. 24 Bid pakkante. 25 Bid -yittha. 26 Bid omit naü. 27 Bid -rassa upari. 28 Bid pakkhandi. >/ #<[page 408]># %<408 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% patitakāle\<*<1>*>/ parivattitvā vegena ujukaü\<*<2>*>/ khatāavāņe\<*<3>*>/ pati. Vyaggho\<*<4>*>/ vegaü sandhāretuü asakkonto upariuparibhāgena\<*<5>*>/ gantvā kullakamukhassa tiriyaü khatāavāņassa\<*<6>*>/ atisambādha- mukhaņņhāne\<*<7>*>/ patitvā pu¤jakato\<*<8>*>/ viya ahosi. Såkaro āvāņā uttaritvā asani vegena gantvā vyagghaü\<*<4>*>/ antarasatthimhi\<*<9>*>/ dā- ņhāya paharitvā yāva vakkapadesā\<*<10>*>/ phāletvā pa¤camadhura- maüsaü\<*<11>*>/ dāņhāya paliveņhetvā\<*<12>*>/ vyagghassa matthake āvijjhi- tvā "gaõhatha tumhākaü paccāmittan" ti ukkhipitvā\<*<13>*>/ bahi āvāņe chaķķesi\<*<14>*>/. Paņhamāgatā\<*<15>*>/ vyagghamaüsaü\<*<4>*>/ labhiüsu, pac- chā āgatā\<*<16>*>/ "vyagghamaüsaü\<*<4>*>/ kãdisaü\<*<17>*>/ hotãti" tesaü mu- khāni\<*<18>*>/ upasiüghantā vicariüsu, såkarā na tāva tussanti. Vaķķhakisåkaro tesaü iīgitaü disvā "kin nu kho tumhe na tussa- thā" 'ti āha. "Sāmi, kiü etena vyagghena\<*<4>*>/ ghātitena\<*<19>*>/, a¤¤e dasa\<*<20>*>/ vyagghe\<*<21>*>/ ānayanasamattho kåņajaņilo atthi yevā" 'ti. "Ko nām' eso" ti\<*<22>*>/. "Eko dussãlatāpaso" ti. "Vyaggho\<*<4>*>/ pi mayā ghātito\<*<23>*>/, so me kiü\<*<24>*>/ pahoti, atha\<*<25>*>/ gaõhissāma nan" ti såkaraghatāya\<*<26>*>/ saddhiü pāyāsi. Kåņatapaso vyagghe\<*<4>*>/ cirāyante "kin nu kho såkarā vyagghaü\<*<4>*>/ gaõhiüså" 'ti paņi- pathaü gacchanto\<*<27>*>/ såkare āgacchante disvā attano parikkhā- raü ādāya palāyanto tehi anubaddho\<*<28>*>/ parikkhāruü chaķķetvā vegena udumbararukkhaü abhiråhi\<*<29>*>/. Såkarā "idāni 'mha\<*<30>*>/ sāmi naņņhā\<*<31>*>/, tāpaso palāyitvā rukkham abhiråëho\<*<32>*>/". "Kiü rukkhaü nāmā" 'ti. "Udumbararukkhan" ti. So "såkariyo udakaü āharantu, såkarapotakā\<*<33>*>/ khaõantu, dãghadāņhā såkarā målāni chindantu, sesā parivāretvā rakkhantå\<*<34>*>/" 'ti saüvida- hitvā tesu tathā karontesu sayaü udumbarassa ujukaü gata- \<-------------------------------------------------------------------------- 1 Bid uparipatana-. 2 Ck Bid -ka. 3 Bid khaõante āvāte. 4 Bid by-. 5 Bid omit one upari. 6 Ck khataü-, Bi khaõa-. 7 Bid -dhe-. 8 Bid pa¤calikato. 9 Bi antaravatthumhi, Bd omits a. 10 Bid -se. 11 Ck paca-. 12 Bi paņisedhetvā, Bd paņivedhetvā. 13 Cks khi-. 14 Bd -ti. 15 Ck -taü, Bid pathamaügatā. 16 Ck taü. 17 Bid kiüdiso. 18 Bid mukhaü. 19 Bid khāditena. 20 Bid a¤¤o pana, Ck aü¤o dasa. 21 Bi byaggha, Bd byaggho. 22 Cks omit ti. 23 Bid -ņito. 24 Cks kim. 25 Bid etha. 26 Bi -gaõāya. 27 Bid add te. 28 Bid bandhito. 29 Bid -råyhi. 30 Cs mhā, Bi omits mha. 31 Bi duņhā, Bd duņha. 32 Bi -råyhiti, Bd -råhiti. 33 Cs -potā, Bid add pathavã. 34 Bid āra. >/ #<[page 409]># %< 3. Vaķķhakisåkarajātaka. (283.) 409>% thålamålaü\<*<1>*>/ pharasunā paharanto viya ekappahāram eva\<*<2>*>/ katvā udambararukkhaü pātesi. Parivāretvā ņhitasåkarā kåņajaņilaü bhåmiyaü pātetvā khaõķākhaõķaü\<*<3>*>/ katvā yāva aņņhito\<*<4>*>/ khā- ditvā vaķķhakisåkaraü udumbarakhandhe yeva nisãdāpetvā kåņajaņilassa paribhogasaükhena udakaü āharitvā abhisi¤citvā rājānaü kariüsu, eka¤ ca taruõasåkariü abhisi¤citvā tassa aggamahesiü akaüsu. Tato paņņhāya kira yāv' ajjatanā rā- jāno udumbarabhaddapãņhe nisãdāpetvā tãhi saükhehi abhi- si¤canti. Tasmiü vanasaõķe adhivatthā devatā naü\<*<5>*>/ accha- riyaü disvā ekasmiü khandhavivare\<*<6>*>/ såkarānaü abhimukhā hutvā tatiyaü gātham āha: @*>/ vadāmi abbhutaü vyagghaü\<*<8>*>/ migā yattha jiniüsu dāņhino sāmaggiyā dāņhabalesu muccare\<*<9>*>/ ti. || Ja_III:99 ||>@ Tattha namatthu saüghānan ti ayaü mama namakkāro samāgatānaü såkarasaüghānaü atthu, disvā sayaü sakhya\<*<10>*>/ vadāmi abbhutan ti idaü pubbe abhåtapubbaü abhåtaü sakhyaü\<*<11>*>/ mittabhāvaü sayaü disvā va- dāmi, vyagghaü\<*<8>*>/ migā yattha jiniüsu dāņhino ti yatra hi nāma dā- ņhino såkarā migā vyagghaü jiniüsu\<*<12>*>/ ayam eva vā pāņho, sāmaggiyā dā- ņhabalesu muccare\<*<13>*>/ ti yā esā dāņhabalesu\<*<14>*>/ såkaresu sāmaggi ekajjhā- sayatā\<*<15>*>/ tāya\<*<16>*>/ tesu sāmaggiyā te dāņhabalā paccāmittaü gahetvā ajja maraõa- bhayā muttā ti attho. Satthā imaü desanaü\<*<17>*>/ āharitvā jātakaü samodhānesi: "Tadā Dhanuggahatisso vaķķhakisåkaro ahosi, rukkhadevatā aham evā" 'ti. Vaķķhakisåkarajātakaü\<*<18>*>/. $<4. Sirijātaka.>$ Yaü ussukā saügharantãti\<*<19>*>/. Idaü Satthā Jetavane viharanto ekaü siricorabrāhmaõaü ārabbha kathesi. Imasmiü \<-------------------------------------------------------------------------- 1 Bid omit gata. 2 Bid -rena. 3 Bi khaõķikaü, Bd khaõķākhaõķikaü. 4 Bi aņhikā, Bd ajjhito. 5 Bid taü. 6 Bid viņapantare. 7 Bid saīkhyaü. 8 Bid by- 9 Bid mu¤care. 10 Ck sakhyaü, Bid saīkhyaü. 11 Cks saükhyaü, Bid abbhutapubbasaīkhyaü. 12 Bi jānisu. 13 Bd mu¤care. 14 Bi omits muccare--lesu. 15 Cs sāmaggiyā eka-, Bi sāmaggā eka-. 16 Bid omit tāya. 17 Bid dhammade-. 18 Bid add tatiyaü. 19 Bi saīkhār-, Bd saīkhar-. >/ #<[page 410]># %<410 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% jātake paccuppannavatthuü heņņhā Khadiraīgārajātake vitthāritam eva. Idhāpi pana sā Anāthapiõķikassa ghare catutthe dvārakoņņhake va- sanakamicchādiņņhidevatā\<*<1>*>/ daõķakammaü karontã{\<*<2>*>/} catupaõõāsahira¤¤a- koņiyo\<*<3>*>/ āharitvā koņņhe påretvā setthinā saddhiü sahāyikā ahosi. Atha naü so ādāya Satthu santikaü nesi. Satthā tassā dhammaü desesi. Sā dhammaü sutvā sotāpannā ahosi. Tato paņņhāya seņ- ņhino yaso yathāporāõo va jāto. Ath' eko Sāvatthi-vāsã sirilak- khaõabrāhmano\<*<4>*>/ cintesi: "Anāthapiõķiko\<*<5>*>/ duggato hutvā puna issaro jāto, yaü nånāhaü daņņhukāmo viya gantvā tassa gharato siriü thenetvā āgaccheyyaü" ti so tassa gharaü gantvā tena katasakkā- rasammāno sāraõãyakathāya vattamānāya "kimatthaü āgato sãti" vutte "kahan\<*<6>*>/ nu kho siri patiņņhitā" ti olokesi. Seņņhino ca sabba- seto dhotasaükhapaņibhāgo kukkuņo suvaõõapa¤jare pakkhipitvā ņhapito atthi, tassa cåëāya siri patiņņhāsi. Brāhmaõo olokayamāno\<*<7>*>/ siriyā\<*<8>*>/ patiņņhitabhāvaü ¤atvā\<*<9>*>/ "ahaü mahāseņņhi pa¤casate māõave mante vācemi, akālarāviü{\<*<10>*>/} ekaü kukkuņaü nissāya te ca maya¤ ca kilamāma, aya¤ ca kira kukkuņo kālarāvã\<*<11>*>/, imass' atthāya āgato 'mhi, dehi\<*<12>*>/ etaü kukkuņan" ti āha\<*<13>*>/. "Gaõha brāhmaõa, demi te kukkuņan" ti, "demãti" ca vuttakkhaõe yeva siri tassa cåëāto apagan- tvā ussãsake ņhapite maõikkhandhe patiņņhāsi\<*<11>*>/. Brāhmano siriyā maõimhi patiņņhitabhāvaü ¤atvā maõim\<*<15>*>/ pi yāci, "maõim pi demãti" vuttakkhaõe yeva\<*<16>*>/ siri maõito apagantvā ussãsake ņhapite ārakkha- yaņņhiyaü\<*<17>*>/ patiņņhāsi. Brāhmaõo\<*<18>*>/ tattha patiņņhitabhāvaü ¤atvā\<*<19>*>/ yāci, "gāhāpetvā\<*<20>*>/ gacchā\<*<21>*>/" 'ti vuttakkhaõe yeva\<*<16>*>/ ca\<*<22>*>/ siri tato{\<*<23>*>/} apagantvā Pu¤¤alakkhaõadeviyā nāma seņņhino\<*<24>*>/ aggamahesiyā sãse patiņņhāsi. Siricorabrāhmaõo tattha patiņņhitabhāvaü ¤atvā "avissaj- jiyabhaõķaü\<*<24>*>/ etaü yācitum pi na sakkā\<*<26>*>/" ti cintetvā seņņhiü etad avoca: "mahāseņņhi ahaü `tumhākaü gehe siriü thenetvā gamissāmãti' āga¤chiü\<*<27>*>/, siri pana te kukkuņassa cåëāya patiņņhitā ahosi, tasmiü mama dinne tato apagantvā maõimhi patiņņhahi, maõimhi dinne ārakkha- yaņņhiyā\<*<28>*>/ patiņņhahi, ārakkhayaņņhiyā dinnāya tato apagantvā Pu¤¤a- \<-------------------------------------------------------------------------- 1 Bid -kā-. 2 Cs -ti, Bid karoti. 3 Bid -pa¤¤āsa-. 4 Bid -õa¤¤åbrā-. 5 Bid add pubbe. 6 Ck katan, Cs kathan, Bd katta, Bi omits kahan. 7 Bid -kiya-. 8 Bid add tattha. 9 Bid add āha. 10 Bid -ravaü. 11 all four MSS. -vi. 12 Bid add me. 13 Bid omit āha. 14 Bid aņhāsi. 15 Bid taü. 16 Bid õa¤¤eva. 17 Bi ārakkhakatturaya-, Bd -kattaraya-. 18 Bid add siriyā. 19 Bid add taü pi. 20 Bid gahetvā. 21 Bid gacchāhi. 22 Bid omit ca. 23 Bid yaņhito. 24 Bid add bhariyāya. 25 Bi abhisajjiya-, Bd avisajjiya-. 26 Bid sakkomi. 27 Ck āga¤ji, Cs aga¤jiü, Bid āgacchi. 28 Bid -yaņhiyaü. >/ #<[page 411]># %< 4. Sirijātaka. (284.) 411>% lakkhaõadeviyā sãse patiņņhahi\<*<1>*>/, idaü kho\<*<2>*>/ avissajjiyabhaõķan\<*<3>*>/ ti imam\<*<4>*>/ pi me na gahitaü, na sakkā tava siriü thenetuü, tava san- takaü\<*<5>*>/ tav' eva hotå" 'ti uņņhāyāsanā pakkāmi. Anāthapiõķiko "imaü {kāraõaü} Satthu kathessāmãti" vihāraü gantvā Satthāraü påjetvā vanditvā ekamantaü nisinno sabbam Tathāgatassa ārocesi. Satthā taü sutvā "na kho gahapati\<*<6>*>/ a¤¤esaü siri a¤¤atra\<*<7>*>/ gacchati, pubbe pi appapu¤¤ehi uppāditasiri pana pu¤¤avantānaü yeva\<*<6>*>/ pāda- målaü\<*<9>*>/ gatā" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Kāsiraņņhe\<*<10>*>/ brāhmaõakule nibbattitvā vayap- patto Takkasilāyaü sippāni\<*<11>*>/ uggaõhitvā agāraü\<*<12>*>/ ajjhāva- santo mātāpitunnaü kālakiriyāya saüviggo nikkhamitvā Hima- vantapadese isipabbajjaü pabbajitvā\<*<13>*>/ samāpattiyo\<*<14>*>/ uppādetvā dãghassa addhuno accayena loõambilasevanatthāya janapadaü gantvā Bārāõasãra¤¤o uyyāne vasitvā punadivase bhikkhaü caramāno hatthācariyassa gharadvāraü agamāsi. So tassa cāre ca vihāre ca\<*<15>*>/ pasanno bhikkhaü datvā uyyāne vasāpetvā niccaü paņijaggi. Tasmiü kāle eko kaņņhahārako ara¤¤ato dāråni āharanto velāya nagaraü\<*<16>*>/ pāpuõituü nāsakkhi\<*<17>*>/, sā- yaü ekasmiü devakule dārukalāpaü ussãsake katvā nipajji. Devakule vissaņņhāpi\<*<18>*>/ kho bahå\<*<19>*>/ kukkuņā tassāvidåre ekas- miü rukkhe sayiüsu, tesaü uparisayitakukkuņo paccåsakāle vaccaü\<*<20>*>/ pātento heņņhāsayitakukkuņassa sarãre pātesi, "kena me sarãre vaccaü\<*<20>*>/ pātitan" ti ca vutte "mayā" ti āha, "kiü- kāraõā" ti ca vutte "anupadhāretvā\<*<21>*>/" ti vatvā puna pi\<*<22>*>/ pātesi. Tato ubho pi a¤¤ama¤¤aü vatvā\<*<23>*>/ "kin te balaü\<*<24>*>/ kin te balan" ti kalahaü kariüsu. Atha heņņhāsayitakukkuņo āha: "maü māretvā aīgāre pakkamaüsaü khādanto pāto va \<-------------------------------------------------------------------------- 1 Bi -ņhāhi, Bd -ņhāti. 2 Bid add pana. 3 Bi apisajjiya-, Bd avisajjiya-. 4 so Bid; Cks nāmaü. 5 Cks -kā. 6 Bid add idāneva. 7 Bid a¤¤attha. 8 Bi omits yeva, Bd -na¤¤eva. 9 Bid -le. 10 Bid kāsika-. 11 Bi sippaü, Bd sippa¤ca. 12 Bid -re. 13 Bid add pa¤ca abhi¤¤ā ca aņha 14 Bid add ca. 15 Bi omits ca vihāre ca, Bd ca ca. 16 Bid -radvāraü. 17 Bid na-. 18 Ck Bid visa-. 19 Cs Bid bahu. 20 Cks -cam. 21 Bid -remã. 22 Bid omit pi. 23 Bid kuddhā kalahaü katvā in the place of vatvā. 24 Cks balanti. >/ #<[page 412]># %<412 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% kahāpaõasahassaü labhatãti". Uparisayitakukkuņo āha: "am- bho, mā tvaü ettakena gajji, mama thullamaüsaü khādanto\<*<1>*>/ rājā hoti bahimaüsaü khādanto\<*<1>*>/ puriso ce\<*<2>*>/ senāpatiņņhānaü itthã ce\<*<3>*>/ aggamahesiņņhānaü labhati, aņņhimaüsaü pana me khā- danto\<*<1>*>/ gihã ce bhaõķāgārikaņņhānaü pabbajito ce rājakulå- pakabhāvaü labhatãti". Kaņņhahārako tesaü vacanam sutvā "rajje patte sahassena kiccaü n' atthãti" saõikaü abhiråhitvā uparisayitakukkuņaü gahetvā māretvā ucchaīge katvā "rājā bhavissāmãti" gantvā\<*<4>*>/ vivaņadvāren' eva nagaraü\<*<5>*>/ pavisitvā kukkuņaü nittacaü katvā udaraü sodhetvā "idaü kukkuņa- maüsaü sādhukaü sampādehãti" pajāpatiyā adāsi. Sā kuk- kuņamaüsa¤ ca bhatta¤ ca sampādetvā "bhu¤ja sāmãti" tassa upanāmesi. "Bhadde, etaü maüsaü mahānubhāvaü, etaü khāditvā ahaü rājā bhavissāmi, tvaü aggamahesã bhavissa- sãti" taü\<*<6>*>/ bhatta¤ ca maüsa¤ ca ādāya Gaīgātãraü\<*<7>*>/ gantvā "nahāyitvā bhu¤jissāmãti\<*<8>*>/" bhattabhājanaü tãre ņhapetvā na- hānatthāya otariüsu. Tasmiü khaõe vātena khubhitaü uda- kaü āgantvā bhattabhājanaü ādāya agamāsi. Taü\<*<9>*>/ nadiyā\<*<10>*>/ sotena vuyhamānaü heņņhānadiyaü hatthã\<*<11>*>/ nahāpento eko hatthācariyo mahāmatto disvā ukkhipāpetvā "kiü etthā" 'ti\<*<12>*>/ pucchi. "Bhatta¤ c' eva\<*<13>*>/ kukkuņamaüsa¤ ca sāmãti". So taü pidahāpetvā la¤chāpetvā\<*<14>*>/ "yāva mayaü āgacchāma tāv' imaü bhattaü mā vivarā" 'ti bhariyāya pesesi. So pi kho kaņņhahārako mukhato paviņņhena vālukodakena uddhumāta- udaro palāyi. Ath' eko tassa\<*<15>*>/ hatthācariyassa kulåpako dib- bacakkhutāpaso "mayhaü upaņņhāko hatthiņņhānaü na vijahati, kadā nu sampattiü sampāpuõissatãti\<*<16>*>/" dibbacakkhunā upa- dhārento taü purisaü disvā taü {kāraõaü} ¤atvā puretaraü gantvā hatthācariyassa nivesane nisãdi. Hatthācariyo āgantvā\<*<17>*>/ \<-------------------------------------------------------------------------- 1 Bid -dento. 2 Bi vaca, Cks omit ce. 3 Cks ca. 4 Bid vatvā. 5 Cks -ram. 6 Bid tvaü. 7 Bid -re. 8 Bid bhu¤cissāmāti. 9 Bid ta¤ca. 10 Ck nadã. 11 Ck -ãnaü, Cs Bid -i. 12 Bi etanti etthakanti, Bd etanti. 13 Bid ca. 14 Cks la¤jāpetvā, Bid la¤cāpetvā. 15 Bid omit tassa. 16 Bid pāpu. 17 Bid add taü. >/ #<[page 413]># %< 4. Sirijātaka. (284.) 413>% vanditvā ekamantaü nisinno, taü bhattabhājanaü āharāpetvā "tāpasaü maüsodakena\<*<1>*>/ parivisathā" 'ti āha. Tāpaso bhat- taü gahetvā maüse dãyamāne\<*<2>*>/ agahetvā "imaü maüsaü ahaü vicāremãti" vatvā "vicārethā bhante" ti vutte thålamaüsādãni ekekaü koņņhāsaü kāretvā thålamaüsaü hatthācariyassa dā- pesi bahimaüsaü tassa bhariyāya, aņņhimaüsaü attanā pari- bhu¤ji. So bhattakiccāvasāne gacchanto "tvaü ito tatiyadivase rājā bhavissasi, appamatto hohãti" vatvā pakkāmi. Tatiya- divase eko sāmantarājā āgantvā Bārāõasiü parivāresi. Bārā- õasãrājā hatthācariyaü rājavesaü gāhāpetvā "hatthiü abhirå- hitvā\<*<3>*>/ yujjhā\<*<4>*>/" 'ti āõāpetvā\<*<5>*>/ sayaü a¤¤ātakavesena senāya vicārento ekena mahāvegena sarena viddho taü khaõam ¤eva mari. So tassa matabhāvaü ¤atvā hatthācariyo bahå\<*<6>*>/ kahā- paõe nãharāpetvā "dhanatthikā purato hutvā yujjhantå" 'ti bheri¤\<*<7>*>/ carāpesi. Balakāyo muhutten' eva paņirājānam\<*<8>*>/ jãvi- takkhayaü pāpesi. Amaccā ra¤¤o sarãrakiccaü katvā "kaü\<*<9>*>/ rājānaü karomā" 'ti mantayamānā\<*<10>*>/ "rājā jãvamāno attano vesaü hatthācariyassa adāsi, ayam eva yuddhaü katvā rajjaü gaõhi, etass' eva rajjaü dassāmā" 'ti taü rajjena\<*<11>*>/ abhisi¤- ciüsu, bhariyam assa aggamahesiü akaüsu. Bodhisatto rāja- kulåpako ahosi. Satthā imaü desanaü\<*<12>*>/ āharitvā abhisambuddho hutvā imā\<*<13>*>/ dve gāthā abhāsi\<*<14>*>/: @*>/ alakkhikā bahuü dhanaü sippavanto asippā ca\<*<16>*>/ Lakkhã va\<*<17>*>/ tāni bhu¤jati. || Ja_III:100 ||>@ @*>/ pāõino uppajjanti bahå\<*<7>*>/ bhogā app-anāyatanesu pãti. || Ja_III:101 ||>@ Tattha yaü ussukā ti yattha\<*<19>*>/ dhanasaügharaõe\<*<20>*>/ ussukkam āpannā chandajātā kicchena bahuü\<*<21>*>/ dhanaü saügharanti\<*<22>*>/, ye ussukā ti pi pāņho ye \<-------------------------------------------------------------------------- 1 Ck -dakena, Bi -dhaõena. 2 Ck Bid diya-, Cs dãyya-. 3 Bid -råyhitvā. 4 Bid yujjhāhi. 5 Bid pesitvā. 6 Cs Bi bahu. 7 Bid bheriü. 8 Bid sāmantarā-. 9 Bid taü. 10 Bid add amhākaü. 11 Bid rajjaü. 12 Bid atãtaü. 13 Bid add tāva. 14 Bid āha. 15 Cs saüharanti, Bid saükharanti. 16 Bid asippavā. 17 Bid lakkhivā. 18 Cs Bid atica¤¤eva. 19 Bid yaü. 20 Bi dhanaüsaükharaõe, Bd kharake, Cs dhanasaüha- corr. to -saübha-. 21 Bi -u, Bd -å. 22 Cs saüha- corr. to saügha-, Bid saīkha-. >/ #<[page 414]># %<414 III. Tikanipāta. 4. Abbhantaravagga (29.)>% purisā dhanasaügharaõe\<*<1>*>/ ussukā hatthisippādivasena sippavanto\<*<2>*>/ asippā ca antamaso vetanena\<*<4>*>/ kammaü katvā bahuü\<*<5>*>/ dhanaü saügharantãti\<*<6>*>/ attho, lakkhã va\<*<7>*>/ tāni bhu¤jatãti tāni bahuü\<*<5>*>/ dhanaü\<*<8>*>/ vuttāni dhanāni pu¤- ¤avā puriso attano va\<*<9>*>/ pu¤¤aphalaü paribhu¤janto ki¤ci\<*<10>*>/ kammaü akatvā\<*<11>*>/ paribhu¤jati, atãva¤¤eva\<*<12>*>/ pāõino ti atãva a¤¤e yeva\<*<13>*>/ pāõino, evakāro purimapadena yojetabbo, sabbath' eva katapu¤¤assa a¤¤e akatapu¤¤e\<*<14>*>/ satte atikkamitvā ti attho, appanāyatanesu pãti api anāyatanesu pi ratanākaresu pi\<*<15>*>/ aratanākaresu pi\<*<16>*>/ ratanāni asuvaõõāyatanādãsu\<*<17>*>/ suvaõõādãni ahatthā- yanādãsu\<*<18>*>/ hatthiādayo ti savi¤¤āõakāvi¤¤āõakā\<*<19>*>/ bahå\<*<20>*>/ bhogā uppajjanti, tattha muttāmaõiādãnaü\<*<21>*>/ anākare uppattiyaü\<*<22>*>/ duņņhagāmani-Abhayamahāra- jassa\<*<23>*>/ vatthuü kathetabbaü. Satthā pan'\<*<24>*>/ imaü gāthaü vatvā "gahapati imesaü sattānaü pu¤¤asadisaü a¤¤aü āyatanaü nāma n' atthi, pu¤¤avantānaü\<*<25>*>/ hi anākaresu\<*<26>*>/ ratanāni uppajjanti yevā" 'ti vatvā imaü dhammaü\<*<27>*>/ desesi: Esa devamanussānaü sabbakāmadado nidhi (Khud. Pāņha p.14.) yaü yad evābhipatthenti\<*<28>*>/ sabbam etena\<*<29>*>/ labbhati. Suvaõõatā sussaratā susaõņhānasuråpatā\<*<30>*>/ adhipaccaparivāro\<*<31>*>/ sabbaü etena labbhati. Padesarajjaü issariyaü cakkavattisukham\<*<32>*>/ pi yaü devarajjam\<*<32>*>/ pi\<*<33>*>/ dibbesu sabbaü etena labbhati. Mānusikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti sabbaü etena labbhati\<*<34>*>/. Mittasampadaü āgamma\<*<35>*>/ yoniso ve\<*<36>*>/ payu¤jato\<*<37>*>/ vijjāvimutti vasãbhāvo sabbam etena labbhati. Paņisambhidā vimokho ca yā ca sāvakapāramã paccekabodhibuddhabhåmi sabbam etena labbhati. Evaü mahiddhiyā\<*<38>*>/ esā yadidaü pu¤¤asampadā, tasmā dhãrā pasaüsanti paõķitā katapu¤¤atan ti. \<-------------------------------------------------------------------------- 1 Cs -saüha- corr. to -saügha-, Bi -saükha-, Bd -saüha-. 2 Bid add vā. 3 Bid asippavā. 4 Bid vetta-. 5 Bi -u, Bd -å. 6 Cs saüha- corr. to saügha-, Bd saīkha-. 7 Bid lakkhivā. 8 Bid -nanti. 9 Bid omit va. 10 Cks ka¤ci. 11 Bid -tvāpi. 12 Bid aticca¤¤eva. 13 ti atãva a¤¤e yeva wanting in Bi; Bd ati a¤¤e evaü. 14 Bi katapu¤¤a. 15 Bid omit ratanā--pi. 16 Bid omit pi. 17 Ck -disu. 18 Ck -disu, Bi ahatthivāhanā-. 19 -kāvi-. 20 Cs Bid bahu-. 21 Bid mutta--dãni. 22 Bi upaņhahanti, Bd uppajjanaü. 23 Bi duņhagāmini-. 24 Bid omit pan. 25 Bid -na¤. 26 Bid anāgāre, Cs -resupi. 27 Bi dhamme, Bd dhammadesanaü. 28 Ck yaü devā-, Bi yaü yadāvā-. 29 Bi sabbadānena. 30 Bid -nā-. 31 Cs ādhi--rā. 32 Bd -aü. 33 Ck hi. 34 padese---labbhati wanting in Bi. 35 Bid āgama. 36 Bi ye, Bd ce. 37 Bi vayujjanto, Bd payujjako. 38 Bi -kā. >/ #<[page 415]># %< 5. Maõisåkarajātaka. (285.) 415>% Idāni yesu Anāthapiõķikassa siri patiņņhitā tāni ratanāni dassetuü kukkuņā\<*<1>*>/ ti ādim āha: @*>/ daõķo\<*<3>*>/ thiyo\<*<4>*>/ ca {pu¤¤alakkhaõā} uppajjanti apāpassa katapu¤¤assa jantuno ti || Ja_III:102 ||>@ vatvā\<*<5>*>/ pana jātakaü samodhānesi. Tatthā daõķo ti ārakkhikāyaņņhiü\<*<6>*>/ vuttaü, thiyo ti seņņhibhariyaü Pu¤¤alakkhaõadeviü, sesam ettha uttānam evā 'ti. Jātakaü samodhānesi: "Tadā rājā ânandatthero ahosi kulåpaka- tāpaso\<*<7>*>/ Sammāsambuddho" ti\<*<8>*>/. Sirijātakaü\<*<9>*>/. $<5. Maõisåkarajātaka.>$ Dariyā sattavassānãti. Idaü Satthā Jetavane viharanto Sundarimāraõaü\<*<10>*>/ ārabbha kathesi. Tena kho pana samayena Bhagavā sakkato hoti garukato hotãti\<*<11>*>/. Vatthu\<*<12>*>/ Kandhake\<*<13>*>/ āga- tam eva, ayaü pan' ettha saükhepo: Bhagavato kira bhikkhusaü- ghassa pa¤cannaü mahānadãnaü mahoghasadise lābhasakkāre uppanne hatalābhasakkārā a¤¤atitthiyā suriyuggamanakāle khajjopanakasadisā\<*<14>*>/ nippabhā hutvā ekato sannipatitvā mantayiüsu: "mayaü samaõassa Gotamassa uppannakālato paņņhāya hatalābhasakkārā, na no\<*<15>*>/ koci atthibhāvam pi jānāti, kena nu kho saddhiü ekato hutvā samaõassa Gotamassa avaõõaü uppādetvā lābhasakkāram assa antaradhāpey- yāmā" 'ti. Atha nesaü etad ahosi. "Sundariyā saddhiü ekato hutvā sakkuõissāmā\<*<16>*>/" 'ti te ekadivasaü Sundariü titthiyārāmaü pavisitvā vanditvā ņhitaü nālapiüsu. Sā punappuna\<*<17>*>/ sallapantã pi paņivaca- naü alabhitvā "api nu ayyā\<*<18>*>/ kenaci viheņhit' atthā" 'ti pucchi. "Bhagini\<*<19>*>/, samaõaü Gotamaü amhe viheņhetvā hatalābhasakkāre\<*<20>*>/ karitvā\<*<21>*>/ vicarantaü na passasãti". Sā\<*<22>*>/ evam āha: "mayā ettha kiü kātuü vaņņatãti". "Tvaü kho si\<*<23>*>/ bhagini abhiråpā sobhag- gappattā, samaõassa Gotamassa ayasaü āropetvā mahājanaü tava \<-------------------------------------------------------------------------- 1 Bid -ņo. 2 Ck -mānayo, Bid -ņomaõiyo. 3 Cs dabbo. 4 Ck tiyo, Bi itthiyo. 5 Bid add ca. 6 Bid ārakkhayaņņhiü. 7 Ck kuëu-, Bid kulu-, Bid add pana aham eva. 8 Cks omit ti. 9 Bd adds catutthaü, Bi ca vuttaü. 10 Bid -risamāgamaü. 11 Bi hoti, Bd omits hotãti. 12 so all four MSS. 13 Bid maõikhandhajātake. 14 Bid -nakā viya. 15 Ck omits no. 16 Bid saügaõhissāmā. 17 Bid -nnaü. 18 Bid add tumhe. 19 Bi ki bhagãõi, Bd kiü pagini. 20 Cks -raü. 21 Bid katvā. 22 Ck omits sā, Bid omit sā evam āha. 23 Bid pi. >/ #<[page 416]># %<416 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% kathaü gāhāpetvā hatalābhasakkāraü karohãti\<*<1>*>/". Sā "sādhå" 'ti sampaņicchitvā vanditvā pakkantā. Tato paņņhāya mālāgandhavile- panakappårakaņukapphalādãni gahetvā sāyaü mahājanassa Satthu dhammadesanaü sutvā nagaraü pavisanakāle jetavanābhimukhā\<*<2>*>/ gacchati, "kahaü gacchasãti" ca puņņhā "samaõassa Gotamassa san- tikaü\<*<3>*>/, ahaü hi tena\<*<4>*>/ ekagandhakuņiyaü vasāmãti\<*<5>*>/" vatvā a¤¤a- tarasmiü titthiyārāme vasitvā pāto va Jetavanamaggaü otaritvā na- garābhimukhā\<*<2>*>/ gacchati, "kiü Sundari, kahaü gatāsãti" ca puņņhā "samaõena Gotamena saddhiü ekagandhakuņiyaü vasitvā taü kile- saratiyā ramāpetvā āgat' amhãti" vadati. Atha naü\<*<6>*>/ katipāhacca- yena dhuttānaü kahāpaõe datvā "gacchatha, Sundariü māretvā sa- maõassa Gotamassa gandhakuņisamãpe\<*<7>*>/ mālākacavarantare nikkhipitvā ethā" 'ti vadiüsu. Te tathā akaüsu. Tato titthiyā "Sundariü na passāmā" 'ti kolāhalaü katvā ra¤¤o ārocetvā "kahaü vo āsaükā" ti vuttā\<*<8>*>/ "ime divase\<*<9>*>/ Jetavanaü\<*<10>*>/ gatā ti\<*<11>*>/, tatr' assa pavattiü na jānāma" 'ti vatvā "tena hi gacchatha, naü vicinathā" 'ti ra¤¤ā anu¤- ¤ātā attano upaņņhāke\<*<12>*>/ gahetvā Jetavanaü gantvā vicinantā mālā- kacavarantare disvā ma¤cakaü āropetvā nagaraü pavesetvā\<*<13>*>/ "sa- maõassa Gotamassa sāvakā Satthārā katapāpakammaü\<*<14>*>/ paņicchā- dessāmā' 'ti Sundariü māretvā mālākacavarantare nikkhipiüsu" 'ti ra¤¤o ārocayiüsu\<*<15>*>/. Rājā "tena hi gacchatha, nagaraü āhiõķathā" 'ti āha. Te nagaravãthãsu "passatha samaõānaü Sakyaputtiyānaü kamman" ti ādãni viravitvā\<*<16>*>/ puna ra¤¤o nivesanadvāraü agamiüsu\<*<17>*>/. Rājā Sundariyā sarãraü āmakasusāne aņņakaü āropetvā rakkhāpesi. Sāvatthivāsino ņhapetvā ariyasāvake sesā yebhuyyena "passatha sa- maõānaü Sakyaputtiyānaü kamman" ti ādãni vatvā antonagare\<*<18>*>/ bahinagare\<*<19>*>/ upavanāra¤¤esu bhikkhå akkositvā\<*<20>*>/ vicaranti. Bhikkhå taü pavattiü Tathāgatassa ārocesuü. Satthā "tena hi tumhe\<*<21>*>/ te manusse evaü paņicodethā\<*<22>*>/" ti Abhåtavādã nirayaü upeti (Dhp. v.306.) yo vāpi\<*<23>*>/ katvā na karomãti cāha\<*<24>*>/. \<-------------------------------------------------------------------------- 1 Bid add āhaüsu 2 Ck -khi, Bid -khaü. 3 Bid -kanti. 4 Bid add saddhiü. 5 Bi vasissāmāti, Bd vasissāmãti. 6 so all four MSS. 7 Bid -ņiyāsa-. 8 Ck vutthā, Bi vatvā, Bd vutte. 9 Bi imasmã divase, Bd imesu divasesu. 10 Bid -ne. 11 Bid vasati. 12 Bid add ca. 13 Bid add ambho. 14 Bid kataü-. 15 Bid ārocesuü. 16 Bid vacanāni vatvā. 17 Bid āgamaüsu. 18 Bi adds ca. 19 Bid add ca. 20 Bid akkosanti paribhāsanti. 21 Bi adds ti, Bd pi. 22 Bid paņivādethā. 23 Bid cāpi. 24 Bid āha. >/ #<[page 417]># %< 5. Maõisåkarajātaka. (285.) 417>% ubho pi te pecca samā bhavanti nihãnakammā manujā paratthā ti imaü gātham āha. Rājā "Sundariyā a¤¤ehi māritabhāvaü jānāthā\<*<1>*>/" 'ti purise payojesi. Te pi kho dhuttā tehi kahāpaõehi suraü\<*<2>*>/ pi- vantā\<*<3>*>/ a¤¤ama¤¤aü kalahaü karonti, tatth' eko evam āha: "tvaü Sundariü ekappahāren' eva māretvā mālākacavarantare nikkhi- pitvā tato laddhakahāpaõehi suraü\<*<2>*>/ pivasi". "Hotu hotå" 'ti\<*<4>*>/ rāja- purisā te dhutte gahetvā ra¤¤o dassesuü. Atha ne\<*<5>*>/ rājā "tumhehi māritā" ti pucchi. "âma devā" 'ti. "Kehi mārāpitā" ti. "A¤¤a- titthiyehi devā" 'ti. Rājā titthiye pakkosāpetvā "Sundariü\<*<6>*>/ ukkhi- pāpetvā gacchatha, tumhe evaü vadantā nagaraü āhiõķatha: `ayaü Sundarã samaõassa Gotamassa avaõõaü āropetukāmehi amhehi mārā- pitā, n' eva Gotamassa\<*<7>*>/ nā Gotamasāvakānaü doso atthi\<*<8>*>/, amhākaü\<*<9>*>/ doso"' ti. Te tathā akaüsu. Bālamahājano tadā saddahi, titthiyāpi purisavadhadaõķena\<*<10>*>/ palibuddhā. Tato paņņhāya Buddhānaü\<*<11>*>/ sak- kāro mahantataro\<*<12>*>/ ahosi. Ath' ekadivasaü\<*<13>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso, titthiyā `Buddhānaü kāëakabhāvaü\<*<14>*>/ uppādessāmā' 'ti sayaü kāëakajātā\<*<15>*>/, Buddhānaü pana mahantataro\<*<16>*>/ lābhasakkāro udapādãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave sakkā Buddhānaü saükilesaü uppādetuü, Buddhānaü saükiliņņhabhāvakaraõaü nāma jātimaõino kiliņņhabhāvakaraõasadisaü, pubbe `jātimaõiü kiliņņhaü karissāmā' 'ti vāyamantāpi nāsakkhiüsu kiliņņhaü kātun" ti vatvā tehi yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjam kārente Bodhisatto ekasmiü gāmake brāhmaõakule nibbattitvā va- yappatto kāmesu ādãnavaü disvā nikkhamitvā Himavanta- padese\<*<17>*>/ tisso pabbatarājiyo atikkamitvā tāpaso hutvā paõõa- sālāya\<*<18>*>/ vasi. Tassāvidåre\<*<19>*>/ maõiguhā ahosi, tattha tiüsamattā såkarā vasanti. Guhāya avidåre eko sãho carati\<*<20>*>/, tassa \<-------------------------------------------------------------------------- 1 Cks jānathā. 2 Cks -ram. 3 Bi -ti. 4 Bid ke tumhe ti in the place of hotu hotå ti. 5 Bi te, Bd kho. 6 Bi adds ma¤¤e, Bd ma¤ce. 7 Bid samaõassa. 8 Bid omit atthi. 9 Bid add yeva. 10 Cks -daõķana. 11 Bd -dhassa. 12 Bid mahantaro lābhasakkāro. 13 Bid add bhikkhå. 14 Bi kālaha-, Bd kālaka-. 15 Cs kāëakā-, Bid ti yaü yaü karonti tesaü kālakabhāvo jāto. 16 Bd mahantaro, Bi mahanta. 17 Bid -ppa-. 18 Bid -lāyaü. 19 Bid tassa a-. 20 Bd vica-. >/ #<[page 418]># %<418 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% maõimhi chāyā pa¤¤āyati. Såkarā\<*<1>*>/ sãhacchāyaü disvā bhãtā utrāsā appamaüsalohitā ahesuü. Te "imassa maõino vippa- sannattā ayaü chāyā pa¤¤āyati, imaü maõiü saükiliņņhaü vivaõõaü karomā" 'ti cintetvā avidåre ekaü saraü gantvā kalale vaņņitvā\<*<2>*>/ āgantvā taü maõiü ghaüsanti. So såkaralo- mehi ghaņņiyamāno\<*<3>*>/ vippasannataro ahosi. Såkarā upāyaü apassantā "imassa maõino vivanõakaraõåpāyaü tāpasaü puc- chissāmā" 'ti Bodhisattaü upasaükamitvā vanditvā ekamantaü ņhitā purimā dve gāthā udāhariüsu: @*>/ maõino ābhaü' iti no mantitaü\<*<5>*>/ ahu\<*<6>*>/. || Ja_III:103 ||>@ @*>/ nighaüsāma\<*<8>*>/ bhiyyo vodāyate maõi, brāhmaõaü tv-eva\<*<9>*>/ pucchāma: `kiü kiccaü idha ma¤- ¤asãti'. || Ja_III:104 ||>@ Tattha dariyā ti maõiguhāya\<*<10>*>/, vasāmase ti vasāma, ha¤chemā\<*<11>*>/ ti hanissāma\<*<12>*>/, ida¤ ca dāni pucchāmā 'ti idāni mayaü kena\<*<13>*>/ kāraõena ayaü mani kilissamāno\<*<14>*>/ vodāyatãti\<*<15>*>/ idaü taü pucchāma, kiü kiccaü idha ma¤¤asãti imasmiü atthe tvaü imaü kiccaü kin ti {ma¤¤asi}\<*<16>*>/. Atha nesaü ācikkhanto Bodhisatto tatiyaü gātham āha: @*>/ veëuriyo akāco vimalo subho, nāssa sakkā siriü hantuü, apakkamatha såkarā ti. || Ja_III:105 ||>@ Tattha akāco ti akakkaso, subho ti sobhano\<*<18>*>/, sirin ti pabhaü, apakkamathā ti imassa maõissa pabhā\<*<19>*>/ nāsetuü na sakkā, tumhe pana imaü maõiguhaü pahāya a¤¤attha gacchathā 'ti. Te tassa kathaü sutvā tathā akaüsu. Bodhisatto jhānaü uppādetvā Brahmaloka-parāyano ahosi. Satthā imaü desanaü\<*<20>*>/ āharitvā jātakaü samodhānesi: "Tadā tāpaso\<*<21>*>/ aham evā" 'ti. Maõisåkarajātakaü\<*<22>*>/. \<-------------------------------------------------------------------------- 1 Bid add pi. 2 Bid pavattetvā. 3 Bid ghaüsiya-. 4 Ck hachema, Cs ha¤jema? Bid ha¤¤āma. 5 Ck mattitaü, Bi mantinaü, Bd mantitvaü. 6 Cs ahå, Bd āhu. 7 Bid yāvatā. 8 Bid maõi ghaüsāma, Ck Bi ghāsā. 9 Bid ida¤cidāni in the place of brāhmaõaü tveva. 10 Bid -yaü 11 Ck haüchemā, Cs ha¤jema? Bid ha¤¤amā. 12 Bid add mayaü pi vivaõõaü karissāma. 13 Cks tena. 14 Bd kilissiya-, Bi kilisiya-. 15 Bid -teti. 16 Bid -sãti 17 Bid -õi. 18 Cs -no corr. to -õo. 19 Bd -bhaü. 20 Bid dhammade-. 21 Bid add pana. 22 Bid maõighaüsajātakaü pa¤camaü. >/ #<[page 419]># %< 6. Sālåkajātaka. (286.) 419>% $<6. Sālåkajātaka.>$ Mā sālåkassa pihayãti. Idaü Satthā Jetavane viharanto thullakumārikapalobhanaü\<*<1>*>/ ārabbha kathesi. Taü Cullanāra- dakassapajātake\<*<2>*>/ āvibhavissati. Taü pana bhikkhuü\<*<3>*>/ Satthā "sac- caü kira tvaü\<*<4>*>/ bhikkhu ukkaõņhito\<*<5>*>/" ti pucchitvā\<*<6>*>/ "evaü\<*<7>*>/ bhante" ti "ko taü ukkaõņhāpesãti\<*<8>*>/" "thullakumārikā\<*<9>*>/ bhante" ti. Satthā "esā te bhikkhu anatthakārikā, pubbe pi\<*<10>*>/ tvaü etissā vivāhatthāya\<*<11>*>/ āgataparisāya uttaribhaīgo ahosãti" vatvā bhikkhåhi yācito atã- taü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Mahālohitagoõo nāma ahosi, kaniņņhabhātā pan' assa Cullalohito nāma, ubho pi gāmake ekasmiü kule kammaü karonti. Tassa kulassa ekā vayappattā kumārikā atthi, taü a¤¤aü kulaü vāresi. Atha naü kulaü\<*<12>*>/ "vivāhakāle\<*<13>*>/ uttari- bhaīgo\<*<14>*>/ bhavissatãti" Sālåkaü nāma såkaraü yāgubhattena paņijaggi, so heņņhāma¤ce sayati. Ath' ekadivasaü Cullalo- hito\<*<2>*>/ bhātaraü āha: "bhātika, mayaü imasmiü kule kammaü karoma, amhe nissāya imaü kulaü jãvati, atha ca pan' ime manussā amhākaü tiõapalālamattaü\<*<15>*>/ denti, imaü pana så- karaü yāgubhattena posenti, heņņhāma¤ce sayāpenti, kin nām' esa\<*<16>*>/ etesaü karissatãti". Mahālohito "tāta, mā tvaü etassa yāgubhattaü patthayi\<*<17>*>/, etissā\<*<18>*>/ kumārikāya vivāhadiva- saü\<*<19>*>/ etaü pana uttaribhaīgaü kātukāmā ete maüsassa\<*<20>*>/ thullabhāvakaraõatthaü posenti, katipāhaccayena taü passa\<*<21>*>/ heņņhāma¤cato nikkhāmetvā\<*<22>*>/ vadhitvā khaõķākhaõķikaü chinditvā āgantukabhattaü kayiramānan" ti vatvā purimā dve gāthā samuņņhāpesi: \<-------------------------------------------------------------------------- 1 Bid add bhikkhuü. 2 Bid cåëa-. 3 Bid add pakkosāpetvā. 4 Bid omit bhikkhu. 5 Bid add sã. 6 Bid pucchi. 7 Cks evaü. 8 Cks -tãti. 9 Bid -kāya. 10 Bid omit pi. 11 Bi vivāhakāleneva, Bd -kāle. 12 Bid kule. 13 Ck -lo. 14 Bi -ge. 15 Bi -palāsa-. 16 Cs kinte in the place of kinnāmesa. 17 Cks pattha, Bi paņhāhi. 18 amhākaü tiõa---etissā wanting in Bd. 19 Bid -se. 20 Bid maüsa. 21 Bid passisāma. 22 Bi nikkhamitvā, Bd niharitvā? >/ #<[page 420]># %<420 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% @*>/ bhu¤jati, appossukko bhusaü khāda\<*<2>*>/, etaü dãghāyulakkhaõaü. || Ja_III:106 ||>@ @*>/ ti. || Ja_III:107 ||>@ Tatrāyaü\<*<4>*>/ saükhepattho: tāta tvaü mā Sālåkasåkara-bhāvaü patthayi, ayaü hi āturannāni\<*<5>*>/ maraõabhojanāni bhu¤jati, yāni bhu¤jitvā nacirass' eva maraõaü pāpuõissati, tvaü pana appossukko nirālayo hutvā attano laddhaü idaü\<*<6>*>/ palālamissakaü\<*<7>*>/ bhusaü khāda, etaü dãghāyubhāvassa lakkhaõaü sa¤- jānanaü nimittaü, idāni katipāhass' eva so\<*<8>*>/ vevāhikapuriso\<*<9>*>/ mahatiyā pari- sāya yutto\<*<10>*>/ yuttasevako idha atithi hutvā āgato bhavissati, ath' etaü Sālåkaü musalasadisena uttaroņņhena samannāgattā musaluttaraü mārituü\<*<11>*>/ sayantaü dakkhasãti. Tato katipāhass' eva vevāhikesu\<*<12>*>/ āgatesu\<*<13>*>/ Sālåkaü māre- tvā uttaribhaīgaü\<*<14>*>/ akaüsu. Ubho\<*<15>*>/ goõā taü tassa pavat- tiü\<*<16>*>/ disvā "amhākaü bhusam eva varan" ti mantayiüsu\<*<17>*>/. Satthā abhisambuddho hutvā tadatthajotakaü\<*<18>*>/ tatiyaü gātham āha: @*>/ såkaraü disvā sayantaü\<*<20>*>/ musaluttaraü jaraggavāsā cintesuü\<*<21>*>/: var' amhākaü bhusām ivā 'ti. || Ja_III:108 ||>@ Tattha bhusāmivā 'ti bhusam eva\<*<22>*>/ amhākaü varaü uttaman ti. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakaü samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiņņhahi) "Tadā thullakumārikā etarahi thullakumārikā\<*<23>*>/, Sālåko ukkaõņhi- tabhikkhu ahosi\<*<24>*>/, Cullalohito ânando, Mahālohito pana aham evā" 'ti. Sālåkajātakaü\<*<25>*>/. $<7. Lābhagarahajātaka.>$ Nānummatto ti. Idaü Satthā Jetavane viharanto Sāri- puttattherassa saddhivihārikaü ārabbha kathesi. Therassa kira \<-------------------------------------------------------------------------- 1 Cks -rantāni. 2 vadhitvā---khāda wanting in Bi. 3 Bid mussa. 4 Bid tatthāyaü. 5 Cks Bi -rantāni. 6 Bid imaü. 7 Bid palāsa-. 8 Bid omit so. 9 Bid vivāhopuriso. 10 Bi yuttāyuttaü, Bd yuttattā. 11 so Ck Bid; Cs vārituü. 12 Bd vivāhe, Bi vivāhake. 13 Bid āgate 14 Bid -gam. 15 Bid add te. 16 Bid vipattiü. 17 Bid cintayiüsu. 18 Ck -tikaü. 19 so Bd; Bi vikanta, Cks vikattaü. 20 Cks sayaü. 21 Bid -vāvicint-. 22 Bid idha. 23 Bid add ahosi. 24 Bid omit ahosi. 25 Bi adds chaņhamaü, Bd chaņhaü. >/ #<[page 421]># %< 7. Lābhagarahajātaka (287.) 421>% saddhivihāriko theraü upasaükamitvā vanditvā ekamantaü nisinno "lābhuppattipaņipadaü me bhante kathetha\<*<1>*>/, kiü karonto cãvarādãnaü lābhã hotãti" pucchi. Ath assa thero "āvuso, catuh' aīgehi samannā- gatassa lābhasakkāro uppajjati, attano abbhantare hiriü\<*<2>*>/ bhinditvā sāma¤¤aü pahāya anummatten' eva ummattena viya bhavitabbaü, pisuõā vācā vattabbā, naņasadisena bhavitabbaü, vikiõõavācena kutå- halena bhavitabban" ti imaü\<*<3>*>/ lābhuppattipaņipadaü kathesi. So taü paņipadaü garahitvā uņņhāya pakkanto. Thero Satthāraü upasaü-- kamitvā\<*<4>*>/ taü pavattiü ācikkhi. Satthā "na so Sāriputta bhikkhu idān' eva lābhaü garahi\<*<5>*>/ pubbe pi garahi\<*<6>*>/ yevā" 'ti vatvā therena yācito atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto soëasa- vassakāle yeva tiõõaü vedānaü\<*<7>*>/ aņņhārasannaü\<*<8>*>/ sippānaü pariyosānaü\<*<9>*>/ patvā disāpāmokkhācariyo\<*<10>*>/ hutvā pa¤camāõava- kasatāni sippaü vācesi. Tatr' eko māõavo sãlācārasampanno ekadivasaü ācariyaü upasaükamitvā "kathaü imesaü sattā- naü lābho uppajjatãti" lābhapaņipadaü\<*<11>*>/ pucchi. âcariyo "tāta imesaü sattānaü catåhi\<*<12>*>/ kāraõehi lābho uppajjatãti" vatvā paņhamaü gātham āha: @@ Tattha nānummatto ti na anummatto, idaü vuttaü hoti: yathā um- mattako nāma itthipurisadārake disvā tesaü vatthālaükārādãni vilumpati tato tato macchamaüsapåvādãni balakkārena gahetvā khādati evam\<*<13>*>/ evaü yo\<*<14>*>/ gihãbhåto ajjhattabahiddhāsamuņņhānaü hirottappaü pahāya kusalākusalaü agaõetvā ni- rayabhayaü abhāyanto lobhābhibhåto pariyādinnacitto\<*<15>*>/ kāmesu pamatto san- dhicchedādãni sāhasikakammāni karoti, pabbajito pi hirottappaü\<*<16>*>/ pahāya kusa- lākusalaü agaõetvā nirayabhayaü abhāyanto Satthārā pa¤¤attaü sikkhāpadaü maddanto lobhena abhibhåto pariyādinnacitto\<*<15>*>/ cãvarādimattaü nissāya attano sāma¤¤aü vijahitvā pamatto vejjakammadåtakammādãni karoti veëudānādãni nissāya jãvikaü\<*<17>*>/ kappeti\<*<18>*>/, ayaü anummatto pi ummattasadisattā ummatto \<-------------------------------------------------------------------------- 1 Bi kathehiti. 2 Ck hiraü, Bid hiriottappaü. 3 Bid idaü. 4 Bid add vanditvā. 5 Bid -hati. 6 Bid pubbe pesā garahati. 7 Bid add ca. 8 Bid -sāna¤ca. 9 Bid nipphattipari-. 10 Ck Bd -kkho āc-, Bi -kkhā āc-. 11 Bid lābhuppattipaņi-. 12 Ck Bi -uhi. 13 Bid omit evam. 14 Bid omit yo. 15 Ck -diõõa-, Cs -dinna- corr. to -diõõa-. 16 Ck hiriot-. 17 Bid -taü. 18 Cks -si. >/ #<[page 422]># %<422 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% nāma, evaråpassa khippaü lābho uppajjati, yo pana evaü na ummatto\<*<1>*>/ lajjã kukkuccako esa måëhesu\<*<2>*>/ apaõķitesu\<*<3>*>/ purisesu lābhaü na labhati, tasmā lā- bhatthikena ummattakena viya bhavitabban ti, nāpisuõo ti tatthāpi\<*<4>*>/ yo\<*<5>*>/ pisuõo hoti asukena idaü nāma katan ti rājakule pesu¤¤aü upasaüharati so a¤¤esaü yasaü acchinditvā attano gaõhāti, rājāno pi naü\<*<6>*>/ ayaü amhesu sas- neho ti\<*<7>*>/ ucce ņhāne ņhapenti, amaccādayo pi 'ssa ayaü no rājakule paribhin- deyyā ti bhayena dātabbaü ma¤¤anti, evaü etarahi pisuõassa lābho uppajjati, yo pana apisuõo so na måëhesu lābhaü labhati\<*<8>*>/, evam attho veditabbo, nā- naņo ti lābhaü uppādentena naņena viya bhavitabbaü, yathā naņo hiriottappaü\<*<9>*>/ pahāya naccagãtavāditehi kãëaü katvā dhanaü saüharati evam eva lābhatthikena hiriottappaü\<*<9>*>/ bhinditvā itthipurisadārakānaü\<*<10>*>/ soõķasahāyena viya hutvā nā- nappakāraü keëiü karontena vicaritabbaü, yo evaü anaņo so måëhesu lābhaü na labhati, nākutåhalo ti kutåhalo nāma vippakiõõavāco, rājāno hi amacca- parivutā amacce pucchanti: asukaņņhāne kira manusso mārito gharaü viluttaü paresaü dārā padhaüsitā ti såyati, kesaü nu kho idaü kamman ti\<*<11>*>/ tattha sesesu\<*<12>*>/ akathentesu yeva uņņhahitvā asuko ca\<*<13>*>/ asuko ca nāmā 'ti vadati\<*<14>*>/, ayaü kutåhalo nāma, rājāno tassa vacanena te purise pariyesitvā\<*<15>*>/ nisedhetvā imaü nissāya no nagaraü niccoraü jātan ti tassa mahantaü yasaü denti, sesāpi janā ayaü no rājapurisehi\<*<16>*>/ puņņho suyuttaü\<*<17>*>/ duyuttaü\<*<18>*>/ katheyyā\<*<19>*>/ ti bha- yena tass' eva dhanaü denti\<*<20>*>/, evaü kutåhalassa lābho uppajjati, yo pana aku- tåhalo esa na måëhesu labhati lābhaü, esā te anusāsanãti esā amhākaü santikā tuyhaü lābhānusatthi\<*<21>*>/. Antevāsiko ācariyassa kathaü sutvā lābhaü garahanto @*>/ vā. || Ja_III:110 ||>@ @@ gāthādvayam\<*<23>*>/ āha. Tattha yā vuttãti yā jãvitavutti, vinipātenā 'ti attavinipātena\<*<24>*>/ adham- macariyāya\<*<25>*>/ vā\<*<26>*>/ ti adhammakiriyāya\<*<27>*>/ visamakiriyāya vadhabandhana- garahādãni\<*<28>*>/ attānaü\<*<29>*>/ vinipātetvā adhammaü caritvā yā vutti ta¤ ca yasa- \<-------------------------------------------------------------------------- 1 Bid anummatto in the place of na u. 2 Bi anumålesu, Bd amuëhosu. 3 Bid pa-. 4 Bd etthāpi. 5 Bid add pana. 6 Bi taü, Ck omits pi naü. 7 Bi hoti, Bd hotãti. 8 Bid labhate lābhan ti. 9 Bid hirot-. 10 Bi -dārikadārakānaü, Bd -dārikadārikānaü. 11 Bd adds vutte. 12 Cks sese. 13 Cs omits ca. 14 manusso--- vadati wanting in Bi. 15 Bid -setvā. 16 Ck rājapariyesati, Cs rājāparisesati, Bi rājāpårisehi, Bd rājāpuriso ti corr. to rāja-. 17 Bd -tta. 18 Bid viyu-. 19 Bi -yyāsi. 20 Ck tasseva pavadanti, Cs tasseva vadenti. 21 Bid lābhādãsu anu-. 22 Bd -cariyāya. 23 Ck Bi gātha-. 24 Bid attano vi-. 25 Cks -yaü. 26 Cks cā. 27 Bid add vinipātakiriyāya. 28 Bid ca bandhana-. 29 so Cks Bi attāni, Bd attā. >/ #<[page 423]># %< 8. Macchuddānajātaka. (288.) 423>% dhanalābha¤ ca sabbaü dhir athu nindāmi garahāmãti\<*<1>*>/, na me etena\<*<2>*>/ attho ti adhippāyo, pattamādāyā 'ti bhikkhābhājanaü gahetvā, anāgāro paribbaje ti ageho\<*<3>*>/ pabbajito hutvā vicareyya, na ca sappuriso kāyaduccaritādivasena adhammacariyaü\<*<4>*>/ careyya, kiükāraõā: esā va jãvikā seyyā yā cādham- mena\<*<5>*>/ esanā ti yā esā\<*<6>*>/ adhammena jãvikapariyesanā\<*<7>*>/ tato esā pattahatthassa\<*<8>*>/ parakulesu bhikkhācariyā va seyyā sataguõena sahassaguõena sundaratarā ti dasseti. Evaü māõavo pabbajjāya guõaü vaõõetvā nikkhamitvā isipabbajjaü pabbajitvā dhammena bhikkhaü pariyesanto sa- māpattiyo\<*<9>*>/ nibbattetvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā māõavo lābhagarahikabhikkhu\<*<10>*>/ ahosi, ācariyo pana aham evā" 'ti. Lābhagarahajātakaü\<*<11>*>/. $<8. Macchuddānajātaka.>$ Agghanti macchā ti. Idaü Satthā Jetavane viharanto ekaü kåņavāõijaü ārabbha kathesi. Vatthuü heņņhā kathi- tam eva. Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kuņimbikakule\<*<12>*>/ nibbattitvā vi¤¤åtaü patto\<*<13>*>/ kuņumbaü saõņhapesi. Kaniņņhabhātaro{\<*<14>*>/} pi 'ssa atthi. Tesaü aparabhāge pitā kālakato\<*<15>*>/. Te ekadivasaü "pitu santakaü vohāraü sādhessāmā\<*<16>*>/" 'ti ekaü gāmaü gantvā kahāpaõa- sahassaü labhitvā āgacchantā nadãtitthe nāvaü patimānento\<*<17>*>/ puņabhattaü bhu¤jiüsu. Bodhisatto atirekabhattaü Gaīgāya macchānaü datvā nadãdevatāya pattiü adāsi, devatā pattiü anumoditvā yeva ca\<*<18>*>/ dibbena yasena vaķķhitvā attano yasa- vaķķhiü\<*<19>*>/ āvajjamānā taü {kāraõaü} a¤¤āsi. Bodhisatto pi \<-------------------------------------------------------------------------- 1 Bid -mi. 2 Bid eten. 3 Bi anāgāho, Bd anāgeho 4 Ck adhammaü, Bid -ya¤. 5 Cks ca adh-. 6 Bi esanā, Bd esana. 7 Ck -kaü-, Cs -ka corr. to kaü, Bi -ta-, Bd -taü-. 8 Ck pattu-, Cs pattā corr. to patta-. 9 Bid abhi¤¤āsamā-. 10 Cs -hita-, Bid -garahabhi-. 11 Cks -garukajā-, Bi -gahejā-, Bid sattamaü 12 Bid kuņumbiya-. 13 Bid -tappatto. 14 Bi -bhā, Bd -bhātā. 15 Bd pitari-- te. 16 Bid karissāmā. 17 so Cks; Bid paņimānento. 18 Bid omit ca. 19 Bi -vutti, Bd -vuķķhi. >/ #<[page 424]># %<424 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% vālukāya\<*<1>*>/ uttarāsaīgaü pattharitvā nipanno niddaü okkami. Kaniņņhabhātā pan' assa thokam corapakatiko, so te kahā- paõe Bodhisattassa adatvā sayam eva gaõhitukāmo\<*<2>*>/ tāya kahāpaõabhaõķikāya sadisaü ekaü sakkharābhaõķikaü\<*<3>*>/ katvā dve pi bhaõķikā ekato ņhapesi. Tesaü nāvaü abhiråhitva Gaīgā-majjhagatānaü\<*<4>*>/ kaniņņho nāvaü koņņhetvā\<*<5>*>/ "sakkhara- bhaõķikaü udake khipissāmãti" sahassabhaõķikaü khipitvā "bhātika sahassabhaõķikā udake patitā, kin ti karomā" 'ti āha. "Udake patitāya kiü karissāma, mā cintayãti\<*<6>*>/" nadã- devatā cintesi "ahaü iminā dinnaü pattiü anumoditvā dib- bayasena vaķķhitā\<*<7>*>/, etassa santakaü rakkhissāmãti" attano ānubhāvena taü bhaõķikaü ekaü mahāmukhaü macchaü gilāpetvā sayaü ārakkhaü gaõhi. So pi kho coro gehaü gantvā "bhātā me va¤cito" ti bhaõķikaü mocento sakkharā\<*<8>*>/ passitvā hadayena sussantena ma¤cassa aņaniü\<*<9>*>/ upagåhitvā\<*<10>*>/ nipajji. Tadā kevaņņā macchaü\<*<11>*>/ gahaõatthāya jāle\<*<12>*>/ khipiüsu. So maccho devatānubhāvena jālaü pāvisi. Kevaņņā taü ga- hetvā\<*<13>*>/ vikkiõituü nagaraü paviņņhā. Manussā mahāmacchaü disvā målaü pucchanti. Kevaņņā "kahāpaõasahassa¤ ca satta\<*<14>*>/ māsake datvā gaõhathā\<*<15>*>/" ti vadanti. Manussā "sahassaggha- õakamaccho\<*<16>*>/ pi no diņņho" ti parihāsaü karonti. Kevaņņā macchaü gahetvā Bodhisattassa gharadvāraü gantvā "imaü macchaü gaõhathā" 'ti āhaüsu. "Kim assa målan" ti. "Satta māsake datvā gaõhathā" 'ti. "A¤¤esaü dadamānā kathaü dethā" ti. A¤¤esaü sahassena ca sattahi ca māsa- kehi dema, tumhe pana satta māsake datvā gaõhathā" 'ti. So tesaü satta māsake datvā macchaü bhariyāya pesesi. Sā macchassa kucchiü phālayamānā\<*<17>*>/ sahassabhaõķikaü disvā \<-------------------------------------------------------------------------- 1 Cs vāëu-, Bi vālikāyaü, Bd vāëukāyaü. 2 Bid -ma. 3 Bid -ra-. 4 Bi -jho-, Bd -jjhe-. 5 Cs koņņhetvā corr. to koņhe-, Bid khobhetvā. 6 sakkharabhaõķikaü---cintayãti wanting in Bi. 7 Bd -itvā. 8 Bid -raü. 9 Bi attani, Bd aņņani. 10 Bd -guyhi-. 11 Bi macchā, Bd maccha. 12 Bid -laü. 13 Ck omits gahetvā. 14 Bid add ca. 15 Bd agghantã. 16 Ck -naka-, Bid -niko-. 17 Bi phāletvā, Bd phaliyamānā. >/ #<[page 425]># %< 8 Macchuddānajātaka. (288.) 425>% Bodhisattassa ārocesi. Bodhisatto taü oloketvā attano la¤- chaü\<*<1>*>/ disvā sakabhāvaü\<*<2>*>/ ¤atvā "idāni ime kevaņņā imaü macchaü a¤¤esaü dadamānā sahassena c' eva sattahi ca\<*<3>*>/ mā- sakehi, denti amhe pana datvā sahassassa\<*<4>*>/ amhākaü santa- kattā satt' eva māsake gahetvā adaüsu, idaü antaraü ajā- nantaü na sakkā ka¤ci\<*<5>*>/ saddahāpetun" ti cintetvā paņhamaü gātham āha: @*>/ saddaheyya, mayha¤ ca asså\<*<7>*>/ idha satta māsā, aham pi taü macchuddānaü\<*<8>*>/ kiõeyyan ti. || Ja_III:112 ||>@ Tattha adhikan ti a¤¤ehi pucchitā kevaņņā sattamāsādhikaü sahassaü agghatãti vadanti\<*<9>*>/, na so atthi yo imaü saddaheyyā ti so {puriso} n' atthi\<*<10>*>/ yo imaü {kāraõaü} paccakkhato ajānanto mama vacanena saddaheyya, ettakaü vā\<*<11>*>/ macchā agghantãti yo imaü saddaheyya so n' atthi, tasmā yeva te a¤¤ehi na gahitā ti pi\<*<12>*>/ attho, mayha¤ ca asså 'ti mayhaü pana\<*<13>*>/ sattamāsakā ahesuü, macchuddānan\<*<14>*>/ ti macchavaggaü\<*<15>*>/, tena hi macchena saddhiü a¤¤e pi macchā ekato baddhā, taü\<*<16>*>/ sakalam pi macchuddānaü\<*<17>*>/ sandhāy' etaü vuttaü, kiõeyyan ti kiõissaü\<*<18>*>/, satt' eva māsake datvā ekamacchamattaü\<*<19>*>/ gaõhin ti attho. Eva¤ ca pana vatvā idaü\<*<20>*>/ cintesi\<*<21>*>/: "kin nu kho nissāya mayā ete kahāpaõā\<*<22>*>/ laddhā" ti. Tasmiü khaõe nadãdevatā ākāse adissamānaråpā\<*<23>*>/ ņhatvā "ahaü Gaīgādevatā, tayā macchānaü atirekabhattaü datvā mayhaü patti\<*<24>*>/ dinnā, tenā- haü tava santakaü rakkhantã\<*<25>*>/ āgatā\<*<26>*>/" ti dãpayamānā @*>/, taü dakkhiõaü sarantiyā kataü apacitiü tayā ti || Ja_III:113 ||>@ gātham āha. \<-------------------------------------------------------------------------- 1 Cs la¤jaü? Bid la¤canaü. 2 Bid sakasantakabhā-. 3 Bi omits ca. 4 Bi -ssāya, Bd -ssaü. 5 Bid ki¤ci. 6 Ck Bd imaü. 7 Ck Bid assu. 8 Bid macchadānaü. 9 Bid -tãti. 10 Bid na atthi. 11 Bid omit vā. 12 Bid omit pi. 13 Bid panassa. 14 Bid macchadānan 15 Cks -ggā. 16 Bid bandhanāmaü. 17 Bid sakalamacchadānaü. 18 Cks kiõissa, Bid kiõi. 19 Bid etthakaü macchavaggaü. 20 Bid imaü. 21 Bi mantesi. 22 Ck Bi -ne, Cs -ne corr. to -õe, Bd -õe. 23 Ck -råpena, Bd dissamānaråpā. 24 Cks pattiü. 25 all four MSS. -ti. 26 Ck -tiyā āsatā. 27 Bid ādāsi. >/ #<[page 426]># %<426 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% Tattha dakkhiõan ti imasmiü ņhāne pattidānaü dakkhiõā\<*<1>*>/ nāma jātaü, kataü apacitiü tayā ti taü tayā mayhaü katāpacitiü\<*<2>*>/ sarantiyā\<*<3>*>/ idaü\<*<4>*>/ tava dhanam rakkhitan ti attho. Idaü vatvā\<*<5>*>/ pana sā devatā tassa kaniņņhena kataü\<*<6>*>/ kåņakammaü sabbaü kathetva "eso dāni\<*<7>*>/ hadayena sussan- tena nipanno, duņņhacittassa vaķķhi\<*<8>*>/ nāma n' atthi, ahaü pana tava santakaü mā nassãti\<*<9>*>/ dhanaü te āharitvā adāsiü, idaü\<*<10>*>/ tava kaniņņhacorassa adatvā sabbaü tvaü ¤eva gaõhāhãti\<*<11>*>/" vatvā tatiyaü gātham āha: @*>/ hoti, na cāpi taü devatā påjayanti yo bhātaraü pettikaü sāpateyyaü ava¤cayã\<*<13>*>/ dukkatakammakārãti\<*<14>*>/. || Ja_III:114 ||>@ Tattha na phāti\<*<15>*>/ hotãti evaråpassa puggalassa idhaloke vā paraloke vā vaķķhi\<*<16>*>/ nāma na hoti, na cāpi tan\<*<17>*>/ ti taü puggalaü tassa santakaü rakkhamānā devatā na påjenti. Iti devatā mittadåbhicorassa\<*<18>*>/ kahāpaõe na\<*<19>*>/ dātukāmā\<*<20>*>/ evam āha. Bodhisatto pana "na sakkā evaü kātun" ti\<*<21>*>/ tassa pi pa¤casatāni pesesi yeva. Satthā imaü desanaü\<*<21>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: (Saccapariyosāne vāõijo sotāpattiphale patiņņhahi) "Tadā kaniņņhabhātā idāni kåņavāõijo, jeņņhabhātā pana ahaü evā" 'ti. Macchuddānajātakaü\<*<23>*>/. $<9. Nānacchandajātaka.>$ Nānacchandā\<*<24>*>/ mahārājā 'ti. Idaü Satthā Jetavane viharanto āyasmato ânandassa aņņhavaralābhaü ārabbha ka- thesi. Vatthuü Ekādasanipāte Juõhajātake āvibhavissati. \<-------------------------------------------------------------------------- 1 Bd -naü. 2 taü dakkhiõaü---apicitiü wanting in Bi. 3 Bid add mayā. 4 Bd imaü. 5 Bid add ca. 6 Bi kaņa, Bd kata. 7 Bid idāni. 8 Ck vaķķhiü, Bid vuķķhi. 9 Bid nassāti. 10 Bid imaü. 11 Bid gaõhathā ti. 12 Ck pāni, Bi pati. 13 Ck -yi, Bd -si, Bi bhava¤cali. 14 Bid dukkaņa-. 15 Cks pāti. 16 Bid vuķķhi. 17 Cks pan. 18 Cks -bhã-, Bid -dubbhi-. 19 Bd -õaü. 20 Bd adā-. 21 taü puggalaü---kātun ti wanting in Bi. 22 Bid dhammadesanaü. 23 Bid macchadāna-, and add aņhamaü. 24 Bid nānāchandā. >/ #<[page 427]># %< 9. Nānacchandajātaka. (289.) 427>% Atãte pana Bodhisatto Bārāõasiyaü Brahmadatte rajjaü kārente tassa aggamahesiyā kucchimhi nibbattitvā va- yappatto Takkasilāyaü sippāni\<*<1>*>/ uggahetvā pitu accayena raj- jaü pāpuni. Tassa ņhānato apanãto pitu purohito atthi, so duggato hutvā ekasmiü jarāgehe\<*<2>*>/ vasati. Ath' ekadivasaü Bodhisatto a¤¤ātakavesena rattibhāge nagaraü parigaõhanto carati. Tam enaü katakammacorā ekasmiü surāpāne suraü\<*<3>*>/ pivitvā aparam pi ghaņenādāya attano gehaü gacchantā antara- vãthiyaü disvā "are kho si tvan" ti vatvā paharitvā uttari- sāņakaü gahetvā ghaņaü ukkhipitvā\<*<4>*>/ tāsentā\<*<5>*>/ gacchiüsu. So pi kho brāhmaõo tasmiü khaõe nikkhamitvā antaravãthiyaü ņhito nakkhattaü olokento\<*<6>*>/ ra¤¤o amittānaü\<*<7>*>/ hatthagata- bhāvaü ¤atvā brāhmaõiü āmantesi. Sā "kiü ayyā" 'ti vatvā vegena tassa santikaü āgatā\<*<8>*>/. Atha naü sā āha: "bhoti amhākaü rājā amittānaü vasaü gato" ti. "Ayya, kin te ra¤¤o santike pavattiyā\<*<9>*>/, brāhmaõā jānissantãti". Rājā brāhma- õassa saddaü sutvā thokaü gantvā dhutte āha: "duggato 'mhi sāmã\<*<10>*>/, uttarāsaīgaü gahetvā vissajjetha man" ti. Te pu- nappuna\<*<11>*>/ kathentaü\<*<12>*>/ kāru¤¤ena vissajjesuü. So tesaü va- sanageham sallakkhetvā nivatti. Brāhmano\<*<13>*>/ pi "bhoti am- hākaü rājā amittahatthato mutto\<*<14>*>/" ti āha. Rājā tam pi sutvā\<*<15>*>/ pāsādaü abhiråhi\<*<16>*>/. So vibhātāya rattiyā brāhmaõe pakkosāpetvā "kiü ācariyā rattim nakkhattaü olokayitthā" 'ti pucchi. "âma devā" 'ti. "sobhanaü\<*<17>*>/ asobhanan" ti. "Sobhanaü\<*<18>*>/ devā" 'ti. "Koci gāho\<*<19>*>/ n' atthãti". "N' atthi devā" 'ti. Rājā "asukagehato brāhmaõaü pakkosathā" 'ti purāõapurohitaü\<*<20>*>/ pakkosāpetvā "kiü ācariya rattiü te \<-------------------------------------------------------------------------- 1 Bid sabbasi-. 2 Bd jara-. 3 Cks suraü. 4 Bid ukkhipāpetvā. 5 Ck Bd -to. 6 Bid -ketvā. 7 Bid amitta. 8 Ck āgantvā corr. to āgatā, Bi gantvā, Bd āgato. 9 Cks -yāsā, Bi pattiya, Bd pattayasā. 10 Cks sāmi, Bid sāmãti. 11 Bid -nnaü. 12 Bi -te. 13 Bid atha porāõakaparohito brā-. 14 Cs amutto. 15 Bi adds taü pi gehaü sallakkhetvā, Bd tassa gehaü s. 16 Cks -ruhi, Bid -råyhi. 17 Cs -õaü, Bid kiü sobhaõanti, omitting asobhanan ti. 18 Ck -no, Cs -õo, Bid -õaü. 19 Bid viggaho. 20 Bid porāõakapa-. >/ #<[page 428]># %<428 III. Tikanipāta. 4. Abbhantaravagga. (29.)>% nakkhattaü diņņhan" ti pucchi. "âma devā" 'ti. "Atthi koci gāho\<*<1>*>/" ti. "âma mahārāja, ajjarattiü tumhe amittavasaü gantvā muhutten' eva muttā" ti. Rājā "nakkhattajānanakena nāma evaråpena bhavitabban" ti sesabrāhmaõe nikkaķķhā- petvā "brāhmaõa pasanno 'smi, te varaü gaõhā\<*<2>*>/" ti āha. "Mahārāja puttadārena saddhiü mantetvā gaõhissāmãti". "Gaccha mantetvā ehãti". So gantvā brāhmaõi¤ ca putta¤ ca suõisa¤ ca dāsi¤ ca pakkositvā\<*<3>*>/ "rājā me varaü deti\<*<4>*>/, kiü gaõhāmãti" pucchi. Brāhmaõã "mayhaü dhenusataü ānehãti" āha. Putto chattamāõavo nāma "mayhaü kumudavaõõehi\<*<5>*>/ sindhavehi yuttaü āja¤¤arathan" ti. Suõisā "mayhaü maõi- kuõķalaü ādiü\<*<6>*>/ katvā sabbālaükāran" ti. Puõõā nāma dāsã "mayhaü\<*<7>*>/ udukkhalamusala¤ c' eva suppa¤ cā" 'ti. Brāh- maõo pana gāmavaraü gahetukāmo ra¤¤o santikaü gantvā "kiü brāhmaõa pucchito te dāro\<*<8>*>/" ti. "Puņņho\<*<9>*>/ āma mahā- rāja\<*<10>*>/, pucchitā\<*<11>*>/ na pan' ekacchandā\<*<12>*>/" ti vatvā paņhamaü gāthadvayam\<*<13>*>/ āha: @*>/ mahārāja ekāgāre vasāmase, ahaü gāmavaraü icche, brāhmaõã ca gavaü sataü, || Ja_III:115 ||>@ @*>/ ca āja¤¤arathaü, ka¤¤ā ca maõikuõķalaü, yā c' esā Puõõikā jammã udukkhalaü abhikaükhatãti\<*<16>*>/. || Ja_III:116 ||>@ Tattha icche ti icchāmi, gavaü satan ti rohiõãnam\<*<17>*>/ guõõaü\<*<18>*>/ sa- taü, ka¤¤ā ti suõisā, yā cesā ti yā esā amhākaü ghare Puõõikā nāma dāsã sā jammikā lāmikā suppamusalehi saddhiü udukkhalaü abhikaükhati\<*<19>*>/ icchatãti\<*<20>*>/. Rājā "sabbesaü icchiticchitaü dethā" 'ti āõāpento \<-------------------------------------------------------------------------- 1 Bid viggaho-. 2 Bid -hāhã. 3 Bid -sāpetvā. 4 Bid dadāti. 5 Bd adds catuhi. 6 Bd ādi. 7 dhenusataü---dāsã mayhaü wanting in Bi. 8 Bd pucchitā te puttadārā, Bi te puttadāro puņho. 9 Bi omits puņņho. 10 Bid devā ti in the place of mahārāja. 11 Bi -te, Cks -to. 12 Bid anekacchandā in the place of napaneka-. 13 Cks gātham. 14 Cks nānācch-, Bid nānāch-. 15 Bid putto. 16 Cks -khati. 17 Bi dhenuna, Bd khira. 18 Bi guõa, Bd gunnaü. 19 Bd -tãti. 20 Bd -ati. >/ #<[page 429]># %< 10. Sãlavãmaüsajātaka. (290.) 429>% @*>/ ka¤¤āya maõikuõķalaü, ya¤ c' etaü Puõõikaü jammiü paņipādetha udukkhalan ti || Ja_III:117 ||>@ gātham āha. Tattha ya¤cetan ti yaü\<*<2>*>/ etaü Puõõikan ti vadati taü jammiü uduk- khalaü paņipādetha sampaņicchādethā ti. Iti rājā yaü\<*<3>*>/ brāhmaõena patthitaü\<*<4>*>/ ta¤ ca a¤¤a¤ ca mahantaü yasaü datvā "ito paņņhāya amhākaü kattabba- kiccesu ussukkaü āpajjā\<*<5>*>/" ti vatvā brāhmaõaü attano san- tike akāsi. Satthā imaü desanaü\<*<6>*>/ āharitvā jātakaü samodhānesi: "Tadā brāhmaõo ânando ahosi, rājā pana aham evā" 'ti. Nānacchanda- jātakaü\<*<7>*>/. $<10. Sãlavãmaüsajātaka.>$ Sãlaü kireva kalyāõan ti. Idaü Satthā Jetavane viha- ranto ekaü sãlavãmaüsakabrāhmaõaü ārabbha kathesi. Vatthuü pana paccuppannam pi atãtam pi heņņhā Ekanipāte Sãlavãmaüsajātake vitthāritam eva, idha pana Bārāõasiyaü Brahmadatte rajjaü kārente tassa purohito "attano sãlaü vãmaüsissāmãti" hera¤¤akaphalakato\<*<8>*>/ dve divase ekekaü kahāpaõaü gaõhi. Atha naü tatiyadivase coro ti gahetvā ra¤¤o santikaü nayiüsu. So antarāmagge ahiguõķike sappaü kãëāpente\<*<6>*>/ addasa. Atha naü rājā disvā "kiss' evaråpam\<*<10>*>/ akāsãti" pucchi. Brāhmaõo "attano sãlaü vãmaüsitukāmatāyā" 'ti vatvā\<*<11>*>/ @@ \<-------------------------------------------------------------------------- 1 Cks -ssāja¤¤a-, Bid puttassa aja-. 2 Bid add ca 3 Bid omit yaü. 4 Ck patitaü, Cs patthi, Bi pati, Bd patti. 5 Bid -jjāhã. 6 Bid dhammade-. 7 Cks nānācch-, Bi nāch-, Bd nānāch-, Bid add navamaü. 10. Cfr. L. Feer in J. As. 1875 T. 6 p. 265 8 Bd hi-, Bi hira¤¤apa-. 9 Bi kilāyante, Bd kilayante. 10 Bid rājā kasmā evaråpaü. 11 Bid add imaü gātham āha. >/ #<[page 430]># %<430 III. Dukanipāta. 4. Abbhantaravagga. (29.)>% @@ @@ āha. Tattha sãlan ti ācāro kirā 'ti anussavatthe nipāto, kalyāõan ti sobha- õaü\<*<3>*>/, sãlaü kira\<*<4>*>/ kalyāõan ti evaü paõķitā vadantãti attho, passā 'ti attānam eva vadati, na ha¤¤atãti paraü pi na viheņheti parena pana\<*<5>*>/ na viheņhãyati, samādissan ti sāmādiyāmi\<*<5>*>/, anumataü sivan ti khemaü nibbhayan ti evaü paõķitehi sampaņicchitaü, yena vuccatãti yena sãlena sãlavā puriso ariyānaü Buddhādãnaü paņipattiü samācaranto ariyavuttisamācāro ti vuccati tam ahaü samādiyissāmãti\<*<6>*>/ attho, virocatãti pabbatamatthake aggikkhandho viya virocati. Evaü Bodhisatto tãhi gāthāhi sãlavaõõaü pakāsento ra¤¤o dhammaü desetvā "mahārāja mama gehe pitu santakaü mātu santakaü attanā uppāditaü tayā dinna¤ ca bahudhanaü\<*<7>*>/ atthi pariyanto na pa¤¤āyati, ahaü pana sãlaü vãmaüsanto hera¤¤i- kato\<*<8>*>/ kahāpaõe gaõhiü, idāni mayā imasmiü loke jātigotta- kulapadesānaü\<*<9>*>/ lāmakhabhāvo sãlass' eva ca\<*<10>*>/ jeņņhakabhāvo ¤āto, ahaü pabbajissāmi, pabbajjaü me\<*<11>*>/ anujānāhãti" anu- jānāpetvā ra¤¤ā punappuna yāciyamāno pi nikkhamma Hima- vantaü pavisitvā isipabbajjaü pabbajitvā\<*<12>*>/ samāpattiyo\<*<13>*>/ nib- battetvā Brahmaloka-parāyano ahosi. Satthā imaü desanam\<*<14>*>/ āharitvā jātakaü samodhānesi: "Tadā sãlavãmaüsako purohitabrāhmaõo\<*<15>*>/ aham evā" 'ti. Sãlavãmaüsa- jātakaü\<*<16>*>/. Abbhantaravaggo catuttho\<*<17>*>/. \<-------------------------------------------------------------------------- 1 Ck -vatti, Bi -vutthi. 2 Bid omit āha. 3 Ck -naü. 4 Bid kireva. 5 Bid parehi pi. 6 Bid -da-. 7 Cs bahuü-. 8 Bid hira¤¤aphalakato. 9 Bid jātikulagotta-. 10 Bid omit ca. 11 Bid me pabbajjaü. 12 Bid abhi¤¤ā ca. 13 Bid add ca. 14 Bid dhammade-. 15 Bid -to-, and add pana. 16 Bid add dasamaü. 17 Bid add tassuddānam: abbhantaraseyyaka¤ca vaķķhakã sirijātakaü maõi sukara sālukaü lābhagaraha macchadānaü nānāchandaü sãlavãmaüsakaü abbhantaravaggo ti vuccati. >/ #<[page 431]># %< 1. Bhadraghaņajātaka. (291.) 431>% 5. KUMBHAVAGGA. $<1. Bhadraghaņajātaka.>$ Sabbakāmadadaü kumbhan ti. Idaü Satthā Jetavane viharanto Anāthapiõķikassa bhāgineyyaü ārabbha kathesi. So kira mātāpitunnaü santakā\<*<1>*>/ cattālãsahira¤¤akoņiyo pānavyasanena\<*<2>*>/ nāsetvā seņņhino santikaü agamāsi\<*<3>*>/. So pi 'ssa "vohāraü karohãti" sahassaü adāsi, tam pi nāsetvā puna agamāsi. Puna tassa\<*<4>*>/ pa¤ca satāni dāpesi, tāni vināsetvā puna āgatassa dve thålasāņake dāpesi, te pi nāsetvā āgataü\<*<5>*>/ gãvāya\<*<6>*>/ gahetvā\<*<7>*>/ nãharāpesi. So anātho hutvā parakuķķaü\<*<8>*>/ nissāya kālam akāsi. Tam enaü kaķķhetvā\<*<9>*>/ bahi chaķ- ķesuü\<*<10>*>/. Anāthapiõķiko vihāraü gantvā sabbaü taü bhāgineyyassa pavattiü Tathāgatassa ārocesi. Satthā\<*<11>*>/ "tvaü etaü\<*<12>*>/ kathaü san- tappessasi yam ahaü pubbe sabbakāmadadaü kumbhaü datvā\<*<13>*>/ san- tappetuü nāsakkhin" ti vatvā tena yācito atãtaü āhari: Atãte Bārāõāsiyaü Brahmadatte rajjaü kārente Bodhisatto seņņhikule nibbattitvā\<*<14>*>/ pitu accayena seņņhiņ- ņhānaü labhi. Tassa gehe bhåmigatam eva cattālãsakoņidha- naü ahosi. Putto pan' assa eko yeva. Bodhisatto\<*<15>*>/ dānādãni pu¤¤āni katvā kālakāto\<*<16>*>/, Sakko devarājā hutvā nibbatti. Ath' assa putto vãthiü āvaritvā\<*<17>*>/ maõķapaü kāretvā mahā- janaparivuto nisãditvā suraü\<*<18>*>/ pātuü ārabhi. So laüghanadhā- vanagãtanaccādãni\<*<19>*>/ karontānaü sahassaü\<*<20>*>/ dadamāno itthisoõ- ķasurāsoõķamaüsasoõķādibhāvaü āpajjitvā "tvaü\<*<21>*>/ gãtaü tvaü\<*<22>*>/ naccaü tvaü\<*<22>*>/ vāditan" ti samajjatthiko\<*<23>*>/ pamatto\<*<24>*>/ hutvā āhiõķanto nacirass' eva cattālãsakoņidhanaü\<*<25>*>/ upabhoga- \<-------------------------------------------------------------------------- 1 Cks -kā. 2 Ck pana-, Bi piõabya-, Bd pānabyā-. 3 Bid āg-. 4 Bid punassa. 5 Bid punāgataü. 6 Bid -yaü, Ck jãvā 7 Bid gāhāpetvā. 8 Cs -kuķķhaü? Bi -kuņaü, Bd -kuņņaü. 9 Bi -itvā, Bd ākaķķhitvā. 10 Bi chaņe-, Bd chaņņe-. 11 Bi adds kira, Bd kiü 12 Cs ekaü. 13 Bi adds pavã, Bd pi. 14 Cks nibbatti. 15 Bid add pana 16 Bid kālaīka-. 17 so Ck; Cs avāritvā, Bi vitti vicaritvā, Bd vãthiyaü otaritvā. 18 Cks surā. 19 in the place of gãta, Bd has ābharaõa, Bi suraõa. 20 Bid repeat sahassaü. 21 Bd kva. 22 Bid kva. 23 Ck Bi samajji-. 24 Bid vasamitto. 25 Ck satāsãtikoņi-, Cs sattāsãti-. >/ #<[page 432]># %<432 III. Tikanipāta 5. Kumbhavagga. (30.)>% paribhogåpakaraõāni\<*<1>*>/ ca\<*<2>*>/ nāsetvā duggato kapaõo pilotikaü nivāsetvā vicari. Sakko āvajjanto\<*<3>*>/ tassa duggatabhāvaü ¤atvā puttapemenāgantvā\<*<4>*>/ sabbakāmadadaü kumbhaü datvā "tāta yathāyaü\<*<5>*>/ kumbho na bhijjati tathā naü rakkha, imasmiü te sati dhanassa paricchedo nāma na bhavissati, appamatto ho- hãti" ovaditvā\<*<6>*>/ devalokam eva gato. Tato paņņhāya\<*<7>*>/ pivanto vicari\<*<8>*>/. Ath' ekadivasaü matto taü kumbhaü ākāse khipitvā\<*<9>*>/ paņicchanto\<*<10>*>/ ekavāraü virajjhi\<*<11>*>/. Kumbho bhåmiyaü patitvā bhijji. Tato paņņhāya puna daliddo hutvā pilotikaü nivāsetvā kapālahattho bhikkhaü caranto parakuķķaü\<*<12>*>/ nissāya kā- lam akāsi. Satthā imaü atãtaü āharitvā @*>/ laddhāna dhuttako yāva so\<*<14>*>/ anupāleti tāva so sukham edhati. || Ja_III:121 ||>@ @*>/ ca pamādā kumbham abbhidā tadā\<*<16>*>/ naggo ca pottho\<*<17>*>/ ca pacchā bālo viha¤¤ati. || Ja_III:122 ||>@ @*>/ paribhu¤jati pacchā tappati\<*<19>*>/ dummedho kuņaü\<*<20>*>/ bhinno\<*<21>*>/ va dhuttako ti || Ja_III:123 ||>@ imā abhisambuddhagāthā vatvā jātakam samodhānesi: Tattha sabbakāmadadan ti sabbe vatthukāme dātuü samatthaü kum- bhaü, kuņan\<*<20>*>/ ti kumbhavevacanaü, yāvā\<*<22>*>/ 'ti yattakaü kālaü, anupāletãti yo koci evaråpaü labhitvā yāva rakkhati tāva so sukham edhatãti attho, matto ca ditto\<*<15>*>/ cā 'ti surāmadena matto dappena ditto\<*<15>*>/, pamādā kum- bham abbhidā ti pamādena kumbhaü bhindi\<*<23>*>/, naggo ca pottho\<*<24>*>/ cā 'ti kadāci potthakapilotikāya nivatthattā\<*<25>*>/ pottho, evamevā 'ti evam evaü\<*<26>*>/, amatto\<*<27>*>/ ti appamāõena\<*<28>*>/, tappatãti socati. "Tadā bhadraghaņabhedako\<*<29>*>/ dhutto seņņhibhāgineyyo ahosi, Sakko pana aham evā" 'ti. Bhadraghaņajātakaü\<*<30>*>/. \<-------------------------------------------------------------------------- 1 Ck -gapakāra-, Bd -gagåpakara-, Bi -gupakaranādãni. 2 Bi vi, Bd pã. 3 Cs -jjento. 4 Bid -na āg-. 5 Ck yathā, Bd yathā ayam, Bi omits yathā. 6 Bid ovādetvā. 7 Bid add suraü. 8 Bid -rati. 9 Cs repeats khipitvā. 10 Bid sampa-. 11 Ck Bi -rajji. 12 Bi -kuņaü, Bd -kuņņaü. 13 Cs kå-. 14 Bid naü. 15 Bid ritto. 16 Cs tato. 17 Bid poņho. 18 Bid pamatto 19 Cks tapati. 20 Cs kå-. 21 so Cks; Bi bhitvā, Bd phidā. 22 Bid yāvan. 23 Cks bhijji. 24 Bd poņho, Bi heņhā. 25 Cs nivattattā corr. to -vatthattā. 26 Bid eva 27 Cks -ttā, Bid pamatto. 28 Ck -nena, Cs -nena corr. to -õena, Bid pamādena. 29 Bi suragha-. 30 Bi surāghaņa-, Bid add pathamaü, >/ #<[page 433]># %< 2. Supattajātaka. (292.) 433>% $<2. Supattajātaka.>$ Bārāõassaü mahārājā 'ti. Idaü Satthā Jetavane vi- haranto Bimbādeviyā Sāriputtattherena dinnarohitamaccharasaü\<*<1>*>/ nava- ghatamissakaü\<*<2>*>/ sālibhattaü ārabbha kathesi. Vatthuü heņņhā kathita-Abbhantarajātake\<*<3>*>/ vatthusadisam eva. Tadāpi\<*<4>*>/ theriyā udara- vāto kuppi. Rāhulabhaddo therassa ācikkhi. Thero taü āsana- sālāya nisãdāpetvā Kosalara¤¤o nivesanaü gantvā rohitamaccharasaü\<*<5>*>/ navasappimissakaü sālibhattaü āharitvā tassa adāsi. So āharitvā mātu theriyā adāsi. Tassā bhuttamattāya udaravāto paņippassambhi. Rājā purise pesetvā parigaõhāpetvā tato paņņhāya theriyā tathāråpaü bhattam adāsi. Ath' ekadivasaü\<*<6>*>/ dhammasabhāyaü kathaü samuņ- ņhāpesuü: "āvuso dhammasenāpati theriü\<*<7>*>/ evaråpena nāma bhoja- nena santappesãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva Sāriputto Rāhulamātāya pathitaü deti, pubbe pi adāsi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto kākayoniyaü nibbattitvā vayappatto asãtiyā kākasahassānaü jeņņhako Supatto nāma kākarājā ahosi, agga- mahesã pana\<*<8>*>/ Suphassā\<*<9>*>/ nāma kākã ahosi, senāpati Sumukho nāma. So asãtikākasahassehi\<*<10>*>/ parivuto Bārāõasiü upanissāya vasi. So ekadivasaü Suphassaü\<*<9>*>/ ādāya gocaraü pariyesa- māno\<*<11>*>/ Bārāõasãra¤¤o mahānasamatthakena agamāsi. Sådo ra¤¤o nānāmacchamaüsavikatiparivārabhojanaü\<*<12>*>/ sampādetvā thokaü bhājanāni vivaritvā usumaü palāpento aņņhāsi. Su- phassā\<*<13>*>/ macchamaüsagandhaü\<*<14>*>/ ghāyitvā rājabhojanaü bhu¤- jitukāmā hutvā taü divasaü akathetvā\<*<15>*>/ dutiyadivase "ehi bhadde gocarāya gamissāmā" ti vuttā\<*<16>*>/ "tumhe gacchatha, mayhaü eko dohaëo atthãti" vatvā "kãdiso\<*<17>*>/ dohaëo" ti vutte "Bārāõasãra¤¤o bhojanaü bhu¤jitukām, amhi\<*<18>*>/, na kho pana \<-------------------------------------------------------------------------- 1 Bid dinnaü, Cs -sa. 2 Ck -sata-, Bid navasappimi-. 3 Bd kathitaü-, Bi -tameva-. 4 Bid add hi. 5 Bid -macchamaüsarasaü. 6 Bid add bhikkhå. 7 Bid -riyā. 8 Bid panassa. 9 Bid -pa-. 10 Bid asãtiyā kā-. 11 Bi -yesanto. 12 Cs -paribhojanaü, Bid -paõitabho-. 13 Ck Bid -pa-. 14 Bid maüsamaccha-. 15 Bi adds va. 16 Bid vutte. 17 Bid kiü. 18 Bi -momhi, Bd -māmhi. >/ #<[page 434]># %<434 III. Tikanipāta. 5. Kumbhavagga. (30.)>% sakkā mayā taü laddhuü, tasmā jãvitaü pariccajissāmi devā" 'ti āha. Bodhisatto cintayamāno nisãdi. Sumukho āgantvā "kiü mahārāja anattamano sãti" pucchi. Rājā taü atthaü ārocesi. Senāpati "mā cintayi mahārājā" 'ti te ubho pi assā- setvā "ajja tumhe idh' eva hotha, mayaü bhattaü āharissāmā" 'ti vatvā pakkāmi. So kāke sannipātetvā taü kāraõaü ka- thetvā "etha bhattaü āharissāmā" 'ti kākehi saddhiü Bārā- õasiü\<*<1>*>/ pavisitvā mahānasassāvidåre\<*<2>*>/ kāke vagge vagge katvā tasmiü tasmiü ņhāne ārakkhatthāya\<*<3>*>/ ņhapetvā sayaü aņņhahi kākayodhehi\<*<4>*>/ saddhiü mahānasacchadane nisãdi. Ra¤¤o bhattaharaõakālaü ullokayamāno\<*<5>*>/ te ca kāke āha: "ahaü ra¤¤o bhatte hariyamāne bhājanāni pātessāmi, bhājanesu\<*<6>*>/ patitesu mayhaü jãvitaü n' atthi, tumhesu cattāro janā mukhapåraü bhattaü cattāro macchamaüsaü gahetvā\<*<7>*>/ sapajāpatikaü kāka- rājaü\<*<8>*>/ bhojetha, `kahaü senāpatãti\<*<9>*>/' vutte\<*<10>*>/ `pacchato ehitãti\<*<11>*>/ vadeyyāthā" 'ti. Atha sådo\<*<12>*>/ bhojanavikatiü sampādetvā kājena\<*<13>*>/ gahetvā\<*<14>*>/ rājakulaü pāyāsi. Tassa rājaīgaõaü\<*<15>*>/ gatakāle kākasenāpati kākānaü sa¤¤aü datvā sayaü uppa- titvā bhattahārakassa\<*<16>*>/ ure nisãditvā nakhapa¤jarena\<*<17>*>/ pahari- tvā kaõayaggavaõõena\<*<18>*>/ tuõķena nāsaggaü assa abhihantvā\<*<19>*>/ uņņhāya dvãhi pādehi\<*<20>*>/ mukham assa pidahi. Rājā mahātale caükamanto mahāvātapānena oloketvā taü kākassa kiriyaü disvā bhattahārakassa\<*<21>*>/ saddaü datvā "bho bhattahāra\<*<22>*>/, bhā- janāni\<*<23>*>/ chaķķetvā\<*<24>*>/ kākam eva gaõhā\<*<25>*>/" 'ti āha. So bhā- janāni chaķķetvā\<*<24>*>/ kākaü daëhaü gaõhi. Rājā pana\<*<26>*>/ "ito ehãti" āha. Tasmiü khaõe\<*<27>*>/ kākā āgantvā attano pahonakaü \<-------------------------------------------------------------------------- 1 Bid -siyaü. 2 Bid -sassa avi-. 3 Bid ārakkhaõatthāya. 4 Bid kākasårayo-. 5 Bid olokiyamāno. 6 Bid add pana. 7 Bd adds netvā, Bi netvā passa. 8 Bid -rājānaü. 9 Cs adds ca. 10 Bid add mama. 11 Cks ehãti, Bid ehiti. 12 Bid add ra¤¤o. 13 Bid kācena. 14 Bid gāhāpetvā 15 Bi -õe, Bd -õa 16 Bid -kārakassa. 17 Bid -pa¤carena. 18 Bid kalāyaggasadisena. 19 Cs -gantvā, Bid abhipaharanto. 20 Bid pakkhapā-. 21 Bi -kārakassa. 22 Bi -kāraka, Bd -hāraka. 23 Bid bhattabhā-. 24 Ck chaķķhe-. 25 Bid -hāhã. 26 Bid rājāpi naü. 27 Bid add te. >/ #<[page 435]># %< 2. Supattajātaka. (292.) 435>% bhu¤jitvā sesaü vuttaniyāmena\<*<1>*>/ gahetvā agamaüsu\<*<2>*>/. Tato sesā āgantvā sesaü\<*<3>*>/ bhu¤jiüsu. Te pi aņņha janā gantvā rā- jānaü sapajāpatikaü bhojesuü. Suphassāya dohaëo\<*<4>*>/ våpa- santo\<*<5>*>/. Bhattahārako kākaü ra¤¤o upanesi. Atha naü rājā pucchi: "bho kāka, tvaü mama¤ ca na lajji bhattahārakassa ca nāsaü khaõķesi bhattabhājanāni ca bhindi attano ca jãvitaü na rakkhi, kasmā evaråpaü kammam akāsãti". Kāko "mahā- rāja, amhākaü rājā Bārāõasiü upanissāya vasati, aham assa senāpati, tassa Suphassā nāma bhariyā dohaëinã tumhākaü bho- janaü bhu¤jitukāma, rājā tassā dohaëaü mayhaü ācikkhi, ahaü tatth' eva mama jãvitaü pariccajitvā āgato, idāni me tassā bhojanaü pesitaü, mayham manoratho matthakaü patto, iminā kāraõena mayā evaråpaü\<*<6>*>/ katan" ti dãpento @*>/ mahārāja kākarājā nivāsiko asãtiyā sahassehi Supatto parivārito. || Ja_III:124 ||>@ @*>/ icchati ra¤¤o mahānase pakkaü paccagghaü rājabhojanaü. || Ja_III:125 ||>@ @@ Tattha Bārāõassan\<*<9>*>/ ti Bārāõasiyaü, nivāsiko\<*<10>*>/ ti nibaddhavasa- nako, pakkan ti nānappakārena sampāditaü, keci siddhan ti sajjhāyanti, pac- cagghan\<*<11>*>/ ti accuõhaü\<*<12>*>/ aparivāsikaü\<*<13>*>/ macchamaüsavikatisu vā pacceka- paccekamettamahagghan\<*<14>*>/ ti paccagghaü, tesāhaü pahito dåto ra¤¤o camhi idhāgato ti tesaü ubhinnam pi ahaü dåto āõattikaro ra¤¤ā\<*<15>*>/ c' amhi\<*<16>*>/ pahito, tasmā idha āgato ti attho\<*<17>*>/, bhattu apacitiü kummãti sv- āhaü evaü āgato\<*<18>*>/ attano bhattu apacitiü sakkārasammānaü karomi, nāsā- yaü\<*<19>*>/ akaraü vaõan ti mahārāja iminā kāraõena tumhe ca attano ca jãvitaü agaõayitvā\<*<20>*>/ bhattabhājanaü\<*<21>*>/ pātāpetuü bhattahārakasānāsāya mukhatuõķena\<*<22>*>/ vaõaü akāsiü, mayā attano ra¤¤o apaciti katā, idāni tumbhe yaü icchatha taü daõķaü\<*<23>*>/ karothā 'ti. \<-------------------------------------------------------------------------- 1 Bid -meneva. 2 Bid -miüsu. 3 Ck Bd sesā, Bi sesa. 4 Cks -ëaü. 5 Bid våpasami. 6 Bid add kammaü. 7 Bi -õasyaü, Bd -õassyaü. 8 Bi tasmãtum, Bd bhakkhãtum. 9 Bi -õasãyyan, Bd -õassyan. 10 Cks -sako. 11 Ck pacchagghan, Bd paccakkhan. 12 Ck abbhuõhaü, Bid abhiõhaü. 13 Bi saüparivāritaü, Bd saüparivāsãtaü. 14 Cs -mettha-, Bid omit one pacceka. 15 Bd ra¤¤o. 16 Bd ca amhi. 17 Cks attano, Bi atto. 18 Bid āõatto. 19 Bid nāsāya. 20 Cks agaõhitvā, Bid agaõetvā. 21 Bid -bhojanaü. 22 Cs Bid -tuõķakena. 23 Bi danta. >/ #<[page 436]># %<436 III. Tikanipāta. 5. Kumbhavagga. (30.)>% Rājā tassa vacanaü sutvā "mayaü tāva manussabhåtānaü mahantaü yasaü datvā amhākaü suhajje kātuü\<*<1>*>/ na sak- koma, gāmādãni dadamānāpi amhākaü jãvitadāyakaü na la- bhāma, ayaü kāko samāno attano ra¤¤o jãvitaü pariccajati\<*<2>*>/ ativiya sappuriso madhurassaro dhammiko\<*<3>*>/" ti guõesu pasãdi- tvā ta¤ ca\<*<4>*>/ setacchattena påjesi. So attano laddhena chat- tena\<*<5>*>/ rājānam eva påjetvā Supattassa\<*<6>*>/ guõaü\<*<7>*>/ kathesi. Rājā taü\<*<8>*>/ pakkosāpetvā dhammaü sutvā ubhinnam\<*<9>*>/ pi\<*<10>*>/ tesaü attano bhojananiyāmena bhattaü paņņhapesi, sesakākānaü devasikaü ekaü\<*<11>*>/ taõķulammaõaü pacāpesi\<*<12>*>/, saya¤ ca Bo- dhisattassa ovāde ņhatvā sabbasattānaü abhayaü datvā pa¤- casãlāni rakkhi\<*<13>*>/. Supattakākovādo\<*<14>*>/ sattavassasatāni pavatti\<*<15>*>/. Satthā imaü desanaü\<*<16>*>/ āharitvā jātakaü samodhānesi: "Tadā rājā Anando ahosi, senāpati\<*<17>*>/ Sāriputto, Suphassā Rāhulamātā, Su- patto pana\<*<18>*>/ aham evā" 'ti. Supattajātakaü\<*<19>*>/. $<3. Kāyavicchindajātaka.>$ Puņņhassa me ti. Idaü Satthā Jetavane viharanto a¤¤a- taraü purisaü ārabbha kathesi. Sāvatthiyaü kira eko\<*<20>*>/ puriso paõķurogena aņņito\<*<21>*>/ vejjehi paņikkhitto, Puttadāro pi 'ssa "ko imaü paņijaggituü sakkotãti" cintesi. Tassa\<*<22>*>/ etad ahosi: "sac' āhaü imamhā rogā vuņņhahissāmi\<*<23>*>/ pabbajissāmãti". So katipāhen' eva ki¤ci sappāyaü labhitvā ārogo\<*<24>*>/ hutvā Jetavanaü gantvā\<*<25>*>/ pabbajjaü yāci. So Satthu santike pabbajja¤ ca upasampada¤ ca labhitvā nacirass' eva arahattaü pāpuõi. Ath' ekadivasaü bhikkhå dhammasabhāyaü kathaü samuņņhāpesum: "āvuso asuko nāma paõķurogã `imamhā rogā vuņņhito pabbajissāmãti' cintetvā pabbajito c' eva arahatta¤ ca patto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni- \<-------------------------------------------------------------------------- 1 Bi sukhahajje tuü, Bd suhajje tuü. 2 Bid -ji. 3 Bi dhammākathiko, Bd dhammakatiko. 4 Bid taü, leaving out ca. 5 Bid setacha-. 6 Cs supaõõassa, Bid bodhisattassa. 7 Bid guõe. 8 Bid naü. 9 Bi -nnā, Bd -nnaü. 10 Cks hi. 11 Bid ekadoõi. 12 Bi ņhapesi. 13 Cs -iüsu, Bid rakkhati. 14 Bid add pana. 15 Bid pavattati. 16 Bid dhammade-. 17 Bid sumukhose-. 18 Cks omit pana. 19 Bid add dutiyaü. 20 Ck kira eko. 21 Ck addhito, Bi atiko. 22 Cs athassa. 23 Bid mu¤cissāmi. 24 Cks Bi ar-. 25 Bid add satthāraü. >/ #<[page 437]># %< 3. Kāyavicchindajātaka. (293.) 437>% sinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave\<*<1>*>/ ayam eva, pubbe paõķitāpi evaü vatvā rogā vuņņhāya pabbajitvā attano vaķķhim akaüså" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto brāhmaõakule nibbattitvā vayappatto kuņum- baü saõņhapetvā vasanto paõķurogã ahosi. Vejjāpi paņijaggi- tuü nāsakkhiüsu, puttadāro pi\<*<2>*>/ vippaņisārã ahosi. So "imamhā rogā vuņņhito pabbajissāmãti" cintetvā ki¤cid eva sappāyaü labhitvā ārogo\<*<3>*>/ hutvā Himavantaü pavisitvā isipabbajjaü pab- baji\<*<4>*>/. So samāpattiyo ca abhi¤¤āyo ca\<*<5>*>/ uppādetvā jhāna- sukhena viharanto "ettakaü kālaü evaråpaü sukhaü\<*<6>*>/ {nālat- than}\<*<7>*>/" ti udānaü udānento @*>/ me a¤¤atarena vyādhinā rogena bāëhaü dukkhitassa ruppato parisussati khippam idaü kalebaraü\<*<9>*>/ pupphaü yathā paüsuni\<*<10>*>/ ātape kataü. || Ja_III:127 ||>@ @@ @*>/ asuciü vyādhidhammaü yattha-ppamattā\<*<12>*>/ adhimucchitā pajā hāpenti maggaü sugatåpapattiyā ti || Ja_III:129 ||>@ imā gāthā abhāsi. Tattha a¤¤atarenā 'ti aņņhanavutiyā rogesu ekena paõķurogavyādhinā, rogenā 'ti rujanasabhāvattā evaüladdhena nāmena, ruppato ti ghaņņiyamānassa pãëiyamānassa, paüsuni\<*<13>*>/ ātape katan ti yathā vātātapena\<*<14>*>/ tattavālikāya ņhapitaü sukumāraü\<*<15>*>/ pupphaü parisusseyya evaü parisusseyyā\<*<16>*>/ 'ti attho, aja¤¤aü ja¤¤asaükhātan ti paņikkålaü\<*<17>*>/ amanāpam eva bālānaü manā- pan ti saükhaü gataü, nānākuõapaparipåran ti kesādãhi dvattiüsāya kuõapehi paripuõõaü, ja¤¤aråpaü apassato ti apassantassa andhabāla- \<-------------------------------------------------------------------------- 1 Bid add idāneva. 2 Bid pissa. 3 Ck ar-. 4 Bid -jitvā. 5 Bid abhi¤¤āyo ca samāpattiyo ca. 6 Bid add nāma. 7 Bid na laddhan. 8 Bd phu-. 9 Ck Bd kaëe-, Bi kathevaraü. 10 Ck paüsåni. 11 Bd ji-. 12 Bid yatthapam-. 13 Cks Bd paüsåni, Bi paüsuüni. 14 Bid ātape. 15 Bid sukhuma. 16 Bid -ssatã. 17 Bi patikålaü, Bd paņikålaü. >/ #<[page 438]># %<438 III. Tikanipāta. 5. Kumbhavagga. (30.)>% puthujjanassa\<*<1>*>/ manāpaü sādhuråpaü paribhogasabhāvaü\<*<2>*>/ hutvā upaņņhāti, akkhimhā akkhigåthako ti ādinā nayena pakāsito assa\<*<3>*>/ sabhāvo bālānaü upaņ- ņhāti, āturan ti niccagilānaü, adhimucchitā ti kilesamucchāya ativiya mucchitā, pajā ti andhabālaputhujjanā, hāpenti maggaü sugatåpapat- tiyā ti imasmiü påtikāye laggālaggitā hutvā apāyamaggaü pårentā\<*<4>*>/ deva- manussabhedāya sugatiupapattiyā maggaü parihāpenti\<*<5>*>/. Iti Mahāsatto nānappakārato asucibhāvaü niccātura- bhāva¤ ca parigaõhanto kāye nibbinditvā yāvajãvaü cattāro brahmavihāre bhāvetvā Brahmaloka-parāyano ahosi. Satthā imaü dhammadesanaü āharitvā saccāni pakāsetvā jātakam samodhānesi: (Bahujanā sotāpattiphalādãni pāpuõiüsu) "Tadā tāpaso pana aham eva ahosin\<*<6>*>/" ti. Kāyavicchindajātakaü\<*<7>*>/. $<4. Jambukhādakajātaka.>$ Ko 'yaü bindussaro\<*<8>*>/ vaggå 'ti. Idaü Satthā Veëu- vane\<*<9>*>/ viharanto Devadatta-Kokālike ārabbha kathesi. Tadā hi Devadatte parihãnalābhasakkāre Kokāliko kulāni upasaükamitvā "Deva- dattatthero Mahāsammata-paveõiyā\<*<10>*>/ okkāka-rājavaüse jāto asambhinne khattiyavaüse vaķķhito tipiņako\<*<11>*>/ jhānalābhã madhurakatho dhamma- kathiko, detha karotha\<*<12>*>/ therassā" 'ti Devadattassa vaõõaü bhāsati. Devadatto pi "Kokāliko udiccabrāhmaõakulā nikkhamitvā pabbajito bahussuto dhammakathiko, detha karotha Kokālikassā" 'ti Kokālikassa vaõõaü bhāsati. Iti\<*<13>*>/ te a¤¤āma¤¤assa vaõõaü bhāsitvā kulagharesu bhu¤jantā vicaranti. Ath' ekadivasaü dhammasabhāyaü\<*<14>*>/ kathaü samuņņhāpesuü: "āvuso Devadatta-Kokālikā a¤¤ama¤¤assa abhåta- guõaü\<*<15>*>/ kathetvā bhu¤jantā vicarantãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' ev' ete abhåtaguõaü\<*<15>*>/ kathetvā bhu¤janti, pubbe p' evaü bhu¤jiüsu yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto a¤¤atarasmiü jambusaõķe\<*<15>*>/ rukkhadevatā \<-------------------------------------------------------------------------- 1 Bid omit andha. 2 Ck parisakkhasabhāvaü, Cs sukhasabhāvaü. 3 Bi asubhassa, Bd asubha. 4 Bid påretvā. 5 Bid -tãti. 6 Bid aham evā, omitting ahosi. 7 Bid kayanibbinda-, and add tatiyaü. 8 Bid bindusaro. 9 Bid jetavane 10 Ck -paveniyā. 11 Bid tipiņakadharo. 12 Bi omits karotha. 13 Bid omit iti. 14 Bid add bhikkhu. 15 Bid -guõakathaü. 16 Bid jambuvanasaõķe. >/ #<[page 439]># %< 4. Jambukhādakajātaka. (294.) 439>% hutvā nibbatti. Tatr' eko kāko jambusākhāya nisinno jambu- pakkāni khādati. Ath' eko sigālo āgantvā uddhaü olokento kākaü disvā "yan nånāhaü imassa abhåtaguõaü\<*<1>*>/ kathetvā jambåni khādeyyan" ti tassa vaõõaü kathento imaü gā- tham āha: @*>/ uttamo, accuto jambusākhāya moracchāpo va kåjatãti. || Ja_III:130 ||>@ Tattha bindussaro ti bindunā avisaņena\<*<3>*>/ piõķitena\<*<4>*>/ sarena samannā- gato, vaggå' ti madhumadhurasaddo\<*<5>*>/ ti, accuto ti na cuto sunisinno\<*<6>*>/, mo- racchāpo va kåjatãti taruõamoro va manāpena sarena\<*<7>*>/, ko nām' eso kå- jatãti vadati. Atha naü kāko paņipasaüsanto\<*<8>*>/ dutiyaü gātham āha: @*>/ jānāti kulaputte\<*<10>*>/ pasaüsituü, vyagghacchāpasarãvaõõa\<*<11>*>/ bhu¤ja samma dadāmi te ti. || Ja_III:131 ||>@ Tattha vyagghacchāpasarãvaõõā\<*<12>*>/ 'ti tvaü mayhaü vyagghapotaka- samānavaõõo khāyasi\<*<13>*>/, tena taü vadāmi: ambho vyagghacchāpasarãvaõõa\<*<14>*>/, bhu¤ja samma dadāmi te ti vayassa yāvadatthaü jambupakkāni khāda, ahan te dadāmãti. Eva¤ ca pana vatvā jambusākhaü cāletvā phalāni pātesi. Ath' asmiü\<*<15>*>/ jamburukkhe nibbattadevatā\<*<16>*>/ te ubho pi abhå- taguõakathaü kathetvā jambåni khādante disvā tatiyaü gā- tham āha: @*>/ samāgate vantādaü kuõapāda¤ ca a¤¤ama¤¤aü pasaüsake ti. || Ja_III:132 ||>@ Tattha vantādan ti paresaü vantabhattakhādakaü kākaü, kuõapāda¤ cā 'ti kuõapakhādanakaü\<*<18>*>/ sigāla¤ ca. Ima¤ ca pana gāthaü vatvā sā devatā bheravaråpāram- maõaü dassetvā te tato palāpesãti. \<-------------------------------------------------------------------------- 1 Bid -guõakathaü. 2 Bi santānaü, Bd saravantānam. 3 Bi avisarena, Bd abhisandena. 4 Bi omits piõķitena. 5 Ck madhumadh-, Cs mudumadh-, Bi madhutimadh-, Bd madhurasaddo. 6 Bid sannisinno. 7 Bid saddena. 8 Bd paņipasaüsento, Ck paņippasanto. 9 Bid pa. 10 Bid -ttaü. 11 Cks -õõo, Bi byagghyacchāpasariraüvaõõo, Bd -sariravaõõa. 12 Cks -õõo, Bid byagghyacchāpasariravaõõo. 13 Bi khādasi. 14 Bid byagghyacchāpasariravaõõa, Cks vyagghacchāpasarãvaõõo. 15 Bid atha tasmã. 16 Bid adhivattā-. 17 all four MSS. -di. 18 Ck -mādanakaü, Bid -khādakaü. >/ #<[page 440]># %<440 III. Tikanipāta. 5. Kumbhavagga. (30.)>% Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā sigālo Devadatto ahosi, kāko Kokāliko, rukkhadevatā pana aham evā" 'ti. Jambukhādakajātakaü\<*<1>*>/. $<5. Antajātaka>$ Usabhass' eva te khandho ti. Idam pi Satthā tatth' eva viharanto\<*<2>*>/ te yeva dve jane ārabbha kathesi. Paccuppannavatthuü\<*<3>*>/ purimasadisam eva. Atãte pana Bārāõasiyaü Brahmadatte rajjaü kā- rente Bodhisatto ekasmiü gāmåpacāre eraõķa rukkhade- vatā hutvā nibbatti. Tadā ekasmiü gāme\<*<4>*>/ mataü jaraggavaü nikkaķķhitvā gāmadvāre eraõķavane chaķķesuü. Eko sigālo āgantvā tassa maüsaü khādi. Eko kāko āgantvā eraõķe ni- lãno taü disvā "yan nånāhaü etassa abhåtaguõakathaü kathe- tvā maüsaü khādeyyan" ti cintetvā paņhamaü gātham āha: @@ Tattha namo ty atthå 'ti namo te atthu. Taü sutvā sigālo dutiyaü gātham āha: @*>/ jānāti kulaputte\<*<6>*>/ pasaüsituü, mayåragãvasaükāsa\<*<7>*>/ ito pariyāhi vāyasā 'ti. || Ja_III:134 ||>@ Tattha ito pariyāhãti eraõķato otaritvā ito yenāhaü tenāgantvā maü- saü khādā 'ti vadati. Taü tesaü kiriyaü disvā sā\<*<8>*>/ rukkhadevatā tatiyaü gā- tham āha: @*>/ anto pakkhãnaü\<*<10>*>/ pana vāyaso eraõķo anto rukkhānaü, tayo antā samāgatā ti. || Ja_III:135 ||>@ Tattha anto ti hãno lāmako. \<-------------------------------------------------------------------------- 1 Ck -vādaka-, Bi jampusākhādajā-, Bd jampukhādajā-, Bid add catutthaü. 2 Bid idaü satthā jetavane viharanto. 3 Bid -vatthu. 4 Bid gāmake. 5 Bid pa. 6 Bid -puttaü. 7 Bid -sā. 8 Bid omit sā. 9 Bid siīgālo. 10 Bid -inaü. >/ #<[page 441]># %< 6. Samuddajātaka. (296.) 441>% Satthā imaü dhammadesanaü āharitvā jātakaü samodhānesi: "Tadā sigālo Devadatto ahosi, kāko Kokāliko, rukkhadevatā pana aham evā 'ti. Antajātakaü\<*<1>*>/, $<6. Samuddajātaka.>$ Ko nāyan ti. Idaü Satthā Jetavane viharanto Upanan- dattheraü ārabbha kathesi. So hi mahagghaso mahātaõho ahosi, sakaņapårehi paccayehi santappetuü na sakkā, vassåpanāyikakāle\<*<2>*>/ dvãsu tãsu vihāresu vassaü upagantvā ekasmiü upāhanā\<*<3>*>/ ņhapeti\<*<4>*>/ ekasmiü kattarayaņņhiü ekasmiü udakatumbaü\<*<5>*>/, ekasmiü sayaü vasati, janapadavihāraü gantvā paõãtaparikkhāre\<*<6>*>/ bhikkhå disvā ariya- vaüsakathaü kathetvā te\<*<7>*>/ paüsukulāni gāhāpetvā tesaü cãvarāni gaõhāti\<*<8>*>/, mattikapatte\<*<9>*>/ gāhāpetvā manāpamanāpe patte ca\<*<10>*>/ thāla- kāni ca gaõhāti\<*<11>*>/, gahetvā yānakaü påretvā Jetavanaü āgacchati\<*<12>*>/. Ath' ekadivasaü\<*<13>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso Upanando Sakyaputto mahagghaso mahiccho a¤¤esaü paņipattiü ka- thetvā samaõaparikkhāraü\<*<14>*>/ yānakaü påretvā āgacchatãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "ayuttaü bhikkhave Upanandena kataü parisaü ariyavaüsaü kathentena, paņhamataraü hi\<*<15>*>/ attanā appicchena\<*<16>*>/ hutvā pacchā paresaü ariyavaüsaü kathetuü vaņņatãti" Attānam eva paņhamaü patiråpe\<*<17>*>/ nivesaye, (Dhp. v.158.) ath' a¤¤am anusāseyya, na kilisseya paõķito ti imaü Dhammapade gāthaü desetvā\<*<18>*>/ Upanandaü garahitvā "na bhik- khave idān' eva Upanando mahiccho pubbe mahāsamudde\<*<19>*>/ pi yāva udakā rakkhitabbaü ma¤¤ãti\<*<20>*>/" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto samuddadevatā hutvā nibbatti. Ath' eko udakakāko\<*<21>*>/ samuddassa uparibhāgehi\<*<22>*>/ gacchanto\<*<23>*>/ "samudde udakaü pamāõena pivatha, rakkhantā pivathā" 'ti maccha- \<-------------------------------------------------------------------------- 1 Bid add pa¤camaü. 2 Bid vassu-. 3 Bid -naü, Cs -naü corr. to -nā. 4 Bid -si. 5 Cs -kumbhaü. 6 Bid paõita-. 7 Bid tesaü. 8 Bid -ati. 9 Cs -kā-. 10 Bid omit ca. 11 Bid omit gaõhāti. 12 Bi āgacchi. 13 Bid add bhikkhu. 14 so Cks instead of -rānaü? Bid -re. 15 Ck omits hi, Bi -ra¤¤ã, Bd -ra¤hi. 16 Bid icho. 17 Bi paņi-. 18 Bi dassetvā. 19 Bid -ddaü. 20 Bi sa¤¤iti, Bd ma¤¤atãti. 21 Bi uddeca, Bd omits udaka. 22 Bi -ge, Bd -gena. 23 Bid vicaranto. >/ #<[page 442]># %<442 III. Tikanipāta. 5. Kumbhavagga (30.)>% saüghe\<*<1>*>/ sakuõasaüghe vārento\<*<2>*>/ carati\<*<3>*>/. Taü disvā samudda- devatā paņhamaü gātham āha: @*>/ vāreti åmãsu\<*<5>*>/ ca viha¤¤atãti. || Ja_III:136 ||>@ Tattha ko nāyan ti ko nu ayaü. Taü sutvā samuddakāko dutiyaü gātham āha: @*>/ sakuõo atitto tidisāsuto samuddaü pātum icchāmi sāgaraü saritaü\<*<7>*>/ patin\<*<8>*>/ ti. || Ja_III:137 ||>@ Tass' attho: ahaü anantaü\<*<9>*>/ sāgaram pātum icchāmi ten' amhi anan- tapāyã\<*<10>*>/ nāma sakuõo, mahatiyā pana\<*<11>*>/ apåraõãyataõhāya samannāgatattā atitto ti pi ahaü disāsuto vissuto pākaņo, sv-āhaü sakalasamuddaü sun- darānaü ratanānaü ākarattā\<*<12>*>/ sāgarena vā\<*<13>*>/ khatattā\<*<14>*>/ sāgaram saritānaü\<*<15>*>/ patibhāvena saritaü patiü\<*<16>*>/ pātum icchāmãti. Taü sutvā samuddadevatā tatiyaü gātham āha: @*>/ hāyati c' eva pårat' eva\<*<18>*>/ mahodadhi, nāssa nāyati\<*<19>*>/ pãtatto\<*<20>*>/, apeyyo kira sāgaro ti. || Ja_III:138 ||>@ Tattha soyan\<*<21>*>/ ti so ayaü, hāyati cevā 'ti udakassa osakkanavelāya hāyati nikkhamanavelāya pårati, nāssa nāyatãti assa mahāsamuddassa sace pi naü sakalo\<*<22>*>/ loko piveyya tathāpi ito ettakaü nāma udakaü pãtaü\<*<23>*>/ pari- yanto na pa¤¤āyati, apeyyo kirā 'ti esa\<*<24>*>/ kira sāgaro na sakkā kenaci udakaü khepetvā pātun ti. Eva¤ ca pana vatvā\<*<25>*>/ bheravaråpārammaõaü dassetvā samuddakākaü palāpesi. Satthā imaü desanaü\<*<26>*>/ āharitvā jātakaü samodhānesi. "Tadā samuddakāko Upanando ahosi, devatā pana aham evā" 'ti. Samud- dajātakaü\<*<27>*>/. \<-------------------------------------------------------------------------- 1 Cks -gha. 2 Bi repeats vārento. 3 Bd vicarati. 4 Bi makarante, Bd makāre. 5 Bid ummisu. 6 Cs -yi, Bi anandapāyi, Bd ānantapāyi. 7 Bid paritaü. 8 all four MSS. patã. 9 Bi ānanda-, Bd ānanta-. 10 Bi anandāpāyi, Bd anantapāyi. 11 Bid pi. 12 Ck ākārattā, Bi agarattā, Bd agārattā. 13 Bd ca, Bi omits vā. 14 Bi khanitattā, Bd khaõitattā. 15 Bi pari-. 16 Bi paritaü patitaü, Bd saripatitaü. 17 Ck svāyaü, Cs sāyaü corr. to svāyaü, Bi so ahaü, Bd sāyaü. 18 Ck pårateca. 19 so all four MSS. 20 so Cks; Bid pivanto. 21 Bi so ayan, Bd sāyan. 22 Ck -le, Bid -la. 23 so Cks; Bi pivatanti, Bd pivitanti. 24 Bid eso. 25 Bd adds sā. 26 Bid dhammade-. 27 Bid add chaņhaü. >/ #<[page 443]># %< 7. Kāmavilāpajātaka. (297.) 443>% $<7. Kāmavilāpajātaka.>$ Ucce sakuõa\<*<1>*>/ omānā\<*<2>*>/ 'ti. Idaü Satthā Jetavane vi- haranto purāõadutiyikapalobhanaü ārabbha kathesi. Paccup- pannavatthuü Puppharattajātake āvibhavissati\<*<3>*>/, atãtaü Indriyajātake āvibhavissati. Taü pana purisaü jãvasåle\<*<4>*>/ uttāsesuü\<*<5>*>/. So tattha ni- sinno ākāsena gacchantaü\<*<6>*>/ kākaü\<*<7>*>/ disvā tāva kharam pi taü\<*<8>*>/ vedanaü agaõetvā piyabhariyāya sāsanaü pesetuü\<*<9>*>/ kākaü āmantento imā gāthā āha: @*>/ omāna\<*<10>*>/ pattayāna\<*<11>*>/ vihaīgama\<*<12>*>/ vajjāsi\<*<13>*>/ kho tvaü vāmuruü\<*<14>*>/, ciraü kho sā karissati\<*<16>*>/. || Ja_III:139 ||>@ @*>/ satti¤\<*<17>*>/ ca oķķitaü, sā\<*<18>*>/ caõķã{\<*<19>*>/} kāhati kodhaü, tam\<*<20>*>/ me tapati\<*<21>*>/ no idha. || Ja_III:140 ||>@ @*>/ uppalasannāho nikkham ussãsake\<*<23>*>/ kataü kāsiya¤\<*<24>*>/ ca muduü\<*<25>*>/ vatthaü, tappatu\<*<26>*>/ dhanakāmiyā\<*<27>*>/ ti. || Ja_III:141 ||>@ Tattha omānā\<*<2>*>/ 'ti caramāna\<*<28>*>/ gacchamāna\<*<29>*>/, pattayānā 'ti tam eva ālapati, tathā vihaīgamā 'ti, so hi patte\<*<30>*>/ yānaü katvā gamanato pattayāno ākāse gamanato vihaīgamo, vajjāsãti vadeyyāsi, vāmurun\<*<31>*>/ ti kadalikkhan- dhasamānaåruü mama såle nisinnabhāvaü vadeyyāsi, ciraü kho sā karis- satãti\<*<32>*>/ sā imaü pavattiü ajānamānā mama āgamanaü ciraü karissati\<*<33>*>/ ciraü me gamanassa\<*<34>*>/ piyassa na ca\<*<35>*>/ āgacchatãti\<*<36>*>/ evaü cintessatãti attho, asiü\<*<37>*>/ satti¤ cā ti asisamānatāya\<*<38>*>/ sattisamānatāya ca sålam eva sandhāya vadati, \<-------------------------------------------------------------------------- 1 Bid -õā. 2 Bi ķemā, Bd ķemānā. 3 so Cks; Bid kathitaü. 4 Bi jivantisule, Bd jãvitaüsule. 5 Bi utta-, Bd uttāpesuü. 6 Bid āga-. 7 Bi ekakākaü, Bd ekaü kākaü. 8 Bd khãraüpiëitaü. 9 Bd adds taü. 10 Bi ķehanā, Bd ķemānā. 11 Bd -nā. 12 Bid -mā. 13 Bid -sã. 14 Bid cāmu-. 15 Bd saürissati. 16 Cs Bid asi. 17 Bid satti. 18 Ck yā. 19 Cs Bid -i. 20 Bid taü. 21 Bid tappati. 22 Bid esā. 23 Bd nikkha¤cussã-, Bi nikkhacåëāpakohitaü. 24 Bid -ka¤. 25 Bid -du. 26 Bid tappetu. 27 Cks -mikā, Bid -kāpiyā. 28 Cs Bid -nā. 29 Cs Bid -nā, Bid tattha tattha ķayhamāna (Bd ķayyamānā) gacchamānā in the place of cara---. 30 Bid pattehi, Cs pattena. 31 Bid cāmu-. 32 Bi kirissatãti, Bd sarissatãti. 33 Bi sarissati, Bd sarissatãti. 34 so Cks; Bi gatassa, Bd katassa. 35 Ck nā ma, Bid omit naca. 36 Bid anāgacchatãti. 37 Ck Bid asi. 38 Bi adds ca. >/ #<[page 444]># %<444 III. Tikanipāta. 5. Kumbhavagga. (30.)>% taü\<*<1>*>/ hi tassa uttāsanatthāya oķķitaü ņhapitaü, caõķãti kodhanā kodhan\<*<2>*>/ ti aticirāyatãti\<*<3>*>/ mayi\<*<4>*>/ kodhaü karissati, tam\<*<5>*>/ me tapatãti\<*<6>*>/ taü tassa kuj- jhanaü maü tapati, no idhā 'ti idha pana idaü sålaü maü na tapatãti dãpeti, esa\<*<7>*>/ uppalasannāho ti ādãhi ghare ussãsake ņhapitaü attano bhaõķaü ācik- khati, tattha uppalasannāho ti uppalo va\<*<8>*>/ sannāho\<*<9>*>/ uppalasadiso kato\<*<10>*>/, so ca\<*<11>*>/ sannāhasajjo\<*<12>*>/ cā 'ti attho, nikkha¤ cā\<*<13>*>/ 'ti pa¤cahi suvaõõehi kataü aīguleyyakaü\<*<14>*>/, kāsika¤ ca muduü\<*<15>*>/ vatthan ti muduü kāsikasāņakayu- gaü\<*<16>*>/ sandhāyāha, ettakaü kira tena\<*<17>*>/ ussãsake nikkhittaü, tappatu\<*<18>*>/ dha- nakāmiyā\<*<19>*>/ ti etaü sabbaü gahetvā sā mama piyā dhanatthikā iminā dhanena tappatu\<*<18>*>/ pårā\<*<20>*>/ tuņņhā\<*<21>*>/ hotå 'ti. Evaü so paridevamāno va kālaü katvā niraye nibbatti. Satthā imaü desanaü\<*<22>*>/ āharitvā saccāni pakāsetvā jātakaü samodhanesi: (Saccapariyosāne ukkaõņhitabhikkhu sotāpattiphale pa- tiņņhahi) "Tadā bhariyā\<*<23>*>/ etarahi bhariyā va\<*<24>*>/, yena pana\<*<25>*>/ deva- puttena taü kāraõaü diņņhaü so aham evā" 'ti. Kāmavilāpa- jātakaü\<*<26>*>/. $<8. Udumbarajātaka.>$ Udumbarā cime\<*<27>*>/ pakkā ti. Idaü Satthā Jetavane vi- haranto a¤¤ataraü bhikkhuü ārabbha kathesi. So kira a¤¤ataras- miü paccantagāmake vihāraü kāretvā vasati, ramaõãyo vihāro piņņhi- pāsāõe niviņņho, mandasammajjanaņņhānaü\<*<28>*>/ udakaphāsu\<*<29>*>/, gocara- gāmo na\<*<30>*>/ dåre\<*<31>*>/, sampiyāyamānā manussā bhikkhaü denti. Ath' eko bhikkhu cārikaü\<*<32>*>/ caramāno taü vihāraü pāpuõi, nevāsikatthero\<*<33>*>/ tassāgantukavattaü\<*<34>*>/ katvā punadivase taü ādāya gāmaü piõķāya pāvisi, manussā tassa\<*<35>*>/ bhikkhaü datvā svātanāya nimantayiüsu, āgantuko\<*<36>*>/ katipāhaü bhu¤jitvā cintesi: "eken' upāyena\<*<37>*>/ bhikkhuü \<-------------------------------------------------------------------------- 1 Bid ta¤. 2 Ck kodhanaü kodhanan, Cs kodhanaü kodhan. 3 Bi caõķi kāmāti kodhani ati-, Bd sā caõķiti kodhanā kāhati kodhan ti ati-. 4 Bi mayhaü. 5 Bid taü. 6 Bid tappa-. 7 Bid esā. 8 Cs Bid ca. 9 Bid add ca uppalasannāho, 10 Bid kaëā. 11 Cs sova, Bid yoca. 12 Bi sannāhapakko, Bd sannāhako. 13 Ck nikkhamā 14 Bi aīgulimaddikaü, Bd -muddikaü. 15 Bid -du. 16 Bid mudukaü pi sāņaka-. 17 Bid dhanaü. 18 Bid tappetu. 19 Bid -piyā. 20 Bi påratu, Bd påretu. 21 Bi mudusantāņhā, Bd santuņhā. 22 Cs Bid dhammade-. 23 Bi adds va, Bd ca. 24 Bid omit va and add ahosi. 25 Ck omits pana. 26 Bid add sattamaü. 27 Bid came, Cs vime. 28 Bi maõķappasam-, Bd maõķalasam-. 29 Bid -sukaü. 30 Bid nāti. 31 Bi adds niccasaccasanne, Bd naccāsanno. 32 Bid -ka¤. 33 Bid -siko. 34 Bid tassa āg-. 35 Bid paõitaü. 36 Bi so āgaütvā. 37 Bid add taü. >/ #<[page 445]># %< 8. Udumbarajātaka. (298.) 445>% va¤cetvā nikkaķķhitvā\<*<1>*>/ imaü vihāraü gaõhissāmãti". Atha naü theråpaņņhānaü āgataü\<*<2>*>/ pucchi: "kiü\<*<3>*>/ āvuso Buddhåpaņņhānaü\<*<4>*>/ akāsãti\<*<5>*>/". "Bhante imaü vihāraü paņijaggantā\<*<6>*>/ n' atthi, ten' amhi na gatapubbo\<*<7>*>/" ti. "Yāva tvaü Buddhåpaņņhānaü\<*<4>*>/ gantvā āgac- chasi tāvāhaü paņijaggissāmãti". "Sādhu bhante" ti nevāsiko "yāva mamāgamanā there mā pamajjitthā" 'ti manussānaü vatvā pakkāmi. Tato paņņhāya āgantuko "tassa nevāsikassa aya¤ cāya¤\<*<8>*>/ ca doso" ti vatvā te manusse paribhindi. Itaro pi Satthāraü vanditvā punāgato. Ath' assa so senāsanaü na\<*<9>*>/ adāsi. So ekasmiü ņhāne vasitvā puna- divase piõķāya gāmaü pāvisi. Manussā sāmãcimattam pi na kariüsu. So vippaņisārã hutvā puna Jetavanaü gantvā taü kāraõaü bhikkhånaü ārocesi. Te\<*<10>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: āvuso asuko kira bhikkhu asukaü bhikkhuü vihārā nikkaķķhitvā sayaü tattha vasatãti\<*<11>*>/". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi ka- thāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhik- khave idān' eva pubbe pi so imaü vasanaņņhānā nikkaķķhi yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ara¤¤e rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaü devo vassi. Ath' eko rattamukhakhud- damakkaņo\<*<12>*>/ ekissā anovassikāya pāsāõadariyā vasamāno eka- divasaü darãdvāre\<*<13>*>/ atemanaņņhāne sukhena nisãdi. Tatth' eko kāëamukhamahāmakkaņo\<*<14>*>/ tinto\<*<15>*>/ sãtena pãëiyamāno vicaranto taü tathā nisinnaü\<*<16>*>/ disvā "upāyena taü\<*<17>*>/ nãharitvā ettha vasissāmãti" cintetvā kucchiü\<*<18>*>/ olambitvā\<*<19>*>/ suhitākāram das- sento\<*<20>*>/ tassa purato ņhatvā paņhamaü gātham āha: @*>/ pakkā nigrodhā ca kapitthanā\<*<22>*>/, ehi nikkhama\<*<23>*>/ bhu¤jassu, kiü jighacchāya mãyasãti\<*<24>*>/. || Ja_III:142 ||>@ \<-------------------------------------------------------------------------- 1 Bi paņikametvā. 2 Bd āgantvā. 3 Cks kim. 4 Ck Bid buddhu-. 5 Bid nākāsãti. 6 Bid jagganto. 7 Cks natthãtinamhi gatapubbo. 8 Bid ca aya¤. 9 Cs Bi omit na 10 Bid add bhikkhå. 11 Bid vasãti. 12 Bid -khuddakama-. 13 Ck Bd dari-, Bi gãri-. 14 Bi kāladukkha-, Ck khālamukhamahākakkaņo. 15 Ck tintento, Cs cintento. 16 Cks nisinnamānaü. 17 Bi naü. 18 Ck kujjhiü, Cs kucchi, Bi kujhitvā. 19 so all four MSS. 20 Bid dassetvā. 21 Bi jame, Bd came, Cs pime. 22 Cs kapitthakā, Bi kapiņhānā. 23 Ck Bd nikkhamma. 24 Bid mãlāsãti. >/ #<[page 446]># %<446 III. Tikanipāta. 5. Kumbhavagga. (30.)>% Tattha kapitthanā ti bilakkhå\<*<1>*>/, ehi nikkhamā\<*<2>*>/ 'ti ete udumbarādayo phalabhāranamitā\<*<3>*>/, aham pi khāditvā suhito āgato\<*<4>*>/, tvam pi gaccha bhu¤- jasså 'ti. So pi tassa vacanaü\<*<5>*>/ saddahitvā phalāphalāni\<*<6>*>/ bhu¤jitu- kāmo\<*<7>*>/ nikkhamitvā tattha tattha\<*<8>*>/ vicaritvā ki¤ci alabhanto puna āgantvā\<*<9>*>/ taü antodariyaü\<*<10>*>/ pavisitvā nisinnaü disvā "va¤cessāmi nan" ti tassa purato ņhatvā dutiyaü gātham āha: @*>/ sukhito\<*<12>*>/ hoti yo vaddham\<*<13>*>/ apacāyati yathāham ajja suhito dumapakkāni-m-āsito ti. || Ja_III:143 ||>@ Tattha dumapakkāni māsito ti udumbarādãni rukkhaphalāni khāditvā asito\<*<14>*>/ dhāto\<*<15>*>/ suhito\<*<16>*>/. Taü sutvā mahāmakkaņo tatiyaü gātham āha: @*>/ daharo pi taü\<*<18>*>/ na saddheyya na hi jiõõo\<*<19>*>/ jarākapãti. || Ja_III:144 ||>@ Tass' attho: yaü vane jāto kapi vane jātassa kapino\<*<20>*>/ va¤canaü\<*<21>*>/ ka- reyya taü\<*<22>*>/ daharo pi\<*<23>*>/ tayā sadiso pi\<*<24>*>/ vānaro na saddaheyya\<*<25>*>/, mādiso pana jiõõo\<*<26>*>/ jarākapi mahallakamakkaņo na hi saddaheyya, sattakkhattum pi bhaõantassa tumhādisassa na saddahati\<*<27>*>/, imasmiü\<*<28>*>/ padese sabbaü phalāpha- laü vassena\<*<29>*>/ kilinnaü patitaü\<*<30>*>/, puna tava imaü\<*<31>*>/ ņhānaü n' atthi gacchā 'ti. So tato va pakkāmi. Satthā imaü desanaü\<*<32>*>/ āharitvā jātakaü samodhānesi: "Tadā khuddamakkaņo\<*<33>*>/ nevāsiko ahosi, kāëamahāmakkaņo\<*<34>*>/ āgantuko, ruk- khadevatā pana aham evā" 'ti. Udumbarajātakaü\<*<35>*>/. \<-------------------------------------------------------------------------- 1 Cks -u, Bd milakkhu, Bi milabhikkhu. 2 Bd nikkhammā. 3 Bd -bhārenanamitā, Bi -bhāre namitā. 4 Bi adds si, Bd smiü. 5 Bid add sutvā. 6 Bid phalāni. 7 Bid khāditu. 8 Ck Bi only one tattha. 9 Bid punāg-. 10 Bid antopāsāõada-. 11 Bid kho. 12 Bid suhito. 13 Bid vuķķham. 14 Ck Bd āsito. 15 Bid gato, Ck dhāno. 16 Bid omit suhito. 17 Cks kapiü. 18 Bid omit taü. 19 Ck jiõõā, Cs jiõõa, Bi jiõo-. 20 Bid kapissa. 21 Ck cavanaü, Cs vacanaü. 22 Ck naü. 23 Bid omit daharo pi. 24 Bid add daharo, 25 Bid saddheyya. 26 Ck jinna, Cs jinno. 27 Bid saddahãti. 28 Cs adds hi, Bid himavantap. 29 Ck casesana, Cs vasesana. 30 Cks ki¤cimatthãti, Bi kilannaü patitaü, Bd kilinnapatitaü. 31 Bd idaü. 32 Bid dhammade-. 33 Bid khuddakama-. 34 Bid kāla-. 35 Bid add aņhamaü. >/ #<[page 447]># %< 9. Komāyaputtajātaka. (299). 447>% $<9. Komāyaputtajātaka.>$ Pure tuvan\<*<1>*>/ ti. Idaü Satthā Pubbārāme\<*<2>*>/ viharanto keëisãlake\<*<3>*>/ bhikkhå ārabbha kathesi. Te kira bhikkhå Satthari uparipāsāde viharante heņņhāpāsāde diņņhasutādãni kathentā kalaha¤ ca paribhāsa¤ ca kathentā\<*<4>*>/ nisãdiüsu. Satthā Mahāmoggallānaü āmantetvā "ehi\<*<5>*>/, bhikkhå saüvejehãti" āha. Thero ākāse uppatitvā pādaīguņņhakena pāsādathåpikaü\<*<6>*>/ paharitvā yāva udakapariyantā pāsādaü kampesi. Te bhikkhå maraõabhayabhãtā nikkhamitvā bahi aņņhaüsu. Tesaü so keëisãlakabhāvo\<*<7>*>/ bhikkhåsu pākaņo jāto. Ath' ekadivasaü\<*<8>*>/ dhammasabhāyaü kathaü samuņņhāpesuü: "āvuso ekacce bhikkhå evaråpe niyyānikasāne pabbajitvā keëisãlā\<*<9>*>/ hutvā caranti\<*<10>*>/, aniccaü dukkhaü anattā ti vipassanāya kammaü\<*<11>*>/ na karontãti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sanni- sinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān' eva pubbe pi\<*<12>*>/ keëisãlakā\<*<13>*>/ yevā" 'ti vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto ekasmiü gāmake brāhmaõakule nibbatti. Komāyaputto ti naü sa¤jāniüsu. So aparabhāge nikkhamitvā isipabbajjaü pabbajitvā Himavantapadese vasi. Ath' a¤¤e keëisã- lakā\<*<14>*>/ tāpasā Himavantapadese\<*<15>*>/ assamaü māpetvā vasiüsu, ka- siõaparikammamattam pi nesaü n' atthi, ara¤¤ato phalāphalāni āharitvā khāditvā hasamānā\<*<16>*>/ nānappakārāya keëiyā\<*<17>*>/ vãti- nāmenti. Tesaü santike\<*<18>*>/ makkaņo atthi, so pi keëisãlako\<*<19>*>/ va\<*<20>*>/ mukhavikārādãni karonto tāpasānaü nānāvidhaü keëiü\<*<21>*>/ dasseti. Tāpasā tattha ciraü vasitvā loõambilasevanatthāya manussapathaü āgamiüsu. Tesaü gatakālato paņņhāya Bo- dhisatto taü ņhānaü āgantvā\<*<22>*>/ vāsaü kappesi. Makkaņo tesaü viya tassāpi keëiü\<*<21>*>/ dassesi. Bodhisatto accharam paharitvā "susikkhitapabbajitānaü santike vasantena nāma \<-------------------------------------------------------------------------- 1 Cks tvan. 2 Bid jetavane. 3 Ck kãëi-, Bi kolisãla, Bd kelisãla. 4 Bid karontā. 5 Bid ete. 6 Bd -tåpikaü, Bi -bhummikaü. 7 Bid kelisãlabhāvo. 8 Bid add bhikkhå. 9 Bid add bhikkhå. 10 Bid vicaranti. 11 Bid kammaņņhānaü. 12 Bd pete. 13 Bd kelisãlā. 14 Bid kelisãlā. 15 Bid -ppa-. 16 Ck vasamānā, Cs hasamānā? Bi haüsamānā, Bd phāyamānā? 17 Bi kelisãlā, Bd kelisãlāya. 18 Bid add eko. 19 Bid keli-. 20 Bd ca. 21 Bid keliü. 22 Bi gaütvā. >/ #<[page 448]># %<448 III. Tikanipāta. 5. Kumbhavagga. (30.)>% ācārasampannena kāyādãhi susa¤¤atena\<*<1>*>/ jhāne\<*<2>*>/ suyuttena\<*<3>*>/ bhavituü vaņņatãti" tassa ovādaü adāsi. So tato paņņhāya sãlavā ācārasampanno\<*<4>*>/ ahosi. Bodhisatto pi tato a¤¤attha agamāsi. Atha te tāpasā loõambilaü sevitvā taü ņhānaü agamiüsu\<*<5>*>/. Makkaņo pubbe viya tesaü keëiü\<*<7>*>/ na dassesi. Atha naü tāpasā "pubbe\<*<6>*>/ āvuso amhākaü purato keëiü\<*<7>*>/ karosi idāni na karosi, kiükāraõā" ti pucchanto\<*<8>*>/ paņhamaü gātham āha: @*>/ sãlavataü sakāse\<*<10>*>/ okkandikaü\<*<11>*>/ kãëasi assamamhi, karoh' are\<*<12>*>/ makkaņiyāni makkaņa, na taü mayaü sãlavataü ramāmā 'ti. || Ja_III:145 ||>@ Tattha sãlavataü sakāse\<*<13>*>/ ti keëisãlānaü\<*<14>*>/ amhākaü santike, ok- kandikan ti migo\<*<15>*>/ viya okkandikatvā\<*<16>*>/ kãëasi, karohare\<*<17>*>/ ti karohi\<*<18>*>/ are\<*<19>*>/ ti\<*<20>*>/ ālapanaü, makkaņiyānãti mukhamakkaņikaü\<*<21>*>/ kãëāsaükhātāni\<*<22>*>/ mukha- vikārāni\<*<23>*>/, na taü mayaü sãlavataü ramāmā 'ti yaü pubbe tava keëisãlaü keëivata¤ ca taü mayaü etarahi na ramāma nābhiramāma, tvam pi no na ramāpesi, kin nu kho kāraõan ti. Taü sutvā makkaņo dutiyaü gātham āha: @*>/ hi mayhaü paramā\<*<25>*>/ visuddhi\<*<26>*>/ Komāyaputtassa bahussutassa, mā dāni\<*<27>*>/ maü ma¤¤i tuvaü\<*<28>*>/ yathā pure, jhānāniyuttā viharāma āvuso ti. || Ja_III:146 ||>@ Tattha mayhan ti karaõatthe sampadānaü, visuddhãti\<*<29>*>/ jhānavi- suddhi\<*<30>*>/, bahussutassā 'ti bahunnaü kasiõaparikammānaü aņņhanna¤ ca samāpattãnaü sutattā c' eva paņividdhattā ca bahussutassa, tuvan ti tesu ekaü tāpasaü ālapanto idāni mā maü tvaü pure viya sa¤jāni\<*<31>*>/ nāhaü purimasadiso ācariyo me laddho ti dãpeti. \<-------------------------------------------------------------------------- 1 Bid susaüvuttena. 2 Bi sādarena sādarena. 3 Bi susaüyuttena, Bd suyuttapayuttena. 4 Bi sãlacāgācāra-. 5 Bid āgamaüsu. 6 Ck keliü, Cs keliü corr. to keëiü, Bi kili, Bd kilã. 7 Bid add tvaü. 8 Cs keliü corr. to keëiü, Bd -keli-. 9 Ck pucchanti corr. to -tā. 10 Bi vasaüvakasena, Bd pakāse. 11 Bid -nti-. 12 Cs -haro, Bi na karomareti, Bd karopāre. 13 Bd pakāse, Bi sãlavassaükāse. 14 Bid keli-. 15 Bid okkantikamigo in the place of okkandikantimigo. 16 Bid okkantetvā. 17 Bid karomāre. 18 Bi omits karohi. 19 Bd omits karohi are. 20 Bid iti. 21 Bid -kā. 22 Ck kãlā-, Bid kili-. 23 Bd -rādãni. 24 Cs sunā, Bd suõo. 25 Cs Bi -maü. 26 Cs Bi -ddhiü. 27 Ck tvaü. 28 pubbe---dāni wanting in Bi. 29 Cks -inti, Bid -ddhiti. 30 Cks -iü. 31 Ck sajāni, Bi sa¤cāni. >/ #<[page 449]># %< 10. Vakajātaka. (300.) 449>% Taü sutvā tāpaso\<*<1>*>/ tatiyaü gātham āha\<*<2>*>/: @*>/ bãjaü devo ca vasse n' eva hi taü ruheyya, sutā hi tayā\<*<4>*>/ paramā visuddhi, ārā tuvaü makkaņa jhānabhåmiyā ti. || Ja_III:147 ||>@ Tass' attho: sace pi pāsāõapiņņhe pa¤cavidhaü bãjaü vapeyyuü devo ca sammā vasseyya akhettatāya taü n' eva\<*<5>*>/ ruheyya\<*<6>*>/, evam eva\<*<7>*>/ taü\<*<8>*>/ tayā para- majjhānavisuddhi sutā\<*<9>*>/, tvam pana tiracchānayoniko\<*<10>*>/ ārā jhānabhåmiyā dåre ņhito, na sakkā tayā jhānaü nibbattetun ti makkaņaü garahiüsu. Satthā imaü desanaü\<*<11>*>/ āharitvā saccāni pakāsetvā jātakaü sa- modhānesi: "Tadā keëisãlatāpasā\<*<12>*>/ ime bhikkhå ahesuü, Komāyaputto pana aham evā" 'ti. Komāyaputtajātakaü\<*<13>*>/ $<10. Vakajātaka.>$ Parapāõarodhā ti. Idaü Satthā Jetavane viharanto purāõasanthavaü\<*<14>*>/ ārabbha kathesi. Vatthuü Vinaye vitthārato āgatam eva, ayaü pan' ettha saükhepo: âyasmā Upaseno\<*<5>*>/ duvassiko\<*<16>*>/ ekavassikena saddhivihārikena\<*<17>*>/ saddhiü Satthāraü upasaükamitvā Sat- thārā garahito vanditvā pakkanto. Vipassanaü paņņhapetvā arahattaü patvā\<*<18>*>/ appicchatādiguõayutto terasadhåtaīgāni\<*<19>*>/ samādāya parisam pi terasadhåtaīgadharaü\<*<19>*>/ katvā Bhagavati temāsaü patisallãõe\<*<20>*>/ sapariso Satthāraü upasaükamitvā parisaü nissāya paņhamaü garahaü labhi- tvā adhammikāya katikāya ananuvattane\<*<21>*>/ dutiyaü sādhukāraü labhi- tvā "ito paņņhāya dhåtaīgadharā\<*<19>*>/ bhikkhå yathāsukhaü upasaü- kamitvā maü passantå" 'ti Satthārā katānuggaho\<*<22>*>/ nikkhamitvā bhik- khånaü tam atthaü ārocesi. Tato pabhuti bhikkhå dhåtaīgadharā\<*<19>*>/ hutvā Satthāraü\<*<23>*>/ dassanāya upasaükamitvā Satthari patisallāõā\<*<20>*>/ vuņņhite tattha paüsukålāni chaķķetvā attano maņņacãvarān' eva\<*<24>*>/ gaõhiüsu. Satthā sambahulehi bhikkhåhi saddhiü senāsanacārikaü \<-------------------------------------------------------------------------- 1 Ck -sā. 2 Ck āhaüsu. 3 Cs -yyuü. 4 Cks tesaü, Bd mayā corr. to tayā 5 Bid na. 6 Bi viraëeyya, Bd viruëeyya. 7 Cs -vaü. 8 Cs Bid omit taü. 9 Ck adds natasutā, Bi nasutā nasutā. 10 Bid -nikattā. 11 Bid dhammade- 12 Ck Bid keli-. 13 Bid add navamaü. 14 Ck -santakaü corr. to -taü, Cs -santhataü, Bi saõķavaü, Bd saõņhavaü. 15 Ck -ne, Bi upaneseno. 16 Ck sudavassiko, Cs vassiko. 17 Bid omit saddhi-. 18 Bi arahappatto, Bd arahattampatto. 19 Ck -dhu-. 20 Bid paņi-. 21 Bid anuvattane. 22 Bid gatā-. 23 Bi satthå. 24 Bid pattacã-. >/ #<[page 450]># %<450 III. Tikanipāta. 5. Kumbhavagga. (30.)>% caranto tattha tattha patitāni paüsukålāni disvā pucchitvā tam atthaü sutvā "bhikkhave imesaü nāma bhikkhånaü vatasamādānaü\<*<1>*>/ naciraņ- ņhitikaü vakassa\<*<2>*>/ uposathakammasadisaü ahosãti" vatvā atãtaü āhari: Atãte Bārāõasiyaü Brahmadatte rajjaü kārente Bodhisatto Sakko devarājā ahosi. Ath' eko vako\<*<3>*>/ Gaī- gātãre pāsāõapiņņhe vasati. Atha Gaīgāya himodakaü āgantvā taü pāsāõaü parikkhipi. Vako\<*<3>*>/ abhiråhitvā pāsāõapiņņhe nipajji, n' ev' assa gocaro atthi na gocarāya gamanamaggo, udakam pi vaķķhat' eva, so cintesi: "mayhaü n' eva gocaro atthi na gocarāya gamanamaggo, "nikkammassa\<*<4>*>/ pana\<*<5>*>/ nipaj- janato\<*<6>*>/ uposathakammaü varan\<*<7>*>/" ti manasā va uposathaü adhiņņhāya sãlāni samādiyitvā\<*<8>*>/ nipajji. Tadā Sakko āvajjamāno tassa taü dubbalasamādānaü ¤atvā "etaü vakaü\<*<3>*>/ viheņhes- sāmãti\<*<9>*>/" eëakaråpena āgantvā tassāvidure\<*<10>*>/ ņhatvā attānaü dassesi. Vako taü disvā "a¤¤asmiü divase uposathakammaü jānissamãti" uņņhāya taü gaõhituü pakkhandi\<*<11>*>/. Eëako pi ito c' ito ca pakkhanditvā\<*<12>*>/ attānaü gahetuü na adāsi\<*<13>*>/. Vako taü gahetum asakkonto nivattitvā āgamma "uposathakammaü tāva me na bhijjatãti" tatth' eva puna nipajji. Sakko Sak- kattabhāven' eva ākāse ņhatvā "tādisassa dubbalajjhāsayassa kiü uposathakammena, tvaü mama\<*<14>*>/ Sakkabhāvaü ajānanto eëakamaüsaü khāditukāmo ahosãti" taü viheņhetvā garahitvā devalokam eva gato. @*>/ vako\<*<3>*>/ vataü samādiyi\<*<16>*>/ upapajji uposathaü. || Ja_III:148 ||>@ @*>/ ajjhappatto bha¤ji\<*<18>*>/ lohitapo tapaü. || Ja_III:149 ||>@ \<-------------------------------------------------------------------------- 1 Bid dhåtaīgasamā-. 2 Bid ba-. 3 Bid ba-. 4 so Ck; Cs nikkamassa corr. to -mmassa, Bi niggamantassāpi, Bd nikkhamantassāpi. 5 Cs Bid omit pana. 6 Bi nimajjanato, Bd nimujjanato. 7 Bi varataran, Bd varaütaran. 8 Bid -dayitvā. 9 Bid vimaüsissāmãti 10 Bi omits ta-, Bd tassa avi-. 11 Ck pakkandi, Bi pakkantā. 12 Bi pakkan-. 13 Bid nādāsi. 14 Bid maü. 15 Ck Bid maüsaü. 16 Bid -dāya. 17 Bi vikandapo, Bd vigantapo. 18 Bi bhijja, Bd bhindi. >/ #<[page 451]># %< 10 Vakajātaka. (300.) 451>% @*>/ idh' ekacce samādānasmiü\<*<2>*>/ dubbalā lahuü karonti attānaü vako\<*<3>*>/ va ajakāraõā ti || Ja_III:150 ||>@ tisso pi abhisambuddhagāthā. Tattha upapajji uposathan ti uposathavāsaü upagato, vata¤¤āsiti\<*<4>*>/ taü dubbalavatam a¤¤āsi, vãtatapo\<*<5>*>/ ajjhappatto ti vigatatapo hutvā upa- gato, tam khādituü pakkhanto\<*<6>*>/ ti attho, lohitapo ti lohitapāyã\<*<7>*>/, tapan ti taü attano samādānaü tapaü bhindi Satthā imaü desanaü\<*<8>*>/ āharitvā jātakaü samodhānesi: "Tadā Sakko\<*<9>*>/ aham evā" 'ti. Vakajātakaü\<*<10>*>/. Kumbhavaggo pa¤- camo\<*<11>*>/. Tikanipāta vaõõanā niņņhitā\<*<12>*>/. \<-------------------------------------------------------------------------- 1 Bid -va. 2 Bid -namhi. 3 Bid ba-. 4 Ck vana¤¤āsãti, Cs vataüa¤¤āsãti, Bi tava¤āsãti, Bd vata¤¤ābhiti. 5 Bi vikantapo, Bd vikantapo corr. to vigantapo. 6 Bi pakkandito, Bd pakkhandito 7 all four MSS. -yi. 8 Bid dhammade-. 9 Bid add pana. 10 Cs Bid ba-, Bid add dasamaü. 11 Bi adds surāgharasupattajā kāyanippindajambukā antasamuddā kāmavi udummakomāyaputtaüke jātakam dasamam bhave vaggo kumudapavuccati. 12 Bd adds bhadraghaņaü supatta¤ ca kāyatunditidaü ca jampukā bhantaü samuddakāmavilāsam udumparaü komāyaputtaü baõanti.>/