Jataka: I. Ekanipata
Based on the ed. by V. Fausböll: The Jātaka together with its commentary,
being tales of the anterior births of Gotama Buddha.
For the first time edited in the original Pāli, Vol. I,
London : Pali Text Society 1877.
(Reprinted 1962)




Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 13.3.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





STRUCTURE OF REFERENCES (added):

A. Verses in the Nidānakathā (introduction):
JaNi_nnn = JaNi_verse number

B. Verses in the Jātakas:
1. Reference at the beginning of Jātaka verses:
Ja_n,n.nn(=nnn).nn = Ja_Nipāta,Vagga[in Nipātas I-VIII only!].Jātaka in that Nipāta/Vagga(=running Jātaka number).Verse

2. Reference at the end of Jātaka verses:
Ja_n:nnn = Ja_Nipāta:running verse number


EXAMPLE:
In Nipāta III, the 10th Jātaka of the 5th Vagga
is the altogether 300th Jātaka (counted from Nipāta I, Vagga 1, Jātaka 1).
Accordingly, the 3rd verse of this Jātaka is introduced with the reference:
"Ja_III,5.10(=300).3:"
[Nipātas IXff. having no Vagga division, the Nipāta number is followed by
a full-stop (not a comma, as after Vagga numbers) and the number of the Jātaka,
e.g. "Ja_IX.2(=428).2:"]

Counted from the beginning of Nipāta III, the 3rd verse of Ja_III,5.10
is the altogether 150th verse in that Nipāta, as indicated by the additional reference
at the end of that same verse:
"Ja_III:150"






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Jātaka with Commentary Vol. I

[page 001]
1
             NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
  JaNi_1:  Jātikoṭisahassehi pamāṇarahitaṃ hitaṃ
           lokassa lokanāthena kataṃ yena Mahesinā

  JaNi_2:  Tassa pāde namassitvā katvā Dhammassa c'; añjalim
           Saṃghañ ca patimānetvā sabbasammānabhājanaṃ

  JaNi_3:  {Namassanādino} assa puññassa Ratanattaye
           pavattassānubhāvena bhetvā sabbe upaddave

  JaNi_4:  Taṃ taṃ kāraṇam āgamma desitāni jutīmatā
           Apaṇṇakādīni purā jātakāni Mahesinā

  JaNi_5:  Yāni yesu ciraṃ Satthā lokanittharaṇatthiko
           anante bodhisambhāre paripācesi nāyako

  JaNi_6:  Tāni sabbāni ekajjhaṃ āropentehi saṃgahaṃ
           Jātakaṃ nāma saṃgītaṃ dhammasaṃgāhakehi yaṃ

  JaNi_7:  Buddhavaṃsassa etassa icchantena ciraṭṭhitiṃ
           yācito abhigantvāna therena Atthadassinā

  JaNi_8:  Asaṃsaṭṭhavihārena sadā saddhivihārinā
           tath'; eva Buddhamittena santacittena viññunā

  JaNi_9:  Mahiṃsāsakavaṃsamhi sambhūtena nayaññunā
           Buddhadevena ca tathā bhikkhunā suddhabuddhinā

  JaNi_10:  Mahāpurisacariyānaṃ ānubhāvaṃ acintiyaṃ
           tassa vijjotayantassa Jātakass'; Atthavaṇṇanaṃ

  JaNi_11:  Mahāvihāravāsīnaṃ vācanāmagganissitaṃ
           bhāsissaṃ, bhāsato tam me sādhu gaṇhantu sādhavo.



[page 002]
2 Tīṇi Nidānāni.
Sā panāyaṃ Jātakassa Atthavaṇṇanā Dūrenidānaṃ Avidūrenidānaṃ Santikenidānan ti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā ye naṃ suṇanti tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā nāma hoti tasmā taṃ tīṇi nidānāni dassetvā vaṇṇayisāma. Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṃkarapādamūlasmiṃ hi katābhinīhārassa Mahāsattassa yāva Vessantarattabhāvā cavitvā Tusitapure nibbatti tāva pavatto kathāmaggo Dūrenidānaṃ nāma. Tusitabhavanato pana cavitvā yāva bodhimaṇḍe sabbaññutappatti tāva pavatto kathāmaggo Avidūrenidānaṃ nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmim tasmim yeva ṭhāne labbhatīti. Tatr'; idaṃ Dūrenidānaṃ nāma:
I. Dūrenidāna.
     Ito kira kappasatasahassādhikānaṃ catunnaṃ asaṃkheyyānaṃ matthake Amaravatī nāma nagaraṃ ahosi. Tattha Sumedho nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā akkhitto anupakkuṭṭho jātivādena abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. So aññaṃ kammaṃ akatvā brāhmaṇasippam eva uggaṇhi. Tassa daharakāle yeva mātāpitaro kālam akaṃsu. Ath'; assa rāsivaḍḍhako amacco ayapotthakaṃ āharitvā suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā "ettakaṃ te kumāra mātusantakaṃ ettakaṃ pitusantakaṃ ettakaṃ ayyakapayyakānan" ti yāva sattamā kulaparivaṭṭā dhanaṃ ācikkhitvā "etaṃ paṭijaggāhīti" āha. Sumedhapaṇḍito cintesi: "imaṃ dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekaṃ kahāpaṇam pi gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatīti" rañño ārocetvā nagare bheriñ carāpetvā mahājanassa dānaṃ datvā tāpasapabbajjaṃ pabbaji. Imassa pan'; atthassa āvibhāvatthaṃ imasmiṃ ṭhāne Sumedhakathā kathetabbā. Sā pan'; esā kiñc'; āpi Buddhavaṃse nirantaraṃ āgatā yeva gāthābandhanena pana āgatattā na suṭṭhu pākaṭā, tasmā taṃ antarantarā gāthābandhadīpakehi vacanehi saddhiṃ kathessāma. Kappasatasahassādhikānaṃ hi catunnaṃ asaṃkheyyānaṃ matthake dasahi saddehi avivittaṃ Amaravatīti ca Amaran ti ca laddhanāmaṃ nagaraṃ ahosi; yaṃ sandhāya Buddhavaṃse vuttaṃ:


[page 003]
Sumedhakathā. 3
  JaNi_12:  Kappe ca satasahasse ca caturo ca asaṃkhiye
         Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ
         dasahi saddehi avivittaṃ annapānasamāyutan ti.

     Tattha dasahi saddehi avivittan ti hatthisaddena assasaddena rathasaddena bherisaddena muṭiṅgasaddena vīṇāsaddena gītasaddena sammasaddena saṃkhasaddena tāḷasaddena "asanātha pivatha khādathā" 'ti dasamena saddenā 'ti imehi dasahi saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesam eva gahetvā
  JaNi_13:  Hatthisaddaṃ assasaddaṃ bherisaṃkharathāni ca
         khādatha pivatha c'-eva annapānena ghositan ti

Buddhavaṃse vuttagāthaṃ vatvā
  JaNi_14:  Nagaraṃ sabbaṅgasampannaṃ sabbakammamupāgataṃ
         sattaratanasampannam nānājanasamākulaṃ
         samiddhaṃ devanagaraṃ va āvāsaṃ puññakamminaṃ.

  JaNi_15:  Nagare Amaravatiyā Sumedho nāma brāhmaṇo
         anekakoṭisannicayo pahūtadhanadhaññava

  JaNi_16:  Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū
         lakkhaṇe itihāse ca sadhamme pāramim gato ti

vuttaṃ hi. Ath'; ekadivasaṃ so Sumedhapaṇḍito {uparipāsādavaratale} rahogato hutvā pallaṃkaṃ ābhujitvā nisinno cintesi: "punabbhave paṇḍita paṭisandhigahaṇaṃ nāma dukkhaṃ tathā nibbattanibbattaṭṭhāne sarīrabhedanaṃ, ahañ ca jātidhammo jarādhammo vyādhidhammo maraṇadhammo, evaṃbhūtena mayā ajātiṃ ajaraṃ avyādhiṃ adukkham asukhaṃ sītalaṃ Amatamahānibbānaṃ pariyesituṃ vaṭṭati, avassam bhavato muñcitvā nibbānagāminā ekena maggena bhavitabban" ti; tena vuttaṃ:
  JaNi_17:  "Rahogato nisīditvā evaṃ cintes'; ahan tadā:
         'dukkho punabbhavo nāma sarīrassa ca bhedanaṃ.

  JaNi_18:  Jātidhammo jarādhammo vyādhidhammo c'; ahan tadā
         ajaraṃ amaraṃ khemaṃ pariyesissāmi Nibbutiṃ.

  JaNi_19:  Yan nūn'; imaṃ pūtikāyaṃ nānākuṇapapūritaṃ.
         chaḍḍayitvāna gaccheyyaṃ anapekho anatthiko.



[page 004]
4 Maggo Nibbānagāmī.
  JaNi_20:  Atthi hehiti so maggo, na so sakkā na hetuye,.
         pariyesissāmi taṃ maggaṃ. bhavato parimuttiyā'; ti.

Tato uttarim pi evaṃ cintesi: "yathā hi loke dukkhassa paṭipakkhabhūtaṃ sukhaṃ nāma atthi evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ, yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītam pi atthi evaṃ rāgādīnaṃ vūpasamena Nibbānenāpi bhavitabbaṃ. yathā ca pāpakassa lāmakassa dhammassa paṭipakkhabhūto kalyāṇo anavajjadhammo pi atthi yeva evam eva pāpikāya jātiyā sati sabbajātikhepanato ajātisaṃkhātena Nibbānenapi bhavitabbam evā" 'ti; tena vuttaṃ:
  JaNi_21:  ‘Yathāpi dukkhe vijjante sukhaṃ nāma pi vijjati
         evaṃ bhave vijjamāne vibhavo pi icchitabbako.

  JaNi_22:  Yathāpi uṇhe vijjante aparaṃ vijjati sītalaṃ.
         evaṃ tividhaggi vijjante Nibbānaṃ icchitabbakaṃ.

  JaNi_23:  Yathāpi pāpe vijjante kalyāṇaṃ pi vijjati
         evam eva jāti vijjante ajātiṃ pi icchitabbakan'; ti.

Aparam pi cintesi: "yathā nāma gūtharāsimhi nimuggena purisena dūrato pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā ‘katarena nu kho maggena ettha gantabban'; ti taṃ taḷākaṃ gavesituṃ yuttaṃ yaṃ tassa agavesanaṃ na so taḷākassa doso evaṃ kilesamaladhovane Amatamahānibbānataḷāke vijjante tassa agavesanaṃ na Amatanibbānamahātaḷākassa doso, yathā ca corehi samparivārito puriso palāyanamagge vijjamāne pi sace na palāyati na so maggassa doso purisass'; eva doso evam eva kilesehi parivāretvā gahitassa purisassa vijjamāne yeva nibbānagāmimhi sive magge maggassa agavesanaṃ nāma na maggassa doso puggalass'; eva doso, yathā ca vyādhipīḷito puriso vijamāne vyādhitikicchake vejje sace taṃ vejjaṃ gavesitvā vyādhin na tikicchāpeti na so vejjassa doso evam eva yo kilesavyādhipīḷito kilesavūpasamamaggakovidaṃ vijjamānam eva ācariyaṃ na gavesati tass'; eva doso na kilesavināsakassa ācariyassā" 'ti; tena vuttaṃ:
  JaNi_24:  ‘Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ
         na gavesati taṃ taḷākaṃ na doso taḷākassa so

  JaNi_25:  Evaṃ kilesamaladhove vijjante Amatantale
         na gavesati taṃ taḷākaṃ na doso Amatantale.



[page 005]
Maggo Nibbānagāmī. 5
  JaNi_26:  Yathā arīhi pariruddho vijjante gamane pathe
         na palāyati so puriso na doso añjasassa so

  JaNi_27:  Evaṃ kilesapariruddho vijjamāne sive pathe
         na gavesati taṃ maggaṃ na doso sivamañjase.

  JaNi_28:  Yathāpi vyādhito puriso vijjamāne tikicchake
         na tikicchāpeti taṃ vyādhim na so doso tikicchake

  JaNi_29:  Evaṃ kilesavyādhīhi dukkhito patipīḷito
         na gavesati taṃ ācariyaṃ na so doso vināyake'; ti.

Aparam pi cintesi: "yathā maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ chaḍḍetvā sukhaṃ gacchati evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekhena Nibbānanagaraṃ pāvisitabbaṃ, yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā na taṃ ucchaṅgena vā ādāya dasantena vā veṭhetvā gacchanti jigucchamānā pana anapekhā va chaḍḍetvā gacchanti evaṃ mayāpi imaṃ pūtikāyaṃ anapekhena chaḍḍetvā Amataṃ Nibbānanagaraṃ pavisituṃ vaṭṭati, yathā ca navikā nāma jajjaraṃ nāvaṃ anapekhā chaḍḍetvā gacchanti evaṃ aham pi imaṃ navahi vaṇamukhehi paggharantaṃ kāyaṃ chaḍḍetvā anapekho Nibbānanagaraṃ pavisissāmi, yathā ca puriso nānāratanāni ādāya corehi saddhim maggaṃ gacchanto attano ratananāsabhayena te chaḍḍetvā khemaṃ maggaṃ gaṇhāti evaṃ ayam pi karajakāyo ratanavilopakacorasadiso, sac'; āhaṃ ettha taṇhaṃ karissāmi ariyamaggakusaladhammaratanam me nassissati, tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā Nibbānanagaraṃ pavisituṃ vaṭṭatīti"; tena vuttaṃ:
  JaNi_30:  "Yathāpi kuṇapaṃ puriso kaṇṭhe baddhaṃ jigucchiya
         mocayitvāna gaccheyya sukhī serī sayaṃvasī

  JaNi_31:  Tath'; ev'; imaṃ pūtikāyaṃ nānākuṇapasañcayaṃ
         chaḍḍayitvāna gaccheyyaṃ anapekho anatthiko.

  JaNi_32:  Yathā uccāraṭṭhānamhi karīsan naranāriyo
         chaḍḍayitvāna gacchanti anapekhā anatthikā

  JaNi_33:  Evam eva imaṃ kāyaṃ nānākuṇapapūritaṃ
         chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ.

  JaNi_34:  Yathāpi jajjaraṃ nāvaṃ paluggaṃ udakagāhiniṃ
         sāmī chaḍḍetvā gacchanti anapekhā anatthikā



[page 006]
6 Isipabbajjā.
  JaNi_35:  Evam eva imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ
         chaḍḍayitvāna gacchissaṃ chinnaṃ nāvaṃ va sāmikā.

  JaNi_36:  Yathāpi puriso corehi gacchanto bhaṇḍam ādiya
         bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati

  JaNi_37:  Evam eva ayaṃ kāyo mahācorasamo viya,
         Pahāy'; imaṃ gamissāmi kusalacchedanābhayā"'; ti.

Evam Sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ cintetvā sakanivesane aparimitaṃ bhogakkhandhaṃ heṭṭhāvuttanayena kapaṇaddhikādīnaṃ vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya Amaranagarato nikkhamitvā ekako va Himavante Dhammakaṃ nāma pabbataṃ nissāya assamaṃ katvā paṇṇasālañ ca caṃkamañ ca māpetvā pañcahi nīvaraṇadosehi vivajjitaṃ "evaṃ samāhite citte" ti ādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ abhiññāsaṃkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ pajahitvā dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā isipabbajjaṃ pabbaji; evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā nisajjaṭṭhānacaṃkamavasen'; eva padhānaṃ padahanto sattāhabbhantare yeva aṭṭhannaṃ samāpattīnaṃ pañcannañ ca abhiññanaṃ lābhī ahosi, evan taṃ yathāpatthitaṃ abhiññābalaṃ pāpuṇi; tena vuttaṃ:
  JaNi_38:  "Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ
         nāthānāthānaṃ datvāna Himavantaṃ upāgamiṃ.

  JaNi_39:  Himavantassa avidūre Dhammako nāma pabbato
         assamo sukato mayhaṃ paṇṇasālā sumāpitā.

  JaNi_40:  Caṃkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ
         aṭṭhaguṇasamūpetaṃ, abhiññābalam āhariṃ.

  JaNi_41:  Sāṭakaṃ pajahim tattha navadosamupāgataṃ,
         vākacīraṃ nivāsesiṃ dvādasaguṇamupāgataṃ.

  JaNi_42:  Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ.
         upāgamiṃ rukkhamūlaṃ guṇe dasah'; upāgataṃ,

  JaNi_43:  Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato,
         anekaguṇasampannaṃ pavattaphalam ādiyiṃ.



[page 007]
Abhiññābalaṃ. 7
  JaNi_44:  Tattha-ppadhānaṃ padahiṃ nipajjaṭṭhānacaṃkame,
         abbhantaramhi sattāhe abhiññābala pāpuṇin" ti.

Imāya pana pāḷiyā Sumedhapaṇḍitena assamapaṇṇasālacaṃkamā sahatthā māpitā viya vuttā, ayaṃ, pan'; ettha attho: Mahāsattaṃ "Himavantaṃ ajjhogahetvā ajja Dhammakapabbataṃ pavisissatīti" disvā Sakkena Vissakammadevaputtaṃ āmantetvā "tāta ayaṃ Sumedhapaṇḍito ‘pabbajissāmīti'; nikkhanto, etassa vasanaṭṭhānaṃ māpehīti". So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ supaṇṇasālaṃ manoramaṃ caṃkamaṃ māpesi. Bhagavā pana tadā attano puññanubhāvena nipphannaṃ taṃ assamapadaṃ sandhāya "Sāriputta tasmiṃ Dhammakapabbate
         Assamo sukato mayhaṃ paṇṇasālā sumāpitā,
         caṃkamaṃ tattha māpesiṃ pañcadosavivajjitan" ti
āha. Tattha sukato mayhan ti sukato mayā, paṇṇasālā sumāpitā ti paṇṇacchadanasālāpi me sumāpitā ahosi; pañcadosavivajjitan ti pañc'; ime caṃkamanadosā nāma: thadhavisamatā antorukkhatā gahanacchannatā atisambādhatā atvisālatā ti, thaddhavisamabhūmibhāgasmim hi caṃkame caṃkamantassa pādā rujanti phoṭā uṭṭhahanti cittaṃ ekaggataṃ na labhati kammaṭṭhānaṃ vipajjati, mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ sampajjati, tasmā thaddhavisamabhūmibhāgatā eko doso ti veditabbo, caṃkamassa anto majjhe vā koṭiyaṃ vā rukkhe sati pamādam āgamma caṃkamantassa nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso, tiṇalatādigahanacchanne caṃkame caṃkamanto andhakārāvelāyaṃ uragādike pāṇe akkamitvā vā māreti tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso, atisambādhe caṃkame āyāmato ratanike vā aḍḍharatanike vā caṃkame caṃkamantassa paricchede pakkhalitvā nakhāpi aṅguliyo pi bhijjantīti atisambādhatā catuttho doso, ativisāle caṃkame caṃkamantassa cittaṃ vidhāvati ekaggataṃ na labhatīti ativisālatā pañcamo doso, puthulato pana diyaddharatanaṃ dvīsu passesu ratanamattaṃ anucaṃkamanaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṃkamanaṃ vaṭṭati, Cetiyagirimhi dīpappasādaka-Mahindattherassa caṃkamanaṃ viya tādisaṃ ahosi, tenāha: caṃkamaṃ tattha māpesiṃ pañcadosavivajjitan ti, aṭṭhaguṇasamūpetan ti aṭṭhahī samaṇasukhehi upetaṃ, aṭṭh'; imāni samaṇasukhāni nāma:
dhanadhaññapariggahābhāvo anavajjapiṇḍapātapariyesanabhāvo nibbutapiṇḍaṃ bhuñjanabhāvo raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā gaṇhantesu rājakulesu raṭṭhakilesābhāvo upakaraṇesu nicchandarāgabhāvo coravilope nibbhayabhāvo rājarājamahāmattehi asaṃsaṭṭhabhāvo catusu disāsu appaṭihatabhāvo, idaṃ vuttaṃ hoti:


[page 008]
8 Abhiññābalaṃ.
[... content straddling page break has been moved to the page above ...] yathā tasmiṃ assame vasantena sakkā honti imāni aṭṭha sukhāni vindituṃ evam aṭṭhaguṇasamupetaṃ taṃ assamaṃ māpesin ti; abhiññābalam āharin ti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ katvā abhiññānañ ca samāpattīnañ ca uppādanatthāya aniccato dukkhato vipassanaṃ ārabhitvā thāmappattaṃ vipassanābalaṃ āhariṃ, yathā tasmiṃ vasanto taṃ balaṃ āharituṃ sakkomi evaṃ taṃ assamaṃ tassa abhiññatthāya vipassanābalassa anucchavikaṃ katvā māpesin ti attho; sāṭakaṃ pajahiṃ tattha navadosamupāgatan ti etthāyaṃ ānupubbikathā: tadā kira kuṭileṇacaṃkamādipatimaṇḍitaṃ pupphūpagaphalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasalilāsayaṃ apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṃkatacaṃkamassa ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṃkamavemajjhe samatalaṃ muggavaṇṇasilaṃ māpetvā anto paṇṇasālāyaṃ jaṭāmaṇḍalaṃ vākacīraṃ tidaṇḍakuṇḍikādike tāpasaparikkhāre maṇḍape pānīyakuṭapānīyasaṃkhapānīyasarāvāni aggisālāyaṃ aṅgārakapalladāruādīnīti evam yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati taṃ sabbaṃ māpetvā paṇṇasāladhittiyaṃ "ye keci pabbajitukāmā ime parikkhāre gahetvā pabbajantū" 'ti akkharāni chinditvā devalokam eva gate Vissakamme devaputte Sumedhapaṇḍito Himavantapāde girikandarānusārena attano nivāsānurūpaṃ phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ assamaṃ disvā caṃkamanakotiṃ gantvā padavalañjaṃ apassanto "dhuvaṃ pabbajitā dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā nisinnā bhavissantīti" cintetvā thokaṃ āgametvā "‘ativiya cirāyantīti'; jānissāmīti" paṇṇasālakuṭidvāraṃ vivaritvā anto pavisitvā ito c'; ito ca olokento mahābhittiyaṃ akkharāni vācetvā "mayhaṃ kappiyaparikkhārā ete, ime gahetvā pabbajissāmīti" attanā nivatthapārutaṃ sāṭakayugaṃ pajahi, tenāha: sāṭakaṃ pajahiṃ tatthā ti, evaṃ paviṭṭho ahaṃ Sāriputta tassaṃ paṇṇasālāyaṃ sāṭakaṃ pajahiṃ navadosamupāgatan ti sāṭakaṃ pajahanto nava dose disvā pajahin ti dīpeti, tāpasapabbajjaṃ pabbajitānaṃ hi sāṭakasmiṃ nava dosā upaṭṭhahanti: mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko, paribhogena lahuṃ kilissanabhāvo eko kiliṭṭho ca dhovitabbo ca rajitabbo ca hoti, paribhogena jīraṇabhāvo eko jiṇṇassa hi tunnaṃ vā aggaladānaṃ vā kātabbaṃ hoti, puna pariyesanāya durabhisambhavabhāvo eko, tāpasapabbajjāya asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko yathā hi naṃ paccatthikā na gaṇhanti tathā gopetabbaṃ hoti, paribhuñjantassa vibhūsanaṭṭhānabhāvo eko, gahetvā carantassa khandhabhāramahicchabhāvo eko ti; vākacīraṃ nivāsesin ti tadā ahaṃ Sāriputta ime nava dose disvā sāṭakaṃ pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ hīrahīraṃ katvā ganthetvā kataṃ vākacīraṃ nivāsanapārupanatthāya ādiyin ti attho,


[page 009]
Abhiññābalaṃ. 9
[... content straddling page break has been moved to the page above ...] dvādasaguṇamupāgatan ti dvādasahi ānisaṃsehi samannāgataṃ, vākacīrasmiṃ hi dvādasa ānisaṃsā: appagghaṃ sundaraṃ kappiyan ti ayan tāva eko ānisaṃso, sahatthā kātuṃ sakkā ti ayaṃ tatiyo, paribhogena sanikaṃ kilissati dhoviyamāne pi papañco n'; atthīti ayaṃ dutiyo, paribhogena jiṇṇe pi sibbitabbābhāvo catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya sāruppabhāvo chaṭṭho, paccatthikānaṃ nirūpabhogabhāvo sattamo, paribhuñjantassa vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇasallahukabhāvo navamo, cīvarapaccaye appicchabhāvo dasamo, vākuppattiyā dhammikānavajjabhāvo ekādasamo, vākacīre naṭṭhe pi anapekkhabhāvo dvādasamo ti; aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakan ti kathaṃ pajahi, so kira varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ gahetvā nivāsetvā tass'; upari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttajālasadisāya sikkāya pavālavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṃkaṃ kājaṃ ādāya ekissā kājakoṭiyā kuṇḍikaṃ ekissā aṃkusapacchiṃ tidaṇḍakādīni olambetvā khāribhāraṃ aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā paṇṇasālato nikkhamitvā saṭṭhihatthamahācaṃkame aparāparaṃ caṃkamanto attano vesaṃ oloketvā "mayhaṃ mano matthakaṃ patto, sobhati vata me pabbajjā, Buddhapaccekabuddhādīhi sabbehi vīrapurisehi vaṇṇitā thomitā ayaṃ pabbajjā nāma, pahīnaṃ me gihibandhanaṃ, nikkhanto 'smi nekkhammaṃ laddhā me uttamapabbajjā, karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukhan" ti ussāhajāto khārikājaṃ otāretvā caṃkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno divasabhāgaṃ vītināmetvā sāyaṇhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano āgamanaṃ āvajjesi:
"ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantaṃ yasaṃ pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito, ito dāni paṭṭhaya pamādacāraṃ carituṃ na vaṭṭati, pavivekaṃ hi pahāya vicarantaṃ micchāvitakkamakkhikā khādanti, idāni mayā vivekam anubrūhetuṃ vaṭṭati, ahaṃ hi gharāvāsaṃ palibodhato disvā nikkhanto, ayañ ca manāpā paṇṇasālā, beluvapakkavaṇṇaparibhaṇḍakatā bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ paṇṇacchadanaṃ, vicittattharakavaṇṇabidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, etto atirekatarā viya me gehasampadā paññayatīti" paṇṇasālāya dose vicinanto aṭṭha dose passi, paṇṇasālāparibhogasmim hi aṭṭha ādīnavā: mahāsambhārena dabbasambhāre samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikāsu patitāsu tāsaṃ punappuna ṭhapetabbatāya nibaddhajagganabhāvo dutiyo,


[page 010]
10 Dīpaṃkaro Buddho.
[... content straddling page break has been moved to the page above ...] "senāsanan nāma mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti" uṭṭhāpanīyabhāvo tatiyo, sītuṇhapaṭighātena kāyassa sukhumālakaraṇabhāvo catuṭṭho, "gehaṃ paviṭṭhena yaṃ kiñci pāpaṃ sakkā kātun" ti garahapaṭicchādanabhāvo pañcamo, "mayhan" ti pariggahakaraṇaṃ chaṭṭho, "gehassa atthibhāvo nāma sadutiyakavāso" ti sattamo, ūkamaṃkuṇagharagoḷikādīnaṃ sādhāraṇatāya bahusādhāraṇabhāvo aṭṭhamo, iti ime aṭṭhādīnave disvā Mahāsatto paṇṇasālaṃ pajahi, tenāha: aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakan ti; upāgamiṃ rukkhamūlaṃ guṇe dasah'; upāgatan ti "channaṃ paṭikkhipitvā dasahi guṇehi upetaṃ rukkhamūlaṃ upagato 'smīti" vadati, tatr'; ime dasa guṇā:
appasamārambhatā eko guṇo, "upagamanamattakam eva hi tattha hotīti" appajagganatā dutiyo, "taṃ hi sammaṭṭham pi asammaṭṭham pi paribhogaphāsukaṃ hoti yeva" anuṭṭhāpanīyabhāvo tatiyo, "garahaṃ na paṭicchādeti, tattha hi pāpaṃ karonto lajjatīti" garahāya apaṭicchannabhāvo catuttho, "abbhokāsavāso viya kāyaṃ na santhambhetīti" kāyassa asanthambhanabhāvo pañcamo, parigghakaraṇabhāvo chaṭṭho, gehālayapaṭikkhepo sattamo, bahusādhāraṇagehe viya "paṭijaggissāmi naṃ nikkhamathā" ti nīharaṇakābhāvo aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne sulabhatāya anapekkhabhāvo dasamo ti, "ime dasa guṇe disvā rukkhamūlaṃ upagato 'smīti" vadati; imāni ettakāni kāraṇāni sallakkhetvā Mahāsatto punadivase bhikkhāya pāvisi, ath'; assa sampattagāme manussā mahantena ussāhena bhikkhaṃ adaṃsu, so bhattakiccaṃ niṭṭhapetvā assamaṃ āgamma nisīditvā cintesi: "nāhaṃ ‘āhāraṃ labhāmīti'; pabbajito, siniddhāhāro nām'; esa mānamadapurisamade vaḍḍheti, āhāramūlakassa ca dukkhassa anto n'; atthi, yan nūnāhaṃ vāpitaṃ ropitaṃ dhaññanibbattaṃ āhāraṃ jahitvā pavattaphalabhojano bhaveyyan" ti; so tato paṭṭhāya tathā katvā ghaṭanto vāyamanto sattāhabbhantare yeva aṭṭha samāpattiyo pañca abhiñña nibbattesi, tena vuttaṃ:
         Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato,
         anekaguṇasampannaṃ pavattaphalam ādiyiṃ,
         Tattha-ppadhānaṃ padahiṃ nisajjaṭṭhānacaṃkame.
         abbhantaramhi sattāhe abhiññābala pāpuṇin ti.
Evam abhiññābalaṃ patvā Sumedhatāpase samāpattisukhena vītināmente Dīpaṃkaro nāma Satthā loke udapādi. Tassa paṭisandhijātibodhidhammacakkappavattanesu sakalāpi dasasahassīlokadhātu saṃkampi sampakampi sampavedhi mahāviravaṃ viravi,


[page 011]
Dīpaṃkaro Buddho. 11
[... content straddling page break has been moved to the page above ...] dvattiṃsa pubbanimittāni pāturahaṃsu. Sumedhatāpaso samāpattisukhena vītināmento n'; eva taṃ saddam assosi na tāni nimittāni addasa; tena vuttaṃ:
  JaNi_45:  "Evaṃ me siddhippattassa vasībhūtassa sāsane
         Dīpaṃkaro nāma Jino uppajji lokanāyako.

  JaNi_46:  Uppajjante ca jāyante bujjhante dhammadesane
         caturo nimitte nāddasaṃ jhānaratisamappito" ti.

Tasmiṃ kāle Dīpaṃkaradasabalo catuhi khīṇāsavasatasahassehi parivuto anupubbena cārikaṃ caramāno Rammakaṃ nāma nagaraṃ patvā Sudassanamahāvihāre paṭivasati. Rammanagaravāsino "Dīpaṃkaro kira samaṇissaro paramābhisambodhiṃ patvā pavattavaradhammacakko anupubbena cārikaṃ caramāno Rammanagaraṃ patvā Sudassanamahāvihāre paṭivasatīti" sutvā sappinavanītādīni c'; eva bhesajjāni vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena Buddho yena Dhammo yena Saṃgho tanninnā tappoṇā tappabbhārā hutvā Satthāraṃ upasaṃkamitvā vanditvā gandhādīhi pūjetvā ekamantaṃ nisinnā, dhammadesanaṃ sutvā svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu. Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṃkaritvā Dasabalassa āgamanamaggaṃ alaṃkarontā udakabinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lājāni c'; eva pupphāni ca vikiranti, nānāvirāgehi vatthehi dhajapaṭāke ussāpenti, kadaliyo c'; eva puṇṇaghaṭapantiyo ca patiṭṭhāpenti.
Tasmiṃ kāle Sumedhatāpaso attano assamapadā uggantvā tesaṃ manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā "kin nu kho kāraṇan" ti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi: "hambho kassa tumhe imaṃ maggaṃ alaṃkarothā" 'ti; tena vuttaṃ:
  JaNi_47:  "Paccantadesavisaye nimantetvā Tathāgataṃ
         tassa āgamanaṃmaggaṃ sodhenti tuṭṭhamānasā

  JaNi_48:  Ahan tena samayena nikkhamitvā sakassamā
         dhunanto vākacīrāni gacchāmi ambare tadā.

  JaNi_49:  Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ
         orohitvāna gaganā manusse pucchi tāvade:



[page 012]
12 Dīpaṃkaro Buddho.
  JaNi_50:  ‘Tuṭṭhahaṭṭho pamodito vedajāto mahājano,
         kassa sodhīyatī maggo añjasaṃ vaṭumāyanan"'; ti.

Manussā āhaṃsu: "bhante Sumedha na tvaṃ jānāsi: ‘Dīpaṃkaradasabalo sammāsambodhiṃ patvā pavattavaradhammacakko cārikaṃ caramāno amhākaṃ nagaraṃ patvā Sudassanamahāvihāre paṭivasati, mayan taṃ Bhagavantaṃ nimantayimha, tass'; etaṃ Buddhassa Bhagavato āgamanamaggaṃ alaṃkaromā"'; 'ti. Sumedhatāpaso cintesi:
"‘Buddho'; ti kho ghosamattam pi loke dullabhaṃ pag eva Buddhuppādo, mayāpi imehi manussehi saddhiṃ Dasabalassa maggaṃ alaṃkarituṃ vaṭṭatīti". So te manusse āha: "sace bho tumhe etaṃ maggaṃ Buddhassa alaṃkarotha mayham pi ekaṃ okāsaṃ detha, aham pi tumhehi saddhiṃ maggaṃ alaṃkarissāmīti". Te "sādhū" 'ti sampaṭicchitvā "Sumedhatāpaso iddhimā" ti jānantā udakabhinnokāsaṃ sallakkhetvā" tvaṃ imaṃ ṭhānaṃ alaṃkarohīti" adaṃsu. Sumedho buddhā rammaṇaṃ pītiṃ gahetvā cintesi: "ahaṃ imaṃ okāsaṃ iddhiyā alaṃkarituṃ pahomi, evaṃ alaṃkato pana maṃ na paritosessati, ajja mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatīti" paṃsuṃ āharitvā tasmiṃ padese pakkhipi. Tassa tasmiṃ padese analaṃkate yeva Dīpaṃkaro Dasabalo mahānubhāvānaṃ chaḷabhiññakhīṇāsavānaṃ catuhi satasahassehi parivuto devatāsu dibbamālagandhādīhi pūjayantesu dibbasaṃgītesu pavattantesu manussehi mānusakagandhehi c'; eva mālādīhi ca pūjayantesu anantāya Buddhalīhāya Manosilātale vijambhamāno sīho viya taṃ alaṃkatapaṭiyattamaggaṃ paṭipajji. Sumedhatāpaso akkhīni ummīletvā alaṃkatamaggena āgacchantassa Dasabalassa dvattiṃsamahāpurisalakkhaṇapatimaṇḍitaṃ asītiyā anubyañjanehi anubyañjitaṃ; byāmappabhāya samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjullatā viya āveḷāveḷabhūtā c'; eva yugaḷayugaḷabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpaggappattaṃ attabhāvaṃ oloketvā "ajja mayā Dasabalassa jīvitapariccāgaṃ kātuṃ vaṭṭatīti" "mā Bhagavā kalale akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catuhi khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya sukhāyā" 'ti kese mocetvā ajinajaṭāvākacīrāni kāḷavaṇṇe kalale pattharitvā maṇiphalakasetuṃ viya kalalapiṭṭhe nipajji;


[page 013]
Buddhabhāvāya Abhinīhāro. 13
[... content straddling page break has been moved to the page above ...] tena vuttaṃ:
  JaNi_51:  "Te me puṭṭhā vyākariṃsu: ‘Buddho loke anuttaro
         Dīpaṃkaro nāma Jino uppajji lokanāyako,
         tassa sodhīyatī maggo añjasaṃ vaṭumāyanaṃ'.

  JaNi_52:  ‘Buddho'; ti mama sutvāna pīti uppajji tāvade,
         ‘Buddho Buddho'; ti kathayanto somanassaṃ pavedayiṃ.

  JaNi_53:  Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso:
         ‘idha bījāni ropissaṃ, khaṇo ve mā upaccagā,

  JaNi_54:  Yadi Buddhassa sodhetha ekokāsaṃ dadātha me,
         aham pi sodhayissāmi añjasaṃ vaṭumāyanaṃ'.

  JaNi_55:  Adaṃsu te mam'; okāsaṃ sodhetuṃ añjasaṃ tadā.
         ‘Buddho Buddho'; ti cintento maggaṃ sodhem'; ahan tadā.

  JaNi_56:  Aniṭṭhite mam'; okāse Dīpaṃkaro mahāmuni
         {catūhisatasahassehi} chaḷabhiññehi tādihi
         khīṇāsavehi vimalehi paṭipajji añjasaṃ Jino.

  JaNi_57:  Paccuggamanā vattanti, vajjanti bheriyo bahū,
         āmoditā naramarū sādhukāraṃ pavattayuṃ.

  JaNi_58:  Devā manusse passanti manussāpi ca devatā,
         ubho pi te pañjalikā anuyanti Tathāgataṃ.

  JaNi_59:  Devā dibbehi turiyehi manussā mānusakehi ca
         ubho pi te vajjayantā anuyanti Tathāgataṃ.

  JaNi_60:  Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ
         disodisaṃ okiranti ākāsanabhagatā marū.

  JaNi_61:  Campakaṃ salaḷaṃ nīpaṃ nāgapunnāgaketakaṃ
         disodisaṃ ukkhipanti bhūmitalagatā narā.

  JaNi_62:  Kese muñcitv'; ahaṃ tattha vākacīrañ ca cammakaṃ
         kalale pattharitvāna avakujjo nipajj'; ahaṃ.

  JaNi_63:  ‘Akkamitvāna maṃ Buddho saha sissehi gacchatu,
         mā kalale akkamittho, hitāya me bhavissatīti"'

so kalalapiṭṭhe nipannako va puna akkhīni ummīletvā Dīpaṃkaradasabalassa Buddhasiriṃ sampassamāno evaṃ cintesi: "sace ahaṃ iccheyyaṃ sabbakilese jhāpetvā saṃghanavako hutvā Rammanagaraṃ paviseyyaṃ, aññātakavesena pana me kilese jhāpetvā Nibbānapattiyā kiccaṃ n'; atthi,


[page 014]
14 Aṭṭhadhammā.
[... content straddling page break has been moved to the page above ...] yan nūnāhaṃ Dīpaṃkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ Saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpan" ti. Tato aṭṭha dhamme samobhānetvā Buddhabhāvāya abhinīhāraṃ katvā nipajji; tena vuttaṃ:
  JaNi_64:  "Puthaviyaṃ nipannassa evam me āsi cetaso:
         ‘icchamāno ahaṃ ajja kilese jhāpaye mama.

  JaNi_65:  Kim me aññātavesena dhammaṃsacchikaten'; idha,
         sabbaññutaṃ pāpuṇitvā Buddho hessaṃ sadevake.

  JaNi_66:  Kim me ekena tiṇṇena purisena thāmadassinā,
         sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake.

  JaNi_67:  Iminā me adhikārena purisena thāmadassinā
         sabbaññutaṃ pāpuṇāmi tāremi janataṃ bahuṃ.

  JaNi_68:  Saṃsārasotaṃ chinditvā viddhaṃsitvā tayo bhave
         dhammanāvaṃ samāruyha santāressaṃ sadevake"'; ti,

yasmā pana Buddhattaṃ patthentassa
  JaNi_69:  Manussattaṃ liṅgasampatti hetu Satthāradassanaṃ
         pabbajjā guṇasampatti adhikāro ca chandatā
         aṭṭhadhammasamodhānā abhinīhāro samijjhati.

Manussatthabhāvasmiṃ yeva hi ṭhatvā Buddhattaṃ patthentassa patthanā samijjhati nāgassa vā suppaṇṇassa vā devatāya vā patthanā no samijjhati, manussattabhāve pi purisaliṅge ṭhitass'; eva patthanā samijjhati itthiyā vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā no samijjhati, purisassa pi tasmiṃ attabhāve arahattappattiyā hetusampannass'; eva patthanā samijjhati no itarassa, hetusampannena pi sace jīvamānakabuddhass'; eva santikā patthentassa patthanā samijjhati parinibbute Buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati, Buddhānaṃ santike patthentassāpi pabbajjāliṅge ṭhitass'; eva samijjhati no gihiliṅge ṭhitassa, pabbajitassāpi pañcābhiññassa aṭṭhasamāpattilābhino yeva samijjhati na imāya guṇasampattiyā virahitassa, guṇasampannenāpi yena attano jīvitaṃ Buddhānaṃ pariccattaṃ hoti tassa iminā adhikārena adhikārasampannass'; eva samijjhati na itarassa, adhikārasampannassāpi yassa Buddhakāradhammānaṃ atthāya mahanto chando ca mahanto ussāho ca vāyāmo ca pariyeṭṭhi tass'; eva samijjhati na itarassa, tatth'; idaṃ chandamahantatāya opammaṃ: sace hi evam assa "yo sakalacakkavāḷagabbhaṃ ekodakībhūtaṃ attano bāhubalena pataritvā pāraṃ gantuṃ samattho so Buddhattaṃ pāpuṇāti,


[page 015]
Gotamo nāma Buddho. 15
[... content straddling page break has been moved to the page above ...] yo vā pana sakalacakkavālagabbhaṃ veḷugumbasañchannaṃ viyūhitvā madditvā padasā gacchanto pāraṃ gantuṃ samattho so Buddhattaṃ pāpuṇāti, yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ sattithalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho so Buddhattaṃ pāpuṇāti, yo vā pana sakalacakkavāḷagabbhaṃ vītaccikaṃgārabharitaṃ pādehi maddamāno pāraṃ gantuṃ samattho so Buddhattaṃ pāpuṇātīti" yo etesu ekam pi attano dukkaraṃ na maññati "ahaṃ etam pi taritvā vā gantvā vā pāraṃ gahessāmīti" evaṃ mahantena chandena ca ussābena ca vāyāmena ca pariyeṭṭhiyā ca samannāgato hoti tassa patthanā samijjhati na itarassa. Sumedhatāpaso pana ime aṭṭha dhamme samodhānetvā Buddhabhāvāya abhinīhāraṃ katvā nipajji.
Dīpaṃkaro pi Bhagavā āgantvā Sumedhatāpasassa sīsabhāge ṭhatvā maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇapasādasampannāni akkhīni ummīletvā kalalapiṭṭhe nipannaṃ Sumedhatāpasaṃ disva "ayaṃ tāpaso Buddhattāya abhinīhāraṃ katvā nipanno, ijjhissati nu kho imassa patthanā udāhu no" ti anāgataṃ saññāṇaṃ pesetvā upadhārento "ito kappasatasahassādhikāni cattāri asaṃkheyyāni atikkamitvā Gotamo nāma Buddho bhavissatīti" ñatvā ṭhitako va parisamajjhe vyākāsi: "Passatha no tumhe imaṃ uggatapaṃ tāpasaṃ kalalapiṭṭhe nipannan" ti. "Evaṃ bhante". "Ayaṃ Buddhattāya abhinīhāraṃ katvā nipanno, samijjhissati imassa patthanā, ito kappasatasahassādhikānaṃ catunnaṃ asaṃkheyyānaṃ matthake Gotamo nāma Buddho bhavissati, tasmiṃ pan'; assa attabhāve Kapilavatthu nāma nagaraṃ nivāso bhavissati, Māyā nāma devī mātā, Suddhodano nāma rājā pitā, aggasāvako Upatisso nāma thero, dutiyasāvako Kolito nāma, Buddhupaṭṭhāko Ānando nāma, aggasāvikā Khemā nāma therī, dutiyasāvikā Uppalavaṇṇā nāma therī bhavissati, paripakkañāṇo mahābhinikkhamanaṃ katvā mahāpadhānaṃ padahitvā nigrodhamūle pāyāsam paṭiggahetvā Nerañjarāya tīre paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti"; tena vuttaṃ:
  JaNi_70:  "Dīpaṃkaro lokavidū āhutīnaṃ paṭiggaho
         ussīsake maṃ ṭhatvāna idaṃ vacanam abravi:

  JaNi_71:  ‘Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ,
         aparimeyye ito kappe Buddho loke bhavissati.



[page 016]
16 Nimittāni.
  JaNi_72:  Aho Kapilavhayā rammā nikkhamitvā Tathāgato
         padhānaṃ padahitvāna katvā dukkarakāriyaṃ

  JaNi_73:  Ajapālarukkhamūle nisīditvā Tathāgato
         tattha pāyasam aggayha Nerañjaram upehiti.

  JaNi_74:  Nerañjarāya tīre pāyāsaṃ ādāya so Jino
         paṭiyattavaramaggena bodhimūlamhi ehiti.

  JaNi_75:  Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro
         assatthassa mūle bujjhissati mahāyaso.

  JaNi_76:  Imassa janikā mātā Māyā nāma bhavissati,
         pitā Suddhodano nāma, ayaṃ hessati Gotamo.

  JaNi_77:  Anāsavā vītarāgā santacittā samāhitā
         Kolito Upatisso ca aggā hessanti sāvakā.

  JaNi_78:  Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ Jinaṃ,
         Khemā Uppalavaṇṇā ca aggā hessanti sāvikā

  JaNi_79:  Anāsavā vītarāgā santacittā samāhitā.
         Bodhi tassa Bhagavato ‘Assattho'; ti pavuccati"'.

Sumedhatāpaso "mayhaṃ kira patthanā samijjhissatīti" somanassappatto ahosi. Mahājano Dīpaṃkaradasabalassa vacanaṃ sutvā "Sumedhatāpaso kira Buddhabījaṃ Buddhaṃkuro" ti haṭṭhatuṭṭho ahosi.
Evaṃ c'; assa ahosi: "yathā nāma puriso nadiṃ taranto ujukena titthena uttarituṃ asakkonto heṭṭhātitthena uttarati evam evaṃ mayaṃ Dīpaṃkaradasabalassa sāsane maggaphalaṃ alabhamānā anāgate yadā tvaṃ Buddho bhavissasi tadā tava sammukhā maggaphalaṃ sacchikātuṃ samatthā bhaveyyāmā" 'ti patthanaṃ ṭhapayiṃsu. Dīpaṃkaradasabalo pi Bodhisattaṃ pasaṃsitvā aṭṭhahi pupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi. Te pi catusatasahassasaṃkhā khīṇāsavā Boḍhisattaṃ gandhehi ca mālehi ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu.
Devamanussā pana tath'; eva pūjetvā vanditvā pakkantā. Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya "pāramiyo vicinissāmīti" puppharāsimatthake pallaṃkaṃ ābhujitvā nisīdi. Evaṃ nisinne Bodhisatte sakaladasasahassacakkavāḷe devatā sannipatitvā sādhukāraṃ katvā "ayya Sumedhatāpasa porāṇakabodhisattānaṃ pallaṃkaṃ ābhujitvā ‘pāramiyo vicinissāmā'; 'ti nisinnakāle yāni pubbanimittāni nāma paññāyanti tāni sabbāni pi ajja pātubhūtāni, nissaṃsayena tvaṃ Buddho bhavissasi,


[page 017]
Nimittāni. 17
[... content straddling page break has been moved to the page above ...] mayam etaṃ jānāma: yass'; etāni nimittāni paññāyanti ekantena so Buddho hoti, tvaṃ attano viriyaṃ daḷhaṃ katvā paggaṇhā" ti Bodhisattaṃ nānappakārehi thutīhi abhitthuniṃsu; tena vuttaṃ:
  JaNi_80:  "Idaṃ sutvāna vacanaṃ asamassa Mahesino
         āmoditā naramarū: ‘Buddhabījaṃkuro ayaṃ'.

  JaNi_81:  Ukkuṭṭhisaddā vattanti appoṭhenti hasanti ca
         katañjalī namassanti dasasahassī sadevakā.

  JaNi_82:  ‘Yad'; imassa Lokanāthassa virajjhissāma sāsanaṃ
         anāgatamhi addhāne hessāma sammukhā imaṃ.

  JaNi_83:  Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
         heṭṭhātitthe gahetvāna uttaranti mahānadiṃ

  JaNi_84:  Evam evaṃ mayaṃ sabbe yadi muñcem'; imaṃ Jinaṃ
         anāgatamhi addhāne hessāma sammukhā imaṃ'.

  JaNi_85:  Dīpaṃkaro Lokavidū āhutīnaṃ paṭiggaho
         mama kammaṃ pakittetvā dakkhiṇaṃ padam uddhari.

  JaNi_86:  Ye tattha āsuṃ Jinaputtā sabbe padakkhiṇam akaṃsu maṃ,
         narā nāgā ca gandhabbā abhivādetvāna pakkamuṃ.

  JaNi_87:  Dassanam me atikkante sasaṃghe Lokanāyake
         haṭṭho haṭṭhena cittena āsanā vuṭṭhahiṃ tadā.

  JaNi_88:  Sukhena sukhito homi pāmujjena pamodito,
         pītiyā ca abhissanno pallaṃkaṃ ābhujiṃ tadā.

  JaNi_89:  Pallaṃkena nisīditvā evaṃ cintes'; ahan tadā:
         ‘vasībhūto ahaṃ jhāne abhiññāsu pāramiṃ gato,

  JaNi_90:  Sahassikamhi lokamhi isayo n'; atthi me samā,
         asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ'.

  JaNi_91:  Pallaṃkābhujane mayhaṃ dasasahassādhivāsino
         mahānādaṃ pavattesuṃ: ‘dhuvaṃ Buddho bhavissasi.

  JaNi_92:  Yaṃ pubbe Bodhisattānaṃ pallaṃkavaramābhuje
         nimittāni padissanti tāni ajja padissare.

  JaNi_93:  Sītaṃ vyapagataṃ hoti uṇhañ ca upasammati,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_94:  Dasasahassilokadhātu nissaddā hoti nirākulā,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.



[page 018]
18 Nimittāni.
  JaNi_95:  Mahāvātā na vāyanti, na sandanti savantiyo,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_96:  Thalajā dakajā pupphā sabbe pupphanti tāvade,
         te p'; ajja pupphitā sabbe, dhuvaṃ Buddho bhavissasi.

  JaNi_97:  Latā vā yadivā rukkhā phalabhārā honti tāvade,
         te p'; ajja phalitā sabbe, dhuvaṃ Buddho bhavissasi.

  JaNi_98:  ākāsaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade,
         te p'; ajja ratanā jotanti, dhuvaṃ Buddho bhavissasi.

  JaNi_99:  Mānusakā ca dibbā ca turiyā vajjanti tāvade,
         te p'; ajj'; ubho abhiravanti, dhuvaṃ Buddho bhavissasi.

  JaNi_100:  Vicittapupphā gaganā abhivassanti tāvade,
         te p'; ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_101:  Mahāsamuddo ābhujati, dasasahassī pakampati,
         te p'; ajj'; ubho abhiravanti, dhuvaṃ Buddho bhavissasi.

  JaNi_102:  Niraye pi dasasahassī aggī nibbāyi tāvade,
         te p'; ajja nibbutā aggī, dhuvaṃ Buddho bhavissasi.

  JaNi_103:  Vimalo hoti suriyo, sabbe dissanti tārakā,
         te pi ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_104:  Anovaṭṭena udakena mahiyā ubbhijje tāvade,
         taṃ p'; ajj'; ubbhijjate mahiyā, dhuvaṃ Buddho Bhavissasi.

  JaNi_105:  Tārāgaṇā virocanti nakkhattaṃ gaganamaṇḍale
         visākhā candimāyuttā, dhuvaṃ Buddho bhavissasi.

  JaNi_106:  Bilāsayā darīsayā nikkhamanti sakāsayā,
         te p'; ajja āsayā chuddhā, dhuvaṃ Buddho bhavissasi.

  JaNi_107:  Na hoti arati sattānaṃ, santuṭṭhā honti tāvade,
         te p'; ajja sabbe santuṭṭhā, dhuvaṃ Buddho bhavissasi.

  JaNi_108:  Rogā tad'; ūpasammanti jighacchā ca vinassati,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_109:  Rāgo tadā tanu hoti, doso moho pi nassati,
         te p'; ajja vigatā sabbe, dhuvaṃ Buddho bhavissasi.

  JaNi_110:  Bhayaṃ tadā na bhavati, ajja p'; etaṃ padissati,
         tena liṅgena jānāma: dhuvaṃ Buddho bhavissasi.

  JaNi_111:  Rajo n'; uddhaṃsati uddhaṃ, ajja p'; etaṃ padissati,
         tena liṅgena jānāma: dhuvaṃ Buddho bhavissasi.

  JaNi_112:  Aniṭṭhagandho pakkamati, dibbagandho pavāyati,
         so p'; ajja vāyatī gandho, dhuvaṃ Buddho bhavissasi.



[page 019]
Buddhakārakadhammā. 19
  JaNi_113:  Sabbe devā padissanti ṭhapayitvā arūpino,
         te p'; ajja sabbe dissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_114:  Yāvātā nirayā nāma sabbe dissanti tāvade,
         te p'; ajja sabbe dissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_115:  Kuḍḍā kavāṭā selā ca na hont'; āvaraṇan tadā,
         ākāsabhūtā te p'; ajja, dhuvaṃ Buddho bhavissasi.

  JaNi_116:  Cutī ca upapattī ca khaṇe tasmiṃ na vijjati,
         tāni ajja padissanti, dhuvaṃ Buddho bhavissasi.

  JaNi_117:  Daḷhaṃ paggaṇha viriyaṃ, mā nivatta abhikkama,
         mayaṃ p'; etaṃ vijānāma: dhuvaṃ Buddho bhavissasīti"'.

Bodhisatto Dīpaṃkaradasabalassa ca dasasahassacakkavāḷe devatānañ ca vacanaṃ sutvā bhiyyosomattāya sañjātussāho hutvā cintesi: "Buddhā nāma amoghavacanā, n'; atthi Buddhānaṃ kathāya aññathattaṃ, yathā hi ākāse khittaleḍḍussa patanaṃ jātassa maraṇaṃ aruṇe uggate suriyass'; uṭṭhānaṃ āsayā nikkhantasīhassa sīhanādanadanaṃ garugabbhāya itthiyā bhāramocanaṃ dhuvaṃ avassabhāvi evam evaṃ Buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ Buddho bhavissāmīti"; tena vuttaṃ:
  JaNi_118:  "Buddhassa vacanaṃ sutvā dasahassīna c'; ūbhayaṃ
         tuṭṭhahaṭṭho pamudito evaṃ cintes'; ahan tadā:

  JaNi_119:  ‘Advejjhavacanā Buddhā, amoghavacanā Jinā,
         vitathaṃ n'; atthi Buddhānaṃ, dhuvaṃ Buddho bhavām'; ahaṃ.

  JaNi_120:  Yathā khittaṃ nabhe leḍḍu dhuvaṃ patati bhūmiyaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_121:  Yathāpi sabbasattānaṃ maraṇaṃ dhuvasassataṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_122:  Yathā rattikkhaye patte suriyass'; uggamanaṃ dhuvaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_123:  Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ.

  JaNi_124:  Yathā āpannasattānaṃ bhāramoropanaṃ dhuvaṃ
         tath'; eva Buddhaseṭṭhānaṃ vacanaṃ dhuvasassatan"'; ti.

So "dhuv'; āhaṃ Buddho bhavissāmīti" evaṃ katasanniṭṭhāno buddhakārake dhamme upadhāretuṃ "kahan nu kho Buddhakārakadhammā, kiṃ uddhaṃ udāhu adho disāsu vidisāsū"


[page 020]
20 Dānapāramī. Sīlapāramī.
[... content straddling page break has been moved to the page above ...] 'ti anukkamena sakaladhammadhātuṃ vicinanto porāṇakabodhisattehi āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi: "Sumedhapaṇḍita tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi, yathā hi nikkujjito udakumbho nissesaṃ katvā udakaṃ vamati yeva na paccāharati evam evaṃ dhanaṃ vā yasaṃ vā puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ nissesaṃ katvā dadamāno bodhirukkhamūle nisīditvā Buddho bhavissasīti" paṭhamaṃ dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_125:  "Handa buddhakare dhamme vicināmi ito c'; ito
         uddhaṃ adho dasadisā yāvatā dhammadhātuyā.

  JaNi_126:  Vicinanto tadā dakkhiṃ paṭhamaṃ dānapāramiṃ
         pubbakehi Mahesīhi anuciṇṇaṃ mahāpathaṃ.

  JaNi_127:  ‘Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya
         dānapāramitaṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_128:  Yathāpi kumbho sampuṇṇo yassa kassaci adhokato
         vamate udakaṃ nissesaṃ na tattha parirakkhati

  JaNi_129:  Tath'; eva yācake disvā hīnamukkaṭṭhamajjhime
         dadāhi dānaṃ nissesaṃ kumbho viya adhokato"'; ti.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato dutiyaṃ sīlapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya sīlapāramiṃ pūreyyāsi, yathā hi camaramigo nāma jīvitam pi anoloketvā attano vālam eva rakkhati evaṃ tvam pi ito paṭṭhāya jīvitam pi anoloketvā sīlam eva rakkhanto Buddho bhavissasīti'; dutiyaṃ sīlapāramiṃ daḷham katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_130:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_131:  Vicinanto tadā dakkhiṃ dutiyaṃ sīlapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_132:  ‘Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya
         sīlapāramitaṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_133:  Yathāpi camarī vālaṃ kismici pativilaggitaṃ
         upeti maraṇaṃ tattha na vikopeti vāladhiṃ (Cfr. AElian 16, 11.)



[page 021]
Nekkhammapāramī. Paññāpāramī. 21
  JaNi_134:  Tath'; eva catusu bhūmīsu sīlāni paripūriya
         parirakkha sabbadā sīlaṃ camarī viya vāladhin"'; ti.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya nekkhammapāramiṃ pūreyyāsi, yathā hi ciram pi bandhanāgāre vasamāno puriso na tattha sinehaṃ karoti atha kho ukkaṇṭhati yeva avasitukāmo hoti evam eva tvaṃ sabbabhave bandhanāgārasadise katvā sabbabhave ukkaṇṭhito muñcitukāmo hutvā nekkhammābhimukho va hohi, evaṃ Buddho bhavissasīti" tatiyaṃ nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttam:
  JaNi_135:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_136:  Vicinanto tadā dakkhim tatiyaṃ nekkhammapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_137:  ‘Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya
         nekkhamme pāramiṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_138:  Yathā andughare puriso ciravuttho dukhaddito
         na tattha rāgaṃ abhijaneti muttiṃ yeva gavesati

  JaNi_139:  Tath'; eva tvaṃ sabbabhave passa andughare viya,
         nekkhammābhimukho hohi bhavato parimuttiyā"'; ti.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato catutthaṃ paññāpāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya paññāpāramiṃ pi pūreyyāsi, hīnamajjhimukkaṭṭhesu kiñci avajjetvā sabbe pi paṇḍite upasaṃkamitvā pañhaṃ puccheyyāsi, yathā hi piṇḍacāriko bhikkhu hīnādibhedesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto khippaṃ yāpanaṃ labhati evaṃ tvam pi sabbapaṇḍite upasaṃkamitvā pañhaṃ pucchanto Buddho bhavissasīti" catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttam:
  JaNi_140:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_141:  Vicinanto tadā dakkhiṃ catutthaṃ paññāpāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_142:  ‘Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya
         paññāpāramitaṃ gaccha yadi bodhiṃ pattum icchasi.



[page 022]
22 Viriyapāramī. Khantipāramī.
  JaNi_143:  Yathāpi bhikkhu bhikkhanto hīnamukkaṭṭhamajjhime
         kulāni na vivajjento evaṃ labhati yāpanaṃ

  JaNi_144:  Tath'; eva tvaṃ sabbakāle paripucchanto budhaṃ janaṃ
         paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato pañcamaṃ viriyapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya viriyapāramiṃ pūreyyāsi, yathā sīho migarājā sabbairiyāpathesu daḷhaviriyo hoti evaṃ tvaṃ sabbabhavesu sabbairiyāpathesu daḷhaviriyo anolīnaviriyo samāno Buddho bhavissasīti" pañcamaṃ viriyapāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_145:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_146:  Vicinanto tadā dakkhiṃ pañcamaṃ viriyapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_147:  ‘Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya
         viriyapāramitaṃ gaccha yadi bodhiṃ pattum icchasi.

  JaNi_148:  Yathāpi sīho migarājā nisajjaṭṭhānacaṃkame
         alīnaviriyo hoti paggahītamano sadā

  JaNi_149:  Tath'; eva tvam pi sabbabhave paggaṇha viriyaṃ daḷhaṃ,
         viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya khantipāramiṃ pūreyyāsi, sammānane pi avamānane pi khamo va bhaveyyāsi, yathāpi paṭhaviyaṃ nāma sucim pi pakkhipanti asucim pi na tena paṭhavi sinehaṃ na paṭighaṃ karoti khamati sahati adhivāseti yeva evam evaṃ tvam pi sammānanāvamānanesu khamo va samāno Buddho bhavissasīti" chaṭṭhaṃ khantipāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_150:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_151:  Vicinanto tadā dakkhiṃ chaṭṭhamaṃ khantipāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_152:  ‘Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya
         tattha advejjhamānaso sambodhiṃ pāpuṇissasi.



[page 023]
Saccapāramī. Adhiṭṭhānapāramī. 23
  JaNi_153:  Yathāpi paṭhavī nāma sucim pi asucim pi ca
         sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ

  JaNi_154:  Tath'; eva tvam pi sabbesaṃ sammānāvamānakkhamo
         Khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato sattamaṃ saccapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya saccapāramiṃ pi pūreyyāsi, asaniyā matthake patamānāya pi dhanādīnaṃ atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā akāsi, yathā hi osadhitārakā nāma sabbautusu attano gamanavīthiṃ jahitvā aññāya vīthiyā na gacchati sakavīthiyā va gacchati evam evaṃ tvam pi saccaṃ pahāya musāvādaṃ nāma akaronto yeva Buddho bhavissasīti" sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi: tena vuttaṃ:
  JaNi_155:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_156:  Vicinanto tadā dakkhiṃ sa tamaṃ saccapāramiṃ
         pubbakehi Mahesīhi āsevitaṃsevitaṃ.

  JaNi_157:  ‘Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya
         tattha advejjhavacano sambodhiṃ pāpuṇissasi.

  JaNi_158:  Yathāpi osadhī nāma tulābhūtā sadevake
         samaye utupasse vā na vokkamati vīthito

  JaNi_159:  Tath'; eva tvam pi saccesu mā vokkami vīthito,
         saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya adhiṭṭhānapāramim pi pūreyyāsi, yaṃ adhiṭṭhāsi tasmiṃ adhiṭṭhāne niccalo bhaveyyāsi, yathā hi pabbato nāma sabbadisāsu pi vāte paharante pi na kampati na calati attano ṭhāne yeva tiṭṭhati evam evaṃ tvam pi attano adhiṭṭhāne niccalo honto va Buddho bhavissasīti" aṭṭhamaṃ adhiṭṭhānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_160:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare.
         aññe pi vicinissāmi ye dhammā bodhipācanā.



[page 024]
24 Mettāpāramī. Upekkhāpāramī.
  JaNi_161:  Vicinanto tadā dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_162:  ‘Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya
         tattha tvaṃ acalo hutvā sambodhiṃ pāpuṇissasi.

  JaNi_163:  Yathāpi pabbato selo acalo suppatiṭṭhito
         na kampati bhusavātehi sakaṭṭhāne va tiṭṭhati

  JaNi_164:  Tath'; eva tvam pi adhiṭṭhāne sabbadā acalo bhava,
         adhiṭṭhānapāramiṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato navamaṃ mettāpāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya mettāpāramiṃ pūreyyāsi, hitesu pi ahitesu pi ekacitto bhaveyyāsi, yathāpi udakaṃ nāma pāpajanassa pi kalyāṇajjanassa pi sītabhāvaṃ ekasadisaṃ katvā pharati evam evaṃ tvaṃ sabbasattesu mettacittena ekacitto honto Buddho bhavissasīti" navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:
  JaNi_165:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi vicinissāmi ye dhammā bodhipācanā.

  JaNi_166:  Vicinanto tadā dakkhiṃ navamaṃ mettāpāramiṃ
         pubbakehi mahesīhi āsevitanisevitaṃ.

  JaNi_167:  ‘Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya
         mettāya asamo hohi yadi bodhiṃ pattum icchasi.

  JaNi_168:  Yathāpi udakaṃ nāma kalyāṇe pāpake jane
         samaṃ pharati sītena pavāheti rajomalaṃ

  JaNi_169:  Tath'; eva tvam pi ahitahite samaṃ mettāya bhāvaya,
         mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Ath'; assa "na ettakeh'; eva Buddhakārakadhammehi bhavitabban" ti uttarim pi upadhārayato dasamaṃ upekkhāpāramiṃ disvā etad ahosi:
"Sumedhapaṇḍita tvaṃ ito paṭṭhāya upekkhāpāramiṃ pi pūreyyāsi, sukhe pi dukkhe pi majjhatto va bhaveyyāsi, yathāpi paṭhavī nāma sucim pi asucim pi pakkhippamāne majjhattā va hoti evam evaṃ tvam pi sukhadukkhesu majjhatto va honto Buddho bhavissasīti" dasamaṃ upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi; tena vuttaṃ:


[page 025]
pāramiyo. 25
  JaNi_170:  "Na h'; ete ettakā yeva Buddhadhammā bhavissare,
         aññe pi {vicinissāmi} ye dhammā bodhipācanā.

  JaNi_171:  Vicinanto tadā dakkhiṃ dasamaṃ upekhāpāramiṃ
         pubbakehi Mahesīhi āsevitanisevitaṃ.

  JaNi_172:  ‘Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya
         tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi.

  JaNi_173:  Yathāpi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ
         upekkhati ubho p'; ete kopānunayavajjitā

  JaNi_174:  Tath'; eva tvam pi sukhadukkhe tulābhūto sadā bhava,
         upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasīti"'.

Tato cintesi: "Imasmiṃ loke Bodhisattehi pūretabbā bodhiparipācanā Buddhakārakadhammā ettakā yeva, dasa pāramiyo ṭhapetvā aññe n'; atthi, imāpi dasa pāramiyo uddhaṃ ākāse pi n'; atthi, heṭṭhā paṭhaviyam pi puratthimādisu disāsu pi n'; atthi, mayhaṃ yeva pana hadayamaṃsantare patiṭṭhitā" ti. Evaṃ tāsaṃ hadaye patiṭṭhitabhāvaṃ disvā sabbāpi daḷhaṃ katvā adhiṭṭhāya punappuna sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti, ādimhi gahetvā pariyante ṭhapeti, majjhe gahetvā ubhato osāpeti, ubhatokoṭisu gahetvā majjhe osāpeti, aṅgapariccāgo pāramiyo nāma bāhirabhāṇḍapariccāgo upapāramiyo nāma jīvitapariccāgo paramatthapāramiyo nāmā 'ti dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo ti yamakatelaṃ vinivaṭṭento viya Mahāmeruṃ manthaṃ katvā cakkavālamahāsamuddaṃ āluḷento viya ca sammasi. Tassa dasa pāramiyo sammasantassa sammasantassa dhammatejena catunahutādhikāni dve yojanasatasahassāni bahalā ayaṃ mahāpaṭhavī hatthinā akkantanaḷakalāpo viya pīḷiyamānaṃ ucchuyantaṃ viya mahāviravaṃ viravamānā saṃkampi sampakampi sampavedhi, kulālacakkaṃ viya telayantacakkaṃ viya ca paribbhami; tena vuttaṃ:
  JaNi_175:  "‘Ettakā yeva te loke ye dhammā bodhipācanā,
         tat'; uddhaṃ n'; atthi aññatra, daḷhaṃ tattha patiṭṭhaha'.

  JaNi_176:  Ime dhamme sammasato sabhāvasarasalakkhaṇe
         dhammatejena vasudhā dasasahassī pakampatha.

  JaNi_177:  Calatī ravatī puthavī ucchuyantaṃ va pīḷitaṃ,
         telayante yathā cakkaṃ evaṃ kampati medinīti".



[page 026]
26 Paṭhavikampanaṃ.
Mahāpaṭhaviyā kampamānāya Rammanagaravāsino saṇṭhātuṃ asakkontā yugantavātamhā hatā mahāsālā viya mucchitamucchitā papatiṃsu, ghaṭādīni kulālabhājanāni pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano bhītatasito Satthāraṃ upasaṃkamitvā "kin nu kho Bhagavā nāgāvaṭṭo ayaṃ bhūtayakkhadevatāsu aññatarāvaṭṭo ti, na hi mayaṃ etaṃ jānāma, api ca kho sabbo pi ayaṃ mahājano upadduto, kin nu kho imassa lokassa pāpakaṃ bhavissati udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇan" ti āha. Satthā tesaṃ kathaṃ sutvā "tumhe mā bhāyatha mā cintayitta, n'; atthi vo itonidānaṃ bhayaṃ, yo so mayā ajja Sumedhapaṇḍito ‘anāgate Gotamo nāma Buddho bhavissasīti'; vyākato so idāni pāramiyo sammasati, tassa pāramiyo sammasantassa viloḷentassa dhammatejena sakaladasasahassilokadhātu ekappahārena kampati c'; eva ravati cā" 'ti āha; tena vuttaṃ:
  JaNi_178:  "Yāvatā parisā āsi Buddhassa parivesane
         pavedhamānā sā tattha mucchitā seti bhūmiyā.

  JaNi_179:  Ghaṭānekasahassāni kumbhīnañ ca satā bahū
         sañcuṇṇamathitā tattha aññamaññ'; ūpaghaṭṭitā.

  JaNi_180:  Ubbiggā tasitā bhītā bhantā vyādhitamānasā
         mahājanā samāgamma Dīpaṃkaram upāgamuṃ.

  JaNi_181:  ‘Kim bhavissati lokassa kalyāṇaṃ atha pāpakaṃ,
         sabbo upadduto loko, taṃ vinodehi cakkhumā'.

  JaNi_182:  Tesaṃ sadā saññapesi Dīpaṃkaro Mahāmuni.
         ‘vissatthā hotha mā bhātha imasmiṃ puthavikampane,

  JaNi_183:  Yam ahaṃ ajja vyākāsiṃ ‘Buddho loke bhavissati'
         eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ.

  JaNi_184:  Tassa sammasato dhammaṃ Buddhabhūmiṃ asesato
         tenāyaṃ kampitā {pathavī} dasasahassī sadevake ti"'.

Mahājano Tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ ādāya Rammanagarā nikkhamitvā Bodhisattaṃ upasaṃkamitvā mālādīhi pūjetvā vanditvā padakkhiṇaṃ katvā Rammanagaram eva pāvisi. Bodhisatto pi dasa pāramiyo sammasitvā viriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi: tena vuttaṃ:


[page 027]
Thuti. 27
  JaNi_185:  "Buddhassa vacanaṃ sutvā mano nibbāyi tāvade,
         sabbe maṃ upasaṃkamma puna pi maṃ abhivandiyuṃ.

  JaNi_186:  Samādiyitvā Buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ
         Dīpaṃkaraṃ namassitvā va āsanā vuṭṭhahiṃ tadā" ti.

Atha Bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷe devatā sannipatitvā dibbehi mālāgandhehi pūjetvā "ayya Sumedhatāpasa tayā ajja Dīpaṃkaradasabalassa pādamūle mahatī patthanā patthitā, sā te anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre appamattako pi rogo mā uppajji, khippaṃ pāpamiyo pūretvā sammāsambodhiṃ paṭivijjha, yathā pupphūpagaphalūpagā rukkhā samaye pupphanti c'; eva phalanti ca tath'; eva tvam pi samayaṃ anatikkamitvā khippaṃ bodhim uttamaṃ phusassū" 'ti ādīni thutimaṅgalāni payirudāhaṃsu, evaṃ payirudāhitvā attano attano devaṭṭhānaṃ eva agamaṃsu. Bodhisatto pi devatāhi abhitthuto "ahaṃ dasapāramiyo pūretvā kappasatasahassādhikānaṃ catunnaṃ asaṃkheyyānaṃ matthake Buddho bhavissāmīti" viriyaṃ; daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā Himavantam eva agamāsi; tena vuttaṃ:
  JaNi_187:  "Dibbaṃ mānusakaṃ pupphaṃ devā mānusakā ubho
         samokiranti pupphehi vuṭṭhahantassa āsanā.

  JaNi_188:  Vedayanti ca te sotthiṃ devā mānusakā ubho:
         ‘mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yathicchitaṃ.

  JaNi_189:  Sabbītiyo vivajjantu, sabbarogo vinassatu,
         mā te bhavatu antarāyo, phusa khippaṃ bodhim uttamaṃ.

  JaNi_190:  Yathāpi samaye patte pupphanti pupphino dumā
         tath'; eva tvaṃ mahāvīra Buddhañāṇena pupphasi.

  JaNi_191:  Yathā ye keci Sambuddhā pūrayaṃ dasapāramiṃ
         tath'; eva tvaṃ mahārīra pūrehi dasapāramiṃ.

  JaNi_192:  Yathā ye keci Sambuddhā bodhimaṇḍamhi bujjhare
         tath'; eva tvaṃ mahāvīra bujjhassu Jinabodhiyaṃ..

  JaNi_193:  Yathā ye keci Sambuddhā dhammacakkaṃ pavattayuṃ
         tath'; eva tvaṃ mahāvīra dhammacakkaṃ pavattaya.

  JaNi_194:  Puṇṇamāse yathā cando parisuddho virocati
         tath'; eva tvaṃ puṇṇamano viroca dasasahassiyaṃ.



[page 028]
28 Dīpaṃkaro.
  JaNi_195:  Rāhumutto yathā suriyo tāpena atirocati
         tath'; eva lokaṃ muñcitvā viroca siriyā tuvaṃ.

  JaNi_196:  Yathā yā kāci nadiyo osaranti mahodadhiṃ
         evaṃ sadevakā lokā osarantu tav'; antikaṃ'.

  JaNi_197:  Tehi thutippasattho so dasa dhamme samādiya
         te dhamme paripūrento pavanaṃ pāvisī tadā" ti

Sumedhakathā niṭṭhitā.
     Rammanagaravāsino pi kho nagaram pavisitvā buddhapamukahassa bhikkhusaṃghassa mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādisu patiṭṭhāpetvā Rammanagaramhā nikkhamitvā tato uddhaṃ pi yāvatāyukaṃ tiṭṭhanto sabbaṃ Buddhakiccaṃ katvā anukkamena anupādisesāya Nibbānadhātuyā parinibbāyi. Tattha yaṃ vattabbaṃ taṃ sabbaṃ Buddhavaṃse vuttanayen'; eva veditabbaṃ, vuttaṃ hi tattha:
  JaNi_198:  "Tadā te bhojayitvāna sasaṃghaṃ Lokanāyakaṃ
         upagañchuṃ saraṇaṃ tassa Dīpaṃkarassa Satthuno.

  JaNi_199:  Saraṇāgāmane kañci nivesesi Tathāgato
         kañci pañcasu sīlesu sīle dasavidhe paraṃ.

  JaNi_200:  Kassaci deti sāmaññaṃ caturo phalamuttame,
         Kassaci asame dhamme deti so paṭisambhidā.

  JaNi_201:  Kassacī varasamāpattiyo aṭṭha deti Narāsabho,
         tisso kassaci vijjāyo chaḷabhiññā pavecchati.

  JaNi_202:  Tena yogena janakāyaṃ ovadati Mahāmuni,
         tena vitthārikaṃ āsi Lokanāthassa sāsanaṃ.

  JaNi_203:  Mahāhanu usabhakkhandho Dīpaṃkarasanāmako
         bahū jane tārayati parimoceti duggatiṃ.

  JaNi_204:  Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane
         khaṇena upagantvāna bodheti taṃ Mahāmuni.

  JaNi_205:  Paṭhamābhisamaye Buddho koṭisatam abodhayi,
         dutiyābhisamaye Nātho satasahassaṃ abodhayi.

  JaNi_206:  Yadā devabhavanaṃhi Buddho dhammam adesayi
         navutikoṭisahassānaṃ tatiyābhisamayo ahu.



[page 029]
Dīpaṃkaro. 29
  JaNi_207:  Sannipātā tayo āsuṃ Dīpaṃkarassa Satthuno:
         koṭisatasahassānaṃ paṭhamo āsi samāgamo.

  JaNi_208:  Puna Nāradakūṭamhi pavivekagate Jine
         Khīṇāsavā vītamalā samiṃsu satakoṭiyo.

  JaNi_209:  Yadā vasī Mahāvīro Sudassanasiluccaye
         navutikoṭisahassehi pavāresi tadā Muni.

  JaNi_210:  Ahaṃ tena samayena jaṭilo uggatāpano
         antalikkhamhi caraṇo pañcābhiññāsu pāragū.

  JaNi_211:  Dasavīsaṃsahassānaṃ dhammābhisamayo ahu,
         ekadvinnaṃ abhisamayo gaṇanāto asaṃkhiyā.

  JaNi_212:  Vitthārikaṃ bāhujaññaṃ iddhaṃ pītaṃ ahū tadā
         Dīpaṃkarassa Bhagavato sāsanaṃ suvisodhitaṃ.

  JaNi_213:  Cattāri satasahassāni chaḷabhiññā mahiddhikā
         Dīpaṃkaraṃ Lokaviduṃ parivārenti sabbadā.

  JaNi_214:  Ye keci tena samayena jahanti mānusam bhavaṃ
         appattamānasā sekhā garahitā va bhavanti te.

  JaNi_215:  Supupphitaṃ pāvacanaṃ arahantehi tādihi
         khīṇāsavehi vimalehi upasobhati sadevake.

  JaNi_216:  Nagaraṃ Rammavatī nāma, Sumedho nāma khattiyo,
         Sumedhā {nāma} janiyā Dīpaṃkarassa Satthuno.

  JaNi_217:  Sumaṅgalo ca Tisso ca ahesuṃ aggasāvakā,
         Sāgato nām'; upaṭṭhāko Dīpaṃkarassa Satthuno.

  JaNi_218:  Nandā c'; eva Sunandā ca ahesuṃ aggasāvikā,
         bodhi tassa Bhagavato Pipphalīti pavuccati.

  JaNi_219:  Asītihatthamubbedho Dīpaṃkaro Mahāmuni
         sobhati dīparukkho va sālarājā va phullito

  JaNi_220:  Satasahassaṃ vassāni āyuṃ tassa Mahesino,
         tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.

  JaNi_221:  Jotayitvāna saddhammaṃ santāretvā mahājanaṃ
         Jalitvā aggikkhandho va nibbuto so sasāvako.

  JaNi_222:  Sā ca iddhī so ca yaso tāni ca pādesu cakkaratanāni
         sabbaṃ samantarahitaṃ, nanu rittā sabbasaṃkharā" 'ti.



[page 030]
30 Koṇḍañño. Vijitāvī.
  JaNi_223:  "Dīpaṃkarassa aparena koṇḍañño nāma Nāyako
         anantatejo amitayaso appameyyo durāsodo".

Dīpaṃkarassa pana Bhagavato aparabhāge ekaṃ asaṃkheyyaṃ atikkamitvā Koṇḍañño nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ, paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Tadā Bodhisatto Vijitāvī nāma cakkavattī hutvā koṭisatasahassasaṃkhassa buddhapamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Satthā Bodhisattaṃ "Buddho bhavissasīti" vyākaritvā dhammaṃ desesi. So Satthu dhammakathaṃ sutvā rajjaṃ niyyādetvā pabbaji. So tīṇi Piṭakāni uggahetvā aṭṭha samāpattiyo pañca ca abhiññāyo uppādetvā aparihīnajjhāno Brahmaloke nibbatti. Koṇḍaññabuddhassa pana Rammavatī nāma nagaraṃ, Sunando nāma khattiyo pitā, Sujātā nāma devī mātā, Bhaddo ca Subhaddo ca dve aggasāvakā, Anuruddho nāma upaṭṭhāko, Tissā ca Upatissā ca aggasāvikā, Sālakalyāṇi bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi. Tassa aparabhāge ekaṃ asaṃkheyyaṃ atikkamitvā ekasmiṃ yeva kappe cattāro Buddhā nibbattiṃsu: Maṅgalo Sumano Revato Sobhito ti. Maṅgalassa Bhagavato tayo sāvakasannipātā ahesuṃ, tesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Vemātikabhātā kir'; assa Ānandakumāro navutikoṭisaṃkhāya parisāya saddhiṃ dhammasavanatthāya Satthu santikaṃ agamāsi. Satthā tassa ānupubbikathaṃ kathesi, so saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā "etha bhikkhavo" ti āha. Sabbe taṃ khaṇaṃ yeva iddhimayapattacīvaradharā saṭṭhivassatherā viya ākappasampannā hutvā Satthāraṃ vanditvā parivārayiṃsu. Ayam assa tatiyo sāvakasannipāto ahosi. Yathā pana aññesaṃ Buddhānaṃ samantā asītihatthappamāṇā yeva sarīrappabhā ahosi na evaṃ, tassa pana Bhagavato sarīrapabhā niccakālaṃ dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Rukkhapaṭhavipabbatasamuddādayo antamaso ukkhaliyādīni upādāya suvaṇṇapattapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ pan'; assa navutivassasahassāni ahosi.
Ettakaṃ kālaṃ candasuriyādayo attano pabhāya virocituṃ na sakkhiṃsu, rattindivaṃparicchedo na paññāyittha, divā suriyālokena viya sattā niccaṃ Buddhāloken'; eva vicariṃsu,


[page 031]
Maṅgalo Kharadāṭhiko. 31
[... content straddling page break has been moved to the page above ...] sāyaṃ pupphanakusumānaṃ pāto va ravanasakuṇādīnañ ca vasena loko rattindivaṃparicchedaṃ sallakkhesi. "Kim pana aññesaṃ Buddhānaṃ ayam ānubhāvo n'; atthīti" no n'; atthi, te hi pi ākaṃkhamānā dasasahassī vā lokadhātuṃ tato vā bhiyyo ābhāya phareyyuṃ, Maṅgalassa pana Bhagavato pubbapatthanāvasena aññesaṃ vyāmappabhā viya sarīrappabhā niccam eva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira Bodhisattacariyakāle vessantarasadise attabhāve ṭhito saputtadāro vaṃkapabbatasadise pabbate vasi. Ath'; eko Kharadāṭhiko nāma yakkho Mahāpurisassa dānajjhāsayataṃ sutvā brāhmaṇavaṇṇena upasaṃkamitvā Mahāsattaṃ dve dārake yāci. Mahāsatto "dadāmi brāhmaṇassa puttake" ti haṭṭhapahaṭṭho udakapariyantaṃ paṭhaviṃ kampento dve pi dārake adāsi.
Yakkho caṃkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā passantass'; eva Mahāsattassa mūlakalāpaṃ viya dārake khādi. Mahāpurisassa yakkhaṃ oloketvā {mukhaṃvivaṭamatte} aggijālā viya lohitadhāraṃ uggiramānaṃ tassa mukhaṃ disvāpi kesaggamattam pi domanassaṃ na uppajji, "sudinnaṃ vata me dānan" ti cintayato pan'; assa sarīre mahantaṃ pītisomanassaṃ udapādi. So "imassa me nissandena anāgate iminā va nīhārena rasmiyo nikkhamantū" 'ti patthanaṃ akāsi. Tassa taṃ paṭṭhanaṃ nissāya Buddhabhūtassa sarirato rasmiyo nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu. Aparam pi 'ssa pubbacaritaṃ atthi: so kira Bodhisattakāle ekassa Buddhassa cetiyaṃ disvā "imassa Buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatīti" daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhāpetvā ratanamakulaṃ satasahassagghaṇakaṃ suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassaṃ vaṭṭiyo jāletvā taṃ sīsenādāya sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmesi, evaṃ yāva aruṇuggamanā vāyamantassa pi 'ssa lomakūpamattam pi usumaṃ na gaṇhi, padumagabbhaṃ paviṭṭhakālo viya ahosi, dhammo hi nām'; esa attānaṃ rakkhantaṃ rakkhati; tenāhā Bhagavā:
  JaNi_224:  "Dhammo have rakkhati dhammacāriṃ,
         dhammo suciṇṇo sukham āvahāti,
         esānisaṃso dhamme suciṇṇe:
         na duggatiṃ gacchati dhammacārīti" (Dhp. p. 126)



[page 032]
32 Suruci.
imassāpi kammassa nissandena tassa Bhagavato sarīrobhāso dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Tadā amhākaṃ Bodhisatto Suruci nāma brāhmaṇo hutvā Satthāraṃ "nimantessāmīti" upasaṃkamitvā madhuradhammakathaṃ sutvā "sve mayhaṃ bhikkhaṃ gaṇhatha bhante'; ti āha. "Brāhmaṇa kittakehi te bhikkhūhi attho" ti.
"Kittakā pana vo bhante parivārabhikkhū" ti āha. Tadā Satthu paṭhamasannipāto yeva hoti, tasmā "koṭisatasahassan" ti āha. "Bhante sabbehi pi saddhiṃ mayhaṃ gehe bhikkhaṃ gaṇhathā" 'ti. Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi:
"ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ nona sakkomi, nisīdanaṭṭhānaṃ pana kathaṃ bhavissatīti". Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño Paṇḍukambalasilāsanassa uṇhabhāvaṃ janesi. Sakko "ko nu kho maṃ imasmā ṭhānā cāvetukāmo" ti dibbacakkhunā olokento Mahāpurisaṃ disvā "Surucibrāhmaṇo buddhapamukhaṃ bhikkhusaṃghaṃ nimantetvā nisīdanaṭṭhānatthāya cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatīti" vaḍḍhakivaṇṇaṃ nimminitvā vāsipharasuhattho Mahāsattassa purato pātur ahosi, "atthi nu kho kassaci bhatiyā kattabban" ti āha.
Mahāpuriso disvā "kiṃ kammaṃ karissasīti" āha. "Mama ajānanasippaṃ nāma n'; atthi, gehaṃ vā maṇḍapaṃ vā yo yaṃ kāreti tassa taṃ kātuṃ jānāmīti". "Tena hi mayhaṃ kammaṃ atthīti". "Kiṃ ayyā" 'ti "Svātanāya me koṭisatasahassabhikkhū nimantitā, tesaṃ nisīdanamaṇḍapaṃ karissasīti". "Ahaṃ nāma kareyyaṃ sace me bhatiṃ dātuṃ sakkhissathā" 'ti. "Sakkhissāmi tātā" 'ti. "Sādhu karissāmīti" gantvā ekaṃ padesaṃ olokesi. Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So "ettake ṭhāme sattaratanamayo maṇḍapo uṭṭhahatū" 'ti cintetvā olokesi, tāvad eva puthaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu rajatamayā ghaṭakā ahesuṃ, rajatamayesu sovaṇṇamayā, maṇitthambhesu pāvālamayā, pavālatthambhesu maṇimayā, sattaratanamayesu sattaratanamayā va ghaṭakā ahesuṃ. Tato "maṇḍapassa antarantare kiṃkiṇikajālaṃ olambatū" 'ti olokesi. Saha olokanen'; eva jālaṃ olambi yassa mandavāteritassa pañcaṅgikass'; eva turiyassa madhurasaddo niggacchati, dibbasaṅgītivattanakālo viya hoti. "Antarā gandhadāmamāladāmāni olambantū" 'ti cintesi, dāmāni olambiṃsu. "Koṭisatasahassasaṃkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni ca paṭhaviṃ bhinditvā uṭṭhahantū" 'ti cintesi,


[page 033]
Suruci. 33
[... content straddling page break has been moved to the page above ...] tāvad eva uṭṭhahiṃsu. "Koṇe koṇe ekekā udakacāṭiyo uṭṭhahantū" 'ti cintesi, udakacāṭiyo uṭṭhahiṃsu. Ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā "ehi ayya, tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehīti" āha. Mahāpuriso gantvā maṇḍapaṃ olokesi, olokentass'; eva sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. Ath'; assa maṇḍapaṃ oloketvā etad ahosi: "nāyaṃ maṇḍapo manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā Sakkabhavanaṃ uṇhaṃ ahosi, tato Sakkena devaraññā ayaṃ maṇḍapo kārito bhavissati, na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃ yeva dānaṃ dātuṃ sattāhaṃ dassāmīti" cintesi.
Bāhirakadānam hi kittakam pi samānaṃ Bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṃkatasīsam pana chinditvā añjitākkhīni uppāṭetvā hadayamaṃsaṃ vā ubbattetvā dinnakāle Bodhisattānaṃ cāgaṃ nissāya tuṭṭhi nāma hoti. Amhākam pi hi Bodhisattassa Sivijātake devasikaṃ pañcakahāpaṇammaṇāni vissajjetvā catusu dvāresu majjhe nagare dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi, yadā pan'; assa brāhmaṇavaṇṇena āgantvā Sakko devarājā akkhīni yāci tadā nāni uppāṭetvā dadamānass'; eva hāso uppajji, kesaggamattaṃ pi cittaṃ aññathattaṃ nāhosi. Evaṃ dānaṃ nissāya Bodhisattānaṃ titti nāma n'; atthi. Tasmā so pi Mahāpuriso "sattāhaṃ mayā koṭisatasahassasaṃkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ vaṭṭatīti" cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma dānaṃ adāsi. Gavapānan ti mahante mahante kolambe khīrassa pūretvā uddhane āropetvā ghanapākapakke khīre thoke taṇḍule pakkhipitvā pakkaṃ madhusakkaracuṇṇasappīhi abhisaṃkhaṭabhojanaṃ vuccati. Manussā yeva pana parivisituṃ nāsakkhiṃsu, devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṭṭhānam pi bhikkhū gaṇhituṃ na-ppahosi yeva, te pana bhikkhū attano attano ānubhāvena nisīdiṃsu.
Pariyosānadivase sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya sappinavanītamadhuphāṇitādīni pūretvā ticīvarehi saddhiṃ adāsi.
Saṃghanavakabhikkhunā laddhacīvarasāṭakā satasahassagghanakā ahesuṃ. Satthā anumodanaṃ karonto "ayaṃ puriso evarūpaṃ mahādānaṃ adāsi, ko nu kho bhavissatīti" upadhārento "anāgate kappasatasahassādhikānaṃ dvinnaṃ asaṃkheyyānaṃ matthake Gotamo nāma Buddho bhavissatīti disvā Mahāpurisaṃ āmantetvā "tvaṃ ettakaṃ nāma kālaṃ atikkamitvā Gotamo nāma Buddho bhavissasīti" vyākāsi.


[page 034]
34 Sumano. Atulo.
[... content straddling page break has been moved to the page above ...] Mahāpuriso vyākaraṇaṃ sutvā "ahaṃ kira Buddho bhavissāmi, ko me gharāvāsena attho, pabbajissāmīti" cintetvā tathārūpaṃ sampattiṃ kheḷapiṇḍaṃ viya pahāya Satthu santike pabbaji, pabbajitvā Buddhavacanaṃ uggaṇhetvā abhiññā ca samāpattiyo ca nibbattetvā āyupariyosāne Brahmaloke nibbatti. Maṅgalassa pana Bhagavato nagaraṃ Uttaraṃ nāma ahosi, pitāpi Uttaro nāma khattiyo, mātāpi Uttarā nāma, Sudevo ca Dhammasena ca dve aggasāvakā, Pālito nāma upaṭṭhāko, Sīvalī ca Asokā ca dve aggasāvikā, Nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navutivassasahassāni ṭhatvā parinibbute pana tasmiṃ ekappahāren'; eva dasacakkavāḷasahassāni ekandhakārāni ahesuṃ, sabbacakkavāḷesu manussānaṃ mahantaṃ ārodanaparidevanaṃ ahosi.
  JaNi_225:  "Koṇḍaññassa aparena Maṅgalo nāma nāyako
         tamaṃ loke nihantvāna dhammokkam abhidhārayīti".

Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa Bhagavato aparabhāge Sumano nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye Kañcanapabbatamhi navutikoṭisatasahassāni, tatiye asītikoṭisatasahassāni. Tadā Mahāsatto Atulo nāma nāgarājā ahosi mahiddhiko mahānubhāvo. So "Buddho uppanno'; ti sutvā ñātisaṃghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa tassa Bhagavato dibbaturiyehi upahāraṃ kāretvā mahādānaṃ datvā paccekaṃ dussayugāni datvā saraṇesu patiṭṭhāsi. So pi naṃ Satthā "anāgate Buddho bhavissasīti" vyākāsi. Tassa Bhagavato nagaraṃ Khemaṃ nāma ahosi, Sudatto nāma rājā pitā, Sirimā nāma mātā, Saraṇo ca Bhāvitatto ca aggasāvakā, Udeno nām'; upaṭṭhāko, Soṇā ca Upasoṇā ca aggasāvikā, Nāgarukkho ca bodhi, navutihatthubbedhaṃ sarīraṃ, navuti yeva vassasahassāni āyuppamāṇaṃ ahosīti.
  JaNi_226:  "Maṅgalassa aparena Sumano nāma nāyako
         sabbadhammehi asamo sabbasattānam uttamo".



[page 035]
Revato. Atidevo. Sobhito. Ajito. 35
Tassa aparabhāge Revato nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte gaṇanā nāma n'; atthi, dutiye koṭisatasahassaṃ bhikkhū ahesuṃ, tathā tatiye. Tadā Bodhisatto Atidevo nāma brāhmaṇo hutvā Satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya sirasi añjaliṃ ṭhapetvā tassa Satthuno kilesappahāne vaṇṇaṃ vatvā uttarāsaṃgena pūjaṃ akāsi. So pi naṃ "Buddho bhavissasīti" vyākāsi. Tassa pana Bhagavato nagaraṃ Sudhaññavatī nāma ahosi, pitā Vipulo nāma khattiyo, mātā Vipulā nāma, Varuṇo ca Brahmadevo ca aggasāvakā, Sambhavo nāma upaṭṭhāko, Bhaddā ca Subhaddā ca aggasāvikā, Nāgarukkho ca bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyaṃ saṭṭhivassasahassānīti.
  JaNi_227:  "Sumanassa aparena Revato nāma nāyako
         anūpamo asadiso atulo uttamo Jino" ti.

Tassa aparabhāge Sobhito nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto Ajito nāma brāhmaṇo hutvā Satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhapamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. So pi naṃ "Buddho bhavissasīti" vyākāsi. Tassa pana Bhagavato nagaraṃ Sudhammaṃ nāma ahosi, pitā Sudhammo nāma rājā, mātāpi Sudhammā nāma, Asamo ca Sunetto ca aggasāvakā, Anomo nāma upaṭṭhāko, Nakulā ca Sujātā ca aggasāvikā, Nāgarukkho ca bodhi, aṭṭhapaññāsahatthubbedhaṃ sarīraṃ ahosi, navutivassasahassāni āyuppamāṇan ti.
  JaNi_228:  "Revatassa aparena Sobhito nāma nāyako
         samāhito santacitto asamo appaṭipuggalo" ti.

Tassa aparabhāge ekaṃ asaṃkheyyaṃ atikkamitvā ekasmiṃ kappe tayo Buddhā nibbattiṃsu: Anomadassī Padumo Nārado ti. Anomadassissa Bhagavato tayo sāvakasannipātā, paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta, tatiye cha. Tadā Bodhisatto eko yakkhasenāpati ahosi mahiddhiko mahānubhāvo anekakoṭi.


[page 036]
36 Anomadassī. Yakkhasenāpati. Padumo Sīho.
satasahassānaṃ yakkhānaṃ adhipati. So "Buddho uppanno" ti sutvā āgantvā Buddhapamukhassa saṃghassa mahādānaṃ adāsi. Satthāpi naṃ "anāgate Buddho bhavissasīti" vyākāsi. Anomadassissa pana Bhagavato Candavatī nāma nagaraṃ ahosi, Yasavā nāma rājā pitā, Yasodharā nāma mātā, Nisabho ca Anomo ca aggasāvakā, Varuṇo nāma upaṭṭhāko, Sundarī ca Sumanā ca aggasāvikā, Ajjunarukkho bodhi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_229:  "Sobhitassa aparena Sambuddho dipaduttamo
         Anomadassī amitayaso tejasī duratikkamo" ti.

Tassa aparabhāge Padumo nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye tīṇi satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve satasahassāni. Tadā Tathāgate tasmiṃ vanasaṇḍe vasante Bodhisatto sīho hutvā Satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukhen'; eva gocarāya apakkamitvā jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena nirodhā vuṭṭhito sīhaṃ oloketvā "bhikkhusaṃghe pi cittaṃ pasādetvā saṃghaṃ vandissatīti" "bhikkhusaṃgho āgacchatū" 'ti cintesi. Bhikkhū tāvad eva āgamiṃsu.
Sīho saṃghe cittaṃ pasādesi. Satthā tassa manaṃ oloketvā "anāgate Buddho bhavissatīti" vyākāsi. Padumassa pana Bhagavato Campakaṃ nāma nagaraṃ ahosi, Padumo nāma rājā pitā, mātāpi Asamā nāma, Sālo ca Upasālo ca aggasāvakā, Varuṇo nām'; upaṭṭhāko, Rāmā ca Uparāmā ca aggasāvikā, Soṇarukkho nāma bodhi, aṭṭhapaññāsahatthubbedhaṃ sarīraṃ ahosi, āyuṃ vassasatasahassan ti.
  JaNi_230:  "Anomadassissa aparena Sambuddho dipaduttamo
         Padumo nāma nāmena asamo appaṭipuggalo" ti.

Tassa aparabhāge Nārado nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye navutikoṭisatasahassāni,


[page 037]
Nārado. Isi. Padumuttaro. Jaṭilo. Sumedho. Uttaro. 37
[... content straddling page break has been moved to the page above ...] tatiye asītikoṭisatasahassāni. Tadā Bodhisatto isipabbajjaṃ pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu vasī hutvā buddhapamukhassa saṃghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi. So pi taṃ "anāgate Buddho bhavissasīti" vyākāsi. Tassa Bhagavato Dhaññavatī nāma nagaraṃ ahosi, Sumedho nāma khattiyo pitā, Anomā nāma mātā, Bhaddasālo ca Jitamitto ca aggasāvakā, Vāseṭṭho nām'; upaṭṭhāko, Uttarā ca Phagguṇī ca aggasāvikā, Mahāsoṇarukkho nāma bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navutivassasahassāni āyū 'ti.
  JaNi_231:  "Padumassa aparena Sambuddho dipaduttamo
         Nārado nāma nāmena asamo appaṭipuggalo" ti.

Nāradabuddhassa aparabhāge ito satasahassakappamatthake ekasmiṃ kappe eko va Padumuttarabuddho nāma udapādi. Tassāpi tayo sāvakasannipātā, paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye Vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā Bodhisatto Jaṭilo nāma Māhāraṭṭhiyo hutvā buddhapamukhassa saṃghassa cīvaradānaṃ adāsi. So pi naṃ "anāgate Buddho bhavissasīti" vyākāsi. Padumuttarassa pana Bhagavato kāle titthiyā nāhesuṃ, sabbe devamanussā Buddham eva saraṇaṃ agamaṃsu. Tassa nagaraṃ Haṃsavatī nāma ahosi, pitā Ānando nāma khattiyo, mātā Sujātā nāma, Devalo ca Sujāto ca aggasāvakā, Sumano nāma upaṭṭhāko, Amitā ca Asamā ca aggasāvikā, Sālarukkho ca bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, sarīrappabhā samantato dvādasa yojanāni gaṇhi, vassasatasahassaṃ āyuṃ
  JaNi_232:  "Nāradassa aparena Sambuddho dipaduttamo
         Padumuttaro nāma Jino akkhobbho sāgarūpamo" ti.

Tassa aparabhāge tiṃsakappasahassāni atikkamitvā Sumedho ca Sujāto cā 'ti ekasmiṃ kappe dve Buddhā nibbattiṃsu. Sumedhassāpi tayo sāvakasannipātā, paṭhamasannipāte Sudassananagare koṭisataṃ khīṇāsavā ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto Uttaro nāma māṇavo hutvā nidahitvā ṭhapitaṃ yeva asītikoṭidhanaṃ vissajjetvā buddhapamukhassa saṃghassa mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji.


[page 038]
38 Sujāto. Cakkavattirājā. Piyadassī. Kassapo.
[... content straddling page break has been moved to the page above ...] So pi naṃ "anāgate Buddho bhavissasīti" vyākāsi. Sumedhassa Bhagavato Sudassanaṃ nāma nagaraṃ ahosi, Sudatto nāma rājā pitā, matāpi Sudattā nāma, Saraṇo ca Sabbakāmo ca dve aggasāvakā, Sāgaro nāma upaṭṭhāko, Rāmā ca Surāmā ca dve aggasāvikā, Mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navutivassasahassāni.
  JaNi_233:  "Padumuttarassa aparena Sumedho nāma nāyako
         durāsado uggatejo sabbalokuttamo munīti".

Tassa aparabhāge Sujāto nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte saṭṭhibhikkhusahassāni ahesuṃ, dutiye paññāsaṃ, tatiye cattārīsaṃ. Tadā Bodhisatto cakkavattirājā hutvā "Buddho uppanno" ti sutvā upasaṃkamitvā dhammaṃ sutvā buddhapamukhassa saṃghassa saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā Satthu santike pabbaji. Sakalaraṭṭhavāsino raṭṭhuppādaṃ gahetvā ārāmikakiccaṃ sādhentā buddhapamukhassa saṃghassa niccaṃ mahādānaṃ adaṃsu. So pi naṃ Satthā vyākāsi. Tassa Bhagavato nagaraṃ Sumaṅgalaṃ nāma ahosi, Uggato nāma rājā pitā, Pabhāvatī nāma mātā, Sudassano ca Deva ca aggasāvakā, Nārado nāma upaṭṭhāko, Nāgā ca Nāgasamālā ca aggasāvikā, Mahāveḷurukkho bodhi, so kira mandachiddo ghanakkhandho uparimahāsākhāhi morapiñjakalāpo viya virocittha. Tassa Bhagavato sarīraṃ paññāsahatthubbedham ahosi, āyuṃ navutivassasahassānīti.
  JaNi_234:  "Tatth'; eva Maṇḍakappamhi Sujāto nāma nāyako
         sīhahan'; usabhakkhandho appameyyo durāsado" ti.

Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe Piyadassī Atthadassī Dhammadassīti tayo Buddhā nibbattiṃsu.
Piyadassissa pi tayo sāvakasannipātā, paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo ti. Tadā Bodhisatto Kassapo nāma māṇavo tiṇṇaṃ vedānaṃ pāraṃ gato va hutvā Satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṃghārāmaṃ kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi.


[page 039]
Atthadassī. Susīmo. Dhammadassī. Sakko. 39
[... content straddling page break has been moved to the page above ...] Atha naṃ Satthā "aṭṭhārasakappasataccayena Buddho bhavissasīti'; vyākāsi.
Tassa Bhagavato Anomaṃ nāma nagaraṃ ahosi, pitā Sudinno nāma rājā, mātā Candā nāma, Pālito ca Sabbadassī ca aggasāvakā, Sobhito nām'; upaṭṭhāko, Sujātā ca Dhammadinnā ca aggasāvikā, Piyaṅgurukko bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassāni āyū 'ti.
  JaNi_235:  "Sujātassa aparena sayambhū lokanāyako
         durāsado asamasamo Piyadassī mahāyaso" ti.

Tassa aparabhāge Atthadassī nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhame aṭṭhanavutibhikkhusatasahassāni ahesuṃ, dutiye aṭṭhāsītisatasahassāni, tathā tatiye. Tadā Bodhisatto Susīmo nāma mahiddhikatāpaso hutvā devalokato mandāravapupphachattaṃ āharitvā Satthāraṃ pūjesi. So pi naṃ vyākāsi. Tassa Bhagavato Sobhitaṃ nāma nagaraṃ ahosi, Sāgaro nāma rājā pitā, Sudassanā nāma mātā, Santo ca Upasanto ca aggasāvakā, Abhayo nām'; upaṭṭhāko, Dhammā ca Sudhammā ca aggasāvikā, Campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā samantato sabbakālaṃ yojanamattaṃ pharitvā aṭṭhāsi, āyuṃ vassasatasahassānīti.
  JaNi_236:  "Tatth'; eva Maṇḍakappamhi Atthadassī narāsabho
         mahātamaṃ nihantvāna patto sambodhim uttaman" ti.

Tassa aparabhāge Dhammadassī nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye sattatikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto Sakko devarājā hutvā dibbagandhapupphehi ca dibbaturiyehi ca pūjaṃ akāsi. So pi naṃ vyākāsi. Tassa Bhagavato Saraṇaṃ nāma nagaraṃ ahosi, pitā Saraṇo nāma rājā, mātā Sunandā nāma, Padumo ca Phussadevo ca aggasāvakā, Sunetto nām'; upaṭṭhāko, Khemā ca Sabbanāmā ca aggasāvikā, Rattakuravakarukkho bodhi, bimbijālo ti pi vuccati. Sarīraṃ pan'; assa asītihatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_237:  "Tatth'; eva Maṇḍakappamhi Dhammadassī mahāyaso
         tamandhakāraṃ vidhametvā atirocati sadevake" ti.



[page 040]
40 Siddhattho. Maṅgalo. Tisso. Sujāto. Phusso. Vijitāvī.
Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe eko va Siddhattho nāma Buddho udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto uggatejo abhiññābalasampanno Maṅgalo nāma tāpaso hutvā mahājambuphalaṃ āharitvā Tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā "catunavutikappamatthake Buddho bhavissasīti" Bodhisattaṃ vyākāsi. Tassa Bhagavato nagaraṃ Vebhāraṃ nāma ahosi, pitā Jayaseno nāma rājā, mātā Suphassā nāma, Sambalo ca Sumitto ca aggasāvakā, Revato nāma upaṭṭhāko, Sīvalī ca Surāmā ca aggasāvikā, Kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_238:  "Dhammadassissa aparena Siddhattho nāma nāyako
         nihanitvā tamaṃ sabbaṃ suriyo v'; abbhuggato yathā" ti.

Tassa aparabhāge ito dvānavutikappamatthake Tisso Phusso ti ekasmiṃ kappe dve Buddhā nibbattiṃsu. Tissassa Bhagavato tayo sāvakasannipātā, paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā Bodhisatto māhābhogo mahāyaso Sujāto nāma khattiyo hutvā isipabbajjaṃ pabbajitvā mahiddhikabhāvaṃ patvā "Buddho uppanno" ti sutvā dibbaṃ mandāravapadumaṃ pāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ Tathāgataṃ pūjesi, ākāse pupphavitānaṃ akāsi. So pi naṃ Satthā "ito dvenavutikappe Buddho bhavissasīti" vyākāsi. Tassa Bhagavato Khemaṃ nāma nagaraṃ ahosi, pitā Janasandho nāma khattiyo, mātā Padumā nāma, Brahmadevo ca Udayo ca aggasāvakā, Sambhavo nāma upaṭṭhāko, Phussā ca Sudattā ca aggasāvikā, Asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyū 'ti.
  JaNi_239:  "Siddhatthassa aparena asamo appaṭipuggalo
         anantasīlo amitayaso Tisso lokagganāyako" ti.

Tassa aparabhāge Phusso nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte saṭṭhiṃ bhikkhusatasahassāni, dutiye paññāsa, tatiye dvattiṃsa. Tadā Bodhisatto Vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya Satthu santike pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi sīlapāramiñ ca pūresi.


[page 041]
Vipassī. Atulo. Sikhī. Arindamo. 41
[... content straddling page break has been moved to the page above ...] So pi naṃ Buddho tath'; eva vyākāsi. Tassa Bhagavato kāsi nāma nagaraṃ ahosi, Jayaseno nāma rājā pitā, Sirimā nāma mātā, Surakkhito ca Dhammaseno ca aggasāvakā, Sabhiyo nāma upaṭṭhāko, Cālā ca Upacālā aggasāvikā, Āmalakarukkho bodhi, sarīraṃ aṭṭhapaññāsahatthubbedhaṃ ahosi, navutivassasahassāni āyū 'ti.
  JaNi_240:  "Tatth'; eva Maṇḍakappamhi ahū Satthā anuttaro
         anūpamo asamasamo Phusso lokagganāyako" ti.

Tassa aparabhāge ito ekanavutikappe Vipassī nāma Bhagavā udapādi Tassāpi tayo sāvakasannipātā, paṭhamasannipāte aṭṭhasaṭṭhiṃ bhikkhusatasahassaṃ ahosi, dutiye ekasatasahassaṃ, tatiye asītisahassāni.
Tadā Bodhisatto mahiddhiko mahānubhāvo Atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayapīṭhaṃ Bhagavato adāsi. So pi taṃ "ito ekanavutikappe Buddho bhavissasīti" vyākāsi. Tassa Bhagavato Bandhumatī nāma nagaraṃ ahosi, Bandhumā nāma rājā pitā, Bandhumatī nāma mātā, Khaṇḍo ca Tisso ca aggasāvakā, Asoko nāma upaṭṭhāko, Candā ca Candamittā ca aggasāvikā, Pāṭalirukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabbā sadā sattayojanāni pharitvā aṭṭhāsi, asītivassasahassāni āyū 'ti.
  JaNi_241:  "Phussassa aparena Sambuddho dipaduttamo
         Vipassī nāma nāmena loke uppajji cakkhumā" ti.

Tassa aparabhāge ito ekatiṃsakappe Sikhī ca Vessabhū cā 'ti dve Buddhā ahesuṃ. Sikhissāpi tayo sāvakasannipātā, paṭhamasannipāte bhikkhusatasahassaṃ ahosi, dutiye asītisahassāni, tatiye sattati. Tadā Bodhisatto Arindamo nāma rājā hutvā buddhapamukhassa saṃghassa sacīvaraṃ mahādānaṃ pavattetvā sattaratanapatimaṇḍitaṃ hatthiratanaṃ datvā hatthipamāṇaṃ katvā kappiyabhaṇḍaṃ adāsi. So pi naṃ "ito ekatiṃse kappe Buddho bhavissasīti'; vyākāsi. Tassa pana Bhagavato Aruṇavatī nāma nagaraṃ ahosi, Aruṇo nāma khattiyo pitā, Pabhāvatī nāma mātā, Abhibhū ca Sambhavo ca aggasāvakā, Khemaṃkaro nāma upaṭṭhāko, Makhilā ca Padumā ca aggasāvikā, Puṇḍarīkarukkho bodhi, sarīraṃ sattatiṃsahatthubbedhaṃ ahosi,


[page 042]
42 Vessabhū. Sudassano. Kakusandho. Khemo.
[... content straddling page break has been moved to the page above ...] sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattatiṃsavassasahassāni āyū 'ti.
  JaNi_242:  "Vipassissa aparena Sambuddho dipaduttamo
         Sikhīsavhayo nāma Jino asamo appaṭipuggalo" ti.

Tassa aparabhāge Vessabhū nāma Satthā udapādi. Tassāpi tayo sāvakasannipātā, paṭhamasannipāte asītibhikkhusatasahassāni ahesuṃ, dutiye sattati, tatiye saṭṭhi. Tadā Bodhisatto Sudassano nāma rājā hutvā buddhapamukhassa saṃghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno Buddharatane cittikārapītibahulo ahosi. So pi naṃ Bhagavā "ito ekatiṃsakappe Buddho bhavissasīti" vyākāsi. Tassa pana Bhagavato Anopamaṃ nāma nagaraṃ ahosi, Suppatīto nāma rājā pitā, Yasavatī nāma mātā, Soṇo ca Uttaro ca aggasāvakā, Upasanto nāma upaṭṭhāko, Dāmā ca Samālā ca aggasāvikā, Sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhivassasahassāni āyū 'ti
  JaNi_243:  "Tatth'; eva Maṇḍakappamhi asamo appaṭipuggalo
         Vessabhū nāma nāmena loke uppajji so Jino" ti.

Tassa aparabhāge imasmiṃ kappe cattāro Buddhā nibbattā: Kakusandho Koṇāgamano Kassapo amhākaṃ Bhagavā ti, Kakusandhassa Bhagavato eko sannipāto, tattha cattālīsaṃ bhikkhusahassāni ahesuṃ. Tadā Bodhisatto Khemo nāma rājā hutvā buddhapamukhassa saṃghassa sapattacīvaraṃ mahādānañ c'; eva añjanāni bhesajjāni c'; eva datvā Satthu dhammadesanaṃ sutvā pabbaji. So pi naṃ Satthā vyākāsi.
Kakusandhassa pana Bhagavato Khemaṃ nāma nagaraṃ ahosi, Aggidatto nāma brāhmaṇo pitā, Visākhā nāma brāhmaṇī mātā, Vidhūro ca Sañjīvo ca aggasāvakā, Buddhijo nāma upaṭṭhāko, Sāmā ca Campakā ca aggasāvikā, Mahāsirīsarukkho bodhi sarīraṃ cattālīsahatthubbedhaṃ ahosi, cattālisaṃ vassasahassāni āyū 'ti.
  JaNi_244:  "Vessabhussa aparena Sambuddho dipaduttamo
         Kakusandho nāma nāmena appameyyo durāsado" ti.



[page 043]
Koṇāgamano. Pabbato. Kassapo. Jotipālo. 43
Tassa aparabhāge Koṇāgamano nāma Satthā udapādi. Tassāpi eko sāvakasannipāto, tattha tiṃsabhikkhusahassāni ahesuṃ. Tadā Bodhisatto Pabbato nāma rājā hutvā amaccagaṇaparivuto Satthu santikaṃ gantvā dhammadesanaṃ sutvā buddhapamukhaṃ bhikkhusaṃghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭṭaṃ koseyyaṃ kambalaṃ dukūlāni c'; eva suvaṇṇapaṭṭakañ ca datvā Satthu santike pabbaji.
So pi naṃ vyākāsi. Tassa Bhagavato Sobhavatī nāma nagaraṃ ahosi, Yaññadatto nāma brāhmaṇo pitā, Uttarā nāma brāhmaṇī mātā, Bhiyyoso ca Uttaro ca aggasāvakā, Sotthijo nāma upaṭṭhāko, Samuddā ca Uttarā ca aggasāvikā, Udumbararukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, tiṃsavassasahassaṃ āyū 'ti.
  JaNi_245:  "Kakusandhassa aparena Sambuddho dipaduttamo
         Koṇāgamano nāma Jino lokajeṭṭho narāsabho" ti.

Tassa aparabhāge Kassapo nāma Satthā loke udapādi. Tassāpi eko sāvakasannipāto, tatthā vīsatibhikkhusahassāni ahesuṃ. Tadā Bodhisatto Jotipālo nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañ ca antalikkhe ca pākaṭo Ghaṭīkārassa kumbhakārassa mitto ahosi. So tena saddhiṃ Satthāraṃ upasaṃkamitvā dhammakathaṃ sutvā pabbajitvā āraddhaviriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā Buddhasāsanaṃ sobhesi. So pi naṃ Satthā vyākāsi. Tassa Bhagavato jātanagaraṃ Bārāṇasī nāma ahosi, Brahmadatto nāma brāhmaṇo pitā, Dhanavatī nāma brāhmaṇī mātā, Tisso ca Bhāradvājo ca aggasāvakā, Sabbamitto nāma upaṭṭhāko, Anuḷā ca Uruveḷā ca aggasāvikā, Nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsativassasahassāni āyū 'ti.
  JaNi_246:  "Koṇāgamanassa aparena Sambuddho dipaduttamo
         Kassapo nāma so Jino dhammarājā pabhaṃkaro" ti.

Yasmiṃ pana kappe Dīpaṃkaradasabalo udapādi tasmiṃ aññe pi tayo Buddhā ahesuṃ. Tesaṃ santikā Bodhisattassa vyākaraṇaṃ n'; atthi,


[page 044]
44 Sabbe Buddhā. Ānisaṃsā.
tasmā te idha na dassitā, Aṭṭhakathāyaṃ pana tamhā kappā paṭṭhāya sabbe Buddhe dassetuṃ idaṃ vuttaṃ:
  JaNi_247:  "Taṇhaṃkaro Medhaṃkaro atho pi Saraṇaṃkaro
         Dīpaṃkaro ca sambuddho Koṇḍañño dipaduttamo.

  JaNi_248:  Maṅgalo ca Sumano ca Revato Sobhito muni
         Anomadassī Padumo Nārado Padumuttaro.

  JaNi_249:  Sumedho ca Sujāto ca Piyadassī mahāyaso
         Atthadassī Dhammadassī Siddhattho lokanāyako.

  JaNi_250:  Tisso Phusso ca sambuddho Vipassī Sikhi Vessabhū
         Kakusandho Koṇāgamano Kassapo cāpi nāyako.

  JaNi_251:  Ete ahesuṃ Sambuddhā vītarāgā samāhitā
         sataraṃsīva uppannā mahātamavinodanā,
         Jalitvā aggikkhandhā va nibbutā te sasāvakā" ti.

Tattha amhākaṃ Bodhisatto Dīpaṃkarādīnaṃ catuvīsatiyā Buddhānaṃ santike adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṃkheyyāni āgato. Kassapassa pana Bhagavato orabhāge ṭhapetvā imaṃ Sammāsambuddhaṃ añño Buddho nāma n'; atthi. Iti Dīpaṃkarādīnaṃ catuvīsatiyā Buddhānaṃ santike laddhavyākaraṇo pana Bodhisatto.
Yena pana tena
           Manussattaṃ liṅgasampatti hetu Satthāradassanaṃ
           pabbajjā guṇasampatti adhikāro ca chandatā
           aṭṭhadhammasamodhānā abhinīhāro samijjhatīti
ime aṭṭhadhamme samodhānetvā Dīpaṃkarapādamūle katābhinīhārena "handa buddhakare dhamme vicināmi ito c'; ito" ti ussāhaṃ katvā "vicinanto tadā dakkhiṃ paṭhamaṃ dānapāramin" ti dānapāramitādayo buddhakārakadhammā diṭṭhā ne pūrento yeva Vessantarattabhāvā āgami, āgacchanto va ye te katābhinīhārānaṃ Bodhisattānaṃ ānisaṃsā saṃvaṇṇitā:
  JaNi_252:  "Evaṃ sabbaṅgasampannā bodhiyā niyatā narā
         saṃsaraṃ dīghaṃ addhānaṃ kappakoṭisatehi pi

  JaNi_253:  Avicimhi na uppajjanti, tathā lokantaresu ca,
         nijjhāmataṇhā khuppipāsā na honti kālakañjakā,
         na honti khuddakā pāṇā uppajjantāpi duggatiṃ,



[page 045]
Dānapāramī. Sīlapāramī. Nekkhammapāramī. 45
  JaNi_254:  Jāyamānā manussesu jaccandhā na bhavanti te,
         sotavekalyatā n'; atthi, na bhavanti mūgapakkhikā,

  JaNi_255:  Itthibhāvaṃ na gacchanti, ubhatovyañjanapaṇḍakā
         na bhavanti pariyāpannā bodhiyā niyatā narā,

  JaNi_256:  Muttā ānantarīkehi sabbattha suddhagocarā
         micchādiṭṭhiṃ na sevanti kammakiriyadassanā,

  JaNi_257:  Vasamānāpi saggesu asaññaṃ na uppajjare,
         suddhāvāsesu devesu hetu nāma na vijjati,

  JaNi_258:  Nekkhammaninnā sappurisā visaṃyuttā bhavābhave
         caranti lokatthacariyāyo pūrentā sabbapāramīti"

te ānisaṃse adhigantvā va āgato. Pāramiyo pūrentassa c'; assa Akittibrāhmaṇakāle Saṃkhabrāhmaṇakāle Dhanañjayarājakāle Mahāsudassanakāle Mahāgovindakāle Nimimahārājakāle Candakumārakāle Visayhaseṭṭhikāle Sivirājakāle Vessantarakāle ti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ n'; atthi. Ekantena pan'; assa Sasapaṇḍitajātake
  JaNi_259:  "Bhikkhāya upagataṃ disvā sakattānaṃ pariccajiṃ,
         dānena me samo n'; atthi, esā me dānapāramīti"

evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā. Tathā Sīlavanāgarājakāle Campeyyanāgarājakāle Bhūridattanāgarājakāle Chaddantanāgarājakāle Jayaddisarājassa putta-Alīnasattukumāra-kāle ti sīlapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma n'; atthi. Ekantena pan'; assa Saṃkhapālajātake
  JaNi_260:  "Sūlehi pi vijjhayanto koṭṭayante pi sattihi
         Bhojaputte na kuppāmi, {esā} me sīlapāramīti"

evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā Somanassakumārakāle Hatthipālakumārakāle Ayogharapaṇḍitakāle ti mahārajjaṃ pahāya nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma n'; atthi. Ekantena pana Cūlasutasomajātake


[page 046]
46 Paññāpāramī. Viriyapāramī. Khantipāramī. Saccapāramī.
  JaNi_261:  "Mahārajjaṃ hatthagataṃ kheḷapiṇḍam va chaḍḍayiṃ,
         cajato na hoti laganaṃ, esā me nekkhammapāramīti"

evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramī paramatthapāramī nāma jātā. Tathā Vidhūrapaṇḍitakāle Mahāgovindapaṇḍitakāle Kuddālapaṇḍitakāle Arakapaṇḍitakāle Bodhiparibbājakakāle Mahosadhapaṇḍitakāle ti paññāpāramiyā pūritattabhāvānaṃ parimāṇaṃ nāma n'; atthi. Ekantena pan'; assa Sattubhattajātake Senakapaṇḍitakāle
  JaNi_262:  "Paññāya pavicinanto 'haṃ brāhmaṇaṃ mocayiṃ dukhā,
         paññāya me samo n'; atthi, esā me paññāpāramīti"

antobhastagataṃ sappaṃ dassentassa paññāpāramī paramatthapāramī nāma jātā. Tathā viriyapāramitādīnam pi pūritattabhāvānaṃ parimāṇaṃ nāma n'; atthi. Ekantena pan'; assa Mahājanakajātake
  JaNi_263:  "Atīradassī jalamajjhe hatā sabbe va mānusā,
         cittassa aññathā n'; atthi, esā me viriyapāramīti"

evaṃ mahāsamuddaṃ tarantassa viriyapāramī paramatthapāramī nāma jātā. Khantivādajātake
  JaNi_264:  "Acetanaṃ va koṭṭente tiṇhena pharasunā mama
         Kāsirāje na kuppāmi, esā me khantipāramīti"

evaṃ acetanābhāvena viya mahādukkhaṃ adhivāsentassa khantipāramī paramatthapāramī nāma jātā. Mahāsutasomajātake
  JaNi_265:  "Saccavācaṃ anurakkhanto cajitvā mama jīvitaṃ
         mocayiṃ ekasataṃ khattiye, paramatthasaccapāramīti"

evaṃ jīvitaṃ cajitvā saccam anurakkhantassa saccapāramī paramatthapāramī nāma jātā. Mūgapakkhajātake
  JaNi_266:  "Mātāpitā na me dessā, na pi me dessaṃ mahāyasaṃ,
         sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatam adhiṭṭhahin" ti



[page 047]
Adhiṭṭhānapāramī. Mettāpāramī. Upekhāpāramī. 47
evaṃ jīvitam pi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramī paramatthapāramī nāma jātā. Ekarājajātake
  JaNi_267:  "Na maṃ koci uttasati, na pi 'haṃ bhāyāmi kassaci,
         mettābalen'; upatthaddho ramāmi pavane sadā" ti

evaṃ jīvitam pi anavaloketvā mettāyantassa mettāpāramī paramatthapāramī nāma jātā. Lomahaṃsajātake
  JaNi_268:  "Susāne seyyaṃ kappemi chavaṭṭhikaṃ upadhāy'; ahaṃ,
         gomaṇḍalā upagantvā rūpaṃ dassent'; anappakan" ti

evaṃ gāmadārakesu niṭṭhubhanādīhi c'; eva mālāgandhūpahārādīhi ca sukhadukkhaṃ uppādentesu pi upekhaṃ anaṭivattassa upekhāpāramī paramatthapāramī nāma jātā. Ayam ettha saṃkhepo, vitthārato pan'; esa attho Cariyāpiṭakato gahetabbo. Evaṃ pāramiyo pūretvā Vessantarattabhāve ṭhito
  JaNi_269:  "Acetanāyaṃ puthavī aviññāya {sukhaṃdukhaṃ,}
         sāpi dānabalā mayhaṃ sattakkhattuṃ pakampathā" 'ti

evaṃ mahāpaṭhavikampanāni mahāpuññāni karitvā āyupariyosāne tato cuto Tusitabhavane nibbatti. Iti Dīpaṃkarapādamūlato paṭṭhāya yāva ayaṃ Tusitapure nibbatti ettakaṃ ṭhānaṃ Dūrenidānaṃ nāmā 'ti veditabbaṃ.
II. Avidūrenidāna.
     Tusitapure vasante yeva pana Bodhisatte Buddhahalāhalaṃ nāma udapādi. Lokasmiṃ hi tīṇi halāhalāni uppajjanti: Kappahalāhalaṃ Buddhahalāhalaṃ Cakkavattihalāhalan ti. Tattha vassasatasahassassa accayena kappuṭṭhānaṃ bhavissatīti Lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudammukhā assūni hatthehi puñjamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṃ ārocenti: "mārisā, ito vassasatasahassassa accayena kappuṭṭhānaṃ bhavissati, ayaṃ loke vinassissati, mahāsamuddo pi sussisati,


[page 048]
48 Tīṇi Halāhalāmi. Kālo.
[... content straddling page break has been moved to the page above ...] ayañ ca mahāpaṭhavī Sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva Brahmalokā lokavināso bhavissatīti mettaṃ mārisā bhāvetha, karuṇaṃ muditaṃ upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha pitaraṃ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā" 'ti.
Idaṃ Kappahalāhalaṃ nāma. Vassasahassassa accayena pana sabbaññu-Buddho loke uppajjissatīti lokapāladevatā: "ito mārisā vassasahassassa accayena Buddho loke uppajjissatīti" ugghosentā āhiṇḍanti. Idaṃ Buddhahalāhalaṃ nāma. Vassasatassa pana accayena cakkavattirājā uppajjissatīti devatā yeva: "ito mārisā vassasataccayena cakkavattiko rājā loke uppajjissatīti" ugghosentiyo āhiṇḍanti. Idaṃ Cakkavattihalāhalaṃ nāma. Imāni tīṇi halāhalāni mahantāni honti. Tesu Buddhahalāhalasaddaṃ sutvā sakaladasasahassacakkavāle devatā ekato sannipatitvā "asuko nāma satto Buddho bhavissatīti" ñatvā taṃ upasaṃkamitvā āyācanti, āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbāpi tā ekekacakkavāle Cātummahārāja-Sakka-Suyāma-SantusitaParanimmitavasavatti-Mahābrahmehi saddhiṃ ekacakkavāle sannipatitvā Tusitabhavane Bodhisattassa santikaṃ gantvā "mārisā, tumhehi dasapāramiyo pūrentehi na Sakkasampattiṃ na Māra-Brahma-Cakkavattisampattiṃ patthentehi pūritā lokanittharaṇatthāya pana sabbaññutaṃ patthentehi pūritā, so vo dāni kālo mārisa Buddhattāya, samayo mārisa Buddhattāyā" 'ti yāciṃsu. Atha Mahāsatto devatānaṃ paṭiññaṃ adatvā va kāladīpadesakulajanettiāyuparicchedavasena pañcamahāvilokanan nāma vilokesi. Tattha "kālo nu kho" ti "akālo nu kho" ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitāayukālo kālo nāma na hoti, kasmā? tadā hi sattānaṃ jātijarāmaraṇāni na paññāyanti, Buddhānañ ca dhammadesanā tilakkhaṇamuttā nāma n'; atthi, tesaṃ aniccadukkhamanattā ti kathentānaṃ "kin nām'; etaṃ kathentīti" n'; eva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti, tasmā so akālo. Vassasatato ūnāayukālo pi kālo na hoti, kasmā? tadā sattā ussannakilesā honti, ussannakilesānañ ca dinno ovādo ovādaṭṭhāne na tiṭṭhati udake daṇḍarāji viya khippaṃ vigacchati,


[page 049]
Dīpo. Okāso. Kulaṃ. Mātā. Āyuṃ. 49
[... content straddling page break has been moved to the page above ...] tasmā so pi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā ca vassasatakālo, atha Mahāsatto nibbattitabbakālo ti passi. Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā "tīsu dīpesu Buddhā na nibbattanti, Jambudīpe yeva nibbattantīti" dīpaṃ passi. Tato "Jambudīpo nāma mahā, dasayojanasahassaparimāṇaṃ, katarasmiṃ nu kho padese Buddhā nibbattantīti" okāsaṃ vilokento Majjhimadesaṃ passi. Majjhimadeso nāma "puratthimadisāya Kajaṅgalan nāma nigamo tassa aparena Mahāsālo tatoparaṃ paccantimā janapadā orato majjhe, pubbadakkhiṇāya disāya Salalavatī nāma nadī tatoparaṃ paccantimā janapadā orato majjhe, dakkhiṇāya disāya Setakaṇṇikan nāma nigamo tatoparaṃ paccantimā janapadā orato majjhe, pacchimāya disāya Thūṇan nāma brāhmaṇagāmo tatoparaṃ paccantimā janapadā orato majjhe, uttarāya disāya Usīraddhajo nāma pabbato tatoparaṃ paccantimā janapadā orato majjhe" ti evaṃ Vinaye vutto padeso. So āyāmato tīṇi yojanasatāni vitthārato aḍḍhatiyāni parikkhepato navayojanasatānīti. Etasmiṃ padese Buddhā Paccekabuddhā aggasāvakā mahāsāvakā asīti mahāsāvakā cakkavattirājā aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. "Idaṃ c'; ettha Kapilavatthukaṃ nāma nagaraṃ, tattha mayā nibbattitabban" ti niṭṭhaṃ agamāsi. Tato kulaṃ vilokento "Buddhā nāma vessakule vā suddakule vā na nibbattanti, lokasammate pana khattiyakule vā brāhmaṇakule vā ti dvīsu yeva kulesu nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, Suddhodano nāma rājā me pitā bhavissatīti" kulaṃ passi. Tato mātaraṃ vilokento "Buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṃ pana pūritapāramī, jātito paṭṭhāya akhaṇḍapañcasīlā yeva hoti, ayañ ca Mahāmāyā nāma devī edisā, ayañ ca me mātā bhavissatīti, kittakaṃ pan'; assā āyun" ti dasannaṃ māsānaṃ upari satta divasāni passi. Iti imaṃ pañcamahāvilokanaṃ viloketvā "kālo me mārisa Buddhabhāvāyā" 'ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā "gacchatha tumhe" ti tā devatā uyyojetvā Tusitadevatāhi parivuto Tusitapure Nandanavanaṃ pāvisi. Sabbadevalokesu hi Nandanavanaṃ atthi yeva. Tatra naṃ devatā "ito cuto sugatiṃ gacchā" 'ti pubbe katakusalakammokāsaṃ sārayamānā vicaranti.


[page 050]
50 Mahāmāyāya supinaṃ.
[... content straddling page break has been moved to the page above ...] So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicaranto cavitvā Mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassāvibhāvatthaṃ ayaṃ anupubbakathā: Tadā kira Kapilavatthunagare āsāḷhinakkhattaṃ ghuṭṭhaṃ ahosi. Mahājano nakkhattaṃ kīḷati. Mahāmāyā devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ nakkhattakīḷaṃ anubhavamānā sattamadivase pāto va uṭṭhāya gandhodakena nahāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṃkāravibhūsitā varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṃkatapaṭiyattaṃ sirigabbhaṃ pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa: Cattāro kira naṃ mahārājāno sayanen'; eva saddhiṃ ukkhipitvā Himavantaṃ netvā saṭṭhiyojanike Manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ Anotattadahaṃ netvā manussamalaharaṇatthaṃ nahāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni pilandhāpetvā-tato avidūre Rajatapabbato, tassa anto kanakavimānaṃ atthi-tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā nipajjāpesuṃ.
Atha Bodhisatto setavaravāraṇo hutvā-tato avidūre eko Suvaṇṇapabbato-tattha caritvā tato oruyha Rajatapabbataṃ abhirūhitvā uttaradisato āgamma {rajatadāmavaṇṇāya} soṇḍāya setapadumaṃ gahetvā koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ tāḷetvā kucchiṃ paviṭṭhasadiso ahosi. Evaṃ uttarasāḷhanakkhattena paṭisandhiṃ gaṇhi. Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi.
Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritupattāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṃkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhi yeva paṭikujjetvā adāsi aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha tesaṃ sabbakāmehi santappitānaṃ supinaṃ ārocāpetvā "kiṃ bhavissatīti" pucchi. Brāhmaṇā āhaṃsu:
"mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca kho purisagabbho na itthigabbho,


[page 051]
Dvattiṃsa pubbanimittāni. 51
[... content straddling page break has been moved to the page above ...] putto te bhavissati, so sace agāraṃ ajjhāvasissati rājā bhavissati cakkavattī, sace agārā nikkhamma pabbajissati Buddho bhavissati loke vivattacchaddo" ti. Bodhisattassa pana mātukucchimhi paṭisandhigahaṇakkhaṇe ekappahāren'; eva sakaladasasahassī lokadhātu saṃkampi sampakampi sampavedhi.
Dvattiṃsa pubbanimittāni pātur ahiṃsu: dasasu cakkavālasahassesu appamāṇo obhāso phari, tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesum, paṅgalā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pittivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu vāraṇā gajjiṃsu, sabbaturiyāni sakasakaninnādaṃ muñciṃsu aghaṭṭitāni yeva, manussānaṃ hatthupagādīni ābharaṇāni viraviṃsu, sabbadisā vippasannā ahesum, sattānaṃ sukhaṃ uppādayamāno mudu sītalo vāto vāyi, akālamegho vassi, paṭhavito pi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo assandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, sabbatthakam eva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni sākhāsu sākhāpadumāni latāsu latāpadumāni pupphiṃsu, thale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nāma nibbattiṃsu, samantato pupphavassaṃ vassiṃsu, ākāse dibbaturiyāni vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ viya uppīḷetvā baddhamālākalāpo viya alaṃkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavālavījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi. Evaṃ gahitapaṭisandhikassa Bodhisattassa paṭisandhito paṭṭhāya Bodhisattassa c'; eva Bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattamātu purisesu rāgacittaṃ n'; uppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā, Bodhisattañ ca antokucchigataṃ vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati.


[page 052]
52 Bodhisattamātu dhammatā. Sālasākhā. Cattāro Mahābrahmāno.
[... content straddling page break has been moved to the page above ...] Yasmā ca Bodhisattena vasitakucchi nāma cetiyagabbhasadisā na sakkā hoti aññena āvasituṃ vā paribhuñjituṃ vā tasmā Bodhisattamātā sattāhajāte Bodhisatte kālaṃ katvā Tusitapure nibbattati. Yathā ca aññā itthiyo dasamāse appatvāpi atikkamitvāpi nisinnāpi nipannāpi vijāyanti na evaṃ Bodhisattamātā, sā pana Bodhisattaṃ dasamāse kucchinā pariharitvā ṭhitā va vijāyati, ayaṃ Bodhisattamātu dhammatā.
Mahāmāyāpi devī pattena telaṃ viya dasamāse kucchiyā Bodhisattaṃ pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā Suddhodanamahārājassa ārocesi: "icchām'; ahaṃ deva kulasantakaṃ Devadahanagaraṃ gantun" ti. Rājā "sādhū" 'ti sampaṭicchitvā Kapilavatthuto yāva De vadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṃkārāpetvā deviṃ sovaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare ubhayanagaravāsīnam pi Lumbinivanaṃ nāma maṅgalasālavanaṃ atthi. Tasmiṃ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṃ ekaphāliphullaṃ ahosi, sākhantarehi c'; eva pupphantarehi ca pañcavaṇṇabhamaragaṇā nānappakārā ca sakuṇasaṃghā madhurassarena vikūjantā vicaranti. Sakalaṃ Lumbinivanaṃ cittalatāvanasadisaṃ mahānubhāvassa rañño susajjitāapānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavanakīḷaṃ kīḷitukāmatā udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ gantvā sālasākhāyaṃ gaṇhitukāmā ahosi. Sālasākhā suseditavettaggaṃ viya onamitvā deviyā hatthapathaṃ upagañchi. Sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvad eva c'; assā kammajavātā caliṃsu. Ath'; assā sāṇim parikkhipitvā mahājano paṭikkami. Sālasākhaṃ gahetvā tiṭṭhamānāya eva c'; assā gabbhavuṭṭhānaṃ ahosi. Taṃ khaṇaṃ yeva cattāro pi suddhacittā Mahābrahmāno suvaṇṇajālaṃ ādāya sampattā tena suvaṇṇajālena Bodhisattaṃ sampaṭicchitvā mātu purato ṭhapetvā "attamanā devi hohi, mahesakkho te putto uppanno'; ti āhaṃsu.
Yathā pana aññe sattā mātukucchito nikkhamantā paṭikkūlena asucinā makkhitā nikkhamanti na evaṃ Bodhisatto. Bodhisatto pana dhammāsanato otaranto dhammakathiko viya nisseṇito otaranto puriso viya ca dve ca hatthe dve ca pāde pasāretvā ṭhitako mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṃ viya jotanto mātukucchito nikkhami.


[page 053]
Dve udakadhārā. Sattapadavītihāro. Sīhanādo. Mahosadho. 53
[... content straddling page break has been moved to the page above ...] Evaṃ sante pi Bodhisattassa ca Bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā nikkhamitvā Bodhisattassa ca mātu c'; assa sarīre utuṃ gāhāpesuṃ. Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ Brahmānaṃ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ hatthato manussā dukūlacumbaṭakena, manussānaṃ hatthato {muñcitvā} paṭhaviyaṃ patiṭṭhāya puratthimadisaṃ olokesi. Anekāni cakkavālasahassāni ekaṅgaṇāni ahesum. Tattha devamanussā gandhamālādīhi pūjayamānā "Mahāpurisa idha tumhehi sadiso añño n'; atthi, kut'; ettha uttaritaro" ti āhaṃsu. Evaṃ catasso disā ca catasso anudisā ca heṭṭhā uparīti dasa pi disā anuviloketvā attano sadisaṃ adisvā "ayaṃ uttarā disā" ti sattapadavītihārena agamāsi Mahābrahmunā setacchattaṃ dhāriyamāno Suyāmena vālavījaniṃ aññehi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno, tato sattamapade ṭhito "aggo 'ham asmi lokassā" 'ti ādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi. Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamatto eva vācaṃ nicchāresi Mahosadhattabhāve Vessantarattabhāve imasmiṃ attabhāve ti. Mahosadhattabhāve kir'; assa mātukucchito nikkhamantass'; eva Sakko devarājā āgantvā candanasāraṃ hatthe ṭhapetvā gato. So taṃ muṭṭhiyaṃ katvā va nikkhanto. Atha naṃ mātā "tāta kiṃ gahetvā āgato sīti" pucchi. "Osadhaṃ ammā" 'ti. Iti osadhaṃ gahetvā āgatattā osadhadārako t'; ev'; assa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ pakkhipiṃsu. Āgatāgatānaṃ andhabadhirādīnaṃ tad eva sabbarogavūpasamāya bhesajjaṃ ahosi. Tato "mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadhan" ti uppannavacanaṃ upādāya Mahosadho t'; ev'; assa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhamanto dakkhiṇahatthaṃ pasāretvā va "atthi nu kho amma kiñci gehasmiṃ, dānaṃ dassāmīti" vadanto nikkhami. Ath'; assa mātā "sadhane kule nibbatto si tātā" 'ti puttassa hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapāpesi.


[page 054]
54 Satta sahajātā. Kāḷadevalo tāpaso. Paṭhamaṃ vandanaṃ.
[... content straddling page break has been moved to the page above ...] Imasmiṃ pana attabhāve imaṃ sīhanādaṃ nadīti. Evaṃ Bodhisatto tīsu attabhāvesu mātukucchito nikkhantamatto va vācaṃ nicchāresi. Yathā ca paṭisandhikkhaṇe jātikkhaṇe pi 'ssa dvattiṃsa pubbanimittāni pātur ahiṃsu. Yasmiṃ pana samaye amhākaṃ Bodhisatto Lumbinivane jāto tasmiṃ yeva samaye Rāhulamātā devī Channo amacco Kāḷudāyi amacco Kanthako assarājā Mahābodhi rukkho cattāro nidhikumbhiyo ca jātā, tattha ekā gāvutappamāṇā ekā addhayojanappamāṇā ekā tigāvutappamāṇa ekā yojanappamāṇā ahosīti ime satta sahajātā nāma.
Ubhayanagaravāsino Bodhisattaṃ gahetvā Kapilavatthunagaram eva agamaṃsu. Taṃ divasaṃ yeva ca "Kapilavatthunagare Suddhodanamahārājassa putto jāto, ayaṃ kumāro bodhitale nisīditvā Buddho bhavissatīti" Tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṃghā celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye Suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī Kāḷadevalo nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya Tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā disvā "kiṃkāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhaṃ p'; etaṃ kāraṇaṃ kathethā" 'ti pucchi. Devatā āhaṃsu: "mārisa ‘Suddhodanarañño putto jāto, so bodhitale nisīditvā Buddho hutvā dhammacakkaṃ pavattessati, tassa anantaṃ Buddhalīḷhaṃ daṭṭhuṃ dhammañ ca sotuṃ lacchāmā'; 'ti iminā, kāraṇena tuṭṭh'; amhā" 'ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ pavisitvā paññattāsane nisinno "putto kira te mahārāja jāto, passissāmi nan" ti āha. Rājā alaṃkatapaṭiyattaṃ kumāraṃ ānāpetvā tāpasaṃ vandāpetuṃ abhihari. Bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu. Bodhisattassa hi ten'; attabhāvena vanditabbayuttako añño nāma n'; atthi, sace hi ajānantā Bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ sattadhā assa muddhaṃ phaleyya. Tāpaso "na me attānaṃ nāsetuṃ yuttan" ti uṭṭhāyāsanā Bodhisattassa añjalim paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi. Tāpaso atīte cattālīsa kappe anāgate cattālīsā 'ti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā "bhavissati nu kho Buddho udāhu no" ti āvajjitvā upadhārento "nissaṃsayaṃ Buddho bhavissatīti" ñatvā "acchariyapuriso ayan" ti sitaṃ akāsi.


[page 055]
Nālakadārako. 55
[... content straddling page break has been moved to the page above ...] Tato "ahaṃ imaṃ Buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho" ti upadhārento "na labhissāmi, antarā yeva kālaṃ katvā Buddhasatena pi Buddhasahassena pi gantvā bodhetum asakkuneyyo Arūpabhave nibbattissāmīti" disvā "evarūpaṃ nāma acchariyapurisaṃ Buddhabhūtaṃ daṭṭhuṃ na labhissāmīti, mahatī vata me jāni bhavissatīti" parodi. Manussā disvā "amhākaṃ ayyo idān'; eva hasitvā puna rodituṃ upaṭṭhito, kin nu kho bhante amhākaṃ ayyaputtassa koci antarāyo bhavissatīti" pucchiṃsu. "N'; atth'; etassa antarāyo, nissaṃsayena Buddho bhavissatīti". "Atha kasmā paroditthā" 'ti. "‘Evarūpaṃ purisaṃ Buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatīti'; attānaṃ anusocanto rodāmīti" āha.
Tato "kin nu kho me ñātakesu koci etaṃ Buddhabhūtaṃ daṭṭhuṃ labhissati na labhissatīti" upadhārento bhāgineyyaṃ Nālakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā "kahaṃ te putto Nālako" ti.
"Gehe ayya". "Pakkosāhi nan" ti. Attano santikaṃ āgataṃ āha:
"Tāta Suddhodanamahārājassa kule putto jāto Buddhaṃkuro, esa pañcatiṃsa vassāni atikkamitvā Buddho bhavissatīti, tvaṃ etaṃ daṭṭhuṃ labhissasīti, ajj'; eva pabbajāhīti". Sattāsītikoṭidhane kule nibbatto dārako "na maṃ mātulo anatthe niyojessatīti" cintetvā tāvad eva antarāpaṇato kāsāvāni c'; eva mattikāpattañ ca āharāpetvā kesamassum ohāretvā kāsāyāni vatthāni acchādetvā "yo loke uttamapuggalo taṃ uddissa mayhaṃ pabbajjā" ti bodhisattābhimukhaṃ añjalim paggayha pañcapatiṭṭhitena vanditvā pattaṃ thavikāya pakkhipitvā aṃsakūṭe olambetvā Himavantaṃ pavisitvā samaṇadhammaṃ akāsi. So paramābhisambodhiṃ pattaṃ Tathāgataṃ upasaṃkamitvā Nālakapaṭipadaṃ kathāpetvā puna Himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno satt'; eva māse āyuṃ pāletvā ekaṃ Suvaṇṇapabbataṃ nissāya ṭhitako va anupādisesāya Nibbānadhātuyā parinibbāyi. Bodhisattam pi kho pañcamadivase sīsaṃ nahāpetvā "nāmagahaṇaṃ gaṇhissāmā" 'ti rājabhavanaṃ catujātikagandhehi vilimpitvā lājapañcamakāni pupphāni vikiritvā asambhinnapāyāsaṃ pacāpetvā tiṇṇaṃ vedānaṃ pārage aṭṭhasataṃ brāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojetvā mahāsakkāraṃ katvā "kin nu kho bhavissatīti" lakkhaṇāni paṭiggahāpesuṃ.


[page 056]
56 Aṭṭha brāhmaṇā lakkhaṇapaṭiggāhakā.
[... content straddling page break has been moved to the page above ...] Tesu
  JaNi_270:  Rāmo Dhajo Lakkhaṇo cāpi Mantī
               Koṇḍañño ca Bhojo Suyāmo Sudatto,
               ete tadā aṭṭha ahesuṃ brāhmaṇā,
               chaḷaṅgavā mantaṃ vyākariṃsū ti

ime aṭṭh'; eva brāhmaṇā lakkhaṇapaṭiggāhakā ahesuṃ. Paṭisandhigahaṇadivase supino pi eteh'; eva paṭiggahīto. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā vyākariṃsu: "imehi lakkhaṇehi samannāgato agāraṃ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno Buddho" ti sabbaṃ cakkavattirañño {sirivibhavaṃ} ācikkhiṃsu. Tesaṃ pana sabbadaharo goṭṭato Koṇḍañño nāma māṇavo Bodhisattassa lakkhaṇavaranipphattiṃ oloketvā "etassa agāramajjhe ṭhānakāraṇaṃ n'; atthi, ekanten'; eva vivattacchaddo Buddho bhavissatīti" ekam eva aṅguliṃ ukkhipitvā ekaṃsavyākaraṇaṃ vyākāsi. Ayaṃ hi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā "imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṃ nāma n'; atthi, asaṃsayaṃ Buddho bhavissatīti" ekam eva gatiṃ addasa, tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ vyākāsi. Atha te brāhmaṇā attano gharāni gantvā putte āmantayiṃsu: "tātā, amhe mahallakā, Suddhodanamahārājassa puttaṃ sabbaññutaṃ pattaṃ mayaṃ sambhaveyyāma vā no vā, tumhe tasmiṃ kumāre sabbaññutaṃ patte tassa sāsane pabbajeyyāthā" ti. Te satta pi janā yāvatāyukaṃ ṭhatvā yathākammaṃ gatā.
Koṇḍañño māṇavo va arogo ahosi. So Mahāsatte buddhim anvāya mahābhinikkhamanaṃ abhinikkhamitvā anukkamena Uruvelaṃ gantvā "ramaṇīyo vata ayaṃ bhūmibhāgo, alaṃ vat'; edaṃ kulaputtassa padhānatthikassa padhānāyā" 'ti cittaṃ uppādetvā tattha vāsaṃ upagato. "Mahāpuriso pabbajito" ti sutvā tesaṃ brāhmaṇānaṃ putte upasaṃkamitvā evam āha: "Siddhatthakumāro kira pabbajito, so nissaṃsayaṃ Buddho bhavissati, sace tumhākaṃ pitaro arogā assuṃ ajja nikkhamitvā pabbajeyyuṃ, sace tumhe pi iccheyyātha etha, ahan taṃ purisaṃ anuppabbajissāmīti". Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu.


[page 057]
Pañcavaggiyatherā. Vappamaṅgalaṃ. 57
[... content straddling page break has been moved to the page above ...] ḥ Tayo janā na pabbajiṃsu. Koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro pabbajiṃsu. Te pañca pi janā Pañcavaggiyatherā nāma jātā. Tadā pana rājā "kiṃ disvā mayhaṃ putto pabbajissatīti" pucchi. "Cattāri pubbanimittānīti". "Kataraṃ katarañ cā" 'ti. "Jarājiṇṇaṃ vyādhitaṃ mataṃ pabbajitan" ti. Rājā "ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṃkamituṃ mā adattha, mayhaṃ puttassa Buddhabhāvena kammaṃ n'; atthi, ahaṃ mama puttaṃ dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ issariyādhipaccaṃ rajjaṃ kārentaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo" ti, evañ ca pana vatvā imesaṃ catuppakārānaṃ purisānaṃ kumārassa cakkhupathe āgamanaṃ nivāraṇatthaṃ catusu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasañ ca pana maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekeko ekamekaṃ puttaṃ paṭijāni: "ayaṃ Buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma, sace pi Buddho bhavissati khattiyasamaṇeh'; eva purakkhataparivārito vicarissati, sace pi rājā bhavissati khattiyakumāreh'; eva purakkhataparivārito vicarissatīti". Rājā Bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto anantena parivārena mahantena sirisobhaggena vaḍḍhati. Ath'; ekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devavimānaṃ viya alaṃkaronti.
Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipatimaṇḍitā rājakule sannipatani. Rañño kammante naṅgalasahassaṃ yojīyati.
Tasmiṃ pana divase ekena ūnaṃ aṭṭhasataṃ saddhiṃ balivaddarasmiyottehi rajataparikkhatāni honti. Rañño ālambananaṅgale pana rattasuvaṇṇaparikkhataṃ hoti. Balivaddānaṃ siṅgarasmipatodāpi suvaṇṇaparikkhatā va honti. Rājā mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari suvaṇṇatārakhacitaṃ vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā rājā sabbālaṃkāraṃ alaṃkaritvā amaccaparivuto naṅgalakaranaṭṭhānaṃ agamāsi. Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekaūnaṭṭhasataṃ rajatanaṅgalāni, kassakā sesanaṅgalāni, te tāni gahetvā ito c'; ito ca kasanti. Rājā orato vā pāraṃ gacchati pārato vā oraṃ āgacchati, etasmiṃ ṭhāne mahāsampattiṃ anubhosi.


[page 058]
58 Dutiyaṃ vandanaṃ. Bodhisatto sippaṃ dasseti.
[... content straddling page break has been moved to the page above ...] Bodhisattaṃ parivāretvā nisinnā dhātiyo "rañño sampattiṃ passissāmā" 'ti antosāṇito bahi nikkhantā. Bodhisatto ito c'; ito ca olokento kañci adivā vegena uṭṭhāya pallaṃkaṃ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā ativattā tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi.
Dhātiyo "ayyaputto ekako" ti vegena sāṇiṃ ukkhipitvā anto pavisamānā Bodhisattaṃ sayane pallaṃkena nisinnaṃ tañ ca pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ: "deva kumāro evaṃ nisinno, aññesaṃ rukkhānaṃ chāyā ativattā jamburukkhassa chāyā parimaṇḍalā ṭhitā" ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā "idaṃ te tāta dutiyaṃ vandanan" ti puttaṃ vandi. Atha anukkamena Bodhisatto soḷasavassapadesiko jāto. Rājā Bodhisattassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi ekaṃ navabhūmakaṃ ekaṃ sattabhūmakaṃ ekaṃ pañcabhūmakaṃ, cattālīsasahassā ca nāṭakiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṃghaparivuto alaṃkatanāṭakaparivuto nippurisehi turiyehi paricāriyamāno mahāsampattiṃ anubhavanto utuvārena utuvārena tesu tesu pāsādesu viharati. Rāhulamātā pan'; assa devī aggamahesī ahosi. Tass'; evaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṃghassa abbhantare ayaṃ kathā udapādi: "Siddhatto kīḷāpasuto va vicarati, na kiñci sippaṃ sikkhati, saṅgāme paccupaṭṭhite kiṃ karissatīti". Rājā Bodhisattaṃ pakkosāpetvā "tāta tava ñātakā ‘Siddhattho kiñci sippaṃ asikkhitvā kīḷāpasuto va vicaratīti'; vadanti, ettha kiṃ pattakāle maññasīti." "Deva mama sippaṃ sikkhanakiccaṃ n'; atthi, nagare mama sippaṃ dassanatthaṃ bheriñ carāpetha, ito sattamadivase ñātakānaṃ sippaṃ dassessāmīti." Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi ca dhanuggahehi asādhāraṇaṃ ñātakānaṃ dvādasavidhaṃ sippaṃ dassesi. Taṃ Sarabhaṅgajātake āgatanayena veditabbaṃ. Tadāssa ñātisaṃgho nikkaṃkho ahosi.
Ath'; ekadivasaṃ Bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā "rathaṃ yojehīti" āha. So "sādhū" 'ti paṭisuṇitvā mahārahaṃ uttamarathaṃ sabbālaṃkārena alaṃkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā Bodhisattassa paṭivedesi.


[page 059]
Cattāri pubbanimittāni. 59
[... content straddling page break has been moved to the page above ...] Bodhisatto devavimānasadisaṃ rathaṃ abhirūhitvā uyyānābhimukho agamāsi.
Devatā "Siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ dassessāmā" 'ti ekaṃ devaputtaṃ jārājajjaraṃ khaṇḍadantaṃ palitakesaṃ vaṃkaṃ obhaggasarīraṃ daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ Bodhisatto c'; eva sārathi ca passanti. Tato Bodhisatto sārathiṃ "samma, ko nām'; esa puriso, kesāpi 'ssa na yathā aññesan" ti Mahāpadāne āgatanayena pucchitvā tassa vacanaṃ sutvā "dhi-r-atthu vata bho jātiyā yatra hi nāma jātassa jarā paññāyissatīti" saṃviggahadayo tato va paṭinivattivā pāsādam eva abhirūhi. Rājā "kiṃkāraṇā mama putto khippaṃ paṭinivattīti" pucchi. "Jiṇṇaṃ purisaṃ disvā devā 'ti, jiṇṇaṃ purisaṃ disvā pabbajissatīti" āhaṃsu. "Tasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha, sampattiṃ anubhavanto pabbajjāya satiṃ na karissatīti" vatvā ārakkhaṃ vaḍḍhetvā sabbadisāsu addhayojane addhayojane ṭhapesi. Pun'; ekadivasaṃ Bodhisatto tath'; eva uyyānaṃ gacchanto devatāhi nimmitaṃ vyādhitaṃ purisaṃ disvā purimanayen'; eva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ abhirūhi. Rājāpi pucchitvā heṭṭhāvuttanayen'; eva saṃvidahitvā puna vaḍḍhetvā samantato tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparaṃ pana ekadivasaṃ Bodhisatto tath'; eva uyyānaṃ gacchanto devatāhi nimmitaṃ kālakataṃ disvā purimanayen'; eva pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhirūhi. Rājāpi pucchitvā heṭṭhāvuttanayen'; eva saṃvidahitvā puna vaḍḍhetvā samantato yojanappamāṇe padese ārakkhaṃ ṭhapesi.
Aparaṃ pana ekadivasaṃ uyyānaṃ gacchanto tath'; eva devatāhi nimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā "ko nām'; eso sammā" 'ti sārathiṃ pucchi. Sārathi kiñcāpi Buddhuppādassa abhāvā pabbajitaṃ vā pabbajitaguṇe vā na jānāti, devānubhāvena pana "pabbajito nām'; esa devā" 'ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṃ uppādetvā taṃ divasaṃ uyyānaṃ agamāsi.
Dīghabhāṇakā panāhu: cattāri nimittāni ekadivasen eva disvā agamāsīti. Tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nahāyitvā atthaṃ gate suriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṃkārāpetukāmo. Ath'; assa paricārakapurisā nānāvaṇṇāni dussāni nānāppakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe Sakkassa nisinnāsanaṃ uṇhaṃ ahosi.


[page 060]
60 Bodhisattassa alaṃkaraṇaṃ. Rāhulo jāto. Kisāgotamī.
[... content straddling page break has been moved to the page above ...] So "ko nu kho maṃ imamhā ṭhānā cāvetukāmo" ti upadhārento Bodhisattassa alaṃkaraṇakālaṃ disvā Vissakammaṃ āmantesi: "samma Vissakamma, Siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṃ nikkhamissati, ayam assa pacchimo alaṃkāro, uyyānaṃ gantvā Mahāpurisaṃ dibbālaṃkārehi alaṃkarohīti". So "sādhū" 'ti paṭisuṇitvā devatānubhāvena taṃ khaṇaṃ yeva upasaṃkamitvā tass'; eva kappakasadiso hutvā kappakassa hatthato veṭhanadussaṃ gahetvā Bodhisattassa sīsaṃ veṭhesi. Bodhisatto hatthasamphassen'; eva "nāyaṃ manusso, devaputto eko" ti aññāsi. Veṭhanen'; eva veṭhitamatte sīsamoliyaṃ maṇiratanākārena dussasahassaṃ abbhuggañchi, puna veṭhentassa dussasahassan ti dasakkhattuṃ veṭhentassa dasadussasahassāni abbhuggacchiṃsu. Sīsaṃ khuddakaṃ dussāni bahūni kathaṃ abbhuggatānīti na cintetabbaṃ, tesu hi sabbamahantaṃ sāmalatāpupphappamāṇaṃ avasesāni kutumbakapupphappamāṇāni ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya kuyyakapupphaṃ ahosi. Ath'; assa sabbālaṃkārapatimaṇḍitassa sabbatālāvacaresu sakāni sakāni ca paṭibhānāni dassayantesu brāhmaṇesu jaya-nandā-ti-ādi-vacanehi sūtamāghatandhakādīsu nānappakārehi maṅgalavacanathutighosehi sambhavantesu sabbālaṃkārapatimaṇḍitaṃ rathavaraṃ abhirūhi. Tasmiṃ samaye "Rāhulamātā puttaṃ vijātā" ti sutvā Suddhodanamahārājā "puttassa me tuṭṭhiṃ nivedethā" 'ti sāsanam pahiṇi. Bodhisatto taṃ sutvā "Rāhulo jāto, bandhanaṃ jātan" ti āha. Rājā "kiṃ me putto avacā" 'ti pucchitvā taṃ vacanaṃ sutvā "ito paṭṭhāya me nattu Rāhulakumāro yeva nāmaṃ hotū 'ti. Bodhisatto pi kho rathavaraṃ āruyha mahantena yasena atimanoramena sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye Kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṃ padakkhinaṃ kurumānassa Bodhisattassa rūpasiriṃ disvā pītisomanassajātā imaṃ udānaṃ udānesi:
  JaNi_271:  "Nibbutā nūna sā mātā,
               nibbuto nūna so pitā,
               nibbutā nūna sā nāri
               yassāyaṃ īdiso patīti." (Dhp. p. 118)



[page 061]
Nāṭakitthiyo. 61
Bodhisatto taṃ sutvā cintesi: "ayam evaṃ āha, evarūpaṃ attabhāvaṃ passantiyā mātuhadayaṃ nibbāyati pituhadayaṃ nibbāyati pajāpatihadayaṃ nibbāyatīti, kasmiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotīti. Ath'; assa kilesesu virattamānasassa etad ahosi: "rāgaggimhi nibbute nibbutaṃ nāma hoti, dosaggimhi mohaggimhi nibbute nibbutaṃ nāma hoti, mānadiṭṭhiādisu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hoti, ayaṃ me sussavaṇaṃ sāvesi, ahaṃ hi nibbānaṃ gavesanto carāmi, ajj'; eva mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ vaṭṭati, ayaṃ imissā ācariyabhāgo hotū" 'ti kaṇṭhato omuñcitvā Kisāgotamiyā satasahassagghaṇakaṃ muttāhāraṃ pesesi. Sā "Siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṃ pesesīti" somanassajātā ahosi.
Bodhisatto pi mahantena sirisobhaggena attano pāsādaṃ abhirūhitvā sirisayane nipajji. Tāvad eva naṃ sabbālaṃkārapatimaṇḍitā naccagītādisu susikkhitā devakaññā viya rūpappattā itthiyo nānāturiyāni gahetvā samparivārayitvā abhiramāpentiyo naccagītavāditāni payojayiṃsu. Bodhisatto kilesesu virattacittatāya naccādisu anabhirato muhuttaṃ niddaṃ okkami. Tāpi itthiyo "yass'; atthāya mayaṃ naccādīni payojayema so niddaṃ upagato, idāni kimatthaṃ kilamāmā" 'ti gahitagahitāni turiyāni ajjhottharitvā nipajjiṃsu. Gandhatelapadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṃkena nisinno addasa tā itthiyo turiyabhaṇḍāni avattharitvā niddāyantiyo ekaccā paggharitakheḷā lālākilinnagattā ekaccā dante khādantiyo ekaccā kākacchantiyo ekaccā vippalapantiyo ekaccā vivaṭamukhā ekaccā apagatavatthā pākaṭabhībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ disvā bhiyyosomattāya kāmesu viratto ahosi. Tassa alaṃkatapaṭiyattaṃ sakkabhavanasadisam pi taṃ mahātalaṃ vippaviddhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā viya khāyiṃsu, "upaddutaṃ vata bho upassaṭṭhaṃ vata bho" ti udānaṃ pavatti, ativiya pabbajjāya cittaṃ nami. So "ajj'; eva mayā mabābhinikkhamanaṃ nikkhamituṃ vaṭṭatīti" sayanā vuṭṭhāya dvārasamīpaṃ gantvā "ko etthā" 'ti āha.


[page 062]
62 Bodhisatto mahābhinikkhamanaṃ nikkhamitukāmo.
Ummāre sīsaṃ katvā nipanno Channo "ahaṃ ayyaputta Channo" ti āha. "Ahaṃ ajja mahābhinikkhamanaṃ nikkhamitukāmo, ekaṃ me assaṃ kappehīti". So "sādhu devā" 'ti assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelapadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ Kanthakaṃ assarājānaṃ disvā "ajja mayā imam eva kappetuṃ vaṭṭatīti" Kanthakaṃ kappesi. So kappiyamāno va aññāsi: "ayaṃ kappanā atigāḷhā, aññesu divasesu uyyānakīḷādigamane kappanā viya na hoti, mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ nikkhamitukāmo bhavissatīti", tato tuṭṭhamānaso mahāhasitaṃ hasi. So saddo sakalanagaraṃ pattharitvā gaccheyya.
Devatā pana taṃ saddaṃ nirumhitvā na kassaci sotuṃ adaṃsu.
Bodhisatto pi kho Channaṃ pesetvā va "puttaṃ tāva passissāmīti" cintetvā nisinnapallaṃkato vuṭṭhāya Rāhulamātāya vasanaṭṭhānaṃ gantvā gabbhadvāraṃ vivari. Tasmiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati. Rāhulamātā sumanamallikādīnaṃ pupphānaṃ ammaṇamattena abhippakiṇṇasayane puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ ṭhapetvā ṭhitako va oloketvā "sac'; āhaṃ deviyā hatthaṃ apanetvā mama puttaṃ gaṇhissāmi devī pabujjhissatīti, evaṃ me gamanantarāyo bhavissatīti, Buddho hutvā va āgantvā passissāmīti pāsādatato otari. Yaṃ pana Jātakaṭṭhakathāya "tadā sattāhajāto Rāhulakumāro hotīti vuttaṃ taṃ sesaṭṭhakathāsu n'; atthi. Tasmā idam eva gahetabbaṃ. Evaṃ Bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evam āha: "tāta Kanthaka, tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya Buddho hutvā sadevakaṃ lokaṃ tāressāmīti", tato ullaṃghitvā Kanthakassa piṭṭhiṃ abhirūhi. Kanthako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto {dhotasaṃkhasadiso}. So sace haseyya vā pādasaddaṃ kareyya vā saddo sakalanagaraṃ avatthareyya, tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti evaṃ hasitaṃsaddaṃ sannirumbhitvā akkamaṇākkamaṇapadavāre hatthatalāni upanāmesuṃ. Bodhisatto assavarassa piṭṭhivaramajjhagato Channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṃ patto.


[page 063]
Channo. Kanthako. Māro. 63
[... content straddling page break has been moved to the page above ...] Tadā pana rājā "evaṃ Bodhisatto yāya kāyaci velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatīti" dvīsu dvārakavāṭesu ekekaṃ purisasahassena vivaritabbaṃ kārāpesi. Bodhisatto thāmabalasampanno hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāreti purisagaṇanāya dasapurisakoṭisahassassa. So cintesi: "sace dvāraṃ na avāpurīyati ajja Kanthakassa piṭṭhe nisinno va vāladhiṃ gahetvā ṭhitena Channena saddhiṃ yeva Kanthakaṃ ūrūhi nippīḷetvā aṭṭhārasahatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmīti". Channo cintesi: "sace dvāraṃ na vivarīyati ahaṃ ayyaputtaṃ khandhe nisīdāpetvā {Kanthakaṃ} dakkhiṇahatthena kucchiyaṃ parikkhipanto upakacchantare katvā pākāraṃ uppatitvā atikkamissāmīti". Kanthako pi cintesi: "sace dvāraṃ na vivarīyati ahaṃ attano sāmikaṃ piṭṭhiyaṃ yathānisinnam eva Channena vāladhiṃ gahetvā ṭhitena saddhiṃ yeva ukkhipitvā pākāraṃ uppatitvā atikkamissāmīti". Sace dvāraṃ na avāpurīyittha yathācintitam eva tīsu janesu aññataro sampādeyya. Dvāre adhivatthā devatā pana dvāraṃ vivari. Tasmiṃ yeva khaṇe Māro "Bodhisattaṃ nivattessāmīti" āgantvā ākāse ṭhito āha: "mārisa mā nikkhami, ito te sattame divase cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ rajjaṃ kāressasi, nivatta mārisā" 'ti āha. "Ko si tvan" ti. "Ahaṃ Vasavattīti", "Māra jānām'; ahaṃ mayhaṃ cakkaratanapātubhāvaṃ, anatthiko 'haṃ rajjena, dasasahassilokadhātuṃ unnādetvā Buddho bhavissāmīti" āha. Māro "ito dāni te paṭṭhāya kāmavitakkaṃ vā vyāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmīti" otārāpekho chāyā viya anapagacchanto anubandhi. Bodhisatto pi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekho chaḍḍetvā mahantena sakkārena nagarā nikkhamitvā āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne nikkhamitvā ca puna nagaraṃ apaloketukāmo jāto, evañ ca pan'; assa citte uppannamatte yeva "Mahāpurisa na tayā nivattitvā olokanakammaṃ katan" ti vadamānā viya mahāpaṭhavī kulālacakkaṃ viya chijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ puthavippadese Kanthakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ Kanthakaṃ katvā pāyāsi mahantena sakkārena uḷārena sirisobhaggena.


[page 064]
64 Anomā nāma nadī.
[... content straddling page break has been moved to the page above ...] Tadā kir'; assa devatā purato saṭṭhiṃ ukkāsahassāni dhārayiṃsu pacchato saṭṭhiṃ dakkhimapassato saṭṭhiṃ vāmapassato saṭṭhiṃ. Aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu, aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālehi cuṇṇehi dhūpehi pūjayamānā gacchanti, pāricchattakapupphehi c'; eva ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi. Dibbāni saṅgītāni pavattanti, samantato aṭṭhaturiyāni saṭṭhituriyānīti aṭṭhasaṭṭhituriyasatasahassāni pavajjayiṃsu, samuddakucchiyaṃ meghatthanitakālo viya Yugandharakucchiyaṃ sāgaranigghosakālo viya vattati. Iminā sirisobhaggena gacchanto Bodhisatto ekaratten'; eva tīṇi rajjāni atikkamma tiṃsayojanamatthake Anomānāmanadītīraṃ pāpuṇi. "Kiṃ pana asso tatoparaṃ gantuṃ na sakkotīti. Nona sakkoti, so hi ekacakkavāḷagabbhaṃ nābhiyā ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena caritvā pure pātarāsam eva āgantvā attano sampāditaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana devatānāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannaṃ sarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atipapañco ahosi, tasmā tiṃsayojanamattam eva agamāsi. Atha Bodhisatto nadītīre ṭhatvā Channaṃ pucchi: "kin nāma ayaṃ nadīti. "Anomā nāma devā" 'ti. "Amhākam pi pabbajjā anomā nāma bhavissatīti" paṇhiyā ghaṭṭento assassa saññaṃ adāsi. Asso uppatitvā aṭṭhausabhavitthārāya nadiyā pārimatīre aṭṭhāsi. Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vālukāpuline ṭhatvā Channaṃ āmantesi: "samma Channa, tvaṃ mayhaṃ ābharaṇāni c'; eva Kanthakañ ca ādāya gaccha, ahaṃ pabbajissāmīti". "Aham pi deva pabbajissāmīti". Bodhisatto "na labbhā tayā pabbajituṃ, gaccha tvan" ti tikkhattuṃ paṭibāhitvā ābharaṇāni c'; eva Kanthakañ ca paṭicchāpetvā cintesi: "ime mayhaṃ kesā samaṇasāruppā na hontīti, añño Bodhisattassa kese chindituṃ yuttarūpo n'; atthi, tato sayam eva khaggena chindissāmīti" dakkhiṇahatthena asiṃ gaṇhitvā vāmahatthena moliyā saddhiṃ cūḷaṃ gahetvā chindi. Kesā dvaṅgulamattā hutvā dakkhiṇato āvattamānā sīsaṃ allīyiṃsu, tesaṃ yāvajīvaṃ tad eva pamāṇaṃ ahosi, massuñ ca tadanurūpaṃ ahosi. Puna kesamassuohāraṇakiccaṃ nāma nāhosi.


[page 065]
Cūḷāmaṇiveṭhanaṃ. Samaṇaparikkhārā. Kanthako. 65
Bodhisatto saha molinā cūḷaṃ gahetvā "sac'; āhaṃ Buddho bhavissāmi ākāse tiṭṭhatu, no ce bhūmiyaṃ patatū" 'ti antalikkhe khipi, taṃ cūḷāmaṇiveṭhanaṃ yojanappamāṇaṃ ṭhānaṃ gantvā ākāse aṭṭhāsi.
Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṃgoṭakena sampaṭicchitvā Tāvatiṃsabhavane Cūḷāmaṇicetiyan nāma patiṭṭhāpesi:
  JaNi_272:  "Chetvāna moliṃ varagandhavāsitaṃ
               vehāsayaṃ ukkhipi aggapuggalo,
               sahassanetto sirasā paṭiggahī
               suvaṇṇacaṃgoṭavarena Vāsavo" ti.

Puna Bodhisatto cintesi: "imāni kāsikavatthāni mayhaṃ na samaṇasāruppānīti". Ath'; assa Kassapabuddhakāle purāṇasahāyako Ghaṭīkāro Mahābrahmā ekaṃ Buddhantaraṃ jaraṃ appattena mittabhāvena cintesi: "ajja me sahāyako mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāram assa gahetvā gacchissāmīti".
  JaNi_273:  "Ticīvarañ ca patto ca
               vāsi sūciñ ca bandhanaṃ
               parissāvanena, aṭṭh'; ete
               yuttayogassa bhikkhuno" ti

ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Bodhisatto arahaddhajaṃ nivāsetvā uttamapabbajjāvesaṃ gaṇhitvā "Channa mama vacanena mātāpitunnaṃ ārogyaṃ vadehīti" uyyojesi. Channo Bodhisattaṃ vanditvā padakkhiṇaṃ katvā pakkāmi. Kanthako pana channena saddhiṃ mantayamānassa Bodhisattassa vacanaṃ suṇanto ṭhatvā "n'; atth'; idāni mayhaṃ puna sāmino dassanan" ti cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā Tāvatiṃsabhavane Kanthako nāma devaputto hutvā nibbatti.
Channassa paṭhamaṃ eko va soko ahosi, Kanthakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṃ agamāsi. Bodhisatto pi pabbajitvā -- tasmiṃ yeva padese Anūpiyaṃ nāma ambavanaṃ atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā --


[page 066]
66 Bodhisatto pabbajitvā Rājagahaṃ pāvisi.
ekadivasen'; eva tiṃsayojanamaggaṃ padasā gantvā Rājagahaṃ pāvisi, pavisitvā sapadānaṃ piṇḍāya cari. Sakalanagaraṃ Bodhisattassa rūpadassanena Dhanapālakena paviṭṭha-Rājagahaṃ viya Asurindena paviṭṭha-Devanagaraṃ viya ca saṃkhobhaṃ agamāsi. Rājapurisā gantvā "deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā manusso vā nāgo vā supaṇṇo vā ko nām'; eso'; ti na jānāmā" 'ti ārocesuṃ. Rājā pāsādatale ṭhatvā Mahāpurisaṃ disvā acchariyabbhuto jāto purise āṇāpesi: "gacchatha bhaṇe vīmaṃsatha, sace amanusso bhavissati nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati ākāsena gacchissati, sace nāgo bhavissati paṭhaviyaṃ nimujjitvā gamissati, sace manusso bhavissati yathāladdhaṃ bhikkhaṃ paribhuñjissatīti. Mahāpuriso pi kho missakabhattaṃ saṃharitvā "alaṃ me ettakaṃ yāpanāyā" 'ti ñatvā paviṭṭhadvāren'; eva nagarā nikkhamitvā Paṇḍavapabbatachāyāya puratthābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Ath'; assa antāni parivattitvā mukhena nikkhamanākārappattāni ahesuṃ. Tato tena attabhāvena evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikkūlāhārena aṭṭiyamāno evaṃ attanā va attānaṃ ovadi: "Siddhattha tvaṃ sulabhānnapānakule tivassikagandhasālibhojanaṃ nānaggarasehi bhuñjanaṭṭhāne nibbattivāpi ekaṃ paṃsukūlikaṃ disvā ‘kadā nu kho aham pi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo'; ti cintetvā nikkhanto, idāni kiṃ nām'; etaṃ karosīti. Evaṃ attanā va attānaṃ ovaditvā nibbikāro hutvā āhāraṃ paribhuñji. Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ. Rājā dūtavacanaṃ sutvā vegena nagarā nikkhamitvā Bodhisattassa santikaṃ gantvā iriyāpathasmiṃ yeva pasīditvā Bodhisattassa sabbaṃ issariyaṃ niyyādesi. Bodhisatto "mayhaṃ mahārāja vatthukāmehi vā kilesakāmehi vā attho n'; atthi, ahaṃ paramābhisambodhiṃ patthayanto nikkhanto" ti. Rājā anekappakāraṃ yācanto pi tassa cittaṃ alabhitvā "addhā tvaṃ Buddho bhavissasi, Buddhabhūtena pana te paṭhamaṃ mama vijitaṃ āgantabban" ti.
Ayam ettha saṃkhepo, vitthāro pana "pabbajjaṃ kittayissāmi yathā pabbaji cakkhumā ti imaṃ Pabbajjāsuttaṃ saddhiṃ Aṭṭhakathāya oloketvā veditabbo. Bodhisatto pi rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno Āḷārañ ca Kālāmaṃ Uddakañ ca Rāmaputtaṃ upasaṃkamitvā samāpattiyo nibbattetvā "nāyaṃ maggo bodhiyā ti tam pi samāpattibhāvanaṃ analaṃkaritvā sadevakassa lokassa attano thāmaviriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo Uruvelaṃ gantvā


[page 067]
Dukkarakārikā. Pañcavaggiyā bhikkhū. 67
[... content straddling page break has been moved to the page above ...] "ramaṇīyo vatāyaṃ bhūmibhāgo ti tatth'; eva vāsaṃ upagantvā mahāpadhānaṃ padahi. Te pi Koṇḍañña-pamukhā pañca pabbajitā gāmanigamarājadhānīsu bhikkhāya carantā tattha Bodhisattaṃ sampāpuniṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ "idāni Buddho bhavissati idāni Buddho bhavissatīti" pariveṇasammajjanādikāya vattapaṭivattāya upaṭṭhahamānā santikāvacarā c'; assa ahesuṃ. Bodhisatto pi kho "koṭippattaṃ dukkarakārikaṃ karissāmīti" ekatilataṇḍulādīhi pi vītināmesi, sabbaso pi āhārūpacchedaṃ akāsi, devatāpi lomakūpehi ojaṃ upasaṃharamānā paṭikkhipi. Ath'; assa tāya nirāhāratāya paramakasimānappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi, dvattiṃsa Mahāpurisalakkhaṇāni paṭicchannāni ahesuṃ. App-ekadā appāṇakaṃ jhānaṃ jhāyanto mahāvedanāhi abhitunno visaññībhūto caṃkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā "kālakato samaṇo Gotamo" ti vadanti, ekaccā "vihāro v'; eso arahatan" ti āhaṃsu. Tattha yāsaṃ "kālakato" ti ahosi tā gantvā Suddhodanamahārājassa ārocesum: "tumhākaṃ putto kālakato" ti. "Mama putto Buddho hutvā kālakato ahutvā" ti. "Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃ yeva patitvā kālakato" ti.
Idaṃ sutvā rājā "nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā nāma n'; atthīti" paṭikkhipati. "Kasmā pana rājā na saddahatīti, Kāḷadevalatāpasassa vandāpanadivase jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā. Puna Bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā āgantvā "ārogo te mahārāja putto" ti ārocenti.
Rājā "jānām'; ahaṃ puttassa amaraṇabhāvan" ti vadeti. Mahāsattassa chabbassāni dukkarakāriyaṃ karontassa ākāse gaṇṭhikaraṇakālo viya ahosi. So "ayaṃ dukkarakārikā nāma bodhāya maggo na hotīti" oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā āhāraṃ āhari. Ath'; assa dvattiṃsa Mahāpurisalakkhaṇāni pākatikāni ahesuṃ, kāyo suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū "ayaṃ chabbassāni dukkarakārikaṃ karonto pi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmādisu piṇḍāya caritvā oḷārikaṃ āhāraṃ āhariyamāno kiṃ sakkhissati,


[page 068]
68 Sujātā.
[... content straddling page break has been moved to the page above ...] bāhuliko esa padhānavibbhanto, sīsaṃ nahāyitukāmassa ussāvabindutakkaṇaṃ viya amhākaṃ etassa santikā visesatakkaṇaṃ, kiṃ no iminā" ti Mahāpurisaṃ pahāya attano attano pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā Isipatanaṃ pavisiṃsu. Tena kho pana samayena Uruvelāyaṃ Senāninigame Senānikuṭimbikassa gehe nibbattā Sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe patthanaṃ akāsi: "sace samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmīti". Tassā sā patthanā samijjhi. Sā Mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse paripuṇṇe Visākhapuṇṇamāya balikammaṃ kātukāmā hutvā puretaraṃ dhenusahassaṃ Laṭṭhimadhukavane carāpetvā tāsaṃ khīraṃ pañca dhenusatāni pāyetvā tāsaṃ khīraṃ aḍḍhatiyānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo pivanti tāva khīrassa bahalatañ ca madhuratañ ca ojavantatañ ca. patthayamānā khīraparivattanaṃ nāma akāsi. Sā Visākhapuṇṇamadivase pāto va "balikammaṃ karissāmīti" rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṃ thanamūlaṃ nāgamaṃsu. Thanamūle pana navabhājanesu upanītamattesu attano dhammatāya khīradhārā pavattiṃsu. Taṃ acchariyaṃ disvā Sujātā sahatthen'; eva khīraṃ gahetvā navabhājane pakkhipitvā sahatthen'; eva aggiṃ katvā pacituṃ ārabhi. Tasmiṃ pāyāse paccamāne mahantamahantā bubbulā uṭṭhahitvā dakkhiṇāvattā hutvā sañcaranti, ekaphusitam pi bahi na patati, uddhanato appamattako pi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā uddhane ārakkhaṃ gaṇhiṃsu. Mahābrahmā chattaṃ dhāresi. Sakko alātāni samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catusu mahādīpesu devānañ ca manussānañ ca upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ makhupaṭalaṃ pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipanti, sambodhidivase ca pana parinibbānadivase ca ukkhaliyaṃ yeva pakkhipanti. Sujātā ekadivasen'; eva tattha attano pākaṭāni anekāni acchariyāni disvā Puṇṇadāsiṃ āmantesi:


[page 069]
Bodhisatto rukkhamūle nisinno. 69
[... content straddling page break has been moved to the page above ...] "amma Puṇṇe ajja amhākaṃ devatā ativiya pasannā, mayā ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā devaṭṭhānaṃ paṭijaggāhīti". Sā "sādhu ayye" ti tassā vacanaṃ sampaṭicchitvā turitaturitā rukkhamūlaṃ agamāsi. Bodhisatto pi kho tasmiṃ rattibhāge pañca mahāsupine disvā parigaṇhanto "nissaṃsayenāhaṃ Buddho ajja bhavissāmīti" katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pāto va āgantvā tasmiṃ rukkhamūle nisīdi attano pabhāya sakalarukkhaṃ obhāsayamāno. Atha kho sā Puṇṇā āgantvā addasa Bodhisattaṃ rukkhamūle pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato c'; assa nikkhantāhi pabhāhi sakalarukkhaṃ suvaṇṇavaṇṇaṃ disvā tassā etad ahosi: "ajja amhākaṃ devatā rukkhato oruyha sahatthen'; eva balikammaṃ paṭicchituṃ nisinnā, maññe" ti ubbegapattā hutvā vegena gantvā Sujātāya etam atthaṃ ārocesi. Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā "ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhīti" dhītu anucchavikaṃ sabbālaṃkāraṃ adāsi. Yasmā pana Buddhabhāvaṃ pāpuṇanadivase satasahassagghanikaṃ suvaṇṇapātiṃ laddhuṃ vaṭṭati tasmā sā "suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmīti" cittaṃ uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ pakkhipitukāmā pakkabhājanaṃ āvajjesi. Sabbo pāyāso padumapattā udakaṃ viya vinivaṭṭitvā pātiyaṃ patiṭṭhāsi, ekapātipūramatto va ahosi. Sā taṃ pātiṃ aññāya suvaṇṇapātiyā paṭikujjetvā vasanena veṭhetvā sabbālaṃkārehi attabhāvaṃ alaṃkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena nigrodhamūlaṃ gantvā Bodhisattaṃ oloketvā balavasomanassajātā rukkhadevatā ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato thālaṃ otāretvā vivaritvā suvaṇṇabhiṃkārena gandhapupphavāsitaṃ udakaṃ gahetvā Bodhisattaṃ upagantvā aṭṭhāsi. Ghaṭīkāramahābrahmunā dinnamattikāpatto ettakaṃ addhānaṃ Bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato. Bodhisatto pattaṃ apassanto dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi. Sujātā sah'; eva pātiyā pāyāsaṃ Mahāpurisassa hatthe ṭhapesi. Mahāpuriso Sujātaṃ olokesi. Sā ākāraṃ sallakkhetvā "ayya mayā tumhākaṃ pariccattaṃ gaṇhitvā yathāruciṃ gacchathā" 'ti vanditvā "yathā mayhaṃ manoratho nipphanno evaṃ tumhākaṃ pi nippajjatū"


[page 070]
70 Bodhisattassa pātī paṭisotaṃ gacchati. Sotthiyo nāma tiṇahārako.
[... content straddling page break has been moved to the page above ...] 'ti vatvā satasahassagghanikāya suvaṇṇapātiyā purāṇapaṇṇaṃ viya anapekkhā hutvā pakkāmi. Bodhisatto pi kho nisinnaṭṭhānā uṭṭhāya rukkhaṃ padakkhiṇaṃ katvā pātiṃ ādāya Nerañjarāya tīraṃ gantvā anekesam Bodhisattasahassānaṃ abhisambujjhanadivase otaritvā -- nahānaṭṭhānaṃ Suppatiṭṭhitatitthaṃ nāma atthi, tassa tīre pātiṃ ṭhapetvā otaritvā -nahātvā anekabuddhasatasahassānaṃ nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaññāsa piṇḍe katvā sabbaṃ appodakaṃ madhupāyāsaṃ paribhuñji. So eva hi 'ssa Buddhabhūtassa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaññāsa divasāni āhāro ahosi, ettakaṃ kālaṃ n'; eva añño āhāro atthi na nahānaṃ na mukhadhovanaṃ na sarīravalañjo, jhānasukhena maggasukhena phalasukhen'; eva vītināmesi. Taṃ pana pāyasaṃ bhuñjitvā suvaṇṇapātiṃ gahetvā "sac'; āhaṃ ajja Buddho bhavituṃ sakkhissāmi ayaṃ pāti paṭisotaṃ gacchatu, no ce sakkhissāmi anusotaṃ gacchatū" 'ti vatvā pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhamajjhaṭṭhānen'; eva javasampanno asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvatte nimujjitvā Kālanāgarājabhavanaṃ gantvā tiṇṇaṃ Buddhānaṃ paribhogapātiyo kili kilīti rāvaṃ kārayamānā paharitvā tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi, Kālo nāgarājā taṃ saddaṃ sutvā "hiyyo eko Buddho nibbatti, puna ajja eko nibbatto" ti anekehi padasatehi thutiyo vadamāno aṭṭhāsi. Tassa pana mahāpaṭhaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo ajja vā hiyyo vā ti sadiso ahosi. Bodhisatto pi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyaṇhasamaye pupphānaṃ vaṇṭato muñcanakāle devatāhi alaṃkatena aṭṭhūsabhavitthārena maggena sīho va vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṃsu, dibbasaṃgītāni pavattayiṃsu, dasasahassīlokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye Sotthiyo nāma tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto Mahāpurisassa ākāraṃ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi.


[page 071]
Pallaṃko. Mārasenā. 71
[... content straddling page break has been moved to the page above ...] Tasmiṃ khaṇe dakkhiṇacakkavālaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavālaṃ ullaṃghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto "idaṃ sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati, maññe" ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthābhimukho aṭṭhāsi. Tato pacchimacakkavālaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, puratthimacakkavālaṃ ullaṃghitvā bhavaggappattaṃ viya ahosi, ṭhitaṭhitaṭṭhāne kir'; assa nemivaṭṭapariyante akkante nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpaṭhavī onatunnatā ahosi. Bodhisatto "idam pi sambodhiṃ pāpuṇanaṭṭhānaṃ na bhavissati, maññe" ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi. Tato uttaracakkavālaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi, dakkhiṇacakkavālaṃ ullaṃghitvā bhavaggappattaṃ viya ahosi. Bodhisatto "idam pi sambodhipāpuṇanaṭṭhānaṃ na bhavissati, maññe ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ pallaṃkaṭṭhānaṃ, taṃ n'; eva-cchambhati na kampati. Mahāsatto "idaṃ sabbabuddhānaṃ avijahitācalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhānan" ti ñatvā tāni tiṇāni agge gahetvā cālesi. Tāvad eva cuddasahattho pallaṃko ahosi. Tāni pi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu yathārūpaṃ sukusalo pi cittakāro vā potthakāro vā ālikhitum pi samattho n'; atthi. Bodhisatto bodhikhandhaṃ piṭṭhito katvā puratthimābhimukho daḷhamānaso hutvā "kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatu, upasussatu sarīre maṃsalohitaṃ, na tv-eva sammāsambodhiṃ appatvā imaṃ pallaṃkaṃ bhindissāmīti" asanisatasannipātenāpi abhejjarūpaṃ{} aparājitapallaṃkaṃ ābhujitvā nisīdi. Tasmiṃ samaye Māro devaputto "Siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo, na dāni 'ssa atikkamituṃ dassāmīti" Mārabalassa santikaṃ gantvā etam atthaṃ ārocetvā Māraghosanaṃ nāma ghosāpetvā Mārabalaṃ ādāya nikkhami.
Sā Mārasenā Mārassa purato dvādasa yojanāni hoti, dakkhiṇato ca vāmato ca dvādasa yojanāni, pacchato yāva cakkavālapariyantaṃ katvā ṭhitvā, uddhaṃ navayojanubbedhā, yassā unnadantiyā unnādasaddo yojanasahassato paṭṭhāya paṭhavīudrīyanasaddo viya sūyati.


[page 072]
72 Ekadevatāpi ṭhātuṃ samattho nāhosi.
[... content straddling page break has been moved to the page above ...] Atha Māro devaputto diyaḍḍhayojanasatikaṃ Girimekhalaṃ nāma hatthiṃ abhirūhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāya pi Māraparisāya dve jānā ekasadisakaṃ āvudhaṃ na gaṇhiṃsu, nānappakāravaṇṇā nānāppakāramukhā hutvā Mahāsattaṃ ajjhottharamānā āgamiṃsu. Dasasahassacakkavāle devatā pana Mahāsattassa thutiyo vadamānā aṭṭhaṃsu. Sakko devarājā Vijayuttarasaṃkhaṃ dhamamāno aṭṭhāsi, so kira saṃkho vīsaṃhatthasatiko hoti, sakiṃ vātaṃ gāhāpetvā dhamanto cattāro māse saddaṃ karitvā nissaddo hoti. Mahākālanāgarājā atirekapadasatena vaṇṇaṃ vadanto aṭṭhāsi.
Mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ upasaṃkamante upasaṃkamante tesaṃ eko pi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhānen'; eva palāyiṃsu. Kālo nāgarājā paṭhaviyaṃ nimujjitvā pañcayojanasatikaṃ Mañjerikanāgabhavanaṃ gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno. Sakko Vijayuttarasaṃkhaṃ piṭṭhiyaṃ katvā cakkavālamukhavaṭṭiyaṃ aṭṭhāsi.
Mahābrahmā setacchattaṃ cakkavālakoṭiyam ṭhapetvā Brahmalokam eva agamāsi. Ekadevatāpi ṭhātuṃ samattho nāhosi. Mahāpuriso ekako va nisīdi. Māro pi attano parisaṃ āha: "tātā, Suddhodanaputtena Siddhatthena sadiso añño puriso nāma n'; atthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma, pacchābhāgena dassāmā" 'ti. Mahāpuriso pi tīṇi passāni oloketvā sabbadevatānaṃ palātattā suññā ti addasa. Puna uttarapassena Mārabalaṃ ajjhottharamānaṃ disvā "ayam ettako jano maṃ ekakaṃ sandhāya mahantaṃ vāyāmaṃ parakkamaṃ karoti, imasmiṃ ṭhāne mayhaṃ mātāpitā vā bhātā vā añño vā koci ñātako n'; atthi, imā pana dasa pāramiyo va mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā, tasmā pāramiyo va phalakaṃ katvā pāramisatthen'; eva paharitvā ayaṃ balakāyo mayā viddhaṃsetuṃ vaṭṭatīti" dasa pāramiyo āvajjamāno nisīdi. Atha Māro devaputto "eten'; eva Siddhatthaṃ palāpessāmīti vātamaṇḍalaṃ samuṭṭhāpesi. Taṃ khaṇaṃ yeva puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkādīni ummūletvā samantā gāmanigame cuṇṇavicuṇṇaṃ kātuṃ samatthāpi Mahāpurisassa puññatejena vihatānubhāvā Bodhisattaṃ patvā cīvarakaṇṇamattam pi cāletuṃ nāsakkhiṃsu.


[page 073]
Nava vātavassapāsāṇapaharaṇaṅgārakukkuḷavālukakalalandhākāravuṭṭhī. 73
[... content straddling page break has been moved to the page above ...] Tato "udakena naṃ ajjhottharitvā māressāmīti" mahāvassaṃ samuṭṭhāpesi, tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṃsu, vuṭṭhidhārāvegena paṭhavi chiddā ahosi, vanarukkhādīnaṃ uparibhāgena mahāogho āgantvā Mahāsattassa cīvare ussāvabinduṭṭhānamattam pi temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni pabbatakūṭāni dhūpayantāni pajjalantāni ākāsenāgantvā Bodhisattaṃ patvā dibbamālāguḷabhāvaṃ āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi, ekatodhārāubhatodhārāasisattikhurappādayo dhūpayantā pajjalantā ākāsenāgantvā Bodhisattaṃ patvā dibbapupphāni ahesuṃ.
Tato aṅgārakavassaṃ samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenāgantvā Bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ samuṭṭhāpesi, accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā Bodhisattassa pādamūle candanacuṇṇaṃ hutvā nipati. Tato vālukavassaṃ samuṭṭhāpesi, atisukhumavālukā dhūpayantā pajjalantā ākāsenāgantvā Bodhisattassa pādamūle dibbapupphāni hutvā nipatiṃsu.
Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalaṃ dhūpayantaṃ pajjalantaṃ ākāsenāgantvā Bodhisattassa pādamūle dibbavilepanaṃ hutvā nipati.
Tato "iminā bhiṃsetvā Siddhatthaṃ palāpessāmīti" andhakāraṃ samuṭṭhāpesi, taṃ caturaṅgasamannāgataṃ mahātamaṃ hutvā Bodhisattaṃ patvā suriyappabhāvihataṃ viya andhakāraṃ antaradhāyi.
Evaṃ Māro imāhi navahi vātavassapāsāṇapaharaṇaṅgārakukkuḷavālikakalalandhakāravuṭṭhīhi Bodhisattaṃ palāpetuṃ asakkonto "kiṃ bhaṇe tiṭṭhatha, imaṃ kumāraṃ gaṇhatha hanatha palāpethā" 'ti parisaṃ āṇāpetvā sayam pi Girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya Bodhisattaṃ upasaṃkamitvā "Siddhattha, uṭṭhahatha etasmā pallaṃkā, nāyaṃ tuyhaṃ pāpuṇāti, mayhaṃ eso pāpuṇātīti" āha. Mahāsatto tassa vacanaṃ sutvā avoca: "Māra, n'; eva tayā dasa pāramiyo pūritā na upapāramiyo na paramatthapāramiyo, na pi pañcamahāpariccāgā pariccattā, na ñānatthacariyā na lokatthacariyā na buddhicariyā pūritā, nāyaṃ pallaṃko tuyhaṃ pāpuṇati,


[page 074]
74 Mahāpaṭhavī sakkhī.
[... content straddling page break has been moved to the page above ...] mayh'; ev'; eso pāpuṇātīti. Māro kuddho kodhavegaṃ asahanto Mahāpurisassa cakkāvudhaṃ vissajjesi, tan tassa dasa pāramiyo āvajjentassa uparibhāge mālāvitānaṃ hutvā aṭṭhāsi. Taṃ kira khuradhāraṃ cakkāvudhaṃ aññadā tena kuddhena vissaṭṭhaṃ ekaghanapāsāṇe thambhe vaṃsakaḷīre viya chindantaṃ gacchati. Idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite avasesā Māraparisā "idāni pallaṃkato vuṭṭhāya palāyissatīti mahantamahantāni selakūṭāni vissajjesuṃ, tāni pi Mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu. Devatā cakkavāḷamukhavaṭṭiyaṃ ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā "naṭṭho vata bho Siddhatthakumārassa rūpaggappatto attabhāvo, kin nu kho karissatīti olokenti. Tato Mahāpuriso "pāritapāramīnaṃ Bodhisattānaṃ abhisambujjhanadivase pattapallaṃkaṃ mayhaṃ pāpuṇātīti" vatvā ṭhitaṃ Māraṃ āha:
"Māra tuyhaṃ dānassa dinnabhave ko sakkhīti" āha. Māro "ime ettakā sakkhino" ti Mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe Māraparisāya "ahaṃ sakkhī ahaṃ sakkhīti" pavattasaddo paṭhavīudrīyanasaddasadiso ahosi. Atha Māro Mahāpurisaṃ āha:
"Siddhattha tuyhaṃ dānassa dinnabhāve ko sakkhīti". Mahāpuriso "tuyhaṃ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne sacetano koci sakkhī nāma n'; atthi, tiṭṭhatu tāva me avasesattabhāvesu dinnadānaṃ, Vessantarattabhāve pana ṭhatvā sattasatakamahādānassa tāva dinnabhāve ayaṃ acetanāpi ghanamahāpaṭhavī sakkhīti" cīvaragabbhantarato dakkhiṇahatthaṃ abhinīharitvā "Vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve tvaṃ sakkhī na sakkhīti" mahāpaṭhavīabhimukhaṃ hatthaṃ pasāresi. mahāpaṭhavī "ahan te tadā sakkhīti" virāvasatena virāvasahassena virāvasatasahassena mārabalaṃ avattharamānā viya unnadi. Tato Mahāpurise "dinnan te Siddhattha mahādānaṃ uttamadānan" ti Vessantaradānaṃ sammasante sammasante diyaḍḍhayojanasatiko Girimekhalahatthi jannukehi patiṭṭhāsi. Māraparisā disāvidisā palāyi, dve ekamaggena gatā nāma n'; atthi, sīsābharaṇāni c'; eva nivatthavatthāni ca pahāya sammukhasammukhā disāhi yeva {palāyiṃsu.} Tato devasaṃghā palāyamānaṃ Mārabalaṃ disvā


[page 075]
Buddhassa jayo. 75
"Mārassa parājayo jāto, Siddhatthakumārassa jayo, jayapūjaṃ karissāmā" 'ti nāgā nāgānaṃ supaṇṇā supaṇṇānaṃ devatā devatānaṃ brahmāno brahmānaṃ pesetvā gandhamālādihatthā Mahāpurisassa santikaṃ bodhipallaṃkaṃ agamaṃsu. Evaṃ gatesu ca pana tesu
  JaNi_274:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               jayaṃ tadā nāgagaṇā Mahesino.

  JaNi_275:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               supaṇṇasaṃghāpi jayaṃ Mahesino.

  JaNi_276:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               jayaṃ tadā devagaṇā Mahesino.

  JaNi_277:  "Jayo hi Buddhassa sirīmato ayaṃ
               Mārassa ca pāpimato parājayo",
               ugghosayuṃ bodhimaṇḍe pamoditā
               jayaṃ tadā brahmagaṇāpi tādino.

Avasesā dasasu cakkavālasahassesu devatā mālāgandhavilepanehi pūjayamānā nānappakārā thutiyo vadamānā aṭṭhaṃsu. Evaṃ dharamāne yeva suriye Mahāpuriso Mārabalaṃ vidhametvā cīvarūparipatamānehi bodhirukkhaṃkurehi rattapavāḷadalehi viya pūjayamāno paṭhame yāme pubbenivāsañāṇaṃ majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Ath'; assa dvādasapadikaṃ paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa sammasantassa dasasahassilokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ saṃkampi. Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya sabbaññūtañāṇam paṭivijjhante sakaladasasahassilokadhātu alaṃkatapaṭiyattā ahosi.


[page 076]
76 Sakaladasasahassilokadhātu alaṃkatapaṭiyattā ahosi.
[... content straddling page break has been moved to the page above ...] Pācīnacakkavālamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākānaṃ raṃsiyo pacchimacakkavālamukhavaṭṭiyaṃ paharanti, tathā pacchimacakkavālamukhavaṭṭiyaṃ ussāpitānaṃ pācīnacakkavālamukhavaṭṭiyaṃ, uttaracakkavālamukhavaṭṭiyaṃ ussāpitānaṃ dakkhiṇacakkavālamukhavaṭṭiyaṃ, dakkhiṇacakkavālamukhavaṭṭiyaṃ {ussāpitānaṃ} uttaracakkavālamukhavaṭṭiyaṃ paharanti, paṭhavitale ussāpitānaṃ pana dhajānaṃ paṭākānaṃ Brahmalokaṃ āhacca aṭṭhaṃsu, Brahmaloke baddhānaṃ paṭhavitale patiṭṭhahiṃsu, dasasahassacakkavāle pupphūpagarukkhā pupphaṃ gaṇhiṃsu, phalūpagarukkhā phalapiṇḍibhārabharitā ahesuṃ, khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, silātalāni bhinditvā uparūpari sattasatta hutvā daṇḍakapadumāni uṭṭhahiṃsu, dasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca ahosi, cakkavālantaresu aṭṭhayojanasahassalokantarikā sattasuriyappabhāya pi anobhāsitapubbā ekobhāsā ahesuṃ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo na-ppavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ {suṇiṃsu}, jātipīṭhasappī padasā gacchiṃsu, andubandhanādīni chinditvā patiṃsu. Evaṃ aparimāṇena sirivibhavena pūjayamāne nekappakāresu acchariyadhammesu pātubhūtesu sabbaññūtañāṇaṃ paṭivijjhitvā sabbabuddhānaṃ avijahitaṃ udānaṃ udānesi:
  JaNi_278:  "Anekajātisaṃsāraṃ
               sandhāvissaṃ anibbisaṃ
               gahakārakaṃ gavesanto,
               dukkhā jāti punappunaṃ. (Dhpd. v. 153.)

  JaNi_279:  Gahakāraka diṭṭho si,
               puna gehaṃ na kāhasi,
               sabbā te phāsukā bhaggā,
               gahakūṭaṃ visaṃkhitaṃ,
              visaṃkhāragataṃ cittaṃ
               taṇhānaṃ khayam ajjhagā" ti. (Dhpd. v. 154.)



[page 077]
Sattasattāhāni. Animisacetiyaṃ. 77
Iti Tusitapurato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññūtappatti ettakaṃ ṭhānaṃ Avidūrenidānaṃ nāmā 'ti veditabbaṃ.
III. Santikenidāna.
     Santikenidānaṃ pana "Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme, Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyan" ti evaṃ "tesu tesu ṭhānesu viharanto tasmiṃ tasmiṃ ṭhāne yeva labbhatīti" vuttaṃ, kiñc'; āpi evaṃ vuttaṃ atha kho pana tam pi ādito paṭṭhāya evaṃ veditabbaṃ. Udānaṃ udānetvā nisinnassa hi Bhagavato etad ahosi: "ahaṃ kappasatasahassādhikāni cattāri asaṃkheyyāni imassa pallaṃkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imass'; eva pallaṃkassa kāraṇā alaṃkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni hadayamaṃsaṃ ubbattetvā dinnaṃ, Jālikumārasadisā puttā Kaṇhājinakumāri-sadisā dhītaro Maddidevi-sadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṃko jayapallaṃko varapallaṃko ca, ettha me nisinnassa saṃkappā paripuṇṇā, na tāva ito vuṭṭhahissāmūti" anekakoṭisatasahassā samāpattiyo samāpajjanto sattāhaṃ tatth'; eva nisīdi, yaṃ sandhāya "atho kho Bhagavā sattāhaṃ ekapallaṃkena nisīdi vimuttisukhapaṭisaṃvedīti". Ath'; ekaccānaṃ devatānaṃ "ajjāpi nūna Siddhatthassa kattabbakiccaṃ atthi, pallaṃkasmiṃ hi ālayaṃ na vijahatīti" parivitakko udapādi.
Satthā devatānaṃ vitakkaṃ ñatvā tāsaṃ vitakkaṃ vūpasamanatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ dassesi. Mahābodhimaṇḍasmiṃ hi katapāṭihāriyañ ca ñātisamāgame katapāṭihāriyañ ca Pāṭikaputtasamāgame katapāṭihāriyañ ca sabbaṃ gaṇḍambamūle yamakapāṭihāriyasadisaṃ ahosi. Evaṃ Satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā pallaṃkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā "imasmim vata me pallaṃke sabbaññūtañāṇaṃ paṭividdhan" ti cattāri asaṃkheyyāni kappasatasahassañ ca pūritānaṃ pāramīnaṃ phalādhigamaṭṭhānaṃ pallaṃkaṃ animisehi akkhīhi olokayamāno sattāhaṃ vītināmesi. Taṃ ṭhānaṃ Animisacetiyan nāma jātaṃ. Atha pallaṃkassa ca ṭhitaṭṭhānassa ca antarā caṃkamaṃ māpetvā puratthimapacchimato āyate ratanacaṃkame caṃkamanto sattāhaṃ vītināmesi.


[page 078]
78 Ratañcaṃkamacetiyaṃ. Ratanagharacetiyaṃ. Mārassa soḷasa lekhā.
[... content straddling page break has been moved to the page above ...] Taṃ ṭhānaṃ Ratanacaṃkamacetiyan nāma jātaṃ. Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā Ratanagharaṃ māpayiṃsu. Tattha pallaṃkena nisīditvā Abhidhammapiṭakaṃ visesato c'; ettha anantanayaṃ samantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Abhidhammikā panāhu: Ratanagharan nāma ratanamayaṃ gehaṃ sattannaṃ pakaraṇānaṃ sammasitaṭṭhānaṃ ratanagharan ti, yasmā pan'; ettha ubho p'; ete pariyāyā yujjanti tasmā ubhayam p'; etaṃ gahetabbam eva. Tato paṭṭhāya pana taṃ ṭhānaṃ Ratanagharacetiyan nāma jātaṃ. Evaṃ bodhisamūpe yeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena Ajapālanigrodho ten'; upasaṃkami. Tatrāpi dhammaṃ vicinanto yeva vimuttisukhañ ca paṭisaṃvedento nisīdi.
Tasmiṃ samaye Māro devaputto "ettakaṃ kālaṃ anubandhanto otārāpekkho pi imassa kiñci khalitaṃ nāddasaṃ, atikkanto dāni esa mama vasan" ti domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ soḷasa lekhā kaḍḍhi: "ahaṃ eso viya dānapāramiṃ na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti ekaṃ lekhaṃ kaḍḍhi; tathā "ahaṃ eso viya sīlapāramiṃ nekkhammapāramiṃ paññāpāramiṃ viriyapāramiṃ khantipāramiṃ saccapāramiṃ adhiṭṭhānapāramiṃ mettāpāramiṃ upekhāpāramiṃ na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti dasamaṃ lekhaṃ kaḍḍhi; "ahaṃ eso viya asādhāraṇassa indriyaparopariyañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti ekādasamaṃ lekhaṃ kaḍḍhi; tathā "ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa mahākaruṇāsamāpattiñāṇassa yamakapāṭihīrañāṇassa anāvaraṇañāṇassa sabbaññūtañāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ, ten'; amhi iminā sadiso na jāto" ti soḷasamaṃ lekhaṃ kaḍḍhi. Evaṃ imehi kāraṇehi mahāmagge soḷasa lekhā ākaḍḍhamāno nisīdi. Tasmiṃ samaye Taṇhā Aratī Ragā ti tisso Māradhītaro "pitā no na paññāyati, kahaṃ nu kho etarahīti" olokayamānā taṃ domanassappattaṃ bhūmiṃ likhamānaṃ disvā pitu santikaṃ gantvā "kasmāsi tāta dukkhī domanasso" ti pucchiṃsu. "Ammā, ayaṃ Mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ kālaṃ olokento otāram assa daṭṭhuṃ nāsakkhiṃ, ten'; amhi dukkhī dummano" ti.


[page 079]
Māradhītaro. 79
"Yadi evaṃ mā cintayittha, mayaṃ etaṃ attano vase katvā ādāya āgamissāmā" 'ti. "Na sakkā ammā eso kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito eso puriso" ti. "Tāta mayaṃ itthiyo nāma, idān'; eva taṃ rāgapāsādīhi bandhitvā ānessāma, tumhe mā cintayitthā" 'ti Bhagavantaṃ upasaṃkamitvā "pāde te Samaṇa paricāremā" 'ti āhaṃsu. Bhagavā n'; eva tāsaṃ vacanaṃ manasi akāsi na akkhīni ummīletvā olokesi, anuttare upadhisaṃkhaye vimuttamānaso vivekasukhañ ñeva anubhavanto nisīdi. Puna Māradhītaro "uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu pemaṃ hoti kesañci paṭhamavaye ṭhitāsu kesañci majjhimavaye ṭhitāsu kesañci pacchimavaye ṭhitāsu, yan nūna mayaṃ nānappakārehi palobheyyāmā" 'ti ekamekā kumārivaṇṇādivasena sataṃ sataṃ attabhāve abhinimminitvā kumāriyo avijātā sakiṃ vijātā duvijātā majjhimitthiyo mahitthiyo ca hutvā chakkhattuṃ Bhagavantaṃ upasaṃkamitvā "pāde te Samaṇa paricāremā" 'ti āhaṃsu. Tam pi Bhagavā na manas'; ākāsi yathā taṃ anuttare upadhisaṃkhaye vimutto. Keci paṇācariyā vadanti: tā mahitthibhāvena upagatā disvā Bhagavā evam evaṃ etā khaṇḍadantā palitakesā hontū 'ti adhiṭṭhāsīti, taṃ na gahetabbaṃ, na hi Satthā evarūpaṃ adhiṭṭhānaṃ karoti, Bhagavā pana "apetha, tumhe kiṃ disvā evaṃ vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ vaṭṭati, Tathāgatassa pana rāgo pahīno doso pahīno moho pahīno" ti attano kilesappahānaṃ ārabbha
  JaNi_280:  "Yassa jitaṃ nāvajīyati
               jitaṃ assa no yāti koci loke
               tam Buddham anantagocaraṃ
               apadaṃ kena padena nessatha; (Dhpd. v. 179.)

  JaNi_281:  Yassa jālinī visattikā
               taṇhā n'; atthi kuhiñci netave
               taṃ Buddham anantagocaraṃ
               apadaṃ kena padena nessathā" 'ti (Dhpd. v. 180.)

imā Dhammapade Buddhavagge dve gāthā vadanto dhammaṃ kathesi.
Tā "saccaṃ kira no pitā avoca: ‘Arahaṃ Sugato loke na rāgena suvānayo"'; ti ādīni vatvā pitu santikaṃ agamaṃsu.


[page 080]
80 Mucalindo. Tapassu-Bhallukā vāṇijā. Cattāro pattā.
[... content straddling page break has been moved to the page above ...] Bhagavāpi tattha sattāhaṃ vītināmetvā Mucalinaṃ agamāsi. Tattha sattāhaṃ vītināmetvā vaddalikāya uppannāya sītādipaṭibāhanatthaṃ Mucalindena nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhaṃ gandhakuṭiyaṃ viharanto viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṃkami. Tatthāpi vimuttisukhapaṭisaṃvedī {yeva} nisīdi. Ettāvatā sattasattāhāni paripuṇṇāni. Etth'; antare n'; eva mukhadhovanaṃ na sarīrapaṭijagganaṃ na āhārakiccaṃ ahosi, jhānasukhena maggasukhena phalasukhen'; eva ca vītināmesi.
Ath'; assa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa "mukhaṃ dhovissāmīti" cittaṃ udapādi. Sakko devānaṃ indo agadaharīṭakaṃ āharitvā adāsi. Satthā taṃ paribhuñji, ten'; assa sarīravalañjaṃ ahosi. Ath'; assa Sakko yeva nāgalatādantakaṭṭhañ c'; eva mukhadhovanaudakañ ca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvā Anotattadahe udakena mukhaṃ dhovitvā tatth'; eva rājāyatanamūle nisīdi. Tasmiṃ samaye Tapassu-Bhallukā nāma dve vānijā pañcahi sakaṭasatehi Ukkalā janapadā Majjhimadesaṃ gacchantā attano ñātisālohitāya devatāya sakaṭāni sannirumhitvā Satthu āhārasampādane ussāhitā manthañ ca madhupiṇḍikañ ca ādāya "patigaṇhātu no bhante Bhagavā imaṃ āhāraṃ anukampaṃ upādāyā" 'ti Satthāraṃ upasaṃkamitvā aṭṭhaṃsu. Bhagavā pāyāsaṃ paṭiggahaṇadivase yeva pattassa antarahitattā "na kho Tathāgatā hatthesu patigaṇhanti, kimhi nu kho ahaṃ patigaṇheyyan" ti cintesi. Ath'; assa cittaṃ ñatvā catuhi disāhi cattāro Mahārājāno indanīlamaṇimaye patte upanāmesuṃ. Bhagavā te paṭikkhipi. Puna muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnam pi devaputtānaṃ anukampāya cattāro patte paṭiggahetvā uparūpari ṭhapetvā "eko hotū" 'ti adhiṭṭhahi. Cattāro pi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimena pamāṇena ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ patigaṇhitvā paribhuñjitvā anumodanaṃ akāsi. Dve bhātaro vāṇijā Buddhañ ca Dhammañ ca saraṇaṃ gantvā dvevācikaupāsakā ahesuṃ.


[page 081]
Brahmā Sahampati. Pañcavaggiyatherā. 81
[... content straddling page break has been moved to the page above ...] Atha tesaṃ "ekaṃ no bhante paricāritabbaṭṭhānaṃ dethā" 'ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā kesadhātuyo adāsi. Te attano nagare tā dhātuyo anto pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ. Sammāsambuddho pi kho tato uṭṭhāya puna Ajapālanigrodham eva gantvā nigrodhamūle nisīdi.
Ath'; assa tattha nisinnamattass'; eva attanā adhigatassa dhammassa gambhīrattaṃ paccavekkhantassa Buddhānaṃ āciṇṇo "adhigato kho my-āyaṃ dhammo" ti paresaṃ dhammaṃ adesetukammatākārappavatto vitakko udapādi. Atha Brahmā Sahampati "nassati vata bho loko, vinassati vata bho loko" ti dasahi cakkavālasahassehi Sakka-SuyāmaSantusita-Sunimmita-Vasavatti-Mahābrahmuno ādāya Satthu santikaṃ gantvā "desetu bhante Bhagavā dhammaṃ, desetu Bhagavā bhante dhamman" ti ādinā nayena dhammadesanaṃ āyāci. Satthā tassa paṭiññaṃ datvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan" ti cintento "Āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatīti" cittaṃ uppādetvā puna olokento tassa sattāhakālakatabhāvaṃ ñatvā Uddakaṃ āvajjesi. Tassāpi abhidosakālakatabhāvaṃ ñatvā "bahūpakārā kho pañcavaggiyā bhikkhū" ti Pañcavaggiye ārabbha manasikāraṃ katvā "kahaṃ nu kho te etarahi viharantīti" āvajjento "Bārāṇasiyaṃ Migadāye" ti ñatvā "tattha gantvā dhammacakkaṃ pavattessāmīti" katipāhaṃ bodhimaṇḍasamantā yeva piṇḍāya caranto viharitvā "Āsāḷhipuṇṇamāsiyaṃ Bārāṇasiṃ gamissāmīti" cātuddasiyaṃ paccūsasamaye pabhātāya rattiyā kālass'; eva pattacīvaraṃ ādāya aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge Upakaṃ nāma ājīvikaṃ disvā tassa attano Buddhabhāvaṃ ācikkhitvā taṃ divasaṃ yeva sāyaṇhasamaye Isipatanaṃ agamāsi. Pañcavaggiyatherā Tathāgataṃ dūrato va āgacchantaṃ disvā "ayaṃ āvuso samaṇo Gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo phītindriyo suvaṇṇavaṇṇo hutvā āgacchati, imassa abhivādanādīni na karissāma, mahākulappasūto kho pan'; esa āsanābhihāraṃ arahati, ten'; assa āsanamattaṃ paññāpessāmā" 'ti katikaṃ akaṃsu. Bhagavā sadevakassa lokassa cittācāraṃ jānanasamatthena ñāṇena "kin mu kho ime cintayiṃsū" 'ti āvajjitvā cittaṃ aññāsi. Atha ne sabbadevamanussesu anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṃkhipitvā odissakavasena mettacittaṃ phari.


[page 082]
82 Yasa. Bhaddavaggiyakumārā. Tebhātikajaṭilā
[... content straddling page break has been moved to the page above ...] Te Bhagavatā mettacittena phuṭṭhā Tathāgate upasaṃkamante upasaṃkamante sakāya katikāya saṇṭhātuṃ asakkontā abhivādanapaccuṭṭhānādīni sabbakiccāni akaṃsu, Sambuddhabhāvaṃ pan'; assa ajānamānā kevalaṃ nāmena ca āvusovādena ca samudācaranti.
Atha ne Bhagavā "mā bhikkhave Tathāgataṃ nāmena ca āvusovādena ca samudācaratha, ahaṃ bhikkhave Tathāgato Sammāsambuddho" ti attano Buddhabhāvaṃ saññāpetvā paññattavarabuddhāsane{} nisinno Uttarasāḷhanakkhattayoge vattamāne aṭṭhārasahi Brahmakoṭīhi parivuto Pañcavaggiye there āmantetvā Dhammacakkappavattanasuttaṃ desesi.
Tesu Aññākoṇḍaññathero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi Brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi.
Satthā tatth'; eva vassaṃ upagantvā punadivase Vappatheraṃ ovadanto vihāre yeva nisīdi. Sesā cattāro piṇḍāya cariṃsu. Vappathero pubbaṇhe yeva sotāpattiphalaṃ pāpuṇi. Eten'; eva upāyena punadivase Bhaddiyatheraṃ punadivase Mahānāmatheraṃ punadivase Assajitheran ti sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañca pi jane sannipātetvā Anattalakkhaṇasuttantaṃ desesi, desanāpariyosāne pañca pi therā arahattaphale patiṭṭhahiṃsu. Atha Satthā Yasassa kulaputtassa upanissayaṃ disvā taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ "ehi Yasā" 'ti pakkositvā tasmiṃ yeva rattibhāge sotāpattiphale punadivase arahatte patiṭṭhāpetvā apare pi tassa sahāyake catupaṇṇāsa jane ehibhikkhupabbajjāya pabbājetvā arahattaṃ pāpesi. Evaṃ loke ekasaṭṭhiyā arahantesu jātesu Satthā vutthavasso pavāretvā "caratha bhikkhave cārikan" ti saṭṭhiṃ bhikkhū disāsu pesetvā sayaṃ Uruvelaṃ gacchanto antarāmagge Kappāsiyavanasaṇḍe tiṃsa jane Bhaddavaggiyakumāre vinesi.
Tesu sabbapacchimako sotāpanno sabbuttamo anāgāmī ahosi. Te pi sabbe ehibhikkhubhāven'; eva pabbājetvā disāsu pesetvā sayaṃ Uruvelaṃ gantvā aḍḍhuḍḍhāni pāṭihāriyasahassāni dassetvā Uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā ehibhikkhubhāven'; eva pabbājetvā Gayāsīse nisīdāpetvā Adittapariyāyadesanāya arahatte patiṭṭhāpetvā tena arahantasahassena parivuto "Bimbisārañño dinnaṃ paṭiññaṃ mocessāmīti"


[page 083]
Uruvelakassapo Tathāgatena damito. 83
[... content straddling page break has been moved to the page above ...] Rājagahanagarūpacāre Laṭṭhivanuyyānaṃ agamāsi.
Rājā uyyānapālassa santikā "Satthā āgāto" ti sutvā dvādasanahutehi brāhmaṇagahapatikehi parivuto Satthāraṃ upasaṃkamitvā cakkavicittatalesu suvaṇṇapaṭavitānaṃ viya pabhāsamudayaṃ vissajjentesu Tathāgatassa pādesu sirasā nipatitvā ekamantaṃ nisīdi saddhiṃ parisāya. Atha kho tesaṃ brāhmaṇagahapatikānaṃ etad ahosi: "kin nu kho Mahāsamaṇo Uruvelakassape brahmacariyaṃ carati udāhu Uruvelakassapo Mahāsamaṇe" ti. Bhagavā tesaṃ cetasā cetoparivitakkam aññāya theraṃ gāthāya ajjhabhāsi:
  JaNi_282:  "Kim eva disvā Uruvelavāsi
               pahāsi aggiṃ kisako vadāno,
               pucchāmi taṃ Kassapa etam atthaṃ:
               kathaṃ pahīnaṃ tava aggihuttan" ti.

Thero pi Bhagavato adhippāyaṃ viditvā
  JaNi_283:  Rūpe ca sadde ca atho rase ca
               kāmitthiyo cābhivadanti yaññaṃ,
               etaṃ malan ti upadhīsu ñatvā
               tasmā na yiṭṭhe na hute araṃjin ti

imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ Tathāgatassa pādapiṭṭhe sīsaṃ ṭhapetvā "satthā me bhante Bhagavā, sāvako 'haṃ asmīti" vatvā ekatālaṃ dvitālaṃ titālan ti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha Tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano "aho mahānubhāvā Buddhā, evaṃ thāmagatadiṭṭhiko nāma ‘arahā'; ti maññamāno Uruvelakassapo pi diṭṭhijālam bhinditvā Tathāgatena damito" ti Satthu guṇakathaṃ yeva kathesi. Bhagavā "nāhaṃ idānim eva Uruvelakassapaṃ damemi, atīte pi esa mayā damito yevā" 'ti vatvā imissā aṭṭhuppaṭṭiyā Mahānāradakassapajātakaṃ kathetvā cattāri saccāni pakāsesi. Magadharājā ekādasahi nahutehi saddhiṃ sotāpattiphale patiṭṭhāsi, ekaṃ nahutaṃ upāsakattaṃ paṭivedesi.


[page 084]
84 Sakko. Buddhassa paricārako.
Rājā satthu santike nisinno yeva pañca assāsake pavedetvā saraṇaṃ gantvā svātanāya nimantetvā āsanā vuṭṭhāya Bhagavantaṃ padakkhiṇaṃ katvā pakkāmi. Punadivase yehi ca Bhagavā diṭṭho yehi ca adiṭṭho sabbe pi Rājagahavāsino aṭṭhārasakoṭisaṃkhā manussā Tathāgataṃ daṭṭhukāmā pāto va Rājagahato Laṭṭhivanaṃ agamaṃsu.
Tigāvutamaggo na-ppahosi. Sakalalaṭṭhivanuyyānaṃ nirantaraṃ puṭaṃ ahosi. Mahājano Dasabalassa rūpaggappattaṃ attabhāvaṃ passanto tittiṃ kātuṃ nāsakkhi. Vaṇṇabhū nām'; esā, evarūpesu hi ṭhānesu Tathāgatassa lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasiriṃ vaṇṇetabbā. Evaṃ rūpaggappattaṃ Dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ puṭe uyyāne ca magge ca ekabhikkhussāpi nikkhamanokāso nāhosi. Taṃ divasaṃ kira "Bhagavā chinnabhatto bhaveyya, taṃ mā ahosīti" Sakkassa nisinnāsanaṃ uṇhākāraṃ dassesi.
So āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā Buddha-Dhamma-Saṃgha-paṭisaṃyuttathutiyo vadamāno Dasabalassa purato otaritvā devānubhāvena okāsaṃ katvā
  JaNi_284:  "Danto dantehi saha purāṇajaṭilehi vippamuttehi
         siṅgīnikkhasavaṇṇo Rājagahaṃ pavisi Bhagavā.

  JaNi_285/286:  Mutto muttehi --pe--. Tiṇṇo tiṇṇehi --pe--.
  JaNi_287:  Dasāvāso Dasabalo dasadhammavidū dasahi c'; upeto
         so dasasataparivāro Rājagaham pāvisi Bhagavā" ti

imāhi gāthāhi Satthu vaṇṇaṃ vadamāno purato pāyāsi. Mahājano māṇavakassa rūpasiriṃ disvā "ativiya abhirūpo ayaṃ māṇavako, na kho pan'; amhehi diṭṭhapubbo" ti cintetvā "kuto ayaṃ māṇavako, kassa vā ayan" ti āha. Taṃ sutvā māṇavo
  JaNi_288:  Yo dhīro sabbadhī danto Buddho appaṭipuggalo
         arahaṃ sugato loke tassāhaṃ paricārako" ti

gāthaṃ āha. Satthā Sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto Rājagaham pāvisi.


[page 085]
Veḷuvanaṃ senāsanaṃ Sāriputto. Moggallāno. 85
[... content straddling page break has been moved to the page above ...] Rājā buddhapamukhassa saṃghassa mahādānaṃ datvā "ahaṃ bhante tīṇi ratanāni vinā vattituṃ na sakkhissāmi, velāya vā avelāya vā Bhagavato santikaṃ āgamissāmi, Laṭṭhivanuyyānañ ca nāma atidūre idam pan'; amhākaṃ Veḷuvanaṃ nāma uyyānaṃ nātidūre, gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ idaṃ me Bhagavā patigaṇhatū" ti suvaṇṇabhiṃkārena pupphagandhavāsitamaṇivaṇṇaudakaṃ ādāya Veḷuvanuyyānaṃ pariccajanto Dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāmapaṭiggahaṇe Buddhasāsanassa mūlāni otiṇṇānīti mahāpaṭhavī kampi. Jambudīpasmiṃ hi ṭhapetvā Veḷuvanaṃ aññaṃ paṭhaviṃ kampetvā gahitasenāsanaṃ nāma n'; atthi. Tambapaṇṇidīpe pi ṭhapetvā Mahāvihāraṃ aññaṃ paṭhaviṃ kampetvā gahitasenāsanaṃ nāma n'; atthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ katvā uṭṭhāyāsanā bhikkhusaṃghaparivuto Veḷuvanaṃ agamāsi. Tasmiṃ kho pana samaye Sāriputto ca Moggallāno cā 'ti dve paribbājakā Rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu Sāriputto Assajitheraṃ piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā "ye dhammā hetuppabhavā" ti gāthaṃ sutvā sotāpattiphale patiṭṭhāya sahāyakassa Moggallānaparibbājakassāpi tam eva gāthaṃ abhāsi. So pi sotāpattiphale patiṭṭhahi. Te ubho pi Sañjayaṃ oloketvā attano parisāya saddhiṃ Satthu santike pabbajiṃsu. Tesu Mahāmoggallāno sattāhena arahattaṃ pāpuṇi Sāriputtatthero addhamāsena, ubho pi ca ne Satthā aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena arahattapattadivase yeva sāvakasannipātam akāsi. Tathāgate pana tasmiñ ñeva Veḷuvanuyyāne viharante Suddhodanamahārājā "putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā pavattavaradhammacakko Rājagahaṃ nissāya Veḷuvane viharatīti" sutvā aññataraṃ amaccaṃ āmantesi: "ehi bhaṇe purisasahassaparivāro Rājagahaṃ gantvā mama vacanena ‘pitā vo Suddhodanamahārājā daṭṭhukāmo'; ti vatvā puttam me gaṇhitvā ehīti" āha. So "evaṃ devā" 'ti rañño vacanaṃ sirasā sampaṭicchitvā purisasahassaparivāro khippam eva saṭṭhiyojanamaggaṃ gantvā Dasabalassa catuparisamajjhe nisīditvā dhammadesanavelāya vihāraṃ pāvisi. So "tiṭṭhatu tāva rañño pahitasāsanan" ti parisante ṭhito Satthu dhammadesanaṃ sutvā yathāṭhito va saddhiṃ purisasahassena arahattaṃ patvā pabbajjaṃ yāci.


[page 086]
86 Rājā puttaṃ daṭṭhuṃ icchati. Kāḷudāyī.
[... content straddling page break has been moved to the page above ...] Bhagavā "etha bhikkhavo" ti hatthaṃ pasāresi. Sabbe taṃ khaṇaṃ yeva iddhimayapattacīvaradharā vassasatikatherā viya ahesuṃ. Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattā va hontīti rañño pahitasāsanaṃ Dasabalassa na kathesi. Rājā "n'; eva gatako va āgacchati na sāsanaṃ sūyatīti "ehi bhaṇe tvaṃ gacchā" 'ti ten'; eva niyāmena aññaṃ amaccaṃ pesesi.
So pi gantvā purimanayen'; eva saddhiṃ parisāya arahattaṃ patvā tuṇhī ahosi. Rājā eten'; eva niyāmena purisasahassaparivāre nava amacce pesesi. Sabbe attano kiccaṃ niṭṭhapetvā tuṇhī bhūtā tatth'; eva vihariṃsu. Rājā sāsanamattakam pi āharitvā ācikkhantaṃ alabhitvā cintesi: "ettakā janā mayi sinehabhāvena sāsanamattam pi na paccāhariṃsu, ko nu kho me vacanaṃ karissatīti sabbaṃ rājabalaṃ olokento Kāḷudāyiṃ addasa. So kira rañño sabbatthasādhako abbhantariko ativissāsiko Bodhisattena saddhiṃ ekadivase jāto sahapaṃsukīḷito sahāyo. Atha naṃ rājā āmantesi: "tāta Kāḷudāyi, ahaṃ mama puttaṃ passitukāmo nava purisasahassāni pesesiṃ, ekapuriso pi āgantvā sāsanamattaṃ ārocetvāpi n'; atthi, dujjāno kho pana jīvitantarāyo, ahaṃ jīvamāno va puttaṃ daṭṭhuṃ icchāmi, sakkhissati nu kho me puttaṃ dassetun" ti "Sakkhissāmi deva sace pabbajituṃ labhissāmīti". "Tāta tvam pabbajitvā vā apabbajitvā vā mayhaṃ puttaṃ dassehīti". So "sādhu devā" 'ti rañño sāsanaṃ ādāya Rājagahaṃ gantvā Satthu dhammadesanavelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaphalaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Satthā Buddho hutvā paṭhamaṃ antovassaṃ Isipatane vasitvā vutthavasso pavāretvā Uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā bhikkhusahassaparivāro Phussamāsapuṇṇamāya Rājāgahaṃ gantvā dve māse vasi. Ettāvatā Bārāṇasito nikkhantassa pañca māsā jātā. Sakalo hemanto atikkanto, Udāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā. So Phaggunipuṇṇamāsiyaṃ cintesi: "atikkanto hemanto, vasantasamayo anuppatto, manussehi sassādīni uddharitvā sammukhaṭṭhāne maggā dinnā, haritatiṇasañchannā paṭhavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo Dasabalassa ñātisaṃgaham kātun" ti. Atha Bhagavantaṃ upasaṃkamitvā


[page 087]
Bhagavā Kapilavatthuṃ agamāsi. Thero piṇḍapātaṃ āhari. 87
  JaNi_289:  "Aṅgārino dāni dumā bhadante
               phalesino chadanaṃ vippahāya,
               te accimanto va pabhāsayanti.
              samayo Mahāvīra bhagī rasānaṃ.

  JaNi_290:  Nātisītaṃ nātiuṇhaṃ nātidubbhikkhachātakaṃ,
         saddalā haritā bhūmi, esa kālo Mahāmunīti"

saṭṭhimattāhi gāthāhi Dasabalassa kulanagaragamanatthāya gamanavaṇṇaṃ vaṇṇesi. Atha naṃ Satthā "kin nu kho Udāyi madhurassarena gamanavaṇṇaṃ vaṇṇesīti" āha. "Bhante tumhākaṃ pitā Suddhodanamahārājā passitukāmo, karothā ñātakānaṃ saṃgahan" ti. "Sādhu Udāyi, karissāmi ñātakānaṃ saṃgahaṃ, bhikkhusaṃghassa ārocehi, gamiyavattaṃ pūressantīti". "Sādhu bhante ti thero ārocesi.
Bhagavā Aṅga-Magadha-vāsīnaṃ kulaputtānaṃ dasahi sahassehi Kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeh'; eva vīsatisahassehi khīṇāsavabhikkhūhi parivuto Rājagahā nikkhamitvā divase divase yojanaṃ gacchati. "Rājagahato saṭṭhiyojanaṃ Kapilavattuṃ dvīhi māsehi pāpuṇissāmīti" aturitacārikaṃ pakkāmi. Thero pi "Bhagavato nikkhantabhāvaṃ rañño ārocessāmīti" vehāsam abbhuggantvā rañño nivesane pātur ahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṃke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero uṭṭhāya gamanākāraṃ dassesi. "Nisīditvā bhuñjathā" 'ti. "Satthu santikaṃ gantvā bhuñjissāmi mahārājā" 'ti. "Kahaṃ pana Satthā" ti. "Vīsatibhikkhusahassaparivāro tumhākaṃ dassanatthāya cārikaṃ nikkhanto mahārājā" 'ti. Rājā tuṭṭhamānaso āha: "tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti tāv'; assa ito va piṇḍapātaṃ pariharathā" 'ti. Thero adhivāsesi. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttamabhojanassa pūretvā "Tathāgatassa dethā" 'ti therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃ yeva pattaṃ ākāse khipitvā sayam pi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā Satthu hatthe ṭhapesi. Satthā taṃ paribhuñji. Eten'; upāyena thero divase divase āhari. Satthāpi antarāmagge rañño yeva piṇḍapātaṃ paribhuñji. Thero pi bhattakiccāvasāne divase divase "ajja ettakaṃ Bhagavā āgato, ajja ettakan"


[page 088]
88 Sākiyā mānajātikā. Bhagavā pāṭihāriyaṃ akāsi.
ti baddhaguṇapaṭisaṃyuttāya ca kathāya sakalarājakulaṃ Satthu dassanaṃ vinā yeva Satthari sañjātappasādaṃ akāsi. Ten'; eva naṃ Bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ Kāḷudāyīti" etadagge ṭhapesi. Sākiyāpi kho anuppatte Bhagavati "amhākaṃ ñātiseṭṭhaṃ passissāmā" 'ti sannipativā Bhagavato vasanaṭṭhānaṃ vīmaṇisamānā "Nigrodhasakkassa ārāmo ramaṇīyo" ti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṃkārapatimaṇḍite daharadahare nāgaradārake ca dārikāyo ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumāriyo ca, tesaṃ anantaraṃ sāmaṃ gandhapupphacuṇṇādīhi pūjayamānā Bhagavantaṃ gahetvā Nigrodhārāmam eva gagamaṃsu. Tatra Bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā nāma mānajātikā mānatthaddhā. Te "Siddhatthakumāro amhehi daharataro amhākaṃ kaniṭṭho bhāgineyyo putto nattā" ti cintetvā daharadahare rājakumāre āhaṃsu: "tumhe vandathā, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā" 'ti Tesu evaṃ nisinnesu Bhagavā tesaṃ ajjhāsayam oloketvā "na maṃ ñātayo vandati, handa dāni ne vandāpessāmīti" abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okiramāno viya Gaṇḍambamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi. Rājā taṃ acchariyaṃ disvā āha: "Bhagavā tumhākaṃ jātadivase Kāḷadevalassa vandanatthaṃ upanītānaṃ pāde vo parivattitvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ, ayam me paṭhamavandanā, vappamaṅgaladivase jambucchāyāya sirisayane nisinnānaṃ vo jambucchāyāya aparivattanaṃ disvāpi pāde vandiṃ, ayaṃ me dutiyā vandanā, idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi, ayaṃ me tatiyā vandanā" ti. Rañño pana vandite Bhagavantaṃ avanditvā ṭhātuṃ samattho nāma eko Sākiyo pi nāhosi, sabbe vandiṃsu yeva. Iti Bhagavā ñātake vandāpetvā ākāsato otaritvā paññatte āsane nisīdi. Nisinne Bhagavati sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi, tambavaṇṇaṃ udakaṃ heṭṭhā viravantam gacchati, temitukāmo va temeti, atemitukāmassa sarīre udabindumatto pi na patati. Taṃ disvā sabbe acchariyabbhutacittajātā "aho acchariyaṃ aho abbhutan" ti kathaṃ samuṭṭhāpesuṃ. Satthā "na idānim eva mayhaṃ ñātisamāgame pokkharavassaṃ vassati,


[page 089]
Bhagavā Kapilavatthuṃ piṇḍāya carati. 89
[... content straddling page break has been moved to the page above ...] atīte pi vassīti" imissā aṭṭhuppattiyā Vessantarajātakaṃ kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu, eko pi rājā vā rājamahāmatto vā "sve amhākaṃ bhikkhaṃ gaṇhathā" 'ti vatvā gato nāma n'; atthi. Satthā punadivase vīsatisahassabhikkhuparivuto Kapilavatthuṃ piṇḍāya pāvisi. Taṃ na koci gantvā nimantesi vā pattaṃ vā aggahesi. Bhagavā indakhīle ṭhito va āvajjesi: "kathan nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ uppaṭipāṭiyā issarajjanānam gharāni agamaṃsu udāhu sapadānacārikaṃ cariṃsū" 'ti. Tato ekabuddhassāpi uppaṭipāṭiyā gamanaṃ adisvā "mayāpi dāni ayam eva vaṃso ayaṃ me paveṇi paggahetabbā, āyatiñ ca me sāvakāpi mamañ ñeva anusikkhantā piṇḍacāriyavattaṃ paripūressantīti" koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. "Ayyo kira Siddhatthakumāro piṇḍāya caratīti dvibhūmakatibhūmakādisu pāsādesu sīhapañjare vivaritvā mahājano dassanavyāvaṭo ahosi.
Rāhulamātāpi devī "ayyaputto kira imasmiṃ yeva nagare mahantena rājānubhāvena suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati, sobhati nu kho" ti sīhapañjaraṃ vivaritvā olokayamānā Bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā vyāmappabhāparikkhepasamupabbūḷhāya asītānubyañjanāvabhāsitāya dvattiṃsamahāpurisalakkhaṇapatimaṇḍitāya anopamāya Buddhasiriyā virocamānaṃ disvā
  JaNi_291:  "Siniddhanīlamudukuñcitakeso
               suriyasunimmalatalābhinalāṭo
               yuttatuṅgamudukāyatanāso
               raṃsijālavitato narasīho" ti

evamādikāhi aṭṭhahi narasīhagāthāhi nāma abhitthavitvā "tumhākaṃ putto piṇḍāya caratīti" rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhapento turitaturitaṃ nikkhamitvā vegena gantvā Bhagavato purato ṭhatvā āha: "kiṃ bhante amhe lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ ‘ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhun'; ti saññaṃ karitthā" 'ti.


[page 090]
90 Rājavaṃso. Buddhavaṃso. Rājā sotāpattipale patiṭṭhāsi.
[... content straddling page break has been moved to the page above ...] "Cārittaṃ etaṃ mahārājā amhākan ti.
"Nanu bhante amhākaṃ Mahāsammatakhattiyavaṃso nāma vaṃso, tattha ca ekakhattiyo pi bhikkhācāro nāma n'; atthīti". "Ayaṃ mahārāja rājavaṃso nāma tava vaṃso, amhākaṃ pana Dīpaṃkaro Koṇḍañño --pe-- Kassapo ti ayaṃ Buddhavaṃso nāma, ete ca aññe ca anekasahassasaṃkhā Buddhā bhikkhācārā bhikkhācāren'; eva jīvikaṃ kappesun" ti antaravīthiyaṃ ṭhito va
  JaNi_292:  "Uttiṭṭhe na-ppamajjeyya,
               dhammaṃ sucaritaṃ care,
               dhammacārī sukhaṃ seti
               asmiṃ loke paramhi ca" (Dhpd. v. 168.)

imaṃ gātham āha. Gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.
  JaNi_293:  "Dhammaṃ care sucaritaṃ,
               na naṃ duccaritaṃ care,
               dhammacārī sukhaṃ seti
               asmiṃ loke paramhi cā" 'ti (Dhpd. v. 169.)

imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi. Dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi. Maraṇasamaye setacchattassa heṭṭhā sirisayane nipanno yeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño nāhosi. Sotāpattiphalaṃ sacchikatvā yeva pana Bhagavato pattaṃ gahetvā saparisaṃ Bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi.
Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā Bhagavantaṃ vandi ṭhapetvā Rāhulamātaraṃ. Sā pana "gaccha, ayyaputtaṃ vandāhīti" parijanena vuccamānāpi "sace mayhaṃ guṇo atthi sayam eva me santikaṃ ayyaputto āgamissati, āgataṃ eva naṃ vandissāmīti" vatvā na agamāsi. Bhagavā rājānaṃ pattam gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā "rājadhītā yathāruciṃ vandamānā na kiñci vattabbā" ti vatvā paññatte āsane nisīdi. Sā vegena gantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathājjhāsayaṃ vandi. Rājā rājadhītāya Bhagavati sinehabahumānādiguṇasampattiyo kathesi: "bhante mama dhītā ‘tumhehi kāsāyāni nivatthānīti'; sutvā tato paṭṭhāya kāsāvavatthā jātā,


[page 091]
Bhavavā Nandaṃ pabbājesi. Rāhuḷo dāyajjaṃ yācati. 91
[... content straddling page break has been moved to the page above ...] tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikā va jātā, tumhehi mahāsayanassa chaḍḍitabhāvaṃ ñatvā paṭṭikamañcake yeva nipannā, tumhākaṃ mālāgandhādīhi viratabhāvaṃ ñatvā viratamālāgandhā va jātā, attano ñātakesu ‘mayaṃ paṭijaggissāmā'; 'ti sāsane pesite ekañātikam pi na olokesi, evaṃ guṇasampannā me Bhagavā dhītā" ti. "Anacchariyaṃ mahārāja yaṃ idāni tayā rakkhiyamānā rājadhītā paripakke ñaṇe attānaṃ rakkheyya, esā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhīti" vatvā Candakinnarajātakaṃ kathetvā uṭṭhāyāsanā pakkāmi. Dutiyadivase Nandassa rājākumārassa abhisekagehappavesanavivāhamaṅgalesu vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā "tuvaṭaṃ kho ayyaputta āgaccheyyāsīti" vatvā gīvaṃ pasāretvā olokesi.
So pi Bhagavantaṃ "pattaṃ gaṇhathā" 'ti vattuṃ avisahamāno vihāraṃ yeva agamāsi. Taṃ anicchamānaṃ yeva Bhagavā pabbājesi. Iti Bhagavā Kapilapuraṃ gantvā tatiyadivase Nandaṃ pabbājesi, Sattame divase Rāhulamātā kumāraṃ alaṃkaritvā Bhagavato santikaṃ pesesi:
"Passa tāta etaṃ vīsatisahassasamaṇaparīvutaṃ suvaṇṇavaṇṇaṃ brahmarūpivaṇṇaṃ samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhiyo ahesuṃ, ty-āssa nikkhamanato paṭṭhāya na passāma, gaccha naṃ dāyajjaṃ yāca: ‘ahaṃ tāta kumāro, abhisekaṃ patvā cakkavattī bhavissāmi, dhanena me attho, dhanam me dehi, sāmiko hi putto pitu santakassā"'; 'ti. Kumāro ca Bhagavato santikaṃ gantvā pitu sinehaṃ paṭilabhitvā haṭṭhatuṭṭho "sukhā te samaṇa chāyā" ti vatvā aññam pi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāro pi "dāyajjaṃ me samaṇa dehi, sāyajjaṃ me samaṇa dehīti" Bhagavantaṃ anubandhi.
Bhagavā kumāraṃ na nivattāpesi. Parijano pi Bhagavatā saddhiṃ gacchanto nivattetuṃ nāsakkhi. Iti so Bhagavatā saddhiṃ ārāmam eva agamāsi. Tato Bhagavā cintesi: "yaṃ ayaṃ pitu santakaṃ dhanaṃ icchati taṃ vaṭṭānugataṃ savighātaṃ, hand'; assa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi, lokuttaradāyajjassa naṃ sāmikaṃ karomīti" āyasmantaṃ Sāriputtaṃ āmantesi "tena hi tvaṃ Sāriputta Rāhulakumāraṃ pabbājehīti".


[page 092]
92 Sāriputto Rāhulaṃ pabbājeti. Rājā anāgāmī. Anāthapiṇḍiko.
[... content straddling page break has been moved to the page above ...] Pabbajite pana kumāre rañño adhimattadukkhaṃ upajji. Taṃ adhivāsetuṃ asakkonto Bhagavato nivedetvā "sādhu bhante, ayyā mātāpitūhi ananuññā aṃ puttaṃ na pabbājeyyun" ti varaṃ yāci. Bhagavā tassa taṃ varaṃ datvā punadivase rājanivesane katapātarāso ekamantaṃ nisinnena raññā "bhante, tumhākaṃ dukkaracārikakāle ekā devatā maṃ upasaṃkamitvā ‘putto te kālakato'; ti āha, tassā vacanaṃ asaddahanto ‘na mayhaṃ putto bodhiṃ appatvā kālaṃ karotīti'; taṃ paṭikkhipin" ti vutto "idāni kiṃ saddahissatha ye tumhe pubbe pi aṭṭhikāni dassetvā ‘putto te mato'; ti vutte na saddahitthā" ti imissā aṭṭhuppattiyā Mahādhammapālajātakaṃ kathesi. Kathāpariyosāne rājā anāgāmiphale patiṭṭhahi. Iti Bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṃghaparivuto puna-d-eva Rājagahaṃ gantvā Sītavane vihāsi. Tasmiṃ samaye Anāthapiṇḍiko gahapati pañcahi sakaṭasatehi bhaṇḍaṃ ādāya Rājāgahe piyasahāyassa seṭṭhino gehaṃ gantvā tattha Buddhassa Bhagavato uppannabhāvaṃ sutvā balavapaccūsasamaye devatānubhāvena vivaṭena dvārena Satthāraṃ upasaṃkamitvā dhammaṃ sutvā sotāpattiphale patiṭṭhāya dutiyadivase buddhapamukhassa saṃghassa mahādānaṃ datvā Sāvatthiṃ āgamanatthāya Satthu paṭiññaṃ gahetvā antarāmagge pañcacattārīsayojanaṭṭhāne satasahassaṃ satasahassaṃ dāpetvā yojanikāya yojanikāya vihāre kāretvā Jetavanaṃ koṭisanthārena aṭṭhārasahiraññakoṭīhi kiṇitvā navakammaṃ paṭṭhapesi.
So majjhe Dasabalassa gandhakuṭiṃ kāresi. Taṃ parivāretvā asītimahātherānaṃ pāṭiekkasannivesane āvāse ekakuḍḍakadvikuḍḍakahaṃsavaṭṭakadīghasālamaṇḍapādivasena sesasenāsanāni pokkharaṇiyo ca caṃkamanarattiṭṭhānadivāṭṭhānāni cā ti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kārāpetvā Dasabalassa āgamanatthāya dūtaṃ pesesi. Satthā dūtassa sāsanaṃ sutvā mahābhikkhusaṃghaparivāro Rājagahā nikkhamitvā anupubbena Sāvatthinagaraṃ pāpuṇi. Mahāsetthī pi kho vihāramahaṃ sajjetvā Tathāgatassa Jetavanaṃ pavisanadivase puttaṃ sabbālaṃkārapatimaṇḍitaṃ katvā alaṃkatapaṭiyatteh'; eva pañcahi kumārasatehi saddhiṃ pesesi.
So saparivāro pañcavaṇṇavatthasamujjalāni pañcadhajasatāni gahetvā Dasabalassa purato ahosi.


[page 093]
Bhagavā Jetavanavihāraṃ pāvisi. Vihārānisaṃso. 93
[... content straddling page break has been moved to the page above ...] Tesaṃ pacchato Mahāsubhaddā-Cūlasubhaddā ti dve seṭṭhidhītaro pañcahi kumārisatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu. Tesaṃ pacchato seṭṭhibhariyā sabbālaṃkārapatimanditā pañcahi mātugāmasatehi saddhiṃ puṇṇapātiyo gahetvā nikkhami. Sabbesaṃ pacchato sayaṃ mahāseṭṭhi ahatavatthanivattho ahatavattheh'; eva pañcahi seṭṭhisatehi saddhiṃ Bhagavantaṃ abbhuggañchi. Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṃghaparivuto attano sarīrappabhāya suvaṇṇarasasekapiñjarāni viya vanantarāni kurumāno anantāya Buddhalīḷhāya appaṭisamāya Buddhasiriyā Jetavanavihāraṃ pāvisi. Atha naṃ Anāthapiṇḍiko pucchi: "kath'; āham bhante imasmiṃ vihāre paṭipajjāmīti". "tena hi gahapati imaṃ vihāraṃ āgatānāgatassa bhikkhusaṃghassa dehīti". "Sādhu bhante" ti mahāseṭṭhi suvaṇṇabhiṃkāraṃ ādāya Dasabalassa hatthe udakaṃ pātetvā "imaṃ Jetavanavihāram āgatānāgatassa cātuddisassa buddhapamukhassa saṃghassa dammīti" adāsi. Sātthā vihāraṃ paṭiggahetvā anumodanaṃ karonto
  JaNi_294:  "Sītaṃ uṇhaṃ paṭihanti
               tato vāḷamigāni ca
               siriṃsape ca makase ca
               sisire cāpi vuṭṭhiyo.

  JaNi_295:  Tato vātātape ghore
               sañjāte paṭihaññati.
               Leṇattañ ca sukhatthañ ca
               jhāyituñ ca vipassituṃ
               vihāradānaṃ saṃghassa
               aggaṃ Buddhena vaṇṇitaṃ.

  JaNi_296:  Tasmā hi paṇḍito poso
               sampassaṃ attham attano
               vihāre kāraye ramme
               vāsay'; ettha bahussute.

  JaNi_297:  Tesaṃ annañ ca pānañ ca
               vatthasenāsanāni ca
               dadeyya ujubhūtesu
               vippasannena cetasā.



[page 094]
94 Vihāramaho.
  JaNi_298:  Te tassa dhammaṃ desenti
               sabbadukkhāpanūdanaṃ,
               yaṃ yo dhammaṃ idh'; aññāya
               parinibbāti anāsavo" ti

vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi. Visākhāya pāsādamaho catuhi māsehi niṭṭhito.
Anāthapiṇḍikassa pana vihāramaho navahi māsehi niṭṭhāsi. Vihāramahe pi aṭṭhāras'; eva koṭiyo agamaṃsu, iti imasmiṃ yeva vihāre catupaṇṇāsakoṭisaṃkhaṃ dhanaṃ pariccaji. Atīte pana Vipassissa Bhagavato kāle Punabbasumitto nāma seṭṭhi suvaṇṇiṭṭhikasanthārena kiṇitvā tasmiṃ yeva ṭhāne yojanappamāṇaṃ saṃghārāmaṃ kāresi. Sikhissa Bhagavato kāle Sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena kiṇitvā tasmiṃ yeva ṭhāne tigāvutappamāṇaṃ saṃghārāmaṃ kāresi.
Vessabhussa Bhagavato kāle Sotthiyo nāma seṭṭhi suvaṇṇahatthipaḍasanthārena kiṇitvā tasmiṃ yeva ṭhāne aḍḍhayojanappamāṇaṃ saṃghārāmaṃ kāresi. kakusandhassa Bhagavato kāle Accuto nāma seṭṭhi suvaṇṇiṭṭhikasanthāren'; eva kiṇitvā tasmiṃ yeva ṭhāne gāvutappamāṇaṃ saṃghārāmaṃ kāresi. Koṇāgamanassa Bhagavato kāle Uggo nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā tasmiṃ yeva ṭhāne aḍḍhagāvutappamāṇaṃ saṃghārāmaṃ kāresi. kassapassa Bhagavato kāle Sumaṅgalo nāma seṭṭhi suvaṇṇiṭṭhikasanthārena kiṇitvā tasmiṃ yeva ṭhāne soḷasakarīsappamāṇaṃ saṃghārāmaṃ kāresi. Amhākaṃ Bhagavato kāle Anāthapiṇḍiko seṭṭhi kahāpaṇakoṭisanthārena kiṇitvā tasmiṃ yeva ṭhāne aṭṭhakarīsappamāṇaṃ saṃghārāmaṃ kāresi.
Idaṃ kira ṭhānaṃ sabbabuddhānaṃ avijahitaṭṭhānam eva. Iti mahābodhimaṇḍe sabbaññūtappattito yāva mahāparinibbānamañcā yasmiṃ ṭhāne Bhagavā vihāsi idaṃ Santikenidānaṃ nāma, tassa vasena sabbajātakāni vaṇṇayissāma.
NIDĀNAKATHĀ
niṭṭhitā.


[page 095]
95
NAMO TASSA
BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
I. EKANIPĀTA.
1. APAṆṆAKAVAGGA.

                      1. Apaṇṇakajātaka.
Imaṃ tāva Apaṇṇakadhammadesanaṃ Bhagavā Sāvatthiṃ upanissāya Jetavanamahāvihāre viharanto kathesi. Kam pana ārabbha ayaṃ kathā samuṭṭhitā ti. Seṭṭhissa sahāyake pañcasate titthiyasāvake. Ekasmiṃ hi divase Anāthapiṇḍiko seṭṭhi attano sahāyake pañcasate aññatitthiyasāvake ādāya bahumālāgandhavilepanañ c'; eva telamadhuphāṇitavatthacchādanāni ca gāhāpetvā Jetavanaṃ gantvā Bhagavantaṃ vanditvā mālādīhi pūjetvā bhesajjāni c'; eva vatthāni ca bhikkhusaṃghassa vissajjetvā cha nisajjadose vajjetvā ekamantaṃ nisīdi. Te pi aññatitthiyasāvakā Tathāgataṃ vanditvā Satthu puṇṇacandasassirīkaṃ mukhaṃ lakkhaṇānubyañjanapatimaṇḍitaṃ vyāmappabhāparikkhittaṃ brahmakāyaṃ āveḷāveḷā yamakayamakā hutvā niccharantiyo ghanabuddharasamiyo ca olokayamānā Anāthapiṇḍikassa samīpe yeva nisīdiṃsu. Atha tesaṃ Manosilātale sīhanādaṃ nadanto taruṇasīho viya gajjanto pāvussakamegho viya ca Ākāsagaṅgaṃ otārento viya ratanadāmaṃ ganthento viya ca aṭṭhaṅgasamannāgatena savaṇīyena kamanīyena brahmassarena nānānayavicittaṃ madhuradhammakathaṃ kathesi.


[page 096]
96 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] Te Satthu dhammadesanaṃ sutvā pasannacittā vuṭṭhāya Dasabalaṃ vanditvā aññatitthiyasaraṇaṃ bhinditvā Buddhaṃ saraṇaṃ agamaṃsu. Te tato paṭṭhāya niccakālaṃ Anāthapiṇḍikena saddhiṃ gandhamālādihatthā vihāraṃ gantvā dhammaṃ suṇanti dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti. Atha Bhagavā Sāvatthito puna-d-eva Rājagahaṃ agamāsi. Te Tathāgatassa gatakāle taṃ saraṇaṃ bhinditvā puna aññatitthiyasaraṇaṃ gantvā attano mūlaṭṭhāne yeva patiṭṭhitā. Bhagavāpi saṭṭaṭṭhamāse vītināmetvā puna Jetavanaṃ agamāsi. Anāthapiṇḍiko puna pi te ādāya Satthu santikaṃ gantvā Satthāraṃ gandhādīhi pūjetvā vanditvā ekamantaṃ nisīdi. Te pi Bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu. Atha nesaṃ Tathāgate cārikaṃ pakkante gahitasaraṇaṃ bhinditvā puna aññatitthiyasaraṇam eva gahetvā mūle patiṭṭhitabhāvaṃ Bhagavato ārocesi. Bhagavā aparimitakappakoṭiyo nirantaraṃ pavattitavacīsucaritānubhāvena dibbagandhagandhitaṃ nānāgandhapūritaṃ ratanakaraṇḍakaṃ vivarento viya mukhapadumaṃ vivaritvā madhurassaraṃ nicchārento "saccaṃ kira tumhe upāsakā tīṇi saraṇāni bhinditvā aññatitthiyasaraṇaṃ gatā" 'ti pucchi. Atha tehi paṭicchādetuṃ asakkontehi "saccaṃ Bhagavā" 'ti vutte Satthā "upāsakā, heṭṭhā avīciṃ upari bhavaggaṃ paricchedaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sīlādiguṇena Buddhena sadiso nāma n'; atthi, kuto adhikataro, ‘yāvatā bhikkhave sattā apadā vā --pe-Tathāgato tesaṃ aggam akkhāyati', ‘yaṃ kiñci vittaṃ idha vā huraṃ vā --pe--', ‘aggato ve pasannānan ti ādīhi suttehi pakāsite ratanattayaguṇe pakāsetvā evaṃ uttamaguṇehi samannāgataṃ ratanattayasaraṇaṃ gatā upāsakā vā upāsikā vā nirayādīsu nibbattanakā nāma n'; atthi, apāyanibbattito pana muccitvā devaloke uppajjitvā mahāsampattiṃ anubhonti, tasmā tumhehi evarūpaṃ saraṇaṃ bhinditvā aññatitthiyasaraṇaṃ gacchantehi ayuttaṃ katan" ti āha. Ettha ca tīṇi ratanāni mokkhavasena uttamavasena saraṇagatānaṃ apāyesu nibbattiyā abhāvaṃ dīpanatthaṃ imāni suttāni dassetabbāni:


[page 097]
1. Apaṇṇakajātaka. (1). 97
                Ye keci Buddhaṃ saraṇaṃ gatā se
                na te gamissanti apāyaṃ,
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressanti.
                Ye keci Dhammaṃ --pe--.
                Ye keci Saṃghaṃ --pe--,
                devakāyaṃ paripūressantīti.
                Bahuṃ ve saraṇaṃ yanti
                pabbatāni vanāni ca --pe--,
                etaṃ saraṇam āgamma
                sabbadukkhā pamuccatīti. (Dhpd. v. 188-192).
Na kevalañ ca nesaṃ Satthā ettakaṃ yeva dhammaṃ desesi, api ca kho "upāsakā Buddhānussatikammaṭṭhānaṃ nāma Dhammānussati --pe-Saṃghānussatikammaṭṭhānaṃ nāma sotāpattimaggaṃ deti sotāpattiphalaṃ deti sakadāgāmimaggaṃ deti sakadāgāmiphalam deti anāgāmimaggaṃ deti anāgāmiphalaṃ deti arahattamaggaṃ deti arahattaphalaṃ detīti" evamādīhi pi nayehi dhammaṃ desetvā "evarupaṃ nāma saraṇaṃ bhindantehi ayuttaṃ tumhehi katan" ti āha. Ettha ca Buddhānussatikammaṭṭhānādīnaṃ sotāpattimaggādippadānaṃ "ekadhammo bhikkhave bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati, katamo ekadhammo, Buddhānussatīti" evamādīhi suttehi dīpetabbaṃ. Evaṃ Bhagavā nānāppakārehi upāsake ovaditvā "upāsakā, pubbe pi manussā asaraṇaṃ saraṇan ti takkagāhena viruddhagāhena gahetvā amanussapariggahīte kantāre yakkhabhattaṃ hutvā mahāvināsaṃ pattā, apaṇṇakagāham pana ekaṃsagāhaṃ aviruddhagāhaṃ gahitamanussā tasmiṃ yeva kantāre sotthibhāvaṃ pattā" ti vatvā tuṇhī ahosi. Atha kho Anāthapiṇḍiko gahapati uṭṭhāyāsanā Bhagavantaṃ vanditvā abhitthavitvā sirasi añjalim patiṭṭhāpetvā evam āha: "bhante idāni tāva imesaṃ upāsakānaṃ uttamasaraṇaṃ bhinditvā takkagahaṇaṃ amhākaṃ pākaṭaṃ, pubbe pana amanussapariggahīte kantāre takkikānaṃ vināso apaṇṇakagāhaṃ gahitamanussānañ ca sotthibhāvo amhākaṃ paṭicchanno tumhākam eva pākaṭo,


[page 098]
98 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] sādhu vata no Bhagavā ākāse puṇṇacandaṃ uṭṭhāpento viya imaṃ kāraṇaṃ pākaṭaṃ karotū" 'ti. Atha Bhagavā "mayā kho gahapati aparimitakālaṃ dasa pāramiyo pūretvā lokassa kaṃkhacchedanattham eva sabbaññūtañāṇaṃ paṭividdhaṃ, sīhavasāya suvaṇṇanāḷiṃ pūrento viya sakkaccaṃ sotaṃ odahitvā suṇāhīti" seṭṭhino satuppādaṃ janetvā himagabbhaṃ padāletvā puṇṇacandaṃ nīharanto viya bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasinagare Brahmadatto nāma rājā ahosi. Tadā Bodhisatto satthavāhakule paṭisandhiṃ gahetvā anupubbena vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati. So kadāci pubbantato aparantaṃ gacchati kadāci aparantato pubbantaṃ. Bārāṇasiyaṃ yeva añño pi satthavāhaputto atthi bālo avyatto anupāyakusalo. Tadā Bodhisatto Bārāṇasito mahagghaṃ bhaṇḍaṃ gahetvā pañca sakaṭasatāni pūretvā gamanasajjāni katvā thāpesi. So pi bālasatthavāhaputto tath'; eva pañca sakaṭasatāni pūretvā gamanasajjāni katvā ṭhapesi. Bodhisatto cintesi: "sace ayaṃ bālasatthavāhaputto mayā saddhiṃ yeva gamissati sakaṭasahasse ca ekato magge gacchante maggo pi na-ppahessati, manussānaṃ dārūdakādīni pi balivaddānaṃ tiṇāni pi dullabhāni bhavissanti, etena vā mayā vā purato gantuṃ vaṭṭatīti" so taṃ pakkosāpetvā etam atthaṃ ārocetvā "dvīhi amhehi ekato gantuṃ na sakkā ti, kiṃ tvaṃ purato gamissasi udāhu pacchato" ti āha. So cintesi: "mayi purato gacchante bahū ānisaṃsā, maggena abhinnen'; eva gamissāmi, goṇā anāmaṭṭhatiṇaṃ khādissanti, manussānaṃ anāmaṭṭhaṃ sūpeyyapaṇṇaṃ bhavissati, pasannaṃ udakaṃ, yathāruciṃ agghaṃ ṭhapetvā bhaṇḍaṃ vikkiṇissāmīti" so "ahaṃ samma purato gamissāmīti".


[page 099]
1. Apaṇṇakajātaka. (1). 99
[... content straddling page break has been moved to the page above ...] Bodhisatto pi pacchato gamane bahū ānisaṃse addasa, evaṃ hi assa ahosi: "purato gacchantā magge visamaṭṭhānaṃ samaṃ karissanti, ahaṃ tehi gatamaggena gamissāmi, purato gatehi balivaddehi pariṇatathaddhatiṇe khādite mama goṇā puna uṭṭhitāni madhuratiṇāni khādissanti, gahitapaṇṇaṭṭhānato uṭṭhitaṃ manussānaṃ sūpeyyapaṇṇaṃ madhuraṃ bhavissati, anudake ṭhāne khaṇitvā ete udakaṃ uppādessanti, parehi katesu āvāṭesu mayaṃ udakaṃ pivissāma, agghaṭṭhapanaṃ nāma manussānaṃ jīvitā voropanasadisaṃ, ahaṃ pacchato gantvā etehi ṭhapitagghen'; eva bhaṇḍaṃ vikkiṇissāmīti", atha so ettake ānisaṃse disvā "samma tvaṃ purato gacchā" 'ti āha.
"Sādhu sammā" 'ti bālasatthavāho sakaṭāni yojetvā nikkhanto anupubbena manussāvāsaṃ atikkamitvā kantāramukhaṃ pāpuṇi.
Kantāraṃ nāma corakantāraṃ vāḷakantāraṃ nirudakakantāraṃ amanussakantāraṃ appabhakkhakantāran ti pañcavidhaṃ, tattha corehi adhiṭṭhito maggo corakantāraṃ nāma, sīhādīhi adhiṭṭhitamaggo vāḷakantāraṃ nāma, yattha nahāyituṃ vā pātuṃ vā udakaṃ n'; atthi idaṃ nirudakakantāraṃ nāma, amanussādhiṭṭhitaṃ amanussakantāraṃ nāma, mūlakhādanīyādivirahitaṃ appabhakkhakantāraṃ nāma, imasmiṃ pañcavidhe kantāre taṃ kantāraṃ nirudakakantārañ c'; eva amanussakantārañ ca. Tasmā so satthavāhaputto sakaṭesu mahantamahantacāṭiyo ṭhapetvā udakassa pūrāpetvā saṭṭhiyojanikaṃ kantāraṃ paṭipajji. Ath'; assa kantāramajjhaṃ gatakāle kantāre adhivatthayakkho "imehi gahitaudakaṃ chaḍḍāpetvā dubbale katvā sabbe va ne khādissāmīti" sabbasetataruṇabalivaddayuttaṃ manoramaṃ yānakaṃ māpetvā dhanukalāpaphalakāvudhahatthehi dasahi dvādasahi amanussehi parivuto uppalakumudāni piḷandhitvā allasīso allavattho issarapuriso viya tasmiṃ yānake nisīditvā kaddamamakkhitehi cakkehi paṭipathaṃ agamāsi.


[page 100]
100 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] Parivāramanussāpi 'ssa purato ca pacchato ca gacchantā allakesā allavatthā uppalakumudamālā piḷandhitvā padumapuṇḍarīkakalāpe gahetvā bhisamuḷālāni khādantā udakabindūhi c'; eva kalalena ca paggharantena agamaṃsu. Satthavāhā ca nāma yadā dhuravāto vāyati tadā yānake nisīditvā upaṭṭhākaparivutā rajaṃ pariharantā purato gacchanti, yadā pacchato vāyati tadā ten'; eva nayena pacchato gacchanti, tadā pana dhuravāto ahosi, tasmā so satthavāhaputto purato agamāsi. Yakkho taṃ āgacchantaṃ disvā attano yānakaṃ maggā okkametvā "kahaṃ gacchathā" 'ti tena saddhiṃ paṭisanthāraṃ akāsi. Satthavāho pi attano yānakaṃ maggā okkamāpetvā sakaṭānaṃ gamanokāsaṃ datvā ekamantaṃ ṭhito taṃ yakkhaṃ avoca: "bho, amhe tāva Bārāṇasito āgacchāma, tumhe pana uppalakumudāni piḷandhitvā padumapuṇḍarīkahatthā bhisamuḷālāni khādantā kaddamamakkhitā udakabindūhi paggharantehi āgacchatha, kin nu kho tumhehi āgatamagge devo vassati uppalādisañchannāni sarāni atthīti" pucchi. Yakkho tassa kathaṃ sutvā "samma, kiṃ nām'; etaṃ kathesi, esā nīlavanarāji paññāyati, tato paṭṭhāya sakalaṃ araññaṃ ekodakaṃ, nibaddhaṃ vassati, kandarā pūrā, tasmiṃ tasmiṃ ṭhāne padumādisañchannāni sarānīti" vatvā paṭipāṭiyā gacchantesu sakaṭesu


[page 101]
1. Apaṇṇakajātaka. (1). 101
[... content straddling page break has been moved to the page above ...] "imāni sakaṭāni ādāya kahaṃ gacchathā" 'ti pucchi. "Asukaṃ janapadaṃ nāmā" 'ti. "Imasmiñ ca imasmiñ ca sakaṭe kiṃ nāma bhaṇḍan" ti. "Asukañ ca asukañ cā" 'ti. "Pacchato āgacchantaṃ sakaṭaṃ ativiya garukaṃ hutvā āgacchati, etasmiṃ kiṃ bhaṇḍan" ti. "Udakaṃ etthā" 'ti. "Parato tāva udakaṃ ānentehi vo manāpaṃ kataṃ, ito paṭṭhāya pana udakena kiccaṃ n'; atthi, purato bahuṃ udakaṃ, cāṭiyo bhinditvā udakaṃ chaḍḍetvā sukhena gacchathā" 'ti āha, evañ ca pana vatvā "tumhe gacchatha, amhākaṃ papañco hotīti" thokaṃ gantvā tesaṃ adassanaṃ patvā attano yakkhanagaram eva agamāsi. So pi kho bālasatthavāho attano bālatāya yakkhassa vacanaṃ gahetvā cāṭiyo bhindāpetvā pasatamattam pi udakaṃ anavasesetvā sabbaṃ chaḍḍhetvā sakaṭāni pājāpesi. Purato appamattakam pi udakaṃ nāhosi. Manussā pānīyam alabhantā kilamiṃsu. Te yāva suriyass'; atthagamanā gantvā sakaṭāni mocetvā parivattakena ṭhapetvā goṇe cakkesu bandhiṃsu. N'; eva goṇānaṃ udakaṃ ahosi na manussānaṃ yāgubhattaṃ vā. Dubbalamanussā tattha tattha nipajjitvā sayiṃsu. Rattibhāgasamanantare yakkhā yakkhanagarato āgantvā sabbe pi goṇe ca manusse ca jīvitakkhayaṃ {pāpetvā} maṃsaṃ khāditvā aṭṭhīni avasesetvā agamaṃsu. Evaṃ ekaṃ bālasatthavāhaputtaṃ nissāya sabbe te vināsaṃ pāpuṇiṃsu, hatthaṭṭhikādīni disāvidisāvippakiṇṇāni ahesuṃ, pañca sakaṭasatāni yathāpūritān'; eva aṭṭhaṃsu. Bodhisatto pi kho bālasatthavāhaputtassa nikkhantadivasato māsaddhamāsaṃ vītināmetvā pañcahi sakaṭasatehi nagarā nikkhamma anupubbena kantāramukhaṃ pāpuṇi. So tattha udakacāṭiyo pūretvā bahuṃ udakaṃ ādāya khandhāvāre bheriñ carāpetvā manusse sannipātetvā evam āha:


[page 102]
102 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] "maṃ anāpucchitvā pasatamattam pi udakaṃ mā valañjayittha, kantāre visarukkhā nāma honti, pattaṃ vā pupphaṃ vā phalaṃ vā tumhehi pure akhāditapubbaṃ maṃ anāpucchitvā mā khāditthā" 'ti evaṃ manussānaṃ ovādaṃ datvā pañcahi sakaṭasatehi kantāraṃ paṭipajji. Tasmiṃ kantāramajjhaṃ sampatte so yakkho purimanayen'; eva Bodhisattassa paṭipathe attānaṃ dassesi. Bodhisatto taṃ disvā va aññāsi: "imasmiṃ kantāre udakaṃ n'; atthi, nirūdakakantāro nām'; esa, ayañ ca nibbhayo rattanetto, chāyāpi 'ssa na paññāyati, nissaṃsayaṃ iminā purato gato bālasatthavāhaputto sabbaṃ udakaṃ chaḍḍāpetvā kilametvā sapariso khādito bhavissati, mayhaṃ pana paṇḍitabhāvaṃ upāyakosallaṃ na jānāti, maññe" ti. Tato naṃ āha: "gacchatha tumhe, mayaṃ vāṇijā nāma, aññaṃ udakaṃ adisvā gahitaudakaṃ na chaḍḍema, diṭṭhaṭṭhāne pana chaḍḍetvā sakaṭāni sallahukāni katvā gamissāmā" 'ti. Yakkho thokaṃ gantvā adassanaṃ upagamma attano yakkhanagaram eva gato. Yakkhe pana gate manussā Bodhisattaṃ āhaṃsu: "ayya, ete manussā ‘esā nīlavanarāji paññāyati, tato paṭṭhāya devo nibaddhaṃ vassatīti'; vatvā uppalakumudamālamālino padumapuṇḍarīkakalāpe ādāya bhisamulālaṃ khādantā allavatthā allasīsā udakabindūhi paggharantehi āgatā, udakaṃ chaḍḍetvā lahukehi sakaṭehi khippaṃ gacchāmā" 'ti. Bodhisatto tesaṃ vacanaṃ sutvā sakaṭāni ṭhapāpetvā sabbamanusse sannipātāpetvā "tumhehi ‘imasmiṃ kantāre saro vā pokkharaṇī vā atthīti'; kassaci sutapubban" ti pucchi. "Na ayyā sutapubban ti, nirūdakakantāro nāma eso" ti. "Idāni ekacce manussā ‘etāya nīlavanarājiyā parato devo vassatīti'; vadanti, vuṭṭhivāto nāma kittakaṃ ṭhānaṃ vāyatīti".


[page 103]
1. Apaṇṇakajātaka.(1). 103
[... content straddling page break has been moved to the page above ...] "Yojanamattaṃ ayyā" 'ti. "Kacci pana vo ekassāpi sarīre vuṭṭhivāto paharatīti. "N'; atthi ayyā" 'ti. "Meghasīsaṃ nāma kittake ṭhāne paññāyatīti". "Yojanamatte ayyā" 'ti. "Atthi pana vo kenaci ekam pi meghasīsaṃ diṭṭhan" ti. "N'; atthi ayyā" 'ti. "Vijjullatā nāma kittake ṭhāne paññāyatīti". "Catupañcayojane ayyā" 'ti. "Atthi pana vo kenaci vijjullatobhāso diṭṭho" ti. "N'; atthi ayyā" 'ti.
"Meghasaddo nāma kittake ṭhāne sūyatīti". "Ekadviyojanamatte ayyā" 'ti. "Atthi pana vo kenaci meghasaddo suto" ti. "N'; atthi ayyā" 'ti. "Na ete manussā, yakkhā ete, amhe udakaṃ chaḍḍāpetvā dubbale katvā ‘khādissāmā'; 'ti āgatā bhavissanti, purato gato bālasatthavāhaputto na upāyakusalo, addhā so etehi udakaṃ chaḍḍāpetvā kilametvā khādito bhavissati, pañca sakaṭasatāni yathāpūritān'; eva ṭhitāni bhavissanti, ajja mayaṃ tāni passissāma, pasatamattam pi udakaṃ achaḍḍetvā sīghasīghaṃ pājethā" 'ti pājāpesi. So gacchanto yathāpūritān'; eva pañca sakaṭasatāni goṇamanussānañ ca hatthaṭṭhikādīni disāsu vippakiṇṇāni disvā sakaṭāni mocāpetvā sakaṭaparivattakena khandhāvāraṃ bandhāpetvā kālass'; eva manusse ca goṇe ca sāyamāsabhattaṃ {bhojāpetvā} manussānaṃ majjhe goṇe nipajjāpetvā sayaṃ balanāyake gahetvā khaggahattho tiyāmarattiṃ ārakkhaṃ gahetvā ṭhitako va aruṇaṃ uṭṭhāpesi. Punadivase pāto va sabbakiccāni niṭṭhāpetvā goṇe bhojetvā dubbalasakaṭāni chaḍḍetvā thirāni gāhāpetvā appagghaṃ bhaṇḍaṃ chaḍḍāpetvā mahagghaṃ āropetvā yathādhippetaṃ ṭhānaṃ gantvā dviguṇatiguṇena mūlena bhaṇḍaṃ vikkinitvā sabbaṃ parisaṃ ādāya puna attano nagaram eva agamāsi.


[page 104]
104 I. Ekanipāta. 1. Apaṇṇakavagga.
     Satthā imaṃ kathaṃ kathetvā "evaṃ gahapati pubbe takkagāhagāhino mahāvināsaṃ pattā, apaṇṇakagāhino pana amanussānaṃ hatthato muñcitvā sotthinā icchitaṭṭhānaṃ gantvā puna sakaṭṭhānam eva paccāgamiṃsū" 'ti dve pi vatthūni ghaṭetvā imissā apaṇṇakadhammadesanāya abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,1.1(=1).1: Apaṇṇakaṃ ṭhānam eke dutiyaṃ āhu takkikā,
                 etad aññāya medhāvī taṃ gaṇhe yad apaṇṇakan ti. || Ja_I:1 ||


     Tattha apaṇṇakan ti ekaṃsikaṃ aviruddhaṃ niyyānikaṃ, ṭhānan ti kāraṇaṃ, kāraṇaṃ hi yasmā tadāyattavuttitāya phalaṃ tiṭṭhati nāma tasmā ṭhānan ti vuccati, "ṭhānañ ca ṭhānato aṭṭhānañ ca aṭṭhānato" ti ādisu c'; assa payogo veditabbo, iti apaṇṇakaṃ ṭhānan ti padadvayenāpi ekantahitasukhāvahattā paṇḍitehi paṭipannaṃ ekaṃsikakāraṇaṃ aviruddhakāraṇaṃ niyyānikakāraṇaṃ idan ti dīpeti, ayam ettha saṃkhepo, pabhedato pana tīṇi saraṇāgamanāni pañca sīlāni dasa sīlāni pātimokkhasaṃvaro indriyasaṃvaro ājīvapārisuddhi paccayapaṭisevanaṃ sabbam pi catupārisuddhisīlaṃ indriyesu guttadvāratā bhojane mattaññūtā jāgariyānuyogo jhānaṃ vipassanā abhiññā samāpatti ariyamaggo ariyaphalaṃ sabbam p'; etaṃ apaṇṇakaṭṭhānaṃ apaṇṇakapaṭipadā niyyānikapaṭipadā ti attho, yasmā ca pana niyyānikapaṭipadāya etaṃ nāmaṃ tasmā yeva Bhagavā apaṇṇakapaṭipadaṃ desento imaṃ suttam āha:
"Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakapaṭipadaṃ paṭipanno hoti, yoniso c'; assa āraddho hoti āsavānaṃ khayāya, katamehi tīhi: idha bhikkhave bhikkhu indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, kathañ ca bhikkhave bhikkhu indriyesu guttadvāro hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti --pe-- evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti, kathañ ca bhikkhave bhikkhu bhojane mattaññū hoti: idha bhikkhave bhikkhu paṭisaṃkhā yoniso āhāraṃ āhareti n'; eva davāya na madāya --pe-- evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti, kathañ ca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti: idha bhikkhave bhikkhu divasaṃ caṃkamena nisajjāya --pe-- evaṃ kho bhikkhave bhikkhu jāgariyaṃ anuyutto hotīti", imasmiñ cāpi sutte tayo va dhammā vuttā, ayaṃ pana apaṇṇakapaṭipadā yāva arahattaphalaṃ labbhat'; eva,


[page 105]
1. Apaṇṇakajātaka. (1). 105
[... content straddling page break has been moved to the page above ...] tattha arahattaphalam pi phalasamāpattivihārassa c'; eva anupādāparinibbānassa ca paṭipadāy'; eva nāmaṃ hoti, eke ti ekacce paṇḍitamanussā, tattha kiñc'; āpi asukā nāmā 'ti niyamo n'; atthi, idaṃ pana saparisaṃ Bodhisattaṃ yeva sandhāya vuttan ti veditabbaṃ; dutiyaṃ āhu takkikā ti, dutiyan ti paṭhamato apaṇṇakaṭṭhānato niyyānikakāraṇato dutiyaṃ takkagāhakāraṇaṃ aniyyānikakāraṇaṃ, āhu takkikā ti ettha pana saddhiṃ purimapadena ayaṃ yojanā: apaṇṇakaṭṭhānaṃ aviruddhakāraṇaṃ niyyānikakāraṇaṃ eke bodhisattapamukhā paṇḍitamanussā gaṇhiṃsu, ye pana bālasatthavāhaputtapamukhā takkikā āhu te dutiyaṃ sāparādhaṃ anekaṃsikaṭṭhānaṃ aniyyānikakāranaṃ aggahesuṃ, tesu ye apaṇṇakaṭṭhānaṃ aggahesuṃ te sukkapaṭipadaṃ paṭipannā, ye dutiyaṃ "purato bhavitabbaṃ udakenā" 'ti takkagāhasaṃkhātaṃ aniyyānikakāraṇaṃ aggahesum te kaṇhapaṭipadaṃ paṭipannā, tattha sukkapaṭipadā aparihānipaṭipadā kaṇhapaṭipadā parihānipaṭipadā, tasmā ye sukkapaṭipadaṃ paṭipannā te aparihīnā sotthibhāvaṃ pattā ye pana kaṇhapaṭipadaṃ paṭipannā te parihīnā anayavyasanaṃ āpannā ti; imam atthaṃ Bhagavā Anāthapiṇḍikassa gahapatino vatvā uttariṃ idam āha: Etad aññāya medhāvī taṃ gaṇhe yad apaṇṇakan ti, tattha etad aññāya {medhāvīti} medhā ti laddhanāmāya visuddhāya uttamāya paññāya samannāgato kulaputto, etaṃ apaṇṇakañ c'; eva apaṇṇake cā 'ti dvīsu atakkagāhatakkagāhasaṃkhātesu ṭhānesu guṇadosaṃ vuddhihāniṃ atthānatthaṃ ñatvā ti attho, taṃ gaṇhe yad apaṇṇakan ti yaṃ apaṇṇakaṃ ekaṃsikasukkapaṭipaḍāaparihāniyapaṭipadāsaṃkhātaṃ niyyānikakāraṇaṃ tad eva gaṇheyya, kasmā: ekaṃsikādibhāvato yeva, itaraṃ pana na gaṇheyya, kasmā: anekaṃsikādibhāvato yeva, ayaṃ hi apaṇṇakapaṭipadā nāma sabbesaṃ Buddhapaccekabuddhabuddhaputtānaṃ paṭipadā, sabbabuddhā hi apaṇṇakapaṭipadāyam eva ṭhatvā daḷhena viriyena pāramiyo pūretvā bodhitale Buddhā nāma honti, Paccekabuddhā paccekabodhiṃ uppādenti, Buddhaputtā sāvakapāramiñāṇaṃ paṭivijjhanti.
     Iti Bhagavā tesaṃ upāsakānaṃ "tisso kusalasampattiyo cha kāmasagge Brahmalokasampattiyo ca datvāpi pariyosāne arahattamaggadāyikā apaṇṇakapaṭipadā nāma catusu apāyesu pañcasu ca nīcakulesu nibbattidāyikā sapaṇṇakapaṭipaḍā nāmā"


[page 106]
106 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] 'ti imaṃ apaṇṇakadhammadesanaṃ dassetvā upari cattāri saccāni soḷasahi ākārehi pakāsesi. Saccapariyosāne sabbe pi te pañcasatā upāsakā sotāpattiphale patiṭṭhahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi: "Tasmiṃ samaye bālasatthavāhaputto Devadatto ahosi, tassa parisā Devadattaparisā va, paṇḍitasatthavāhaputtaparisā Buddhaparisā, paṇḍitasatthavāhaputto pana aham eva ahosin" ti desanaṃ niṭṭhapesi. Apaṇṇakajātakaṃ

                      2. Vaṇṇupathajātaka.
     Akilāsuno ti. Imaṃ dhammadesanaṃ Bhagavā Sāvatthiyaṃ viharanto kathesi. Kaṃ ārabbhā 'ti. Ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ. Tathāgate kira Sāvatthiyaṃ viharante eko sāvatthivāsī kulaputto Jetavanaṃ gantvā Satthu santike dhammadesanaṃ sutvā pasannacitto kāmesu ādīnavaṃ disvā pabbajitvā upasampadāya pañcavassiko hutvā dve mātikā uggaṇhitvā vipassanācāraṃ sikkhitvā Satthu santike attano cittaruciyaṃ kammaṭṭhānaṃ gahetvā ekaṃ araññaṃ pavisitvā vassaṃ upagantvā temāsaṃ vāyamanto obhāsamattaṃ vā nimittamattaṃ vā uppādetuṃ nāsakkhi. Ath'; assa etad ahosi:
"Satthārā cattāro puggalā kathitā, tesu mayā padaparamena bhavitabbaṃ, n'; atthi maññe mayhaṃ imasmiṃ attabhāve maggo vā phalaṃ vā, kiṃ karissāmi araññavāsena, Satthu santikaṃ gantvā rūpaggappattaṃ Buddhasarīraṃ olokento madhuradhammadesanaṃ suṇanto viharissāmīti" puna Jetavanam eva paccāgamāsi. Atha naṃ sandiṭṭhā sambhattā āhaṃsu: "āvuso, tvaṃ Satthu santike kammaṭṭhānaṃ gahetvā ‘samaṇadhammaṃ karissāmīti'; gato, idāni pana āgantvā saṃgaṇikāya abhiramamāno carasi, kin nu kho te pabbajitakiccaṃ matthakaṃ pattaṃ, appaṭisandhiko jāto sīti. "Avuso ahaṃ maggaṃ vā phalaṃ vā alabhitvā ‘abhabbapuggalena mayā bhavitabban'; ti viriyaṃ ossajitvā āgato 'mhīti". "Akāraṇaṃ te āvuso kataṃ daḷhaviriyassa Satthu sāsane pabbajitvā viriyaṃ ossajantena, ehi Tathāgatassa taṃ dassāmā"


[page 107]
2. Vaṇṇupathajātaka. (2). 107
[... content straddling page break has been moved to the page above ...] 'ti taṃ ādāya Satthu santikaṃ agamaṃsu.
Satthā disvā evam āha: "bhikkhave, tumhe etaṃ bhikkhuṃ anicchamānaṃ ādāya āgatā, kiṃ kataṃ iminā" ti. "Bhante ayaṃ bhikkhu evarūpe niyyānikasāsane pabbajitvā samaṇadhammaṃ karonto viriyaṃ ossajitvā āgato" ti. Atha naṃ Satthā āha: "saccaṃ kira tayā bhikkhu viriyaṃ ossaṭṭhaṃ". "Saccaṃ Bhagavā" ti. "Kiṃ pana tvaṃ bhikkhu evarūpe sāsane pabbajitvā appiccho ti vā santuṭṭho ti vā pavivitto ti vā āraddhaviriyo ti vā evaṃ attānaṃ ajānāpetvā ossaṭṭhaviriyo bhikkhū ti jānāpesi, nanu tvaṃ pubbe viriyavā ahosi, tayā ekena kataviriyaṃ nissāya marukantāre pañcasu sakaṭasatesu manussā ca goṇā ca pānīyaṃ labhitvā sukhitā jātā, idāni kasmā viriyaṃ ossajasīti". So bhikkhu ettakena upatthambhito ahosi. Taṃ pana kathaṃ sutvā bhikkhū Bhagavantaṃ yāciṃsu: "bhante idāni iminā bhikkhunā viriyassa {ossaṭṭhabhāvo} amhākaṃ pākaṭo, pubbe pana etassa ekassa viriyaṃ nissāya marukantāre goṇamanussānaṃ pānīyaṃ labhitvā sukhitabhāvo paṭicchanno tumhākaṃ sabbaññūtañāṇass'; eva pākaṭo, amhākam p'; etaṃ kāraṇaṃ kathethā" 'ti. "Tena hi bhikkhave suṇāthā" 'ti Bhagavā tesaṃ bhikkhūnaṃ satuppādaṃ janetvā bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto satthavāhakule paṭisandhiṃ gahetvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto vicarati.
So ekadā saṭṭhiyojanikaṃ marukantāraṃ paṭipajji. Tasmiṃ kantāre sukhumavālikā muṭṭhinā gahitā hatthe na tiṭṭhati, suriyuggamanato paṭṭhāya aṅgārarāsi viya uṇhā hoti, na sakkā akkamituṃ, tasmā taṃ paṭipajjantā dārūdakatelataṇḍulādīni sakaṭehi ādāya rattim eva gantvā aruṇuggamane sakaṭāni parivattaṃ katvā matthake maṇḍapaṃ kāretvā kālass'; eva āhārakiccaṃ niṭṭhāpetvā chāyāya nisinnā divasaṃ khepetvā atthaṃ gate suriye sāyamāsaṃ bhuñjitvā bhūmiyā sītalāya jātāya sakaṭāni yojetvā gacchanti, samuddagamanasadisam eva gamanaṃ hoti, thalaniyāmako nāma laddhuṃ vaṭṭati, so tārakasaññāya satthaṃ tāreti.


[page 108]
108 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] So pi satthavāho tasmiṃ kāle iminā va niyāmena taṃ kantāraṃ gacchanto ekūnasaṭṭhiyojanāni gantvā "idāni ekaratten'; eva marukantārā nikkhamanaṃ bhavissatīti" sāyamāsaṃ bhuñjitvā sabbaṃ dārūdakaṃ khepetvā sakaṭāni yojetvā pāyāsi. Niyāmako purimasakaṭe āsandiṃ santharāpetvā ākāse tārakā olokento "ito pājethā" 'ti vadamāno nipajji. So dīgham addhānaṃ aniddāyanabhāvena kilanto niddaṃ okkami, goṇe nivattitvā āgatamaggam eva gaṇhante na aññāsi. Goṇā sabbarattiṃ agamaṃsu. Niyāmako aruṇuggamanavelāya pabuddho nakkhattaṃ oloketvā "sakaṭāni nivattetha nivattethā" 'ti āha. Sakaṭāni nivattetvā paṭipāṭiṃ karontānaṃ yeva aruṇo uggamano. Manussā "hiyyo amhākaṃ niviṭṭhakhandhāvāraṭṭhānam ev'; etaṃ, dārūdakam pi no khīṇaṃ, idāni 'mhā naṭṭhā" ti sakaṭāni mocetvā parivattakena ṭhapetvā matthake maṇḍapaṃ katvā attano attano sakaṭassa heṭṭhā anusocantā nipajjiṃsu. Bodhisatto "mayi viriyaṃ ossajante sabbe vinassissantīti" pāto sītalavelāyam eva āhiṇḍanto ekaṃ dabbatiṇagacchaṃ disvā "imāni tiṇāni heṭṭhā udakasinehena uṭṭhitāni bhavissantīti" cintetvā kuddālaṃ gāhāpetvā taṃ padesaṃ khaṇāpesi. Saṭṭhihatthaṭṭhānaṃ khaṇiṃsu. Ettakaṃ ṭhānaṃ khaṇitvā paharantānaṃ kuddālo heṭṭhā pāsāṇe paṭihaññi, pahaṭamatte sabbe viriyaṃ ossajiṃsu. Bodhisatto pana "imassa pāsāṇassa heṭṭhā udakena bhavitabban" ti otaritvā pāsāṇe ṭhito onamitvā sotaṃ odahitvā saddaṃ āvajjento heṭṭhā udakassa pavattanasaddaṃ sutvā uttaritvā cūlūpaṭṭhākaṃ āha:
"tāta, tayā viriye ossaṭṭhe sabbe vinassissāma, tvaṃ viriyaṃ anossajitvā imaṃ ayakūṭaṃ gahetvā āvātaṃ otaritvā etasmiṃ pāsāṇe pahāraṃ dehīti. So tassa vacanaṃ sampaṭicchitvā sabbesu viriyaṃ ossajitvā ṭhitesu pi viriyaṃ anossajanto otaritvā pāsāṇe pahāraṃ adāsi.


[page 109]
2. Vaṇupathajātaka. (2). 109
[... content straddling page break has been moved to the page above ...] Pāsāṇo majjhe bhijjitvā heṭṭhā patitvā sotaṃ sannirumhitvā aṭṭhāsi. Tālakkhandhappamāṇā udakavaṭṭi uggañchi. Sabbe pānīyaṃ pivitvā nahāyiṃsu. Atirekāni akkhayugādīni phāletvā yāgubhattaṃ pacitvā bhuñjitvā goṇe ca bhojetvā suriye atthaṃ gate udakāvāṭasamīpe dhajaṃ bandhitvā icchitaṭṭhānaṃ agamiṃsu. Te tattha bhaṇḍaṃ vikkiṇitvā dviguṇaṃ catugguṇaṃ bhogaṃ labhitvā attano vasanaṭṭhānam eva agamiṃsu. Te tattha yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Bodhisatto pi dānādīni puññāni katvā yathākammam eva gato.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddho va imaṃ gāthaṃ kathesi:

  Ja_I,1.2(=2).1: Akilāsuno vaṇṇupathe khaṇantā
                 udaṅgaṇe tattha papaṃ avinduṃ,
                 evaṃ muni viriyabalūpapanno
                 akilāsu vinde hadayassa santin ti. || Ja_I:2 ||


     Tattha akilāsuno ti nikkosajjā āraddhaviriyā, vaṇṇupathe ti, vaṇṇu vuccati vālukā, vālukāmagge ti attho, khaṇantā ti bhūmiṃ khaṇamānā, udaṅgaṇe ti, ettha uda iti nipāto, aṅgaṇe ti attho, manussānaṃ saṃcaraṇaṭṭhāne anāvaṭe bhūmibhāge ti attho, tatthā ti tasmiṃ vaṇṇupathe, papaṃ avindun ti udakaṃ labhiṃsu, udakaṃ hi papīyanabhāvena papā ti vuccati, pavaṭṭaṃ vā āpaṃ papaṃ, mahodakan ti attho; evan ti opammapaṭipādanaṃ, munīti, monaṃ vuccati ñāṇaṃ, kāyamoneyyādīsu vā aññataraṃ, tena samannāgatattā puggalo munīti vuccati, so pan'; esa agāriyamuni anagāriyamuni sekhamuni asekhamuni paccekamuni munimunīti anekavidho, tattha agāriyamunīti gihī āgataphalo viññātasāsano, anagāriyamunīti tathārūpo va pabbajito, sekkhamunīti sattasekhā, asekhamunīti khīṇāsavo, paccekamunīti paccekasambuddho, munimunīti sammāsambuddho, imasmiṃ pan'; atthe sabbasaṃgāhikavasena moneyyasaṃkhātāya paññāya samannāgato munīti veditabbo,


[page 110]
110 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] viriyabalūpapanno ti viriyena c'; eva kāyabalañāṇabalena ca samannāgato, akilāsū ti nikkosajjo, kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatu upasussatu sarīre maṃsalohitan ti evaṃ vuttena caturaṅgasamannāgatena viriyena samannāgatattā analaso, vinde hadayassa santin ti cittassa pi hadayarūpassa pi sītalabhāvakaraṇena santin ti saṃkhaṃ gataṃ jhānavipassanābhiññāarahattamaggañāṇasaṃkhātaṃ arivadhammaṃ vindati paṭilabhatīti attho. Bhagavatā hi: "dukkhaṃ bhikkhave kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi mahantañ ca sadatthaṃ parihāpeti, āraddhaviriyo ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañ ca sadatthaṃ paripūreti, na bhikkhave hīnena aggassa pattī hotīti" evaṃ anekehi suttehi kusītassa dukkhavihāro āraddhaviriyassa sukhavihāro saṃvaṇṇito, idhāpi āraddhaviriyassa akatābhinivesassa vipassakassa viriyabalena adhigantabbaṃ, tam eva sukhavihāraṃ dassento "evaṃ muni viriyabalūpapanno akilāsu vinde hadayassa santin" ti āha. Idaṃ vuttaṃ hoti: "yathā te vāṇijā akilāsuno vaṇṇupathe khaṇantā udakaṃ labhiṃsu evaṃ imasmim pi sāsane akilāsu hutvā vāyamamāno paṇḍito bhikkhu imaṃ jhānādibhedaṃ hadayasantiṃ labhati, so tvaṃ bhikkhu pubbe udakamattassa atthāya viriyaṃ katvā idāni evarūpe maggaphalatthāya niyyānikasāsane kasmā viriyaṃ ossajasīti".
     Evaṃ imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu aggaphale arahatte patiṭṭhāsi.
     Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi: "Tasmiṃ samaye viriyaṃ anossajitvā pāsāṇaṃ bhinditvā mahājanassa udakadāyako cūlūpaṭṭhāko ayaṃ ossaṭṭhaviriyo bhikkhu ahosi, avasesaparisā idāni Buddhaparisā jātā, satthavāhajeṭṭhako pana aham eva ahosin" ti desanaṃ niṭṭhāpesi. Vaṇṇupathajātakaṃ.

                      3. Serivāṇijajātaka.
     Idha ce hi naṃ virādhesīti. Imam pi dhammadesanaṃ Bhagavā Sāvatthiyaṃ viharanto ekaṃ ossaṭṭhaviriyam eva bhikkhuṃ ārabbha kathesi. Taṃ hi purimanayen'; eva bhikkhūhi ānītaṃ Satthā āha: "tvaṃ bhikkhu evarūpe maggaphaladāyake sāsane pabbajitvā viriyaṃ ossajanto satasahassagghanikāya kañcanapātiyā parihīno Serivavāṇijo viya ciraṃ socissasīti.


[page 111]
3. Serivāṇijātaka. (3). 111
[... content straddling page break has been moved to the page above ...] Bhikkhū tassa atthassāvibhāvatthaṃ Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte ito pañcame kappe Bodhisatto Serivaraṭṭhe Serivo nāma kacchapuṭavāṇijo ahosi. So Serivā nāma ekena lolakacchapuṭavāṇijena saddhiṃ Telavāhaṃ nāma nadiṃ uttaritvā Andhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo bhājetvā attano pattavīthiyā bhaṇḍaṃ vikkiṇanto cari. Itaro attano pattaṃ vīthiṃ gaṇhi. Tasmiñ ca nagare ekaṃ seṭṭhikulaṃ parijiṇṇaṃ ahosi, sabbe puttabhātikā ca dhanañ ca parikkhayaṃ agamāsi. Ekā dārikā ayyakāya saddhiṃ avasesā ahosi. Tā dve pi paresaṃ bhatiṃ katvā jīvanti. Gehe pana tesaṃ mahāseṭṭhinā paribhuttapubbā suvaṇṇapāti bhājanantare nikkhittā dīgharattaṃ avalañjiyamānā malaggahītā ahosi. Tā tassā suvaṇṇapātibhāvam pi na jānanti. So lolavāṇijo tasmiṃ samaye "maṇike gaṇhatha, maṇike gaṇhathā" 'ti vicaranto gharadvāraṃ pāpuṇi. Sā kumārikā taṃ disvā ayyakaṃ āha:
"amma mayhaṃ ekaṃ pilandhanaṃ gaṇhā" 'ti. "Amma mayaṃ duggatā, kiṃ datvā gaṇhissāmā" 'ti. "Ayaṃ no pāti atthi no ca amhākaṃ upakārā, imaṃ datvā gaṇhā" 'ti. Sā vānijaṃ pakkosāpetvā āsane {nisīdāpetvā} taṃ pātiṃ datvā "ayya imaṃ gahetvā tava bhaginiyā kiñcid eva dehīti" āha. Vāṇijo pātiṃ hatthena gahetvā "suvaṇṇapāti bhavissatīti" parivattetvā pātipiṭṭhiyā sūciyā lekhaṃ kaḍḍhitvā suvaṇṇabhāvaṃ ñatvā "imesaṃ kiñci adatvā va imaṃ pātiṃ harissāmīti" "ayaṃ kiṃ agghati, addhamāsako pi 'ssā mūlaṃ na hotīti"


[page 112]
112 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] bhūmiyaṃ khipitvā uṭṭhāyāsanā pakkāmi. Tena pavisitvā nikkhantavīthiṃ itaro pavisituṃ labbhatīti Bodhisatto taṃ vīthiṃ pavisitvā "maṇike gaṇhathā" 'ti taṃ eva gharadvāraṃ pāpuṇi. Puna sā kumārikā tath'; eva ayyakaṃ āha. Atha naṃ ayyakā "amma, paṭhamaṃ āgatavāṇijo pātiṃ bhūmiyaṃ khipitvā gato, idāni kiṃ datvā gaṇhissāmā" 'ti āha.
"Amma, so vāṇijo pharusavāco, ayaṃ pana piyadassano mudusallāpo, app-eva nāma naṃ gaṇheyyā" 'ti. "Tena hi pakkosā" 'ti. Sā taṃ pakkosi. Ath'; assa gehaṃ pavisitvā nisinnassa taṃ pātiṃ adaṃsu. So tassā suvaṇṇapātibhāvaṃ ñatvā "amma, ayaṃ pāti satasahassaṃ agghati, pāṭiagghanakabhaṇḍam mayhaṃ hatthe n'; atthīti" āha. "Ayya, paṭhamaṃ āgatavāṇijo ‘ayaṃ addhamāsakam pi na agghatīti'; bhūmiyaṃ khipitvā gato, ayaṃ pana tava puññena suvaṇṇapāti jātā bhavissatīti mayaṃ imaṃ tuyhaṃ dema, kiñcid eva no datvā imaṃ gahetvā yāhīti". Bodhisatto tasmiṃ khaṇe hatthagatāni pañca kahāpaṇasatāni pañcasatagghaṇakañ ca bhaṇḍaṃ sabbaṃ datvā "mayhaṃ imaṃ tulañ ca pasibbakañ ca aṭṭha ca kahāpaṇe dethā" 'ti ettakaṃ yācitvā ādāya pakkāmi. So sīgham eva nadītīraṃ gantvā nāvikassa aṭṭha kahāpaṇe datvā nāvaṃ abhirūhi. Tato lolavāṇijo pi puna gehaṃ gantvā "āharatha taṃ pātiṃ, tumhākaṃ kiñcid eva dassāmīti" āha. Sā taṃ paribhāsitvā "tvaṃ amhākaṃ satasahassagghanikaṃ suvaṇṇapātiṃ addhamāsakagghanikam pi na akāsi, tuyhaṃ pana sāmikasadiso eko dhammikavāṇijo amhākaṃ sahassaṃ datvā taṃ ādāya gato" ti āha. Taṃ sutvā "tassa satasahassagghanikāya hi suvaṇṇapātiyā parihīno 'mhi, mahājānikaro vata me ayan" ti sañjātabalavasoko satiṃ paccupaṭṭhāpetuṃ asakkonto visaññī hutvā attano hatthagate kahāpaṇe c'; eva bhaṇḍakañ ca gharadvāre yeva vikiritvā nivāsanapārupanam pahāya tulādaṇḍaṃ muggaraṃ katvā ādāya Bodhisattassa anupadaṃ pakkanto nadītīraṃ gantvā Bodhisattaṃ gacchantaṃ disvā


[page 113]
3. Serivāṇijajātaka. (3). 113
[... content straddling page break has been moved to the page above ...] "ambho nāvika nāvaṃ nivattehīti" āha. Bodhisatto "mā nivattayīti" paṭisedheti. Itarassāpi Bodhisattaṃ gacchantaṃ passantassa passantassa balavasoko udapādi. Hadayaṃ uṇhaṃ ahosi, mukhato lohitaṃ uggañchi, vāpikaddamo viya hadayaṃ phali. So Bodhisatte āghātaṃ bandhitvā tatth'; eva jīvitakkhayaṃ pāpuṇi. Idaṃ paṭhamaṃ Devadattassa Bodhisatte āghātabandhanaṃ. Bodhisatto dānādīni puññāni karitvā yathākammaṃ agamāsi.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddho va imaṃ gāthaṃ kathesi:

  Ja_I,1.3(=3).1: Idha ce hi naṃ virādhesi saddhammassa niyāmataṃ
                 ciraṃ tvaṃ anutapessasi Serivāyaṃ va vāṇijo ti. || Ja_I:3 ||


     Tattha idha ce hi naṃ virādhesi saddhammassa niyāmatan ti imasmiṃ sāsane etaṃ saddhammassa niyāmatāsaṃkhātaṃ sotāpattimaggaṃ virādhesi yadi virādhesi viriyaṃ ossajanto nādhigacchasi na paṭilabhasīti attho, ciraṃ tvaṃ anutapessasīti evaṃ sante tvaṃ dīgham addhānaṃ socanto paridevanto añutapessasi, athavā ossaṭṭhaviriyatāya ariyamaggassa virādhitattā dīgharattaṃ nirayādīsu uppanno nānappakārāni dukkhāni anubhavanto anutapessasi kilamissasīti, ayam ettha attho; kathaṃ: Serivāyaṃ va vāṇijo ti, Serivā ti evaṃnāmako 'yam, vā 'ti yathā, idaṃ vuttaṃ hoti: yathā pubbe Serivā nāma vāṇijo satasahassagghanikaṃ suvaṇṇapātiṃ labhitvā tassa gahaṇatthāya viriyaṃ akatvā tato parihīno anutappi evam eva tvam pi imasmiṃ sāsane paṭiyattasuvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhaviriyatāya anadhigacchanto tato parihīno dīgharattaṃ anutappissasi, sace pana viriyaṃ na ossajissasi paṇḍitavāṇijo suvaṇṇapātiṃ viya mama sāsane navavidham pi lokuttaradhammaṃ paṭilabhissasīti.


[page 114]
114 I. Ekanipāta. 1. Apaṇṇakavagga.
     Evam assa Satthā arahattena kūṭaṃ gaṇhanto imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu aggaphale arahatte patiṭṭhāsi.
     Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi: "Tadā bālavāṇijo Devadatto ahosi, paṇḍitavāṇijo aham eva ahosin" ti desanaṃ niṭṭhāpesi. Serivāṇijajātakaṃ.

                      4. Cullakaseṭṭhijātaka.
     Appakena pi medhāvīti. Imaṃ dhammadesanaṃ Bhagavā Rājagahaṃ upanissāya Jīvakambavane viharanto Cullapanthakattheraṃ ārabbha kathesi. Tattha Cullapanthakassa tāva nibbatti kathetabbā. Rājagahe kira dhanaseṭṭhikulassa dhītā attano dāsen'; eva saddhiṃ santhavaṃ katvā "aññe pi me imaṃ kammaṃ jāneyyun" ti bhītā evam āha: "amhehi imasmiṃ ṭhāne vasituṃ na sakkā, sace me mātāpitaro. imaṃ dosaṃ jānissanti khaṇḍākhaṇḍaṃ karissanti, videsaṃ gantvā vasissāmā" 'ti hatthasāraṃ gahetvā aggadvārena nikkhamitvā "yattha vā tattha vā aññehi ajānanaṭṭhānaṃ gantvā vasissāmā" 'ti ubho pi agamaṃsu. Tesaṃ ekasmiṃ ṭhāne vasantānaṃ saṃvāsam anvāya tassā kucchiyaṃ gabbho patiṭṭhāsi. Sā gabbhaparipākam āgamma sāmikena saddhiṃ mantesi: "gabbho me paripākaṃ gato, ñātibandhuvirahite ca ṭhāne gabbhavuṭṭhānaṃ nāma ubhinnam pi amhākaṃ dukkham eva, kulagehaṃ gacchāmā" 'ti. So "ajja gacchāma, sve gacchāmā" 'ti divase atikkāmesi. Sā cintesi: "ayaṃ bālo attano dosamahantatāya gantuṃ na ussahati, mātāpitaro nāma ekantahitā, ayaṃ gacchatu vā mā vā mayā gantuṃ vaṭṭatīti". Tasmiṃ gehā nikkhante gehaparikkhāraṃ paṭisāmetvā attano kulagharaṃ gatabhāvaṃ anantaragehavāsīnaṃ ārocetvā maggaṃ paṭipajji. Atha so puriso gharaṃ āgato taṃ adisvā paṭivissake pucchitvā "kulagharaṃ gatā" ti sutvā vegena anubandhitvā antarāmagge sampāpuṇi. Tassāpi tatth'; eva gabbhavuṭṭhānaṃ ahosi. So "kiṃ idaṃ bhadde" ti pucchi.
"Sāmi, eko putto jāto" ti. "Idāni kiṃ karissāmā" 'ti. "Yass'; atthāya mayaṃ kulagharaṃ gaccheyyāma taṃ kammaṃ antarā va nipphannaṃ, tattha gantvā kiṃ karissāma, nivattāmā" 'ti dve pi ekacittā hutvā nivattiṃsu. Tassa ca dārakassa panthe jātattā Panthako ti nāmaṃ akaṃsu.


[page 115]
4. Cullakaseṭṭhijātaka. (4). 115
[... content straddling page break has been moved to the page above ...] Tassā na cirass'; eva aparo pi gabbho patiṭṭhahi. Sabbaṃ purimanayen'; eva vitthāretabbaṃ. Tassa pi dārakassa panthe jātattā paṭhamajātassa Mahāpanthako ti nāmaṃ katvā itarassa Cullapanthako ti nāmaṃ akaṃsu. Te dve pi dārake gahetvā attano vasanaṭṭhānam eva āgatā. Tesaṃ tattha vasantānaṃ ayaṃ Panthadārako aññe dārake cullapitā ti ayyako ti ayyakā ti vadante sutvā mātaraṃ pucchi: "amma aññe dārakā cullapitā ti ayyako ti ayyakā ti vadanti, amhākaṃ ñātakā n'; atthīti". "Āma tāta, tumhākaṃ ettha ñātakā n'; atthi, Rājagahanagare pana vo dhanaseṭṭhi nāma ayyako, tattha tumhākaṃ bahuñātakā" ti. "Kasmā tattha na gacchāma ammā" ti. Sā attano agamanakāraṇaṃ puttassa kathetvā puttesu punappuna kathentesu sāmikaṃ āha:
"ime dārakā ativiya kilamenti, kiṃ no mātāpitaro disvā maṃsaṃ khādissanti, ehi dārakānaṃ ayyakakulaṃ dassemā" 'ti. "Ahaṃ sammukhā va ṭhātuṃ na sakkhissāmi, taṃ pana tattha nayissāmīti". "Sādhu ayya, yena kenaci nayena dārakānaṃ ayyakakulam eva daṭṭhuṃ vaṭṭatīti".
Dve pi janā dārake ādāya anupubbena Rājagahaṃ patvā nagaradvāre ekissā sālāya nivāsaṃ kappetvā dārakamātā dve dārake gahetvā āgatabhāvaṃ mātāpitunnaṃ ārocāpesi. Te taṃ sāsanaṃ sutvā "saṃsāre carantānaṃ na putto dhītā nāma n'; atthi, te amhākaṃ mahāparādhikā, na sakkā tehi amhākaṃ cakkhupathe ṭhātuṃ, ettakaṃ pana nāma dhanaṃ gahetvā dve pi janā phāsukaṭṭhānaṃ gantvā jīvantu, dārake pana idha pesentū" ti. Seṭṭhidhītā mātāpitūhi pesitaṃ dhanaṃ gahetvā dārake āgatadūtānaṃ yeva hatthe datvā pesesi.
Dārakā ayyakakule vaḍḍhanti. Tesu Cullapanthako atidaharo, Mahāpanthako pana ayyakena saddhiṃ Dasabalassa dhammakathaṃ sotuṃ gacchati. Tassa niccaṃ Satthu sammukhā dhammaṃ suṇantassa pabbajjāya cittaṃ nami. So ayyakaṃ āha: "sace tumhe sampaṭicchatha ahaṃ pabbajeyyan" ti. "Kiṃ vadesi tāta, mayhaṃ sakalalokassāpi pabbajato tav'; eva pabbajjā bhaddikā, sace sakkosi pabbaja tātā" 'ti sampaṭicchitvā Satthu santikaṃ gato. Satthā "kiṃ mahāseṭṭhi dārako te laddho" ti. "Āma bhante, ayaṃ dārako mayhaṃ nattā ‘tumhākaṃ santike pabbajāmīti āha".


[page 116]
116 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] Satthā aññataraṃ piṇḍacārikaṃ "imaṃ dārakaṃ pabbājehīti" āṇāpesi. Thero tassa tacapañcakakammaṭṭhānaṃ ācikkhitvā pabbājesi. So bahuṃ Buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampadaṃ labhi, upasampanno yonisomanasikāre kammaṃ karonto arahattam pāpuṇi. So jhānasukhena maggasukhena ca vītināmento cintesi: "sakkā nu kho imaṃ sukhaṃ Cullapanthakassa dātun" ti. Tato ayyakaseṭṭhissa santikaṃ gantvā "mahāseṭṭhi sace tumhe sampaṭicchatha ahaṃ Cullapanthakaṃ pabbājeyyan" ti āha. "Pabbājetha bhante" ti. Thero Cullapanthakadārakaṃ pabbājetvā dasasu sīlesu patiṭṭhāpesi. Cullapanthakasāmaṇero pabbajitvā va dandho ahosi.
         Padumaṃ yathā kokanadaṃ sugandhaṃ
         pāto siyā phullam avītagandhaṃ
         Aṅgīrasam passa virocamānaṃ
         tapantam ādiccam iv'; antalikkhe ti
imaṃ ekaṃ gātham catuhi māsehi gaṇhituṃ nāsakkhi. So kira Kassapasammāsambuddhakāle pabbajitvā paññavā hutvā aññatarassa dandhabhikkhuno uddesagahaṇakāle parihāsakeḷiṃ akāsi. So bhikkhu tena parihāsena lajjito n'; eva uddesaṃ gaṇhi na sajjhāyam akāsi.
Tena kammenāyaṃ pabbajitvā va dandho jāto, gahitagahitaṃ padaṃ upari upari gaṇhantassa nassati, tassa imam eva gāthaṃ gahetuṃ vāyamantassa cattāro māsā atikkantā. Atha naṃ Mahāpanthako āha: "Panthaka, tvaṃ imasmiṃ sāsane abhabbo, catuhi māsehi ekaṃ gātham pi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ pāpessasi, nikkhama ito vihārā" ti nikkaḍḍhi. Cullapanthako Buddhasāsane sinehena gihibhāvaṃ na pattheti. Tasmiñ ca kāle Mahāpanthako bhattuddesako hoti. Jīvako Komārabhacco bahuṃ gandhamālaṃ ādāya attano ambavanaṃ gantvā Satthāraṃ pūjetvā dhammaṃ sutvā uṭṭhāyāsanā Dasabalaṃ vanditvā Mahāpanthakaṃ upasaṃkamitvā "kittakā bhante Satthu santike bhikkhū" ti pucchi. "Pañcamattāni satānīti." "Sve bhante buddhapamukhāni pañca bhikkhusatāni ādāya amhākaṃ nivesane bhikkhaṃ gaṇhathā" 'ti. "Upāsaka, Cullapanthako nāma dandho avirūḷhidhammo, taṃ ṭhapetvā sesānaṃ nimantaṇaṃ paṭicchāmīti" thero āha.


[page 117]
4. Cullakaseṭṭhijātaka. (4). 117
[... content straddling page break has been moved to the page above ...] Taṃ sutvā Cullapanthako cintesi: "thero ettakānaṃ bhikkhūnaṃ nimantaṇaṃ paṭicchanto maṃ bāhiraṃ katvā paṭicchati, nissaṃsayaṃ mayhaṃ bhātikassa mayi cittaṃ bhinnaṃ bhavissati, kiṃ dāni mayhaṃ iminā sāsanena, gihī hutvā dānādīni puññāni karonto jīvissāmīti" so punadivase pāto va "gihī bhavissāmīti" pāyāsi. Satthā paccūsakāle yeva lokaṃ olokento imaṃ kāraṇaṃ disvā paṭhamataraṃ gantvā Cullapanthakassa gamanamagge dvārakoṭṭhake caṃkamanto aṭṭhāsi. Cullapanthako gharā nikkhamanto Satthāraṃ disvā upasaṃkamitvā vandi. Atha naṃ Satthā "kahaṃ pana tvaṃ Cullapanthaka imāya velāya gacchasīti" āha. "Bhātā maṃ bhante nikkaḍḍhati, tenāhaṃ vibbhamituṃ gacchamīti. "Cullapanthaka, tava pabbajjā nāma mama santakā, bhātarā nikkaḍḍhito kasmā mama santikaṃ nāgañchi, ehi kin te gihibhāvena, mama santike bhavissasīti" Cullapanthakaṃ ādāya gantvā gandhakuṭipamukhe nisīdāpetvā "Cullapanthaka puratthābhimukho hutvā imaṃ pilotikaṃ rajoharaṇaṃ rajoharaṇan ti parimajjanto idh'; eva hohīti" iddhiyā abhisaṃkhaṭaṃ parisuddhaṃ pilotikaṃ datvā kāle ārocite bhikkhusaṃghaparivuto Jīvakassa gehaṃ gantvā paññattāsane nisīdi. Cullapanthako pi suriyaṃ olokento taṃ pilotikakhaṇḍaṃ rajoharaṇaṃ rajoharaṇan ti parimajjanto nisīdi. Tassa taṃ pilotikakhaṇḍaṃ parimajjantassa parimajjantassa kiliṭṭhaṃ ahosi. Tato cintesi: "idaṃ pilotikakhaṇḍaṃ ativiya parisuddhaṃ, imaṃ pana attabhāvaṃ nissāya purimapakatiṃ vijahitvā evaṃ kiliṭṭhaṃ jātaṃ, aniccā vata saṃkhārā ti khayavayaṃ paṭṭhapento vipassanaṃ vaḍḍhesi. Satthā Cullapanthakassa cittaṃ vipassanaṃ ārūḷhan ti ñatvā "Cullapanthaka, tvaṃ ‘etaṃ pilotikakhaṇḍam eva saṃkiliṭṭhaṃ rajarañjitaṃ jātan'; ti mā saññaṃ kari, abbhantare pana te rāgarajādayo atthi, te harāhīti vatvā obhāsaṃ vissajjetvā purato nisinno viya paññāyamānarūpo hutvā imā gāthā abhāsi:
         Rāgo rajo na ca pana reṇu vuccati,
         rāgass'; etaṃ adhivacanaṃ rajo ti;
         etaṃ rajaṃ vippajahitvā bhikkhavo
         viharanti te vigatarajassa sāsane.


[page 118]
118 I. Ekanipāta. 1. Apaṇṇakavagga.
         Doso rajo --pe--.
         Moho rajo na ca pana reṇu vuccati,
         mohass'; etaṃ adhivacanaṃ rajo ti;
         etaṃ rajaṃ vippajahitvā bhikkhavo
         viharanti te vigatarajassa sāsane ti.
Gāthāpariyosāne Cullapanthako saha paṭisambhidāhi arahattam pāpuṇi, Paṭisambhidāhi yev'; assa tīṇi Piṭakāni āgamiṃsu. So kira pubbe rājā hutvā nagaraṃ padakkhiṇaṃ karonto nalāṭato sede muñcante parisuddhena sāṭakena nalāṭantaṃ puñji. Sāṭako kiliṭṭho ahosi. So "imaṃ sarīraṃ nissāya evarūpo parisuddho sāṭako pakatiṃ jahitvā kiliṭṭho jāto, aniccā vata saṃkhāra" ti aniccasaññaṃ paṭilabhi, tena kāraṇen'; assa rajoharaṇam eva paccayo jāto. Jīvako pi kho Komārabhacco Dasabalassa dakkhiṇodakaṃ upanāmesi. Satthā "nanu Jīvaka vihāre bhikkhū atthīti" hatthena pattaṃ pidahi. Mahāpanthako "nanu bhante vihāre n'; atthi bhikkhū ti" āha. Satthā "atthi Jīvakā" 'ti āha. Jīvako "tena hi bhaṇe gaccha, vihāre bhikkhūnaṃ atthibhāvaṃ vā natthibhāvaṃ vā jānāhīti" purisaṃ pesesi. Tasmiṃ khaṇe Cullapanthako "mayhaṃ bhātiko ‘vihāre bhikkhū n'; atthīti'; bhaṇati, vihāre bhikkhūnaṃ atthibhāvam assa pakāsessāmīti" sakalaṃ ambavanaṃ bhikkhūnañ ñeva pūresi. Ekacce bhikkhū cīvarakammaṃ karonti, ekacce rajanakammaṃ, ekacce sajjhāyaṃ karontīti evaṃ aññamaññaṃ asadisaṃ bhikkhusahassaṃ māpesi. So puriso vihāre bahū bhikkhū disvā nivattivā "ayya sakalaṃ ambavanaṃ bhikkhūhi paripuṇṇan" ti Jīvakassa ārocesi. Thero pi kho tatth'; eva
         "Sahassakkhattuṃ attānaṃ nimminitvāna Panthako
         nisīdi ambavane ramme yāva kālappavedanā" ti.
Atha Satthā taṃ purisaṃ āha: "vihāraṃ gantvā ‘Satthā Cullapanthakaṃ nāma pakkosatīti'; vadehīti". Tena gantvā tathā vutte "ahaṃ Cullapanthako ahaṃ Cullapanthako" ti mukhasahassaṃ uṭṭhahi. Puriso gantvā "sabbe pi kira bhante Cullapanthakā yeva nāmā" 'ti āha.
"Tena hi tvaṃ gantvā yo ‘ahaṃ Cullapanthako'; ti paṭhamaṃ vadati taṃ hatthe gaṇha,


[page 119]
4. Cullakaseṭṭhijātaka. (4). 119
[... content straddling page break has been moved to the page above ...] avasesā antaradhāyissantīti". So tathā akāsi.
Tāvad eva sahassamattā bhikkhū antaradhāyiṃsu. Thero gatena purisena saddhiṃ agamāsi. Satthā bhattakiccapariyosāne Jīvakaṃ āmantesi: "Jīvaka, Cullapanthakassa pattaṃ gaṇha, ayan te anumodanaṃ karissatīti". Jīvako tathā akāsi. Thero sīhanādaṃ nadanto taruṇasīho viya tīhi Piṭakehi saṃkhobhetvā anumodanaṃ akāsi.
Satthā uṭṭhāyāsanā bhikkhusaṃghaparivāro vihāraṃ gantvā bhikkhūhi vatte dassite utthāyāsanā gandhakuṭipamukhe ṭhatvā bhikkhusaṃghassa Sugatovādaṃ datvā kammaṭṭhānaṃ kathetvā bhikkhusaṃghaṃ uyyojetvā surabhigandhavāsitaṃ gandhakuṭiṃ pavisitvā dakkhiṇena passena sīhaseyyaṃ upagato. Atha sāyaṇhasamaye dhammasabhāyaṃ bhikkhū ito c'; ito ca samosaritvā rattakambalasāṇiṃ parikkhipantā viya nisīditvā Satthu guṇakathaṃ ārabhiṃsu: "āvuso; Mahāpanthako Cullapanthakassa ajjhāsayaṃ ajānanto ‘catuhi māsehi ekaṃ gāthaṃ gaṇhituṃ na sakkoti, dandho ayan'; ti vihārā nikkaḍḍhi, Sammāsambuddho pana attano anuttaradhammarājatāya ekasmiṃ yev'; assa antarabhatte saha paṭisambhidāya arahattaṃ adāsi, tīṇi Piṭakāni paṭisambhidāhi yeva āgatāni, aho Buddhānaṃ balan nāma mahantan" ti.
Atha Bhagavā dhammasabhāyaṃ imaṃ kathāpavattiṃ ñatvā "ajja mayā gantuṃ vaṭṭatīti" Buddhaseyyāya uṭṭhāya surattadupaṭṭaṃ nivāsetvā vijjullatā viya kāyabandhanaṃ bandhitvā rattakambalasadisaṃ Sugatamahācīvaraṃ pārupitvā surabhigandhakuṭito nikkhamma mattavaravāraṇasīhavikkantavilāsena anantāya Buddhalīḷhāya dhammasabhāyaṃ gantvā alaṃkatamaṇḍapamajjhe supaññattavarabuddhāsanaṃ abhiruyha chabbaṇṇabuddharasmiyo vissajjento aṇṇavakucchiṃ obhāsayamāno Yugandharamatthake bālasuriyo viya āsanamajjhe nisīdi.
Sammāsambuddhe pana āgatamatte bhikkhusaṃgho kathaṃ pacchinditvā tuṇhī ahosi. Satthā mudukena mettacittena parisaṃ oloketvā "ayaṃ parisā ativiya sobhati, ekassa pi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā n'; atthi, sabbe p'; ime Buddhagāravena sagāravā Buddhatejena tajjitā mayi āyukappam pi akathetvā nisinne paṭhamaṃ kathaṃ samuṭṭhāpetvā na kathessanti, kathāsamuṭṭhāpanavattan nāma mayā va jānitabbaṃ, aham eva paṭhamaṃ kathessāmīti madhurena brahmassarena bhikkhū āmantetvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā,


[page 120]
120 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] kā ca pana vo antarākathā vippakatā ti āha. "Bhante, na mayaṃ imasmiṃ ṭhāne nisinnā aññaṃ tiracchānakathaṃ kathema, tumhākaṃ yeva pana guṇe vaṇṇayamānā nisinn'; amhā" 'ti, "āvuso, Mahāpanthako Cullapanthakassa ajjhāsayaṃ ajānanto --pe-- aho Buddhānaṃ balan nāma mahantan" ti. Satthā bhikkhūnaṃ kathaṃ sutvā "bhikkhave, Cullapanthako maṃ nissāya idāni tāva dhammesu dhammamahantataṃ patto, pubbe pana maṃ nissāya bhogesu pi bhogamahantataṃ pāpuṇīti" āha. Bhikkhū tass'; atthassa āvibhāvatthaṃ Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhikule nibbattitvā vayappatto seṭṭhiṭṭhānaṃ labhitvā Cullakaseṭṭhi nāma ahosi. So paṇḍito vyatto sabbanimittāni jānāti. So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto antaravīthiyaṃ matamūsikaṃ disvā taṃkhaṇe nakkhattaṃ samānetvā idam āha: "sakkā cakkhumatā kulaputtena imaṃ unduraṃ gahetvā dārābharaṇaṃ vā kātuṃ kammante ca payojetun" ti. Aññataro duggatakulaputto taṃ seṭṭhissa vacanaṃ sutvā "nāyaṃ ajānitvā kathessatīti" mūsikaṃ gahetvā ekasmiṃ āpaṇe biḷālass'; atthāya datvā kākaṇikaṃ labhi.
Tāya kākaṇikāya phāṇitaṃ gahetvā ekena kuṭena pānīyaṃ gaṇhi. So araññato āgacchante {mālakāre} disvā thokaṃ thokaṃ phāṇitakhaṇḍaṃ datvā uluṃkena pānīyaṃ adāsi. Te tassa ekekaṃ pupphamuṭṭhiṃ adaṃsu. So tena pupphamūlena punadivase pi phāṇitañ ca pānīyaghaṭañ ca gahetvā pupphārāmam eva gato. Tassa taṃ divasaṃ mālākārā aḍḍhocitake pupphagacche datvā agamaṃsu. So na cirass'; eva iminā upāyena aṭṭha kahāpaṇe labhi. Puna ekasmiṃ vātavuṭṭhidivase rājuyyāne bahū sukkhadaṇḍakā ca sākhā ca palāsañ ca vātena patitaṃ hoti. Uyyānapālo chaḍḍetuṃ upāyaṃ na passati.


[page 121]
4. Cullakaseṭṭhijātaka. (4). 121
[... content straddling page break has been moved to the page above ...] So tattha gantvā "sace imāni dārupaṇṇāni mayhaṃ dassasi ahan te imāni sabbāni nīharissāmīti" uyyānapālaṃ āha. So "gaṇha ayyā" 'ti sampaṭicchi. Cullantevāsiko dārakānaṃ keḷimaṇḍalaṃ gantvā phāṇitaṃ datvā muhuttena sabbāni dārupaṇṇāni nīharāpetvā uyyānadvāre rāsiṃ kāresi. Tadā rājakumbhakāro rājakulānaṃ bhājanānaṃ pacanatthāya dārūni pariyesamāno uyyānadvāre tāni disvā tassa hatthato vikkiṇitvā gaṇhi. Taṃ divasaṃ Cullantevāsiko dāruvikkayena soḷasa kahāpaṇe cāṭiādīni ca pañca bhājanāṇi labhi. So catuvīsatiyā kahāpaṇesu jātesu "atthi ayaṃ upāyo mayhan" ti nagaradvārato avidūraṭṭhāne ekaṃ pānīyacāṭiṃ ṭhapetvā pañcasate tiṇahārake pānīyena upaṭṭhahi. Te āhaṃsu: "tvaṃ samma amhākaṃ bahūpakāro, kin te karomā" 'ti. So "mayhaṃ kicce uppanne karissathā" 'ti vatvā ito c'; ito ca vicaranto thalapathakammikena ca jalapathakammikena ca saddhiṃ mittasanthavaṃ akāsi. Tassa thalapathakammiko "sve imaṃ nagaraṃ assavāṇijako pañca assasatāni gahetvā āgamissatīti" ācikkhi. So tassa vacanaṃ sutvā tiṇahārake āha: "ajja mayhaṃ ekekaṃ tiṇakalāpaṃ detha, mayā ca tiṇe avikkīte attano tiṇaṃ mā vikkiṇathā" 'ti. Te "sādhū" 'ti sampaṭicchitvā pañca tiṇakalāpasatāni āharitvā tassa ghare pātayiṃsu. Assavāṇijo sakalanagare assānaṃ tiṇaṃ alabhitvā tassa sahassaṃ datvā taṃ tiṇaṃ gaṇhi. Tato katipāhaccayena tassa jalapathakammikasahāyako ārocesi: "paṭṭanaṃ mahānāvā āgatā" ti.
So "atthi ayaṃ upāyo" ti aṭṭhahi kahāpaṇehi sabbaparivārasampannaṃ tāvakālikaṃ rathaṃ gahetvā mahantena yasena nāvāpaṭṭanaṃ gantvā ekaṃ aṅgulimuddikaṃ nāvāya saccakāraṃ datvā avidūraṭṭhāne sāṇiṃ parikkhipāpetvā nisinno purise āṇāpesi: "bāhirato vāṇijesu āgatesu tatiyena pāṭihārena ārocethā" 'ti.


[page 122]
122 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] "Nāvā āgatā" ti sutvā Bārāṇasito satamattā vāṇijā "bhaṇḍaṃ gaṇhāmā" 'ti āgamiṃsu. "Bhaṇḍaṃ tumhe na labhissatha, asukaṭṭhāne nāma mahāvāṇijena saccakāro dinno" ti. Te taṃ sutvā tassa santikaṃ āgatā. Pādamūlikapurisā purimasaññāvasena tatiyena pāṭihārena tesaṃ āgatabhāvaṃ ārocesuṃ. Te satamattāpi vāṇijā ekekaṃ sahassaṃ datvā tena saddhiṃ nāvāya paṭṭikā hutvā puna ekekaṃ sahassaṃ datvā pattiṃ vissajjāpetvā bhaṇḍaṃ attano santakaṃ akaṃsu.
Cullantevāsiko dve satasahassāni gaṇhitvā Bārāṇasiṃ āgantvā "kataññunā bhavituṃ vaṭṭatīti" ekaṃ satasahassaṃ gāhāpetvā Cullakaseṭṭhissa samīpaṃ gato. Atha naṃ seṭṭhi "kin te tāta katvā idaṃ dhanaṃ laddhan" ti pucchi. So "tumhe kathitaupāye ṭhatvā catumāsabbhantaren'; eva laddhan" ti matamūsikaṃ ādiṃ katvā sabbaṃ vatthuṃ kathesi. Cullamahāseṭṭhi tassa vacanaṃ sutvā "na dāni evarūpaṃ dārakaṃ parasantakaṃ kātuṃ vaṭṭatīti" vayappattaṃ dhītaraṃ datvā sakalakuṭumbassa sāmikaṃ akāsi. So seṭṭhino accayena tasmiṃ nagare seṭṭhiṭṭhānaṃ labhi. Bodhisatto pi yathākammaṃ agamāsi.
     Sammāsambuddho pi imaṃ dhammadesanaṃ kathetvā abhisambuddho va imaṃ gāthaṃ kathesi:

  Ja_I,1.4(=4).1: Appakena pi medhāvī pābhatena vicakkhaṇo
                 samuṭṭhāpeti attānaṃ anuṃ aggīva santhaman ti. || Ja_I:4 ||


     Tattha appakena pīti thokenāpi parittakenāpi, medhāvīti paññavā, pābhatenā 'ti bhaṇḍamūlena, vicakkhaṇo ti vohārakusalo, samuṭṭhāpeti attānan ti mahantaṃ dhanañ ca yasañ ca uppādetvā tattha attānaṃ saṇṭhapeti patiṭṭhāpeti, yathā kim: aṇuṃ aggiva santhamaṃ, yathā paṇḍito puriso parittaṃ aggiṃ anukkamena gomayacuṇṇādīni pakkhipitvā mukhavātena dhamanto samuṭṭhāpeti vaḍḍheti mahantaṃ aggikkhandhaṃ karoti evam eva paṇḍito thokam pi pābhataṃ labhitvā nānāupāyehi payojetvā dhanañ ca yasañ ca vaḍḍheti vaḍḍhetvā ca pana tattha attānaṃ patiṭṭhāpeti,


[page 123]
5. Taṇḍulanālijātaka. (5). 123
[... content straddling page break has been moved to the page above ...] tāya eva vā pana dhanayasamahantatāya attānaṃ samuṭṭhāpeti, abhiññātaṃ pākaṭaṃ karotīti attho.
     Iti Bhagavā "bhikkhave, Cullapanthako maṃ nissāya idāni dhammesu dhammamahantataṃ patto, pubbe pana bhogesu pi bhogamahantataṃ pāpuṇīti".
     Evaṃ imaṃ dhammadesanaṃ dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Cullantevāsiko Cullapanthako ahosi, Cullakamahāseṭṭhi pana aham eva ahosin" ti desanaṃ niṭṭhapesi. Cullakaseṭṭhijātakaṃ.

                      5. Taṇḍulanālijātaka.
     Kim agghati taṇḍulanālikā ti. Idaṃ Satthā Jetavane viharanto Lāḷudāyittheraṃ ārabbha kathesi. Tasmiṃ samaye āyasmā Dabbo Mallaputto saṃghassa bhattuddesako hoti. Tasmiṃ pāto va salākabhattāni uddisamāne Udāyittherassa kadāci varabhattaṃ pāpuṇāti kadāci lāmakabhattaṃ. So lāmakabhattassa pattadivase salākaggaṃ ākulaṃ karoti: "kiṃ Dabbo va salākaṃ dātuṃ jānāti, amhe na jānāmā" 'ti vadati. Tasmiṃ salākaggaṃ ākulaṃ karonte "handa dāni tvam eva salākā dehīti" salākapacchiṃ adaṃsu. Tato paṭṭhāya so saṃghassa salākaṃ adāsi, dadanto pana idaṃ varabhattan ti vā lāmakabhattan ti vā asukavassagge varabhattaṃ ṭhitaṃ asukavassagge lāmakabhattan ti vā na jānāti, ṭhitikaṃ karonto pi asukavassagge ṭhitikā ti na sallakkheti, bhikkhūnaṃ ṭhitavelāya imasmiṃ ṭhāne ayaṃ ṭhitikā ṭhitā imasmiṃ ṭhāne ayan ti bhūmiyaṃ vā bhittiyaṃ vā lekhaṃ kaḍḍhati. Punadivase salākagge bhikkhū mandatarā vā honti bahutarā vā, tesu mandataresu lekhā heṭṭhā hoti bahutaresu upari, so ṭhitikaṃ ajānanto lekhāsaññāya salākaṃ deti.
Atha naṃ bhikkhū "āvuso Udāyi lekhā nāma heṭṭhā vā hoti upari vā, varabhattaṃ pana asukavassagge ṭhitaṃ lāmakabhattaṃ asukavassagge" ti āhaṃsu. So bhikkhū paṭippharanto "yadi evaṃ ayaṃ lekhā kasmā evaṃ ṭhitā, kiṃ ahaṃ tumhākaṃ saddahāmi, imissā lekhāya saddahāmīti" vadati, Atha naṃ daharā ca sāmaṇerā ca "āvuso Lāḷudāyi,


[page 124]
124 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] tayi salākā dente bhikkhū lābhena parihāyanti, na tvaṃ dātuṃ anucchaviko, niggaccha ito" ti salākaggato nikkaḍḍhiṃsu.
Tasmiṃ khaṇe salākagge mahantaṃ kolāhalaṃ ahosi. Taṃ sutvā Satthā Anandattheraṃ pucchi: "Ānanda, salākagge mahantaṃ kolāhalaṃ, kiṃsaddo nām'; eso" ti. Thero Tathāgatassa tam atthaṃ ārocesi. "Ananda, na idān'; eva Udāyi attano bālatāya paresaṃ lābhahāniṃ karoti, pubbe pi akāsi yevā" 'ti āha. Thero tass'; atthassa āvibhāvatthaṃ Bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatto rājā ahosi.
Tadā amhākaṃ Bodhisatto tassa agghakārako ahosi, hatthiassādīni c'; eva maṇisuvaṇṇādīni ca agghāpeti, agghāpetvā bhaṇḍasāmikānaṃ bhaṇḍānurūpam eva mūlaṃ dāpesi. Rājā pana luddho hoti, so lobhapakatiyā evaṃ cintesi: "ayaṃ agghāpanako evaṃ agghāpento na cirass'; eva mama gehe dhanaṃ parikkhayaṃ gamissati, aññaṃ agghāpanakaṃ karissāmīti" so sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento ekaṃ gāmikamanussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā "esa mayhaṃ agghāpanakakammaṃ kātuṃ sakkhissatīti" taṃ pakkosāpetvā "sakkhissasi bhaṇe amhākaṃ agghāpanakakammaṃ kātun" ti āha. "Sakkhissāmi devā" 'ti. Rājā attano dhanarakkhaṇatthāya taṃ bālaṃ agghāpanakakamme ṭhapesi. Tato paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā yathāruciyā katheti, tassa ṭhānantare ṭhitattā yaṃ so katheti tam eva mūlaṃ hoti. Tasmiṃ kāle uttarāpathato eko assavāṇijo pañca assasatāni ānesi. Rājā taṃ purisaṃ pakkosāpetvā asse agghāpesi. So pañcannaṃ assasatānaṃ ekaṃ taṇḍulanālikaṃ aggham akāsi, katvā ca pana "assavāṇijassa ekaṃ taṇḍulanālikaṃ dethā" 'ti vatvā asse assasālāyaṃ saṇṭhāpesi.


[page 125]
5. Taṇḍulanālijātaka. (5). 125
[... content straddling page break has been moved to the page above ...] Assavāṇijo porāṇakāgghāpanikassa santikaṃ gantvā taṃ pavattiṃ ārocetvā "idāni kiṃ kattabban" ti pucchi. So āha: "tassa purisassa lañcaṃ datvā evaṃ pucchatha: "‘amhākaṃ tāva assā ekaṃ taṇḍulanālikaṃ agghantīti'; ñātam etaṃ, tumhe pana nissāya taṇḍulanāliyā agghaṃ jānitukām'; amha, sakkhissatha no rañño santike ṭhatvā ‘sā taṇḍulanālikā idaṃ nāma agghatīti'; vattun tī, sace ‘sakkomīti'; vadati taṃ gahetvā rañño santikaṃ gacchatha, aham pi tattha āgamissāmīti". Assavāṇijo "sādhū" 'ti Bodhisattassa vacanaṃ sampaṭicchitvā agghāpanikassa lañcaṃ datvā tam atthaṃ ārocāpesi. So lañcaṃ labhitvā va "sakkhissāmi taṇḍulanāliṃ agghāpetun" ti. "Tena hi gacchāma rājakulan" ti taṃ ādāya rañño santikaṃ agamāsi. Bodhisatto pi aññe pi bahuamaccā agamaṃsu. Assavāṇijo rājānaṃ vanditvā "ahaṃ deva pañcannaṃ assasatānaṃ ekaṃ taṇḍulanāliṃ agghanabhāvaṃ jāniṃ, ‘sā pana taṇḍulanāli kiṃ agghatīti'; agghāpanikaṃ puccha devā" 'ti. Rājā taṃ pavattiṃ ajānanto "ambho agghāpanika pañca assasatāni kiṃ agghantīti" pucchi. "Taṇḍulanāliṃ devā" ti.
"Hotu bhaṇe, pañca assasatāni tāva taṇḍulanāliṃ agghantu, sā pana kim agghati taṇḍulanālikā" ti pucchi. So bālapuriso "Bārāṇasiṃ santarabāhiraṃ agghati taṇḍulanālikā" ti āha.
So kira pubbe rājānaṃ anuvattanto ekaṃ sālitaṇḍulanāliṃ assānaṃ agghaṃ akāsi, puna vāṇijakassa hatthato lañcaṃ labhitvā tassā taṇḍulanālikāya Bārāṇasiṃ santarabāhiraṃ aggham akāsi. Tadā pana Bārāṇasiyā pākāraparikkhepo dvādasayojaniko hoti, idam assā antarabāhiraṃ pana tiyojanasatikaraṭṭhaṃ, iti so bālo evaṃ mahantaṃ Bārāṇasiṃ sāntarabāhiraṃ taṇḍulanālikāya agghaṃ akāsi. Taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā


[page 126]
126 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] "mayaṃ pubbe paṭhaviñ ca rajjañ ca anagghan ti saññino ahumha, evaṃ mahantaṃ kira sarājakaṃ Bārāṇasirajjaṃ taṇḍulanālimattaṃ agghati, aho agghāpanikassa paññāsampadā, kahaṃ ettakaṃ kālaṃ agghāpaniko vihāsi, amhākaṃ rañño eva anucchaviko" ti parihāsaṃ akaṃsu.
Tasmiṃ kāle rājā lajjito taṃ bālaṃ nikkaḍḍhāpetvā Bodhisattass'; eva agghāpanikaṭṭhānaṃ adāsi. Bodhisatto pi yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā gāmikabālāgghāpaniko Lāḷudāyī ahosi, paṇḍitāgghāpaniko aham eva ahosin" ti desanaṃ niṭṭhapesi. Taṇḍulanālijātakaṃ.

                      6. Devadhammajātaka.
     Hiriottappasampannā ti. Idaṃ Bhagavā Jetavane viharanto aññataraṃ bahubhaṇḍaṃ bhikkhuṃ ārabbha kathesi.
Sāvatthivāsī kir'; eko kuṭumbiko bhariyāya kālakatāya pabbaji. So pabbajanto attano pariveṇañ ca aggisālañ ca bhaṇḍagabbhañ ca kāretvā bhaṇḍagabbhaṃ sappitaṇḍulādīhi pūretvā pabbaji, pabbajitvā pana attano dāse pakkosāpetvā yathārucitaṃ āhāraṃ pacāpetvā bhuñjati, bahuparikkhāro ca ahosi, rattiṃ aññaṃ nivāsanapārupanaṃ hoti divā aññaṃ, vihārapaccante vasati. Tass'; ekadivasaṃ cīvarapaccattharaṇādīni nīharitvā pariveṇe pattharitvā sukkhāpentassa sambahulā jānapadā bhikkhū senāsanacārikaṃ āhiṇḍantā pariveṇaṃ gantvā cīvarādīni disvā "kass'; imānīti" pucchiṃsu. So "mayhaṃ āvuso" ti āha. "Āvuso idam pi cīvaraṃ idam pi cīvaraṃ idam pi nivāsanaṃ idam pi nivāsanaṃ idam pi paccattharaṇaṃ sabbaṃ tuyham evā" ti. "Āma mayham evā" ti. "Āvuso, Bhagavatā tīṇi cīvarāni anuññātāni, tvaṃ evaṃ appicchassa Buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto, ehi taṃ Dasabalassa santikaṃ nessāmā" ti taṃ ādāya Satthu santikaṃ agamaṃsu. Satthā disvā "kin nu kho bhikkhave anicchamānakaṃ yeva bhikkhuṃ gahetvā āgat'; atthā" ti āha.


[page 127]
6. Devadhammajātaka. (6). 127
[... content straddling page break has been moved to the page above ...] "Bhante ayaṃ bhikkhu bahubhaṇḍo bahuparikkhāro" ti. "Saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo" ti. "Saccaṃ Bhagavā" ti. "Kasmā pana tvaṃ bhikkhu bahubhaṇḍo jāto, nanu ahaṃ appicchatāya santuṭṭhiyā --pe-- pavivekassa viriyārambhassa vaṇṇaṃ vadāmīti". So Satthu vacanaṃ sutvā kupito "iminā dāni nīhārena carissāmīti" pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ Satthā upatthambhayamāno "nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakāle pi hirottappaṃ gavesamāno dvādasa saṃvaccharāni vihāsi, atha kasmā idāni evaṃgaruke Buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhito sīti". So Satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tass'; atthassa āvibhāvatthaṃ Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Kāsiraṭṭhe Bārāṇasiyaṃ Brahmadatto rājā ahosi. Tadā Bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi, tassa nāmagahaṇadivase Mahiṃsāsakumāro ti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle rañño añño pi putto jāto, tassa Candakumāro ti nāmaṃ akaṃsu. Tassa pana ādhāvitvā paridhāvitvā vicaraṇakāle Bodhisattamātā kālam akāsi. Rājā aññaṃ aggamahesiṭṭhāne ṭhāpesi. Sā rañño piyā ahosi manāpā. Sā piyasaṃvāsam anvāya ekaṃ puttaṃ vijāyi, Suriyakumāro ti tassa nāmaṃ akaṃsu. Rājā puttaṃ disvā tuṭṭhacitto "bhadde puttassa te varaṃ dammīti" āha. Devī varaṃ icchitakāle gahetabbaṃ katvā ṭhapesi. Sā putte vayappatte rājānaṃ āha:
"devena mayhaṃ puttassa jātakāle varo dinno, puttassa me rajjaṃ dehīti". Rājā "mayhaṃ dve puttā aggikkhandhā viya jalamānā vicaranti, na sakkā tava puttassa rajjaṃ dātun" ti paṭikkhipitvā taṃ punappuna yācamānam eva disvā "ayaṃ mayhaṃ puttānaṃ pāpakam pi cinteyyā"


[page 128]
128 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] 'ti putte pakkosāpetvā āha: "tātā, ahaṃ Suriyakumārassa jātakāle varaṃ adāsiṃ, idāni 'ssa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, mātugāmo nāma pāpo, tumhākaṃ pāpakam pi cinteyya, tumhe araññaṃ pavisitvā mam'; accayena kulasantake nagare rajjaṃ kareyyāthā" 'ti kanditvā roditvā sīse cumbitvā uyyojesi. Te pitaraṃ vanditvā pāsādā orohante rājaṅgaṇe kīḷamāno Suriyakumāro pi disvā taṃ kāraṇaṃ ñatvā "aham pi bhātikehi saddhiṃ gamissāmīti" tehi saddhiṃ yeva nikkhami. Te Himavantaṃ pavisiṃsu. Bodhisatto maggā okkamma rukkhamūle nisīditvā Suriyakumāraṃ āmantesi: "tāta Suriya etaṃ saraṃ gantvā nahātvā ca pivitvā ca paduminipaṇṇehi amhākam pi pānīyaṃ ānehīti". Taṃ pana saraṃ Vessavaṇassa santikā ekena dakarakkhasena laddhaṃ hoti, Vessavaṇo ca taṃ āha: "ṭhapetvā devadhammajānanake ye aññe imaṃ saraṃ otaranti te khādituṃ labhasi, anotiṇṇe na labhasīti. Tato paṭṭhāya so rakkhaso ye taṃ saraṃ otaranti te devadhamme pucchitvā ye na jānanti te khādati. Atha kho Suriyakumāro taṃ saraṃ gantvā avīmaṃsitvā va otari. Atha naṃ so rakkhaso gahetvā "devadhammaṃ jānāsīti" pucchi. So "devadhammā nāma Canda-Suriyā" ti āha. Atha naṃ "tvaṃ devadhamme na jānāsīti" udakaṃ pavesetvā attano vasanaṭṭhāne ṭhapesi. Bodhisatto pi taṃ cirāyantaṃ disvā Candakumāraṃ pesesi.
Rakkhaso tam pi gaṇhitvā "devadhamme jānāsīti" pucchi.
"Āma jānāmi, devadhammo nāma catasso disā" ti. Rakkhaso "na tvaṃ devadhamme jānāsīti" tam pi gahetvā tatth'; eva ṭhapesi. Bodhisatto tasmim pi cirāyante "ekena antarāyena bhavitabban" ti sayaṃ tattha gantvā dvinnam pi otaraṇapadavalañjaṃ disvā


[page 129]
6. Devadhammajātaka. (6). 129
[... content straddling page break has been moved to the page above ...] "rakkhasapariggahītena iminā sarena bhavitabban" ti khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi.
Dakarakkhaso Bodhisattaṃ udakaṃ anotarantaṃ disvā vanakammikapuriso viya hutvā Bodhisattaṃ āha: "bho purisa, tvaṃ maggakilanto, kasmā imaṃ saraṃ otaritvā nahātvā pivitvā bhisamuḷālaṃ khāditvā pupphāni pilandhitvā yathāsukhaṃ na gacchasīti". Bodhisatto taṃ disvā "eso yakkho bhavissatīti" ñatvā "tayā me bhātikā gahitā" ti āha. "Āma mayā" ti. "Kiṃkāraṇā" ti. "Ahaṃ imaṃ saraṃ otiṇṇake labhāmīti". "Kiṃ pana sabbe va labhasīti". "Ye devadhamme jānanti te ṭhapetvā avasese labhāmīti". "Atthi pana te devadhammehi attho" ti. "Ama atthi". "Yadi evaṃ ahan te devadhamme kathessāmīti". "Tena hi kathehi, ahaṃ devadhamme sunissāmīti". Bodhisatto "ahaṃ devadhamme katheyyaṃ, kiliṭṭhagatto pan'; amhīti" āha. Yakkho Bodhisattaṃ nahāpetvā bhojanaṃ bhojetvā pānīyaṃ pāyetvā pupphāni pilandhāpetvā gandhehi vilimpāpetvā alaṃkatamaṇḍapamajjhe pallaṃkaṃ attharitvā adāsi. Bodhisatto āsane nisīditvā yakkhaṃ pādamūle nisīdāpetvā "tena hi ohitasoto sakkaccaṃ devadhamme suṇāhīti" imaṃ gātham āha:

  Ja_I,1.6(=6).1: Hiriottappasampannā sukkadhammasamāhitā
                 santo sappurisā loke devadhammā ti vuccare ti. || Ja_I:5 ||


     Tattha hiriottappasampannā ti hiriyā ca ottappena ca samannāgatā, tesu kāyaduccaritādīhi hirīyatīti hiri, lajjāy'; etaṃ adhivacanaṃ, tehi yeva ottapaṭīti ottappaṃ, pāpato ubbegass'; etaṃ adhivacanaṃ, tattha ajjhattasammuṭṭhānā hiri bahiddhāsamuṭṭhānaṃ ottappaṃ, attādhipateyyā hiri lokādhipateyyaṃ ottappaṃ, lajjāsabhāvasaṇṭhitā hiri bhayasabhāvasaṇṭhitaṃ ottappaṃ, sappatissavalakkhaṇā hiri vajjabhīrukabhayadassāvīlakkhaṇaṃ ottappaṃ; tattha ajjhattasamuṭṭhānaṃ hiriṃ catuhi kāraṇehi samuṭṭhāpeti, jātiṃ paccavekkhitvā vayaṃ paccavekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ paccavekkhitvā, kathaṃ?


[page 130]
130 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] "pāpakaraṇaṃ nām etaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ, tādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yuttan" ti evan tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti, tathā "pāpakaraṇaṃ nām'; etaṃ daharehi kattabbakammaṃ, tādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttan" ti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti, tathā "pāpaṃ nām'; etaṃ dubbalajātikānaṃ kammaṃ; tādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttan" ti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti, tathā "pāpakammaṃ nām etaṃ andhabālānaṃ kammaṃ na paṇḍitānaṃ, tādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttan" ti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti, evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catuhi kāraṇehi samuṭṭhāpeti, samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti, evaṃ hiri ajjhattasamuṭṭhānā nāma hoti; kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma, "sace tvaṃ pāpakammaṃ karissasi catusu parisāsu garahappatto bhavissasi,
         Garahissanti taṃ viññū asuciṃ nāgariko yathā,
         vivajjito sīlavantehi kathaṃ bhikkhu karissatīti"
paccavekkhanto bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti; kathaṃ hiri attādhipateyyā nāma, idh'; ekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā "tādisassa saddhāpabbajitassa bahussutassa dhutavādissa na yuttaṃ pāpakammaṃ kātun" ti pāpaṃ na karoti, evaṃ hiri attādhipateyyā nāma hoti'; tenāha Bhagavā: "Yo attānaṃ yeva adhipatiṃ katvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ bhāveti suddham attānaṃ pariharatīti"; kathaṃ ottappaṃ lokādhipateyyaṃ nāma, idh'; ekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti, yathāha: "Mahā kho panāyaṃ lokasannivāso, tasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūrato pi passanti āsanne pi dissanti, cetasāpi cittaṃ pajānanti, te pi maṃ evaṃ jānissanti: ‘passatha bho imaṃ kulaputtaṃ, saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti', santi devatā iddhimanto dibbacakkhukā paracittaviduniyo, tā dūrato pi passanti āsanne pi dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ jānissanti: ‘passatha bho imaṃ kulaputtaṃ, saddhāya agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti',


[page 131]
6. Devadhammajātaka. (6). 131
[... content straddling page break has been moved to the page above ...] so lokaṃ yeva adhipatiṃ karitvā akusalaṃ pajahati kusalam bhāveti sāvajjaṃ pajahati {anavajjaṃ} bhāveti suddhaṃ attānaṃ pariharatīti", evaṃ ottappaṃ lokādhipateyyaṃ nāma hoti; lajjāsabhāvasaṇṭhitā hiri {bhayasabhāvasaṇṭhitaṃ} ottappan ti, ettha pana lajjā ti lajjanākāro tena sabhāvena saṇṭhitā hirī, bhayan ti apāyabhayaṃ tena sabhāvena saṇṭhitaṃ ottappaṃ, tadubhayam pi pāpaparivajjane pākaṭaṃ hoti, ekacco hi yathā nām'; eko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hiḷīto evam evaṃ ajjhattaṃ lajjidhammaṃ okkametvā pāpakammaṃ na karoti, ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti, tatr'; idaṃ opammaṃ: yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito eko uṇho āditto tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti itaraṃ ḍāhabhayena tattha sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkametvā pāpassa akaraṇaṃ uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ; sappatissavalakkhaṇā hiri vajjabhīrukabhayadassāvilakkhaṇaṃ ottappan ti, idam pi dvayaṃ pāpaparivajjane yeva pākaṭaṃ hoti, ekacco hi jātimahantapaccavekkhaṇā satthumahantapaccavekkhaṇā dāyajjamahantapaccavekkhaṇā sabrahmacārimahantapaccavekkhaṇā ti catuhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti, ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayan ti catuhi kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti, tattha jātimahantapaccavekkhaṇādīni c'; eva attānuvādabhayādīni ca vitthāretvā kathetabbāni, tesaṃ vitthāro Aṅguttaraṭṭhakathāya vutto; sukkadhammasamāhitā ti idam eva hirottappaṃ ādiṃ katvā kattabbā kusalā dhammā sukkadhammā nāma, te sabbasaṃgāhikanayena catubhūmakalokiyalokuttaradhammā, tehi samāhitā samannāgatā ti attho; santo sappurisā loke ti kāyakammādīnaṃ santatāya santo kataññūkataveditāya sobhanapurisā ti sappurisā, loko ti pana saṃkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko dhātuloko ti anekavidho, tattha eko loko sabbe sattā āhāraṭṭhitikā --pe-- aṭṭhārasaloko aṭṭhārasa dhātuyo ti, ettha saṃkhāraloko vutto, khaṇḍhalokādayo tadantogadhā yeva, ayaṃ loko paraloko devaloko manussaloko ti ādisu pana sattaloko vutto,


[page 132]
132 I. Ekanipāta. 1. Apaṇṇakavagga.
         Yāvatā candimasuriyā pariharanti virocanā
         tāva sahassadhā loko ettha te vattatī vaso ti
ettha okāsaloko vutto, tesu idha sattaloko adhippeto, sattalokasmiṃ hi yeva evarūpā sappurisā; te devadhammā ti vuccare, tattha devā ti sammutidevā uppattidevā visuddhidevā ti tividhā, tesu Mahāsammatakālato paṭṭhāya lokena devā ti sammatattā rājarājakumārādayo sammutidevā nāma, devaloke uppannā uppattidevā nāma, khīṇāsavā visuddhidevā nāma, vuttam pi c'; etaṃ:
sammutidevā nāma rājāno deviyo kumārā, uppattidevā nāma bhummadeve upādāya tatuttariṃ devā, visuddhidevā nāma Buddhapaccekabuddhakhīṇāsavā ti, imesaṃ devānaṃ dhammā ti devadhammā ti, vuccare ti vuccanti, hirottappamūlakā hi kusaladhammā, kusalasampadāya c'; eva devaloke nibbattiyā ca visuddhibhāvass'; eva kāraṇattā kāraṇaṭṭhena tividhānaṃ tesaṃ devānaṃ dhammā ti devadhammā, tehi devadhammehi samannāgatā puggalāpi devadhammā, tasmā puggalādhiṭṭhānāya desanāya te dhamme dassento santo sappurisā loke devadhammā ti vuccare ti āha.
     Yakkho imaṃ dhammadesanaṃ sutvā pasanno Bodhisattaṃ āha: "paṇḍita, ahaṃ tumhākaṃ pasanno, ekaṃ bhātaraṃ demi, kataraṃ ānemīti". "Kaniṭṭhaṃ ānehīti". "Paṇḍita, tvaṃ kevalaṃ devadhamme jānāsi yeva, na pana tesu vattasīti".
"Kiṃkāraṇā" ti. "Yaṃkāraṇā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ ānāpento jeṭṭhāpacāyikakammaṃ nāma na karosīti. "Devadhamme cāhaṃ yakkha jānāmi tesu ca vattāmi, mayaṃ hi imaṃ araññaṃ etaṃ nissāya paviṭṭhā, etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññavāsaṃ anujāni, so kumāro anivattitvā amhehi saddhiṃ āgato, ‘taṃ araññe eko yakkho khādīti'; vutte pi na koci saddahissati, tenāhaṃ garahabhayabhīto tam eva ānāpemīti".
"Sādhu sādhu paṇḍita, tvaṃ devadhamme ca jānāsi tesu ca vattasīti"


[page 133]
6. Devadhammajātaka.(6). 133
[... content straddling page break has been moved to the page above ...] pasannacitto yakkho Bodhisattassa sādhukāraṃ datvā dve pi bhātaro ānetvā adāsi. Atha naṃ Bodhisatto āha:
"samma, tvaṃ pubbe attanā katena pāpakammena paresaṃ maṃsalohitakhādako yakkho hutvā nibbatto, idāni puna pi pāpam eva karosi, idaṃ te pāpakammaṃ nirayādīhi muccituṃ na dassati, tasmā ito paṭṭhāya pāpaṃ pahāya kusalaṃ karohīti, asakkhi ca pana taṃ dametuṃ. So taṃ yakkhaṃ dametvā tena saṃvihitārakkho tatth'; eva vasanto ekadivasaṃ nakkhattaṃ oloketvā pitu kālakatabhāvaṃ ñatvā yakkhaṃ ādāya Bārāṇasiṃ gantvā rajjaṃ gahetvā Candakumārassa oparajjaṃ Suriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kāretvā yathā so aggamālaṃ aggapupphaṃ aggabhattañ ca labhati tathā akāsi. So dhammena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Sammāsambuddho pi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā dakarakkhaso bahubhaṇḍikabhikkhu ahosi, Suriyakumāro Ānando, Candakumāro Sāriputto, jeṭṭhakabhātā Mahiṃsāsakumāro aham eva ahosin" ti. Devadhammajātakaṃ.

                      7. Kaṭṭhahārijātaka.
     Putto tyāhaṃ mahārājā ti. Idaṃ Satthā Jetavane viharanto Vāsabhakhattiyāya vatthuṃ ārabbha kathesi. Vatthuṃ Dvādasanipāte Bhaddasālajātake āvibhavissati. Sā kira Mahānāmassa Sakkassa dhītā Nāgamuṇḍāya nāma dāsiyā kucchismiṃ jātā Kosalarājassa aggamahesi ahosi. Sā rañño puttaṃ vijāyi. Rājā pan'; assā pacchā dāsibhāvaṃ ñatvā ṭhānaṃ parihāpesi, puttassa Viḍūḍabhassāpi ṭhānaṃ parihāpesi yeva. Ubho pi antonivesane yeva vasanti.
Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamaye pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā paññattāsane nisīditvā


[page 134]
134 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] "mahārāja kahaṃ Vāsabhakhattiyā" ti āha. Rājā taṃ kāraṇaṃ ārocesi. "Mahārāja Vāsabhakhattiyā kassa dhītā" ti. "Mahānāmassa bhante" ti.
"Āgacchamānā kassa āgatā" ti. "Mayhaṃ bhante" ti. "Mahārāja, esā rañño dhītā, rañño va āgatā, rājānaṃ yeva paṭicca puttaṃ labhi, so putto kiṃkāraṇā pitu santakassa rajjassa sāmiko na hoti, pubbe rājāno muhuttikāya kaṭṭhahārikāya kucchismiṃ puttaṃ labhitvā puttassa rajjaṃ adaṃsū" 'ti. Rājā tass'; atthassāvibhāvatthāya Bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Bārāṇasiyaṃ Brahmadatto rājā mahantena yasena uyyānaṃ gantvā tattha pupphaphalalobhena vicaranto uyyānavanasaṇḍe gāyitvā gāyitvā dārūni uddharamānaṃ ekaṃ itthiṃ disvā paṭibaddhacitto saṃvāsaṃ kappesi. Taṃ khaṇaṃ yeva Bodhisatto tassā kucchiyaṃ yeva paṭisandhiṃ gaṇhi.
Tāvad eva tassā vajirapūritā viya garukā kucchi ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā "gabbho me deva patiṭṭhito" ti āha. Rājā aṅgulimuddikaṃ datvā "sace dhītā hoti imaṃ vissajjetvā poseyyāsi, sace putto hoti muddikāya saddhiṃ mama santikaṃ āneyyāsīti" vatvā pakkāmi. Sāpi paripākagabbhā Bodhisattaṃ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle keḷimaṇḍale kīḷantassa evaṃ vattāro honti "nippitiken'; amhā pahaṭā" ti. Taṃ sutvā Bodhisatto mātu santikaṃ gantvā "amma ko mayhaṃ pitā" ti pucchi. "Tāta tvaṃ Bārāṇasirañño putto" ti. "Amma atthi pana koci sakkhīti." "Tāta rājā imaṃ muddikaṃ datvā ‘sace dhītā hoti imaṃ vissajjetvā poseyyāsi, sace puto hoti imāya muddikāya saddhiṃ āneyyāsīti vatvā gato" ti. "Amma evaṃ sante kasmā maṃ pitu santikaṃ nānesīti".


[page 135]
7. Kaṭṭhahārijātaka. (7). 135
[... content straddling page break has been moved to the page above ...] Sā puttassa ajjhāsayaṃ ñatvā rājadvāraṃ gantvā rañño ārocāpesi rañño ca pakkosāpitā pavisitvā rājānaṃ vanditvā "ayaṃ te deva putto" ti āha. Rājā jānanto pi parisamajjhe lajjāya "na mayhaṃ putto" ti āha. "Ayan te deva muddikā, imaṃ sañjānāsīti." "Ayam pi mayhaṃ muddikā na hotīti." "Deva idāni ṭhapetvā saccakiriyaṃ añño mama sakkhī n'; atthi, sac'; āyaṃ dārako tumhe paṭicca jāto ākāse tiṭṭhatu, noce bhūmiyaṃ patitvā maratū" 'ti Bodhisattaṃ pāde gahetvā ākāse khipi. Bodhisatto ākāse pallaṃkaṃ ābhujitvā nisinno madhurassarena pitu dhammaṃ kathento imaṃ gātham āha:

  Ja_I,1.7(=7).1: Putto ty-āhaṃ mahārāja, tvaṃ maṃ posa janādhipa,
                 aññe pi devo poseti kiñca devo sakaṃ pajan ti. || Ja_I:6 ||


     Tattha putto tyāhan ti putto te ahaṃ, puttā ca nām'; ete atrajo khettajo antevāsiko dinnako ti catubbidhā, tattha attānaṃ paṭicca jāto atrajo nāma, sayanapiṭṭhe pallaṃke ure ti evam ādīsu nibbatto khettajo nāma, santike sippuggahaṇako antevasiko nāma, posāvanatthāya dinno dinnako nāma, idha pana atrajaṃ sandhāya putto ti vuttaṃ, catuhi saṅgahavatthūhi janaṃ rañjatīti rājā, mahanto rājā mahārājā, taṃ āmantento āha: mahārājā ti, tvaṃ maṃ posa janādhipā ti janādhipa mahājanajeṭṭhaka tvaṃ maṃ posa bharassu vaḍḍhehi, aññe pi devo posetīti aññe pi hatthibandhādayo manusse hatthiassādayo tiracchānagate bahujane ca devo poseti, kiñca devo sakaṃ pajan ti, ettha pana kiñcā ti garahatthe ca anuggahatthe ca nipāto, sakaṃ pajaṃ attano puttaṃ maṃ devo na posetīti pi vadanto garahati nāma, aññe bahujane posetīti vadanto anugaṇhati nāma, iti Bodhisatto garahanto pi anugaṇhanto pi kiñca devo sakaṃ pajan ti āha.
     Rājā Bodhisattassa ākāse nisīditvā evaṃ dhammaṃ desentassa sutvā "ehi tāta, aham eva posessāmi aham eva posessāmīti" hatthaṃ pasāresi. Hatthasahassaṃ pasārayittha.


[page 136]
136 I. Ekanipāta. 1. Apaṇṇakavagga.
Bodhisatto aññassa hatthe anotaritvā rañño va hatthe otaritvā aṃke nisīdi. Rājā tassa oparajjaṃ datvā mātaraṃ aggamahesiṃ akāsi. So pitu accayena Kaṭṭhavāhanarājā nāma hutvā dhammena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā Kosalarañño imaṃ dhammadesanaṃ āharitvā dve vatthūni dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mātā Mahāmāyā ahosi, pitā Suddhodanamahārājā, Kaṭṭhavāhanarājā aham eva ahosin" ti. Kaṭṭhahārijātakaṃ.

                      8. Gāmanijātaka.
     Api ataramānānan ti. Idaṃ Satthā jetavane viharanto ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Imasmiṃ pana jātake paccuppannavatthuñ ca atītavatthuñ ca Ekādasanipāte Saṃvarajātake āvibhavissati, vatthuṃ hi tasmiñ ca imasmiñ ca ekasadisam eva, gāthā pana nānā. Gāmanikumāro Bodhisattassa ovāde ṭhatvā bhātikasatassa kaniṭṭho pi hutvā bhātikasataparivārito setacchattassa heṭṭhā varapallaṃke nisinno attano yasasampattiṃ oloketvā "ayaṃ mayhaṃ yasasampatti amhākaṃ ācariyassa santakā ti tuṭṭho imaṃ udānaṃ udānesi:

  Ja_I,1.8(=8).1: Api ataramānānaṃ phalāsā va samijjhati,
                 vipakkabrahmacariyo 'smi, evaṃ jānāhi Gāmanīti. || Ja_I:7 ||


     Tattha apīti nipātamattaṃ, ataramānānan ti paṇḍitānaṃ ovāde ṭhatvā aturitvā avegā hitvā upāyena kammaṃ karontānaṃ, phalāsā va samijjhatīti yathāpatthitaphale āsā tassa phalassa nipphattiyā samijjhati yeva, atha vā phalāsā ti āsāphalaṃ, yathāpatthitaṃ phalaṃ samijjhati yevā ti attho, vipakkabrahmacariyo 'smīti ettha cattāri saṅgahavatthūni seṭṭhacariyattā brahmacariyaṃ nāma tañ ca tammūlikāya yasasampattiyā paṭiladdhattā vipakkan nāma, yo vāssa yaso nipphanno so pi seṭṭhaṭṭhena brahmacariyaṃ nāma, tenāha vipakkabrahmacariyo 'smīti, evaṃ jānāhi Gāmanīti katthaci gāmikapuriso pi gāmajeṭṭhako pi gāmani,


[page 137]
8. Gāmanijātaka. (8). 137
[... content straddling page break has been moved to the page above ...] idha pana sabbajanajeṭṭhakaṃ attānaṃ sandhāyāha: "ambho Gāmani tvaṃ etaṃ kāraṇaṃ evaṃ jānāhi, ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ patto 'smīti" udānaṃ udānesi.
     Tasmiṃ pana rajjaṃ patte sattaṭṭhadivasaccayena sabbe pi bhātaro attano vasanaṭṭhānaṃ gatā. Gāmanirājā dhammena rajjaṃ kāretvā yathākammaṃ gato. Bodhisatto pi puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi.
Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhito ti. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi.
Gāmanijātakaṃ.

                      9. Makhādevajātaka.
     Uttamaṅgaruhā mayhan ti. Idaṃ Satthā Jetavane viharanto mahānekkhammaṃ ārabbha kathesi. Taṃ heṭṭhā Nidānakathāyaṃ kathitam eva. Tasmiṃ pana kāle bhikkhū Dasabalassa nekkhammaṃ vaṇṇentā nisīdiṃsu. Atha Satthā dhammasabhaṃ āgantvā Buddhāsane nisinno bhikkhū āmantesi: "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "bhante na aññāya kathāya, tumhākaṃ yeva pana nekkhammaṃ vaṇṇayamānā nissinn'; amhā" ti "bhikkhave, na Tathāgato etarahi yeva nekkhammaṃ nikkhanto, pubbe pi nikkhanto yevā" 'ti āha. Bhikkhū tass'; atthassāvibhāvatthaṃ Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Videharaṭṭhe Mithilāyaṃ Makhādevo nāma rājā ahosi dhammiko dhammarājā. So caturāsītivassasahassāni kumārakīḷaṃ tathā oparajjaṃ tathā mahārajjaṃ katvā dīgham addhānaṃ khepetvā ekadivasaṃ kappakaṃ āmantesi: "yadā me samma kappaka sirasmiṃ phalitāni passeyyāsi atha me āroceyyāsīti." Kappako pi dīgham addhānaṃ khepetvā ekadivasaṃ rañño añjanavaṇṇānaṃ kesānaṃ antare ekam eva phalitaṃ disvā "deva ekan te phalitaṃ dissatīti" ārocesi,


[page 138]
138 I. Ekanipāta. 1. Apaṇṇakavagga.
[... content straddling page break has been moved to the page above ...] "tena hi me sammā taṃ phalitaṃ uddharitvā pāṇimhi ṭhapehīti" ca vutto suvaṇṇasaṇḍāsena uddharitvā rañño pāṇimhi patiṭṭhāpesi. Tadā rañño caturāsītivassasahassāni āyuṃ avasiṭṭhaṃ hoti. Evaṃ sante pi phalitaṃ disvā va maccurājānaṃ āgantvā samīpe ṭhitaṃ viya attānaṃ ādittapaṇṇasālaṃ paviṭṭhaṃ viya ca maññamāno saṃvegaṃ āpajjitvā "bāla Makhādeva yāva phalitass'; uppādā va ime kilese jahituṃ nāsakkhīti" cintesi. Tass'; evaṃ phalitapātubhāvaṃ āvajjantassa āvajjantassa antoḍāho uppajji, sarīrā sedā mucciṃsu, sāṭakā pīḷetvā apanetabbākārappattā ahesuṃ. So "ajj'; eva mayā nikkhamitvā pabbajituṃ vaṭṭatīti" kappakassa satasahassuṭṭhānaṃ gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā "tāta, mama sīse phalitaṃ pātubhūtaṃ, mahallako 'mhi jāto, bhuttā kho pana me mānusakā kāmā, idāni dibbakāme pariyesissāmi, nekkhammakālo mayhaṃ, tvaṃ imaṃ rajjaṃ paṭipajja, ahaṃ pana pabbajitvā Makhādevambavanuyyāne vasanto samaṇadhammaṃ karissāmīti" āha. Taṃ evaṃ pabbajitukāmaṃ amaccā upasaṃkamitvā "deva kiṃ tumhākaṃ pabbajjākāraṇan" ti pucchiṃsu. Rājā phalitaṃ hatthena gahetvā amaccānaṃ imaṃ gātham āha:

  Ja_I,1.9(=9).1: Uttamaṃgaruhā mayhaṃ ime jātā vayoharā
                 pātubhūtā devadūtā, pabbajjāsamayo mamā 'ti. || Ja_I:8 ||


     Tattha uttamaṅgaruhā ti kesā, kesā hi sabbesaṃ hatthapādādīnaṃ aṅgānaṃ uttame sirasmiṃ ruhattā uttamaṅgaruhā nāmā 'ti vuccanti, ime jātā vayoharā ti passatha tātā phalitapātubhāvena tiṇṇaṃ vayānaṃ haraṇato ime jātā vayoharā,


[page 139]
9. Makhādevajātaka. (9). 139
[... content straddling page break has been moved to the page above ...] pātubhūtā ti nibbattā, devadūtā ti, devo ti maccu, tassa dutā ti devadūtā, siramiṃ hi phalitesu pātubhūtesu maccurājassa santike ṭhito viya hoti, tasmā phalitāni maccudevassa dūtā ti vuccanti, devā viya dūtā ti pi devadūtā, yathā hi alaṃkatapaṭiyattāya devatāya ākāse ṭhatvā "asukadivase marissasīti" vutte taṃ tath'; eva hoti evaṃ sirasmiṃ phalitesu pātubhūtesu devatāya vyākaraṇasadisam eva hoti, tasmā phalitāni devasadisā dūtā ti vuccanti, visuddhidevānaṃ dūtā ti pi devadūtā, sabbabodhisattā hi jiṇṇavyādhimatapabbajite disvā va saṃvegam āpajjitvā nikkhamma pabbajanti, yathāha:
         Jiṇṇañ ca disvā dukhitañ ca vyādhitaṃ
         matañ ca disvā gatam āyusaṃkhayaṃ
         kāsāyavatthaṃ pabbajitañ ca disvā
         tasmā ahaṃ pabbajito 'mhi rājā ti,
iminā pariyāyena phalitāni visuddhidevānaṃ dūtattā devadūtā ti vuccanti, pabbajjāsamayomaman ti gihībhāvato nikkhantaṭṭhena pabbajjā ti laddhanāmassa samaṇaliṅgagahaṇassa kālo mayhan ti dasseti.
     So evaṃ vatvā taṃ divasam eva rajjaṃ pahāya isipabbajjaṃ pabbajitvā tasmiñ ñeva Makhādevambavane viharanto caturāsītivassasahassāni cattāro brahmavihāre bhāvetvā aparihīnajjhāne ṭhito kālaṃ katvā Brahmaloke nibbattitvā puna tato cuto Mithilāyaṃ yeva Nimi nāma rājā hutvā ossakkamānaṃ attano vaṃsaṃ ghaṭetvā tatth'; eva ambavane pabbajitvā brahmavihāre bhāvetvā puna brahmalokūpago va ahosi.
     Satthāpi "na bhikkhave Tathāgato idān'; eva mahābhinikkhamanaṃ nikkhanto, pubbe pi nikkhanto yevā" 'ti imaṃ dhammadesanaṃ āharitvā dassetvā cattāri saccāni pakāsesi. Keci sotāpannā ahesuṃ, keci sakadāgāmino, keci anāgāmino. Iti Bhagavā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā kappako Ānando ahosi, putto Rāhulo, Makhādevarājā pana aham evā ti.
Makhādevajātakaṃ.


[page 140]
140 I. Ekanipāta. 1. Apaṇṇakavagga.

                      10. Sukhavihārijātaka.
     Yañ ca aññe na rakkhantīti. Idaṃ Satthā Anūpiyanagaraṃ nissāya Anūpiyambavane viharanto sukhavihāriṃ Bhaddiyattheraṃ ārabbha kathesi. Sukhavihārī Bhaddiyatthero chakhattiyasamāgame Upāli-sattamo pabbajito. Tesu Bhaddiyatthero ca Kimbilatthero ca Bhagutthero ca Upālitthero ca arahattaṃ pattā, Ānandatthero sotāpanno jāto, Anuruddhatthero dibbacakkhuko, Devadatto jhānalābhī jāto. Channaṃ pana khattiyānaṃ vatthuṃ yāva Anūpiyanagarā Khaṇḍahālajātake āvibhavissati. Ayasmā pana Bhaddiyo rājakāle attānaṃ rakkhanto rakkhāsaṃvidhānadevatā va bahūhi rakkhāhi rakkhiyamānassa upari pāsādatale mahāsayane samparivattamānassāpi attano bhayapattiñ ca idāni arahattaṃ patvā araññādīsu yattha katthaci vicaranto pi attano vigatabhayatañ ca samanupassanto "aho sukhaṃ aho sukhan" ti udānaṃ udānesi. Taṃ bhikkhū "āyasmā Bhaddiyo aññaṃ vyākarotīti" Bhagavato ārocesuṃ. Bhagavā "bhikkhave, Bhaddiyo na idān'; eva sukhavihārī, pubbe pi sukhavihārī yevā" 'ti āha. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārayamāne Bodhisatto {udiccabrāhmaṇamahāsālo} {hutvā} kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā kāme pahāya Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha samāpattiyo nibbattesi. Parivāro pi 'ssa mahā ahosi pañca tāpasasatāni.
So vassakāle Himavantato nikkhamitvā tāpasagaṇaparivuto gāmanigamādīsu cārikaṃ caranto Bārāṇasiṃ patvā rājānaṃ nissāya rājuyyāne vāsaṃ kappesi. Tattha vassike cattāro māse vasitvā rājānaṃ āpucchi. Atha naṃ rājā "tumhe bhante mahallakā, kiṃ vo Himavantena, antevāsike Himavantaṃ pesetvā idh'; eva vasathā" 'ti yāci.


[page 141]
10. Sukhavihārijātaka. (10). 141
[... content straddling page break has been moved to the page above ...] Bodhisatto jeṭṭhantevāsikaṃ pañca tāpasasatāni paṭicchāpetvā "gaccha tvaṃ, imehi saddhiṃ Himavante vasa, aham pana idh'; eva vasissamīti" te uyyojetvā tatth'; eva vāsaṃ kappesi. So pan'; assa jeṭṭhantevāsiko rājapabbajito mahantaṃ rajjaṃ pahāya pabbajitvā kasiṇaparikammaṃ katvā aṭṭhasamāpattilābhī ahosi. So tāpasehi saddhiṃ Himavante vasamāno ekadivasaṃ ācariyaṃ daṭṭhukāmo hutvā te tāpase āmantetvā "tumhe anukkaṇṭhamānā idh'; eva vasatha, ahaṃ ācariyaṃ vanditvā āgamissāmīti" ācariyassa santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekaṃ taṭṭikaṃ attharitvā ācariyassa santike yeva nipajji. Tasmiñ ca samaye rājā "tāpasaṃ passissāmīti" uyyānaṃ gantvā vanditvā ekamantaṃ nisīdi. Antevāsitāpaso rājānaṃ disvāpi n'; eva vuṭṭhāsi, nipannako yeva pana "aho sukhaṃ aho sukhan" ti udānaṃ udānesi. Rājā "ayaṃ tāpaso maṃ disvāpi na uṭṭhito" ti anattamano Bodhisattaṃ āha: "bhante, ayaṃ tāpaso yadicchakaṃ bhutto bhavissati, udānaṃ udānento sukhaseyyam eva kappetīti". "Mahārāja, ayaṃ tāpaso pubbe tumhādiso eko rājā ahosi, sv-āyaṃ ‘ahaṃ pubbe gihikāle rajjasiriṃ anubhavanto āvudhahatthehi bahūhi rakkhiyamāno pi evarūpaṃ sukhaṃ nāma nālatthan'; ti attano pabbajjāsukhaṃ jhānasukhaṃ ārabbha imaṃ udānaṃ udānetīti", evañ ca pana vatvā Bodhisatto rañño dhammakathaṃ kathetuṃ imaṃ gātham āha:

  Ja_I,1.10(=10).1: Yañ ca aññe na rakkhanti yo ca aññe na rakkhati
                 sa ve rāja sukhaṃ seti kāmesu anapekkhavā ti. || Ja_I:9 ||


     Tattha yañ ca aññe na rakkhantīti yaṃ puggalaṃ aññe bahū puggalā na rakkhanti, yo caññe na rakkhatīti yo ca "ekako ahaṃ rajjaṃ kāremīti" aññe bahū na rakkhati, sa ve rāja sukhaṃ setīti mahārāja so puggalo eko adutiyo pavivitto kāyikacetasikasukhasamaṅgī hutvā sukhaṃ seti,


[page 142]
142 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] ikañ ca desanāsīsam eva: na kevalaṃ pana seti yeva, evarūpo pana puggalo sukhaṃ gacchati tiṭṭhati nisīdati sayatīti sabbiriyāpathesu sukhappatto va hoti, kāmesu anapekkhavā ti vatthukāmakilesakāmesu apekkhārahito vigatacchandarāgo nittaṇho, evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājā 'ti.
     Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nivesanam eva gato. Antevāsiko pi ācariyaṃ vanditvā Himavantam eva gato. Bodhisatto pana tatth'; eva viharanto aparihīnajjhāno kālaṃ katvā Brahmaloke nibbatti.
     Satthā imaṃ desanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā antevāsiko Bhaddiyatthero ahosi, gaṇasatthā aham evā" 'ti. Sukhavihārijātakaṃ.
Apaṇṇakavaggo paṭhamo.

2. SĪLAVAGGA.

                      1. Lakkhaṇajātaka
     Hoti sīlavataṃ attho ti. Idaṃ Satthā Rājagahaṃ upanissāya Veḷuvane viharanto Devadattaṃ ārabbha kathesi.
Devadattassa vatthuṃ yāva Abhimārapayojanā Khaṇḍahālajātake āvibhavissati yāva Dhanapālakavissajjanā pana Cullahaṃsajātake āvibhavissati yāva paṭhavipavesanā Soḷasanipāte Samuddavāṇijajātake āvibhavissati. Ekasmiṃ hi samaye Devadatto pañca vatthūni yācitvā alabhanto saṃghaṃ bhinditvā pañca bhikkhusatāni ādāya Gayāsīse viharati. Atha tesaṃ bhikkhūnaṃ ñāṇaṃ paripākaṃ agamāsi. Taṃ ñatvā Satthā dve aggasāvake āmantesi: "Sāriputta, tumhākaṃ nissitakā pañcasatā bhikkhū Devadattassa laddhiṃ rocetvā tena saddhiṃ gatā, idāni pana tesaṃ ñāṇaṃ paripākaṃ gataṃ, tumhe bahūhi bhikkhūhi saddhiṃ tattha gantvā tesaṃ dhammaṃ desetvā te bhikkhū maggaphalehi sambodhetvā gahetvā āgacchathā" 'ti. Te tath'; eva gantvā tesaṃ dhammaṃ desetvā maggaphalehi pabodhetvā punadivase aruṇuggamanavelāya te bhikkhū ādāya Veḷuvanam eva agamaṃsu.


[page 143]
1. Lakkhaṇajātaka. (11). 143
[... content straddling page break has been moved to the page above ...] Āgantvā ca pana Sāriputtathero Bhagavantaṃ vanditvā ṭhitakāle bhikkhū theraṃ pasaṃsitvā Bhagavantaṃ āhaṃsu: "bhante, amhākaṃ jeṭṭhakabhātiko dhammasenāpati pañcahi bhikkhusatehi parivuto āgacchanto ativiya sobhi, Devadatto pana pahīnaparivāro jāto" ti. "Na bhikkhave Sāriputto idān'; eva ñātisaṃghaparivuto āgacchanto sobhati, pubbe pi sobhi yeva, Devadatto pi na idān'; eva gaṇato parihīno, pubbe pi parihīno yevā" 'ti. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāranaṃ pākaṭaṃ akāsi:
     Atīte Magadharaṭṭhe Rājagahanagare eko Magadharājā rajjaṃ kāresi. Tadā Bodhisatto migayoniyaṃ paṭisandhiṃ gahetvā vuddhippatto migasahassaparivāro araññe vasati. Tassa Lakkhaṇo ca Kāḷo cā 'ti dve puttā ahesuṃ.
So attano mahallakakāle "tātā, ahaṃ idāni mahallako, tumhe imaṃ gaṇaṃ pariharathā" 'ti pañca pañca migasatāni ekekaṃ puttaṃ paṭicchāpesi. Tato paṭṭhāya te dve janā migagaṇaṃ pariharanti. Magadharaṭṭhasmiñ ca sassasamaye kiṭṭhasambādhe araññe migānaṃ paripantho hoti. Manussā sassakhādakānaṃ māraṇatthāya tattha tattha opātaṃ khananti sūlāni ropenti pāsāṇayantāni sajjenti kūṭapāsādayo pāse oḍḍenti. Bahū migā vināsaṃ āpajjanti. Bodhisatto kiṭṭhasambādhasamayaṃ ñatvā putte pakkosāpetvā āha: "tātā, ayaṃ kiṭṭhasambādhasamayo, bahū migā vināsaṃ pāpuṇanti, mayaṃ mahallakā, yena ken'; upāyena ekasmiṃ ṭhāne vītināmessāma, tumhe tumhākaṃ migagaṇe gahetvā araññe pabbatapādaṃ pavisitvā sassānaṃ uddhaṭakāle āgaccheyyāthā" 'ti. Te "sādhū" 'ti pitu vacanaṃ sutvā saparivārā nikkhamiṃsu. Tesaṃ pana gamanamagge manussā jānanti: "imasmiṃ kāle migā pabbataṃ ārohanti, imasmiṃ kāle orohantīti". Te tattha tattha paṭicchannaṭṭhāne nilīnā bahumige vijjhitvā mārenti.


[page 144]
144 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] Kāḷamigo pi attano dandhatāya "imāya nāma velāya gantabbaṃ, imāya velāya na gantabban" ti ajānanto migagaṇaṃ ādāya pubbaṇhe pi sāyaṇhe pi padose pi paccūse pi gāmadvārena gacchati.
Manussā tattha tattha pakatiyā va ṭhitā ca nilīnā ca bahū mige vināsaṃ gamenti. Evaṃ so attano dandhatāya bahū mige vināsaṃ pāpetvā appakeh'; eva migehi araññaṃ pāvisi.
Lakkhaṇamigo pana paṇḍito vyatto upāyakusalo "imāya velāya gantabbaṃ, imāya velāya na gantabban" ti jānāti, so gāmadvārena pi na gacchati, divāpi na gacchati, padose pi paccūse pi na gacchati, migagaṇaṃ ādāya aḍḍharattasamayen'; eva gacchati, tasmā ekam pi migaṃ avināsetvā araññaṃ pāvisi.
Te tattha cattāro māse vasitvā sassesu uddhaṭesu pabbatā otariṃsu. Kāḷo pacchā gacchanto pi purimanayen'; eva avasesamige vināsaṃ pāpento ekako va āgami. Lakkhaṇo pana ekamigam pi avināsetvā pañcahi pi migasatehi parivuto mātāpitunnaṃ santikaṃ āgami. Bodhisatto dve putte āgacchante disvā migagaṇena saddhiṃ mantento imaṃ gāthaṃ samuṭṭhāpesi:

  Ja_I,2.1(=11).1: Hoti sīlavataṃ attho paṭisanthāravuttinaṃ, (Dhpd. p. 146).
                 Lakkhaṇaṃ passa āyantaṃ ñātisaṃghapurakkhataṃ,
                 atha passas'; imaṃ Kāḷaṃ suvihīnaṃ va ñātihīti. || Ja_I:10 ||


     Tattha sīlavatan ti sukkasīlatāya sīlavantānaṃ ācārasampannānaṃ, attho ti vaḍḍhi, paṭisanthāravuttinan ti dhammapaṭisanthāro ca āmisapatisanthāro ca etesaṃ vuttīti paṭisanthāravuttino, tesaṃ paṭisanthāravuttinaṃ, ettha ca pāpanivāraṇaovādānusāsanivasena dhammapaṭisanthāro ca gocaralābhā pana gilānupaṭṭhānadhammikarakkhāvasena āmisapaṭisanthāro veditabbo, imaṃ vuttaṃ hoti: imesu dvīsu paṭisanthāresu ṭhitānaṃ paṇḍitānaṃ vaḍḍhi nāma hoti, idāni taṃ vaḍḍhiṃ dassetuṃ puttamātaraṃ ālapanto viya Lakkhaṇaṃ passā ti ādim āha, tatrāyaṃ saṃkhepattho: ācārapaṭisanthārasampannaṃ attano puttaṃ ekamigam pi avināsetvā ñātisaṃghena purakkhataparivāritaṃ āgacchantaṃ passa,


[page 145]
2. Nigrodhamigajātaka. (12). 145
[... content straddling page break has been moved to the page above ...] tāya pana ācārapaṭisanthārasampadāya vihīnaṃ dandhapaññaṃ atha passasimaṃ Kāḷaṃ ekam pi ñātiṃ anavasesetvā suvihīnam eva ñātīhi ekakaṃ āgacchantan ti.
     Evaṃ puttaṃ abhinanditvā pana Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthāpi "na bhikkhave Sāriputto idān'; eva ñātisaṃghaparivārito sobhati, pubbe pi sobhi yeva, na ca Devadatto etarahi yeva gaṇamhā parihīno, pubbe pi parihino yevā" 'ti imaṃ dhammadesanaṃ dassetvā dve vatthūni ghaṭetvā anusandhiṃ yojetvā jātakaṃ samodhānesi:
"Tadā Kāḷo Devadatto ahosi, parisāpi 'ssa Devadattassa parisā va, Lakkhaṇo Sāriputto, parisā pan'; assa Buddhaparisā, mātā Rāhulamātā ahosi, pitā pana aham eva ahosin" ti. Lakkhaṇajātakaṃ.

                      2. Nigrodhamigajātaka.
     Nigrodham eva seveyyā ti. Idaṃ Satthā Jetavane viharanto Kumārakassapatherassa mātaraṃ ārabbha kathesi.
Sā kira Rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi ussannakusalamūlā parimaddhitasaṃkhārā pacchimabhavikā, antokūṭe padīpo viy'; assā hadaye arahattūpanissayo jalati. Sā attānaṃ jānanakālato paṭṭhāya gehe anabhiratā pabbajitukāmā hutvā mātāpitaro āha:
"amma tāta, mayhaṃ gharāvāse cittaṃ nābhiramati, ahaṃ niyyānike Buddhasāsane pabbajitukāmā, pabbājetha man" ti. "Amma, kiṃ vadesi, imaṃ kulaṃ bahuvibhavaṃ, tvañ ca amhākaṃ ekadhītakā, na labbhā tayā pabbajitun" ti. Sā punappuna yācitvāpi mātāpitunnaṃ santikā pabbajjaṃ alabhamānā cintesi: "hotu, patikulaṃ gatā sāmikaṃ ārādhetvā pabbajissāmīti" sā vayappattā patikulaṃ gantvā patidevatā hutvā sīlavatī kalyāṇadhammā agāraṃ ajjhāvasi. Ath'; assā saṃvāsam anvāya kucchiyaṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ na aññāsi. Atha tasmiṃ nagare nakkhattaṃ ghosayiṃsu.


[page 146]
146 I. Ekanipāta. 2. Sīlavagga.
Sakalanagaravāsino nakkhattaṃ kīḷiṃsu. Nagaraṃ devanagaraṃ viya alaṃkatapaṭiyattaṃ ahosi. Sā pana tāva uḷārāya pi nakkhattakīlāya vattamānāya attano sarīraṃ na vilimpati nālaṃkaroti, pakativesen'; eva carati. Atha naṃ sāmiko āha: "bhadde, sakalanagaraṃ nakkhattanissitaṃ, tvaṃ pana sarīraṃ na-ppaṭijaggasīti". "Ayya, dvattiṃsāya me kuṇapehi pūritaṃ sarīraṃ, kiṃ iminā alaṃkatena, ayaṃ hi kāyo n'; eva devanimmito na brahmanimmito na suvaṇṇamayo na maṇimayo na haricandanamayo na puṇḍarīkakamaluppalagabbhasambhūto na amatosadhapūrito, atha kho kuṇape jāto mātāpettikasambhavo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo kaṭasivaḍḍhano taṇhupādinno sokānaṃ nidānaṃ paridevānaṃ vatthu sabbarogānaṃ ālayo kammakaraṇānaṃ paṭiggaho antopūtibahiniccapaggharano kimikulānaṃ āvāso sīvathikapāyāto maraṇapariyosāno sabbalokassa cakkhupathe vattamāno pi
         Aṭṭhinahārusaṃyutto tacamaṃsavilepano
         chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati
         Antapūro udarapūro yakapeḷassa vatthino
         hadayassa papphāsassa vakkassa pihakassa ca
         Siṃghāṇikāya khelassa sedassa medassa ca
         lohitassa lasikāya pittassa ca vasāya ca.
         Ath'; assa navahi sotehi asūci savati sabbadā
         akkhimhā akkhigūthako kaṇṇamhā kaṇṇagūthako
         Siṃghāṇikā ca nāsāto mukhena vamati ekadā
         pittaṃ semhañ ca vamati kāyamhā sedajallikā.
         Ath'; assa susiraṃ sīsaṃ matthaluṅgena pūritaṃ,
         subhato naṃ maññatī bālo avijjāya purakkhato.
         Anantādīnavo kāyo visarukkhasamūpamo
         āvāso sabbarogānaṃ puñjo dukkhassa kevalo.
         Sace imassa kāyassa anto bāhirato siyā
         daṇḍaṃ nūna gahetvāna kāke soṇe ca vāraye.
         Duggandho asucīkāyo kuṇapo ukkarūpamo
         nindito cakkhubhūtehi kāyo bālābhinandito.


[page 147]
2. Nigrodhamigajātaka. (12). 147
Ayyaputta, imaṃ kāyaṃ alaṃkaritvā kiṃ karissāmi, nanu imassa alaṃkaraṇaṃ gūthapuṇṇaghaṭassa bahicittakammakaraṇaṃ viya hotīti".
Seṭṭhiputto taṃ tassā vacanaṃ sutvā āha: "bhadde tvaṃ imassa sarīrassa evaṃ dose passamānā kasmā na pabbajasīti". "Ayyaputta ahaṃ pabbajjaṃ labhamānā ajj'; eva pabbajeyyan" ti. Seṭṭhiputto "sādhu, ahaṃ taṃ pabbājessāmīti" vatvā mahādānaṃ pavattetvā mahāsakkāraṃ katvā mahantena parivārena bhikkhuniupassayaṃ netvā taṃ pabbājento Devadatta-pakkhiyānaṃ bhikkhunīnaṃ santike pabbājesi. Sā pabbajjaṃ labhitvā paripuṇṇasaṃkappā attamanā ahosi.
Ath'; assā gabbhe paripākaṃ gacchante indriyānaṃ aññathattaṃ hatthapādapiṭṭhīnaṃ bahalattaṃ udarapaṭalassa ca mahantataṃ disvā bhikkhuniyo taṃ pucchiṃsu: "ayye tvaṃ gabbhinī viya paññāyasi, kiṃ etan" ti. "Ayye ‘idaṃ nāma kāraṇan'; ti na jānāmi, sīlam pana me paripuṇṇan" ti. Atha naṃ tā bhikkhuniyo Devadattassa santikaṃ netvā Devadattaṃ pucchiṃsu: "ayya, ayaṃ kuladhītā kicchena sāmikaṃ ārādhetvā pabbajjaṃ labhi, idāni pan'; assa gabbho paññāyati, mayaṃ imassa gabbhassa gihikāle vā pabbajitakāle vā laddhabhāvaṃ na jānāma, kiṃ dāni karomā" 'ti. Devadatto attano abuddhabhāvena khantimettānuddayānañ ca natthitāya evaṃ cintesi: "‘Devadattassa pakkhikā bhikkhunī kucchinā gabbhaṃ pariharati, Devadatto ca taṃ ajjhupekkhatīti'; mayhaṃ garahā uppajjissati, mayā imaṃ uppabbājetuṃ vaṭṭatīti" so avīmaṃsitvā va selaguḷaṃ pavaṭṭayamāno viya pakkhanditvā "gacchatha, imaṃ uppabbājethā" ti āha. Tā tassa vacanaṃ sutvā uṭṭhāya vanditvā upassayaṃ gatā. Atha sā daharā tā bhikkhuniyo āha: "ayye, na Devadattathero Buddho, na pi mayhaṃ tassa santike pabbajjā, loke pana aggapuggalassa Sammāsambuddhassa santike mayhaṃ pabbajjā, yā ca pana me dukkhena laddhā mā naṃ antaradhāpetha, etha maṃ gahetvā Satthu santikaṃ Jetavanaṃ gacchathā" ti. Tā taṃ ādāya Rājagahā pañcacatālīsayojanaṃ maggaṃ atikkamma anupubbena Jetavanaṃ patvā Satthāraṃ vanditvā tam atthaṃ ārocesuṃ. Satthā cintesi: "kiñc'; āpi gihikāle etissā gabbho patiṭṭhito evaṃ sante pi ‘Samaṇo Gotamo Devadattena jahitikaṃ ādāya caratīti'; titthiyānaṃ okāso bhavissati,


[page 148]
148 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] tasmā imaṃ kathaṃ pacchindituṃ sarājikāya parisāya majjhe imaṃ adhikaraṇaṃ vinicchitum vaṭṭatīti" punadivase rājānaṃ Pasenadikosalaṃ Mahānāthapiṇḍikaṃ Cūḷanāthapiṇḍikaṃ Visākhaṃ mahāupāsikaṃ aṃñāni ca abhiññātāni mahākulāni pakkosāpetvā sāyaṇhasamaye catusu parisāsu sannipatitāsu Upālitheraṃ āmantesi: "gaccha, catuparisamajjhe imissā daharabhikkhuniyā kammaṃ sodhehīti". "Sādhu bhante" ti thero parisamajjhaṃ gantvā attano pattāsane nisīditvā rañño purato Visākhaṃ upāsikaṃ pakkosāpetvā imaṃ adhikaraṇaṃ paṭicchāpesi:
"gaccha Visākhe, ‘ayaṃ daharā asukamāse asukadivase pabbajitā'; ti tattato ñatvā imassa gabbhassa pure vā pacchā vā laddhabhāvaṃ jānāhīti." Upāsikā "sadhū" 'ti sampaṭicchitvā sāṇiṃ parikkhipāpetvā antosāṇiyaṃ daharabhikkhuniyā hatthapādanābhiudarapariyosānāni oloketvā māsadivase samānetvā gihibhāve gabbhassa laddhabhāvaṃ tattato ñatvā therassa santikaṃ gantvā tam atthaṃ ārocesi. Thero catuparisamajjhe taṃ bhikkhuniṃ suddhiṃ akāsi. Sā suddhā hutvā bhikkhusaṃghañ ca Satthārañ ca vanditvā bhikkhunīhi saddhiṃ upassayam eva gatā. Sā gabbhaparipākam anvāya Padumuttarapādamūle patthitapatthanaṃ mahānubhāvaṃ puttaṃ vijāyi. Ath'; ekadivasaṃ rājā bhikkhuniupassayasamīpena gacchanto dārakasaddaṃ sutvā amacce pucchi. Amaccā taṃ kāraṇaṃ ñatvā "deva, sā daharabhikkhunī puttaṃ vijātā, tass'; eso saddo" ti āhaṃsu. "Bhikkhunīnaṃ bhane dārakajagganan nāma palibodho, mayaṃ naṃ jaggissāmā" 'ti.
Rājā taṃ dārakaṃ nāṭakitthīnaṃ dāpetvā kumāraparihārena vaḍḍhāpesi. Nāmagahaṇadivase c'; assa Kassapo ti nāmaṃ akaṃsu. Atha naṃ kumāraparihārena vaḍḍhitattā Kumārakassapo ti sañjāniṃsu.
So sattavassikakāle Satthu santike pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā gacchante gacchante kāle dhammakathikesu citrakathī ahosi. Atha naṃ Satthā "etadaggaṃ bhikkhave mama sāvakānaṃ citrakathīnaṃ yadidaṃ Kumārakassapo" ti etadagge ṭhapesi.
So pacchā Vammīkasutte arahattaṃ pāpuṇi. Mātāpi 'ssa bhikkhunī vipassitvā aggaphalaṃ pattā. Kumārakassapo thero Buddhānaṃ sāsane gaganamajjhe puṇṇacando viya pākaṭo jāto.


[page 149]
2. Nigrodhamigajātaka. (12). 149
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ Tathāgato pacchābhaṭṭaṃ piṇḍapātapaṭikkanto bhikkhūnaṃ ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū ovādaṃ gahetvā attano rattiṭṭhānadivaṭṭhānesu divasabhāgaṃ khepetvā sāyaṇhasamaye dhammasabhāyaṃ sannipatitvā "āvuso, Devadattena attano abuddhabhāvena c'; eva khantimettādīnañ ca abhāvena Kumārakassapathero ca therī ca manaṃ nāsitā, Sammāsambuddho pana attano dhammarājatāya c'; eva khantimettānuddayasampattiyā ca ubhinnam pi tesaṃ paccayo jāto" ti Buddhaguṇe vaṇṇayamānā nisīdiṃsu. Satthā Buddhalīḷhāya dhammasabhaṃ āgantvā paññattāsane nisīditvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. "Bhante tumhākam eva guṇakathāyā" 'ti sabbaṃ ārocayiṃsu. "Na bhikkhave Tathāgato idān'; eva imesaṃ ubhinnaṃ paccayo ca patiṭṭhā ca jāto, pubbe pi ahosi yevā" 'ti. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ yāciṃsu.
Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭam akāsi:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārayamāne Bodhisatto migayoniyaṃ paṭisandhiṃ gaṇhi. So mātu kucchito nikkhanto suvaṇṇavaṇṇo ahosi, akkhīni c'; assa maṇiguḷasadisāni ahesuṃ, siṅgāni rajatavaṇṇāni, mukham rattakambalapuñjavaṇṇaṃ, hatthapādapariyantā lākhā parikammakatā viya, vāladhī camarassa viya ahosi, sarīraṃ pan'; assa mahantaṃ assapotakappamāṇaṃ ahosi. So pañcasatamigaparivāro araññe vāsaṃ kappesi nāmena Nigrodhamigarājā nāma. Avidūre pan'; assa añño pi pañcasatamigaparivāro Sākhamigo nāma vasati, so pi suvaṇṇavaṇṇo va ahosi. Tena samayena Bārāṇasirājā migavadhapasuto hoti, vinā maṃsena nā bhuñjati, manussānaṃ kammacchedaṃ katvā sabbe negamajānapade sannipātetvā devasikaṃ migavaṃ gacchati. Manussā cintesuṃ:
"ayaṃ rājā amhākaṃ kammacchedaṃ karoti, yan nūna mayaṃ uyyāne migānaṃ nivāpaṃ vapitvā pānīyaṃ sampādetvā bahumige uyyāne pavesetvā dvāraṃ bandhitvā rañño niyyādemā"


[page 150]
150 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] 'ti te sabbe uyyāne nivāpatiṇaṃ ropetvā udakaṃ sampādetvā dvāraṃ yojāpetvā nāgare ādāya muggarādinānāvudhahatthā araññaṃ pavisitvā mige pariyesamānā "majjhe ṭhite mige gaṇhissāmā" 'ti yojanamattaṃ ṭhānaṃ parikkhipitvā saṃkhipamānā Nigrodhamiga-Sākhamigānaṃ vasanaṭṭhānaṃ majjhe katvā parikkhipiṃsu. Atha naṃ migagaṇaṃ disvā rukkhagumbādayo ca bhūmiñ ca muggarehi paharantā migagaṇaṃ gahanaṭṭhānato nīharitvā asisattidhanuādīni āvudhāni uggiritvā mahānādaṃ nadantā naṃ migagaṇaṃ uyyānaṃ pavesetvā dvāram pidhāya rājānaṃ upasaṃkamitvā "deva, nibaddhaṃ migavaṃ gacchantā amhākaṃ kammaṃ nāsetha, amhehi araññato mige ānetvā tumhākaṃ uyyānaṃ pūritaṃ, ito paṭṭhāya tesaṃ maṃsaṃ khādathā" 'ti rājānaṃ āpucchitvā pakkamiṃsu.
Rājā tesaṃ vacanaṃ sutvā uyyānaṃ gantvā mige olokento dve suvaṇṇamige disvā tesaṃ abhayaṃ adāsi. Tato paṭṭhāya pana kadāci sāmaṃ gantvā ekamigaṃ vijjhitvā āneti, kadāci 'ssa bhattakārako gantvā vijjhitvā āharati. Migā dhanuṃ disvā va maraṇabhayena tajjitā palāyanti, dve tayo pahāre labhitvā kilamanti pi gilānāpi honti maraṇam pi pāpuṇanti. Migagaṇo taṃ pavattiṃ Bodhisattassa ārocesi. So Sākhaṃ pakkosāpetvā āha: "samma, bahū migā nassanti, ekaṃsena maritabbe sati ito paṭṭhāya mā kaṇḍena mige vijjhantu, dhammagaṇṭhikaṭṭhāne migānaṃ vāro hotu, ekadivasaṃ mama parisāya vāro pāpuṇātu, ekadivasaṃ tava parisāya vāro pāpuṇātu, vārappatto migo gantvā dhammagaṇṭhikāya sīsaṃ ṭhapetvā nipajjatu, evaṃ sante migā vaṇitā na bhavissantīti." So "sādhū" 'ti sampaṭicchi. Tato paṭṭhāya vārappatto va migo gantvā dhammagaṇṭhikāya gīvaṃ ṭhapetvā nipajjati.


[page 151]
2 Nigrodhamigajātaka. (12). 151
[... content straddling page break has been moved to the page above ...] Bhattakārako āgantvā tattha nipannakam eva gahetvā gacchati. Ath'; ekadivasaṃ Sākhamigassa parisāya ekissā gabbhinīmigiyā vāro pāpuṇi.
Sā Sākhaṃ upasaṃkamitvā "sāmi, aham pi gabbhinī, puttakaṃ vijāyitvā dve janā vāraṃ gamissāma, mayhaṃ vāraṃ atikkamehīti" āha. So "na sakkā tava vāraṃ aññesaṃ pāpetuṃ, tvam eva tuyhaṃ pattaṃ jānissasi, gacchāhīti" āha. Sā tassa santikā anuggahaṃ alabhamānā Bodhisattaṃ upasaṃkamitvā tam atthaṃ ārocesi. So tassā vacanaṃ sutvā "hotu, gaccha tvaṃ, ahan te vāraṃ atikkamessāmīti" sayaṃ gantvā dhammagaṇṭhikāya sīsaṃ katvā nipajji. Bhattakārako taṃ disvā "laddhābhayo migarājā gaṇṭhikāya nipanno, kin nu kāraṇan" ti vegena gantvā rañño ārocesi. Rājā tāvad eva rathaṃ āruyha mahantena parivārena āgantvā Bodhisattaṃ disvā āha:
"samma migarāja, nanu mayā tuyhaṃ abhayaṃ dinnaṃ, kasmā tvaṃ idha nipanno" ti. "Mahārāja, gabbhinī migī āgantvā ‘mama vāraṃ aññassa pāpehīti'; āha, na sakkā kho pana mayā ekassa maraṇadukkhaṃ aññassa upari pakkhipituṃ, sv-āhaṃ attano jīvitaṃ tassā datvā tassā santakaṃ maraṇaṃ gahetvā idha nipanno, mā aññaṃ kiñci āsaṃkitthā mahārājā" 'ti. Rājā āha: "sāmi suvaṇṇavaṇṇamigarāja, mayā tādiso khantimettānuddayasampanno manussesu pi na diṭṭhapubbo, tena te pasanno 'smi, uṭṭhehi, tuyhañ ca tassā ca abhayaṃ dammīti". "Dvīhi abhaye laddhe avasesā kiṃ karissanti narindā" 'ti. "Avasesānam pi abhayaṃ damma sāmīti". "Mahārāja, evam pi uyyāne yeva migā abhayaṃ labhissanti, sesā kiṃ kārissantīti". "Etesam pi abhayaṃ dammi sāmīti". "Mahārāja, migā tāva abhayaṃ labhantu, sesā catuppadā kiṃ karissantīti".


[page 152]
152 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] "Etesam pi abhayaṃ dammi sāmīti". "Mahārāja, catuppadā tāva abhayaṃ labhantu, dvijagaṇā kiṃ karissantīti".
"Etesam pi dammi sāmīti". Mahārājā, dvijagaṇā tāva abhayaṃ labhissanti, udake vasantā macchā kiṃ karissantīti".
"Etesam pi abhayaṃ dammi sāmīti." Evaṃ Mahāsatto rājānaṃ sabbasattānaṃ abhayaṃ yācitvā uṭṭhāya rājānaṃ pañcasu sīlesu patiṭṭhāpetvā "dhammaṃ cara mahārāja, mātāpitusu puttadhītāsu brāhmaṇagahapatikesu negamajānapadesu dhammaṃ caranto samaṃ caranto kāyassa bhedā sugatiṃ Saggaṃ lokaṃ gamissasīti" rañño Buddhalīḷhāya dhammaṃ desetvā katipāhaṃ uyyāne vasitvā rañño ovādaṃ datvā migagaṇaparivuto araññaṃ pāvisi. Sāpi kho migadhenu pupphakaṇṇikasadisaṃ puttaṃ vijāyi. So kīḷamāno Sākhamigassa santikaṃ gacchati. Atha naṃ mātā tassa santikaṃ gacchantaṃ disvā "putta, ito paṭṭhāya mā etassa santikaṃ gaccha, Nigrodhass'; eva santikaṃ gaccheyyāsīti" ovadantī imaṃ gātham āha:

  Ja_I,2.2(=12).1: Nigrodham eva seveyya, na Sākhaṃ {upasaṃvase (Dhp.p.329),}
                 Nigrodhasmiṃ mataṃ seyyo yañce Sākhasmiṃ jīvitan ti. || Ja_I:11 ||


     Tattha nigrodham eva seveyyā ti tāta tvaṃ vā añño vā attano hitakāmo Nigrodham eva seveyya bhajeyya upasaṃkameyya, na sākham upasaṃvase ti Sākhamigaṃ pana na upasaṃvase, upagamma na saṃvaseyya, etaṃ nissāya jīvikaṃ na kappeyya, nigrodhasmiṃ mataṃ seyyo ti Nigrodharañño pādamūle maraṇam pi seyyo varaṃ uttamaṃ, {yañce} sākhasmiṃ jīvitan ti yaṃ pana Sākhassa santike jīvitaṃ taṃ n'; eva seyyo na varaṃ na uttaman ti attho.
     Tato paṭṭhāya ca pana abhayaladdhakā migā manussānaṃ sassāni khādanti. Manussā "laddhābhayā ime migā" ti paharituṃ vā palāpetuṃ vā na visahanti. Te rājaṅgaṇe sannipatitvā rañño tam atthaṃ ārocesuṃ. Rājā "mayā pasannena Nigrodhamigavarassa varo dinno,


[page 153]
3. Kaṇḍinajātaka. (13). 153
[... content straddling page break has been moved to the page above ...] ahaṃ rajjaṃ jaheyyaṃ na ca taṃ paṭiññaṃ, gacchatha, na koci mama vijite mige paharituṃ labhatīti". Nigrodhamigo taṃ pavattiṃ sutvā migagaṇaṃ sannipātāpetvā "ito paṭṭhāya paresaṃ sassaṃ khādituṃ na labhathā" 'ti mige vāretvā manussānaṃ ārocāpesi: "ito paṭṭhāya sassakārakamanussā sassarakkhanatthaṃ vatiṃ mā karontu, khettaṃ pana āvijjhitvā paṇṇasaññaṃ bandhantū" 'ti.
Tato paṭṭhāya kira khettesu paṇṇabandhanasaññaṃ udapādi, tato paṭṭhāya paṇṇasaññaṃ atikkamanakamigo nāma n'; atthi, ayaṃ kira nesaṃ Bodhisattato laddhaovādo. Evaṃ migagaṇaṃ ovaditvā Bodhisatto yāvatāyukaṃ ṭhatvā saddhiṃ migehi yathākammaṃ gato. Rājāpi Bodhisattassa ovāde ṭhatvā puññāni katvā yathākammaṃ gato.
     Satthā "na bhikkhave idān'; evāhaṃ theriyā ca Kumārakassapassa ca avassayo, pubbe pi avassayo evā" 'ti imaṃ dhammadesanaṃ āharitvā catusaccadhammadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Sākhamigo Devadatto ahosi, parisāpi 'ssa Devadattaparisā va, migadhenu therī ahosi, putto Kumārakassapo, rājā Ānando, Nigrodhamigarājā pana aham eva ahosin" ti. Nigrodhamigajātakaṃ.

                      3. Kaṇḍinajātaka.
     {Dhiratthu} kaṇḍinaṃ sallan ti. Idaṃ Satthā Jetavane viharanto purāṇaḍutiyikapalobhanaṃ ārabbha kathesi. Taṃ Aṭṭhanipāte Indriyajātake āvibhavissati. Bhagavā pana taṃ bhikkhuṃ etad avoca: "bhikkhu pubbe pi tvaṃ etaṃ mātugāmaṃ nissāya jīvitakkhayaṃ patvā vītaccikesu aṅgāresu pakko" ti. Bhikkhū tass'; atthassāvibhāvatthāya Bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Itoparaṃ pana bhikkhūnaṃ yācanaṃ bhavantarapaṭicchannatañ ca avatvā "atītaṃ āharīti" ettakam eva vakkhāma,


[page 154]
154 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] ettake vutte pi āyācanaṃ valāhakagabbhato candanīharaṇūpamā ca bhavantarapaṭicchannakāraṇabhāvo cā 'ti sabbam etaṃ heṭṭhāvuttanayen'; eva yojetvā veditabbaṃ.
     Atīte Magadharaṭṭhe Rājagahe Magadharājā rajjaṃ kāreti. Magadhavāsikānaṃ sassasamaye migānaṃ mahāparipantho hoti. Te araññe pabbatapādaṃ pavisanti. Tattha eko araññavāsipabbateyyamigo ekāya gāmantavāsiniyā migapotikāya saddhiṃ santhavaṃ katvā tesaṃ migānaṃ pabbatapādato oruyha puna gāmantaṃ osaraṇakāle migapotikāya paṭibaddhacittattā tehi saddhiṃ yeva otari. Atha naṃ sā āha: "tvaṃ kho si ayya pabbateyyo bālamigo, gāmanto ca nāma sāsaṃko sappaṭibhayo, mā amhehi saddhiṃ otarāhīti". So tassā paṭibaddhacittatāya anivattitvā saddhiṃ yeva agamāsi. Magadhavāsino "idāni migānaṃ pabbatapādā otaraṇakālo" ti ñatvā magge paṭicchannakoṭṭhakesu tiṭṭhanti. Tesam pi dvinnaṃ āgamanamagge eko luddako paṭicchannakoṭṭhake ṭhito hoti.
Migapotikā manussagandhaṃ ghāyitvā "eko luddako ṭhito bhavissatīti" taṃ bālamigaṃ purato katvā sayaṃ pacchato ahosi. Luddako ekena sarappahārena migaṃ tatth'; eva pātesi.
Migapotikā tassa viddhabhāvaṃ ñatvā uppatitvā vātagatiyā palāyi. Luddako koṭṭhakā nikkhamitvā migaṃ okkantitvā aggiṃ katvā vītaccikesu aṅgāresu madhuramaṃsaṃ pacitvā khāditvā pānīyaṃ pivitvā avasesaṃ lohitabindūhi paggharantehi kācenādāya dārake tosento gharaṃ agamāsi. Tadā Bodhisatto tasmiṃ vanasaṇḍe devatā hutvā nibbatto hoti. So taṃ kāraṇaṃ disvā "imassa bālamigassa maraṇaṃ n'; eva mātaraṃ nissāya na pitaraṃ nissāya atha kho kāmaṃ nissāya,


[page 155]
3. Kaṇḍinajātaka.(13). 155
kāmanimittamhi sattā sugati yāva hatthacchedā duggatiyañ ca pañcavidhabandhanādinānappakārakaṃ dukkhaṃ pāpuṇanti, paresaṃ maraṇadukkhuppādanam pi nāma imasmiṃ loke garahitam eva, yaṃ janapadaṃ mātugāmo vicāreti anusāsati so itthiparināyako janapado garahito va, ye sattā mātugāmassa vasaṃ gacchanti te pi garahitā vā" 'ti ekāya gāthāya tīṇi garahavatthūni dassetvā vanadevatāsu sadhukāraṃ datvā gandhapupphadīhi pūjayamānāsu madhurena sarena taṃ vanasaṇḍaṃ unnādento imāya gāthāya dhammaṃ deseti:

  Ja_I,2.3(=13).1: Dhi-r-atthu kaṇḍinaṃ sallaṃ purisaṃ gāḷhavedhinaṃ,
                 dhi-r-atthu taṃ janapadaṃ yatth'; itthī parināyikā,
                 te cāpi dhikkitā sattā ye itthīnaṃ vasaṃ gatā ti. || Ja_I:12 ||


     Tattha dhiratthū 'ti garahanatthe nipāto, sv-āyam idha uttāsaubbegavasena garahane daṭṭhabbo, uttasitubbiggā hi honto Bodhisatto evam āha, kaṇḍam assa atthīti {kaṇḍī, taṃ} kaṇḍinaṃ, taṃ pana kaṇḍaṃ anupavisanaṭṭhena sallan ti vuccati, tasmā kaṇḍinaṃ sallan ti, ettha sallaṃ kaṇḍin ti attho, sallaṃ vā assa atthīti sallo, taṃ sallañ ca, mahantaṃ vaṇamukhaṃ katvā balavappahāraṃ dento gāḷhaṃ vijjhatīti {gāḷhavedhī, taṃ} gāḷhavedhinaṃ, nānappakārakena kaṇḍena kumudapattasaṇṭhānathalena ujukagamanen'; eva sallena ca samannāgataṃ gāḷhavedhinaṃ purisaṃ dhiratthū 'ti ayam ettha attho, parināyikā ti issarā saṃvidhāyikā, dhikkitā ti garahitā, sesam ettha uttānattham eva, itoparaṃ pana ettakam pi avatvā yaṃ yaṃ anuttānaṃ taṃ tad eva vaṇṇayissāma.
     Evaṃ ekāya gāthāya tīṇi garahavatthūni dassetvā Bodhisatto vanaṃ unnādetvā Buddhalīḷhāya dhammaṃ desesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi.


[page 156]
156 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] Itoparaṃ pana "dve vatthūni kathetvā" ti imaṃ avatvā "anusandhiṃ ghaṭetvā" ti ettakam eva vakkhāma, avuttam pi pana heṭṭhāvuttanayen'; eva yojetvā gahetabbaṃ. "Tadā pabbateyyo migo ukkaṇṭhitabhikkhu ahosi, migapotikā purāṇadutiyikā, kāmesu dosaṃ dassetvā dhammaṃ desitadevatā pana aham eva ahosin" ti. Kaṇḍinajātakaṃ.

                      4. Vātamigajātaka.
     Na kiratthi {rasehi} pāpiyo ti. Idaṃ Saṭṭhā Jetavane viharanto Cullapiṇḍapātikatissatheraṃ ārabbha kathesi.
Satthari kira Rājagahaṃ upanissāya Veluvane viharante Tissakumāro nāma mahāvibhavassa seṭṭhikulassa putto ekadivasaṃ Veluvanaṃ gantvā Satthu dhammadesanaṃ sutvā pabbajitukāmo pabbajjaṃ yācitvā mātāpitūhi ananuññātattā paṭikkhitto sattāhaṃ bhattacchedaṃ katvā Raṭṭhapālathero viya mātāpitaro anujānāpetvā Satthu santike pabbaji.
Satthā taṃ pabbājetvā addhamāsamattaṃ Veluvane viharitvā Jetavanaṃ agamāsi. Tatrāyaṃ kulaputto terasa dhutaṅgāni samādāya Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno kālaṃ vītināmeti. Cullapiṇḍapātikatissatthero nāmā ti vutte gaganatale cando viya Buddhasāsane pākaṭo {paññāto} ahosi. Tasmiṃ kāle Rājagahe nakkhattakīḷāya vattamānāya therassa mātāpitaro yan tassa gihikāle ahosi ābharaṇabhaṇḍakan taṃ rajatacaṃgoṭake nikkhipitvā ure ṭhapetvā "aññāsu nakkhattakīḷāsu amhākaṃ putto iminā iminā alaṃkārena alaṃkato nakkhattaṃ kīḷati tan no ekaputtakaṃ gahetvā Samaṇo Gotamo Sāvatthinagaraṃ gato, kahaṃ nu kho so etarahi nisinno, kahaṃ ṭhito" ti vatvā rodanti.
Ath'; ekā vaṇṇadāsī taṃ kulaṃ gantvā seṭṭhibhariyaṃ rodantiṃ disvā pucchi: "kiṃ ayye rodasīti". Sā tam atthaṃ ārocesi. "Kiṃ pana ayye ayyaputto piyāyatīti". "Asukañ ca asukañ cā" 'ti. "Sace tumhe imasmiṃ gehe sabbaṃ issariyaṃ mayhaṃ detha ahaṃ vo puttaṃ ānessāmīti,". Seṭṭhibhariyā "sādhū" 'ti sampaṭicchitvā paribbayaṃ datvā mahantena parivārena taṃ uyyojesi: "gaccha, attano balena mama puttaṃ ānehīti". Sā paṭicchannayāne nisinnā Sāvatthiṃ gantvā therassa bhikkhācāravītiyaṃ nivāsaṃ gahetvā seṭṭhikulā āgatamanusse therassa adassetvā attano parivāren'; eva parivutā therassa piṇḍāya paviṭṭhassa ādito va uluṃkabhikkhaṃ sarakabhikkhañ ca datvā rasataṇhāya bandhitvā anukkamena gehe nisīdāpetvā bhikkhaṃ dadamānā attano vasaṃ upagatabhāvaṃ ñatvā gilānālayaṃ dassetvā antogabbhe nipajji.


[page 157]
4.Vātamigajātaka.(14). 157
[... content straddling page break has been moved to the page above ...] Thero pi bhikkhācāravelāya sapadānaṃ caranto gehadvāraṃ agamāsi. Parijano therassa pattaṃ gahetvā theraṃ ghare nisīdāpesi. Thero nisīditvā va "kahaṃ upāsika" ti pucchi. "Gilānā bhante, tumhākaṃ dassanaṃ icchatīti". So rasataṇhāya baddho attano vatasamādānaṃ bhinditvā tassāpi nipannaṭṭhānaṃ pāvisi. Sā attano āgatakāraṇaṃ kathetvā taṃ palobhetvā rasataṇhāya bandhitvā uppabbājetvā attano vase ṭhapetvā yāne nisīdāpetvā mahantena pari vārena Rājagaham eva agamāsi. Sā pavatti pākaṭā jātā. Bhikkhū dhammasabhāyaṃ sannisinnā "Cullapiṇḍapātikatissattheraṃ kira ekā vaṇṇadāsī rasataṇhāya bandhitvā ādāya gatā" ti kathaṃ samuṭṭhāpesuṃ. Satthā dhammasabhaṃ upagantvā alaṃkatāsane nisīditvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti āha. Te taṃ pavattiṃ kathayiṃsu. "Na bhikkhave idān'; eva eso bhikkhu rasataṇhāya bandhitvā tassā vasaṃ gato, pubbe pi tassā vasaṃ gato yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ rañño Brahmadattassa Sañjayo nāma uyyānapālo ahosi. Ath'; eko vātamigo taṃ uyyānaṃ āgantvā Sañjayaṃ disvā palāyati. Sañjayo pi na taṃ tajjetvā nīharati. So punappuna āgantvā uyyāne yeva carati. Uyyāna pālo uyyāne nānappakārakāni pupphaphalāni gahetvā divase divase rañño abhiharati. Atha naṃ ekadivasaṃ rājā pucchi:
"atthi pana samma uyyānapāla uyyāne kiñci acchariyaṃ passasīti". "Deva aññaṃ na passāmi, eko pana vātamigo āgantvā uyyāne carati, etaṃ passāmīti". "Sakkhissasi pana taṃ gahetun" ti. "Thokaṃ madhuṃ labhanto imaṃ antorājanivesanam pi taṃ ānetuṃ sakkhissāmīti". Rājā tassa madhuṃ dāpesi. So taṃ gahetvā uyyānaṃ gantvā vātamigassa caraṇaṭṭhāne tiṇāni madhunā makkhetvā nilīyi.


[page 158]
158 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] Migo āgantvā madhumakkhitāni tiṇāni khāditvā rasataṇhāya baddho aññattha agantvā uyyānam eva āgacchati. Uyyānapālo tassa madhumakkhitatiṇesu paluddhabhāvaṃ ñatvā anukkamena attānaṃ dassesi. So taṃ disvā katipāhaṃ palāyitvā punappuna passanto vissāsaṃ āpajjitvā anukkamena uyyānapālassa hatthe ṭhitatiṇāni khādituṃ āraddho.
So tassa vissāsaṃ āpannabhāvaṃ ñatvā yāva rājanivesanā vīthiṃ kilañjehi parikkhipitvā va tahaṃ sākhābhaṅgaṃ pātetvā madhulābukaṃ aṃse laggetvā tiṇakalāpaṃ upakacchake ṭhapetvā madhumakkhitāni tināni migassa purato purato vikiranto antorājanivesanaṃ yeva agamāsi. Mige antopaviṭṭhe dvāraṃ pidahiṃsu. Migo manusse disvā kampamāno maraṇabhayabhīto antonivesanaṃ gato ādhāvati paridhāvati. Rājā pāsādā oruyha taṃ kampamānaṃ disvā "vātamigo nāma manussānaṃ diṭṭhaṭṭhānaṃ sattāhaṃ na gacchati, tajjitaṭṭhānaṃ yāvajīvaṃ na gacchati, so evarūpo gahananissito vātamigo rasataṇhāya baddho idāni evarūpaṃ ṭhānaṃ āgato, n'; atthi vata bho loke rasataṇhāya pāpakataraṃ nāmā" 'ti imāya gāthāya dhammadesanaṃ paṭṭhapesi:

  Ja_I,2.4(=14).1: Na kir'; atthi rasehi pāpiyo
                 āvāsehi vā santhavehi vā,
                 vātamigaṃ gehanissitaṃ
                 vasam anesi rasehi Sañjayo ti. || Ja_I:13 ||


     Tattha kirā ti anussavatthe nipāto, rasehīti jivhāviññeyyehi madhuram.
bilādīhi, pāpiyo ti pāpataro, āvāsehi vā santhavehi vā ti nibaddhavasanaṭṭhānasaṃkhātesu hi āvāsesu pi mittasanthavesu pi chandarāgo pāpako va tehi pana sacchandarāgaparibhogehi āvāsehi vā mittasanthavehi vā sataguṇena sahassaguṇena madhuvapaṭisevanaṭṭhena āhāraṃ vinā jīvitindriyapālanāya abhāvena ca sacchandarāgaparibhogarasā va pāpatarā ti Bodhisatto pana anusvāgataṃ viya imam atthaṃ katvā na kiratthi rasehi pāpiyo āvāsehi vā santhavehi vā ti āha,


[page 159]
5. Kharādiyajātaka. (15). 159
[... content straddling page break has been moved to the page above ...] idāni tesaṃ pāpiyabhāvaṃ dassento vātamigan-ti-ādim āha, tattha gehanissitan ti gahanaṭṭhānanissitaṃ, idaṃ vuttaṃ hoti: passatha rasānaṃ pāpiyabhāvaṃ, imaṃ nāma araññāyatane gahananissitaṃ vātamigaṃ Sañjayo uyyānapālo madhurasehi attano vasaṃ ānesi, sabbathāpi sacchandarāgaparibhogehi rasehi samaṃ aññaṃ pāpakataraṃ lāmakataraṃ n'; atthīti rasataṇhāya ādīnavaṃ kathesi kathetvā ca pana taṃ migaṃ araññam eva pesesi.
     Satthā "na bhikkhave sā vaṇṇadāsī idāni etaṃ rasataṇhāya bandhitvā attano vase karoti, pubbe pi akāsi yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Sañjayo ayaṃ vaṇṇadāsī ahosi, vātamigo Cullapiṇḍapātiyo, Bārāṇasirājā pana aham eva ahosin" ti. Vātamigajātakaṃ.

                      5. Kharādiyajātaka.
     Aṭṭhakhuraṃ Kharādiye ti. Idaṃ Satthā Jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. So kira bhikkhu dubbaco ovādaṃ na gaṇhati. Atha naṃ Satthā pucchi:
"saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhasīti". "Saccaṃ Bhagavā" 'ti. Satthā "pubbe pi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ agahetvā pāsena baddho va jīvitakkhayaṃ patto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto migo hutvā migagaṇaparivuto araññe vasati.
Ath'; assa bhaginī migī puttakaṃ dassetvā "bhātika, ayan te bhāgineyyo, etaṃ migamāyaṃ uggaṇhāpehīti" paṭicchāpesi.
So taṃ bhāgineyyaṃ "asukavelāya nāma āgantvā uggaṇhātīti" āha. So vuttavelāya na gacchati, yathā ekadivasaṃ evaṃ sattadivase sattovāde atikkanto so migamāyaṃ anuggaṇhitvā va vicaranto pāse bajjhi. Mātāpi 'ssa bhātaraṃ upasaṃkamitvā "kin te bhātika bhāgineyyo migamāyaṃ uggaṇhāpito" ti pucchi. Bodhisatto ca "tassa anovādakassa mā cintayi,


[page 160]
160 I. Ekanipāta. 2Ṣīlavagga.
na te puttena migamāyā uggahitā" ti vatvā idāni pi taṃ anovaditukāmo va hutvā imaṃ gātham āha:

  Ja_I,2.5(=15).1: Aṭṭhakhuraṃ Kharādiye migaṃ vaṃkātivaṃkinaṃ
                 sattahi kālāh'; atikkantaṃ na naṃ ovadit'; ussahe ti. || Ja_I:14 ||


     Tattha aṭṭhakhuran ti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhakhuraṃ, Kharādiye ti taṃ nāmena ālapati, migan ti sabbasaṃgāhikavacanaṃ, vaṃkātivaṃkinan ti mūle vaṃkāni agge ativaṃkāni tādisāni siṅgāni assa atthīti vaṃkātivaṃkinaṃ, sattahi kālāhatikkantan ti sattahi ovādakālehi ovādaṃ atikkantaṃ, na naṃ ovaditussahe ti evaṃ dubbacamigaṃ ahaṃ ovadituṃ na ussahāmi, etassa me ovādanatthāya cittam pi na uppajjatīti dasseti.
     Atha naṃ dubbacamigaṃ pāse baddhaṃ luddo māretvā maṃsaṃ ādāya pakkāmi.
     Satthāpi "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā bhāgineyyo migo dubbacabhikkhu ahosi, bhaginī Uppalavaṇṇā, ovādakamigo pana aham eva ahosin" ti. Kharādiyajātakaṃ.

                      6. Tipallatthamigajātaka.
     Migan tipallatthan ti. Idaṃ Satthā Kosambiyam Badarikārāme viharanto sikkhākāmaṃ Rāhulattheraṃ ārabbha kathesi.
Ekasmiṃ hi kāle Satthari Āḷavinagaraṃ nissāya Aggāḷave Cetiye viharante bahū upāsikā ca bhikkhuniyo ca vihāraṃ dhammasavanāya gacchanti. Divā dhammasavanaṃ hoti, gacchante pana kāle upāsikā ca bhikkhuniyo ca na gacchiṃsu, bhikkhū c'; eva upāsakā ca ahesuṃ.
Tato paṭṭhāya rattiṃ dhammasavanaṃ jātaṃ. Dhammasavanapariyosāne therā bhikkhū attano attano vasanaṭṭhānāni gacchanti. Daharā upāsakehi saddhiṃ upaṭṭhānasālāya sayanti. Tesu niddaṃ upagatesu ekacce ghurughurūpassāsā kākacchamānā dante khādantā nipajjiṃsu, ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu.


[page 161]
6. Tipallatthamigajātaka. (16). 161
[... content straddling page break has been moved to the page above ...] Te taṃ vippakāraṃ disvā Bhagavato ārocesuṃ. Bhagavā "yo pana bhikkhu anupasampannena saha seyyaṃ kappeyya pācittiyan" ti sikkhāpadaṃ paññāpetvā Kosambiṃ agamāsi. Tattha bhikkhū āyasmantaṃ Rāhulaṃ āhaṃsu:
"āvuso Rāhula, Bhagavatā sikkhāpadaṃ paññattaṃ, idāni tvaṃ attano vasanaṭṭhānaṃ jānāhīti". Pubbe pana te bhikkhū Bhagavati ca gāravaṃ tassa cāyasmato sikkhākāmataṃ paṭicca taṃ attano vasanaṭṭhānaṃ āgataṃ ativiya saṃgaṇhanti, khuddakamañcakaṃ paññāpetvā ussīsakaraṇatthāya cīvaraṃ denti, taṃ divasaṃ pana sikkhāpadabhayena vasanaṭṭhānam pi na adaṃsu. Rāhulabhaddo "pitā me" ti Dasabalassa vā "upajjhāyo me" ti dhammasenāpatino vā "ācariyo me" ti Mahāmoggallānāssa vā "cullapitā me" ti Ānandatherassa vā santikaṃ agantvā Dasabalassa valañjanavaccakuṭiṃ brahmavimānaṃ pavisanto viya pavisitvā vāsaṃ kappesi. Buddhānaṃ hi valañjanakuṭiyā dvāraṃ supihitaṃ hoti, gandhaparibhaṇḍakatā bhūmi, gandhadāmamālādāmāni osāritān'; eva honti, sabbarattiṃ dīpo jhāyati.
Rāhulabhaddo pana na ṭassā kuṭiyā imaṃ sampattiṃ paṭicca tattha vāsaṃ upagato, bhikkhūhi pana "vasanaṭṭhānaṃ jānāhīti" vuttattā ovādagāravena sikkhākāmatāya tattha vāsaṃ upagato, antarantarā hi bhikkhū pi taṃ āyasmantaṃ dūrato vā gacchantaṃ disvā tassa vīmaṃsanatthāya muṭṭhisammujjaniṃ vā kacavarachaḍḍanakaṃ vā bahi khipitvā tasmiṃ āgate "āvuso imaṃ kena chaḍḍitan" ti vadanti, tattha kehici "Rāhulo iminā maggena gato" ti vutte so āyasmā "nāhaṃ bhante etaṃ jānāmīti" avatvā va taṃ paṭisāmetvā va "khamatha me bhante" ti khamāpetvā gacchati, evam esa sikkhākāmo, so taṃ sikkhākāmataṃ yeva paṭicca tattha vāsaṃ upagato. Atha Satthā pure aruṇaṃ yeva vaccakuṭidvāre ṭhatvā ukkāsi, so panāyasmā ukkāsi:
"ko eso" ti. "Ahaṃ Rāhulo" ti nikkhamitvā vandi. "Kasmā tvaṃ Rāhula idha nipanno" ti. "Vasanaṭṭhānassa abhāvato, pubbe hi bhante bhikkhū mama saṃgahaṃ karonti, idāni attano āpattibhayena vasanaṭṭhānaṃ na denti,


[page 162]
162 I. Ekanipāta. 2. Sīlavagga
[... content straddling page break has been moved to the page above ...] sv-āhaṃ ‘idaṃ aññesaṃ asaṃghaṭṭanaṭṭhānan'; ti iminā kāraṇena idha nipanno" ti. Atha Bhagavato "Rāhulaṃ tāva bhikkhū evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissantīti" dhammasaṃvego udapādi. Atha pāto va bhikkhū sannipātetvā dhammasenāpatiṃ paṭipucchi: "jānāsi pana tvaṃ Sāriputta ajja katthaci Rāhulassa vutthabhāvan" ti. "Na jānāmi bhante" ti.
"Sāriputta ajja Rāhulo vaccakuṭiyaṃ vasi, Sāriputta tumhe Rāhulaṃ evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissatha, evaṃ hi sante imasmiṃ sāsane pabbajitā na-ppatiṭṭhā bhavissanti, ito dāni paṭṭhāya anupasampannena ekadve va divase attano santike vasāpetvā tatiyadivase tesaṃ vasanaṭṭhānaṃ ñatvā bahi vāsethā" 'ti imaṃ anuppaññattiṃ katvā puna sikkhāpadaṃ paññāpesi. Tasmiṃ samaye dhammasabhāyaṃ sannisinnā bhikkhū Rāhulassa guṇaṃ kathenti:
"passathāvuso yāvā sikkhākāmo vatāyaṃ Rāhulo ‘tava vasanaṭṭhānaṃ jānāhīti'; vutto nāma ‘ahaṃ Dasabalassa putto, tumhe ke senāsanassa, tumhe yeva nikkhamathā'; 'ti ekabhikkhum pi appaṭippharitvā vaccakuṭiyaṃ vāsaṃ kappesīti". Evan tesu kathayamānesu Satthā dhammasabhaṃ upagantvā alaṃkatāsane nisīditvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti āha. "Bhante Rāhulassa sikkhākāmakathāya, na {aññāya} kathāyā" 'ti. Satthā "na bhikkhave Rāhulo idān'; eva sikkhākāmo, pubbe tiracchānayoniyaṃ nibbatto pi sikkhākāmo yevā" 'ti vatvā atītaṃ āhari:
     Atīte Rājagahe eko Magadharājā rajjaṃ kāreti.
Tadā Bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati. Ath'; assa bhaginī attano puttakaṃ upanetvā "bhātika imaṃ bhāgineyyaṃ migamāyaṃ sikkhāpehīti" āha.
Bodhisatto "sādhū" 'ti paṭisuṇitvā "gaccha tāta, asukavelāya nāma āgantvā sikkheyyāsīti" āha. So mātulena vuttavelaṃ anatikkametvā taṃ upasaṃkamitvā migamāyaṃ sikkhi. So ekadivasaṃ vane vicaranto pāsena baddho baddharāvaṃ ravi.
Migagaṇo palāyitvā "putto te pāsena baddho" ti tassa mātuyā ārocesi. Sā bhātu santikaṃ gantvā "bhātika bhāgineyyo te migamāyaṃ sikkhāpito" ti pucchi. Bodhisatto "mā tvaṃ puttassa kiñci pāpakaṃ āsaṃki,


[page 163]
6. Tipallatthamigajātaka. (16). 163
[... content straddling page break has been moved to the page above ...] suggahītā nena migamāyā, idāni taṃ hāsayamāno āgacchissatīti" vatvā imaṃ gātham āha:

  Ja_I,2.6(=16).1: Migan tipallattham anekamāyaṃ
                 aṭṭhakhuraṃ aḍḍharattāvapāyiṃ
                 ekena sotena chamāssasanto
                 chahi kalāh'; atibhoti bhāgineyyo ti. || Ja_I:15 ||


     Tattha mīgan ti bhāgineyyamigan, tipallatthan ti pallatthaṃ vuccati sayanaṃ, ubhohi passahi ujukam eva ca gonisinnakavasenā ti tīh'; ākārehi pallatthaṃ assa, tīṇi vā pallatthāni assā ti tipallattho, taṃ tipallatthaṃ anekamāyan ti bahumāyaṃ bahuvañcanaṃ, aṭṭhakhuran ti ekekasmiṃ pāde dvinnaṃ dvinnaṃ vasena aṭṭhahi khurehi samannāgataṃ, aḍḍharattāvapāyin ti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte avapivatīti aḍḍharattāvapāyi taṃ aḍḍharatte apāyin ti attho, mama bhāgineyyaṃ migaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ, kathaṃ:
yathā ekena sotena chamāssasanto chahi kalāhatibhoti bhāgineyyo ti, idaṃ vuttaṃ hoti: ahaṃ hi tava puttaṃ tathā uggaṇhāpesiṃ yathā ekasmiṃ uparimanāsikasote vātaṃ sannirumhitvā paṭhaviyaṃ allīnena ekena heṭṭhimasotena tatth'; eva chamāyaṃ assasanto chahi kalāhi luddakaṃ atibhoti chahi koṭṭhāsehi ajjhottharati vañcetīti attho, katamāhi chahi:
cattāro pāde pasāretvā ekena passena seyyāyā khurehi tiṇapaṃsukhaṇanena jivhāninnāmanena udarassa uddhumātabhāvakaraṇena uccārapassāvavissajjanena vātaṃ sannirumhanenā 'ti, aparo nayo: pādesu gahetvā abhimukhākaḍḍhanena paṭipanāmanena ubhato passesu sañcaraṇena uddhaṃ ukkhipanena adho avakkhipanenā 'ti imāhi chahi kalāhi yathā atibhoti, mato ayan ti saṃñaṃ uppādetvā vañceti, evaṃ naṃ migamāyaṃ uggaṇhāpesin ti dīpeti, aparo nayo:
tathā naṃ uggaṇhāpesiṃ yathā ekena sotena chamāssasanto chahi kalāhati dvīsu pi nayesu dassitehi chahi kāraṇehi kalāhati kalāyissati luddakaṃ vañcessatīti,


[page 164]
164 1. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] bhotīti bhaginiṃ ālapati, bhāgineyyo ti evaṃ chahi kāraṇehi vañcanakaṃ bhāgineyyaṃ niddisati.
     Evaṃ Bodhisatto bhāgineyyassa migamāyāya sādhukaṃ uggahitabhāvaṃ dassento bhaginiṃ samassāsesi. So pi migapotako pāse baddho avipphanditvā yeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne khureh'; eva paharitvā paṃsu ca tiṇāni ca uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena udaraṃ uddhumātakaṃ katvā akkhīni parivattetvā heṭṭhānāsikasotena vātaṃ sañcarāpento uparimanāsikasotena vātaṃ sannirumhitvā sakalasarīraṃ thaddhabhāvaṃ gāhāpetvā matakākāraṃ dassesi. Nīlamakkhikāpi naṃ samparivāresuṃ. Tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā udare hatthena paharitvā "pāto va baddho bhavissati, pūtiko jāto" ti tassa bandhanarajjukaṃ mocetvā "etth'; eva dāni naṃ ukkantitvā maṃsaṃ ādāya gamissāmīti" nirāsaṃko hutvā sākhāpalāsaṃ gahetuṃ āraddho Migapotako pi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhūnitvā gīvaṃ pasāretvā mahāvātena chinnavalāhako viya vegena mātu santikaṃ agamāsi.
     Satthāpi "na bhikkhave Rāhulo idān'; eva sikkhākāmo, pubbe pi sikkhākāmo yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā bhāgineyyo migapotako Rāhulo ahosi, mātā Uppalavaṇṇā, mātulamigo pana aham eva ahosin" ti.
Tipallatthamigajātakaṃ.

                      7. Mālutajātaka.
     Kāḷe vā yadi vā juṇhe ti. Idaṃ Satthā Jetavane viharanto dve buḍḍhapabbajite ārabbha kathesi. Te kira Kosalajanapade ekasmiṃ araññavāse vasanti eko Kāḷatthero nāma eko Juṇhatthero nāma.


[page 165]
7. Mālutajātaka. (17). 165
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ Juṇho Kāḷaṃ pucchi:
"bhante sītaṃ nāma kasmiṃ kāle hotīti". So "kāḷe hotīti" āha.
Ath'; ekadivasaṃ Kāḷo Juṇhaṃ pucchi: "bhante Juṇha sītaṃ nāma kasmiṃ kāle hotīti". So "jaṇhe hotīti" aha: Te ubho pi attano kaṃkhaṃ chinditum asakkontā Satthu santikaṃ gantvā Satthāraṃ vanditvā "bhante sītaṃ nāma kasmiṃ kāle hotīti" pucchiṃsu. Satthā tesaṃ kāthaṃ sutvā "pubbe p'; āhaṃ bhikkhave tumhākaṃ imaṃ pañhaṃ kathesiṃ, bhavasaṃkhepagatattā pana na sallakkhayittā" 'ti vatvā atītaṃ āhari:
     Atīte ekasmiṃ pabbatapāde sīho ca vyaggho ca dve sahāyakā ekissā yeva guhāyaṃ vasanti. Tadā {Bodhisatto} pi isipabbajjaṃ pabbajitvā tasmiṃ yeva pabbatapāde vasati.
Ath'; ekadivasaṃ tesaṃ sahāyakānaṃ sītaṃ nissāya vivādo udapādi, vyaggho "kāḷe yeva sītaṃ hotīti" āha, sīho "juṇhe yevā" ti. Te ubho pi attano kaṃkhaṃ chindituṃ asakkontā Bodhisattaṃ pucchiṃsu. Bodhisatto imaṃ gātham āha:

  Ja_I,2.7(=17).1: Kāḷe vā yadi vā juṇhe yadā vāyati māluto,
                 vātajāni hi sītāni, ubho 'ttha-m-aparājitā ti. || Ja_I:16 ||


     Tattha kāḷe vā yadi vā juṇhe ti kāḷapakkhe vā juṇhapakkhe vā, yadā vāyati māluto ti yasmiṃ samaye puratthimādibhedo vāto vāyati tasmiṃ samaye sītaṃ hoti, kiṃkāraṇā: vātajāni hi sītani yasmā vāte vījante yeva sītāni honti, kāḷapakkhe vā juṇhapakkhe vā ettha appamāṇan ti vuttaṃ hoti, ubhotthamaparājitā ti ubho pi tumhe imasmiṃ pañhe aparājitā ti.
     Evaṃ Bodhisatto te sahāyake saññāpesi.
     Satthāpi "bhikkhave pubbe pi mayā tumhākaṃ ayaṃ pañho kathito" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne dve pi te therā sotāpattiphale patiṭṭhahiṃsu.


[page 166]
166 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā vyaggho Kāḷo ahosi, sīho Juṇho, pañhavissajjanakatāpaso pana aham eva ahosin" ti. Mālutajātakaṃ.

                      8. Matakabhattajātaka.
     Evan ce sattā jāneyyun ti. Idaṃ Satthā Jetavane viharanto matakabhattaṃ ārabbha kathesi. Tasmiṃ hi kāle manussā bahū ajeḷakādayo māretvā kālakate ñātake uddissa matakabhattaṃ nāma denti. Bhikkhū te manusse tathā karonte disvā Satthāraṃ pucchiṃsu: "etarahi bhante manussā bahū pāṇe jīvitakkhayaṃ pāpetvā matakabhattaṃ nāma denti, atthi nu kho bhante ettha vaḍḍhīti".
Satthā "na bhikkhave matakabhattaṃ dassāmā ti, kate pi pāṇātipāte kāci vaḍḍhi nāma atthi, pubbe paṇḍitā ākāse nisajja dhammaṃ desetvā ettha ādīnavaṃ kathetvā sakalajambudīpavāsike etaṃ kammaṃ jahāpesuṃ, idāni pana bhavasaṃkhepagatattā puna pātubhūtan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente eko tiṇṇaṃ vedānaṃ pāragū disāpāmokkho ācariyo brāhmaṇo "matakabhattaṃ dassāmīti" ekaṃ eḷakaṃ gāhāpetvā antevāsike āha: "tātā imaṃ eḷakaṃ nadiṃ netvā nahāpetvā kaṇṭhe" mālaṃ parikkhipitvā pañcaṅgulikaṃ datvā maṇḍetvā ānethā" ti. Te "sādhū" ti paṭisuṇitvā taṃ ādāya nadiṃ gantvā nahāpetvā maṇḍetvā nadītīre ṭhapesuṃ. So eḷako attano pubbakammaṃ disvā "evarūpā nāma dukkhā ajja muccissāmīti" somanassajāto ghaṭaṃ bhindanto viya mahāhasitaṃ hasitvā puna "ayaṃ brāhmaṇo maṃ ghātetvā mayā laddhaṃ dukkhaṃ labhissasīti" brāhmaṇe kāruññaṃ uppādetvā mahantena saddena parodi. Atha naṃ te māṇavakā pucchiṃsu: "samma eḷaka,


[page 167]
8. Matakabhattajātaka. (18). 167
[... content straddling page break has been moved to the page above ...] tvaṃ mahāsaddena hasi c'; eva rodi ca, kena nu kāraṇena hasi, kena kāraṇena rodīti". "Tumhe maṃ imaṃ kāraṇaṃ attano ācariyassa santike puccheyyāthā" ti. Te taṃ ādāya gantvā idaṃ kāraṇaṃ ācariyassa ārocesuṃ. Ācariyo tesaṃ vacanaṃ sutvā eḷakaṃ pucchi: "kasmā tvaṃ eḷaka hasi, kasmā rodīti". Eḷako attanā katakammaṃ jātissarañāṇena anussaritvā brāhmaṇassa kathesi: "ahaṃ brāhmaṇa pubbe tādiso va mantajjhāyakabrāhmaṇo hutvā ‘matakabhattaṃ dassāmīti'; eḷakaṃ māretvā adāsiṃ, sv-āhaṃ ekassa eḷakassa ghātitattā eken'; ūnesu pañcasu attabhāvasatesu sīsacchedaṃ pāpuṇiṃ, ayaṃ me koṭiyaṃ ṭhito pañcasatimo attabhāvo, ‘sv-āhaṃ ajja evarūpā dukkhā muccissāmīti'; somanassajāto iminā kāraṇena hasiṃ, rodanto pana ‘ahaṃ tāva ekaṃ eḷakaṃ māretvā pañcajātisatāni sīsacchedadukkhaṃ patvā ajja tasmā dukkhā muccissāmīti, ayaṃ pana brāhmaṇo maṃ māretvā ahaṃ viya pañcajātisatāni sīsacchedadukkhaṃ labhissatīti'; tayi kāruññena rodin" ti. "Eḷaka, mā bhāyi, nāhan taṃ māressāmīti". "Brāhmaṇa, kiṃ vadesi, tayi mārente pi amārente pi na sakkā ajja mayā maraṇā muccitun" ti. "Eḷaka, mā bhāyi, ahan te ārakkhaṃ gahetvā tayā saddhiṃ yeva vicarissāmīti".
"Brāhmaṇa, appamattako tava ārakkho, mayā katapāpaṃ pana mahantaṃ balavan" ti. Brāhmaṇo eḷakaṃ muñcitvā "imaṃ eḷakaṃ kassaci pi māretuṃ na dassāmā" ti antevāsike ādāya eḷaken'; eva saddhiṃ vicari. Eḷako vissaṭṭhamatto va ekaṃ pāsāṇapiṭṭhaṃ nissāya jātagumbe gīvaṃ ukkhipitvā paṇṇāni khādituṃ āraddho. Taṃ khaṇaṃ yeva tasmiṃ pāsāṇapiṭṭhe asani patitā. Ekā pāsāṇasakalikā chijjitvā eḷakassa pasāritagīvāya patitvā sīsaṃ chindi. Mahājano sannipati. Tadā Bodhisatto tasmiṃ ṭhāne rukkhadevatā hutvā nibbatto.


[page 168]
168 I. Ekanipāta. 2. Sīlavagga.
[... content straddling page break has been moved to the page above ...] So passantass'; eva tassa mahājanassa devatānubhāvena ākāse pallaṃkena nisīditvā "ime sattā evaṃ pāpassa phalaṃ jānamānā app-eva nāma pāṇātipātaṃ na kareyyun" ti madhurena sarena dhammaṃ desento imaṃ gātham āha:

  Ja_I,2.8(=18).1: Evañ ce sattā jāneyyuṃ ‘dukkh'; āyaṃ jātisambhavo'
                 na pāṇo pāṇinaṃ haññe, pāṇaghātī hi socatīti. || Ja_I:17 ||


     Tattha evañ ce sattā jāneyyun ti ime sattā evañ ce jāneyyuṃ, kathaṃ:
dukkhāyaṃ jātisambhavo ti ayaṃ tattha tattha jāti ca jātassa anukkamena vaḍḍhisaṃkhāto sambhavo ca jarāvyādhimaraṇāppiyasampayogapiyavippayogahatthapādacchedādīnaṃ dukkhānaṃ vatthubhūtattā dukkho ti yadi jāneyyuṃ, na pāṇo pāṇinaṃ haññe ti paraṃ vadhento jātisambhave vadhaṃ labhati pīḷento pīḷaṃ labhatīti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ jāṇanto koci pāṇo aññaṃ pāṇinaṃ na haññe, satto sattaṃ na haneyyā ti attho,.
kiṃkāranā: pāṇaghātīhi socati yasmā sāhatthikādisu chasu payogesu yena kenaci payogena parassa jīvitindriyupacchedanena pāṇaghātapuggalo aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārāya tiracchānayoniyā pettivisaye asurakāye ti imesu catusu apāyesu mahādukkhaṃ anubhavamāno dīgharattaṃ antonijjhāyanalakkhaṇena sokena socati, yathā vā ayaṃ eḷako maraṇabhayena soci evaṃ dīgharattaṃ socatīti pi ñatvā na pāṇo pāṇinaṃ haññe, koci pāṇātipātakammaṃ nāma na kareyya, mohena pana mūḷhā avijjāya andhīkatā imaṃ ādīnavaṃ apassantā pāṇātipātaṃ karontīti.
     Evaṃ Mahāsatto nirayabhayena tajjetvā dhammaṃ desesi.
Manussā taṃ dhammadesanaṃ sutvā nirayabhayabhītā pāṇatipātā viramiṃsu. Bodhisatto pi dhammaṃ desetvā mahājanaṃ sīle patiṭṭhāpetvā yathākamaṃ gato. Mahājano pi Bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā devanagaraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Ahan tena samayena rukkhadevatā ahosin" ti.
Matakabhattajātakaṃ.


[page 169]
9. Āyācitabhattajātaka. (19). 169

                      9. Ayācitabhattajātaka.
     Sace muñce ti. Idaṃ Satthā Jetavane viharanto devatānaṃ āyācanabalikammaṃ ārabbha kathesi. Tadā kira manussā vaṇijjāya gacchantā pāṇe vadhitvā devatānaṃ balikammaṃ katvā "mayaṃ anantarāyena atthasiddhiṃ patvā āgantvā puna tumhākaṃ balikammaṃ karissāmā" ti āyācitvā gacchanti. Tattha anantarāyena atthasiddhiṃ patvā āgatā "devatānubhāvena idaṃ jātan" ti maññamānā bahū pāṇe vadhitvā āyācanato muccituṃ balikammaṃ karonti. Taṃ disvā bhikkhū "atthi nu kho bhante ettha attho" ti Bhagavantaṃ pucchiṃsu. Bhagavā atītaṃ āhari:
     Atīte Kāsiraṭṭhe ekasmiṃ gāmake kuṭimbiko gāmadvāre ṭhite nigrodharukkhe devatāya balikammaṃ paṭijānitvā anantarāyena āgantvā bahū pāṇe vadhitvā "āyācanato muccissāmīti" rukkhamūlaṃ gato. Rukkhadevatā khandhaviṭape ṭhatvā imaṃ gātham āha:

  Ja_I,2.9(=19).1: Sace muñce pecca muñce, muccamāno hi bajjhati,
                 na h'; evaṃ dhīrā muccanti, mutti bālassa bandhanan ti || Ja_I:18 ||


     Tattha sace muñce pecca muñce ti bho purisa tvaṃ sace muñce yadi muccitukāmo si pecca muñce yathā paralokena bajjhasi, evaṃ muccamāno hi bajjhatīti yathā pana tvaṃ pāṇaṃ vadhitvā muccituṃ icchasi evaṃ muccamāno hi pāpakammena bajjhasīti, tasmā na hevaṃ dhīrā muccanti ye paṇḍitapurisā te evaṃ paṭissavato na muccanti, kiṃkāraṇā: evarūpā hi mutti bālassa bandhanaṃ esā pāṇātipātaṃ katvā mutti nāma bālassa bandhanam eva hotīti dhammaṃ desesi.
     Tato paṭṭhāya manussā evarūpā pāṇātipātakammā viratā dhammaṃ caritvā devanagaraṃ pūrayiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Ahan tena samayena rukkhadevatā ahosin" ti.
Āyācitabhattajātakaṃ.


[page 170]
170 I. Ekanipāta. 2. Sīlavagga.

                      10. Naḷapānajātaka.
     Disvā padam anuttiṇṇan ti. Idaṃ Satthā Kosalesu cārikañ caramāno Naḷakapānagāmaṃ patvā Naḷakapānapokkharaṇiyaṃ Ketakavane viharanto naḷadaṇḍake ārabbha kathesi. Tadā pana bhikkhū Naḷakapānapokkharaṇiyaṃ nahātvā sūcigharatthāya sāmanerehi naḷadaṇḍake gāhāpetvā te sabbatthakam eva chidde disvā Satthāraṃ upasaṃkamitvā "bhante mayaṃ sūcigharatthāya naḷadaṇḍake gaṇhāpema, te mūlato yāva aggā sabbatthakam eva chiddā, kin nu kho etan" ti pucchiṃsu. Satthā "idaṃ bhikkhave mayhaṃ porāṇakādhiṭṭhānan" ti vatvā atītaṃ āhari:
     Pubbe kira so vanasaṇḍo arañño ahosi. Tassāpi pokkharaṇiyā eko dakarakkhaso otiṇṇotiṇṇe khādati. Tadā Bodhisatto rohitamigapotappamāṇo kapirājā hutvā asītisahassamattavānaraparivuto yūthaṃ pariharanto tasmiṃ araññe vasati. So vānaragaṇassa ovādaṃ adāsi: "tātā imasmiṃ araññe visarukkhāpi amanussapariggahītā pokkharaṇiyo pi honti, tumhe akhāditapubbaṃ phalāphalaṃ khādantā vā apītapubbaṃ pānīyaṃ pivantā vā maṃ paṭipuccheyyāthā" ti.
Te "sādhū" ti paṭisuṇitvā ekadivasaṃ agatapubbaṭṭhānaṃ gatā. Tattha bahu-d-eva divasaṃ caritvā pānīyaṃ gavesamānā ekaṃ pokkharaṇiṃ disvā pānīyaṃ apivitvā va Bodhisattassa āgamanaṃ olokayamāna nisīdiṃsu. Bodhisatto āgantvā "kiṃ tātā pānīyaṃ na pivathā" ti āha. "Tumhākaṃ āgamanaṃ olokemā" ti. "Suṭṭhu tātā" ti Bodhisatto pokkharaṇiṃ āvijjhitvā padaṃ paricchindanto otiṇṇam eva passi na uttiṇṇaṃ. So "nissaṃsayaṃ esā amanussapariggahītā" ti ñatvā "suṭṭhu vo kataṃ tātā pānīyaṃ apivantehi, amanussapariggahītā ayan" ti āha, Dakarakkhaso pi tesaṃ anotaraṇabhāvaṃ ñatvā nīlodaro paṇḍaramukho surattahatthapādo bhībhacchadassano hutvā udakaṃ dvidhā katvā nikkhamitvā


[page 171]
10. Naḷapānajātaka. (20). 171
[... content straddling page break has been moved to the page above ...] "kasmā nisinn'; attha, otaritvā pānīyaṃ pivathā" ti āha. Atha naṃ Bodhisatto pucchi: "tvaṃ idha nibbattadakarakkhaso" ti.
"Āma ahan" ti. "Tvaṃ pokkharaṇiṃ otiṇṇake labhasīti".
"Āma labhāmīti, ahaṃ idh'; otiṇṇaṃ antamaso sakuṇikaṃ upādāya na kiñci muñcami, tumhe pi sabbe khādissāmīti".
"Na mayaṃ attānaṃ tuyhaṃ khādituṃ dassāmā" ti. "Pānīyaṃ pana pivissathā" ti. "Āma pānīyañ ca pivissāma, na ca te vasaṃ gamissāmā" ti. "Atha kathaṃ pānīyaṃ pivissathā" ti. "Kiṃ pana tvaṃ maññasi ‘otaritvā pivissantīti', mayaṃ hi anotaritvā asītisahassāpi ekamekaṃ naḷadaṇḍakaṃ gahetvā uppalanāḷena udakaṃ pivantā viya tava pokkharaṇiyā pānīyaṃ pivissāma, evaṃ no tvaṃ khādituṃ na sakkhissasīti". Etam atthaṃ viditvā Satthā abhisambuddho hutvā imissā gāthāya purimapadadvayaṃ abhāsi:

  Ja_I,2.10(=20).1: Disvā padam anuttiṇṇaṃ disvān'; otaritaṃ padan ti
                 [naḷena vārim pivissāma n'; eva maṃ tvaṃ vadhissasīti]. || Ja_I:19 ||


     Tass'; attho: bhikkhave, so kapirājā tassā pokkharaṇiyā ekam pi uttiṇṇaṃ padaṃ nāddasa, otaritaṃ pana otiṇṇapadaṃ eva addasa, evaṃ disvā padaṃ anuttiṇṇaṃ disvāna otaritaṃ padaṃ, addhā ayaṃ pokkharaṇī amanussapariggahītā ti ñatvā tena saddhiṃ sallapanto sapariso āha: naḷena vārim pivissāmā ti, tass'; attho: mayaṃ tava pokkharaṇiyā nalena pānīyaṃ pivissāmā ti, puna Mahāsatto va āha: neva maṃ tvaṃ vadhissasīti evaṃ naḷena pānīyaṃ pivantaṃ saparisam pi maṃ tvaṃ n'; eva vadhissasīti attho.
     Evaṃ vatvā pana Bodhisatto ekaṃ naḷadaṇḍakaṃ āharāpetvā pāramiyo āvajjitvā saccakiriyaṃ katvā mukhena pumi.


[page 172]
172 I. Ekanipāta. 2. Sīlavagga.
Naḷo anto kiñci gaṇṭhiṃ asesetvā sabbatthakam eva susiro ahosi. Iminā niyāmena aparam pi aparam pi āharāpetvā pumitvā adāsīti evaṃ sante pi na sakkā niṭṭhapetuṃ, tasmā evaṃ na gahetabbaṃ. Bodhisatto pana imaṃ pokkharaṇiṃ parivāretvā "jātā sabbe pi naḷā ekacchiddā hontū" 'ti adhiṭṭhāsi. Bodhisattānaṃ hi hitūpacārassa mahantatāya adhiṭṭhānaṃ samijjhati.
Tato paṭṭhāya sabbe pi taṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā ekacchiddā jātā. Imasmiṃ kappe cattāri kappaṭṭhiyapāṭihāriyāni nāma, katamāni cattāri: candassa sasalakkhaṇaṃ sakalam pi imaṃ kappaṃ ṭhassati. Vaṭṭakajātake aggito nibbutaṭṭhānaṃ sakalam pi imaṃ kappaṃ aggi na jhāpessati, ghaṭikāranivesanaṭṭhānaṃ sakalam pi imaṃ kappaṃ anovassakaṃ ṭhassati, imaṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā sakalam pi imaṃ kappaṃ ekacchiddā bhavissantīti, imāni cattāri kappaṭṭhiyapāṭihāriyāni nāma. Bodhisatto evaṃ adhiṭṭhahitvā ekaṃ nalaṃ ādāya nisīdi. Te pi asītisahassavānarā ekekaṃ ādāya pokkharaṇiṃ parivāretvā nisīdiṃsu. Te pi Bodhisattassa naḷena ākaḍḍhitvā pānīyaṃ pivanakāle sabbe tīre nisinnā va piviṃsu. Evaṃ tehi pānīye pīte dākarakkhaso kiñci alabhitvā anattamano sakanivesanam eva gato. Bodhisatto pi saparivāro araññaṃ eva pāvisi.
     Satthā pana "imesaṃ bhikkhave naḷānaṃ ekacchiddabhāvo mayham ev'; etaṃ porāṇakaṃ adhiṭṭhānan" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā dakarakkhaso Devadatto ahosi, asītisahassavānarā Buddhaparisā, upāyakusalo pana kapirājā aham eva ahosin" ti. Naḷapānajātakaṃ.
Sīlavaggo dutiyo.


[page 173]
1. Kuruṅgamigajātaka. (21). 173
3. Kuruṅgavagga.

                      1. Kuruṅgamigajātaka.
     Ñātam etaṃ kuruṅgassā ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Ekasmiṃ hi samaye dhammasabhāyaṃ sannipatitā bhikkhū "āvuso Devadatto Tathāgatassa ghātanatthāya dhanuggahe payojesi silaṃ pavijjhi Dhanapālakaṃ vissajjesi, sabbathāpi Dasabalassa vadhāya parisakkatīti" Devadattassa avaṇṇaṃ kathentā nisīdiṃsu. Satthā āgantvā paññattāsane nisinno "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi.
"Bhante 'Devadatto tumhākaṃ vadhāya parisakkatīti" tassa aguṇakathāya sannisinn'; amhā" ti. Satthā "na bhikkhave Devadatto idān'; eva mama vadhāya parisakkati, pubbe pi parisakkati yeva, na ca pana vadhituṃ asakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kuruṅgamigo hutvā ekasmiṃ araññāyatane phalāni khādanto vasati. So ekasmiṃ kāle phalasampanne sepaṇṇirukkhe sepaṇṇiphalāni khādati. Ath'; eko gāmavāsiaṭṭakaluddako phalarukkhamūlesu migānaṃ padāni upadhāretvā uparirukkhe aṭṭakaṃ bandhitvā tattha nisīditvā phalāni khādituṃ āgatāgate mige sattiyā vijjhitvā tesaṃ maṃsaṃ vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ tasmiṃ rukkhamūle Bodhisattassa padavalañjaṃ disvā tasmiṃ sepaṇṇirukkhe aṭṭakaṃ bandhitvā pāto va bhuñjitvā sattiṃ ādāya vanaṃ pavisitvā taṃ rukkhaṃ abhirūhitvā aṭṭake nisīdi. Bodhisatto pi pāto va vasanaṭṭhānā nikkhamitvā "sepaṇṇiphalāni khādissāmīti" āgamma taṃ rukkhamūlaṃ sahasā va apavisitvā "kadāci aṭṭakaluddakā rukkhesu aṭṭakaṃ bandhanti, atthi nu kho evarūpo upaddavo" ti parigaṇhanto bāhirato va aṭṭhāsi.
Luddako pi Bodhisattassa anāgamanabhāvaṃ ñatvā aṭṭake nisinno va sepaṇṇiphalāni khipitvā tassa purato pātesi.


[page 174]
174 I. Ekanipāta. 3.Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] Bodhisatto "imāni phalāni āgantvā mayhaṃ purato patanti, atthi nu kho upari luddako" ti punappuna ullokento luddakaṃ disvā apassanto viya hutvā "ambho rukkha, pubbe tvaṃ olambakaṃ cārento viya ujukam eva phalāni pātesi, ajja pana te rukkhadhammo pariccatto, evaṃ tayā rukkhadhamme pariccatte aham pi aññaṃ rukkhamūlaṃ upasaṃkamitvā mayhaṃ āhāraṃ pariyesissāmīti" vatvā imaṃ gātham āha:

  Ja_I,3.1(=21).1: Ñātam etaṃ kuruṅgassa yaṃ tvaṃ sepaṇṇi seyyasi,
                 aññaṃ sepaṇṇiṃ gacchami, na me te ruccate phalan ti. || Ja_I:20 ||


     Tattha ñātan ti pākaṭaṃ jātaṃ, etan ti idaṃ, kuruṅgassā ti kuruṅgamigassa, yaṃ tvaṃ sepaṇṇi seyyasīti yaṃ tvaṃ hambho sepaṇṇirukkha purato purato phalāni pātayamāno seyyasi viseyyasi visiṇṇaphalo hoti taṃ sabbaṃ kuruṅgassa pākaṭaṃ jātaṃ, na me ruccate ti evaṃ phalaṃ dadamānāya me tava phalaṃ na ruccati, tiṭṭha tvaṃ, ahaṃ aññattha gamissāmīti agamāsi.
     Ath'; assa luddako aṭṭake nisinno va sattiṃ khipitvā "gaccha, viraddho dāni 'mhi tan" ti āha. Bodhisatto nivattitvā ṭhito āha: "ambho purisa, idāni si {kiñc'; āpi} maṃ viraddho, aṭṭha pana mahāniraye soḷasa. Ussadaniraye pañcavidhabandhanādīni ca kammakaraṇāni aviraddho yevāsīti" evañ ca pana vatvā palāyitvā yathāruciṃ gato. Luddako pi otaritvā yathāruciṃ gato.
     Satthāpi "na bhikkhave Devadatto idān'; eva mama vadhāya parisakkati, pubbe pi parisakkati, na ca pana vadhituṃ asakkhīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā aṭṭakaluddo Devadatto ahosi, kuruṅgamigo pana aham evā" ti. Kuruṅgamigajātakaṃ.


[page 175]
2. Kukkurajātaka. (22) 175

                      2. Kukkurajātaka.
     Ye kukkurā ti. Idaṃ Satthā Jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Sā Dvādasanipāte Bhaddasālajātake āvibhavissati. Idaṃ pana vatthuṃ patiṭṭhapetvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tathārūpaṃ kammaṃ paṭicca kukkurayoniyaṃ nibbattitvā anekasatakukkuraparivuto mahāsusāne vasati. Ath'; ekadivasaṃ rājā setasindhavayuttaṃ sabbālaṃkārapatimaṇḍitaṃ rathaṃ abhiruyha uyyānaṃ gantvā tattha divasabhāgaṃ kīḷitvā atthaṃ gate suriye nagaraṃ pāvisi. Tassa taṃ rathavarattaṃ yathānaddham eva rājaṃgaṇe {ṭhapayiṃsu.} So rattiṃ deve vassante tinto. Uparipāsādato koleyyakasunakhā otaritvā tassa cammañ ca nandiñ ca khādiṃsu. Punadivase rañño ārocayiṃsu:
"deva niddhamanamukhena sunakhā pavisitvā rathassa cammañ ca nandiñ ca khādiṃsū" 'ti. Rājā sunakhānaṃ kujjhitvā "diṭṭhadiṭṭhaṭṭhāne sunakhe ghātethā" 'ti āha. Tato paṭṭhāya sunakhānaṃ mahāvyasanaṃ udapādi. Te diṭṭhadiṭṭhaṭṭhāne ghātiyamānā palāyitvā susānaṃ gantvā Bodhisattassa santikaṃ agamaṃsu. Bodhisatto "tumhe bahū sannipatitā, kin nu kho kāraṇan" ti pucchi. Te "‘antepure kira rathassa cammañ ca nandiñ ca sunakhehi khāditā'; ti kuddho rājā sunakhavadhaṃ āṇāpesi, bahū sunakhā vinassanti, mahābhayaṃ uppannan" ti āhaṃsu. Bodhisatto cintesi: "ārakkhaṭṭhāne bahi sunakhānaṃ okāso n'; atthi, anto rājanivesane koleyyakasunakhānaṃ yeva taṃ kammaṃ bhavissati, idāni pana corānaṃ kiñci n'; atthi, acorā maraṇaṃ labhanti, yan nūnāhaṃ core rañño dassetvā ñātisaṃghassa jīvitadānaṃ dadeyyan" ti so ñātake samassāsetvā" tumhe mā bhāyittha, ahaṃ vo abhayaṃ āharissāmi,


[page 176]
176 I. Ekanipāta. 3. Kuruṅgavagga.
yāva rājānaṃ passāmi tāva idh'; eva hothā" 'ti pāramiyo āvajjetvā mettābhāvanaṃ purecārikaṃ katvā "mayhaṃ upari leḍḍuṃ vā muggaraṃ vā mā koci khipituṃ ussahīti" adhiṭṭhāya ekako va antonagaraṃ pāvisi. Atha naṃ disvā ekasatto pi kujjhitvā olokento nāma nāhosi. Rājāpi sunakhavadhaṃ āṇāpetvā sayaṃ vinicchaye nisinno hoti. Bodhisatto tatth'; eva gantvā pakkhanditvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ rājapurisā nīharituṃ āraddhā. Rājā pana vāresi. So thokaṃ samassasitvā heṭṭhāsanā nikkhamitvā rājānaṃ vanditvā "tumhe kukkure mārāpethā" 'ti pucchi. "Āma ahan" ti. "Ko tesaṃ aparādho narindā" 'ti. "Rathassa me parivāracammañ ca nandiñ ca khādiṃsū" 'ti. "Ye khādiṃsu te jānāthā" 'ti. "Na jānāmā" 'ti. "‘Ime nāma cammakhādakacorā'; ti tatvato ajānitvā va diṭṭhadiṭṭhaṭṭhāne yeva mārāpanaṃ na yuttaṃ devā" 'ti. "Rathacammassa kukkurehi khāditattā diṭṭhadiṭṭhe sabbe va mārethā'; 'ti sunakhavadhaṃ āṇāpesin" ti. "Kiṃ pana vo manussā sabbe ca kukkure mārenti udāhu maraṇaṃ alabhantāpi atthīti". "Atthi, amhākaṃ ghare koleyyakā maraṇaṃ na labhantīti". "Mahārāja, idān'; eva tumhe ‘rathacammassa kukkurehi khāditattā diṭṭhadiṭṭhe va sabbe mārethā ti sunakhavadhaṃ āṇāpesin'; ti avocuttha, idāni pana ‘amhākaṃ ghare koleyyakā maraṇaṃ na labhantīti'; vadetha, nanu evaṃ sante tumhe chandādivasena agatigamanaṃ gacchathā 'ti, agatigamanañ ca nāma na yuttaṃ, na ca rājadhammo, rañño nāma kāraṇagavesakena tulāsadisena bhavituṃ vaṭṭati, idāni ca koleyyakā maraṇaṃ na labhanti dubbalasunakhā va labhanti, evam sante nāyaṃ sabbasunakhaghaccā, dubbalaghātikā nām, esā" ti evañ ca pana vatvā Mahāsatto madhurassaraṃ nicchāretvā "mahārāja yaṃ tumhe karotha nāyaṃ dhammo" ti rañño dhammaṃ desento imaṃ gātham āha:


[page 177]
2. Kukkurajātaka. (22). 177

  Ja_I,3.2(=22).1: Ye kukkurā rājakulasmi vaddhā
                 koleyyakā vaṇṇabalūpapannā
                 te 'me na vajjhā, mayam asmā vajjhā,
                 nāyaṃ saghaccā dubbalaghātikāyan ti. || Ja_I:21 ||


     Tattha ye kukkurā ti ye sunakhā, yathā hi dhātuṇho pi passāvo pūtimuttan ti tadahujāto pi sigālo jarasigālo ti komalāpi galocilatā pūtilatā ti suvaṇṇavaṇṇo pi kāyo pūtikāyo ti vuccati evamevaṃ vassasatiko pi sunakho kukkuro ti vuccati, tasmā mahallakā kāyūpapannāpi te kukkurā t'; eva vuttā, vaddhā ti vaḍḍhitā, koleyyakā ti rājakule jātā sambhūtā saṃvaddhā, vaṇṇabalūpapannā ti sarīravaṇṇena c'; eva kāyabalena ca sampannā, te me na vajjhā ti te ime sassāmikā sārakkhā na vajjhā, mayam asma vajjhāti assāmikā anārakkhā mayaṃ vajjhā nāma jātā, nāyaṃ saghaccā ti evaṃ sante ayaṃ avisesena saghaccā nāma na hoti, dubbalaghātikāyan ti ayaṃ pana dubbalānaṃ yeva ghātanato dubbalaghātikā nāma hoti, rājūhi nāma corā niggaṇhitabbā no acorā, idha pana corānaṃ kiñci n'; atthi, acorā maraṇaṃ labhanti, aho imasmiṃ loke ayuttaṃ vattati, aho adhammo vattatīti.
     Rājā Bodhisattassa vacanaṃ sutvā āha: "jānāsi tvaṃ paṇḍita asukaṃ nāma rathacammaṃ khāditan" ti. "Āma jānāmīti". "Kehi khāditan" ti. "Tumhākaṃ gehe vasanakehi koleyyakasunakhehīti". "Kathaṃ tehi khāditabhāvo jānitabbo" ti. "Aham tehi khāditabhāvaṃ dassessāmīti". "Dassehi paṇḍitā" 'ti. "Tumhākaṃ ghare koleyyakasunakhe ānāpetvā thokaṃ takkañ ca dabbatiṇāni ca āharāpethā" 'ti. Rājā tathā akāsi. Atha naṃ Mahāsatto "imāni tiṇāni takke maddāpetvā ete sunakhe pāyethā" 'ti'; āha. Rājā tathā katvā pāyāpesi.
Pītapītasunakhā saddhiṃ cammehi vamiṃsu. Rājā sabbaññūBuddhassa vyākaraṇaṃ viyā 'ti tuṭṭho Bodhisattassa setacchattena pūjaṃ akāsi. Bodhisatto "dhammaṃ cara mahārāja mātāpitusu khattiyā" 'ti ādīhi Tesakuṇajātake āgatāhi dasahi dhammacariyagāthāhi rañño dhammaṃ desetvā "mahārāja ito paṭṭhāya appamatto hohīti" rājānaṃ pañcasu sīlesu patiṭṭhāpetvā setacchattaṃ rañño va paṭiadāsi. Rājā Mahāsattassa dhammakathaṃ sutvā sabbasattānaṃ abhayaṃ datvā Bodhisattaṃ ādiṃ katvā sabbasunakhānaṃ attano bhojanasadisam eva niccabhattaṃ paṭṭhapetvā Bodhisattassa ovāde ṭhito yāvatāyukaṃ dānādīni puññāni karitvā kālaṃ katvā devaloke uppajji.


[page 178]
178 1. Ekanipāta. 3. Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] Kukkurovādo dasavassasahassāni pavatti. Bodhisatto pi yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā "na bhikkhave Tathāgato idān'; eva ñātakānaṃ atthaṃ carati, pubbe pi cari yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, avasesā Buddhaparisā, kukkuro pana aham evā" 'ti. Kukkurajātakaṃ.

                      3. Bhojājānīyajātaka.
     Api passena semāno ti. Idaṃ Satthā Jetavane viharanto ekaṃ ossaṭṭha-viriyaṃ bhikkhuṃ ārabbha kathesi. Tasmiṃ hi samaye Satthā taṃ bhikkhuṃ āmantetvā "bhikkhave pubbe paṇḍitā anāyatane pi viriyaṃ akaṃsu, pahāraṃ laddhāpi n'; eva ossajiṃsū" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto bhojājānīyasindhavakule nibbatto sabbālaṃkārasampanno Bārāṇasirañño maṅgalasso ahosi. So satasahassagghanikāya suvaṇṇapātiyaṃ yeva nānaggarasasampannaṃ tivassikasālibhojanaṃ bhuñjati catujātikagandhūpalittāyam eva bhūmiyaṃ tiṭṭhati. Taṃ ṭhānaṃ rattakambalasāṇiparikkhittaṃ upari suvaṇṇatārakhacitaṃ celavitānaṃ samosaritagandhadāmamāladāmaṃ avijahitagandhatelappadīpaṃ hoti. Bārāṇasirajjaṃ pana apatthentā rājāno nāma n'; atthi. Ekaṃ samayaṃ satta rājāno Bārāṇasiṃ parikkhipitvā "amhākaṃ rajjaṃ vā detu yuddhaṃ vā" ti Bārāṇasirañño paṇṇaṃ pesayiṃsu. Rājā amacce sannipātetvā taṃ pavattiṃ ācikkhitvā "idāni kiṃ karoma tātā" 'ti pucchi. "Deva, tumhehi tāva ādito va yuddhāya na gantabbaṃ, asukaṃ nāma assārohaṃ pesetvā yuddhaṃ kāretha,


[page 179]
3. Bhojājānīyajātaka. (23). 179
[... content straddling page break has been moved to the page above ...] tasmiṃ asakkonte pacchā jānissāmā" 'ti. Rājā taṃ pakkosāpetvā "sakkhissasi tāta sattahi rājūhi yuddhaṃ kātun" ti āha. "Deva, sace bhojājānīyasindhavaṃ labhāmi tiṭṭhantu satta rājāno, sakala-Jambudīpe rājūhi saddhiṃ yujjhituṃ sakkhissāmīti".
"Tāta, bhojājānīyasindhavo vā hotu añño vā, yaṃ icchasi taṃ gahetvā yuddhaṃ karohīti". So "sādhu devā" 'ti rājānaṃ vanditvā pāsādā oruyha bhojājānīyasindhavaṃ āharāpetvā suvammitaṃ katvā attanāpi sabbasannāhasannaddho khaggaṃ bandhitvā sindhavapiṭṭhivaragato nagarā nikkhamma vijju viya vicaramāno paṭhamaṃ balakoṭṭhakaṃ bhinditvā ekaṃ rājānaṃ jīvagāham eva gahetvā āgantvā nagare balassa niyyādetvā puna gantvā dutiyaṃ balakoṭṭhakaṃ bhinditvā tatiyan ti evaṃ pañca rājāno jīvagāhaṃ gahetvā chaṭṭhaṃ balakoṭṭhakaṃ bhinditvā chaṭṭhassa rañño gahitakāle bhojājānīyo pahāraṃ labhi.
Lohitaṃ paggharati, vedanā balavatiyo vattanti. Assāroho tassa pahaṭabhāvaṃ ñatvā bhojājānīyasindhavaṃ rājadvāre nipajjāpetvā sannāhaṃ sithilaṃ katvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto mahāphāsukapassena nipanno va akkhīni ummīletvā assārohaṃ disvā "ayaṃ aññaṃ assaṃ sannayhati, ayañ ca asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gaṇhituṃ na sakkhissati, mayā katakammaṃ vinassissati, appaṭisamo assāroho pi nassissati, rājāpi parahatthaṃ gamissati, ṭhapetvā maṃ añño asso sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ samattha nāma n'; atthīti" nipannako va assārohaṃ pakkosāpetvā "samma assāroho sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ gahetuṃ samattho ṭhapetvā maṃ añño asso nāma n'; atthi, nāhaṃ mayā katakammaṃ nāsessāmi, mamaṃ ñeva uṭṭhapetvā sannayhā" 'ti vatvā imaṃ gātham āha:


[page 180]
180 1. Ekanipāta. 3. Kuruṅgavagga.

  Ja_I,3.3(=23).1: Api passena semāno sallehi sallalīkato
                 seyyo va vaḷavā bhojjho, yuñja maṃ ñeva sārathīti. || Ja_I:22 ||


     Tattha api passena semāno ti ekena passena sayamāno pi, sallehi sallalīkato ti sallehi viddho pi samāno, seyyo va vaḷavā bhojjho ti, vaḷavo ti sindhavakule ajāto khaḷuṃkasso, bhojjho ti bhojājānīyasindhavo, iti etasmā vaḷavā sallehi viddho pi bhojājānīyasindhavo va seyyo varo uttamo, yuñja maṃ ñeva sārathīti yasmā evaṃ gato pi aham eva seyyo tasmā mamaṃ ñeva yojehi, maṃ vammehiti vadati.
     Assāroho Bodhisattaṃ uṭṭhapetvā vaṇaṃ bandhitvā susannaddhaṃ sannayhitvā tassa piṭṭhiyaṃ nisīditvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ jīvagahaṃ gahetvā rājabalassa niyyādesi. Bodhisattaṃ pi rājadvāraṃ ānayiṃsu.
Rājā tassa dassanatthāya nikkhami. Mahāsatto rājānaṃ āha:
"mahārāja, satta rājāno mā ghātayittha, sapathaṃ kāretvā vissajjetha, mayhañ ca assārohassa ca dātabbaṃ yasaṃ assārohass'; eva detha, satta rājāno gahetvā dinnayodhan nāma nāsetuṃ na vaṭṭati, tumhe pi dānaṃ detha, sīlaṃ rakkhatha, dhammena samena rajjaṃ kārethā" ti. Evaṃ Bodhisattena rañño ovāde dinne Bodhisattassa sannāhaṃ mocayiṃsu. So sannāhe muñcante muñcante yeva nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā assārohassa mahantaṃ yasaṃ datvā satta rājāno puna attano adūbhāya sapathaṃ kāretvā sakaṭṭhānāni pesetvā dhammena samena rajjaṃ kāretvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "evaṃ bhikkhave pubbe paṇḍitā anāyatane pi viriyaṃ akaṃsu, evarūpaṃ pahāraṃ laddhāpi na ossajiṃsu, tvaṃ pana evarūpe niyyānikasāsane pabbajitvā kasmā viriyaṃ ossajasīti" vatvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahattaphale patiṭṭhāsi. Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi:


[page 181]
4. Ājaññajātaka. (24). 181
[... content straddling page break has been moved to the page above ...] "Tadā rājā Ānando ahosi, assāroho Sāriputto, bhojājānīyasindhavo pana aham eva ahosin" ti.
Bhojājānīyajātakaṃ.

                      4. Ajaññajātaka.
     Yadāyadā ti. Idam pi Satthā Jetavane viharanto ossaṭṭhaviriyam eva ārabbha kathesi. Taṃ pana bhikkhuṃ Satthā āmantetvā "bhikkhu pubbe paṇḍitā anāyatane pi laddhappahārā hutvā viriyaṃ akaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente purimanayen'; eva satta rājāno nagaraṃ parivārayiṃsu. Ath'; eko rathikayodho dve bhātikasindhave rathe yojetvā nagarā nikkhamma cha balakoṭṭhake bhinditvā cha rājāno aggahesi.
Tasmiṃ khaṇe jeṭṭhakāsso pahāraṃ labhi. Rathiko rathaṃ pesento rājadvāraṃ āgantvā jeṭṭhakabhātikaṃ rathā mocetvā sannāhaṃ sithilaṃ katvā ekena passena nipajjāpetvā aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto taṃ disvā purimanayen'; eva cintetvā rathikaṃ pakkosāpetvā nipannako va imaṃ gātham āha:

  Ja_I,3.4(=24).1: Yadā yadā yattha yadā yattha yattha yadā yadā
                 ājañño kurute vegaṃ hāyanti tattha vāḷavā ti. || Ja_I:23 ||


     Tattha yadā yadā ti pubbaṇhādisu yasmiṃ yasmiṃ kāle, yatthā 'ti yasmiṃ ṭhāne magge vā saṃgāmasīse vā, yadā ti yasmiṃ khaṇe, yattha yatthā 'ti sattannaṃ balakoṭṭhakānaṃ vasena bahusu yuddhamaṇḍalesu, yadā yadā ti yasmiṃ yasmiṃ kāle pahāraṃ laddhakāle vā aladdhakāle vā, ājañño kurute vegan ti sārathissa cittarucitaṃ kāraṇaṃ ājānanasabhāvo ājañño varasindhavo vegaṃ karoti vāyamati viriyaṃ ārabhati, hāyanti tattha vāḷavā ti tasmiṃ vege kayiramāne itare vaḷavasaṃkhātā khaḷuṃkassā hāyanti parihāyanti, tasmā imasmiṃ rathe maṃ yeva yojehīti āha.
     Sārathi Bodhisattaṃ uṭṭhapetvā yojetvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ ādāya rathaṃ pesento rājadvāraṃ āgantvā sindhavaṃ mocesi.


[page 182]
182 I. Ekanipāta. 3. Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] Bodhisatto ekena passena nipanno purimanayen'; eva rañño ovādaṃ datvā nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā rathikassa sammānaṃ katvā dhammena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi) "Tadā rājā Ānandathero ahosi, asso Sammāsambuddho" ti. Ājaññajātakaṃ.

                      5. Titthajātaka.
     Aññamaññehi titthehīti. Idaṃ Satthā Jetavane viharanto dhammasenāpatissa saddhivihārikaṃ ekaṃ suvaṇṇakārapubbakaṃ bhikkhuṃ ārabbha kathesi. Āsayānusayañāṇaṃ hi Buddhānaṃ yeva hoti na aññesaṃ, tasmā dhammasenāpati attano āsayānusayañāṇassa natthitāya saddhivihārikassa āsayānusayañāṇaṃ ajānanto asubhakammaṭṭhānam eva kathesi. Tassa taṃ na sappāyam ahosi, kasmā? so kira paṭipāṭiyā pañca jātisatāni suvaṇṇakāragehe yeva paṭisandhiṃ gaṇhi. Ath'; assa dīgharattaṃ parisuddhasuvaṇṇadassanass'; eva paricitattā asubhaṃ na sappāyam ahosi. So tattha nimittamattam pi uppādetuṃ asakkonto cattāro māse khepesi. Dhammasenāpati attano saddhivihārikassa arahattaṃ dātuṃ asakkonto "addhā ayaṃ Buddhaveneyyo bhavissati, Tathāgatassa santikaṃ nessāmīti" cintetvā pāto va taṃ ādāya Satthu santikaṃ agamāsi. Satthā "kin nu kho Sāriputta ekaṃ bhikkhuṃ ādāya āgato sīti" pucchi. "Ahaṃ bhante imassa kammaṭṭhānaṃ adāsiṃ, catuhi māsehi nimittamattam pi na uppādesi, sv-āyaṃ ‘Buddhaveneyyo eso bhavissatīti'; cintetvā tumhākaṃ santikaṃ ādāya āgato" ti. "Sāriputta kataraṃ pana te kammaṭṭhānaṃ saddhivihārikassa dinnan" ti. "Asubhakammaṭṭhānaṃ bhagavā" 'ti. "Sāriputta, n'; atthi tava sattānaṃ āsayānusayañāṇaṃ, gaccha tvaṃ, sāyaṇhasamaye ‘āgantvā tava saddhivihārikaṃ ādāya gaccheyyāsīti". Evaṃ Satthā theraṃ uyyojetvā tassa bhikkhussa manāpanivāsanañ ca cīvarañ ca dāpetvā taṃ ādāya yeva piṇḍāya pavisitvā paṇītaṃ khādaniyabhojaniyaṃ dāpetvā mahābhikkhusaṃghaparivāro puna vihāraṃ āgantvā gandhakuṭiyaṃ divasabhāgaṃ khepetvā sāyaṇhasamaye taṃ bhikkhuṃ gahetvā vihāracārikaṃ caramāno ambavane ekaṃ pokkharaṇiṃ māpetvā tattha mahantaṃ paduminigacchaṃ tatrāpi ca mahantaṃ ekaṃ padumapupphaṃ māpetvā


[page 183]
5. Titthajātaka. (25). 183
[... content straddling page break has been moved to the page above ...] "bhikkhu imaṃ pupphaṃ olokento nisīdāhīti" nisīdāpetvā gandhakuṭiṃ pāvisi. So bhikkhu taṃ pupphaṃ punappuna oloketi. Bhagavā taṃ pupphaṃ jaraṃ pāpesi. Taṃ tassa passantass'; eva jaraṃ patvā vivaṇṇaṃ ahosi. Ath'; assa pariyantato paṭṭhāya pattāni patantāni, muhuttena sabbāni patiṃsu. Tato kiñjakkhaṃ pati, kaṇṇikā va avasissi. So bhikkhu taṃ passanto cintesi: "idaṃ padumapupphaṃ idān'; eva abhirūpaṃ ahosi dassanīyaṃ, ath'; assa vaṇṇo parinato pattāni ca kiñjakkhañ ca patitaṃ kaṇṇikamattam eva ṭhitaṃ, evarūpassa nāma padumassa jarā pattā, mayhaṃ sarīrassa kin na pāpuṇissasīti, sabbe saṃkhārā aniccā" ti vipassanaṃ paṭṭhapesi.
Satthā "tassa cittaṃ vipassanaṃ ārūḷhan" ti ñatvā gandhakuṭiyaṃ nisinno va obhāsaṃ pharitvā imaṃ gātham āha:
                Ucchinda sineham attano
                kumudaṃ sāradikaṃ va pāṇinā,
                santimaggam eva brūhaya
                nibbānaṃ Sugatena desitan ti. (Dhpd. v. 285).
So bhikkhu gāthāpariyosāne arahattaṃ patvā "mutto vat'; amhi sabbabhavehīti" cintetvā
                So vutthavāso paripuṇṇamānaso
                khīṇāsavo antimadehadhārī
                visuddhasīlo susamāhitindriyo
                cando yathā Rāhumukhā pamutto
                Samo tataṃ mohamahandhakāraṃ
                vinodayiṃ sabbamalaṃ asesaṃ
                ālokam ujjotakaro pabhaṃkaro
                sahassaraṃsī viya bhānumā nabhe ti
ādīhi gāthāhi udānaṃ udānesi udānetvā ca pana gantvā Bhagavantaṃ vandi. Thero pi āgantvā Satthāraṃ vanditvā attano saddhivihārikaṃ gahetvā agamāsi. Ayaṃ pavatti bhikkhūnaṃ antare pākaṭā jātā.


[page 184]
184 I. Ekanipāta. 3. Kuruṅgavagga.
Bhikkhū dhammasabhāyaṃ Dasabalassa guṇe vaṇṇayamānā nisīdiṃsu:
"āvuso Sāriputtathero āsayānusayañāṇassa abhāvena attano saddhivihārikassa āsayaṃ na jānāti, Satthā pana ñatvā ekadivasen'; eva tassa saha paṭisambhidāhi arahattaṃ adāsi, aho Buddhā nāma mahānubhāvā" ti. Satthā āgantvā paññattāsane nisīditvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. "Na Bhagavā aññāya tumhākaṃ ñeva pana dhammasenāpatino saddhivihārikassa āsayānusayañāṇakathāyā" ti. Satthā "na bhikkhave etaṃ acchariyaṃ, sv-āhaṃ etarahi Buddho hutvā tassa āsayaṃ jānāmi, pubbe p'; āhan tassa āsayaṃ jānāmi yevā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatto rajjaṃ kāresi.
Tadā Bodhisatto taṃ rājānaṃ atthe ca dhamme ca anusāsati. Tadā rañño maṅgalassanahānatitthe aññataraṃ vaḷavaṃ khaḷuṃkaṃ nahāpesuṃ. Maṅgalasso vaḷavena nahāpitatitthaṃ otariyamāno jigucchitvā otarituṃ na icchi. Assagopako gantvā rañño ārocesi: "deva maṅgalasso titthaṃ otarituṃ na icchatīti". Rājā Bodhisattaṃ pesesi: "gaccha paṇḍita, jānāhi kena kāraṇena asso titthaṃ otariyamāno na otaratīti". Bodhisatto "sādhu devā" 'ti nadītīraṃ gantvā assaṃ oloketvā nirogabhāvassa ñatvā "kena nu kho kāraṇena ayaṃ imaṃ titthaṃ na otaratīti" upadhārento "paṭhamataraṃ ettha añño nahāpito bhavissati, ten'; esa jigucchiyamāno titthaṃ na otarati maññe" ti cintetvā assagopake pucchi: "hambho imasmiṃ titthe kaṃ paṭhamaṃ nahāpayitthā" 'ti. "Aññataraṃ vaḷavassaṃ sāmīti".
Bodhisatto "esa attano siṅgāratāya jigucchanto ettha nahāyituṃ na icchati, imaṃ aññasmiṃ titthe nahāpetuṃ vaṭṭatīti" tassa āsayaṃ ñatvā "bho assagopaka, sappimadhupphāṇitābhisaṃkhataṃ pāyāsam pi tāva punappuna bhuñjantassa titti hoti, ayaṃ asso bahuvāre idha titthe nahāto, aññam pi tāva naṃ titthaṃ otāretvā nahāpetha ca pāyetha cā"


[page 185]
6. Mahilāmukhajātaka. (26). 185
[... content straddling page break has been moved to the page above ...] 'ti vatvā imaṃ gātham āha:

  Ja_I,3.5(=25).1: Aññamaññehi titthehi assaṃ pāyehi sārathi,
                 accāsanassa puriso pāyāsassa pi tappatīti. || Ja_I:24 ||


     Tattha aññamaññehīti aññehi aññehi, pāyehīti desanāsīsam etaṃ nahāpehi ca pāyehi cā ti attho, accāsanassā 'ti karaṇatthe sāmivacanaṃ, atiasanena atibhuttenā ti attho, pāyāsassa pi tappatīti sappiādiabhisaṃkhatena madhurapāyāsena tappati titto hoti dhāto suhito na puna bhuñjitukāmatā āpajjati, tasmā ayam pi asso imasmiṃ titthe nibaddhanahānena pariyattiṃ āpanno bhavissati, aññattha taṃ nahāpethā 'ti.
     Te tassa vacanaṃ sutvā assaṃ aññatitthaṃ otāretvā pāyesuṃ c'; eva nahāpesuṃ ca. Bodhisatto assassa pānīyaṃ pivitvā nahānakāle rañño santikaṃ agamāsi. Rājā "kiṃ tāta asso nahāto ca pīto cā" ti. "Āma devā" 'ti. "Paṭhamaṃ kiṃkāraṇā na icchatīti". "Iminā nāma pakārenā" 'ti sabbaṃ ācikkhi. Rājā "evarūpassa tiracchānassāpi nāma āsayaṃ jānāti, aho paṇḍito" ti Bodhisattassa mahantaṃ yasaṃ datvā jīvitapariyosāne yathākammaṃ gato. Bodhisatto pi yathākammam eva gato.
     Satthā "na bhikkhave ahaṃ etassa idān'; eva āsayaṃ jānāmi, pubbe pi jānāmi yevā" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā maṅgalasso ayaṃ bhikkhu ahosi, rājā Ānando, paṇḍitāmacco pana aham evā" 'ti. Titthajātakaṃ.

                      6. Mahilāmukhajātaka.
     Purāṇacorānaṃ vaco nisammā ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Devadatto Ajātasattukumāraṃ pasādetvā lābhasakkāraṃ nippādesi. Ajātasattukumāro Devadattassa Gayāsīse vihāraṃ kāretvā nānaggarasehi tivassikagandhasālibhojanassa divase divase pañca thālipākasatāni abhihari.


[page 186]
186 I. Ekanipāta. 3.Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] Lābhasakkāraṃ nissāya Devadattassa parivāro mahanto jāto. Devadatto parivārena saddhiṃ vihāre yeva hoti. Tena samayena Rājagaha-vāsikā dve sahāyā. Tesu eko Satthu santike pabbajito, eko Devadattassa. Te aññamaññaṃ tasmiṃ tasmiṃ ṭhāne pi passanti vihāraṃ gantvāpi passanti yeva. Ath'; ekadivasaṃ Devadattassa nissitako itaraṃ āha: "āvuso kiṃ tvaṃ devasikaṃ sedehi muccamānehi piṇḍāya carasi, Devadatto Gayāsīsavihāre nisīditvā va nānaggarasehi subhojanaṃ bhuñjati, evarūpo upāyo n'; atthi, kiṃ tvaṃ dukkhaṃ anubhosi, kiṃ te pāto va Gayāsīsaṃ āgantvā sauttaribhaṅgaṃ yāguṃ pivitvā aṭṭhārasavidhaṃ khajjakaṃ khāditvā nānaggarasehi subhojanaṃ bhuñjituṃ na vaṭṭatīti". So punappuna vuccamāno gantukāmo hutvā tato paṭṭhāya Gayāsīsaṃ gantvā bhuñjitvā bhuñjitvā kālass'; eva Veḷuvanaṃ āgacchati. So sabbakāle paṭicchādetuṃ nāsakkhi, "Gayāsīsaṃ gantvā Devadattassa paṭṭhapitaṃ bhattaṃ bhuñjatīti" na cirass'; eva pākaṭo jāto. Atha naṃ sahāyā pucchiṃsu: "saccaṃ kira tvaṃ āvuso Devadattassa paṭṭhapitaṃ bhattaṃ bhuñjasīti". "Ko evam āhā" 'ti. "Asuko ca asuko cā" 'ti. "Saccaṃ ahaṃ āvuso Gayāsīsaṃ gantvā bhuñjāmi, na pana me Devadatto bhattaṃ deti, aññe manussā dentīti". Avuso, Devadatto Buddhānaṃ paṭikaṇṭako, dussīlo Ajātasattuṃ pasādetvā adhammena attano lābhasakkāraṃ uppādesi, tvaṃ evarūpe niyyānikasāsane pabbajitvā Devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasi, ehi taṃ Satthu santikaṃ nessāmā" 'ti taṃ bhikkhuṃ ādāya dhammasabhaṃ āgamiṃsu. Satthā disvā va "kiṃ bhikkhave etaṃ bhikkhuṃ anicchantaṃ ñeva ādāya āgat'; atthā" 'ti.
"Āma bhante, ayaṃ bhikkhu tumhākaṃ santike pabbajitvā Devadattassa adhammena uppannaṃ bhojanaṃ bhuñjatīti". "Saccaṃ kira tvaṃ bhikkhu Devadattassa adhammena uppannaṃ bhojanaṃ bhuñjasīti". "Na bhante Devadatto mayhaṃ deti, aññe manussā denti, tam ahaṃ bhuñjāmīti". Satthā "mā bhikkhu ettha parihāraṃ kari, Devadatto anācāro dussīlo, kathaṃ hi nāma tvaṃ idha pabbajitvā mama sāsanaṃ bhajanto yeva Devadattassa bhattaṃ bhuñjasi, niccakālam pi bhajanasīlako va tvaṃ diṭṭhe diṭṭhe yeva bhajasīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa amacco ahosi. Tadā rañño Mahilāmukho nāma maṅgalahatthi ahosi sīlavā ācārasampanno,


[page 187]
6. Mahilāmukhajātaka. (26) 187
[... content straddling page break has been moved to the page above ...] na kiñci viheṭheti. Ath'; ekadivasaṃ tassā sālāya samīpe rattibhāgasamanantare corā āgantvā tassa avidūre nisinnā corā mantaṃ mantayiṃsu: "evaṃ ummaggo bhinditabbo, evaṃ sandhicchedakammaṃ kattabbaṃ, ummaggañ ca sandhicchedañ ca maggasadisaṃ titthasadisaṃ nijjaṭaṃ niggumbaṃ katvā bhaṇḍaṃ harituṃ vaṭṭati, harantena māretvā va haritabbaṃ, evaṃ uṭṭhātuṃ samattho nāma na bhavissati, corena ca nāma sīlācārayuttena na bhavitabbaṃ, kakkhaḷena pharusena sāhasikena bhavitabban" ti evaṃ mantetvā aññamaññaṃ uggaṇhāpetvā agamaṃsu. Eten'; eva upāyena punadivase pīti bahudivase tattha āgantvā mantayiṃsu. So tesaṃ vacanaṃ sutvā "maṃ sikkhāpentīti" saññāya "idāni mayā kakkhaḷena pharusena sāhasikena bhavitabban" ti tathārūpo va ahosi, pāto va āgataṃ hatthigopakaṃ soṇḍāya gahetvā bhūmiyaṃ pothetvā māresi, aparam pi tathā aparam pi tathā ti āgatāgataṃ māreti yeva. "Mahilāmukho ummattako jāto diṭṭhadiṭṭhe māretīti" rañño ārocayiṃsu. Rājā Bodhisattaṃ pahiṇi: "gaccha paṇḍita, jānāhi kena kāraṇena so duṭṭho jāto" ti. Bodhisatto gantvā tassa sarīre rogābhāvaṃ ñatvā "kena nu kho kāraṇen'; esa duṭṭho jāto" ti upadhāretvā "addhā avidūre kesañci vacanaṃ sutvā ‘maṃ ete sikkhāpentīti'; saññāya duṭṭho jāto" ti sanniṭṭhānaṃ katvā hatthigopake pucchi: "atthi nu kho hatthisālāsamīpe rattibhāge kehici kiñci kathitapubban" ti. "Āma sāmi, corā āgantvā kathayiṃsū" 'ti. Bodhisatto gantvā rañño ārocesi: "deva, añño hatthissa sarīre vikāro n'; atthi, corānaṃ kathaṃ sutvā duṭṭho jāto" ti. "Idāni kiṃ kātuṃ vaṭṭatīti".
"Sīlavante samaṇabrāhmaṇe hatthisālāyaṃ nisīdāpetvā sīlācārakathaṃ kathetuṃ vaṭṭatīti". "Evaṃ kārehi tātā" 'ti.
Bodhisatto sīlavante samaṇabrāhmane hatthisālāya nisīdāpetvā


[page 188]
188 I. Ekanipāta. 3. Kuruṅgavagga.
"sīlakathaṃ kathetha bhante" ti āha. Te hatthissa avidūre nisinnā "na koci parāmasitabbo na māretabbo, sīlācārasampannena khantimettānuddayayuttena bhavituṃ vaṭṭatīti" sīlakathaṃ kathayiṃsu. So taṃ sutvā "maṃ ete sikkhāpenti, ito dāni paṭṭhāya sīlavatā bhavitabban" ti sīlavā ahosi. Rājā Bodhisattaṃ pucchi: "kiṃ tāta sīlavanto jāto" ti. Bodhisatto "āma devā 'ti, evarūpo duṭṭhahatthi paṇḍite nissāya porāṇakadhamme yeva patiṭṭhito" ti vatvā imaṃ gātham āha:

  Ja_I,3.6(=26).1: Purāṇacorāna vaco nisamma
                 Mahilāmukho pothayam ānucāri,
                 susaññatānaṃ hi vaco nisamma
                 gajuttamo sabbaguṇesu aṭṭhā ti. || Ja_I:25 ||


     Tattha purāṇacorānan 'ti purāṇacorānaṃ, nisammā 'ti sutvā, paṭhamaṃ corānaṃ vacanaṃ sutvā ti attho, Mahilāmukho ti hatthinimukhena sadisamukho, yathā va mahilā purato olokiyamānā sobhati na pacchato tathā so pi purato olokiyamāno sobhati, tasmā Mahilāmukho ti 'ssa nāmaṃ akaṃsu, pothayamānucārīti pothayanto mārento, anvacārī ayam eva vā pāṭho, susaññatānan ti suṭṭhu saññatānaṃ sīlavantānaṃ, gajuttamo ti uttamagajo maṅgalahatthi, sabbaguṇesu aṭṭhā ti sabbesu porāṇakaguṇesu patiṭṭhito.
     Rājā "tiracchānagatassāpi āsayaṃ jānātīti" Bodhisattassa mahantaṃ yasaṃ adāsi. So yāvatāyukaṃ ṭhatvā saddhiṃ.
Bodhisattena yathākammaṃ gato.
     Satthā "pubbe pi tvaṃ bhikkhu diṭṭhadiṭṭhake va bhaji, corānaṃ vacanaṃ sutvā core bhaji, dhammikānaṃ vacanaṃ sutvā dhammike bhajīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Mahilāmukho vipakkhasevakabhikkhu ahosi, rājā Ānando, amacco pana aham evā" 'ti. Mahilāmukhajātakaṃ.

                      7. Abhiṇhajātaka.
     Nālaṃ kabalaṃ padātave ti. Idaṃ Satthā Jetavane viharanto ekaṃ upāsakañ ca mahallakatherañ ca ārabbha kathesi.


[page 189]
7. Abhiṇhajātaka. (27). 189
[... content straddling page break has been moved to the page above ...] Sāvatthiyaṃ kira dve sahāyakā. Tesu eko pabbajitvā devasikaṃ itarassa gharaṃ gacchati. So tassa bhikkhaṃ datvā sayam pi bhuñjitvā ten'; eva saddhiṃ vihāraṃ āgantvā yāva suriyass'; atthaṃgamā allāpasallāpena nisīditvā nagaraṃ pavisati. Itaro pi naṃ yāva nagaradvāraṃ anugantvā nivattati. So tesaṃ vissāso bhikkhūnaṃ antare pākaṭo jāto. Ath'; ekadivasaṃ bhikkhū tesaṃ vissāsakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. Te "imāya nāma bhante" ti kathayiṃsu, Satthā "na bhikkhave ime idān'; eva vissāsikā, pubbe pi vissāsikā ahesun" ti atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto amacco ahosi. Tadā eko kukkuro maṅgalahatthisālaṃ gantvā maṅgalahatthissa bhuñjanaṭṭhāne patitāni bhattasitthāni khādati. So ten'; eva bhojanena saṃvaṭṭamāno maṅgalahatthissa vissāsiko jāto hatthiss'; eva santike bhuñjati.
Ubho pi vinā vattituṃ na sakkonti. So hatthino soṇḍāya gahetvā aparāparaṃ karonto kīḷati. Ath'; ekadivasaṃ eko gāmikamanusso hatthigopakassa mūlaṃ datvā taṃ kukkuraṃ ādāya attano gāmaṃ agamāsi. Tato paṭṭhāya so hatthi kukkuraṃ apassanto n'; eva khādati na pivati na nahāyati. Tam atthaṃ rañño ārocayiṃsu. Rājā Bodhisattaṃ pahiṇi: "gaccha paṇḍita, jānāhi kiṃkāraṇā hatthi evaṃ karotīti". Bodhisatto hatthisālaṃ gantvā hatthissa dummanabhāvaṃ ñatvā "imassa sarīre rogo na paññāyati, kenaci pan'; assa saddhiṃ mittasanthavena bhavitabbaṃ, taṃ apassanto esa maññe sokābhibhūto" ti hatthigopake pucchi: "atthi nu kho imassa kenaci saddhiṃ vissāso" ti. "Āma sāmi, ekena sunakhena saddhiṃ balavā mettīti". "Kahaṃ so etarahīti". "Ekena manussena nīto" ti. "Jānātha pan'; assa nivāsanaṭṭhānan" ti. "Na jānāma sāmīti". Bodhisatto rañño santikaṃ gantvā "n'; atthi deva hatthissa koci ābādho, ekena pan'; assa sunakhena saddhiṃ balavavissāso,


[page 190]
190 I. Ekanipāta. 3. Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] taṃ apassanto na bhuñjati maññe" ti vatvā imaṃ gātham āha:

  Ja_I,3.7(=27).1: Nālaṃ kabalaṃ padātave
                 na ca piṇḍaṃ na kuse, na ghaṃsituṃ,
                 maññāmi: abhiṇhadassanā
                 nāgo sineham akāsi kukkure ti. || Ja_I:26 ||


     Tattha nālan ti na samattho, kabalan ti bhojanakāle paṭhamam eva dinnaṃ kaṭukakabalaṃ, padātave ti padātave sandhivaseṇa ākāralopo veditabbo, gahetun ti attho, na piṇḍan ti vaddhetvā dīyamānaṃ hatthapiṇḍam pi nālaṃ gahetuṃ, na kuse ti khādanatthāya dinnāni tiṇāni pi nālaṃ gahetuṃ, na ghaṃsitun ti nahāpiyamano sarīram pi ghasituṃ nālaṃ; evaṃ yaṃ yaṃ so hatthi kātuṃ na samattho taṃ sabbaṃ rañño ārocetvā tassa asamatthabhāve attanā sallakkhitakāraṇaṃ ārocento maññāmīti ādim āha.
     Rājā tassa vacanaṃ sutvā "idāni kiṃ kātabbaṃ paṇḍitā" 'ti pucchi. "‘Amhākaṃ kira maṅgalahatthissa sahāyasunakhaṃ eko manusso gahetvā gato, yassa ghare taṃ sunakhaṃ passanti tassa ayaṃ nāma daṇḍo'; ti bheriñ carāpetha devā" 'ti. Rājā tathā kāresi. Taṃ pavattiṃ sutvā so puriso sunakhaṃ vissajjesi. Sunakho vegena gantvā hatthisantikam eva agamāsi.
Hatthī taṃ soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā otāretvā tena bhutte pacchā attanā bhuñji.
"Tiracchānagatassa āsayaṃ jānīti" rājā Bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā "na bhikkhave ime idān'; eva vissāsikā, pubbe pi vissāsikā" ti imaṃ dhammadesanaṃ āharitvā catusaccakathāya vinivaṭṭetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: (Idaṃ catusaccakathāya vinivaṭṭan nāma sabbajātakesu pi atthi yeva, mayam pana naṃ yatth'; assa ānisaṃso paññāyati tatth'; eva dassayissāma) "Tadā sunakho upāsako ahosi, hatthi mahallako thero, amaccapaṇḍito pana aham eva ahosin" ti. Abhiṇhajātakaṃ.


[page 191]
8. Nandivisālajātaka. (28). 191

                      8. Nandivisālajātaka.
     Manuññam eva bhāseyyā ti. Idaṃ Satthā Jetavane viharanto chabbaggiyānaṃ bhikkhūnaṃ omasavādaṃ ārabbha kathesi. Tasmiṃ hi samaye chabbaggiyā kalahaṃ karontā pesale bhikkhū khuṃsenti vamhenti ovijjhanti dasahi akkosavatthūhi akkosanti.
Bhikkhū Bhagavato ārocesuṃ. Bhagavā chabbaggiye pakkosāpetvā "saccaṃ kira bhikkhave" ti pucchitvā "saccan" ti vutte vigarahitvā "bhikkhave pharusā vācā nāma tiracchānagatānam pi amanāpā, pubbe pi eko tiracchānagato attānaṃ pharusena samudācarantaṃ sahassaṃ parājesīti" vatvā atītaṃ āhari;
     Atīte Gandhāraraṭṭhe Takkasilāyaṃ Gandhārarājā rajjaṃ kāresi. Bodhisatto goyoniyaṃ nibbatti. Atha naṃ taruṇavacchakakāle yeva eko brāhmaṇo godakkhiṇādāyakānaṃ santikaṃ gantvā goṇaṃ labhitvā Nandivisālo ti nāmaṃ katvā puttaṭṭhāne ṭhapetvā sampiyāyamāno yāgubhattādīni datvā posesi. Bodhisatto vayappatto cintesi: "ahaṃ iminā brāhmaṇena kicchena paṭijaggito, mayā ca saddhiṃ sakala-Jambudīpe añño samadhuro goṇo nāma n'; atthi, yan nūnāhaṃ attano balaṃ dassetvā brāhmaṇassa posāvaniyaṃ dadeyyan" ti. So ekadivasaṃ brāhmaṇaṃ āha: "gaccha brāhmaṇa ekaṃ govittakaṃ seṭṭhiṃ upasaṃkamitvā ‘mayhaṃ balivaddo atibaddhasakaṭasataṃ pavaṭṭetīti'; vatvā sahassena abbhutaṃ karohīti". So brāhmaṇo seṭṭhissa santikaṃ gantvā kathaṃ samuṭṭhāpesi: "imasmiṃ nagare kassa goṇā thāmasampannā" ti. Atha naṃ seṭṭhi "asukassa asukassa cā" 'ti vatvā "sakalanagare pana amhākaṃ goṇehi sadiso n'; atthīti" āha. Brāhmaṇo "mayhaṃ eko goṇo atibaddhaṃ sakaṭasataṃ pavaṭṭetuṃ samattho atthīti" āha. Seṭṭhi gahapati "kuto evarūpo goṇo" ti āha. Brāhmaṇo "mayhaṃ gehe atthīti".
"Tena hi abbhutaṃ karohīti". "Sādhu karomīti" sahassena abbhutaṃ akāsi.


[page 192]
192 I. Ekanipāta. 3. Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] So sakaṭasataṃ vālikasakkharapāsāṇānaṃ yeva pūretvā paṭipāṭiyā ṭhapetvā sabbāni akkhabandhanayottena ekato bandhitvā Nandivisālaṃ nahāpetvā gandhena pañcaṅguliṃ datvā kaṇṭhe mālaṃ piḷandhitvā purimasakaṭadhure ekakam eva yojetvā sayaṃ dhure nisīditvā patodaṃ ukkhipitvā" añja kūṭa vahassu kūṭā" ti āha. Bodhisatto "ayaṃ maṃ akūṭaṃ kūṭavādena samudācaratīti" cattāro pāde thambhe viya niccale katvā aṭṭhāsi. Seṭṭhi taṃ khaṇaṃ ñeva brāhmaṇaṃ sahassaṃ āharāpesi. Brāhmaṇo sahassaṃ parājito goṇaṃ muñcitvā gharaṃ gantvā sokābhibhūto nipajji. Nandivisālo caritvā āgato brāhmaṇaṃ sokābhibhūtaṃ disvā upasaṃkamitvā "kiṃ brāhmaṇa niddāyasīti" āha. "Kuto me niddā sahassaṃ parājitassā" 'ti. "Brāhmaṇa mayā ettakaṃ kālaṃ tava gehe vasantena atthi kiñci bhājanaṃ vā bhinnapubbaṃ koci vā madditapubbo aṭṭhāne vā pana uccārapassāvo katapubbo" ti.
"N'; atthi tātā" 'ti. "Atha maṃ kasmā kūṭavādena samudācarasi, tav'; eso doso, mayhaṃ doso n'; atthi, gaccha tena saddhiṃ dvīhi sahassehi abbhutaṃ karohi, kevalaṃ maṃ akūṭaṃ kūṭavādena na samudācarā" 'ti. Brāhmaṇo tassa vacanaṃ sutvā gantvā dvīhi sahassehi abbhutaṃ katvā purimanayen'; eva sakaṭasataṃ atibandhitvā Nandivisālaṃ maṇḍetvā purimasakaṭadhure yojesi, kathaṃ yojesīti yugaṃ dhure niccalaṃ bandhitvā ekāya koṭiyā Nandivisālaṃ yojetvā ekaṃ koṭiṃ dhurayottena {paliveṭhetvā} yugakoṭiñ ca akkhāni pādañ ca nissāya muṇḍarukkhadaṇḍakaṃ datvā tena yottena niccalaṃ bandhitvā ṭhapesi, evaṃ hi kate yugaṃ etto vā ito vā na gacchati, sakkā hoti eken'; eva goṇena ākaḍḍhituṃ. Ath'; assa brāhmaṇo dhure nisīditvā Nandivisālassa piṭṭhiṃ parimajjitvā "añja bhadra vahassu bhadrā" 'ti āha. Bodhisatto atibaddhaṃ sakaṭasataṃ ekavegen'; eva ākaḍḍhitvā pacchāṭhitaṃ sakaṭaṃ puratoṭhitasakaṭassa ṭhāne ṭhapesi.


[page 193]
9. Kaṇhajātaka.(29). 193
[... content straddling page break has been moved to the page above ...] Govittakaseṭṭhi parājito brāhmaṇassa dve sahassāni adāsi, aññe pi manussā Bodhisattassa bahuṃ dhanam adaṃsu, sabbaṃ brāhmaṇass'; eva ahosi. Evaṃ Bodhisattaṃ nissāya bahuṃ dhanaṃ labhi.
     Satthā "na bhikkhave pharusavacanaṃ nāma kassaci manāpan" ti chabbaggiye garahitvā sikkhāpadaṃ paññāpetvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,3.8(=28).1: Manuññam eva bhāseyya nāmanuññaṃ kudācanaṃ,
                 manuññaṃ bhāsamānassa garuṃ bhāraṃ udaddhari,
                 dhanañ ca naṃ alabbhesi, tena c'; attamano ahū 'ti. || Ja_I:27 ||


     Tattha manuññam eva bhāseyyā ti parena saddhiṃ bhāsamāno catudosavirahitaṃ madhuraṃ manāpaṃ saṇhaṃ mudukaṃ piyavacanam eva bhāseyya, garuṃ bhāraṃ udaddharīti Nandivisālabalivaddo amanāpaṃ bhāsamānassa bhāraṃ anuddharitvā pacchā manāpaṃ piyavacanaṃ bhāsamānassa brāhmaṇassa garuṃ bhāraṃ udaddhari, uddharitvā kaḍḍhitvā pavaṭṭesiti attho, dakāro pan'; ettha vyañjanasandhivasena padasandhikāro.
     Iti Satthā manuññam eva bhāseyyā ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā brāhmaṇo Ānando ahosi, Nandivisālo pana aham evā" 'ti. Nandivisālajātakaṃ.

                      9. Kaṇhajātaka.
     Yato yato garu dhuran ti. Idaṃ Satthā Jetavane viharanto yamakapāṭihāriyaṃ ārabbha kathesi. Taṃ saddhiṃ devorohaṇena Terasanipāte Sarabhamigajātake āvibhavissati. Sammāsambuddho pana yamakapāṭihāriyaṃ katvā devaloke vasitvā mahāpavāraṇāya Saṃkassanagare oruyha mahantena parivārena Jetavanaṃ paviṭṭhe. Bhikkhū dhammasabhāyaṃ sannipatitā "āvuso, Tathāgato nāma asamadhuro, Tathāgatena vūḷhaṃ dhuraṃ añño vahituṃ samattho nāma n'; atthi, cha sattāro ‘mayam eva pāṭihāriyaṃ karissāma, mayam eva pāṭihāriyaṃ karissāmā'; 'ti vatvā ekam pi pāṭihāriyaṃ na akaṃsu, aho Satthā asamadhuro" ti Satthu guṇakathaṃ kathentā nisīdiṃsu.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi.


[page 194]
194 I. Ekanipāta. 3. Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] "Na bhante aññāya evarūpāya nāma tumhākam eva guṇakathāyā" ti. Satthā "bhikkhave, idāni mayā vūḷhaṃ dhuraṃ ko vahissati, pubbe tiracchānayoniyaṃ nibbatto pi ahaṃ attanā samadhuraṃ kañci nālatthan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto goyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ sāmikā taruṇavacchakakāle yeva ekissā mahallikāya ghare vasitvā nivāsavetanaṃ paricchinditvā adaṃsu. Sā taṃ yāgubhattādīhi paṭijaggamānā puttaṭṭhāne ṭhapetvā vaḍḍhesi. So Ayyakākāḷako t'; eva paññāyittha, vayappatto ca añjanavaṇṇo hutvā gāmagoṇehi saddhiṃ carati, sīlācārasampanno ahosi.
Gāmadārakā siṅgesu pi kaṇṇesu pi galesu pi gahetvā olambanti, naṅguṭṭhe pi gahetvā kīḷanti, piṭṭhiyam pi nisīdanti.
So ekadivasaṃ cintesi: "mayhaṃ mātā duggatā, maṃ puttaṭṭhāne ṭhapetvā dukkhena posesi, yan nūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyyāmīti". So tato paṭṭhāya bhatiṃ upadhārento carati. Ath'; ekadivasaṃ eko satthavāhaputto pañcahi sakaṭasatehi visamatitthaṃ sampatto. Tassa goṇā sakaṭāni uttāretuṃ na sakkonti, pañcasu sakaṭasatesu goṇā yugaparamparāya yojitā ekam pi sakaṭaṃ uttāretuṃ nāsakkhiṃsu. Bodhisatto pi gāmagorūpehi saddhiṃ titthasamīpe carati. Satthavāhaputto pi gosuttavittako, so "atthi nu kho etesaṃ gunnaṃ antare imāni sakaṭāni uttāretuṃ samattho usabhājānīyo" ti upadhārayamāno Bodhisattaṃ disvā "ayaṃ ajānīyo sakkhissati mayhaṃ sakaṭāni uttāretuṃ, ko nu kho assa sāmiko" ti gopālake pucchi: "ko nu kho bho imassa sāmiko, ahaṃ imaṃ sakaṭe yojetvā sakaṭesu uttāritesu vetanaṃ dassāmīti". Te āhaṃsu: "gahetvā naṃ yojetha, n'; atthi imassa imasmiṃ ṭhāne sāmiko" ti. So taṃ nāsāya rajjukena bandhitvā kaḍḍhento cāletuṃ nāsakkhi.


[page 195]
9. Kaṇhajātaka. (29). 195
[... content straddling page break has been moved to the page above ...] Bodhisatto kira "bhatiyā kathitāya gamissāmīti" na agamāsi. Satthavāhaputto tassādhippāyaṃ ñatvā "sāmi tayā pañcasu sakaṭasatesu uttāritesu ekasakaṭassa dve kahāpaṇāni bhatiṃ katvā sahassaṃ dassāmīti" āha. Tadā Bodhisatto sayam eva agamāsi. Atha naṃ purisā sakaṭesu yojesuṃ. Atha naṃ ekavegen'; eva ukkhipitvā thale patiṭṭhāpesi, eten'; upāyena sabbasakaṭāni uttāresi. Satthavāhaputto ekassa sakaṭassa ekaṃ katvā pañca satāni bhaṇḍikaṃ katvā tassa gale bandhi. So "ayaṃ mayhaṃ yathāparicchinnaṃ bhatiṃ na deti, na dāni 'ssa gantuṃ dassāmīti" gantvā sabbapurimassa sakaṭassa purato maggaṃ nivāretvā aṭṭhāsi, apanetuṃ vāyamantāpi naṃ apanetuṃ nāsakkhiṃsu.
Satthavāhaputto "jānāti maññe esa attano bhatiyā ūnabhāvan" ti ekasmiṃ sāṭake sahassaṃ bhaṇḍikaṃ bandhitvā "ayan te sakaṭuttaraṇabhatīti" gīvāya laggesi. So sahassabhaṇḍikaṃ ādāya mātu santikaṃ agamāsi. Gāmadārakā "kiṃ nām'; etaṃ Ayyakākāḷassa gale" ti Bodhisattassa santikaṃ āgacchanti. So te anubandhitvā dūrato va palāpento mātu santikaṃ gato.
Pañcannaṃ pana sakaṭasatānaṃ uttāritattā rattehi akkhīhi kilantarūpo paññāyittha. Upāsikā tassa gīvāya sahassatthavikaṃ disvā "tāta ayan te kahaṃ laddhan" ti gopāladārake pucchitvā tam atthaṃ sutvā "tāta kiṃ ahaṃ tayā laddhabhatiyā jīvitukāmā, kiṃkāraṇā evarūpaṃ dukkhaṃ anubhosīti" vatvā Bodhisattaṃ uṇhodakena nahāpetvā sakalasarīraṃ telena makkhetvā pānīyaṃ pāyetvā sappāyabhojanaṃ bhojetvā jīvitapariyosāne saddhiṃ Bodhisattena yathākammaṃ gatā.
     Satthā "na bhikkhave Tathāgato idān'; eva asamadhuro, pubbe pi asamadhuro yevā" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gātham āha:


[page 196]
196 I. Ekanipāta. 3. Kuruṅgavagga.

  Ja_I,3.9(=29).1: Yato yato garu dhuraṃ yato gambhīravattani
                 tad'; assu kaṇhaṃ yuñjanti sv-āssu taṃ vahate dhuran ti. || Ja_I:28 ||


     Tattha yato yato garu dhuran ti yasmiṃ yasmiṃ ṭhāne dhuraṃ garuṃ bhārikaṃ hoti aññe balivaddā ukkhipituṃ na sakkonti, yato gambhīravattanīti, vattanti etthā 'ti vattani, maggass'; etaṃ nāmaṃ, yasmiṃ ṭhāne udakacikkhallamahantatāya vā visamacchinnataṭabhāvena vā maggo gambhīro hotīti attho, tadassu kaṇhaṃ yuñjantīti, assū ti nipātamattaṃ, tadā kaṇhaṃ yuñjantīti attho, yadā dhurañ ca garuṃ hoti maggo ca gambhīro tadā aññe balivadde apanetvā kaṇham eva yojentīti vuttaṃ hoti, svāssu taṃ vahate. Dhuran ti etthāpi assū 'ti nipātamattam eva, so taṃ dhuraṃ vahatīti attho.
     Evaṃ Bhagavā "tadā bhikkhave kaṇho va taṃ dhuraṃ vahatīti" dassetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mahallikā Uppalavaṇṇā ahosi, Ayyakākāḷako pana aham evā" ti.
Kaṇhajātakaṃ.

                      10. Muṇikajātaka.
     Mā muṇikassā 'ti. Idaṃ Satthā Jetavane viharanto thullakumārikapalobhanaṃ ārabbha kathesi. Taṃ Terasanipāte Cullanāradakassapajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchi. "Āma bhante" ti. "Kiṃ nissāyā" 'ti. "Thullakumārikapalobhanaṃ bhante" ti.
Satthā "bhikkhu, esā tava anatthakārikā, pubbe pi tvaṃ imissā vivāhadivase jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgabhāvaṃ patto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ gāmake ekassa kuṭimbikassa gehe goyoniyaṃ nibbatti Mahālohito ti nāmena. Kaniṭṭhabhātāpi 'ssa Cullalohito nāma ahosi. Te yeva dve bhātike nissāya tasmiṃ kule kammadhuraṃ vaḍḍhati. Tasmiṃ pana kule ekā kumārikā atthi. Taṃ eko nagaravāsikulaputto attano puttassa vāreti. Tassā mātāpitaro kumārikāya vivāhakāle "āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti" yāgubhattaṃ datvā Muṇikaṃ nāma sūkaraṃ posesuṃ.


[page 197]
10. Muṇikajātaka. (30). 197
[... content straddling page break has been moved to the page above ...] Taṃ disvā Cullalohito bhātaraṃ pucchi: "imasmiṃ kule kammadhuraṃ vaḍḍhamānaṃ amhe dve bhātike nissāya vaḍḍhati, ime {pana} amhākaṃ tiṇapalālādīn'; eva denti, sūkaraṃ yāgubhattena posenti, kena nu kho kāraṇen'; esa etaṃ labhatīti". Ath'; assa bhātā "tāta cullalohita, mā tvaṃ etassa bhojanaṃ pihayi, ayaṃ sūkaro maraṇabhattaṃ bhuñjati, ‘etissā hi kumārikāya vivāhakāle āgatānaṃ pāhunakānaṃ uttaribhaṅgo bhavissatīti'; ime etaṃ sūkaraṃ posenti, ito katipāhass'; accayena te manussā āgamissanti, atha naṃ sūkaraṃ pādesu gahetvā kaḍḍhentā heṭṭhā mañcato nīharitvā jīvitakkhayaṃ pāpetvā pāhunakānaṃ sūpavyañjanaṃ kāriyamānaṃ passissasīti" vatvā imaṃ gātham āha:

  Ja_I,3.10(=30).1: Mā Muṇikassa pihayi, āturannāni bhuñjati,
                 appossukko bhusaṃ khāda, etaṃ dīghāyulakkhaṇan ti. || Ja_I:29 ||


     Tattha mā Muṇikassa pihayīti Muṇikassa bhojane piham mā uppādesi, esa subhojanaṃ bhuñjatīti mā Muṇikassa pihayi, kadā nu kho aham pi evaṃ sukhito bhaveyyan ti mā Muṇikabhāvaṃ patthayi, ayam pi āturannāni bhuñjatīti āturannānīti maraṇabhojanāni, appossukko bhusaṃ khādā 'ti tassa bhojane nirussukko hutvā attanā laddhaṃ bhusaṃ khāda, etaṃ dīghāyulakkhaṇan ti etaṃ dīghāyubhāvassa kāraṇaṃ.
     Tato {nacirass'; eva} te manussā āgamiṃsu. Muṇikaṃ ghātetvā nānappakārehi paciṃsu. Bodhisatto Cullalohitaṃ āha: "diṭṭho te tāta Muṇiko" ti. "Diṭṭham me bhātika Muṇikassa bhojanaphalaṃ, etassa bhattato sataguṇena sahassaguṇena amhākaṃ tiṇapalālabhusamattam eva uttamañ ca anavajjañ ca dīghāyulakkhaṇañ cā" 'ti.
     Satthā "evaṃ kho tvaṃ bhikkhu pubbe pi imaṃ kumārikaṃ nissāya jīvitakkhayaṃ patvā mahājanassa uttaribhaṅgikabhāvaṃ gato" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.


[page 198]
198 I. Ekanipāta. 3. Kuruṅgavagga.
[... content straddling page break has been moved to the page above ...] Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Muṇikasūkaro ukkaṇṭhitabhikkhu ahosi, thullakumārikā sā eva, Cullalohito Ānando, Mahālohito pana aham evā" 'ti. Muṇikajātakaṃ.. Kuruṅgavaggo tatiyo.

4. KULĀVAKAVAGGA.

                      1. Kulāvakajātaka.
     Kulāvakā ti. Idaṃ Satthā Jetavane viharanto aparissāvetvā pānīyaṃ pītaṃ bhikkhuṃ ārabbha kathesi. Sāvatthito kira dve sahāyakā daharā bhikkhū janapadaṃ gantvā ekasmiṃ phāsukaṭṭhāne yathājjhāsayaṃ vasitvā "Sammāsambuddhaṃ passissāmā" 'ti puna tato nikkhamitvā jetavanābhimukhā pāyiṃsu. Ekassa hatthe parissāvanaṃ atthi, ekassa n'; atthi, dve pi ekato pānīyaṃ parissāvetvā pivanti. Te ekadivasaṃ vivādaṃ akaṃsu. Parissāvanasāmiko itarassa parissāvanaṃ adatvā sayam eva pānīyaṃ parissāvetvā pivi. Itaro pana parissāvanaṃ alabhitvā pipāsaṃ sandhāretuṃ asakkonto aparissāvetvā pānīyaṃ pivi. Te ubho pi anupubbena Jetavanaṃ āgantvā Satthāraṃ vanditvā nisīdiṃsu. Satthā sammodanīyaṃ kathaṃ katvā "kuto āgat'; atthā" 'ti pucchi. "Bhante mayaṃ Kosalajanapade ekasmiṃ gāmake vasitvā tato nikkhamitvā tumhākaṃ dassanatthāya āgatā" ti. "Kacci pana samaggā āgat'; atthā" 'ti. Aparissāvanako āha: "ayaṃ bhante antarāmagge mayā saddhiṃ vivādaṃ katvā parissāvanaṃ na dāsīti." Itaro "ayaṃ bhante aparissāvetvā va jānaṃ sappāṇakaṃ udakaṃ pivīti" āha. "Saccaṃ kira tvaṃ bhikkhu jānaṃ sappāṇakaṃ udakaṃ pivīti". "Āma bhante aparissāvitaṃ udakaṃ pītaṃ mayā" ti. Satthā "bhikkhu pubbe paṇḍitā devanagare rajjaṃ kārentā yuddhaparājitā samuddapiṭṭhena palāyantā ‘issariyaṃ nissāya pāṇavadhaṃ na karissāmā'; 'ti tāva mahantaṃ yasaṃ pariccajitvā supaṇṇapotakānaṃ jīvitaṃ datvā rathaṃ nivattayiṃsū" 'ti vatvā atītaṃ āhari:


[page 199]
1. Kulāvakajātaka. (31). 199
     Atīte Magadharaṭṭhe Rājagahe eko Magadharājā rajjaṃ kāresi. Tadā Bodhisatto yathā etarahi Sakko purime attabhāve Magadharaṭṭhe Macalagāmake nibbatti evaṃ tasmiṃ yeva Macalagāmake mahākulassa putto hutvā nibbatti, nāmagahaṇadivase c'; assa Maghakumāro tv-eva nāmaṃ akaṃsu.
So vayappatto Maghamāṇavo ti paññāyittha. Ath'; assa mātāpitaro samānajātiyaṃ kulato dārikaṃ ānayiṃsu. So puttadhītāhi vaḍḍhamāno dānapatī ahosi, pañca sīlāni rakkhati.
Tasmiṃ ca gāme tiṃs'; eva kulāni honti, te ca tiṃsa kulamanussā ekadivasaṃ gāmamajjhe ṭhatvā gāmakammaṃ karonti.
Bodhisatto ṭhitaṭṭhāne pādehi paṃsuṃ viyūhitvā taṃ padesaṃ ramaṇīyaṃ katvā aṭṭhāsi, ath'; añño eko āgantvā tasmiṃ ṭhāne ṭhito. Bodhisatto aparaṃ ṭhānaṃ ramaṇīyaṃ {katvā} aṭṭhāsi, tatthāpi añño ṭhito. Bodhisatto aparam pi aparam pīti sabbesam pi ṭhitaṭṭhānaṃ ramaṇīyaṃ katvā aparena samayena tasmiṃ ṭhāne maṇḍapaṃ kāresi, maṇḍapam pi apanetvā sālaṃ kāresi, tattha phalakāsanāni santharitvā pānīyacāṭiṃ ṭhapesi.
Aparena samayena te pi tiṃsa janā Bodhisattena samānacchandā ahesuṃ. Te Bodhisatto pañcasu sīlesu patiṭṭhāpetvā tato paṭṭhāya tehi saddhiṃ puññāni karonto vicarati.
Te pi ten'; eva saddhiṃ puññāni karontā kālass'; eva vuṭṭhāya vāsipharasumusalahatthā catumahāpathādīsu musalena pāsāṇe ubbattetvā pavaṭṭenti, yānānaṃ akkhapaṭighātarukkhe haranti, visamaṃ samaṃ karonti, setuṃ attharanti, pokkharaṇiyo khaṇanti, sālaṃ karonti, dānāni denti, sīlaṃ rakkhanti, evaṃ yebhuyyena sakalagāmavāsino Bodhisattassa ovāde ṭhatvā sīlāni rakkhiṃsu. Atha nesaṃ gāmabhojako cintesi: "ahaṃ pubbe etesu suram pivantesu pāṇātipātādīni karontesu cāṭikahāpaṇādivasena c'; eva daṇḍabalivasena ca dhanaṃ labhāmi, idāni pana Magho māṇavo ‘sīlaṃ rakkhāpemīti'; tesaṃ pāṇātipātādīni kātuṃ na deti,


[page 200]
200 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] idāni pana te pañca sīlāni rakkhāpessāmīti" kuddho rājānaṃ upasaṃkamitvā "deva bahū corā gāmaghātakādīni karontā vicarantīti" āha. Rājā tassa vacanaṃ sutvā "gaccha, te ānehīti" āha. So gantvā sabbe pi te bandhitvā ānetvā "ānītā deva corā" ti rañño ārocesi. Rājā tesaṃ kammaṃ asodhetvā va "hatthinā te maddāpethā" 'ti āha. Tato sabbe pi te rājaṅgaṇe nipajjāpetvā hatthiṃ ānayiṃsu. Bodhisatto tesaṃ ovādaṃ adāsi: "tumhe sīlāni āvajjetha, pesuññakārake ca raññe ca hatthimhi ca attano sarīre ca ekasadisam eva mettaṃ bhāvethā" 'ti. Te tathā akaṃsu. Atha nesaṃ maddanatthāya hatthiṃ upanesuṃ. So upanīyamāno pi na upagacchati, mahāviravaṃ viravitvā palāyati. Aññam aññaṃ hatthiṃ ānayiṃsu. Te pi tath'; eva palāyiṃsu. Rājā "etesaṃ hatthe kiñci osadhaṃ bhavissatīti" cintetvā "vicinathā" 'ti āha. Vicinantā adisvā "n'; atthi devā" 'ti āhaṃsu. "Tena hi kiñci mantaṃ parivattessanti, pucchatha te: ‘atthi vo parivattanamantā"'; ti. Rājapurisā pucchiṃsu. Bodhisatto "atthīti" āha. Rājapurisā "atthi kira devā" 'ti ārocayiṃsu. Rājā sabbe pi te pakkosāpetvā "tumhākaṃ jānanamantaṃ kathethā" 'ti āha. Bodhisatto avoca: "deva añño amhākaṃ manto nāma n'; atthi, amhe pana tiṃsamattā janā pāṇaṃ na hanāma, adinnaṃ nādiyāma, micchā na carāma, musāvādaṃ na kathema, majjaṃ na pivāma, mettaṃ bhāvema, dānaṃ dema, maggaṃ samaṃ karoma, pokkharaṇiyo khanāma, sālaṃ kārema, ayaṃ amhākaṃ manto ca parittañ ca vaḍḍhiñ cā" 'ti. Rājā tesaṃ pasanno pesuññakārakassa sabbaṃ gehavibhavaṃ tañ ca tesañ ñeva dāsaṃ katvā adāsi, taṃ hatthiñ ca gāmañ ca tesañ ñeva adāsi. Te tato paṭṭhāya yathāruciyā puññāni karontā "catumahāpathe mahantaṃ sālaṃ kāressāmā" 'ti vaḍḍhakiṃ pakkosāpetvā sālaṃ paṭṭhapesuṃ, mātugāmesu pana vigatacchandatāya tassā sālāya mātugāmānaṃ pattiṃ nādaṃsu.


[page 201]
1. Kulāvakajātaka. (31). 201
[... content straddling page break has been moved to the page above ...] Tena samayena Bodhisattassa gehe Sudhammā Cittā Nandā Sujātā ti catasso itthiyo honti. Tāsu Sudhammā vaḍḍhakinā saddhiṃ ekato hutvā "bhātika imissā sālāyaṃ maṃ jeṭṭhikaṃ karohīti" vatvā lañcaṃ adāsi. So "sādhū" 'ti sampaṭicchitvā paṭhamam eva kaṇṇikarukkhaṃ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṃ niṭṭhapetvā vatthena paliveṭhetvā ṭhapesi. Atha sālaṃ niṭṭhapetvā kaṇṇikāropanakāle "aho ayyā ekaṃ na karimhā" 'ti āha. "Kin nāma hoti". "Kaṇṇikā laddhuṃ vaṭṭatīti". "Hotu, āharissāmā" 'ti. "Idāni chinnarukkhena kātuṃ na sakkā, pubbe yeva chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṃ vaṭṭatīti". "Idāni kiṃ kātabban" ti. "Sace kassaci gehe niṭṭhapetvā ṭhapitavikkāyikakaṇṇikā atthi sā pariyesitabbā" ti. Te pariyesantā Sudhammāya gehe disvā mūlena na labhiṃsu. "Sace maṃ sālāya pattikaṃ karotha dassāmīti" vutte pana "mayaṃ mātugāmānaṃ pattiṃ na damhā" 'ti āhaṃsu. Atha ne vaḍḍhakī āha: "ayyā tumhe kiṃ kathetha, ṭhapetvā Brahmalokaṃ aññaṃ mātugāmarahitaṭṭhānaṃ nāma n'; atthi, gaṇhatha kaṇṇikaṃ, evaṃ sante amhākaṃ kammaṃ niṭṭhaṃ gamissatīti". Te "sādhū" 'ti kaṇṇikaṃ gahetvā sālaṃ niṭṭhapetvā āsanaphalakāni santharitvā pānī yacāṭiyo ṭhapetvā yāgubhattaṃ nibandhiṃsu, sālaṃ pākārena parikkhipitvā dvāraṃ yojetvā anto pākāre vālukaṃ ākiritvā bahi pākāre tālapantiṃ ropesuṃ. Cittāpi tasmiṃ ṭhāne uyyānaṃ kāresi, "pupphūpagaphalūpagarukkho asuko nāma tasmiṃ n'; atthīti" nāhosi. Nandāpi tasmiṃ yeva ṭhāne pokkharaṇiṃ kāresi pañcavaṇṇehi padumehi sañchannaṃ ramaṇīyaṃ. Sujātā kiñci na akāsi. Bodhisatto "mātu upaṭṭhānaṃ pitu upaṭṭhānaṃ kule jeṭṭhāpacāyikakammaṃ saccavācaṃ apharusavācaṃ apisunavācaṃ maccheravinayan"


[page 202]
202 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] ti imāni satta vatapadāni pūretvā
         Mātāpettibharaṃ jantuṃ kule jeṭṭhāpacāyinaṃ
         saṇhaṃ sakhilasambhāsaṃ pesuneyyappahāyinaṃ
         Maccheravinaye yuttaṃ saccaṃ kodhābhibhuṃ naraṃ
         taṃ ve devā tāvatiṃsā āhu sappuriso itīti
evaṃ pasaṃsiyabhāvaṃ āpajjitvā jīvitapariyosāne tāvatiṃsabhavane Sakko va devarājā hutvā nibbatti. Te pi 'ssa sahāyā tatth'; eva nibbattiṃsu. Tasmiṃ kāle tāvatiṃsabhavane asurā paṭivasanti. Sakko devarājā "kiṃ no sādhāraṇena rajjenā" 'ti asure dibbapānaṃ pāyetvā matte samāne pādesu gahetvā Sinerupapāte khipāpesi. Te asurabhavanam eva sampāpuṇiṃsu. Asurabhavanam nāma Sinerussa heṭṭhimatale tāvatiṃsadevalokappamāṇam eva, tattha devānaṃ pāricchattako viya Cittapāṭalī nāma kappaṭṭhiyarukkho hoti. Te Cittapāṭaliyā pupphitāya jānanti: "nāyaṃ amhākaṃ devaloko, devalokasmiṃ hi pāricchattako pupphatīti". Atha te "jara- Sakko amhe matte katvā mahāsamuddapiṭṭhe khipitvā amhākaṃ devanagaraṃ gaṇhi". Te "mayaṃ tena saddhiṃ yujjhitvā amhākaṃ devanagaram eva gaṇhissāmā" 'ti pipillikā viya thambhaṃ Sineruṃ anusañcaramānā uṭṭhahiṃsu. Sakko "asurā kira uṭṭhitā" ti sutvā samuddapiṭṭhe yeva abbhuggantvā yujjhamāno tehi parājito diyaḍḍhayojanasatikena Vejayantarathena dakkhiṇasamuddassa matthakamatthakena palāyituṃ āraddho. Ath'; assa ratho samuddapiṭṭhena vegena gacchanto Simbalivanaṃ pakkhanto. Tassa gamanamagge Simbalivanaṃ tālavanaṃ viya chijjitvā chijjitvā samuddapiṭṭhe patati. Supaṇṇapotakā samuddapiṭṭhe parivattentā mahāravaṃ raviṃsu. Sakko Mātaliṃ pucchi: "samma Mātali, kiṃsaddo nām'; esa, atikaruṇo ravo vattatīti".


[page 203]
1. Kulāvakajātaka. (31). 203
[... content straddling page break has been moved to the page above ...] "Deva tumhākaṃ rathavegavicuṇṇite Simbalivane patante supaṇṇapotakā maraṇabhayatajjitā ekaviravaṃ viravantīti". Mahāsatto "samma Mātali, mā amhe nissāya ete kilamantu, na mayaṃ issariyaṃ nissāya pāṇavadhakammaṃ karoma, etesaṃ pana atthāya mayaṃ jīvitaṃ pariccajitvā asurānaṃ dassāma, nivattay'; etaṃ rathan" ti vatvā imaṃ gātham āha:

  Ja_I,4.1(=31).1: Kulāvakā Mātali Simbalismiṃ
                 īsāmukhena parivajjayassu,
                 kāmaṃ cajāma asuresu pāṇaṃ,
                 mā-y-ime dijā vikulāvā ahesun ti. || Ja_I:30 ||


     Tattha kulāvakā ti supaṇṇapotakā, Mātalīti sārathiṃ āmantesi, Simbalismin ti passa ete simbalirukkhe olambantā ṭhitā ti dasseti, īsāmukhena parivajjayassū 'ti ete etassa rathassa īsāmukhena yathā na haññanti evan te parivajjayassu, kāmaṃ cajāma asuresu pāṇan ti yadi amhesu asurānaṃ pāṇaṃ cajantesu etesaṃ sotthi hoti kāmaṃ cajāma ekaṃsen'; eva mayaṃ asuresu amhākaṃ pāṇaṃ cajāma, māyime dijā vikulāvā ahesun ti ime pana dijā ime garuḷapotakā viddhastavicuṇṇitakulāvakatāya vikulāvā mā ahesuṃ mā amhākaṃ dukkhaṃ etesaṃ uparikkhipa, nivattaya nivattaya rathan ti.
     Mātali saṃgāhako tassa vacanaṃ sutvā rathaṃ nivattetvā aññena maggena devalokābhimukhaṃ akāsi. Asurā pana taṃ nivattayamānam eva disvā "addhā aññehi pi cakkavālehi Sakkā āgacchanti, balaṃ labhitvā ratho nivatto bhavissatīti" maraṇabhayabhītā palāyitvā asurabhavanam eva pavisiṃsu. Sakko pi devanagaraṃ pavisitvā dvīsu devalokesu devagaṇena parivuto nagaramajjhe aṭṭhāsi. Tasmiṃ khaṇe paṭhaviṃ bhinditvā yojanasahassubbedho Vejayantapāsādo uṭṭhahi. Vijayante uṭṭhitattā Vejayanto t'; eva nāmaṃ akaṃsu. Atha Sakko puna asurānaṃ anāgamanatthāya pañcasu ṭhānesu ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ:


[page 204]
204 I. Ekanipāta. 4. Kulāvakavagga.
                Antarā dvinnaṃ ayujjhapurānaṃ
                pañcavidhā ṭhapitā abhirakkhā:
                uragakaroṭi payassa ca hārī
                madanayutā caturo ca mahantā ti.
     Dve nagarāni pi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañ ca asuranagarañ ca, yadā hi asurā balavantā honti atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pihite asurānaṃ satasahassam pi kiñci kātuṃ na sakkoti, yadā devā balavantā honti atha asurehi palāyitvā asuranagarassa dvāre pihite Sakkānaṃ satasahassam pi kiñci kātuṃ na sakkoti.
iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu uragādisu pañcasu ṭhānesu Sakkena rakkhā ṭhapitā. Tattha uragasaddena nāgā gahitā, te udake balavantā honti, tasmā Sinerussa paṭhamālinde tesaṃ ārakkhā, karoṭisaddena supaṇṇā gahitā, tesaṃ kira karoṭi nāma pānabhojanaṃ, tena nāmaṃ labhiṃsu, dutiyālinde tesaṃ ārakkhā, payassa hārisaddena kumbhaṇḍā gahitā, dānavarakkhasā kir'; ete, tatiyālinde tesaṃ ārakkhā, madanayutasaddena yakkhā gahitā, visamacārino kir'; ete yuddhaṃsoṇḍā, catutthālinde tesaṃ ārakkhā, caturo ca mahantā ti cattāro mahārājāno vuttā, pañcamālinde tesaṃ ārakkhā, tasmā yadi asurā kupitā āvilacittā devapuraṃ upayanti pañcavidhesu yaṃ girino paṭhamaṃ paribhaṇḍaṃ taṃ uragā paribāhiya tiṭṭhanti, evaṃ sesesu sesā.
     Imesu pana pañcasu ṭhānesu ārakkhaṃ ṭhapetvā Sakko devānam indo dibbasampattiṃ anubhavamāne Sudhammā cavitvā tass'; eva pādaparicārikā hutvā nibbatti, kaṇṇikāya dinnanissandena c'; assā pañcayojanasatikā Sudhammā nāma devamaṇisabhā udapādi, yattha dibbasetacchattassa heṭṭhā yojanappamāṇe kañcanapallaṃke nisinno Sakko devānam indo devamanussānaṃ kattabbakiccāni karoti. Cittāpi cavitvā tass'; eva pādaparicārikā hutvā nibbatti, uyyānassa karaṇanissandena c'; assā Cittalatāvanaṃ nāma uyyānaṃ udapādi. Nandāpi cavitvā tass'; eva pādaparicārikā hutvā nibbatti, pokkharaṇīnissandena c'; assā Nandā nāma pokkharaṇī udapādi. Sujātā pana kusalakammassa akatattā ekasmiṃ araññe kandarāya bakasakuṇikā hutvā nibbattā.


[page 205]
1. Kulāvakajātaka. (31). 205
[... content straddling page break has been moved to the page above ...] Sakko "Sujātā na paññāyati, kattha nu kho nibbattā" ti āvajjento disvā tattha gantvā taṃ ādāya devalokaṃ gantvā tassā ramaṇīyaṃ devanagaraṃ Sudhammaṃ devasabhaṃ Cittalatāvanaṃ Nandāpokkharaṇiṃ ca dassetvā "etā kusalaṃ katvā mayhaṃ pādaparicārikā hutvā nibbattā, tvaṃ pana kusalaṃ akatvā tiracchānayoniyaṃ nibbattā, ito paṭṭhāya sīlaṃ rakkhā" 'ti taṃ ovaditvā pañcasu sīlesu patiṭṭhapetvā tatth'; eva netvā vissajjesi. Sāpi tato paṭṭhāya sīlaṃ rakkhati. Sakko katipāhaccayena "sakkā nu kho sīlaṃ rakkhitun" ti gantvā maccharūpena uttāno hutvā purato nipajji.
Sā "matamacchako" ti saññāya sīse aggahesi, maccho naṅguṭṭhaṃ cālesi, atha naṃ "jīvati, maññe" ti vissajjesi. Sakko "sādhu sādhu, sakkhissasi sīlaṃ rakkhitun" ti agamāsi. Sā tato cutā Bārāṇasiyaṃ kumbhakāragehe nibbatti. Sakko "kahan nu kho nibbattā" ti tattha nibbattabhāvaṃ ñatvā suvaṇṇaelāḷukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā "elāḷukāni gaṇhatha, elāḷukāni gaṇhathā" 'ti ugghosesi. Manussā āgantvā "dehi tātā" 'ti āhaṃsu. "Ahaṃ sīlaṃ rakkhakānaṃ demi, tumhe sīlaṃ rakkhathā" 'ti. "Mayaṃ sīlaṃ nāma na jānāma, mūlena dehīti". "Na mayhaṃ mūlena attho, sīlarakkhakānañ ñevāhaṃ dammīti". Manussā "koci ayaṃ lālako" ti pakkamiṃsu. Sujātā taṃ pavattiṃ sutvā "mayhaṃ ānītaṃ bhavissatīti" cintetvā gantvā "dehi tātā" ti āha. "Sīlaṃ rakkhasi ammā" ti. "Āma rakkhāmīti". "Idaṃ mayā tuyham eva atthāya ābhatan" ti saddhiṃ yānakena gehadvāre ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā tato cutā Vepacittiyassa asurindassa dhītā hutvā nibbatti, sīlānisaṃsena abhirūpā ahosi. So tassā vayappattakāle "mayhaṃ dhītā attano cittarucitaṃ sāmikaṃ gaṇhatū" 'ti asure sannipātesi.


[page 206]
206 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] Sakko "kahaṃ nu sā nibbattā" ti olokento tattha nibbattabhāvaṃ ñatvā "Sujātā cittarucitaṃ sāmikaṃ gaṇhantī maṃ gaṇhissatīti" asuravaṇṇaṃ māpetvā tattha agamāsi.
Sujātaṃ alaṃkaritvā sannipātaṭṭhānaṃ ānetvā "cittarucitaṃ sāmikaṃ gaṇhā" 'ti āhaṃsu. Sā olokentī Sakkaṃ disvā pubbe pi sinehavasena "ayam me sāmiko" ti aggahesi. So taṃ devanagaraṃ ānetvā aḍḍhatiyānaṃ nāṭakakoṭīnaṃ jeṭṭhikaṃ katvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "evaṃ bhikkhave pubbe paṇḍitā devarajjaṃ kārayamānā attano jīvitaṃ pariccajantāpi pāṇātipātaṃ na kariṃsu, tvaṃ nāma evarūpe niyyānikasāsane pabbajitvā aparissāvitaṃ sappāṇakaṃ udakaṃ pivissasīti" taṃ bhikkhuṃ garahitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Mātali saṃgāhako Ānando ahosi, Sakko pana aham evā" 'ti. Kulāvakajātakaṃ.

                      2. Naccajātaka.
     Rudaṃ manuññan ti. Idaṃ Satthā Jetavane viharanto ekaṃ bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ heṭṭhā Devadhammajātake vuttasadisam eva. Satthā taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu bahubhaṇḍo" ti pucchi. "Āma bhante" ti. "Kiṃkāraṇā tvaṃ bahubhaṇḍo jāto" ti. So ettakaṃ sutvā va kuddho nivāsanapārupanaṃ chaḍḍetvā "iminā dāni nīhārena vicarāmīti" Satthu purato naggo aṭṭhāsi. Manussā dhi dhīti āhaṃsu. So tato palāyitvā hīnāyāvatto. Bhikkhū dhammasabhāyaṃ sannisinnā "Satthu nāma purato evarūpaṃ karissasīti" tassa aguṇakathaṃ kathesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti bhikkhū pucchi. "Bhante ‘so hi nāma bhikkhu tumhākaṃ purato catuparisamajjhe hirottappaṃ pahāya gāmadārako viya naggo ṭhatvā manussehi jigucchiyamāno hīnāya vattitvā sāsanā parihīno'; ti tassa aguṇakathāya nisinn'; amhā" 'ti. Satthā "na bhikkhave idān'; ev'; eso bhikkhu hirottappābhāvena ratanasāsanā parihīno, pubbe itthiratanapaṭilābhato pi parihīno yevā" 'ti vatvā atītaṃ āhari:


[page 207]
2. Naccajātaka. (32). 207
     Atīte paṭhamakappe catuppadā Sīhaṃ rājānaṃ akaṃsu, macchā Ānandamacchaṃ, sakuṇā Suvaṇṇahaṃsaṃ. Tassa pana Suvaṇṇarājahaṃsassa dhītā haṃsapotikā abhirūpā ahosīti so tassā varaṃ adāsi. Sā attano cittarucitaṃ sāmikaṃ vāresi. Haṃsarājā tassā varaṃ datvā Himavante sabbasakuṇe sannipātāpesi. Nānappakārā haṃsamorādayo sakuṇagaṇā samāgantvā ekasmiṃ mahante pāsāṇatale sannipatiṃsu. Haṃsarājā "attano cittarucitaṃ sāmikaṃ āgantvā gaṇhatū" 'ti dhītaraṃ pakkosāpesi. Sā sakuṇasaṃghaṃ olokentī maṇivaṇṇagīvaṃ citrapekhuṇaṃ moraṃ disvā "ayaṃ me sāmiko hotū" 'ti rocesi. Sakuṇasaṃghā moraṃ upasaṃkamitvā āhaṃsu: "samma mora ayaṃ rājadhītā ettakānaṃ sakuṇānaṃ majjhe sāmikaṃ rocentī tayi ruciṃ uppādesīti". Moro "ajjāpi tāva me balaṃ na passasīti" atituṭṭhiyā hirottappaṃ bhinditvā tāva mahato sakuṇasaṃghassa majjhe pakkhe pasāretvā naccituṃ ārabhi, naccanto appaṭicchanno ahosi. Suvaṇṇahaṃsarājā lajjito imassa n'; eva ajjhattasamuṭṭhānā hiri atthi na bahiddhāsamuṭṭhānaṃ ottappaṃ, nāssa bhinnahirottappassa mama dhītaraṃ dasāmīti" sakuṇasaṃghamajjhe imaṃ gātham āha:

  Ja_I,4.2(=32).1: Rudam manuññaṃ rucirā ca piṭṭhi
                 veḷuriyavaṇṇūpanibhā ca gīvā
                 vyāmamattāni ca pekkhuṇāni,
                 naccena te dhītaraṃ no dadāmīti. || Ja_I:31 ||


     Tattha rudam manuññan ti, takārassa dakāro kato, rudam manāpaṃ, vassitasaddo madhuro ti attho, rucirā ca piṭṭhīti piṭṭhi pi te citrā c'; eva sobhanā ca, veḷuriyavaṇṇūpanibhā ti veḷuriyamaṇivaṇṇasadisā, vyāmamattānīti ekavyāmapamāṇāni, pekkhuṇānīti piñjāni, naccena te dhītaraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāven'; eva te evarūpassa nillajjassa dhītaraṃ no dadāmīti vatvā
     Haṃsarājā tasmiṃ yeva parisamajjhe attano bhāgineyyahaṃsapotakassa dhītaraṃ adāsi. Moro haṃsapotikaṃ alabhitvā lajjitvā tato va uṭṭhahitvā palāyi.


[page 208]
208 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] Haṃsarājāpi attano vasanaṭṭhānam eva gato.
     Satthā "na bhikkhave idān'; ev'; esa hirottappaṃ bhinditvā ratanasāsanā parihīno, pubbe itthiratanapaṭilābhato pi parihīno yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā moro bahubhaṇḍiko ahosi, haṃsarājā pana aham evā" 'ti. Naccajātakaṃ.

                      3. Sammodamānajātaka.
     Sammodamānā ti. Idaṃ Satthā Kapilavatthuṃ upanissāya nigrodhārāme viharanto cumbaṭakalahaṃ ārabbha kathesi.
So Kuṇālajātake āvibhavissati. Tadā pana Satthā ñātake āmantetvā "mahārājāno, ñātakānaṃ aññamaññaṃ viggaho nāma na yutto, tiracchānagatāpi pubbe samaggakāle paccāmitte abhibhavitvā yadā vivādam āpannā tadā mahāvināsaṃ pattā" ti ñātirājakulehi āyācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto vaṭṭakayoniyaṃ nibbattitvā anekavaṭṭakasahassaparivāro araññe vasati. Tadā eko vaṭṭakaluddako tesaṃ vasanaṭṭhānaṃ gantvā vaṭṭakavassitaṃ katvā tesaṃ sannipatitabhāvaṃ ñatvā tesaṃ upari jālaṃ khipitvā pariyantesu maddanto sabbe ekato katvā pacchiṃ pūretvā gharaṃ gantvā te vikkiṇitvā tena mūlena jīvikaṃ kappeti. Ath'; ekadivasaṃ Bodhisatto te vaṭṭake āha: "ayaṃ sākuṇiko amhākaṃ ñātake vināsaṃ pāpeti, ahaṃ ekaṃ upāyaṃ jānāmi yen'; esa amhe gaṇhituṃ na sakkhissati, ito dāni paṭṭhāya etena tumhākaṃ upari jāle khittamatte ekeko ekekasmiṃ jālakkhike sīsaṃ ṭhapetvā jālaṃ ukkhipitvā icchitaṭṭhānaṃ haritvā ekasmiṃ kaṇṭakagumbe pakkhipatha, evaṃ sante tena tena ṭhānena palāyissāmā" 'ti. Te sabbe "sādhū" 'ti paṭisuṇiṃsu. Dutiyadivase upari jālaṃkhitte Bodhisattena vuttanayen'; eva jālaṃ ukkhipitvā ekasmiṃ kaṇṭakagumbe khipitvā sayaṃ heṭṭhābhāgena tato palāyiṃsu.


[page 209]
3. Sammodamānajātaka. (33). 209
[... content straddling page break has been moved to the page above ...] Sākuṇikassa gumbato jālaṃ mocentass'; eva vikālo jāto. So tucchahattho va agamāsi. Punadivasato paṭṭhāya pi vaṭṭakā tath'; eva karonti. So pi yāva suriyass'; atthagamanā jālam eva mocento kiñci alabhitvā tucchahattho va gehaṃ gacchati. Ath'; assa bhariyā kujjhitvā "tvaṃ divase divase tucchahattho āgacchasi, aññam pi te bahi positabbaṭṭhānaṃ atthi maññe" ti āha. Sākuṇiko "bhadde mama aññaṃ positabbaṭṭhānaṃ n'; atthi, api ca kho pana te vaṭṭakā samaggā hutvā caranti, mayā khittamattaṃ jālaṃ ādāya kaṇṭakagumbe khipitvā gacchanti, na kho pana te sabbakālam eva sammodamānā viharissanti, tvaṃ mā cintayi, yadā te vivādam āpajjissanti tadā te sabbe vādāya tava mukhaṃ hāsayamāno āgacchissāmīti" vatvā bhariyāya imaṃ gātham āha:

  Ja_I,4.3(=33).1: Sammodamānā gacchanti jālam ādāya pakkhino,
                 yadā te vivadissanti tadā ehinti me vasan ti. || Ja_I:32 ||


     Tattha yadā te vivadissantīti yasmiṃ kāle te vaṭṭakā nānāladdhikā nānāgāhā hutvā vivadissanti kalahaṃ karissantīti attho, tadā ehinti me vasan ti tasmiṃ kāle sabbe pi te mama vasaṃ āgacchissanti, athāhan te gahetvā tava mukhaṃ hāsayanto āgacchissāmīti bhariyaṃ samassāsesi.
     Katipāhass'; eva pana accayena eko vaṭṭako gocarabhūmiṃ otaranto asallakkhetvā aññassa sīsaṃ akkami. Itaro "ko maṃ sīse akkamīti" kujjhi. "Ahaṃ asallakkhetvā akkamiṃ, mā kujjhīti" vutte pi ca kujjhi yeva. Te punappuna kathentā "tvam eva maññe jālaṃ ukkhipasīti" aññamaññaṃ vivādaṃ kariṃsu. Tesu vivadantesu Bodhisatto cintesi: vivādake sotthibhāvo nāma n'; atthi, idān'; eva te jālaṃ no ukkhipissanti, tato mahantaṃ vināsaṃ pāpuṇissanti, sākuṇiko okāsaṃ labhissati, mayā imasmiṃ ṭhāne na sakkā vasitun" ti so attano parisaṃ ādāya aññattha gato. Sākuṇiko pi kho katipāhaccayena āgantvā vaṭṭakavassitaṃ vassitvā tesaṃ sannipatitānaṃ upari jālaṃ pakkhipi.


[page 210]
210 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] Ath'; eko vaṭṭako "tuyhaṃ kira jālaṃ ukkhipantass'; eva matthake lomāni patitāni, idāni ukkhipā" 'ti āha. Aparo "tuyhaṃ kira jālaṃ ukkhipantass'; eva dvīsu pakkhesu pattāni patitāni, idāni ukkhipā" 'ti āha.
Iti tesaṃ "tvaṃ ukkhipā" 'ti vadantānañ ñeva sākuṇiko jālaṃ ukkhipitvā sabbe va te ekato katvā pacchiṃ pūretvā bhariyaṃ hāsayamāno gehaṃ agamāsi.
     Satthā "evaṃ mahārāja ñātakānaṃ kalaho nāma na yutto, kalaho vināsamūlam eva hotīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā apaṇḍitavaṭṭako Devadatto ahosi, paṇḍitavaṭṭako pana aham evā"'; ti. Sammodamānajātakaṃ.

                      4. Macchajātaka.
     Na maṃ sītaṃ na maṃ uṇhan ti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikapalobhanaṃ ārabbha kathesi. Tadā hi Satthā taṃ bhikkhuṃ "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchi. "Saccaṃ Bhagavā" 'ti. "Kenāsi ukkaṇṭhāpito" ti. "Purāṇadutiyikā me bhante madhurahattharasā, naṃ jahituṃ na sakkomīti". Atha naṃ Satthā "bhikkhu, esā itthī tava anatthakārikā, pubbe pi tvaṃ etaṃ nissāya maraṇaṃ pāpuṇato maṃ āgamma maraṇamutto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa purohito ahosi. Tadā kevaṭṭā nadiyaṃ jālaṃ khipiṃsu. Ath'; eko mahāmaccho rativasena attano macchiyā saddhiṃ kīḷamāno āgacchati. Tassa sā macchī purato gacchamānā jālagandhaṃ ghāyitvā jālaṃ pariharamānā gatā. So pana kāmagijjho lolamaccho jālakucchim eva paviṭṭho. Kevaṭṭā tassa jālaṃ paviṭṭhabhāvaṃ ñatvā jālaṃ ukkhipitvā macchaṃ gahetvā amāretvā va vālikapiṭṭhe khipitvā


[page 211]
4. Macchajātaka. (34). 211
[... content straddling page break has been moved to the page above ...] "imaṃ aṅgāresu pacitvā khādissāmā" 'ti aṅgāre karonti sūlaṃ tacchenti. Maccho "etaṃ aṅgāratāpanaṃ vā sūlavedhanaṃ vā aññaṃ vā pana dukkhaṃ na maṃ kilameti, yaṃ pana sā macchi ‘aññaṃ so nūna gato'; ti mayi domanassaṃ āpajjati tad eva maṃ bādhatīti" paridevamāno imaṃ gātham āha:

  Ja_I,4.4(=34).1: Na maṃ sītaṃ na maṃ uṇhaṃ na maṃ jālasmiṃ bādhanaṃ,
                 yañ ca maṃ maññate macchi ‘aññaṃ so ratiyā gato'; ti. || Ja_I:33 ||


     Tattha na maṃ sītaṃ na maṃ uṇhan ti macchānaṃ udakā nītaṭakāle sītaṃ hoti, tasmiṃ vigate uṇhaṃ hoti, tadubhayaṃ sandhāya na maṃ sītaṃ na maṃ uṇhaṃ bādhatīti paridevati, yam pi taṃ aṅgāresu paccanamūlakaṃ dukkhaṃ bhavissati tam pi sandhāya na maṃ uṇhan ti paridevat'; eva, na maṃ jālasmiṃ bādhanan ti yam pi me jālasmiṃ bādhanaṃ ahosi tam pi maṃ na bādhesīti paridevati, yañ ca man ti ādīsu ayaṃ piṇḍattho: sā macchī mama jāle patitassa imehi kevaṭṭehi gahitabhāvaṃ ajānantī maṃ apassamāna "so maccho idāni aññaṃ macchiṃ kāmaratiyā gato bhavissatīti" cinteti, taṃ tassā domanassappattāya cintanaṃ maṃ bādhatīti vālikapiṭṭhe nipanno paridevati.
     Tasmiṃ samaye purohito dāsaparisaparivuto nahānatthāya nadītīraṃ āgato. So pana sabbarutaññu hoti. Ten'; assa macchaparidevitaṃ sutvā etad ahosi: "ayaṃ maccho kilesaparidevitaṃ paridevati, evaṃ āturacitto kho pan'; esa mīyamāno niraye yeva nibbattissati, aham assa avassayo bhavissāmīti" kevaṭṭānaṃ santikaṃ gantvā "ambho tumhe amhākaṃ ekadivasam pi vyañjanatthāya macchaṃ na dethā" 'ti āha. Kevaṭṭā "kiṃ vedetha sāmi, tumhākaṃ ruccanakamacchaṃ gaṇhitvā gacchathā" 'ti āhaṃsu. "Amhākaṃ aññena kammaṃ n'; atthi, imañ ñeva dethā" 'ti. "Gaṇhatha sāmīti".
Bodhisatto taṃ ubhohi hatthehi gahetvā nadītīre nisīditvā "ambho maccha, sace t'; āhaṃ ajja na passeyyaṃ jīvitakkhayaṃ pāpuṇeyyāsi, idāni ito paṭṭhāya mā kilesavasiko ahosīti" ovaditvā udake vissajjetvā nagaraṃ pāvisi.


[page 212]
212 I. Ekanipāta. 4. Kulāvakavagga.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā macchī purāṇadutiyikā ahosi, maccho ukkaṇṭhitabhikkhu, purohito aham eva ahosin" ti. Macchajātakaṃ.

                      5. Vaṭṭakajātaka.
     Santi pakkhā ti. Idaṃ Satthā Magadhesu cārikaṃ caramāno dāvagginibbānaṃ ārabbha kathesi. Ekasmiṃ hi samaye Satthā Magadhesu cārikaṃ caramāno aññatarasmiṃ Magadhagāmake piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhugaṇaparivuto maggaṃ paṭipajji. Tasmiṃ samaye mahādāvo uṭṭhahi. Purato ca pacchato ca bahū bhikkhū. So pi kho aggi ekadhūmo ekajālo hutvā avattharamāno āgacchat'; eva. Tatra eke puthujjanabhikkhū maraṇabhayabhītā "paṭaggiṃ dassāma, tena daḍḍhaṭṭhānaṃ itaro aggi na ottharissatīti" araṇī sahitaṃ nīharitvā aggiṃ karonti. Apare āhaṃsu: "āvuso, tumhe kin nāma karotha, gaganamajjhe ṭhitaṃ candaṃ pācīnalokadhātuto uggacchantaṃ sahassaraṃsipatimaṇḍitaṃ suriyamaṇḍalaṃ velātīre ṭhitā samuddaṃ Sineruṃ nissāya ṭhitā Sineruṃ apassantā viya sadevake loke aggapuggalaṃ attanā saddhiṃ gacchantam eva Sammāsambuddhaṃ anoloketvā ‘paṭaggiṃ demā'; ti vadetha, Buddhabalaṃ nāma na jānātha, etha Satthu santikaṃ gamissāmā" 'ti purato ca pacchato ca gacchantā sabbe pi ekato hutvā Dasabalassa santikaṃ agamaṃsu. Satthā mahābhikkhusaṃghaparivāro aññatarasmiṃ padese aṭṭhāsi. Dāvaggi abhibhavanto viya viravanto āgacchati, āgantvā Tathāgatassa ṭhitaṭṭhānaṃ patvā tassa padesassa samantā soḷasakarīsamattaṃ ṭhānaṃ patto udake opilāpitatiṇukkā viya nibbāyi, vibbedhato dvattiṃsakarīsamattaṭṭhānaṃ avattharituṃ nāsakkhi. Bhikkhū Satthu guṇakathaṃ ārabhiṃsu: "aho Buddhānaṃ guṇaṃ nāma, ayaṃ hi nāma acetano aggi Buddhānaṃ ṭhitaṭṭhānaṃ avattharituṃ na sakkoti, udake tiṇukkā viya nibbāyati, aho Buddhānaṃ ānubhāvo nāmā" 'ti.


[page 213]
5. Vaṭṭakajātaka. (35). 213
[... content straddling page break has been moved to the page above ...] Satthā tesaṃ kathaṃ sutvā "na bhikkhave idaṃ etarahi mayhaṃ balaṃ, yaṃ imaṃ bhūmippadesaṃ patvā esa aggo nibbāyati idaṃ pana mayhaṃ porāṇakasaccabalaṃ, imasmiṃ hi padese sakalam pi imaṃ kappaṃ aggi na jalissati, kappaṭṭhiyapāṭihāriyaṃ nām'; etan" ti āha. Athāyasmā Ānando Satthu nisīdanatthāya catuggaṇaṃ saṃghāṭiṃ paññāpesi. Nisīdi Satthā. Pallaṃkaṃ ābhujitvā bhikkhusaṃgho pi Tathāgataṃ vanditvā parivāretvā nisīdi. Atha Satthā "idaṃ tāva bhante amhākaṃ pākaṭaṃ, atītaṃ paṭicchannaṃ, taṃ no pākaṭaṃ karothā" 'ti bhikkhūhi āyācito atītaṃ āhari:
     Atīte Magadharaṭṭhe tasmiṃ yeva padese Bodhisatto vaṭṭakayoniyaṃ paṭisandhiṃ gahetvā mātu kucchito jāto aṇḍako sampadāletvā nikkhantakāle mahābheṇḍukappamāṇo vaṭṭakapotako ahosi. Atha naṃ mātāpitaro kulāvake nipajjāpetvā mukhatuṇḍakena gocaraṃ āharitvā posenti. Tassa pakkhe pasāretvā ākāsagamanabalaṃ vā pāde ukkhipitvā thale gamanabalaṃ vā n'; atthi. Tañ ca padesaṃ saṃvacchare saṃvacchare dāvaggi gaṇhāti. So tasmim pi samaye mahāravaṃ ravanto taṃ padesaṃ gaṇhi. Sakuṇasaṃghā attano attano kulāvakehi nikkhamitvā maraṇabhayabhītā viravantā palāyanti. Bodhisattassa pi mātāpitaro maraṇabhayabhītā Bodhisattaṃ chaḍḍetvā palāyiṃsu. Bodhisatto kulāvake nipannako va gīvaṃ ukkhipitvā avattharitvā āgacchantaṃ aggiṃ disvā cintesi: "sace mayhaṃ pakkhe pasāretvā ākāsena gamanabalaṃ bhaveyya uppatitvā aññattha gaccheyyaṃ, sace pāde ukkhipitvā gamanabalaṃ bhaveyya pādavārena aññattha gaccheyyaṃ, mātāpitaro pi kho me maraṇabhayabhītā maṃ ekakaṃ pahāya attānaṃ parittāyantā palātā, idāni me aññaṃ paṭisaraṇaṃ n'; atthi, attāṇo 'mhi asaraṇo, kin nu kho ajja mayā kātuṃ vaṭṭatīti". Ath'; assa etad ahosi: "imasmiṃ loke sīlaguṇo nāma atthi, saccaguṇo nāma atthi, atīte pāramiyo pūretvā bodhitale nisīditvā abhisambuddhā sīlasamādhipaññāvimuttivimuttiñāṇadassanasampannā saccānuddayakāruññakhantisamannāgatā sabbasattesu samapavattamettabhāvanā sabbaññu-Buddhā nāma atthi,


[page 214]
214 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] tehi ca paṭividdhā dhammaguṇā nāma atthi, mayhaṃ cāpi ekaṃ saccaṃ atthi, saṃvijjamāno eko sabhāvadhammo paññāyati, tasmā atīte Buddhe c'; eva tehi paṭividdhaguṇe ca āvajjitvā mayi vijjamānaṃ saccasabhāvadhammaṃ gahetvā saccakiriyaṃ katvā aggiṃ paṭikkamāpetvā ajja mayā attano c'; eva sesasakuṇānañ ca sotthibhāvaṃ kātuṃ vaṭṭatīti". Tena vuttaṃ:
         Atthi loke sīlaguṇo, saccaṃ soceyy'; anuddayā,
         tena saccena kāhāmi saccakiriyam anuttamaṃ.
         Āvajjitvā dhammabalaṃ saritvā pubbake Jine
         saccabalam apassāya saccakiriyaṃ akās'; ahan ti.
Atha Bodhisatto atīte parinibbutānaṃ Buddhānaṃ guṇe āvajjitvā attani vijjamānaṃ saccasabhāvaṃ ārabbha saccakiriyaṃ karonto imaṃ gātham āha:

  Ja_I,4.5(=35).1: Santi pakkhā apatanā, santi pādā avañcanā,
                 mātāpitā ca nikkhantā, jātaveda paṭikkamā ti. || Ja_I:34 ||


     Tattha santi pakkhā apatanā ti mayhaṃ pakkhā nāma atthi upalabbhanti, na ca kho sakkā etehi uppatituṃ ākāsena gantun ti apatanā, santi pādā avañcanā ti pādāpi me atthi tehi pana vañcituṃ pādacāragamanena gantuṃ na sakkā ti avañcanā, mātāpitā ca nikkhantā ti ye ca maṃ aññattha neyyuṃ te pi maraṇabhayena mātāpitaro nikkhantā, jātavedā ti aggiṃ ālapati, so hi jāto vediyati paññāyati, tasmā jātavedo ti vuccati, paṭikkamā ti paṭigaccha nivattā 'ti jātavedaṃ āṇāpeti. Iti Mahāsatto sace mayhaṃ pakkhānaṃ atthibhāvo c'; eva te ca pasāretvā ākāse apatanabhāvo saccaṃ pādānaṃ atthibhāvo te ca ukkhipitvā avañcanabhāvo mātāpitunnaṃ maṃ kulāvake yeva chaḍḍetvā palātabhāvo ca sacco sabhāvabhūto yeva, jātaveda etena saccena tvaṃ ito paṭikkamā ti kulāvake nipanno yeva saccakiriyaṃ akāsi.
     Tassa saha saccakiriyāya soḷasakarīsamatte ṭhāne jātavedo paṭikkami, paṭikkamanto ca na-jjhāpayamāno va araññaṃ gato, udake pana opilāpitā ukkā viya tatth'; eva nibbāyi.
Tena vuttaṃ:


[page 215]
6. Sakuṇajātaka. (36). 215
         Saha saccakate mayhaṃ mahā pajjalī sikhī,
         vajjesi soḷasa karīsāni udakaṃ patvā yathā sikhīti.
Tam pan'; etaṃ ṭhānaṃ sakale pi imasmiṃ kappe agginā anabhibhavanīyattā kappaṭṭhiyapāṭihāriyaṃ nāma jātaṃ. Evaṃ Bodhisatto saccakiriyaṃ katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "na bhikkhave imassa vanassa agginā anajjhottharaṇaṃ etarahi mayhaṃ balaṃ, porāṇaṃ pan'; etaṃ vaṭṭakapotakakāle mayham eva saccabalan" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā ahesuṃ, keci sakadāgāmino keci anāgāmino ahesuṃ, keci arahattaṃ pattā ti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mātāpitaro etarahi mātāpitaro va ahesuṃ, vaṭṭakarājā pana aham evā" 'ti. Vaṭṭakajātakaṃ.

                      6. Sakuṇajātaka.
     Yaṃ nissitā ti. Idaṃ Satthā Jetavane viharanto daḍḍhapaṇṇasālaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu Satthu santike kammaṭṭhānaṃ gahetvā Jetavanato nikkhamma Kosalesu ekaṃ paccantagāmaṃ upanissāya ekasmiṃ araññe senāsane vasati. Ath'; assa paṭhamamāse yeva paṇṇasālā ḍayhittha. So "paṇṇasālā me daḍḍhā, dukkhaṃ vasāmīti" manussānaṃ ācikkhi.
Manussā "idāni no khettaṃ parisukkhaṃ, kedāre pāyetvā karissāma, tasmiṃ pāyite bījaṃ vapitvā bīje vutte vatiṃ katvā vatiyā katāya niḍḍāyitvā lāyitvā madditvā" ti evaṃ taṃ taṃ kammaṃ apadisantā yeva temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ abbhokāse dukkhaṃ vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ nāsakkhi, pavāretvā pana Satthu santikaṃ gantvā vanditvā ekamante nisīdi.
Satthā tena saddhiṃ paṭisanthāraṃ katvā "kiṃ bhikkhu sukhena vassaṃ vuttho si, kammaṭṭhānan te matthakaṃ pattan" ti pucchi.
So taṃ pavattiṃ ācikkhitvā "senāsanasappāyassa me abhāvena kammaṭṭhānaṃ matthakaṃ na pattan" ti āha. Satthā "pubbe bhikkhu tiracchānagatāpi attano sappāyāsappāyaṃ jāniṃsu, tvaṃ kasmā na aññāsīti" vatvā atītaṃ āhari:


[page 216]
216 I. Ekanipāta. 4. Kulāvakavagga.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sakuṇayoniyaṃ nibbattitvā sakuṇasaṃghaparivuto araññāyatane sākhāviṭapasampannaṃ mahārukkhaṃ nissāya vasati. Ath'; ekadivasaṃ tassa rukkhassa sākhāsu aññamaññaṃ ghaṃsantīsu cuṇṇaṃ patati. Dhūmo uṭṭhāti. Taṃ disvā Bodhisatto cintesi: "imā dve sākhā evaṃ ghaṃsamānā aggiṃ vissajjessanti, so patitvā purāṇapaṇṇāni gaṇhissati, tato paṭṭhāya imam pi rukkhaṃ jhāpessati, na sakkā idha amhehi vasituṃ, ito palāyitvā aññattha gantuṃ vaṭṭatīti" so sakuṇasaṃghassa imaṃ gātham āha:

  Ja_I,4.6(=36).1: Yaṃ nissitā jagatiruhaṃ vihaṃgamā
                 sv-āyaṃ aggiṃ pamuñcati,
                 disā bhajatha vakkaṃgā, jātaṃ saraṇato bhayan ti. || Ja_I:35 ||


     Tattha jagatiruhan ti, jagati vuccati paṭhavi,tattha jātattā rukkho jagatiruho ti vuccati, vihaṃgamā ti vihaṃ vuccati ākāsaṃ, tattha gamanato pakkhī vihaṃgamā ti vuccanti, disā bhajathā ti imaṃ rukkhaṃ muñcitvā aññato palāyantā catasso disā bhajatha, vakkaṃgā ti sakuṇe ālapati, te hi uttamaṃgaṃ galaṃ kadāci kadāci vakkaṃ karonti, tasmā vakkaṃgā ti vuccanti, vaṃkā vā tesaṃ ubhosu passesu pakkhā jātā ti pi vakkaṃgā, jātaṃ saraṇato bhayan ti amhākaṃ avassayarukkhato yeva bhayaṃ nibbattaṃ, etha aññattha gacchāmā ti.
     Bodhisattassa vacanakarā paṇḍitā sakuṇā tena saddhiṃ ekappahāren'; eva uppatitvā aññattha gatā, ye pana apaṇḍitā te "evamevaṃ esa bindumatte udake kumbhīle passatīti" tassa vacanaṃ agahetvā tatth'; eva vasiṃsu. Tato nacirass'; eva Bodhisattena cintitākāren'; eva aggi nibbattitvā naṃ rukkhaṃ aggahesi. Dhūme ca jālāsu ca uṭṭhitāsu dhūmandhā sakuṇā aññattha gantuṃ nāsakkhiṃsu, aggimhi patitvā patitvā vināsaṃ pāpuṇiṃsu.
     Satthā "evaṃ bhikkhu pubbe tiracchānagatāpi rukkhagge vasantā attano sappāyāsappāyaṃ jānanti, tvaṃ kasmā na aññāsīti" imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.


[page 217]
7. Tittirajātaka. (37). 217
[... content straddling page break has been moved to the page above ...] Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhito. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Bodhisattassa vacanakarā sakuṇā Buddhaparisā ahesuṃ, paṇḍitasakuṇo pana aham evā" 'ti. Sakuṇajātakaṃ.

                      7. Tittirajātaka.
     Ye vaddham apacāyantīti, Idaṃ Satthā Sāvatthiṃ gacchanto Sāriputtatherassa senāsanapaṭibāhanaṃ ārabbha kathesi. Anāthapiṇḍikena hi vihāraṃ kāretvā dūte pesite Satthā Rājagahā nikkhamma Vesāliṃ patvā tattha yathābhirantaṃ viharitvā "Sāvatthiṃ gamissāmīti" maggaṃ paṭipajji. Tena ca samayena Chabbaggikānaṃ antevāsikā purato gantvā therānaṃ senāsanesu agahitesv-eva "idaṃ senāsanaṃ amhākaṃ upajjhāyassa idaṃ ācariyassa idaṃ amhākam eva bhavissatīti" senāsanāni palibuddhanti.
Pacchā āgatā therā senāsanāni na labhanti. Sāriputtatherassāpi antevāsikā therassa senāsanaṃ pariyesantā na labhiṃsu. Thero senāsanaṃ alabhanto Satthu senāsanassa avidūre ekasmiṃ rukkhamūle nisajjāya caṃkamena ca vītināmesi. Satthā paccūsasamaye nikkhamitvā ukkāsi. Thero pi ukkāsi. "Ko eso" ti. "Ahaṃ bhante Sāriputto" ti.
"Sāriputta imāya velāya idha kiṃ karosīti". So taṃ pavattiṃ ārocesi. Satthā therassa vacanaṃ sutvā "idāni tāva mayi jīvante yeva bhikkhū aññamaññaṃ agāravā appatissā, parinibbute nu kho kiṃ karissantīti" āvajjantassa dhammasaṃvego udapādi. So pabhātāya rattiyā bhikkhusaṃghaṃ sannipātāpetvā bhikkhū pucchi: "saccaṃ kira bhikkhave Chabbaggiyā purato purato gantvā therānaṃ bhikkhūnaṃ senāsanaṃ paṭibāhantīti". "Saccaṃ Bhagavā" 'ti. Tato chabbaggiye garahitvā dhammakathaṃ kathetvā bhikkhū āmantesi: "ko nu kho bhikkhave aggāsanaṃ aggodakaṃ aggapiṇḍaṃ arahatīti".
Ekacce "khattiyakulā pabbajito" ti āhaṃsu, ekacce "brāhmaṇakulā gahapatikulā pabbajito" ti, apare "vinayadharo dhammakathiko paṭhamassa jhānassa lābhī dutiyassa tatiyassa catutthassa jhānassa lābhīti", apare "sotāpanno sakadāgāmī anāgāmī arahā tevijjo chaḷabhiñño" ti āhaṃsu. Evaṃ tehi bhikkhūhi attano attano rucivasena aggāsanādirahānaṃ kathitakāle Satthā āha: "na hi bhikkhave mayhaṃ sāsane aggāsanādīni patvā khattiyakulā pabbajito pamāṇaṃ,


[page 218]
218 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] na brāhmaṇakulā na gahapatikulā pabbajito na vinayadharo na suttantiko nābhidhammiko na paṭhamajjhānādilābhino na sotāpannādayo pamāṇaṃ, atha kho bhikkhave imasmiṃ sāsane yathābuḍḍhaṃ abhivādanapaccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabbaṃ, aggāsanaṃ aggodakaṃ aggapiṇḍo laddhabbo, idam ettha pamāṇaṃ, tasmā buḍḍhataro bhikkhu etesaṃ anucchaviko, idāni kho pana bhikkhave Sāriputto mayhaṃ aggasāvako anudhammacakkaṃ pavattako mamānantaraṃ senāsanaṃ laddhuṃ arahati, so imaṃ rattiṃ senāsanaṃ alabhanto rukkhamūle vītināmesi, tumhe idān'; eva evaṃ agāravā appatissā gacchante gacchante kāle kin ti katvā viharissathā" 'ti. Atha nesaṃ ovādadānatthāya "pubbe bhikkhave tiracchānagatāpi ‘na kho pan'; etaṃ amhākaṃ patirūpaṃ yaṃ mayaṃ aññamaññaṃ agāravā appatissā asabhāgavuttino vihareyyāma, amhesu mahallakataraṃ jānitvā tassa abhivādanādīni karissāmā'; 'ti sādhukaṃ vīmaṃsitvā ‘ayaṃ no mahallako'; ti ñatvā tassa abhivādanādīni katvā devapathaṃ pūrayamānā gatā" ti vatvā atītaṃ āhari:
     Atīte Himavantapasse ekaṃ mahānigrodhaṃ upanissāya tayo sahāyā vihariṃsu: tittiro makkaṭo hatthīti. Te aññamaññaṃ agāravā appatissā asabhāgavuttino ahesuṃ. Atha nesaṃ etad ahosi: "na yuttaṃ amhākaṃ evaṃ viharituṃ, yan nūna mayaṃ yo no mahallakataro tassa abhivādanādīni karontā vihareyyāmā" 'ti. "Ko pana no mahallakataro" ti cintetvā ekadivasaṃ "atth'; eso upāyo" ti tayo pi janā nigrodhamūle nisīditvā tittiro ca makkaṭo ca hatthiṃ pucchiṃsu: "samma hatthi tvaṃ imaṃ nigrodharukkhaṃ kīvappamāṇakālato paṭṭhāya jānāsīti". So āha: "samma ahaṃ taruṇapotakakāle imaṃ nigrodhagacchaṃ antarasatthīsu katvā gacchāmi, antataritvā ṭhitakāle ca pana me etassa aggasākhā nābhiṃ ghaṭṭeti, ev'; āhaṃ imaṃ gacchakālato paṭṭhāya jānāmīti". Puna ubho janā purimanayen'; eva makkaṭaṃ pucchiṃsu. So āha:
"ahaṃ samma makkaṭacchāpako samāno bhūmiyaṃ nisīditvā gīvaṃ anukkhipitvā va imassa nigrodhapotakassa aggaṃkure khādāmi,


[page 219]
7. Tittirajātaka. (37). 219
[... content straddling page break has been moved to the page above ...] evam ahaṃ imaṃ khuddakakālato paṭṭhāya jānāmīti".
Atha itare ubho purimanayen'; eva tittiraṃ pucchiṃsu. So āha: "samma pubbe asukasmiṃ nāma ṭhāne mahānigrodharukkho ahosi, ahaṃ tassa phalāni khāditvā etasmiṃ ṭhāne vaccaṃ pātesiṃ, tato esa rukkho jāto, ev'; āhaṃ imaṃ ajātakālato paṭṭhāya jānāmi, tasmā ahaṃ tumhehi jātiyā mahallakataro" ti. Evaṃ vutte makaṭo ca hatthī ca tittirapaṇḍitaṃ āhaṃsu: "samma, tvaṃ amhehi mahallakataro, ito paṭṭhāya mayaṃ tava sakkāragarukāramānanavandanapūjanāni c'; eva abhivādanapaccuṭṭhānāñjalikammasāmīcikammāni ca karissāma, ovāde ca te ṭhassāma, tvaṃ pana ito paṭṭhāya amhākaṃ ovādānusāsanīyaṃ dadeyyāsi". Tato paṭṭhāya tittiro tesaṃ ovādaṃ adāsi, sīlesu patiṭṭhāpesi, sayam pi sīlāni samādiyi.
Te tayo pi janā pañcasīlesu patiṭṭhāya aññamaññaṃ sagāravā sappatissā sabhāgavuttino hutvā jīvitapariyosāne devalokaparāyanā ahesuṃ.
     "Tesaṃ tiṇṇaṃ samādānaṃ tittiriyabrahmacariyan nāma ahosi, te hi nāma bhikkhave tiracchānagatā aññamaññaṃ sagāravā sappatissā vihariṃsu, tumhe evaṃ svākkhāte dhammavinaye pabbajitvā kasmā aññamaññaṃ agāravā appatissā viharatha, anujānāmi bhikkhave ito paṭṭhāya tumhākaṃ yathābuḍḍhaṃ abhivādanapaccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ yathābuḍḍhaṃ aggāsanaṃ aggodakaṃ aggapiṇḍaṃ ito paṭṭhāya ca navakatarena buḍḍhataro senāsanena na paṭibāhitabbo, yo paṭibāheyya āpatti dukkaṭassā" ti.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,4.7(=37).1: Ye vaddham apacāyanti narā dhammassa kovidā
                 diṭṭhe va dhamme pāsaṃsā samparāye ca suggatīti. || Ja_I:36 ||


     Tattha ye vaddham apacāyantīti jātivaddho vayovaddho guṇavaddho ti tayo vaddhā, tesu jātisampanno jātivaddho nāma, vaye ṭhito vayovaddho nāma,


[page 220]
220 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] guṇasampanno guṇavaddho nāma, tesu guṇasampanno vayovaddho imasmiṃ ṭhāne vaddho ti adhippeto, apacāyantīti jeṭṭhāpacāyikakammena pūjenti, dhammassa kovidā ti jeṭṭhāpacāyanadhammassa kovidā ti kusalā, diṭṭhe va dhamme ti imasmiṃ yeva attabhāve, pāsaṃsā ti pasaṃsārahā, samparāye ca suggatīti samparetabbe imaṃ lokaṃ hitvā gantabbe paraloke pi tesaṃ sugati yeva hotīti; ayam pan'; ettha piṇḍattho: bhikkhave khattiyā vā hontu brāhmaṇā vā vessā vā suddā vā gahaṭṭhā vā pabbajitā vā tiracchānagatā vā ye keci sattā jeṭṭhāpacitikamme chekā kusalā guṇasampannānaṃ vayovuddhānaṃ apacitiṃ karonti te imasmiñ ca attabhāve jeṭṭhāpacitikārakā ti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti kāyassa ca bhedā sagge nibbattantīti.
     Evaṃ Satthā jeṭṭhāpacitikammassa guṇaṃ kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā hatthināgo Moggallāno ahosi, makkaṭo Sāriputto, tittirapaṇḍito pana aham evā" 'ti. Tittirajātakaṃ.

                      8. Bakajātaka.
     Nāccanta nikatippañño ti. Idaṃ Satthā Jetavane viharanto cīvaravaḍḍhakaṃ bhikkhuṃ ārabbha kathesi. Eko kira jetavanavāsiko bhikkhu yaṃ kiñci cīvare kattabbaṃ chedanaghaṭṭanavicāraṇasibbanādikaṃ kammaṃ tattha sukusalo. So tāya kusalatāya cīvaraṃ vaḍḍheti, tasmā cīvaravaḍḍhako t'; eva paññāyittha. Kiṃ pan'; esa karotīti jiṇṇapilotikāsu hatthakammaṃ dassetvā suphassitaṃ manāpaṃ cīvaraṃ katvā rajanapariyosāne piṭṭhodakena rañjitvā saṃkhena ghaṃsitvā ujjalaṃ manuññaṃ katvā nikkhipati. Cīvarakammaṃ kātuṃ ajānantā bhikkhū ahate sāṭake gahetvā tassa santikaṃ āgantvā "mayaṃ cīvaraṃ kātuṃ na jānāma, cīvaraṃ no katvā dethā" 'ti vadanti. So "cīvaraṃ āvuso kayiramānaṃ cirena niṭṭhāti, mayā katacīvaram eva atthi, ime sāṭake ṭhapetvā gaṇhitvā gacchathā" 'ti nīharitvā dasseti. Te tassa vaṇṇasampattiṃ yeva disvā antaraṃ ajānantā thiran ti saññāya ahatasāṭake cīvaravaḍḍhakassa datvā gaṇhitvā gacchanti. Tan tehi thokaṃ kiliṭṭhakāle uṇhodakena dhoviyamānaṃ attano pakatiṃ dassesi, tattha tattha jiṇṇaṭṭhānaṃ paññāyati. Te vippaṭisārino honti. Evaṃ āgatāgate pilotikāhi vañcento so bhikkhu sabbattha pākaṭo jāto. Yathā c'; esa Jetavane tathā aññatarasmiṃ gāmake pi eko cīvaravaḍḍhako lokaṃ vañceti.


[page 221]
8. Bakajātaka. (38). 221
Tassa sambhattā bhikkhū "bhante Jetavane kira eko cīvaravaḍḍhako evaṃ lokaṃ vañcetīti" ārocayiṃsu. Ath'; assa etad ahosi: "hand'; ahan taṃ nagaravāsikaṃ vañcemīti" pilotikacīvaraṃ atimanāpaṃ katvā surattaṃ rañjitvā taṃ pārupitvā Jetavanaṃ agamāsi. Itaro taṃ disvā va lobhaṃ uppādetvā "bhante imaṃ cīvaraṃ tumhehi katan" ti pucchi. "Āma āvuso" ti. "Bhante, imaṃ cīvaraṃ mayhaṃ detha, tumhe aññaṃ labhissathā" 'ti. "Āvuso, mayaṃ gāmavāsikā dullabhapaccayā, im'; āhaṃ tuyhaṃ datvā attanā kiṃ pārupissāmīti". "Bhante, mama santike ahatasāṭakā atthi, te gahetvā tumhākaṃ cīvaraṃ karothā" 'ti. "Āvuso, mayā ettha hatthakammaṃ dassitaṃ, tayi pana evaṃ vadante kiṃ sakkā kātuṃ, gaṇhāhi nan" ti tassa pilotikacīvaraṃ datvā ahatasāṭake ādāya taṃ vañcetvā pakkāmi. Jetavanavāsiko pi taṃ cīvaraṃ pārupitvā katipāhaccayena uṇhodakena dhovanto jiṇṇapilotikaṃ disvā lajjito. "Gāmavāsicīvaravaḍḍhakena kira Jetavanavāsiko vañcito" ti tassa vañcitabhāvo saṃghamajjhe pākaṭo jāto.
Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ taṃ kathaṃ kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. Te tam atthaṃ ārocesuṃ. Satthā "na bhikkhave jetavanavāsicīvaravaḍḍhako idān'; eva aññe vañceti, pubbe pi vañceti yeva, na gāmavāsikenāpi idān'; eva esa jetavanavāsicīvaravaḍḍhako vañcito, pubbe pi vañcito yevā" 'ti vatvā atītaṃ āhari:
     Atīte ekasmiṃ araññāyatane Bodhisatto aññataraṃ padumasaraṃ nissāya ṭhite rukkhe rukkhadevatā hutvā nibbatti. Tadā aññatarasmiṃ nātimahante sare nidāghasamaye udakaṃ mandaṃ ahosi, bahū c'; ettha macchā honti. Ath'; eko bako te macche disvā "eken'; upāyena ime macche vañcetvā khādissāmīti" gantvā udakapariyante cintento nisīdi.
Atha taṃ macchā disvā "kim ayya cintento nisinno sīti" pucchiṃsu. "Tumhākaṃ cintento nisinno 'mhīti". "Amhākaṃ kiṃ cintesi ayyā" 'ti. "Imasmiṃ sare udakaṃ parittaṃ gocaro ca mando nidāgho ca mahanto, ‘idān'; ime macchā kiṃ nāma karissantīti'; tumhākaṃ cintento nisinno 'mhīti". "Atha kiṃ karoma ayyā" 'ti. "Tumhe sace mayhaṃ vacanaṃ kareyyātha ahaṃ vo ekekaṃ mukhatuṇḍakena gahetvā etaṃ pañcavaṇṇapadumasañchannaṃ mahāsaraṃ netvā vissajjeyyan" ti.


[page 222]
222 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] "Ayya, paṭhamakappikato paṭṭhāya macchānaṃ cintanakabako nāma n'; atthi, tvaṃ amhesu ekekaṃ khāditukāmo sīti".
"Nāhaṃ tumhe mayhaṃ saddahante khādissāmi, sace pana sarassa atthibhāvaṃ mayhaṃ na saddahatha ekaṃ macchaṃ mayā saddhiṃ saraṃ passituṃ pesethā" 'ti. Macchā tassa saddahitvā "ayaṃ jale pi thale pi samattho" ti ekaṃ kāṇamahāmacchaṃ adaṃsu. "Imaṃ gahetvā gacchathā" 'ti. So taṃ gahetvā netvā sare vissajjetvā sabbaṃ saraṃ dassetvā puna ānetvā tesaṃ macchānaṃ santike vissajjesi. So tesaṃ macchānaṃ sarassa sampattiṃ vaṇṇesi. Te tassa kathaṃ sutvā gantukāmā hutvā "sādhu ayya amhe gaṇhitvā gacchāhīti" āhaṃsu. Bako paṭhaman taṃ kāṇamahāmaccham eva gahetvā saratītaṃ netvā saraṃ dassetvā saratīre jāte varaṇarukkhe nilīyitvā taṃ viṭapantare pakkhipitvā tuṇḍena vijjhanto jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā kaṇṭake rukkhamūle pāpetvā puna gantvā "vissaṭṭho me so maccho, añño āgacchatū" 'ti eten'; upāyena ekekaṃ gahetvā sabbamacchake khāditvā puna āgato ekamaccham pi nāddasa. Eko pan'; ettha kakkaṭako avasiṭṭho. Bako tam pi khāditukāmo hutvā "bho kakkaṭaka, mayā sabbe te macchā netvā padumasañchanne mahāsare vissajjitā, ehi tvam pi nessāmīti". "Maṃ gahetvā gacchanto kathaṃ gaṇhissasīti". "Dasitvā ganhissāmīti". "Tvaṃ evaṃ gahetvā gacchanto maṃ pātessasi, nāhan tayā saddhiṃ gamissāmīti". "Mā bhāyi, ahan taṃ sugahitaṃ gahetvā gamissāmīti". Kakkaṭako cintesi: "imassa macche netvā sare vissajjanaṃ nāma n'; atthi, sace pana maṃ sare vissajjessati icc-etaṃ kusalaṃ, noce vissajjessati gīvam assa chinditvā jīvitaṃ harissāmīti". Atha naṃ evam āha: "samma baka, na kho tvaṃ sugahitaṃ gahetuṃ sakkhissasi, amhākaṃ pana gahaṇaṃ sugahaṇaṃ,


[page 223]
8. Bakajātaka. (38). 223
[... content straddling page break has been moved to the page above ...] sac'; āhaṃ aḷena tava gīvaṃ gahetuṃ labhissāmi tava gīvaṃ sugahitaṃ katvā tayā saddhiṃ gamissāmīti". So taṃ "vañcetukāmo esa man" ti ajānanto "sādhū" 'ti sampaṭicchi. Kakkaṭako attano aḷehi kammārasaṇḍāsena viya tassa gīvaṃ sugahitaṃ katvā "idāni gacchā" 'ti āha. So taṃ netvā saraṃ dassetvā varaṇarukkhābhimukho pāyāsi. Kakkaṭako āha: "mātula, ayaṃ saro etto, tvaṃ pana ito nesīti".
Bako "piyamātulako atibhaginiputto si me tvan" ti vatvā "tvaṃ ‘esa maṃ ukkhipitvā vicaranto mayhaṃ dāso'; ti saññaṃ karosi, maññe, pass'; etaṃ varaṇarukkhamūle kaṇṭakarāsiṃ, yathā me te sabbamacchā khāditā tam pi tath'; eva khādissāmīti" āha. Kakkaṭako "ete macchā attano bālatāya tayā khāditā, ahaṃ pana te maṃ khādituṃ na dassāmi, tañ ñeva pana vināsaṃ pāpessāmi, tvaṃ hi bālatāya mayā vañcitabhāvaṃ na jānāsi, marantā ubho pi marissāma, esa te sīsaṃ chinditvā bhūmiyaṃ khipissāmīti" vatvā saṇḍāsena viya aḷehi tassa gīvaṃ nippīḷesi. So vattakatena mukhena akkhīhi assunā paggharantena maraṇabhayatajjito "sāmi, ahan taṃ na khādissāmi, jīvitaṃ me dehīti" āha. "Yadi evaṃ otaritvā sarasmiṃ maṃ vissajjehīti". So nivattitvā saram eva otaritvā kakkaṭakaṃ sarapariyante paṃkapiṭṭhe ṭhapesi. Kakkaṭako kattarikāya kumudanaḷaṃ kappento viya tassa gīvaṃ kappetvā udakaṃ pāvisi. Taṃ acchariyaṃ disvā varaṇarukkhe adhivatthā devatā sādhukāraṃ dadamāna vanaṃ unnādayamānā madhurassarena imaṃ gātham āha:

  Ja_I,4.8(=38).1: Nāccanta nikatippañño nikatyā sukham edhati,
                 ārādhe nikatippañño bako kakkaṭakā-m-ivā ti. || Ja_I:37 ||


     Tattha nāccantanikatippañño nikatyā sukham edhatīti, nikati vuccati vañcanā, nikatipañño vañcanapañño puggalo, tāya nikatyā nikatyā vañcanāya na accantaṃ sukham edhati niccakāle sukhasmiṃ ñeva patiṭṭhātuṃ na sakkoti,


[page 224]
224 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] ekaṃsena pana vināsaṃ pāpuṇāti yevā ti attho, ārādhetīti paṭilabhati, nikatipañño ti kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo attanā katassa pāpassa phalaṃ paṭilabhati vindatīti attho, kathaṃ? bako kakkaṭakāmiva yathā bako kakkaṭakā gīvacchedanaṃ pāpuṇi evaṃ pāpapuggalo attanā katapāpato diṭṭhadhamme vā samparāyaṃ vā bhayaṃ ārādheti paṭilabhatīti, imam atthaṃ pakāsento Mahāsatto vanaṃ unnādento dhammaṃ desesi.
     Satthā "na bhikkhave idān'; eva gāmavāsicīvaravaḍḍhaken'; esa vañcito, atīte pi vañcito yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā so jetavanavāsicīvaravaḍḍhako ahosi, kakkaṭako gāmavāsicīvaravaḍḍhako, rukkhadevatā pana aham evā" 'ti. Bakajātakaṃ.

                      9. Nandajātaka.
     Maññe sovaṇṇayo rāsīti. Idaṃ Satthā Jetavane viharanto Sāriputtatherassa saddhivihārikaṃ ārabbha kathesi.
So kira bhikkhu suvaco ahosi vacanakkhamo, therassa mahanten'; ussāhena upakāraṃ karoti. Ath'; ekaṃ samayaṃ thero Satthāraṃ āpucchitvā cārikaṃ pakkanto Dakkhiṇāgirijanapadaṃ agamāsi. So bhikkhu tattha gatakāle mānatthaddho hutvā therassa vacanaṃ na karoti, "āvuso idan nāma karohīti" vutte pana therassa paṭipakkho hoti. Thero tassa āsayaṃ na jānāti. So tattha cārikaṃ caritvā puna Jetavanaṃ āgato. So bhikkhu therassa Jetavanavihāraṃ āgatakālato paṭṭhāya puna tādiso va jāto. Thero Tathāgatassa ārocesi:
"bhante, mayhaṃ eko saddhivihāriko ekasmiṃ ṭhāne satena kītadāso viya hoti, ekasmiṃ ṭhāne mānatthaddho hutvā ‘idaṃ nāma karohīti'; vutte paṭipakkho hotīti". Satthā "nāyaṃ Sāriputta bhikkhu idān'; eva evaṃsīlo, pubbe p'; esa ekaṃ ṭhānaṃ gato satena kītadāso viya hoti ekaṃ ṭhānaṃ gato paṭipakkho paṭisattu hotīti" vatvā therena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ kuṭumbiyakule paṭisandhiṃ gaṇhi.
Tass'; eko sahāyako kuṭumbiko sayaṃ mahallako, bhariyā pan'; assa taruṇī.


[page 225]
9. Nandajātaka. (39). 225
[... content straddling page break has been moved to the page above ...] Sā taṃ nissāya puttaṃ paṭilabhi. So cintesi: "ayaṃ itthikā taruṇattā mam'; accayena kañcid eva purisaṃ gahetvā imaṃ dhanaṃ vināseyya, puttassa me na dadeyya, yan nūnāhaṃ imaṃ dhanaṃ paṭhavigataṃ kareyyan" ti ghare Nandaṃ nāma dāsaṃ gahetvā araññaṃ gantvā ekasmiṃ ṭhāne taṃ dhanaṃ nidahitvā tassa ācikkhitvā "tāta Nanda, imaṃ dhanaṃ mama accayena mayhaṃ puttassa ācikkheyyāsi, mā vanaṃ pariccajitthā" 'ti ovaditvā kālam akāsi, Putto pi 'ssa anukkamena vayappatto jāto, Atha naṃ mātā āha: "tāta tava pitā Nandaṃ dāsaṃ gahetvā dhanaṃ nidhesi, taṃ āharāpetvā kuṭumbaṃ saṇṭhapehīti". So ekadivasaṃ Nandaṃ āha: "mātula atthi kiñci mayhaṃ pitarā dhanaṃ nidahitan" ti. "Āma sāmīti". "Kuhiṃ taṃ nidahitan" ti.
"Āraññe sāmīti". "Tena hi gacchāmā" 'ti kuddālapiṭakaṃ ādāya nidhiṭṭhānaṃ gantvā "kahaṃ mātula dhanan" ti āha.
Nando āruyha dhanamatthake ṭhatvā dhanaṃ nissāya mānaṃ uppādetvā "are dāsiputtaceṭaka, kuto te imasmiṃ ṭhāne dhanan" ti kumāraṃ akkosati. Kumāro tassa pharusavacanaṃ sutvā asuṇanto viya "tena hi gacchāmā" 'ti taṃ gahetvā paṭinivattitvā puna dve tayo divase atikkamitvā agamāsi. Nando tath'; eva akkosati. Kumāro tena saddhiṃ pharusavacanaṃ avatvā va nivattitvā "ayaṃ dāso ‘ito paṭṭhāya dhanaṃ ācikkhissāmīti'; gacchati, gantvā pana akkosati, tattha kāraṇaṃ na jānāmi, atthi kho pana me pitu sahāyo kuṭumbiko, taṃ paṭipucchitvā jānissāmīti" Bodhisattassa santikaṃ gantvā sabbaṃ taṃ pavattiṃ ārocetvā "kin nu kho tāta kāraṇan" ti pucchi. Bodhisatto "yasmiṃ te tāta ṭhāne ṭhito Nando akkosati tatth'; eva te pitu santakaṃ dhanaṃ, tasmā yadā te Nando akkosati tadā naṃ ‘ehi re dāsa, kiṃ akkosasīti'; kaḍḍhitvā kuddālaṃ gahetva taṃ ṭhānaṃ bhinditvā kulasantakaṃ dhanaṃ nīharitvā dāsaṃ ukkhipāpetvā dhanaṃ āharā" 'ti vatvā imaṃ gātham āha:


[page 226]
226 I. Ekanipāta. 4. Kulāvakavagga.

  Ja_I,4.9(=39).1: Maññe sovaṇṇayo rāsi sovaṇṇamālā ca Nandako
                 yattha dāso āmajāto ṭhito thullāni gajjatīti. || Ja_I:38 ||


     Tattha maññe ti evaṃ ahaṃ jānāmi, sovaṇṇayo ti sundaro vaṇṇo etesan ti suvaṇṇāni, kāni tāni rajatamaṇikañcanapavāḷādiratanāni imasmiṃ hi ṭhāne sabbān'; etāni suvaṇṇānīti adhippetāni, tesaṃ rāsi sovaṇṇayo rāsi, sovaṇṇamālā cā 'ti tuyhaṃ pitu santakā suvaṇṇamālāpi ca etth'; evā 'ti maññāmi, Nandako yattha dāso ti yasmiṃ ṭhāne ṭhito Nandako dāso, āmajāto ti āma ahaṃ vo dāsīti evaṃ dāsavyaṃ upagatāya āmadāsīsaṃkhātāya dāsiyā putto, ṭhito thullāni gajjatīti so yasmiṃ ṭhāne ṭhito thullāni pharusavacanāni vadati tatth'; eva te kuladhanaṃ, evam ahan taṃ maññāmīti Bodhisatto kumārassa dhanagahaṇūpāyaṃ ācikkhi.
     Kumāro Bodhisattaṃ vanditvā gharaṃ gantvā Nandaṃ ādāya nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā kuṭumbaṃ saṇṭhapetvā Bodhisattassa ovāde ṭhito dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "pubbe p'; esa evaṃsīlo yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Nando Sāriputtassa saddhivihāriko ahosi, paṇḍitakuṭumbiyo pana aham evā" 'ti. Nandajātakaṃ.

                      10. Khadiraṅgārajātaka.
     Kāmam patāmi nirayan ti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko hi vihāram eva ārabbha catupaṇṇāsakoṭidhanaṃ Buddhasāsane vikiritvā ṭhapetvā tīṇi ratanāni aññattha ratanasaññam eva anuppādetvā Satthari Jetavane viharante devasikaṃ tīṇi mahāupaṭṭhānāni gacchati, pāto va ekavāraṃ gacchati, katapātarāso ekavāraṃ, sāyaṇhe ekavāraṃ, aññāni pi antarūpaṭṭhānāni honti yeva, gacchanto ca "kin nu kho ādāya āgato" ti "sāmaṇerā vā daharā vā hattham pi me olokeyyun" ti tucchahattho nāma na gatapubbo, pāto va gacchanto yāguṃ gāhāpetvā gacchati,


[page 227]
10. Khadiraṅgārajātaka. (40). 227
[... content straddling page break has been moved to the page above ...] katapātarāso sappinavanītamadhupphāṇitādīni pi, sāyaṇhasamaye gandhamālāvatthahattho ti, evaṃ divase divase pariccajantassa pan'; assa pariccāge pamāṇaṃ n'; atthi, bahū vohārūpajīvino pi 'ssa hatthato paṇṇe āropetvā aṭṭhārasakoṭisaṃkhaṃ dhanaṃ iṇaṃ gaṇhiṃsu. Te mahāseṭṭhi na āharāpeti. Aññā pan'; assa kulasantakā aṭṭhārasakoṭiyo nadītīre nidahitvā ṭhapitā vātodakena nadīkūle bhinne mahāsamuddaṃ paviṭṭhā, tā yathā pihitalañchitā va lohacāṭiyo aṇṇavakucchiyaṃ pavaṭṭantā vicaranti. Gehe pan'; assa pañcannaṃ bhikkhusatānaṃ niccabhattaṃ nibaddham eva hoti, seṭṭhino hi gehaṃ bhikkhusaṃghassa catumahāpathe khaṇitapokkharaṇīsadisaṃ, sabbabhikkhūnaṃ mātāpitiṭṭhāne ṭhitaṃ, ten'; assa gharaṃ Sammāsambuddho pi gacchati, asītimahātherāpi gacchanti yeva, sesabhikkhūnaṃ pana āgacchantānañ ca gacchantānañ ca pamāṇaṃ n'; atthi. Taṃ pana gharaṃ sattabhūmakaṃ sattadvārakoṭṭhakapatimaṇḍitaṃ. Tassa catutthe dvārakoṭṭhake ekā micchādiṭṭhikā devatā vasati. Sammāsambuddhe gehaṃ pavisante attano vimāne ṭhātuṃ na sakkoti, dārake gahetvā otaritvā bhūmiyaṃ tiṭṭhati, asītimahātheresu pi avasesatheresu pi pavisantesu ca nikkhamantesu ca tath'; eva karoti. Sā cintesi:
"samaṇe ca Gotame sāvakesu c'; assa imaṃ gehaṃ pavisantesu mayhaṃ sukhaṃ nāma n'; atthi, niccakālaṃ otaritvā otaritvā bhūmiyaṃ ṭhātuṃ na sakkhissāmi, yathā ime etaṃ gharaṃ na pavisanti tathā mayā kātuṃ vaṭṭatīti". Ath'; ekadivasaṃ sayanūpagatass'; eva mahākammantikassa santikaṃ gantvā obhāsaṃ pharitvā aṭṭhāsi, "ko etthā" 'ti ca vutte "ahaṃ catutthadvārakoṭṭhake nibbattadevatā" ti āha. "Kasmā āgatāsīti".
"Tumhe seṭṭhissa kiriyaṃ na passatha, attano pacchimakālaṃ anoloketvā dhanaṃ nīharitvā samaṇaṃ Gotamaṃ yeva pūreti, n'; eva vaṇijjaṃ payojeti na kammante paṭṭhapeti, tumhe seṭṭhiṃ tathā ovadatha yathā attano kammaṃ karoti, yathā ca samaṇo Gotamo sasāvako imaṃ gharaṃ na pavisati tathā karothā" 'ti. Atha naṃ so āha: "bāladevate seṭṭhi dhanaṃ vissajjento niyyānike Buddhasāsane vissajjeti, so sace maṃ cūḷāya gahetvā vikkiṇissati n'; evāhaṃ kiñci kathessāmi, gaccha tvan" ti. Sā pan'; ekadivasaṃ seṭṭhino jeṭṭhaputtaṃ upasaṃkamitvā tath'; eva ovadi. So pi naṃ purimanayen'; eva tajjesi. Seṭṭhinā pana saddhiṃ kathetuṃ yeva na sakkoti. Seṭṭhino pi nirantaraṃ dānaṃ dentassa vohāre akarontassa āye mandībhūte dhanaṃ parikkhayaṃ agamāsi.


[page 228]
228 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] Ath'; assa anukkamena dāḷiddiyappattassa paribhogasāṭakasayanabhojanāni pi purāṇasadisāni na bhaviṃsu, evaṃbhūto pi bhikkhusaṃghassa dānaṃ deti, paṇītaṃ pana katvā dātuṃ na sakkoti.
Atha naṃ ekadivasaṃ vanditvā nisinnaṃ Satthā "diyyati pana te gahapati kule dānan" ti pucchi. So "diyyati bhante, tañ ca kho kaṇājakaṃ bilaṃgadutiyan" ti āha. Atha naṃ Satthā "gahapati ‘lūkhaṃ dānaṃ demīti'; mā cittaṃ saṃkocayittha, cittasmiṃ hi paṇīte Buddhapaccekabuddhabuddhasāvakānaṃ dinnaṃ dānaṃ lūkhaṃ nāma na hoti, kasmā: vipākamahantattā" ti āha. Cittaṃ hi paṇītaṃ kātuṃ sakkontassa dānaṃ lūkhaṃ nāma n'; atthīti c'; etaṃ evaṃ veditabbaṃ:
                N'; atthi citte pasannamhi appikā nāma dakkhiṇā
                Tathāgate vā Sambuddhe atha vā tassa sāvake.
                Na kir'; atthi anomadassisu
                pāricariyā Buddhesu appikā,
                sukkhāya aloṇikāya ca
                passa phalaṃ kummāsapiṇḍiyā ti.
     Aparam pi naṃ āha: "gahapati, tvaṃ tāva lūkhaṃ dānaṃ dadamāno aṭṭhannaṃ ariyapuggalānaṃ desi, ahaṃ Velāmakāle sakalaJambudīpaṃ unnaṃgalaṃ katvā satta ratanāni dadamāno pañca mahānadiyo ekoghapuṇṇaṃ katvā viya ca mahādānaṃ pavattayamāno tisaraṇagataṃ vā pañcasīlarakkhānakaṃ vā kiñci nālatthaṃ, dakkhiṇeyyapuggalā nāma evaṃ dullabhā, tasmā ‘lūkhaṃ me dānan'; ti mā cittaṃ saṃkocayitthā" 'ti, evañ ca pana vatvā Velāmakasuttaṃ kathesi. Atha kho sā devatā issarakāle seṭṭhinā saddhiṃ kathetum pi asakkontī "idān'; āyaṃ duggatattā mama vacanaṃ gaṇhissatīti" maññamānā aḍḍharattasamaye sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi.
Seṭṭhi disvā "ko eso" ti āha. "Ahaṃ mahāsetthi catutthadvārakoṭṭhake adhivatthā devatā" ti. "Kimatthaṃ āgatāsīti". "Tuyhaṃ ovādaṃ kathetukāmā hutvā" ti. "Tena hi kathehīti". "Mahāseṭṭhi, tvaṃ pacchimakālaṃ na cintesi, puttadhītaro na olokesi, samaṇassa te Gotamassa sāsane bahuṃ dhanaṃ vippakiṇṇaṃ, so tvaṃ ativelaṃ dhanavissajjanena vā navakammantānaṃ akaraṇena vā samaṇaṃ Gotamaṃ nissāya duggato jāto,


[page 229]
10. Khadiraṅgārajātaka. (40). 229
[... content straddling page break has been moved to the page above ...] evambhūto pi samaṇaṃ Gotamaṃ na muñcasi, ajjāpi te samaṇā gharaṃ pavisanti yeva, yan tāva tehi nītaṃ taṃ na sakkā paccāharāpetuṃ, gahitakam eva hotu, ito paṭṭhāya pana sayañ ca samaṇassa Gotamassa santikaṃ mā gamittha sāvakānañ c'; assa imaṃ gharaṃ pavisituṃ mā adāsi, samaṇaṃ Gotamaṃ nivattitvāpi anolokento attano vohāre ca vaṇijjañ ca katvā kuṭumbaṃ saṇṭhapehīti". Atha naṃ so evam āha: "ayan tayā mayhaṃ dātabbaovādo" ti. "Āma ayan" ti. "Tādisānaṃ devatānaṃ satena pi sahassena pi satasahassena pi akampanīyo ahaṃ Dasabalena kato, mama hi saddhā Sineru viya acalā suppatiṭṭhitā, mayā niyyānike ratanasāsane dhanaṃ vissajjitaṃ, ayuttan te kathitaṃ, Buddhasāsane pahāro dinno evarūpāya anādarāya dussīlāya kālakaṇṇiyā, saddhiṃ tayā mama ekagehe vasanakiccaṃ n'; atthi, sīghaṃ mama gehā nikkhamitvā aññattha gacchā" ti. Sā sotāpannassa ariyasāvakassa vacanaṃ sutvā ṭhātuṃ asakkontī attano vasanaṭṭhānaṃ gantvā dārake hatthena gahetvā nikkhami, nikkhamitvā ca pana "aññattha vasanaṭṭhānaṃ alabhamānā seṭṭhiṃ khamāpetvā tatth'; eva vasissāmīti" nagarapariggāhakadevaputtassa santikaṃ gantvā taṃ vanditvā aṭṭhāsi, "ken'; atthena āgatāsīti" ca vuttā "ahaṃ sāmi anupadhāretvā Anāthapiṇḍikena saddhiṃ kathesiṃ, so maṃ kujjhitvā vasanaṭṭhānā nikkaḍḍhi, maṃ seṭṭhissa santikaṃ netvā khamāpetvā vasanaṭṭhānaṃ me dethā" ti. "Kim pana tayā seṭṭhi vutto" ti. "‘Ito paṭṭhāya Buddhupaṭṭhānaṃ saṃghupaṭṭhānaṃ mā kari, samaṇassa Gotamassa ghare pavesanaṃ mā adāsīti'; evaṃ me vutto sāmīti". "Ayuttaṃ tayā vuttaṃ, sāsane pahāro dinno, ahaṃ taṃ ādāya seṭṭhino santikaṃ gantuṃ na ussahāmīti".
Sā tassa santikā saṃgahaṃ alabhitvā catunnaṃ Mahārājānaṃ santikaṃ agamāsi. Tehi pi tath'; eva paṭikkhittā Sakkaṃ devarājam upasaṃkamitvā taṃ pavattiṃ ācikkhitvā "ahaṃ deva vasanaṭṭhānaṃ alabhamānā dārake hatthena gahetvā attāṇā vicarāmi, tumhākaṃ siriyā mayhaṃ vasanaṭṭhānaṃ dāpethā" ti suṭṭhutaraṃ yāci. So pi naṃ āha: "tayā ayuttaṃ kataṃ, Jinasāsane pahāro dinno, aham pi taṃ nissāya seṭṭhinā saddhiṃ kathetuṃ na sakkomi, ekaṃ pana te seṭṭhissa khamanūpāyaṃ kathessāmīti".


[page 230]
230 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] "Sādhu deva kathehīti". "Mahāseṭṭhissa hatthato manussehi paṇṇe āropetvā aṭṭhārasakoṭisaṃkhaṃ dhanaṃ gahitaṃ atthi, tvaṃ tassa āyuttakavesaṃ gahetvā kañci ajānāpetvā tāni paṇṇāni ādāya katipayehi yakkhataruṇehi parivāritā ekena hatthena paṇṇaṃ ekena lekhaniṃ gahetvā tesaṃ gehaṃ gantvā gehamajjhe ṭhitā attano yakkhānubhāvena te uttāsetvā ‘idaṃ tumhākaṃ iṇapaṇṇaṃ, amhākaṃ seṭṭhi attano issarakāle tumhe na kiñci āha, idāni duggato jāto, tumhehi gahitakahāpaṇāni dethā'; 'ti attano yakkhānubhāvaṃ dassetvā sabbāpi tā aṭṭhārasa hiraññakoṭiyo sādhetvā seṭṭhissa tucchakoṭṭhake pūretvā aññaṃ Aciravatīnadītīre nihitadhanaṃ nadīkūle bhinne samuddaṃ paviṭṭhaṃ atthi tam pi attano ānubhāvena āharitvā koṭṭhe pūretvā aññam pi asukaṭṭhāne nāma assāmikaṃ aṭṭhārasakoṭimattam eva dhanaṃ atthi tam pi āharitvā tucchakoṭṭhe pūrehi, imāhi catupaṇṇāsakoṭīhi imaṃ tucchakoṭṭhake pūraṇena daṇḍakammaṃ katvā mahāseṭṭhiṃ khamāpehīti". Sā "sādhu devā" 'ti tassa vacanaṃ sampaṭicchitvā vuttanayen'; eva sabbaṃ dhanaṃ āharitvā aḍḍharattasamaye seṭṭhissa sirigabbhaṃ pavisitvā obhāsaṃ pharitvā ākāse aṭṭhāsi, "ko eso" ti vutte "ahan te mahāseṭṭhi catutthadvārakoṭṭhake adhivatthā andhabāladevatā, mayā mahāmohamūḷhāya Buddhaguṇe ajānitvā purimesu divasesu tumhehi saddhiṃ kiñci kathitaṃ, taṃ me dosaṃ khamatha, Sakkassa hi me devarājassa vacanena tumhākaṃ iṇaṃ sādhetvā aṭṭhārasa koṭiyo samuddaṃ gatā aṭṭhārasa koṭiyo tasmiṃ tasmiṃ ṭhāne assāmikadhanassa aṭṭhārassa koṭiyo ti catuppaṇṇāsakoṭiyo āharitvā tucchakoṭṭhaṃ pūraṇena daṇḍakammaṃ kataṃ, Jetavanavihāraṃ ārabbha parikkhayaṃ gatadhanaṃ sabbaṃ sampiṇḍitaṃ, vasanaṭṭhānaṃ alabhamānā kilamāmi, mayā aññāṇatāya kataṃ manasi akatvā khamatha mahāseṭṭhīti" āha. Anāthapiṇḍiko tassā vacanaṃ sutvā cintesi: "ayañ ca devatā, ‘daṇḍakammañ ca me katan'; ti vadati, attano ca dosaṃ paṭijānāti, Satthā imaṃ cintetvā attano guṇe jānāpessati, Sammāsambuddhassa naṃ dassessāmīti". Atha naṃ āha: "amma devate, sace si maṃ khamāpetukāmā Satthu santike maṃ khamāpehīti". "Sādhu evaṃ karissāmi, Satthu pana maṃ santikaṃ gahetvā gacchāhīti". So "sādhū" 'ti vatvā vibhātāya rattiyā pāto va taṃ gahetvā Satthu santikaṃ gantvā tāya katakammaṃ sabbaṃ Tathāgatassa ārocesi. Satthā tassa vacanaṃ sutvā "idha gahapati pāpapuggalo pi yāva pāpaṃ na paccati tāva bhadrāni passati,


[page 231]
10. Khadiraṅgārajātaka. (40). 231
[... content straddling page break has been moved to the page above ...] yadā pan'; assa pāpaṃ paccati tadā pāpam eva passati, bhadrapuggalo pi yāva bhadraṃ na paccati tāva pāpāni passati, yadā pan'; assa bhadraṃ paccati tadā bhadram eva passatīti" vatvā imā Dhammapade dve gāthā abhāsi:
         Pāpo pi passatī bhadraṃ yāva pāpaṃ na paccati, (Dhp. vv.
         yadā ca paccatī pāpaṃ atha pāpo pāpāni passati. 119-120.)
         Bhadro pi passatī pāpaṃ yāva bhadraṃ na paccati,
         yadā ca paccatī bhadraṃ atha bhadro bhadrāni passatīti.
Imāya ca pana gāthānaṃ pariyosāne sā devatā sotāpattiphale patiṭṭhāsi. Sā cakkaṃkitesu Satthu pādesu nipatitvā "mayā bhante rāgarattāya dosaduṭṭhāya mohamūḷhāya avijjandhāya tumbākaṃ guṇe ajānantiyā pāpakaṃ vacanaṃ vuttaṃ, taṃ me khamathā" 'ti Satthāraṃ khamāpetvā mahāseṭṭhiṃ khamāpesi. Tasmiṃ samaye Anāthapiṇḍiko Satthu purato attano guṇaṃ kathesi: "bhante ayaṃ devatā ‘Buddhupaṭṭhānādīni mā karohīti'; vāriyamānāpi maṃ vāretuṃ nāsakkhi, ‘dānaṃ na dātabban'; ti imāya vāriyamāno p'; ahaṃ adāsim eva, nanu esa bhante mayhaṃ guṇo" ti. Satthā "tvaṃ kho si gahapati sotāpanno ariyasāvako acalasaddho visuddhadassano, tuyhaṃ imāya appesakkhadevatāya vārentiyā avāritabhāvo nācchariyo, yaṃ pana pubbe paṇḍitā anuppanne Buddhe aparipakke ñāṇe ṭhitā kāmāvacarissarena Mārena ākāse ṭhatvā ‘sace dānaṃ dassasi imasmiṃ niraye paccissasīti'; asītihatthagambhīraṃ aṅgārakāsuṃ dassetvā ‘mā dānaṃ adāsīti'; vāritāpadumakaṇṇikamajjhe ṭhatvā dānaṃ adaṃsu idaṃ acchariyan" ti vatvā Anāthapiṇḍikena yācito atītam āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiseṭṭhissa kule nibbattitvā nānappakārehi sukhūpaharaṇehi devakumāro viya saṃvaḍḍhiyamāno anukkamena viññūtaṃ patvā soḷasavassakāle yeva sabbasippesu nipphattiṃ patto. So pitu accayena seṭṭhiṭṭhāne ṭhatvā catusu nagaradvāresu catasso dānasālā majjhe nagarassa ekaṃ attano nivesanadvāre ekan ti cha dānasālā kāretvā mahādānaṃ deti sīlaṃ rakkhati uposathakammaṃ karoti.


[page 232]
232 I. Ekanipāta. 4. Kulāvakavagga.
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ pātarāsavelāya Bodhisattassa nānaggarase manuññabhojane upanīyamāne eko paccekabuddho sattāhaccayena nirodhā vuṭṭhāya bhikkhācāravelaṃ sallakkhetvā "ajja mayā Bārāṇasiseṭṭhissa gehadvāraṃ gantuṃ vaṭṭatīti" nāgalatādantakaṭṭhaṃ khāditvā Anotattadahe mukhaṃ dhovitvā Manosilātale ṭhito nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā iddhimayamattikāpattaṃ ādāya ākāsenāgantvā Boddhisattassa bhatte upanītamatte gehadvāre aṭṭhāsi. Bodhisatto taṃ desvā va āsanā vuṭṭhāya nipaccākāraṃ dassetvā parikammakārakaṃ olokesi, "kiṃ karomi sāmīti" ca vutte "ayyassa pattaṃ āharathā" 'ti āha. Taṃ khaṇaṃ yeva Māro pāpimā vikampamāno uṭṭhāya "ayaṃ paccekabuddho ito sattame divase āhāraṃ labhi, ajja alabhanto vinassissati, imañ ca vināsessāmi seṭṭhino ca dānantarāyaṃ karissāmīti" taṃ khaṇaṃ ñeva āgantvā antaravatthumhi asītihatthamattaṃ aṅgārakāsuṃ nimmini, sā khadiraṅgārapuṇṇā sampajjalitā sajotibhūtā Avīcimadhānirayo viya khāyittha, taṃ pana māpetvā sayaṃ ākāse aṭṭhāsi. Pattaharaṇatthāya gacchamāno puriso taṃ disvā mahābhayapatto nivatti.
Bodhisatto "kiṃ tāta nivatto sīti" pucchi. Ayaṃ, "sāmi antaravatthumhi mahatī aṅgārakāsū sampajjalitā sajotibhūtā" ti.
Ath'; añño ath'; añño ti evaṃ āgatāgatā sabbe pi bhayappattā vegena palāyiṃsu. Bodhisatto cintesi: "ajja mayhaṃ dānantarāyaṃ kātukāmo Vasavatti Māro uyyutto bhavissati, na kho pana jānāmi Mārasatena Mārasahassenāpi mayhaṃ akampiyabhāvaṃ, ajja dāni mayhaṃ vā Mārassa vā balamahantataṃ ānubhāvamahantataṃ jānissāmīti" taṃ yathāsajjitam eva bhattapātiṃ sayaṃ ādāya gehā nikkhamma aṅgārakāsutaṭe ṭhatvā ākāsaṃ ulloketvā Māraṃ disvā "ko. Si tvan" ti āha. "Ahaṃ Māro" ti. Ayaṃ aṅgārakāsu tayā nimmitā" ti. "Āma mayā"


[page 233]
10. Khadiraṅgārajātaka. (40). 233
ti. "Kimatthāyā" 'ti. "Tava dānassa antarāyakaraṇatthāya ca paccekabuddhassa ca jīvitanāsanatthāyā" 'ti. Bodhisatto "n'; eva te ahaṃ attano dānassa antarāyaṃ na paccekabuddhassa jīvitantarāyaṃ kātuṃ dassāmi, ajja dāni mayhaṃ vā tuyhaṃ vā balamahantataṃ jānissāmīti" aṅgārakāsuyā taṭe ṭhatvā "bhante paccekabuddha, ahaṃ imassā aṅgārakāsuyā adhosīso patamāno pi na nivattissāmi, kevalaṃ tumhe mayā dinnabhojanaṃ patigaṇhathā" 'ti vatvā imaṃ gātham āha:

  Ja_I,4.10(=40).1: Kāmam patāmi nirayaṃ uddhapādo avaṃsiro,
                 nānariyaṃ karissāmi, handa piṇḍaṃ paṭiggahā 'ti. || Ja_I:39 ||


     Tatrāyaṃ piṇḍattho; bhante paccekavarabuddha, sace p'; ahaṃ tumhākaṃ piṇḍapātaṃ dento ekaṃsen'; eva imaṃ nirayam uddhapādo avaṃsīro hutvā patāmi tathāpi yad idaṃ adānañ ca asīliyañ ca ariyehi akātabbattā anariyehi ca kātabbattā anariyan ti vuccati na taṃ anariyaṃ karissāmi, handa imaṃ mayā diyyamānaṃ piṇḍaṃ paṭiggaha patigaṇhāhīti, ettha ca handā 'ti vavassaggatthe nipāto.
     Evaṃ vatvā Bodhisatto daḷhasamādānena bhattapātiṃ gahetvā aṅgārakāsumatthakena pakkanto. Tāvad eva asītihatthāya gambhīrāya aṅgārakāsuyā talato uparūpari jātaṃ attasattamaṃ ekaṃ mahāpadumaṃ uggantvā Bodhisattassa pāde paṭicchi. Tato mahātumbamatto reṇu uggantvā Mahāsattassa muddhani ṭhatvā sakalasarīraṃ suvaṇṇacuṇṇasamokiṇṇam iva akāsi. So padumakaṇṇikāya ṭhatvā nānaggarasabhojanaṃ paccekabuddhassa patte patiṭṭhāpesi. So taṃ paṭiggahetvā anumodanaṃ katvā pattaṃ ākāse khipitvā passantass'; eva mahājanassa sayam pi vehāsaṃ abbhuggantvā nānappakāraṃ valāhakapantiṃ maddamāno viya Himavantam eva gato. Māro pi parājito domanassaṃ patvā attano vasanaṭṭhānam eva gato.
Bodhisatto pana padumakaṇṇikāya ṭhitako va mahājanassa dānasīlasaṃvaṇṇanena dhammaṃ desetvā mahājanena parivuto attano nivesanam eva pavisitvā yāvajīvaṃ dānādīni puññāni karitvā yathākammaṃ gato.


[page 234]
234 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...]
     Satthā "na idaṃ gahapati acchariyaṃ yaṃ tvaṃ evaṃ dassanasampanno etarahi devatāya na kampito., pubbe paṇḍitehi katam eva acchariyan" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā paccekabuddho tatth'; eva parinibbāyi, Māraṃ parājayitvā padumakaṇṇikāya ṭhatvā paccekabuddhassa piṇḍapātadāyako Bārāṇasiseṭṭhi pana aham evā" 'ti. Khadiraṅgārajātakaṃ. Kulāvakavaggo catuttho.

5. ATTHAKĀMAVAGGA.

                      1. Losakajātaka.
     Yo atthakāmassā 'ti. Idaṃ Satthā Jetavane viharanto Losakatissattheraṃ nāma ārabbha kathesi. Ko pan'; esa Losakatissatthero nāmā 'ti Kosalaraṭṭhe eko attano kulanāsako kevaṭṭaputtako alābhī bhikkhu. So kira nibbattaṭṭhānato cavitvā Kosalaraṭṭhe ekasmiṃ kulasahassavāse kevaṭṭagāme ekissā kevaṭṭiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa paṭisandhigahaṇadivase taṃ kulasahassaṃ jālahatthaṃ nadiyañ ca taḷākādisu ca macche pariyesantaṃ ekaṃ khuddakamaccham pi nālattha. Tato paṭṭhāya ca te kevaṭṭā parihāyanti yeva. Tasmim pi kucchigate yeva nesaṃ gāmo sattavāre agginā daḍḍho sattavāre raññā daṇḍito. Evaṃ anukkamena duggatā jātā.
Te cintayiṃsu: "pubbe amhākaṃ evarūpaṃ n'; atthi, idāni pana parihāyāma, amhākaṃ antare ekāya kāḷakaṇṇiyā bhavitabbaṃ, dve vaggā homā" 'ti pañca pañca kulasatāni ekato ahesuṃ. Tato yattha tassa mātāpitaro so koṭṭhāso parihāyati itaro vaḍḍhati. Te "tam pi koṭṭhāsaṃ dvidhā tam pi dvidhā" ti evaṃ yāva tam eva kulaṃ ekaṃ ahosi tāva vibhajitvā tesaṃ kāḷakaṇṇibhāvaṃ ñatvā pothetvā nikkaḍḍhiṃsu.


[page 235]
1. Losakajātaka. (41). 235
Ath'; assa mātā kicchena jīvamānā paripakke gabbhe ekasmiṃ ṭhāne vijāyi. Pacchimabhavikasattaṃ na sakkā nāsetuṃ, antoghaṭe dīpo viya hi 'ssa hadaye arahattassa upanissayo jalati. Sā taṃ dārakaṃ paṭijaggitvā ādhāvitvā paridhāvitvā vicaraṇakāle ekam assa kapālakaṃ hatthe datvā puttaṃ "ekaṃ gharaṃ pavisā" 'ti pesetvā palātā. So tato paṭṭhāya ekako va hutvā tattha bhikkhaṃ pariyesitvā ekasmiṃ ṭhāne sayati na nahāyati na sarīraṃ paṭijaggati paṃsupisācako viya kicchena jīvikaṃ kappeti. So anukkamena sattavassiko hutvā ekasmiṃ gehadvāre ukkhalidhovanassa chaḍḍitaṭṭhāne kāko viya ekekaṃ sitthaṃ uccinitvā khādati. Atha naṃ dhammasenāpati Sāvatthiṃ piṇḍāya caramāno disvā "ayaṃ satto atikāruññappatto kataragāmavāsiko nu kho" ti tasmiṃ mettacittaṃ vaḍḍhitvā "ehi re" ti āha. So gantvā theraṃ vanditvā aṭṭhāsi. Atha naṃ thero "kataragāmavāsiko si, kahaṃ vā te mātāpitaro" ti pucchi. "Ahaṃ bhante nippaccayo, mayhaṃ mātāpitaro maṃ nissāya ‘kilant'; amhā'; 'ti maṃ chaḍḍetvā palātā" ti.
"Api pana pabbajissasīti" "Bhante, ahaṃ tāva pabbajeyyaṃ, mādisaṃ pana kapaṇaṃ ko pabbājessatīti. "Ahaṃ pabbājessāmīti". "Sādhu pabbājethā" 'ti. Thero tassa khādanīyaṃ bhojanīyaṃ datvā taṃ vihāraṃ netvā sahatthen'; eva nahāpetvā pabbājetvā paripuṇṇavassaṃ upasampādesi. So mahallakakāle Losakatissatthero ti paññāyittha nippañño appalābho. Tena kira asadisadāne pi kucchipūro na laddhapubbo jīvitaghaṭanamattakam eva labhati. Tassa hi patte ekasmiṃ ñeva yāgūluṃke dinne patto samatittiko hutvā paññāyati. Atha manussā "imassa patto pūro" ti paññāyittha heṭṭhā yāguṃ denti.
Tassa patte yāguṃ dānakāle manussānaṃ bhājane yāguṃ antaradhāyatīti pi vadanti. Khajjakādisu pi es'; eva nayo. So aparena samayena vipassanaṃ vaḍḍhetvā aggaphale arahatte patiṭṭhito pi appalābho va ahosi. Ath'; assa anupubbena āyusaṃkhāresu parihīnesu parinibbānadivaso sampāpuṇi. Dhammasenāpati āvajjento tassa parinibbānabhāvaṃ ñatvā "ayaṃ Losakatissatthero ajja parinibbāyissati, ajja mayā etassa yāvadatthaṃ āhāraṃ dātuṃ vaṭṭatīti" taṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. Thero taṃ nissāya tāva bahumanussāya Sāvatthiyā hattham pasāretvā vandanamattam pi nālattha. Atha naṃ thero "gacchāvuso, āsanasālāya nisīdā" 'ti uyyojetvā "imaṃ Losakassa dethā"


[page 236]
236 I. Ekanipāta. 5. Atthakāmavagga.
'ti laddhāhāraṃ pesesi. Taṃ gahetvā gatā Losakatheraṃ asaritvā sayam eva bhuñjiṃsu. Atha therassa uṭṭhāya vihāraṃ gamanakāle Losakatissatthero gantvā theraṃ vandi. Thero nivattitvā ṭhitako va "laddhan te āvuso bhattan" ti pucchi. "Labhissāma no bhante" ti.
Thero saṃvegappatto kālaṃ olokesi. Kālo atikkanto. Thero "hot'; āvuso, idh'; eva nisīdā" 'ti Losakatheraṃ āsanasālāya nisīdāpetvā Kosalarañño nivesanaṃ agamāsi. Rājā therassa pattaṃ gāhāpetvā "bhattassa akālo" ti pattapūraṃ catumadhuraṃ dāpesi. Thero taṃ ādāya gantvā "eh'; āvuso Tissa, imaṃ catumadhuraṃ bhuñjā" 'ti vatvā pattaṃ gahetvā va aṭṭhāsi. So thero gāravena lajjanto na paribhuñjati. Atha naṃ thero "eh'; āvuso Tissa, ahaṃ imaṃ pattaṃ gahetvā va ṭhassāmi, tvaṃ nisīditvā paribhuñja, sace imaṃ pattaṃ hatthato muñceyyaṃ kiñci na bhaveyyā" 'ti āha. Athāyasmā Losakatissatthero aggissare dhammasenāpatimhi pattaṃ gahetvā ṭhite catumadhuraṃ paribhuñji. Taṃ therassa ariyiddhibalena parikkhayaṃ na agamāsi.
Tadā Losakatissatthero yāvadatthaṃ udarapūraṃ katvā paribhuñji, taṃ divasaṃ yeva ca anupādisesāya nibbānadhātuyā parinibbāyi.
Sammāsambuddho santike ṭhatvā sarīranikkhepaṃ kāresi. Dhātuyo gahetvā cetiyaṃ kariṃsu. Tadā bhikkhū dhammasabhāyaṃ sannipatitvā "āvuso, Losakathero apuñño appalābhī, evarūpena nāma apuññena appalābhinā kathaṃ ariyadhammo laddho" ti kathentā nisīdiṃsu.
Satthā dhāmmasabhāyaṃ gantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" 'ti pucchi. Te "imāya nāma bhante" ti ārocesuṃ.
Satthā "bhikkhave, eso bhikkhu attano alābhibhāvañ ca ariyadhammalābhibhāvañ ca attanā va akāsi, ayaṃ hi pubbe paresaṃ lābhantarayaṃ katvā appalābhī jāto, ‘aniccaṃ dukkhaṃ anantā'; ti vipassanāya yuttabhāvassa phalena ariyadhammalābhī jāto" ti vatvā atītaṃ āhari:
     Atīte Kassapasammāsambuddhakāle aññataro bhikkhu ekaṃ kuṭumbikaṃ nissāya gāmakāvāse vasati pakatatto sīlavā vipassanāya yuttapayutto. Ath'; eko khīṇāsavathero samavattasaṃvāsaṃ vasamāno pubbe na tassa bhikkhuno upaṭṭhākakuṭumbikassa vasanagāmaṃ sampatto. Kuṭumbiko therassa iriyāpathe yeva pasīditvā pattaṃ ādāya gharaṃ pavesetvā sakkaccaṃ bhojetvā thokaṃ dhammakathaṃ sutvā theraṃ vanditvā "bhante,


[page 237]
1. Losakajātaka. (41). 237
[... content straddling page break has been moved to the page above ...] amhākaṃ dhuravihāram eva gacchatha, mayam sāyaṇhasamaye āgantvā passissāmā" 'ti āha. Thero vihāraṃ gantvā nevāsikatheraṃ vanditvā āpucchitvā ekamantaṃ nisīdi. So pi tena saddhiṃ paṭisanthāraṃ katvā "laddho te āvuso bhikkhāhāro" ti pucchi. "Ama laddho" ti. "Kahaṃ laddho" ti. "Tumhākaṃ dhuragāme kuṭumbiyaghare" ti evañ ca pana vatvā attano senāsanaṃ pucchitvā paṭijaggitvā pattacīvaraṃ paṭisāmetvā jhānasukhena phalasukhena vītināmento nisīdi. So pi kuṭumbiko sāyaṇhe gandhamālañ c'; eva dīpatelañ ca gāhāpetvā vihāraṃ gantvā nevāsikatheraṃ vanditvā "bhante, eko āgantukathero atthi, āgato nu kho" ti pucchi, "Āma āgato" ti. "Idāni kahan" ti. "Asukasenāsane nāmā" 'ti. So tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno dhammakathaṃ sutvā sītalavelāya cetiyañ ca bodhiñ ca pūjetvā dīpe jāletvā ubho pi jane nimantetvā gato. Nevāsikathero pi kho "ayaṃ kuṭumbiko paribhinno, sac'; āyaṃ bhikkhu imasmiṃ vihāre vasissati na maṃ esa kismiñca gaṇayissatīti" thero anattamanantaṃ āpajjitvā "imasmiṃ vihāre etassa avasanākāro mayā kātuṃ vaṭṭatīti" tena upaṭṭhānavelāya āgatena saddhiṃ kiñci na kathesi. Khīṇāsavathero tassa ajjhāsayaṃ jānitvā "ayaṃ thero mama kule vā gaṇe vā apalibuddhabhāvaṃ na jānātīti" attano vasanaṭṭhānaṃ gantvā jhānasukhena phalasukhena vītināmesi. Nevāsiko pi punadivasena kapiṭṭhena gaṇḍiṃ paharitvā nakhena dvāraṃ ākoṭetvā kuṭumbiyassa gehaṃ agamāsi. So tassa pattaṃ gahetvā paññattāsane nisīdāpetvā "āgantukathero kahaṃ bhante" ti pucchi. "Nāhaṃ tava kulūpakassa pavattiṃ jānāmi, gaṇḍim paharanto dvāraṃ ākoṭento pabodhetuṃ nāsakkhiṃ, hiyyo tava gehe paṇītabhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto ‘idāni niddaṃ okkanto yeva bhavissatīti'; tvaṃ pasīdamāno evarūpesu ṭhānesu yeva pasīdasīti" āha.


[page 238]
238 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] Khīṇāsavathero pi attano bhikkhācāravelaṃ sallakkhetvā sarīraṃ paṭijaggitvā pattacīvaram ādāya ākāse uppatitvā aññattha agamāsi. So kuṭumbiko nevāsikatheraṃ sappimadhusakkarābhisaṃkhataṃ pāyasaṃ pāyetvā pattaṃ gandhacuṇṇehi ubbaṭṭetvā puna pūretvā "bhante, so thero maggakilanto bhavissati idam assa harathā" 'ti adāsi. Itaro apaṭikkhipitvā va gahetvā gacchanto "sace so bhikkhu imaṃ pāyāsaṃ pivissati gīvāya gahetvā nikkaḍḍhiyamāno pi na gamissati, sace panāhaṃ imaṃ pāyāsaṃ manussassa dassāmi pākaṭam me kammaṃ bhavissati, sace udake opilāpessāmi udakapiṭṭhe sappi paññāyissati, sace bhūmiyaṃ chaḍḍessāmi kākasannipātena paññāyissati, kattha nu kho imaṃ chaḍḍeyyan" ti upadhārento ekaṃ jhāmakhettaṃ disvā aṃgāre viyūhitvā tattha pakkhipitvā upari aṃgārehi paṭicchādetvā vihāraṃ gato. Taṃ bhikkhuṃ adisvā cintesi: "addhā so bhikkhu khīṇāsavo mama ajjhāsayaṃ viditvā aññattha gato bhavissati, aho mayā udarahetu ayuttaṃ katan" ti tāvad ev'; assa mahantaṃ domanassaṃ udapādi, tato paṭṭhāy'; eva ca manussapeto hutvā nacirass'; eva kālaṃ katvā niraye nibbatti. So bahūni vassasatasahassāni niraye paccitvā pakkāvasesena paṭipāṭiyā pañcajātisatesu yakkho hutvā ekadivasam pi udarapūraṃ āhāraṃ na labhi. Ekadivasaṃ pana gabbhamalaṃ udarapūraṃ labhi. Puna pañca jātisatāni sunakho ahosi.
Tadāpi ekadivasaṃ bhattavamanaṃ udarapūraṃ labhi. Sesakāle pana tena udarāpūro āhāro nāma na laddhapubbo. Sunakhayonito pana cavitvā Kāsiraṭṭhe ekasmiṃ gāme duggatakule nibbatti. Tassa nibbattito paṭṭhāya taṃ kulaṃ paramaduggatam eva jātaṃ. Nābhito uddhaṃ udakakañjikamattam pi na labhi. Tassa pana Mittavindako ti nāmaṃ ahosi. Mātāpitaro jātakadukkhaṃ adhivāsetuṃ asakkhontā


[page 239]
1. Losakajātaka. (41). 239
[... content straddling page break has been moved to the page above ...] "gaccha kāḷakaṇṇikā" 'ti taṃ pothetvā nīhariṃsu. So appaṭisarano vicaranto Bārāṇasiṃ agamāsi. Tadā Bodhisatto Bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ vācesi. Tadā Bārāṇasivāsino duggatānaṃ paribbayaṃ datvā sippaṃ sikkhāpenti. Ayam pi Mittavindako Bodhisattassa san tike puññasippaṃ sikkhati. So pharuso anovādakkhamo taṃ taṃ paharanto vicarati, Bodhisattena; ovadiyamāno pi ovādaṃ na gaṇhāti, taṃ nissāya āyo pi 'ssa mando jāto. Atha so māṇavakehi saddhiṃ bhaṇḍitvā ovādaṃ agaṇhanto tato palāyitvā āhiṇḍanto ekaṃ paccantagāmaṃ gantvā bhatiṃ katvā jīvati.
So tattha ekāya duggatitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ nissāya dve dārake vijāyi. Gāmavāsino "amhākaṃ susāsanaṃ dussāsanaṃ āroceyyāsīti" Mittavindakassa bhatiṃ datvā taṃ gāmadvāre kuṭikāya vasāpesuṃ. Taṃ pana Mittavindakaṃ nissāya te paccantagāmavāsino sattakkhattuṃ rājadaṇḍaṃ adaṃsu, sattakkhattuṃ tesaṃ gehāni {nijjhāyiṃsu,} sattakkhattuṃ taḷākaṃ chijji. Te cintayiṃsu: "amhākaṃ pubbe imassa Mittavindakassa anāgamanakāle evarūpaṃ n'; atthi, idāni pan'; assa āgatakālato paṭṭhāya parihāyāmā" 'ti taṃ pothetvā nīhariṃsu.
So attano dārake gahetvā aññattha gacchanto ekaṃ amanussapariggahaṃ aṭaviṃ pāvisi. Tatth'; assa amanussā dārake ca bhariyañ ca māretvā maṃsaṃ khādiṃsu. So tato palāyitvā tato tato āhiṇḍanto ekaṃ Gambhīraṃ nāma paṭṭanagāmaṃ nāvāvissajjanadivase yeva patvā kammakaro hutvā nāvaṃ abhirūhi. Nāvā samuddapitthe sattāhaṃ gantvā sattame divase samuddamajjhe ākoṭetvā ṭhapitā viya aṭṭhāsi. Te kāḷakaṇṇisalākaṃ vāresuṃ. Sattakkhattuṃ Mittavindakass'; eva pāpuṇi.
Manussā tass'; ekaṃ veṇukalāpakaṃ datvā hatthe gahetvā samudde khipiṃsu. Tasmiṃ khittamatte nāvā agamāsi. Mittavindako veṇukalāpe nipajjitvā samuddapiṭṭhe gacchanto Kassapasammāsambuddhassa kāle rakkhitasīlassa phalena samuddapiṭṭhe ekasmiṃ phalikavimāne catasso devadhītā paṭilabhitvā tāsaṃ santike sukhaṃ anubhavamāno sattāhaṃ vasi.


[page 240]
240 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] Tā pana vimānapetiyo sattāhaṃ sukhaṃ anubhavanti. Sattāhaṃ dukkhaṃ anubhavituṃ gacchamānā "yāva mayaṃ āgacchāma tāva idh'; eva hohīti" vatvā agamaṃsu. Mittavindako tāsaṃ gatakāle veṇukalāpe nipajjitvā parato gacchanto rajatavimāne aṭṭha devadhītaro labhi. Tato pi paraṃ gacchanto maṇivimāne soḷasa kanakavimāne dvattiṃsa devadhītaro labhi. Tāsam pi vacanaṃ akatvā parato gacchanto antaradīpake ekaṃ yakkhanagaraṃ addasa. Tatth'; ekā yakkhinī ajarūpena vicarati. Mittavindako tassā yakkhinībhāvaṃ ajānanto "ajamaṃsaṃ khādissāmīti" taṃ pāde aggahesi. Sāyaṃ yakkhānubhāvena taṃ ukkhipitvā khipi.
So tāya khitte samuddamatthakena gantvā Bārāṇasiyaṃ parikhāpiṭṭhe ekasmiṃ kaṇṭakagumbamatthake patitvā pavaṭṭamāno bhūmiyaṃ patiṭṭhāsi. Tasmiñ ca samaye tasmiṃ parikhāpiṭṭhe rañño ajikā caramānā corā haranti. Ajikagopakā "core gaṇhissāmā" 'ti ekamantaṃ nilīnā aṭṭhaṃsu. Mittavindako pavaṭṭitvā bhūmiyaṃ ṭhito tā ajikā disvā cintesi: "ahaṃ samudde ekasmiṃ dīpake ajikaṃ pāde gahetvā tāya khitto idha patito, sace pan'; idāni ekaṃ ajikaṃ pāde gahissāmi sā maṃ parato samuddapiṭṭhe vimānadevatānaṃ santike khipissatīti" so evaṃ ayoniso manasi karitvā ajikaṃ pāde gaṇhi. Sā gahitamattā viravi. Ajikagopakā ito c'; ito ca āgantvā taṃ gahetvā "ettakaṃ kālaṃ rājakule ajikākhādako esa coro" ti taṃ koṭṭetvā bandhitvā rañño santikaṃ nenti. Tasmiṃ khaṇe Bodhisatto pañcasatamāṇavakaparivuto nagarā nikkhamma nahāyituṃ gacchanto Mittavindakaṃ disvā sañjānitvā te manusse āha: "tāta, ayaṃ amhākaṃ antevāsiko, kasmā taṃ gaṇhitthā" 'ti. "Ajikacorako ayya ekaṃ ajikaṃ pāde gaṇhi, tasmā gahito" ti. "Tena h'; etaṃ amhākaṃ dāsaṃ katvā detha,


[page 241]
2. Kapotajātaka. (42). 241
[... content straddling page break has been moved to the page above ...] amhe nissāya jīvissatīti".
Te "sādhu ayyā" 'ti taṃ vissajjetvā agamaṃsu. Atha naṃ Bodhisatto "Mittavindaka tvaṃ ettakaṃ kālaṃ kahaṃ vasīti" pucchi. So sabbaṃ attanā katakammaṃ ārocesi. Bodhisatto "atthakāmānaṃ vacanaṃ akaronto etaṃ dukkhaṃ pāpuṇantīti" vatvā imaṃ gāthaṃ āha:

  Ja_I,5.1(=41).1: Yo atthakāmassa hitānukampino
                 ovajjamāno na karoti sāsanaṃ
                 ajiyā pādam olubbha Mittako viya socatīti. || Ja_I:40 ||


     Tattha atthakāmassā 'ti vaḍḍhiṃ icchantassa, hitānukampino ti hitena anukampamānassa, ovajjamāno ti mudukena hitacittena ovadiyamāno, na karoti sāsanan ti anusatthiṃ na karoti dubbaco anovādako hoti, Mittako viya socatīti yathā ayaṃ Mittavindako ajāya pādaṃ gahetvā socati kilamati evaṃ niccakālaṃ socatīti imāya gāthāya Bodhisatto dhammaṃ desesi. Evaṃ tena therena ettake addhāne tīsu yeva attabhāvesu kucchipūro laddhapubbo, yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ sunakhena hutvā ekadivasaṃ bhattavamanaṃ parinibbānadivase dhammasenāpatissānubhāvena catumadhuraṃ laddhaṃ, evaṃ parassa lābhantarāyakaraṇaṃ nāma mahādosan ti veditabbaṃ.
     Tasmiṃ pana kāle so pi ācariyo Mittavindako pi yathākammaṃ gato.
     Satthā "evaṃ bhikkhave attanā appalābhibhāvañ ca ariyadhammalābhibhāvañ ca sayam eva esa akāsīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Mittavindako Losakatissatthero ahosi, disāpāmokkhācariyo pana aham evā" 'ti.
Losakajātakaṃ.

                      2. Kapotajātaka.
     Yo atthakāmassā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ lolabhikkhuṃ ārabbha kathesi. Tassa lolabhāvo Navanipāte Kākajātake āvibhavissati. Tadā pana taṃ bhikkhū "ayaṃ bhante bhikkhu lolo" ti Satthu ārocesuṃ. Atha naṃ Satthā "saccaṃ kira tvaṃ bhikkhu lolo" ti pucchi.


[page 242]
242 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] "Āma bhante" ti. Satthā "pubbe pi tvaṃ bhikkhu lolo, lolakāraṇā jīvitakkhayaṃ patto, paṇḍitāpi taṃ nissāya attano vasanaṭṭhānā parihīnā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto pārāpatayoniyaṃ nibbatti. Tadā Bārāṇasivāsino puññakāmatāya tasmiṃ tasmiṃ ṭhāne sakuṇānaṃ sukhavāsatthāya thusapacchiyo olambenti. Bārāṇasiseṭṭhino pi bhattakārako attano mahānase ekaṃ thusapacchiṃ olambetvā ṭhapesi.
Bodhisatto tattha vāsaṃ kappesi. So pāto va nikkhamitvā gocare caritvā sāyaṃ āgantvā tattha vasanto kālaṃ khepeti.
Ath'; ekadivasaṃ eko kāko mahānasamatthakena gacchanto ambilānambilamacchamaṃsānaṃ dhūpanavāsaṃ ghāyitvā lobhaṃ uppādetvā "kin nu kho nissāya imaṃ macchamaṃsaṃ labhissāmīti" avidūre nisīditvā parigaṇhanto sāyaṃ Bodhisattaṃ āgantvā mahānasaṃ pavisantaṃ disvā "imaṃ pārāpataṃ nissāya macchamaṃsaṃ labhissāmīti" punadivase pāto va āgantvā Bodhisattassa nikkhamitvā gocaratthāya gamanakāle piṭṭhito piṭṭhito agamāsi. Atha naṃ Bodhisatto "kasmā tvaṃ samma amhehi saddhiṃ carasīti" āha. "Sāmi, tumhākaṃ kiriyā mayhaṃ ruccati, ito paṭṭhāya tumhe upaṭṭhahissāmīti". "Samma, tumhe aññagocarā mayaṃ aññagocarā, tumhehi amhākaṃ upaṭṭhānaṃ dukkaran" ti. "Sāmi tumhāgocaragahaṇakāle aham pi gocaraṃ gahetvā tumhehi saddhiṃ yeva gamissāmīti". "Sādhu, kevalan te appamattena bhavitabban" ti. Evaṃ Bodhisatto kākaṃ ovaditvā gocare caranto tiṇabījādīni khādati. Bodhisattassa pana gocaragahaṇakāle kāko gantvā gomayapiṇḍaṃ apanetvā pāṇake khāditvā udaraṃ pūretvā Bodhisattassa santikaṃ āgantvā "sāmi, tumhe ativelaṃ caratha, atibahubhakkhena nāma bhavituṃ na vaṭṭatīti" vatvā Bodhisattena gocaraṃ gahetvā sāyaṃ āgacchantena saddhiṃ yeva mahānasaṃ pāvisi.


[page 243]
2. Kapotajātaka. (42). 243
Bhattakārako "amhākaṃ kapoto aññam pi gahetvā āgato" ti kākassa pi pacchiṃ ṭhapesi. Tato paṭṭhāya dve janā vasanti.
Ath'; ekadivasaṃ seṭṭhissa bahuṃ macchamaṃsaṃ āhariṃsu.
Taṃ ādāya bhattakārako mahānase tattha tattha olambesi.
Kāko taṃ disvā lobhaṃ uppādetvā "sve gocarabhūmiṃ agantvā mayā idam eva khāditabban" ti rattiṃ tintiṇanto nipajji. Punadivase Bodhisatto gocarāya gacchanto "ehi samma kākā" 'ti āha. "Sāmi, tumhe gacchatha, mayhaṃ kucchirogo atthīti".
"Samma, {kākānaṃ} kucchirogo nāma kadāci na bhūtapubbo, rattiṃ tīsu yāmesu ekekasmiṃ yāme mucchitā honti, dīpavaṭṭiṃ gilitakāle pana nesaṃ muhuttan titti hoti, tvaṃ imaṃ macchamaṃsaṃ khāditukāmo bhavissasi, ehi manussaparibhogo nāma tumhākaṃ dupparibhuñjiyo, mā evarūpaṃ akāsi, mayā saddhiṃ yeva gocarāya gacchāhīti". "Na sakkomi sāmīti". "Tena hi paññāyissasi sakena kammena, lobhavasaṃ agantvā appamatto hohīti" taṃ ovaditvā Bodhisatto gocarāya gato. Bhattakārako nānappakāraṃ macchamaṃsavikatiṃ sampādetvā usumanikkhamanatthaṃ bhājanāni thokaṃ vivaritvā rasaparissāvanakaroṭiṃ bhājanamatthake ṭhapetvā bahi nikkhamitvā sedaṃ muñcamāno aṭṭhāsi. Tasmiṃ khaṇe kāko pacchito sīsaṃ ukkhipitvā bhattagehaṃ olokento tassa nikkhamitabhāvaṃ ñatvā "ayaṃ dāni mayhaṃ manorathaṃ pūretvā maṃsaṃ khādituṃ kālo, kin nu kho mahāmaṃsaṃ khādāmi udāhu cuṇṇikamaṃsan" ti cintetvā "cuṇṇikamaṃsena nāma khippaṃ kucchiṃ pūretuṃ na sakkā, mahantaṃ maṃsakhaṇḍaṃ āharitvā pacchiyaṃ nikkhipitvā khādamāno nipajjissāmīti" pacchito uppatitvā rasakaroṭiyaṃ nilīyi. Sā kilīti saddam akāsi. Bhattakārako taṃ saddaṃ sutvā "kin nu kho etan" ti paviṭṭho kākaṃ disvā "ayaṃ duṭṭhakāko mayā seṭṭhino pakkamaṃsaṃ khāditukāmo, ahaṃ kho pana seṭṭhiṃ nissāya jīvissāmi na imaṃ bālaṃ, kiṃ me iminā" ti dvāraṃ pidhāya kākaṃ gahetvā sakalasarīre pattāni luñcitvā addasiṅgiveraṃ loṇajīrakāya koṭṭetvā ambilatakkena āloḷetvā ten'; assa sakalasarīraṃ makkhetvā taṃ kākaṃ pacchiyaṃ khipi.


[page 244]
244 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] So adhimattavedanābhibhūto tintiṇāyanto nipajji. Bodhisatto sāyaṃ āgantvā taṃ vyasanappattaṃ disvā "lolakāka mama vacanaṃ akatvā tava lobhaṃ nissāya mahādukkhaṃ patto sīti" vatvā imaṃ gāthaṃ āha:

  Ja_I,5.2(=42).1: Yo atthakāmassa hitānukampino
                 ovajjamāno na karoti sāsanaṃ
                 kapotakassa vacanaṃ akatvā
                 amittahatthatthagato va setīti. || Ja_I:41 ||


     Tattha kapotakassa vacanaṃ akatvā ti pārāpatassa hitānusāsanivacanaṃ akatvā, amittahatthatthagato va setīti amittānaṃ anatthakārakānaṃ dukkhuppādakapuggalānaṃ hatthatthaṃ hatthapathaṃ gato, ayaṃ kāko viya puggalo mahantaṃ vyasanaṃ patvā anusocamāno setīti.
     Bodhisatto imaṃ gāthaṃ vatvā "idāni mayā ca etasmiṃ ṭhāne na sakkā vasitun" ti aññattha gato. Kāko tatth'; eva jīvitakkhayaṃ patto. Atha naṃ bhattakārako saddhiṃ pacchiyā gahetvā saṃkāraṭṭhāne chaḍḍesi.
     Satthāpi "na tvaṃ bhikkhu idān'; eva lolo pubbe pi lolo yeva, tañ ca pana te lolyaṃ nissāya paṇḍitāpi sakamhā āvāsā parihīnā" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu anāgāmiphalaṃ patto. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā kāko lolabhikkhu ahosi, pārāpato pana aham evā" 'ti. Kapotajātakaṃ.

                      3. Veḷukajātaka.
     Yo atthakāmassā 'ti. Idaṃ Satthā Jetavane viharanto aññataraṃ dubbacabhikkhuṃ ārabbha kathesi. Taṃ hi Bhagavā "saccaṃ kira tvaṃ bhikkhu dubbaco" ti pucchitvā "saccam bhante" ti vutte "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yeva,


[page 245]
3. Veḷukajātaka. (43). 245
dubbacattā yeva ca paṇḍitānaṃ vacanaṃ akatvā sappamukhe jīvitakkhayaṃ patto sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe mahābhogakule nibbatto viññūtaṃ patvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ disvā kāme pahāya Himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā pañca abhiññā aṭṭha samāpattiyo uppādetvā jhānasukhena vītināmento aparabhāge mahāparivāro pañcahi tāpasasatehi parivuto gaṇassa satthā hutvā vihāsi. Ath'; eko āsīvisapotako attano dhammatāya caranto aññatarassa tāpasassa assamapadaṃ patto. Tāpaso tasmiṃ puttasinehaṃ uppādetvā taṃ ekasmiṃ veḷupabbe sayāpetvā paṭijaggati. Tassa veḷupabbe sayanato Veḷuko tv-eva nāmaṃ akaṃsu. Taṃ puttasinehena paṭijagganato tāpasassa Veḷukapitā tv-eva nāmaṃ akaṃsu. Tadā Bodhisatto "eko kira tāpaso āsūvisaṃ paṭijaggatīti" sutvā pakkositvā "saccaṃ kira tvaṃ āsīvisaṃ jaggasīti" pucchitvā "saccan" ti vutte "āsīvisena saddhiṃ vissāso nāma n'; atthi, mā evaṃ jaggasīti" āha. Tāpaso āha: "so me ācariyaputto, nāhaṃ tena vinā vattituṃ sakkhissāmīti". "Tena hi etass'; eva santikā jīvitakkhayaṃ pāpuṇissasīti". Tāpaso Bodhisattassa vacanaṃ na gaṇhi, āsīvisam pi jahituṃ nāsakkhi. Tato katipāhaccayen'; eva sabbe tāpasā phalāphalatthāya gantvā gataṭṭhāne phalāphalassa sulabhabhāvaṃ disvā dve tayo divase tatth'; eva vasiṃsu. Veḷukapitāpi tehi saddhiṃ gacchanto āsīvisaṃ veḷukapabbe yeva sayāpetvā pidahitvā gato. So puna tāpasehi saddhiṃ dvīhatīhaccayena āgantvā "Veḷukassa gocaraṃ dassāmīti" veḷupabbaṃ ugghāṭetvā "ehi putta, chātako sīti" hatthaṃ pasāresi. Āsīviso dvīhatīhaṃ nirāhāratāya kujjhitvā pasāritahatthe ḍasitvā tāpasaṃ tatth'; eva jīvitakkhayaṃ pāpetvā araññaṃ pāvisi. Tāpasā taṃ disvā Bodhisattassa ārocesuṃ.


[page 246]
246 I. Ekanipāta. 5. Atthakāmavagga.
Bodhisatto tassa sarīrakiccaṃ kāretvā isigaṇassa majjhe nisīditvā isīnaṃ ovādavasena imaṃ gātham āha:

  Ja_I,5.3(=43).1: Yo atthakāmassa hitānukampino
                 ovajjamāno na karoti sāsanaṃ
                 evaṃ so nihato seti Veḷukassa yathā pitā ti. || Ja_I:42 ||


     Tattha evaṃ so nihato setīti yo hi isīnaṃ ovādaṃ na gaṇhāti so yathā esa tāpaso āsīvisamukhe pūtibhāvam patvā nihato seti, evaṃ mahāvināsaṃ patvā nihato setīti attho.
     Evaṃ Bodhisatto isigaṇaṃ ovaditvā cattāro brahmavihāre bhāvetvā āyupariyosāne Brahmaloke uppajji.
     Satthāpi "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbacabhāven'; eva ca āsīvisamukhe pūtibhāvaṃ patto" ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Veḷukapitā dubbacabhikkhu ahosi, sesaparisā Buddhaparisā, gaṇasatthā pana aham evā" 'ti. Veḷukajātakaṃ.

                      4. Makasajātaka.
     Seyyo amitto ti. Idaṃ Satthā Magadhesu cārikaṃ caramāno aññatarasmiṃ gāmake bālagāmikamanusse ārabbha kathesi.
Tathāgato kira ekasmiṃ samaye Sāvatthito Magadharaṭṭhaṃ gantvā tattha cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. So ca gāmako yebhuyyena andhabālamanussehi yeva ussanno. Tatth'; ekadivasaṃ te andhabālamanussā sannipatitvā "bho amhe araññaṃ pavisitva kammaṃ karonte makasā khādanti, tappaccayā amhākaṃ kammacchedo hoti, sabbe va dhanūni c'; eva āvudhāni ca ādāya gantvā makasehi saddhiṃ yujjhitvā sabbamakase vijjhitvā chinditvā ca māremā" 'ti mantayitvā araññaṃ gantvā "makase vijjhissāmā" 'ti aññamaññaṃ vijjhitvā ca paharitvā ca dukkhappattā, āgantvā antogāme ca gāmamajjhe ca gāmadvāre ca nipajjiṃsu. Satthā bhikkhusaṃghaparivuto taṃ gāmaṃ piṇḍāya pāvisi. Avasesā paṇḍitamanussā Bhagavantaṃ disvā gāmadvāre maṇḍapaṃ katvā buddhapamukhassa bhikkhusaṃghassa mahādānaṃ datvā Satthāraṃ vanditvā nisīdiṃsu.


[page 247]
4. Makasajātaka. (44). 247
[... content straddling page break has been moved to the page above ...] Satthā tasmiṃ tasmiṃ ṭhāne vaṇitamanusse disvā te upāsake pucchi: "bahū ime gilānamanussā, kiṃ etehi katan" ti. "Bhante ete manussā ‘makasayuddhaṃ karissāmā'; 'ti gantvā aññamaññaṃ vijjhitvā sayaṃ gilānā jātā" ti. Satthā "na idān'; eva andhabālamanussā ‘makase paharissāmā'; 'ti. Attānaṃ paharanti, pubbe pi ‘makasaṃ paharissāmā'; 'ti paraṃ paharaṇakamanussā ahesuṃ yevā" 'ti vatvā tehi manussehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto vaṇijjāya jīvikaṃ kappeti. Tadā Kāsiraṭṭhe ekasmiṃ paccantagāme bahū vaḍḍhakī vasanti. Tatth'; eko phalitavaḍḍhaki rukkhaṃ tacchati. Ath'; assa eko makaso tambalohathālakapiṭṭhisadise sīse nisīditvā sattiyā paharanto viya sīsaṃ mukhatuṇḍakena vijjhi. So attano santike nisinnaṃ puttaṃ āha: "tāta, mayhaṃ sīsaṃ makaso sattiyā paharanto viya vijjhati, vārehi tan" ti. "Tāta, adhivāsehi, ekappahārena naṃ māressāmīti". Tasmiṃ samaye Bodhisatto pi attano bhaṇḍaṃ pariyesamāno taṃ gāmaṃ patvā tassā vaḍḍhakisālāya nisinno hoti. Atha so vaḍḍhaki puttaṃ āha: "tāta imaṃ makasaṃ vārehīti". So "vāressāmi tātā" 'ti tikhiṇaṃ mahāpharasuṃ ukkhipitvā pitu piṭṭhipasse ṭhatvā "makasaṃ paharissāmīti" pitu matthakaṃ dvidhā bhindi. Vaḍḍhaki tatth'; eva jīvitakkhayaṃ patto. Bodhisatto tassa taṃ kammaṃ disvā "paccāmitto pi paṇḍito va seyyo, so hi daṇḍabhayenāpi manussānaṃ na māressatīti" cintetvā imaṃ gātham āha:

  Ja_I,5.4(=44).1: Seyyo amito matiyā upeto
                 na tv-eva mitto mativippahīno,
                 "makasaṃ vadhissan" ti hi elamūgo
                 putto pitu abbhidā uttamaṅgan ti. || Ja_I:43 ||




[page 248]
248 I. Ekanipāta. 5. Atthakāmavagga.
     Tattha seyyo ti pavaro uttamo, matiyā upeto ti paññāya samannāgato, elamūgo ti lālāmukho bālo putto, pitu abbhidā uttamaṃgan ti attano bālatāya putto pi hutvā pitu uttamaṃgaṃ matthakaṃ makasaṃ māressāmīti dvidhā bhindi, tasmā bālamittato paṇḍito amitto va seyyo ti.
     Imaṃ gāthaṃ vatvā Bodhisatto uṭṭhāya yathākammaṃ gato.
Vaḍḍhakissāpi ñātakā sarīrakiccaṃ akaṃsu.
     Satthā "evaṃ upāsakā pubbe pi ‘makasaṃ paharissāmā'; 'ti paraṃ paharaṇakamanussā ahesuṃ yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā gāthaṃ vatvā pakkanto paṇḍitavāṇijo pana aham eva ahosin" ti. Makasajātakaṃ.

                      5. Rohiṇījātaka.
     Seyyo amitto ti. Idaṃ Satthā Jetavane viharanto ekaṃ Anāthapiṇḍikaseṭṭhino dāsiṃ ārabbha kathesi. Anāthapiṇḍikassa kira ekā Rohiṇī nāma dāsī ahosi. Tassā vīhipaharaṇaṭṭhāne āgantvā mahallikamātā nipajji. Taṃ makkhikā parivāretvā sūciyā vijjhamānā viya khādanti. Sā dhītaraṃ āha: "amma, makkhikā maṃ khādanti, etā vārehīti". Sā "vāressāmi ammā" 'ti musalaṃ ukkhipitvā "mātu sarīre makkhikā māretvā vināsaṃ pāpessāmīti" mātaraṃ musalena paharitvā jīvitakkhayaṃ pāpesi. Taṃ disvā "mātā" ti rodituṃ ārabhi. Taṃ pavattiṃ seṭṭhissa ārocesuṃ. Seṭṭhi tassā sarīrakiccaṃ kāretvā vihāraṃ gantvā sabbaṃ taṃ pavattiṃ Satthu ārocesi.
Satthā "na kho gahapati esā ‘mātu sarīre makkhikā māremīti'; idān'; eva musalena paharitvā mātaraṃ māresi, pubbe pi māresi yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhikule nibbatitvā pitu accayena seṭṭhiṭṭhānaṃ pāpuṇi. Tassāpi Rohiṇī nāma dāsī ahosi. Sāpi attano vihipaharaṇaṭṭhānaṃ āgantvā nipannaṃ mātaraṃ "makkhikā me amma vārehīti" vuttā evam evaṃ musalena paharitvā mātaraṃ jīvitakkhayaṃ pāpetvā rodituṃ ārabhi. Bodhisatto taṃ pavattiṃ sutvā


[page 249]
5. Rohiṇījātaka. (45)-6. Ārāmadūsakajātaka. (46). 249
[... content straddling page break has been moved to the page above ...] "amitto pi hi imasmiṃ loke paṇḍito va seyyo" ti cintetvā imaṃ gāthaṃ āha:

  Ja_I,5.5(=45).1: Seyyo amitto medhāvī yañce bālānukampako,
                 passa Rohiṇikaṃ jammiṃ mātaraṃ hantvāna socatīti. || Ja_I:44 ||


     Tattha medhāvīti paṇḍito ñāṇī vibhāvī, yañce bālānukampako ti ettha yan ti liṅgavipallāso kato ce ti nāmatthe nipāto, yo nāma bālo anukampako tato sataguṇena sahassaguṇena paṇḍito amitto honto pi seyyo yevā 'ti attho, atha vā yan ti paṭisedhanatthe nipāto, noce bālānukampako ti attho, jammin ti lāmikaṃ dandhaṃ, mātaraṃ hantvā socatīti makkhikā māressāmīti mātaraṃ hantvā idāni ayaṃ bālā sayam eva rodati paridevati, iminā kāraṇena imasmiṃ loke amitto pi paṇḍito seyyo ti
     Bodhisatto paṇḍitaṃ pasaṃsanto imāya gāthāya dhammaṃ desesi.
     Satthā "na kho gahapati esā idān'; eva "makkhikā māressāmīti" mātaraṃ ghātesi, pubbe pi ghātesi yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mātā yeva mātā ahosi, dhītā yeva dhītā, mahāseṭṭhi pana aham eva ahosin" ti.
Rohiṇījātakaṃ.

                      6. Āramadūsakajātaka.
     Na ve anatthakusalenā 'ti. Idaṃ Satthā aññatarasmiṃ Kosalagāmake uyyānadūsakaṃ ārabbha kathesi. Satthā kira Kosalesu cārikaṃ caramāno aññataraṃ gāmakaṃ sampāpuṇi. Tatth'; eko kuṭumbiko Tathāgataṃ nimantetvā attano uyyāne nisīdāpetvā buddhapamukhassa saṃghassa dānaṃ datvā "bhante yathāruciyā imasmiṃ uyyāne vicarathā" 'ti āha, Bhikkhū uṭṭhāya uyyānapālaṃ gahetvā uyyāne vicarantā ekaṃ aṅgaṇaṭṭhānaṃ disvā uyyānapālaṃ pucchiṃsu:
"upāsaka imaṃ uyyānaṃ aññattha sandacchāyaṃ, imasmim pana ṭhāne koci rukkho vā gaccho vā n'; atthi, kin nu kho kāraṇan" ti. "Bhante imassa uyyānassa ropanakāle eko gāmadārako udakaṃ siñcanto imasmiṃ ṭhāne rukkhapotake ummūlaṃ katvā mūlappamāṇena udakaṃ siñci.


[page 250]
250 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] Te rukkhapotakā milāyitvā matā, iminā kāraṇena idaṃ ṭhānaṃ aṅgaṇaṃ jātan" ti. Bhikkhū Satthāraṃ upasaṃkamitvā etam atthaṃ ārocesuṃ. Satthā "na bhikkhave so gāmadārako idān'; eva ārāmadūsako, pubbe pi ārāmadūsako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bārāṇasiyaṃ nakkhattaṃ ghosayiṃsu. Nakkhattabherisaddasavanakālato paṭṭhāya sakalanagaravāsino nakkhattanissitakā hutvā vicaranti. Tadā rañño uyyāne bahū makkaṭā vasanti. Uyyānapālo cintesi: "nagare nakkhattaṃ ghuṭṭhaṃ, ime vānare ‘udakaṃ siñcathā'; 'ti vatvā ahaṃ nakkhattaṃ kīḷissāmīti" jeṭṭhakavānaraṃ upasaṃkamitvā "samma vānarajeṭṭhaka, imaṃ uyyānaṃ tumhākam pi bahūpakāraṃ, tumhe ettha pupphaphalapallavāni khādatha, nagare nakkhattaṃ ghuṭṭhaṃ, ahaṃ nakkhattaṃ kīḷissāmi, yāvāhaṃ āgacchāmi tāva imasmiṃ uyyāne rukkhapotakesu udakaṃ siñcituṃ sakkhissathā" 'ti pucchi.
"Sādhu, siñcissāmīti"'. "Tena hi appamattā hothā" 'ti udakaṃ siñcanatthāya tesaṃ cammaṇḍe c'; eva dārukuṭe ca datvā gato. Vānarā cammaṇḍe c'; eva dārukuṭe ca gahetvā rukkhapotakesu udakaṃ siñcanti. Atha ne vānarajeṭṭhako evam āha:
"bho vānarā, udakaṃ nāma rakkhitabbaṃ, tumhe rukkhapotakesu udakaṃ siñcantā uppāṭetvā uppāṭetvā mūlaṃ oloketvā gambhīragatesu mūlesu bahuṃ udakaṃ siñcatha agambhīragatesu appaṃ, pacchā amhākaṃ udakaṃ dullabhaṃ bhavissatīti".
Te "sādhū" 'ti sampaṭicchitvā tathā akaṃsu. Tasmiṃ samaye eko paṇḍitapuriso rājuyyāne te vānare tathā karonte disvā evam āha: "bho vānarā, kasmā tumhe rukkhapotake uppāṭetvā uppāṭetvā mūlappamāṇena udakaṃ siñcathā" 'ti. Te "evaṃ no vānarajeṭṭhako ovadatīti" āhaṃsu. So taṃ vacanaṃ sutvā "aho vata bho bālā apaṇḍitā ‘atthaṃ karissāmā'; 'ti anattham eva karontīti" cintetvā imaṃ gātham āha:


[page 251]
7. Vāruṇijātaka. (47). 251

  Ja_I,5.6(=46).1: Na ve anatthakusalena atthacariyā sukhāvahā,
                 hāpeti atthaṃ dummedho kapi ārāmiko yathā ti. || Ja_I:45 ||


     Tattha ve ti nipātamattaṃ, anatthakusalenā 'ti anatthe anāyatane kusalena atthaṃ anāyatane kāraṇe akusalena cā 'ti attho, atthacariyā ti vaḍḍhakiriyā, sukhāvahā ti evarūpena anatthakusalena kāyikacetasikasukhasaṃkhātassa atthassa cariyā na sukhāvahā, na sakkā āvahitun ti attho, kiṃkāraṇā:
ekanten'; eva hi hāpeti atthaṃ dummedho bālapuggalo atthaṃ karissāmā 'ti atthaṃ hāpetvā anattham eva karoti, kapi ārāmiko yathā ti yathā ārāme niyutto ārāmarakkhaṇako makkaṭo atthaṃ karissāmīti anattham eva karoti evaṃ yo koci anatthakusalo tena na sakkā atthacariyaṃ āvahituṃ, so ekaṃsena atthaṃ hāpeti yevā 'ti.
     Evaṃ so paṇḍitapuriso imāya gāthāya vānarajeṭṭhakaṃ garahitvā attano parisaṃ ādāya uyyānā nikkhami.
     Satthā "na bhikkhave esa gāmadārako idān'; eva ārāmadūsako, pubbe pi ārāmadūsako yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā vānarajeṭṭhako ārāmadūsakagāmadārako ahosi, paṇḍitapuriso pana aham evā" 'ti.
Āramadūsakajātakaṃ.

                      7. Vāruṇijātaka.
     Na ve anatthakusalenā 'ti. Idaṃ Satthā Jetavane viharanto vāruṇidūsakaṃ ārabbha kathesi. Anāthapiṇḍikassa kira sahāyo eko vāruṇivānijo tikhiṇaṃ vāruṇiṃ yojetvā hiraññasuvaṇṇādīni gahetvā vikkiṇanto mahājane sannipatite "tāta tvaṃ mūlaṃ gahetvā vāruṇin dehīti" antevāsikaṃ āṇāpetvā sayaṃ nahāyituṃ agamāsi.
Antevāsiko mahājanassa vāruṇiṃ dento manusse antarantarā loṇasakkharā āharāpetvā khādante disvā "surā aloṇikā bhavissati, loṇam ettha pakkhipissāmīti" surācāṭiyaṃ nāḷimattaṃ loṇaṃ pakkhipitvā tesaṃ suraṃ adāsi. Te mukhaṃ pūretvā pūretvā chaḍḍetvā "kin te katan" ti pucchiṃsu. "Tumhe suraṃ pivitvā loṇaṃ āharāpente disvā loṇena yojesin" ti. "Evarūpaṃ nāma manāpaṃ vāruniṃ nāsesi bālā" 'ti taṃ garahitvā uṭṭhāy'; uṭṭhāya pakkantā. Vāruṇīvānijo āgantvā ekam pi adisvā "vāruṇipāyakā kahaṃ gatā" ti pucchi.


[page 252]
252 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] So taṃ atthaṃ ārocesi, Atha naṃ ācariyo "bāla evarūpā nāma te surā nāsitā" ti garahitvā imaṃ kāraṇaṃ Anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko "atthi no idaṃ kathāpābhatan" ti Jetavanaṃ gantvā Satthāraṃ vanditvā etam atthaṃ ārocesi. Satthā "na esa gahapati idān'; eva vāruṇidūsako, pubbe pi vāruṇidūsako yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyaṃ seṭṭhi ahosi. Taṃ upanissāya eko vāruṇivāṇijo jīvati. So tikhiṇam suraṃ yojetvā "imaṃ vikkiṇāhīti" antevāsikaṃ vatvā nahāyituṃ gato. Antevāsiko tasmiṃ gatamatte yeva surāya loṇaṃ pakkhipitvā iminā va nayena suraṃ vināsesi. Ath'; assa ācariyo āgantvā taṃ kāraṇaṃ ñatvā seṭṭhissa ārocesi. Seṭṭhi "anatthakusalā nāma bālā ‘atthaṃ karissāmā'; 'ti anattham eva karontīti" vatvā imaṃ gātham āha:

  Ja_I,5.7(=47).1: Na ve anatthakusalena atthacariyā sukhāvahā,
                 hāpeti atthaṃ dummedho Koṇḍañño vāruṇiṃ yathā ti. || Ja_I:46 ||


     Tattha Koṇḍañño vāruṇiṃ yathā ti yathā ayaṃ Koṇḍaññanāmako antevāsiko atthaṃ karissāmīti loṇaṃ pakkhipitvā vāruṇiṃ hāpesi parihāpesi vināsesi evaṃ sabbo pi anatthakusalo atthaṃ hāpetīti
     Bodhisatto imāya gāthāya dhammaṃ desesi.
     Satthāpi "na esa gahapati idān'; eva vāruṇidūsako, pubbe pi vāruṇidūsako yevā" 'ti vatvā aṇusandhiṃ ghaṭetvā jātakaṃ samodhānesi:
"Tadā vāruṇidūsako idāni pi vāruṇidūsako ahosi, Bārāṇasiseṭṭhi pana aham evā" 'ti. Vāruṇijātakaṃ.

                      8. Vedabbhajātaka.
     Anupāyena yo atthan ti. Idaṃ Satthā Jetavane viharanto dubbacam bhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yeva,


[page 253]
8. Vedabbhajātaka. (48). 253
ten'; eva {ca kāraṇena} paṇḍitānaṃ vacanaṃ akatvā tiṇhena asinā dvidhā katvā chinno hutvā magge nipatittha, tañ ca ekakaṃ nissāya purisasahassaṃ jīvitakkhayaṃ pattan" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente ekasmiṃ gāmake aññataro brāhmaṇo Vedabbhaṃ nāma mantaṃ jānāti. So kira manto aggho mahāraho. Nakkhattayoge laddhe taṃ mantaṃ parivattetvā ākāse ulloki, tato ākāsato sattaratanavassaṃ vassati. Tadā Bodhisatto tassa brāhmaṇassa santike sippaṃ uggaṇhāti. Ath'; ekadivasaṃ brāhmaṇo Bodhisattaṃ ādāya kenacid eva karaṇīyena attano gāmā nikkhamitvā Cetiyaraṭṭhaṃ agamāsi. Antarāmagge ekasmiṃ araññaṭṭhāne pañcasatā pesanakacorā nāma panthaghātaṃ karonti. Te Bodhisattañ ca Vedabbhabrāhmaṇañ ca gaṇhiṃsu. Kasmā pan'; ete pesanakacorā ti vuccanti. te kira dve jane gahetvā ekaṃ dhanāharaṇatthāya pesenti, tasmā pesanakacorā t'; eva vuccanti, te pi ca pitāputte gahetvā pitaraṃ "tvaṃ amhākaṃ dhanaṃ āharitvā puttaṃ gahetvā yāhīti" vadanti, eten'; upāyena mātudhītaro gahetvā mātaraṃ vissajjenti, jeṭṭhakakaniṭṭhe gahetvā jeṭṭhakabhātikaṃ vissajjenti, ācariyantevāsike gahetvā antevāsikaṃ vissajjenti. Te tasmim pi kāle Vedabbhabrāhmaṇaṃ gahetvā Bodhisattaṃ vissajjesuṃ. Bodhisatto ācariyaṃ vanditvā "aham ekāhadvīhaccayena āgamissāmi, tumhe mā bhāyittha, api ca kho pana mama vacanaṃ karotha, ajja dhanavassāpanakanakkhattayogo bhavissati, mā kho tumhe dukkhaṃ asahanto mantaṃ parivattetvā dhanaṃ vassāpayittha, sace vassāpessatha tumhe vināsaṃ pāpuṇissatha ime ca pañcasatā corā" ti. Evaṃ ācariyaṃ ovaditvā dhanatthāya agamāsi.
Corāpi suriye atthaṃ gate brāhmaṇaṃ bandhitvā nipajjāpesuṃ.
Taṃ khaṇaṃ yeva pācīnalokadhātuto paripuṇṇaṃ candamaṇḍalaṃ uṭṭhahi. Brāhmaṇo nakkhattaṃ olokento "dhanavassāpanakanakkhattayogo laddho,


[page 254]
254 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] kim me dukkhena anubhūtena, mantaṃ parivattetvā ratanavassaṃ vassāpetvā corānaṃ dhanaṃ datvā yathāsukhaṃ gamissāmīti" cintetvā core āmantesi: "bho corā, tumhe maṃ kimatthāya gaṇhitthā" 'ti. "Dhanatthāya ayyā" 'ti. "Sace vo dhanena attho khippaṃ maṃ bandhanā mocetvā sīsaṃ nahāpetvā ahatavatthāni acchādetvā gandhehi vilimpāpetvā pupphāni piḷandhāpetvā ṭhapethā" 'ti. Corā tassa kathaṃ sutvā tathā akaṃsu. Brāhmaṇo nakkhattayogaṃ ñatva mantaṃ parivattetvā ākāsaṃ ullokesi. Tāvad eva ākāsā ratanāni patiṃsu. Corā taṃ dhanaṃ saṃkaḍḍhitvā uttarāsaṅgesu bhaṇḍikaṃ katvā pāyiṃsu. Brāhmaṇo pi tesaṃ pacchato va agamāsi. Atha te core aññe pañcasatā corā gaṇhiṃsu.
"Kimatthaṃ amhe gaṇhathā" 'ti ca vuttā "dhanatthāyā" 'ti āhaṃsu. "Yadi vo dhanena attho etaṃ brāhmaṇaṃ gaṇhatha, eso ākāsaṃ ulloketvā dhanaṃ vassāpesi, amhākam p'; etaṃ eten'; eva dinnan" ti. Corā core vissajjetvā "amhākam pi dhanaṃ dehīti" brāhmaṇaṃ gaṇhiṃsu. Brāhmaṇo "ahaṃ tumhākaṃ dhanaṃ dadeyyaṃ, dhanavassāpananakkhattayogo pana ito saṃvaccharamatthake bhavissati, yadi vo dhanena attho adhivāsetha, tadā dhanavassaṃ vassāpessāmīti" āha. Corā kujjhitvā "ambho duṭṭhabrāhmaṇa, aññesaṃ idān'; eva dhanaṃ vassāpetvā amhe aññaṃ saṃvaccharaṃ adhivāsāpesīti" tiṇhena asinā brāhmaṇaṃ dvidhā chinditvā magge chaḍḍetvā vegena anubandhitvā tehi corehi saddhiṃ yujjhitvā te sabbe pi māretvā dhanaṃ ādāya puna dve koṭṭhāsā hutvā aññamaññaṃ yujjhitvā aḍḍhatiyāni purisasatāni ghātetvā etena upāyena yāva dve janā avasiṭṭhā ahesuṃ tāva aññamaññaṃ ghātayiṃsu. Evaṃ taṃ purisasahassaṃ vināsaṃ pattaṃ. Te pana dve janā upāyena taṃ dhanaṃ āharitvā ekasmiṃ gāmasamīpe gahanaṭṭhāne dhanaṃ paṭicchādetvā eko khaggaṃ gahetvā rakkhanto nisīdi eko taṇḍule gahetvā bhattaṃ pacāpetuṃ gāmaṃ pāvisi.


[page 255]
8. Vedabbhajātaka (48). 255
[... content straddling page break has been moved to the page above ...] "Lobho ca nām'; esa vināsamūlam evā" 'ti dhanasantike nisinno cintesi: "tasmiṃ āgate imaṃ dhanaṃ dve koṭṭhāsā bhavissanti, yan nūnāhaṃ taṃ āgatamattam eva khaggena paharitvā ghātessan" ti so khaggaṃ sannahitvā tassa āgamanaṃ olokento nisīdi. Itaro pi cintesi: "taṃ dhanaṃ dve koṭṭhāsā bhavissanti, yan nūnāhaṃ bhatte visaṃ pakkhipitvā taṃ purisaṃ bhojetvā jīvitakkhayaṃ pāpetvā ekako va dhanaṃ gaṇheyyan" ti so niṭṭhite bhatte sayaṃ bhuñjitvā sesake visaṃ pakkhipitvā taṃ ādāya tattha agamāsi. Tam bhattaṃ otāretvā ṭhitamattam eva itaro khaggena dvidhā chetvā taṃ paṭicchanne ṭhāne chaḍḍetvā tañ ca bhattaṃ bhuñjitvā sayam pi tatth'; eva jīvitakkhayaṃ pāpuṇi. Evaṃ taṃ dhanaṃ nissāya sabbe pi vināsaṃ pāpuṇiṃsu. Bodhisatto pi kho ekāhadvīhaccayena dhanaṃ ādāya āgato. Tasmiṃ ṭhāne ācariyaṃ adisvā vippakiṇṇaṃ pana dhanaṃ disvā "ācariyena mama vacanaṃ akatvā dhanaṃ vassāpitaṃ bhavissati, sabbehi vināsaṃ pattehi bhavitabban" ti mahāmaggena pāyāsi. Gacchanto ācariyaṃ mahāmagge dvidhā chinnaṃ disvā "mama vacanaṃ akatvā mato" ti dārūni uddharitvā citakaṃ katvā ācariyaṃ jhāpetvā vanapupphehi pūjetvā parato gacchanto jīvitakkhayaṃ patte pañcasate parato aḍḍhatiyasate ti anukkamena avasāne dve jane jīvitakkhayaṃ patte disvā cintesi: "imaṃ dvīhi ūnaṃ purisasahassaṃ vināsaṃ pattaṃ, aññehi dvīhi corehi bhavitabbaṃ, te pi santhambhituṃ na sakkhissanti, kahan nu kho te gatā" ti gacchanto tesaṃ dhanaṃ ādāya gahanaṭṭhānapaviṭṭhamaggaṃ disvā gacchanto bhaṇḍikabaddhassa dhanassa rāsiṃ disvā ekaṃ bhattapātiṃ avattharitvā mataṃ addasa. Tato "idan nāma tehi kataṃ bhavissatīti" sabbaṃ ñatvā "kahan nu kho so puriso" ti vicinanto tam pi paṭicchanne ṭhāne apaviddhaṃ disvā "amhākaṃ ācariyo mama vacanaṃ akatvā attano dubbacabhāvena attanāpi vināsam patto,


[page 256]
256 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] aparam pi tena purisasahassaṃ vināsitaṃ, anupāyena vata akāraṇena attano vaḍḍhiṃ patthayamānā amhākaṃ ācariyo viya mahānāsam eva pāpuṇissantīti" cintetvā imaṃ gātham āha:

  Ja_I,5.8(=48).1: Anupāyena yo atthaṃ icchati so vihaññati,
                 Cetā haniṃsu Vedabbhaṃ, sabbe te vyasanam ajjhagū ti. || Ja_I:47 ||


     Tattha so vihaññatīti so anupāyena attano atthaṃ vaḍḍhiṃ sukhaṃ icchāmīti akāle vāyāmaṃ karonto puggalo vihaññati kilamati mahāvināsaṃ pāpuṇāti, Cetā ti Cetiyaraṭṭhavāsino corā, haniṃsu Vedabbhan ti Vedabbhamantavasena Vedabbho ti laddhanāmaṃ brāhmaṇaṃ haniṃsu, sabbe te vyasanam ajjhagū ti te pi ca anavasesā aññaṃ ghātayamānā vyasanaṃ adhigacchiṃsu paṭilabhiṃsū 'ti.
     Evaṃ Bodhisatto "yathā amhākaṃ ācariyo anupāyena aṭṭhāne parakkamaṃ karonto dhanaṃ vassāpetvā attanā jīvitakkhayaṃ patto aññesañ ca vināsappaccayo jāto evam eva yo añño pi anupāyena attano atthaṃ icchitvā vāyāmaṃ karissati sabbaso attanā ca vinassissati paresañ ca vināsappaccayo bhavissatīti" vanaṃ unnādetvā devatāsu sādhukāraṃ dadamānāsu imāya gāthāya dhammaṃ desetvā taṃ dhanaṃ upāyena attano gehaṃ āharitvā dānādīni puññāni karonto yāvatāyukaṃ ṭhatvā jīvitapariyosāne saggapathaṃ pūrayamāno agamāsi.
     Satthāpi "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco ca, dubbacattā pana mahāvināsaṃ patto" ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā Vedabbhabrāhmaṇo dubbacabhikkhu ahosi, antevāsiko pana aham evā" 'ti. Vedabbhajā.
takaṃ.


[page 257]
9. Nakkhattajātaka. (49). 257

                      9. Nakkhattajātaka.
     Nakkhattaṃ patimānentan ti. Idaṃ Satthā Jetavane viharanto aññataraṃ ājīvikaṃ ārabbha kathesi. Sāvatthiyaṃ kir'; ekaṃ kuladhītaraṃ janapade eko kulaputto attano puttassa vāretvā "asukadivase nāma gaṇhissāmīti" divasaṃ ṭhapetvā tasmiṃ divase sampatte attano kulūpakaṃ ājīvikaṃ pucchi: "bhante, ajja mayaṃ ekaṃ maṃgalaṃ karissāma, sobhanaṃ nu kho nakkhattan" ti. So "ayaṃ maṃ paṭhamaṃ apucchitvā divasaṃ ṭhapetvā idāni paṭipucchati, hotu sikkhāpessāmi nan" ti kujjhitvā "ajja asobhanaṃ nakkhattaṃ, mā ajja maṃgalaṃ karittha, sace karissatha mahāvināso bhavissatīti" āha. Tasmiṃ kule manussā tassa saddahitvā taṃ divasaṃ na gacchiṃsu. Nagaravāsino sabbaṃ maṃgalakiriyaṃ katvā tesaṃ anāgamanaṃ disvā "tehi ajja divaso ṭhapito no ca kho āgatā, amhākam pi bahuṃ vayakammaṃ gataṃ, kiṃ no tehi, amhākaṃ dhītaraṃ aññassa dassāmā" 'ti yathākaten'; eva maṃgalena dhītaraṃ aññassa adaṃsu.
Itare punadivase āgantvā "detha no dārikan" ti āhaṃsu. Atha ne Sāvatthivāsino "janapadavāsino nāma tumhe gahapatikā pāpamanussā, divasaṃ ṭhapetvā avaññāya nāgatā, āgatamaggen'; eva paṭigacchatha, amhehi aññesaṃ dārikā dinnā" ti paribhāsiṃsu. Te tehi saddhiṃ kalahaṃ katvā yathāgatamaggen'; eva gatā. Tena pi ājīvikena tesaṃ manussānaṃ maṃgalantarāyakatabhāvo bhikkhūnaṃ antare pākaṭo jāto. Te bhikkhū dhammasabhāyaṃ sannipatitā "āvuso ājīvikena kulassa maṃgalantarāyo kato" ti kathayamānā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi. Te "imāya nāmā" 'ti kathayiṃsu, "Na bhikkhave idān'; eva ājīviko tassa kulassa maṃgalantarāyaṃ karoti, pubbe pi esa tesaṃ kujjhitvā maṃgalantarāyaṃ akāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente nagaravāsino janapadavāsīnaṃ dhītaraṃ vāretvā divasaṃ ṭhapetvā attano kulūpakaṃ ājīvikaṃ pucchiṃsu: "bhante, ajja amhākaṃ ekā maṃgalakiriyā, sobhanaṃ nu kho nakkhattan" ti. So "ime attano ruciyā divasaṃ ṭhapetvā idāni maṃ pucchantīti" kujjhitvā "ajja nesaṃ maṃgalantarāyaṃ karissāmīti" cintetvā "ajja asobhanaṃ nakkhattaṃ,


[page 258]
258 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] sace karotha mahāvināsaṃ pāpuṇissathā" 'ti āha. Te tassa saddahitvā nāgamiṃsu. Janapadavāsino tesaṃ anāgamanaṃ ñatvā "te ajja divasaṃ ṭhapetvāpi na āgatā, kin no tehīti" aññesaṃ dhītaraṃ adaṃsu. Nagaravāsino punadivase āgantvā dārikaṃ yāciṃsu. Janapadavāsino "tumhe nagaravāsino nāma chinnahirikā gahapatikā, divasaṃ ṭhapetvā dārikaṃ na gaṇhittha, mayaṃ tumhākaṃ anāgamanabhāvena aññesaṃ adamhā" 'ti. "Mayaṃ ājīvikaṃ paṭipucchitvā ‘nakkhattaṃ na sobhanan'; ti nāgatā, detha no dārikan" ti.
"Amhehi tumhākaṃ anāgamanabhāvena aññesaṃ dinnā, idāni dinnadārikaṃ kathaṃ puna ānessāmā" 'ti. Evaṃ tesu aññamaññaṃ kalahaṃ karontesu eko nagaravāsipaṇḍitapuriso ekena kammena janapadaṃ gato. Tesaṃ nagaravāsinaṃ "mayaṃ ājīvikaṃ pucchitvā nakkhattassa asobhanabhāvena nāgatā" ti kathentānaṃ sutvā "nakkhattena ko attho, nanu dārikāya laddhabhāvo va nakkhattan" ti vatvā imaṃ gātham āha:

  Ja_I,5.9(=49).1: Nakkhattaṃ patimānentaṃ attho bālaṃ upaccagā,
                 attho atthassa nakkhattaṃ, kiṃ karissanti tārakā ti. || Ja_I:48 ||


     Tattha patimānentan ti olokentaṃ, idāni nakkhattaṃ bhavissati idāni bhavissatīti āgamayamānaṃ, attho bālaṃ upaccagā ti etaṃ nagaravāsikaṃ bāladārikapaṭilābhasaṃkhāto attho atikkanto, attho atthassa nakkhattan ti yaṃ atthaṃ pariyesanto carati so paṭiladdho attho ca atthassa nakkhattaṃ nāma, kiṃ karissanti tārakā ti itare pana ākāse tārakā kiṃ karissanti, kataraatthaṃ sādhessantīti attho.
     Nagaravāsino kalahaṃ katvā dārikaṃ alabhitvā va agamaṃsu.
     Satthāpi "na bhikkhave esa ājīviko idān'; ev'; assa kulassa maṃgalantarāyaṃ karoti, pubbe pi akāsi yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā ājīviko etarahi ājīviko va ahosi,


[page 259]
10. Dummedhajātaka.(50). 259
[... content straddling page break has been moved to the page above ...] tāni pi kulāni idāni kulān'; eva, gāthaṃ vatvā ṭhito paṇḍitapuriso pana aham evā" 'ti. Nakkhattajātakaṃ.

                      10. Dummedhajātaka.
     Dummedhānan ti. Idaṃ Satthā Jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Sā Dvādasanipāte Mahākaṇhajātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārante Bodhisatto tassa rañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa mātu kucchito nikkhantassa nāmagahaṇadivase Brahmadattakumāro ti nāmaṃ akaṃsu. So soḷasavassapadesiko hutvā Takkasilāyaṃ sippaṃ uggaṇhitvā tiṇṇaṃ vedānaṃ pāraṃ gantvā aṭṭhārasannaṃ vijjaṭṭhānānaṃ nipphattiṃ pāpuṇi. Ath'; assa pitā oparajjaṃ adāsi. Tasmiṃ samaye Bārāṇasivāsino devatāmaṃgalikā honti, devatā namassanti, bahuajeḷakakukkuṭasūkarādayo vadhitvā nānappakārehi pupphagandhehi c'; eva maṃsalohitehi ca balikammaṃ karonti. Bodhisatto cintesi: "idāni sattā devatāmaṃgalikā bahuṃ pāṇavadhaṃ karonti, mahājano yebhuyyena adhammasmiṃ yeva niviṭṭho, ahaṃ pitu accayena rajjaṃ labhitvā ekam pi akilametvā upāyen'; eva pāṇavadhaṃ kātuṃ na dassāmīti" so ekadivasaṃ rathaṃ abhiruyha nagarā nikkhanto addasa ekasmiṃ mahante vaṭarukkhe mahājanaṃ sannipatitaṃ tasmiṃ rukkhe nibbattadevatāya santike puttadhītuyasadhanādisu yaṃ yaṃ icchati taṃ taṃ patthentaṃ. So rathā oruyha taṃ rukkhaṃ upasaṃkamitvā gandhapupphehi pūjetvā udakena abhisekaṃ katvā rukkhaṃ padakkhiṇaṃ katvā devatāmaṃgaliko hutvā devataṃ namassitvā rathaṃ abhiruyha nagaram eva pāvisi. Tato paṭṭhāya iminā va niyāmena antarantare tattha gantvā devatāmaṃgaliko viya pūjaṃ karoti.


[page 260]
260 I. Ekanipāta. 5. Atthakāmavagga.
[... content straddling page break has been moved to the page above ...] So aparena samayena pitu accayena rajje patiṭṭhāya catasso agatiyo vajjetvā dasa rājadhamme akopento dhammena rajjaṃ kārento cintesi: "mayhaṃ mano matthakaṃ patto, rajje patiṭṭhito 'smi, yaṃ panāhaṃ pubbe ekaṃ atthaṃ cintayiṃ idāni tam matthakaṃ pāpessāmīti" amacce ca brāhmaṇagahapatiādayo ca sannipātāpetvā āmantesi: "jānātha bho mayā kena kāraṇena rajjaṃ pattan" ti. "Na jānāma devā" 'ti. "Api vo 'haṃ asukaṃ nāma vaṭarukkhaṃ gandhādīhi pūjetvā añjalim paggahetvā namassamāno diṭṭhapubbo" ti. "Āma devā" 'ti. "Tadā ahaṃ patthanaṃ akāsiṃ: ‘sace rajjaṃ pāpuṇissāmi balikammaṃ te karissāmīti', tassā me devatāya ānubhāvena idaṃ rajjaṃ laddhaṃ, idāni 'ssā balikammaṃ karissāmi, tumhe papañcaṃ akatvā khippaṃ devatāya balikammaṃ sajjethā" 'ti. "Kiṃ kiṃ gaṇhāma devatā" ti. "Bho ahaṃ devatāya āyācamāno ‘ye va mayhaṃ rajje pāṇātipātādīni pañca dussīlakammāni dasa akusalakammapathe samādāya vattissanti te ghātetvā antavaddhimaṃsalohitādīhi balikammaṃ karissāmīti'; āyāciṃ, tumhe evaṃ bheriṃ carāpetha ‘amhākaṃ rājā uparājakāle yeva evaṃ āyāci: sac'; āhaṃ rajjaṃ pāpuṇissāmi ye me rajje dussīlā bhavissanti te sabbe ghātetvā balikammaṃ karissāmīti so idāni pañcavidhaṃ dasavidhaṃ dussīlakammaṃ samādāya vattamānānaṃ dussīlānaṃ sahassaṃ ghātāpetvā tesaṃ hadayamaṃsādīni gāhāpetvā devatāya balikammaṃ kāretukāmo, evañ ca nagaravāsino jānantū'; 'ti, evañ ca pana vatvā ye dāni ito paṭṭhāya dussīlakamme vattissanti tesaṃ sahassaṃ ghātetvā yaññaṃ yajitvā āyācanato muccissāmīti". Etam atthaṃ pakāsento imaṃ gātham āha:

  Ja_I,5.10(=50).1: Dummedhānaṃ sahassena yañño me upayācito,
                 idāni kho 'haṃ yajissāmi, bahū adhammiko jano ti. || Ja_I:49 ||




[page 261]
10. Dummedhajātaka.(50). 261
     Tattha dummedhānaṃ sahassenā 'ti idaṃ kammaṃ kātuṃ vaṭṭati idaṃ na vaṭṭatīti ajānanabhāvena dasasu vā pana akusalakammapathesu samādāya vattanabhāvena duṭṭhā medhā etesan ti dummedhā, tesaṃ dummedhānaṃ nippaññānaṃ bālapuggalānaṃ gaṇitvā gahitena sahassena, yañño me upayācito ti mayā devataṃ upasaṃkamitvā evaṃ yajissāmīti yañño yācito, idāni kho 'haṃ yajissāmīti so aham idāni āyācanena rajjassa paṭiladdhattā idāni yajissāmi, kiṃkāraṇā: idāni hi bahū adhammiko jano, tasmā idān'; eva naṃ gahetvā balikammaṃ karissāmīti.
     Amaccā Bodhisattassa vacanaṃ sutvā "sādhu devā" 'ti dvādasayojanike Bārāṇasinagare bheriñ carāpesuṃ. Bheriyā āṇaṃ sutvā ekam pi dussīlakammaṃ samādāya ṭhito eko puriso pi nāhosi. Iti yāva Bodhisatto rajjaṃ kāresi tāva ekapuggalo pi pañcadasasu vā dussīlakammesu ekam pi kammaṃ karonto na paññāyittha. Evaṃ Bodhisatto ekapuggalam pi akilamento sakalaraṭṭhavāsino sīlaṃ rakkhāpetvā sayam pi dānādīni puññāni karitvā jīvitapariyosāne attano parisaṃ ādāya devanagaraṃ pūrento agamāsi.
     Satthāpi "na bhikkhave Tathāgato idān'; eva lokassa atthaṃ carati, pubbe pi cari yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā parisā Buddhaparisā ahesuṃ, Bārāṇasirājā pana aham evā" 'ti. Dummedhajātakaṃ.
Atthakāmavaggo pañcamo. Paṭhamo paṇṇāso.

6. ĀSIṂSAVAGGA.

                      1. Mahāsīlavajātaka.
     Āsiṃsetheva puriso ti. Idaṃ Satthā Jetavane viharanto ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ bhikkhu ossaṭṭhaviriyo" ti pucchi "āma bhante" ti ca vutte "kasmā tvaṃ bhikkhu evarūpe niyyānikasāsane viriyaṃ ossaji,


[page 262]
262 I. Ekanipāta. 6. Asiṃsavagga.
[... content straddling page break has been moved to the page above ...] pubbe paṇḍitā rajjaṃ parihāyitvāpi attano viriye ṭhatvā va naṭṭham pi yasaṃ uppādayiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bāraṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto rañño aggamahesiyā kucchismiṃ nibbatto. Tassa nāmagahaṇadivase Sīlavakumāro ti nāmaṃ akaṃsu. So.
soḷasavassapadesiko va sabbasippesu nipphattiṃ patvā aparabhāge pitu accayena rajje patiṭṭhito Mahāsīlavarājā nāma ahosi dhammiko dhammarājā. So nagarassa catusu dvāresu catasso majjhe ekaṃ nivesanadvāre ekan ti cha dānasālā kāretvā kapaṇaddhikānaṃ dānaṃ deti sīlam rakkhati uposathakammaṃ karoti khantimettānuddayasampanno, aṃke nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti. Tass'; eko amacco antopure padubbhitvā aparabhāge pākaṭo jāto. Amaccā rañño ārocesuṃ. Rājā parigaṇhanto attanā paccakkhato ñatvā taṃ amaccaṃ pakkosāpetvā "andhabāla, ayuttan te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano dhanañ ca puttadārañ ca gahetvā aññattha yāhīti" raṭṭhā pabbājesi. So Kāsiraṭṭhaṃ atikkamma Kosalarājānaṃ upaṭṭhahanto anukkamena rañño abbhantare vissāsiko jāto. So ekadivasaṃ Kosalarājānaṃ āha: "deva, Bārāṇasirajjaṃ nimmakkhikamadhupaṭalasadisaṃ, rājā atimuduko, appen'; eva balavāhanena sakkā Bārāṇasirajjaṃ gaṇhitun" ti. Rājā tassa vacanaṃ sutvā "Bārāṇasirajjaṃ nāma mahā, ayañ ca ‘appen'; eva balavāhanena sakkā gaṇhitun'; ti āha, kin nu kho payuttakacoro siyā" ti cintetvā "payuttako si, maññe" ti āha.
"Nāham deva payuttako, saccam eva vadāmi, sace me na saddahatha manusse pesetvā paccantagāmaṃ {hanāpetha} te manusse gahetvā attano santikaṃ nīte dhanaṃ datvā vissajjessatīti. Rājā "ayaṃ ativiya sūro hutvā katheti, vīmaṃsissāmi tāvā"


[page 263]
1 Mahāsīlavajātaka. (51). 263
[... content straddling page break has been moved to the page above ...] 'ti attano purise pesetvā paccantagāmaṃ hanāpesi. Te core gahetvā Bārāṇasirañño dassesuṃ. Rājā te disvā "tātā kasmā gāmaṃ hanathā" 'ti pucchi. "Jīvituṃ asakkontā devā" 'ti. "Atha kasmā mama santikaṃ na āgamittha, ito dāni paṭṭhāya evarūpaṃ mā karitthā" 'ti tesaṃ dhanaṃ datvā vissajjesi. Te gantvā Kosalarañño taṃ pavattiṃ ārocesuṃ. So ettakenāpi gantuṃ avisahanto puna majjhe janapadaṃ hanāpesi. Te pi core rājā tath'; eva dhanaṃ datvā vissajjesi. So ettakenāpi agantvā puna pesetvā antaravīthiyaṃ vilumpāpesi.
Rājā tesam pi corānaṃ dhanaṃ datvā vissajjesi yeva. Tadā Kosalarājā "ativiya dhammiko rājā" ti ñatvā "Bārāṇasirajjaṃ gahessāmīti" balavāhanaṃ ādāya niyyāsi. Tadā pana Bārāṇasirañño mattavāraṇe abhimukhaṃ āgacchante anivattanadhammā asaniyāpi sīse patantiyā asantasanasabhāvā Sīlavamahārājassa ruciyā sati sakala-Jambudīpe rajjaṃ gahetuṃ samatthā sahassamattā abhejjavarasūramahāyodhā honti. Te "Kosalarājā āgacchatīti" sutvā rājānaṃ upasaṃkamitvā "deva, Kosalarājā kira ‘Bārāṇasirajjaṃ gaṇhissāmīti'; āgacchati, gacchāma, naṃ amhākaṃ rajjasīmaṃ anokkantamattam eva pothetvā gaṇhāmā" ‘ti vadiṃsu. "Tātā, maṃ nissāya aññesaṃ kilamanakiccaṃ n'; atthi, rajjatthikā rajjaṃ gaṇhantu, mā gamitthā" 'ti nivāresi.
Kosalarājā sīmaṃ atikkamitvā janapadamajjhaṃ pāvisi. Amaccā puna pi rājānaṃ upasaṃkamitvā tath'; eva vadiṃsu. Rājā purimanayen'; eva nivāresi. Kosalarājā bahinagare ṭhatvā "rajjaṃ vā detu yuddhaṃ vā" ti Sīlavamahārājassa sāsanaṃ pesesi.
Rājā taṃ sutvā "n'; atthi mayā saddhiṃ yuddhaṃ, rajjaṃ gaṇhatū" 'ti paṭisāsanaṃ pesesi. Puna pi amaccā rājānaṃ upasaṃkamitvā "deva, na mayaṃ Kosalarañño nagaraṃ pavisituṃ dema, bahinagare yeva naṃ pothetvā gaṇhāmā" 'ti āhaṃsu.
Rājā purimanayen'; eva nivāretvā nagaradvārāni avāpurāpetvā saddhiṃ amaccasahassena mahātale pallaṃkamajjhe nisīdi.


[page 264]
264 I. Ekanipāta. 6 Āsiṃsavagga.
[... content straddling page break has been moved to the page above ...] Kosalarājā mahantena balavāhanena Bārāṇasiṃ pāvisi. So ekam pi paṭisattuṃ apassanto rañño nivesanadvāraṃ gantvā amaccagaṇaparivuto apārutadvāre nivesane alaṃkatapaṭiyattaṃ mahātalaṃ āruyha nisinnaṃ niraparādhaṃ Sīlavamahārājānaṃ saddhiṃ amaccasahassena gaṇhāpetvā "gacchatha, imaṃ rājānaṃ saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā āmakasusānaṃ netvā galappamāṇe āvāṭe khaṇitvā yathā eko pi hatthaṃ ukkhipituṃ na sakkoti evaṃ paṃsuṃ pakkhipitvā nikhaṇatha, rattiṃ sigālā āgantvā etesaṃ kātabbayuttakaṃ karissantīti" āha. Manussā corarañño āṇaṃ sutvā rājānaṃ saddhiṃ amaccehi pacchābāhaṃ gāḷhabandhanaṃ bandhitvā nikkhāmesuṃ. Tasmim pi kāle Sīlavamahārājā corarañño āghātamattam pi nākāsi. Tesu pi amaccesu evaṃ bandhitvā nīyamānesu eko pi rañño vacanaṃ bhindituṃ samattho nāma nāhosi, evaṃ suvinītā kir'; assa parisā. Atha te rājapurisā sāmaccaṃ Sīlavarājānaṃ āmakasusānaṃ netvā galappamāṇe āvāṭe khaṇitvā Sīlavamahārājānaṃ majjhe ubhosu passesu sesā amacce ti sabbe pi āvāṭesu otāretvā paṃsuṃ ākiritvā ghanaṃ ākoṭetvā agamaṃsu. Sīlavarājā amacce āmantetvā corarañño upari kopaṃ akatvā "mettam eva bhāvetha tātā" ti ovadi.
Atha aḍḍharattasamaye "manussamaṃsaṃ khādissāmā" 'ti sigālā āgamiṃsu. Te disvā rājā ca amaccā ca ekappahāren'; eva saddam akaṃsu. Sigālā bhītā palāyiṃsu. Te nivattitvā olokentā pacchato kassaci anāgamanabhāvaṃ ñatvā puna paccāgamiṃsu. Itare pi tath'; eva saddam akaṃsu. Evaṃ yāva tatiyaṃ palāyitvā puna olokentā tesu ekassāpi anāgamanabhāvaṃ ñatvā "vajjhappattā ete bhavissantīti" sūrā hutvā nivattitvā puna tesu saddaṃ karontesu pi na palāyiṃsu. Jeṭṭhakasigālo rājānaṃ upagañchi, sesā sesānaṃ santikaṃ agamaṃsu.


[page 265]
1. Mahāsīlavajātaka. (51) 265
Upāyakusalo rājā tassa attano santikaṃ āgatabhāvaṃ ñatvā ḍasituṃ okāsaṃ dento viya gīvaṃ ukkhipitvā taṃ gīvāya ḍasamānaṃ hanukaṭṭhikena ākaḍḍhitvā yante pakkhipitvā viya gāḷhakaṃ gaṇhi. Nāgabalena raññā hanukaṭṭhikena ākaḍḍhitvā gīvāya daḷhagahitasigālo attānaṃ mocetuṃ asakkonto maraṇabhayatajjito mahāviravaṃ viravi. Avasesasigālā tassa taṃ aṭṭassaraṃ sutvā "ekena purisen'; esa gahito bhavissatīti" amacce upasaṃkamituṃ asakkontā maraṇabhayatajjitā sabbe palāyiṃsu. Rañño hanukaṭṭhikena daḷhaṃ katvā gahitasigālo aparāparaṃ saṃsarante paṃsu sithilā ahosi. So pi sigālo maraṇabhayabhīto catuhi pādehi rañño uparimabhāge paṃsuṃ apabbūhi. Rājā paṃsuno sithilabhāvaṃ ñatvā sigālaṃ vissajjetvā nāgabalo thāmasampanno aparāparaṃ saṃcaranto ubho hatthe ukkhipitvā āvāṭamukhavaṭṭiyaṃ olubbha vātacchinnavalāhako viya nikkhamitvā ṭhito amacce assāsetvā paṃsuṃ viyūhitvā sabbe uddharitvā amaccaparivuto āmakasusāne aṭṭhāsi.
Tasmiṃ samaye manussā ekaṃ matamanussaṃ āmakasusāne chaḍḍentā dvinnaṃ yakkhānaṃ sīmantarikāya chaḍḍesuṃ.
Yakkhā taṃ matamanussaṃ bhājetuṃ asakkontā "mayaṃ imaṃ bhājetuṃ na sakkoma, ayaṃ Sīlavarājā dhammiko, esa no bhājetvā dassati, etassa santikaṃ gacchāmā" 'ti taṃ matamanussaṃ pāde gahetvā kaḍḍhantā rañño santikaṃ gantvā "deva amhākaṃ imaṃ bhājetvā dehīti" āhaṃsu. "Bho yakkhā, ahaṃ imaṃ tumhākaṃ bhājetvā dadeyyaṃ, aparisuddho pan'; amhi, nahāyissāmi tāvā" ti. Yakkhā corarañño ṭhapitavāsitaudakaṃ attano ānubhāvena āharitvā rañño nahānatthāya adaṃsu, nahātvā ṭhitassa saṃharitvā ṭhapite corarañño sāṭake āharitvā adaṃsu, te nivāsetvā ṭhitassa {catujātigandhasamuggaṃ} {āharitvā} adaṃsu, gandhe vilimpitvā ṭhitassa {suvaṇṇasamugge} maṇitālavaṇṭesu ṭhapitāni nānāpupphāni āharitvā adaṃsu, pupphāni pilandhitvā ṭhitakāle "aññaṃ kiṃ karomā" 'ti pucchiṃsu. Rājā attano chātakākāraṃ dassesi.


[page 266]
266 I. Ekanipāta. 6. Āsiṃsavagga.
[... content straddling page break has been moved to the page above ...] Te gantvā corarañño sampāditaṃ nānaggarasabhojanaṃ āharitvā adaṃsu. Rājā nahātānulitto maṇḍitapasādhito nānaggarasabhojanaṃ bhuñji. Yakkhā corarañño ṭhapitavāsitapānīyaṃ suvaṇṇabhiṃkāren'; eva suvaṇṇasarakena pi saddhiṃ āhariṃsu. Ath'; assa pānīyaṃ pivitvā mukhaṃ vikkhāletvā hatthe dhovitakāle corarañño sampāditaṃ pañcasugandhikaparivāraṃ tambūlaṃ āharitvā adaṃsu, taṃ khāditvā ṭhitakāle "aññaṃ kiṃ karomā" 'ti pucchiṃsu, "gantvā corarañño ussīsake nikkhittaṃ maṃgalakhaggaṃ āharathā" 'ti tam pi gantvā āhariṃsu. Rājā khaggaṃ gahetvā taṃ matamanussaṃ ujukaṃ ṭhapāpetvā matthakamajjhe asinā paharitvā dve koṭṭhāse katvā dvinnaṃ yakkhānaṃ samavibhattam eva vibhajitvā adāsi, datvā ca pana khaggaṃ dhovitvā sannahitvā aṭṭhāsi. Atha te yakkhā manussamaṃsaṃ khāditvā suhitā hutvā tuṭṭhacittā "aññaṃ te mahārāja kiṃ karomā" 'ti pucchiṃsu. "Tena hi tumhe attano ānubhāvena maṃ corarañño sirigabbhe otāretha, ime ca amacce attano attano gehe patiṭṭhāpethā" 'ti. Te "sādhu devā" 'ti sampaṭicchitvā tathā akaṃsu. Tasmiṃ samaye corarājā alaṃkatasirigabbhe sirisayanapiṭṭhe nipanno niddāyati. Rājā tassa pamattassa niddāyantassa khaggatalena udaraṃ pahari. So bhīto pabujjhitvā dīpālokena Sīlavamahārājānaṃ sañjānitvā sayanā vuṭṭhāya dhitiṃ upaṭṭhapetvā ṭhito rājānaṃ āha: "mahārāja evarūpāya rattiyā gahitārakkhe pihitadvāre bhavane ārakkhamanussehi nirokāse ṭhāne khaggaṃ sannayhitvā alaṃkatapaṭiyatto kathaṃ nāma tvaṃ imaṃ sayanapiṭṭhaṃ āgato" ti. Rājā attano āgamanākāraṃ sabbaṃ vitthārato kathesi. Taṃ sutvā corarājā saṃviggamānaso "mahārāja, ahaṃ manussabhūto pi samāno tumhākaṃ guṇaṃ na jānāmi, paresaṃ lohitamaṃsakhādakehi pana kakkhaḷehi pharusehi yakkhehi tava guṇā ñātā, na dān'; āhaṃ narinda evarūpe sīlasampanne tayi dubbhissāmīti"


[page 267]
1. Mahāsīlavajātaka. (51). 267
[... content straddling page break has been moved to the page above ...] khaggaṃ ādāya sapathaṃ katvā rājānaṃ khamāpetvā mahāsayane nipajjāpetvā attanā khuddakamañcake nipajjitvā pabhātāya rattiyā uṭṭhite suriye bheriñ carāpetvā sabbaseṇiyo ca amaccabrāhmaṇagahapatike ca sannipātāpetvā tesaṃ purato ākāse puṇṇacandaṃ ukkhipanto viya Sīlavarañño guṇe kathetvā parisamajjhe yeva puna rājānaṃ khamāpetvā rajjaṃ paṭicchāpetvā "ito paṭṭhāya tumhākaṃ uppanno corūpaddavo mayhaṃ bhāro, mayā gahitārakkhā tumhākaṃ rajjaṃ karothā" ti vatvā pesuññakārakassa āṇaṃ katvā attano balavāhanaṃ ādāya sakaraṭṭham eva gato.
Sīlavamahārājāpi kho alaṃkatapaṭiyatto setacchattassa heṭṭhā sarabhapādake kañcanapallaṃke nisinno attano sampattiṃ oloketvā "ayañ ca evarūpā sampatti amaccasahassassa ca jīvitapaṭilābho, mayi viriyaṃ akaronte na kiñci abhavissa, viriyabalena panāhaṃ naṭṭhañ ca imaṃ yasaṃ paṭilabhiṃ, amaccasahassassa ca jīvitadānaṃ adāsiṃ, āsācchedaṃ vata akatvā viriyam eva kattabbaṃ, kataviriyassa hi phalaṃ nāma evaṃ samijjhatīti" cintetvā udānavasena imaṃ gātham āha:

  Ja_I,6.1(=51).1: Āsiṃseth'; eva puriso, na nibbindeyya paṇḍito,
                 passāmi vo 'haṃ attānaṃ, yathā icchiṃ tathā ahū ti. || Ja_I:50 ||


     Tattha āsiṃsethevā 'ti evāhaṃ viriyaṃ ārabhanto imamhā dukkhā muccissāmīti attano viriyabale āsaṃ karoth'; eva, na nibbindeyya paṇḍito ti upāyakusalo yuttaṭṭhāne viriyaṃ karonto ahaṃ imassa viriyassa phalaṃ na labhissāmīti na ukkaṇṭheyya, āsācchedakammaṃ na kareyyāsīti attho, passāmi vo haṃ attānan ti, ettha vo ti nipātamattaṃ, ahaṃ ajja attānaṃ passāmi, yathā icchiṃ tathā ahū 'ti ahaṃ hi āvāṭe nikhāto tamhā dukkhā muccitvā puna attano rajjasampattiṃ icchiṃ, so ahaṃ imaṃ sampattiṃ pattaṃ attānaṃ passāmi, yath'; evāhaṃ pubbe icchiṃ tath'; eva me attā jāto ti.
     Evaṃ Bodhisatto "aho vata bho sīlasaṃpannānaṃ viriyaphalaṃ nāma samijjhatīti" imāya gāthāya udānaṃ udānetvā yāvajīvaṃ puññāni karitvā yathākammaṃ gato.


[page 268]
268 I. Ekanipāta. 6. Āsiṃsavagga.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā duṭṭhāmacco Devadatto ahosi, amaccasahassā Buddhaparisā, Sīlavamahārājā pana aham evā" 'ti. Mahāsīlavajātakaṃ.

                      2. Cūḷajanakajātaka.
     Vāyametheva puriso ti. Idaṃ Satthā Jetavane viharanto ossaṭṭhaviriyam eva ārabbha kathesi. Tattha yaṃ vattabbaṃ taṃ sabbaṃ Mahājanakajātake āvibhavissati. Rājā pana setacchattassa heṭṭhā nisinno imaṃ gātham āha:

  Ja_I,6.2(=52).1: Vāyameth'; eva puriso, na nibbindeyya paṇḍito,
                 passāmi vo 'haṃ attānaṃ udakā thalam ubbhatan ti. || Ja_I:51 ||


     Tattha vāyamethevā 'ti vāyāmaṃ karoth'; eva, udakā thalam ubbhatan ti udakato thalam uttiṇṇaṃ, thale patiṭṭhitaṃ attānaṃ passāmīti.
     Idhāpi ossaṭṭhaviriyo bhikkhu arahattaṃ patto, Janakarājā Sammāsambuddho va ahosīti. Cūḷajanakajātakaṃ.

                      3. Puṇṇapātijātaka.
     Tatheva puṇṇapātiyo ti. Idaṃ Satthā Jetavane viharanto visavāruṇiṃ ārabbha kathesi. Ekaṃ samayaṃ Sāvatthiyaṃ surādhuttā sannipatitvā mantayiṃsu: "surāmūlaṃ no khīṇaṃ, kahan nu kho labhissāmā" 'ti. Ath'; eko kakkhaḷadhutto āha: "mā cintayittha, atth'; eko upāyo" ti. "Katarūpāyo nāmā" 'ti. "Anāthapiṇḍiko aṅgulimuddikā piḷandhitvā {maṭṭasāṭakanivattho} rājupaṭṭhānaṃ gacchati, mayaṃ surāpātiyaṃ visaññīkaraṇabhesajjaṃ pakkhipitvā āpānaṃ sajjetvā nisīditvā Anāthapiṇḍikassa āgamanakāle ‘ito ehi mahāseṭṭhīti'; pakkositvā taṃ suraṃ pāyetvā visaññībhūtassa aṅgulimuddikā ca sāṭake ca gahetvā surāmūlaṃ karissāmā" 'ti. Te "sādhū" 'ti sampaṭicchitvā tathā katvā seṭṭhissa āgamanakāle paṭimaggaṃ gantvā "sāmi, ito tāva āgacchatha,


[page 269]
3. Puṇṇapātijātaka. (53). 269
[... content straddling page break has been moved to the page above ...] ayaṃ amhākaṃ santike atimanāpā surā, thokaṃ pivitvā gacchathā" 'ti vadiṃsu. "Sotāpanno ariyasāvako kiṃ suraṃ pivissati, anatthiko samāno pi pana ime dhutte parigaṇhissāmīti" tesaṃ āpānabhūmiṃ gantvā tesaṃ kiriyaṃ oloketvā "ayaṃ surā imehi iminā nāma kāraṇena yojitā" ti ñatvā "ito dāni paṭṭhāya ime ito palāpessāmīti" cintetvā āha: "are duṭṭhadhuttā tumhe ‘surāpātiyaṃ bhesajjaṃ pakkhipitvā āgatāgate pāyetvā visaññīkatvā vilumpissāmā'; 'ti āpānamaṇḍalaṃ sajjetvā nisinnā kevalaṃ imaṃ suraṃ vaṇṇetha, eko pi vo ukkhipitvā pivituṃ na ussahati, sace ayaṃ ayojitakā assa tumhe va piveyyāthā" 'ti dhutte tajjetvā tato palāpetvā attano gehaṃ gantvā "dhuttehi katakāraṇaṃ Tathāgatassa ārocessāmīti" Jetavanaṃ gantvā ārocesi. Satthā "idāni tāva gahapati ne dhuttā taṃ vañcetukāmā jātā, pubbe pana paṇḍite pi vañcetukāmā ahesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiseṭṭhi ahosi. Tadāp'; ete dhuttā evam eva sammantetvā suraṃ yojetvā Bārāṇasiseṭṭhissa āgamanakāle paṭimaggaṃ gantvā evam eva kathayiṃsu. Seṭṭhi anatthiko hutvā te parigaṇhitukāmo gantvā tesaṃ kiriyaṃ oloketvā "idan nām'; ete kātukāmā, palāpessāmi te ito" ti cintetvā evam āha:
"bho dhuttā, surā pivitvā rājakulaṃ gantuṃ nāma na yuttaṃ, rājānaṃ disvā puna āgacchante jānissāmi, tumhe idh'; eva nisīdathā" 'ti rājupaṭṭhānaṃ gantvā paccāgañchi. Dhuttā "ito etha sāmīti". So tattha gantvā bhesajjasaṃyojitā pātiyo oloketvā evam āha: "bho dhuttā, tumhākaṃ kiriyā mayhaṃ na ruccati, tumhākaṃ surāpātiyo yathāpūritā va ṭhitā, tumhe kevalaṃ suraṃ vaṇṇetha na pana pivatha, sac'; āyaṃ manāpā assa tumhe pi piveyyātha, imāya pana visasaṃyuttāya bhavitabban" ti tesaṃ manorathaṃ bhindanto imaṃ gātham āha:

  Ja_I,6.3(=53).1: Tath'; eva puṇṇapātiyo, aññāyaṃ vattate kathā,
                 ākārakena jānāmi: na cāyaṃ bhaddikā surā ti. || Ja_I:52 ||




[page 270]
270 I. Ekanipāta. 6. Āsiṃsavagga.
     Tattha tathevā 'ti yathā mayā gamanakāle diṭṭhā idāni pi imā surāpātiyo tath'; eva puṇṇā, aññāyaṃ vattate kathā ti yā ayaṃ tumhākaṃ surāvaṇṇanakathā vattati sā aññ'; eva abhūtā atacchā, yadi hi esā surā manāpā assa tumhe piveyyātha, upaḍḍhapātiyo avasisseyyuṃ, tumhākaṃ pana ekenāpi surā na pītā, ākārakena jānāmīti tasmā iminā kāraṇena jānāmi, na cāyaṃ bhaddikā surā ti n'; eva ayaṃ bhaddikā surā, visayojitāya etāya bhavitabban ti dhutte gahetvā yathā na puna evarūpaṃ karonti tathā te tajjetvā vissajjesi.
     So yāvajīvaṃ dānādīni puññāni karitvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā dhuttā etarahi dhuttā, Bārāṇasiseṭṭhi pana ahan tena samayenā" 'ti. Puṇṇapātijātakaṃ.

                      4. Phalajātaka.
     Nāyaṃ rukkho durāruho ti. Idaṃ Satthā Jetavane viharanto ekaṃ phalakusalaṃ upāsakaṃ ārabbha kathesi. Eko kira Sāvatthivāsikuṭumbiko Buddhapamukhasaṃghaṃ nimantetvā attano ārāme nisīdāpetvā yāgukhajjakaṃ datvā uyyānapālaṃ āṇāpesi: "bhikkhūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni nānāphalāni de hīti". So "sādhū" 'ti sampaṭicchitvā bhikkhusaṃghaṃ ādāya uyyāne vicaranto rukkhaṃ oloketvā va "etaṃ phalaṃ āmaṃ, etaṃ na supakkaṃ, etaṃ supakkan" ti jānāti, yaṃ so vadati taṃ tath'; eva hoti.
Bhikkhū gantvā Tathāgatassa ārocesuṃ: "bhante, ayaṃ uyyānapālo phalakusalo, bhūmiyaṃ ṭhito rukkhaṃ oloketvā ‘etaṃ phalaṃ āmaṃ, etaṃ na supakkaṃ, etaṃ supakkan'; ti jānāti, yaṃ so vadati taṃ tath'; eva hotīti". Satthā "na bhikkhave ayam eva uyyānapālo phalakusalo, pubbe pana paṇḍitā phalakusalā ahesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto seṭṭhikule nibbattitvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ karonto ekasmiṃ kāle mahāvattaniaṭaviṃ patvā aṭavimukhe ṭhatvā sabbe manusse sannipātāpetvā "imissā aṭaviyā visarukkhā nāma honti yeva,


[page 271]
4. Phalajātaka. (54). 271
[... content straddling page break has been moved to the page above ...] pubbe tumhehi aparibhuttaṃ yaṃ kiñci pattaṃ vā pupphaṃ vā phalaṃ vā maṃ aparipucchitvā mā khāditthā" 'ti āha. Te "sādhū" 'ti sampaṭicchitvā aṭaviṃ otariṃsu. Aṭavimukhe ca ekasmiṃ gāmadvāre kiṃphalarukkho nāma atthi, tassa khandhasākhāpalāsapupphaphalāni sabbāni ambasadisān'; eva honti, na kevalaṃ vaṇṇasaṇṭhānato va gandharasehi pi 'ssa āmapakkāni phalāni ambaphalasadisān'; eva, khāditāni pana halāhalavisaṃ viya taṃ khaṇaṃ yeva jīvitakkhayaṃ pāpeti. Purato gacchantā ekacce lolapurisā "ambarukkho ayan" ti saññāya phalāni khādiṃsu, ekacce "satthavāhaṃ pucchitvā va khādissāmā" 'ti hatthena gahetvā aṭṭhaṃsu. Te satthavāhe āgate "ayya imāni ambaphalāni khādāmā" 'ti pucchiṃsu. Bodhisatto "nāyaṃ ambarukkho" ti ñatvā "kiṃphalarukkho nām'; esa ambarukkho, mā khāditthā" 'ti vāretvā ye khādiṃsu te pi vamāpetvā catumadhuraṃ pāyetvā āroge akāsi. Pubbe pana imasmiṃ rukkhamūle manussā nivāsaṃ kappetvā ambaphalānīti imāni visaphalāni khāditvā jīvitakkhayaṃ pāpuṇanti, punadivase gāmavāsino nikkhamitvā matamanusse disvā pāde gaṇhitvā paṭicchannaṭṭhāne chaḍḍetvā sakaṭehi saddhiṃ yeva sabban tesaṃ santakaṃ gahetvā gacchanti. Te taṃ divasam pi aruṇuggamanakāle yeva "mayhaṃ balivaddā bhavissanti mayhaṃ sakaṭaṃ mayhaṃ bhaṇḍan" ti vegena taṃ rukkhamūlaṃ gantvā manusse nīroge disvā "kathaṃ tumhe imaṃ rukkhaṃ ‘nāyaṃ ambarukkho'; ti jānitthā" 'ti pucchiṃsu. Te "mayaṃ na jānāma, satthavāhajeṭṭhako no jānīti" āhaṃsu. Manussā Bodhisattaṃ pucchiṃsu:
"paṇḍita kin ti katvā tvaṃ imassa rukkhassa nāmbarukkhabhāvaṃ aññāsīti". So "dvīhi kāraṇehi aññāsin" ti vatvā imaṃ gātham āha:


[page 272]
272 I. Ekanīpāta. 6. Āsiṃsavagga.

  Ja_I,6.4(=54).1: Nāyaṃ rukkho durāruho, na pi gāmato ārakā,
                 ākārakena jānāmi: nāyaṃ sādhuphalo dumo ti. || Ja_I:53 ||


     Tattha nāyaṃ rukkho durāruho ti ayaṃ visarukkho na dukkhāruho, ukkhipitvā ṭhapitanisseṇī viya sukhena ārohituṃ sakkā ti vadati, na hi gāmato ārakā ti gāmato dūre ṭhito pi na hoti, gāmadvāre ṭhito yevā 'ti dīpeti, ākārakena jānāmīti iminā duvidhena kāraṇenāhaṃ imaṃ rukkhaṃ jānāmi, kin ti nāyaṃ sādhuphalo dumo ti sace hi ayaṃ madhuraphalo ambarukkho abhavissa evaṃ sukhāruhe avidūre ṭhite etasmiṃ ekam pi phalaṃ na tiṭṭheyya, phalakhādakamanussehi niccaṃ parivuto va assa, evaṃ ahaṃ attano ñāṇena paricchinditvā imassa visarukkhabhāvaṃ aññāsin ti
         mahājanassa dhammaṃ desetvā sotthigamanaṃ gato.
         Satthāpi "evaṃ bhikkhave pubbe paṇḍitā phalakusalā ahesun" ti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā parisā Buddhaparisā ahesuṃ, satthavāho pana aham evā" 'ti. Phalajātakaṃ.

                      5. Pañcāvudhajātaka.
     Yo alīnena cittenā 'ti. Idaṃ Satthā Jetavane viharanto ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā āmantetvā "saccaṃ kira tvaṃ bhikkhu ossaṭṭhaviriyo" ti pucchitvā "saccam Bhagavā" 'ti vutte "bhikkhu pubbe paṇḍitā viriyaṃ kātuṃ yuttaṭṭhāne viriyaṃ katvā rajjasampattiṃ pāpuṇiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa rañño aggamahesiyā kucchismiṃ nibbatti.
Tassa nāmagahaṇadivase aṭṭhasataṃ brāhmaṇe sabbakāmehi santappetvā lakkhaṇāni paṭipucchiṃsu. Lakkhaṇakusalā brāhmaṇā lakkhaṇasampattiṃ disvā "puññasampanno mahārāja kumāro tumhākaṃ accayena rajjaṃ pāpuṇissati, pañcāvudhakamme paññāto pākaṭo Jambudīpe aggapuriso bhavissatīti" vyākariṃsu.


[page 273]
5. Pañcāvudhajātaka. (55). 273
Brāhmaṇānaṃ vacanaṃ sutvā kumārassa nāmaṃ gaṇhantā Pañcāvudhakumāro ti nāmaṃ akaṃsu. Atha naṃ viññūtaṃ patvā soḷasavassapadese ṭhitaṃ rājā āmantetvā "tāta sippaṃ uggaṇhāhīti" āha. "Kassa santike uggaṇhāmi devā" 'ti.
"Gaccha tāta, Gandhāraraṭṭhe Takkasilānagare disāpāmokkhassa ācariyassa santike uggaṇha, idam assa ācariyassa bhāgaṃ dadeyyāsīti" sahassaṃ datvā uyyojesi. So tattha gantvā sippaṃ sikkhitvā ācariyena dinnaṃ pañcāvudhaṃ gahetvā ācariyaṃ vanditvā Takkasilānagarato nikkhamitvā sannaddhapañcāvudho Bārāṇasimaggaṃ paṭipajji. So antarāmagge Silesalomayakkhena nāma adhiṭṭhitaṃ ekaṃ aṭaviṃ pāpuṇi. Atha naṃ aṭavimukhe manussā disvā "bho māṇava, mā imaṃ aṭaviṃ pāvisi, Silesalomayakkho nām'; ettha atthi, so diṭṭhadiṭṭhamanusse jīvitakkhayaṃ pāpetīti" vārayiṃsu. Bodhisatto attānaṃ takkento asambhītakesarasīho viya aṭaviṃ pāvisi yeva. Tasmiṃ aṭavimajjhaṃ sampatte so yakkho tālamatto hutvā kūṭāgāramattaṃ sīsaṃ pattappamāṇāni akkhīni kandamakulamattā dve dāṭhā ca māpetvā senamukho kabarakucchi nīlahatthapādo hutvā Bodhisattassa attānaṃ dassetvā "kahaṃ yāsi, tiṭṭha, bhakkho me" ti āha. Atha naṃ Bodhisatto "yakkha, ahaṃ attānaṃ takketvā idha paviṭṭho, tvaṃ appamatto hutvā maṃ upagaccheyyāsi, visapītena hi taṃ sarena vijjhitvā etth'; eva pātessāmīti" santajjetvā halāhalavisam pītaṃ saraṃ sannahitvā muñci.
So yakkhassa lomesu yeva allīyi. Tato aññan ti evaṃ paññāsasare muñci. Sabbe tassa lomesu yeva allīyiṃsu. Yakkho sabbe pi te sare poṭhetvā attano pādamūle yeva pātetvā Bodhisattaṃ upasaṃkami. Bodhisatto puna pi taṃ tajjetvā khaggaṃ kaḍḍhitvā pahari. Tettiṃsaṃgulāyato khaggo lomesu yeva allīyi.
Atha naṃ kaṇayena pahari. So pi lomesu yeva allīyi. Tassa allīnabhāvaṃ ñatvā muggarena pahari. So pi lomesu yeva allīyi. Tassa allīnabhāvaṃ ñatvā "bho yakkha, na te ahaṃ Pañcāvudhakumāro nāmā ti sutapubbo,


[page 274]
274 I. Ekanipāta. 6. Āsiṃsavagga.
[... content straddling page break has been moved to the page above ...] ahaṃ tayā adhiṭṭhitaṃ aṭaviṃ pavisanto na dhanuādīni takketvā paviṭṭho attānaṃ yeva pana takketvā paviṭṭho, ajja taṃ pothetvā cuṇṇavicuṇṇaṃ karissāmīti" adhiṭṭhitaṃ nāma dassetvā unnaditvā dakkhiṇahatthena yakkhaṃ pahari. Hattho lomesu yeva allīyi. Vāmahatthena pahari. So pi allīyi. Dakkhiṇapādena pahari. So pi allīyi. Vāmapādena pahari. So pi allīyi. Sīsena taṃ pothetvā "cuṇṇavicuṇṇaṃ karissāmīti" sīsena pahari. Tam pi lomesu yeva allīyi. So pañcoḍḍito pañcasu ṭhānesu baddho olambanto pi nibbhayo nissārajjo va ahosi. Yakkho va cintesi:
"ayaṃ eko purisasīho purisājāniyo na purisamatto va, mādisena nām'; assa yakkhena gahitassa santāsamattam pi na bhavissati, mayā imaṃ maggaṃ hanantena eko pi evarūpo puriso na diṭṭhapubbo, kasmā nu kho esa na bhāyatīti" so taṃ khādituṃ avisahanto "kasmā nu kho tvaṃ māṇava maraṇabhayaṃ na bhāyasīti" pucchi. "Kiṃkāraṇā yakkha bhāyissāmi, ekasmiṃ hi attabhāve ekaṃ maraṇaṃ niyatam eva, api ca mayhaṃ kucchimhi vajirāvudhaṃ atthi, sace maṃ khādissasi taṃ āvudhaṃ jīretuṃ na sakkhissasi, tan te antāni khaṇḍākhaṇḍaṃ chinditvā jīvitakkhayam pāpessati, iti ubho pi nassissāma, iminā kāraṇenāhaṃ na bhāyāmīti". Idaṃ kira Bodhisatto attano abbhantare ñāṇāvudhaṃ sandhāya kathesi. Taṃ sutvā yakkho cintesi: "ayaṃ māṇavo taccham eva bhaṇati, imassa purisasīhassa sarīrato muggabījamattam pi maṃsakhaṇḍaṃ mayhaṃ kucchiṃ jīretuṃ na sakkhissati, vissajjessāmi nan" ti maraṇabhayatajjito Bodhisattaṃ vissajjetvā "māṇava, purisasīho tvaṃ, na te ahaṃ maṃsaṃ khādissāmi, tvaṃ ajja Rāhumukhā muttacando viya mama hatthato muccitvā ñātisuhajjamaṇḍalan tosento yāhīti" āha. Atha naṃ Bodhisatto āha: "yakkha, ahaṃ tāva gacchissāmi, tvaṃ pana pubbe pi akusalaṃ katvā luddo lohitapāṇī pararuhiramaṃsabhakkho yakkho hutvā nibbatto, sace idhāpi ṭhatvā akusalam eva karissasi andhakārā andhakāraṃ gamissasi,


[page 275]
5. Pañcāvudhajātaka. (55). 275
[... content straddling page break has been moved to the page above ...] maṃ diṭṭhakālato paṭṭhāya pana na sakkā tayā akusalaṃ kātuṃ, pāṇātipātakammaṃ nāma niraye tiracchānayoniyaṃ pettivisaye asurakāye ca nibbatteti, manussesu nibbattaṭṭhāne appāyukasaṃvattanikaṃ hotīti" evamādinā nayena pañcannaṃ dussīlyakammānaṃ ādīnavaṃ pañcannaṃ sīlānaṃ ānisaṃsaṃ kathetvā nānākāraṇehi yakkhaṃ tajjetvā dhammaṃ desetvā dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā tassāsevanaṃ aṭaviyā balipaṭiggāhakaṃ devataṃ katvā appamādena ovaditvā aṭavito nikkhamanto aṭavimukhe manussānaṃ ācikkhitvā sannaddhapañcāvudho Bārāṇasiṃ gantvā mātāpitaro disvā aparabhāge rajje patiṭṭhāya dhammena rajjaṃ kārento dānādīni puññāni karitvā yathākammaṃ agamāsi.
     Satthāpi imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,6.5(=55).1: Yo alīnena cittena alīnamanaso naro
                 bhāveti kusalaṃ dhammaṃ yogakkhemassa pattiyā
                 pāpuṇe anupubbena sabbasaṃyojanakkhayan ti. || Ja_I:54 ||


     Tatthāyaṃ piṇḍattho: yo puriso alīnena asaṃkucitena cittena pakatiyāpi alīnamano alīnajjhāsayo hutvā anavajjaṭṭhena kusalaṃ sattatiṃsabodhapakkhiyabhedaṃ dhammaṃ bhāveti vaḍḍheti visālena cittena vipassanaṃ anuyuñjati catuhi yogehi khemassa nibbānassa pattiyā so evaṃ sabbasaṃkhāresu aniccaṃ dukkhaṃ anattā ti tilakkhaṇaṃ āropetvā taruṇavipassanato paṭṭhāya uppanne bodhapakkhiyadhamme bhāvento anupubbena {ekaṃ saṃyojanam} pi anavasesetvā sabbasaṃyojanānaṃ khayakarassa catutthamaggassa pariyosāne uppannattā sabbasaṃyojanakkhayo ti saṃkhaṃ gataṃ arahattaṃ pāpuṇeyyā 'ti.
     Evaṃ Satthā arahattena dhammadesanāya kūṭaṃ gahetvā matthake cattāri saccāni pakāsesi. Saccapariyosāne so bhikkhu arahattaṃ pāpuṇi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā yakkho Aṅgulimālo ahosi, Pañcāvudhakumāro nāma aham evā" 'ti.
Pañcāvudhajātakaṃ.


[page 276]
276 I. Ekanipāta. 6. Āsiṃsavagga.

                      6. Kañcanakkhandhajātaka.
     Yo pahaṭṭhena cittenā 'ti. Idaṃ Satthā Sāvatthiyaṃ viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. Eko kira Sāvatthivāsikulaputto Satthu dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbaji. Ath'; assa ācariyupajjhāyā "āvuso ekavidhena sīlan nāma, duvidhena tividhena catubbidhena pañcavidhena chabbidhena sattavidhena aṭṭhavidhena navavidhena dasavidhena bahuvidhena sīlaṃ nāma, idaṃ cullasīlaṃ nāma, idaṃ majjhimasīlaṃ nāma, idaṃ mahāsīlaṃ nāma, idaṃ pātimokkhasaṃvarasīlaṃ nāma, idaṃ indriyasaṃvarasīlaṃ nāma, idaṃ ājīvapārisuddhisīlaṃ nāma, idaṃ paccayapaṭisevanasīlaṃ nāmā" 'ti sīlaṃ ācikkhanti. So cintesi: "idaṃ sīlaṃ nāma atibahuṃ, ahaṃ ettakaṃ samādāya vattituṃ na sakkhissāmi, sīlaṃ pūretuṃ asakkontassa nāma pabbajjāya ko attho, ahaṃ gihī hutvā dānādīni puññāni karissāmi puttadārañ ca posessāmīti" evañ ca pana cintetvā "bhante, ahaṃ sīlaṃ rakkhituṃ na sakkhissāmi, asakkontassa ca nāma pabbajjāya ko attho, ahaṃ hīnāya vattissāmi, tumhākaṃ pattacīvaraṃ gaṇhathā" 'ti āha. Atha naṃ āhaṃsu: "evaṃ sante Dasabalaṃ vanditvā yāhīti" ne taṃ ādāya Satthu santikaṃ dhammasabhaṃ agamaṃsu. Satthā disvā va "kiṃ bhikkhave anatthikaṃ bhikkhuṃ ādāya āgat'; atthā" 'ti āha. "Bhante, ayaṃ bhikkhu ‘ahaṃ sīlaṃ rakkhituṃ na sakkhissāmīti" pattacīvaraṃ niyyādeti, atha naṃ mayaṃ gahetvā āgatā" ti. "Kasmā pana tumhe bhikkhave imassa bhikkhuno bahuṃ sīlaṃ ācikkhatha, yattakaṃ esa rakkhituṃ sakkoti tattakam eva rakkhissati, ito paṭṭhāya tumhe evaṃ mā kiñci avacuttha, aham ettha kattabbaṃ jānissāmīti". "Ehi tvaṃ bhikkhu, kin te bahunā sīlena, tīṇi yeva sīlāni rakkhituṃ sakkhissasīti".
"Sakkhissāmi bhante" 'ti. "Tena hi tvaṃ ito paṭṭhāya kāyadvāraṃ vacīdvāraṃ manodvāraṃ ti tīṇi dvārāni rakkha, mā kāyena pāpakammaṃ kari mā vācāya mā manasā, gaccha mā hīnāya vatti, imāni tīṇi yeva sīlāni rakkhā" 'ti. Ettāvattā so bhikkhu tuṭṭhamānaso "sādhu bhante rakkhissāmi imāni tīṇi sīlānīti" Satthāraṃ vanditvā ācariyupajjhāyehi saddhiṃ yeva agamāsi. So tāni tīṇi sīlāni pūrento va aññāsi:
"ācariyupajjhāyehi mayhaṃ ācikkhitaṃ sīlam pi, ettakam eva te pana attano abuddhabhāvena maṃ bujjhāpetuṃ nāsakkhiṃsu, Sammāsambuddho attano buddhasubuddhatāya anuttaradhammarājatāya ettakaṃ sīlaṃ tīsu yeva dvāresu pakkhipitvā maṃ gaṇhāpesi,


[page 277]
6. Kañcanakkhandhajātaka. (56). 277
[... content straddling page break has been moved to the page above ...] avassayo vata me satthā jāto" ti vipassanaṃ vaḍḍhetvā katipāhen'; eva arahatte patiṭṭhāsi. Taṃ pavattiṃ ñatvā dhammasabhāyaṃ sannipatitā bhikkhū "āvuso taṃ kira bhikkhuṃ ‘sīlāni rakkhituṃ na sakkomīti'; hīnāya vattantaṃ sabbasīlāni tīhi koṭṭhāsehi pakkhipitvā gāhāpetvā Satthā arahattaṃ pāpesi, aho Buddhā nāma acchariyamanussā" ti Buddhaguṇe kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi "imāya nāmā" 'ti vutte "bhikkhave, atigaruko pi bhāro koṭṭhāsavasena bhājetvā dinno lahuko viya hoti, pubbe pi paṇḍitā mahantaṃ kañcanakkhandhaṃ labhitvā ukkhipituṃ asakkontā vibhāgaṃ katvā ukkhipitvā agamaṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ gāmake kassako ahosi. So ekadivasaṃ aññatarasmiṃ chaḍḍhitagāmake khette kasiṃ kasati. Pubbe ca tasmiṃ gāme eko vibhavasampanno seṭṭhi ūrumattapariṇāhaṃ catuhatthāyāmaṃ kañcanakkhandhaṃ nidahitvā kālam akāsi. Tasmiṃ Bodhisattassa naṅgalaṃ laggitvā aṭṭhāsi. So "mūlasantānakaṃ bhavissatīti" paṃsuṃ viyūhanto taṃ disvā paṃsunā paṭicchādetvā divasaṃ kasitvā atthaṃ gate suriye yuganaṅgalādīni ekamante nikkhipitvā "kañcanakkhandhaṃ gaṇhitvā gacchissāmīti" taṃ ukkhipituṃ nāsakkhi, asakkonto nisīditvā "ettakaṃ kucchiharaṇāya bhavissati, ettakaṃ nidahitvā ṭhapessāmi, ettakena kammante saṃyojessāmi, ettakaṃ dānādipuññakiriyāya bhavissatīti" cattāro koṭṭhāse akāsi.
Tass'; evaṃ vibhattakāle so kañcanakkhandho sallahuko viya ahosi. So taṃ ukkhipitvā gharaṃ netvā catudhā vibhajitvā dānādīni puññāni katvā yathākammaṃ gato.
     Bhagavā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gātham āha:


[page 278]
278 I. Ekanipāta. 6. Āsiṃsavagga.

  Ja_I,6.6(=56).1: Yo pahaṭṭhena cittena pahaṭṭhamanaso naro
                 bhāveti kusalaṃ dhammaṃ yogakkhemassa pattiyā
                 pāpuṇe anupubbena sabbasaṃyojanakkhayan ti. || Ja_I:55 ||


     Tattha pahaṭṭhenā 'ti vinīvaraṇena, pahaṭṭhamanaso ti tāya eva vinīvaraṇatāya pahaṭṭhamanaso, suvaṇṇaṃ viya pahaṃsitvā samujjotitasappabhāsakkatacitto hutvā ti attho.
     Evaṃ Satthā arahattanikūṭena desanaṃ niṭṭhapetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā kañcanakkhandhaṃ laddhapuriso aham eva ahosin" ti. Kañcanakkhandhajātakaṃ.

                      7. Vānarindajātaka.
     Yassete caturo dhammā 'ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Tasmiṃ hi samaye Satthā "Devadatto vadhāya parisakkatīti" sutvā "na bhikkhave idān'; eva Devadatto mayhaṃ vadhāya parisakkati, pubbe pi parisakkati yeva, nāsamattam pi pana kātuṃ na sakkhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kapiyoniyaṃ nibbattitvā vuddhim anvāya assapotappamāṇo thāmasampanno ekacaro hutvā nadītīre viharati.
Tassā pana nadiyā vemajjhe eko dīpako nānappakārehi ambapanasādīhi phalarukkhehi sampanno. Bodhisatto nāgabalo thāmasampanno nadiyā orimatīrato uppatitvā-dīpakassa orato nadīmajjhe eko piṭṭhipāsāṇo atthi-tasmiṃ nipatati. Tato uppatitvā tasmiṃ dīpake patati. Tattha nānappakārāni phalāni khāditvā sāyaṃ ten'; eva upāyena paccāgantvā attano vasanaṭṭhāne vasitvā punadivase pi tath'; eva karoti. Iminā niyāmena tattha vāsaṃ kappeti. Tasmiṃ pana kāle eko kumbhīlo sapajāpatiko tassā nadiyā vasati. Tassa sā bhariyā Bodhisattaṃ aparāparaṃ gacchantaṃ disvā Bodhisattassa hadayamaṃse dohaḷaṃ uppādetvā kumbhīlaṃ āha:


[page 279]
7. Vānarindajātaka. (57). 279
[... content straddling page break has been moved to the page above ...] "mayhaṃ kho ayya imassa vānarindassa hadayamaṃse dohaḷo uppanno" ti. Kumbhīlo "sādhu hoti, lacchasīti" vatvā "ajja taṃ sāyaṃ dīpakato āgacchantam eva gaṇhissāmīti" gantvā piṭṭhipāsāṇe nipajji. Bodhisatto divasaṃ caritvā sāyaṇhasamaye dīpake ṭhito va pāsāṇaṃ oloketvā "ayaṃ pāsāṇo idāni uccataro khāyati, kin nu kāraṇan" ti cintesi. Tassa kira udakappamāṇañ ca pāsāṇappamāṇañ ca suvavatthāpitam eva, ten'; assa etad ahosi: "ajja imissā nadiyā udakaṃ n'; eva hāyati na vaḍḍhati, atha ca panāyaṃ pāsāṇo mahā hutvā paññāyati, kacci nu kho ettha mayhaṃ gahaṇatthāya kumbhīlo nipanno" ti so "vīmaṃsāmi tāva nan" ti tatth'; eva ṭhatvā pāsāṇena saddhiṃ kathento viya "bho pāsāṇā" 'ti vatvā paṭivacanaṃ alabhanto yāvatatiyaṃ "pāsāṇā" 'ti āha.
Pāsāṇo kiṃ paṭivacanaṃ na dassati. Puna pi naṃ vānaro "kiṃ bho pāsāṇa ajja mayhaṃ paṭivacanaṃ na desīti" āha.
Kumbhīlo "addhā aññesu divasesu ayaṃ pāsāṇo vānarindassa paṭivacanaṃ adāsi, dassāmi dāni 'ssa paṭivacanan" ti cintetvā "kiṃ bho vānarindā" 'ti āha. "Ko si tvan" ti. "Ahaṃ kumbhīlo" ti. "Kimatthaṃ ettha nipanno sīti". "Tava hadayamaṃsaṃ patthayamāno" ti. Bodhisatto cintesi: "añño me gamanamaggo n'; atthi, ajja mayā esa kumbhīlo vañcetabbo" ti.
Atha naṃ evam āha: "samma kumbhīla, ahaṃ attānaṃ tuyhaṃ pariccajissāmi, tvaṃ mukhaṃ vivaritvā maṃ tava santikaṃ āgatakāle gaṇhāhīti". Kumbhīlānaṃ hi mukhavivaṭe akkhīni nimīlanti. So taṃ kāraṇaṃ asallakkhetvā mukhaṃ vivari.
Ath'; assa akkhīni pithīyiṃsu. So mukhaṃ vivaritvā akkhīni nimīletvā nipajji. Bodhisatto tathābhāvaṃ ñatvā dīpakā uppatito gantvā kumbhīlassa matthakaṃ akkamitvā tato uppatito vijjullatā viya vijjotamāno paratīre aṭṭhāsi. Kumbhīlo taṃ acchariyaṃ disvā "iminā vānarindena atiaccherakaṃ katan" ti cintetvā "bho vānarinda, imasmiṃ loke catuhi dhammehi samannāgato puggalo paccāmitte abhibhavati,


[page 280]
280 I. Ekanipāta. 6. Āsiṃsavagga.
[... content straddling page break has been moved to the page above ...] te sabbe pi tuyhaṃ abbhantare atthi, maññe" ti vatvā imaṃ gāthaṃ āha:

  Ja_I,6.7(=57).1: Yass'; ete caturo dhammā vānarinda yathā tava
                 saccaṃ dhammo dhitī cāgo diṭṭhaṃ so ativattatīti. || Ja_I:56 ||


     Tattha yassā 'ti yassa kassaci puggalassa, ete ti idāni vattabbe paccakkhato niddisati, caturo dhammā ti cattāro guṇā, saccan ti vacīsaccaṃ, mama santikaṃ āgamissāmīti hi vatvā musāvādaṃ akatvā āgato yevā 'ti, etan te vacīsaccaṃ, dhammo ti vicāraṇapaññā, evaṃ kate idan nāma bhavissasīti, esā te vicāraṇapaññā, dhitīti abbocchinnaviriyaṃ vuccati, etam pi te atthi, cāgo ti attapariccāgo, tvaṃ attānaṃ pariccajitvā mama santikaṃ āgato, yam panāhaṃ gaṇhituṃ nāsakkhiṃ mayham ev'; ettha doso, diṭṭhan ti paccāmittaṃ, so ativattatīti yassa puggalassa yathā tava evaṃ ete cattāro dhammā atthi so yathā maṃ ajja tvaṃ atikkanto tath'; eva attano paccāmittaṃ atikkamati abhibhavatīti.
     Evaṃ kumbhīlo Bodhisattaṃ pasaṃsitvā attano vasanaṭṭhānaṃ gato.
     Satthā "na bhikkhave Devadatto idān'; eva mayhaṃ vadhāya parisakkati, pubbe pi parisakki yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā kumbhīlo Devadatto ahosi, bhariyāssa Ciñcamānavikā, vānarindo pana aham evā" 'ti. Vānarindajātakaṃ.

                      8. Tayodhammajātaka.
     Yassete ti. Idaṃ Satthā Veḷuvane viharanto vadhāya parisakkanam eva ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Devadatto vānarayoniyaṃ nibbattitvā Himavantapadese yūthaṃ pariharanto attānaṃ paṭicca jātānaṃ vānarapotakānaṃ "vuddhippattā ime yūthaṃ parihareyyun" ti bhayena dantehi ḍasitvā tesaṃ bījāni uppāṭeti.


[page 281]
8. Tayodhammajātaka. (58). 281
[... content straddling page break has been moved to the page above ...] Tadā Bodhisatto pi taṃ yeva paṭicca ekissā vānariyā kucchimhi paṭisandhiṃ gaṇhi. Atha sā vānarī gabbhassa patiṭṭhitabhāvaṃ ñatvā attano gabbhaṃ anurakkhamānā araññaṃ pabbatapādaṃ agamāsi. Sā paripakkagabbhā Bodhisattaṃ vijāyi. So vuddhim anvāya viññūtaṃ patto thāmasampanno ahosi. So ekadivasaṃ mātaraṃ pucchi: "amma mayhaṃ pitā kahan" ti. "Tāta asukasmiṃ nāma pabbatapāde yūthaṃ pariharanto vasatīti". "Amma tassa maṃ santikaṃ nehīti".
"Tāta na sakkā tayā pitu santikaṃ gantuṃ, pitā hi te attānaṃ paṭicca jātānaṃ vānarapotakānaṃ yūthapariharaṇabhayena dantehi ḍasitvā bījāni uppāṭetīti". "Amma, nehi maṃ tattha, ahaṃ jānissāmīti". Sā puttaṃ ādāya tassa santikaṃ agamāsi.
So vānaro attano puttaṃ disvā va "ayaṃ vaḍḍhento mayhaṃ yūthaṃ pariharituṃ na dassati, idān'; eva haritabbo" ti "etaṃ āliṅganto viya gāḷhaṃ pīḷetvā jīvitakkhayaṃ pāpessāmīti" cintetvā "ehi tāta, ettakaṃ kālaṃ kahaṃ gato sīti" Bodhisattaṃ āliṅganto viya nippīḷesi. Bodhisatto pana nāgabalo thāmasampanno, so pi taṃ nippīḷesi. Ath'; assa aṭṭhīni bhijjanākārappattāni ahesuṃ. Ath'; assa etad ahosi: "ayaṃ vaḍḍhento maṃ māressati, kena nu kho upāyena puretaraṃ ñeva mareyyan" ti. Tato cintesi: "ayaṃ avidūre rakkhasapariggahīto saro, tattha taṃ rakkhasena khādāpessāmīti". Atha naṃ evam āha: "tāta ahaṃ mahallako, imaṃ yūthaṃ tuyhaṃ niyyādemi, ajj'; eva taṃ rājānaṃ karomi, asukasmiṃ nāma ṭhāne saro atthi, tattha dve kumudiniyo tisso uppaliniyo pañca paduminiyo pupphanti, gaccha tato pupphāni āharā" 'ti. So "sādhu tāta āharissāmīti" gantvā sahasā anotaritvā samantā padaṃ paricchindanto otiṇṇapadaṃ yeva addasa na uttiṇṇapadaṃ. So "iminā sarena rakkhasapariggahena bhavitabbaṃ, mayhaṃ pitā attanā asakkonto rakkhasena maṃ khādāpetukāmo bhavissatīti,


[page 282]
282 I. Ekanipāta. 6. Āsiṃsavagga.
[... content straddling page break has been moved to the page above ...] ahaṃ imañ ca saraṃ na otarissāmi, pupphāni ca gahessāmīti" nirūdakaṃ ṭhānaṃ gantvā vegaṃ gahetvā uppatitvā parato gacchanto nirūdake ākāse ṭhitān'; eva dve pupphāni gahetvā paratīre pati, parato ca orimatīraṃ āgacchanto ten'; ev'; upāyena dve gaṇhi, evaṃ ubhosu passesu rāsiṃ karonto pupphāni ca gaṇhi rakkhasassa ca āṇaṭṭhānaṃ na otari. Ath'; assa "ito uttariṃ ukkhipituṃ na sakkhissāmīti" tāni pupphāni gahetvā ekasmiṃ ṭhāne rāsiṃ karontassa so rakkhaso "mayā ettakaṃ kālaṃ evarūpo paññavā acchariyapuriso na diṭṭhapubbo, pupphāni ca nāma yāvadicchakaṃ gahitāni, mayhañ ca āṇaṭṭhānaṃ na otarīti" udakaṃ dvidhā bhindanto udakato uṭṭhāya Bodhisattassa upasaṃkamitvā "vānarinda, imasmiṃ loke yassa tayo dhammā atthi so paccāmittaṃ abhibhoti, te sabbe pi tava abbhantare atthi, maññe" ti vatvā Bodhisattassa thutiṃ karonto imaṃ gāthaṃ āha:

  Ja_I,6.8(=58).1: Yass'; ete tayo dhammā vānarinda yathā tava
                 dakkhiyaṃ sūriyaṃ paññā diṭṭhaṃ so ativattatīti. || Ja_I:57 ||


     Tattha dakkhiyan ti dakkhabhāvo, sampattabhayaṃ vidhamituṃ jānanapaññāya sampayuttauttamaviriyass'; etaṃ nāmaṃ, sūriyan ti sūrabhāvo, nibbhayabhāvass'; etaṃ nāmaṃ, paññā ti paññāpanapaṭṭhapanāya upāyapaññāy'; etaṃ nāmaṃ.
     Evaṃ so dakarakkhaso imāya gāthāya Bodhisattassa thutiṃ katvā "imāni pupphāni kimatthaṃ harasīti" pucchi. "Pitā maṃ rājānaṃ kātukāmo, tena kāraṇena harāmīti". "Na sakkā tādisena uttamapurisena pupphāni gahituṃ, ahaṃ gaṇhissāmīti" ukkhipitvā tassa pacchato pacchato agamāsi. Ath'; assa pitā dūrato va taṃ disvā "ahaṃ imaṃ ‘rakkhasabhattaṃ bhavissatīti'; pahiṇiṃ, so dān'; esa rakkhasaṃ pupphāni gāhāpento āgacchati, idāni 'mhi naṭṭho" ti cintento sattadhā hadayaphālanaṃ patvā tatth'; eva jīvitakkhayaṃ patto.


[page 283]
9. Bherivādajātaka. (59). 283
[... content straddling page break has been moved to the page above ...] Sesavānarā sannipatitvā Bodhisattaṃ rājānaṃ akaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā yūthapati Devadatto ahosi, yūthapatiputto pana aham evā" 'ti. Tayodhammajātakaṃ.

                      9. Bherivādajātaka.
     Dhame dhame ti. Idaṃ Satthā Jetavane viharanto aññataraṃ dubbacaṃ ārabbha kathesi. Taṃ hi bhikkhuṃ Satthā "saccaṃ kira tvaṃ dubbaco sīti" pucchitvā "saccaṃ Bhagavā" 'ti vutte "na tvaṃ bhikkhu idān'; eva dubbaco, pubbe pi dubbaco yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto bherivādakakule nibbattitvā gāmake vasati.
So "Bārāṇasiyaṃ nakkhattaṃ ghuṭṭhan" ti sutvā "samajjamaṇḍale bheriṃ vādetvā dhanaṃ āharissāmīti" puttaṃ ādāya tattha gantvā bheriṃ vādetvā bahuṃ dhanaṃ labhi. Taṃ ādāya attano gāmaṃ gacchanto corāṭavim patvā puttaṃ nirantaraṃ bheriṃ vādentaṃ vāresi: "tāta nirantaraṃ avādetvā maggapaṭipannaṃ issarabheri viya antarantarā vādehīti". So pitarā vāriyamāno pi "bherisadden'; eva core palāpessāmīti" vatvā nirantaram eva vādesi. Corā paṭhamaṃ ñeva bherisaddaṃ sutvā "issarabheri bhavissatīti" palāyitvā ativiya ekābaddhaṃ saddaṃ sutvā "nāyaṃ issarabheri bhavissatīti" āgantvā upadhāretvā dve yeva jane disvā pothetvā vilumpiṃsu. Bodhisatto "kicchena vata no laddhaṃ dhanaṃ ekābaddhaṃ katvā vādento nāsesīti" vatvā imaṃ gātham āha:

  Ja_I,6.9(=59).1: Dhame dhame nātidhame, atidhantaṃ hi pāpakaṃ,
                 dhantena sataṃ laddhaṃ, atidhantena nāsitan ti. || Ja_I:58 ||




[page 284]
284 1. Ekanipāta. 6. Āsiṃsavagga.
     Tattha dhame dhame ti dhameyya no na dhameyya bheriṃ vādeyya na na vādeyyā ti attho, nātidhame ti atikkametvā pana nirantaram eva katvā na vādeyya, kiṃkāraṇā: atidhantaṃ hi pāpakaṃ nirantaraṃ bherivādaṃ idāni amhākaṃ pāpakaṃ lāmakaṃ jātaṃ, dhantena sataṃ laddhan ti nagare bherivādanena kahāpaṇasataṃ laddhaṃ, atidhantena nāsitan ti idāni pana me puttena vacanaṃ akatvā yaṃ idaṃ aṭaviyaṃ atidhantaṃ tena atidhantena sabbaṃ nāsitan ti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā putto dubbacabhikkhu ahosi, pitā pana aham evā" 'ti. Bherivādajātakaṃ.

                      10. Saṃkhadhamanajātaka.
     Dhame dhame ti. Idaṃ Satthā Jetavane viharanto dubbacam eva ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto saṃkhadhamakakule nibbattitvā Bārāṇasiyaṃ nakkhatte ghuṭṭhe pitaraṃ ādāya saṃkhadhamanakammena dhanaṃ labhitvā āgamanakāle corāṭaviyaṃ pitaraṃ nirantaraṃ saṃkhaṃ dhamantaṃ vāresi. So "saṃkhasaddena core palāpessāmīti" nirantaram eva dhami. Corā purimanayen'; eva āgantvā vilumpiṃsu. Bodhisatto pi purimanayen'; eva gātham abhāsi:

  Ja_I,6.10(=60).1: Dhame dhame nātidhame, atidhantaṃ hi pāpakaṃ,
                 dhantenādhigatā bhogā, te tāto vidhamī dhaman ti. || Ja_I:59 ||


     Tattha te tāto vidhamī dhaman ti te saṃkhaṃ dhamitvā laddhabhoge mama pitā punappuna dhamento vidhamīti viddhaṃsesi vināsesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā pitā dubbacabhikkhu ahosi, putto pana aham evā" 'ti. Saṃkhadhamanajātakaṃ. Āsiṃsavaggo chaṭṭho.


[page 285]
1. Asātamantajātaka. (61). 285

7. ITTHIVAGGA.

                      1. Asātamantajātaka.
     Āsā lokitthiyo nāmā 'ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tassa vatthuṃ Ummadantijātake āvibhavissati. Taṃ pana bhikkhuṃ Satthā "bhikkhu itthiyo nāma āsā asatiyo lāmikā pacchimikā, tvaṃ evarūpaṃ lāmikaṃ itthiṃ nissāya kasmā ukkaṇṭhito" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Gandhāraraṭṭhe Takkasilāyaṃ brāhmaṇakule nibbattitvā viññūtaṃ patto tīsu vedesu sabbasippesu ca nipphattim patto disāpāmokkho ācariyo ahosi. Tadā Bārāṇasiyaṃ ekasmiṃ brāhmaṇakule puttassa jātadivase aggiṃ gahetvā anibbāyantaṃ ṭhapayiṃsu. Atha naṃ brāhmaṇakumāraṃ soḷasavassakāle mātāpitaro āhaṃsu: "putta, mayaṃ tāva jātadivase aggiṃ gahetvā ṭhapayimha, sace brahmalokaparāyano bhavitukāmo taṃ aggiṃ ādāya araññaṃ pavisitvā Aggiṃ Bhagavantaṃ namassamāno brahmalokaparāyano hohi, sace agāraṃ āvasitukāmo Takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā kuṭumbaṃ saṇṭhapehīti". Māṇavo "nāhaṃ sakkhissāmi araññe aggiṃ paricarituṃ, kuṭumbam eva saṇṭhapessāmīti" mātāpitaro vanditvā ācariyabhāgaṃ sahassaṃ gahetvā Takkasilaṃ gantvā sippaṃ uggaṇhitvā pacchā agamāsi.
Mātāpitaro pan'; assa anatthikā gharāvāsena araññe hi aggiṃ paricarāpetukāmā honti. Atha naṃ mātā itthīnaṃ dosaṃ dassetvā araññaṃ pesetukāmā "so ācariyo paṇḍito vyatto sakkhissati me puttassa itthīnaṃ dosaṃ kathetun" ti cintetvā āha:
"uggahitan te tāta sippan" ti. "Āma ammā" 'ti. "Asātamantāpi te uggahitā" ti.


[page 286]
286 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] "Na uggahitā ammā" 'ti. "Tāta, yadi te asātamantaṃ na uggahitaṃ kin nāma te sippaṃ uggahitaṃ, gaccha uggahitvā ehīti". So "sādhū" 'ti puna takkasilābhimukho pāyāsi. Tassa pi ācariyassa mātā mahallikā vīsaṃvassasatikā. So taṃ sahatthā nahāpento bhojento pāyento paṭijaggati. Aññe manussā naṃ tathā karontaṃ jigucchanti. So cintesi: "yan nūnāhaṃ araññaṃ pavisitvā tattha mātaraṃ paṭijagganto vihareyyan" ti. Ath'; ekasmiṃ vivitte araññe udakaphāsukaṭṭhāne paṇṇasālaṃ kāretvā sappitaṇḍulādīni āharāpetvā mātaraṃ ukkhipitvā tattha gantvā mātaraṃ paṭijagganto vāsaṃ kappesi. So pi kho māṇavo Takkasilaṃ gantvā ācariyaṃ apassanto "kahaṃ ācariyo" ti pucchitvā taṃ pavattiṃ sutvā tattha gantvā vanditvā aṭṭhāsi. Atha naṃ ācariyo "kin nu kho tāta atisīghaṃ āgato sīti". "Nanu ahaṃ tumhehi asātamanto nāma na uggaṇhāpito" ti. Ko pana te asātamante uggaṇhetabbe katvā kathesīti". "Mayhaṃ mātā {ācariyā}" 'ti. Bodhisatto cintesi: "asātamantā nāma keci n'; atthi, imassa pana mātā imaṃ itthidose jānāpetukāmā bhavissatīti". Atha naṃ "sādhu tāta, dassāmi te asātamante, tvaṃ ajja ādiṃ katvā mama ṭhāne ṭhatvā mātaraṃ sahatthā nahāpento bhojento pāyento paṭijaggāhi, hatthapādasīsapiṭṭhisambāhanādīni c'; assā karonto ‘ayye, jaraṃ pattakāle pi tāva te evarūpaṃ sarīraṃ, daharakāle kīdisaṃ ahosīti'; hatthaparikammādikaraṇakāle hatthapādādīnaṃ vaṇṇaṃ katheyyāsi, yaṃ ca te mama mātā katheti taṃ alajjanto anigūhanto mayhaṃ āroceyyāsi, evaṃ karonto asātamante lacchasi akaronto na lacchasīti" āha. So "sādhu ācariyā" 'ti tassa vacanaṃ sampaṭicchitvā tato paṭṭhāya sabbaṃ yathāvuttavidhānaṃ akāsi. Ath'; assa tasmiṃ māṇave punappuna vaṇṇayamāne "ayaṃ mayā saddhiṃ abhiramitukāmo bhavissatīti" andhāya jarājiṇṇāya abbhantare kileso uppajji.


[page 287]
1. Asātamantajātaka. (61). 287
[... content straddling page break has been moved to the page above ...] Sā ekadivasaṃ attano sarīravaṇṇaṃ kathayamānaṃ māṇavaṃ āha: "mayā saddhiṃ abhiramituṃ icchasīti". "Ayye, ahaṃ tāva iccheyyaṃ, ācariyo pana garuko" ti. "Sace maṃ icchasi puttaṃ me mārehīti". "Ahaṃ ācariyassa santike ettakaṃ sippaṃ uggaṇhitvā kilesamattaṃ nissāya kin ti katvā ācariyaṃ māressāmīti". "Tena hi sace tvaṃ maṃ na pariccajasi aham eva naṃ māressāmīti". Evaṃ itthiyo nāma āsā lāmikā pacchimikā, tathārūpā nāma vaye ṭhitā rāgacittaṃ uppādetvā kilesaṃ anuvattamānā evaṃ upakārakaṃ puttaṃ māretukāmā jātā. Māṇavo sabbaṃ taṃ kathaṃ Bodhisattassa ārocesi. Bodhisatto "suṭṭhu te māṇava kataṃ mayhaṃ ārocentenā" 'ti vatvā mātu āyusaṃkhāraṃ olokento "ajj'; eva marissatīti" ñatvā "ehi māṇava, vīmaṃsissāmi nan" ti ekaṃ udumbararukkhaṃ chinditvā attano pamāṇena kaṭṭharūpakaṃ katvā sasīsaṃ pārupitvā attano sayanaṭṭhāne uttānaṃ nipajjāpetvā rajjukaṃ bandhitvā antevāsikaṃ āha: "tāta pharasuṃ ādāya gantvā mama mātu saññaṃ dehīti". Māṇavo gantvā "ayye ācariyo paṇṇasālāyaṃ attano sayanaṭṭhāne nipanno, rajjusaññā me baddhā, imaṃ pharasuṃ ādāya gantvā sace sakkosi mārehi tan" ti āha. "Tvaṃ maṃ na pariccajissasīti".
"Kiṃkāraṇā pariccajissāmīti". Sā pharasuṃ ādāya pavedhamānā uṭṭhāya rajjusaññāya gantvā hatthena parāmasitvā "ayaṃ me putto" ti saññāya kaṭṭharūpakassa mukhato sāṭake apanetvā pharasuṃ ādāya "ekappahāren'; eva māressāmīti" gīvāyam eva paharitvā ṭan ti sadde uppanne rukkhabhāvaṃ aññāsi. Atha Bodhisattena "kiṃ karosi ammā" 'ti vutte "vañcitammīti" tatth'; eva maritvā patitā. Attano kira paṇṇasālāya nipannāpi taṃ khaṇaṃ tāya maritabbam eva. So tassā matabhāvaṃ ñatvā sarīrakiccaṃ katvā āḷāhanaṃ nibbāpetvā vanapupphehi pūjetvā māṇavaṃ ādāya paṇṇasālādvāre nisīditvā "tāta, pāṭiyekko asātamanto nāma n'; atthi,


[page 288]
288 I. Ekanipāta. 7. {Itthivagga}.
[... content straddling page break has been moved to the page above ...] itthiyo asātā nāma, tava mātā ‘asātamante uggaṇhā'; 'ti mama santikaṃ pesayamānā itthīnaṃ dosaṃ jānanatthaṃ pesesi, idāni pana te paccakkham eva mama mātu dosā diṭṭhā, iminā kāraṇena ‘itthiyo nāma āsā lāmikā'; ti jāneyyāsīti" taṃ ovaditvā uyyojesi. So pi ācariyaṃ vanditvā mātāpitunnaṃ santikaṃ agamāsi. Atha naṃ mātā pucchi:
"uggahitā te asātamantā" ti. "Āma ammā" 'ti. "Idāni kiṃ karissasi, pabbajitvā aggiṃ paricarissasi, agāramajjhe vasissasīti". Māṇavo "mayā paccakkhato itthīnaṃ dosā diṭṭhā, agārena me kiccaṃ n'; atthi, pabbajissām'; ahan" ti attano adhippāyaṃ pakāsento imaṃ gātham āha:

  Ja_I,7.1(=61).1: Āsā lokitthiyo nāma, velā tāsaṃ na vijjati,
                 sārattā ca pagabbhā ca sikhī sabbaghaso yathā,
                 tā hitvā pabbajissāmi vivekam anubrūhayan ti. || Ja_I:60 ||


     Tattha āsā ti asatiyo lāmikā, atha vā sātaṃ vuccati sukhaṃ taṃ tāsu n'; atthi, attani paṭibaddhacittānaṃ asātam eva dentīti pi asātā dukkhā dukkhāvatthubhūtā ti attho, imassa pan'; atthassa sādhanatthāya idaṃ vuttaṃ āharitabbaṃ:
         Māyā c'; esā marīci ca soko rogo c'; upaddavo
         kharā ca bandhanā c'; etā maccupāso guhāsayo,
         tāsu yo vissase poso so naresu narādhamo ti.
Lokitthiyo ti loke itthiyo, velā tāsaṃ na vijjatīti amma tāsaṃ itthīnaṃ kilesasuppattiṃ patvā velā saṃvaro mariyādā pamāṇan nām'; ekaṃ n'; atthi, sārattā ca pagabbhā cā 'ti velā ca etesaṃ n'; atthi, pañcasu kāmaguṇesu sārattā allīnā, tathā kāyapāgabbhiniyena vācāpāgabbhiniyena manopāgabbhinivenā ti tividhena pāgabbhiniyena samannāgatattā pagabbhā c'; etā, etāsaṃ hi antare kāyadvārādīni patvā saṃvaro nāma n'; atthi, lolā kākapaṭibhāgā ti dasseti, sikhī sabbaghaso yathā ti amma yathā jālasikhāya sikhīti saṃkhaṃ gato aggi nāma gūthagatādibhedaṃ asucim pi sappimadhuphāṇitādibhedaṃ sucim pi iṭṭham pi aniṭṭham pi yaṃ yad eva labhati sabbaṃ ghasati khādati tasmā sabbaghaso ti vuccati tath'; eva tā itthiyo pi hatthimeṇḍagomeṇḍādayo vā hontu hīnajaccā hīnakammantā khattiyādayo vā hontu uttamakammantā hīnukkaṭṭhabhāvaṃ acintetvā lokassādavasena kilesasanthave uppanne yaṃ yaṃ labhanti sabbam eva sevantīti sabbaghasasikhisadisā honti,


[page 289]
2. Aṇḍabhūtajātaka. (62). 289
[... content straddling page break has been moved to the page above ...] tasmā sikhī sabbaghaso yathā tathā v'; etā ti veditabbā, tā hitvā pabbajissāmīti aham tā lāmikā dukkhavatthubhūtā itthiyo hitvā araññaṃ pavisitvā isipabbajjaṃ pabbajissāmīti, vivekam anubrūhayan ti kāyaviveko cittaviveko upadhiviveko ti tayo vivekā, tesu idha kāyaviveko pi vaṭṭati cittaviveko pi, idaṃ vuttaṃ hoti: ahaṃ amma pabbajitvā kasiṇaparikammaṃ katvā aṭṭhasamāpattiyo pañca abhiññā uppādetvā gaṇato kāyaṃ kilesehi ca cittaṃ vivecetvā imaṃ vivekaṃ brūhento vaḍḍhento brahmalokaparāyano bhavissāmi, alaṃ me agārenā ti.
     Evaṃ itthiyo garahitvā mātāpitaro vanditvā pabbajitvā vuttappakāraṃ vivekaṃ brūhento brahmalokaparāyano ahosi.
     Satthāpi "evaṃ bhikkhu itthiyo nāma āsā lāmikā dukkhadāyikā" ti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā mātā Kāpilānī, pitā Mahākassapo ahosi, antevāsiko Ānando, ācariyo pana aham evā" 'ti. Asātamantajātakaṃ.

                      2. Aṇḍabhūtajātaka.
     Yaṃ brāhmaṇo ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitam eva ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "bhikkhu, itthiyo nāma arakkhiyā, pubbe paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantā rakkhituṃ nāsakkhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. So purohitena saddhiṃ jūtaṃ kīḷati, kīḷanto pana:
         Sabbā nadī vaṃkagatā, sabbe kaṭṭhamayā vanā,
         sabbitthiyo kare pāpaṃ labhamānā nivātake ti


[page 290]
290 I. Ekanipāta. 7. Itthivagga.
imaṃ jūtagītaṃ gāyanto rajataphalake suvaṇṇapāsake khipati.
Evaṃ kīḷanto pana rājā niccaṃ jināti, purohito parājīyati. So anukkamena ghare vibhave parikkhayaṃ gacchante cintesi:
"evaṃ sante sabbaṃ imasmiṃ ghare dhanaṃ khīyissati, pariyesitvā purisantaraṃ agataṃ ekaṃ mātugāmaṃ ghare karissāmīti". Atha etad ahosi: "‘aññapurisaṃ diṭṭhapubbaṃ itthiṃ rakkhituṃ na sakkhissāmīti'; gabbhato paṭṭhāy'; ekaṃ mātugāmaṃ rakkhitvā taṃ vayappattaṃ vase ṭhapetvā ekapurisikaṃ katvā gāḷhaṃ ārakkhaṃ saṃvidahitvā rājakulato dhanaṃ āharissāmīti". So ca aṅgavijjāya cheko hoti. Ath'; ekaṃ duggatitthiṃ gabbhiniṃ disvā "dhītaraṃ vijāyissatīti" ñatvā taṃ pakkosāpetvā paribbayaṃ datvā ghare yeva vasāpetvā vijātakāle dhanaṃ datvā uyyojetvā taṃ kumārikaṃ aññesaṃ purisānaṃ daṭṭhuṃ adatvā itthīnaṃ yeva hatthe datvā posāpetvā vayappattakāle taṃ attano vase ṭhapesi. Yāva c'; esā vaḍḍhati tāva raññā saddhiṃ jūtaṃ na kīḷi, taṃ pana vase ṭhapetvā "mahārāja jūtaṃ kīḷāmā" 'ti āha. Rājā "sādhū" 'ti purimanayen'; eva kīḷi. Purohito raññā gāyitvā pāsakakhipanakāle "ṭhapetvā mama māṇavikan" ti āha. Tato paṭṭhāya purohito jināti, rājā parājīyati. Bodhisatto "imassa ghare ekapurisikāya ekāya itthiyā bhavitabban" ti parigaṇhāpento atthibhāvaṃ ñatvā "sīlam assā bhindāpessāmīti" ekaṃ dhuttaṃ pakkosāpetvā "sakkasi purohitassa itthiyā sīlaṃ bhinditun" ti āha. "Sakkāmi devā" 'ti. Ath'; assa rājā dhanaṃ datvā "tena hi khippaṃ niṭṭhāpehīti" taṃ pahiṇi. So rañño santikā dhanaṃ ādāya gandhadhūpācuṇṇakappūrādīni gahetvā tassa gharato avidūre sabbagandhāpaṇaṃ pasāresi. Purohitassāpi gehaṃ sattabhūmakaṃ sattadvārakoṭṭhakaṃ hoti, sabbesu pi dvārakoṭṭhakesu itthīnaṃ ñeva ārakkho, ṭhapetvā pana brāhmaṇaṃ añño puriso gehaṃ pavisituṃ labhanto nāma n'; atthi, kacavarachaḍḍanapacchim pi sodhetvā yeva pavesenti.


[page 291]
2. Aṇḍabhūtajātaka. (62). 291
[... content straddling page break has been moved to the page above ...] Taṃ māṇavikaṃ purohito c'; eva daṭṭhuṃ labhati tassā ca ekā paricārikā itthī. Ath'; assā sā paricārikā gandhapupphamūlaṃ gahetvā gacchantī tass'; eva dhuttassa āpaṇasamīpena gacchati. So "ayaṃ tassā paricārikā" ti suṭṭhu ñatvā ekadivasaṃ taṃ āgacchantiṃ disvā va āpaṇā uṭṭhāya gantvā tassā pādamūle patitvā ubhohi hatthehi pāde gāḷhaṃ gahetvā "amma ettakaṃ kālaṃ kahaṃ gatāsīti" paridevi. Atha sesāpi payuttakadhuttā ekamantaṃ ṭhatvā "hatthapādamukhasaṇṭhānehi ca ākappena ca mātāputtā ekasadisā yevā" 'ti āhaṃsu. Sā itthī tesu tesu kathentesu attano asaddahitvā "ayaṃ me putto bhavissatīti" sayam pi rodituṃ ārabhi.
Te ubho pi kanditvā roditvā aññamaññaṃ āliṅgitvā aṭṭhaṃsu. Atha so dhutto āha: "amma kahaṃ vasasīti". "Kinnaralīḷhāya vasamānāya rūpaggappattāya purohitassa daharitthiyā upaṭṭhānaṃ kurumānā vasāmi tātā" 'ti. "Idāni kahaṃ yāsi ammā" 'ti.
"Tassā gandhamālādīnaṃ atthāyā" 'ti. "Amma, kin te aññatthagatena, ito paṭṭhāya mam'; eva santikā harā" 'ti mūlaṃ agahetvā va bahūni tambūlatakkolakādīni c'; eva nānāpupphāni ca adāsi. Māṇavikā bahūni gandhapupphādīni disvā "kiṃ amma ajja amhākaṃ brāhmaṇo pasanno" ti āha. "Kasmā evaṃ vadasīti". "Imesaṃ bahubhāvaṃ disvā" ti. "Na brāhmaṇo bahuṃ mūlaṃ adāsi, mayā pan'; etaṃ mayhaṃ puttassa santikā ānītan" ti. Tato paṭṭhāya brāhmaṇena dinnaṃ mūlaṃ attanā gahetvā tass'; eva santikā gandhapupphādīni āharati.
Dhutto katipāhaccayena gilānālayaṃ katvā nipajji. Sā tassa āpaṇadvāraṃ gantvā taṃ adisvā "kahaṃ me putto" ti pucchi.
"Puttassa te aphāsukaṃ jātan" ti. Sā tassa nipannaṭṭhānaṃ gantvā nisīditvā piṭṭhiṃ parimajjantī "kin te tāta aphāsukan" ti pucchi. So tuṇhī ahosi. "Kin na kathesi puttā" 'ti. "Amma marantenāpi tuyhaṃ kathetuṃ na sakkā" ti. "Mayhaṃ akathetvā kassa kathesi tātā" 'ti.


[page 292]
292 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] "Amma, mayhaṃ aññaṃ aphāsukaṃ n'; atthi, tassā pana māṇavikāya vaṇṇaṃ sutvā paṭibaddhacitto 'smi jāto, taṃ labhanto jīvissāmi alabhanto idh'; eva marissāmīti". "Tāta, mayhaṃ esa bhāro, mā tvaṃ etaṃ nissāya cintayīti" taṃ assāsetvā bahūni gandhapupphādīni ādāya māṇavikāya santikaṃ gantvā "putto me amma mama santikā tava vaṇṇaṃ sutvā paṭibaddhacitto jāto, kiṃ kātabban" ti.
"Sace ānetuṃ sakkotha mayaṃ katokāsā yevā" 'ti. Sā tassā vacanaṃ sutvā tato paṭṭhāya tassa gehassa kaṇṇakaṇṇehi bahuṃ kacavaraṃ saṃkaḍḍhitvā pupphapupphapacchiyā gahetvā gacchantī sodhanakāle ārakkhitthiyā upari chaḍḍesi. Sā tena aṭṭiyamānā apeti, itarā ten'; eva niyāmena yā yā kiñci katheti tassā tassā upari kacavaraṃ chaḍḍesi. Tato paṭṭhāya yaṃ yaṃ sā āharati vā harati vā taṃ na kāci sodhetuṃ ussahati. Tasmiṃ kāle sā taṃ dhuttaṃ pupphapacchiyaṃ nipajjāpetvā māṇavikāya santikaṃ atihari. Dhutto māṇavikāya sīlaṃ bhinditvā ekāhadvīhaṃ pāsāde yeva ahosi. Purohite bahi nikkhante ubho abhiramanti, tasmiṃ āgate dhutto nilīyati. Atha naṃ sā ekākadvīhaccayena "sāmi idāni tava gantuṃ vaṭṭatīti" āha. "Ahaṃ brāhmaṇaṃ paharitvā gantukāmo" ti. Sā "evaṃ hotū" 'ti dhuttaṃ nilīyāpetvā brāhmaṇe āgate evam āha: "ahaṃ ayya tumhesu vīṇaṃ vādentesu naccituṃ icchāmīti". "Sādhu bhadde naccassū" 'ti vīṇaṃ vādesi. "Tumhesu olokentesu lajjāmi, sumukhaṃ pana vo sāṭakena bandhitvā naccissāmīti". "Sace lajjasi evaṃ karohīti". Māṇavikā ghanasāṭakaṃ gahetvā tassa akkhīni pidahamānā mukhaṃ bandhi. Brāhmaṇo mukhaṃ bandhāpetvā vīṇaṃ vādesi. Sā muhuttaṃ naccitvā "ayya ahan te ekavāraṃ sīse paharitukāma" 'ti āha. Itthilolo brāhmaṇo kiñci kāraṇaṃ ajānanto "paharāhīti" āha. Māṇavikā dhuttasaññaṃ adāsi. So saṇikaṃ āgantvā brāhmaṇassa piṭṭhipasse ṭhatvā sīse kapparena pahari.


[page 293]
2. Aṇḍabhūtajātaka. (62). 293
[... content straddling page break has been moved to the page above ...] Akkhīni patanākārapattāni ahesuṃ, sīse gaṇḍo uṭṭhahi. So vedanaṇḍo hutvā "āhara te hatthan" ti āha. Māṇavikā attano hatthaṃ ukkhipitvā tassa hatthe ṭhapesi. Brāhmaṇo "hattho muduko, pahāro pana thaddho" ti āha. Dhutto brāhmaṇaṃ paharitvā nilīyi. Māṇavikā tasmiṃ nilīne brāhmaṇassa mukhato sāṭakaṃ mocetvā telaṃ ādāya sīse pahāraṃ sambāhi. Brāhmaṇe bahi nikkhante puna sā itthī dhuttaṃ pacchiyaṃ nipajjāpetvā nīhari. So rañño santikaṃ gantvā sabban taṃ pavattiṃ ārocesi. Rājā attano upaṭṭhānaṃ āgataṃ brāhmaṇaṃ āha: "jūtaṃ kīḷāma brāhmaṇā" 'ti "Sādhu mahārājā" 'ti. Rājā jūtamaṇḍalaṃ sajjāpetvā purimanayen'; eva jūtagītaṃ gāyitvā pāse khipati. Brāhmaṇo māṇavikāya tapassa bhinnabhāvaṃ ajānanto "ṭhapetvā mama māṇavikan" ti āha, evaṃ vadanto pi parājito yeva. Rājā jānitvā "brāhmaṇa kiṃ ṭhapesi, māṇavikāya te tapo bhinno, tvaṃ mātugāmaṃ gabbhato paṭṭhāya rakkhanto sattasu ṭhānesu ārakkhaṃ karonto ‘rakkhituṃ sakkhissāmīti'; maññesi, mātugāmo nāma kucchiyaṃ pakkhipitvā carantenāpi rakkhituṃ na sakkā, ekapurisikā itthī nāma n'; atthi, tava māṇavikā ‘naccitukām'; amhīti'; vatvā vīṇaṃ vādentassa tava sāṭakena mukhaṃ bandhitvā attano jāraṃ tava sīse kapparena paharāpetvā uyyojesi, idāni kiṃ ṭhapesīti" vatvā imaṃ gātham āha:

  Ja_I,7.2(=62).1: Yaṃ brāhmaṇo avādesi vīṇaṃ sammukhaveṭhito,
                 aṇḍabhūtā bhatā bhariyā, tāsu ko jātu vissase ti. || Ja_I:61 ||


     Tattha yaṃ brāhmaṇo avādesi vīṇaṃ sammukhaveṭhito ti yena kāraṇena brāhmaṇo ghanasāṭakena saha mukhena veṭhito hutvā vīṇaṃ vādesi naṃ kāraṇaṃ na jānātīti attho, taṃ hi sā vañcetukāmā evam akāsi, brāhmaṇo pana taṃ itthīnaṃ bahumāyabhāvaṃ na jānanto mātugāmassa saddahitvā maṃ esā lajjatīti evaṃ saññī ahosi, ten'; assa aññāṇabhāvaṃ pakāsento rājā evam āha, ayam ettha adhippāyo,


[page 294]
294 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] aṇḍabhūtā bhatā bhariyā ti, aṇḍaṃ vuccati bījaṃ, bījabhūtā mātu kucchito anikkhantakāle yeva ābhatā ānītā bhatā vā puṭṭhā vā ti attho, kā: sā bhariyā pajāpatī pādaparicārikā, sā hi bhattavatthādīhi bharitabbatāya bhinnasaṃvaratāya lokadhammehi bharitatāya vā bhariyā ti vuccati, tāsu ko jātu vissase ti, jātū ti ekaṃsādhivacanaṃ, tāsu kucchito paṭṭhāya rakkhiyamānāsu pi evaṃ vikāraṃ āpajjantīsu bhariyāsu ko nāma paṇḍitapuriso ekaṃsena vissase, nibbikārā etā mayhan ti ko saddaheyyā ti attho, asaddhammavasena hi āmantakesu nimantakesu vijjamānesu mātugāmo nāma na sakkā rakkhitun ti.
     Evaṃ Bodhisatto brāhmaṇassa dhammaṃ desesi. Brāhmaṇo Bodhisattassa dhammadesanaṃ sutvā nivesanaṃ gantvā taṃ māṇavikaṃ āha: "tayā kira evarūpaṃ pāpakammaṃ katan" ti. "Ayya, ko evam āha, na karomi, aham eva pahariṃ, na añño koci, sace na saddahatha ahaṃ ‘tumhe ṭhapetvā aññassa purisassa hatthasamphassaṃ na jānāmīti'; saccakiriyaṃ katvā aggiṃ pavisitvā tumhe saddahāpessāmīti". Brāhmaṇo "evaṃ hotū" 'ti mahantaṃ dārurāsiṃ kāretvā aggiṃ datvā taṃ pakkosāpetvā "sace attano saddahasi aggiṃ pavisā" 'ti āha. Māṇavikā attano paricārikaṃ paṭhamam eva sikkhāpesi: "amma tava puttaṃ tattha gantvā mama aggiṃ pavisanakāle hatthagahaṇaṃ kātuṃ vadehīti". Sā gantvā tathā avaca. Dhutto āgantvā parisamajjhe aṭṭhāsi. Sā māṇavikā brāhmaṇaṃ vañcetukāmā mahājanamajjhe ṭhatvā "brāhmaṇa taṃ ṭhapetvā aññassa purisassa hatthasamphassaṃ na jānāmi, iminā saccena ayaṃ aggi mā maṃ jhāpesīti" aggim pavisituṃ āraddhā. Tasmiṃ khaṇe dhutto "passatha purohitabrāhmaṇassa kammaṃ, evarūpaṃ mātugāmaṃ aggiṃ pavesāpetīti" gantvā taṃ māṇavikaṃ hatthe gaṇhi. Sā hatthaṃ vissajjāpetvā purohitaṃ āha:
"ayya, mama saccakiriyā bhinnā, na sakkā aggiṃ pavisitun" ti. "Kiṃkāraṇā" ti. "Ajja mayā evaṃ saccakiriyā katā:
‘ṭhapetvā mama sāmikaṃ aññapurisassa hatthasamphassaṃ na jānāmīti',


[page 295]
3. Takkajātaka. (63). 295
[... content straddling page break has been moved to the page above ...] idāni c'; amhi iminā purisena hatthe gahitā" ti.
Brāhmaṇo "vañcito ahaṃ imāyā" ti ñatvā taṃ pothetvā nīharāpesi. Evaṃ asaddhammasamannāgatā kir'; etā itthiyo, kīvamahantam pi pāpakammaṃ katvā attano sāmikaṃ vañcetuṃ "nāhaṃ evarūpaṃ karomīti" divasam pi sapathaṃ kurumānā nānācittā va honti, tena vuttaṃ:
         Corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ
         thīnaṃ bhāvo durājāno macchassevodake gataṃ.
         Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ yathā musā,
         gāvo bahutiṇasseva mama santi varaṃ varaṃ.
         Coriyo kaṭhinā h'; etā vāḷā capalasakkharā,
         na tā kiñci na jānanti yaṃ manussesu vācanan ti.
     Satthā "evaṃ arakkhiyo mātugāmo" ti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Bārāṇasirājā aham eva ahosin" ti. Aṇḍabhūtajātakaṃ.

                      3. Takkajātaka.
     Kodhanā akataññū cā 'ti. Idaṃ Satthā Jetavane viharanto ukkaṇṭhitabhikkhuṃ ñeva ārabbha kathesi. Taṃ hi Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "itthiyo nāma akataññū mittadūbhā, kasmā tā nissāya ukkaṇṭhito sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto isipabbajjaṃ pabbajitvā Gaṅgātīre assamaṃ māpetvā samāpattiyo c'; eva abhiññā ca nibbattetvā jhānaratisukhena viharati. Tasmiṃ samaye Bārāṇasiseṭṭhino dhītā Duṭṭhakumārī nāma caṇḍā ahosi pharusā, dāsakammakare akkosati paharati. Atha naṃ ekadivasaṃ gahetvā "Gaṅgāya kīḷissāmā" 'ti agamaṃsu.


[page 296]
296 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] Tesaṃ kīḷantānaṃ yeva suriyatthaṅgamanavelā jātā. Megho uṭṭhahi. Manussā meghaṃ disvā ito c'; ito ca vegena palāyiṃsu. Seṭṭhidhītāya dāsakammakarā "ajj'; amhehi etissā piṭṭhiṃ passituṃ vaṭṭatīti" taṃ anto udasmiṃ ñeva chaḍḍetvā uttariṃsu. Devo pāvassi. Suriyo pi atthaṅgato. Andhakāraṃ jātaṃ. Tā tāya vinā va gehaṃ gantvā "kahaṃ sā" ti vutte "Gaṅgāto tāva uttiṇṇā, atha naṃ na jānāma kahaṃ gatā" ti. Ñātakā vicinitvāpi na passiṃsu.
Sā mahāviravaṃ viravantī udakena vuyhamānā aḍḍharattasamaye Bodhisattassa paṇṇasālasamīpaṃ pāpuṇi. So tassā saddaṃ sutvā "mātugāmassa saddo, parittāṇam assā karissāmīti" tiṇukkaṃ ādāya nadītīraṃ gantvā taṃ disvā "mā bhāyi, mā bhāyīti" assāsetvā nāgabalo thāmasampanno nadiṃ taramāno gantvā taṃ ukkhipitvā assamapadaṃ ānetvā aggiṃ katvā adāsi. Sīte vigate madhurāni phalāphalāni upanāmesi. Tāni khāditvā ṭhitaṃ "kattha vāsikāsi, kathañ ca Gaṅgāya patitāsīti" pucchi. Sā taṃ pavattiṃ ārocesi. Atha naṃ" tvaṃ etth'; eva vasā" 'ti paṇṇasālāya vasāpento dvīhatīhaṃ sayaṃ abbhokāse vasitvā "idāni gacchā" 'ti āha. Sā "imaṃ tāpasaṃ {sīlabhedaṃ} pāpetvā gahetvā gamissāmīti" na gacchati. Atha gacchante kāle itthikuttaṃ itthilīḷhaṃ dassetvā tassa sīlabhedaṃ katvā jhānaṃ antaradhāpesi. So tam gahetvā araññe yeva vasati. Atha naṃ sā āha: "ayya, kin no araññavāsena, manussapathaṃ gamissāmā" ti. So taṃ ādāya ekaṃ paccantagāmakaṃ gantvā takkabhatiyā va jīvikaṃ kappetvā taṃ poseti. Tassa takkaṃ vikkiṇitvā jīvatīti Takkapaṇḍito ti nāmaṃ akaṃsu. Ath'; assa te gāmavāsino paribbayaṃ datvā "amhākaṃ suyuttaṃ duyuttaṃ ācikkhanto ettha vasā" 'ti gāmadvāre kuṭiyaṃ vāsesuṃ. Tena ca samayena corā pabbatā oruyha paccantaṃ paharanti. Te ekadivasaṃ taṃ gāmaṃ paharitvā gāmavāsikehi yeva bhaṇḍikā pakkhipāpetvā gacchantā tam pi seṭṭhidhītaraṃ gahetvā attano vasanaṭṭhānaṃ gantvā sesajanaṃ vissajjesuṃ.


[page 297]
3 Takkajātaka. (63). 297
[... content straddling page break has been moved to the page above ...] Corajeṭṭhako pana tassā rūpe bajjhitvā taṃ attano bhariyaṃ akāsi. Bodhisatto "itthannāmā kahan" ti pucchi, "corajeṭṭhakena gahetvā attano bhariyā katā" ti ca sutvāpi "na sā tattha mayā vinā vasissati palāyitvā āgacchissatīti" taṃ āgamanaṃ olokento tatth'; eva vasi. Seṭṭhidhītāpi cintesi: "ahaṃ idha sukhaṃ vasāmi, kadāci maṃ Takkapaṇḍito kiñcid eva nissāya āgantvā ito ādāya gaccheyya ath'; etasmā sukhā parihāyissāmi, yan nūnāhaṃ sampiyāyamānā viya taṃ pakkosāpetvā ghātāpeyyan" ti sā ekaṃ manussaṃ pakkositvā "ahaṃ idha dukkhaṃ jīvāmi, Takkapaṇḍito maṃ āgantvā ādāya gacchatū" 'ti sāsanaṃ pesesi. So taṃ sāsanaṃ sutvā saddahitvā tattha gantvā gāmadvāre ṭhatvā sāsanaṃ pesesi. Sā nikkhamitvā taṃ disvā "ayya, sace mayaṃ idāni gacchissāma corajeṭṭhako anubandhitvā ubho pi amhe ghātessati, rattibhāge gacchissāmā" 'ti taṃ ānetvā bhojetvā koṭṭhake nisīdāpetvā sāyaṃ corajeṭṭhakassa āgantvā suraṃ pītvā mattakāle "sāmi sace imāya velāya tava sapattaṃ passeyyāsi kin ti taṃ kareyyāsīti" āha. "Idañ c'; idañ ca karissāmīti". "Kiṃ pana so dūre, nanu koṭṭhake nisinno" ti. Corajeṭṭhako ukkaṃ ādāya tattha gantvā taṃ disvā gahetvā gehamajjhe pātetvā kapparādīhi yathāruciṃ pothesi. So pothiyamāno pi aññaṃ kiñci avatvā "kodhanā akataññū ca pisuṇā mittadūbhikā" ti ettakam eva vadati. Coro taṃ pothetvā bandhitvā nipajjāpetvā sāyamāsaṃ bhuñjitvā sayi, pabuddho jiṇṇasayasurāya puna taṃ pothetuṃ ārabhi. So pi tān'; eva cattāri padāni vadati.
Coro cintesi: "ayaṃ evaṃ pothiyamāno pi aññaṃ kiñci avatvā imān'; eva cattāri padāni vadati, pucchissāmi nan" ti tassāsuttabhāvaṃ ñatvā taṃ pucchi: "ambho tvaṃ evaṃ pothiyamāno pi kasmā etān'; eva padāni vadasīti".


[page 298]
298 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] Takkapaṇḍito "tena hi suṇāhīti" taṃ kāraṇaṃ ādito paṭṭhāya kathesi: "ahaṃ pubbe araññavāsiko eko tāpaso jhānalābhī, sv-āhaṃ etaṃ Gaṅgāya vuyhamānaṃ uttāretvā paṭijaggiṃ, atha maṃ esā palobhetvā jhānā parihāpesi, sv-āhaṃ araññaṃ pahāya etaṃ posento paccantagāmake vasāmi, ath'; esā corehi idhānītā ‘ahaṃ dukkhaṃ vasāmi, āgantvā maṃ netū'; 'ti mayhaṃ sāsanaṃ pesetvā idāni tava hatthe pātesi, iminā kāraṇenāhaṃ evaṃ kathemīti". Coro cintesi: "yā esā evarūpe guṇasampanne upakārake evaṃ vippaṭipajji sā mayhaṃ kataran nāma upaddavaṃ na kareyya, hāretabbā esā" ti so Takkapaṇḍitaṃ assāsetvā taṃ pabodhetvā khaggaṃ ādāya nikkhamma "etaṃ purisaṃ gāmadvāre ghātessāmīti" vatvā tāya saddhiṃ bahigāmaṃ gantvā "etaṃ hatthe gaṇhā" 'ti taṃ tāya hatthe gāhāpetvā khaggaṃ ādāya Takkapaṇḍitaṃ paharanto viya taṃ dvidhā chinditvā sasīsaṃ nahāpetvā Takkapaṇḍitaṃ katipāhaṃ paṇītabhojanena santappena "idāni kahaṃ gamissasīti" āha. Takkapaṇḍito "gharāvāsena me kiccaṃ n'; atthi, isipabbajjaṃ pabbajitvā tatth'; eva araññe vasissāmīti" āha. "Tena hi aham pi pabbajissāmīti" ubho pi pabbajitvā taṃ araññāyatanaṃ gantvā pañca abhiññā ca aṭṭha samāpattiyo nibbattetvā jīvitapariyosāne brahmalokaparāyanā ahesuṃ.
     Satthā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,7.3(=63).1: Kodhanā akataññū ca pisuṇā ca vibhedikā,
                 brahmacariyaṃ cara bhikkhu, so sukhaṃ na vihāhisīti. || Ja_I:62 ||


     Tatrāyam piṇḍattho: bhikkhu, itthiyo nām'; etā kodhanā uppannaṃ kodhaṃ nivāretuṃ na sakkonti, akataññū ca atimahantam pi upakāraṃ na jānanti,


[page 299]
4. Durājānajātaka. (64). 299
pisuṇā ca piyasuññabhāvakaraṇam eva kathaṃ kathenti, vibhedikā mitte bhindanti mittabhedanakathaṃ kathanasīlā yeva, evarūpehi pāpakammehi samannāgatā etā, kin te etāhi, brahmacariyaṃ cara bhikkhu, ayaṃ hi methunavirati parisuddhaṭṭhena brahmacariyaṃ nāma, taṃ cara, so sukhaṃ na vihāhisi so tvaṃ etaṃ brahmacariyavāsaṃ vasanto jhānasukhaṃ maggasukhaṃ phalasukhaṃ ca na vihāhisi, etaṃ sukhaṃ na vijahissasi, etasmā sukhā na parihāyissatīti attho, na parihāhisīti pi pāṭho, ayam ev'; attho.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi jātakaṃ samodhānesi: "Tadā corajeṭṭhako Ānando ahosi, Takkapaṇḍito pana aham evā" 'ti. Takkajātakaṃ.

                      4. Durājānajātaka.
     Mā su nandi icchati man ti. Idaṃ Satthā Jetavane viharanto ekaṃ upāsakaṃ ārabbha kathesi. Eko kira Sāvatthivāsiupāsako tīsu ratanesu pañcasu ca sīlesu patiṭṭhito buddhamāmako dhammamāmako saṃghamāmako. Bhariyā pan'; assa dussīlā pāpadhammā, yaṃ divasaṃ micchācāraṃ carati taṃ divasaṃ satakītadāsī viya hoti, micchācārassa pana akatadivase sāminī hoti caṇḍā pharusā. So tassā bhāvaṃ jānituṃ na sakkoti. Atha tāya ubbāḷho Buddhupaṭṭhānaṃ na gacchati.
Atha naṃ ekadivasaṃ gandhapupphāni ādāya āgantvā vanditvā nisinnaṃ Satthā āha: "kin nu kho tvaṃ upāsaka sattaṭṭhadivase Buddhupaṭṭhānaṃ nāgacchasīti". "Gharaṇī me bhante ekasmiṃ divase satakītā dāsī viya hoti, ekasmiṃ sāminī viya caṇḍā pharusā, ahaṃ tassā bhāvaṃ jānitum na sakkomi, sv-āhaṃ tāya ubbāḷho Buddhupaṭṭhānaṃ nāgacchāmīti". Ath'; assa vacanaṃ sutvā Satthā "upāsaka, ‘mātugāmassa bhāvo nāma dujjāno'; ti pubbe pi te paṇḍitā kathayiṃsū" 'ti vatvā pana "taṃ bhavasaṃkhepagatattā sallakkhetuṃ na sakkotīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ sikkhāpeti.


[page 300]
300 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] Ath'; eko tiroraṭṭhavāsiko brāhmaṇamāṇavako āgantvā tassa santike sippaṃ uggaṇhanto ekāya itthiyā paṭibaddhacitto hutvā taṃ bhariyaṃ katvā tasmiṃ yeva Bārāṇasinagare vasanto dve tisso velāya ācariyassa upaṭṭhānaṃ na gacchati. Sā pan'; assa bhariyā dussīlā pāpadhammā, micchācāraṃ ciṇṇadivase dāsī viya hoti, aciṇṇadivase sāminī viya caṇḍā pharusā hoti. So tassā bhāvaṃ jānituṃ asakkonto tāya ubbāḷho ākulacitto ācariyassa upaṭṭhānaṃ na gacchati. Atha naṃ sattaṭṭhadivase atikkamitvā āgataṃ "kiṃ māṇava na paññāyasīti" ācariyo pucchi. So "bhariyā maṃ ācariya ekadivasaṃ icchati pattheti, dāsī viya nihatamānā hoti, ekadivase sāminī viya thaddhā caṇḍā pharusā, ahaṃ tassā bhāvaṃ jāntuṃ na sakkomi, tāya ubbāḷho ākulacitto tumhākaṃ upaṭṭhānaṃ nāgato 'mhīti". Ācariyo "evam etaṃ māṇava, itthiyo nāma anācāraṃ ciṇṇadivase sāmikaṃ anuvattanti, dāsī viya nihatamāna honti, anāciṇṇadivase pana mānatthaddhā hutvā sāmikaṃ na gaṇenti, evaṃ itthiyo nām'; enā anācārā dussīlā, tāsaṃ bhāvo nāma dujjāno, tāsu icchantīsu pi anicchantīsu pi majjhatten'; eva bhavitabban" ti vatvāna tass'; ovādavasena imaṃ gātham āha:

  Ja_I,7.4(=64).1: Mā su nandi: icchati maṃ, mā su soci: na icchati,
                 thīnam bhāvo durājāno macchassevodake gatan ti. || Ja_I:63 ||


     Tattha mā su nandi icchati man ti, sukāro nipātamattaṃ, ayaṃ itthī maṃ icchati pattheti mayi sinehaṃ karotīti mā tussi, mā su soci na icchatīti ayaṃ maṃ na icchatīti pi mā soci, icchamānāya nandiṃ na icchamānāya ca sokaṃ akatvā majjhatto va hohīti dīpeti, thīnaṃ bhāvo durājāno ti itthīnaṃ bhāvo nāma itthimāyāya paṭicchannattā durājāno, yathā kiṃ: macchassevodake gatan ti yathā macchagamanaṃ udakena paṭicchannattā dujjānaṃ ten'; eva so kevaṭṭe āgate udakena gamanaṃ paṭicchādetvā palāyati attānaṃ gaṇhituṃ na deti evam eva itthiyo mahantam pi dussīlakammaṃ katvā mayaṃ evarūpaṃ na karomā 'ti attanā katakammaṃ itthimāyāya {paṭicchādetvā} sāmike vañcenti,


[page 301]
5. Anabhiratijātaka. (65). 301
[... content straddling page break has been moved to the page above ...] evaṃ itthiyo nām'; etā pāpakammā durācārā, tāsu majjhatto yeva sukhito hotīti.
     Evaṃ Bodhisatto antevāsikassa ovādaṃ adāsi. Tato paṭṭhāya so tassā upari majjhatto ahosi. Sāpi 'ssa bhariyā "ācariyena kira me dussīlabhāvo ñāto" ti tato paṭṭhāya na anācāraṃ cari.
     Sāpi tassa upāsakassa itthī "Sammāsambuddhena kira mayhaṃ durācārabhāvo ñāto" ti tato paṭṭhāya pāpakammaṃ nāma na akāsi.
     Satthāpi imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā jayampatikā yeva idāni jayampatikā ācariyo pana aham eva ahosin" ti. Durājānajātakaṃ.

                      5. Anabhiratijātaka.
     Yathā nadī ca pantho cā 'ti. Idaṃ Satthā Jetavane viharanto tathārūpaṃ yeva upāsakaṃ ārabbha kathesi. So pana parigaṇhanto tassā dussīlabhāvaṃ ñatvā bhaṇḍiketo cittavyākulatāya sattaṭṭhadivase upaṭṭhānaṃ na agamāsi. So ekaṃ divasaṃ vihāraṃ gantvā Tathāgataṃ vanditvā nisinno "kasmā sattaṭṭhadivasāni nāgato sīti" vutto "bhariyā me bhante dussīlā, tassā upari vyākulacittatāya nāgato 'mhīti" āha. Satthā "upāsaka, itthīsu nācārā etā ti kopaṃ akatvā majjhatten'; eva bhavituṃ vaṭṭatīti'; pubbe pi te paṇḍitā kathayiṃsu, tvaṃ ca pana bhavantarena paṭicchannattā taṃ kāraṇaṃ na sallakkhesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto purimanayen'; eva disāpāmokkho ācariyo ahosi.
Ath'; assa antevāsiko bhariyāya dosaṃ disvā vyākulacittatāya katipāhaṃ anāgantvā ekadivasaṃ ācariyena pucchito taṃ kāraṇaṃ nivedesi. Ath'; assa ācariyo "tāta, itthiyo nāma sabbasādhāraṇā,


[page 302]
302 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] tāsu 'dussīlā etā'; ti paṇḍitā kopaṃ na karontīti" vatvā ovādavasena imaṃ gātham āha:

  Ja_I,7.5(=65).1: Yathā nadī ca pantho ca pānāgāraṃ sabhā papā
                 evaṃ lokitthiyo nāma, nāsaṃ kujjhanti paṇḍitā ti. || Ja_I:64 ||


     Tattha yathā nadīti yathā anekatitthā nadī nahānatthāya sampattānaṃ caṇḍālādīnaṃ khattiyādīnam pi sādhāraṇā, na tattha koci nahāyituṃ na labhati nāma, pantho ti ādīsu pi yathā mahāmaggo pi sabbesaṃ sādhāraṇo, na koci tena gantuṃ na labhati, pānāgāram pi surāgehaṃ sabbesaṃ sādhāraṇaṃ, yo yo pātukāmo sabbo tattha pavisat'; eva, puññatthikehi tattha tattha manussānaṃ nivāsatthāya katā sabhāpi sādhāraṇā, na tattha koci pavisituṃ na labhati, mahāmagge pānīyacāṭiyo ṭhapetvā katā papāpi sabbesaṃ sādhāraṇā, na tattha koci pānīyaṃ pivituṃ na labhati, evaṃ lokitthiyo nāma, evam evaṃ tāta māṇava imasmiṃ loke itthiyo pi sabbasādhāraṇā, ten'; eva sādhāraṇaṭṭhena nadīpanthapānāgārāsabhāpapāsadisā, tasmā nāsaṃ kujjhanti paṇḍitā etāsaṃ itthīnaṃ lāmikā etā anācārā dussīlā sabbadhāraṇā ti cintetvā paṇḍitā chekā buddhisampannā na kujjhantīti.
     Evaṃ Bodhisatto antevāsikassa ovādaṃ adāsi. So taṃ ovādaṃ sutvā majjhatto ahosi. Bhariyāpi 'ssa "ācariyena kir'; amhi ñātā" ti tato paṭṭhāya pāpakammaṃ na akāsi.
     Tassa pi upāsakassa bhariyā "Satthārā kir'; amhi ñātā" ti tato paṭṭhāya pāpakammaṃ na akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā jayampatikā va etarahi jayampatikā, ācariyabrāhmaṇo pana aham eva ahosin" ti. Anabhiratijātakaṃ.

                      6. Mudulakkhaṇajātaka.
     Ekā icchā pure āsīti. Idaṃ Satthā Jetavane viharanto saṃkilesaṃ ārabbha kathesi. Eko kira Sāvatthivāsikulaputto Satthu dhammadesanaṃ sutvā ratanasāsane uraṃ datvā pabbajitvā paṭipannako yogāvacaro avissaṭṭhakammaṭṭhāno hutvā ekadivasaṃ Sāvatthiyaṃ piṇḍāya caramāno ekaṃ alaṃkatapaṭiyattaṃ itthiṃ disvā subhavasena indriyāni bhinditvā olokesi.


[page 303]
6. Mudulakkhaṇajātaka. (66). 303
[... content straddling page break has been moved to the page above ...] Tass'; abbhantare kileso cali, vāsiyā ākoṭitakhīrarukkho viya ahosi. So tato paṭṭhāya kilesavāsiko hutvā n'; eva kāyassādaṃ na cittassādaṃ labhati, bhantamigasappaṭibhāgo sāsane anabhirato parūḷhakesanakhalomakiliṭṭhacīvaro ahosi. Ath'; assa indriyavikāraṃ disvā sahāyakā bhikkhū "kin nu kho te āvuso na yathā porāṇāni indriyānīti" pucchiṃsu. "Anabhirato 'smi āvuso" ti. Atha nan te Satthu santikaṃ nayiṃsu. Satthā "kim bhikkhave anicchamānaṃ bhikkhuṃ ādāya āgat'; atthā" 'ti pucchi. "Ayam bhante bhikkhu anabhirato" ti. "Saccaṃ bhikkhū" 'ti. "Saccaṃ Bhagavā" 'ti.
"Ko taṃ ukkaṇṭhāpesīti". "Ahaṃ bhante piṇḍāya caranto ekaṃ itthiṃ indriyāni bhinditvā olokesiṃ, atha me kileso cali, ten'; amhi ukkaṇṭhito" ti. Atha naṃ Satthā "anacchariyam etaṃ bhikkhu yaṃ tvaṃ indriyāni bhinditvā visabhāgārammaṇaṃ subhavasena olokento kilesehi kampito, pubbe pañcābhiññāaṭṭhasamāpattilābhino jhānabalena kilese vikkhambhetvā visuddhacittā gaganatalacarā Bodhisattāpi indriyāni bhinditvā visabhāgārammaṇaṃ olokayamānā jhānā parihāyitvā kilesehi kampitā mahādukkhaṃ anubhaviṃsu, na hi Sineru-uppāṭanakavāto Hatthimatta-muṇḍapabbatakaṃ mahājambūmmūlakavāto chinnataṭe virūḷhagacchakaṃ mahāsamuddaṃ vā pana sosanavāto khuddakataḷākaṃ kismicid eva gaṇhati, evaṃ uttamabuddhīnaṃ nāma visuddhacittānaṃ Bodhisattānaṃ aññāṇabhāvakarā kilesā tayi kiṃ lajjissanti, visuddhāpi sattā saṃkilissanti, uttamayasasamaṃgino pi āyasakyaṃ pāpuṇantīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe ekassa mahāvibhavassa brāhmaṇakule nibbattitvā viññūtaṃ patto sabbasippānaṃ pāraṃ gantvā kāme pahāya isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca uppādetvā jhānasukhena vītināmento Himavantapadese vāsaṃ kappesi. So ekasmiṃ kāle loṇambilasevanatthāya Himavantā otaritvā Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase katasarīrapaṭijaggano rattavākamayaṃ nivāsanapārupanaṃ saṇṭhapetvā ajinaṃ ekasmiṃ aṃse katvā jaṭāmaṇḍalaṃ bandhitvā khārikājam ādāya Bārāṇasiyaṃ bhikkhāya caramāno rañño gharadvāraṃ pāpuṇi.


[page 304]
304 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] Rājā c'; assa cariyāvihāre pasīditvā pakkosāpetvā mahārahe āsane nisīdāpetvā paṇītena khādaniyabhojaniyena santappetvā katānumodanaṃ uyyāne vasanatthāya yāci. So sampaṭicchitvā rājagehe bhuñjitvā rājakulaṃ ovadamāno tasmiṃ uyyāne soḷasa vassāni vasi.
Ath'; ekadivasaṃ rājā kupitaṃ paccantaṃ vūpasametuṃ gacchanto Mudulakkhaṇaṃ nāma aggamahesiṃ "appamattā ayyassa upaṭṭhānaṃ karohīti" vatvā agamāsi. Bodhisatto rañño gatakālato paṭṭhāya attano ruccanavelāya gehaṃ gacchati. Ath'; ekadivasaṃ Mudulakkhaṇā Bodhisattassa āhāraṃ sampādetvā "ajja ayyo cirāyatīti" gandhodakena nahāyitvā sabbālaṃkārapatimaṇḍitā mahātale cullasayanaṃ paññāpetvā Bodhisattassa āgamanaṃ olokayamānā nipajji. Bodhisatto pi attano velaṃ sallakkhetvā jhānā vuṭṭhāya ākāsen'; eva rājanivesanaṃ agamāsi.
Mudulakkhaṇā vākacīrasaddaṃ sutvā va "ayyo āgato" ti vegena uṭṭhahi. Tassā vegena uṭṭhahantiyā maṭṭasāṭako bhassī. Tāpaso sīhapañjarena pavisanto deviyā visabhāgarūpārammaṇaṃ indriyāni bhinditvā subhavasena olokesi. Ath'; assa abbhantare kileso cali, pahaṭakhīrarukkho viya ahosi. Tāvad ev'; assa jhānaṃ antaradhāyi, chinnapakkho kāko viya ahosi. So ṭhitako va āhāraṃ gahetvā abhuñjitvā va kilesakampito pāsādā oruyha uyyānaṃ gantvā paṇṇasālaṃ pavisitvā phalakattharasayanassa heṭṭhā āhāraṃ ṭhapetvā visabhāgārammaṇe baddho kilesagginā ḍayhamāno nirāhāratāya sukkhamāno sattadivasāni phalakattharāke nipajji. Sattame divase rājā paccantaṃ vūpasametvā āgato. Nagaraṃ padakkhiṇaṃ katvā nivesanaṃ {agantvā} va


[page 305]
6. Mudulakkhaṇajātaka. (66). 305
"ayyaṃ passāmīti" uyyānaṃ gantvā paṇṇasālaṃ pavisitvā taṃ nipannakaṃ disvā "ekaṃ aphāsukaṃ jātaṃ, maññe" ti paṇṇa sālaṃ sodhāpetvā pāde parimajjanto "kiṃ ayya aphāsukan" ti pucchi. "Mahārāja, aññaṃ me aphāsukaṃ n'; atthi, kilesavasena pan'; amhi paṭibaddhacitto jāto" ti. "Kahaṃ paṭibaddhan te ayya cittan" ti. "Mudulakkhaṇāya mahārājā" 'ti. "Sādhu ayya, ahaṃ Mudulakkhaṇaṃ tumhākaṃ dammīti" tāpasaṃ ādāya nivesanaṃ pavisitvā deviṃ sabbālaṃkārapatimaṇḍitaṃ katvā tāpasassa adāsi. Dadamāno yena Mudulakkhaṇāya saññam adāsi: "tayā attano balena ayyaṃ rakkhituṃ vāyamitabban" ti. "Sādhu deva, rakkhissāmīti". Tāpaso deviṃ gahetvā rājanivesanā otari. Atha naṃ mahādvārato nikkhantakāle "ayya amhākaṃ ekaṃ gehaṃ laddhuṃ vaṭṭatīti gaccha rājānaṃ gehaṃ yācāhīti" āha. Tāpaso gehaṃ yāci. Rājā manussānaṃ vaccakuṭikiccaṃ sādhayamānaṃ ekaṃ chaḍḍitagehaṃ dāpesi.
So deviṃ gahetvā tattha agamāsi. Sā pavisituṃ na icchati.
"Kiṃkāraṇā na pavissati". "Asucibhāvenā" 'ti. "Idāni kiṃ {karomīti.} {Paṭijaggāhi} nan" ti vatvā rañño santikaṃ pesetvā "gaccha, kuddālaṃ āhara, pacchiṃ āharā" 'ti āharāpetvā asuciñ ca saṃkārañ ca chaḍḍāpetvā gomayaṃ āharāpetvā limpāpetvā puna pi "gaccha, mañcaṃ āhara, pīṭhaṃ āhara, attharaṇaṃ āhara, cāṭiṃ āhara, ghaṭaṃ āharā" 'ti ekamekaṃ āharāpetvā puna udakāharaṇādīnaṃ atthāya āṇāpesi. So ghaṭaṃ ādāya udakaṃ āharitvā cāṭiṃ pūretvā nahānodakaṃ sajjetvā sayanaṃ atthari. Atha naṃ sayane ekato nisīdantaṃ dāṭhikāsu gahetvā "tava samaṇabhāvaṃ vā brāhmaṇabhāvaṃ vā na jānāhīti" onametvā attano abhimukhaṃ ākaḍḍhi. So tasmiṃ kāle satiṃ paṭilabhi, ettake pana kāle aññāṇī ahosi. "Evaṃ aññāṇakāraṇā kilesā nāma kāmacchandanīvaraṇā, bhikkhave andhakaraṇaṃ aññāṇakāraṇan"


[page 306]
306 I. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] ti ādim ettha vattabbaṃ. So satiṃ paṭilabhitvā cintesi: "ayaṃ taṇhā vaḍḍhamānā mama catūhi apāyehi sīsaṃ ukkhipituṃ na dassati, ajj'; eva mayā imaṃ rañño niyyādetvā Himavantaṃ pavisituṃ vaṭṭatīti" so taṃ ādāya rājānaṃ upasaṃkamitvā "mahārāja, tava deviyā mayhaṃ attho n'; atthi, kevalaṃ me imaṃ nissāya taṇhā vaḍḍhitā" ti vatvā imaṃ gātham āha:

  Ja_I,7.6(=66).1: Ekā icchā pure āsi aladdhā Mudulakkhaṇaṃ,
                 yato laddhā aḷārakkhī icchā icchaṃ vijāyathā 'ti. || Ja_I:65 ||


     Tatrāyaṃ piṇḍattho: mahārāja mayhaṃ imaṃ tava deviṃ Mudulakkhaṇaṃ alabhitvā pure aho vatāhaṃ etaṃ labheyyan ti ekā icchā āsi, ekā va taṇhā uppajji, yato pana me ayaṃ aḷārakkhī visālanettā sobhanalocanā laddhā atha sā purimikā {icchā} gehataṇhaṃ upakaraṇataṇhaṃ upabhogataṇhan ti uparūpari aññaṃ nānappakārā icchā vijāyatha janesi uppādesi, sā kho pana me evaṃ vaḍḍhamānā icchā apāyato sīsaṃ ukkhipītuṃ na dassati, alam me imāya, tvaṃ yeva tava bhariyaṃ gaṇha, ahaṃ pana Himavantaṃ gamissāmīti.
     Tāvad eva naṭṭhaṃ jhānaṃ uppādetvā ākāse nisinno dhammaṃ desetvā rañño ovādaṃ datvā ākāsen'; eva Himavantaṃ gantvā puna manussapathaṃ nāma nāgamāsi, brahmavihāre pana bhāvetvā aparihīnajjhāno Brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu arahatte yeva patiṭṭhāsi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando, Mudulakkhaṇā Uppalavaṇṇā, isi pana aham evā" 'ti. Mudulakkhaṇajātakaṃ.

                      7. Ucchaṅgajātaka.
     Ucchaṅge deva me putto ti. Idaṃ Satthā Jetavane viharanto aññataraṃ jānapaditthiṃ ārabbha kathesi. Ekasmiṃ hi samaye Kosalaraṭṭhe tayo janā aññatarasmiṃ aṭavimukhe kasanti.
Tasmiṃ samaye anto aṭaviyaṃ corā manusse vilumpitvā palāyiṃsu.


[page 307]
7. Ucchaṅgajātaka. (67). 307
Te core pariyesitvā apassantā taṃ ṭhānaṃ āgantvā "tumhe aṭaviyaṃ vilumpitvā idāni kassakā viya hothā" 'ti te "corā ime" ti bandhitvā ānetvā Kosalarañño adaṃsu. Ath'; ekā itthi āgantvā "acchādanam me detha, acchādanam me dethā" 'ti paridevantī punappuna rājanivesanaṃ pariyāti. Rājā tassā saddaṃ sutvā "deh'; imissā acchādanan" ti āha. Sāṭakaṃ gahetvā agamaṃsu. Sā taṃ disvā "nāhaṃ etaṃ acchādanaṃ yācāmīti" āha. Manussā gantvā rañño nivedayiṃsu: "na kir'; esā imaṃ acchādanaṃ katheti, sāmikacchādanaṃ kathetīti". Atha naṃ rājā pakkosāpetvā "tvaṃ kira sāmikacchādanaṃ yācasīti" pucchi.
"Āma deva, itthiyā hi sāmiko acchādanaṃ nāma, sāmikamhi asati sahassamūlam pi sāṭakaṃ nivatthā iṇaggā yeva nāma". Imassa pan'; atthassa sādhanatthaṃ
     Naggā nadī anodikā, naggaṃ raṭṭhaṃ arājikaṃ,
     itthī pi vidhavā naggā yassāpi dasa bhātaro ti idaṃ suttaṃ āharitabbaṃ. Rājā tassā pasanno "te tayo janā kiṃ hontīti" pucchi. "Eko me deva sāmiko, eko bhātā, eko putto" ti.
Rājā "ahan te tuṭṭho imesu tīsu ekaṃ demi, katamaṃ icchasīti" pucchi. Sā āha: "ahaṃ deva jīvamānā ekaṃ sāmikaṃ labhissāmi puttam pi labhissām'; eva, mātāpitunnaṃ pana me matattā bhātā va dullabho, bhātaram me dehi devā" 'ti. Rājā tussitvā tayo pi vissajjesi. Evaṃ taṃ ekikaṃ nissāya tayo janā dukkhato muttā. Taṃ kāraṇaṃ bhikkhusaṃghe pākaṭaṃ jātaṃ. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitā "āvuso ekaṃ iṭṭhiṃ nissāya tayo janā dukkhā muttā" ti tassā guṇakathāya nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave esā itthī idān'; eva te tayo jane dukkhā mocesi, pubbe pi mocesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tayo janā aṭavimukhe kasantīti sabbaṃ purimasadisam eva.
Tadā pana raññā "tīsu janesu kaṃ icchasīti" vutte sā āha "tayo pi dātuṃ na sakkotha devā" 'ti. "Āma na sakkomīti".


[page 308]
308 I. Ekanipāta. 7. Itthivagga.
"Sace tayo dātuṃ na sakkotha bhātaram me dethā" 'ti. "Puttakaṃ vā sāmikaṃ vā gaṇha, kin te bhātarā" ti ca vuttā "ete nāma deva sulabhā, bhātā pana dullabho" ti vatvā imaṃ gātham āha:

  Ja_I,7.7(=67).1: Ucchaṅge deva me putto, pathe dhāvantiyā pati,
                 tañ ca desaṃ na passāmi yato sodariyam ānaye ti. || Ja_I:66 ||


     Tattha ucchaṅge deva me putto ti deva mayhaṃ putto ucchaṅge yeva, yathā hi araññaṃ pavisitvā ucchaṅge katvā sākaṃ uccinitvā tattha pakkhipantiyā ucchaṅge sākaṃ nāma sulabhaṃ hoti evaṃ itthiyā putto pi sulabho, ucchaṅge sākasadiso va, tena vuttaṃ: ucchaṅge deva me putto ti, pathe dhāvantiyā patīti maggaṃ āruyha ekikāya gacchamānāya pi hi itthiyā pati nāma sulabho, diṭṭhadiṭṭho yeva hoti, tena vuttaṃ: pathe dhāvantiyā patīti, tañ ca desaṃ na passāmi yato sodariyam ānaye ti yasmā pana me mātāpitā n'; atthi tasmā idāni taṃ mātukucchisaṃkhātaṃ aññaṃ desaṃ na passāmi yato ahaṃ samāne udare jātattā sahaudariyasaṃkhātaṃ bhātaraṃ āneyyaṃ, tasmā bhātaraṃ yeva me dethā 'ti.
     Rājā "saccaṃ esā vadatīti" tuṭṭhacitto tayo pi jane bandhanāgārato ānetvā adāsi. Sā tayo pi te gahetvā gatā.
     Satthāpi "na bhikkhave idān'; eva, pubbe p'; esā ime tayo jane dukkhā mocesi yevā" 'ti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Atīte cattāro etarahi cattāro va, rājā pana ahan tena samayenā" 'ti. Ucchaṅgajātakaṃ.

                      8. Sāketajātaka.
     Yasmiṃ mano nivisatīti. Idaṃ Satthā Sāketaṃ nissāya Añjanavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi. Bhagavato kira bhikkhusaṃghaparivutassa Sāketaṃ nissāya pavisanakāle eko Sāketanagaravāsimahallakabrāhmaṇo nagarato bahi gacchanto antaradvāre Dasabalaṃ disvā pādesu patitvā gopphakesu gāḷhaṃ gahetvā "tāta, nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā, kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi,


[page 309]
8. Sāketajātaka. (68). 309
[... content straddling page break has been moved to the page above ...] mayā tāva diṭṭho si, mātaraṃ pana passituṃ ehīti" Satthāraṃ gahetvā attano gehaṃ agamāsi.
Satthā tattha gantvā nisīdi paññatte āsane saddhiṃ bhikkhusaṃghena.
Brāhmaṇī pi āgantvā Satthu pādesu patitvā "tāta ettakaṃ kālaṃ kahaṃ gato si, nanu nāma mātāpitaro mahallakā upaṭṭhātabbā" ti paridevi. Puttadhītaro pi "etha. Bhātaraṃ vandathā" 'ti vandāpeti.
Ubho tuṭṭhamānasā mahādānaṃ adaṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā tesaṃ dvinnam pi janānaṃ Jarāsuttaṃ kathesi. Suttapariyosāne ubho pi anāgamiphale patiṭṭhahiṃsu. Satthā uṭṭhāyāsanā Añjanavanam eva agamāsi. Bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ: "āvuso, brāhmaṇo ‘Tathāgatassa pitā Suddhodano, mātā Mahāmāyā'; ti jānāti, jānanto va saddhiṃ brāhmaṇiyā Tathāgataṃ ‘amhākaṃ putto'; ti vadati, Satthāpi adhivāseti, kin nu kho kāraṇan" ti. Satthā tesaṃ kathaṃ sutvā "bhikkhave ubho pi te attano puttam eva 'putto'; ti vadantīti" vatvā atītaṃ āhari:
     Bhikkhave, ayaṃ brāhmaṇo atīte nirantaraṃ pañcajātisatāni mayhaṃ pitā ahosi, pañcajātisatāni cullapitā, pañcajātisatāni mahāpitā, esāpi brāhmaṇī nirantaram eva pañcajātisatāni mātā ahosi, pañcajātisatāni cullamātā, pañcajātisatāni mahāmātā, ev'; āhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaddho diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaddho ti tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,7.8(=68).1: Yasmiṃ mano nivisati cittaṃ cāpi pasīdati
                 adiṭṭhapubbake pose kāmaṃ tasmiṃ pi vissase ti. || Ja_I:67 ||


     Tattha yasmiṃ mano nivisatīti yasmiṃ puggale diṭṭhamatte yeva cittaṃ patiṭṭhāti, cittaṃ cāpi pasīdatīti yasmiṃ diṭṭhamatte cittaṃ pasīdati mudukaṃ hoti adiṭṭhapubbake pose ti pakatiyā tasmiṃ attabhāve adiṭṭhapubbe pi puggale, kāmaṃ tasmiñ cāpi vissase ti anubhūtapubbasinehen'; eva tasmim pi puggale ekaṃsena vissase ti vissāsaṃ āpajjati yevā 'ti attho


[page 310]
310 1. Ekanipāta. 7. Itthivagga.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā brāhmaṇo ca brāhmaṇī ca ete eva ahesuṃ, putto pi aham evā" 'ti. Sāketajātakaṃ.

                      9. Visavantajātaka.
     Dhiratthu taṃ visaṃ vantan ti. Idaṃ Satthā Jetavane viharanto dhammasenāpatiṃ ārabbha kathesi. Therassa kira piṭṭhakhajjakaṃ khādanakāle manussā saṃghassa bahuṃ piṭṭhakhādaniyaṃ gahetvā vihāraṃ agamaṃsu. Bhikkhusaṃghassa gahitāvasesaṃ bahuṃ atirittaṃ ahosi. Manussā "bhante antogāmagatānam pi gaṇhathā" 'ti āhaṃsu. Tasmiṃ khaṇe therassa saddhivihāridaharo anto gāme hoti. Tassa koṭṭhāsaṃ gahetvā tasmiṃ anāgacchante "atidivā hotīti" therassa adaṃsu. Therena tasmiṃ paribhutte daharo agamāsi. Atha naṃ thero "mayaṃ āvuso tuyhaṃ ṭhapitakhādaniyaṃ paribhuñjimhā" 'ti āha. So "madhuraṃ nāma bhante kassa appiyan" ti āha. Mahātherassa saṃvego udapādi. So "ito paṭṭhāya piṭṭhakhādaniyaṃ na khādissāmīti" adhiṭṭhahi. Tato paṭṭhāya kira Sāriputtattherena piṭṭhakhādaniyaṃ nāma na khāditapubbaṃ. Tassa piṭṭhakhādaniyaṃ akhādanabhāvo bhikkhusaṃghe pākaṭo jāto.
Bhikkhū taṃ kathaṃ kathentā dhammasabhāyaṃ sannisīdiṃsu. Atha Satthā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchi "imāya nāmā" 'ti ca vutte "bhikkhave Sāriputto ekavāraṃ jahitakaṃ jīvitaṃ pariccajanto pi na gaṇhati yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto pi visavejjakule nibbattitvā vejjakammena jīvikaṃ kappeti. Ath'; ekaṃ janapadamanussaṃ sappo ḍasi.
Tassa ñātakā pamādaṃ akatvā khippaṃ vejjaṃ ānayiṃsu.
Vejjo āha: "kin tāva osadhena paribhāvitvā visaṃ harāmi, daṭṭhasappaṃ āvāhetvā daṭṭhaṭṭhānato ten'; eva visaṃ ākaḍḍhāpemīti" āha. "Sappaṃ āvāhetvā visaṃ ākaḍḍhāpehīti". So sappaṃ āvāhetvā "tayā ayaṃ daṭṭho" ti āha. "Āma mayā"


[page 311]
9. Visavantajātaka. (69) 311
ti. "Tayā daṭṭhaṭṭhānato tvaṃ yeva mukhena visaṃ ākaḍḍhāhīti".
"Mayā ekavāraṃ jahitavisakaṃ puna na gahitapubbaṃ, nāhaṃ mayā jahitavisaṃ kaḍḍhissāmīti". So dārūni āharāpetvā aggiṃ katvā āha: "sace attano visaṃ nākaḍḍhasi imaṃ aggiṃ pavisā" 'ti. Sappo "api aggiṃ pavisissāmi na c'; attanā ekavāraṃ jahitavisaṃ paccāvamissāmīti" vatvā imaṃ gātham āha:

  Ja_I,7.9(=69).1: Dhi-r-atthu taṃ visaṃ vantaṃ yam ahaṃ jīvitakāraṇā
                 vantaṃ paccāvamissāmi, matam me jīvitā varan ti. || Ja_I:68 ||


     Tattha dhiratthū 'ti garahanatthe nipāto, taṃ visan ti yam yaṃ jīvitakāraṇā vantaṃ visaṃ paccāharissāmi taṃ vantaṃ visaṃ dhi-r-atthu, mataṃ me jīvitā varan ti tassa visassa apaccāvamanakāraṇāya aggiṃ pavisitvā maraṇan taṃ mama jīvitato varan ti attho.
     Evañ ca pana vatvā aggiṃ pavisituṃ pāyāsi. Atha naṃ vejjo nivāretvā naṃ purisaṃ osadhehi ca mantehi ca nibbisaṃ ārogaṃ katvā sappassa sīlāni datvā "ito paṭṭhāya mā kañci viheṭhehīti" vissajjesi.
     Satthāpi "na bhikkhave Sāriputto ekavāraṃ jahitakaṃ jīvitaṃ pi pariccajanto puna gaṇhīti" imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā sappo Sāriputto ahosi, vejjo pana aham evā" 'ti. Visavantajātakaṃ.

                      10. Kuddālajātaka.
     Na taṃ jitaṃ sādhu jitan ti. Idaṃ Satthā Jetavane viharanto Cittahatthasāriputtattheraṃ ārabbha kathesi. So kira Sāvatthiyaṃ eko kuladārako. Ath'; ekadivasaṃ kasitvā āgacchanto vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ madhuraṃ paṇītabhojanaṃ labhitvā cintesi: "mayaṃ rattiṃdivaṃ sahatthena nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma, mayāpi samaṇena bhavitabban" ti so pabbajitvā māsaddhamāsaccayena ayonisomanasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena


[page 312]
312 1. Ekanipāta 7. Itthivagga.
kilamanto āgantvā pabbajitvā abhidhammaṃ uggaṇhi, imināpi ca upāyena chavāre vibbhamitvā pabbajitvā tato sattame bhikkhubhāve sattappakaraṇīko hutvā bahu bhikkhudhammaṃ vācento vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Ath'; assa sahāyakā bhikkhū "kin nu kho āvuso cittaṃ pubbe viya te etarahi kilesā na vaḍḍhantīti" parihāsaṃ kariṃsu. "Āvuso abhabbo dān'; āhaṃ ito paṭṭhāya gihībhāvassā" 'ti. Evaṃ tasmiṃ arahattaṃ patte dhammasabhāyaṃ kathā udapādi: "āvuso, evarūpassa nāma arahattassa upanissaye sati āyasmā Cittahatthasāriputto chakkhattuṃ uppabbajito, aho mahādoso puthujjanabhāvo" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave, puthujjanacittan nāma lahukaṃ dunniggahaṃ ārammaṇavasena gantvā allīyati, ekavāraṃ allīnaṃ na sakkā hoti khippaṃ mocetuṃ, evarūpassa cittassa damatho sādhu, dantam eva hitaṃ sukhaṃ āvahati:
         Dunniggahassa lahuno yatthakāmanipātino (Dhp. v. 35)
         cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ.
Tassa pana dunniggahaṇatāya pubbe paṇḍitā ekaṃ kuddālakaṃ nissāya taṃ jahituṃ asakkontā lobhavasena chakkhattuṃ uppabbajitvā sattame pabbajitabhāve jhānaṃ uppādetvā taṃ lobhaṃ niggaṇhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisātto paṇṇikakule nibbattitvā viññūtaṃ pāpuṇi.
Kuddālakapaṇḍito ti 'ssa nāmaṃ ahosi. Kuddālakena bhūmiparikammaṃ katvā sākañ c'; eva ālābukumbhaṇḍīelāḷukādīni ca vapitvā tāni pi vikkiṇanto kapaṇajīvikaṃ kappeti.
Taṃ hi 'ssa ekaṃ kuddālakaṃ ṭhapetvā aññaṃ dhanaṃ nāma n'; atthi. So ekadivasaṃ cintesi: "kim me gharāvāsena, nikkhamitvā pabbajissāmīti". Ath'; ekadivasaṃ taṃ kuddālakaṃ paṭicchannaṭṭhāne ṭhapetvā isipabbajjaṃ pabbajitvā taṃ kuddālakam anussaritvā lobhaṃ chindituṃ asakkonto kuṇṭhakuddālakaṃ nissāya uppabbaji.


[page 313]
10. Kuddālajātaka. (70). 313
[... content straddling page break has been moved to the page above ...] Evaṃ dutiyaṃ tatiyaṃ pīti cha vāre taṃ kuddālakaṃ paṭicchanne ṭhāne nikkhipitvā pabbajito c'; ev'; uppabbajito ca. Sattame pana vāre cintesi: "ahaṃ imaṃ kuṇṭakuddālakaṃ nissāya punappuna uppabbajito, idāni taṃ mahānadiyaṃ pakkhipitvā pabbajissāmīti" nadītīraṃ gantvā "sac'; assa patitaṭṭhānaṃ passissāmi puna āgantvā uddharitukāmatā bhaveyyā" 'ti taṃ kuddālakaṃ daṇḍe gahetvā nāgabalo thāmasampanno sīsassa uparibhāge tikkhattuṃ āvijjhitvā akkhīni nimmīletvā nadīmajjhe khipitvā "jitam me, jitaṃ me" ti tikkhattuṃ sīhanādaṃ nadi. Tasmiṃ khaṇe Bārāṇasirājā paccantaṃ vūpasametvā āgato, nadiyā sīsaṃ nahāyitvā sabbālaṃkārapatimaṇḍito hatthikkhandhena gacchamāno taṃ Bodhisattassa saddaṃ sutvā "ayaṃ puriso ‘jitam me'; ti vadati, ko nu kho etena jito, pakkosatha nan" ti pakkosāpetvā "bho purisa, ahaṃ tāva vijitasaṃgāmo, idāni jayaṃ gahetvā āgacchāmi, tayā pana ko jito" ti pucchi. Bodhisatto "mahārāja, tayā saṃgāmasahassam pi saṃgāmasatasahassam pi jinantena dujjitam eva kilesānaṃ ajitattā, ahaṃ pana mama abbhantare lobhaṃ niggaṇhanto kilese jinin" ti kathento yeva mahānadiṃ oloketvā āpokasiṇārammaṇaṃ jhānaṃ nibbattetvā sampattānubhāvo ākāse nisīditvā rañño dhammaṃ desento imaṃ gātham āha:

  Ja_I,7.10(=70).1: Na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajīyati,
                 taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajīyatīti. || Ja_I:69 ||


     Tattha na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajīyatīti yaṃ paccāmitte parājinitvā raṭṭhaṃ jitaṃ paṭiladdhaṃ puna jitehi paccāmittehi avajīyati taṃ jitaṃ sādhu nāma na hoti, kasmā: puna avajīyanato, aparo nayo:
jitaṃ vuccati jayo, yo paccāmittehi saddhiṃ yujjhitvā adhigato jayo puna tesu jinantesu parajayo hoti so na sādhu na sobhano,


[page 314]
314 1. Ekanipāta. 7. Itthivagga.
[... content straddling page break has been moved to the page above ...] tasmā yasmā puna parājayo va hoti, taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajīyatīti yaṃ kho pana paccāmitte nimmathetvā jitaṃ puna tehi nāvajīyati yo vā ekavāraṃ laddho jayo puna parājayo na hoti taṃ jitaṃ sādhu jitaṃ sobhanaṃ so jayo sādhu sobhano nāma hoti, kasmā: puna nāvajīyanato, tasmā tvaṃ mahārāja sahassakkhattum pi satasahassakkhattum pi saṃgāmasīsaṃ jinitvāpi tvaṃ saṃgāmayodho nāma na hosi, kiṃkāraṇā: attano kilesānaṃ ajitattā, yo pana ekavāram pi attano abbhantare kilese jināti ayaṃ uttamo saṃgāmasīse yodho ti ākāse nisinnako evaṃ Buddhalīḷhāya rañño dhammaṃ desesi. Uttamasaṃgāmayodhabhāvo pan'; ettha
           Yo sahassaṃ sahassena saṃgāme mānuse jine (Dhp. v. 103)
           ekañ ca jeyyam attānaṃ sa ve saṃgāmajuttamo ti
idaṃ suttaṃ sādhakaṃ.
     Rañño pana dhammaṃ suṇantass'; eva tadaṅgappahānavasena kilesā pahīnā, pabbajjāya cittaṃ nami, rājabalassāpi tath'; eva kilesā pahīyiṃsu. Rājā "idāni tumhe kahaṃ gamissathā" 'ti Bodhisattassa pucchi. "Himavantaṃ pavisitvā isipabbajjaṃ pabbajissāmi mahārājā" 'ti. "Tana hi aham pi pabbajissāmīti" Bodhisatten'; eva saddhiṃ nikkhami. Balakāyo brāhmaṇagahapatikā sabbaseniyo ti sabbo pi tasmiṃ ṭhāne sannipatito janakāyo raññā saddhiṃ yena nikkhami. Bārāṇasivāsino "amhākaṃ kira rājā Kuddālapaṇḍitassa dhammadesanaṃ sutvā pabbajjābhimukho hutvā saddhiṃ balakāyena nikkhanto, mayaṃ idha kiṃ karissāmā" 'ti dvādasayojanikāya Bārāṇasiyā sakalanagaravāsino nikkhamiṃsu. Dvādasayojanikā parisā ahosi. Taṃ ādāya Bodhisatto Himavantaṃ pāvisi. Sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno "Kuddālapaṇḍito mahābhinikkhamanaṃ nikkhanto" ti disvā "mahāsamāgamo bhavissati, vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti" Vissakammaṃ āmantetvā "tāta, Kuddālapaṇḍito mahābhinikkhamanaṃ nikkhanto,


[page 315]
10 Kuddālajātaka. (70). 315
[... content straddling page break has been moved to the page above ...] vasanaṭṭhānaṃ laddhuṃ vaṭṭati, tvaṃ Himavantapadesaṃ gantvā samabhūmibhāge dīghato tiṃsayojanaṃ vitthārato pannarasayojanaṃ assamapadaṃ māpehīti" āha. So "sādhu devā" 'ti paṭissutvā gantvā tathā akāsi. Ayam ettha saṃkhepo, vitthāro pana Hatthipālajātake āvibhavissati. Idañ ca hi tañ ca ekaparicchedam eva. Vissakammo pi assamapade paṇṇasālaṃ māpetvā dussadde mige ca sakuṇe ca amanusse ca paṭikkamāpetvā tena tena disābhāgena ekapadikamaggaṃ nīharitvā attano vasanaṭṭhānam eva agamāsi. Kuddālapaṇḍito pi taṃ parisaṃ ādāya Himavantaṃ pavisitvā sakkadattiyaṃ assamapadaṃ gantvā Vissakammena māpitaṃ pabbajitaparikkhāraṃ gahetvā paṭhamaṃ attanā pabbajitvā pacchā parisaṃ pabbājetvā assamapadaṃ bhājetvā adāsi. Sakkattarajjāni chaḍḍayiṃsu.
Tiṃsayojanaṃ assamapadaṃ pūri. Kuddālakapaṇḍito sesakasiṇesu pi parikammaṃ katvā brahmavihāre bhāvetvā parisāya kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brahmalokaparāyanā ahesuṃ, ye pana tesaṃ pāricariyaṃ akaṃsu te devalokaparāyanā ahesuṃ.
     Satthā "evaṃ bhikkhave cittaṃ nām'; etaṃ kilesavasena allīnaṃ dummocayaṃ hoti, uppannā lobhadhammā duppajahā evarūpe pi paṇḍite aññāṇe karontīti" imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino, keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, parisā Buddhaparisā, Kuddālakapaṇḍito pana aham evā" 'ti. Kuddālajātakaṃ. Itthivaggo sattamo.


[page 316]
316 1. Ekanipāta. 8. Varaṇavagga.

8. VARAṆAVAGGA.

                      1. Varaṇajātaka.
     Yo pubbe karaṇīyānīti. Idaṃ Satthā Jetavane viharanto Kuṭumbiyaputtatissattheraṃ ārabbha kathesi. Ekasmiṃ kira divase Sāvatthivāsino aññamaññaṃ sahāyakā tiṃsamattā kulaputtā gandhapupphavatthādīni gahetvā "Satthu dhammadesanaṃ suṇissāmā" 'ti mahājanapadaparivutā Jetavanaṃ gantvā nāgamāḷakasālamāḷakādisu thokaṃ nisīditvā sāyanhasamaye Satthari surabhigandhavāsitāya gandhakuṭito nikkhamitvā dhammasabbaṃ gantvā alaṃkatabuddhāsane nisinne saparivārā dhammasabaṃ gantvā Satthāraṃ gandhapupphehi pūjetvā cakkaṃkitatalesu phullapadumasassirīkesu pādesu vanditvā ekamantaṃ nisinnā dhammaṃ suṇiṃsu. Atha nesaṃ etad ahosi: "yathā yathā kho mayaṃ Bhagavatā dhammaṃ desitaṃ ājānāma pabbajeyyāmā" 'ti te Tathāgatassa dhammasabhato nikkhantakāle Tathāgataṃ upasaṃkamitvā vanditvā pabbajjaṃ yāciṃsu. Tesaṃ Satthā pabbajjaṃ adāsi. Te ācariyupajjhāye ārādhetvā upasampadaṃ labhitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā dve mātikā paguṇaṃ katvā kappiyākappiyaṃ ñatvā tisso anumodanā uggaṇhitvā cīvarāni sibbetvā rajitvā "samaṇadhammaṃ karissāmā" 'ti ācariyupajjhāye āpucchitvā Satthāraṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā "mayaṃ bhante bhavesu ukkaṇṭhitā jātijarāvyādhimaraṇabhayabhītā, tesaṃ no saṃsāraparimocanatthāya kammaṭṭhānaṃ kathethā" 'ti yāciṃsu. Satthā tesaṃ aṭṭhatiṃsāya kammaṭṭhānesu sappāyaṃ vicinitvā kammaṭṭhānaṃ kathesi. Te Satthu santike kammaṭṭhānaṃ gahetvā Satthāraṃ vanditvā padakkhiṇaṃ katvā pariveṇaṃ gantvā ācariyupajjhāye oloketvā pattacīvaraṃ ādāya "samaṇadhammaṃ karissāmā" 'ti nikkhamiṃsu. Atha nesaṃ abbhantare eko bhikkhu nāmena Kuṭumbikaputtatissatthero nāma kusīto hīnaviriyo rasagiddho.
So evaṃ cintesi: "ahaṃ n'; eva araññe vasituṃ na padhānaṃ padahituṃ na bhikkhācariyāya yāpetuṃ sakkhissāmi, ko me gamanena attho, nivattissāmīti" so viriyaṃ ossajitvā te bhikkhū anugantvā nivatti. Te pi kho bhikkhū Kosalesu cārikaṃ caramānā aññataraṃ paccantagāmaṃ gantvā taṃ upanissāya ekasmiṃ araññāyatane vassaṃ upagantvā anto temāsaṃ ghaṭantā vāyamantā vipassanāgabbhaṃ gāhāpetvā paṭhaviṃ unnādayamānā arahattaṃ patvā vutthavassā pavāretvā


[page 317]
1. Varaṇajātaka. (71). 317
[... content straddling page break has been moved to the page above ...] "paṭiladdhaguṇaṃ Satthu ārocessāmā" 'ti tato nikkhamitvā anupubbena Jetavanaṃ patvā pattacīvaraṃ paṭisāmetvā ācariyupajjhāye disvā Tathāgataṃ daṭṭhukāmā Satthu santikaṃ gantvā vanditvā nisīdiṃsu.
Satthā tehi saddhiṃ madhurapaṭisanthāraṃ akāsi. Te katapaṭisanthārā attanā laddhaguṇaṃ Tathāgatassa ārocesuṃ. Satthā te bhikkhū pasaṃsi. Kuṭumbikaputtatissatthero Satthāraṃ tesaṃ guṇakathaṃ kathentaṃ disvā sayam pi samaṇadhammaṃ kātukāmo jāto. Te pi kho bhikkhū "mayaṃ bhante tam eva araññavāsaṃ gantvā vasissāmā" 'ti Satthāraṃ āpucchiṃsu. Satthā "sādhū" 'ti anujāni. Te vanditvā pariveṇaṃ agamaṃsu. Atha so Kuṭimbiyaputtatissatthero rattibhāgasamanantare accāraddhaviriyo hutvā ativegena samaṇadhammaṃ karonto majjhimayāmasamanantare ālambanaphalakaṃ nissāya ṭhitako va niddāyanto parivattitvā patito, ūraṭṭhikaṃ bhijji, vedanā mahantā jātā, tesaṃ bhikkhūnaṃ taṃ paṭijaggantānaṃ gamanaṃ na sampajji. Atha ne upaṭṭhānavelāyaṃ āgate Satthā pucchi: "nanu tumhe bhikkhave ‘sve gamissāmā'; 'ti hiyyo āpucchitā ti". Āma bhante, api ca kho pan'; amhākaṃ sahāyako Kuṭimbikaputtatissatthero akāle ativegena samaṇadhammaṃ karonto niddābhibhūto parivattitvā patito, ūraṭṭhik'; assa bhinno, taṃ nissāya {amhākaṃ} gamanaṃ na sampannan" ti.
Satthā "na bhikkhave idān'; ev'; esa attano hīnaviriyabhāvena akāle ativegena viriyaṃ karonto tumhākaṃ gamanantarāyaṃ karoti, pubbe p'; esa tumhākaṃ gamanantārāyaṃ akāsi yevā" 'ti vatvā tehi yācito atītaṃ āhari:
     Atīte Gandhāraraṭṭhe Takkasilāyaṃ Bodhisatto disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ uggaṇhāpeti. Ath'; assa te māṇavā ekadivasaṃ dāruāharaṇatthāya araññaṃ gantvā dārūni uddhariṃsu. Tesaṃ antare eko kusītamāṇavo mahantaṃ varaṇarukkhaṃ disvā "sukkharukkho eso" ti saññāya "muhuttan tāva nipajjitvā pacchā rukkhaṃ abhirūhitvā dārūni pātetvā ādāya gamissāmīti"


[page 318]
318 1. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] uttarisāṭakaṃ pattharitvā nipajjitvā kākacchamāno niddaṃ okkami. Itare māṇavakā dārukalāpe badhitvā ādāya gacchantā taṃ pādena piṭṭhiyaṃ paharitvā pabodhetvā agamaṃsu. Kusītamāṇavo uṭṭhāya akkhīni puñjitvā puñjitvā avigataniddo va taṃ rukkhaṃ abhirūhitvā sākhaṃ gahetvā attano abhimukhaṃ ākaḍḍhitvā bhañjanto bhijjitvā uṭṭhitakoṭiyā attano akkhiṃ bhindāpetvā ekena hatthena taṃ pidhāya ekena hatthena alladārūni bhañjitvā rukkhato oruyha dārukalāpaṃ bandhitvā ukkhipitvā vegena gantvā tehi pātitānaṃ dārūnaṃ upari pātesi. Taṃ divasañ ca janapadagāmakato ekakulaṃ "sve brāhmaṇavācanakaṃ karissāmā" 'ti ācariyaṃ nimantayiṃsu. Ācariyo māṇavake āha: "tātā, sve ekaṃ gāmaṃ gantabbaṃ, tumhe pana nirāhārā na sakkhissatha gantuṃ, pāto va yāguṃ pacāpetvā tattha gantvā attanā laddhaṃ koṭṭhāsañ ca amhākaṃ pattakoṭṭhāsañ ca sabbaṃ ādāya āgacchathā" 'ti. Te pāto va yāgupācanatthāya dāsiṃ uṭṭhāpetvā "khippaṃ no yāguṃ pacāhīti" āhaṃsu. Sā dārūni gaṇhantī upari ṭhitāni allavaraṇadārūni gahetvā punappuna mukhavātaṃ dadamānāpi aggiṃ ujjāletuṃ asakkontī suriyaṃ uṭṭhāpesi. Māṇavakā "atidivā jāto, idāni na sakkā gantun" ti ācariyassa santikaṃ agamiṃsu. Ācariyo "kiṃ tātā na gacchathā" 'ti.
"Āma ācariya na gat'; amhā" 'ti. "Kiṃkāraṇā" ti. "Asuko nāma kusītamāṇavo amhehi saddhiṃ dārunaṃ gantvā varaṇarukkhamūle niddāyitvā pacchā vegenāruyha akkhiṃ bhindāpetvā allavaraṇadārūni āharitvā amhehi ānītadārūnaṃ upari pakkhipi, yāgupācikā tāni sukkhadārusaññāya gahetvā yāva suriyass'; uggamanā ujjāletuṃ nāsakkhi, iminā no kāraṇena gamanantarāyo jāto" ti. Ācariyo māṇavena katakammaṃ sutvā "andhabālānaṃ kammaṃ nissāya evarūpā va parihāni hotīti" vatvā imaṃ gāthaṃ samuṭṭhāpesi:


[page 319]
2. Sīlavanāgajātaka. (72). 319

  Ja_I,8.1(=71).1: Yo pubbe karaṇīyāni pacchā so kātum icchati
                 varaṇakaṭṭhabhañjo va sa pacchā-m-anutappatīti. || Ja_I:70 ||


     Tattha sa pacchāmanutappatīti yo koci puggalo idaṃ pubbe kattabbaṃ idaṃ pacchā ti avīmaṃsitvā pubbe karaṇīyāni paṭhamam eva kattabbakammāni pacchā karoti ayaṃ varaṇakaṭṭhabhañjo amhākaṃ māṇavako viya so bālapuggalo pacchā anutappati socati paridevatīti attho.
     Evaṃ Bodhisatto antevāsikānaṃ imaṃ kāraṇaṃ kathetvā dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "na bhikkhave esa idān'; eva tumhākaṃ antarāyaṃ karoti, pubbe pi akāsi yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā akkhibhedam patto māṇavo ūrubhedam patto bhikkhu ahosi, sesamāṇavā Buddhaparisā, ācariyabrāhmaṇo pana aham evā" 'ti. Varaṇajātakaṃ.

                      2. Sīlavanāgajātaka.
     Akataññussa posassā 'ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Dhammasabhāyaṃ bhikkhū "āvuso Devadatto akataññū Tathāgatassa guṇe na jānātīti" kathentā nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; eva Devadatto akataññū, pubbe pi akataññū yeva, na kadāci mayhaṃ guṇaṃ jānātīti" vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavantapadese hatthiyoniyaṃ nibbatti. So mātukucchito nikkhanto sabbaseto ahosi rajatapuñjasannibho, akkhīni pan'; assa maṇiguḷasadisāni paññāyamānapañcappasādāni ahesuṃ, mukhaṃ rattakambalasadisaṃ, soṇḍā rattasuvaṇṇabindupatimaṇḍitarajatadāmaṃ viya, cattāro pādā katalākhāparikammā viya, evam assa dasahi pāramīhi alaṃkato rūpaggappatto attabhāvo ahosi. Atha naṃ viññūtaṃ pattaṃ sakalaHimavante vāraṇā sannipatitvā upaṭṭhahantā vicariṃsu.


[page 320]
320 1. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] Evaṃ so asītisahassavāraṇaparivāro Himavantapadese vasamāno aparabhāge gaṇe dosaṃ disvā gaṇamhā kāyavivekassa ekako va araññe vāsaṃ kappesi, sīlavantatāya ca pan'; assa Sīlavanāgarājā tv-eva nāmaṃ ahosi. Ath'; eko Bārāṇasivāsiko vanacarako Himavantaṃ pavisitvā attano ājīvabhaṇḍakaṃ gavesamāno disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayabhīto bāhā paggayha paridevamāno carati. Bodhisatto tassa taṃ balavaparidevitaṃ sutvā "imaṃ purisaṃ dukkhā mocessāmīti" kāruññena codito tassa santikaṃ agamāsi.
So taṃ disvā va bhīto palāyi. Bodhisatto taṃ palāyantaṃ disvā tatth'; eva aṭṭhāsi. So puriso Bodhisattaṃ ṭhitaṃ disvā aṭṭhāsi. Bodhisatto puna agamāsi. So puna palāyitvā tassa ṭhitakāle ṭhatvā cintesi: "ayaṃ vāraṇo mama palāyanakāle tiṭṭhati ṭhitakāle āgacchati, nāyaṃ mayhaṃ anatthakāmo, imamhā pana dukkhā mocetukāmo va bhavissatīti" sūro hutvā aṭṭhāsi. Bodhisatto taṃ upasaṃkamitvā "kasmā bho tvaṃ purisa paridevamāno vicarasīti" pucchi. "Sāmi disā vavatthāpetuṃ asakkonto maggamūḷho hutvā maraṇabhayenā" 'ti. Atha naṃ Bodhisatto attano vasanaṭṭhānaṃ netvā katipāhaṃ phalāphalehi santappetvā "bho purisa, mā bhāyi, ahan taṃ manussapathaṃ nessāmīti" attano piṭṭhe nisīdāpetvā manussapathaṃ pāyāsi. Atha kho so mittadūbhī puriso "sace koci pucchissati ācikkhitabbaṃ bhavissatīti" Bodhisattassa piṭṭhe nisinno yeva rukkhanimittaṃ pabbatanimittaṃ upadhārento va gacchati.
Atha taṃ Bodhisatto araññā nīharitvā Bārāṇasigāmimahāmagge ṭhapetvā "bho purisa, iminā maggena gaccha, mayhaṃ pana vasanaṭṭhānaṃ pucchito pi apucchito pi mā kassaci ācikkhīti" taṃ uyyojetvā attano vasanaṭṭhānaṃ yeva agamāsi.
Atha so puriso Bārāṇasiṃ gantvā anuvicaranto dantakāravīthiṃ patvā dantakāre dantavikatiyo kurumāne disvā "kim pana bho jīvadantam pi labhitvā gaṇheyyāthā" 'ti.


[page 321]
2. Sīlavanāgajātaka. (72). 321
[... content straddling page break has been moved to the page above ...] "Bho kiṃ vadesi, jīvadanto nāma matahatthidantato mahagghataran" ti. "Tena hi ahaṃ vo jīvadantaṃ āharissāmīti" pātheyyaṃ gahetvā kharakakacaṃ ādāya Bodhisattassa vasanaṭṭhānaṃ agamāsi.
Bodhisatto taṃ disvā "kimatthaṃ āgato sīti" pucchi. "Ahaṃ sāmi duggato kapaṇo jīvituṃ asakkonto tumhe dantakhaṇḍaṃ yācitvā sace dassatha taṃ ādāya gantvā vikkiṇitvā tena mūlena jīvissāmīti āgato" ti. "Hotu bho, dantaṃ te dassāmi, sace dantakappanatthāya kakacakhaṇḍaṃ atthīti". "Kakacaṃ gahetvā āgato 'mhi sāmi". "Tena hi dante kakacena kantitvā ādāya gacchā" 'ti Bodhisatto pāde sammiñjetvā gonisinnakaṃ nisīdi. So tassa dve pi aggadante chindi. Bodhisatto te dante soṇḍāya "bho purisa, nāhaṃ ‘ete dantā mayhaṃ appiyā amanāpā'; ti dammi, ime hi pana me sahassaguṇena satasahassaguṇena sabbadhammapaṭivedhanasamatthā sabbaññūtañāṇadantā va piyatarā, tassa me idaṃ dantadānaṃ sabbaññūtañāṇaṃ paṭivijjhanatthāya hotū" 'ti sabbaññūtañāṇassa āvapanaṃ katvā dantayugaḷaṃ adāsi. So taṃ ādāya gantvā vikkiṇitvā tasmiṃ mūle khīṇe puna Bodhisattassa santikaṃ gantvā "sāmi tumhākaṃ dante vikkiṇitvā laddhamūlaṃ mayhaṃ iṇasodhanamattam eva jātaṃ, avasesadante dethā" 'ti āha. Bodhisatto "sādhū" 'ti paṭisuṇitvā purimanayen'; eva kappāpetvā avasesadante adāsi.
So te pi vikkiṇitvā puna āgantvā "sāmi jīvituṃ na sakkomi, mūladāṭhā me dehīti" āha. Bodhisatto "sādhū" 'ti vatvā purimanayen'; eva nisīdi. So pāpapuriso Mahāsattassa rajatadāmasadisaṃ soṇḍaṃ maddamāno Kelāsakūṭa-sadisaṃ kumbhaṃ abhirūhitvā ubho dantakoṭiyo paṇhiyā paharanto maṃsaṃ viyūhitvā kumbhaṃ āruyha kharakakacena mūladāṭhā kappetvā pakkāmi.
Bodhisattassa dassanūpacāraṃ vijahante yeva pan'; assa tasmiṃ pāpapurise catunahutādhikāni dveyojanasatasahassāni bahalaghanapaṭhavī Sineru-Yugandharādayo mahābhāro duggandhe jegucchāni gūthamuttādīni ca dhāretuṃ samatthāpi tassa guṇarāsiṃ dhāretuṃ asakkontī viya bhijjitvā vivaram adāsi.


[page 322]
322 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] Tāvad eva avīcimahānirayato jālā nikkhamitvā taṃ mittadūbhipurisaṃ kusalantakena kambalena pārupantī viya parikkhipitvā gaṇhi.
Evaṃ tassa pāpapuggalassa paṭhavipaviṭṭhakāle tasmiṃ vanasaṇḍe adhivatthā rukkhadevatā "akataññūmittadūbhipuggalo cakkavattirajjaṃ datvāpi tosetuṃ na sakkā" ti vanaṃ unnādetvā dhammaṃ desayamānā imaṃ gātham āha:

  Ja_I,8.2(=72).1: Akataññussa posassa niccaṃ vivaradassino
                 sabbaṃ ce paṭhaviṃ dajjā n'; eva naṃ abhirādhaye ti. || Ja_I:71 ||


     Tattha akataññussā 'ti attano kataguṇaṃ ajānantassa, posassā 'ti purisassa, vivaradassino ti chiddam eva okāsam eva olokentassa, sabbaṃ ce paṭhaviṃ dajjā ti sace pi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ imaṃ vā pana mahāpaṭhaviṃ parivattetvā paṭhavojaṃ dadeyya, neva naṃ abhirādhaye ti evaṃ karonto pi evarūpaṃ kataguṇaviddhaṃsanaṃ koci paritosetuṃ vā pasādetuṃ vā na sakkuneyyā 'ti attho.
     Evaṃ sā devatā taṃ vanaṃ unnādetvā dhammaṃ desesi.
Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi.
     Satthā "na bhikkhave Devadatto idān'; eva akataññū, pubbe pi akataññū yevā" 'ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā mittadūbhipuggalo Devadatto ahosi, rukkhadevatā Sāriputto, Sīlavanāgarājā pana aham evā" 'ti. Sīlavanāgajātakaṃ.

                      3. Saccaṃkirajātaka.
     Saccaṃ kirevam āhaṃsū 'ti. Idaṃ Satthā Veḷuvane viharanto vadhāya parisakkanaṃ ārabbha kathesi. Bhikkhusaṃghasmiṃ hi dhammasabhāyaṃ nisīditvā "āvuso Devadatto Satthu guṇaṃ na jānāti, vadhāya yeva parisakkatīti" Devadattassa aguṇaṃ kathente Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"


[page 323]
3. Saccaṃkirajātaka. (73). 323
[... content straddling page break has been moved to the page above ...] ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Devadatto mayhaṃ vadhāya parisakkati, pubbe pi parisakki yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatto rajjaṃ kāresi.
Tassa Duṭṭhakumāro nāma putto ahosi kakkhaḷo pharuso pahaṭāsīvisopamo, anakkositvā vā apaharitvā vā kenaci saddhiṃ na katheti, so antojanassa ca bahijanassa ca akkhimhi patitarajaṃ viya khādituṃ āgatapisāco viya ca amanāpo ahosi ubbejanīyo. So ekadivasaṃ nadīkīḷaṃ kīḷitukāmo mahantena parivārena nadītīraṃ agamāsi. Tasmiṃ khaṇe mahāmegho uṭṭhahi. Disā andhakārā jātā. So dāsapessajanaṃ āha: "etha bhaṇe, maṃ gahetvā nadīmajjhaṃ netvā nahāpetvā ānethā" 'ti.
Te taṃ tattha netvā "kin no rājā karissati, imaṃ pāpapurisaṃ etth'; eva māremā" 'ti mantayitvā "ettha gaccha kāḷakaṇṇīti" udake naṃ opilāpetvā paccuttaritvā tīre aṭṭhaṃsu. "‘Kahaṃ kumāro'; ti ca vutte na mayaṃ kumāraṃ passāma, meghaṃ uṭṭhitaṃ disvā udake nimujjitvā purato āgato bhavissatīti" amaccā rañño santikaṃ agamaṃsu. Rājā "kahaṃ me putto" ti pucchi. "Na jānāma deva, megho uṭṭhito, purato āgato bhavissatīti saññāya āgat'; amhā" 'ti. Rājā dvāraṃ vivarāpetvā nadītīraṃ gantvā "vicinathā" 'ti tattha tattha vicināpesi. Koci kumāraṃ nāddasa. So pi kho meghandhakāre deve vassante nadiyā vuyhamāno ekaṃ dārukkhandhaṃ disvā tattha nisīditvā maraṇabhayatajjito paridevamāno gacchati.
Tasmiṃ pana kāle Bārāṇasi-vāsī eko seṭṭhi nadītīre cattālīsakoṭidhanaṃ nidahitvā dhanataṇhāya dhanapiṭṭhe sappo hutvā nibbatti. Aparo tasmiṃ yeva padese tiṃsakoṭiyo nidahitvā dhanataṇhāya tatth'; eva unduro hutvā nibbatti. Tesaṃ vasanaṭṭhānaṃ udakaṃ pāvisi. Te udakassa paviṭṭhamaggen'; eva nikkhamitvā sotaṃ chindantā gantvā naṃ rājakumārena abhinisinnaṃ rukkhakkhandhaṃ patvā eko ekaṃ koṭiṃ itaro itaraṃ āruyha khandhapiṭṭhe va nipajjiṃsu.


[page 324]
324 I. Ekanipāta. 8 Varaṇavagga.
[... content straddling page break has been moved to the page above ...] Tassā yeva kho pana nadiyā tīre eko simbalirukkho atthi, tatth'; eko suvapotako vasati. So pi rukkho udakena dhotamūlo nadīpiṭṭhe pati. Suvapotako deve vassante uppatitvā gantuṃ asakkonto gantvā tass'; eva khandhassa ekapasse nilīyi. Evaṃ te cattāro janā ekato vuyhamānā gacchanti. Bodhisatto pi kho tasmiṃ kāle Kāsiraṭṭhe udiccabrāhmaṇakule nibbattitvā vuddhippatto isipabbajjaṃ pabbajitvā ekasmiṃ nadīnivattane paṇṇasālaṃ māpetvā vasati. So aḍḍharattasamaye caṃkamamāno tassa rājakumārassa balavaparidevanasaddaṃ sutvā cintesi:
"mādise nāma mettānuddayasampanne tāpase passante etassa purisassa maraṇaṃ ayuttaṃ, udakato uddharitvā tassa jīvitadānaṃ dassāmīti" so taṃ "mā bhāyi, mā bhāyīti" assāsetvā udakasotaṃ chindanto gantvā taṃ dārukkhandhaṃ ekāya koṭiyā gahetvā ākaḍḍhanto nāgabalo thāmasampanno ekavegena tīraṃ patvā kumāraṃ ukkhipitvā tīre patiṭṭhāpesi. Te pi sappādayo disvā ukkhipitvā assamapadaṃ netvā aggiṃ jāletvā "te dubbalatarā" ti paṭhamaṃ sappādīnaṃ sarīraṃ sedetvā pacchā rājakumārassa sarīraṃ sedetvā tam pi ārogaṃ katvā āhāraṃ dento pi paṭhamaṃ sappādīnaṃ yeva datvā pacchā tassa phalāphalāni upanāmesi. Rājakumāro "ayaṃ kūṭatāpaso maṃ rājakumāraṃ agaṇetvā tiracchānagatānaṃ sammānaṃ karotīti" Bodhisatte āghātaṃ bandhi. Tato katipāhaccayena sabbesu pi tesu thāmabalappattesu nadiyā oghe pacchinne sappo tāpasaṃ vanditvā āha: "bhante tumhehi mayhaṃ mahā upakāro kato, na kho panāhaṃ daḷiddo, asukaṭṭhāne me cattālīsa hiraññakoṭiyo nidahitā, tumhākaṃ dhanena kicce sati sabbam etaṃ dhanaṃ tumhākaṃ dātuṃ sakkomi, taṃ ṭhānaṃ āgantvā ‘dīghā'; 'ti pakkoseyyāthā" 'ti vatvā pakkāmi. Unduro tath'; eva tāpasaṃ nimantetvā "asukaṭṭhāne ṭhatvā ‘undurā'; 'ti pakkoseyyāthā" 'ti vatvā pakkāmi.


[page 325]
3. Saccaṃkirajātaka. (73). 325
[... content straddling page break has been moved to the page above ...] Suvo pana tāpasaṃ vanditvā "bhante mayhaṃ dhanaṃ n'; atthi, rattasālīhi pana vo atthe sati asukan nāma mayhaṃ vasanaṭṭhānaṃ, tattha gantvā ‘suvā'; 'ti pakkoseyyātha, ahaṃ ñātakānaṃ ārocetvā anekasakaṭapūramatte rattasāliyo āharāpetvā dātuṃ sakkomīti" vatvā pakkāmi. Itaro pana mittadūbhidhammesu dhammatāya kiñci avatvā eva "taṃ attano santikaṃ āgataṃ māressāmīti" cintetvā "bhante mayi rajje patiṭṭhite āgaccheyyātha, ahaṃ vo catuhi paccayehi upaṭṭhahissāmīti" vatvā pakkāmi. So gantvā nacirass'; eva rajje patiṭṭhāsi. Bodhisatto "vīmaṃsissāmi tāva te" ti paṭhamaṃ sappassa santikaṃ gantvā avidūre ṭhatvā "dīghā" 'ti pakkosi. So ekavacanen'; eva nikkhamitvā Bodhisattaṃ vanditvā "bhante imasmiṃ ṭhāne cattālīsa hiraññakoṭiyo, tā sabbāpi nīharitvā gaṇhathā" 'ti āha. Bodhisatto "evam atthu, uppanne kicce jānissāmīti" taṃ nivattetvā undurassa santikaṃ gantvā saddam akāsi. So pi tath'; eva paṭipajji. Bodhisatto tam pi nivattetvā suvassa santikaṃ gantvā "suvā" 'ti pakkosi. So pi ekavacanen'; eva rukkhaggato otaritvā Bodhisattaṃ vanditvā "kiṃ bhante mayhaṃ ñātakānaṃ vatvā Himavantapadesato tumhākaṃ sayañjātasāliṃ āharāpemīti" pucchi. Bodhisatto "atthe sati jānissāmīti" tam pi nivattetvā "idāni rājānaṃ parigaṇhissāmīti" gantvā rājuyyāne vasitvā punadivase ākappasaṃpattiṃ katvā bhikkhācāravattena nagaraṃ pāvisi. Tasmiṃ khaṇe so mittadūbhirājā alaṃkatahatthikkhandhavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karoti. So Bodhisattaṃ dūrato va disvā "ayaṃ so kūṭatāpaso mama santike bhutvā bhutvā vasitukāmo āgato, yāva parisamajjhe attano mayhaṃ kataguṇaṃ na-ppakāseti tāvad ev'; assa sīsaṃ chindāpessāmīti" purise olokesi, "kiṃ karoma devā" 'ti ca vutte "esa kūṭatāpaso maṃ kiñci yācitukāmo āgacchati maññe, etassa kāḷakaṇṇikatāpasassa maṃ passituṃ adatvā va etaṃ gahetvā


[page 326]
326 I. Ekanipāta. 8. Varaṇavagga.
{pacchābāhaṃ} bandhitvā catukke catukke paharantā nagarā nikkhāmetvā āghātane sīsam assa chinditvā sarīraṃ sūle uttāsethā" 'ti āha. Te "sādhū" 'ti sampaṭicchitvā gantvā niraparādhaṃ Mahāsattaṃ bandhitvā catukke catukke paharantā āghātanaṃ netuṃ ārabhiṃsu. Bodhisatto pahaṭapahaṭaṭṭhāne "amma tātā" 'te akanditvā nibbikāro imaṃ gātham āha:

  Ja_I,8.3(=73).1: Saccaṃ kir'; evam āhaṃsu narā ekacciyā idha:
                 kaṭṭhavipalāvitaṃ seyyo na tv-ev'; ekacciyo naro ti. || Ja_I:72 ||


     Tattha saccaṃ kirevam āhaṃsū 'ti avitatham eva kira evaṃ vadanti, narā ekacciyā idhā 'ti idh'; ekacce paṇḍitapurisā, kaṭṭhaṃ nipalāvitaṃ seyyo ti nadiyā vuyhamānaṃ sukkhadāruṃ nipalāvitaṃ uttāretvā thale ṭhapitaṃ seyyo sundarataraṃ etan ti vadamānā te purisā saccaṃ kira vadanti, kiṃkāraṇā:
tam hi yāgubhattādīnaṃ pacanatthāya sītāturānaṃ visīvanatthāya aññesam pi ca parissayānaṃ hāranatthāya upakāraṃ hoti, na tvevekacciyo naro ti ekacco pana mittadūbhi akataññū pāpapuriso oghena vuyhamāno hatthe gahetvā uttārito n'; atth'; eva varaṃ, tathā hi ahaṃ imaṃ pāpapurisaṃ uttāretvā imaṃ attano dukkhaṃ āharin ti.
     Evaṃ pahaṭapahaṭaṭṭhāne imaṃ gātham āha. Taṃ sutvā ye tattha paṇḍitapurisā te āhaṃsu: "kiṃ pana bho pabbajita tayā amhākaṃ rañño {atthi} koci guṇo kato" ti. Bodhisatto taṃ pavattiṃ ārocetvā "evam imaṃ mahoghato uttārento aham eva attano dukkhaṃ akāsiṃ, ‘na vata me porāṇakapaṇḍitānaṃ vacanaṃ katan'; ti anussaritvā evaṃ vadāmīti" āha. Taṃ sutvā khattiyabrāhmaṇādayo nagaravāsino "sv-āyaṃ mittadūbhī rājā evaṃ guṇasampanassa attano jīvitadāyakassa guṇamattam pi na jānāti, taṃ nissāya kuto amhākaṃ vaḍḍhi, ganhatha nan" ti kupitā samantato uṭṭhahitvā ususattipāsāṇamuggarādippahārehi hatthikkhandhagatam eva naṃ ghātetvā pāde gahetvā kaḍḍhitvā parikhāpiṭṭhe chaḍḍetvā Bodhisattaṃ abhisiñcitvā rajje patiṭṭhāpesuṃ. So dhammena rajjaṃ kārento puna ekadivasaṃ sappādayo parigaṇhitukāmo mahantena parivārena sappassa vasanaṭṭhānaṃ gantvā "dīghā" 'ti pakkosi.


[page 327]
4. Rukkhadhammajātaka. (74). 327
[... content straddling page break has been moved to the page above ...] Sappo āgantvā vanditvā "idan te sāmi dhanaṃ, gaṇhā" 'ti āha. Rājā cattālīsahiraññakoṭidhanaṃ amacce paṭicchāpetvā undurassa santikaṃ gantvā "undurā" 'ti pakkosi. So pi āgantvā vanditvā tiṃsakoṭidhanaṃ niyyādesi. Rājā tam pi amacce paṭicchāpetvā suvassa vasanaṭṭhānaṃ gantvā "suvā" 'ti pakkosi. So pi āgantvā pāde vanditvā "kiṃ sāmi sāliṃ āharāmīti" āha. Rājā "sālīhi atthe sati āharissasi, ehi gacchāmā" 'ti sattatiyā hiraññakoṭīhi saddhiṃ te tayo pi jane gāhāpetvā nagaraṃ gantvā pāsādavare mahātalaṃ āruyha dhanaṃ saṃgopāpetvā sappassa vasanatthāya suvaṇṇanāḷiṃ undurassa phalikaguhaṃ suvassa suvaṇṇapañjaraṃ kārāpetvā sappassa ca suvassa ca bhojanatthāya devasikaṃ kañcanataṭṭake madhulāje undurassa gandhasālitaṇḍule dāpesi, dānādīni ca puññāni karoti. Evan te cattāro pi janā yāvajīvaṃ samaggā sammodamānā viharitvā jīvitakkhaye yathākammaṃ agamaṃsu.
     Satthā "na bhikkhave Devadatto idān'; eva mayhaṃ vadhāya parisakkati, pubbe pi parisakkati yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Duṭṭharājā Devadatto ahosi, sappo Sāriputto, unduro Moggallāno, suvo Ānando, pacchā rajjaṃ patto dhammarājā pana aham evā" 'ti. Saccaṃkirajātakaṃ.

                      4. Rukkhadhammajātaka.
     Sādhu sambahulā ñātīti. Idaṃ Satthā Jetavane viharanto udakakalahe attano ñātakānaṃ mahāvināsaṃ paccupaṭṭhitaṃ ñatvā ākāsena gantvā Rohiṇiyā nadiyā upari pallaṃkena nisīditvā nīlaraṃsiṃ vissajjetvā ñātake saṃvejetvā ākāsā oruyha nadītīre nisinno taṃ kalahaṃ ārabbha kathesi. Ayam ettha saṃkhepo, vitthāro pana Kuṇālājātake āvibhavissati. Tadā pana Satthā ñātake āmantetvā "mahārāja tumhe ñātakā ñātakehi nāma samaggehi sammodamānehi bhavituṃ vaṭṭatīti" "ñātakānaṃ hi sāmaggiyā sati paccāmittā okāsaṃ na labhanti,


[page 328]
328 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] tiṭṭhantu tāva manussabhūtā, acetanānaṃ rukkhānam pi samaggiṃ laddhuṃ vaṭṭatīti" "atītasmiṃ hi Himavantapadese mahāvāto sālavanaṃ pahari, tassa pana sālavanassa aññamaññaṃ rukkhagacchagumbalatāhi sambaddhattā ekarukkham pi pātetuṃ asakkonto matthakamatthaken'; eva agamāsi, ekaṃ pana aṅgaṇe ṭhitaṃ sākhāviṭapasampannam pi mahārukkhaṃ aññehi rukkhehi asambaddhattā ummūletvā bhūmiyaṃ pātesi, iminā kāraṇena tumhehi pi samaggehi sammodamānehi vasituṃ vaṭṭatīti" vatvā tehi yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente paṭhamaṃ uppanno Vessavaṇo mahārājā cavi. Sakko aññaṃ Vessavaṇaṃ ṭhapesi. Etasmiṃ Vessavaṇe parivatte pacchānibbatta-Vessavaṇo rukkhagacchagumbalatānaṃ "attano attano ruccanaṭṭhāne vimānaṃ gaṇhantū" 'ti sāsanaṃ pesesi. Tadā Bodhisatto Himavantapadese ekasmiṃ sālavane rukkhadevatā hutvā nibbatti. So ñātake āha: "tumhe vimānāni gaṇhantā aṅgaṇe ṭhitarukkhesu mā gaṇhittha, imasmiṃ pana sālavane mayā gahitavimānaṃ parivāretvā va gaṇhathā" 'ti. Tattha Bodhisattassa vacanakarā paṇḍitadevatā Bodhisattassa vimānaṃ parivāretvā va vimānāni gaṇhiṃsu, apaṇḍitā pana "kiṃ amhākaṃ araññe vimānehi, mayaṃ manussapathe gāmanigamarājadhānidvāresu vimānāni gaṇhissāma, gāmādayo hi upanissāya vasamānā devatā lābhaggayasaggappattā hontīti" manussapathe aṅgaṇaṭṭhāne nibbattamahārukkhesu vimānāni gaṇhiṃsu. Ath'; ekasmiṃ divase mahatī vātavuṭṭhi uppajjitvā tassa atitaddhatāya daḷhamūlā vanajeṭṭharukkhāpi sambhaggasākhāviṭapā samūlā nipatiṃsu. Tam pana aññamaññaṃ sambandhanena ṭhitasālavanam patvā ito c'; ito ca paharanto ekarukkham pi pātetuṃ nāsakkhi. Bhaggavimānā devatā nippaṭisaraṇā dārake hatthesu gahetvā Himavantaṃ gantvā attano pavattiṃ sālavane devatānaṃ kathayiṃsu.


[page 329]
5. Macchajātaka. (75). 329
[... content straddling page break has been moved to the page above ...] Tā tāsaṃ evaṃ āgatabhāvaṃ Bodhisattassa ārocesuṃ. Bodhisatto "paṇḍitānaṃ vacanaṃ agahetvā nippaccayaṭṭhānaṃ gatā nāma evarupā va hontīti" vatvā dhammaṃ desento imaṃ gātham āha:

  Ja_I,8.4(=74).1: Sādhu sambahulā ñātī api rukkhā araññajā,
                 vāto vahati ekaṭṭhaṃ brahantam pi vanaspatin ti. || Ja_I:73 ||


     Tattha sambahulā ñātīti cattāro upādāya tatuttariṃ satasahassaṃ pi sambahulā nāma, evaṃ sambahulā aññamaññaṃ nissāya vasantā ñātakā sādhu sobhanā pasatthā parehi appadhaṃsiyā ti attho, api rukkhā araññajā ti tiṭṭhantu manussabhūtā araññe jātarukkhāpi sambahulā aññamaññūpatthambhena ṭhitā sādhu yeva, rukkhānam pi hi sapaccayabhāvo va laddhuṃ vaṭṭati, vāto vahati ekaṭṭhan ti puratthimādibhedo vāto vāyanto aṅgaṇaṭṭhāne ṭhitaṃ ekaṭṭhaṃ ekakam eva ṭhitaṃ, brahantam pi vanaspatin ti sākhāviṭapasampannaṃ mahārukkham pi vahati, ummūletvā pātetīti attho.
     Bodhisatto imaṃ kāraṇaṃ kathetvā āyukkhaye yathākammaṃ gato.
     Satthāpi "evaṃ mahārāja ñātakānaṃ tāva sāmaggi yeva laddhuṃ vaṭṭatīti, samaggā sammodamānā piyavāsam eva vasathā" 'ti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā devatā Buddhaparisā ahesuṃ, paṇḍitadevatā pana aham evā" 'ti. Rukkhadhammajātakaṃ.

                      5. Macchajātaka.
     Abhitthanaya Pajjunnā 'ti. Idaṃ Satthā Jetavane viharanto attanā vassāpitavassaṃ ārabbha kathesi. Ekasmiṃ kira samaye Kosalaraṭṭhe devo na vassi, sassāni milāyanti, tesu ṭhānesu talākapokkharaṇisarā sussanti. Jetavanadvārakoṭṭhakasamīpe Jetavanapokkharaṇiyāpi udakaṃ chijji, kalalagahanaṃ pavisitvā nipanne macchakacchape kākakulalādayo kaṇayaggasadisehi tuṇḍehi koṭṭetvā nīharitvā nīharitvā vipphandamāne khādanti. Satthā macchakacchapānaṃ taṃ vyasanaṃ disvā mahākaruṇāya ussāhitahadayo "ajja mayā devaṃ vassāpetuṃ vaṭṭatīti pabhātāya rattiyā sarīrapaṭijagganaṃ katvā bhikkhācāravelaṃ sallakkhetvā mahābhikkhusaṃghaparivuto Buddhalīḷhāya Sāvatthiṃ piṇḍāya pavisitvā pacchābhattaṃ piṇḍapātaṃ paṭikkanto Sāvatthito vihāraṃ gacchanto Jetavanapokkharaṇiyā sopāne ṭhatvā Ānandattheraṃ āmantesi:


[page 330]
330 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] "Ananda, udakasāṭikaṃ āhara, Jetavanapokkharaṇiyaṃ nahāyissāmīti". "Nanu bhante Jetavanapokkharaṇiyaṃ udakaṃ chinnakaṃ, kalalamattam eva avasiṭṭhan" ti. "Ananda, Buddhabalaṃ nāma mahantaṃ, āhara tvaṃ udakasāṭikan" ti. Thero āharitvā adāsi. Satthā eken'; antena udakasāṭiṃ nivāsetvā eken'; antena sarīraṃ pārupitvā "Jetavanapokkharaṇiyaṃ nahāyissāmīti" sopāne aṭṭhāsi. Taṃ khaṇaṃ ñeva Sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So "kin nu kho" ti āvajjanto taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā "tāta, Satthā ‘Jetavanapokkharaṇiyaṃ nahāyissāmīti'; dhurasopāne ṭhito, khippaṃ sakala-Kosalaraṭṭhaṃ ekam oghaṃ katvā vassāpehīti". So "sādhū" 'ti sampaṭicchitvā ekaṃ {valāhakaṃ} nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto pācīnalokadhātumukho pakkhandi, pācīnadisābhāge khalamaṇḍalamattaṃ ekaṃ meghapaṭalaṃ uṭṭhāya satapaṭalasahassapaṭalaṃ hutvā abhitthanantaṃ vijjutā nicchārentaṃ adhomukhaṃ ṭhapitaudakakumbhākārena vassamānaṃ sakalaṃ Kosalaraṭṭhaṃ mahoghena viya ajjhottari. Devo acchinnadhāraṃ vassanto muhutten'; eva Jetavanapokkharaṇiṃ pūresi, dhurasopānaṃ āhacca udakaṃ aṭṭhāsi. Satthā pokkharaṇiyaṃ nahāyitvā rattadupaṭṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā Sugatamahācīvaraṃ ekaṃsagataṃ katvā bhikkhusaṃghaparivuto gantvā gandhakuṭipariveṇe paññattavarabuddhāsane nisīditvā bhikkhusaṃghena vatte dassite uṭṭhāya maṇisopānaphalake ṭhatvā bhikkhusaṃghassa ovādaṃ datvā uyyojetvā surabhigandhakuṭim pavisitvā dakkhiṇena passena sīhaseyyaṃ kappetvā sāyaṇhasamaye dhammasabhāyaṃ sannipatitānaṃ bhikkhūnaṃ "passathāvuso Dasabalassa khantimettānuddayasampattiṃ vividhasassesu milāyantesu nānājalāsayesu sussantesu macchakacchapesu mahādukkhaṃ pāpuṇantesu kāruññaṃ paṭicca ‘mahājanaṃ dukkhā mocessāmīti'; udakasāṭikaṃ nivāsetvā Jetavanapokkharaṇiyā dhurasopāne ṭhatvā muhuttena sakala-Kosalaraṭṭhaṃ mahoghena opilāpento viya devaṃ vassāpetvā mahājanaṃ kāyikacetasikadukkhato mocetvā vihāraṃ paviṭṭho"


[page 331]
5. Macchajātaka. (75). 331
[... content straddling page break has been moved to the page above ...] ti kathāya vattamānāya gandhakuṭito nikkhamitvā dhammasabhaṃ āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Tathāgato idān'; eva mahājane kilamante devaṃ vassāpesi, pubbe tiracchānayoniyaṃ nibbattitvā maccharājakāle pi vassāpesi yevā" 'ti vatvā atītaṃ āhari:
     Atīte imasmiṃ yeva Kosalaraṭṭhe imissā ca Sāvatthiyā imasmiṃ yeva Jetavanapokkharaṇiyaṭṭhāne ekā valligahanaṃ parikkhittā kandarā ahosi. Bodhisatto macchayoniyaṃ nibbattitvā macchagaṇaparivuto tattha paṭivasati. Yathā pana idāni evam evaṃ tadāpi tasmiṃ raṭṭhe devo na vassi. Manussānaṃ sassāni milāyiṃsu, vāpiādisu udakaṃ chijji, macchakacchapā kalalagahanaṃ pavisiṃsu. Imissāpi kandarāya macchā kalalagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu, kākādayo tuṇḍena koṭṭetvā nīharitvā khādiṃsu. Bodhisatto ñātisaṃghassa taṃ vyasanaṃ disvā "imaṃ hi etesaṃ ḍukkhaṃ ṭhapetvā maṃ añño mocetuṃ samattho nāma n'; atthi, saccakiriyaṃ katvā devaṃ vassāpetvā ñātake maraṇadukkhā mocessāmīti" kālavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā nikkhamitvā añjanarukkhasāraghaṭikavaṇṇamahāmaccho sudhotalohitaṃkamaṇisadisāni akkhīni ummīletvā ākāsaṃ ulloketvā Pajjunnadeva{rājassa} saddaṃ datvā "bho Pajjunna, ahaṃ ñātake nissāya dukkhito, tvaṃ mayi sīlavante kilamante kasmā devaṃ na vassāpesi, mayā samānajātikānaṃ khādanaṭṭhāne nibbattitvā taṇḍulapamāṇam pi macchaṃ ādiṃ katvā khāditapubbo nāma n'; atthi, añño pi me pāṇo jīvitā na voropitapubbo, iminā saccena devaṃ vassāpetvā ñātisaṃghaṃ me dukkhā mocehīti" vatvā paricārakaceṭakaṃ āṇāpento viya Pajjunnaṃ devarājānaṃ ālapanto imaṃ gātham āha:


[page 332]
332 I. Ekanipāta. 8. Varaṇavagga.

  Ja_I,8.5(=75).1: Abhitthanaya Pajjunna, nidhiṃ kākassa nāsaya,
                 kākaṃ sokāya randhehi, mañ ca sokā pamocayā ti. || Ja_I:74 ||


     Tattha abhitthanaya Pajjunnā 'ti pajjunno vuccati megho, ayaṃ pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati, ayaṃ kir'; assa adhippāyo: devo nāma anabhitthananto vijjutā anicchārento vassanto pi na sobhati, tasmā tvaṃ abhitthananto vijjutā nicchārento vassāpehīti, nidhiṃ kākassa nāsayā ti kākā kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā nīharitvā khādanti, tasmā nesaṃ anto kalale macchā nidhīti vuccanti, taṃ kākasaṃghassa nidhiṃ devaṃ vassāpento udake paṭicchādetvā nāsehīti, kākaṃ sokāya randhehīti kākasaṃgho imissā kandarāya udakena puṇṇāya macche alabhamāno socissati, tam kākagaṇaṃ tvam imaṃ kandaraṃ pūrento sokāya randhehi sokass'; atthāya, pāpa yatha antonijjhānalakkhaṇaṃ sokaṃ pāpuṇāti evaṃ karohīti attho, mañ ca sokā pamocayā ti ettha cakāro sampiṇḍanattho, evaṃ mañ ca mama ñātake ca sabbe va imamhā maraṇasokā mocehīti.
     Evaṃ Bodhisatto paricārakaceṭakaṃ āṇāpento viya Pajjunnaṃ ālapitvā sakala-Kosalaraṭṭhe mahāvassaṃ vassāpetvā mahājanaṃ maraṇadukkhā mocetvā jīvitapariyosāne yathākammaṃ gato.
     Satthā "na bhikkhave Tathāgato idān'; eva devaṃ vassāpeti, pubbe pi macchayoniyaṃ nibbatto pi vassāpesi yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā macchagaṇo Buddhaparisā ahosi, Pajjunnadevarājā Ānando, maccharājā pana aham evā" 'ti. Macchajātakaṃ.

                      6. Asaṃkiyajātaka.
     Asaṃkiyomhi gāmamhīti. Idaṃ Satthā Jetavane viharanto ekaṃ Sāvatthi-vāsiṃ upāsakaṃ ārabbha kathesi. So kira sotāpanno ariyasāvako kenacid eva karaṇīyena ekena sakaṭasatthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne sakaṭāni mocetvā {khandhāvāraṃkhandhe} kate satthavāhassa avidūre aññatarasmiṃ rukkhamūle caṃkamati. Ath'; attano kālaṃ sallakkhetvā pañcasatā corā "khandhāvāraṃ vilumpissāmā" 'ti dhanumuggarādihatthā taṃ ṭhānaṃ parivārayiṃsu.


[page 333]
6. Asaṃkiyajātaka. (76). 333
[... content straddling page break has been moved to the page above ...] Upāsako pi caṃkami yeva. Corā naṃ disvā "addhā esa khandhāvāraṃ rakkhako bhavissati, imissa niddaṃ okkantakāle vilumpissāmā" 'ti ajjhottarituṃ asakkontā tattha tatth'; eva aṭṭhaṃsu.
So pi upāsako paṭhamayāme pi majjhimayāme pi pacchimayāme pi caṃkamaṃ ñeva adhiṭṭhāsi. Paccūsakāle jāte corā okāsaṃ alabhantā gahite pāsāṇamuggarādayo chaḍḍetvā palāyiṃsu. Upāsako pi attano kammaṃ niṭṭhāpetvā puna Sāvatthiṃ āgantvā Satthāraṃ upasaṃkamitvā "bhante attānaṃ rakkhamānā paraṃ rakkhikā hontīti" pucchi.
"Āma upāsaka, attānaṃ rakkhanto paraṃ rakkhati, paraṃ rakkhanto attānaṃ rakkhatīti". So "yāva subhāsitaṃ c'; idaṃ bhante Bhagavatā, ahaṃ ekena satthavāhena saddhiṃ maggaṃ paṭipanno ‘rukkhamūle caṃkamanto maṃ rakkhissāmīti'; sakalasatthaṃ rakkhin" ti āha.
Satthā "upāsaka pubbe pi paṇḍitā attānaṃ rakkhantā paraṃ rakkhiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇakule nibbattitvā vayappatto kāmesu ādīnavaṃ disvā isipabbajjaṃ pabbajitvā Himavante vasanto loṇambilasevanatthāya janapadaṃ āgantvā janapadacārikaṃ caranto ekena satthavāhena saddhiṃ maggaṃ paṭipajjitvā ekasmiṃ araññaṭṭhāne satthe niviṭṭhe satthato avidūre jhānasukhena vītināmento aññatarasmiṃ rukkhamūle caṃkamaṃ adhiṭṭhāsi.
Atha kho pañcasatā corā sāyamāsabhattassa bhuttakāle "taṃ sakaṭasatthaṃ vilumpissāmā" 'ti āgantvā parivārayiṃsu. Ne taṃ tāpasaṃ disvā "sace ayaṃ amhe passissati satthavāsikānaṃ ārocessati, etassa niddūpagatavelāya vilumpissāmā" ti tatth'; eva aṭṭhaṃsu. Tāpaso sakalam pi rattiṃ caṃkami yeva. Corā okāsaṃ alabhitvā gahitagahite muggarapāsāṇe chaḍḍetvā sakaṭasatthavāsīnaṃ saddaṃ datvā "bho satthavāsino, sace esa rukkhamūle caṃkamanatāpaso ajja nābhavissa sabbe mahāvilopaṃ pattā abhavissatha, sve tāpasassa mahāsakkāraṃ kareyyāthā" 'ti vatvā pakkamiṃsu. Te pabhātāya rattiyā corehi chaḍḍite muggarapāsāṇādayo disvā bhītā Bodhisattassa santikaṃ gantvā vanditvā "bhante diṭṭhā vo corā" ti pucchiṃsu.


[page 334]
334 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] "Āmāvuso diṭṭhā" ti. "Bhante ettake vo core disvā bhayaṃ vā sārajjaṃ vā na uppajjīti". Bodhisatto "āvuso core disvā bhayaṃ nāma sadhanassa hoti, ahaṃ pana niddhano, sv-āhaṃ kiṃ bhāyissāmi, mayhaṃ hi gāme pi araññe pi vasantassa bhayaṃ vā sārajjaṃ vā n'; atthīti" vatvā tesaṃ dhammaṃ desento imaṃ gātham āha:

  Ja_I,8.6(=76).1: Asaṃkiyo 'mhi gāmamhi, araññe n'; atthi me bhayaṃ,
                 ujumaggaṃ samārūḷho mettāya karuṇāya cā ti. || Ja_I:75 ||


     Tattha saṃkāya niyutto patiṭṭhito ti saṃkiyo na saṃkiyo asaṃkiyo, ahaṃ gāme vasanto pi saṃkāya appatiṭṭhitattā asaṃkiyo nibbhayo nirāsaṃko ti dīpeti.
araññe ti gāmagāmūpacāravinimutte ṭhāne, ujumaggaṃ samārūḷho mettāya karuṇāya cā 'ti ahan tikacatukkajjhānikāhi mettākaruṇāhi kāyavaṃkādivirahitaṃ ujubrahmalokagāmimaggaṃ ārūḷho ti vadati, atha vā parisuddhasīlatāya kāyavacīmanovaṃkavirahitaṃ ujuṃ devalokamaggaṃ ārūḷho 'mhīti dassetvā tato uttariṃ mettāya karuṇāya ca patiṭṭhitattā ujuṃ Brahmalokamaggam pi ārūḷho 'mhīti dasseti pi, aparihīnajjhānassa hi ekaekantena Brahmalokaparāyanattā mettākaruṇādayo ujumaggā nāma.
     Evaṃ Bodhisatto imāya gathāya dhammaṃ desetvā tuṭṭhacittehi tehi manussehi sakkatapūjito yāvajīvaṃ cattāro Brahmavihāre bhāvetvā Brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā satthavāsino Buddhaparisā ahesuṃ, tāpaso pana aham evā" 'ti. Asaṃkiyajātakaṃ.

                      7. Mahāsupinajātaka.
     Lāpūni sīdantīti. Idaṃ Satthā Jetavane viharanto soḷasa mahāsupine ārabbha kathesi. Ekadivasaṃ kira Kosalamahārājā rattiṃ niddūpagato pacchimayāme soḷasa mahāsupine disvā bhītatasito pabujjhitvā


[page 335]
7. Mahāsupinajātaka. (77). 335
[... content straddling page break has been moved to the page above ...] "imesaṃ supinānaṃ diṭṭhattā kin nu kho me bhavissatīti" maraṇabhayatajjito sayanapiṭṭhe nisinnako va vītināmesi.
Atha naṃ pabhātāya rattiyā brāhmaṇapurohitā upasaṃkamitvā "sukham asayittha mahārājā" 'ti pucchiṃsu. "Kuto me ācariyā sukhaṃ, ajjāhaṃ paccūsasamaye soḷasa mahāsupine passiṃ, so 'mhi tesaṃ diṭṭhakālato paṭṭhāya bhayappatto, vadetha ācariyā" ti. "Sutvā jānissāmā" 'ti vutte brāhmaṇānaṃ diṭṭhasupine kathetvā "kin nu kho me imesaṃ diṭṭhakāraṇā 'bhavissatīti" pucchi. Brāhmaṇā hatthe vidhūniṃsu. "Kasmā hatthe vidhūnathā" 'ti ca vutte "kakkhaḷā mahārāja supinā" ti. "Kā tesaṃ nipphatti bhavissatīti". "Rajjantarāyo jīvitantarāyo bhogantarāyo ti imesaṃ tiṇṇaṃ antarāyānaṃ aññataro" ti.
"Sappaṭikammā appaṭikammā" ti. "Kāmaṃ ete supinā atipharusattā appaṭikammā, mayaṃ pana te sappaṭikamme karissāma, ete paṭikkamāpetuṃ asakkontānaṃ amhākaṃ sikkhitabhāvo nāma kiṃ karissatīti". "Kiṃ pana katvā paṭikkamāpessathā" 'ti. "Sabbacatukkena yaññaṃ yajissāma mahārājā" 'ti. Rājā bhītatasito "tena hi ācariyā mama jīvitaṃ tumhākaṃ hatthe, khippaṃ me sotthiṃ karothā" 'ti āha. Brāhmaṇā "bahuṃ dhanaṃ labhissāma, bahuṃ khajjabhojjaṃ āharāpessāmā" 'ti haṭṭhatuṭṭhā "mā cintayi mahārājā" 'ti rājānaṃ samassāsetvā rājanivesanā nikkhamitvā bahinagare yaññāvāṭaṃ katvā bahū catuppadagaṇe thūne paṇīte katvā pakkhigaṇe samāhalitvā "idañ c'; idañ ca laddhuṃ vaṭṭatīti" punappuna saṃsaranti. Atha kho Mallikā devī taṃ kāraṇaṃ ñatvā rājānaṃ upasaṃkamitvā pucchi:
"kin nu kho mahārāja brāhmaṇā punappuna saṃsarantīti". "Sukhitā tvaṃ amhākaṃ, kaṇṇamūle āsīvisaṃ carantaṃ na jānāsīti". "Kim etaṃ mahārājā" 'ti. "Mayā evarūpā dussupinā diṭṭhā, brāhmaṇā ‘tiṇṇaṃ antarāyānaṃ aññataro paññāyatīti'; vatvā ‘tesaṃ paṭighātāya yaññaṃ yajāmā'; 'ti vatvā punappuna saṃsarantīti". "Kim pana te mahārāja sadevake loke aggabrāhmaṇo supinapaṭikammaṃ pucchito" ti. "Kataro pan'; esa bhadde sadevake loke aggabrāhmaṇo" ti. "Sadevake loke aggapuggalaṃ sabbaññuṃ visuddhaṃ nikkilesaṃ mahābrāhmaṇaṃ na jānāsi, so hi Bhagavā supinantaraṃ jāneyya, gaccha tvaṃ puccha mahārājā" 'ti. "Sādhu devīti" rājā vihāraṃ gantvā Satthāraṃ vanditvā nisīdi. Satthā madhurassaraṃ nicchāretvā "kin nu kho mahārāja atippage va āgato sīti" āha. "Ahaṃ bhante paccūsamaye soḷasa mahāsupine disvā bhīto brāhmaṇānaṃ ārocesiṃ,


[page 336]
336 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] brāhmaṇā ‘kakkhaḷā mahārāja supinā, etesaṃ paṭighātanatthāya sabbacatukkena yaññaṃ yajissāmā'; 'ti yaññaṃ sajjenti, bahū pāṇā maraṇabhayatajjitā, tumhe va sadevake loke aggapuggalo, atītānāgatapaccuppannaṃ upādāya n'; atthi so neyyadhammo yo vo ñāṇamukhe āpāthaṃ nāgacchati, etesaṃ me supinānaṃ nipphattiṃ kathetha Bhagavā" 'ti. "Evam etaṃ mahārāja, sadevake loke maṃ ṭhapetvā añño etesaṃ supinānaṃ antaraṃ vā nipphattiṃ vā jānituṃ samattho nāma n'; atthi, ahan te kathessāmi, api ca kho tvaṃ diṭṭhaniyāmen'; eva supine kathehīti". "Sādhu bhante" ti rājā diṭṭhaniyāmen'; eva kathento
                Usabhā rukkhā gāviyo gavā ca
                asso kaṃso sigālī ca kumbho
                pokkharaṇī ca apākacandanaṃ
                Lāpūni sīdanti silā plavanti.
                maṇḍūkiyo kaṇhasappe gilanti
                kākaṃ suvaṇṇā parivārayanti
                tasā vakā eḷakānaṃ bhayā hīti
imaṃ mātikaṃ nikkhipitvā kathesi, "Kathaṃ bhante, ekan tāva supinaṃ evaṃ addasaṃ: cattāro añjanavaṇṇā kāḷausabhā ‘yujjhissāmā'; 'ti catūhi disāhi rājaṅgaṇaṃ āgantvā ‘usabhayuddhaṃ passissāmā'; 'ti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvā va paṭikkantā, imaṃ pathamaṃ supinamaddasaṃ, imassa ko vipāko" ti. "Mahārāja, imassa vipāko n'; eva tava na mama kāle bhavissati, anāgate pana adhammikānaṃ kapaṇarājūnaṃ adhammikānaṃ ca manussānaṃ kāle loke viparivattamāne kusale ossanne akusale ussanne lokassa parihānakāle, devo na sammā vassissati, meghapādā ca chijjissanti, sassāni milāyissanti, dubbhikkhaṃ bhavissati, vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ temanabhayena antopavesitakāle purisesu kuddālapiṭakahatthesu āḷiṃ bandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjutā nicchāretvā te usabhā viya ayujjhitvā avassitvā va palāyissanti, ayam etassa vipāko, tuyhaṃ pana tappaccayā koci antarāyo n'; atthi, anāgataṃ ārabbha diṭṭhasupino esa,


[page 337]
7. Mahāsupinajātaka. (77). 337
[... content straddling page break has been moved to the page above ...] brāhmaṇā pana attano jīvitavuttiṃ nissāya kathayiṃsū" ti. Evaṃ Satthā supinassa nipphattiṃ kathetvā āha: "dutiyaṃ kathehi mahārājā" 'ti. "Dutiyaṃ bhante evaṃ addasaṃ: khuddakā rukkhā c'; eva gacchā ca paṭhaviṃ bhinditvā vidatthimattam pi ratanamattam pi anugantvā va pupphanti c'; eva phalanti ca, imaṃ dutiyam addasaṃ, imassa ko vipāko" ti. "Mahārāja, imassa vipāko lokassa parihīnakāle manussānaṃ parittāyukakāle bhavissati, anāgatasmiṃ hi sattā tibbarāgā bhavissanti, asampattavayā va kumāriyo purisantaraṃ gantvā utuniyo c'; eva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti, khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo phalaṃ viya ca puttadhītaro bhavissanti, itonidānam pi te bhayaṃ n'; atthi. Tatiyaṃ kathehi mahārājā" 'ti. "Gāviyo bhante tadahujātānaṃ vacchānaṃ khīraṃ pivantiyo addasaṃ, ayaṃ me tatiyo supino, imassa ko vipāko" ti. "Imassāpi vipāko anāgate eva manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle bhavissati, anāgatasmiṃ hi sattā mātāpitusu vā sassusasuresu vā lajjaṃ anupaṭṭhapetvā sayam eva kuṭumbaṃ saṃvidahantā va ghāsacchādanamattam pi mahallakānaṃ dātukāmā dassanti adātukāmā na dassanti, mahallakā anāthā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantā mahāgāviyo viya, itonidānaṃ pi te bhayaṃ n'; atthi. Catutthaṃ kathehīti". "Dhuravāhe bhante ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasaṃ, te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu, sakaṭāni na-ppavattiṃsu, ayam me catuttho supino, imassa ko vipāko" ti. "Imassāpi vipāko anāgate eva adhammikarājūnaṃ kāle bhavissati, anāgatasmiṃ hi adhammikakapaṇarājāno paṇḍitānaṃ paveṇikusalānaṃ kammaṃ nittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti, dhammasabhāya vinicchayaṭṭhāne pi paṇḍite vohārakusale mahallake amacce na ṭhapessanti, tabbiparītānaṃ pana taruṇataruṇānaṃ yasaṃ dassanti, tathārūpe eva ca vinicchayaṭṭhāne ṭhapessanti, te rājakammāni yeva yuttānañ ca ajānantā n'; eva taṃ yasaṃ ukkhipituṃ sakkhissanti na rājakammāni nittharituṃ, te asakkontā kammadhuraṃ chaḍḍessanti, mahallakāpi paṇḍitāmaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi ‘kiṃ amhākaṃ etehi, mayaṃ bāhirakā jātā, abbhantarikā taruṇadārakā jānissantīti'; uppannāni kammāni na karissanti,


[page 338]
338 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] evaṃ sabbathāpi tesaṃ rājūnaṃ hāni yeva bhavissati, dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakālo viya dhuravāhānaṃ mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati, itonidānam pi te bhayaṃ n'; atthi. Pañcamaṃ kathehīti". "Bhante, ubhatomukhaṃ assaṃ addasaṃ, tassa dvīsu passesu yavasan denti, so dvīhi mukhehi khādati, ayaṃ me pañcamo supino, imassa ko vipāko" ti. "Imassāpi anāgate adhammikarājakāle yeva vipāko bhavissati, anāgatasmiṃ hi adhammikabālarājāno adhammike lolamanusse vinicchaye ṭhapessanti, te pāpā puññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnam pi atthapaccatthikānaṃ hatthato lañcaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ, itonidānam pi te bhayaṃ n'; atthi. Chaṭṭhaṃ kathehīti". "Bhante, mahājano satasahassagghaṇikaṃ suvaṇṇapātiṃ sammajjitvā "idha passāvaṃ karohīti" ekassa jarasigālassa upanāmesi, taṃ tattha passāvaṃ karontaṃ addasaṃ, ayaṃ me chaṭṭho supino, imassa ko vipāko" ti. "Imassāpi vipāko anāgate yeva bhavissati, anāgatasmiṃ hi adhammikā va jātirājāno jātisampannānaṃ kulaputtānaṃ āsaṃkāya yasaṃ na dassanti akulīne va vaḍḍhessanti, evaṃ mahākulāni duggatāni bhavissanti lāmakakulāni issarāni, te ca kulīnapurisā jīvituṃ asakkontā ‘ime nissāya jīvissāmā'; 'ti akulīnānaṃ dhītaro dassanti, iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasigālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati, itonidānaṃ pi te bhayaṃ n'; atthi. Sattamaṃ kathehīti" . "Bhante, eko puriso rajjuṃ vaṭṭetvā vaṭṭetvā pādamūle nikkhipati, tena nisinnapīṭhassa heṭṭhā sayitā ekā chātasigālī nassa ajānantass'; eva taṃ khādati, ev'; āhaṃ addasaṃ, ayaṃ sattamo supino, imassa ko vipāko" ti. "Imassa pi anāgate yeva vipāko bhavissati, anāgatasmiṃ hi itthiyo purisalolā surālolā alaṃkāralolā visikhālolā āmisalolā bhavissanti, dussīlā durācārā tā sāmikehi kasīgorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suram pivantā mālāgandhavilepanaṃ dhārayamānā anto gehe accāyikam pi kiccaṃ anoloketvā gehe parikkhepassa uparibhāgena chiddaṭṭhānehi pi jāre upadhārayamānā sve vapitabbayuttakaṃ bījam pi koṭṭetvā yāgubhattakhajjakāni sampādetvā khādamānā vilumpissanti heṭṭhā pīṭhake nipannacchātasigālī viya vaṭṭetvā vaṭṭetvā pādamūle nikkhittarajjum,


[page 339]
7. Mahāsupinajātaka. (77). 339
[... content straddling page break has been moved to the page above ...] itonidānam pi te bhayaṃ n'; atthi.
Aṭṭhamaṃ kathehīti". "Bhante, rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasaṃ, cattāro pi pana vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā āharitvā pūritakumbham eva pūrenti, pūritapūritaṃ udakaṃ uttaritvā palāyi, tato pi punappuna tatth'; eva udakaṃ āsiñcanti, tucchakumbhe olokento pi n'; atthi, ayam me aṭṭhamo supino, imassa ko vipāko" ti. "Imassāpi anāgate yeva vipāko bhavissati, anāgatasmiṃ hi loko parihāyissati, raṭṭhaṃ nirojaṃ bhavissati, rājāno duggatā kapaṇā bhavissanti, yo issaro bhavissati tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti, te evaṃ duggatā sabbe {jānapade} attano vapakamme kāressanti, upaddutamanussā sake kammante chaḍḍetvā rājūnaṃ ñeva atthāya pubbaṇṇaparaṇṇāni ca vapantā rakkhantā layantā maddantā pavesentā ucchukkhettāni karontā yantāni karontā yantāni vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pubbaṇṇādīni āharitvā rañño koṭṭhāgāram eva pūressanti, attano gehesu tucchakoṭṭhakesu olokentāpi na bhavissanti, tucchatucchakumbhe anoloketvā pūritakumbhe pūraṇasadisam eva bhavissati, itonidānam pi te bhayaṃ n'; atthi. Navamaṃ kathehīti".
"Bhante, ekaṃ pañcapadumasañchannaṃ gambhīraṃ sabbatotitthaṃ pokkharaṇiṃ addasaṃ, samantato dipadacatuppadā otaritvā tattha pānīyaṃ pivanti, tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ, tīrapadesesu dipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannam anāvilaṃ, ev'; āhaṃ addasaṃ, ayaṃ me navamo supino, imassa ko vipāko" ti. "Imassāpi anāgate eva vipāko bhavissati, anāgatasmiṃ hi rājāno adhammikā bhavissanti, chandādivasena agatiṃ gacchantā rajjaṃ kāressanti, dhammena vinicchayaṃ nāma na dassanti, lañcavittakā bhavissanti dhanalolā, raṭṭhavāsikesu nesaṃ khantimettānuddayā nāma na bhavissanti, kakkhaḷā pharusā ucchuyante ucchugaṇṭhikā viya manusse pīḷentā nānappakārehi baliṃ uppādetvā dhanaṃ gaṇhissanti, manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti, majjhimajanapado suñño bhavissati paccanto ghanavāso seyyathāpi pokkharaṇiyā majjhe udakaṃ āvilaṃ pariyante vippasannaṃ, itonidānaṃ pi te bhayaṃ n'; atthi.


[page 340]
340 I. Ekanipāta. 8. Varaṇavagga.
Dasamaṃ kathehīti". "Bhante, ekissā yeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasaṃ - apākan ti vidāretvā vibhajitvā ṭhapitaṃ viya, tīh'; ākārehi paccamānaṃ ekasmiṃ phasse atikilinno hoti ekasmiṃ uttaṇḍulo ekasmiṃ supakko ti-, ayam me dasamo supino, imassa ko vipāko" ti. "Imassāpi anāgate yeva vipāko bhavissati, anāgatasmiṃ hi rājāno adhammikā bhavissanti, tesu adhammikesu rājayuttāpi brāhmaṇagahapatinegamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti, tato nesaṃ ārakkhadevatā balipaṭiggāhikā devatā rukkhadevatā ākāsaṭṭhadevatā ti evaṃ devatāpi adhammikā bhavissanti, adhammikārājūnaṃ rajje vātā visamā kharā vāyissanti, te ākāsaṭṭhakavimānāni kampessanti, tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti, vassamāno pi sakalaraṭṭhe ekappahārena na vassissati, vassamāno pi sabbattha kasikammassa vā vappakammassa vā upakāro hutvā na vassissati, yathā ca raṭṭhe evaṃ janapade pi gāme pi ekatalākasare pi ekappahārena na vassissati, talākassa uparibhāge vassanto heṭṭhābhāge na vassissati, heṭṭhā vassanto upari na vassissati, ekasmiṃ bhāge sassaṃ ativassena nāsessati, ekasmiṃ avassanena milāpessati, ekasmiṃ sammā vassamāno sampādessati, evaṃ ekassa rañño rajje vuttasassā nippakārā bhavissanti ekakumbhiyā odano viya, itonidānam pi te bhayaṃ n'; atthi. Ekādasamaṃ kathehīti". "Bhante, satasahassagghaṇikaṃ candanasāraṃ pūtitakkena vikkiṇanti addasaṃ, ayaṃ me ekādasamo supino, imassa ko vipāko" ti. "Imassāpi anāgate eva mayhaṃ sāsane parihāyante vipāko bhavissati, anāgatasmiṃ hi paccayalolā alajjī bhikkhū bahū bhavissanti, te mayā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatupaccayahetu paresaṃ desessanti, paccayehi muccitvā titthāraṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti, kevalaṃ mama vyañjanasampattiṃ c'; eva madhurasaddañ ca sutvā mahagghāni cīvarādīni dassanti c'; eva dātukāmā ca hontīti desessanti, apare antaravīthicatukkarājadvārādisu nisīditvā kahāpaṇaḍḍhapādamāsakarūpādīni pi nissāya desessanti, iti mayā nibbānagghaṇakaṃ katvā desitaṃ dhammaṃ catuppaccayatthāya c'; eva kahāpaṇaḍḍhakahāpaṇānaṃ atthāya ca vikkiṇitvā desentā satasahassagghaṇakaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti,


[page 341]
7. Mahāsupinajātaka. (77). 341
[... content straddling page break has been moved to the page above ...] itonidānam pi te bhayaṃ n'; atthi.
Dvādasamaṃ kathehīti". "Bhante, tucchalāpūni udake sīdantāni addasaṃ, imassa ko vipāko" ti. "Imassāpi anāgate adhammikarājakāle loke viparivattante yeva vipāko bhavissati, tadā hi rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti akulīnānaṃ yeva dassanti, te issarā bhavissanti itare daliddā, rājasammukhe pi rājadvāre pi amaccasammukhe pi vinicchayaṭṭhāne pi tucchalābusadisānaṃ akulīnānaṃ ñeva kathā osīditvā ṭhitā viya niccalā suppatiṭṭhitā bhavissati, saṃghasannipātesu pi saṃghakammagaṇakammaṭṭhānesu c'; eva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃ ñeva kathā niyyānikā bhavissati na lajjibhikkhūnan ti evaṃ sabbathāpi tucchalāpusīdanakālo viya bhavissati, itonidānam pi te bhayaṃ n'; atthi. Terasamaṃ kathehīti" vutte "bhante mahantamahantā kūṭāgārappamāṇā ghanasilā nāvā viya udake plavamānā addasaṃ, imassa ko vipāko" ti. "Imassāpi tādise yeva kāle vipāko bhavissati, tadā hi adhammikarājāno akulīnānaṃ yasaṃ dassanti, te issarā bhavissanti kulīnā duggatā, tesu na keci gāravaṃ karissanti, itaresu yeva karissanti, rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati, tesu kathentesu ‘kiṃ ime kathentīti'; itare parihāsam eva karissanti, bhikkhusannipāte pi vuttappakāresu ṭhānesu n'; eva pesale bhikkhū garukātabbe maññissanti nāpi tesaṃ kathā pariyogāhitvā patiṭṭhahissati, silānaṃ plavanakālo viya bhavissati, itonidānam pi te bhayaṃ n'; atthi. Cuddasaṃ kathehīti". "Bhante, khuddakamadhukapupphapamāṇamaṇḍūkiyo mahante kaṇhasappe vegena anubandhitvā uppalanāle viya chinditvā chinditvā maṃsaṃ khāditvā gilantiyo addasaṃ, imassa ko vipāko" ti. "Imassāpi loke parihāyante anāgate eva vipāko bhavissati, tadā hi manussā tibbarāgādijātikā kilesānuvattikā hutvā taruṇataruṇānaṃ attano bhariyānaṃ vase vattissanti, gehe dāsakammakarādayo pi gomahisādayo pi hiraññasuvaṇṇam pi sabbaṃ tāsaṃ yeva āyattaṃ bhavissati, "asukaṃ hiraññasuvaṇṇaṃ vā paricchadādijātaṃ vā kahan" ti vutte "yattha vā tattha vā hotu, kiṃ tuyh'; iminā vyāpārena, tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jāto" ti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya vase katvā attano issariyaṃ pavattessanti, evaṃ madhukapupphapamāṇānaṃ maṇḍūkapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati,


[page 342]
342 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] itonidānam pi te bhayaṃ n'; atthi. Pannarasamaṃ kathehīti". "Bhante, dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kañcanavaṇṇapaṇṇatāya suvaṇṇā ti laddhanāme suvaṇṇarājahaṃse parivārente addasaṃ, imassa ko vipāko" ti. "Imassāpi anāgate dubbalarājakāle yeva vipāko bhavissati, anāgatasmiṃ rājāno hatthisippādisu akusalā yuddhesu visāradā bhavissanti, te attano rajjādivipattiṃ āsaṃkamānā samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikanahāpakakappakādīnaṃ dassanti, jātigottasampannakulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā isariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti, suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati, itonidānam pi te bhayaṃ n'; atthi. Soḷasamaṃ kathehīti". "Bhante, pubbe dīpino eḷake khādanti, ahaṃ pana eḷake dīpino anubandhitvā murumurā ti khādante addasaṃ, ath'; aññe tasā vakā eḷake dūrato va disvā tasitā tāsappattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu,- hikāro pan'; ettha nipātamattam eva-, ev'; āhaṃ addasaṃ, imassa ko vipāko" ti, "Imassāpi anāgate adhammikarājakāle yeva vipāko bhavissati, tadā hi akulīnā rājavallabhā issarā bhavissanti, kulīnā appaññātā duggatā, te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādisu balavanto {hutvā} kulīnānaṃ paveṇiāgatānaṃ khettavatthādīni ‘amhākaṃ santakāni etānīti'; abhiyujjhitvā te ‘na tumhākaṃ amhākan'; ti āgantvā vinicchayaṭṭhānādisu vivadante vettalatādīhi pahārāpetvā gīvāya gahetvā apakaḍḍhāpetvā ‘attano pamāṇaṃ na jānātha, amhehi saddhiṃ vivadatha, idāni vo rañño kathetvā hatthapādacchedanādīni kāressāmā'; ti santajjessanti, te tesaṃ bhayena attano santakāni vatthūni ‘tumhākaṃ yev'; etāni, gaṇhathā'; ti niyyādetvā attano gehāni pavisitvā bhītā nipajjissanti; pāpabhikkhu pi pesale bhikkhū yathāruciṃ viheṭhessanti, te pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti; evaṃ hīnajaccehi c'; eva pāpabhikkhūhi ca upaddutānaṃ jātimantakulaputtānaṃ c'; eva pesalānaṃ bhikkhūnañ ca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati, itonidānam pi te bhayaṃ n'; atthi, ayam pi hi supino anāgataṃ ñeva ārabbha diṭṭho, brāhmaṇā pana na dhammasudhammatāya tayi sinehena kathayiṃsu,


[page 343]
7. Mahasupinajātakā. (77). 343
[... content straddling page break has been moved to the page above ...] ‘bahuṃ dhanaṃ labhissānā'; ti āmisacakkhutāya jīvitavuttiṃ nissāya kathayiṃsū" ti.
Evaṃ Satthā soḷasannaṃ mahāsupinānaṃ nipphattiṃ kathetvā "na kho mahārāja etarahi tvaṃ ñeva ime supine addasa, porāṇakarājāno pi addasaṃsu, brāhmaṇāpi tesaṃ evam eva ime supine gahetvā yaññamatthake khipiṃsu, tato paṇḍitehi dinnena nayena gantvā Bodhisattaṃ pucchiṃsu, porāṇakāpi tesaṃ ime supine kathentā iminā niyāmena kathesun" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto udiccabrāhmaṇakule nibbattivā vayappatto isipabbajjaṃ pabbajitvā abhiññā c'; eva samāpattiyo ca nibbattetvā Himavantapadesaṃ jhānakīḷaṃ kīḷanto viharati. Tadā Bārāṇasiyaṃ Brahmadatto iminā va niyāmena ime supine disvā brāhmaṇe pucchi. Brāhmaṇā evam evaṃ yaññaṃ yajituṃ ārabhiṃsu. Tesu purohitassa antevāsikamāṇavo paṇḍito vyatto ācariyaṃ āha: "ācariya, tumhehi mayaṃ tayo vede uggaṇhāpitā, nanu tesu ‘ekaṃ māretvā ekassa sotthikammassa karaṇan nāma n'; atthīti"'. "Tāta iminā upāyena amhākaṃ bahuṃ dhanaṃ uppajjissati, tvaṃ pana rañño; dhanaṃ rakkhitukāmo maññe" ti. Māṇavo "tena hi ācariya tumhe tumhākaṃ kammaṃ karotha, ahaṃ tumhākaṃ santike kiṃ karissāmīti" vicaranto rañño uyyānaṃ agamāsi. Taṃ divasaṃ ñeva Bodhisatto pi taṃ kāraṇaṃ ñatvā "ajja mayi manussapathaṃ gate mahājanassa bandhanā mokkho bhavissatīti" ākāsena gantvā uyyāne otaritvā suvaṇṇapaṭimā viya maṅgalasilātale nisīdi. Māṇavo Bodhisattaṃ upasaṃkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ akāsi. Bodhisatto pi tena saddhiṃ madhurapatisanthāraṃ katvā "kin nu kho māṇava rājā dhammena rajjaṃ kāretīti" pucchi. "Bhante, rājā nāma dhammiko, api ca kho pana naṃ brāhmaṇā atitthe pakkhaṃ dāpenti, rājā soḷasa supine disvā brāhmaṇānaṃ ārocesi, brāhmaṇā ‘yaññaṃ yajissāma'


[page 344]
344 I. Ekanipāta. 8. Varaṇavagga.
'ti āraddhā, kin nu kho bhante ‘ayaṃ nāma imesaṃ supinānaṃ nipphattīti'; rājānaṃ saññāpetvā tumhākaṃ mahājanaṃ bhayā mocetuṃ na vaṭṭatīti". "Mayaṃ kho māṇava rājānaṃ na jānāma, rājāpi amhe na jānāti, sace pana idhāgantvā puccheyya katheyyām, assa mayan" ti. Māṇavo "ahaṃ bhante ānessāmi, tumhe mamāgamanaṃ udikkhantā muhuttaṃ nisīdathā" 'ti Bodhisattaṃ paṭijānāpetvā rañño santikaṃ gantvā "mahārāja eko ākāsacāriko tāpaso tumhākaṃ uyyāne otaritvā ‘tumhehi diṭṭhasupinānaṃ nipphattiṃ kathessāmīti'; tumhe pakkosatīti" āha. Rājā tassa kathaṃ sutvā tāvad eva mahantena parivārena uyyānaṃ gantvā tāpasaṃ vanditvā ekamantaṃ nisinno pucchi:
"tumhe kira bhante mayā diṭṭhasupinānaṃ nipphattiṃ jānathā" 'ti. "Āma mahārājā" 'ti. "Tena hi kathethā" ti. "Kathemi mahārāja, yathādiṭṭhe tāva supine maṃ sāvehīti". "Sādhu bhante" ti rājā

  Ja_I,8.7(=77).1: Usabhā rukkhā gāviyo gavā ca
                 asso kaṃso sigālī ca kumbho
                 pokkharaṇī ca apāka candanaṃ
                 Lāpūni sīdanti silā {palavanti} --pe--
                 tasā vakā eḷakānaṃ bhayā hīti || Ja_I:76 ||


vatvā Pasenadiraññā kathitaniyāmen'; eva supine kathesi.
     Bodhisatto pi tesaṃ idāni Satthārā kathitaniyāmen'; eva vitthārato nipphattiṃ kathetvā pariyosāne sayaṃ idaṃ kathesi: Vipariyāso vattati, na idha-matthīti, tatrāyaṃ attho: ayaṃ mahārāja imesaṃ supinānaṃ nipphatti, yaṃ pan'; etaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati taṃ vipariyāso vattati, viparītato vattati, vipallāsena vattatīti vuttaṃ hoti, kiṃkāraṇā: imesaṃ hi nipphatti nāma lokassa viparivattakāle akāraṇassa kāraṇan ti gahaṇakāle kāraṇassa akāraṇan ti chaḍḍanakāle abhūtassa bhūtan ti gaṇhanakāle alajjīnaṃ ussannakāle lajjīnañ parihīnakāle bhavissati, na-y-idha-m-atthi, idāni pana tava vā mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti n'; atthi,


[page 345]
8. Illīsajātaka. (78). 345
[... content straddling page break has been moved to the page above ...] tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati.
     "Alan tena, n'; atthi te itonidānaṃ bhayaṃ vā chambhittaṃ vā" ti mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā puna ākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu patiṭṭhāpetvā "ito paṭṭhāya mahārāja brāhmaṇehi saddhiṃ ekato hutvā pasughātayaññaṃ nāma mā yajā" 'ti dhammaṃ desetvā ākāsen'; eva attano vasanaṭṭhānaṃ agamāsi. Rājāpi tassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "supinapaccayā te bhayaṃ n'; atthi, hare taṃ yaññaṃ" ti yaññaṃ hāretvā mahājanassa jīvitadānaṃ datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, māṇavo Sāriputto, tāpaso pana aham evā" 'ti.
     Parinibbute pana Bhagavati Saṃgītikārakā usabhārukkhādīni tīṇi padāni Aṭṭhakathaṃ āropetvā lābūnīti ādīni pañca padāni ekaṃ gāthaṃ katvā Ekanipātapālim āropesun ti. Mahāsupinajātakaṃ.

                      8. Illīsajātaka.
     Ubho khañjā ti. Idaṃ Satthā Jetavane viharanto macchariseṭṭhiṃ ārabbha kathesi. Rājagahanagarassa kira avidūre Sakkharan nāma nigamo. Tatth'; eko Maccharikosiyo nāma seṭṭhi asītikoṭivibhavo paṭivasati. So tiṇaggena telabindumattam pi n'; eva paresaṃ deti na attanā paribhuñjati, iti tassa taṃ vibhavajātaṃ n'; eva puttadārādīnaṃ na samaṇabrāhmaṇānaṃ atthaṃ anubhoti, rakkhasapariggahītapokkharaṇī viya aparibhogaṃ tiṭṭhati. Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattālīsayojanamatthake vasantassa setthino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimataradivase rājānaṃ upaṭṭhāpetuṃ rājagehaṃ gantvā rājupaṭṭhānaṃ katvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi:


[page 346]
346 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] "sac'; āhaṃ ‘kapallapūvaṃ khāditukāmo 'mhīti'; vakkhāmi bahū mayā saddhiṃ khāditukāmā bhavissanti, evaṃ me bahūni taṇḍulasappiphāṇitādīni parikkhayaṃ gamissanti, na kassaci kathessāmīti" taṇhaṃ adhivāsento carati. So gacchante gacchante kāle uppaṇḍuppaṇḍukajāto dhamanisanthatagatto jāto. Tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji, evaṃ gato pi dhanahānibhayena kassaci kiñci na kathesi. Atha naṃ bhariyā upasaṃkamitvā piṭṭhiṃ parimajjitvā "kin te sāmi aphāsukan" ti pucchi. "Na me kiñci aphāsukaṃ atthīti. "Kin nu kho te rājā kupito" ti. "Rājāpi me na kuppati". "Atha kin te puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthīti". "Evarūpam pi n'; atthi". "Kismici pana te taṇhā atthīti". Evaṃ vutte pi dhanahānibhayena kiñci avatvā nissaddo va nipajji. Atha naṃ bhariyā "kathehi sāmi, kismin te taṇhā" ti āha. So vacanaṃ parigilanto viya "atthi me ekā taṇhā" ti āha. "Kin taṇhā sāmīti". "Kapallapūvaṃ khāditukāmo 'mhi". "Atha kimatthaṃ na kathesi, kiṃ tvaṃ daliddo, idāni sakalasakkharanigamavāsīnaṃ pahonake kapallapūve pacissāmīti".
"Kin tehi, attano kammaṃ katvā khādissantīti". "Tena hi ekaracchavāsīnaṃ pahonake pacāmīti". "Jānām'; ahan tava mahādhanabhāvan" ti. "Imasmiṃ gehamatte sabbesaṃ pahonakaṃ katvā pacāmīti".
"Jānām'; ahan tava mahajjhāsayabhāvan" ti. "Tena hi te puttadāramattass'; eva pahonakaṃ katvā pacāmīti". "Kin te etehīti". "Kiṃ pana tuyhañ ca mayhañ ca pahonakaṃ katvā pacāmīti". "Tvaṃ kiṃ karissasi". "Tena hi ekass'; eva te pahonakaṃ katvā pacāmīti".
"Imasmiṃ ṭhāne paccamānaṃ bahū paccāsiṃsanti, sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallāni ca ādāya thokaṃ khīrasappimadhuphāṇitañ ca gahetvā sattabhūmakassa pāsādassa upari mahātalaṃ āruyha paca, tatthāhaṃ ekako va nisīditvā khādissāmīti". Sā "sādhū" 'ti paṭisuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ āruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi, so ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikādayo datvā sattamaṃ talaṃ abhiruhitvā tattha pi dvāraṃ pidahitvā nisīdi, Bhariyāpi 'ssa uddhane aggiṃ jāletvā kapallakaṃ āropetvā pūve pacituṃ ārabhi. Atha Satthā pāto va Mahāmoggallānattheraṃ āmantesi: "eso Moggallāna Rājagahassa avidūre Sakkharanigame macchariseṭṭhi


[page 347]
8. Illīsajātaka. (78). 347
[... content straddling page break has been moved to the page above ...] ‘kapallapūve khādissāmīti aññesaṃ dassanabhayena sattabhūmakapāsāde kapallapūve pacāpeti, tvaṃ tattha gantvā taṃ seṭṭhiṃ dametvā nibbisevanaṃ katvā ubho pi jayampatike pūve ca khīrasappimadhuphāṇitādīni ca gāhāpetvā attano balena Jetavanaṃ ānehi, ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāre yeva nisīdissāmi, pūveh'; eva bhattakiccaṃ karissāmīti" āha. Thero "sādhu bhante" ti Satthu vacanaṃ sampaṭicchitvā tāvad eva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāse yeva maṇirūpakaṃ viya aṭṭhāsi. Mahāseṭṭhino theraṃ disvā va hadayamaṃsaṃ kampi. So "ahaṃ evarūpānaṃ ñeva bhayena imaṃ ṭhānaṃ āgato, ayañ ca āgantvā vātapānadvāre ṭhito" ti gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya rosena taṭatatāyanto evam āha: "samaṇa ākāse ṭhatvā thāva kiṃ labhissasīti, akāse apade padaṃ dassetvā caṃkamanto pi n'; eva labhissasīti" āha. Thero tasmiṃ yeva ṭhāne aparāparaṃ caṃkami. Seṭṭhi "caṃkamanto kiṃ labhissasi, ākāse pallaṃkena nisīdamāno pi na labhissasi yevā" 'ti āha. Thero pallaṃkaṃ ābhujitvā nisīdi. Atha naṃ "nisinno kiṃ labhissasi, āgantvā vātapānaummāre ṭhito pi na labhissasīti" āha. Thero ummāre aṭṭhāsi. Atha naṃ "ummāre ṭhito kiṃ labhissasi, dhūpayanto pi na labhissasi yevā" 'ti āha. Thero dhūpāyi, sakalapāsādo ekadhūmo ahosi. Seṭṭhino akkhīnaṃ sūciya vijjhanakālo viya jāto, gehajjhānabhayena pana naṃ "pajjalanto pi na labhissasīti" avatvā cintesi:
"ayaṃ samaṇo suṭṭhu laggo, aladdhā na gamissati, ekam assa pūvaṃ dāpessāmīti" bhariyaṃ āha: "bhadde ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi nan" ti. Sā thokaṃ ñeva piṭṭhiṃ kapallapātiyaṃ pakkhipi. Mahāpūvo hutvā sakalaṃ pātiṃ pūretvā uddhumāto aṭṭhāsi.
Seṭṭhi taṃ disvā "bahuṃ taya piṭṭhaṃ gahitaṃ bhavissatīti" sayam eva dabbikaṇṇena thokaṃ piṭṭhiṃ gahetvā pakkhipi. Pūvo purimapūvato mahantataro jāto. Evaṃ yaṃ yaṃ pacati so so mahantamahanto va hoti. So nibbiṇṇo bhariyaṃ āha: "bhadde imassa ekaṃ pūvaṃ dehīti". Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha: "sāmi, sabbe pūvā ekato laggā, visuṃ katuṃ na sakkomīti". "Ahaṃ karissāmīti" so pi kātuṃ nāsakkhi.
Ubho janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsu yeva.
Ath'; assa pūvehi saddhiṃ vāyamantass'; eva sarīrato sedā mucciṃsu pipāsā ca pacchijji. Tato bhariyaṃ āha: "bhadde, na me pūvehi attho,


[page 348]
348 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] pacchiyā saddhiṃ yeva imassa bhikkhussa dehīti". Sā pacchiṃ ādāya theraṃ upasaṃkami. Thero ubhinnam pi dhammaṃ desesi, tiṇṇaṃ ratanānaṃ guṇe kathesi, "atthi dinnaṃ, atthi yiṭṭhan" ti dānādīnaṃ phalaṃ gaganatale candaṃ viya dassesi. Taṃ sutvā pasannacitto seṭṭhi "bhante āgantvā imasmiṃ pallaṃke nisīditvā pūve paribhuñjathā" 'ti āha. Thero "mahāseṭṭhi, Sammāsambuddho ‘pūve khādissāmīti" pañcahi bhikkhusatehi saddhiṃ vihāre nisinno, tumhākaṃ ruciyā sati seṭṭhi bhariyaṃ pūve ca khīrādīni ca gaṇhāpetha, Satthu santikaṃ gamissāmā" 'ti āha. "Kahaṃ pana bhante etarahi Satthā" ti. "Ito pañcacattālīsayojanamatthake Jetavanavihāre seṭṭhīti". "Bhante kālaṃ anatikkamitvā" ettakaṃ addhānaṃ kathaṃ gamissāmā" 'ti. "Mahāseṭṭhi, tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi, tumhākaṃ pāsāde sopānasīsaṃ attano ṭhāne yeva bhavissati, sopānapariyosānaṃ pana Jetavanadvārakoṭṭhake bhavissatīti uparipāsādā heṭṭhāpāsādaṃ otaraṇakālamattena vo Jetavanaṃ nessāmīti". So "sādhu bhante" ti sampaṭicchi. Thero sopānasīsaṃ tatth'; eva katvā "sopānapādamūlaṃ Jetavanadvārakoṭṭhake hotū" 'ti adhiṭṭhāsi. Tath'; eva āhosi. Iti thero setthiñ ca seṭṭhibhariyañ ca uparipāsādā heṭṭhā otaraṇakālato khippataraṃ Jetavanaṃ sampāpesi. Te ubho pi Satthāraṃ upasaṃkamitvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattabuddhāsane nisīdi saddhiṃ bhikkhusaṃghena. Mahāseṭṭhi buddhapamukhassa saṃghassa dakkhiṇodakaṃ adāsi, bhariyā Tathāgatassa patte pūvaṃ patiṭṭhāpesi. Satthā attano yāpanamattaṃ gaṇhi, pañ casatā bhikkhū pi tath'; eva gaṇhiṃsu. Seṭṭhi khīrasappimadhusakkharā dadamāno agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhapesi. Mahāseṭṭhī pi saddhiṃ bhariyāya yāvadatthaṃ khādi. Pūvānaṃ pariyosānam eva na paññāyati. Sakalavihāre bhikkhūnañ ca vighāsādānañ ca dinne pi pariyanto na paññāyati. "Bhante pūvaṃ parikkhayaṃ na gacchatīti" Bhagavato ārocesuṃ. "Tena hi Jetavanadvārakoṭṭhake chaḍḍethā" 'ti. Atha ne dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Ajjāpi taṃ ṭhānaṃ Kapallapūvaṃ pabbhārante va paññāyati. Mahāseṭṭhi saha bhariyāya Bhagavantaṃ upasaṃkamitvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanaṃ akāsi, anumodanapariyosāne ubho pi sotāpattiphale patiṭṭhāya Satthāraṃ vanditvā dvārakoṭṭhake sopānaṃ āruyha attano pāsāde yeva patiṭṭhahiṃsu.


[page 349]
8. Illīsajātaka. (78). 349
[... content straddling page break has been moved to the page above ...] Tato paṭṭhāya mahāseṭṭhi asītikoṭidhanaṃ Buddhasāsane yeva vikiri. Punadivase Sammāsambuddho Sāvatthiyaṃ piṇḍāya caritvā Jetavanaṃ āgamma bhikkhūnaṃ Sugatovādaṃ datvā gandhakuṭiṃ pavisitvā patisallīṇo. Sāyaṇhasamaye dhammasabhāyam sannipatitvā bhikkhū "passathāvuso Mahāmoggallānattherassānubhāvaṃ, macchariseṭṭhiṃ muhuttena dametvā nibbisevanaṃ katvā pūve gāhāpetvā Jetavanaṃ ānetvā Satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi, aho mahānubhāvo thero" ti therassa guṇakathaṃ kathentā nisīdiṃsu.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave kuladamakena nāma bhikkhunā kulaṃ aviheṭhetvā akilametvā pupphato raṇuṃ gaṇhantena bhamarena viya upasaṃkamitvā Buddhaguṇe jānāpetabban" ti vatvā theraṃ pasaṃsanto
         Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ
         paleti rasam ādāya evaṃ gāme munī care ti (Dhp. v. 49)
imaṃ Dhammapade gāthaṃ vatvā uttarim pi therassa guṇaṃ pakāsetuṃ "na bhikkhave idān'; eva Moggallānena macchariseṭṭhi damito, pubbe pi taṃ dametvā kammaphalasambandhaṃ jānāpesi yevā" ti vatvā atītaṃ āhari
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bārāṇasiyam Illīso nāma seṭṭhi ahosi asītikoṭivibhavo purisadosasamannāgato khañjo kuṇī visamākkhimaṇḍalo assaddho appasanno maccharī, n'; eva aññesaṃ deti na sayaṃ paribhuñjati, rakkhasapariggahītapokkharaṇī viy'; assa gehaṃ ahosi.
Mātāpitaro pan'; assa yāva sattamā kulaparivaṭṭā dāyakā dānapatino. So seṭṭhiṭṭhānaṃ labhitvā yeva kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake pothetvā nikkaḍḍhitvā dhanam eva saṇṭhapeti. So ekadivasaṃ rājupaṭṭhānaṃ katvā attano gharaṃ āgacchanto ekaṃ maggakilantaṃ janapadamanussaṃ ekaṃ surāvārakaṃ ādāya pīṭhake nisīditvā ambilasurāya kosakaṃ pūretvā pūtimacchakena uttaribhaṅgena pivantaṃ disvā suraṃ pātukāmo hutvā cintesi:


[page 350]
350 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] "sac'; āhaṃ suraṃ pivissāmi mayi pivante bahū pivitukāmā bhavissanti, evam me dhanaparikkhayo bhavissatīti" so taṇhaṃ adhivāsento vicaritvā gacchante kāle adhivāsetuṃ asakkonto vihatakappāso viya paṇḍusarīro ahosi dhamanisanthatagatto jāto. Ath'; ekadivasaṃ gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji. Tam enaṃ bhariyā upasaṃkamitvā piṭṭhiṃ parimajjitvā "kin te sāmi aphāsukan" ti pucchi.
Sabbaṃ heṭṭhākathitaniyāmen'; eva veditabbaṃ. "Tena hi ekakass'; eva te pahonakaṃ suraṃ karomīti" puna vutte "gehe surāya kāriyamānāya bahū paccāsiṃsanti, antarāpaṇato āharāpetvāpi na sakkā idha nisinnena pātun" ti māsakamattaṃ datvā antarāpaṇato surāvārakaṃ āharāpetvā ceṭakena gāhāpetvā nagarā nikkhamma nadītīraṃ gantvā mahāmaggasamīpe ekaṃ gumbaṃ pavisitvā surāvārakaṃ ṭhapāpetvā "gaccha tvan" ti ceṭakaṃ dūre nisīdāpetvā kosakaṃ pūretvā suraṃ pātuṃ ārabhi.
Pitā pan'; assa dānādīnaṃ puññānaṃ katattā devaloke Sakko hutvā nibbatto, so tasmiṃ khaṇe "pavattati nu kho me dānaṃ udāhu no" ti āvajjento tassa appavattiṃ puttassa ca kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake nikkaḍḍhitvā macchariyabhāvena patiṭṭhāya ‘aññesaṃ dātabbaṃ bhavissatīti'; bhayena gumbaṃ pavisitvā ekakass'; eva suraṃ pivanabhāvañ ca disvā "gacchāmi, taṃ saṃkhobhetvā dametvā kammaphalasambandhaṃ jānāpetvā dānaṃ dāpetvā devaloke nibbattanārahaṃ karomīti" manussapathaṃ otaritvā Illīsaseṭṭhinā nibbisesaṃ khañjakuṇiṃ visamacakkhulaṃ attabhāvaṃ nimminitvā Rājagahanagaraṃ pavisitvā rañño nivesanadvāre ṭhatvā attano āgatabhāvaṃ ārocāpetvā "pavisatū" 'ti vutte pavisitvā rājānaṃ vanditvā aṭṭhāsi, Rājā "kiṃ mahāseṭṭhi avelāya āgato sīti" āha. "Āgato 'mhi deva, ghare me asītikoṭimattaṃ dhanaṃ atthi, taṃ devo āharāpetvā attano bhaṇḍāgāre pūrāpetū" ti. "Alaṃ mahāseṭṭhi, tava dhanato amhākaṃ gehe bahutaraṃ dhanan" ti.
[page 351]
8. Illīsajātaka. (78). 351
[... content straddling page break has been moved to the page above ...] "Sace deva tumhākaṃ kammaṃ n'; atthi yathāruciyā naṃ gahetvā dānaṃ dammīti". "Dehi seṭṭhīti". So "sādhu devā" 'ti rājānaṃ vanditvā nikkhamitvā Illīsaseṭṭhino gehaṃ agamāsi. Sabbe upaṭṭhākamanussā parivāresuṃ, eko pi "nāyaṃ Illīso" ti jānituṃ samattho {n'; atthi,} so gehaṃ pavisitvā ante ummāre ṭhatvā dovārikaṃ pakkosāpetvā "yo añño mayā samānarūpo āgantvā ‘mam'; etaṃ gehan'; ti pavisituṃ āgacchati taṃ piṭṭhiyaṃ paharitvā nīhareyyāthā" 'ti vatvā pāsādaṃ āruyha mahārahe āsane nisīditvā seṭṭhibhariyaṃ pakkosāpetvā sitākāraṃ dassetvā "bhadde dānaṃ demā" 'ti āha. Tassa taṃ vacanaṃ sutvā va seṭṭhibhariyā ca puttadhītaro ca dāsakammakarā ca "ettakaṃ kālaṃ ‘dānaṃ demā'; 'ti cittam eva n'; atthi, ajja pana suraṃ pivitvā muducitto hutvā dātukāmo jāro bhavissatīti" vadiṃsu. Atha naṃ seṭṭhibhariyā "yathāruciyā detha sāmīti" āha. "Tena hi bherivādakaṃ pakkosāpetvā ‘suvaṇṇarajatamaṇimuttādīhi atthikā Illīsaseṭṭhissa gharaṃ gacchantū'; 'ti sakalanagare bheriñ carāpehīti". Sā tathā kāresi. Mahājano pacchipasibbakādīni gahetvā gehadvāre sannipati. Sakko sattaratanapūre gabbhe vivarāpetvā "tumhākaṃ dammi, yāvadatthaṃ gahetvā gacchathā" 'ti āha. Mahājano dhanaṃ nīharitvā mahātale rāsiṃ katvā ābhatabhājanāni pūretvā gacchati. Aññataro janapadamanusso Illīsaseṭṭhino goṇe tass'; eva rathe yojetvā sattahi ratanehi pūretvā nagarā nikkhamma mahāmaggaṃ paṭipajjitvā tassa gumbassa avidūrena rathaṃ pesento "vassasataṃ jīva sāmi Illīsaseṭṭhi, taṃ nissāya dāni me yāvajīvaṃ kammaṃ akatvā jīvitabbaṃ jātaṃ, tav'; eva ratho tav'; eva goṇā tav'; eva gehe satta ratanāni n'; eva mātarā dinnā na pitarā taṃ nissāya laddhāni sāmīti" seṭṭhino guṇakathaṃ kathento gacchati. So taṃ saddaṃ sutvā bhītatasito cintesi: "ayaṃ mama nāmaṃ gahetvā idañ c'; idañ ca vadati,


[page 352]
352 1. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] kacci nu kho raññā mama dhanaṃ lokassa dinnan" ti gumbā nikkhamitvā goṇe ca rathañ ca sañjānitvā "are ceṭaka, mayhaṃ gonā, mayhaṃ ratho" ti vatvā gantvā goṇe nāsārajjuyaṃ gaṇhi. Gahapatiko rathā oruyha "are duṭṭhaceṭaka, Illīsamahāseṭṭhi sakalanagarassa dānaṃ deti, tvaṃ kiṃ ahosīti" pakkhanditvā asaniṃ pātento viya khandhe paharitvā rathaṃ ādāya agamāsi. So puna kampamāno uṭṭhāya paṃsuṃ puñjitvā vegena gantvā rathaṃ gaṇhi.
Gahapatiko otaritvā kesesu gahetvā nāmetvā kapparappahārehi koṭṭetvā gale gahetvā āgatamaggābhimukhaṃ khipitvā pakkāmi.
Ettāvatāssa surāmado chijji. So kampamāno vegana nivesanadvāraṃ gantvā dhanaṃ ādāya gacchante "ambho,-kiṃ nām'; etaṃ, kiṃ rājā mama dhanaṃ vilumpāpetīti" taṃ taṃ gantvā gaṇhāti, gahitagahitā paharitvā pādamūle yeva pātenti. So vedanāmatto gehaṃ pavisituṃ ārabhi, dvārapālā "are duṭṭhagahapati, kahaṃ pavisasīti" vaṃsapesikāhi pothetvā gīvāya gahetvā nīhariṃsu. So "ṭhapetvā idāni rājānaṃ n'; atthi me añño koci paṭisaraṇan" ti rañño santikaṃ gantvā "deva mama gehaṃ tumhe vilumpāpethā" 'ti. "Nāhaṃ seṭṭhi vilumpāpemi, nanu tvam eva āgantvā ‘sace tumhe na gaṇhatha ahaṃ mama dhanaṃ dānaṃ dassāmīti'; nagare bheriñ carāpetvā dānaṃ adāsīti". "Nāhaṃ deva tumhākaṃ santikaṃ āgacchāmi, kiṃ tumhe mayhaṃ macchariyabhāvaṃ na jānātha, ahaṃ tiṇaggena telabindum pi na kassaci demi, yo dānaṃ deti taṃ pakkosāpetvā vimaṃsatha devā" 'ti. Rājā Sakkaṃ pakkosāpesi. Dvinnaṃ janānaṃ visesaṃ n'; eva rājā jānāti na amaccā. Macchariyaseṭṭhi "kiṃ deva ayaṃ seṭṭhi, ahaṃ seṭṭhīti" āha. "Mayaṃ na sañjānāma, atthi tesaṃ jānanako" ti. "Bhariyā me devā" 'ti bhariyaṃ pakkosāpetvā "kataro te sāmiyo" ti pucchiṃsu.
Sā "ayan" ti Sakkass'; eva santike aṭṭhāsi. Puttadhītaro dāsakammakare pakkosāpetvā pucchiṃsu.


[page 353]
8. Illīsajātaka. (78). 353
[... content straddling page break has been moved to the page above ...] Sabbe Sakkass'; eva santike tiṭṭhanti. Puna seṭṭhi cintesi: "mayhaṃ sīse piḷakā atthi kesehi paṭicchannā, taṃ kho pana kappako eva jānāti, taṃ pakkosāpessāmīti" so "kappako maṃ deva sañjānātīti taṃ pakkosāpehīti" āha. Tasmiṃ pana kāle Bodhisatto tassa kappako hoti. Rājā naṃ pakkosāpetvā "Illīsaseṭṭhiṃ jānāsīti" pucchi. "Sīsaṃ oloketvā sañjānissāmi devā" 'ti. "Tena hi dvinnam pi sīsaṃ olokehīti". Tasmiṃ khaṇe Sakko sīse paḷakaṃ māpesi. Bodhisatto dvinnam pi sīsaṃ olokento piḷakaṃ disvā "mahārāja, dvinnam pi sīse piḷakā atth'; eva, nāhaṃ etesu ekassa sāmi-Illīsa-bhāvaṃ sañjānituṃ sakkomīti" vatvā imaṃ gātham āha:

  Ja_I,8.8(=78).1: Ubho khañjā ubho kuṇī ubho visamacakkhulā,
                 ubhinnaṃ piḷakā jātā, nāhaṃ passāmi Illīsan ti. || Ja_I:77 ||


     Tattha ubho ti dve pi janā, khañjā ti kuṇṭhapādā, kuṇīti kuṇṭhahatthā, visamacakkhulā ti visamākkhimaṇḍalā kekarā, piḷakā ti dvinnam pi ekasmiṃ yeva sīsapadese ekasaṇṭhānā va piḷakā jāta, nāhaṃ passāmīti ahaṃ imesu ayaṃ nāma Illīso ti na passāmi, ekassa pi Illīsabhāvaṃ na jānāmīti avoca.
     Bodhisattassa vacanaṃ sutvā seṭṭhi kampamāno dhanasokena satiṃ paccupaṭṭhāpetuṃ asakkonto tatth'; eva papati.
Tasmiṃ khaṇe Sakko "nāhaṃ mahārāja Illīso, Sakko 'ham asmīti" mahatiyā līḷhāya ākāse aṭṭhāsi. Illīsassa mukhaṃ puñjitvā udakena siñciṃsu. So uṭṭhāya Sakkaṃ devarājānaṃ vanditvā aṭṭhāsi. Atha naṃ Sakko āha: "Illīsa, idaṃ dhanaṃ mama santakaṃ na tava, aham pi te pitā, tvaṃ mama putto, ahaṃ dānādīni puññāni katvā Sakkattaṃ patto, tvaṃ pana me vaṃsaṃ upacchinditvā adānasīlo hutvā macchariye patiṭṭhāya dānasālā jhāpetvā yācake nikkaḍḍhitvā dhanam eva saṇṭhapesi, taṃ n'; eva tvaṃ paribhuñjasi na añño, rakkhasipariggahītaṃ viya tiṭṭhati,


[page 354]
354 1. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] sace me dānasālā pākatikaṃ katvā dānaṃ dassasi icc-etaṃ kusalaṃ, noce dassasi tabbaṃ te dhanaṃ antaradhāpetvā iminā Indavajirena sīsaṃ chinditvā jīvitakkhayaṃ pāpessāmā" 'ti. Illīsaseṭṭhi maraṇabhayena santajjito "ito paṭṭhāya dānaṃ dassāmīti" paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ gahetvā ākāse nisinnako va dhammaṃ desetvā taṃ sīlesu patiṭṭhāpetvā sakaṭṭhānam eva agamāsi. Illīso pi dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā "na bhikkhave idān'; eva Moggallāno macchariyaseṭṭhiṃ dameti, pubbe p'; esa iminā damito yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Illīso macchariyaseṭṭhi ahosi, Sakko devarājā Moggallāno, rājā Ānando, kappako pana aham evā" 'ti. Illīsajātakaṃ.

                      9. Kharassarajātaka.
     Yato viluttā ca hatā ca gāvo ti. Idaṃ Satthā Jetavane viharanto aññataraṃ amaccaṃ ārabbha kathesi. Kosalarañño kira eko amacco rājānaṃ ārādhetvā paccantagāme rājabaliṃ labhitvā corehi saddhiṃ ekato hutvā "ahaṃ manusse ādāya araññaṃ pavisissāmi, tumhe gāmaṃ vilumpitvā upaḍḍhaṃ mayhaṃ dadeyyāthā" 'ti vatvā page va manusse sannipātetvā araññaṃ gantvā coresu āgantvā gāviyo ghātetvā maṃsaṃ khāditvā gāmaṃ vilumpitvā gatesu sāyaṇhasamaye mahājanaparivuto āgacchati. Tassa na ciren'; eva taṃ kammaṃ pākaṭaṃ jātaṃ. Manussā rañño ārocesuṃ. Rājā naṃ pakkosāpetvā dosaṃ patiṭṭhāpetvā suniggahītaṃ niggahetvā aññaṃ gāmabhojakaṃ pesetvā Jetavanaṃ gantvā Bhagavato etam atthaṃ ārocesi. Bhagavā "na mahārāja idān'; ev'; esa evaṃsīlo, pubbe pi evaṃsīlo yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente ekassa amaccassa paccantagāmaṃ adāsi. Sabbaṃ purimasadisam eva. TAdā pana Bodhisatto vaṇijjāya paccante vicaranto tasmiṃ gāmake nivāsaṃ kappesi.


[page 355]
9. Kharassarajātaka. (79). 355
[... content straddling page break has been moved to the page above ...] So tasmiṃ gāmabhojake sāyaṇhasamaye mahājanaparivārena bheriyā vajjamānāya āgacchante "ayaṃ duṭṭhabhojako corehi ekato hutvā gāmaṃ vilumpāpetvā coresu palāyitvā aṭavim paviṭṭhesu idāni upasantūpasanto viya bheriyā vajjamānāya āgacchatīti" imaṃ gātham āha:

  Ja_I,8.9(=79).1: Yato viluttā ca hatā ca gāvo
                 daḍḍhāni gehāni jano ca nīto
                 athāgamā puttahatāya putto
                 kharassaraṃ deṇḍimaṃ vādayanto ti. || Ja_I:78 ||


     Tattha yato ti yadā, viluttā ca hatā cā 'ti vilumpitvā ca nītā maṃsaṃ khādanatthāya ca hatā ca, gāvo ti gorūpāni, daḍḍhānīti aggiṃ datvā jhāpitāni, jano ca nīto ti karamaragāhaṃ gahetvā nīto, puttahatāya putto ti hataputtāya putto nillajjo ti attho, chinnahirottappassa hi mātā nāma n'; atthi iti so tassā jīvanto pi hataputtaṭṭhāne tiṭṭhatīti hataputtāya putto nāma hoti, kharassaran ti thaddhasaddaṃ, deṇḍiman ti paṭababheriṃ.
     Evaṃ Bodhisatto imāya gāthāya taṃ paribhāsi, na ciren'; eva c'; assa taṃ kammaṃ pākaṭaṃ jātaṃ. Ath'; assa tājā dosānurūpaṃ niggahaṃ akāsi,
     Satthā "na mahārāja idān'; ev'; esa evaṃsīlo, pubbe pi evaṃsīlo yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā amacco idāni amacco yeva, gāthāya udāhārakapaṇḍitamanusso pana aham evā" 'ti. Kharassarajātakaṃ.

                      10. Bhīmasenajātaka.
     Yan te pavikatthitaṃ pure ti. Idaṃ Satthā Jetavane viharanto aññataraṃ vikatthitaṃ bhikkhuṃ ārabbha kathesi. Eko kira bhikkhu "āvuso, amhākaṃ jātisamā jāti gottasamaṃ gottaṃ nāma n'; atthi, mayaṃ evarūpe nāma mahākhattiyakule jātā, gottena vā kulapadesena vā amhehi sadiso n'; atthi, amhākaṃ suvaṇṇarajatādīnaṃ anto n'; atthi, dāsakammakarāpi no sālimaṃsodanaṃ bhuñjanti, kāsikavatthaṃ nivāsenti, kāsikavilepanaṃ vilimpanti, mayaṃ pabbajitabhāvena etarahi evarūpāni lūkhāni bhojanāni bhuñjāma,


[page 356]
356 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] lūkhāni cīvarāni dhāremā" 'ti theranavamajjhimānam bhikkhūnaṃ antare vikatthento jātiādivasena vamhento vañcento vicarati. Ath'; assa eko bhikkhu kulapadesaṃ parigaṇhitvā taṃ vikatthanabhāvaṃ bhikkhūnaṃ kathesi. Bhikkhū dhammasabhāyaṃ sannipatitā "āvuso, asuko nāma bhikkhu evarūpe niyyānikasāsaṇe pabbajitvā vikatthento vamhento vicaratīti" etassa aguṇaṃ kathayiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave so bhikkhu idān'; eva vikatthento vicarati, pubbe pi vikatthento vamhento vicaratīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ nigamagāme udiccabrāhmaṇakule nibbattitvā vayappatto Takkasilāya disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggahetvā sabbasippe nipphattiṃ patvā Culladhanuggahapaṇḍito nāma ahosi.
So Takkasilato nikkhamitvā sabbasamayasippāni pariyesamāno Mahiṃsakaraṭṭhaṃ agamāsi. Imasmiṃ pana jātake Bodhisatto thokaṃ rasso oṇatākāro ahosi. So cintesi: "sac'; āhaṃ kañci rājānaṃ upasaṃkamissāmi so ‘evaṃ rassasarīro tvaṃ kiṃ amhākaṃ karissasīti'; vakkhati, yan nūnāhaṃ ārohapariṇāhasampaṇṇaṃ abhirūpaṃ ekaṃ purisaṃ phalakaṃ katvā tassa piṭṭhicchāyāya jīvikaṃ kappeyyan" ti so tathārūpaṃ purisaṃ pariyesamāno Bhīmasenassa nām'; ekassa tantavāyassa tantavitataṭṭhānaṃ gantvā tena saddhiṃ paṭisanthāraṃ katvā "samma tvaṃ kiṃnāmo" ti pucchi. "Ahaṃ Bhīmaseno nāmā" 'ti. "Kiṃ pana tvaṃ abhirūpo upadhisampanno hutvā imaṃ lāmakakammaṃ karosīti". "Jīvituṃ asakkonto" ti. "Samma mā etaṃ kammaṃ kari, sakala-Jambudīpe mayā sadiso dhanuggaho nāma n'; atthi, sace panāhaṃ kañci rājānaṃ passeyyaṃ so mam ‘evaṃ rasso ayaṃ kiṃ amhākaṃ karissatīti'; kopeyya, tvaṃ rājānaṃ disvā ‘ahaṃ dhanuggaho'; ti vakkhasi, rājā te paribbayaṃ datva vuttiṃ nibaddhaṃ dassati,


[page 357]
10. Bhīmasenajātaka. (80). 357
[... content straddling page break has been moved to the page above ...] ahan te uppannakammaṃ karonto tava piṭṭhicchāyāya jīvissāmi, evaṃ ubho pi sukhitā bhavissāma, karohi mama vacanan" ti āha. So "sādhū" 'ti sampaṭicchi.
Atha naṃ ādāya Bārāṇasiṃ gantvā sayaṃ Culladhanupaṭṭhāko hutvā taṃ purato katvā rājadvāre ṭhatvā rañño ārocāpesi "āgacchatū" 'ti ca vutte ubho pi pavisitvā rājānaṃ vanditvā aṭṭhaṃsu, "kiṃkāraṇā āgat'; atthā" 'ti ca vutte Bhīmaseno āha: "ahaṃ dhanuggaho, mayā sadiso sakala-Jambudīpe dhanuggaho n'; atthīti". "Kiṃ pana labhanto maṃ upaṭṭhahissasīti". "Addhamāse sahassaṃ labhanto upaṭṭhahissāmi devā" 'ti. "Ayan te puriso kiṃ hotīti". "Cullupaṭṭhāko devā" 'ti. "Sādhu, uppaṭṭhahā" 'ti. Tato paṭṭhāya Bhīmaseno rājānaṃ upaṭṭhāti, upannaṃ kiccaṃ pan'; assa Bodhisatto va nittharati. Tena kho pana samayena Kāsiraṭṭhe ekasmiṃ araññe bahunnaṃ manussānaṃ sañcaraṇamaggaṃ vyaggho chaḍḍāpeti, bahū manusse gahetvā khādati. Taṃ pavattiṃ rañño ārocesuṃ. Rājā Bhīmasenaṃ pakkosāpetvā "sakkhissasi tāta tvaṃ vyagghaṃ gaṇhitun" ti āha. "Deva, kiṃ dhanuggaho nāmāhaṃ yadi vyagghaṃ gahetuṃ na sakkomīti". Rājā tassa paribbayaṃ datvā uyyojesi. So gharaṃ gantvā Bodhisattassa kathesi.
Bodhisatto "sādhu samma gacchā" 'ti āha. "Tvaṃ pana na gamissasīti". "Āma na gamissāmi, upāyam pana te ācikkhissāmīti". "Ācikkha sammā" 'ti. "Tvaṃ vyagghassa vasanaṭṭhānaṃ sahasā ekako va mā agamāsi, jānapadamanusse pana sannipātetvā ekaṃ vā dve vā dhanusahassāni gāhāpetvā tattha gantvā vyagghassa uṭṭhitabhāvaṃ ñatvā palāyitvā ekaṃ gumbaṃ pavisitvā udarena nipajjeyyāsi, jānapadā va vyagghaṃ pothetvā gaṇhissanti, tehi vyagghe gahite tvaṃ dantehi ekaṃ valliṃ chinditvā koṭiyaṃ gahetvā matavyagghassa santikaṃ gantvā ‘bho ken'; esa vyaggho mārito ti, ahaṃ imaṃ vyagghaṃ goṇaṃ viya valliyā bandhitvā rañño santikaṃ nessāmīti valliṃ atthāya gumbaṃ paviṭṭho,


[page 358]
358 I. Ekanipāta. 8. Varaṇavagga.
[... content straddling page break has been moved to the page above ...] mayā valliyā anābhatāya eva ken'; esa mārito ti katheyyā'; 'ti, atha te jānapadā bhītatasitā ‘sāmi mā rañño ācikkhīti, bahuṃ dhanaṃ dassanti, vyaggho tayā gahito va bhavissati, rañño pi santikā bahuṃ dhanaṃ labhissasīti". So "sādhū" 'ti gantvā Bodhisattena kathitaniyāmen'; eva vyagghaṃ gahetvā araññaṃ khemaṃ katvā mahājanaparivuto Bārāṇasiṃ āgantvā rājānaṃ disvā "gahito me deva vyaggho, araññaṃ khemaṃ katan" ti āha. Rājā tuṭṭho bahuṃ dhanaṃ adāsi, Pun'; ekadivasaṃ "ekaṃ maggaṃ mahiso chaḍḍāpetīti" rañño ārocayiṃsu, Rājā tath'; eva Bhīmasenaṃ pesesi. So Bodhisattena dinnanayena vyagghaṃ viya tam pi gahetvā āgañchi. Rājā puna bahuṃ dhanaṃ adāsi. Mahantaṃ issariyaṃ jātaṃ. So issariyāmadamatto Bodhisatte avaññaṃ katvā tassa vacanaṃ na gaṇhāti, "nāhaṃ taṃ nissāya jīvāmi, kiṃ tvaṃ ñeva puriso" ti ādīni pharusavacanāni vadati. Atha katipāhaccayen'; ev'; eko sapattarājā āgantvā Bārānasiṃ uparundhitvā "rajjaṃ vā detu yuddhaṃ vā" ti rañño sāsanam pesesi. Rājā "yujjhāhīti" Bhīmasenaṃ pesesi. So sabbanāhasannaddho bhaṭavesaṃ gahetvā susannaddhassa vāraṇassa piṭṭhe nisīdi. Bodhisatto pi tassa maraṇabhayena sabbasannāhasannaddho Bhīmasenass'; eva pacchimāsane nisīdi. Vāraṇo mahājanaparivuto nagaradvārena nikkhamitvā saṃgāmasīsaṃ pāpuṇi. Bhīmaseno yuddhabherisaddaṃ sutvā va kampituṃ āraddho. Bodhisatto "idān'; esa hatthipiṭṭhā patitvā marissasīti" hatthito apatanatthaṃ Bhīmasenaṃ yottena parikkhipitvā gaṇhi. Bhīmaseno sampahāraṭṭhānaṃ disvā maraṇabhayatajjito sarīravaḷañjena hatthipiṭṭhaṃ dūsesi. Bodhisatto "na kho te Bhīmasena purimena pacchimaṃ sameti, tvaṃ pubbe saṃgāmayodho viya ahosi, idāni hatthipiṭṭhaṃ dūsesīti" vatvā imaṃ gātham āha:


[page 359]
10. Bhīmasenajātaka. (80). 359

  Ja_I,8.10(=80).1: Yan te pavikatthitaṃ pure
                 atha te pūtisarā sajanti pacchā
                 ubhayaṃ na sameti Bhīmasena
                 yuddhakathā ca idañ ca te vihaññan ti. || Ja_I:79 ||


     Tattha yan te pavikatthitaṃ pure ti yan tvayā pubbe kiṃ tvaṃ yeva puriso nāham pi saṃgāmayodho ti vikatthitaṃ vamhaṃ vacanaṃ vuttaṃ idaṃ tāva ekaṃ, atha te pūtisarā sajanti pacchā atha te ime pūtibhāvena saraṇabhāvena ca pūtisarā ti laddhanāma sarīravalañjadhārā sajanti valañjanti paggharanti, pacchā ti tato pure vikatthitato aparabhāge idāni imasmiṃ saṃgāmasīse ti attho, ubhayaṃ na sameti Bhīmasenā ti idaṃ Bhīmasena ubhayaṃ na sameti, kataraṃ: yuddhakathā ca idañ ca te vihaññaṃ. yā ca pure kāthitā yuddhakathā yañ ca te idāni vihaññaṃ kilamatho hatthipiṭṭhaṃ dūsanākārappatto vighāto ti attho.
     Evaṃ Bodhisatto taṃ garahitvā "mā bhāyi samma, kasmā mayi ṭhite vihaññasīti" Bhīmasenaṃ hatthipiṭṭhito otāretvā "nahāyitvā geham eva gacchā" 'ti uyyojetvā "ajja mayā pākaṭena bhavituṃ vaṭṭatīti" saṃgāmaṃ pavisitvā unnaditvā balakoṭṭhakaṃ bhinditvā sapattarājānaṃ jīvagāhaṃ gāhāpetvā Bārāṇasirañño santikaṃ agamāsi. Rājā tuṭṭho Bodhisattassa mahantaṃ yasaṃ adāsi. Tato paṭṭhāya Culladhanuggahapaṇḍito ti sakala-Jambudīpe pākaṭo ahosi. So Bhīmasenassa paribbayaṃ datvā sakaṭṭhānam eva pesetvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā "na bhikkhave idān'; ev'; esa bhikkhu vikattheti, pubbe pi vikattheti yevā" 'ti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi: "Tadā Bhīmaseno vikatthitabhikkhu ahosi, Culladhunuggahapaṇḍito pana aham evā" 'ti. Bhīmasenajātakaṃ. Varaṇavaggo aṭṭhamo.


[page 360]
360 I. Ekanipāta. 9. Apāyimhavagga.

9. APĀYIMHAVAGGA.

                      1. Surāpāṇajātaka.
     Apāyimha anaccimhā ti. Idaṃ Satthā Kosambiyaṃ upanissāya Ghositārāme viharanto Sāgatattheraṃ ārabbha kathesi.
Bhagavati hi Sāvatthiyaṃ vassaṃ vasitvā cārikagamanena Bhaddavatikaṃ nāma nigamaṃ sampatte gopālakā pasupālakā kassakā pathāvino ca Satthāraṃ disvā vanditvā "mā bhante Bhagavā ambatitthaṃ agamāsi, ambatitthe jaṭilassame ambatitthako nāma nāgo āsīviso ghoraviso Bhagavantaṃ viheṭheyyā" 'ti vārayiṃsu. Bhagavā tesaṃ kathaṃ asuṇanto viya tesu yāva tatiyaṃ vārayamānesu pi agamāsi yeva. Tatra sudaṃ Bhagavati Bhaddavatikāya avidūre aññatarasmiṃ vanasaṇḍe viharante tena samayena buddhupaṭṭhāko Sāgato nāma thero puthujjanikāya iddhiyā samannāgato taṃ assamaṃ upasaṃkamitvā tassa nāgarājassa vasanaṭṭhāne tiṇasantharakaṃ paññāpetvā pallaṃkena nisīdi.
Nāgo makkhaṃ asahamāno dhūmāyi. Thero pi dhūmāyi. Nāgo pajjali. Thero pi pajjali. Nāgassa tejo theraṃ na bādhati. Therassa tejo nāgaṃ bādhati. Evaṃ so khaṇena taṃ nāgarājānaṃ dametvā saraṇesu ca sīlesu ca patiṭṭhapetvā Satthu santikaṃ agamāsi. Satthāpi Bhaddavatikāyaṃ yathābhirantaṃ viharitvā Kosambiṃ agamāsi. Sāgatattherena nāgassa damitabhāvo sakalajanapadaṃ patthari. Kosambinagaravāsino Satthu paccuggamanaṃ katvā Satthāraṃ vanditvā Sāgatattherassa santikaṃ gantvā vanditvā ekamantaṃ thitā evam āhaṃsu: "bhante yaṃ tumhākaṃ dullabhaṃ taṃ vadeyyāthā 'ti tad eva mayaṃ paṭiyādessāmā" 'ti. Thero tuṇhī ahosi. Chabbaggiyā panāhaṃsu: "āvuso {pabbajitānaṃ} nāma kāpotikā surā dullabhā c'; eva manāpā ca, sace tumhe therassa pasannaṃ kāpotikaṃ suraṃ patiyādethā" 'ti. Te. "sādhū" 'ti sampaṭicchitvā Satthāraṃ svātanāya nimantetvā nagaraṃ pavisitvā "attano attano gehe therassa dassāmā"'; ti kāpotikaṃ pasannaṃ paṭiyādetvā theraṃ nimantetvā ghare ghare pasannaṃ adaṃsu. Thero pivitvā surāmadamatto {nagarato nikkhamanto} dvārantare pati, vippalapamāno nipajji. Satthā katabhattakicco nagarā nikkhamanto theraṃ tenākārena nipannaṃ disvā "gaṇhatha bhikkhave Sāgatan" ti gāhāpetvā ārāmaṃ agamāsi.


[page 361]
1. Surāpānajātaka. (81). 361
[... content straddling page break has been moved to the page above ...] Bhikkhū therassa sīsaṃ Tathāgatassa pādamūle katvā taṃ nipajjāpesuṃ. So parivattitvā pāde tathāgatābhimukhe katvā nipajji.
Satthā bhikkhū paṭipucchi: "kin nu kho bhikkhave yaṃ pubbe Sāgatassa mayi gāravan taṃ idāni atthīti". "N'; atthi bhante" ti. "Bhikkhave ambatitthakaṃ nāgarājānaṃ ko damesīti". "Sāgato bhante" ti.
"Kiṃ pan'; etarahi Sāgato udakadeḍḍubhakam pi dametuṃ sakkuṇeyyā" 'ti. "No h'; etaṃ bhante". "Api nu bhikkhave evarūpaṃ pātuṃ yuttaṃ yaṃ pivitvā evaṃ visaññī hontīti". "Ayuttaṃ bhante" ti. Atha kho Bhagavā theraṃ garahitvā bhikkhū āmantetvā "surāmerayapāne pācittiyan" ti sikkhāpadaṃ paññāpetvā uṭṭhāyāsanā gandhakuṭiṃ pāvisi. Dhammasabhāyaṃ sannipatitā bhikkhū surāpānassa avaṇṇaṃ kathayiṃsu: "yāva mahādosañ c'; etaṃ āvuso surāpānaṃ nāma tāva paññāsampannaṃ nāma iddhimantaṃ Sāgataṃ yathā Satthu guṇamattam pi na jānāti tathā akāsīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva suraṃ pivitvā pabbajitā visaññino honti, pubbe pi ahesuṃ yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Kāsiraṭṭhe udiccabrāhmaṇakule nibbattivā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto Himavantapadese vasati pañcahi antevāsikasatehi parivuto. Atha naṃ vassānasamaye sampatte antevāsikā āhaṃsu: "ācariya manussapathaṃ gantvā loṇambilaṃ sevitvā āgacchāmā" 'ti. "Āvuso, ahaṃ idh'; eva vasissāmi, tumhe pana gantvā sarīraṃ santappetvā vassaṃ vītināmetvā āgacchathā" 'ti. Te "sādhū" 'ti ācariyaṃ vanditvā Bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase bahidvāragāme yeva bhikkhāya caritvā suhitā hutvā punadivase nagaraṃ pavisiṃsu.
Manussā sampiyāyamānā bhikkhaṃ adaṃsu, katipāhaccayena ca rañño ārocesuṃ: "deva Himavantato pañcasatā isayo āgantvā uyyāne vasanti ghoratapā parimāritindriyā sīlavanto" ti. Rājā tesaṃ guṇe sutvā uyyānaṃ gantvā vanditvā katapaṭisanthāro vassānaṃ catumāsaṃ tatth'; eva vasanatthāya paṭiññaṃ gahetvā nimantesi.


[page 362]
362 I. Ekanipāta. 9. Apāyimhavagga.
[... content straddling page break has been moved to the page above ...] Te tato paṭṭhāya rājagehe yeva bhuñjitvā uyyāne vasanti. Ath'; ekadivasaṃ nagare surānakkhattaṃ nāma ahosi.
Rājā "pabbajitānaṃ surā dullabhā" ti bahuṃ uttamaṃ suraṃ ḍāpesi. Tāpasā suraṃ pivitvā uyyānaṃ gantvā surāmadamattā hutvā ekacce uṭṭhāya nacciṃsu ekacce gāyiṃsu ekacce naccitvā gāyitvā khāriyādīni avattharitvā niddāyitvā surāmade chinne pabujjhitvā taṃ attano vippakāraṃ sutvā disvā "na amhehi pabbajitasāruppaṃ katan" ti roditvā paridevitvā "mayaṃ ācariyena vinābhūtattā evarūpaṃ pāpaṃ karimhā" 'ti taṃ khaṇaṃ yeva uyyānaṃ pahāya Himavantaṃ gantvā paṭisāmitaparikkhārā ācariyaṃ vanditvā nisīditvā "kin nu kho tātā manussapathe bhikkhāya akilamamānā sukhaṃ vasittha samaggavāsañ ca pana vasitthā" 'ti pucchitā "ācariya sukhaṃ vasimha, api ca kho mayaṃ apātabbayuttakaṃ pivitvā visaññībhūtā satiṃ paṭṭhāpetuṃ asakkontā gāyimha c'; eva naccimhā" 'ti etam atthaṃ ārocentā imaṃ gāthaṃ samuṭṭhāpetvā āhaṃsu:

  Ja_I,9.1(=81).1: Apāyimha anaccimha agāyimha rudimha ca,
                 visaññakaraṇiṃ pītvā diṭṭhā nāhumha vānarā ti. || Ja_I:80 ||


     Tattha apāyimhā ti suraṃ pivimha, anaccimhā 'ti taṃ pivitvā hatthapāde lāḷentā naccimha, agāyimhā 'ti mukhaṃ vivaritvā āyatakena sarena gāyimha, rudimha cā 'ti puna vippaṭisārino evarūpaṃ nāma amhehi katan ti rodimha, diṭṭhā nāhumha vānarā ti evarūpaṃ saññāvināsanato visaññikaraṇiṃ suraṃ pivitvā etad eva sādhu yaṃ vānarā nāhumhā 'ti, evan te attano aguṇaṃ kathesuṃ.
     Bodhisatto "garusaṃvāsarahitānaṃ nāma evarūpaṃ hoti yevā" 'ti te tāpase garahitvā "puna evarūpaṃ mā karitthā" 'ti tesaṃ ovādaṃ datvā aparihīnajjhāno Brahmaloka-parāyano ahosi.


[page 363]
2. Mittavindajātaka. (82). 363
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
-- ito paṭṭhāya hi "anusandhiṃ ghaṭetvā" ti idam pi na vakkhāma -"Tadā isigaṇo Buddhaparisā ahosi, gaṇasatthā pana aham evā" 'ti.
Surāpānajātakaṃ.

                      2. Mittavindajātaka.
     Atikkamma ramaṇakan ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Imassa pana Jātakassa Kassapasammāsambuddha-kālikaṃ vatthuṃ Dasanipāte Mahāmittavindakajātake āvibhavissati.

  Ja_I,9.2(=82).1: Tadā pana Bodhisatto imaṃ gātham āha:
                 Atikkamma ramaṇakaṃ sadāmattañ ca dūbhakaṃ
                 sv-āsi pāsāṇamāsīno yasmā jīvaṃ na mokkhasīti. || Ja_I:81 ||


     Tattha ramaṇakan ti tasmiṃ kāle phaḷikassa nāmaṃ, phaḷikapāsādañ ca atikkanto sīti dīpeti, sadāmattañ cā 'ti rajatassa nāmaṃ, rajatapāsādañ ca atikkanto sīti dīpeti, dūbhakan ti maṇino nāmaṃ, maṇipāsādañ ca atikkanto siti dīpeti, svāsīti so si tvaṃ, pāsāṇamāsīno ti, uracakkaṃ nāma pāsāṇamayaṃ vā hoti maṇimayaṃ vā, taṃ pana pāsāṇamayaṃ, so ca tena āsīno abhiniyiṭṭho ajjhottaṭo, tasmā pāsāṇena āsīnattā pāsāṇāsīno ti vattabbe vyañjanasandhivasena makāraṃ ādāya pāsāṇamāsīno ti vuttaṃ, pāsāṇaṃ vā āsīno taṃ uracakkaṃ āsajja pāpuṇitvā thito ti attho, yasmā jīvaṃ na mokkhasīti yasmā uracakkā yāva te pāpaṃ na khīyati tāva jīvanto yeva na muccissasi taṃ āsīno sīti.
     Imaṃ gāthaṃ vatvā Bodhisatto attano devaṭṭhānaṃ yeva gato. Mittavindako pi uracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme parikkhīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Mittavindako dubbacabhikkhu ahosi, devarājā pana aham evā" 'ti. Mittavindajātakaṃ.


[page 364]
364 I. Ekanipāta. 9. Apāyimhavagga.

                      3. Kāḷakaṇṇijātaka.
     Mitto have sattapadena hotīti. Idaṃ Satthā Jetavane viharanto ekaṃ Anāthapiṇḍikassa mittaṃ ārabbha kathesi. So kira Anāthapiṇḍikena saddhiṃ sahapaṃsukīḷito ekācariyass'; eva santike uggahitasippo nāmena Kāḷakaṇṇī nāma. So gacchante kāle duggato hutvā jīvituṃ asakkonto seṭṭhino santikaṃ agamāsi. So taṃ samassāsetvā paribbayaṃ datvā attano kuṭumbaṃ paṭicchāpesi. So seṭṭhino upakārako hutvā sabbakiccāni karoti. Taṃ seṭṭhissa santikaṃ āgatakāle "tiṭṭha Kāḷakaṇṇi, nisīda Kāḷakaṇṇi bhuñja Kāḷakaṇṇīti" vadanti. Ath'; ekadivasaṃ seṭṭhino mittāmaccā seṭṭhiṃ upasaṃkamitvā evam āhaṃsu: "mahāseṭṭhi, mā etaṃ tava santike kari, ‘tiṭṭha Kāḷakaṇṇi, nisīda Kāḷakaṇṇi, bhuñja Kāḷakaṇṇīti'; hi iminā saddena yakkho pi palāyeyya, na c'; esa tayā samāno, duggato durupeto, kiṃ te iminā" ti. Anāthapiṇḍiko "nāmaṃ nāma vohāramattaṃ, na taṃ paṇḍitā pamāṇaṃ karonti, sutamaṅgalikena nāma bhavituṃ na vaṭṭati, na sakkā mayā nāmamattaṃ nissāya sahapaṃsukīḷitaṃ sahāyaṃ pariccajitun" ti tesaṃ vacanaṃ anādāya ekadivasaṃ attano bhogagāmaṃ gacchanto taṃ geharakkhakaṃ katvā agamāsi. Corā "seṭṭhi kira gāmakaṃ gato, gehaṃ assa vilumpissāmā" ti nānāvudhahatthā rattibhāge āgantvā gehaṃ parivāresuṃ. Itaro pi corānaṃ ñeva āgamanaṃ āsaṃkamāno aniddāyanto va nisīdi. So corānaṃ āgatabhāvaṃ ñatvā manusse pabodhetuṃ "tvaṃ saṃkhaṃ dhama, tvaṃ ālaḷiṅgaṃ vādehīti" mahāsamajjaṃ karonto viya sakalanivesanaṃ ekasaddaṃ kāresi. Corā "‘suññaṃ gehan'; ti dussutaṃ amhehi, idh'; eva mahāseṭṭhīti" pāsāṇamuggarādīni tatth'; eva chaḍḍetvā palāyiṃsu. Punadivase manussā tattha tattha chaḍḍite pāsāṇamuggarādayo disvā saṃvegappattā hutvā "sace ajja evarūpo buddhisampanno gharavicārako nābhavissa corehi yathāruciyā pavisitvā sabbagehaṃ viluttaṃ assa, imaṃ daḷhamittaṃ nissāya seṭṭhino vaḍḍhi jātā" ti taṃ pasaṃsitvā seṭṭhissa bhogagāmato āgatakāle sabbaṃ taṃ pavattiṃ ārocayiṃsu. Atha ne seṭṭhi avoca:
"tumhe evarūpaṃ mama geharakkhakaṃ mittaṃ nikkaḍḍhāpetha, sac'; āyaṃ tumhākaṃ vacanena mayā nikkaḍḍhito assa ajja me kuṭumbaṃ kiñci nābhavissa, nāmaṃ nāma appamāṇaṃ hitacittam eva pamāṇan" ti tassa uttaritaraṃ paribbayaṃ datvā "atthi dāni me idaṃ kathāpābhatan"


[page 365]
3. Kāḷakaṇṇijātaka. (83). 365
[... content straddling page break has been moved to the page above ...] ti Satthu santikaṃ gantvā ādito paṭṭhāya taṃ pavattiṃ ārocesi.
Satthā "na kho gahapati idān'; eva Kāḷakaṇṇi mitto attano mittassa gharakuṭumbaṃ rakkhati, pubbe pi rakkhi yevā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāyaso seṭṭhi ahosi. Tassa Kāḷakaṇṇi nāma mitto ti sabbaṃ paccuppannasadisam eva. Bodhisatto bhogagāmato āgato taṃ pavattiṃ sutvā "sace mayā tumhākaṃ vacanena evarūpo mitto nikkaḍḍhito assa ajja me kuṭumbaṃ kiñci nābhavissā" 'ti vatvā imaṃ gātham āha:

  Ja_I,9.3(=83).1: Mitto have sattapadena hoti,
                 sahāyo pana dvādasakena hoti,
                 māsaddhamāsena ca ñāti hoti,
                 tatuttariṃ attasamo pi hoti,
                 so 'haṃ kathaṃ attasukhassa hetu
                 cirasatthunaṃ Kāḷakaṇṇiṃ jaheyyan ti. || Ja_I:82 ||


     Tattha have ti nipātamattaṃ, mettāyatīti mitto, mettiṃ paccupaṭṭhāpeti sinehaṃ karotīti attho, so pan'; esa sattapadena hoti ekato sattapadavītihāragamanamattena hotīti attho, sahāyo pana dvadasakena hotīti sabbakiccānaṃ ekato karaṇavasena sabbiriyāpathesu saha gacchatīti sahāyo so pan'; esa dvādasakena hoti dvādasāhaṃ ekato nivāsena hotīti attho, māsaddhamāsenā 'ti māsena vā addhamāsena vā ñāti hotīti ñātisamo hoti, tatuttarin ti tato uttariṃ ekato vāsena attasamo pi hoti eva, jaheyyan ti evarūpaṃ sahāyaṃ kathaṃ jaheyyan ti mittarase guṇaṃ kathesi. Tato paṭṭhāya puna koci tass'; antare vattā nāma nāhosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Kāḷakaṇṇi Ānando ahosi, Bārāṇasiseṭṭhi pana aham evā" 'ti.
Kāḷakaṇṇijātakaṃ.


[page 366]
366 I. Ekanipāta. 9. Apāyimhavagga.

                      4. Atthassadvārajātaka.
     Arogyam icche paramañ ca lābhan ti. Idaṃ Satthā Jetavane viharanto ekaṃ atthakusalaṃ puttaṃ ārabbha kathesi.
Sāvatthiyaṃ hi ekassa mahāvibhavassa seṭṭhino putto jātiyā sattavasso paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṃkamitvā atthassa dvārapañhaṃ nāma pucchi. So taṃ na jānāti. Ath'; assa etad ahosi:
"ayaṃ pañho atisukhumo, ṭhapetvā sabbaññū-Buddhaṃ añño uparibhavaggena heṭṭhā avīcinā paricchinne lokasannivāse etaṃ pañhaṃ kathetuṃ samattho nāma n'; atthīti" so puttaṃ ādāya bahumālāgandhavilepanaṃ gāhāpetvā Jetavanaṃ gantvā Satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno Bhagavantaṃ etad avoca: "ayaṃ bhante dārako paññavā atthakusalo maṃ atthassa dvārapañhaṃ nāma pucchi, ahaṃ taṃ pañhaṃ ajānanto tumhākaṃ santikaṃ āgato, sādhu me Bhagavā taṃ pañhaṃ kathetū" ti. Satthā "pubbe p'; āhaṃ upāsaka iminā kumārakena taṃ pañhaṃ puṭṭho mayā c'; assa kathito, tadā naṃ esa jānāti, idāni pana bhavasaṃkhepagatattā na sallakkhetīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāvibhavo seṭṭhi ahosi. Ath'; assa putto sattavassiko jātiyā paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṃkamitvā "tāta atthassa dvāraṃ nāma kin" ti atthassa dvārapañhaṃ pucchi. Ath'; assa pitā taṃ pañhaṃ kathento imaṃ gātham āha:

  Ja_I,9.4(=84).1: Ārogyam icche paramañ ca lābhaṃ,
                 sīlañ ca vuddhānumataṃ sutañ ca
                 dhammānuvattī ca alīnatā ca
                 atthassa dvārā pamukhā chal ete ti. || Ja_I:83 ||


     Tattha ārogyam icche paramañ ca lābhan ti cakāro nipātamattaṃ, tāta paṭhamam eva ārogyasaṃkhātaṃ paramaṃ lābhaṃ iccheyyā 'ti imam atthaṃ dīpento evaṃ āha, tattha ārogyaṃ nāma sarīrassa ca cittassa ca ārogyabhāvo anāturatā, sarīre hi rogāture n'; eva aladdhaṃ bhogalābhaṃ uppādetuṃ sakkoti na laddhaṃ paribhuñjituṃ,


[page 367]
4. Atthassadvārajātaka. (84). 5. Kimpakkajātaka. (85). 367
[... content straddling page break has been moved to the page above ...] anāturo pana ubhayam p'; etaṃ sakkotīti, citte ca kilesāture n'; eva aladdhaṃ jhānādilābhaṃ uppādetuṃ sakkoti na laddhaṃ puna samāpattivasena paribhuñjitun ti, etasmiṃ anārogye sati aladdho pi lābho na labbhati laddho pi niratthako hoti, asati pan'; etasmiṃ aladdho pi lābho labbhati laddho pi sātthako hotīti ārogyaṃ paramo lābho nāma, taṃ sabbapaṭhamaṃ icchitabbaṃ, idam ekam atthassa dvāran ti ayam ettha attho, sīlaṃ cā 'ti ācārasīlaṃ, iminā lokuttaracārittaṃ dasseti, vuddhānumatan ti guṇavuddhānaṃ paṇḍitānaṃ anumataṃ, iminā ñāṇasampannānaṃ garūnaṃ ovādaṃ dasseti, sutañ cā ti kāraṇanissitaṃ sutaṃ, iminā imasmiṃ loke atthanissitaṃ bāhusaccaṃ dasseti, {dhammānuvattī} cā 'ti tividhassa sucaritadhammassa anuvattanaṃ, iminā duccaritadhammaṃ vajjetvā sucaritadhammānuvattanabhāvaṃ dasseti, alīnatā cā 'ti cittassa alīnatā anīcatā, iminā cittassa asaṃkocaṃ paṇītabhāvaṃ uttamabhāvaṃ dasseti, atthassa dvārā pamukhā chal ete ti attho nāma vaḍḍhi, tassa vaḍḍhisaṃkhātassa lokiyalokuttarassa atthassa ete pamukhā uttamā cha dvārā upāyā adhigamamukhānīti.
     Evaṃ Bodhisatto puttassa atthadvārapañhaṃ kathesi. So tato paṭṭhāya tesu chasu dhammesu vatti. Bodhisatto pi dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā putto va paccuppanno putto, mahāseṭṭhi pana aham evā" 'ti.
Atthassadvārajātakaṃ.

                      5. Kimpakkajātaka.
     Āyatiṃ dosaṃ nāññāyā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Aññataro kira kulaputto Buddhasāsane uraṃ datvā pabbajito. Ekadivasaṃ Sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṃkataitthiṃ disvā ukkaṇṭhi.
Atha naṃ ācariyupajjhāyā Satthu santikaṃ ānayiṃsu. Satthā "saccam kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccan" ti vutte "pañca kāmaguṇā nām'; ete bhikkhu paribhogakāle ramaṇīyā, so pana nesaṃ paribhogo nirayādisu paṭisandhidāyakattā kimpakkaphalaparibhogasadiso hoti, kimpakkaphalaṃ nāma vaṇṇagandharasasampannaṃ, khāditaṃ pana antāni khaṇḍetvā jīvitakkhayaṃ pāpeti, pubbe bahujanā tassa dosaṃ adisvā vaṇṇagandharasesu bajjhitvā tam phalaṃ paribhuñjitvā jīvitakkhayaṃ pāpuṇiṃsū"


[page 368]
368 I. Ekanipātata. 9. Apāyimhavagga.
[... content straddling page break has been moved to the page above ...] 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto satthavāho hutvā pañcahi sakaṭasatehi pubbantā aparantaṃ gacchanto aṭavimukhaṃ patvā manusse sannipātetvā "imissā aṭaviyā visarukkhā nāma atthi, mā kho maṃ anāpucchā pubbe akhāditapubbāni phalāni khāditthā" 'ti ovadi. Manussā aṭaviṃ atikkamitvā aṭavimukhe ekaṃ kimpakkarukkhaṃ phalabhāranamitasākhaṃ addasaṃsu, tassa khandhasākhapattaphalāni saṇṭhāṇavaṇṇarasagandhehi ambasadisān'; eva. Tesu ekacce vaṇṇagandharasesu bandhitvā ambaphalasaññāya phalāni khādiṃsu, ekacce "satthavāhaṃ pucchitvā khādissāmā" 'ti gahetvā aṭṭhaṃsu. Bodhisatto taṃ ṭhānaṃ patvā gahetvā ṭhite phalāni chaḍḍāpetvā ye khādamānā aṭṭhaṃsu te vamanaṃ kāretvā tesaṃ bhesajjaṃ adāsi. Tesu ekacce ārogā jātā, paṭhamam eva khāditvā ṭhitā pana jīvitakkhayaṃ pattā. Bodhisatto pi icchitaṭṭhānaṃ sotthinā gantvā lābhaṃ labhitvā puna sakaṭṭhānam eva āgantvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā taṃ vatthuṃ kathetvā abhisambuddho hutvā imaṃ gāthaṃ āha:

  Ja_I,9.5(=85).1: Āyatiṃ dosaṃ nāññāya yo kāme patisevati
                 vipākante hanantī naṃ kimpakkam iva bhakkhitan ti. || Ja_I:84 ||


     Tattha āyatiṃ dosaṃ nāññāyā ti anāgate dosaṃ nāññāya ajānitvā ti attho, yo kāme patisevatīti yo vatthukāme ca kilesakāme ca patisevati, vipākante hananti nan ti te kālā naṃ purisaṃ attano vipākasaṃkhāte ante nirayādisu uppannaṃ nānappakārena dukkhena saṃyojiyamānā hananti, kathaṃ: kimpakkam iva bhakkhitaṃ yathā paribhogakāle vaṇṇagandharasasampattiyā manāpaṃ kimpakkaphalaṃ anāgataṃ dosaṃ adisvā bhakkhitaṃ ante hanati jīvitakkhayaṃ pāpetīti.
     Evaṃ paribhogakāle manāpāpi kāmā vipākakāle hanantīti desanaṃ yathānusandhiṃ pāpetvā saccāni pakāsesi. Ukkaṇṭhitabhikkhu sotāpattiphalaṃ pāpuṇi,


[page 369]
6. Sīlavīmaṃsanajātaka. (86). 369
[... content straddling page break has been moved to the page above ...] sesaparisāya pi keci sotāpannā keci sakadāgāmino keci anāgāmino keci arahanto ahesuṃ. Satthāpi imaṃ dhammadesanaṃ āharitvā jātakaṃ sāmodhānesi: "Tadā parisā Buddhaparisā ahosi, satthavāho pana aham evā" 'ti. Kimpakkajātakaṃ.

                      6. Sīlavīmaṃsanajātaka.
     Sīlaṃ kir'; eva kalyāṇan ti. Idaṃ Satthā Jetavane viharanto ekaṃ sīlavīmaṃsakaṃ brāhmaṇaṃ ārabbha kathesi.
So kira Kosalarājānaṃ nissāya jīvati tisaraṇagato akhaṇḍapañcasīlo tiṇṇaṃ vedānaṃ pāragū. Rājā "ayaṃ sīlavā" ti tassa atirekasammānaṃ karoti. So cintesi: "ayaṃ rājā mayhaṃ aññabrāhmaṇehi atirekasammānaṃ karoti, ativiya maṃ garuṃ katvā passati, kin nu kho esa mama jātigottakulapadesasippasampattiṃ nissāya imaṃ sammānaṃ karoti udāhu sīlasampattiṃ, vīmaṃsissāmi tāvā" 'ti so ekadivasaṃ rājupaṭṭhānaṃ gantvā gharaṃ gacchanto ekassa heraññikassa phalakato anāpucchitvā ekaṃ kahāpaṇaṃ gahetvā agamāsi.
Heraññiko brāhmaṇe garubhāvena kiñci avatvā va nisīdi. Punadivase dve kahāpaṇe gaṇhi. Heraññiko tath'; eva adhivāsesi. Tatiyadivase kahāpaṇamuṭṭhiṃ aggahesi. Atha naṃ heraññiko "ajja te tatiyo divaso rājakuṭumbaṃ vilumpantassā" 'ti "rājakuṭumbaṃ vilumpakacoro me gahito" ti tikkhattuṃ viravi. Atha naṃ manussā ito c'; ito cāgantvā "ciran dāni tvaṃ sīlavā viya vicarīti" dve tayo pahāre datvā bandhitvā rañño dassesuṃ. Rājā vippaṭisārī hutvā "kasmā brāhmaṇa evarūpaṃ dussīlakammaṃ karosīti" vatvā "gacchatha, tassa rājāṇaṃ karothā" 'ti āha. Brāhmaṇo "nāhaṃ mahārāja coro" ti āha. "Atha kasmā rājakuṭumbakassa phalakato kahāpaṇe gaṇhīti". "Etaṃ mayā tayi mama sammānaṃ karonte ‘kin nu kho rājā mama jātiādīni nissāya atisammānaṃ karoti udāhu sīlaṃ nissāyā'; 'ti vīmaṃsanatthāya kataṃ, idāni pana mayā ekaṃsena ñātaṃ, yathā sīlam eva nissāya tayā mama sammāno kato na jātiyādīni tathā hi me idāni rājāṇaṃ kāresīti, sv-āhaṃ iminā kāraṇena imasmiṃ loke sīlam eva uttamaṃ sīlaṃ pamukhan'; ti sanniṭṭhānaṃ gato, imassa panāhaṃ sīlassa anucchavikaṃ karonto gehe ṭhito kilese paribhuñjanto na sakkhissāmi kātuṃ,


[page 370]
370 I. Ekanipāta. Apāyimhavagga.
[... content straddling page break has been moved to the page above ...] ḥ ajj'; eva Jetavanaṃ gantvā Satthu santike pabbajissāmi, pabbajjaṃ me dehīti" vatvā rājānaṃ anujānāpetvā jetavanābhimukho pāyāsi. Atha naṃ ñatisuhajjabandhavā sannipātetvā nivāretuṃ asakkontā nivattiṃsu. So Satthu santikaṃ gantvā pabbajjaṃ yācitvā pabbajjañ ca upasampadañ ca labhitvā avissaṭṭhakammanto vipassanaṃ vaḍḍhetvā arahattaṃ patvā Satthāraṃ upasaṃkamitvā "bhante mayhaṃ pabbajjā matthakaṃ pattā" ti aññaṃ vyākāsi.
Tassa taṃ aññavyākaranaṃ bhikkhusaṃghe pākaṭaṃ jātaṃ. Ath'; ekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū "āvuso asuko nāma rañño upaṭṭhākabrāhmaṇo attano sīlaṃ vīmaṃsitvā rājānaṃ āpucchitvā arahatte patiṭṭhito" ti tassa guṇaṃ kathayamānā nisīdiṃsu. Satthā āgantvā "kāya nu ‘ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni ayam eva brāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akāsi, pubbe pi paṇḍitā attano sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ kariṃsū 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa purohito ahosi dānādhimutto sīlajjhāsayo akhaṇḍapañcasīlo. Rājā sesabrāhmaṇehi atirekaṃ tassa sammānaṃ karotīti sabbaṃ purimasadisam eva. Bodhisatte pana bandhitvā rañño santikaṃ nīyamāne ahiguṇḍikā antaravīthiyaṃ sappaṃ kīḷāpentā naṃ naṃguṭṭhe gaṇhanti gīvāya gaṇhanti gale veṭhenti. Bodhisatto te disvā "mā tātā etaṃ sappaṃ naṃguṭṭhe gaṇhatha, mā gīvāya, mā gale veṭhetha, ayam hi vo ḍasitvā jīvitakkhayaṃ pāpeyyā" 'ti āha. Ahiguṇḍikā "brāhmaṇa sappo sīlavā ācārasampanno, tādiso dussīlo na hoti, tvaṃ pana attano dussīlatāya anācārena ‘rājakuṭumbavilumpakacoro'; ti bandhitvā nīyāsīti" āhaṃsu. So cintesi: "sappāpi tāva aḍasantā aviheṭhentā sīlavanto ti nāmaṃ labhanti, kim aṅga pana manussabhūtā, sīlaṃ yeva imasmiṃ loke uttamaṃ, n'; atthi tato uttaritaran" ti.


[page 371]
7. Maṃgalajātaka. (87). 371
[... content straddling page break has been moved to the page above ...] Atha naṃ netvā rañño dassesuṃ.
Rājā "kiṃ idaṃ tātā" ti pucchi. "Rājakuṭumbavilumpakacoro devā" 'ti. "Tena hi 'ssa rājāṇaṃ karothā" 'ti. Brāhmaṇo "nāhaṃ mahārāja coro" ti āha. "Atha kasmā kahāpaṇe aggahesīti" ca vutto purimanayen'; eva sabbaṃ ārocento "sv-āhaṃ iminā kāraṇena ‘imasmiṃ loke sīkam eva uttamaṃ sīlaṃ pāmukkhan'; ti sanniṭṭhānaṃ gato" ti vatvā "tiṭṭhātu tāva idaṃ, āsīviso tāva aḍasanto aviheṭhento sīlavā ti vattabbamattaṃ labhati, imināpi kāraṇena sīlam eva uttamaṃ sīlaṃ pavaran" ti sīlaṃ vaṇṇento imaṃ gāthaṃ āha:

  Ja_I,9.6(=86).1: Sīlaṃ kir'; eva kalyāṇaṃ, sīlaṃ loke anuttaraṃ,
                 passa: ghoraviso nāgo sīlavā ti na haññatīti. || Ja_I:85 ||


     Tattha sīlaṃ kir'; evā 'ti kāyavācācittehi avītikkamanasaṃkhātaṃ ācārasīlam eva, kirā ti anussavavasena vadati, kalyāṇan ti sundarataraṃ, anuttaran ti jeṭṭhakaṃ sabbaguṇadāyakaṃ, passā 'ti attanā diṭṭhakāraṇaṃ abhimukhaṃ karonto katheti, sīlavā ti na haññatīti ghoraviso pi samāno adasanaaviheṭhanamattakena sīlavā ti pasaṃsaṃ labhati, na haññati na vihaññatīti, imināpi kāraṇena sīlam eva uttaman ti.
     Evaṃ Bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme pahāya isipabbajjaṃ pabbajitvā Himavantaṃ pavisitvā pañca abhiññā aṭṭha samāpattiyo nibbattetvā Brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rājaparisā Buddhaparisā ahosi, purohito pana aham evā" 'ti Sīlavīmaṃsanajātakaṃ.

                      7. Maṃgalajātaka.
     Yassa maṃgalā samūhatā ti. Idaṃ Satthā Veḷuvane viharanto ekaṃ sāṭakalakkhaṇabrāhmaṇaṃ ārabbha kathesi.


[page 372]
372 1. Ekanipāta. 9. Apāyimhavagga.
Rājagahavāsiko kir'; eko brāhmaṇo kotūhaḷamaṅgaliko tīsu ratanesu appasanno micchādiṭṭhi aḍḍho mahaddhano mahābhogo. Tassa samugge ṭhapitaṃ sāṭakayugaṃ mūsikā khādi. Ath'; assa sīsaṃ nahāyitvā "sāṭake āharathā" 'ti vuttakāle mūsikāya khāditabhāvaṃ ārocayiṃsu. So cintesi: "sace idaṃ mūsikadaṭṭhaṃ sāṭakayugaṃ imasmiṃ gehe bhavissati mahāvināso bhavissati, idaṃ hi avamaṃgalaṃ kāḷakaṇṇisadisaṃ, puttadhītānam pi dāsakammakarādīnaṃ vā na sakkā dātuṃ, yo hi idaṃ gaṇhissati sabbassa mahāvināso bhavissati, āmakasusāne chaḍḍāpessāmi, na kho pana sakkā dāsādīnaṃ hatthe dātuṃ, te hi ettha lobhaṃ uppādetvā idaṃ gahetvā vināsaṃ pāpuṇeyyuṃ, puttassa taṃ hatthe dassāmīti" so puttaṃ pakkosāpetvā taṃ atthaṃ ārocetvā "tvaṃ pi naṃ tāta hatthena aphusitvā daṇḍakena gahetvā āmakasusāne chaḍḍetvā sasīsaṃ nahāyitvā ehīti" pesesi. Satthāpi kho taṃ divasaṃ paccūsasamaye veneyyabandhave olokento imesaṃ pitāputtānaṃ sotāpattiphalassa upanissayaṃ disvā migavīthiṃ gahetvā migaluddako viya gantvā āmakasusānadvāre nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. Māṇavo pitu vacanaṃ sampaṭicchitvā agārasappaṃ viya taṃ yugasāṭakaṃ yaṭṭhikoṭiyā gahetvā āmakasusānadvāraṃ pāpuṇi. Atha naṃ Satthā "kiṃ karosi māṇavā" 'ti āha. "Bho Gotama, idaṃ sāṭakayugaṃ mūsikādaṭṭhaṃ kāḷakaṇṇisadisaṃ halāhalavisūpamaṃ mama pitā ‘añño etaṃ chaḍḍento lobhaṃ uppādetvā gaṇheyyā'; 'ti bhayena maṃ pahiṇi, aham etaṃ ‘chaḍḍetvā sīsaṃ nahāyissāmīti'; ādāya gato 'mhi bho Gotamā" 'ti. "Tena chaḍḍehīti".
Māṇavo chaḍḍesi. Satthā "amhākan dāni vaṭṭatīti" tassa sammukhā va avamaṃgalaṃ "bho Gotama, etaṃ kālakaṇṇisadisaṃ mā gaṇhi mā gaṇhīti" tasmiṃ vārayamāne yeva gahetvā veḷuvanābhimukho pāyāsi Maṇavo vegena gantvā pitu ārocesi: "tāta mayā āmakasusāne chaḍḍitaṃ sāṭakayugaṃ samaṇo Gotamo ‘amhākaṃ vaṭṭatīti'; mayā vāriyamāno pi gahetvā Veḷuvanaṃ gato" ti. Brāhmaṇo cintesi: "taṃ sāṭakayugaṃ avamaṃgalaṃ kāḷakaṇṇisadisaṃ, taṃ valañjento samaṇo pi Gotamo nassissati, tato amhākaṃ garahā bhavissati, samaṇassa Gotamassa aññe bahusāṭake datvā taṃ chaḍḍāpessāmīti" so bahusāṭake gāhāpetvā puttena saddhiṃ Veḷuvanaṃ gantvā Satthāraṃ disvā ekamantaṃ ṭhito evam āha: "saccaṃ kira te bho Gotama āmakasusānā sāṭakayugaṃ gahitan" ti.


[page 373]
7. Maṃgalajātaka. (87). 373
[... content straddling page break has been moved to the page above ...] "Saccaṃ brāhmaṇā" 'ti. "Bho Gotama taṃ sāṭakayugaṃ avamaṃgalaṃ, tumhe taṃ paribhuñjamānā nassissatha, sakalavihāro pi nassissati, sace vo nivāsanaṃ vā pārupanaṃ vā na-ppahoti ime sāṭake gahetvā taṃ chaḍḍāpethā" 'ti. Atha naṃ Satthā "mayaṃ brāhmaṇa pabbajitā nāma, amhākaṃ āmakasusāne antaravīthiyaṃ saṃkāraṭṭhāne nahānatitthe mahāmagge ti evarūpesu ṭhānesu chaḍḍitā vā patitā vā pilotikā vaṭṭati, tvam pana na idān'; eva pubbe pi evaṃladdhiko yevā" 'ti tena yācito atītaṃ āhari:
     Atīte Magadharaṭṭhe Rājagahanagare dhammiko Magadharājā rājjaṃ kāresi. Tadā Bodhisatto ekasmiṃ udiccabrāhmaṇakule nibbattitvā viññūtaṃ patto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavante vasamāno ekasmiṃ kāle Himavantato nikkhamitvā Rājagahanagare rājuyyānaṃ patvā tattha vasitvā dutiyadivase bhikkhācāratthāya nagaram pāvisi. Rājā taṃ disvā pakkosāpetvā pāsāde nisīdāpetvā bhojetvā uyyāne yeva vasanatthāya paṭiññaṃ gaṇhi. Bodhisatto rañño nivesane bhuñjitvā uyyāne vasati.
Tasmiṃ kāle Rājagahanagare Dussalakkhaṇabrāhmaṇo nāma ahosi. Tassa samugge ṭhapitaṃ sāṭakayugan ti sabbaṃ purimasadisam eva. Māṇave pana susānaṃ gacchante Bodhisatto paṭhamataraṃ gantvā susānadvāre nisīditvā tena chaḍḍitaṃ sāṭakayugaṃ gahetvā uyyānaṃ agamāsi. Māṇavo gantvā pitu ārocesi. Pitā "rājakulūpako tāpaso nasseyyā" 'ti Bodhisattassa santikaṃ gantvā "tāpasa tayā gahitasāṭake chaḍḍehi, mā nassīti" āha. Tāpaso "amhākaṃ susāne chaḍḍitapilotikā vaṭṭati, na mayaṃ kotūhalamaṃgalikā, kotūhalamaṃgalaṃ nām'; etaṃ na Buddhapaccekabuddhabodhisattehi vaṇṇitaṃ, tasmā paṇḍitena kotūhalamaṃgalikena na bhavitabban" ti brāhmaṇassa dhammaṃ desesi. Brāhmaṇo dhammaṃ sutvā diṭṭhim bhinditvā Bodhisattaṃ saraṇaṃ gato. Bodhisatto pi aparihīnajjhāno Brahmaloka-parāyano ahosi.


[page 374]
374 I. Ekanipāta. 9. Apāyimhavagga.
     Satthāpi imaṃ atītaṃ āharitvā abhisambuddho hutvā brāhmaṇassa dhammaṃ desento imaṃ gātham āha:

  Ja_I,9.7(=87).1: Yassa maṃgalā samūhatā
                 uppādā supinā ca lakkhaṇā ca
                 sa maṃgaladosavītivatto
                 yugayogādhigato na jātu-m-etīti. || Ja_I:86 ||


     Tattha yassa maṃgalā samūhatā ti yassa arahato khīṇāsavassa diṭṭhamaṃgalaṃ sutamaṃgalaṃ mutamaṃgalan ti ete maṃgalā samucchinnā, uppādā, supinā ca lakkhaṇā cā 'ti evarūpo candaggāho bhavissati evarūpo suriyaggāho bhavissati evarūpo nakkhattaggāho bhavissati evarūpo ukkāpāto bhavissati evarūpo disādāho bhavissatīti ime pañca mahāuppādā, nānappakārakā supinā, subhagalakkhaṇaṃ dubbhagalakkhanaṃ itthilakkhaṇaṃ purisalakkhaṇaṃ dāsalakkhaṇaṃ dāsilakkhaṇaṃ asilakkhaṇaṃ usabhalakkhaṇaṃ āvudhalakkhaṇaṃ vatthalakkhaṇan tī evamādikāni lakkhaṇāni, ime ca diṭṭhiṭṭhānā yassa samūhatā na etehi uppādādīhi attano maṃgalaṃ vā avamaṃgalaṃ vā pacceti, sa maṃgaladosavītivatto ti so khīṇāsavo sabbamaṃgaladosavītivatto atikkanto pajahitvā ṭhito, yugayogādhigato na jātumeti kodho ca upanāho ca makkho ca paḷāso cā 'ti ādinā nayena dve dve ekato āgatakilesā yugā nāma, kāmayogo bhavayogo diṭṭhiyogo avijjāyogo ti ime saṃsāre yojanabhāvato cattāro yogā nāma, te yuge ca yogā cā 'ti yugayoge adhigato abhibhavitvā gato vītivatto samatikkanto khīṇāsavo bhikkhu, na jātumetīti puna paṭisandhivasena ekaṃsen'; eva imaṃ lokaṃ na eti na gacchati.
     Evaṃ Satthā imāya gāthāya brāhmaṇassa dhammaṃ desetvā puna saccāni pakāsesi. Saccapariyosāne brāhmaṇo saddhiṃ puttena sotāpattiphale patiṭṭhahi. Satthā jātakaṃ samodhānesi: "Tadā ete va pitāputtā ahesuṃ, tāpaso pana aham evā" 'ti. Maṃgalajātakaṃ.

                      8. Sārambhajātaka.
     Kalyāṇim eva muñceyyā 'ti. Idaṃ Satthā Sāvatthiyaṃ viharanto omasavādasikkhāpadaṃ ārabbha kathesi. Dve pi vatthūni heṭṭhā Nandivisālajātake vuttasadisān'; eva. Imasmiṃ pana jātake Bodhisatto Gandhāraraṭṭhe Takkasilāyaṃ aññatarassa brāhmaṇassa Sārambho nāma balivaddo ahosi.
[page 375]
8. Sārambhajātaka. (88). 9. Kuhakajātaka. (89). 375
[... content straddling page break has been moved to the page above ...] Satthā idaṃ atītavatthuṃ kathetvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,9.8(=88).1: Kalyāṇim eva muñceyya, na hi muñceyya pāpikaṃ,
                 mokkho kalyāṇiyā sādhu, mutvā tapati pāpikan ti. || Ja_I:87 ||


     Tattha kalyāṇimeva muñceyyā 'ti catudosavinimmuttakalyāṇiṃ sundaraṃ anavajjaṃ vācam eva muñceyya vissajjeyya katheyya, na hi muñceyya pāpikan ti pāpikaṃ lāmikaṃ ‘paresaṃ appiyaṃ amanāpaṃ na muñceyya na katheyya, mokkho kalyāṇiyā sādhū 'ti kalyāṇavācāya vissajjanam eva imasmiṃ loke sādhu sundaraṃ bhaddakaṃ, mutvā tapati pāpikan ti pāpikaṃ pharusaṃ vācaṃ muñcitvā vissajjetvā kathetvā so puggalo tapati socati kilamati.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā brāhmaṇo Ānando ahosi, brāhmaṇī Uppalavaṇṇā, Sārambho pana aham evā" 'ti. Sārambhajātakaṃ.

                      9. Kuhakajātaka.
     Vācā va kira te āsīti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi. Kuhanavatthuṃ Uddālajātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente ekaṃ gāmakaṃ upanissāya eko kūṭajaṭilakuhakatāpaso vasati.
Eko kuṭimbiko tassa araññe paṇṇasālaṃ kāretvā tattha naṃ vāsento attano gehe paṇītāhārena paṭijaggati. So taṃ kūṭajaṭilaṃ "sīlavā eso" ti saddahitvā corabhayena suvaṇṇanikkhasataṃ tassa paṇṇasālaṃ netvā bhūmigataṃ katvā "idaṃ olokeyyāsi bhante" ti āha. Atha naṃ tāpaso "pabbajitānaṃ nāma āvuso evarūpaṃ kathetuṃ na vaṭṭati, amhākaṃ parasantake lobho nāma n'; atthīti" āha. So "sādhu bhante" ti tassa vacanaṃ saddahitvā pakkāmi. Duṭṭhatāpaso "sakkā ettakena jīvitun"


[page 376]
376 I. Ekanipāta. 8. Apāyimhavagga.
[... content straddling page break has been moved to the page above ...] ti katipāhaṃ atikkametvā taṃ suvaṇṇaṃ gahetvā antarāmagge ekasmiṃ ṭhāne ṭhapetvā āgantvā paṇṇasālāyam eva vasitvā punadivase tassa gehe bhattakiccaṃ katvā evam āha:
"āvuso mayaṃ tumhe nissāya ciraṃ vasimha, aticiram hi ekasmiṃ ṭhāne vasantānaṃ manussehi saddhiṃ saṃsaggo hoti, saṃsaggo ca nāma pabbajitānaṃ malaṃ, tasmā gacchām'; ahan" ti vatvā tena punappuna yāciyamāno pi nivattituṃ na icchi. Atha naṃ so "evaṃ sante gacchatha bhante" ti yāva gāmadvāraṃ anugantvā nivatti. Tāpaso thokaṃ gantvā "imaṃ kuṭumbikaṃ mayā vañcetuṃ vaṭṭatīti" cintetvā jaṭānaṃ antare tiṇaṃ ṭhapetvā paṭinivatti. Kuṭumbiko "kiṃ bhante nivattitthā" 'ti pucchi.
"Āvuso tumhākaṃ gehacchadanato me jaṭāsu ekatiṇaṃ laggaṃ, adinnadānañ ca nāma pabbajitānaṃ na vaṭṭati, taṃ ādāya āgato 'mhi". Kuṭumbiko "chaḍḍetvā gacchatha bhante" ti vatvā "tiṇasalākaṃ nāma parasantakaṃ na gaṇhati, aho kukkuccako me ayyo" ti pasīditvā vanditvā uyyojesi. Tadā pana Bodhisattena bhaṇḍatthāya paccantaṃ gacchantena tasmiṃ nivesane nivāso gahito hoti. So tāpasassa vacanaṃ sutvā va "addhā iminā duṭṭhatāpasena imassa kiñci bhaṭaṃ bhavissatīti" kuṭumbikaṃ pucchi: "atthi pana te samma kiñci etassa tāpasassa santike nikkhittan" ti. "Atthi samma suvaṇṇanikkhasatan" ti. "Tena hi gaccha, taṃ upadhārehīti". So paṇṇasālaṃ gantvā adisvā vegenāgantvā "n'; atthi sammā" 'ti āha. "Na te suvaṇṇaṃ aññena gahitaṃ, ten'; eva kuhakatāpasena gahitaṃ, ehi taṃ anubandhitvā gaṇhāmā" 'ti vegena gantvā kūṭatāpasaṃ gaṇhitvā hatthehi ca pādehi ca pothetvā suvaṇṇaṃ āharāpetvā gaṇhiṃsu. Bodhisatto suvaṇṇaṃ disvā "nikkhasataṃ haramāno asajjitvā tiṇamatte satto sīti" vatvā naṃ garahanto imaṃ gāthaṃ āha;

  Ja_I,9.9(=89).1: Vācā va kira te āsi saṇhā sakhilabhāṇino,
                 tiṇamatte asajjittho no ca nikkhasataṃ haran ti. || Ja_I:88 ||


[page 377]
10. Akataññūjātaka. (90). 377
     Tattha vācā va kira te āsi saṇhā sakhilabhāṇino ti pabbajitānaṃ tiṇamattam pi adinnaṃ ādātuṃ na vaṭṭatīti evaṃ sakhilaṃ muduvacanaṃ vadantassa vācā eva kira te saṇhā āsi, vacanamattam evam addhā ahosīti attho, tiṇamatte asajjittho ti kūṭajaṭila ekissā tiṇasalākāya kukkuccaṃ kurumāno tvaṃ satto āsatto laggo ahosi, no ca nikkhasataṃ haran ti imaṃ pana nikkhasataṃ haranto asatto nillaggo va jāto sīti.
     Evaṃ Bodhisatto taṃ garahitvā "mā su puna kūṭajaṭila evarūpam akāsīti" ovādaṃ datvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "na bhikkhave idān'; eva esa bhikkhu kuhako, pubbe pi kuhako yevā" 'ti vatvā jātakaṃ samodhānesi: "Tadā kūṭatāpaso kuhakabhikkhu ahosi, paṇḍitapuriso pana aham evā" 'ti. Kuhakajātakaṃ.

                      10. Akataññūjātaka.
     Yo pubbe katakālyāṇo ti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikaṃ ārabbha kathesi. Tassa kir'; eko paccantavāsiko seṭṭhi adiṭṭhasahāyo ahosi. So ekadā paccante uṭṭhānakabhaṇḍassa pañca sakaṭasatāni pūretvā kammantikamanusse āha:
"gacchatha bho, imaṃ bhaṇḍaṃ Sāvatthiṃ netvā amhākaṃ sahāyassa Anāthapiṇḍikamahāseṭṭhissa paccakkhena vikkiṇitvā paṭibhaṇḍaṃ āharathā" 'ti. Te "sādhū" 'ti tassa vacanaṃ sampaṭicchitvā Sāvatthiṃ gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ datvā taṃ pavattiṃ ārocesuṃ.
Mahāseṭṭhi "svāgataṃ vo" ti tesaṃ āvāsañ ca paribbayañ ca dāpetvā sahāyassa sukhaṃ pucchitvā bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ dāpesi.
Te paccantaṃ gantvā tam atthaṃ attano seṭṭhissa ārocesuṃ. Aparabhāge Anāthapiṇḍiko tath'; eva pañca sakaṭasatāni tattha pesesi.
Manussā tattha gantvā paṇṇākāraṃ ādāya paccantavāsikaseṭṭhiṃ passiṃsu. So "kuto āgacchathā" 'ti pucchitvā "Sāvatthito, {tumhākaṃ} sahāyassa Anāthapiṇḍikassa santikā" ti vutte "Anāthapiṇḍiko ti kassaci purisassa nāmaṃ bhavissatīti" parihāsaṃ katvā paṇṇākāraṃ gahetvā "gacchatha tumhe" ti uyyojesi, n'; eva nivāsaṃ na paribbayaṃ dāpesi. Te sayam eva bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ ādāya Sāvatthiṃ āgantvā seṭṭhissa taṃ pavattiṃ ārocesuṃ. Atha so paccantavāsī puna pi ekavāraṃ tath'; eva pañca sakaṭasatāni Sāvatthiṃ pesesi.


[page 378]
378 I. Ekanipāta. 9. Apāyimhavagga.
[... content straddling page break has been moved to the page above ...] Manussā paṇṇākāraṃ ādāya mahāsetthiṃ passiṃsu. Te pana disvā Anāthapiṇḍikassa gehe manussā "mayaṃ sāmi etesaṃ nivāsañ ca bhattañ ca paribbayañ ca jānissāmā" 'ti vatvā tesaṃ sakaṭāni bahinagare tathārūpe ṭhāne mocāpetvā "tumhe idha vasatha, amhākaṃ vo ghare yāgubhattañ ca paribbayo ca bhavissatīti" gantvā dāsakammakare sannipātetvā majjhimayāmasamantare pañca sakaṭasatāni vilumpitvā nivāsanapārupanāni pi tesaṃ acchinditvā goṇe palāpetvā sakaṭāni vicakkāni katvā bhūmiyaṃ ṭhapetvā cakkāni pi gaṇhitvā va agamaṃsu. Paccantavāsino nivāsanamattassāpi sāmikā ahutvā bhītā vegena palāyitvā paccantam gatā. Seṭṭhimanussāpi taṃ pavattiṃ mahāseṭṭhino ārocesuṃ. So "atthi dān'; idaṃ kathāpābhatan" ti Satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ taṃ pavattiṃ ārocesi.
"Na kho gahapati so paccantavāsi idān'; eva evaṃsīlo, pubbe pi evaṃsīlako va ahosīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyaṃ mahāvibhavo seṭṭhi ahosi. Tass'; eko paccantavāsiko seṭṭhi adiṭṭhasahāyo sahāyo. ti sabbaṃ atītavatthuṃ paccuppannavatthusadisam eva. Bodhisatto pana attano manussehi "ajja amhehi idan nāma katan" ti ārocito "paṭhamaṃ attano kataṃ upakāraṃ ajānantā pacchāpi evarūpaṃ labhanti yevā" 'ti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthaṃ āha:

  Ja_I,9.10(=90).1: Yo pubbe katakalyāṇo katattho nāvabujjhati
                 pacchā kicce samuppanne kattāraṃ nādhigacchatīti. || Ja_I:89 ||


     Tatrāyaṃ piṇḍattho: khattiyādisu yo koci puriso pubbe paṭhamataraṃ aññena katakalyāṇo katūpakāro katattho nipphāditakicco hutvā taṃ parena attani kataṃ kalyāṇañ c'; eva na jānāti so pacchā attano kicce samuppanne tassa kiccassa kattāraṃ nādhigacchati na labhatīti.
     Evaṃ Bodhisatto imāya gāthāya dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.


[page 379]
1. Littajātaka. (91). 379
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā paccantavāsi idāni paccantavāsī yeva, Bārāṇasiseṭṭhi pana aham evā" 'ti. Akataññūjātakaṃ. Apāyimhavaggo navamo.

10. LITTAVAGGA.

                      1. Littajātaka.
     Littaṃ paramena tejasā ti. Idaṃ Satthā Jetavane viharanto apaccavekkhitaparibhogaṃ ārabbha kathesi. Tasmiṃ kira kāle bhikkhū cīvarādīni labhitvā yebhuyyena apaccavekkhitvā paribhuñjanti. Te cattāro paccaye apaccavekkhitvā paribhuñjamānā yebhuyyena nirayatiracchānayonito na muñcanti. Satthā taṃ kāraṇaṃ ñatvā bhikkhūnaṃ anekapariyāyena dhammakathaṃ kathetvā apaccavekkhitaparibhoge ādīnavaṃ kathetvā "bhikkhave bhikkhunā nāma cattaro paccaye labhitvā apaccavekkhitvā paribhuñjituṃ na vaṭṭati, tasmā ito paṭṭhāya paccavekkhitvā paribhuñjeyyāthā" 'ti paccavekkhanavidhiṃ dassento "idha bhikkhave bhikkhu paṭisaṃkhā yoniso cīvaraṃ paṭisevati sītassa paṭighātāyā" 'ti ādinā nayena tantiṃ ṭhapetvā "bhikkhave cattāro paccaye evaṃ paccavekkhitvā paribhuñjituṃ vaṭṭati, apaccavekkhitaparibhogo nāma halāhalavisaparibhogasadiso, porāṇakā hi apaccavekkhitvā dosaṃ ajānitvā visaṃ paribhuñjitvā vipākante mahādukkhaṃ anubhaviṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatarasmim mahābhogakule nibbattitvā vayappatto akkhadhutto ahosi. Athāparo kūṭakkhadhutto Bodhisattena saddhiṃ kīḷanto attano jaye vattamāne keḷimaṇḍalaṃ na bhindati parājayakāle pana akkhaṃ mukhe pakkhipitvā "akkho naṭṭho" ti keḷimaṇḍalaṃ bhinditvā pakkamati. Bodhisatto tassa kāraṇaṃ ñatvā


[page 380]
380 I. Ekanipāta. 10. Alittavagga.
[... content straddling page break has been moved to the page above ...] "hotu jānissām'; ettha pan" ti akkhe ādāya attano ghare halāhalavisena rajetvā punappuna sukkhāpetvā te ādāya tassa santikaṃ gantvā "ehi samma, akkhehi kīḷāmā 'ti āha. So "sādhu sammā" 'ti keḷimaṇḍalaṃ sajjetvā tena saddhiṃ kīḷanto attano parājayakāle ekaṃ mukhe pakkhipi.
Atha naṃ Bodhisatto tathā karontaṃ disvā "gilāhi tāva, pacchā ‘idan nāma tan'; ti jānissasīti" codetuṃ imaṃ gātham āha:

  Ja_I,10.1(=91).1: Littaṃ paramena tejasā
                 gilam akkhaṃ puriso na bujjhati,
                 gila re gila pāpadhuttaka,
                 pacchā te kaṭukaṃ bhavissatīti. || Ja_I:90 ||


     Tattha littan makkhitaṃ rañjitaṃ, paramena tejasā ti uttamatejasaṃpannena halāhalavisena, gilan ti gilanto, akkhan ti guḷakaṃ, na bujjhatīti ayam me gilato idan nāma karissatīti na jānāti, gila re ti gilāhi are, gilā 'ti puna pi codento vadati, pacchā te kaṭukam bhavissatīti imasmim te akkhe galite etaṃ visaṃ tikhiṇaṃ bhavissatīti attho.
     Bodhisattassa kathentass'; eva kathentass'; eva visavegena mucchito akkhīni parivattetvā khandhaṃ nāmetvā pati. Bodhisatto "idāni 'ssa jīvitadānaṃ dātuṃ vaṭṭatīti" osadhaparibhāvitaṃ vamanayogaṃ datvā vametvā sappimadhusakkharādayo khādāpetvā ārogaṃ katvā "puna evarūpaṃ mā kāsīti" ovaditvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave apaccavekkhitaparibhogo nāma apaccavekkhitvā katavisaparibhogasadiso hotīti" vatvā jātakaṃ samodhānesi: "Tadā paṇḍitadhutto aham eva ahosiṃ".
     Kūṭadhutto pan'; ettha na kathīyati, yathā c'; ettha evaṃ sabbattha yo pana imasmiṃ kāle na paññāyati so na kathīyaty-evā 'ti. Littajātakaṃ.


[page 381]
2. Mahāsārajātaka. (92). 381

                      2. Mahāsārajātaka.
     Ukkaṭṭhe sūram icchantīti. Idaṃ Satthā Jetavane viharanto āyasmantam Ānandaṃ ārabbha kathesi. Ekasmiṃ samaye Kosalarañño itthiyo cintayiṃsu: "Buddhuppādo nāma dullabho, tathā manussapaṭilābho paripuṇṇāyatanā ca, mayañ ca imañ ca dullabhaṃ khaṇasamavāyaṃ labhitvāpi attano ruciyā vihāraṃ gantvā dhammaṃ vā sotuṃ pūjaṃ vā kātuṃ dānaṃ vā dātuṃ na labhāma, mañjūsāya pakkhittā viya vasāma, rañño kathetvā amhākaṃ dhammaṃ desetuṃ anucchavikaṃ ekaṃ bhikkhuṃ pakkosāpetvā tassa santike dhammaṃ sossāma, tato yaṃ sakkhissāma taṃ gaṇhissāma, dānādīni puññāni karissāma, evaṃ no ayaṃ khaṇapaṭilābho saphalo bhavisatīti" tā sabbāpi rājānaṃ upasaṃkamitvā attanā cintitakāraṇaṃ kathayiṃsu.
Rājā "sādhū" 'ti sampaṭicchi. Ath'; ekadivasaṃ uyyānakīḷaṃ kīḷitukāmo uyyānapālaṃ pakkosāpetvā "uyyānaṃ sodhehīti" āha. Uyyānapālo uyyānaṃ sodhento Satthāraṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvā rañño santikaṃ gantvā "suddhaṃ deva uyyānaṃ, api c'; ettha aññatarasmim rukkhamūle Bhagavā nisinno" ti āha. Rājā "sādhu samma, Satthu santike dhammam pi sossāmā" 'ti alaṃkatarathaṃ abhiruyha uyyānaṃ gantvā Satthu santikaṃ agamāsi. Tasmiñ ca samaye Chattapāṇi nām'; eko anāgāmiupāsako Satthu santike dhammaṃ suṇamāno nisinno hoti. Rājā taṃ disvā āsaṃkamāno muhuttaṃ ṭhatvā puna "sac'; āyaṃ pāpako bhaveyya na Satthu santike nisīditvā dhammaṃ suṇeyya, apāpakena iminā bhavitabban" ti cintetvā Satthāraṃ upasaṃkamitvā vanditvā ekamantaṃ nisīdi. Upāsako Buddhagāravena rañño paccuṭṭhānaṃ vā vandanaṃ vā na akāsi, tena assa rājā anattamano ahosi. Satthā tassa anattamanabhāvaṃ ñatvā upāsakassa guṇaṃ kathesi: "ayaṃ mahārāja upāsako bahussuto āgatāgamo kāmesu vītarāgo" ti. Rājā "na iminā orakena bhavitabbaṃ yassa Satthā guṇaṃ vaṇṇetīti" cintetvā "upāsaka vadeyyāsi yena te attho" ti āha. Upāsako "sādhū" 'ti sampaṭicchi. Rājā Satthu santike dhammaṃ sutvā Satthāraṃ padakkhiṇaṃ katvā pakkāmi. So ekadivasaṃ upāsakaṃ bhuttapātarāsaṃ chattam adāya Jetavanaṃ gacchantaṃ disvā pakkosāpetvā evam āha: "tvaṃ kira upāsaka bahussuto, amhākañ ca itthiyo dhammaṃ sotukāmā c'; eva uggahetukāmā ca, sādhu vat'; assa sace tāsaṃ dhammaṃ vāceyyāsīti". "Deva gihīnaṃ nāma rājantepure dhammaṃ desetuṃ vā vācetuṃ vā na patirūpaṃ,


[page 382]
382 I. Ekanipāta. 10. Alittavagga.
[... content straddling page break has been moved to the page above ...] ayyānam eva patirūpan" ti. Rājā "saccaṃ esa vadatīti" taṃ uyyojetvā itthiyo pakkosāpetvā "bhadde ahaṃ tumhākaṃ dhammadesanatthāya ca dhammaṃ vācanatthāya ca Satthu santikaṃ gantvā ekaṃ bhikkhuṃ yācāmi, asītiyā mahāsāvakesu kataraṃ yācāmīti ‘āha. Tā sabbā mantetvā dhammabhaṇḍāgāriyaṃ Ānandattheram eva rocesuṃ. Rājā Satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno evam āha:
"bhante, amhākaṃ gehe itthiyo Ānandattherassa santike dhammaṃ sotuñ ca uggaṇhituñ ca icchanti, sādhu vat'; assa sace amhākaṃ gehe dhammaṃ deseyya c'; eva vāceyyāsīti. Satthā "sādhū" 'ti sampaṭicchitvā theraṃ āṇāpesi. Tato paṭṭhāya rañño itthiyo therassa santike dhammaṃ suṇanti c'; eva uggaṇhanti ca. Ath'; ekadivasaṃ rañño cūḷāmaṇi naṭṭho. Rājā tassa naṭṭhabhāvaṃ sutvā amacce āṇāpesi:
"sabbe antovaḷañjanamanusse gahetvā cūḷāmaṇiṃ āharāpethā" ti.
Amaccā mātugāme ādiṃ katvā cūḷāmaṇiṃ paripucchantā adisvā mahājanaṃ kilamenti. Taṃ divasaṃ Ānandatthero rājanivesanaṃ paviṭṭho.
Yathā tā itthiyo pubbe theraṃ disvā va haṭṭhatuṭṭhā dhammaṃ suṇanti ca uggaṇhanti ca tathā akatvā sabbā domanassappattā va ahesuṃ.
Tato therena "kasmā tumhe ajja evarūpā jātā" 'ti pucchitā evam āhaṃsu: "bhante ‘rañño cūḷāmaṇiṃ pariyesāmā'; 'ti amaccā mātugāme upādāya antovaḷañjanake kilamenti, na jānāma kassa kiṃ bhavissa, ten'; amha domanassappattā" ti. Thero "mā cintethā" 'ti tā samassāsetvā rañño santikaṃ gantvā paññattāsane nisīditvā "maṇi kira te mahārāja naṭṭho" ti pucchi. "Āma bhante" ti. "Asakkhi pana taṃ āharāpetun" ti. "Bhante sabbaṃ antojanaṃ gahetvā kilamento pi na sakkomi āharāpetun" ti. "Mahārāja mahājanaṃ akilametvā va āharaṇūpāyo atthīti". "Kataro bhante" ti. "Piṇḍadānaṃ mahārājā" 'ti. "Katarapiṇḍadānaṃ bhante" ti. "Mahārāja yattakesu āsaṃkā atthi te gaṇetvā ekekassa ekekaṃ pilālapiṇḍaṃ vā mattikāpiṇḍaṃ vā datvā ‘imaṃ paccūsakāle āharitvā asukaṭṭhāne nāma pātethā'; ti vattabbaṃ, yena gahito bhavissati so tasmiṃ pakkhipitvā āharissati, sace paṭhamadivase yeva pātenti icc-etaṃ kusalaṃ, noce pātenti dutiyadivase pi tatiyadivase pi tath'; eva kātabbaṃ, evaṃ mahājano ca na kilamissati maṇiṃ ca labhissasīti{}" evaṃ vatvā thero agamāsi.
Rājā vuttanayen'; eva tayo divase dāpesi, n'; eva maṇiṃ āhariṃsu.


[page 383]
2. Mahāsārajātaka. (92). 383
Thero tatiyadivase āgantvā "kiṃ mahārāja pātito maṇīti pucchi.
"Na pātenti bhante" ti. "Tena hi mahārāja mahātalasmiṃ ñeva paṭicchannaṭṭhāne mahācāṭiṃ ṭhapāpetvā udakassa pūrāpetvā sāṇiṃ parikkhipāpetvā ‘sabbe antovaḷañjanamanussā ca itthiyo ca uttarāsaṃgaṃ katvā ekako anto sāṇiṃ pavisitvā hatthaṃ dhovitvā āgacchatū'; 'ti vadehīti" thero imaṃ upāyaṃ ācikkhitvā pakkāmi. Rājā tathā kāresi. Maṇicoro cintesi: "dhammabhaṇḍāgāriko imaṃ adhikaraṇaṃ{} ādāya maṇiṃ adassetvā na osakkissatīti aṭṭhānam etaṃ pātetuṃ dāni vaṭṭatīti" maṇiṃ paṭicchannaṃ katvā ādāya anto sāṇiṃ pavisitvā cāṭiyaṃ pātetvā nikkhami. Sabbesaṃ nikkhantakāle udakaṃ chaḍḍetvā maṇiṃ addasaṃsu. Rājā "theraṃ nissāya mahājanaṃ akilametvā va me maṇi laddho" ti tussi. Antovaḷañjanamanussāpi "theraṃ nissāya mahādukkhato mutt'; amhā" 'ti tussiṃsu. "Therassānubhāvena rañño cūḷāmaṇi laddho" ti therassānubhāvo sakalanagare c'; eva bhikkhusaṃghe ca pākaṭo jāto. Dhammasabhāyaṃ sannisinnā bhikkhū therassa guṇaṃ vaṇṇayiṃsu: "āvuso Ānandatthero attano bahussutatāya paṇḍiccena upāyakusalatāya mahājanaṃ akilametvā upāyen'; eva rañño maṇiṃ dassesīti".
Satthā āgantvā "kāya nu 'ttha bhikhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idāni Ānanden'; eva parahatthagataṃ bhaṇḍaṃ dassitaṃ, pubbe pi paṇḍitā mahājanaṃ akilametvā upāyen'; eva tiracchānahatthagatabhaṇḍakaṃ dassayiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sabbasippe nipphattiṃ patto tass'; eva amacco ahosi. Ath'; ekadivasaṃ rājā mahantena parivārena uyyānaṃ gantvā vanantarāni vicaritvā udakakīḷaṃ kīḷitukāmo maṃgalapokkharaṇiṃ otaritvā itthāgāram pi pakkosi. Itthiyo attano sīsūpagagīvūpagādīni ābharaṇāni omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhesu ṭhapetvā dāsiyo paṭicchāpetvā pokkharaṇiṃ otariṃsu. Ath'; ekā uyyānamakkaṭi sākhantare nisinnā deviṃ piḷandhanāni omuñcitvā uttarāsaṅge pakkhipitvā samuggapiṭṭhesu ṭhapayamānaṃ disvā tassā muttāhāraṃ piḷandhitukāmā hutvā dāsiyā pamādaṃ olokayamānā nisīdi.


[page 384]
384 I. Ekanipāta. 10. Alittavagga.
[... content straddling page break has been moved to the page above ...] Dāsī pi rakkhamānā tahaṃ tahaṃ olokadhāmā nisinnā yeva pacalāyituṃ ārabhi.
Makkaṭī tassā pamādabhāvaṃ ñatvā vātavegena otaritvā mahāmuttāhāraṃ gīvāya paṭimuñcitvā vātavegena uppatitvā sākhantare nisīditvā aññāsaṃ makkaṭīnaṃ dassanabhayena ekasmiṃ susiraṭṭhāne ṭhapetvā upasantūpasantā viya taṃ rakkhamānā nisīdi. Sāpi kho dāsī pabujjhitvā muttāhāraṃ apassantī kampamānā aññaṃ upāyaṃ adisvā "puriso deviyā muttāhāraṃ gahetvā palāto" ti mahāviravaṃ viravi. Ārakkhamanussā tato tato sannipatitvā tassā vacanaṃ sutvā rañño ārocayiṃsu. Rājā "coraṃ gaṇhathā" 'ti āha. Purisā uyyānā nikkhamitvā "coraṃ gaṇhathā" 'ti ito c'; ito olokenti. Ath'; eko jānapado balikārakapuriso taṃ saddaṃ sutvā kampamāno palāyi. Taṃ disvā purisā "ayaṃ coro bhavissatīti" anubandhitvā taṃ gahetvā pothetvā "are duṭṭhacora evaṃ mahāsāraṃ nāma piḷandhanaṃ avaharissasīti" parihāsiṃsu. So cintesi: "sac'; āhaṃ ‘na gaṇhāmīti'; vakkhāmi ajja me jīvitaṃ n'; atthi, pothentā yeva maṃ māressanti, sampaṭicchāmi nan" ti so "āma sāmi gahitaṃ me" ti. Atha naṃ bandhitvā rañño santikaṃ nayiṃsu. Rājāpi naṃ pucchi: "gahitan te mahāsārapiḷandhanan" ti. "Āma devā" 'ti. "Idāni naṃ kahan" ti. "Deva mayā mahāsāraṃ nāma mañcapīṭham pi na diṭṭhapubbaṃ, seṭṭhi pana maṃ mahāsārapiḷandhanaṃ gaṇhāpesi, so 'haṃ gahetvā va tassa adāsiṃ, so naṃ jānātīti". Rājā seṭṭhiṃ pakkosāpetvā "gahitan te imassa hatthato mahāsārapiḷandhanan" ti pucchi. "Āma devā" 'ti. "Kahan tan" ti. "Purohitassa me dinnan" ti.
Purohitam pi pakkosāpetvā tath'; eva pucchi. So pi sampaṭicchitvā "gandhabbassa me dinnan" ti āha. Tam pi pakkosāpetvā "purohitassa te hatthato mahāsārapiḷandhanaṃ gahitan" ti pucchi. "Āma devā" ti. "Kahan" ti. "Kilesavasena me vaṇṇadāsiyā dinnan" ti.


[page 385]
2. Mahāsārajātaka. (92). 385
[... content straddling page break has been moved to the page above ...] Tam pi pakkosāpetvā pucchi. Sā "na gaṇhāmīti" āha. Ne pañca jane pucchantānaṃ suriyo atthaṃ gato. Rājā "idāni vikālo jāto, sve jānissāmā" 'ti pañca jane amaccānaṃ datvā nagaraṃ pāvisi. Bodhisatto cintesi: "idaṃ piḷandhanaṃ antovaḷañje naṭṭhaṃ, ayañ ca gahapatiko bahivaḷañje, dvāre pi balavāarakkho, tasmā antovaḷañjanakānam pi taṃ gahetvā palāyituṃ na sakkā, evaṃ n'; eva bahivaḷañjanakānaṃ na anto uyyāne vaḷañjanakānaṃ gahaṇūpāyo dissati, iminā duggatamanussena ‘seṭṭhissa me dinnan'; ti kathentena attano mokkhatthāya kathitaṃ bhavissati, seṭṭhināpi ‘purohitassa me dinnan'; ti kathentena ‘ekato hutvā nittharissāmā'; 'ti cintetvā kathitaṃ bhavissati, purohitenāpi ‘gandhabbassa me dinnan'; ti kathentena ‘bandhanāgāre gandhabbaṃ nissāya sukhena vasissāmā'; 'ti cintetvā kathitaṃ, gandhabbenāpi ‘vaṇṇadāsiyā me dinnan 'ti kathentena ‘anukkaṇṭhito gamissāmīti'; cintetvā kathitaṃ bhavissati, imehi pañcahi pi acorehi bhavitabbaṃ, uyyāne makkaṭā bahū, piḷandhanena ekissā makkaṭiyā hatthe ārūḷhena bhavitabban" ti so rājānaṃ upasaṃkamitvā "mahārāja, core amhākaṃ niyyādetha, mayaṃ taṃ kiccaṃ sodhessāmā" ti āha. Rājā "sādhu paṇḍita, sodhehīti" tassa niyyādesi. Bodhisatto attano dāsapurise pakkositvā "te pañca jane ekasmiṃ ñeva ṭhāne vasāpetvā samantā ārakkhaṃ katvā kaṇṇaṃ datvā yan te aññamaññaṃ kathenti taṃ mayhaṃ ārocethā" 'ti vatvā pakkāmi. Te tathā akaṃsu. Tato manussānaṃ sannisinnavelāya seṭṭhi taṃ gahapatikaṃ āha: "are duṭṭhagahapatika, tayā ahaṃ mayā tvaṃ kahaṃ diṭṭhapubbo, kadā te mayhaṃ piḷandhanaṃ dinnan" ti āha. "Sāmi mahāseṭṭhi, ahaṃ mahāsāraṃ nāma rukkhasārapādakaṃ mañcapīṭhakam pi na jānāmi, taṃ nissāya pana mokkhaṃ labhissāmīti evaṃ avacaṃ, mā me kujjha sāmīti". Purohito pi seṭṭhiṃ āha:


[page 386]
386 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] "mahāseṭṭhi tvaṃ iminā attano adinnakam eva mayhaṃ kathaṃ adāsīti". "Mayam pi dve issarā amhākaṃ ekato hutvā ṭhitakāle kammaṃ khippaṃ nippajjissatīti kathesin" ti. Gandhabbo pi purohitaṃ āha: "brāhmaṇa kadā tayā mayhaṃ piḷandhanaṃ dinnan". "Ahaṃ ‘taṃ nissāya vasanaṭṭhāne sukhaṃ vasissāmīti'; kathesin" ti. Vaṇṇadāsī pi gandhabbaṃ āha: "are duṭṭhagandhabba, ahaṃ kadā tava santikaṃ gatapubbā tvaṃ vā mama santikaṃ āgatapubbo, kadā mayhaṃ piḷandhanaṃ dinnan" ti. "Bhagini, kiṃkāraṇā kujjhasi, ‘amhesu pañcasu ekato vasantesu gharāvāso bhavissati, anukkaṇṭhamānā sukhaṃ vasissāmā'; 'ti kathesin" ti. Bodhisatto payojitamanussānaṃ santikā naṃ kathaṃ sutvā tesaṃ tatvato acorabhāvaṃ ñatvā "makkaṭiyā gahitapiḷandhanaṃ upāyen'; eva pātessāmīti" bheṇḍumayāni bahūni piḷandhanāni kāretvā uyyāne makkaṭiyo gāhāpetvā hatthapādagīvāsu bheṇḍupiḷandhanāni piḷandhāpetvā vissajjesi. Itarā makkaṭī piḷandhanaṃ rakkhamānā uyyāne eva nisīdi. Bodhisatto manusse āṇāpesi: "gacchatha tumhe, uyyāne sabbamakkaṭiyo upadhāretha, yassā taṃ piḷandhanaṃ passatha taṃ uttāsetvā piḷandhanaṃ gaṇhathā" 'ti. Tāpi kho makkaṭiyo "piḷandhanaṃ no laddhan" ti tuṭṭhahaṭṭhā uyyāne vicarantiyo tassā santikaṃ gantvā "passatha amhākaṃ piḷandhanan" ti āhaṃsu. Sā makkhaṃ asahamānā "kiṃ iminā bheṇḍupiḷandhanenā" 'ti muttāhāraṃ piḷandhitvā nikkhami. Atha naṃ te purisā disvā piḷandhanaṃ chaḍḍāpetvā āharitvā Bodhisattassa adaṃsu. So taṃ ādāya rañño dassetvā "idaṃ te deva piḷandhanaṃ, te pañca pi acorā, idaṃ pana uyyāne makkaṭiyā ābhatan" ti āha. "Kathaṃ pana te paṇḍita makkaṭiyā hatthaṃ ārūḷhabhāvo ñāto, kathaṃ te gahitan" ti. So sabbaṃ ācikkhi. Rājā tuṭṭhamānaso "saṃgāmasīsādisu nāma sūrādayo icchitabbā hontīti"


[page 387]
3. Vissāsabhojanajātaka. (93). 387
[... content straddling page break has been moved to the page above ...] Bodhisattassa thutiṃ karonto imaṃ gātham āha:

  Ja_I,10.2(=92).1: Ukkaṭṭhe sūram icchanti mantīsu akutūhalaṃ
                 piyañ ca annapānamhi atthe jāte ca paṇḍitan ti. || Ja_I:91 ||


     Tattha ukkaṭṭhe ti upakaṭṭhe ubhato būḷhe saṃgāme sampahāre vattamāne ti attho, sūraṃ icchantīti asaniyāpi matthake patamānāya apalāyinaṃ sūraṃ icchanti, tasmiṃ khaṇe evarūpo saṃgāmayodho patthetabbo hoti, mantīsu akutūhalan ti {kattabbākattabbaṃ} kiccaṃ sammantanakāle uppanne mantīsu yo akutūhalo avikiṇṇavāco mantaṃ na bhindati taṃ icchanti, tādiso tesu ṭhānesu patthetabbo hoti, piyan ca annapānamhīti madhure annapāne paccupaṭṭhite saha paribhuñjanatthāya piyapuggalaṃ patthenti, tādiso tasmiṃ kāle patthetabbo hotīti, atthe jāte va paṇḍitan ti atthagambhīre dhammagambhīre kismiñcid eva kāraṇe vā pañhe vā uppanne paṇḍitaṃ vicakkhaṇaṃ icchanti, tathārūpo hi tasmiṃ samaye patthetabbo hotīti.
     Evaṃ rājā Bodhisattaṃ vaṇṇetvā thometvā ghanavassaṃ vassanto mahāmegho viya sattahi ratanehi pūjetvā tass'; ovāde ṭhatvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā therassa guṇaṃ kathetvā jātakaṃ samodhānesi: "Tadā rājā Ānando ahosi, paṇḍitāmacco pana aham evā" 'ti. Mahāsārajātakaṃ.

                      3. Vissāsabhojanajātaka.
     Na vissase avissatthe ti. Idaṃ Satthā Jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Tasmiṃ hi kira samaye yebhuyyena bhikkhū "mātarā no dinnaṃ, pitarā no dinnaṃ, bhātarā bhaginiyā cullamātarā cullapitarā mātulena matulāniyā dinnaṃ, amhākaṃ gihikāle pi ete dātuṃ yuttarūpā cā" 'ti ñātīhi dinne cattāro paccaye vissatthā hutvā apaccavekkhitvā paribhuñjanti. Satthā taṃ kāraṇaṃ ñatvā "bhikkhūnaṃ dhammadesanaṃ kātuṃ vaṭṭatīti" bhikkhū sannipātāpetvā "bhikkhave bhikkhunā nāma ñātīhi pi aññātīhi pi dinnake cattāro paccaye paccavekkhitvā va paribhogo kātabbo,


[page 388]
388 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] apaccavekkhitaparibhogaṃ katvā hi kālaṃ kurumāno bhikkhu yakkhapetāttabhāvato na muccati, apaccavekkhitaparibhogo nām'; esa visaparibhogasadiso, visaṃ hi vissāsikena dinnakam pi avissāsikena dinnakam pi māreti yeva, pubbe pi vissāsena dinnavisaṃ paribhuñjitvā jīvitakkhayaṃ pattā" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāvibhavo seṭṭhi ahosi. Tass'; eko gopālako kiṭṭhasambādhasamaye gāvo gahetvā araññaṃ pavisitvā tattha gopallikaṃ katvā rakkhanto vasati seṭṭhino ca kālena kālaṃ gorasaṃ āharati. Ath'; assa gopallikāya avidūre sīho nivāsaṃ gaṇhi. Gāvīnaṃ sīhasantāsena milātānaṃ khīraṃ mandaṃ ahosi. Atha naṃ ekadivasaṃ sappiṃ ādāya āgataṃ seṭṭhi pucchi: "kin mu kho samma gopālaka mandaṃ sappīti". So taṃ kāraṇaṃ ācikkhi. "Atthi pana samma tassa sīhassa katthaci paṭibaddho" ti. "Atthi 'ssa sāmi ekāya migamātukāya saddhiṃ saṃsaggo" ti. "Sakkā pana taṃ gāhāpetun" ti. "Sakkā sāmīti". "Tena hi taṃ gahetvā tassā nalāṭato paṭṭhāya sarīre lomāni visena punappuna rajitvā sukkhāpetvā dve tayo divase atikkamitvā taṃ migamātukaṃ vissajjehi, so tassā sinehena sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇissati, ath'; assa cammanakhadāṭhā c'; eva vasañ ca gahetvā āgaccheyyāsīti" halāhalavisaṃ datvā uyyojesi. Gopālako jālaṃ khipitvā upāyena taṃ migamātukaṃ gaṇhitvā tathā akāsi. Sīho taṃ disvā va balavasinehena tassā sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇi. Gopālako pi cammādīni gahetvā Bodhisattassa santikaṃ agamāsi. Bodhisatto taṃ kāraṇaṃ ñatvā "paresu sineho nāma na kattabbo, evaṃ balasampanno pi sīho migarājā kilesavasena saṃsaggaṃ nissāya migamātukāya sarīraṃ lehento visaparibhogaṃ katvā jīvitakkhayaṃ patto" ti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthaṃ āha:


[page 389]
4. Lomahaṃsajātaka. (94.) 389

  Ja_I,10.3(=93).1: Na vissase avissatthe, vissatthe pi na vissase,
                 vissāsā bhayam anveti sīhaṃ va migamātukā ti. || Ja_I:92 ||


     Tatrāyaṃ saṃkhepattho: yo pubbe sahāyo attani avissattho ahosi tasmiṃ avissatthe yo pubbe pi nibbhayo attani vissāsiko yeva tasmiṃ vissatthe pi na vissase n'; eva vissāsaṃ kareyya, kiṃkāraṇā: vissāsā bhayam anveti yo hi mitte pi amitte pi vissāso tato bhayam eva āgacchati, kathaṃ: sīhaṃ va migamātukā yathā mittasanthavavasena katavissāsāya migamātukāya santikā sīhassa bhayaṃ anvetaṃ upagataṃ sampattan ti attho, yathā vā vissāsavasena sīhaṃ migamātukā anvetā upagatā ti attho.
     Evaṃ Bodhisatto sampattaparisāya dhammaṃ desetva dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā seṭṭhi aham eva ahosin" ti. Vissāsabhojanajātakaṃ.

                      4. Lomahaṃsajātaka.
     Sotatto sosīto ti. Idaṃ Satthā Vesāliyaṃ upanissāya Pāṭikārāme viharanto Sunakkhattaṃ ārabbha kathesi. Ekasmiṃ hi samaye Sunakkhatto Satthu upaṭṭhāko hutvā pattacīvaraṃ ādāya vicaramāno Korakkhattiyassa dhammaṃ rocento Dasabalassa pattacīvaraṃ niyyādetvā Korakkhattiyaṃ nissāya tassa Kālakañjakaasura-yoniyaṃ nibbattakāle gihī hutvā "n'; atthi samaṇassa Gotamassa uttarimanussadhammo alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo Gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ, yassa ca khv-āssa atthāya dhammo desito so na niyyāti takkarassa sammādukkhakkhayāyā" 'ti Vesāliyaṃ tiṇṇaṃ pākārānaṃ antare vicaranto Satthu avaṇṇaṃ bhāsati. Athāyasmā Sāriputto piṇḍāya caranto tass'; evaṃ avaṇṇaṃ bhāsantassa sutvā piṇḍapātapaṭikkanto tam atthaṃ Bhagavato ārocesi. Bhagavā "kodhano Sāriputta Sunakkhatto moghapuriso, kodhavasen'; evam āha, kodhavasenāpi ‘so na niyyāti takkarassa sammādukkhakkhayāyā'; 'ti vadanto ajānitvāpi {mayhaṃ} guṇam eva bhāsati, na kho pana so moghapuriso mayhaṃ guṇaṃ jānāti,


[page 390]
390 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] mayhaṃ hi Sāriputta cha abhiññā nāma atthi, ayam pi me uttarimanussadhammo va, dasa balāni atthi, catuvesārajjañāṇaṃ atthi, catuyoniparicchedakañāṇaṃ atthi, pañcagatiparicchedakañāṇaṃ atthi, ayam pi me uttarimanussadhammo va, evaṃ uttarimanussadhammasamannāgataṃ pana maṃ yo evaṃ vadeyya ‘n'; atthi samaṇassa Gotamassa uttarimanussadhammo'; ti so taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ apaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye" ti evaṃ attano vijjamānaṃ uttarimanussadhammassa guṇaṃ kathetvā "Sunakkhatto kira Sāriputta Korakkhattiyassa dukkarakārikāya micchātape pasanno, micchātape pasīdanto na pana mayi eva pasīdituṃ vaṭṭati, ahaṃ ito ekanavutikappamatthake ‘atthi nu kho ettha sāro'; ti bāhirakamicchātapaṃ vīmaṃsanto caturaṅgasamannāgataṃ brahmacariyavāsaṃ vasiṃ, tapassī sudaṃ homi paramatapassī, lūkho sudaṃ homi paramalūkho, jegucchī sudaṃ homi paramajigucchī, pavivitto sudaṃ homi paramavivitto" ti vatvā therena yācito atītaṃ āhari:
     Atīte ekanavutikappamatthake Bodhisatto "bāhirakatapaṃ vīmaṃsissāmīti" ājīvikapabbajjaṃ pabbajitvā acelako ahosi rajojalliko, pavivitto ahosi ekavihārī, manusse disvā migo viya palāyi, mahāvikaṭabhojano ahosi macchakagomayādīni paribhuñji. Appamādavihāratthāya araññe ekasmiṃ bhiṃsanake vanasaṇḍe vihāsi, tasmiṃ viharanto himavātasamaye antaraṭṭhake rattiṃ vanasaṇḍā nikkhamitvā abbhokāse viharitvā suriye uggate vanasaṇḍaṃ pavisati, so yathā rattim abbhokāse himodakena tinto tath'; eva divā vanasaṇḍato paggharantehi udakabindūhi temayi, evaṃ ahorattaṃ sītadukkhaṃ anubhoti.
Gimhānaṃ pana pacchime māse divā abbhokāse viharitvā rattim vanasaṇḍaṃ pavisati, so yathā divā abbhokāse ātapena pariḷāhappatto tath'; eva rattiṃ nivāte vanasaṇḍe pariḷāhaṃ pāpuṇāti, sarīrā sedadhārā muccanti. Ath'; assa pubbe assutapubbā ayaṃ gāthā paṭibhāsi:

  Ja_I,10.4(=94).1: Sotatto sosīto eko bhiṃsanake vane
                 naggo na c'; aggim āsīno esanāpasuto munīti. || Ja_I:93 ||


[page 391]
5. Mahāsudassanajātaka. (95.) 391
     Tattha sotatto ti suriyasantāpena sutatto, sosīto ti himodakena susīto suṭṭhu tinto, eko bhiṃsanake vane ti yattha paviṭṭhānaṃ yebhuyyena lomāni bhiṃsanti tathārūpe bhiṃsanake vanasaṇḍe eko adutiyo va ahosin ti dīpeti, naggo na caggimāsīno ti naggo ca na ca aggim āsīno ti, tathā sītena pīḷiyamāno pi n'; eva nivāsanaṃ pārupanaṃ vā ādiyiṃ na aggiṃ āgamma nisīdin ti dīpeti, esanāpasuto ti abrahmacariye pi tasmiṃ brahmacariyasaññī hutvā brahmacariyaṃ c'; ev'; etaṃ esanā ca gavesanā ca upāyo brahmalokassā 'ti evaṃ tāya brahmacariyesanāya pasuto anuyutto ussukkaṃ āpanno ahosin ti dasseti, munīti munī kho esa monatthāya paṭipanno, evaṃ lokena sambhāvito ahosin ti dīpeti.
     Evaṃ caturaṅgasamannāgataṃ pana brahmacariyaṃ caritvā Bodhisatto maraṇakāle upaṭṭhitaṃ nirayanimittaṃ disvā "idaṃ vata samādānaṃ niratthakan" ti ñatvā taṃ khaṇaṃ ñeva taṃ laddhiṃ bhinditvā sammādiṭṭhiṃ gahetvā devaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"ahaṃ tena samayena so ājīviko ahosin" ti. Lomahaṃsajātakaṃ.

                      5. Mahāsudassanajātaka.
     Aniccā vata saṃkhārā ti. Idaṃ Satthā parinibbānamañce nipanno Ānandattherassa "mā Bhagavā imasmiṃ khuddakanagarake" ti vacanaṃ ārabbha kathesi. "Tathāgate Jetavane viharante Sāriputtatthero kattikapuṇṇamāya Nālagāmake jāto varake parinibbāyi, Mahāmoggallāno kattikamāsass'; eva kāḷapakkhe addhamāsiyaṃ, evaṃ parinibbute aggasāvakayuge aham pi Kusinārāyaṃ parinibbāyissāmīti" anupubbena carikaṃ caramāno tattha gantvā yamakasālānam antare uttarasīsake mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā Ānandatthero "mā bhante Bhagavā imasmiṃ khuddakanagarake visame ujjaṃgalanagarake sākhānagarake parinibbāyi, aññesañ ca Rājagahādīnaṃ mahānagarānaṃ aññatarasmiṃ Bhagavā parinibbāyatū" 'ti yāci.
Satthā "mā Ānanda imam khuddakanagarakaṃ ujjaṃgalanagarakaṃ sākhānagarakan ti vadehi, ahaṃ pubbe Sudassanacakkavattirājakāle imasmiṃ nagare vasiṃ, tadā dvādasayojanikena ratanapākārena parikkhittaṃ mahānagaraṃ ahosīti"


[page 392]
392 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] vatvā therena yācito atītaṃ āharanto Mahāsudassanasuttaṃ kathesi.
     Tadā pana Mahāsudassanaṃ dhammapāsādā otaritvā avidūre sattaratanamaye nālapane paññattasmiṃ kappiyamañcake dakkhiṇena passena anuṭṭhānaseyyāya nipannaṃ disvā "imāni te deva caturāsītinagarasahassāni Kusāvatīrājadhāni-pamukhāni, ettha chandaṃ karohīti" Subhaddādeviyā vutte Mahāsudassano "mā devi evaṃ avaca, atha kho ‘ettha chandaṃ vinehi mā apekhaṃ akāsīti'; evaṃ maṃ ovadā" 'ti vatvā "kiṃkāraṇā devā" 'ti pucchito "ajjāhaṃ kālakiriyaṃ karissāmīti". Atha naṃ devī rudamānā akkhīni puñchitvā kicchena kasirena tathā vatvā rodi paridevi, sesāpi caturāsītisahassā itthiyo rodiṃsu parideviṃsu, amaccādisu pi eko adhivāsetuṃ nāsakkhi, sabbe pi rodiṃsu. Bodhisatto alabhaṇo "mā saddam akattha", sabbe nivāretvā deviṃ āmantetvā "mā tvaṃ devi rodi mā paridevi, tilaphalamatto pi hi saṃkhāro nicco nāma n'; atthi, sabbe aniccā bhedanadhammā evā" 'ti vatvā deviṃ ovadanto imaṃ gātham āha:

  Ja_I,10.5(=95).1: Aniccā vata saṃkhārā uppādavayadhammino,
                 uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho ti. || Ja_I:94 ||


     Tattha aniccā vata saṃkhārā ti bhadde Subhaddādevi yattakā kehici paccayehi samāgantvā katā khandhāyatanādayo saṃkhārā sabbe te aniccā yeva nāma, etesu hi rūpaṃ aniccaṃ viññāṇaṃ aniccaṃ cakkhuṃ aniccaṃ dhammā aniccā, yaṃ kiñci saviññāṇakāviññāṇakaṃ ratanaṃ sabban taṃ aniccam eva iti aniccā vata saṃkhārā ti gaṇha, kasmā: uppādavayadhammino sabbe h'; ete uppādadhammino c'; eva vayadhammino ca uppajjanabhijjanasabhāvā yeva tasmā aniccā ti veditabbā, yasmā ca aniccā tasmā uppajjitvā va nirujjhanti, uppajjitvā ṭhitiṃ patvāpi nirujjhanti yeva, sabbe h'; ete nibbattamānā uppajjanti nāma bhijjamānā nirujjhanti nāma, tesaṃ uppāde sati yeva ṭhiti nāma hoti, ṭhitiyā sati yeva bhaṃgo nāma hoti, na hi anuppannassa ṭhiti nāma,


[page 393]
6. Telapattajātaka. (96.) 393
[... content straddling page break has been moved to the page above ...] ṭhitaṃ abhejjanakaṃ nāma atthi, iti sabbe pi saṃkhārā tīni lakkhaṇāni patvā tattha tatth'; eva nirujjhanti, tasmā sabbe p'; ime aniccā khaṇikā ittarā addhuvā pabhaṅguno calitā samīritā anaddhaniyā pāyātā tāvakālikā nissārā tāvakālikaṭṭhena māyāmarīcipheṇasadisā, tesu bhadde Subhaddādevi kasmā sukhasaññaṃ uppādesi, evaṃ pana gaṇha: tesaṃ vūpasamo sukho sabbavaṭṭavūpasamanato tesaṃ vūpasamo nāma nibbānaṃ, tad ev'; ekaṃ ekaṃ, tato sukhaṃ nāma n'; atthīti.
     Evaṃ Mahāsudassano amatamahānibbānena desanākūṭaṃ gahetvā avasesassāpi mahājanassa "dānaṃ detha sīlaṃ rakkhatha uposathakammaṃ karothā" 'ti ovādaṃ datvā devalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Subhaddādevī Rāhulamātā ahosi, pariṇāyakaratanaṃ Rāhulo, sesaparisā Buddhapurisā, Mahāsudassano pana aham evā" 'ti. Mahāsudassanajātakaṃ.

                      6. Telapattajātaka.
     Samatittikaṃ anavasesakan ti. Idaṃ Satthā Sumbharaṭṭhe Desakaṃ nāma nigamaṃ nissāya aññatarasmiṃ vanasaṇḍe viharanto Janapadakalyāṇisuttaṃ ārabbha kathesi. Tatra hi Bhagavā "seyyathāpi bhikkhave ‘Janapadakalyāṇī Janapadakalyāṇīti'; kho bhikkhave mahājanakāyo sannipāteyya, sā kho pan'; assa Janapadakalyāṇī paramapāsāvinī gīte ‘Janapadakalyāṇī naccati gāyatīti'; kho bhikkhave bhiyyosomattāya mahājanakāyo sannipāteyya, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam enaṃ evaṃ vadeyyuṃ ‘ayan te ambho purisa samatittiyo telapatto antarena ca mahāsamayaṃ antarena ca Janapadakalyāṇiyā hāretabbo, puriso ca taṃ ukkhittāsiko piṭṭhito piṭṭhito anubandhissati, yatth'; eva naṃ thokam pi chaḍḍessasi tatth'; eva te siraṃ pātessatīti', taṃ kim maññatha bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā" ti, "no h'; etaṃ bhante", "upamā kho my-āyaṃ bhikkhave katā atthassa viññāpanāya,


[page 394]
394 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] ayaṃ ettha attho: samatittiyo telapatto ti kho bhikkhave kāyagatāy'; etaṃ satiyā adhivacanaṃ, tasmātiha bhikkhave evaṃ sikkhitabbaṃ: kāyagatā no sati bhāvitā bhavissati susamāraddhā, evaṃ hi vo bhikkhave sikkhitabban" ti imaṃ Janapadakalyāṇisuttaṃ sātthaṃ savyañjanaṃ kathesi.
     Tatrāyaṃ saṃkhepattho: Janapadakalyāṇīti janapadamhi kalyāṇī uttamā chasarīradosarahitā pañcakalyāṇasamannāgatā, sā hi yasmā nātidīghā nātirassā nātikisā nātithūlā nātikāḷī nāccodātā atikkantā mānusakaṃ vaṇṇaṃ appattā devavaṇṇaṃ tasmā chasarīradosarahitā, chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇan ti imehi pana pañcahi kalyāṇehi samannāgatā pañcakalyāṇasamannāgatā nāma, tassā hi āgantukobhāsakiccaṃ nāma n'; atthi, attano sarīrobhāsen'; eva dvādasahatthe ṭhāne ālokaṃ karoti, piyaṅgusamā vā hoti suvaṇṇasamā vā, ayam assā chavikalyāṇatā, cattāro pan'; assā hatthapādā mukhapariyosānañ ca lākhāparikammakatā viya pavāḷarattakambalasadisaṃ hoti, ayam assā maṃsakalyāṇatā, vīsatinakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni viya muttaṭṭhāne khīradhārasadisāni, ayam assā nahārukalyāṇatā, dvattiṃsa dantā suphassitā sudhotavajirapantī viya khāyanti, ayam assā aṭṭhikalyāṇatā, vīsaṃvassasatikāpi pana samānā soḷasavassuddesikā viya hoti nibbalipalitā, ayam assā vayakalyāṇatā, paramapāsāvinīti ettha pana pasavanaṃ pasavo pavattatīti attho pasāvo yeva pāsāvo paramo pāsāvo paramapāsāvo so assā atthīti paramapāsāvinī, nacce ca gīte ca uttamapavatti seṭṭhakiriyā, uttamam eva naccaṃ naccati gītan ca gāyatīti vuttaṃ hoti, atha puriso āgaccheyyā ti na attano ruciyā āgaccheyya, ayam pan'; ettha adhippāyo: ath'; evaṃ mahājanamajjhe Janapadakalyāṇiyā naccamānāya sādhu sādhū ti sādhukāresu aṅgulipoṭhanena celukkhepesu ca vattamānesu taṃ pavattiṃ sutvā rājābandhanāgārato ekaṃ purisaṃ pakkosāpetvā nigaḷāni bhinditvā samatittikaṃ suparipuṇṇaṃ telapattaṃ tassa hatthe datvā ubhohi hatthehi daḷhaṃ gāhāpetvā ekaṃ asihatthaṃ purisaṃ āṇāpesi: etaṃ gahetvā Janapadakalyāṇiyā samajjaṭṭhānam gaccha, yatth'; eva c'; esa pamādaṃ āgamma ekam pi telabinduṃ chaḍḍeti tatth'; ev'; assa sīsaṃ chindā 'ti, so puriso asiṃ ukkhipitvā taṃ tajjento tattha nesi, so maraṇabhayena tajjito jīvitakāmatāya pamādavasena taṃ amanasikatvā sakim pi akkhīni ummīletvā taṃ Janapadakalyāṇiṃ na olokesi, evaṃ bhūtapubbam ev'; etaṃ vatthuṃ, sutte pana parikappavasen'; etaṃ vuttan ti veditabbaṃ, upamā kho my-āyan ti ettha pana telapattassa tāva kāyagatāsatiyā opammasaṃsandanaṃ katam eva, ettha pana rājā viya kammaṃ daṭṭhabbaṃ asi viya kilesā ukkhittāsikapuriso viya māro telapattahatthapuriso viya kāyagatāsatibhāvako vipassakayogāvacaro.


[page 395]
6. Telapattajātaka. (96.) 395
     Iti Bhagavā "kāyagatāsatiṃ bhāvetukāmena bhikkhunā telapattahatthena tena purisena viya satiṃ avissajjetvā appamattena kāyagatāsati bhāvetabbā" ti imaṃ suttaṃ āharitvā dassesi. Bhikkhū imaṃ suttañ ca atthañ ca sutvā evam āhaṃsu: "dukkaraṃ bhante tena purisena kataṃ tathārūpaṃ Janapadakalyāṇiṃ anoloketvā telapattaṃ ādāya gacchantenā" 'ti. Satthā "na bhikkhave tena dukkaraṃ kataṃ sukaraṃ ev'; etaṃ, kasmā: ukkhittāsikena purisena santajjetvā nīyamānatāya, yam pana pubbe paṇḍitā appamādena satiṃ avissajjetvā abhisaṃkhaṭaṃ dibbarūpam pi indriyāni bhinditvā anoloketvā va gantvā rajjaṃ pāpuṇiṃsu etaṃ dukkaran" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa rañño puttasatassa sabbakaniṭṭho hutvā nibbattitvā anupubbena viññūtaṃ pāpuṇi. Tadā ca rañño gehe paccekabuddhā bhuñjanti. Bodhisatto tesaṃ veyyāvaccaṃ karoti.
So ekadivasaṃ cintesi: "mama bahū bhātaro, lacchāmi nu kho ahaṃ imasmiṃ nagare kulasantakaṃ rajjaṃ udāhu no" ti.
Ath'; assa etad ahosi: "paccekasambuddhe pucchitvā jānissāmīti" so dutiyadivase paccekabuddhesu āgatesu dhammakarakaṃ ādāya pānīyaṃ parissāvetvā pāde dhovitvā makkhetvā tesaṃ antare khajjakaṃ khāditvā nisinnakāle vanditvā ekamantaṃ nisinno tam atthaṃ pucchi. Atha naṃ te avocuṃ: "kumāra, na tvaṃ imasmiṃ nagare rajjaṃ labhissasi, ito pana vīsaṃyojanasatamatthake Gandhāraraṭṭhe Takkasilānagaraṃ nāma atthi, tattha gantuṃ sakkonto ito sattame divase rajjaṃ lacchasi, antarāmagge pana mahāvattaniaṭaviyaṃ paripantho atthi, taṃ aṭaviṃ pariharitvā gacchantassa yojanasatiko maggo hoti, ujukaṃ gacchantassa paññāsa yojanāni, so hi amanussakantāro nāma, tattha yakkhiniyo antarāmagge gāme ca sālāyo ca māpetvā uparisuvaṇṇatārakavicittavitānaṃ mahārahaseyyaṃ paññapetvā nānāvirāge paṭṭasāṇiyo parikkhipitvā{} dibbālaṃkārehi attabhāvaṃ maṇḍetvā sālāsu nisīditvā gacchante purise madhurāhi vācāhi saṃgaṇhitvā ‘kilantarūpā viya paññāyatha,


[page 396]
396 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] idhāgantvā nisīditvā pānīyaṃ pivitvā gacchathā'; 'ti pakkositvā āgatānaṃ āsanāni datvā attano rūpalīḷhāya vilāsehi palobhetvā kilesavasike katvā attanā saddhiṃ ajjhācāre kate tatth'; eva te lohitena paggharantena khāditvā jīvitakkhayaṃ pāpenti, rūpagocarasattaṃ rūpen'; eva gaṇhanti saddagocaraṃ madhurena gītavāditasaddena ghānagocaraṃ dibbagandhehi jivhāgocaraṃ dibbena nānaggarasabhojanena poṭṭhabbagocaraṃ ubhatolohitakūpadhānehi dibbasayanehi, sace indriyāni bhinditvā tā anoloketvā satiṃ paccupaṭṭhapetvā gamissasi sattame divase tattha rajjaṃ lacchasīti". Bodhisatto "hotu bhante, tumhākaṃ ovādaṃ gahetvā kiṃ etā olokessāmīti" paccekabuddhehi parittaṃ kārāpetvā parittavālikaṃ c'; eva parittasuttakañ ca ādāya paccekabuddhe ca mātāpitaro ca vanditvā nivesanaṃ gantvā attano purise āha:
"ahaṃ Takkasilāyaṃ rajjaṃ gahetuṃ gacchāmi, tumhe idh'; eva tiṭṭhathā" 'ti. Atha naṃ pañca janā āhaṃsu, "mayam pi āgacchāmā" 'ti. "Na sakkā tumhehi āgantuṃ, antarāmagge kira yakkhiniyo rūpādigocare manusse evañ c'; evañ ca rūpādīhi palobhetvā gaṇhanti, mahā paripantho, ahaṃ pana attānaṃ takketvā gacchāmīti". "Kiṃ pana deva mayaṃ tumhehi saddhiṃ gacchantā attano piyāni rūpādīni olokessāma, mayaṃ hi tath'; eva gamissāmā" 'ti. Bodhisatto "tena hi appamattā hothā" 'ti te pañca jane ādāya maggaṃ paṭipajji. Yakkhiniyo gāmādīni māpetvā nisīdiṃsu. Tesu rūpagocaro puriso tā yakkhiniyo oloketvā rūpārammaṇo paṭibaddho thokaṃ ohīyi. Bodhisatto "kiṃ bho thokaṃ ohīyasīti" āha. "Deva, pādā me rujanti, thokaṃ sālāya nisīditvā āgacchāmīti". "Ambho etā yakkhiniyo mā kho patthesīti". "Yaṃ hotu taṃ hotu, na sakkomi devā" 'ti. "Tena hi paññāyissasīti" itare cattāro ādāya agamāsi.
So pi rūpagocarako tāsaṃ santikaṃ agamāsi. Tā attanā saddhiṃ ajjhācāre kate taṃ tatth'; eva jīvitakkhayaṃ pāpetvā purato gantvā aññaṃ sālaṃ māpetvā nānāturiyāni gahetvā gāyamānā nisīdiṃsu.


[page 397]
6. Telapattajātaka. (96.) 397
[... content straddling page break has been moved to the page above ...] Tattha saddagocarako ohīyi. Tam pi khāditvā purato gantvā nānappakāre gandhakaraṇḍe pūretvā āpaṇaṃ pasāretvā nisīdiṃsu. Tattha gandhagocarako ohīyi.
Tam pi khāditvā purato gantvā nānaggarasānaṃ dibbabhojanānaṃ bhājanāni pūretvā odanikāpaṇaṃ pasāretvā nisīdiṃsu. Tattha rasagocarako ohīyi. Tam pi khāditvā purato gantvā dibbasayanāni paññāpetvā nisīdiṃsu. Tattha poṭṭhabbagocarako ohīyi.
Tam pi khādiṃsu. Bodhisatto ekako va ahosi. Ath'; ekā yakkhinī "atikharamanto vatāyaṃ, ahaṃ taṃ khāditvā nivattissāmīti" Bodhisattassa pacchato pacchato agamāsi. Aṭaviyā parabhāge vanakammikādayo yakkhiniṃ disvā "ayan te purato gacchanto puriso kiṃ hotīti" pucchiṃsu. "Komārasāmiyo me ayyā" ti. "Ambho, ayaṃ evaṃ sukhumālā pupphadāmasadisā suvaṇṇavaṇṇā kumārikā attano kulaṃ chaḍḍetvā bhavantaṃ takketvā nikkhantā, kasmā etaṃ akilametvā ādāya na gacchasīti". "N'; esā ayyā mayhaṃ {pajāpatī}, yakkhinī esā, etāya me pañca manussā khāditā". "Ayyā purisā nāma kuddhakāle attano pajāpatiyo yakkhiniyo pi karonti petiyo pīti". Sā gacchamānā gabbhinīvaṇṇam dassetvā puna sakiṃ vijātavaṇṇaṃ katvā puttaṃ aṃkenādāya Bodhisattaṃ anubandhi. Diṭṭhadiṭṭhā purimanayen'; eva pucchanti. Bodhisatto pi tath'; eva vatvā gacchanto Takkasilaṃ pāpuṇi. Sā puttaṃ antarādhāpetvā ekikā va anubandhi. Bodhisatto nagaradvāraṃ gantvā ekissā sālāya nisīdi. Sā Bodhisattassa tejena pavisituṃ asakkontī dibbarūpaṃ māpetvā sāladvāre aṭṭhāsi. Tasmiṃ samaye Takkasilato rājā uyyānaṃ gacchanto taṃ disvā paṭibaddhacitto hutvā "gacch'; imissā sassāmikabhāvaṃ vā assāmikabhāvaṃ vā jānāhīti" manussaṃ pesesi.


[page 398]
398 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] So taṃ upasaṃkamitvā "sassāmikāsīti" pucchi. "Āma ayya me sālāya nisinno sāmiko" ti.
Bodhisatto "n'; esā mayhaṃ pajāpatī, yakkhinī esā, etāya me pañca manussā khāditā" ti āha. "Sāmi, purisā nāma ayya kuddhakāle yaṃ icchanti taṃ vadentīti" āha. So ubhinnam pi vacanaṃ rañño ārocesi. Rājā "assāmikabhaṇḍaṃ nāma rājasantakaṃ hotīti" yakkhiniṃ pakkosāpetvā ekahatthipiṭṭhe nisidāpetvā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha taṃ aggamahesiṭṭhāne ṭhapesi. So nahātānuvilitto sāyamāsaṃ bhuñjitvā sirisayanaṃ abhirūhi. Sāpi yakkhinī attano upakappanakaṃ āhāraṃ āharitvā alaṃkatapaṭiyattā sirisayane raññā saddhiṃ nipajjitvā rañño rativasena sukhasamappitassa nipannakāle ekena passena parivattitvā-parodi. Atha naṃ rājā "kiṃ bhadde rodasīti" pucchi. "Deva, ahaṃ tumhehi magge disvā ānītā, tumhākañ ca gehe bahuitthiyo, sāhaṃ sapattīnaṃ antare vasamānā kathāya uppannāya ‘ko tuyhaṃ mātaraṃ vā pitaraṃ vā gottaṃ vā jātiṃ vā jānāti, tvaṃ antarāmagge disvā ānītā nāmā'; ti sīse gahetvā nippīḷiyamānā viya maṃku bhavissāmi, sace tumhe sakalarajje issariyañ ca āṇañ ca mayhaṃ dadeyyātha koci mayhaṃ cittaṃ kopetvā kathetuṃ na sakkhissatīti". "Bhadde, mayhaṃ sakalaraṭṭhavāsino na kiñci honti, nāhaṃ etesaṃ sāmiko, ye pana rājānaṃ kopetvā akattabbaṃ karonti tesañ ñevāhaṃ sāmiko ti iminā kāraṇena na sakkā tuyhaṃ sakalaraṭṭhe issariyañ ca āṇañ ca dātun" ti.
"Tena hi deva sace raṭṭhe vā nagare vā āṇaṃ dātuṃ na sakkosi antonivesane antovaḷañjanakānaṃ upari mama vasaṃ vattanatthāya āṇaṃ detha devā" 'ti. Rājā dibbapoṭṭhabbena baddho tassā vacanaṃ atikkamituṃ asakkonto "sādhu bhadde antovaḷañjanake tuyhaṃ āṇaṃ dammi, tvaṃ ete attano vase vattāpehīti" āha.


[page 399]
6. Telapattajātaka. (96.) 399
[... content straddling page break has been moved to the page above ...] Sā "sādhū" 'ti sampaṭicchitvā rañño niddaṃ okkantakāle yakkhanagaraṃ gantvā yakkhe pakkositvā attanā rājānaṃ jīvitakkhayaṃ pāpetvā aṭṭhimattaṃ sesetvā sabbanahārucammamaṃsalohitaṃ khādi. Avasesayakkhā mahādvārato paṭṭhāya antonivesane kukkuṭakukkure ādiṃ katvā sabbe khāditvā aṭṭhī sese akaṃsu. Punadivase dvāraṃ yathāpihitam eva disvā manussā pharasūhi kavāṭāni koṭṭetvā anto pavisitvā sabbaṃ nivesanaṃ aṭṭhikaparipuṇṇaṃ disvā "saccaṃ vata so puriso āha: ‘nāyaṃ mayhaṃ pajāpatīti yakkhinī esā'; ti, rājā pana kiñci ajānitvā va taṃ gehe attano bhariyaṃ akāsi, sā yakkhe pakkositvā sabbaṃ janaṃ khāditvā gatā bhavissatīti" āhaṃsu. Bodhisatto pi taṃ divasaṃ tassā yeva sālāyaṃ parittavālikaṃ sīse pakkhipitvā parittasuttaṃ parikkhipitvā khaggaṃ gahetvā ṭhitako va aruṇaṃ uṭṭhapesi. Manussā sakalanivesanaṃ sodhetvā haritupattaṃ katvā upari gandhehi vilimpitvā pupphāni vikiritvā pupphadāmāni osāretvā dhūpaṃ datvā puna mālā bandhitvā sammantayiṃsu: "bho yo so puriso dibbarūpaṃ māpetvā pacchato āgacchantiṃ yakkhiniṃ indriyāni bhinditvā olokanamattam pi na akāsi so ativiya uḷārasatto dhitimā ñāṇasampanno, tādise purise rajjaṃ anusāsante sabbaṃ raṭṭhaṃ sukhitaṃ bhavissati, taṃ rājānaṃ karomā" 'ti. Atha sabbe amaccā ca nāgarā ca ekacchandā hutvā Bodhisattaṃ upasaṃkamitvā "deva tumhe imaṃ rajjaṃ kārethā" 'ti nagaraṃ pavesetvā ratanarāsimhi ṭhapetvā abhisiñcitvā Takkasilarājānaṃ akaṃsu. So cattāri agatigamanāni vajjetvā dasarājadhamme akopetvā dhammena rajjaṃ kārento dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gātham āha:


[page 400]
400 I. Ekanipāta. 10. Littavagga.

  Ja_I,10.6(=96).1: Samatittikaṃ anavasesakaṃ
                 telapattaṃ yathā parihareyya
                 evaṃ sacittam anurakkhe
                 patthayāno disaṃ agatapubban ti. || Ja_I:95 ||


     Tattha samatittikan ti antomukhavuddhilekhaṃ pāpetvā samabharitaṃ, anavasesakan ti anavasiñcanakaṃ aparissavanakaṃ katvā, telapattan ti pakkhittatilateḷapattaṃ, parihareyyā 'ti hareyya ādāya gaccheyya, evaṃ sacittam anurakkhe ti taṃ telabharitaṃ pattaṃ viya attano cittaṃ kāyagatāsatiyā gocare c'; eva sampayuttaṃ satiyā cā 'ti ubhinnaṃ antare pakkhipitvā yathā muhuttam pi bahiddhā gocare na vikkhipati yathā paṇḍito yogāvacaro rakkheyya gopāyeyya, kiṃkāraṇā: etassa hi
         Dunniggahassa lahuno yatthakāmanipātino
         cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ, (Dhp. v. 35.)
tasmā
         Sududdasaṃ sunipuṇaṃ yatthakāmanipātinaṃ
         cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ (Dhp. v. 36.)
idaṃ hi
         Dūraṃgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ
         ye cittaṃ saññamessanti mokkhanti Mārabandhanā, (Dhp. v. 37.)
itarassa pana
         Anavaṭṭhitacittassa saddhammaṃ avijānato
         pariplavapasādassa paññā na paripūrati, (Dhp. v. 38.)
cirakammaṭṭhānasahāyassa pana
         Anavassutacittassa ananvāhatacetaso
         puññapāpapahīnassa n'; atthi jāgarato bhayaṃ, (Dhp. v. 39.)
tasmā etaṃ
         Phandanaṃ capalaṃ cittaṃ dūrakkhaṃ dunnivārayaṃ
         ujuṃ karoti medhāvī usukāro va tejanaṃ, (Dhp. v. 33.)


[page 401]
7. Nāmasiddhijātaka. (97.) 401
evaṃ ujuṃ karonto sacittam anurakkhe, patthayāno disaṃ agatapubban ti imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre agatapubbadisaṃ patthento pihento vuttanayen'; eva sakaṃ cittaṃ rakkheyyā 'ti attho, kā pan'; esā disā:
         [Mātāpitā pubbā disā ācariyā dakkhiṇā disā]
         puttadārā disā pacchā mittāmaccā ca uttarā
         Dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā,
         etā disā namasseyya alamatto kule gihīti,
ettha tāva puttadārādayo disā ti vuttā,
         Disā catasso vidisā catasso
         uddhaṃ adho, dasa disā imāyo,
         katamaṃ disaṃ tiṭṭhati nāgarājā
         yam addasā supine chabbisāṇan ti,
ettha puratthimādibhedā disā va disā ti vuttā,
         Agārino annadapānavatthadā
         avhāyikā nam pi disaṃ vadanti,
         esā disā paramā setaketu
         yaṃ patvā dukkhī sukhino bhavantīti,
ettha nibbānaṃ disan ti vuttaṃ, idhāpi tad eva adhippetaṃ, taṃ hi khayaṃ virāgan ti ādihi dissati avadissati, tasmā disā ti vuccati, anamatagge pana saṃsāre kenaci bālaputhujjanena supine pi agatapubbatāya agatapubbā disā nāmā 'ti vuttaṃ, taṃ patthayantena kāyagatāsatiyā yogo karaṇīyo ti.
     Evaṃ Satthā nibbānena desanākūṭaṃ gahetvā jātakaṃ samodhānesi: "tadā rājaparisā Buddhaparisā, rajjaṃ pattakumāro pana aham evā" 'ti. Telapattajātakaṃ.

                      7. Nāmasiddhijātaka.
     Jīvakañ ca mataṃ disvā ti. Idaṃ Satthā Jetavane viharanto ekaṃ nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi. Eko kira kulaputto nāmena Pāpako nāma sāsane uraṃ datvā pabbajito.


[page 402]
402 I. Ekanipāta. 10. Littavagga.
Bhikkhūhi "eh'; āvuso Pāpaka, tiṭṭhāvuso Pāpakā" 'ti vuccamāno cintesi: "loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtaṃ vuccati, aññaṃ maṃgalapaṭisaṃyuttaṃ nāmaṃ āharāpessāmīti" so ācariyupajjhāye upasaṃkamitvā "bhante mayhaṃ nāmaṃ avamaṃgalaṃ, aññaṃ me nāmaṃ karothā" 'ti āha. Atha nan te evam āhaṃsu: "āvuso nāmaṃ nāma paṇṇattimattaṃ, nāmena kāci atthasiddhi nāma n'; atthi, attano nāmen'; eva santuṭṭho hohīti". So punappuna yāci eva. Tassāyaṃ nāmasiddhikabhāvo saṃghe pākaṭo jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso asuko kira bhikkhu nāmasiddhiko maṃgalaṃ nāmaṃ āharāpetīti". Satthā dhammasabhaṃ āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe pi so nāmasiddhiko yevā" 'ti vatvā atītaṃ āhari:
     Atīte Takkasilāyaṃ Bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Tass'; eko māṇavo Pāpako nāma nāmena. So "ehi Pāpaka, yāhi Pāpakā" 'ti vuccamāno cintetvā "mayhaṃ nāmaṃ avamaṃgalaṃ, aññaṃ āharāpessāmīti" ācariyaṃ upasaṃkamitvā "ācariya mayhaṃ nāmaṃ avamaṃgalaṃ, aññaṃ nāmaṃ karothā" 'ti āha. Atha naṃ ācariyo avoca: "gaccha tāta, janapadacārikaṃ caritvā attano abhirucitaṃ ekaṃ maṃgalaṃ nāmaṃ gahetvā ehi, āgatassa te nāmaṃ parivattetvā aññaṃ nāmaṃ karissāmīti". So "sādhū" 'ti pātheyyaṃ gahetvā nikkhanto gāmena gāmaṃ caranto ekaṃ nagaraṃ pāpuṇi. Tattha c'; eko puriso kālakato Jīvako nāma nāmena. So taṃ ñātijanena āḷāhanaṃ nīyamānaṃ disvā "kiṃnāmako nām'; esa puriso" ti pucchi. "Jīvako nāmā" 'ti. "Jīvako pi maratīti". "Jīvako pi marati, Ajīvako pi marati, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññe" ti.
So taṃ kathaṃ sutvā nāme majjhatto hutvā antonagaraṃ pāvisi.
Ath'; ekaṃ dāsiṃ bhatiṃ adadamānaṃ sāmikā dvāre nisīdāpetvā rajjuyā paharanti, tassā ca Dhanapālīti nāmaṃ hoti. So antaravīthiyā gacchanto taṃ pothiyamānaṃ disvā


[page 403]
7. Nāmasiddhijātaka. (97.) 403
[... content straddling page break has been moved to the page above ...] "kasmā imaṃ pothethā" 'ti pucchi. "Bhatiṃ dātuṃ na sakkotīti". "Kiṃ pan'; assā nāman" ti. "Dhanapālī nāmā" 'ti. "Nāmena Dhanapālī samānāpi bhatimattaṃ dātuṃ na sakkotīti". "Dhanapāliyo pi Adhanapāliyo pi duggatā honti, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ bālo maññe" ti. So nāme majjhattataro hutvā nagarā nikkhamma maggaṃ paṭipanno antarāmagge maggamūḷhaṃ purisaṃ disvā "ayyo kiṃ karonto vicarasīti" pucchi.
"Maggamūḷho 'mhi sāmīti". "Kiṃ pana te nāman" ti. "Panthako nāmā" 'ti. Panthakāpi maggamūḷhā hontīti". "Panthako pi Apanthako pi maggamūḷho hoti, nāmaṃ nāma paṇṇattimattaṃ, tvaṃ pana bālo maññe" ti. So nāme atimajjhatto hutvā Bodhisattassa santikaṃ gantvā "kiṃ tāta nāmaṃ rocetvā āgato sīti" vutte "ācariya Jīvakāpi nāma maranti Ajīvakāpi, Dhanapāliyo pi duggatā honti Adhanapāliyo pi, Panthakāpi maggamūḷhā honti Apanthakāpi, nāmaṃ nāma paṇṇattimattaṃ, nāmena siddhi n'; atthi, kammen'; eva siddhi, alaṃ mayhaṃ aññena nāmena, tad eva me nāmaṃ hotū" 'ti āha. Bodhisatto tena diṭṭhañ ca katañ ca saṃsandetvā imaṃ gātham āha:

  Ja_I,10.7(=97).1: Jīvakañ ca mataṃ disvā Dhanapāliñ ca duggataṃ
                 Panthakañ ca vane mūḷhaṃ Pāpako punar āgato ti. || Ja_I:96 ||


     Tattha punarāgato ti imāni tīṇi kāraṇāni disvā puna āgato, rakāro sandhivasena vutto.
     Satthā imaṃ atītaṃ āharitvā "na bhikkhave idān'; eva pubbe p'; esa nāmasiddhiko yevā" 'ti vatvā jātakaṃ samodhānesi: "Tadā nāmasiddhiko idāni pi nāmasiddhiko yeva, ācariyaparisā Buddhaparisā, ācariyo pana aham evā" 'ti. Nāmasiddhijātakaṃ.


[page 404]
404 I. Ekanipāta. 10. Littavagga.

                      8. Kūṭavāṇijajātaka.
     Sādhu kho paṇḍito nāmā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ kūṭavāṇijaṃ ārabbha kathesi. Sāvatthiyaṃ hi dve janā ekato vaṇijjaṃ karontā bhaṇḍaṃ sakaṭenādāya janapadaṃ gantvā laddhalābhā paccāgamiṃsu. Kūṭavāṇijo cintesi: "ayaṃ bahū divase dubbhojanena dukkhaseyyāya kilanto idāni attano ghare nānaggarasehi yāvadatthaṃ subhojanaṃ bhuñjitvā ajīrakena marissati, athāhaṃ imaṃ bhaṇḍaṃ tayo koṭṭhāse katvā ekaṃ tassa dārakānaṃ dassāmi dve koṭṭhāse attano gahessāmīti" so "ajja bhājessāma sve bhājessāmā" ti bhaṇḍaṃ bhājetuṃ na icchi. Atha naṃ paṇḍitavāṇijo akāmakaṃ nippīḷetvā bhājāpetvā vihāraṃ gantvā Satthāraṃ vanditvā katapaṭisanthāro "atipapañco kato, idhāgantvāpi cirena Buddhupaṭṭhānaṃ āgato sīti" vutto tam pavattiṃ Bhagavato ārocesi. Satthā "na kho so gahapati upāsaka dān'; eva kūṭavāṇijo, pubbe pi kūṭavāṇijo yeva, idāni pana taṃ vañcetukāmo jāto, pubbe paṇḍite pi vañcetuṃ ussahīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Bārāṇasiyaṃ vāṇijakule nibbatti, nāmagahaṇadivase c'; assa Paṇḍito ti nāmaṃ akaṃsu. So vayappatto aññena vāṇijena saddhiṃ ekato hutvā vaṇijjaṃ karoti, tassa Atipaṇḍito ti nāmaṃ ahosi. Te Bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya janapadaṃ gantvā vaṇijjaṃ katvā laddhalābhā puna Bārāṇasiṃ āgamiṃsu. Atha nesaṃ bhaṇḍaṃ bhājanakāle Atipaṇḍito āha: "mayā dve koṭṭhāsā laddhabbā" ti. "Kiṃkāraṇā". "Tvaṃ Paṇḍito ahaṃ Atipaṇḍito, Paṇḍito ekaṃ laddhuṃ arahati Atipaṇḍito dve" ti. "Nanu amhākaṃ dvinnam pi bhaṇḍamūlam pi goṇādayo pi samasamā yeva, tvaṃ kasmā dve koṭṭhāse laddhuṃ arahasīti". "Atipaṇḍitabhāvenā" 'ti. Evaṃ te kathaṃ vaḍḍhetvā kalahaṃ akaṃsu. Tato Atipaṇḍito "atth'; eko upāyo" ti cintetvā attano pitaraṃ ekasmiṃ susirarukkhe pavesetvā


[page 405]
8. Kūṭavāṇijajātaka. (98.) 9. Parosahassajātaka. (99.) 405
[... content straddling page break has been moved to the page above ...] "tvaṃ amhesu āgatesu ‘Atipaṇḍito dve koṭṭhāse laddhuṃ arahatīti'; vadeyyāsīti" vatvā Bodhisattaṃ upasaṃkamitvā "samma mayhaṃ dvinnaṃ koṭṭhāsānaṃ yuttabhāvaṃ vā esā rukkhadevatā jānāti, ehi taṃ pucchissāmā" 'ti naṃ patthento "ayye rukkhadevate amhākaṃ aṭṭaṃ pacchindā" 'ti āha. Ath'; assa pitā saraṃ parivattetvā "tena hi kathethā" 'ti āha. "Ayye, ayaṃ Paṇḍito ahaṃ Atipaṇḍito amhehi ekato vohāro kato, tattha kena kiṃ laddhabban" ti. "Paṇḍitena eko koṭṭhāso Atipaṇḍitena dve laddhabbā" ti. Bodhisatto evaṃ vinicchitaṃ aṭṭaṃ sutvā "idāni devatābhāvaṃ vā adevatābhāvaṃ vā jānissāmīti" palālaṃ āharitvā susiraṃ pūretvā aggiṃ adāsi. Atipaṇḍitassa pitā jālāya puṭṭhakāle addhajhāmena sarīrena upari āruyha sākhaṃ gahetvā olambanto bhūmiyaṃ patitvā imaṃ gātham āha:

  Ja_I,10.8(=98).1: Sādhu kho Paṇḍito nāma, n'; atth'; eva Atipaṇḍito,
                 Atipaṇḍitena puttena man'; amhi upakūḷito ti. || Ja_I:97 ||


     Tattha sādhu kho Paṇḍito nāmā 'ti imasmiṃ loke paṇḍiccena samannāgato kāraṇākāraṇaññū puggalo sādhu sobhano, Atipaṇḍito ti nāmamattena Atipaṇḍito kūṭapuriso na tv-eva varaṃ, manamhi upakūḷito ti thoken'; amhi jhāmo, addhajjhāmako va mutto ti attho.
     Te ubho pi majjhe bhinditvā samaṃ ñeva koṭṭhāsaṃ gaṇhitvā yathākammaṃ gatā.
     Satthā "pubbe pi esa kūṭavāṇijo vā" 'ti imaṃ atītaṃ āharitvā jātakaṃ samodhānesi: "Tadā kūṭavāṇijo paccuppanne pi kūṭavāṇijo va, paṇḍitavāṇijo pana aham evā" 'ti. Kūṭavāṇijajātakaṃ.

                      9. Parosahassajātaka.
     Parosahassam pi samāgatānan ti. Idaṃ Satthā Jetavane viharanto puthujjanapucchakaṃ pañhaṃ ārabbha kathesi.


[page 406]
406 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] Vatthuṃ Sarabhaṅgajātake āvibhavissati. Ekasmiṃ pana samaye bhikkhū dhammasabhāyaṃ sannipatitā "āvuso Dasabalena saṃkhittena kathitaṃ dhammasenāpati Sāriputto vitthārena vyākāsīti" therassa guṇakathāya nisīdiṃsu. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Sāriputto idān'; eva mayā saṃkhittena bhāsitaṃ vitthārena vyākaroti, pubbe pi vyākāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto udiccabrāmaṇakule nibbattitvā Takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattetvā Himavante vihāsi.
Parivāro pi 'ssa pañca tāpasasatāni ahesuṃ. Ath'; assa jeṭṭhantevāsiko vassārattasamaye upaddhaṃ isigaṇaṃ ādāya loṇambilasevanatthāya manussapathaṃ agamāsi. Tadā Bodhisattassa kālakiriyasamayo jāto. Atha naṃ antevāsikā "kataro vo guṇo laddho" ti adhigamaṃ pucchiṃsu. So "n'; atthi {kiñcīti}" vatvā Ābhassarabrahmaloke nibbatti. Bodhisattā hi rūpasamāpattilābhino hutvāpi abhabbaṭṭhānantā Āruppe na nibbattanti. Antevāsikā "ācariyassa adhigamo n'; atthīti" āḷāhane sakkāraṃ na kariṃsu. Jeṭṭhantevāsiko āgantvā "kahaṃ ācariyo" ti pucchitvā "kālakato" ti sutvā "api ācariyaṃ adhigamaṃ pucchitthā" 'ti.
"Āma pucchimhā" 'ti. "Kiṃ kathesīti". "‘N'; atthi kiñcīti'; tena vuttan ti ath'; assa amhehi sakkāro na kato" ti āhaṃsu. Jeṭṭhantevāsiko "tumhe ācariyassa vacanatthaṃ na jānittha, ākiñcaññāyatanasamāpattilo ācariyo" ti āha. Te tasmiṃ punappuna kathente pi na saddahiṃsu. Bodhisatto taṃ kāraṇaṃ ñatvā "andhabālā, mama jeṭṭhantevāsikassa na saddahanti, imaṃ tesaṃ kāraṇaṃ pākaṭaṃ karissāmīti" Brahmalokā āgantvā assamapadamatthake mahantenānubhāvenākāse ṭhatvā antevāsikassa paññānubhāvaṃ vaṇṇento imaṃ gātham āha:


[page 407]
10. Asātarūpajātaka. (100.) 407

  Ja_I,10.9(=99).1: Parosahassam pi samāgatānaṃ
                 kandeyyun te vassasataṃ apaññā,
                 eko va seyyo puriso sapañño
                 yo bhāsitassa vijānāti atthan ti. || Ja_I:98 ||


     Tattha parosahassam pīti atirekasahassam pi, samāgatānan ti sannipatitānaṃ bhāsitassa atthaṃ jānituṃ asakkontānaṃ bālānaṃ, kandeyyun te vassasataṃ apaññā ti te evaṃ samāgatā apaññā ime bālatāpasā viya vassasatam pi vassasahassam pi rodeyyuṃ parideveyyuṃ, rodamānāpi pana atthaṃ vā kāraṇaṃ vā n'; eva jāneyyun ti dīpeti, eko va seyyo puriso sapañño ti evarūpānaṃ bālānaṃ parosahassato pi eko paṇḍitapuriso va seyyo varataro ti attho, kīdiso sapañño ti yo bhāsitassa vijānāti atthaṃ ayaṃ jeṭṭhantevāsiko viyā 'ti.
     Evaṃ Mahāsatto ākāse ṭhito va dhammaṃ desetvā tāpasagaṇaṃ bujjhāpetvā Brahmalokam eva gato. Te pi tāpasā jīvitapariyosāne Brahmaloka-parāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jeṭṭhantevāsiko Sāriputto ahosi, Mahābrahmā pana aham evā" 'ti. Parosahassajātakaṃ.

                      10. Asātarūpajātaka.
     Asātaṃ sātarūpenā 'ti. Idaṃ Satthā Kuṇḍiyanagaraṃ upanissāya Kuṇḍadhānavane viharanto Koliyarājadhītaraṃ Suppavāsaṃ upāsikaṃ ārabbha kathesi. Sā hi tasmiṃ samaye sattavassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā ahosi, adhimattā vedanā vattiṃsu. Sā evaṃ adhimattavedanābhitunnāpi "Sammāsambuddho vata so Bhagavā yo evarūpassa dukkhassa pahānāya dhammaṃ deseti, supaṭipanno vata tassa Bhagavato sāvakasaṃgho yo evarūpassa dukkhassa pahānāya paṭipanno, susukhaṃ vata nibbāṇaṃ yatth'; evarūpadukkhaṃ n'; atthīti" imehi tīhi vitakkehi adhivāsesi.
Sā sāmikaṃ pakkositvā tañ ca attano pavattiṃ vandanasāsanañ ca ārocetuṃ Satthu santikaṃ pesesi. Satthā vandanasāsanaṃ sutvā{} va


[page 408]
408 I. Ekanipāta. 10. Littavagga.
"sukhinī hotu Suppavāsā Koliyadhītā, sukhinī ārogā ārogaṃ puttaṃ vijāyatū" ti āha. Sahavacanā va Bhagavato Suppavāsā Koliyadhītā sukhinī ārogā ārogaṃ va puttaṃ vijāyi. Ath'; assā sāmiko gehaṃ gantvā naṃ vijātaṃ disvā "acchariyaṃ vata bho" ti ativiya Tathāgatassānubhāvena acchariyabbhutacittajāto ahosi. Suppavāsāpi puttaṃ vijāyitvā sattāhaṃ buddhapamukhassa saṃghassa dānaṃ dātukāmā puna nimantanatthāya taṃ pesesi. Tena kho pana samayena Mahāmoggallānassa upaṭṭhākena buddhapamukho saṃgho nimantito hoti.
Satthā Suppavāsāya dānassa okāsadānatthāya therassa santikaṃ pesetvā taṃ saññaṃ pāpetvā sattāhaṃ tassā dānaṃ paṭiggahesi saddhiṃ bhikkhusaṃghena. Sattame pana divase Suppavāsā puttaṃ Sīvalikumāraṃ maṇḍetvā Satthārañ c'; eva bhikkhusaṃghañ ca vandāpesi. Tasmiṃ paṭipāṭiyā Sāriputtattherassa santikaṃ nīte thero tena saddhiṃ "kacci te Sīvali khamanīyan" ti paṭisanthāraṃ akāsi.
So "kuto me bhante sukhaṃ, sv-āhaṃ sattavassāni lohitakumbhiyaṃ vasin" ti therena saddhiṃ evarūpaṃ kathaṃ kathesi. Suppavāsā tassa vacanaṃ sutvā "sattāhajāto me putto anubuddhena dhammasenāpatinā saddhiṃ mantetīti" somanassappattā ahosi. Satthā "api nu Suppavāse aññe pi evarūpe putte icchasīti" āha. "Sace bhante evarūpe aññe satta putte labheyyaṃ iccheyyam evāhan" ti. Satthā udānaṃ udānetvā anumodanaṃ katvā pakkāmi. Sīvalikumāro pi kho sattavassikakāle yeva sāsane uraṃ datvā pabbajitvā paripuṇṇavasso upasampadaṃ labhitvā puññavā {lābhaggappatto} hutvā paṭhaviṃ unnādetvā arahattaṃ patvā puññavantānaṃ antare etadaggaṭṭhānaṃ pāpuṇi. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā "āvuso Sīvalithero nāma evarūpo mahāpuñño patthitapatthano pacchimabhavikasatto sattavassāni lohitakumbhiyaṃ sattāhaṃ mūḷhagabbhabhāvaṃ āpajji, aho mātāputtā mahantaṃ dukkhaṃ anubhaviṃsu, kin nu kho kammaṃ akaṃsū" 'ti kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "bhikkhave Sīvalino mahāpuññavato ca sattavassāni lohitakumbhiyaṃ nivāso va sattāhaṃ mūḷhagabbhabhāvappatti ca attano katakammamūlakā va,


[page 409]
10. Asātarūpajātaka. (100.) 409
[... content straddling page break has been moved to the page above ...] Suppavāsāya pi sattavassāni kucchinā gabbhapariharaṇadukkhaṇ ca sattāhaṃ mūḷhagabbhadukkhañ ca attanā katakammamūlakam evā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena dhammena rajjaṃ kāresi. Tasmiṃ samaye Kosalarājā mahantena balena āgantvā Bārāṇasiṃ gahetvā taṃ rājānaṃ māretvā tass'; eva aggamahesiṃ attano aggamahesiṃ akāsi. Bārāṇasirañño pana putto pitu maraṇakāle niddhamanadvārena palāyitvā balaṃ saṃharitvā Bārāṇasiṃ āgantvā avidūre nisīditvā tassa rañño paṇṇam pesesi "rajjaṃ vā detu yuddhaṃ vā" ti. So "yuddhaṃ demīti" paṭipaṇṇaṃ pesesi.
Rājakumārassa pana mātā taṃ sāsanaṃ sutvā "yuddhena kammaṃ n'; atthi, sabbadisāsu sañcāraṃ pacchinditvā Bārāṇasinagaraṃ parivāretu, tato dārūdakabhattaparikkhayena kilantamanussaṃ nagaraṃ vinā va yuddhena gaṇhissatīti" paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā sattadivasāni sañcāraṃ pacchinditvā nagaraṃ rundhi. Nāgarā sañcāraṃ alabhamānā sattame divase tassa rañño sīsaṃ gahetvā kumārassa adaṃsu.
Kumāro nagaraṃ pavisitvā rajjaṃ gahetvā pariyosāne yathākammaṃ gato.
     So etarahi satta divasāni sañcāraṃ pacchinditvā nagaraṃ rundhitvā gahitakammanissandena sattavassāni lohitakumbhiyaṃ vasitvā sattāhaṃ mūḷhagabbhabhāvaṃ āpajji, yaṃ pana so Padumuttarapādamūle "lābhīnaṃ aggo bhaveyyan" ti mahādānaṃ datvā patthanaṃ akāsi yañ ca Vipassikāle nāgarehi saddhiṃ sahassagghanakaṃ guḷadadhiṃ datvā patthanaṃ akāsi tassānubhāvena lābhīnaṃ aggo jāto.


[page 410]
410 I. Ekanipāta. 10. Littavagga.
[... content straddling page break has been moved to the page above ...] Suppavāsāpi "nagaraṃ rundhitvā gaṇha tātā" 'ti pesitabhāvena sattavassāni kucchinā gabbhaṃ pariharitvā sattāhaṃ mūḷhagabbhā jātā. Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gātham āha:

  Ja_I,10.10(=100).1: Asātaṃ sātarūpena piyarūpena appiyaṃ
                 dukkhaṃ sukhassa rūpena pamattam ativattatīti. || Ja_I:99 ||


     Tattha asātaṃ sātarūpenā ti amadhuram eva madhurapaṭirūpakena, pamattam ativattatīti, asātaṃ appiyaṃ dukkhan ti evaṃ tividham pi etena sātarūpādinā ākārena sativippavāsavasena pamattapuggalaṃ ativattati abhibhavati ajjhottharatīti attho. Idaṃ Bhagavatā yañ ca te mātāputtā iminā gabbhapariharaṇagabbhavāsasaṃkhātena asātādinā pubbe nagararundhanasātādipaṭirūpakena ajjhotthaṭā yañ ca idāni sā upāsikā puna pi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ pemavatthubhūtena puttasaṃkhātena sātādipaṭirūpakena ajjhotthaṭā hutvā tathā avacanaṃ sabbam pi sandhāya vuttan ti veditabban ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā nagaraṃ rundhitvā rajjaṃ pattakumāro Sīvali ahosi, mātā Suppavāsā, pitā pana Bārāṇasirājā aham evā" 'ti. Asātarūpajātakaṃ. Littavaggo dasamo. Majjhimapaṇṇāsako niṭṭhito.

11. PAROSATAVAGGA.

                      1. Parosatajātaka.

  Ja_I,11.1(=101).1: Parosataṃ ve pi samāgatānaṃ
                 jhāyeyyun te vassasataṃ apaññā,
                 eko va seyyo puriso sapañño
                 yo bhāsitassa vijānāti atthan ti. || Ja_I:100 ||



[page 411]
1. Parosatajātaka. (101). 2. Paṇṇikajātaka. (103). 411
     Idaṃ jātakaṃ vatthuto ca veyyākaraṇato ca samodhānato ca Parosahassajātaka-sadisam eva, kevalaṃ h'; ettha jhāyeyyun ti padamattam eva viseso.
Tass'; attho: vassasatam pi apaññā jhāyeyyuṃ olokeyyuṃ upadhāreyyuṃ, evaṃ olokentāpi pana atthaṃ vā kāraṇaṃ vā na passanti, tasmā yo bhāsitassa atthaṃ jānāti so eko va sapañño seyyo ti. Parosatajātakaṃ.

                      2. Paṇṇikajātaka.
     Yo dukkhapuṭṭhāya bhaveyya tāṇan ti. Idaṃ Satthā Jetavane viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi.
So kira Sāvatthi-vāsī upāsako nānappakārāni mūlapaṇṇādīni ca lābukumbhaṇḍāni ca vikkiṇitvā jīvikaṃ kappeti. Tass'; ekā dhītā abhirūpā pāsādikā ācārasīlasampannā hirottappasamannāgatā kevalaṃ niccappahasitamukhā. Tassā samānakulesu vāreyyatthāya āgatesu so cintesi: "imissā vāreyyaṃ vattati ayañ ca niccappahasitamukhā, kumārikadhamme pana asati kumārikāya parakulaṃ gatāya mātāpitunnaṃ garahā hoti, ‘atthi nu kho imissā kumārikadhammo n'; atthīti'; vīmaṃsissāmi nan" ti so ekadivasaṃ dhītaraṃ pacchiṃ gāhāpetvā araññe paṇṇatthāya araññaṃ gantvā vīmaṃsanavasena kilesanissito viya hutvā rahassakathaṃ kathetvā taṃ hatthe gaṇhi. Sā gahitamattā va rodantī kandantī "ayuttaṃ etaṃ tāta, udakato aggipātubhāvasadisaṃ, mā evarūpaṃ karothā" 'ti āha.,Amma mayā vīmaṃsanatthāya tvaṃ hatthe gahitā, vadehi: atthi dāni te kumārikadhammo" ti. "Āma tāta atthi, mayā hi lobhavasena na koci puriso olokitapubbo" ti. So dhītaraṃ assāsetvā gharaṃ netvā maṅgalaṃ katvā parakulaṃ pesetvā "Satthāraṃ vandissāmīti" gandhamālādihattho Jetavanaṃ gantvā Satthāraṃ vanditvā pūjetvā ekamantaṃ nisīdi "cirassāgato sīti" ca vutte tam atthaṃ Bhagavato ārocesi. Satthā "upāsaka kumārikā ciraṃ paṭṭhāya ācārasīlasampannā va, tvaṃ pana na idān'; eva evaṃ vīmaṃsasi, pubbe pi vīmaṃsi yevā" ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññe rukkhadevatā hutvā nibbatti.


[page 412]
412 I. Ekanipāta. 11. Parosatavagga.
[... content straddling page break has been moved to the page above ...] Ath'; eko Bārāṇasiyaṃ paṇṇikaupāsako ti vatthuṃ paccuppannasadisaṃ eva. Tena sā vīmaṃsanatthāya hatthe gahitā dhītā paridevamānā imaṃ gātham āha:

  Ja_I,11.2(=102).1: Yo dukkhapuṭṭhāya bhaveyya tāṇaṃ
                 so me pitā dūbhi vane karoti,
                 sā kassa kandāmi vanassa majjhe,
                 yo tāyitā so sahasā karotīti. || Ja_I:101 ||


     Tattha yo dukkhapuṭṭhāya bhaveyya tāṇan ti kāyikacetasikehi dukkhehi puṭṭhāya tāyitā parittāyitā patiṭṭhā bhaveyya, so me pitā dūbhi vane karotīti yo mayhaṃ dukkhaparittāyako pitā va imasmiṃ ṭhāne evarūpaṃ mittadūbhikammaṃ karoti attano jātāya dhītari vītikkamaṃ kattuṃ maññatīti attho, kassa kandāmīti kassa rodāmi ko me patiṭṭhā bhavisatīti dīpeti, yo tāyitā so sahasā karotīti yo mayhaṃ tāyitā rakkhitā avassayo bhavituṃ arahati so pitā yeva sāhasiyakammaṃ karotīti attho.
     Atha naṃ pitā assāsetvā "amma rakkhitattāsīti" pucchi, "āma tāta rakkhito me attā" ti. So taṃ gharaṃ netvā maṃgalaṃ katvā parakulaṃ pesesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi) "Tadā pitā etarahi pitā, dhītā va dhītā, taṃ kāraṇaṃ paccakkhato diṭṭharukkhadevatā pana aham evā" 'ti. Paṇṇikajātakaṃ.

                      3. Verijātaka.
     Yattha verī nivisatīti. Idaṃ Satthā Jetavane viharanto Anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko kira bhogagāmaṃ gantvā āgacchanto antarāmagge core disvā "antarāmagge vasituṃ na yuttaṃ, Sāvatthim eva gamissāmīti" vegena goṇe pājetvā Sāvatthim eva āgantvā punadivase vihāraṃ gato Satthu etam atthaṃ ārocesi.


[page 413]
3. Verijātaka. (103). 4. Mittavindajātaka. (104). 413
[... content straddling page break has been moved to the page above ...] Satthā "pubbe pi gahapati paṇḍitā antarāmagge core disvā antarā avilambamānā attano vasanaṭṭhānam eva gamiṃsū" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāvibhavo seṭṭhi hutvā ekaṃ gāmakaṃ nimantanaṃ bhuñjanatthāya gantvā pacchā gacchanto antarāmagge core disvā antarāmagge avasitvā va vegena pājento attano geham eva āgantvā nānaggarasehi bhuñjitvā mahāsayane nisinno "corānaṃ hatthato muccitvā nibbhayaṭṭhānaṃ attano gehaṃ āgato 'mhīti" udānavasena imaṃ gātham āha:

  Ja_I,11.3(=103).1: Yattha verī nivisati na vase tattha paṇḍito,
                 ekarattaṃ dirattaṃ vā dukkhaṃ vasati verisū 'ti. || Ja_I:102 ||


     Tattha verīti veracetanāsamaṅgipuggalo, nivisatīti patiṭṭhāti, na vase tattha paṇḍito ti so veripuggalo yasmiṃ ṭhāne patiṭṭhito hutvā vasati tattha paṇḍito paṇḍiccena samannāgato na vaseyya, kiṃkāraṇā ti ekarattaṃ dirattaṃ vā dukkhaṃ vasati verisu verīnam hi antare vasanto ekāhaṃ dvīham pi dukkham eva vasatīti attho.
     Evaṃ Bodhisatto udānaṃ udānetvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā aham eva Bārāṇasīseṭṭhi ahosin" ti. Verijātakaṃ.

                      4. Mittavindajātaka.
     Catubbhi aṭṭhajjhagamā ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Vatthuṃ heṭṭhā Mittavindajātake vuttanayen'; eva vitthāretabbaṃ. Idaṃ pana jātakaṃ Kassapabuddha-kālikaṃ.


[page 414]
414 I. Ekanipāta. 11. Parosatavagga.
     Tasmiṃ hi kāle uracakkaṃ ukkhipitvā niraye paccamāno eko nerayiko satto "bhante kin nu kho pāpam akāsin" ti Bodhisattaṃ pucchi. Bodhisatto "tayā idañ c'; idañ ca pāpakammaṃ katan" ti vatvā imaṃ gātham āha:

  Ja_I,11.4(=104).1: Catubbhi aṭṭh'; ajjhagamā aṭṭhāhi pi ca soḷasa
                 soḷasāhi ca battiṃsā, atricchaṃ cakkam āsado,
                 icchāhatassa posassa cakkaṃ bhamati matthake ti. || Ja_I:103 ||


     Tattha catubbhi aṭṭhajjhagamā ti samuddantare catasso vimānapetiyo labhitvā tāhi asantuṭṭho atricchatāya parato gantvā aparā aṭṭhādhigato sīti attho, sesapadadvayehi es'; eva nayo, atricchaṃ cakkam āsado ti evaṃ sakalābhena asantuṭṭho atricchaṃ atra atra icchanto parato parato lābhaṃ patthento idāni cakkaṃ āsado ti idaṃ uracakkaṃ patto si, tassa te etaṃ icchāhatassa taṇhāya hatassa upāhatassa tava cakkaṃ bhamati matthake pāsāṇacakkaṃ ayacakkaṃ ti imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake punappuna patanavasena bhamantaṃ disvā evam āha.
     Vatvā ca pana attano devalokam eva gato. So pi nirayasatto attano pāpe khīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Mittavindako dubbacabhikkhu ahosi, devaputto pana aham evā" 'ti. Mittavindajātakaṃ.

                      5. Dubbalakaṭṭhajātaka.
     Bahum petaṃ vane kaṭṭhan ti. Idaṃ Satthā Jetavane viharanto ekaṃ uttastabhikkhuṃ ārabbha kathesi. So kira Sāvatthivāsī eko kulaputto dhammadesanaṃ sutvā pabbajitvā maraṇabhīruko ahosi, rattiṭṭhānadivāṭṭhānesu vātassa vā vījantassa sukkhadaṇḍakassa vā patantassa pakkhicatuppadānaṃ vā saddaṃ sutvā maraṇabhayatajjito mahāravaṃ ravanto palāyati. Tassa hi "maritabbaṃ mayā" ti satimattam pi n'; atthi, sace hi so "ahaṃ marissāmīti" jāneyya na maraṇato bhāyeyya, maraṇasatikammaṭṭhānassa pana abhāvitattā va bhāyati.


[page 415]
5. Dubbalakaṭṭhajātaka. (105). 415
[... content straddling page break has been moved to the page above ...] Tassa so maraṇabhīrukabhāvo bhikkhusaṃghe pākaṭo jāto.
Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ "āvuso, asuko nāma bhikkhu maraṇabhīruko maraṇaṃ bhāyati, bhikkhunā nāma ‘avassaṃ mayā maritabban'; ti maraṇasatikammaṭṭhānaṃ bhāvetuṃ vaṭṭatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tvaṃ maraṇabhīruko" ti pucchitvā "saccaṃ bhante" ti vutte "bhikkhave mā etassa bhikkhuno anattamanā hotha, nāyaṃ idān'; eva maraṇabhīruko, pubbe pi maraṇabhīruko yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto Himavante rukkhadevatā hutvā nibbatti. Tasmiṃ kāle Bāraṇasīrājā attano maṅgalahatthiṃ ānañjakāraṇaṃ sikkhāpetuṃ hatthācariyānaṃ adāsi. Taṃ ālāne niccalaṃ bandhitvā tomarahatthā manussā parivāretvā ānañjakāraṇaṃ kārenti.
So taṃ kāraṇaṃ kāriyamāno vedanā adhivāsetuṃ asakkonto ālānaṃ bhinditvā manusse palāpetvā Himavantaṃ pāvisi. Manussā taṃ gahetuṃ asakkontā nivattiṃsu. So tattha maraṇabhīruko ahosi, vātasaddāni sutvā kampamāno maraṇabhayatajjito soṇḍaṃ vidhunitvā vegena palāyati, ālāne bandhitvā ānañjakāraṇakālo viy'; assa hoti, kāyassādaṃ vā cittassādaṃ vā alabhanto kampamāno vicarati. Rukkhadevatā naṃ disvā khandhaviṭape ṭhatvā imaṃ gātham āha:

  Ja_I,11.5(=105).1: Bahum p'; etaṃ vane kaṭṭhaṃ vāto bhañjati dubbalaṃ,
                 tassa ce bhāyasī nāga kiso nūna bhavissasīti. || Ja_I:104 ||


     Ayaṃ piṇḍattho: yaṃ etaṃ dubbalakaṭṭhaṃ puratthimādibhedo vāto bhañjati imasmiṃ vane bahuṃ sulabhaṃ tattha tattha saṃvijjati, sace tvaṃ tassa bhāyasi evaṃ sante niccaṃ bhīto maṃsalohitakkhayaṃ patvā kiso nūna bhavissasi, imasmiṃ pana vane tava bhayaṃ nāma n'; atthi, tasmā ito paṭṭhāya mā bhāyīti.


[page 416]
416 I. Ekanipāta. 11. Parosatavagga.
     Evaṃ devatā tassa ovādaṃ adāsi. So pi tato paṭṭhāya nibbhayo ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā nāgo ayaṃ bhikkhu ahosi, rukkhadevatā aham evā" 'ti. Dubbalakaṭṭhajātakaṃ.

                      6. Udañcanijātaka.
     Sukhaṃ vata maṃ jīvantan ti. Idaṃ Satthā Jetavane viharanto thullakumārikapalobhanaṃ ārabbha kathesi. Vatthuṃ Terasanipāte Cullanāradakassapajātake āvibhavissati. Taṃ pana bhikkhuṃ Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti pucchitvā "saccaṃ Bhagavā" ti vutte "kattha te cittaṃ paṭibaddhan ti pucchi. So "ekissā thullakumārikāyā" ti āha. Atha naṃ Satthā "ayan te bhikkhu anatthakārikā, pubbe pi tvaṃ etaṃ nissāya sīlavyasanaṃ patvā kampanto vicaramāno paṇḍite nissāya sukhaṃ labhīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente ti atītavatthum pi Cullanāradakassapajātake yeva āvibhavissatiTadā pana Bodhisatto sāyaṃ phale ādāya āgantvā paṇṇasālaṃ vivaritvā puttaṃ Cullatāpasaṃ etad avoca: "tāta tvaṃ aññesu divasesu dārūni āharasi pānīyaṃ paribhojanīyaṃ āharasi aggiṃ karosi, ajja pana ekam pi akatvā kasmā dummukho pajjhāyanto nipanno sīti". "Tāta, tumhesu phalāphalatthāya gatesu ekā itthī āgantvā maṃ palobhetvā ādāya gantuṃ āraddhā, ahaṃ pana ‘tumhehi visajjito gamissāmīti'; na gacchiṃ, asukaṭṭhāne pana taṃ nisīdāpetvā āgato 'mhi, idāni gacchām'; āhaṃ tātā" 'ti. Bodhisatto "na sakkā etaṃ nivattetun" ti ñatvā "tena hi tāta gaccha, esā pana taṃ netvā yadā macchamaṃsādīni vā khāditukāmā bhavissati sappiloṇataṇḍulādīhi vā pan'; assā attho bhavissati tadā ‘idañ c'; idañ cāharā'; 'ti taṃ kilamessati,


[page 417]
6. Udañcanijātaka. (106.) 417
[... content straddling page break has been moved to the page above ...] tadā mayhaṃ gaṇaṃ saritvā palāyitvā idh'; eva āgaccheyyāsīti" visajjesi. So tāya saddhiṃ manussapathaṃ agamāsi. Atha naṃ sā attano vasaṃ gametvā "maṃsaṃ āhara, macchaṃ āharā" ti yena yena atthikā hoti taṃ taṃ āharāpeti. Tadā so "ayaṃ maṃ attano dāsaṃ viya kammakaraṃ viya katvā pīḷetīti" palāyitvā pitu santikaṃ āgantvā pitaraṃ vanditvā ṭhitako va imaṃ gātham āha:

  Ja_I,11.6(=106).1: Sukhaṃ vata maṃ jīvantaṃ pacamānā udañcanī
                 cori jāyappavādena telaṃ loṇañ ca yācatīti. || Ja_I:105 ||


     Tattha sukhaṃ vata maṃ jīvantan ti tāta tumhākaṃ santike maṃ sukhaṃ jīvantaṃ, pacamānā ti tāpayamānā pīḷayamānā yaṃ yaṃ khāditukāmā hoti taṃ taṃ pacamānā, udakaṃ añcanti etāyā 'ti udañcanī, cāṭito vā kūpato vā udakaṃ ussiñcanaghaṭikāy'; etaṃ nāmaṃ, sā pana udañcanī viya, udakaṃ viya ghaṭikā yen'; atthikā hoti taṃ taṃ ākaḍḍhati yevā ti attho, cori jāyappavādenā 'ti bhariyā ti nāmena ekā corī maṃ madhuravacanena upalāpetvā tattha netvā telaṃ loṇañ ca yañ ca aññam pi icchati taṃ sabbaṃ yācati dāsaṃ viya kammakaraṃ viya katvā āharāpetīti tassā aguṇaṃ kathesi.
     Atha naṃ Bodhisatto assāsetvā "hotu tāta, ehi tvaṃ mettaṃ bhāvehi karuṇaṃ bhāvehīti" cattāro brahmavihāre ācikkhi kasiṇaparikammaṃ ācikkhi. So nacirass'; eva abhiññā ca samāpattiyo ca nibbattetvā brahmavihāre bhāvetvā saddhiṃ pitarā Brahmaloke nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) "Tadā thullakumārikā va etarahi thullakumārikā Cullatāpaso ukkaṇṭhitabhikkhu ahosi. pitā pana aham evā" 'ti. Udañcanijātakaṃ.


[page 418]
418 I. Ekanipāta. 11. Parosatavagga.

                      7. Sālittakajātaka.
     Sādhu kho sippakaṃ nāmā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ haṃsapaharaṇakaṃ bhikkhuṃ ārabbha kathesi. So kir'; eko Sāvatthivāsikulaputto sālittakasippe nipphattiṃ patto (sālittakasippan ti sakkharākhipanasippaṃ vuccati) ekadivasaṃ dhammaṃ sutvā sāsane uraṃ datvā pabbajitvā upasampadaṃ labhi.
Na pana sikkhākāmo na paṭipattisāro ahosi. So ekadivasaṃ ekaṃ daharabhikkhuṃ ādāya Aciravatiṃ gantvā nahāyitvā nadītīre aṭṭhāsi.
Tasmiṃ samaye dve setahaṃsā ākāsena gacchanti. So taṃ daharaṃ āha: "imaṃ pacchimahaṃsaṃ sakkharāya akkhimhi paharitvā pādamūle pātemīti". Itaro "kathaṃ pātessasi, na sakkhissasi paharitun" ti āha. Itaro "tiṭṭhatu tāv'; assa orato akkhiṃ parato akkhimhi taṃ paharāmīti". "Idāni pana tvaṃ asantaṃ kathesīti". "Tena hi upadhārehīti" ekan tiyaṃsaṃ sakkharaṃ gahetvā aṅguliyā yantetvā tassa haṃsassa pacchato khipi. Sā run ti saddaṃ akāsi. Haṃso "parissayena bhavitabban" ti nivattitvā saddaṃ sotuṃ ārabhi. Itaro tasmiṃ khaṇe ekaṃ vaṭṭasakkharaṃ gahetvā tassa nivattitvā olokentassa parabhāge akkhiṃ pahari. Sakkharā itaram pi akkhiṃ vinivijjhitvā gatā. Haṃso mahāravaṃ ravanto pādamūle yeva pati. Tato bhikkhū āgantvā garahitvā "ananucchavikaṃ te katan" ti Satthu santikaṃ netvā "bhante iminā idaṃ nāma katan" ti tam atthaṃ ārocesuṃ. Satthā taṃ bhikkhuṃ garahitvā "na bhikkhave idān'; ev'; esa etasmiṃ sippe kusalo, pubbe pi kusalo va ahosīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa amacco ahosi. Tasmiṃ kāle rañño purohito atimukharo hoti bahubhāṇī, tasmiṃ kathetuṃ āraddhe aññe okāsam eva na labhanti. Rājā cintesi: "kadā nu kho etassa vacanupacchedakaṃ kañci labhissāmīti". So tato paṭṭhāya tahārūpaṃ ekaṃ upadhārento vicarati. Tasmiṃ kāle Bārāṇasiyaṃ eko pīṭhasappī sakkharākhipanasippe nipphattiṃ patto hoti. Gāmadārakā naṃ rathakaṃ āropetvā kaḍḍhamānā -Bārāṇasīnagaradvāramūle eko viṭapasampanno mahānigrodho atthi-tattha ānetvā samparivāretvā kākaṇikādīni datvā "hatthirūpakaṃ kara assarūpakaṃ karā" 'ti vadanti.


[page 419]
7. Sālittakajātaka. (107.) 419
[... content straddling page break has been moved to the page above ...] So sakkharā khipitvā khipitvā nigrodhapaṇṇesu nānārūpāni dasseti.
Sabbāni pattāni chiddāvichiddān'; eva ahesuṃ. Atha rājā uyyānaṃ gacchanto taṃ ṭhānaṃ pāpuṇi. Ussāraṇabhayena sabbe dārakā palāyiṃsu, pīṭhasappī tatth'; eva nipajji. Rājā nigrodhamūlam patvā rathe nisinno pattānaṃ chiddatāya chāyaṃ kabarakabaraṃ disvā ullakento sabbesaṃ pattānaṃ chiddabhāvaṃ disvā "ken'; etānīti" pucchi. "Pīṭhasappinā devā" 'ti. Rājā "imaṃ nissāya brāhmaṇassa vacanacchedaṃ kātuṃ sakkā bhavissatīti" cintetvā "kahaṃ pīṭhasappīti" pucchi. Vicinantā mūlantare nipannaṃ disvā "ayaṃ devā" 'ti āhaṃsu. Rājā naṃ pakkosāpetvā parisaṃ ussāretvā pucchi: "amhākaṃ santike eko mukharabrāhmaṇo atthi, sakkhissasi taṃ nissaddaṃ kātun" ti. "Nāḷimattā ajalaṇḍikā labhanto sakkhissāmi devā" 'ti. Rājā pīṭhasappiṃ gharaṃ netvā antosāṇiyaṃ nisīdāpetvā sāṇiyaṃ chiddaṃ kāretvā brāhmaṇassa chiddābhimukhaṃ āsanaṃ paññāpetvā nāḷimattā sukkhā ajalaṇḍikā pīṭhasappissa santike ṭhapāpetvā brāhmaṇaṃ upaṭṭhānakāle āgataṃ tasmiṃ āsane nisīdāpetvā kathaṃ samuṭṭhāpesi. Brāhmaṇo aññesaṃ okāsam adatvā raññā saddhiṃ kathetuṃ ārabhi. Ath'; assa so pīthasappī sāṇicchiddena ekekaṃ ajalaṇḍikaṃ makkhikaṃ pavesento viya tālutalamhi yeva pāteti. Brāhmaṇo āgatāgataṃ nāḷiyaṃ telaṃ pavesento viya gilati. Sabbā parikkhayaṃ gamiṃsu. Tassa tā nāḷimattā ajalaṇḍikā kucchiṃ paviṭṭhā aḍḍhāḷhakamattā ahesuṃ. Rājā parikkhīṇabhāvaṃ ñatvā āha: "ācariya tumhe atimukharatāya nāḷimattā ajalaṇḍikā gilantā kiñci na jānittha, ito dāni uttariṃ jīrāpetuṃ na sakkhissatha, gacchatha piyaṅgūdakaṃ pivitvā chaḍḍhetvā attānaṃ ārogaṃ karothā" 'ti. Brāhmaṇo tato paṭṭhāya pihitamukho viya hutvā kathentānam pi saddhiṃ akathanasīlo ahosi.


[page 420]
420 I. Ekanipāta. 11. Parosatavagga.
[... content straddling page break has been moved to the page above ...] Rājā "iminā me kaṇṇasukhaṃ katan" ti pīṭhasappissa satasahassuṭṭhānake catusu disāsu cattāro gāme adāsi. Bodhisatto rājānaṃ upasaṃkamitvā "deva sippaṃ nāma loke paṇḍitehi uggaṇhitabbaṃ, pīṭhasappinā sālittakamattenāpi ayaṃ sampatti laddhā" ti vatvā imaṃ gātham āha:

  Ja_I,11.7(=107).1: Sādhu kho sippakaṃ nāma api yādisa kīdisaṃ,
                 passa khañjappahārena laddhā gāmā catuddisā ti. || Ja_I:106 ||


     Tattha passa khañjappahārenā 'ti passa mahārāja iminā nāma khañjassa piṭhasappino ajalaṇḍikāpahārena catuddisā cattāro gāmā laddhā, aññesam pi sippānaṃ ko ānisaṃsaparicchedo ti sippaguṇaṃ kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā pīṭhasappī ayaṃ bhikkhu ahosi, rājā Ānando, paṇḍitāmacco pana aham evā" 'ti. Sālittakajātakaṃ.

                      8. Bāhiyajātaka.
     Sikkheyya sikkhitabbānīti. Idaṃ Sātthā Vesāliyaṃ upanissāya Mahāvane kūṭāgārasālāyaṃ viharanto ekaṃ Licchaviṃ ārabbha kathesi. So kira Licchavirājā saddho pasanno buddhapamukhaṃ bhikkhusaṃghaṃ nimantetvā attano nivesane mahādānaṃ pavattesi. Bhariyā pan'; assa thūlaṅgapaccaṅgā uddhumātakanimittasadisā anākappasampannā ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā vihāraṃ gantvā bhikkhūnaṃ ovādaṃ datvā gandhakuṭim pavisi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso, tassa nāma Licchavirañño tāva abhirūpassa tādisā bhariyā thūlaṅgapaccaṅgā anākappasampannā, kathaṃ so tāya saddhiṃ adhiramatīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave esa idān'; eva, pubbe pi thūlasarīrāya eva itthiyā saddhiṃ abhiramīti" vatvā tehi yācito atītaṃ āhari:

[page 421]
8. Bāhiyajātaka. (108.) 421
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto tassa amacco ahosi. Ath'; ekā janapaditthī thūlasarīrā anākappasampannā bhatiṃ kurumānā rājaṅgaṇassa avidūrena gacchamānā sarīravalañjapīḷitā hutvā nivatthasāṭakena sarīraṃ paṭicchādetvā nisīditvā sarīravalañjaṃ muñcitvā khippam eva uṭṭhāsi. Tasmiṃ khaṇe Bārāṇasīrāja vātapānena rājaṅgaṇaṃ olokento taṃ disvā cintesi: "ayaṃ evarūpe aṅgaṇaṭṭhāne sārīravalañjaṃ muñcamānā hirottappaṃ appahāya nivāsanen'; eva paṭicchannā hutvā sarīrapīḷaṃ mocetvā khippaṃ uṭṭhitā, imāya nīrogāya bhavitabbaṃ, etissā vatthu visadaṃ bhavissati, visade pana vatthusmiṃ eko putto labbhamāno visado puññavā bhavissati, imaṃ mayā aggamahesiṃ kātuṃ vaṭṭatīti" so tassā apariggahītabhāvaṃ ñatvā ānāpetvā aggamahesiṭṭhānaṃ adāsi. Sā tassa piyā ahosi manāpā. Nacirass'; eva ekaṃ puttaṃ vijāyi. So pan'; assā putto cakkavattirājā ahosi. Bodhisatto tassā sampattiṃ disvā tathārūpaṃ vacanokāsaṃ labhitvā "deva sikkhitabbayuttakaṃ nāma sippakaṃ kasmā na sikkhitabbaṃ, yatra hi nāmāyaṃ mahāpuññā hirottappaṃ appahāya paṭicchannenākārena sarīravaḷañjam kurumānā tumhe ārādhetvā evarūpaṃ sampattiṃ pattā" ti vatvā sikkhitabbayuttakānaṃ vaṇṇaṃ kathento imaṃ gātham āha:

  Ja_I,11.8(=108).1: Sikkheyya sikkhitabbāni, santi sacchandino janā,
                 bāhiyāpi suhannena rājānam abhirādhayīti. || Ja_I:107 ||


     Tattha santi sacchandino ti tesu tesu sippesu sacchandā janā atthi yeva bāhiyā ti bahijanapade jātā saṃvaddhā itthī, suhannenā 'ti hirottappaṃ appahāya paṭicchannākārena hannaṃ suhannaṃ nāma tena suhannena, rājānam abhirādhayīti devaṃ abhirādhetvā imaṃ sampattiṃ pattā ti.
     Evaṃ Mahāsatto sikkhitabbayuttakānaṃ guṇaṃ kathesi.


[page 422]
422 I. Ekanipāta. 11. Parosatavagga.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jayampatikā etarahi jayampatikā va, paṇḍitāmacco pana aham evā" 'ti. Bāhiyajātakaṃ.

                      9. Kuṇḍakapūvajātaka.
     Yathanno puriso hotīti. Idaṃ Satthā Sāvatthiyaṃ viharanto mahāduggataṃ ārabbha kathesi. Sāvatthiyaṃ hi kadāci ekam eva kulaṃ buddhapamukhassa saṃghassa dānaṃ deti, kadāci tīṇi cattāri ekato huvā, kadāci gaṇabandhanena, kadaci vīthisabhāgena, kadāci sakalanagaraṃ chandakaṃ saṃharitvā, tadā pana vīthibhattaṃ nāma ahosi. Atha manussā "buddhapamukhassa saṃghassa yāguṃ datvā khajjakaṃ āharathā" ti āhaṃsu. Tadā pan'; eko paresaṃ bhatikārako duggatamanusso tassā vīthiyaṃ vasamāno cintesi: "ahaṃ yaguṃ dātuṃ na sakkhissāmi, khajjakaṃ pana dassāmīti" saṇhaṃ kuṇḍakaṃ vattāpetvā udakena temetvā akkapaṇṇena veṭhetvā kukkuḷe pacitvā "idaṃ Buddhassa dassāmīti" taṃ ādāya gantvā Satthu purato ṭhito "khajjakaṃ āharathā" 'ti ekasmiṃ vacane vuttamatte sabbapaṭhamaṃ gantvā taṃ pūvaṃ Satthu patte patiṭṭhāpesi. Satthā aññehi diyyamānaṃ khajjakaṃ agahetvā tam eva pūvakhajjakaṃ paribhuñji.
Tasmim ñeva pana khaṇe "Sammāsambuddhena kira mahāduggatassa {kuṇḍakakhajjakaṃ} ajigucchitvā paribhuttan" ti sakalanagaraṃ ekakolāhalam ahosi. Rājarājamahāmattādāyo antamaso dovārike upādāya sabbe va sannipatitvā Satthāram vanditvā mahāduggataṃ upasaṃkamitvā "handa bhojanaṃ gahetvā dve satāni gahetvā pañca satāni gahetvā amhākaṃ pattiṃ dehīti" vadiṃsu. So "Satthāraṃ paṭipucchitvā jānissāmīti" Satthu santikaṃ gantvā tam atthaṃ ārocesi.
Satthā "dhanaṃ gahetvā sabbasattānaṃ pattiṃ dehīti" āha. So dhanaṃ gahetuṃ ārabhi. Manussā diguṇacatugguṇāṭṭhaguṇādivasena dadantā nava hiraññakoṭiyo adaṃsu. Satthā anumodanaṃ katvā vihāraṃ gantvā bhikkhūhi vatte dassite sugatovādaṃ datvā gandhakuṭiṃ pāvisi. Rājā sāyaṇhasamaye mahāduggataṃ pakkosāpetvā seṭṭhiṭṭhānena pūjesi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Satthā mahāduggatena dinnaṃ kuṇḍakapūvaṃ ajigucchanto amataṃ viya paribhuñji, mahāduggato pi bahuṃ dhanañ ca seṭṭhiṭṭhānañ ca labhitvā mahāsampattiṃ patto" ti.


[page 423]
9. Kuṇḍakapūvajātaka. (109). 423
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idāni mayā ajigucchantena tassa kuṇḍakapūvo paribhutto, pubbe rukkhadevatāpi hutvā paribhutto yeva, tadāpi c'; esa maṃ nissāya seṭṭhiṭṭhānaṃ alatth'; evā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ekasmiṃ eraṇḍarukkhe rukkhadevatā hutvā nibbatti. Tadā tasmiṃ gāmake manussā devatāmaṃgalikā honti.
Ath'; ekasmiṃ chaṇe sampatte manussā attano rukkhadevatānaṃ balikammaṃ akaṃsu. Ath'; eko duggatamanusso te manusse rukkhadevatā paṭijaggante disvā ekaṃ eraṇḍarukkhaṃ paṭijaggi.
Te manussā attano attano devatānaṃ nānappakārāni mālāgandhavilepanāni c'; eva khajjabhojjakāni ca ādāya gacchiṃsu. So pana kuṇḍakapūvañ c'; eva uḷuṃkena ca udakaṃ ādāya gantvā eraṇḍarukkhassa avidūre ṭhatvā cintesi: "devatā nāma dibbakhajjakāni khādanti, mayhaṃ devatā imaṃ kuṇḍakapūvaṃ na khādissati, kiṃ iminā kāraṇena nāsemi, aham eva naṃ khādissāmīti" tato nivatti. Bodhisatto khandhaviṭape ṭhatvā "bho purisa sace tvaṃ issaro bhaveyyāsi mayhaṃ madhurakhajjakaṃ dadeyyāsi, tvaṃ pana duggato, ahaṃ tava pūvaṃ na khāditvā aññaṃ kiṃ khādissāmi, mā me koṭṭhāsaṃ nāsehīti" vatvā imaṃ gātham āha:

  Ja_I,11.9(=109).1: Yathanno puriso hoti tathannā tassa devatā,
                 āhar'; etaṃ kaṇaṃpūvaṃ, mā me bhāgaṃ vināsayā 'ti. || Ja_I:108 ||


     Tattha yathanno ti yathārūpabhojano, tathannā ti tassa devatāpi tathārūpabhojanā va honti, āharetaṃ kaṇaṃpūvan ti etaṃ kuṇḍakena pakkapūvaṃ ānehi, mayhaṃ bhāgaṃ mā vināsehīti.
     So nivattitvā Bodhisattaṃ oloketvā balikammaṃ akāsi.
Bodhisatto tato ojaṃ paribhuñjitvā "purisa tvaṃ kimatthaṃ maṃ paṭijaggasīti" āha. "Duggato 'mhi sāmi, taṃ nissāya duggatabhāvato muñcitukāmatāya paṭijaggāmīti". "Bho purisa mā cintayi,


[page 424]
424 I. Ekanipāta. 12. Haṃsivagga.
[... content straddling page break has been moved to the page above ...] tayā kataññussa katavedino pūjā katā, imaṃ eraṇḍaṃ parikkhipitvā nidhikumbhiyo gīvāya gīvaṃ āhacca ṭhitā, tvaṃ rañño ācikkhitvā sakaṭehi dhanaṃ āharitvā rājaṃgaṇe rasiṃ kārehi, rājā te tussitvā seṭṭhiṭṭhānaṃ dassatīti" vatvā Bodhisatto antaradhāyi. So tathā akāsi. Rājā tassa seṭṭhiṭṭhānaṃ adāsi. Iti so Bodhisattaṃ nissāya mahāsampattiṃ patvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā duggato va etarahi duggato, eraṇḍarukkhadevatā pana aham evā" 'ti Kuṇḍakapūvajātakaṃ.

                      10. Sabbasaṃhārakapañha.
     Sabbasaṃhārako natthīti. Ayaṃ Sabbasaṃhārakapañho sabbākārena Ummaggajātake āvibhavissatīti. Sabbasaṃhārakapañho niṭṭhito. Parosatavaggo ekādasamo.

12. HAṂSIVAGGA.

                      1. Gadrabhapañha.
     Haṃsi tuvaṃ evaṃ maññasīti. Ayaṃ pi Gadrabhapañho Ummaggajātake yeva āvibhavissati. Gadrabhapañho niṭṭhito.

                      2. Amarādevīpañha.
     Yena sattubilaṅgā cā 'ti. Ayaṃ Amarādevīpañho nāma tatth'; eva āvibhavissati. Amarādevīpañho niṭṭhito.

                      3. Sigālajātaka.
     Saddahāsi sigālassā 'ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Tasmiṃ samaye bhikkhū dhammasabhāyaṃ sannipatitvā


[page 425]
3. Sigālajātaka. (113). 425
[... content straddling page break has been moved to the page above ...] "āvuso Devadattena pañca bhikkhusatāni ādāya Gayāsīsaṃ gantvā ‘yaṃ samaṇo Gotamo karoti na so dhammo, yam ahaṃ karomi ayam eva dhammo'; ti te bhikkhū attano laddhiṃ gāhāpetvā ṭhānappattaṃ musāvādaṃ katvā saṃghaṃ bhinditvā ekasīmāya dve uposathā katā" ti Devadattassa aguṇakathaṃ kathentā nisīdiṃsu.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva musāvādī, pubbe pi musāvādī yevā 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto susānavane rukkhadevatā hutvā nibbatti. Tadā Bārāṇasiyaṃ nakkhattaṃ ghuṭṭhaṃ. Manussā "yakkhabalikammaṃ karomā" 'ti tesu tesu caccararacchādiṭṭhānesu macchamaṃsādīni vippakiritvā kapālakesu bahusuraṃ ṭhapayiṃsu.
Ath'; eko sigālo aḍḍharattasamaye niddhamanena nagaraṃ pavisitvā macchamaṃsaṃ khāditvā suraṃ pivitvā punnāgagacchantare pavisitvā yāva aruṇuggamanā niddaṃ okkami. So pabujjhitvā ālokaṃ disvā "idāni nikkhamituṃ na sakkā" ti maggasamīpaṃ gantvā adissamāno nipajjitvā aññe va manusse disvāpi kiñci avatvā ekaṃ brāhmaṇaṃ mukhadhovanatthāya gacchantaṃ disvā cintesi: "brāhmaṇā dhanalolā honti, imaṃ dhanena palobhetvā yathā maṃ upakacchantare katvā uttarāsaṃge nagarā nīharati tathā karissāmīti" so manussabhāsāya "brāhmaṇā" 'ti āha. So nivattitvā "ko maṃ pakkosatīti" āha. "Ahaṃ brāhmaṇā" 'ti.
"Kiṃkāraṇā" ti. "Brāhmaṇa, mayhaṃ dve kahāpaṇasatāni atthi, sace maṃ upakacchantare katvā uttarāsaṅgena paṭicchādetvā yathā na koci passati tathā nagarā nikkhametuṃ sakkosi tuyhaṃ te kahāpaṇe dassāmīti". Brāhmaṇo dhanalobhena "sādhū" 'ti sampaṭicchitvā taṃ tathā katvā ādāya nagarā nikkhamitvā thokaṃ agamāsi. Atha naṃ sigālo pucchi: "kataraṃ ṭhānaṃ brāhmaṇā" 'ti. "Asukaṃ nāmā" 'ti. "Aññaṃ thokaṃ ṭhānaṃ gacchā" 'ti evaṃ punappuna vadento mahāsusānaṃ patvā


[page 426]
426 I. Ekanipāta. 12. Haṃsivagga.
"idha maṃ otārehīti" āha. Tattha naṃ otāresi. Sigālo "tena hi brāhmaṇa uttarisāṭakaṃ pattharā" 'ti āha. So dhanalobhena patthari. Atha naṃ "imaṃ rukkhamūlaṃ khanāhīti" paṭhavikhanane yojetvā brāhmaṇassa uttarisāṭakaṃ abhiruyha catusu kaṇṇesu majjhe cā 'ti pañcasu ṭhānesu sarīranissandaṃ pātetvā makkhetvā c'; eva temetvā ca susānavanaṃ pāvisi. Bodhisatto rukkhaviṭape ṭhatvā imaṃ gātham āha:

  Ja_I,12.3(=113).1: Saddahāsi sigālassa surāpītassa brāhmaṇa,
                 sippikānaṃ sataṃ n'; atthi kuto kaṃsasatā duve ti. || Ja_I:109 ||


     Tattha saddahāsīti saddahasi, ayam eva vā pāṭho, saddhiṃ yāyasīti attho, sippikānaṃ sataṃ natthīti etassa hi sippikāsatam pi n'; atthi, kuto kaṃsasatā duve ti dve kahāpaṇasatāni pan'; assa kuto yevā 'ti.
     Bodhisatto imaṃ gāthaṃ vatvā "gaccha brāhmaṇa tava sāṭakaṃ dhovitvā nahāyitvā attano kammaṃ karohīti" vatva antaradhāyi. Brāhmaṇo tathā katvā "vañcito vat'; amhīti" domanassapatto pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadāpi sigālo Devadatto ahosi, rukkhadevatā pana aham evā" 'ti.
Sigālajātakaṃ.

                      4. Mitacintijātakaṃ.
     Bahucintī appacintī cā 'ti. Idaṃ Satthā Jetavane viharanto dve mahallakathere ārabbha kathesi. Te kira janapade ekasmiṃ araññavāse vassaṃ vasitvā "Satthu dassanatthāya gacchissāmā" 'ti pātheyyam sajjetvā "ajja gacchāma, sve gacchāmā" 'ti māsaṃ atikkamitvā puna pātheyyaṃ sajjetvā tath'; eva māsaṃ puna māsan ti evaṃ attano kusītabhāvena c'; eva nivāsanaṭṭhāne ca apekhāya tayo māse atikkamitvā tato nikkhamma Jetavaṇaṃ gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā Satthāraṃ passiṃsu. Atha te bhikkhū pucchiṃsu: "ciraṃ vo āvuso Buddhupaṭṭhānaṃ akarontānaṃ, kasmā evaṃ cirāyitthā" 'ti. Te tam atthaṃ ārocesuṃ. Atha tesaṃ so ālasiyakusītabhāvo bhikkhusaṃghe pākaṭo jāto.


[page 427]
4. Mitacintijātakaṃ. (114). 427
[... content straddling page break has been moved to the page above ...] Dhammasabhāyam pi tesaṃ bhikkhūnam eva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte te pakkosāpetvā "saccaṃ kira tumhe bhikkhave alasā kusītā" ti pucchitvā "saccaṃ bhante" ti vutte "na bhikkhave idān'; eva te alasā, pubbe pi alasā c'; eva nivāsanaṭṭhāne ca sālayā sāpekhā" ti vatvā atītaṃ āhari:
     Atīte {Bārāṇasiyaṃ} Brahmadatte rajjaṃ kārente Bārāṇasīnadiyaṃ tayo macchā ahesuṃ, Bahucintī Appacintī Mitacintīti tesaṃ nāmāni. Te araññato manussapathaṃ āgamiṃsu.
Tattha Mitacintī itare dve evam āha: "ayaṃ manussapatho nāma sāsaṃko sappaṭibhayo, kevaṭṭā nānappakārāni jālakuminādīni khipitvā macche gaṇhanti, mayaṃ araññam eva gacchāmā" 'ti. Itare dve janā alasatāya c'; eva āmisagiddhatāya ca "ajja gacchāma, sve gacchāmā" 'ti tayo māse atikkāmesuṃ. Atha kevaṭṭā nadiyaṃ jālam khipiṃsu. Bahucintī ca {Appacinti} ca gocaraṃ gaṇhantā purato gacchanti, te attano andhabālatāya jālaganthaṃ asallakkhetvā jālakucchim eva pavisiṃsu. Mitacintī pacchato āgacchanto jālaganthaṃ sallakkhetvā tesañ ca jālakucchiṃ paviṭṭhabhāvaṃ ñatvā "imesaṃ kusītānaṃ andhabālānaṃ jīvitadānaṃ dassāmīti" cintetvā bahipassena jālakucchiṭṭhānaṃ gantvā jālakucchiṃ phāletvā nikkhantasadiso hutvā udakaṃ āloḷento{} jālassa purato patitvā puna jālakucchiṃ pavisitvā pacchimabhāgena phāletvā nikkhantasadiso udakaṃ āloḷento pacchimabhāge pati. Kevaṭṭā "macchā jālaṃ phāletvā gatā" ti maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dve pi macchā jālato muñcitvā udake patiṃsu. Iti tehi Mitacintiṃ nissāya jīvitaṃ laddhaṃ.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthām āha:


[page 428]
428 I. Ekanipāta. 12. Haṃsivagga.

  Ja_I,12.4(=114).1: Bahucinti Appacintī ca ubho jāle abajjhare,
                 Mitacintī amocesi, ubho tattha samāgatā ti. || Ja_I:110 ||


     Tattha Bahucintīti bahucintanāya vitakkabahulatāya evaṃ laddhanāmo, itaresu pi dvīsu ayam eva nayo, ubho tattha samāgatā ti Mitacintiṃ nissāya laddhajīvitā tattha udake puna ubho pi janā Mitacintinā saddhim samāgatā ti attho.
     Evaṃ Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne mahallakabhikkhū sotāpattiphale patiṭṭhahiṃsu) "Tadā Bahucintī ca Appacintī ca ime dve ahesuṃ, Mitacintī pana aham evā" 'ti. Mitacintijātakaṃ.

                      5. Anusāsikajātaka.
     Yāyaññam anusāsatīti. Idaṃ Satthā Jetavane viharanto ekaṃ anusāsikabhikkhuniṃ ārabbha kathesi. Sā kira Sāvatthi-vāsinī ekā kuladhītā pabbajitvā upasampannakālato paṭṭhāya samaṇadhamme ananuyuttā āmisagiddhā hutvā yattha aññā bhikkhuniyo na gacchanti tādise nagarassa ekadese piṇḍāya carati. Ath'; assā manussā paṇītapiṇḍapātaṃ denti. Sā rasataṇhāya bajjhitvā "sace imasmiṃ padese aññā bhikkhuniyo piṇḍāya carissanti mayhaṃ lābho parihāyissati, yathā etaṃ padesaṃ aññā nāgacchanti evaṃ mayā kātuṃ vaṭṭatīti" cintetvā bhikkhuniupassayaṃ gantvā "ayye asukaṭṭhāne caṇḍo hatthi caṇḍo asso caṇḍo kukkuro carati, saparissayaṭṭhānaṃ, mā tattha piṇḍāya caritthā" 'ti bhikkhuniyo anusāsati. Tassā sutvā ekā bhikkhunī pi taṃ padesaṃ gīvaṃ parivattetvā na olokesi. Tassā ekasmiṃ divase tasmiṃ padese piṇḍāya carantiyā vegen'; ekaṃ gehaṃ pavisantiyā caṇḍo meṇḍako paharitvā ūraṭṭhikaṃ bhindi. Manussā vegena upadhāvitvā dvidhā bhinnaṃ ūrāṭṭhikaṃ ekato bandhitvā taṃ bhikkhuniṃ mañcenādāya bhikkhuniupassayaṃ nayiṃsu. Bhikkhuniyo "ayaṃ aññā bhikkhuniyo anusāsitvā sayaṃ tasmiṃ padese carantī ūrum bhindāpetvā āgatā" ti parihāsaṃ akaṃsu. Tam pi tāya katakāraṇaṃ nacirass'; eva bhikkhusaṃghe pākaṭaṃ ahosi. Ath'; ekadivasaṃ dhammasabhāyam bhikkhū "āvuso anusāsikā bhikkhunī aññaṃ anusāsitvā sayaṃ tasmiṃ padese caramānā caṇḍena meṇḍakena ūrum bhindāpesīti" tassā aguṇakathaṃ kathesuṃ.


[page 429]
5. Anusāsikajātaka. (115). 429
[... content straddling page break has been moved to the page above ...] Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva, pubbe p'; esā anusāsati yeva, sayaṃ pana na vattati, niccakāle dukkham eva anubhavatīti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññe sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇajeṭṭhako hutvā anekasakuṇasataparivāro Himavantaṃ pavisi.
Tassa tattha vasanakāle ekā caṇḍā sakuṇikā mahāvattanimaggaṃ gantvā gocaraṃ gaṇhati. Sā tattha sakaṭehi patitāni vīhimuggabījādīni labhitvā "yathā dāni imaṃ padesaṃ aññe sakuṇā nāgacchanti tathā karissāmīti" cintetvā sakuṇasaṃghassa ovādaṃ deti: "mahāvattanimahāmaggo nāma sappaṭibhayo, hatthiassādayo c'; eva caṇḍagoṇayuttayānādīni ca sañcaranti, sahasā uppatituṃ na sakkā hoti, na tattha gantabban" ti. Sakuṇasaṃgho tassā Anusāsikā t'; eva nāmaṃ akāsi. Sā ekadivasaṃ vattanimahāmagge carantī mahāmagge vegena āgacchantassa yānassa saddaṃ sutvā nivattitvā oloketvā "dūre tāvā" ti carati yeva. Atha naṃ yānaṃ vātavegena sīgham eva sampāpuṇi. Sā uṭṭhātuṃ nāsakkhi, cakkaṃ bhinditvā gataṃ.
Sakuṇajeṭṭhako sakuṇe samānento taṃ adisvā "Anusāsikā na dissati, upadhāretha nan" ti āha. Sakuṇā upadhārentā taṃ mahāmagge dvedhā chinnaṃ disvā sakuṇajeṭṭhakassa ārocesuṃ.
Sakuṇajeṭṭhako "sā aññā sakuṇikā vāretvā sayaṃ tattha caramānā dvedhā chinnā kirā" 'ti vatvā imaṃ gātham āha:

  Ja_I,12.5(=115).1: Yā-y-aññam anusāsati sayaṃ loluppacārinī
                 sāyaṃ vipakkhikā seti hatā cakkena sāḷikā ti. || Ja_I:111 ||




[page 430]
430 I. Ekanipāta. 12. Haṃsivagga.
     Tattha yāyaññam anusāsatīti yakāro padasandhikaro, ya aññe anusāsatīti attho, sayaṃ loluppacārinīti attanā loluppacārinī samānā, sāyaṃ vipakkhikā setīti sā eva savihatapakkhā hutvā mahāmagge sayati, hatā cakkena sāḷikā ti yānacakkena hatā sāḷikā sakuṇikā ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Anusāsikā sakuṇikā ayaṃ anusāsikabhikkhunī āhosi, sakuṇajeṭṭhako pana aham evā" 'ti. Anusāsikajātakaṃ.

                      6. Dubbacajātaka.
     Atikaram akarācariyā ti. Idaṃ Satthā Jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Tassa vatthuṃ Navanipāte Gijjhajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā "bhikkhu na tvaṃ idān'; eva dubbaco, pubbe pi dubbaco dubbacabhāvena ca paṇḍitānaṃ ovādaṃ akaronto sattippahārena jīvitakkhayaṃ patto sīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto {laṃghananaṭakayoniyaṃ} paṭisandhiṃ gahetvā vayappatto paññavā upāyakusalo ahosi. So ekassa naṭassa santike sattiṃ laṃghanasippaṃ sikkhitvā ācariyena saddhiṃ sippaṃ dassento vicarati. Ācariyo pan'; assa catunnaṃ ñeva sattīnaṃ laṃghanasippaṃ jānāti na pañcannaṃ. So ekadivasaṃ ekasmiṃ gāmake sippaṃ dassento surāmadamatto pañca sattiyo "laṃghissāmīti" paṭipāṭiyā ṭhapesi. Atha naṃ Bodhisatto āha:
"ācariya tvaṃ pañca sattī laṃghanasippaṃ na jānāsi, ekaṃ sattiṃ hara, sace laṃghissasi pañcamāya sattiyā viddho marissasīti". So suṭṭhumattatāya "tvam pi mayhaṃ pamāṇaṃ na jānāsīti" tassa vacanaṃ anādiyitvā catasso laṃghetvā pañcamāya sattiyā daṇḍake madhukapupphaṃ viya āvuto paridevamāno nipajji. Atha naṃ Bodhisatto "paṇḍitānaṃ vacanaṃ akatvā imaṃ vyasanaṃ patto sīti" imaṃ gātham āha:


[page 431]
6. Dubbacajātaka. (116.) 7. Tittirajātaka. (117.) 431

  Ja_I,12.6(=116).1: Atikaram akarācariya, mayhaṃ p'; etaṃ na ruccati,
                 catutthe laṃghayitvāna pañcamāy'; asi āvuto ti. || Ja_I:112 ||


     Tattha atikaramakarācariyā 'ti ācariya ajja tvaṃ atikaraṃ akara, attano kāraṇato atirekakaraṇaṃ akarīti attho, mayhaṃ petaṃ na ruccatīti mayhaṃ antevāsikassa pi samānassa etaṃ tava karaṇaṃ na ruccati, tena te ahaṃ paṭhamam eva kathesin ti dīpeti, catutthe laṃghayitvāna ti catutthe sattithale apatitvā attānam laṃghitvā, pañcamāyasi āvuto ti paṇḍitānaṃ vacanaṃ agaṇhanto idāni pañcamāya sattiyā āvuto sīti.
     Idaṃ vatvā ācariyaṃ sattito apanetvā kattabbayuttakaṃ akāsi.
     Satthā imaṃ atītaṃ āharitvā jātakaṃ samodhānesi: "Tadā ācariyo ayaṃ dubbaco ahosi, antevāsiko pana aham evā" 'ti. Dubbacajātakaṃ.

                      7. Tittirajātaka.
     Accuggatā atibalatā ti, Idaṃ Satthā Jetavane viharanto Kokālikaṃ ārabbha kathesi. Tassa vatthuṃ Terasanipāte Takkāriyajātake āvibhavissati. Satthāpi "na bhikkhave Kokāliko idān'; eva attano vācaṃ nissāya naṭṭho, pubbe pi nassi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇāsiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto udiccabrāhmaṇakule nibbattitvā vayapatto Takkasilāyaṃ sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā pañcābhiññā aṭṭha samāpattiyo nibbattesi. Himavantapadese sabbo isigaṇo sannipatitvā taṃ ovādācariyaṃ katvā parivāresi. So pañcannaṃ isisatānaṃ ovādācariyo hutvā jhānakīḷāya kīḷanto Himavante vasati. Tadā eko paṇḍurogatāpaso kuṭhāriṃ gahetvā kaṭṭhaṃ phāleti. Ath'; eko mukharatāpaso tassa santike nisīditvā "idha pahāraṃ dehi, idha pahāraṃ dehīti" taṃ tāpasaṃ rosesi.


[page 432]
432 I. Ekanipāta. 12. Haṃsivagga.
[... content straddling page break has been moved to the page above ...] So kujjhitvā "na dāni me tvaṃ dāruphālanakasippaṃ sikkhāpanakāacariyo" ti tiṇhaṃ kuṭhāriṃ ukkhipitvā ekappahāren'; eva jīvitakkhayaṃ pāpesi. Bodhisatto tassa sarīrakiccaṃ kāresi. Tadā assamato āvidure ekasmiṃ vammikapāde tittiro vasati. So sāyapātaṃ vammikamatthake ṭhatvā mahāvassitaṃ vassi. Taṃ sutvā eko luddako "tittirena bhavitabban" ti saddasaññāya gantvā taṃ vadhitvā ādāya gato.
Bodhisatto tassa saddaṃ asuṇanto "asukaṭṭhāne tittiro vasati, kin nu kho tassa saddo na sūyatīti" tāpase pucchi. Te tassa tam atthaṃ ārocesuṃ. So ubho pi tāni kāraṇāni saṃsandetvā isigaṇamajjhe imaṃ gātham āha:

  Ja_I,12.7(=117).1: Accuggatā atibalatā ativelaṃ pabhāsitā
                 vācā hanati dummedhaṃ tittiraṃ vātivassitan ti. || Ja_I:113 ||


     Tattha accuggatā ti atiuggatā, atibalatā ti punappunabhāsanena atibalasabhāvā, ativelaṃ pabhāsitā ti atikkantavelā pamāṇātikkamena bhāsitā, tittiraṃ vātivassitan ti yathā tittiraṃ ativassitaṃ hani tathā evarūpā. vācā dummedhaṃ bālapuggalaṃ hanatīti.
     Evaṃ Bodhisatto cattāro brahmavihāre bhāvetvā Brahmalokaparāyano āhosi.
     Satthāpi "na bhikkhave Kokāliko idān'; eva attano vacanaṃ nissāya naṭṭho, pubbe pi nassi yevā" 'ti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā dubbacatāpaso Kokāliko ahosi, isigaṇo Buddhaparisā, gaṇasatthā pana aham evā" 'ti. Tittirajātakaṃ.

                      8. Vaṭṭakajātakaṃ.
     Nācintayanto puriso ti. Idaṃ Satthā Jetavane viharanto Uttaraseṭṭhiputtaṃ ārabbha kathesi. Sāvatthiyaṃ kira Uttaraseṭṭhi nāma ahosi mahāvibhavo. Tassa bhariyāya kucchiyaṃ eko puññavā satto Brahmalokā cavitvā paṭisandhiṃ gahetvā vayappatto abhirūpo ahosi brahmavaṇṇī.


[page 433]
8. Vaṭṭakajātakaṃ. (118.) 433
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ Sāvatthiyaṃ kattikachaṇe nakkhatte ghuṭṭhe sabbo loko nakkhattanissito ahosi. Tassa sahāyakā aññe seṭṭhiputtā sapajāpatikā ahesuṃ. Uttaraseṭṭhiputtassa pana dīgharattaṃ Brahmaloke vasitattā kilesesu cittaṃ na allīyati. Ath'; assa sahāyakā "Uttaraseṭṭhiputtassāpi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmā" 'ti sammantayitvā taṃ upasaṃkamitvā "samma imasmiṃ nagare kattikarattivārachaṇo ghuṭṭho, tuyham pi ekaṃ itthiṃ ānetvā nakkhattaṃ kīḷissāmā" 'ti āhaṃsu, "na mam'; attho itthiyā" ti ca vutte pi punappuna nibbandhitvā sampaṭicchāpetvā ekaṃ vaṇṇadāsiṃ sabbālaṃkārapatimaṇḍitaṃ katvā tassa gharaṃ netvā "tvaṃ seṭṭhiputtassa santikaṃ gacchā" 'ti sayanigharaṃ pesetvā nikkhamiṃsu.
Taṃ sayanigharaṃ paviṭṭham pi seṭṭhi n'; eva oloketi nālapati. Sā cintesi: "ayaṃ evaṃ rūpaggappattaṃ uttamavilāsasampannaṃ maṃ n'; eva oloketi nālapati, idāni naṃ attano itthikuttalīlāya olokāpessāmīti" itthilīḷhe dassentī pahaṭṭhākārena aggadante vivaritvā sitaṃ akāsi. Seṭṭhiputto oloketvā dantaṭṭhike nimittaṃ gaṇhi. Aṭṭhikasaññaṃ uppajji. Sakalam pi taṃ sarīraṃ aṭṭhikasaṃkhalikā viya paññāyi.
So tassā paribbayaṃ datvā "gacchā" 'ti uyyojesi. Taṃ tassa gharā otiṇṇaṃ eko issaro antaravīthiyaṃ disvā paribbayaṃ datvā attano gharaṃ nesi. Sattāhe vītivatte nakkhattaṃ ositaṃ. Vaṇṇadāsiyā mātā dhītu āgamanaṃ adisvā seṭṭhiputtānaṃ santikaṃ gantvā "kahaṃ sā" ti pucchi. Te Uttaraseṭṭhiputtassa gharaṃ gantvā "kahaṃ sā" ti pucchiṃsu. "Taṃ khaṇaṃ yeva tassā paribbayaṃ datvā uyyojesin" ti. Ath'; assa mātā āha: "dhītaraṃ na passāmi, dhītaram me samānethā" 'ti Uttaraseṭṭhiputtaṃ ādāya rañño santikaṃ agamāsi. Rājā {aṭṭaṃ} vinicchinanto "ime te seṭṭhiputtā vaṇṇadāsiṃ ānetvā adaṃsū" 'ti pucchi.
"Āma devā" 'ti. "Idāni sā kahan" ti. "Na jānāmi, taṃ khaṇaṃ ñeva naṃ uyyojesin" ti. "Idāni taṃ samānetuṃ sakkosīti". Na sakkomi devā" 'ti. Rājā "sace samānetuṃ na sakkoti rājāṇam assa karothā" 'ti āha. Atha naṃ {pacchābāhaṃ} bandhitvā "rājāṇaṃ karissāmā" 'ti gahetvā pakkamiṃsu. "Seṭṭhiputtaṃ kira vaṇṇadāsiṃ samānetuṃ asakkontaṃ rājāṇaṃ kārentīti" sakalanagaraṃ ekakolāhalaṃ ahosi. Mahājano ure hatthe ṭhapetvā "kin nām'; etaṃ sāmi, attano te ananucchavikaṃ laddhan" ti paridevati, seṭṭhiputtassa pacchato pacchato paridevanto gacchati. Seṭṭhiputto cintesi: "idaṃ mayhaṃ evarūpaṃ dukkhaṃ agāre vasanabhāvena uppannaṃ,


[page 434]
434 I. Ekanipāta. 12. Haṃsivagga.
[... content straddling page break has been moved to the page above ...] sace ito muñcissāmi mahā-Gotama-sammāsambuddhassa santike pabbajissāmīti". Sāpi kho vaṇṇadāsī taṃ kolāhalasaddaṃ sutvā "kiṃsaddo nām'; eso" ti pucchitvā taṃ pavattiṃ sutvā vegena otaritvā "ussaratha ussaratha sāmī, maṃ rājapurisānaṃ daṭṭhuṃ dethā" 'ti attānaṃ dassesi. Rājapurisā naṃ disvā mātaraṃ paṭicchāpetvā seṭṭhiputtaṃ muñcitvā pakkamiṃsu. So sahāyaparivuto nadiṃ gantvā sīsaṃ nahāyitvā gehaṃ gantvā bhuttapātarāso {mātāpitaro} pabbajjaṃ anujānāpetvā cīvarasāṭake ādāya mahantena parivārena Satthu santikaṃ gantvā vanditvā pabbajjaṃ yācitvā pabbajjañ ca upasampadañ ca labhitvā avissaṭṭhakakammaṭṭhāno vipassanaṃ vaḍḍhetvā nacirass'; eva arahatte patiṭṭhāsi.
Ath'; ekadivasaṃ dhammasabhāyaṃ sannipatitā bhikkhū "āvuso Uttaraseṭṭhiputto attano bhaye uppanne sāsanassa guṇaṃ jānitvā ‘imamhā dukkhā muccamāno {pabbajissāmīti}'; cintetvā tena sucintitena mutto c'; eva pabbajito ca aggaphale ca patiṭṭhito" ti tassa guṇakathaṃ kathesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Uṭṭaraseṭṭhiputto va attano bhaye uppanne ‘iminā upāyena imamhā dukkhā muñcissāmīti'; cintento maraṇabhayā mutto, atīte paṇḍitāpi attano bhaye uppanne ‘iminā upāyena imamhā dukkhā muccissāmā'; 'ti cintetvā maraṇabhayadukkhato mucciṃsu yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto cutipaṭisandhivasena parivattento vaṭṭakayoniyaṃ nibbatti. Tadā eko vaṭṭakaluddako araññe bahū vaṭṭake āharitvā gehe ṭhapetvā gocaraṃ datvā mūle gahetvā āgatānaṃ hatthe vaṭṭake vikkiṇanto jīvikaṃ kappeti. So ekadivasaṃ bahūhi vaṭṭakehi Bodhisattam pi gahetvā ānesi. Bodhisatto cintesi: "sac'; āhaṃ iminā dinnagocaraṃ pānīyañ ca paribhuñjissāmi ayaṃ maṃ gahetvā āgatānaṃ manussānaṃ dassati, sace pana na paribhuñjissāmi ahaṃ milāyissāmi, atha maṃ milātaṃ disvā manussā na gaṇhissanti, evam me sotthi bhavissati, imaṃ upāyaṃ karissāmīti" so tathā karonto milāyitvā aṭṭhicammamatto ahosi. Manussā naṃ disvā na gaṇhiṃsu. Luddako Bodhisattaṃ ṭhapetvā sesesu parikkhīṇesu pacchiṃ nīharitvā dvāre ṭhapetvā Bodhisattaṃ hatthatale katvā "kiṃkato nu kho ayaṃ vaṭṭako" ti oloketuṃ āraddho.


[page 435]
9. Akālarāvijātaka. (119.) 435
[... content straddling page break has been moved to the page above ...] Ath'; assa pamattabhāvaṃ ñatvā Bodhisatto pakkhe pasāretvā uppatitvā araññaṃ eva gato. Vaṭṭakā taṃ disvā "kin nu kho na paññāyasi, kahaṃ gato sīti" pucchitvā "luddakena gahito 'mhīti" vutte "kin ti katvā mutto sīti" pucchiṃsu. Bodhisatto "ahan tena dinnagocaraṃ agahetvā pāniyaṃ apivitvā upāyacintāya mutto" ti vatvā imaṃ gātham āha:

  Ja_I,12.8(=118).1: Nācintayanto puriso visesam adhigacchati,
                 cintitassa phalaṃ passa, mutto 'smi vadhabandhanā ti. || Ja_I:114 ||


     Tattha ayaṃ piṇḍattho: puriso dukkhaṃ patvā iminā nāma upāyena imamhā dukkhā muccissāmīti acintayanto attano dukkhā mokkhasaṃkhātaṃ visesaṃ nādhigacchati, idāni pana mayā cintitakammassa phalaṃ passa, ten'; eva upāyena mutto 'smi vadhabandhanā, maraṇato ca bandhanato ca mutto ahan ti.
     Evaṃ Bodhisatto attanā katakāraṇaṃ ācikkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā maraṇamuttavaṭṭako aham evā" 'ti. {Vaṭṭakajātakaṃ}.

                      9. Akālarāvijātaka.
     Amātāpitarisaṃvaddho ti. Idaṃ Satthā Jetavane viharanto akālarāviṃ bhikkhuṃ ārabbha kathesi. So kira Sāvatthivāsikulaputto sāsane pabbajitvā vattaṃ vā sikkhaṃ vā na uggaṇhi. So "imasmiṃ kāle mayā vattaṃ kātabbaṃ imasmiṃ kāle upaṭṭhātabbaṃ imasmiṃ kāle sajjhāyitabban" ti na jānāti, pathamayāme pi majjhimayāme pi pacchimayāme pi pabuddhapabuddhakkhaṇe yeva mahāsaddaṃ karoti, bhikkhū niddaṃ na labhanti. Dhammasabhāyaṃ bhikkhū "āvuso asukabhikkhu evarūpe ratanasāsane pabbajitvā vattaṃ vā sikkhaṃ vā kālaṃ vā akālaṃ vā na jānātīti" tassa aguṇakathaṃ kathesuṃ.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imaya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa akālarāvī, pubbe pi akālarāvī yeva, kālākālaṃ ajānanabhāvena gīvāya valitāya jīvitakkhayaṃ patto" ti vatvā atītaṃ āhari:


[page 436]
436 I. Ekanipāta. 12. Haṃsivagga.
     Atīte Bārāṇasiyaṃ Brahmadatte rājjaṃ kārente Bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto sabbasippe pāraṃ gantvā Bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasate māṇave sippaṃ vācesi. Tesaṃ māṇavānaṃ eko kālarāvikukkuṭo atthi. Te tassa vassitasaddena uṭṭhāya sippaṃ sikkhanti. So kālam akāsi. Te aññaṃ kukkuṭaṃ pariyesantā caranti. Ath'; eko māṇavako susānavane dārūni uddharanto ekaṃ kukkuṭaṃ disvā ānetvā pañjare ṭhapetvā paṭijaggati. So susāne vaḍḍhitattā "asukavelāya nāma vassitabban" ti ajānanto kadāci atirattiṃ vassati kadāci aruṇuggamane.
Māṇavā tassa atirattiṃ vassanakāle sippaṃ sikkhantā yāva aruṇuggamanā sikkhituṃ na sakkonti, niddāyamānā gahitaṭṭhānam pi na passanti, atipabhāte vassitakāle sajjhāyassa okāsam eva na labhanti. Mānavā "ayaṃ atirattiṃ vā vassati atipabhāte vā, imaṃ nissāya amhākaṃ sippaṃ na niṭṭhāyissatīti" taṃ gahetvā gīvaṃ valetvā jīvitakkhayaṃ pāpetvā "akālarāvikukkuṭo amhehi ghātito" ti ācariyassa kathesuṃ. Ācariyo ovādaṃ gahetvā "avaḍḍhitabhāvena maraṇaṃ paṭṭo" ti vatvā imaṃ gātham āha:

  Ja_I,12.9(=119).1: Amātāpitarisaṃvaddho anācariyakule vasaṃ
                 nāyaṃ kālaṃ akālaṃ vā abhijānāti kukkuṭo ti. || Ja_I:115 ||


     Tattha amātāpitarisaṃvaddho ti mātāpitaro nissāya tesaṃ ovādaṃ agahetvā saṃvaddho, anācariyakule vasan ti ācariyakule pi avasamāno ācariyasikkhāpakaṃ kañci nissāya avasitattā ti attho, kālam akālaṃ vā ti imasmiṃ kāle vassitabbaṃ imasmiṃ kāle na vassitabban ti evaṃ vassitabbayuttakālaṃ vā akālaṃ vā esa kukkuṭo na jānāti, ajānanabhāvena ca jīvitakkhayaṃ patto ti.
     Idaṃ kāraṇaṃ dassetvā Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā akālarāvikukkuṭo ayaṃ bhikkhu ahosi, antevāsikā Buddhaparisā, ācariyo pana aham evā" 'ti. Akālarāvijātakaṃ.


[page 437]
10. Bandhanamokkhajātaka. (120.) 437

                      10. Bandhanamokkhajātaka.
     Abaddhā tattha bajjhantīti. Idaṃ Satthā Jetavane viharanto Ciñcamāṇavikaṃ ārabbha kathesi. Tassā vatthuṃ Dvādasanipāte Mahāpadumajātake āvibhavissati. Tadā pana Satthā "na bhikkhave Ciñcamāṇavikā idān'; eva maṃ abhūtena abbhācikkhati, pubbe pi abbhācikkhatīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto purohitassa gehe vayappatto pitu accayena nass'; eva purohito ahosi. Tena aggamahesiyā varo dinno: bhoti bhadde yaṃ icchasi taṃ vadeyyāsīti". Sā evam āha: mayhaṃ añño varo nāma na dullabho, ito pana te paṭṭhāya aññā itthi kilesavasena na oloketabbā" ti. So paṭikkhipitvā punappuna nippīḷiyamāno tassā vacanaṃ atikkamituṃ asakkonto sampaṭicchitvā tato paṭṭhāya soḷasasu nāṭakisahassesu kilesavasena ekitthim pi na olokesi. Ath'; assa paccanto kuppi. Paccante ṭhitāyodhā corehi saddhiṃ dve tayo saṃgāme katvā "ito uttariṃ mayaṃ na sakkomā" 'ti paṇṇaṃ pesesuṃ. Rājā tattha gantukāmo balakāyaṃ saṃharitvā taṃ pakkositvā "bhadde ahaṃ paccantaṃ gacchāmi, tattha nānappakārāni yuddhāni honti, jayaparājayo pi anibaddho, tādisesu ṭhānesu mātugāmo dupparihāro, tvaṃ idh'; eva nivattāhīti" āhā. Sā "na sakkā deva mayā nivattitun" ti punappuna raññā paṭikkhittā āha: "tena hi ekekaṃ yojanaṃ gantvā mayhaṃ sukhadukkhaṃ jānanatthaṃ ekekaṃ manussaṃ peseyyāthā" 'ti. Rājā "sādhū" 'ti sampaṭicchitvā Bodhisattaṃ nagare ṭhapetvā mahantena balakāyena nikkhamitvā gacchanto yojane yojane ekekaṃ purisaṃ "amhākaṃ ārogyaṃ ārocetvā deviyā sukhadukkhaṃ jānitvā āgacchā" 'ti pesesi. Sā āgataṃ purisaṃ "rājā taṃ kimatthaṃ pesesīti" pucchitvā "tumhākaṃ sukhadukkhaṃ jānanatthāyā" 'ti vutte "tena hi ehīti" tena saddhiṃ asaddhammaṃ paṭisevati. Rājā dvattiṃsayojanamaggaṃ gacchanto dvattiṃsa jane pesesi.


[page 438]
438 I. Ekanipāta. 12. Haṃsivagga.
Sā sabbehi pi tehi saddhiṃ tath'; eva akāsi. Rājā paccantaṃ vūpasametvā janapadaṃ samassāsetvā puna āgacchanto pi tath'; eva dvattiṃsa jane pesesi. Sā tehi pi saddhiṃ vipaṭipajji yeva.
Rājā āgantvā jayakkhandhāvāraṭṭhāne ṭhatvā "nagaraṃ paṭijaggāpetū" 'ti Bodhisattassa paṇṇaṃ pesesi. Bodhisatto sakalanagaraṃ paṭijaggāpetvā rājanivesanaṃ paṭijaggāpento deviyā vasanaṭṭhānaṃ agamāsi. Sā Bodhisattassa rūpaggappattaṃ kāyaṃ disvā saṇṭhātuṃ asakkontī "ehi brāhmaṇa, sayanaṃ abhirūhā" 'ti āha. Bodhisatto "mā evaṃ avaca, rājāpi garu, akusalam pi bhāyāmi, na sakkā mayā evaṃ kātun" ti āha. "Catusaṭṭhiyā pādamūlikānaṃ n'; eva rājā garu na akusalaṃ bhāyanti, tav'; eva rājā garu tvaṃ yeva ca akusalaṃ bhāyasīti". "Āma, sace tesam pi evaṃ bhaveyya na evarūpaṃ kareyyuṃ, ahaṃ pana jānamāno evarūpaṃ sāhasiyakammaṃ na karissāmīti"."Kiṃ bahuṃ vippalapasi, sace me vacanaṃ na karosi sīsan te chindāpessāmīti". "Tiṭṭhatu, ekasmiṃ attabhāve sīsaṃ attabhāvasatasahasse pi sīse chindante, na sakkā mayā evarūpaṃ kātun" ti. Sā "hotu jānissāmīti" Bodhisattaṃ tajjetvā attano gabbhaṃ pavisitvā sarīre nakhavalañjaṃ dassetvā telena gattāni abbhañjetvā kiliṭṭhadhātukaṃ vatthaṃ nivāsetvā gilānālayaṃ katvā dāsiyo āṇapesi: "raññā ‘kahaṃ devīti'; vutte ‘gilānā'; ti katheyyāthā" 'ti āha. Bodhisatto pi rañño paṭipathaṃ agamāsi. Rājā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha deviṃ apassanto "kahaṃ devīti" pucchi. "Gilānā devā" 'ti. So sirigabbhaṃ pavisitvā tassā piṭṭhiṃ parimajjanto "kiṃ te bhadde aphāsukan" ti pucchi.
Sā tuṇhī ahosi, tatiyavāre rājānaṃ oloketvā "tvam pi mahārāja jīvasi nāma, mādisāpi itthiyo sassāmikā yeva nāmā" 'ti. "Kiṃ etaṃ bhadde" ti. "Tumhehi nagaraṃ rakkhanatthāya ṭhapito purohito ‘nivesanaṃ paṭijaggāmīti'; idhāgantvā attano vacanaṃ akarontiṃ maṃ paharitvā attano manaṃ pūretvā gato" ti.


[page 439]
10. Bandhanamokkhajātaka. (120.) 439
[... content straddling page break has been moved to the page above ...] Rājā aggimhi pakkhittaloṇasakkhārā viya kodhena taṭataṭāyanto sirigabbhā nikkhamitvā dovārikapādamūlikādayo pakkositvā "gacchatha bhaṇe, purohitaṃ pacchābāhaṃ bandhitvā vajjhabhāvappattaṃ katvā nagarā nīharitvā āghātanaṃ netvā sīsam assa chindathā" 'ti. Te vegena gantvā taṃ pacchābāhaṃ bandhitvā vajjhabheriṃ vādāpesuṃ. Bodhisatto cintesi: "addhā tāya duṭṭhadeviyā rājā puretaraṃ paribhinno, ajja dān'; āhaṃ attano balen'; eva attānaṃ mocessāmīti" so te purise āha: "bho tumhe maṃ mārentā rañño dassetvā va mārethā" 'ti. "Kiṃkāraṇā" ti. "Ahaṃ rājakammiko, bahum me kammaṃ kataṃ, bahūni mahānidhānāni jānāmi, rājakuṭumbam mayā vicāritaṃ, sace maṃ rañño na dassessatha bahuṃ dhanaṃ nassissati, mayā rañño sāpateyye ācikkhite pacchā kātabbaṃ karothā" 'ti. Te taṃ rañño dassayiṃsu. Rājā taṃ disvā ca "kasmā bho brāhmaṇa mayi lajjaṃ na akāsi, kasmā te evarūpaṃ pāpakammaṃ katan" ti āha. "Mahārāja, ahaṃ sotthiyakule jāto, mayā kunthakipillakamatto pi pāṇātipāto na katapubbo, tiṇasalākamattam pi adinnaṃ nādinnapubbaṃ, lobhavasena paresaṃ itthī akkhīni ummīletvāpi na olokitapubbā, hassavasenāpi musā na bhāsitapubbā, kusaggenāpi majjaṃ na pītapubbaṃ, ahaṃ tumhesu niraparādho, sā pana bālā lobhavasena maṃ hatthe gahetvā mayā paṭikhittā maṃ tajjetvā attanā katapāpaṃ uttānaṃ katvā mama ācikkhitvā antogabbhaṃ paviṭṭhā, ahaṃ niraparādho, paṇṇaṃ gahetvā pana āgatā catusaṭṭhi janā sāparādhā, te pakkositvā" tassā vo vacanaṃ kataṃ na katan'; ti puccha devā" ti. Rājā te catusaṭṭhi jane bandhāpetvā deviṃ pakkosāpetvā "tayā etehi saddhiṃ pāpaṃ kataṃ na katan" ti pucchi, "kataṃ devā" 'ti vutte taṃ pacchābāhaṃ bandhāpetvā "imesaṃ catusaṭṭhijanānaṃ sīsāni chindathā" 'ti āṇāpesi. Atha naṃ Bodhisatto āha:


[page 440]
440 I. Ekanipata. 12. Haṃsivagga.
[... content straddling page break has been moved to the page above ...] "n'; atthi mahārāja etesaṃ doso, devī attano ruciṃ kārāpesi, niraparādhā ete, tasmā tesaṃ khamatha, tassāpi doso n'; atthi, itthiyo nāma methunadhammena atittā, jātisabhāvo hi esa, etāsaṃ bhavitabbayuttakam eva hoti, tasmā etissāpi khamathā" 'ti nānappakārena rājānaṃ saññāpetvā te catusaṭṭhi pi jane tañ ca bālaṃ mocāpetvā sabbesaṃ yathāsakāni ṭhānāni dāpesi. Evaṃ te sabbe mocetvā patiṭṭhāpetvā Bodhisatto rājānaṃ upasaṃkamitvā "mahārāja, andhabālānaṃ nāma avatthukena vacanena abandhitabbayuttakā paṇḍitā pacchābāhaṃ baddhā, paṇḍitānaṃ kāraṇayuttena vacanena pacchābāhaṃ baddhāpi muttā, evaṃ bālā nāma abandhitabbayuttake pi bandhāpenti paṇḍitā baddhāpi mocentīti" vatvā imaṃ gātham āha:

  Ja_I,12.10(=120).1: Abaddhā tattha bajjhanti yattha bālā pabhāsare,
                 baddhāpi tattha muccanti yattha dhīrā pabhāsare ti. || Ja_I:116 ||


     Tattha abaddhā ti abandhitabbayuttā, pabhāsare ti pabhāsanti vadanti kathenti
     Evaṃ Mahāsatto imāya gāthāya rañño dhammaṃ desetvā "mayā imaṃ dukkhaṃ agāre vasanabhāvena laddhaṃ, idāni me agārena kiccaṃ n'; atthi, pabbajjaṃ me anujāna devā" 'ti pabbajjaṃ anujānāpetvā assumukhaṃ ñātijanaṃ mahantañ ca vibhavaṃ pahāya isipabbajjaṃ pabbajitvā Himavante vasanto abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakam samodhānesi:
"Tadā duṭṭhadevī Ciñcamāṇavikā ahosi, rājā Ānando, purohito pana aham evā" 'ti. Bandhanamokkhajātakaṃ. Haṃsivaggo dvādasamo.


[page 441]
1. Kusanāḷijātaka (121.) 441

13. KUSANĀḶIVAGGA.

                      1. Kusanāḷijātaka.
     Kare sarikkho ti. Idaṃ {Satthā} Jetavane viharanto Anāthapiṇḍikassa nicchayamittaṃ ārabbha kathesi. Anāthapiṇḍikassa hi mittasuhajjañātibandhavā "mahāseṭṭhi, ayaṃ tayā jātigottadhanadhaññādīhi n'; eva sadiso na uttaritaro, kasmā etena saddhiṃ santhavaṃ karosi, mā karohīti" punappuna nivāresuṃ. Anāthapiṇḍiko pana "mittasanthavo nāma hīnehi pi samehi pi atirekehi pi kattabbo yevā" 'ti tesaṃ vacanaṃ agahetvā bhogagāmaṃ gacchanto taṃ kuṭumbarakkhakaṃ katvā agamāsīti sabbaṃ Kālakaṇṇivatthumhi vuttanayen'; eva veditabbaṃ, idha pana Anāthapiṇḍikena attano gharapavattiyā ārocitāya Satthā "gahapati, mitto nāma khuddako n'; atthi, mittadhammaṃ rakkhituṃ samatthabhāvo c'; ettha pamāṇaṃ, mitto nāma attanā samo pi hīno pi visiṭṭho gahetabbo, sabbe pi hi te attano pattaṃ bhāraṃ nittharanti yeva, idāni tāva tvaṃ attano nicchayamittaṃ nissāya kuṭumbassa sāmiko jāto, porāṇā pana nicchayamittaṃ nissāya vimānasāmikā jātā" 'ti vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto rañño uyyāne kusanāḷigacche devatā hutvā nibbatti. Tasmiṃ ñeva pana uyyāne maṃgalasilaṃ nissāya ujugatakkhandho parimaṇḍalasākhāviṭapasampanno rañño santikā laddhasammāno rucarukkho atthi, mukkhako ti pi vuccati.
Tasmiṃ eko mahesakkhadevarājā nibatti. Bodhisattassa tena saddhiṃ mittasanthavo ahosi. Tadā rājā ekasmiṃ ekatthambhake pāsāde vasati, tassa so thambho cali, ath'; assa calitabhāvaṃ rañño ārocesuṃ. Rājā vaḍḍhakī pakkosāpetvā "tātā, mama ekatthambhakassa maṃgalapāsādassa thambho calito, ekaṃ sārathambhaṃ āharitvā taṃ niccalaṃ karothā" ti āha.
Te "sādhu devā" 'ti rañño vacanaṃ sampaṭicchitvā tadanucchavikaṃ rukkhaṃ pariyesamānā aññattha adisvā uyyānaṃ pavisitvā taṃ mukkhakarukkhaṃ disvā rañño santikaṃ āgantvā


[page 442]
442 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] "kiṃ tātā diṭṭho vo tadanucchaviko rukkho" ti vutte "diṭṭho deva, api ca kho naṃ chindituṃ na visahāmā" 'ti āhaṃsu.
"Kiṃkāraṇā" ti. Mayaṃ hi aññattha rukkhaṃ apassantā uyyānaṃ pavisimhā, tatrāpi ṭhapetvā maṃgalarukkhaṃ aññaṃ na passāma, iti taṃ maṃgalarukkhatāya chindituṃ na visahāmā" 'ti.
"Gacchatha, chinditvā pāsādaṃ thiraṃ karotha, mayaṃ aññaṃ maṃgalarukkhaṃ karissāmā" 'ti. Te "sādhū" 'ti balikammaṃ gahetvā uyyānaṃ gantvā "sve chindissāmā" 'ti rukkhassa balikammaṃ katvā nikkhamiṃsu. Rukkhadevatā taṃ kāraṇaṃ ñatvā "sve mayhaṃ vimānaṃ nāsessanti, dārake gahetvā kuhiṃ gamissāmīti" gantabbaṭṭhānaṃ apassantī puttake gīvāya gahetvā parodi. Tassā sandiṭṭhasambhattā vanadevatā āhantvā "kiṃ etan" ti pucchitvā taṃ kāraṇaṃ sutvā sayam pi vaḍḍhakīnaṃ paṭikkhipanaupāyaṃ apassantiyo taṃ parissajitvā rodituṃ ārabhiṃsu. Tasmiṃ samaye Bodhisatto "rukkhadevataṃ passissāmīti" tattha gantvā taṃ kāraṇaṃ sutvā "hotu, mā cintayittha, ahaṃ rukkhaṃ chindituṃ na dassāmi, sve vaḍḍhakīnaṃ āgatakāle mama kāraṇaṃ passathā" 'ti tāva devatā samassāsetvā punadivase vaḍḍhakīnaṃ āgatavelāya kakaṇṭakavesaṃ gahetvā vaḍḍhakīnaṃ purato gantvā maṃgalarukkhassa mūlaṃtaraṃ pavisitvā taṃ rukkhaṃ susiraṃ viya katvā rukkhamajjhena abhirūhitvā khandhamatthakena nikkhamitvā sīsaṃ kampayamāno nipajji. Mahāvaḍḍhakī naṃ kakaṇṭakaṃ disvā rukkhaṃ hatthena paharitvā "susirarukkho eso nissāro, hiyyo anupadhāretvā va balikammaṃ karimhā" 'ti ekaghanaṃ mahārukkhaṃ garahitvā pakkāmi. Rukkhadevatā Bodhisattaṃ nissāya vimānassa sāminī jātā. Tassā paṭisanthāratthāya sandiṭṭhasambhattā bahū devatā sannipatiṃsu.


[page 443]
1. Kusanāḷijātaka. (121). 443
[... content straddling page break has been moved to the page above ...] Rukkhadevatā "vimānam me laddhan" ti tuṭṭhacittā tāsaṃ devatānaṃ majjhe Bodhisattassa guṇaṃ kathayamānā "bho devate, mayaṃ mahesakkhā hutvāpi dandhapaññatāya imaṃ upāyaṃ na jānimha, kusanāḷidevatā pana attano ñāṇasampattiyā amhe vimānasāmike akāsi, mitto nāma sadiso pi adhiko pi hīno pi kattabbo va, sabbe pi hi attano thāmena sahāyānaṃ uppannaṃ dukkhaṃ nittharitvā sukhe patiṭṭhāpenti yevā" 'ti mittadhammaṃ vaṇṇayitvā imaṃ gātham āha:

  Ja_I,13.1(=121).1: Kare sarikkho athavāpi seṭṭho
                 nihīnako cāpi kareyya eko,
                 kareyyun te vyasane uttamatthaṃ
                 yathā ahaṃ kusanāḷi rucāyan ti. || Ja_I:117 ||

     Tattha kare sarikkho ti jātiādīhi sadiso pi mittadhammaṃ kareyya, athavāpi seṭṭho ti jātiādīhi seṭṭho adhiko pi kareyya, nihīnako cāpi kareyya eko ti eko jātiādīhi hīno pi mittadhammaṃ kareyy'; eva, tasmā sabbe pi ete mittā kātabbā yevā 'ti dīpeti, kiṃkāraṇā: kareyyuṃ te vyasane uttamatthaṃ sabbe p'; ete sahāyakassa vyasane uppanne attano attano pattabhāraṃ vahamānā uttamatthaṃ kareyyuṃ, kāyikacetasikadukkhato taṃ sahāyakaṃ moceyyum evā 'ti attho, tasmā hīno pi mitto kātabbo yeva pag eva itare, tatr'; idaṃ opammaṃ: yathā ahaṃ kusanāḷi rucāyaṃ yathā ahaṃ rucāyaṃ nibbattadevatā ayañ ca kusanāḷidevatā appesakkhā mittasanthavaṃ karimhā, tatrāp'; āhaṃ mahesakkhāpi samānā attano uppannaṃ dukkhaṃ bālatāya anupāyakusalatāya harituṃ nāsakkhim, imaṃ pana appesakkham pi samānaṃ paṇḍitaṃ devataṃ nissāya dukkhato mutto 'mhīti.
     "Tasmā aññehi pi dukkhā muccitukāmehi pi samavisiṭṭhabhāvaṃ anoloketvā hīno pi paṇḍito mitto kātabbo" ti rucādevatā imāya gāthāya devasaṃghassa dhammaṃ desetvā yāvatāyukaṃ ṭhatvā saddhiṃ kusanāḷidevatāya yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā rucādevatā Ānando ahosi, kusanāḷidevatā pana aham evā" 'ti.
Kusanāḷijātakaṃ.


[page 444]
444 I. Ekanipāta. 13. Kusanāḷivagga.

                      2. Dummedhajātaka.
     Yasaṃ laddhāna dummedho ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Dhammasabhāyam hi bhikkhū "āvuso Devadatto Tathāgatassa puṇṇacandasassirīkaṃ mukhaṃ asītianuvyañjanadvattiṃsamahāpurisalakkhaṇapatimaṇḍitaṃ byāmappabhāparikkhittaṃ āveḷāveḷāya yamakayamakabhūtā ghanabuddharasmiyo vissajjentaṃ paramasobhaggappattaṃ attabhāvañ ca oloketvā cittaṃ pasādetuṃ na sakkoti, usūyam eva karoti, ‘Buddhā nāma evarūpena sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samannāgatā'; 'ti vuccamāne vaṇṇaṃ sahituṃ na sakkoti, usūyam eva karotīti" Devadattassa aguṇaṃ kathesuṃ. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Devadatto mama vaṇṇe bhaññamāne usūyaṃ karoti, pubbe pi akāsi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Magadharaṭṭhe Rājagahanagare ekasmiṃ Magadharāje rajjaṃ kārente Bodhisatto hatthiyoniyaṃ nibbattitvā sabbaseto ahosi heṭṭhā vaṇṇitasadisāya rūpasampattiyā samannāgato. Atha naṃ "lakkhaṇasampanno ayan" ti so rājā maṃgalahatthiṃ akāsi. Ath'; ekasmiṃ chaṇadivase sakalanagaraṃ devanagaraṃ viya alaṃkaritvā sabbālaṃkārapatimaṇḍitaṃ maṃgalahatthiṃ abhirūhitvā mahantena rājānubhāvena nagaraṃ padakkhiṇaṃ akāsi. Mahājano tattha tattha ṭhatvā maṃgalahatthino rūpaggappattaṃ sarīraṃ disvā "aho rūpaṃ aho gati aho līlā aho lakkhaṇasampatti, evarūpo nāma sabbasetavāraṇo cakkavattirañño anucchaviko" ti maṃgalahatthim eva vaṇṇeti.
Rājā maṃgalahatthissa vaṇṇaṃ sutvā sahituṃ asakkonto usūyaṃ uppādetvā "ajj'; eva taṃ pabbatapapātā pātetvā jīvitakkhayaṃ pāpessāmīti" hatthācariyaṃ pakkosāpetvā "kin ti katvā tayā ayaṃ nāgo sikkhāpito" ti āha. "Susikkhāpito devā" 'ti. "Na susikkhito, dussikkhito" ti. "Susikkhito devā" 'ti. "Yadi susikkhito sakkhissasi taṃ Vepullapabbatamatthakaṃ āropetun" ti.


[page 445]
2. Dummedhajātaka. (122). 445
[... content straddling page break has been moved to the page above ...] "Āma devā" 'ti. "Tena hi ehīti" sayaṃ otaritvā hatthācariyaṃ āropetvā pabbatapādaṃ gantvā hatthācariyena hatthipiṭṭhe nisīditvā va hatthimhi Vepullapabbatamatthakaṃ āropite, sayam pi amaccagaṇaparivuto pabbatamatthakaṃ abhirūhitvā hatthiṃ papātābhimukhaṃ kāretvā "tvaṃ ‘mayā esa susikkhito'; ti vadesi, tīhi yeva tāva naṃ pādehi ṭhapehīti" āha. Hatthācariyo piṭṭhiyaṃ nisīditvā va "bho. tīhi pādehi tiṭṭhā" 'ti hatthissa paṇṇikāya saññaṃ adāsi. Puna rājā "dvīhi purimapādehi ṭhapehīti" āha. Mahāsatto dve pacchimapāde ukkhipitvā purimapādehi aṭṭhāsi, "pacchimapādehi yevā" 'ti vutte pi dve purimapāde ukkhipitvā pacchimapādehi aṭṭhāsi, "ekenā" 'ti vutte pi tayo pāde ukkhipitvā eken'; eva aṭṭhāsi. Ath'; assa apatanabhāvaṃ ñatvā "sace pahosi ākāsena ṭhapehīti" āha.
Acariyo cintesi: "sakalajambudīpe iminā sadiso susikkhitahatthi nāma n'; atthi, nissaṃsayaṃ pana naṃ esa papāte pātetvā māretukāmo bhavissatīti" so tassa kaṇṇamūle mantesi: "tāta, ayaṃ rājā taṃ pātetvā māretukāmo, na tvaṃ etassa anucchaviko, sace te ākāsena gantuṃ balaṃ atthi maṃ yathānisinnaṃ yeva ādāya vehāsaṃ abbhuggantvā Bārāṇasiṃ gacchā" ti.
Puññiddhiyā samannāgato Mahāsatto taṃ khaṇaṃ ñeva ākāse aṭṭhāsi. Hatthācariyo "mahārāja, ayaṃ hatthi puññiddhiyā samannāgato na tādisassa mandapuññassa dubbuddhino anucchaviko, paṇḍitassa puññasampannassa rañño anucchaviko, tādisā nāma mandapuññā evarūpaṃ vāhanaṃ labhitvā tassa guṇaṃ ajānantā tañ c'; eva vāhañaṃ avasesañ ca yasasampattiṃ nāsenti yevā" 'ti vatvā hatthikkhandhe nisinno va imaṃ gātham āha:

  Ja_I,13.2(=122).1: Yasaṃ laddhāna dummedho anatthaṃ carati attano,
                 attano ca paresañ ca hiṃsāya paṭipajjatīti. || Ja_I:118 ||




[page 446]
446 I. Ekanipāta. 13. Kusanāḷivagga.
     Tatrāyaṃ saṃkhepattho: mahārāja tādiso dummedho nippañño puggalo parivārasampattiṃ labhitvā attano anatthaṃ carati, kiṃkāraṇā: so hi yasamadamatto kattabbaṃ ajānanto attano paresañ ca hiṃsāya paṭipajjati, hiṃsā vuccati kilamanaṃ dukkhuppādanaṃ, tadatthāya evaṃ pajjatīti.
     Evaṃ imāya gāthāya rañño dhammaṃ desetvā "tiṭṭha dāni tvan" ti ākāse uppatitvā Bārāṇasiṃ gantvā rājaṃgaṇe ākāse aṭṭhāsi. Sakalanagaraṃ saṃkhubhitvā "amhākaṃ rañño ākāsena varavāraṇo āgantvā rājaṅgaṇe ṭhito" ti ekakolāhalaṃ ahosi.
Vegena rañño pi ārocesuṃ. Rājā nikkhamitvā "sace mayhaṃ upabhogatthāya āgato si bhūmiyaṃ patiṭṭhāhīti" āha. Bodhisatto bhūmiyaṃ patiṭṭhāsi. Ācariyo otaritvā rājānaṃ vanditvā "kuto āgato si tātā" 'ti vutte "Rājagahato" ti vatvā sabbaṃ pavattiṃ ārocesi. Rājā "manāpan te tāta kataṃ idhāgacchantenā" ti haṭṭhatuṭṭho nagaraṃ sajjāpetvā vāraṇaṃ maṃgalahatthiṭṭhāne ṭhapetvā sakalarajjaṃ tayo koṭṭhāse katvā ekaṃ Bodhisattassa adāsi ekaṃ ācariyassa, ekaṃ attanā aggahesi.
Bodhisattassa āgatakālato paṭṭhāy'; eva pana rañño sakala-Jambūdīpe rajjaṃ hatthagatam eva jātaṃ. So Jambudīpe aggarājā hutvā dānādīni puññāni katvā yathākammaṃ agamāsi.
     Satthā imaṃ dhammadesenaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Magadharājā Devadatto ahosi, Bārāṇasīrājā Sāriputto, hatthācariyo Ānando, hatthi pana aham evā" 'ti. Dummedhajātakaṃ.

                      3. Naṅgalīsajātaka.
     Asabbatthagāmivācan ti. Idaṃ Satthā Jetavane viharanto Lāḷudāyittheraṃ ārabbha kathesi. So kira dhammaṃ kathento "imasmiṃ ṭhāne idaṃ kathetabbaṃ, imasmiṃ ṭhāne idaṃ na kathetabban" ti yuttāyuttaṃ na jānāti, maṃgale avamaṃgalaṃ vadanto "tirokuḍḍesu tiṭṭhanti sandhisiṃghāṭakesu cā" ti imaṃ avamaṃgalyaṃ anumodanaṃ kathesi, avamaṃgallesu anumodanaṃ karonto "bahū devā manussā ca maṃgalāni acintayun" ti vatvā "evarūpānaṃ maṃgalānaṃ sataṃ pi sahassam pi kātuṃ samatthā hothā" 'ti vadati.


[page 447]
3. Naṅgalīsajātaka. (123.) 447
[... content straddling page break has been moved to the page above ...] Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū "āvuso Lāḷudāyi yuttāyuttaṃ na jānāti, sabbattha abhāsitabbavācaṃ bhāsatīti" kathaṃ samuṭṭhāpesuṃ.
Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Lāḷudāyi idān'; eva dandhaparisakkano kathento yuttāyuttaṃ na jānāti, pubbe pi evarūpo ahosi, niccalāḷako yeva hi eso" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇamahāsārakule nibbattitvā vayappatto Takkasilāyaṃ sabbasippāni uggaṇhitvā Bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ vācesi.
Tadā tesu māṇavesu eko dandhaparisakkano lāḷamāṇavo dhammantevāsiko hutvā sippaṃ uggaṇhāti, dandhabhāvena pana uggaṇhituṃ na sakkoti, Bodhisattassa pana upakāro hoti, dāso viya sabbakiccāni karoti. Ath'; ekadivasaṃ Bodhisatto sāyamāsaṃ bhuñjitvā sayane sunipanno taṃ māṇavaṃ hatthapādapiṭṭhiparikammāni katvā gacchantaṃ āha: "tāta mañcapāde upatthambhetvā yāhīti". Māṇavo ekaṃ pādaṃ upatthambhetvā ekassa upatthambhanaṃ alabhanto attano ūrumhi ṭhapetvā rattiṃ khepesi. Bodhisatto paccūsasamaye uṭṭhāya taṃ disvā "kiṃ tāta nisinno sīti" pucchi. "Ācariya mañcapādassa upatthambhanaṃ alabhitvā ūrumhi ṭhapetvā nisinno 'mhīti". Bodhisatto saṃviggamānaso hutvā "ayaṃ ativiya mayhaṃ upakāro, ettakānaṃ pana māṇavakānaṃ antare ayaṃ eva dandho, sippaṃ sikkhituṃ na sakkoti, kathaṃ nu kho ahaṃ imaṃ panditaṃ kareyyan" ti cintesi. Ath'; assa etad ahosi:" atth'; eko upāyo, ahaṃ imaṃ māṇavaṃ dāruatthāya paṇṇatthāya gantvā āgataṃ ‘ajja te kiṃ diṭṭhaṃ kiṃ katan'; ti pucchissāmi, ‘imaṃ nāma ajja mayā diṭṭhaṃ idaṃ katan'; ti ācikkhissati, atha naṃ ‘tayā diṭṭhañ ca katañ ca kīdisan'; ti pucchissāmi, so ‘evarūpaṃ nāmā'; 'ti upamāya ca kāraṇena ca kathessati,


[page 448]
448 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] iti naṃ navaṃ navaṃ upamañ ca kāraṇañ ca kathāpetvā iminā upāyena paṇḍitaṃ karissāmīti" so taṃ pakkositvā "tāta māṇava ito paṭṭhāya dāruatthāya paṇṇatthāya vā gataṭṭhāne yaṃ te tattha diṭṭhaṃ vā bhuttaṃ vā pītaṃ vā khāditaṃ vā hoti taṃ āgantvā mayhaṃ āroceyyāsīti" āha. So "sādhū" 'ti paṭisuṇitvā ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gato tattha sappaṃ disvā āgantvā "ācariya sappo me diṭṭho" ti ārocesi.
"Sappo nāma tāta kīdiso hotīti". "Seyyathāpi naṅgalīsā" ti. So "Sādhu tāta, manāpā te upamā āhaṭā, sappā nāma naṅgalīsasadisā va honti". Atha Bodhisatto "māṇavakena manāpa upamā āhaṭā, sakkhissāmi naṃ paṇḍitaṃ kātun" ti cintesi. Māṇavo puna ekadivasaṃ araññe hatthiṃ disvā "hatthi me ācariya diṭṭho" ti āha. "Hatthi nāma tāta kīdiso" ti.
"Seyyathāpi naṅgalīsā" ti. Bodhisatto "hatthissa soṇḍā naṅgalīsasadisā hoti, dantādayo evarūpā, ayaṃ pana bālatāya vibhajitvā kathetuṃ asakkonto soṇḍaṃ sandhāya kathesi, maññe" ti tuṇhī ahosi. Ath'; ekadivasaṃ nimantane ucchuṃ labhitvā "ācariya ajja mayaṃ ucchuṃ khādimhā" ti, "ucchu nāma kīdiso" ti vutte "seyyathāpi naṅgalīsā" ti āha. Ācariyo "thokaṃ patirūpakāraṇaṃ kāthesīti" tuṇhī jāto. Pun'; ekadivasaṃ nimantane ekacce māṇavā gulaṃ dadhinā bhuñjiṃsu ekacce khīrena. So āgantvā "ācariya ajja mayaṃ dadhinā khīrena ca bhuñjimhā" ti vatvā "dadhikhīraṃ nāma kīdisaṃ hotīti" vutte "seyyathāpi naṅgalīsā" ti āha. Ācariyo "ayaṃ māṇavo ‘sappo naṅgalīsasadiso'; ti kathento tāva sukathitaṃ kathesi, ‘hatthī naṅgalīsasadiso'; ti kathentenāpi soṇḍaṃ sandhāya lesena kathitaṃ, ‘ucchuṃ naṅgalīsasadisan'; ti kathane pi leso atthi, dadhikhīrāni pana niccaṃ paṇḍarāni pakkhittabhājanasaṇṭhānāni,


[page 449]
4. Ambajātaka. (124.) 449
idha sabbena sabbaṃ upamaṃ na kathesi, na sakkā imaṃ lāḷakam sikkhāpetun" ti vatvā imaṃ gātham āha:

  Ja_I,13.3(=123).1: Asabbatthagāmiṃ vācaṃ bālo sabbattha bhāsati,
                 nāyaṃ dadhiṃ vedi na naṅgalīsaṃ,
                 dadhiṃ p'; ayaṃ maññati naṅgalīsan ti. || Ja_I:119 ||


     Tatrāyaṃ saṃkhepattho: yā vācā opammavasena sabbattha na gacchati taṃ asabbatthagāmivācaṃ bālo dandhapuggalo sabbattha bhāsati, "dadhi nāma kīdisan" ti puṭṭho "seyyathāpi naṅgalīsā" ti vadat'; eva, evaṃ vadanto nāyaṃ dadhiṃ vedi na naṅgalīsaṃ, kiṃkāraṇā: yasmā dadhiṃ p'; ayaṃ maññati naṅgalīsaṃ yasmā ayaṃ dadhim pi naṅgalīsam eva maññati, athavā dadhīti dadhim eva payan ti khīraṃ, dadhiñ ca payañ ca dadhipayaṃ, yasmā dadhikhīrāni pi ayaṃ naṅgalīsam eva maññati, tādiso cāyaṃ bālo kiṃ iminā ti antevāsīnaṃ gāthaṃ kathetvā paribbayaṃ datvā taṃ uyyojesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā lāḷamāṇavo Lāḷudāyi ahosi, disāpāmokkhācariyo pana aham evā" 'ti. Naṅgalīsajātakaṃ.

                      4. Ambajātaka.
     Vāyametheva puriso ti. Idaṃ Satthā Jetavane viharanto ekaṃ vattasampannaṃ brāhmaṇaṃ ārabbha kathesi. So kira Sāvatthivāsikulaputto sāsane uraṃ datvā pabbajitvā vattasampanno ahosi, ācariyupajjhāyavattāni pānīyaparibhojanīyauposathāgārajantāgharādivattāni ca sādhukaṃ karoti, cuddasasu mahāvattesu asītikhandhakavattesu ca paripūrakārī yeva ahosi, vihāraṃ sammajjati, pariveṇaṃ vikkamamālakaṃ vihāramaggaṃ sammajjati, manussānaṃ pānīyaṃ deti, Manussā tassa vattasampattiyaṃ pasīditvā pañcasatamattāni dhuvabhattāni adaṃsu. Mahālābhasakkāro uppajji. Taṃ nissāya bahunnaṃ phāsuvihāro jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso asuko nāma bhikkhu attano vattasampattiyā mahantaṃ lābhasakkāraṃ nibbattesi, taṃ ekaṃ nissāya bahunnaṃ phāsuvihāro jāto" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"


[page 450]
450 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva pubbe p'; āyaṃ bhikkhu vattasampanno, pubbe p'; etaṃ ekaṃ nissāya pañca isisatāni phalāphalatthāya āgantvā eten'; eva ānītaphalāphalehi yāpesun" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā pañcasataisiparivāro pabbatapāde vihāsi.
Tadā Himavante caṇḍo nidāgho ahosi, tattha tattha pānīyāni chijjiṃsu, tiracchānā pānīyam alabhamānā kilamanti. Atha tesu tāpasesu eko tāpaso tesaṃ pipāsādukkhaṃ disvā ekaṃ rukkhaṃ chinditvā doṇiṃ katvā pānīyaṃ ussiñcitvā doṇiṃ pūretvā tesaṃ pānīyaṃ adāsi. Bahūsu sannipatitvā pānīyam pivantesu tāpasassa phalāphalatthāya gamanokāso na hosi, so nirāhāro pi pānīyaṃ deti yeva. Migagaṇā cintesuṃ: "ayaṃ amhākaṃ pānīyaṃ dento phalāphalatthāya gantuṃ okāsaṃ na labhati, nirāhāratāya ativiya kilamati, handa mayaṃ kathikaṃ karomā" 'ti te kathikaṃ akaṃsu: "ito paṭṭhāya pānīyaṃ pivanatthāya āgacchantena attano balānurūpena phalaṃ gahetvā va āgantabban" ti. Tato paṭṭhāya ekeko tiracchāno attano balānurūpena madhuramadhurāni ambajambupanasādīni gahetvā āgacchati, ekassa atthāya ābhataṃ phalāphalaṃ aḍḍhateyyasakaṭabhārappamāṇaṃ ahosi, pañcasatā tāpasā tad eva paribhuñjanti, atirekaṃ chaḍḍiyittha. Bodhisatto taṃ disvā "ekaṃ nāma vattasampannaṃ nissāya ettakānaṃ tāpasānaṃ phalāphalatthāya āgantvā yāpanaṃ uppannaṃ, viriyaṃ nāma kātabbam evā" 'ti vatvā imaṃ gātham āha:

  Ja_I,13.4(=124).1: Vāyameth'; eva puriso, na nibbindeyya paṇḍito, (Cfr. supra p. 268.)
                 vāyāmassa phalaṃ passa: bhuttā ambā anītihan ti. || Ja_I:120 ||


     Tatrāyaṃ saṃkhepattho: paṇḍito attano vattapūraṇādike kammamhi vāyameth'; eva na ukkaṇṭheyya, kiṃkāraṇā: vāyamassa nipphalatāya abhāvato iti Mahāsatto "vāyāmo nāma saphalo va hotīti" isigaṇaṃ ālapanto vāyāmassa phalaṃ passā 'ti āha,


[page 451]
5. Kaṭāhakajātaka. (125) 451
[... content straddling page break has been moved to the page above ...] kīdisaṃ: bhuttā ambā anītihaṃ tattha ambā ti desanāmattaṃ, tehi pana nānappakārāni phalāphalāni ābhatāni, tesu sampannatarānaṃ ussannatarānaṃ vā vasena ambā ti vuttaṃ, imehi yeva pañcahi isisatehi sayaṃ araññaṃ gantvā ekassa atthāya ānītā ambā bhuttā, idaṃ vāyāmassa phalaṃ, tañ ca kho pana anītihaṃ, iti ha āsa iti ha āsā 'ti evaṃ itihītihena gahetabbaṃ na hoti, paccakkham eva taṃ phalaṃ passā 'ti.
     Evaṃ Mahāsatto isigaṇassa ovādaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā vattasampanno tāpaso ayaṃ bhikkhu ahosi, gaṇasatthā pana aham evā" 'ti. Ambajātakaṃ.

                      5. Kaṭāhakajātaka.
     Bahum pi so vikattheyyā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ vikatthikaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthuṃ heṭṭhākathitasadisam eva.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāvibhavo seṭṭhi ahosi. Tassa bhariyā puttaṃ viyāyi. Dāsī pi 'ssa taṃ divasaṃ yeva puttaṃ vijāyi. Te ekato vaḍḍhiṃsu. Seṭṭhiputte lekhaṃ sikkhante va dāso pi 'ssa phalakaṃ vahamāno gantvā ten'; eva saddhiṃ lekhaṃ sikkhi.
Dve tayo vohāre akāsi. So anukkamena vacanakusalo yuvā abhirūpo ahosi nāmena Kaṭāhako nāma. So seṭṭhighare bhaṇḍāgārikakammaṃ karonto cintesi: "na maṃ ime sabbakālaṃ bhaṇḍāgārikakaṃmaṃ kāressanti, kiñcid eva dosaṃ disvā tāḷetvā bandhitvā lakkhaṇena aṃketvā dāsaparibhogena pi paribhuñjissanti, paccante kho pana seṭṭhissa sahāyako seṭṭhi atthi, yan nūnāhaṃ seṭṭhissa vacanen'; eva lekhaṃ ādāya tattha gantvā ‘ahaṃ seṭṭhiputto'; ti vatvā taṃ seṭṭhiṃ vañcetvā tassa dhītaraṃ gahetvā sukhaṃ vaseyyan" ti so sayam eva paṇṇaṃ gahetvā


[page 452]
452 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] "aham asukaṃ nāma mama puttaṃ tava santikaṃ pahiṇiṃ, āvāhavivāhasambandho nāma mayhaṃ tayā tuyhañ ca mayā saddhiṃ patirūpo, tasmā tvaṃ imassa dārakassa attano dhītaraṃ datvā etaṃ tatth'; eva vasāpehi, aham pi okāsaṃ labhitvā āgamissāmīti" likhitvā seṭṭhiss'; eva muddikāya lañjetvā yathāruciṃ paribbayañ c'; eva gandhavatthādīni ca gahetvā paccantaṃ gantvā seṭṭhiṃ vanditvā aṭṭhāsi. Atha naṃ seṭṭhi "kuto āgato si tātā" 'ti pucchi. "Bārāṇasito". "Kassa putto" ti.
"Bārāṇasīseṭṭhissā" 'ti. "Ken'; atthenāgato sīti". Tasmiṃ khaṇe Kaṭāhako "idaṃ disvā jānissathā" 'ti paṇṇaṃ adāsi.
Seṭṭhi paṇṇaṃ vācetvā "idān'; āhaṃ jīvāmi nāmā" 'ti tuṭṭhacitto dhītaraṃ datvā patiṭṭhāpesi. Tassa parivāro mahanto ahosi. So yāgukhajjakādisu vā vatthagandhādisu vā upanītesu "evam pi nāma yāguṃ pacanti evaṃ khajjakaṃ evaṃ bhattaṃ, aho paccantavāsikā nāmā" 'ti yāguādīni garahati, "ime paccantavāsibhāven'; eva sāṭake valetuṃ na jānanti, gandhe piṃsituṃ pupphāni ganthituṃ na jānantīti" vatthakammantikādayo garahati. Bodhisatto pi dāsaṃ apassanto "Kaṭāhako na dissati, kahaṃ gato, pariyesatha nan" ti samantā manusse payojesi.
Tesu eko tattha gantvā taṃ disvā sañjānitvā attānam ajānāpetvā gantvā Bodhisattassa ārocesi. Bodhisatto taṃ pavattiṃ sutvā "ayuttaṃ tena kataṃ, gantvā gahetvā āgacchissāmīti" rājānaṃ āpucchitvā mahantena parivārena nikkhami. "Seṭṭhi kira paccantaṃ gacchatīti" sabbattha pākaṭo jāto. Kaṭāhako "seṭṭhi kira āgacchatīti" sutvā cintesi: "na so aññena kāranena āgacchati, maṃ nissāy'; ev'; assa āgamanena bhavitabbaṃ, sace panāhaṃ palāyissāmi puna āgantuṃ na sakkā bhavissati, atthi pan'; esa upāyo: sāmikassa pi pathaṃ gantvā dāsakammaṃ katvā tam eva ārādhessāmīti". So tato paṭṭhāya parisamajjhe evaṃ bhāsati: "Aññe bālamanussā attano bālabhāvena mātāpitunnaṃ guṇaṃ ajānantā tesaṃ bhojanavelāya apacitikammaṃ akatvā tehi saddhiṃ yeva bhuñjanti,


[page 453]
5. Kaṭāhakajātaka. (125) 453
[... content straddling page break has been moved to the page above ...] mayaṃ pana mātāpitunnaṃ bhojanakāle paṭiggahaṃ upanema khelasarakaṃ upanema bhājanāni upanema pānīyam pi vījanim pi gahetvā upaniṭṭhāmā" 'ti yāva sarīravalañjanakāle udakakalasaṃ ādāya paṭicchannaṭṭhānagamanā sabbaṃ dāsehi sāmikānaṃ kattabbakiccaṃ pakāsesi.
So evaṃ parisaṃ uggaṇhāpetvā Bodhisattassa paccantasamīpaṃ āgatakāle sasuraṃ avoca: "tāta mama kira pitā tumhākaṃ dassanatthāya āgacchati, tumhe khādanīyabhojanīyaṃ paṭiyādāpetha, ahaṃ paṇṇākāraṃ gahetvā paṭipathaṃ gacchāmīti". So "sādhu tātā" 'ti sampaṭicchi. Kaṭāhako bahuṃ paṇṇākāraṃ ādāya mahantena parivārena gantvā Bodhisattaṃ vanditvā paṇṇākāraṃ adāsi. Bodhisatto pi paṇṇākāraṃ gahetvā tena saddhiṃ paṭisanthāraṃ katvā pātarāsakāle khandhāvāraṃ nivāsetvā sarīravalañjanatthāya paṭicchannaṭṭhānaṃ pāvisi. Kaṭāhako attano parivāraṃ nivattetvā kalasaṃ ādāya Bodhisattassa santikaṃ gantvā udakakiccapariyosāne pādesu patitvā "sāmi ahaṃ tumhākaṃ yattakaṃ icchatha tattakaṃ dhanaṃ dassāmi, mā me yasaṃ antaradhāpayitthā" 'ti āha. Bodhisatto tassa vattasampadāya pasīditvā "mā bhāyi, n'; atthi te mama santikā antarāyo" ti samassāsetvā paccantanagaraṃ pāvisi. Mahanto sakkāro ahosi.
Kaṭāhako pi 'ssa nirantaraṃ dāsena kattabbakiccaṃ karoti.
Atha naṃ ekāya velāya sukhanisinnaṃ paccantaseṭṭhi āha:
"mahāseṭṭhi mayā tumhākaṃ paṇṇaṃ disvā tumhākaṃ puttassa dārikā dinnā" ti. Bodhisatto Kaṭāhakaṃ puttam eva katvā anucchavikaṃ piyavacanaṃ vatvā seṭṭhiṃ tosesi. Tato paṭṭhāya Kaṭāhakassa mukhaṃ ulloketuṃ samattho nāma nāhosi. Ath'; ekadivasaṃ Mahāsatto seṭṭhidhītaraṃ pakkositvā "ehi amma, sīse me ūkā vicinā" 'ti vatvā taṃ āgantvā ūkā gahetvā ṭhitaṃ piyavacanaṃ vatvā kathesi: "kacci te mama putto sukhadukkhe appamatto,


[page 454]
454 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] ubho janā sammodamānā samaggavāsaṃ vasathā" 'ti pucchi. "Tāta, seṭṭhiputtassa añño doso n'; atthi, kevalam āhāraṃ garahātīti". "Amma, niccakāle p'; esa dukkhasīlo va, api ca ahaṃ tassa mukhabandhanamantaṃ dassāmi, taṃ tvaṃ sādhukaṃ uggaṇhitvā mama puttassa bhojanakāle garahantassa uggahitaniyāmen'; eva purato ṭhatvā vadeyyāsīti" gātham uggaṇhāpetvā katipāhaṃ vasitvā Bārāṇasim eva agamāsi. Kaṭāhako pi bahuṃ khādanīyabhojanīyaṃ ādāya anumaggaṃ gantvā bahuṃ dhanaṃ datvā vanditvā nivatti. Bodhisattassa gatakālato paṭṭhāya atirekamānī ahosi. So ekadivasaṃ seṭṭhidhītāya nānaggarasabhojanaṃ upanetvā kaṭacchuṃ ādāya parivisantiyā bhattaṃ garahituṃ ārabhi. Seṭṭhidhītā Bodhisattassa santike uggahitaniyāmena imaṃ gātham āha:

  Ja_I,13.5(=125).1: Bahum pi so vikattheyya (Cfr. Upaham, Mahāv. 3,301.)
                 aññaṃ janapadaṃ gato,
                 anvāgantvāna dūseyya,
                 bhuñja bhoge Kaṭāhakā 'ti. || Ja_I:121 ||


     Tattha bahum pi so vikattheyya aññaṃ janapadaṃ gato ti yo attano jātibhūmito aññaṃ janapadaṃ gato hoti yatth'; assa jātiṃ na jānanti so bahum pi vikattheyya vamhanavacanaṃ vañcanavacanaṃ vadeyya, anvāgantvāna dūseyyā 'ti imaṃ tāva vāraṃ sāmikassa paṭipathaṃ gantvā dāsakiccassa katattā kasāhi paharitvā piṭṭhicammuppāṭanato ca lakkhaṇahananato ca mutto si, sace anācāraṃ karosi puna aññasmiṃ āgamanavāre tava sāmiko anvāgantvāna dūseyya imaṃ gehaṃ anu āgantvā kasāhi ghotehi c'; eva lakkhaṇahananena ca taṃ jātippakāsanena ca dūseyya upahaneyya, tasmā imaṃ anācāraṃ pahāya bhuñja bhoge Kaṭāhaka mā pacchā attano dāsabhāvaṃ pākaṭaṃ kāretvā vippaṭisārī ahosīti, ayam ettha seṭṭhino adhippāyo, seṭṭhidhītā pana etaṃ atthaṃ ajānantī uggahitaniyāmena vyañjanam eva payirudāhasi.
     Kaṭāhako "addhā seṭṭhinā mama nāmaṃ ācikkhitvā etissā sabbaṃ kathitaṃ bhavissatīti" tato paṭṭhāya puna bhattaṃ garahituṃ na visahi, nihīnamāno yathāladdhaṃ bhuñjitvā yathākammaṃ gato.


[page 455]
6. Asilakkhaṇajātaka. (126.) 455
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Kaṭāhako vikatthanabhikkhu ahosi, Bārāṇasi-seṭṭhi pana aham eva" 'ti. Kaṭāhakajātakaṃ.

                      6. Asilakkhaṇajātaka.
     Tathevekassa kalyāṇan ti. Idaṃ Satthā Jetavane viharanto Kosalarañño asilakkhaṇapāṭhakabrāhmaṇama ārabbha kathesi. So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṃghitvā asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati tesaṃ "asi lakkhaṇasampanno maṃgalasaṃyutto" ti vadati, yesaṃ hatthato na labhati tesaṃ asiṃ "avalakkhaṇo" ti garahati. Ath'; eko kammāro asiṃ katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā rañño asiṃ āhari. Rājā brāhmaṇaṃ pakkosāpetvā "asiṃ vīmaṃsā" 'ti āha. Brāhmaṇassa asiṃ ākaḍḍhitvā upasiṃghantassa maricacuṇṇāni nāsaṃ pavisitvā khipitukāmataṃ uppādesuṃ. Tassa khipantassa nāsikā asidhārāya paṭihaṭā dvidhā chijji. Tass'; eva nāsikāya chinnabhāvo bhikkhusaṃghe pākaṭo jāto. Ath'; ekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso rañño kira asilakkhaṇapāṭhako asilakkhaṇaṃ paṭhanto nāsikaṃ chindāpesīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" ti vutte "na bhikkhave idān'; eva so brāhmaṇo asiṃ upasiṃghanto nāsikāchedaṃ patto, pubbe pi patto yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente tassa asilakkhaṇapāṭhako brāhmaṇo ahosi. Sabbam paccuppannavatthusadisam eva. Rājā pana tassa vejje datvā nāsikakoṭiṃ phāsukaṃ kārāpetvā lākhāya paṭināsikam kāretvā puna taṃ upaṭṭhākam eva akāsi. Bārāṇasīrañño pana putto n'; atthi, ekā dhītā c'; eva bhāgineyyo ca ahesuṃ. So pi ubho pi te attano santike yeva vaḍḍhāpesi. Te ekato vaḍḍhitā aññamaññaṃ paṭibaddhacittā ahesuṃ. Rājāpi amacce pakkositvā "mayhaṃ bhāgineyyo imassa rajjassa sāmiko va, dhītaraṃ etass'; eva datvā abhisekam assa karomīti" vatvā puna cintesi:


[page 456]
456 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] "mayhaṃ bhāgineyyo sabbathāpi ñātako yeva, etassa aññaṃ rājadhītaraṃ ānetvā abhisekaṃ katvā dhītaraṃ aññassa rañño dassāmi, evaṃ no ñātakā bahū bhavissanti, dvinnam pi rājūnaṃ mayam eva sāmikā bhavissāmā" ti so amaccehi saddhiṃ sammantetvā "ubho p'; ete visuṃ kātuṃ vaṭṭatīti" bhāgineyyaṃ aññasmiṃ nivesane dhītaraṃ aññasmiṃ vāsesi. Te soḷasikavassuddesikabhāvaṃ patvā ativiya paṭibaddhacittā ahesuṃ. Rājakumāro "kena nu kho upāyena mātuladhītaraṃ rājagehā nīharāpetuṃ sakkā bhaveyyā" 'ti cintento "atth'; eso upāyo" ti mahāikkhaṇikaṃ pakkosāpetvā tassā sahassabhaṇḍikaṃ datvā "kiṃ mayā kattabban" ti vutte "amma tayā karontiyā anipphatti nāma n'; atthi, kiñcid eva kāraṇaṃ vatvā yathā mama mātulo rājadhītaraṃ antogehā nīharāpeti tathā karohīti" āha. "Sādhu sāmi, ahaṃ rājānaṃ upasaṃkamitvā evaṃ vakkhāmi: ‘deva rājadhītāya upari kāḷakaṇṇī atthi, ettakaṃ kālaṃ nivattitvā olokento pi n'; atthi, ahaṃ rājadhītaraṃ asukadivase nāma rathaṃ āropetvā bahū āvudhahatthe purise ādāya mahantena parivārena susānaṃ gantvā maṇḍalapiṭṭhikāya heṭṭhāmañce matamanussaṃ nipajjāpetvā uparimañce rājadhītaraṃ ṭhapetvā gandhodakaghaṭānaṃ aṭṭhuttarasatena nahāpetvā kāḷakaṇṇiṃ pavāhessāmīti'; evaṃ vatvā rājadhītaraṃ susānaṃ nessāmi, tvaṃ amhākaṃ tattha gamanadivase amhehi puretaram eva thokaṃ maricacuṇṇam ādāya āvudhahatthehi attano manussehi parivuto rathaṃ āruyha susānaṃ gantvā rathaṃ susānadvāre ekadese ṭhapetvā āvudhahatthe manusse susānavanaṃ pesetvā sayaṃ susāne maṇḍalapiṭṭhikaṃ gantvā matako viya paṭikujjo hutvā nipajja, ahaṃ tattha āgantvā tava upari mañcakaṃ attharitvā rājadhītaraṃ ukkhipitvā ṭhapessāmi, tvaṃ tasmiṃ khaṇe maricacuṇṇaṃ nāsikāya pakkhipitvā dve tayo vāre khipeyyāsi, tayā khipitakāle mayaṃ rājadhītaraṃ pahāya palāyissāma,


[page 457]
6. Asilakkhaṇajātaka. (126.) 457
[... content straddling page break has been moved to the page above ...] athāgantvā rājadhītaraṃ sīsaṃ nahāpetvā sayam pi sīsaṃ nahāyitvā taṃ ādāya attano nivesanaṃ gaccheyyāsīti". So "sādhu, sundaro upāyo" ti sampaṭicchi. Sāpi gantvā rañño tam atthaṃ ārocesi, rājā sampaṭicchi. Rājadhītāya pi taṃ antaraṃ ācikkhi, sāpi sampaṭicchi. Sā nikkhamanadivase kumārassa saññaṃ datvā mahantena parivārena susānaṃ gacchantī ārakkhamanussānaṃ bhayajananatthaṃ āha: "mayā rājadhītāya mañce ṭhapitakāle heṭṭhāmañce matapuriso khipissati khipitvā va heṭṭhāmañcā nikkhamitvā yaṃ paṭhamaṃ passissati tam eva gahessati, appamattā bhaveyyāthā" 'ti. Rājakumāro puretaraṃ gantvā vuttanayen'; eva tattha nipajji. Mahāikkhaṇikā rājadhītaraṃ ukkhipitvā maṇḍalapiṭṭhikaṭṭhānaṃ gacchantī "mā bhāyīti" saññāpetvā mañce ṭhapesi. {Tasmiṃ} khāṇe kumāro maricacuṇṇaṃ nāsāya pakkhipitvā khipi. Tena khipitamatte yeva mahāikkhaṇikā rājadhītaraṃ pahāya mahāravaṃ ravamānā sabbapaṭhamaṃ palāyi. Tassā palātakālato paṭṭhāya eko pi ṭhātuṃ samattho nāma na hosi, gahitagahitāni āyudhāni chaḍḍetvā sabbe palāyiṃsu. Kumāro yathāsammantitaṃ sabbaṃ katvā rājadhītaraṃ ādāya attano {nivesanaṃ} agamāsi. Ikkhaṇikā gantvā taṃ kāraṇaṃ rañño ārocesi. Rājā "pakatiyāpi sā mayā tass'; ev'; atthāya puṭṭhā, pāyāse chaḍḍitasappiṃ viya jātan" ti sampaṭicchitvā aparabhāge bhāgineyyassa rajjaṃ datvā dhītaraṃ mahādeviṃ kāresi. So tāya saddhiṃ samaggavāsaṃ vasamāno dhammena rajjaṃ kāresi. Asilakkhaṇapāṭhako tass'; eva upaṭṭhāko ahosi. Tass'; ekadivasaṃ rajupaṭṭhānaṃ āgantvā paṭisuriyaṃ ṭhatvā upaṭṭhahantassa lākhā vilīyi, paṭināsikā bhūmiyaṃ pati, so lajjāya adhomukho aṭṭhāsi. Atha naṃ rājā parihasanto "ācariya, mā cintayittha, khipitaṃ nāma ekassa kalyāṇaṃ hoti ekassa pāpakaṃ, tumhehi khipitena nāsā chijjiyittha,


[page 458]
458 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] mayaṃ pana mātuladhītaraṃ labhitvā rajjaṃ pāpuṇimhā" 'ti vatvā imaṃ gātham āha:

  Ja_I,13.6(=126).1: Tath'; eva kassa kalyāṇaṃ, tath'; eva kassa pāpakaṃ,
                 tasmā sabbaṃ na kalyānaṃ, sabbaṃ vāpi na pāpakan ti. || Ja_I:122 ||


     Tattha tatheva kassā 'ti tad ev'; ekassa, ayam eva vā pāṭho, dutiyapade es'; eva nayo.
     Iti so imāya gāthāya taṃ kāraṇaṃ āharitvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imāya desanāya lokasammatānaṃ kalyāṇapāpakānaṃ anekaṃsikabhāvaṃ pakāsetvā jātakaṃ samodhānesi: "Tadā asilakkhaṇapāṭhako etarahi asilakkhaṇapāṭhako, bhāgineyyo rājā pana aham evā 'ti, Asilakkhaṇajātakaṃ.

                      7. Kalaṇḍukajātaka.
     Te desā tāni vatthūnīti. Idaṃ Satthā Jetavane viharanto ekaṃ vikatthikaṃ bhikkhuṃ ārabbha kathesi. Tattha dve pi vatthūni Kaṭāhaka-sadisān'; eva.
     Idha pana esa Bārāṇasīseṭṭhino dāso Kalaṇḍuko nāma ahosi. Tassa palāyitvā paccantaseṭṭhino dhītaraṃ gahetvā mahantena parivārena vasanakāle Bārāṇasiseṭṭhi pariyesāpetvāpi tassa gataṭṭhānaṃ ajānanto "gaccha, Kalaṇḍukaṃ pāriyesā" 'ti attano puttaṃ sukapotakaṃ pesesi. Sukapotako ca ito c'; ito caranto naṃ nagaraṃ saṃpāpuṇi. Tasmiṃ ca kāle Kalaṇḍuko nadīkīḷaṃ kīḷitukāmo bahuṃ mālāgandhavilepanañ c'; eva khādanīyabhojanīyāni ca gāhāpetvā nadiṃ gantvā seṭṭhidhītāya saddhiṃ nāvaṃ āruyha udake kīḷati, tasmiñ ca dese nadīkīḷaṃ kīḷantā issarajātikā tikhiṇabhesajjaparivāritaṃ khīraṃ pivanti, tena tesam pi divasabhāgam pi udake kīḷantānaṃ sītaṃ na bādhati.


[page 459]
7. Kalandukajātaka. (127.) 459
[... content straddling page break has been moved to the page above ...] Ayaṃ pana Kalaṇḍuko khīragaṇḍūsaṃ gahetvā mukhaṃ vikkhāletvā taṃ khīraṃ nuṭṭhubhati, nuṭṭhubhanto pi udake anuṭṭhubitvā seṭṭhidhītāya sīse nuṭṭhubhati. Sukapotako pi nadītīraṃ gantvā ekissā udumbarasākhāya nisīditvā olokento Kalaṇḍukaṃ sañjānitvā seṭṭhidhītāya sīse nuṭṭhubhantaṃ disvā "are Kalaṇḍuka dāsa, attano jātiñ ca vasanaṭṭhānañ ca anussara, {khīragaṇḍūsaṃ} gahetvā mukhaṃ vikkhāletvā jātisampannāya sukhasaddhāya seṭṭhidhītāya sīse mā nuṭṭhubha, attano pamāṇaṃ jānāhīti" vatvā imaṃ gāthaṃ āha:

  Ja_I,13.7(=127).1: Te desā tāni vatthūni, ahañ ca vanagocaro,
                 anuviccakho taṃ gaṇheyyuṃ, pipa khīraṃ Kalaṇḍukā 'ti. || Ja_I:123 ||


     Tattha te desā tāni vatthūnīti mātukucchiṃ sandhāya vadati, ayam ettha adhippāyo: yattha te vasitaṃ na te khattiyadhītādīnaṃ kucchidesā, yattha vasi patiṭṭhito tāni na khattiyadītādīnaṃ kucchivatthūni, atha kho dāsikucchiyaṃ tvaṃ vasi c'; eva patiṭṭhito cā ti, ahañ ca vanagocaro tiracchānagato pi etam atthaṃ jānāmīti dīpeti, anuvicca kho taṃ gaṇheyyun ti evaṃ anācāraṃ caramānaṃ mayā gantvā ārocite anuvicca jānitvā tava sāmikā tāḷetvā c'; eva lakkhaṇahananañ ca katvā taṃ gaṇheyyuṃ gahetvā gamissanti, tasmā attano pamāṇaṃ ñatvā seṭṭhidhītāya sīse anuṭṭhubhitvā pipa khīraṃ Kalaṇḍukā 'ti taṃ nāmena ālapati.
     Kalaṇḍuko pi sukapotakaṃ sañjānitvā "maṃ pākaṭaṃ kareyyā" 'ti bhayena "ehi sāmi, kadā āgato sīti" āha. Suko "na esa maṃ hitakāmatāya pakkosati, gīvaṃ pana me valetvā māretukāmo" ti ñatvā va "na me tayā attho" ti tato uppatitvā Bārāṇasiṃ gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi.
Seṭṭhi "Ayuttan tena katan" ti vatvā tassa āṇaṃ kāretvā Bārāṇasim eva ānetvā dāsaparibhogena paribhuñji.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Kalaṇḍuko ayaṃ bhikkhu ahosi, Bārāṇasiseṭṭhi pana aham evā" 'ti. Kalaṇḍukajātakaṃ.


[page 460]
460 I. Ekanipāta. 13. Kusanaḷivagga.

                      8. Biḷārajātaka.
     Yo ve dhammadhajaṃ katvā ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tadā hi Satthā tassa kuhakabhāve ārocite "na bhikkhave idān'; eva, pubbe p'; esa kuhako yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mūsikāyoniyaṃ paṭisandhiṃ gahetvā buddhim anvāya mahāsarīro sūkaracchāpakasadiso hutvā anekasatamūsikāparivāro araññe viharati. Ath'; eko sigālo ito c'; ito ca vicaranto taṃ mūsikāyūthaṃ disvā "imā mūsikā vañcetvā khādissāmīti" cintetvā mūsikānam āsayassa avidūre suriyābhimukho vātam pivanto ekena pādena aṭṭhāsi. Bodhisatto gocarāya caramāno taṃ disvā "sīlavā eko bhavissatīti" tassa santikaṃ gantvā "bhante tvaṃ ko nāmā" 'ti pucchi. "Dhammiko nāmā" 'ti.
"Cattāro pāde bhūmiyaṃ aṭṭhapetvā kasmā eken'; eva ṭhito sīti".
"Mayi cattāro pāde paṭhaviyaṃ ṭhapente paṭhavī vahituṃ na sakkoti, tasmā eken'; eva tiṭṭhāmīti". "Mukhaṃ vivaritvā kasmā ṭhito sīti". "Mayaṃ aññaṃ na bhakkhayāma, vātam eva bhakkhayāmā" 'ti. "Atha kasmā suriyābhimukho pi tiṭṭhasīti". "Suriyaṃ namassāmīti". Bodhisatto tassa vacanaṃ sutvā "sīlavā eko bhavissatīti" tato paṭṭhāya mūsikāgaṇena saddhiṃ sāyapātaṃ tassa upaṭṭhānaṃ gacchati. Ath'; assa upaṭṭhānaṃ katvā gamanakāle sigālo sabbapacchimaṃ mūsikaṃ gahetvā maṃsaṃ khāditvā ajjhoharitvā mukhaṃ puñchitvā tiṭṭhati.
Anupubbena mūsikagaṇo tanuko jāto. Mūsikā "pubbe amhākaṃ ayaṃ āsayo na-ppahoti, nirantarā tiṭṭhāma, idāni sithilā, evam pi āsayo na pūrat'; eva, kin nu kho etan" ti Bodhisattassa taṃ pavattiṃ ārocayiṃsu. Bodhisatto "kena nu kho kāraṇena mūsikā tanuttaṃ gatā" ti cintento sigāle āsaṃkaṃ ṭhapetvā


[page 461]
8. Bilārajātaka. (128.) 9. Aggikajātaka. (129.) 461
"vīmaṃsissāmi nan" ti upaṭṭhānakāle sesamūsikā purato katvā sayaṃ pacchato ahosi. Sigālo tassa upari pakkhandi. Bodhisatto attano gaṇhanatthāya pakkhantaṃ disvā nivattitvā "bho sigāla, idan te vatasamādānaṃ na dhammasudhammatāya, paresaṃ pana vihiṃsanatthāya dhammadhajaṃ katvā carasīti" vatvā imaṃ gātham āha:

  Ja_I,13.8(=128).1: Yo ve dhammadhajaṃ katvā nigūḷho pāpam ācare
                 vissāsayitvā bhūtāni biḷāraṃ nāma taṃ vatan ti. || Ja_I:124 ||


     Yo ve ti khattiyādisu yo kocid eva dhammadhajaṃ katvā dasakusalakammapathadhammaṃ dhajaṃ karitvā taṃ karonto viya ussāpetvā dassento pīti attho, vissāsayitvā ti sīlavā ayan ti saññāya sañjātavissāsāni katvā, biḷāraṃ nāma taṃ vatan ti taṃ evaṃ dhammadhajaṃ katvā raho pāpāni karontass'; eva vataṃ kerāṭikavataṃ nāma hotīti attho
     Mūsikarājā kathento yeva uppatitvā tassa gīvaya patitvā hanukassa heṭṭhā antogalanāḷiyaṃ ḍasitvā galanāḷiṃ phāletvā jīvitakkhayaṃ pāpesi. Mūsikagaṇo nivattitvā sigālaṃ murumurā ti khāditvā agamāsi. Paṭhamam āgatā va kir'; assa maṃsaṃ labhiṃsu, pacchā āgatā na labhiṃsu. Tato paṭṭhāya mūsikagaṇo nibbhayo jāto.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā sigālo kuhakabhikkhu ahosi, mūsikarājā pana aham evā" 'ti.
Biḷārajātakaṃ.

                      9. Aggikajātaka.
Nāyaṃ sikkhā puññahetū 'ti. Idaṃ Satthā Jetavane viharanto kuhakaṃ ñeva ārabbha kathesi.
     Atītasmiṃ hi Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mūsikarājā hutvā araññe vasati. Ath'; eko sigālo davaḍāhe uṭṭhite palāyitum asakkonto ekasmiṃ rukkhe sīsaṃ āhacca aṭṭhāsi.


[page 462]
462 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] Tassa sakalasarīre lomāni jhāyiṃsu.
Rukkhe āhacca ṭhitaṭṭhāne pana matthake cūḷā viya thokāni lomāni aṭṭhaṃsu. So ekadivasaṃ soṇḍiyaṃ pānīyaṃ pivanto chāyaṃ olokento cūḷaṃ disvā "uppannaṃ dāni me bhaṇḍamūlan ti" araññe vicaranto taṃ musikādariṃ disvā "imā mūsikā vañcetvā khādissāmīti" heṭṭhā vuttanayen'; eva avidūre aṭṭhāsi. Atha naṃ Bodhisatto gocarāya caranto disvā "sīlavā" ti saññāya upasaṃkamitvā "tvaṃ ko nāmā" 'ti pucchi. "Ahaṃ AggikaBhāradvājo nāmā" 'ti. Atha "kasmā āgato sīti". "Tumhākaṃ rakkhanatthāyā" 'ti. "Kin ti katvā amhe rakkhissasīti". "Ahaṃ aṅguṭṭhagaṇanaṃ jānāmi, tumhākaṃ pāto va nikkhamitvā gocarāya gamanakāle ettakāni gaṇetvā paccāgamanakāle pi gaṇessāmi, evaṃ sāyaṃ pātaṃ gaṇento rakkhissāmīti". "Tena hi rakkha mātulā" 'ti. So "sādhū" 'ti sampaṭicchitvā nikkhamanakāle "eko dve tayo" ti gaṇetvā paccāgamanakāle tath'; eva gaṇetvā sabbapacchimaṃ gahetvā khādati. Sesaṃ purimasadisam eva, idha pana mūsikarājā nivattitvā ṭhito "bho AggikaBhāradvāja, nāyaṃ tava dhammasudhammatāya matthake cūḷā ṭhapitā, kucchikāraṇā pana ṭhapitā" ti vatvā imaṃ gāthaṃ āha:

  Ja_I,13.9(=129).1: Nāyaṃ {sikhā} puññahetu, ghāsahetu ayaṃ {sikhā},
                 n'; aṅguṭṭhigaṇanaṃ yāti, alan te hotu Aggikā 'ti. || Ja_I:125 ||


     Tattha naṅguṭṭhigaṇanaṃ yātīti, aṅguṭṭhigaṇanā ti aṅguṭṭhagaṇanā vuccati, ayaṃ mūsikagaṇo aṅguṭṭhagaṇanaṃ na gacchati na upeti na pūreti, parikkhayaṃ gacchatīti attho, alan te hotu Aggikā 'ti sigālaṃ nāmena ālapanto āha, ettāvatā te alaṃ hotu, na itoparaṃ mūsikā khādissasi, amhehi vā tehi vā saddhiṃ saṃvāso alaṃ hotu, na mayaṃ idāni tayā saddhiṃ vasissāmā 'ti attho, sesaṃ purimasadisaṃ eva.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadāpi sigālo ayaṃ bhikkhu ahosi, mūsikarājā pana aham evā" 'ti.
Aggikajātakaṃ.


[page 463]
10. Kosiyajātaka. (130.) 463

                      10. Kosiyajātaka.
     Yathā vācā va bhuñjassū 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ Sāvatthiyaṃ mātugāmaṃ ārabbha kathesi. Sā kir'; ekassa saddhassa pasannassa upāsakabrāhmaṇassa brāhmaṇī dussīlā pāpadhammā rattiṃ aticaritvā divā kiñci kammaṃ akatvā gilānālayaṃ dassetvā nitthanamānā nipajjati. Atha naṃ brāhmaṇo "kin te bhadde aphāsukan" ti pucchi. "Vātā me vijjhantīti". "Atha kiṃ laddhuṃ vaṭṭatīti". Siniddhamadhurāni paṇītāni yāgubhattatelādīnīti". Brāhmaṇo yaṃ yaṃ sā icchati taṃ taṃ āharitvā dāti, dāso viya sabbakiccāni karoti. Sā pana brāhmaṇassa gehaṃ paviṭṭhakāle nipajjati, bahinikkhantakāle jārehi saddhiṃ vītināmeti. Atha brāhmaṇo "imissā sarīre vijjhanavātānaṃ pariyanto na paññāyatīti" ekadivasaṃ gandhamālādīni ādāya Jetavanaṃ gantvā Satthāraṃ pūjetvā ekamantaṃ nisīditvā "kiṃ brāhmaṇa na paññāyasīti" vutte "bhante brāhmaṇiyā kira me sarīre vātā vijjhanti, sv-āhaṃ tassā sappitelādīni c'; eva paṇītabhojanāni ca pariyesāmi, sarīram assā ghanaṃ vippasannacchavivaṇṇaṃ jātaṃ, vātarogassa pana pariyanto na paññāyati, ahaṃ taṃ paṭijagganto va idhāgamassa okāsaṃ na labhāmīti". Satthā brāhmaṇiyā pāpabhāvaṃ ñatvā "brāhmaṇa ‘evaṃ nipannassa mātugāmassa roge avūpasante idañ c'; idañ ca bhesajjaṃ kātuṃ vaṭṭatīti'; pubbe pi te paṇḍitehi kathitaṃ bhavasaṃkhepagatattā pana na sallakkhesīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto brāhmaṇa mahāsārakule nibbattitvā Takkasilāyaṃ sabbasippāni uggaṇhitvā Bārāṇasiyaṃ disāpāmokkho ācariyo ahosi, rājadhānīsu khattiyakumārā ca brāhmaṇakumārā ca yebhuyyena tass'; eva santike sippaṃ uggaṇhanti. Ath'; eko janapadavāsibrāhmaṇo Bodhisattassa santike tayo vede aṭṭhārasa ca vijjaṭṭhānāni uggahetvā Bārāṇasiyaṃ ñeva kuṭumbaṃ saṇṭhapetvā divase divase dvattikkhattuṃ Bodhisattassa santikaṃ āgacchati.


[page 464]
464 I. Ekanipāta. 13. Kusanāḷivagga.
[... content straddling page break has been moved to the page above ...] Tassa brāhmaṇī dussīlā ahosi pāpadhammā. Sabbaṃ paccuppannavatthusadisam eva. Bodhisatto pana "iminā kāraṇena ovādagamanāya okāsaṃ na labhāmīti" vutte "sāmikā imaṃ vañcetvā nipajjatīti" ñatvā "tassā rogānucchavikaṃ bhesajjaṃ ācikkhissāmīti" cintetvā āha: "tāta, tvaṃ ito paṭṭhāya tassā sappikhīrarasādīni mā adāsi, gomutte pana pañca vaṇṇāni phalādīni ca pakkhipitvā navatambalohabhājane pakkhipitvā lohagandhaṃ gāhāpetvā rajjuṃ vā yottaṃ vā rukkhalataṃ vā gahetvā ‘idaṃ te rogassa anucchavikaṃ bhesajjaṃ, idaṃ vā piva upaṭṭhāya vā tayā bhuttassa bhattassa anucchavikaṃ kammaṃ karohīti'; vatvā imaṃ gāthaṃ vadeyyāsi, sace bhesajjaṃ na pivati atha naṃ rajjuyā vā yottena vā latāya vā katīhici pahārehi paharitvā kesesu gahetvā ākaḍḍhitvā kapparena potheyyāsīti taṃ khaṇaṃ ñeva uṭṭhāya kammaṃ karissatīti". So "sādhū" 'ti sampaṭicchitvā vuttaniyāmen'; eva bhesajjaṃ katvā "bhadde imaṃ bhesajjaṃ pivā" 'ti āha. "Kena idaṃ ācikkhitan" ti. Ācariyena bhadde" ti. "Apanehi taṃ, na pivissāmīti". Māṇavo "na tvaṃ attano ruciyā pivissasīti" rajjuṃ gahetvā "attano rogassa anucchavikaṃ bhesajjaṃ vā piva yāgubhattānucchavikaṃ kammaṃ vā karohīti" vatvā imaṃ gātham āha:

  Ja_I,13.10(=130).1: Yathā vācā va bhuñjassu, yathā bhuttañ ca vyāhara,
                 ubhayaṃ te na sameti vācā bhuttañ ca Kosiye ti. || Ja_I:126 ||


     Tattha yathā vācā va bhuñjassū 'ti yathā te vācā tathā va bhuñjassu, vātā me vijjhantīti vācāya anucchavikam eva katvā bhuñjassū 'ti attho, yathāvācaṃ vā 'ti pi pāṭho yujjati, yathāvācāyā 'ti pi paṭhanti, sabbattha ayam ev'; ettha attho, yathā bhuttañ ca vyāharā ti yan te bhuttaṃ tassa anucchavikam eva vyāhara,


[page 465]
1, Asampadānajātaka. (131.) 465
[... content straddling page break has been moved to the page above ...] ārog'; amhīti vatvā gehe kattabbakammaṃ karohīti attho, yathābhūtañ cā 'ti pi pāṭho, athavā ārog'; amhīti yathābhūtam eva vatvā kammaṃ karohīti attho, ubhayan te na sameti vācā bhuttañ ca Kosiye ti yā ca te ayaṃ vācā vātā maṃ vijjhantīti yañ ca te idaṃ paṇītabhojanaṃ bhuttaṃ, idaṃ ubhayam pi tuyhaṃ na sameti, tasmā uṭṭhāya kammaṃ karohi, Kosiye ti naṃ gottena ālapati.
     Evaṃ vutte Kosiyabrāhmaṇī bhītā ācariyena ussukkaṃ āpannakālato paṭṭhāya "na sakkā mayā esa vañcetuṃ" ti uṭṭhāya kammaṃ akāsi. "Ācariyena me dussīlabhāvo ñāto, na dāni sakkā ito paṭṭhāya pana evarūpaṃ kātun" ti ācariye gāravena pāpakammato pi viramitvā sīlavatī ahosi.
     Sāpi brāhmaṇī "Sambuddhena kir'; amhi ñātā" ti Satthari gāravena na puna anācāraṃ akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jayampatikā pana idāni jayampatikā, ācariyo pana aham evā" 'ti. Kosiyajātakaṃ. Kusanāḷivaggo terasamo.

14. ASAMPADĀNAVAGGA.

                      1. Asampadānajātaka.
     Asampadānenitarītarassā 'ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Tasmiṃ hi kāle bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Devadatto akataññū Tathāgatassa guṇaṃ na jānātīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva Devadatto akataññū, pubbe pi akataññū yevā" ti vatvā atītaṃ āhari:


[page 466]
466 I. Ekanipāta. 14. Asampadānavagga.
     Atīte Magadharaṭṭhe Rājagahe ekasmiṃ Magadharaññe rajjaṃ kārente Bodhisatto tass'; eva seṭṭhi ahosi asītikoṭivibhavo Saṃkhaseṭṭhīti nāmena. Bārāṇasiyaṃ Piliyaseṭṭhi nāma asītikoṭivibhavo va ahosi. Te aññamaññaṃ sahāyā ahesuṃ. Tesu Bārāṇasiyaṃ Piliyaseṭṭhissa kenacid eva kāraṇena mahantaṃ bhayaṃ uppajji, sabbaṃ sāpateyyaṃ parihāyi. So daliddo appaṭisaraṇo hutvā bhariyaṃ ādāya Saṃkhaseṭṭhiṃ paccayaṃ katvā Bārāṇasito nikkhamitvā padasā va Rājagaham patvā Saṃkhaseṭṭhissa nivesanaṃ agamāsi. So taṃ disvā va "sahāyo me āgato" ti parissajitvā sakkārasammānaṃ kāretvā katipāhaṃ vītināmetvā ekadivasaṃ "kim samma ken'; atthena āgato sīti" pucchi. "Bhayam me samma uppannaṃ, sabbaṃ dhanaṃ parikkhīṇaṃ, upatthambho me hohīti". "Sādhu samma, mā bhāyīti" bhaṇḍāgāraṃ vivarāpetvā cattālīsa hiraññakotiyo dāpetvā sesam pi paricchadaparivāraṃ sabbaṃ attano santakaṃ saviññāṇakaṃ aviññāṇakaṃ majjhe bhinditvā upaḍḍham eva adāsi. So taṃ vibhavaṃ ādāya puna Bārāṇasiṃ gantvā nivāsaṃ kappesi. Aparabhāge Saṃkhaseṭṭhissāpi tādisaṃ bhayaṃ uppajji.
So attano paṭisaraṇaṃ upadhārento "sahāyassa me mahā upakāro kato, upaḍḍhavibhavo dinno, na so maṃ disvā pariccajissati, tassa santikaṃ gamissāmīti" cintetvā bhariyaṃ ādāya padasā va Bārāṇasiṃ gantvā bhariyaṃ āha: "bhadde tava mayā saddhiṃ antaravīthiyā gamanaṃ nāma na yuttaṃ, mayā pesitayānaṃ āruyha mahantena parivārena pacchā āgamissasi, yāva yānaṃ pesemi tāva etth'; eva hohīti" vatvā taṃ sālāyaṃ ṭhapetvā sayaṃ nagaraṃ pavisitvā seṭṭhissa gharaṃ gantvā "Rājagahanagarato tumhākaṃ sahāyo Saṃkhaseṭṭhi nāma āgato" ti ārocāpesi. So "āgacchatū" 'ti pakkosāpetvā taṃ disvā n'; eva āsanā vuṭṭhāsi na paṭisanthāraṃ akāsi, kevalaṃ "kimatthaṃ āgato sīti" pucchi. "Tumhākaṃ dassanatthaṃ āgato 'mhīti".


[page 467]
1. Asampadānajātaka. (131.) 467
"Nivāso kahaṃ gahito" ti. "Na tāva nivāsanaṭṭhānaṃ atthi, seṭṭhigharaṇiṃ pi sālāya ṭhapetvā va āgato 'mhīti". "Tumhākaṃ idha nivāsanaṭṭhānaṃ n'; atthi, nivāpaṃ gahetvā ekasmiṃ ṭhāne pacāpetvā bhuñjitvā gacchatha, puna amhe mā passitthā" 'ti vatvā "mayhaṃ sahāyassa dasante bandhitvā ekaṃ bahalapalāpatumbaṃ dehīti" dāsaṃ āṇāpesi. Tam divasaṃ kira so rattakasālīnaṃ sakaṭasahassamattaṃ opunāpetvā koṭṭhāgāraṃ pūrāpesi, cattālīsakoṭidhanaṃ gahetvā āgato akataññū mahācoro sahāyassa tumbamatte palāpe dāpesi. Dāso pacchiyaṃ ekaṃ palāpatumbaṃ pakkhipāpetvā Bodhisattassa santikaṃ agamāsi.
Bodhisatto cintesi: "ayaṃ asappuriso mama santikā cattālīsakoṭidhanavibhavaṃ labhitvā idāni palāpatumbaṃ dāpesi, gaṇhāmi nu kho, mā gaṇhāmīti". Ath'; assa etad ahosi: "ayaṃ tāva akataññū mittadūbhī katavināsakabhāvena mayā saddhiṃ mittabhāvaṃ bhindi, sac'; āhaṃ etena dinnaṃ palāpatumbaṃ lāmakattā na gaṇhissāmi aham pi mittabhāvaṃ bhindissāmi, andhabālā parittakaṃ laddhaṃ agaṇhantā mittabhāvaṃ vināsenti, ahaṃ pana etena dinnaṃ palāpatumbaṃ mama vasena mittabhāvaṃ patiṭṭhāpessāmīti" so palāpatumbaṃ dasante bandhitvā pāsādā oruyha sālaṃ agamāsi. Atha naṃ bhariyā "kin te ayya laddhan" ti pucchi. "Bhadde amhākaṃ sahāyo Piliyaseṭṭhi palāpatumbaṃ datvā amhe ajj'; eva vissajjesīti". Sā "ayya, kimatthaṃ aggahesi, kiṃ etaṃ cattālīsakoṭidhanassa anucchavikan" ti rodituṃ ārabhi. Bodhisatto "bhadde, mā rodi, ahaṃ tena saddhiṃ mittabhāvabhedanabhayena mama vasena mittabhāvaṃ ṭhapetuṃ gaṇhiṃ, tvaṃ kiṃkāraṇā socasīti" vatvā imaṃ gātham āha:

  Ja_I,14.1(=131).1: Asampadānen'; itarītarassa
                 bālassa mittāni kalībhavanti,



[page 468]
468 I. Ekanipāta. 14. Asampadānavagga.
                 tasmā harāmi bhusaṃ aḍḍhamānaṃ,
                 mā me mitti jīyittha, sassatāyan ti. || Ja_I:127 ||

     Tattha asampadānenā 'ti asampadānena, saralopena saddhiṃ, agahaṇenā 'ti attho, itarītarassā 'ti yassa kassaci lāmakālāmakassāpi, bālassa mittāni kalībhavantīti dandhassa apaññassa mittāni malināni kālakaṇṇisadisāni honti, bhijjantīti attho, tasma harāmi bhusaṃ aḍḍhamānan ti tena kāraṇenāhaṃ sahāyena dinnaṃ ekaṃ palāpatumbaṃ harāmi gaṇhāmīti dasseti, mānan ti aṭṭhannaṃ nāḷīnaṃ nāmaṃ, catunnaṃ aḍḍhamānaṃ, catasso nāḷiyo tumbo nāma, tena vuttaṃ palāpatumban ti, mā me mitti jīyittha sassatāyan ti mama sahāyena saddhiṃ metti mā bhijjittha,. Sassātā va ayaṃ hotū 'ti attho.
     Evaṃ vutte pi seṭṭhibhariyā rodat'; eva. Tasmiṃ khaṇe Saṃkhaseṭṭhinā Piliyaseṭṭhissa dinno kammantadāso sāladvārena āgacchanto seṭṭhibhariyāya rodanassa saddaṃ sutvā sālaṃ pavisitvā attano sāmike disvā pādesu patitvā roditvā kanditvā "kimatthaṃ idhāgat'; attha sāmīti" pucchi. Seṭṭhi sabbaṃ ārocesi. Kammantadāso "hotu sāmi, mā cintetthā" 'ti ubho pi assāsetvā attano gehaṃ netvā gandhodakena nahāpetvā bhojetvā "sāmikā vo āgatā" ti sesesan nipātetvā dassetvā katipāhaṃ vītināmetvā sabbe dāse gahetvā rājaṅgaṇaṃ gantvā uparavaṃ akaṃsu. Rājā pakkosāpetvā "kiṃ etan" ti pucchi.
Te sabbaṃ taṃ pavattiṃ rañño ārocesuṃ. Rājā tesaṃ vacanaṃ sutvā ubho pi seṭṭhī pakkosāpetvā Saṃkhaseṭṭhiṃ pucchi:
"saccaṃ kira tayā mahāseṭṭhi Piliyaseṭṭhissa cattālīsakoṭidhanaṃ dinnan" ti. "Mahārāja mama sahāyassa maṃ takketvā Rājagahaṃ āgacchantassa na kevalaṃ dhanaṃ sabbaṃ vibhavajātaṃ saviññakaṃ {aviññāṇakaṃ} dve koṭṭhāse katvā samabhāgaṃ adāsin" ti. Rājā "saccam etan" ti Piliyaseṭṭhiṃ pucchi.
"Āma devā" 'ti. "Tayā pan'; assa taṃ ñeva takketvā āgatassa atthi koci sakkāro vā sammāno vā kato" ti. So tuṇhi ahosi.
"Api pana te etassa palāpatumbamattaṃ dasante pakkhipāpetvā dāpitaṃ atthīti".


[page 469]
2. Pañcagarujātaka. (132.) 469
[... content straddling page break has been moved to the page above ...] Tam pi sutvā tuṇhī yeva ahosi. Rājā "kiṃ kātabban" ti amaccehi saddhiṃ mantetvā taṃ paribhāsitvā "gacchatha, Piliyaseṭṭhissa ghare sabbaṃ vibhavaṃ Saṃkhaseṭṭhissa dethā" 'ti āha. Bodhisatto "mahārāja, mayhaṃ parasantakena attho n'; atthi, mayā dinnamattam eva pana dāpethā" 'ti. Rājā Bodhisatassa santakaṃ dāpeti. Bodhisatto sabbaṃ attanā dinnavibhavaṃ paṭilabhitvā dāsaparisaparivuto Rājagaham eva gantvā kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā Piliyaseṭṭhi Devadatto ahosi, Saṃkhaseṭṭhi pana aham evā" 'ti.
Asampadānajātakaṃ.

                      2. Pañcagarujātaka.
     Kusalūpadese dhitiyā daḷhāyā 'ti. Idaṃ Satthā Jetavane viharanto Ajapālanigrodhe Māradhītānaṃ palobhanasuttantaṃ ārabbha kāthesi. Bhagavatā hi ādito paṭṭhāya
     Daddallamānā āgañchuṃ Taṇhā ca Aratī Ragā,
     tā tattha panūḍī Satthā tūlaṃ bhaṭṭhaṃ va māluto ti, evaṃ yāva pariyosānā tassa suttantassa kathitakāle dhammasabhāyaṃ sannipatitā bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso, Sammāsambuddho Māradhītaro anekasatāni dibbarūpāni māpetvā palobhanatthāya upasaṃkamantā akkhīni pi ummīletvā na olokesi, aho Buddhabalan nāma acchariyan" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā 'ti vutte "na bhikkhave idāni mayhaṃ sabbāsave khepetvā sabbaññūtaṃ pattassa Māradhītānaṃ anolokanam nāma na acchariyaṃ, ahaṃ hi pubbe bodhiṃ pariyesamāno saṃkilesakāle pi abhisaṃkhataṃ dibbarūpam pi indriyāni bhinditvā kilesavasena anoloketvā va gantvā mahārajjaṃ pāpuṇin" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ karente Bodhisatto bhātikasatassa kaniṭṭho ahosīti sabbaṃ heṭṭhā Takkasilajātake vuttanayen'; eva vitthāretabbam.


[page 470]
470 I. Ekanipāta. 14. Asampadānavagga.
[... content straddling page break has been moved to the page above ...] Tadā pana Takkasilanagaravāsīhi bahinagare sālāya Bodhisattaṃ upasaṃkamitvā yācitvā rajjaṃ paṭicchāpetvā abhiseke kate Takkasilanagaravāsino nagaraṃ devanagaraṃ viya rajabhavanañ ca Indabhavanaṃ viya alaṃkariṃsu. Tadā pana Bodhisatto nagaraṃ pavisitvā rājabhavane pāsāde mahātale samussāpitasetacchattaṃ ratanavarapallaṃkaṃ āruyha devarājalīḷhāya nisīdi, amaccā ca brāhmaṇagahapatikādayo khattiyakumārā ca sabbālaṃkārapatimaṇḍitā parivāretvā aṭṭhaṃsu, devaccharapaṭibhāgā soḷasasahassā nāṭakitthiyo naccagītavāditakusalā uttamavilāsasampannā naccagītavāditāni payojesuṃ, gītavāditasaddena rājabhavanaṃ meghatthanitapūrito mahāsamuddakucchi viya ekaninnādaṃ ahosi. Bodhisatto attano sirisobhaggaṃ olokayamāno cintesi:
"sac'; āhaṃ tāsaṃ yakkhinīnaṃ abhisaṃkhataṃ dibbarūpaṃ olokessaṃ jīvitakkhayaṃ patto abhavissaṃ, imaṃ sirisobhaggaṃ na olokessaṃ, Paccekabuddhānaṃ pana ovāde ṭhitabhāvena idaṃ mayā pattan" ti, evañ ca pana cintetvā udānaṃ udānento imaṃ gātham āha:

  Ja_I,14.2(=132).1: Kusalūpadese dhitiyā daḷhāya ca
                 avatthitattābhayabhīrutāya ca
                 na rakkhasīnaṃ vasam āgamimha,
                 sa sotthibhāvo mahatā bhayena me ti. || Ja_I:128 ||


     Tattha kusalūpadese ti kusalānaṃ upadese Paccekabuddhānaṃ ovāde ti attho, dhitiyā daḷhāya cā 'ti daḷhāya dhitiyā yasathirena abbhocchinnanirantaraviriyena cā 'ti attho, avatthitattābhayabhīrutāya cā'; ti abhayabhīrutāya avatthitattāya ca, tattha bhayan ti cittuttāsamattaṃ parittabhayaṃ, bhīrutā ti sarīrakampanappattaṃ mahābhayaṃ, idaṃ ubhayam pi Mahāsattassa yakkhiniyo nām'; etā manussakhādikā ti bheravārammaṇaṃ disvā nāhosi, tenāha: avatthitattābhayabhīrutāya cā 'ti, bhayabhīrutāya abhāven'; eva bheravārammaṇaṃ disvāpi anivattanabhāvenā 'ti attho, na rakkhasīnaṃ vasam āgamimhā 'ti yakkhakantāre tāsaṃ rakkhasīnaṃ vasaṃ na āgamimhā, yasmā amhākaṃ kusalūpadese dhiti ca daḷhā ahosi bhayabhīrutābhāvena ca anivattanasabhāvā ahumhā tasmā rakkhasīnaṃ vasaṃ na agamimhā ti vuttaṃ hoti,


[page 471]
3. Ghatāsanajātaka. (133.) 471
[... content straddling page break has been moved to the page above ...] sa sotthibhāvo mahatā bhayena me ti so me ayaṃ ajja mahatā bhayena rakkhasīnaṃ santikā pattabbena dukkhadomanassena sotthibhāvo khemabhāvo pītisomanassabhāvo yeva jāto ti attho
     Evaṃ Mahāsatto imāya gāthāya dhammaṃ desetvā dhammena rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Ahan tena samayena Takkasilaṃ gantvā rajjaṃ pattakumāro ahosin ‘, ti. Pañcagarujātakaṃ.

                      3. Ghatāsanajātaka.
     Khemaṃ yahin ti. Idaṃ Satthā Jetavane viharanto aññataraṃ bhikkhuṃ ārabbha kathesi. So hi bhikkhu Satthu santike kammaṭṭhānaṃ gahetvā paccanta gantvā ekaṃ gāmakaṃ upanissāya araññasenāsane vassaṃ upagañchi. Tassa paṭhamamāse yeva piṇḍāya paviṭṭhassa paṇṇasālā jhāyittha. So vasanaṭṭhānābhāvena kilamanto upaṭṭhākānaṃ ācikkhi. Te "hotu bhante, paṇṇasālaṃ karissāma tāvā" 'ti ādīni vadantā temāsaṃ vītināmesuṃ. So senāsanasappāyābhāvena kammaṭṭhānaṃ matthakaṃ pāpetuṃ nāsakkhi. So nimittamattam pi anuppādetvā vutthavasso Jetavanaṃ gantvā Satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā "kin nu kho te bhikkhu kammaṭṭhānaṃ sappāyaṃ jātan" ti pucchi.
So ādito paṭṭhāya sappāyāsappāyaṃ kathesi. Satthā "pubbe pi kho bhikkhū tiracchānāpi attano sappāyāsappāyaṃ ñatvā sappāyakāle vasitvā asappāyakāle vasanaṭṭhānaṃ pahāya aññattha agamaṃsu, tvaṃ kasmā attano sappāyāsappāyaṃ na aññāsīti" vatvā tena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sakuṇayoniyaṃ nibbattitvā viññūtaṃ patvā sobhaggapatto sakuṇarājā hutvā ekasmiṃ araññāyatane jātassaratīre sākhāviṭapasampannaṃ bahalapattapalāsaṃ mahārukkhaṃ upanissāya saparivāro vāsaṃ kappesi. Bahū sakuṇā tassa rukkhassa udakamatthake patthaṭasākhāsu vasantā sarīravalañjaṃ udake pātenti.


[page 472]
472 I. Ekanipāta. 14. Asampadānavagga.
[... content straddling page break has been moved to the page above ...] Tasmiñ ca jātassare Caṇḍo nāgarājā vasati, tassa etad ahosi: "ime sakuṇā mayhaṃ nivāse jātassare sarīravalañjaṃ pātenti, yan nūna udakato aggiṃ uṭṭhāpetvā rukkhaṃ jhāpetvā ete palāpeyyan" ti so kuddhamānaso rattibhāge sabbesaṃ sakuṇānaṃ sannipatitvā rukkhasākhāsu nipannakāle paṭhamaṃ tāva uddhanāropitaṃ viya udakaṃ pakkaṭṭhāpetvā dutiyavāre dhūmaṃ uṭṭhāpetvā tatiyavāre talakkhandhappamāṇaṃ jālaṃ uṭṭhāpesi. Bodhisatto udakato jālaṃ uṭṭhahamānaṃ disvā "bho sakuṇā, agginā ādittaṃ nāma udakena nibbāpenti, idāni pana udakam eva ādittaṃ, na sakkā amhehi idha vasituṃ, aññattha gamissāmā" 'ti vatvā gātham āha:

  Ja_I,14.3(=133).1: Khemaṃ yahiṃ tattha arī udīrito:
                 udakassa majjhe jalate ghatāsano,
                 na ajja vāso mahiyā mahīruhe,
                 disā bhajavho, saraṇ'; ajja no bhayan ti. || Ja_I:129 ||


     Tattha khemaṃ yahiṃ tattha arī udīrito ti yasmiṃ udakapiṭṭhe khemabhāvo nibbhayabhāvo tasmiṃ sattu paccatthiko sapatto uṭṭhito, udakassā 'ti jalassa, ghatāsano ti aggi, so ghataṃ asanāti tasmā ghatāsano ti vuccati, na ajja vāso ti ajja no vāso n'; atthi, mahiyā mahīruhe ti mahīruho vuccati rukkho tasmiṃ imissā mahiyā jāte rukkhe ti attho, disā bhajavho ti disā bhajatha gacchatha, saraṇajja no bhayan ti ajj'; amhākaṃ saraṇato va bhayaṃ jātaṃ, paṭisaraṇaṭṭhānato bhayaṃ uppannan ti attho.
     Evaṃ vatvā Bodhisatto attano vacanakare sakuṇe ādāya uppatitvā aññattha gato. Bodhisattassa pana vacanaṃ agahetvā ṭhitasakuṇā jīvitakkhayaṃ pattā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi: (Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi) "Tadā Bodhisattassa vacanakarā sakuṇā Buddhaparisā, sakuṇarājā pana aham eva" 'ti. Ghatāsānajātakaṃ.


[page 473]
4. Jhānasodhanajātaka. (134.) 473

                      4. Jhānasodhanajātaka.
     Ye saññino ti. Idaṃ Satthā Jetavane viharanto Saṃkassanagaradvāre attanā saṃkhittena pucchitapañhassa Dhammasenāpatino vitthāravyākaraṇaṃ ārabbha kathesi. Tatr'; idaṃ atītavatthuṃ:
     Atīte kira Brahmadatte Bārāṇasiyaṃ --pe-- Bodhisatto araññāyatane kālaṃ karonto "n'; eva-saññī-nāsaññīti" āha --pe--. Tāpasā jeṭṭhantevāsikassa kathaṃ na gaṇhiṃsu.
Bodhisatto Ābhassarato āgantvā ākāse ṭhatvā imaṃ gātham āha:

  Ja_I,14.4(=134).1: Ye saññino te pi duggatā,
                 ye pi asaññino te pi duggatā,
                 etaṃ ubhayam vivajjaya,
                 taṃ samāpattisukhaṃ anaṅgaṇan ti. || Ja_I:130 ||


     Tattha ye saññino ti ṭhapetvā n'; eva-saññī-nāsaññāyatanalābhino avasese sacittakasatte dasseti, te pi duggatā ti tassā samāpattiyā alābhato te pi duggatā nāma, ye pi asaññino ti asaññabhave nibbatte acittakasatte dasseti, te pi duggatā ti te pi imissā yeva samāpattiyā alābhato duggatā yeva nāma, etaṃ ubhayam pi vivajjayā 'ti etaṃ ubhayam pi saññibhāvañ ca asaññibhāvañ ca vivajjaya pajahā ti antevāsikaṃ ovadi, taṃ samāpattisukhaṃ anaṅgaṇan ti taṃ n'; eva-saññā-nāsaññāyatanalābhino sattaṭṭhena sukhan ti saṃkhaṃ gataṃ jhānasukhaṃ anaṅgaṇaṃ ti niddosaṃ, balavacittekaggatāsabhāvena pi taṃ anaṅgaṇaṃ nāma jātaṃ.
     Evaṃ Bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ kathetvā Brahmalokam eva agamāsi. Tadā sesā tāpasā jeṭṭhantevāsikassa saddahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jeṭṭhantevāsiko Sāriputto ahosi, Mahābrahmā pana aham evā" 'ti. Jhānasodhanajātakaṃ.


[page 474]
474 I. Ekanipāta. 14. Asampadānavagga.

                      5. Candābhajātaka.
     Candābhan ti. Idam pi Satthā Jetavane viharanto Saṃkassanagaradvāre therassa pañhavyākaraṇaṃ ārabbha kathesi.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto araññāyatane kālaṃ karonto antevāsikehi pucchito candābhaṃ suriyābhan ti vatvā Ābhassaresu nibbatto. Tāpasā jeṭṭhantevāsikassa na saddahiṃsu. Bodhisatto āgantvā ākāse ṭhito imaṃ gātham āha:

  Ja_I,14.5(=135).1: Candābhaṃ suriyābhañ ca yo dha paññāya bhāvati
                 avitakkena jhānena hoti ābhassarūpago ti. || Ja_I:131 ||


     Tattha candābhan ti odātakasiṇaṃ dasseti, suriyābhan ti pītakasiṇaṃ, yo dha paññāya bhāvatīti yo puggalo idha sattaloke idaṃ kasiṇadvayaṃ paññāya bhāvati ārammaṇaṃ katvā anupavisati tattha vā patiṭṭhahati, athavā candābhaṃ suriyābhañ ca yo 'dha paññāya bhāvatīti yattakaṃ ṭhānaṃ candābhā ca suriyābhā ca patthaṭā tattake ṭhāne paṭibhāgaṃ kasiṇaṃ vaḍḍhetvā taṃ ārammaṇaṃ katvā jhānaṃ nibbattento ubhayam p'; etaṃ paññāya bhāvati nāma, tasmā ayam p'; ettha attho yeva, avitakkena jhānena hoti ābhassarūpago ti so puggalo tathā katvā paṭiladdhena dutiyena jhānena ābhassarabrahmalokūpago hotīti.
     Evaṃ Bodhisatto tāpase bodhetvā jeṭṭhantevāsikassa guṇaṃ kathetvā Brahmalokam eva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā jeṭṭhantevāsiko Sāriputto, Mahābrahmā pana aham evā" 'ti.
Candābhajātakaṃ.

                      6. Suvaṇṇahaṃsajātaka.
     Yaṃ laddhaṃ tena tuṭṭhabban ti. Idaṃ Satthā Jetavane viharanto Thullanandaṃ bhikkhuniṃ ārabbhā kathesi. Sāvatthiyaṃ hi aññataro upāsako bhikkhunisaṃghaṃ lasunena pavāretvā khettapālaṃ āṇāpesi: "sace bhikkhuniyo āgacchanti ekekāya bhikkhumiyā dve tayo gaṇḍikā dehīti". Tato paṭṭhāya bhikkhuniyo tassa geham pi khettam pi lasunatthāya gacchanti.


[page 475]
6. Suvaṇṇahaṃsajātaka. (136.) 475
[... content straddling page break has been moved to the page above ...] Ath'; ekasmiṃ ussavadivase tassa gehe lasunaṃ parikkhayaṃ agamāsi. Thullanandā bhikkhunī saparivārā gehaṃ gantvā "lasunenāvuso attho" ti vatvā "n'; atth'; ayye, yathābhataṃ lasunaṃ parikkhīṇaṃ, khettaṃ gacchathā" 'ti vuttā khettaṃ gantvā na mattaṃ jānitvā lasunaṃ āharāpesi. Khettapālo ujjhāyi "kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā lasunaṃ harāpessantīti" tassa vacanaṃ sutvā yā tā bhikkhuniyo appicchā tāpi tāsaṃ vacanaṃ sutvā bhikkhū pi ujjhāyiṃsu, ujjhāyitvā ca pana Bhagavato etam atthaṃ ārocesuṃ. Bhagavā Thullanandaṃ bhikkhuniṃ garahitvā "bhikkhave mahiccho puggalo nāma vijātamātuyāpi appiyo hoti amanāpo, appasanne pasādetuṃ pasannānaṃ vā bhiyyosomāttāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā pana thiraṃ kātuṃ na sakkoti, appiccho pana appasanne pasādetuṃ pasannānaṃ bhiyyosomattāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā pana thiraṃ kātuṃ sakkotīti" ādinā nayena bhikkhūnaṃ tadanucchavikaṃ dhammaṃ kathetvā "na bhikkhave Thullanandā idān'; eva mahicchā, pubbe pi mahicchā yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto aññatara brāhmaṇakule nibbatti. Tassa vayappattassa samajātikā kulā pajāpatiṃ āhariṃsu. Tassā Nandā ti tisso dhītaro ahesuṃ. Tāsu parakulaṃ āgatāsu yeva Bodhisatto kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatti jātissaraṃ ñāṇañ c'; assa uppajji. So vayappatto hutvā suvaṇṇapattasañchannaṃ sobhaggappattaṃ mahantaṃ attabhāvaṃ disvā "kuto nu kho cavitvā ahaṃ idhūpapanno" ti āvajjento "manussalokato" ti ñatvā puna "kathan nu me brāhmaṇī ca dhītaro ca jīvantīti" upadhārento "paresaṃ bhatiṃ katvā kicchena jīvantīti" ñatvā cintesi: "mayhaṃ sarīre sovaṇṇamayāni pattāni koṭṭanaghaṭṭanasabhāvāni, ito ekekaṃ pattaṃ dassāmi, tena me pajāpatī ca dhītaro ca sukhaṃ jīvissantīti" so tattha gantvā piṭṭhavaṃsakoṭiyaṃ nilīyi. Brāhmaṇī ca dhītaro ca Bodhisattaṃ disvā "kuto āgato sāmīti" pucchiṃsu.


[page 476]
476 Ekanipāta. I. 14. Asampadānavagga.
[... content straddling page break has been moved to the page above ...] "Ahaṃ tumhākaṃ pitā, kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbattiṃ, tumhe daṭṭhuṃ āgato, ito paṭṭhāya tumhākaṃ paresaṃ bhatiṃ katvā dukkhajīvikāya jīvanakiccaṃ n'; atthi, ahaṃ vo ekekaṃ pattaṃ dassāmi, taṃ vikkiṇitvā sukhena jīvathā" 'ti ekaṃ pattaṃ datvā agamāsi.
So eten'; eva niyāmena antarantarā āgantvā ekekaṃ pattaṃ deti.
Brāhmaṇiyo aḍḍhā sukhitā ahesuṃ. Ath'; ekadivasaṃ sā brāhmaṇī dhītaro āmantesi: "ammā tiracchānānaṃ nāma cittaṃ dujjānaṃ, kadāci vo pitā idha nāgaccheyya, idāni 'ssa āgatakāle sabbāni pattāni luñcitvā gaṇhāmā" 'ti. Tā "evaṃ no pitā kilamissatīti" na sampaṭicchiṃsu. Brāhmaṇī pana mahicchatāya puna ekadivasaṃ suvaṇṇarājahaṃsassa āgatakāle "ehi tāva sāmīti" vatvā taṃ attano santikaṃ upagataṃ ubhohi hatthehi gahetvā sabbapattāni luñci. Tāni pana Bodhisattassa ruciṃ vinā balakkārena gahitattā sabbāni bakapattasadisāni ahesuṃ.
Bodhisatto pakkhe pasāretvā gantuṃ nāsakkhi. Atha naṃ sā mahācāṭiyā pakkhipitvā posesi. Tassa puna uṭṭhahantāni pattāni setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano vasanaṭṭhānam eva gantvā na puna agamāsīti.
     Satthā imaṃ atītaṃ āharitvā "na bhikkhave Thullanandā idān'; eva mahicchā, pubbe pi mahicchā yeva mahicchatāya ca pana suvaṇṇamhā parihīnā, idāni pana attano mahicchatāya eva lasunamhāpi parihāyissati, tasmā ito paṭṭhāya lasunaṃ khādituṃ na labhissati, yathā ca Thullanandā evaṃ taṃ nissāya sesabhikkhuniyo pi, tasmā bahuṃ labhitvāpi pamāṇam eva jānitabbaṃ, appaṃ labhitvā pana yathāladdhen'; eva santoso kātabbo, uttariṃ na patthetabban" ti vatvā imaṃ gātham āha:

  Ja_I,14.6(=136).1: Yaṃ laddhaṃ tena tuṭṭhabbaṃ, atilobho hi pāpako,
                 haṃsarājaṃ gahetvāna suvaṇṇā parihāyathā 'ti. || Ja_I:132 ||


     Tattha tuṭṭhabban ti tusitabbaṃ.
     Idaṃ pana vatvā Satthā anekapariyāyena garahitvā "yā pana bhikkhunī lasunaṃ khādeyya pācittiyan" ti sikkhāpadaṃ paññāpetva jātakaṃ samodhānesi:


[page 477]
7. Babbujātaka. (137.) 477
[... content straddling page break has been moved to the page above ...] "Tadā brāhmaṇī ayaṃ Thullanandā ahosi, tisso dhītaro idāni tisso yeva bhaginiyo, suvaṇṇarājahaṃso pana aham evā" 'ti. Suvaṇṇahaṃsajātakaṃ.

                      7. Babbujātaka.
     Yatth'; eko labhate babbū 'ti. Idaṃ Satthā Jetavane viharanto Kāṇamātāsikkhāpadaṃ ārabbha kathesi. Sāvatthiyaṃ hi Kāṇamātā nāma dhītuvasena pākaṭā nāma upāsikā ahosi sotāpannā ariyasāvakā. Sā dhītaraṃ kāṇaṃ aññatarasmiṃ gāmake samānajātiyassa purisassa adāsi. Kāṇā kenacid eva karaṇīyena mātu gharaṃ agamāsi. Ath'; ssā sāmiko katipāhaccayena dūtam pāhesi: "āgacchatu kāṇā, icchāmi kāṇāya āgamanan" ti. Kāṇā dūtassa vacanaṃ sutvā "amma gamissāmīti" mātaraṃ pucchi. Kāṇamātā "ettakaṃ kālaṃ vasitvā kathaṃ tucchahatthā va gamissasīti" pūvaṃ paci. Tasmiṃ khaṇe eko piṇḍacāriko bhikkhu tassā nivesanaṃ agamāsi. Upāsikā taṃ nisīdāpetvā pattapūraṃ pūvaṃ dāpesi. So nikkhamitvā aññassa ācikkhi, tassa pi tath'; eva dāpesi. So pi nikkhamitvā aññassā ācikkhi, tassāpi tath'; evā 'ti evaṃ catunnaṃ janānaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Kāṇāya gamanaṃ na sampajji. Ath'; assā sāmiko dutiyam pi tatiyam pi dūtam pāhesi. Tatiyaṃ pāhento va "sace kāṇā nāgacchati ahaṃ aññaṃ pajāpatiṃ ānessāmīti" pāhesi.
Tayo vāre ten'; eva upāyena gamanaṃ na sampajji. Kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Kāṇā taṃ pavattiṃ sutvā rodamānā aṭṭhāsi.
Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaram ādāya Kāṇamātāya nivesanaṃ gantvā paññattāsāne nisīditvā Kāṇamātaraṃ pucchi: "kissa kāṇāyaṃ rodatīti" "iminā nāma kāraṇenā" 'ti ca sutvā Kāṇāmātaraṃ samassāsetvā dhammakathaṃ kathetvā uṭṭhāyāsanā vihāraṃ agamāsi. Atha tesaṃ catunnaṃ bhikkhūnaṃ tayo vāre yathāpaṭiyattaṃ pūvaṃ gahetvā kāṇāya gamanassa upacchinnabhāvo bhikkhusaṃghe pākato jāto. Ath'; ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso catuhi nāma bhikkhūhi tayo vāre Kāṇamātāya pakkapūvaṃ khāditvā kāṇāgamanantarāyaṃ katvā sāmikena pariccattaṃ dhītaraṃ nissāya {mahāupāsikāya} domanassaṃ uppāditan" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā"


[page 478]
478 I. Ekanipāta. 14. Asampadānavagga.
[... content straddling page break has been moved to the page above ...] ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva cattāro bhikkhū Kāṇamātāya santakaṃ khāditvā tassā domanassaṃ uppādesuṃ. pubbe pi uppādesuṃ yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto pāsāṇakoṭṭakakule nibbattitvā vayappatto pariyodātasippo ahosi. Kāsiraṭṭhe ekasmiṃ nigame eko mahāvibhavo seṭṭhi ahosi. Tassa nidhānagatā yeva cattālīsa hiraññakoṭiyo ahesuṃ. Ath'; assa bhariyā kālaṃ katvā dhanasinehena gantvā dhanapiṭṭhiyaṃ mūsikā hutvā nibbatti. Evaṃ anukkamena sabbam pi taṃ kulaṃ abbhatthaṃ agamāsi. Evaṃ so ucchijji.
So gāmo pi chaḍḍito apaṇṇattikabhāvaṃ agamāsi. Tadā Bodhisatto tasmiṃ purāṇagāmaṭṭhāne pāsāṇe uppāṭetvā koṭṭeti. Atha sā mūsikā gocarāyā caramānā Bodhisattaṃ punappuna passantī uppannasinehā hutvā cintesi: "mayhaṃ dhanaṃ bahuṃ, nikkāraṇena nassissati, iminā saddhiṃ ekato hutvā imaṃ dhanaṃ khādissāmīti" ekadivasaṃ ekaṃ kahāpaṇaṃ mukhena ḍasitvā Bodhisattassa santikaṃ agamāsi. So taṃ disvā piyavācāya samālapanto "kin nu kho amma kahāpaṇaṃ gahetvā āgatāsīti" āha. "Tāta imaṃ gahetvā attanāpi paribhuñja, mayham pi maṃsaṃ āharā" 'ti. So "sādhū" 'ti sampaṭicchitvā kahāpaṇaṃ ādāya gharaṃ gantvā ekena māsakena maṃsaṃ kiṇitvā āharitvā tassā adāsi. Sā taṃ gahetvā attano nivāsanaṭṭhānaṃ gantvā yathāruciyā khādi. Tato paṭṭhāya iminā va niyāmena divase divase Bodhisattassa kahāpaṇaṃ deti. So pi 'ssā maṃsaṃ āharati. Ath'; ekadivasaṃ taṃ mūsikaṃ biḷāro aggahesi. Atha naṃ sā evam āha: "samma mā maṃ māresīti". "Kiṃkāraṇā, ahaṃ hi chāto maṃsaṃ khāditukāmo, na sakkā mayā na māretun" ti. "Kiṃ pana ekadivasam eva maṃsaṃ khāditukāmo c'; asi udāhu niccakālan" ti. "Labhamāno niccam pi khāditukāmo 'mhīti". "Yadi evaṃ ahan te niccakālaṃ maṃsaṃ dassāmīti vissajjehi man" ti.


[page 479]
7. Babbujātaka. (137.) 479
[... content straddling page break has been moved to the page above ...] Atha naṃ biḷāro "tena hi appamatto hohīti" vissajjesi. Tato paṭṭhāya attano ābhatamaṃsaṃ dve koṭṭhāse katvā ekaṃ biḷārassa deti ekaṃ sayaṃ khādati. Atha naṃ ekadivasaṃ añño biḷāro aggahesi, taṃ pi tath'; eva saññāpetvā attānaṃ vissajjāpesi. Tato paṭṭhāya tayo koṭṭhāse katvā khādanti. Puna añño aggahesi, tam pi tath'; eva saññāpetvā attānaṃ mocesi. Tato paṭṭhāya cattāro koṭṭhāse katvā khādanti. Puna añño aggahesi, tam pi tath'; eva saññāpetvā attānaṃ mocesi. Tato paṭṭhāya pañca koṭṭhāse katvā khādanti.
Sā pañcamaṃ koṭṭhāsaṃ khādamāna appāhāratāya kilantā kisā ahosi appamaṃsalohitā. Bodhisatto taṃ disvā "amma kasmā milātāsīti" vatvā "iminā nāma kāraṇenā" ti vutte "tvaṃ ettakaṃ kālaṃ kasmā mayhaṃ nācikkhi, aham ettha kattabbaṃ jānissāmīti" taṃ samassāsetvā suddhaphalikapāsāṇena guhaṃ katvā āharitvā "amma tvaṃ imaṃ guhaṃ pavisitvā nipajjitvā āgatāgatānaṃ pharusāhi vācāhi santajjeyyāsīti" āha. Sā guhaṃ pavisitvā nipajji. Ath'; eko biḷāro āgantvā "dehi me maṃsan" ti āha. Atha naṃ mūsikā "are duṭṭha biḷāra, kin te ahaṃ maṃsahārikā, attano puttānaṃ maṃsaṃ khādā" ti tajjesi. Biḷāro phalikaguhāya nipannabhāvaṃ ajānanto kopavasena "mūsikaṃ gaṇhissāmīti" sahasā pakkhanditvā hadayena phalikaguhāyaṃ pahari, tāvad ev'; assa hadayaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni.
So tatth'; eva jīvitakkhayaṃ patvā ekamantaṃ paṭicchannaṭṭhāne papati. Eten'; upāyena aparo pi aparo pīti cattāro pi janā jīvitakkhayaṃ pāpuṇiṃsu. Tato paṭṭhāya mūsikā nibbhayā hutvā Bodhisattassa devasikaṃ dve tayo kahāpaṇe deti. Evaṃ anukkamena sabbam pi dhanaṃ Bodhisattass'; eva adāsi. Te ubho pi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā.
     Satthā imaṃ ātītaṃ āharitvā abhisambuddho hutvā imaṃ gātham āha:


[page 480]
480 I. Ekanipāta. 14. Asampadānavagga.

  Ja_I,14.7(=137).1: Yatth'; eko labhate babbu dutiyo tattha {jāyati}
                 tatiyo ca catuttho ca, idan te babbukā bilan ti. || Ja_I:133 ||


     Tattha yatthā 'ti yasmiṃ ṭhāne, babbū 'ti biḷāro, dutiyo tattha jāyatīti yattha eko mūsikam vā maṃsaṃ vā labhati dutiyo pi tattha biḷāro jāyati uppajjati, tathā tatiyo ca catuttho ca, evan te tadā cattāro biḷāra ahesuṃ, hutvā ca pana divase divase maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ udarena paharitvā sabbe pi jīvitakkhayaṃ pattā ti.
     Evaṃ Satthā dhammaṃ desetvā jātakaṃ samodhānesi: "Tadā cattāro biḷārā cattāro bhikkhū ahesuṃ, mūsikā Kāṇamātā, pāsāṇakoṭṭakamaṇikāro aham evā" 'ti. Babbujātakaṃ.

                      8. Godhajātaka.
     Kin te jaṭāhi dummedhā 'ti. Idaṃ Satthā Jetavane viharanto ekaṃ kuhakaṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhākathitasadisam eva.
     Atīte pana Bārāṇasiyaṃ Brāhmadatte rajjaṃ kārente Bodhisatto godhayoniyaṃ paṭisandhiṃ gaṇhi. Tadā eko pañcābhiñño uggatapo tāpaso ekaṃ paccantagāmaṃ nissāya araññāyatane paṇṇasālāya vasati. Gāmavāsino sakkaccaṃ tāpasaṃ upaṭṭhahanti. Bodhisatto tassa caṃkamanakoṭiyaṃ ekasmiṃ vammike vasati, vasanto ca pana divase divase dve tayo vāre tāpasaṃ upasaṃkamitvā dhammūpasaṃhitaṃ atthūpasaṃhitañ ca vacanaṃ sutvā tāpasaṃ vanditvā vasanaṭṭhānam eva gacchati. Aparabhāge tāpaso gāmavāsino āpucchitvā pakkāmi, pakkante ca pana tasmiṃ sīlavatasampanne tāpase añño kūṭatāpaso āgantvā tasmiṃ assamapade vāsaṃ kappesi. Bodhisatto "ayam pi sīlavā" ti sallakkhetvā purimanayen eva tassa santikaṃ agamāsi. Ath'; ekadivasaṃ nidāghasamaye akālasamaye meghavaṭṭe vammikehi makkhikā nikkhamiṃsu. Tāsaṃ khādanatthaṃ godhā āhiṇḍiṃsu. Gāmavāsino nikkhamitvā bahū godhā gahetvā siniddhasambhārayuttaṃ ambilānambilaṃ godhamaṃsaṃ sampādetvā tāpasassa adaṃsu.


[page 481]
8. Godhajātaka. (138.) 481
[... content straddling page break has been moved to the page above ...] Tāpaso godhamaṃsaṃ khāditvā rasataṇhāya baddho "idaṃ maṃsaṃ atimadhuraṃ, kissa maṃsaṃ nāma etan" ti pucchitvā "godhamaṃsaṃ" ti sutvā "mama santikaṃ mahāgodho āgacchati, taṃ māretvā maṃsaṃ khādissāmīti" cintetvā pacanabhājanañ ca sappiloṇādīni ca āharāpetvā ekamante ṭhapetvā muggaraṃ ādāya kāsāyena paṭicchādetvā paṇṇasāladvāre Bodhisattassa āgamanaṃ olokayamāno upasantūpasanto viya hutvā nisīdi. Bodhisatto "sāyaṇhasamaye tāpasassa santikaṃ gacchissāmīti" nikkhamitvā upasaṃkamanto va tassa indriyavikāraṃ disvā cintesi: "nāyaṃ tāpaso, aññesu divāsesu nisīdanākārena nisinno, ajj'; esa maṃ olokento pi duṭṭhindriyo hutvā oloketi, parigaṇhissāmi nan" ti so tāpasassa heṭṭhā vāte ṭhatvā godhamaṃsagandhaṃ ghāyitvā "iminā kūṭatāpasena ajja godhamaṃsaṃ khāditaṃ bhavissati, tena rasataṇhāya baddho ajja maṃ attano santikaṃ upasaṃkamantaṃ muggarena paharitvā maṃsaṃ pacitvā khāditukāmo bhavissatī ti" tassa santikaṃ anupagantvā ca paṭikkamitvā vicarati. Tāpaso Bodhisattassa anāgamanabhāvaṃ ñatvā "iminā ‘ayaṃ nāma māretukāmo'; ti ñātaṃ bhavissati, tena kāraṇena nāgacchati, anāgacchantassāpi kuto muttīti" muggaraṃ nīharitvā khipi. So tassa agganaṅguṭṭham eva āsādesi. Bodhisatto vegena vammikaṃ pavisitvā aññena chiddena sīsaṃ ukkhipitvā "ambho kūtajāṭila, ahaṃ tava santikaṃ upasaṃkamanto ‘sīlavā'; ti saññāya upasaṃkamiṃ, idāni pana te mayā kūṭabhāvo ñāto, tādisassa mahācorassa kiṃ iminā pabbajjāliṅgenā" ti vatvā taṃ garahanto imaṃ gātham āha:

  Ja_I,14.8(=138).1: Kin te jatāhi dummedha, kin te ajinasāṭiyā, (Dhp. v. 394.)
                 abbhantaran te gahanaṃ, bāhiraṃ parimajjasīti. || Ja_I:134 ||




[page 482]
482 I. Ekanipāta. {14.} Asampadānavagga.
     Tattha kin te jaṭāhi dummedhā 'ti ambho dummedha nippañña, etā pabbajitena dhāretabbā jaṭā, pabbajjāguṇarahitassa kin te tāhi jaṭāhīti attho, kin te ajinasāṭiyā ti ajinasāṭiyā anucchavikassa saṃvarassa abhāvakālato paṭṭhāya kin te ajinasāṭiyā, abbhantaran te gahanaṃ ti tava abbhantaraṃ hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ, bāhiraṃ parimajjasīti so tvaṃ abbhantare gahane nahānādīhi c'; eva liṅgagahaṇena ca bāhiraṃ parimajjasi, taṃ parimajjanto kañjikapūritalābu viya visapūritacāṭī viya āsīvisapūritavammiko viya gūthapūritacittaghaṭo viya ca bahimaṭṭho va hosi, kin tayā corena idha vasantena, sīghaṃ ito palāyāhi, no ce palāyasi gāmavāsīnaṃ te ācikkhitvā niggahaṃ kārāpessāmīti.
     Evaṃ Bodhisatto kūṭatāpasaṃ tajjetvā vammikam eva pāvisi. Kūṭatāpaso pi tato pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kūṭatāpaso ayaṃ kuhako ahosi, purimo sīlavantatāpaso Sāriputto, godho pana aham evā" 'ti. Godhajātakaṃ.

                      9. Ubhatobhaṭṭhajātaka.
     Akkhī bhinnā paṭo naṭṭho ti. Idaṃ Satthā Veḷuvane viharanto Devadattaṃ ārabbha kathesi. Tadā kira dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ: "āvuso seyyathāpi nāma chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ n'; evāraññe kaṭṭhatthaṃ pharati na gāme kaṭṭhatthaṃ pharati evam evaṃ Devadatto evarūpe niyyānikasāsane pabbajitvā ubhato bhaṭṭho ubhato paribāhiro jāto gihiparibhogā ca parihīno sāmaññattañ ca na paripūretīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Devadatto idān'; eva ubhato paribhaṭṭho hoti, atīte pi paribhaṭṭho ahosi yevā" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto rukkhadevatā hutvā nibbatti. Tadā ekasmiṃ gāmake bālisikā vasanti. Ath'; eko bālisiko balisaṃ ādāya daharena puttena saddhiṃ yasmiṃ sobbhe pakatiyāpi bālisikā macche gaṇhanti tattha tattha gantvā balisaṃ khipi. Baliso udakapaṭicchanne ekasmiṃ khānuke laggi.


[page 483]
9. Ubhatabhaṭṭhajātaka. (139.) 483
[... content straddling page break has been moved to the page above ...] Bālisiko taṃ ākaḍḍhituṃ asakkonto cintesi: "ayaṃ baliso mahāmacche laggo bhavissati, puttakaṃ mātu santikaṃ pesetvā paṭivissakehi saddhiṃ kalahaṃ kārāpemi, evaṃ ito na koci koṭṭhāsaṃ paccāsiṃsissatīti" so puttaṃ āha: "gaccha tāta, mahāmacchaṃ no laddhabhāvaṃ mātu ācikkhā 'ti, paṭivissakehi saddhiṃ kalahaṃ karohīti" so puttaṃ pesetvā balisaṃ ākaḍḍhituṃ asakkonto rajjuchedanabhayena uttarisāṭakaṃ thale ṭhapetvā udakaṃ otaritvā macchalobhena macchaṃ upadhārento khānukehi paharitvā dve akkhi bhindi. Thale ṭhapitasāṭakaṃ pi 'ssa coro hari. So vedanāmatto hutvā hatthena akkhīni uppīḷiyamāno gahetvā udakā uttaritvā kampamāno sāṭakaṃ pariyesati. Sāpi 'ssa bhariyā "kalahaṃ katvā kassaci apaccāsiṃsanabhāvaṃ karissāmīti" ekasmiṃ yeva kaṇṇe tālapaṇṇaṃ pilandhitvā ekaṃ akkhiṃ ukkhalimasiyā añjetvā kukkuraṃ aṃkenādāya paṭivissakagharaṃ agamāsi. Atha naṃ ekā sahāyikā evam āha: "ekasmiṃ yeva te kaṇṇe tālapaṇṇaṃ pilandhanaṃ, ekaṃ akkhiṃ añjitaṃ piyaputtaṃ viya kukkuraṃ aṃkenādāya gharato gharaṃ gacchasi, kiṃ ummattikāsi jātā" ti. "Nāhaṃ ummattikā, tvaṃ pana maṃ akāraṇena akkosasi paribhāsasi, idāni taṃ gāmabhojakassa santikaṃ gantvā aṭṭha kahāpaṇe daṇḍāpessāmīti" evaṃ kalahaṃ katvā ubho pi gāmabhojakassa santikaṃ agamiṃsu.
Kalahe visodhiyamāne tassā yeva matthake daṇḍo pati. Atha naṃ bandhitvā "daṇḍaṃ dehīti" pothetuṃ ārabhiṃsu Rukkhadevatā gāme tassā imaṃ pavattiṃ araññe c'; assā patino taṃ vyasanaṃ disvā khandhantare ṭhitā "bho purisa, tuyhaṃ udake pi kammanto paduṭṭho thale pi, ubhato bhaṭṭho jāto" ti vatvā imaṃ gātham āha:

  Ja_I,14.9(=139).1: Akkhī bhinnā paṭo naṭṭho sakhigehe ca bhaṇḍanaṃ,
                 ubhato paduṭṭho kammanto udakamhi thalamhi cā 'ti. || Ja_I:135 ||




[page 484]
484 I. Ekanipāta. 14. Asampadānavagga.
     Tattha sakhigehe ca bhaṇḍanan ti, sakhī sahāyikā, tassā gehe tava bhariyāya bhaṇḍanaṃ kataṃ, bhaṇḍanaṃ katvā bandhitvā pothetvā daṇḍaṃ dāriyyati, ubhato paduṭṭho ti evaṃ tava dvīsu pi ṭhānesu kammantā paduṭṭhā yeva bhinnā yeva, kataresu dvīsu: udakamhi thalamhi cā 'ti akkhibhedena paṭanāsena ca udake kammantā paduṭṭhā sakhigehe bhaṇḍanena thale kammantā paduṭṭhā ti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā bālisiko Devadatto ahosi, rukkhadevatā pana aham evā" 'ti. Ubhatobhaṭṭhajātakaṃ.

                      10. Kākajātaka.
     Niccaṃ ubbiggahadayā ti. Idaṃ Satthā Jetavane viharanto ñātatthacariyaṃ ārabbha kathesi. Paccuppannavatthuṃ Dvādasanipāte Bhaddasālajātake āvibhavissati.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kākayoniyaṃ nibbatti. Ath'; ekadivasaṃ rañño purohito bahinagare nadiyaṃ nahāyitvā gandhehi vilimpitvā mālaṃ pilandhitvā varavatthanivattho nagaraṃ pāvisi. Nagaradvāratoraṇe dve kākā nisinnā honti. Tesu eko ekaṃ āha: "samma ahaṃ imassa brāhmaṇassa matthake sarīravalañjaṃ pātessā.
mīti". Itato "mā te etaṃ rucci, ayaṃ brāhmaṇo issaro, issarajanena ca saddhiṃ veran nāma pāpakaṃ, ayaṃ hi kuddho sabbe pi kāke vināseyyā" 'ti. "Na sakkā mayā na kātun" ti. "Tena hi paññāyissatīti" vatvā itaro kāko palāyi. So toraṇassa heṭṭhābhāgaṃ sampatte brāhmaṇe olambakaṃ cārento viya tassa matthake vaccaṃ pātesi. Brāhmaṇo kujjhitvā kākesu veraṃ bandhi. Tasmiṃ kāle ekā bhatiyā vīhikoṭṭikadāsī vīhiṃ gehadvāre ātape pattharitvā rakkhantī nisinnā va niddaṃ okkami.
Tassā pamādaṃ ñatvā eko dīghalomako eḷako āgantvā vīhiṃ khādi. Sā pabujjhitvā taṃ disvā palāpesi. Eḷako dutiyam pi tatiyam pi tassā tath'; eva niddāyanakāle āgantvā vīhiṃ khādi.


[page 485]
10. Kākajātaka. (140.) 485
Sāpi tikkhattuṃ palāpetvā cintesi: "ayaṃ punappuna khādanto upaḍḍhavīhiṃ khādissati, bahu me chedo bhavissati, idāni 'ssa puna anāgamanakāraṇaṃ karissāmīti" sā alātaṃ gahetvā niddāyamānā viya nisīditvā vīhiṃ khādanatthāya eḷake sampatte uṭṭhāya alātena eḷakaṃ pahari. Lomāni aggiṃ agaṇhiṃsu. So sarīre jhāyante "aggiṃ nibbāpessāmīti" vegena gantvā hatthisālāya samīpe ekissā tiṇakuṭiyā sarīraṃ ghaṃsi. Sā pajjali, tato uṭṭhitajālā hatthisālaṃ gaṇhi. Hatthisālāsu jhāyantīsu hatthipiṭṭhāni jhāyiṃsu, bahū hatthī vaṇitasarīrā ahesuṃ'. Vejjā hatthī āroge kātuṃ asakkontā rañño ārocesuṃ. Rājā purohitaṃ āha: "ācariya hatthivejjā hatthī tikicchituṃ na sakkonti, api kiñci bhesajjaṃ na jānāsīti". "Jānāmi mahārājā" 'ti. "Kiṃ laddhuṃ vaṭṭatīti". "Kākavasā mahārājā" 'ti. Rājā "tena hi kāke māretvā vasaṃ āharathā" 'ti āha. Tato paṭṭhāya kāke māretvā vasaṃ alabhitvā tattha tatth'; eva rāsiṃ karonti. Kākānaṃ mahābhayaṃ uppajji. Tadā Bodhisatto asītisahassaparivāro mahāsusānavane vasati. Eko kāko gantvā kākānaṃ uppannaṃ bhayaṃ Bodhisattassa ārocesi. So cintesi: "ṭhapetvā maṃ añño mayhaṃ ñātakānaṃ uppannaṃ bhayaṃ harituṃ samattho nāma n'; atthi, harissāmi nan" ti dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā ekavegen'; eva pakkhanditvā vivaṭamahāvātapānena pavisitvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ eko manusso gahetukāmo ahosi. Rājā rājāsanaṃ paviṭṭho "mā gaṇhīti" vāresi. Mahāsatto thokam vissamitvā mettāpāramiṃ āvajjetvā heṭṭhāsanā nikkhamitvā rājānaṃ āha: "mahārāja raññā nāma chandādivasena agantvā rajjaṃ kāretuṃ vaṭṭatīti, yaṃ yaṃ kammaṃ kattabbaṃ hoti sabbaṃ nisamma upadhāretvā kātuṃ vaṭṭati, yañ ca kayiramānaṃ nippajjati tad eva kātuṃ vaṭṭati na itaraṃ, sace rājāno yaṃ kayiramānaṃ na nippajjati taṃ karonti mahājanassa maraṇabhayapariyosānaṃ mahābhayaṃ uppajjati,


[page 486]
486 I. Ekanipāta. 14. Asampadānavagga.
[... content straddling page break has been moved to the page above ...] purohito veravasiko hutvā musāvādaṃ akāsi, kākānaṃ vasā nāma n'; atthīti". Taṃ sutvā rājā pasannacitto Bodhisattassa kañcanabhaddapīṭhaṃ dāpetvā tattha nisinnassa pakkhantarāni satapākasahassapākatelehi makkhāpetvā kañcanataṭṭake rājārahaṃ subhojanaṃ dāpetvā pānīyaṃ pāyetvā suhitaṃ vigatadarathaṃ Mahāsattaṃ etad avoca: "paṇḍita tvaṃ ‘kākānaṃ vasā nāma n'; atthīti'; vadasi, kena kāraṇena nesaṃ vasā na hotīti". Bodhisatto "iminā va kāraṇenā" 'ti sakalanivesanaṃ ekaravaṃ katvā dhammaṃ desento imaṃ gāthaṃ āha:

  Ja_I,14.10(=140).1: Niccaṃ ubbiggahadayā sabbalokavihesakā,
                 tasmā tesaṃ vasā n'; atthi kākān'; asmāka ñātinan ti. || Ja_I:136 ||


     Tatrāyaṃ saṃkhepattho: mahārāja, kākā nāma niccaṃ ubbiggamānasā bhayappattā ca viharanti, sabbalokassa ca vihesakā khattiyādayo manusse pi itthipurise pi kumārakumārikādayo pi viheṭhentā kilamantā ca vicaranti, tasmā imehi dvīhi kāraṇehi nesaṃ amhākaṃ ñātīnaṃ kākānaṃ vasā nāma n'; atthi, atīte pi abhūtapubbā, anāgate pi na bhavissantīti.
     Evaṃ Mahāsatto imaṃ kāraṇaṃ uttānaṃ katvā "mahārāja raññā nāma anisamma anupadhāretvā kammaṃ na kātabban" ti rājānaṃ bodhesi. Rājā tussitvā Bodhisattassa rajjena pūjesi.
Bodhisatto rajjaṃ rañño yeva paṭidatvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā sabbasattānam abhayaṃ yāci. Rājā dhammadesanaṃ sutvā sabbasattānaṃ abhayaṃ datvā kākānaṃ nibaddhaṃ dānaṃ paṭṭhapesi, divase divase taṇḍulammaṇassa{} bhattaṃ pacitvā nānāggarasehi omadditvā kākānaṃ dānaṃ diyyati, Mahāsattassa pana rājābhojanam eva dīyittha.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tādā Bārāṇasīrājā Ānando ahosi, kākarājā pana aham evā" 'ti.
Kākajātakaṃ. Asampadānavaggo cuddasamo.


[page 487]
1. Godhajātaka. (141.) 487

15. KAKAṆṬAKAVAGGA.

                      1. Godhajātaka.
     Na pāpajanasaṃsevīti. Idaṃ Satthā Veḷuvane viharanto vipakkhaseviṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ Mahilāmukhajātake kathitasadisam eva.
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto godhayoniyaṃ paṭisandhiṃ gaṇhi. So vayappatto nadītīre mahābile anekagodhasataparivāro vāsaṃ kappesi.
Tassa putto godhapilliko ekena kakaṇṭakena saddhiṃ santhavaṃ katvā tena saddhiṃ sammodamāno viharanto kakaṇṭakaṃ "parissajissāmīti" avattharati. Tassa tena saddhiṃ vissāsaṃ godharājassa ārocesuṃ. Godharājā puttakaṃ pakkosāpetvā "tāta tvaṃ aṭṭhāne vissāsaṃ karosi, kakaṇṭakā nāma nīcajātikā, tehi saddhiṃ vissāso na kattabbo, sace tvaṃ tena saddhiṃ vissāsaṃ karissasi taṃ kakaṇṭakaṃ nissāya sabbam p'; etaṃ godhakulaṃ vināsaṃ pāpuṇissati, ito paṭṭhāya etena saddhiṃ vissāsaṃ mā kāsīti" āha. So karoti yeva. Bodhisatto punappuna kathento pi tassa tena saddhiṃ vissāsaṃ vāretuṃ asakkonto "ath'; assa amhākaṃ etaṃ kakaṇṭakaṃ nissāya bhayaṃ uppajjissati, tasmiṃ uppanne palāyanamaggaṃ sampādetuṃ vaṭṭatīti" ekena passen'; eva vātabilaṃ kārāpesi. Putto pi 'ssa anukkamena mahāsarīro ahosi, kakaṇṭako pana purimappamāṇo yeva. Itaro kakaṇṭakaṃ "parissajissāmīti" antarantarā avattharati yeva, kakaṇṭakassa pabbatakūṭena avattharaṇakālo viya hoti. So kilamanto cintesi: "sace ayaṃ aññāni katipayāni divasāni maṃ evaṃ parissajissati jīvitam me n'; atthi, ekena luddakena saddhiṃ ekato hutvā imaṃ godhakulaṃ vināsessāmīti". Ath'; ekadivasaṃ nidāghe meghe vaṭṭe vammikā makkhikā uṭṭhahiṃsu. Tato tato godhā nikkhamitvā makkhikāyo khādanti.


[page 488]
488 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...] Eko godhaluddako godhābilaṃ bhindanatthāya kuddālaṃ gahetvā sunakhehi saddhiṃ araññaṃ pāvisi. Kakaṇṭako taṃ disvā "ajja attano manorathaṃ pūressāmīti" upasaṃkamitvā avidūre nipajjitvā "bho purisa, kasmā araññe carasīti" pucchi. So "godhānaṃ atthāya" 'ti. "Ahaṃ anekasatānaṃ godhānaṃ āsayaṃ jānāmi, aggiñ ca palālañ ca ādāya ehīti" tattha netvā "imasmiṃ ṭhāne palālaṃ pakkhipitvā aggiṃ katvā dhūmaṃ katvā samantā sunakhe ṭhapetvā sayaṃ mahāmuggaraṃ gahetvā nikkhantanikkhantā godhā paharitvā māretvā rāsiṃ karohīti" evañ ca pana vatvā "ajja paccāmittassa piṭṭhim passissāmīti" ekasmiṃ ṭhāne sīsaṃ ukkhipitvā nipajji. Luddako pi palāladhūmaṃ akāsi. Dhūmo bilaṃ pāvisi. Godhā dhūmandhā {maraṇabhayatajjitā} nikkhantā palāyituṃ āraddhā. Luddako nikkhantanikkhantaṃ paharitvā māresi.
Tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso uppajji. Bodhisatto "kakaṇṭakaṃ nissāya bhayaṃ uppannan" ti ñatvā "pāpapurisasaṃsaggo nāma na kattabbo, pāpe nissāya hi sukhaṃ nāma n'; atthi, ekassa pāpakakaṇṭakassa vasena ettakānam godhānaṃ vināso jāto" ti vātabilena palāyanto imaṃ gātham āha:

  Ja_I,15.1(=141).1: Na pāpajanasaṃsevī accantasukham edhati,
                 godhākulaṃ kakaṇṭo va kaliṃ pāpeti attānan ti. || Ja_I:137 ||


     Tatrāyaṃ saṃkhepattho: pāpajanasaṃsevī puggalo accantasukhaṃ nirantaraṃ sukhaṃ nāma na edhati na paṭilabhati, yathā kiṃ: godhākulaṃ kakaṇṭo va yathā kakaṇṭato godhākulaṃ sukhaṃ na labhi evaṃ pāpajanasevī sukhaṃ na labhati, pāpajanaṃ sevanto ekanten'; eva kaliṃ pāpeti attānaṃ, kali vuccati vināso, ekanten'; eva kaliṃ pāpasevī attānañ ca aññe ca attanā saddhiṃ vasante vināsaṃ pāpetīti. Pāḷiyaṃ pana pahalaṃ pāpetīti likhanti, taṃ vyañjanaṃ Aṭṭhakathāya n'; atthi, attho pi 'ssa na yujjati, tasmā yathāvuttam eva gahetabbaṃ.


[page 489]
2. Sigālajātaka. (142.) 489
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kakaṇṭako Devadatto ahosi, Bodhisattaputto anovādakagodhapillako vipakkhasevī bhikkhu, godharājā pana aham evā" 'ti. Godhajātakaṃ.

                      2. Sigālajātaka.
     Etaṃ hi te durājānan ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
Dhammasabhāyaṃ bhikkhūnaṃ kathaṃ sutvā Satthā "na bhikkhave Devadatto idān'; eva mayhaṃ vadhāya parisakkati, pubbe pi parisakkati yeva, na ca maṃ māretuṃ asakkhi, sayam eva pana kilanto" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sigālayoniyaṃ nibbattitvā sigālarājā hutvā sigālagaṇaparivutto susānavane vihāsi. Tena samayena Rājagahe ussavo ahosi. Yebhuyyena manussā suraṃ pivanti, surāchaṇo yeva kira so. Ath'; ettha sambahulā dhuttā bahuṃ surañ ca maṃsaṃ ca āharāpetvā maṇḍitapasādhitā gāyitvā suraṃ pivanti maṃsaṃ khādanti, tesaṃ paṭhamayāmāvasāne maṃsaṃ khīyi surā pana bahukā va, ath'; eko "maṃsakhaṇḍaṃ dehīti" āha "maṃsaṃ khīṇan, n'; atthīti" ca vutte "mayi ṭhite maṃsakkhayo nāma n'; atthīti" vatvā "āmakasusāne matamanussamaṃsaṃ khādanatthāya āgatasigāle māretvā maṃsaṃ āharissāmīti" muggaraṃ gahetvā niddhamanamaggena nagarā nikkhamitvā susānaṃ gantvā muggaraṃ gahetvā matako viya uttāno va nipajji. Tasmiṃ khaṇe Bodhisatto sigālagaṇaparivuto tattha gato taṃ disvā "nāyaṃ matako" ti ñatvāpi "suṭṭhutaraṃ upaparikkhissāmīti" assa adhovāte gantvā sarīragandhaṃ ghāyitvā tattato c'; assa amatakabhāvaṃ ñatvā "lajjāpetvā naṃ uyyojessāmīti" gantvā muggarakoṭiyaṃ ḍasitvā ākaḍḍhi. Dhutto muggaraṃ na vijahi. Upasaṃkamantam pi na olokento pana gāḷhataraṃ aggahesi.


[page 490]
490 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...] Bodhisatto paṭikkamitvā "bho purisa sace tvaṃ matako bhaveyyāsi na mayi muggaraṃ ākaḍḍhante gāḷhataraṃ gaṇheyyāsi, iminā kāraṇena tava matakabhāvo vā amatakabhāvo vā dujjāno" ti vatvā imaṃ gātham āha:
  Ja_I,15.2(=142).1: Etaṃ hi te durājānaṃ yaṃ sesi matasāyikaṃ
                 yassa te kaḍḍhamānassa hatthā daṇḍo na muccatīti. || Ja_I:138 ||

     Tattha etaṃ hi te durājānan ti etaṃ kāraṇaṃ tava duviññeyyaṃ, yaṃ sesi matasāyikan ti yena kāraṇena tvaṃ matasāyikaṃ sesi matako viya hutvā sayasi, yassa te kaḍḍhamānassā 'ti yassa tava daṇḍakoṭiyaṃ gahetvā kaḍḍhiyamānassa hatthato ḍaṇḍo na muccati, so pana tvaṃ tattato matako nāma na hosīti.
     Evaṃ vutte so dhutto "ayaṃ mama amatakabhāvaṃ jānātīti" uṭṭhāya daṇḍaṃ khipi. Daṇḍo virajjhi. Dhutto "gaccha, viraddho dāni si mayā" ti. Bodhisatto nivattitvā "bho purisa, maṃ virajjhanto pi tvaṃ aṭṭha mahāniraye soḷasa ussadaniraye aviraddho yevāsīti" vatvā pakkāmi. Dhutto kiñci alabhitvā susānā nikkhamitvā parikhāyaṃ nahāyitvā āgatamaggen'; eva nagaraṃ pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakam samodhānesi: "Tadā dhutto Devadatto ahosi, sigālarājā pana aham evā" 'ti. Sigālajātakaṃ.

                      3. Virocanajātaka.
     Lasī ca te nipphalitā ti. Idaṃ Satthā Veḷuvane viharanto Devadattassa Gayāsīse Sugatālayadassitabhāvaṃ ārabbha kathesi. Devadatto hi antarahitajhāno lābhasakkāraparihīno "atth'; esa upāyo" ti cintetvā Satthāraṃ pañca vatthūni yācitvā alabhamāno dvinnaṃ aggasāvakānaṃ saddhivihārike adhunā pabbajite dhammavinayamhi akovide pañcasate bhikkhū gahetvā Gayāsīsaṃ gantvā saṃghaṃ bhinditvā ekasīmāya āveṇisaṃghakammāni akāsi. Satthā tesaṃ bhikkhūnaṃ ñāṇaparipākakālaṃ ñatvā dve aggasāvake pesesi. Te disvā Devadatto tuṭṭhamano rattiṃ dhammaṃ desayamāno


[page 491]
3. Virocanajātaka. (143.) 491
[... content straddling page break has been moved to the page above ...] "Buddhalīḷhaṃ karissāmīti" Sugatālayaṃ dassento "vigatathīnamiddho kho āvuso Sāriputta bhikkhusaṃgho, patibhātu naṃ bhikkhūnaṃ dhammīkathā, piṭṭhī me āgilāyati, tam ahaṃ āyamissāmīti" vatvā niddaṃ upagato. Dve aggasāvakā tesaṃ bhikkhūnaṃ dhammaṃ desetvā maggaphalehi pabodhetvā sabbe ādāya Veḷuvanam eva paccāgamiṃsu. Kokāliko vihāraṃ tucchaṃ disvā Devadattassa santikaṃ gantvā "āvuso Devadatta parisan te bhinditvā dve aggasāvakā vihāraṃ tucchaṃ katvā gatā, tvaṃ pana niddāyasi yevā" 'ti vatvā uttarāsaṃgam assa apanetvā bhittiyaṃ piṭṭhikaṇṭakaṃ passanto viya paṇhikāya naṃ hadaye pahari, tāvad ev'; assa mukhato lohitaṃ uggañchi, tato paṭṭhāya gilāno ahosi. Satthā theraṃ pucchi:
"Sāriputta tumhākaṃ gatakāle Devadatto kiṃ akāsīti". "Bhante Devadatto amhe disvā, Buddhalīḷhaṃ karissāmīti'; Sugatālayaṃ dassetvā mahāvināsaṃ patto" ti. Satthā "na kho Sāriputta Devadatto idān'; eva mama anukaronto vināsam patto, pubbe pi patto yevā" 'ti vatvā therena yācito atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto kesarasiṃho hutvā Himavantapadese Kañcanaguhāyaṃ vāsaṃ kappesi. So ekadivasaṃ Kañcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā sīhanādaṃ naditvā gocarāya pakkanto. Mahāmahisaṃ vadhitvā varamaṃsaṃ khāditvā ekaṃ saraṃ otaritvā maṇivaṇṇassa udakassa kucchiṃ puretvā guhaṃ sandhāya pāyāsi. Ath'; eko sigālo gocarapasuto sahasā va sīhaṃ disvā palāyituṃ asakkonto sīhassa purato pādesu patitvā nipajji "kiṃ jambukā" 'ti ca vutte "ahaṃ {sāmipāde} upaṭṭhātukāmo" ti āha. Sīho "sādhu, ehi maṃ upaṭṭhaha, varamaṃsāni khādāpessāmīti" vatvā sigālaṃ ādāya Kañcanaguhaṃ agamāsi. Sigālo tato paṭṭhāya sīhavighāsaṃ khādati.
So katipāhass'; eva thullasarīro ahosi. Atha naṃ ekadivasaṃ guhāyaṃ nipannako va sīho āha: "gaccha jambuka, pabbatasikhare ṭhatvā pabbatapāde sañcarantesu hatthiassamahisādīsu yassa maṃsaṃ khāditukāmo si taṃ oloketvā āgantvā


[page 492]
492 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...] ‘asukamaṃsaṃ khāditukāmo 'mhīti'; vatvā maṃ vanditvā ‘viroca sāmīti'; vada, ahaṃ taṃ vadhitvā maṃsaṃ khāditvā tuyham pi dassāmīti". Sigālo pabbatasikharaṃ abhirūhitvā nānappakāre mige oloketvā yass'; eva maṃsaṃ khāditukāmo hoti Kañcanaguhaṃ pavisitvā tam eva sīhassa ārocetvā pādesu patitvā "viroca sāmīti" vadati. Sīho vegena pakkhanditvā sace pi mattavaravāraṇo hoti tatth'; eva naṃ jīvitakkhāyaṃ pāpetvā sayam pi varamaṃsaṃ khādati sigālassāpi deti. Sigālo kucchipūraṃ maṃsaṃ khāditvā guham pavisitvā niddāyati. So gacchante gacchante kāle mānaṃ vaḍḍhesi: "aham pi catuppādo va, kiṃkāraṇā divase divase parehi posiyamāno viharāmi, ito paṭṭhāya aham pi hatthiādayo paharitvā maṃsaṃ khādissāmīti, sīho pi migarājā ‘viroca sāmīti'; vuttam eva padaṃ nissāya vāraṇe vadheti, aham pi sīheṇa ‘viroca jambukā'; 'ti maṃ vadāpetvā ekaṃ varavāraṇaṃ vadhitvā maṃsaṃ khādissāmīti" so sīhaṃ upasaṃkamitvā etad avoca: "sāmi mayā dīgharattaṃ tumhehi vadhitavaravāraṇānaṃ maṃsaṃ khāditaṃ, aham pi ekaṃ vāraṇaṃ paharitvā maṃsaṃ khāditukāmo tumhehi nipannaṭṭhāne Kañcanaguhāyaṃ nipajjissāmi, tumhe pabbatapāde vicarantaṃ varavāraṇaṃ oloketvā mama santikaṃ āgantvā ‘viroca jambukā'; 'ti vadetha, ettakamattam pi maccheraṃ mā karitthā" ti. Atha naṃ sīho āha: "jambuka vāraṇe vadhituṃ samattho sīhakule uppanno, vāraṇaṃ paharitvā maṃsaṃ khādanasamattho sigālo nāma loke n'; atthi, mā te etaṃ rucci, mayā vadhitavaravāraṇānaṃ ñeva maṃsaṃ khāditvā vasassū" 'ti. So evaṃ vutte pi oramituṃ na icchi, punappuna yāci yeva.
Sīho taṃ nivāretuṃ asakkonto sampaṭicchitvā "tena hi mama vasanaṭṭhānaṃ pavisitvā nipajjā" 'ti jambukaṃ Kañcanaguhāyaṃ nipajjāpetvā pabbatapāde mattavāraṇaṃ oloketvā guhādvāraṃ gantvā "viroca jambukā" 'ti āha. Sigālo Kañcanaguhāya nikkhamitvā vijambhitvā catuddisaṃ oloketvā tikkhattuṃ vassitvā


[page 493]
4. Naṅguṭṭhajātaka. (144.) 493
[... content straddling page break has been moved to the page above ...] "mattavaravāraṇassa kumbhe patissāmīti" virajjhitvā pādamūle pati. Vāraṇo dakkhiṇapādaṃ ukkhipitvā tassa sīsaṃ akkami, sīsaṭṭhīni cuṇṇavicuṇṇāni ahesuṃ. Ath'; assa sarīraṃ vāraṇo pādena saṃgharitvā rāsiṃ katvā upari laṇḍaṃ pātetvā koñcanādaṃ nadanto araññaṃ pāvisi. Bodhisatto imaṃ pavattiṃ disvā "idāni viroca jambukā" 'ti vatvā imaṃ gātham āha:

  Ja_I,15.3(=143).1: Lasī ca te nipphalitā matthako ca vidālito,
                 sabbā te phāsukā bhaggā, ajja kho tvaṃ virocasīti. || Ja_I:139 ||


     Tattha lasīti matthaluṅgā, nipphalitā ti nikkhantā.
     Bodhisatto imaṃ gāthaṃ vatvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ desanaṃ āharitvā jātakaṃ samodhānesi: "Tadāsigālo Devadatto ahosi, sīho pana aham evā" 'ti. Virocanajātakaṃ.

                      4. Naṅguṭṭhajātaka.
     Bahum petaṃ asabbhi jātavedā 'ti. Idaṃ Satthā Jetavane viharanto ājīvikānaṃ micchātapaṃ ārabbha kathesi. Tadā kira ājīvikā Jetavanapiṭṭhiyaṃ nānappakāraṃ micchātapaṃ caranti.
Sambahulā bhikkhū tesaṃ ukkuṭikappadhānavaggulivatakaṇṭakappassayapañcatapanādibhedamicchātapaṃ disvā Bhagavantaṃ pucchiṃsu:
"atthi nu kho bhante imaṃ micchātapaṃ nissāya kāci vaḍḍhīti." Satthā "na bhikkhave evarūpaṃ micchātapaṃ nissāya kusalaṃ vā vaḍḍhi vā atthi, pubbe paṇḍitā ‘evarūpaṃ tapaṃ nissāya kusalaṃ vā vaḍḍhi vā bhavissatīti'; saññāya jātaggiṃ gahetvā araññaṃ pavisitvā aggijuhanādivasena kiñci vaḍḍhiṃ apassantā aggiṃ udakena nibbāpetvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyanā ahesun" ti vatvā atītaṃ āhari:


[page 494]
494 I. Ekanipāta. 15. Kakaṇṭakavagga
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto udiccabrāhmaṇakule nibbatti. Tassa jātadivase mātāpitaro jātaggiṃ gahetvā ṭhapesuṃ. Atha naṃ soḷasavassakāle etad avocuṃ: "mayan te putta jātadivase aggiṃ gaṇhimha, sace si agāraṃ ajjhāvasitukāmo tayo vede uggaṇha, atha Brahmalokaṃ gantukāmo aggiṃ gahetvā araññaṃ pavisitvā aggiṃ paricaranto Mahābrahmānaṃ ārādhetvā Brahmaloka-parāyano hohīti". So "na mayhaṃ agārena attho" ti aggiṃ gahetvā araññaṃ pavisitvā assamapadaṃ māpetvā aggiṃ paricaranto araññe vihāsi. So ekadivasaṃ paccantagāmake godakkhiṇaṃ labhitvā taṃ goṇaṃ assamapadaṃ netvā cintesi: "Aggiṃ Bhagavantaṃ gomaṃsaṃ khādāpessāmīti". Ath'; assa etad ahosi: "idha loṇaṃ n'; atthi, Aggi Bhagavā aloṇaṃ khādituṃ na sakkhissati, gāmato loṇaṃ āharitvā Aggiṃ Bhagavantaṃ saloṇakaṃ khādāpessāmīti". So taṃ tatth'; eva bandhitvā loṇatthāya gāmaṃ agamāsi. Tasmiṃ gate sambahulā luddakā taṃ ṭhānaṃ āgatā goṇaṃ disvā vadhitvā maṃsaṃ pacitvā khāditvā naṅguṭṭhañ ca jaṃghañ ca cammañ ca tatth'; eva chaḍḍetvā avasesamaṃsaṃ ādāya agamaṃsu. Brāhmaṇo āgantvā naṅguṭṭhādimattañ ca disvā cintesi: "ayaṃ Aggi Bhagavā attano santakam pi rakkhituṃ na sakkoti, maṃ kadā rakkhissati, iminā Agginā pariharaṇena niratthakena bhavitabbaṃ, n'; atthi itonidānaṃ kusalaṃ vā vaḍḍhi vā" ti so aggiparicariyāya vigatacchando "hambho Aggi Bhagavā, tvaṃ attano pi santakaṃ rakkhituṃ asakkonto maṃ kadā rakkhissasi, maṃsaṃ n'; atthi, ettakena pi tussāhīti naṅguṭṭhādīni aggimhi pakkhipanto imaṃ gātham āha:

  Ja_I,15.4(=144).1: Bahum p'; etaṃ asabbhi Jātaveda
                 yan taṃ vāladhinābhipūjayāma,




[page 495]
5. Rādhajātaka. (145.) 495
                 maṃsārahassa n'; atth'; ajja maṃsaṃ,
                 naṅguṭṭham pi bhavaṃ paṭiggahātū 'ti. || Ja_I:140 ||

     Tattha bahum p'; etan ti ettakam pi bahuṃ, asabbhīti asappurisa asādhujātika, jātavedā 'ti aggi hi jātamatto va vediyati ñāyati pākaṭo hoti tasmā jātavedo ti vuccati, yan taṃ vāladhinābhipūjayāmā ti yaṃ ajja mayaṃ attano pi santakaṃ rakkhituṃ asamatthaṃ Bhagavantaṃ vāladhinā abhipūjayāma etam pi te bahum evā 'ti dasseti, maṃsārahassā 'ti maṃsārahassa tuyhaṃ n'; atthi ajja maṃsaṃ, naṅguṭṭham pi bhavaṃ paṭiggahātū 'ti attano santakaṃ rakkhituṃ asakkonto bhavaṃ iminā sajaṃghacammaṃ naṅguṭṭham pi patigaṇhatū 'ti.
     Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Brahmaloka-parāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "nibbutaggi tāpaso aham eva tena samayenā" 'ti. Naṅguṭṭhajātakaṃ.

                      5. Rādhajātaka.
     Na tvaṃ Rādha vijānāsīti. Idaṃ Satthā Jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Paccuppannavatthuṃ Indriyajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ āmantetvā "bhikkhu, mātugāmo nāma arakkhiyo, ārakkhaṃ ṭhapetvā rakkhantāpi naṃ rakkhituṃ na sakkonti, tvam pi pubbe etaṃ ārakkhaṃ ṭhapetvā rakkhanto pi rakkhituṃ nāsakkhi, idāni kathaṃ rakkhissasīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sukayoniyaṃ nibbatti. Kāsiraṭṭhe eko brāhmaṇo Bodhisattañ ca kaniṭṭhabhātaraṃ c'; assa puttaṭṭhāne ṭhapetvā posesi. Tesu Bodhisattassa Poṭṭhapādo ti nāmaṃ ahosi, itarassa Rādho ti. Tassa pana brāhmaṇassa bhariyā anācārī hoti dussīlā. So vohāratthāya gacchanto ubho pi bhātaro āha: "tātā sace vo mātā brāhmaṇī anācāraṃ ācarati vāreyyātha nan" ti.
Bodhisatto āha: "sādhu tāta, vāretuṃ sakkontā vāreyyāma,


[page 496]
496 I. Ekanipāta. 15. Kakaṇṭakavagga
asakkontā tuṇhī bhavissāmā" 'ti. Evaṃ brāhmaṇo brāhmaṇiṃ sukānaṃ niyyādetvā vohāratthāya gato. Tassa gatadivasato paṭṭhāya brāhmaṇī aticarituṃ āraddhā, pavisantānañ ca nikkhamantānañ ca anto n'; atthi. Tassā kiriyaṃ disvā Rādho Bodhisattaṃ āha: "bhātika, amhākaṃ pitā ‘sace vo mātā anācāraṃ ācarati vāreyyāthā'; 'ti vatvā gato, idāni c'; esā anācāraṃ ācarati, vārema nan" ti. Bodhisatto "tāta, tvaṃ attano avyattatāya bālabhāven'; evaṃ vadesi, mātugāmaṃ nāma ukkhipitvā carantāpi rakkhituṃ na sakkonti, yaṃ kammaṃ kātuṃ na sakkā na taṃ kātuṃ vaṭṭatīti" vatvā imaṃ gātham āha:

  Ja_I,15.5(=145).1: Na tvaṃ Rādha vijānāsi aḍḍharatte anāgate,
                 avyāyataṃ vilapasi, virattā Kosiyāyane ti. || Ja_I:141 ||


     Tattha na tvaṃ Rādha vijānāsi aḍḍharatte anāgate ti tāta Rādha tvaṃ na jānāsi aḍḍharatte anāgate paṭhamayāme yeva ettakā janā āgatā idāni ko jānāti kittakāpi āgamissanti, avyāyataṃ vilapasīti tvaṃ avyattavilāpaṃ vilapasi, virattā kosiyāyane ti mātā no kosiyāyanī brāhmaṇī virattā amhākaṃ pitari nippemā jātā, sac'; assā tasmiṃ sineho vā pemaṃ vā bhaveyya na evarūpaṃ anācāraṃ kareyyā 'ti imam atthaṃ etehi vyañjanehi pakāsesi.
     Evaṃ pakāsetvā ca pana brāhmaṇiyā saddhiṃ Rādhassa vattuṃ nādāsi. Sāpi yāva brāhmaṇassa anāgamanā yathāruciyā vicari. Brāhmaṇo āgantvā Poṭṭhapādaṃ pucchi: "tāta kīdisī te mātā" ti. Bodhisatto brāhmaṇassa sabbaṃ yathābhūtaṃ kathetvā "kin te tāta evarūpāya dussīlāyā" 'ti ca vatvā "tāta amhehi mātuyā dosassa kathitakālato paṭṭhāya na sakkā idha vasitun" ti brāhmaṇassa pāde vanditvā saddhiṃ Rādhena uppatitvā araññaṃ agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā cattāri saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. "Tadā pana brāhmaṇo brāhmaṇī ca ete yeva dve janā ahesuṃ, Rādho pan-Ānando, Poṭṭhapādo pana aham evā" 'ti. Rādhajātakaṃ.


[page 497]
6. Kākajātaka. (146.) 497

                      6. Kākajātaka.
     Api nū hanukā santā ti. Idaṃ Satthā Jetavane viharanto sambahule mahallake bhikkhū ārabbha kathesi. Te kira gihikāle Sāvatthiyaṃ kuṭumbikā aḍḍhā mahaddhanā aññamaññaṃ sahāyakā ekato hutvā puññāni karontā Satthu dhammadesanaṃ sutvā "mayaṃ mahallakā, kin no gharāvāsena, Satthu santike ramaṇīye Buddhasāsane pabbajitvā dukkhass'; antaṃ karissāmā" ti sabbaṃ sāpateyyaṃ puttadhītādīnaṃ datvā assumukhaṃ ñātisaṃghaṃ pahāya Satthāraṃ pabbajjaṃ yācitvā pabbajiṃsu, pabbajitvā ca pana pabbajjānurūpaṃ samaṇadhammaṃ na kariṃsu, mahallakabhāvena dhammam pi na pariyāpuṇiṃsu, gihikāle viya pabbajitakāle pi vihārapariyante paṇṇasālā kāretvā ekako va vasiṃsu, piṇḍāya carantāpi aññattha agantvā yebhuyyena attano puttadārass'; eva gehaṃ gantvā bhuñjiṃsu. Tesu ekassa purāṇadutiyikā sabbesam pi mahallakatherānaṃ upakārā ahosi, tasmā sesāpi attanā laddhaṃ āhāraṃ gahetvā tassā yeva gehe nisīditvā bhuñjanti, sāpi tesaṃ yathāsannihitaṃ sūpavyañjanaṃ deti. Sā aññatarena ābādhena phuṭṭhā kālam akāsi. Atha te mahallakatherā vihāraṃ gantvā aññamaññaṃ gīvāsu gahetvā "madhurahattharasā upāsikā kālakatā" ti vihārapaccante rodantā vicariṃsu. Tesaṃ saddaṃ sutvā ito c'; ito ca bhikkhū sannipatitvā "āvuso kasmā rodathā" 'ti pucchiṃsu. Te "amhākaṃ sahāyassa purāṇadutiyikā madhurahattharasā kālakatā, amhākaṃ ativiya upakārā, idāni kuto tathārūpaṃ labhissāma, iminā kāraṇena rodimhā" 'ti āhaṃsu. Tesaṃ taṃ vippakāraṃ disvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesum: "āvuso iminā nāma kāraṇena mahallakattherā aññamaññaṃ gīvāya gahetvā vihārapaccante rodantā vicarantīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; eva te tassā kālakiriyāya rodantā vicaranti, pubbe p'; ete imaṃ kākayoniyaṃ nibbattitvā samudde mataṃ nissāya ‘samuddaudakaṃ ussiñcitvā etaṃ nīharissāmā'; 'ti vāyamantā paṇḍite nissāya jīvitaṃ labhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto samudde devatā hutvā nibbatti. Ath'; eko kāko attano bhariyaṃ kākiṃ ādāya gocaraṃ pariyesamāno samuddatīraṃ agamāsi.


[page 498]
498 I. Ekanipāta. 15. Kakaṇṭakavagga
[... content straddling page break has been moved to the page above ...] Tasmiṃ kāle manussā samuddatīre khīrapāyāsamacchamaṃsasurādīhi nāgabalikammaṃ katvā pakkamiṃsu. Kāko balikammaṭṭhānaṃ gantvā khīrādīni disvā saddhiṃ kākiyā khīrapāyāsamacchamaṃsādīni paribhuñjitvā bahuṃ suraṃ pivi. Te ubho pi surāmadamattā "samuddakīḷaṃ kīḷissāmā" ti velante nīsīditvā nahāyituṃ ārabhiṃsu. Ath'; ekā ūmi āgantvā kākiṃ gahetvā samuddaṃ pavesesi. Tam eko maccho maṃsaṃ khāditvā ajjhohari. Kāko "bhariyā me matā" ti rodi paridevi. Ath'; assa paridevanasaddaṃ sutvā bahū kākā sannipatitvā "kiṃkāraṇā rodasīti" pucchiṃsu. "Sahāyikā vo velante nahāyamānā ūmiyā haṭā" ti te sabbe pi ekarāvaṃ ravantā rodiṃsu. Atha nesaṃ etad ahosi: "imaṃ samuddūdakaṃ nāma amhākaṃ kiṃ pahoti, udakaṃ ussiñcitvā samuddaṃ tucchaṃ katvā sahāyikaṃ nīharissāmā" 'ti te mukhaṃ pūretvā pūretvā udakaṃ bahi chaḍḍenti, loṇūdakena ca gale sussamāne uṭṭhāy'; {uṭṭhāya} thalaṃ gantvā vissamanti. Te hanūsu kilantesu mukhesu sukkhantesu akkhīsu rattesu niddākilantā hutvā aññamaññaṃ āmantetvā "ambho mayaṃ samuddaudakaṃ gahetvā bahi pātema, gahitagahitaṭṭhānaṃ puna udakena pūrati, samuddaṃ tucchaṃ kātuṃ na sakkhissāmā" 'ti vatvā imaṃ gātham āhaṃsu:

  Ja_I,15.6(=146).1: Api nū hanukā santā, mukhañ ca parisussati,
                 oramāma na pārema, pūrat'; eva mahodadhīti. || Ja_I:142 ||


     Tattha api nū hanukā santā ti api no hanukā santā ti, api amhākaṃ hanukā kilantā, oramāma na pāremā 'ti mayaṃ attano balena mahāsamuddaudakaṃ ākaḍḍhema osārema, tucchaṃ pana naṃ kātuṃ na sakkoma, ayaṃ hi pūrat'; eva mahodadhi.
     Evañ ca pana vatvā sabbe pi te kākā "tassā kākiyā evarūpaṃ nāma tuṇḍaṃ ahosi evarūpāni vaṭṭakkhīni evarūpaṃ chavisaṇṭhānaṃ evarūpo madhurasaddo, sā no imaṃ corasamuddaṃ nissāya naṭṭhā" ti bahuṃ vippalapiṃsu. Te evaṃ vippalapamāne samudde devatā bheravarūpaṃ dassetvā palāpesi.


[page 499]
7. Puppharattajātaka. (147.) 499
[... content straddling page break has been moved to the page above ...] Evaṃ tesaṃ sotthi ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā kākī ayaṃ purāṇadutiyikā ahosi, kāko mahallakatthero, sesakākā mahallakattherā, samuddadevatā pana aham evā" 'ti. Kākajātakaṃ.

                      7. Puppharattajātaka.
     Na idaṃ dukkhaṃ aduṃ dukkhan ti. Idaṃ Satthā Jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
So hi Bhagavatā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhito" ti vutte "saccan" ti vatvā "kena ukkaṇṭhāpito sīti" ca puṭṭho "purāṇadutiyikāyā" 'ti vatvā "madhurahattharasikā bhante sā itthī, na sakkomi taṃ vinā vasitun" ti āha. Atha naṃ Satthā "esā te bhikkhu anatthakārikā, pubbe pi tvaṃ etaṃ nissāya sūle uttāsito, etaṃ ñeva paridevamāno kālaṃ katvā niraye nibbatto, idāni taṃ kasmā puna patthesīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto ākāsaṭṭhadevatā ahosi. Atha Bārāṇasiyaṃ kattikarattivārachaṇo sampatto hoti, nagaraṃ devanagaraṃ viya alaṃkariṃsu, sabbo jano chaṇakīḷānissito ahosi. Ekassa pana duggatamanussassa ekam eva ghanasāṭakayugaṃ ahosi, so taṃ sudhotaṃ dhovāpetvā obhañjāpetvā satavalikaṃ sahassavalikaṃ kāretvā ṭhapesi. Atha naṃ bhariyā evam āha: "icchām'; ahaṃ sāmi kusumbharattaṃ nivāsetvā ekaṃ pārupitvā tava kaṇṭhe laggā kattikarattivāraṃ caritun" ti. "Bhadde, kuto amhākaṃ daliddānaṃ kusumbhaṃ, suddhavatthaṃ nivāsetvā kīḷāhīti". "Kusumbharattaṃ alabhamānā chaṇakīḷaṃ na kīḷissāma, tvaṃ aññaṃ itthiṃ gahetvā kīḷassū" 'ti. "Bhadde, kiṃ maṃ pīḷesi, kuto amhākaṃ kusumbhan" ti. "Sāmi, purisassa icchāya sati kiṃ nāma n'; atthi, nanu rañño kusumbhavatthusmiṃ bahuṃ kusumbhan" ti.


[page 500]
500 I. Ekanipāta. 15. Kakaṇṭakavagga
"Bhadde, taṃ ṭhānaṃ rakkhasapariggahītapokkharaṇīsadisaṃ, balavā rakkhā, na sakkā upasaṃkamituṃ, mā te etaṃ rucci, yathāladdhen'; eva tussassū" 'ti. "Sāmi rattibhāge andhakāre sati purisassa agamanīyaṭṭhānaṃ nāma n'; atthīti". Iti so tāya punappuna kathentiyā kilesavasena vacanaṃ gahetvā "hotu bhadde, mā cintayitthā" 'ti taṃ samassāsetvā rattibhāge jīvitaṃ pariccajitvā nagarā nikkhamitvā rañño kusumbhavatthuṃ gantvā vatiṃ madditvā antovatthuṃ pāvisi. Ārakkhamanussā vatisaddaṃ sutvā "coro" ti parivāretvā gahetvā paribhāsitvā koṭṭetvā bandhi. Pabhātāya rattiyā rañño dassesuṃ, rājā "gacchatha, naṃ sūle uttāsethā" 'ti āha. Atha naṃ pacchābāhaṃ bandhitvā vajjabheriyā vajjamānāya nagarā nikkhamitvā sūle uttāsesuṃ. Balavavedanā vattanti, kākā sīse nilīyitvā kaṇayaggasadisehi tuṇḍehi akkhīni vijjhanti, So tathārūpam pi dukkhaṃ amanasikaritvā tam eva itthiṃ anussaritvā "tāya nāmāpi ghanapuppharattanivatthāya kaṇṭhe āsattabāhuyugalāya saddhiṃ kattikarattivārato parihīno" ti cintetvā imaṃ gātham āha:

  Ja_I,15.7(=147).1: Na idaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati vāyaso
                 yaṃ sāmā puppharattena kattikaṃ nānubhossatīti. || Ja_I:143 ||


     Tattha na idaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati vāyaso ti yañ ca idaṃ sūle lagganapaccayaṃ kāyikacetasikadukkhaṃ yañ ca lohamayehi viya tuṇḍehi vāyaso tudati idaṃ sabbaṃ pi mayhaṃ na dukkhaṃ, aduṃ dukkhaṃ, etaṃ yeva pana me dukkhan ti attho, kataraṃ: yaṃ sāmā puppharattena kattikaṃ nānubhossati yaṃ sā piyaṅgusāmā mama bhariyā ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā evaṃ ghanapuppharattena vatthayugena acchannā maṃ kaṇṭhe gahetvā kattikarattivāraṃ nānubhavissati imaṃ mayhaṃ dukkhaṃ, etad eva hi maṃ bādhatīti.
     So evaṃ mātugāmaṃ ārabbha vippalapanto yeva kālaṃ katvā niraye nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi: "Tadā jayampatikā idāni jayampatikā, taṃ kāraṇaṃ paccakkhaṃ katvā ṭhitaākāsaṭṭhadevatā pana aham evā" 'ti. Puppharattajātakaṃ.


[page 501]
8. Sigālajātaka. (148) 501

                      8. Sigālajātaka.
     Nāhaṃ punaṃ na ca punan ti. Idaṃ Satthā Jetavane viharanto kilesaniggahaṃ ārabbha kathesi. Sāvatthīyaṃ kira pañcasatamattā sahāyakā mahāvibhavā seṭṭhiputtā Satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajitvā Jetavane antokoṭisanthāre vihariṃsu.
Ath'; ekadivasaṃ tesaṃ aḍḍharattasamaye kilesanissito saṃkappo uppajji.
Te ukkaṇṭhitvā attanā jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu.
Atha Satthā aḍḍharattasamanantare sabbaññūtañāṇadaṇḍadīpikaṃ ukkhipitvā "katarāya nu kho ratiyā Jetavane bhikkhū viharantīti" ajjhāsayaṃ olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṃkappassa uppannabhāvaṃ aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ viya ekacakkhuko puriso cakkhuṃ viya attano sāvake rakkhati, pubbaṇhādisu yasmiṃ yasmiṃ samaye tesaṃ kilesā uppajjanti te tesaṃ kilese tatoparaṃ vaḍḍhituṃ adatvā tasmiṃ tasmiṃ yeva samaye niggaṇhāti, ten'; assa etad ahosi: "ayaṃ cakkavattirañño antonagare yeva corānaṃ uppannakālo viya vattati, idān'; eva nesaṃ dhammadesanaṃ kathetvā te kilese niggaṇhitvā arahattaṃ dassāmīti" so surabhigandhakuṭito nikkhamitvā madhurassarena "Ānandā" 'ti āyasmantaṃ dhammabhaṇḍāgārikaṃ Ānandattheraṃ āmantesi. Thero "kiṃ bhante" ti āgantvā vanditvā aṭṭhāsi. "Ānanda yattakā bhikkhū antokoṭisanthāre viharanti sabbe va gandhakuṭipariveṇe sannipātehīti". Evaṃ kir'; assa ahosi: "sac'; āhaṃ te yeva pañcasatā bhikkhū pakkosāpessāmi ‘Satthārā no abbhantare kilesānaṃ uppannabhāvo ñāto'; ti saṃviggamānasā dhammadesanaṃ paṭicchituṃ na sakkhissantītī", tasmā "sabbe sannipātehīti" āha. Thero "sādhu bhante" ti avāpuraṇaṃ ādāya pariveṇena parivenaṃ āhiṇḍitvā sabbe bhikkhū gandhakuṭipariveṇe sannipātetvā Buddhāsanaṃ paññāpesi. Satthā pallaṃke ābhujitvā ujuṃ kāyaṃ paṇidhāya silāpaṭhaviyaṃ patiṭṭhahamāno Sineru viya paññattabuddhāsane nisīdi āvelāvelāyamakayamakā chabbaṇṇabuddharasmiyo vissajjento, tāpi rasmiyo pātimattā chattamattā kūṭāgārakucchimattā chijjitvā chijjitvā gaganatalaṃ vijjullatā viya saṃcariṃsu. Aṇṇavakucchiṃ khobhetvā bālasuriyuggamanakālo viya ahosi. Bhikkhusaṃgho pi Satthāraṃ vanditvā garucittaṃ paccupaṭṭhapetvā rattakambalasāṇiṃ parikkhipanto viya parivāretvā nisīdi Satthā brahmassaraṃ nicchārento bhikkhū āmantetvā


[page 502]
502 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...] "na bhikkhave bhikkhunā nāma kāmavitakkaṃ vyāpādavitakkaṃ vihiṃsāvitakkan ti ime tayo akusalavitakke vitakketuṃ vaṭṭati, antouppannakileso hi parittako ti ñātuṃ na vaṭṭati, kileso nāma paccāmittasadiso, paccāmitto ca khuddako nāma n'; atthi, okāsaṃ labhitvā vināsam eva pāpeti, evam evaṃ appamattako pi kileso uppajjitvā vaḍḍhituṃ labhanto mahāvināsam pāpeti, kileso nāma esa halāhalavisūpamo uppāditacchavikaṇḍunibho āsīvisapaṭibhāgo asaniaggisadiso allīyituṃ na yutto, āsaṃkitabbo, uppannupannakkhaṇe yeva paṭisaṃkhānabalena bhāvanabalena yathā muhuttam pi hadaye aṭhatvā paduminipattā udabindūni viya vivaṭṭati evaṃ pajahitabbo, porāṇakapaṇḍitāpi appamattakam pi kilesaṃ garahitvā yathā puna abbhantare n'; uppajjati evaṃ niggaṇhiṃsū" 'ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto sigālayoniyaṃ paṭisandhiṃ gahetvā raraññe nadītīre nivāsaṃ kappesi. Ath'; eko jarahatthi Gaṅgatīre kālam akāsi.
Sigālo gocarapasuto taṃ sarīraṃ disvā "mahā me gocaro uppanno" ti gantvā soṇḍe ḍasi, naṅgalīsāya daṭṭhakālo viya ahosi.
So "n'; atth'; ettha khāditabbayuttakan" ti dante ḍasi, aṭṭhimhi daṭṭhakālo viya ahosi. Kaṇṇe ḍasi, suppakoṭiyaṃ daṭṭhakālo viya ahosi. Udare dasi, kusūle daṭṭhakālo viya ahosi. Pāde ḍasi, udukkhale daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍasi, musale daṭṭhakālo viya ahosi. "Etthāpi n'; atthi khāditabbayuttakan" ti sabbattha assādaṃ alabhanto vaccamagge ḍasi, mudupūve daṭṭhakālo viya ahosi. So "laddhaṃ dāni me imasmiṃ sarīre muduṃ khāditabbayuttaṭṭhānan" ti tato patthāya khādanto antokucchiṃ pavisitvā vakkahadayādīni khāditvā pipāsitakāle lohitaṃ pivitvā nipajjitakāle udaraṃ pattharitvā nipajjati. Ath'; assa etad ahosi:
"idaṃ hatthisarīraṃ mayhaṃ nivāsasukhatāya gehasadisaṃ, khāditukāmatāya sati pahūtamaṃsaṃ, kiṃ dāni me aññattha kamman" ti so aññattha agantvā hatthikucchiyam yeva maṃsaṃ khāditvā vasati. Gacchante gacchante kāle nidāghavātasamphassena c'; eva suriyarasmisantāpena ca taṃ kuṇapaṃ sussitvā valiyo gaṇhi.


[page 503]
8. Sigālajātaka. (148) 503
[... content straddling page break has been moved to the page above ...] Sigālassa paviṭṭhadvāraṃ pihitaṃ. Antokucchi andhakāro ahosi. Sigālassa lokantarikanivāso viya jāto.
Kuṇape sussante maṃsam pi sussi. Lohitam pi pacchijji. So nikkhamanadvāraṃ alabhanto bhayappatto hutvā sandhāvanto ito c'; ito ca paharitvā nikkhamanadvāraṃ pariyesamāno vicarati. Evaṃ tasmiṃ ukkhaliyaṃ piṭṭhapiṇḍī viya antokucchiyaṃ sijjamāne katipāhaccayena mahāmegho pāvassi. Atha maṃ kuṇapaṃ temitvā uṭṭhāya pakatisaṇṭhānena aṭṭhāsi. Vaccamaggo vivaṭo hutvā tārakā viya paññāyi. Sigālo taṃ chiddaṃ disvā "idāni me jīvitaṃ laddhan" ti yāva hatthisīsā paṭikkamitvā vegena pakkhanditvā vaccamaggaṃ sīsena paharitvā nikkhami. Tassa sambhinnasarīrattā sabbalomāni vaccamagge allīyiṃsu. So tālakkhandhasadisena nillomena sarīrena ubbiggacitto muhuttaṃ dhāvitvā nivattitvā nisinno sarīraṃ oloketvā "idaṃ dukkhaṃ mayhaṃ na aññena kataṃ, lobbahetu lobhakāraṇā lobhaṃ nissāya mayā etaṃ kataṃ, ito dāni paṭṭhāya na lobhavasiko bhavissāmi, puna hatthisarīraṃ nāma na pavisissāmīti" saṃviggahadayo hutvā imaṃ gātham āha:

  Ja_I,15.8(=148).1: Nāhaṃ punaṃ na ca punaṃ na cāpi apunappunaṃ
                 hatthibondiṃ pavekkhāmi, tathā hi bhayatajjito ti. || Ja_I:144 ||


     Tattha na cāpi apunappunan ti akāro nipātamatto. Ayam pan'; etissā sakalāya pi gāthāy'; attho: ahaṃ hi ito puna tato ca punan ti vuttavārato puna tato pi ca punappunaṃ vāraṇasarīrasaṃkhātaṃ hatthibondiṃ na pavekkhāmi, kiṃkāraṇā: taṭhā hi bhayatajjito tathā hi ahaṃ imasmiṃ yeva pavesane bhayatajjito, maraṇabhayena santāsaṃ saṃvegaṃ āpādito ti.
     Evañ ca pana vatvā tato ca palāyitvā puna taṃ vā aññaṃ vā hatthisarīram pi nivattitvā na olokesi, tato paṭṭhāya na lobhavasiko ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā "bhikkhave antouppannakilesassa nāma vaḍḍhituṃ adatvā tattha tatth'; eva niggaṇhituṃ vaṭṭatīti" vatvā saccāni pakāsetvā jātakaṃ samodhānesi:


[page 504]
504 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...] (Saccapariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu, avasesesu keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ) "Tadā sigālo aham eva ahosin" ti. Sigālajātakaṃ.

                      9. Ekapaṇṇajātaka.
     Ekapaṇṇo ayaṃ rukkho ti. Idaṃ Satthā Vesāliyaṃ upanissāya mahāvane kūṭāgārasālāyaṃ viharanto vesālikaṃ duṭṭhaLicchavikumārakaṃ ārabbha kathesi. Tasmiṃ hi kāle Vesālinagaraṃ gāvutagāvutantare tīhi pākārehi parikkhittaṃ tīsu ṭhānesu gopuraṭṭālakayuttaṃ paramasobhaggappattaṃ. Tattha niccakālaṃ rajjaṃ kāretvā vasantānaṃ yeva rājūnaṃ sattasahassāni sattasatāni satta ca rājāno honti, tattakā yeva uparājāno tattakā senāpatino tattakā bhaṇḍāgārikā.
Tesaṃ rājakumārānaṃ antare eko duṭṭha-Licchavikumāro nāma ahosi kodhano caṇḍo pharuso daṇḍena saddhiṃ {āsīviso} viya niccaṃ pajjalito.
Kodhena tassa purato dve tīṇi vacanāni kathetuṃ samattho nāma n'; atthi, taṃ n'; eva mātāpitaro na ñātayo na mittasuhajjā sikkhāpetuṃ nāsakkhiṃsu. Ath'; assa mātāpitunnaṃ etad ahosi: "ayaṃ kumāro atipharuso sāhasiko, ṭhapetvā Sammāsambuddhaṃ añño imaṃ vinetuṃ samattho nāma n'; atthi, Buddhaveneyyena bhavitabban" ti te naṃ ādāya Satthu santikaṃ gantvā vanditvā "bhante ayaṃ kumāro caṇḍo pharuso kodhena pajjalati, imassa ovādaṃ dethā" 'ti. Satthā taṃ kumāraṃ ovadi: "kumāra imesu nāma sattesu caṇḍena pharusena sāhasikena viheṭhakajātikena na bhavitabbaṃ, pharusavāco nāma vijātamātuyāpi pituno pi puttassa pi bhātubhaginīnam pi pajāpatiyāpi mittabandhavānaṃ appiyo hoti amanāpo, ḍasituṃ āgacchanto sappo viya aṭaviyaṃ uṭṭhitacoro viya khādituṃ āgacchanto yakkho viya ca ubbejanīyo hutvā dutiyakacittavāre nirayādisu nibbattati, diṭṭhe yeva ca dhamme kodhano puggalo maṇḍitapasādhito pi dubbaṇṇo va hoti, puṇṇacandasassirīkam pi 'ssa mukhaṃ jālābhihatapadumaṃ viya malaggahītakañcanādāsamaṇḍalaṃ viya virūpaṃ hoti, duddasikaṃ kodhaṃ nissāya hi sattā satthaṃ ādāya attanā va attānaṃ paharanti visaṃ khādanti rajjuyā ubbandhanti papātā patanti, evaṃ kodhavasena kālaṃ katvā nirayādisu uppajjanti, viheṭhakajātiyāpi diṭṭhe yeva dhamme garahaṃ patvā kāyassa bhedā nirayādisu uppajjanti,


[page 505]
9. Ekapaṇṇajātaka. (149.) 505
[... content straddling page break has been moved to the page above ...] puna manussattaṃ labhitvā jātakālato paṭṭhāya rogabahulā. va honti, cakkhurogo sotarogo ti ādisu ca rogesu ekato paṭṭhāya ekasmiṃ patanti, rogena aparimuttā va hutvā niccadukkhitā va honti, tasmā sabbasattesu mettacittena hitacittena bhavitabbaṃ, evarūpo hi puggalo nirayādibhayena parimuccatīti". So kumāro ovādaṃ labhitvā ekovaden'; eva nihatamāno danto nibbisevano mettacitto muducitto ahosi, akkosantam pi paharantam pi nivattivā na olokesi, uddhaṭadāṭho viya sappo alacchinno viya kakkaṭako chinnavisāṇo viya ca usabho ahosi. Tassa taṃ pavattiṃ ñatvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ:
"āvuso duṭṭha-Licchavikumāraṃ suciram pi ovaditvā n'; eva mātāpitaro na ñātimittādayo dametuṃ sakkhiṃsu, Sammāsambuddho pana ekovāden'; eva dametvā nibbisevanaṃ katvā mattavaravāraṇaṃ viya samuggahitāṇañ cha kāraṇaṃ akāsi, yāva subhāsitaṃ idaṃ 'hatthidamakena bhikkhave hatthidammo sārito, ekaṃ yeva disaṃ dhāvati puratthimaṃ vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vā, assadamakena --pe--, godamakena --pe-- dakkhiṇaṃ vā, Tathāgatena bhikkhave arahatā Sammāsambuddhena purisadammo sārito, aṭṭha disā vidhāvati, rūpī rūpāni passati, ayam eva tādiso --pe--, so vuccati yoggācariyānaṃ anuttaro purisadammasārathīti", na hi āvuso Sammāsambuddhena sadiso purisadammasārathi nāma atthīti". Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave idān'; ev'; esa mayā ekovāden'; eva damito, pubbe p'; ahaṃ imaṃ ekovāden'; eva damesin" ti vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto Takkasilāyaṃ tayo vede sabbasippāni ca uggaṇhitvā kañci kālaṃ gharāvāsaṃ vasitvā mātāpitunnaṃ accayena isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā Himavante vāsaṃ kappesi. Tattha ciraṃ vasitvā loṇambilasevanatthāya janapadaṃ āgantvā Bārāṇasiṃ patvā rājuyyāne vasitvā punadivase sunivattho supāruto tāpasākappasampanno bhikkhāya nagaraṃ pavisitvā rājadvāraṃ pāpuṇi.


[page 506]
506 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...] Rājā sīhapañjarena olokento taṃ disvā iriyāpathe pasīditvā "ayaṃ tāpaso santindriyo santamānaso yugamattadaso padavāre padavāre sahassatthavikaṃ ṭhapento viya sīhavijambhitena āgacchati, sace santadhammo nām'; eko atthi imassa ten'; abbhantarena bhavitabban" ti cintetvā ekaṃ amaccaṃ olokesi. So "kiṃ karomi devā" 'ti āha.
"Etaṃ tāpasaṃ ānehīti". So "sādhu devā 'ti Bodhisattaṃ upasaṃkamitvā vanditvā hatthato bhikkhābhājanaṃ gahetvā "kiṃ mahāpuññā" 'ti vutte "bhante rājā pakkosatīti" āha.
Bodhisatto "na mayaṃ rājakulūpagā, hemavatakā nām'; amhā" 'ti āha. Amacco gantvā tam atthaṃ rañño ārocesi. Rājā "añño amhākaṃ kulūpako n'; atthi, ānehi nan "ti āha. Amacco gantvā Bodhisattaṃ vanditvā yācitvā rājanivesanaṃ pavesesi. Rājā Bodhisattaṃ vanditvā samussitasetacchatte kañcanapallaṃke nisīdāpetvā attano paṭiyattaṃ nānaggarasabhojanaṃ bhojetvā "bhante kuhiṃ vasathā" 'ti pucchi. "Hemavatakā mayaṃ mahārājā" ti. "Idāni kahaṃ gacchathā" 'ti "Vassārattānurūpaṃ senāsanaṃ upadhārema mahārājā" 'ti "Tena hi bhante amhākaṃ ñeva uyyāne vasathā" 'ti paṭiññaṃ gahetvā sayam pi bhuñjitvā Bodhisattaṃ ādāya uyyānaṃ gantvā paṇṇasālaṃ māpetvā rattiṭṭhānadivāṭhānāni kāretvā pabbajitaparikkhāre datvā uyyānapālaṃ paṭicchāpetvā nagaraṃ pāvisi. Tato paṭṭhāya Bodhisatto uyyāne vasati. Rājāpi 'ssa divase divase dvatikkhattuṃ upaṭṭhānaṃ gacchati. Tassa pana rañño duṭṭhakumāro nāma putto ahosi caṇḍo pharuso, n'; eva rājā dametuṃ asakkhi na sesañātakā. Amaccāpi brāhmaṇagahapatikāpi ekato hutvā "sāmi, mā evaṃ kari, evaṃ kātuṃ na labbhā" ti kujjhitvā kathentāpi kathaṃ gāhāpetum na sakkhiṃsu. Rājā cintesi: "ṭhapetvā mama ayyaṃ sīlavantaṃ tāpasaṃ añño imaṃ kumāraṃ dametuṃ samattho nāma n'; atthi, so yeva naṃ damessatīti" so kumāraṃ ādāya Bodhisattassa santikaṃ gantvā "bhante ayaṃ kumāro caṇḍo pharuso,


[page 507]
9. Ekapaṇṇajātaka (149.) 507
[... content straddling page break has been moved to the page above ...] mayaṃ imaṃ dametuṃ na sakkoma, tumhe taṃ ekena upāyena sikkhāpethā" 'ti kumāraṃ Bodhisattassa niyyādetvā pakkāmi. Bodhisatto kumāraṃ gahetvā uyyāne vicaranto ekato ekena ekato ekenā 'ti dvīhi yeva pattehi ekaṃ nimbapotakaṃ disvā kumāraṃ āha: "kumāra etassa tāva rukkhassa potakassa paṇṇaṃ khāditvā rasaṃ jānāhīti". So tassa ekaṃ paṇṇaṃ saṃkhāditvā rasaṃ ñatvā dhīti saha kheḷena bhūmiyaṃ nuṭṭhubhi, "kiṃ etaṃ kumārā"'; ti vutte "bhante idān'; ev'; esa rukkho halāhalavisūpamo, vaḍḍhanto pana bahū manusse māressatīti" nimbapotakaṃ uppāṭetvā hatthehi pari madditvā imaṃ gātham āha:

  Ja_I,15.9(=149).1: Ekapaṇṇo ayaṃ rukkho na bhumyā caturaṅgulo
                 phalena visakappena, mahāyaṃ kim bhavissatīti. || Ja_I:145 ||


     Tattha ekapaṇṇo ti ubhosu passesu ekekapaṇṇo, na bhumyā caturaṅgulo ti bhūmito caturaṅgulamattam pi na vaḍḍhito, phalenā ti palāsena, visakappenā ti halāhalavisasadisena, evaṃ khuddako pi samāno evarūpena tittakena paṇṇena samannāgato ti attho, mahāyaṃ kiṃ bhavissatīti yadā panāyaṃ vuddhippatto mahā bhavissati tadā kiṃ nāma bhavissati, addhā manussamāraṇako bhavissatīti evaṃ uppāṭetvā madditvā chaḍḍesin ti āha.
     Atha naṃ Bodhisatto etad avoca: "kumāra tvaṃ imaṃ nimbapotakaṃ idān'; eva evaṃ tittako, mahallakakāle kuto imaṃ nissāya vaḍḍhīti'; uppāṭetvā madditvā chaḍḍesi, yathā tvaṃ etasmiṃ paṭipajji evaṃ eva tvaṃ raṭṭhavāsino pi ‘ayaṃ kumāro daharakāle yeva evaṃ caṇḍo pharuso, mahallakakāle rajjaṃ patvā kiṃ nāma karissati, kuto amhākaṃ etaṃ nissāyo vaḍḍhīti'; tava kulasantakaṃ rajjaṃ adatvā nimbapotakaṃ viya taṃ uppāṭetvā raṭṭhā pabbājaniyakammaṃ karissanti. Tasmā nimbarukkhapaṭibhāgataṃ hitvā ito paṭṭhāya khantimettānuddayasampanno hohīti". So tato paṭṭhāya nihatamāno nibbisevano khantimettānuddayasampanno hutvā Bodhisattassa ovāde ṭhatvā pitu accayena rajjaṃ patvā dānādīni puññakammāni katvā yathākammaṃ agamāsi.


[page 508]
508 I. Ekanipāta. 15. Kakaṇṭakavagga.
[... content straddling page break has been moved to the page above ...]
     Satthā imaṃ dhammadesanaṃ āharitvā "na bhikkhave idān'; ev'; esa duṭṭha-Licchavikumāro mayā damito, pubbe pi ahaṃ etaṃ damesi yevā" 'ti vatvā jātakaṃ samodhānesi: "Tadā duṭṭhakumāro ayaṃ Licchavikumāro ahosi, rājā Ānando, ovādadāyakatāpaso pana aham evā" 'ti. Ekapaṇṇajātakaṃ.

                      10. Sañjīvajātaka.
     Asantaṃ yo paggaṇhātīti. Idaṃ Satthā Veḷuvane viharanto Ajātasattussa rañño asantapaggahaṃ ārabbha kathesi.
So hi Buddhānaṃ paṭikaṇṭakabhūte dussīle pāpadhamme Devadatte pasīditvā taṃ asantaṃ asappurisaṃ paggayha "tassa sakkāraṃ karissāmīti" bahuṃ dhanam pariccajitvā Gayāsīse vihāraṃ kāretvā tass'; eva vacanaṃ gahetvā pitaraṃ dhammarājānaṃ sotāpannaṃ ariyasāvakaṃ ghātetvā attano sotāpattimaggassa upanissayaṃ chinditvā mahāvināsam patto. So hi "Devadatto paṭhavipaviṭṭho" ti sutvā "kacci nu kho mam pi paṭhavi gileyyā" 'ti bhītatasito rajjasukhaṃ na labhati, sayane assādaṃ na vindati, tibbakāraṇābhitunno hatthipoto viya kampamāno vicarati. So paṭhaviṃ phalamānaṃ viya avīcijālaṃ nikkhamantaṃ viya paṭhaviyā attānaṃ giliyamānaṃ viya ādittāya lohapaṭhaviyā uttānakaṃ nippajjāpetvā ayasūlehi koṭṭiyamānaṃ viya ca samanupassi. Ten'; etassa pahaṭakukkuṭasseva muhuttam pi kampamānassa avatthānaṃ nāma na hosi. Sammāsambuddhaṃ passitukāmo khamāpetukāmo pañhaṃ pucchitukāmo ahosi, attano aparādhamahantatāya upasaṃkamituṃ na sakkoti. Ath'; assa Rājagahanagare kattikarattivāre sampatte devanagaraṃ viya nagare alaṃkate mahātale amaccagaṇaparivutassa kañcanāsane nisinnassa Jīvakaṃ Komārabhaccaṃ avidūre nisinnaṃ disvā etad ahosi: "Jīvakaṃ gahetvā Sammāsambuddhaṃ passissāmi, na kho pana sakkā mayā ujukam eva vattuṃ: ‘ahaṃ samma Jīvaka sayaṃ gantuṃ na sakkomi, ehi maṃ satthu santikaṃ nehīti'; pariyāyena pana rattisampadaṃ vaṇṇetvā 'kan nu kho ajja mayaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma yan no payirupāsantānaṃ cittaṃ pasīdeyyā'; 'ti vakkhāmi,


[page 509]
10. Sañjīvajātaka. (150.) 509
[... content straddling page break has been moved to the page above ...] taṃ sutvā amaccā attano Satthārānaṃ vaṇṇaṃ kathessanti, Jīvako pi Sammāsambuddhassa vaṇṇaṃ kathessati, atha naṃ gahetvā Satthu santikaṃ gacchissāmīti" so pañcahi padehi rattiṃ vaṇṇesi:
         "Lakkhaññā vata bho dosinā ratti,
         abhirūpā vata bho dosinā ratti,
         dassanīyā vata bho dosinā ratti,
         pāsādikā vata bho dosinā ratti,
         ramaṇīyā vata bho dosinā ratti,
kaṃ nu khv-ajja mayhaṃ samaṇaṃ vā brāhmaṇaṃ vā payirupāsato cittaṃ pasīdeyyā" 'ti. Ath'; eko amacco Purāṇassa Kassapassa vaṇṇaṃ kathesi eko Makkhaligosālassa eko Ajitakesakambalassa eko Kakudhakaccāyanassa eko sañjayabelaṭṭhiputtassa eko Nāthaputtanigaṇṭhassā 'ti. Rājā tesaṃ kathaṃ sutvā tuṇhī ahosi. So hi Jīvakass'; eva mahāamaccassa kathaṃ paccāsiṃsati. Jīvako pi "rañño maṃ ārabbha kathite yeva jānissāmīti" avidūre tuṇhī nisīdi. Atha naṃ rājā āha:
"tvaṃ pana samma jīvaka kiṃ tuṇhīti". Tasmiṃ khaṇe Jīvako uṭṭhāyāsanā yena Bhagavā ten'; añjaliṃ panāmetvā "eso deva arahaṃ Sammāsambuddho amhākaṃ ambavane viharati saddhiṃ aḍḍhateḷasehi bhikkhusatehi, tañ ca pana Bhagavantaṃ evaṃ kalyāṇo kittisaddo abbhuggato" ti nava arahādiguṇe vatvā jātito paṭṭhāya pubbanimittādibhedaṃ Bhagavato ānubhāvaṃ pakāsetvā "taṃ Bhagavantaṃ devo payirupāsatu, dhammaṃ suṇātu, pañhaṃ pucchatū" 'ti āha. Rājā sampuṇṇamanoratho hutvā "tena hi samma Jīvaka hatthiyānāni kappāpehīti" yānāni kappāpetvā mahantena rājānubhāvena Jīvakambavanaṃ gantvā gandhamaṇḍalamālehi bhikkhusaṃghaparivutaṃ Tathāgataṃ disvā santavīcimajjhe mahaṇṇavaṃ viya niccalaṃ bhikkhusaṃghaṃ ito c'; ito ca anuviloketvā "evarūpā nāma me parisā na diṭṭhapubbā" ti iriyāpathe yeva pasīditvā saṃghassa añjalim paggaṇhitvā thutim katvā Bhagavantaṃ vanditvā ekamantaṃ nisinno sāmaññaphalapañhaṃ pucchi. Ath'; assa Bhagavā dvīhi bhāṇavārehi patimaṇḍetvā Sāmaññaphalasuttantaṃ kathesi. So suttapariyosāne attamano Bhagavantaṃ khamāpetvā uṭṭhāyāsanā padakkhiṇaṃ katvā pakkāmi. Satthā acipakkantassa rañño bhikkhū āmantetvā "khat'; āyaṃ bhikkhave rājā,


[page 510]
510 1. Ekanipāta. 15. Kakaṇṭakavagga.
sac'; āyaṃ bhikkhave rājā issariyakāraṇā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha imasmiṃ yeva āsane virajaṃ vātamalaṃ dhammacakkhuṃ uppajjissatha, Devadattam pana nissāya asantam paggahaṃ katvā sotāpattiphalā parihīno" ti āha. Punadivase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ: "āvuso Ajātasattu kira asantaṃ paggahaṃ katvā dussīlaṃ pāpakammaṃ Devadattaṃ nissāya pitughātakammassa katattā sotāpattiphalā parihīno Devadattena nāsito rājā" ti. Satthā āgantvā "kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā" ti pucchitvā "imāya nāmā" 'ti vutte "na bhikkhave Ajātasattu idān'; eva asantaṃ paggahaṃ katvā mahāvināsam patto, pubbe p'; esa asantapaggahen'; eva attānaṃ nāsesīti" vatvā atītaṃ āhari:
     Atīte Bārāṇasiyaṃ Brahmadatte rajjaṃ kārente Bodhisatto mahāvibhave brāhmaṇakule nibbattitvā vayapatto Takkasilaṃ gantvā sabbasippāni uggaṇhitvā Bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcamāṇavakasatāni sippaṃ vāceti.
Tesu māṇavesu Sañjīvo nāma māṇavo atthi. Bodhisatto tassa matakuṭṭhāpanamantaṃ adāsi. So uṭṭhāpanamantam eva gahetvā paṭibāhanamantaṃ pana agahetvā ekadivasaṃ māṇavehi saddhiṃ dāruatthāya araññaṃ gantvā ekaṃ matavyagghaṃ disvā māṇave āha: "bho imaṃ matavyagghaṃ uṭṭhāpessāmīti". Māṇavā "na sakkhissasīti". āhaṃsu. "Passantānaṃ ñeva vo uṭṭhāpessāmīti". "Sace māṇava sakkosi uṭṭhāpehīti" evañ ca pana vatvā te māṇavā rukkhaṃ abhirūhiṃsu. Sañjīvo mantaṃ parivattetvā matavyagghaṃ sakkharāya pahari. Vyaggho uṭṭhāya vegenāgantvā Sañjīvaṃ galanāliyaṃ ḍasitvā jīvitakkhayaṃ pāpetvā tatth'; eva pati. Sañjīvo pi tatth'; eva pati. Ubho pi ekaṭṭhāne yeva matā nipajjiṃsu. Māṇavā dāruṃ ādāya gantvā taṃ pavattiṃ ācariyassa ārocesuṃ. Ācariyo māṇave āmantetvā "tātā asantapaggahakāraṇā nāma ayuttaṭṭhāne sakkārasammānaṃ karonto evarūpaṃ dukkhaṃ paṭilabhati yevā" 'ti vatvā imam gātham āha:


[page 511]
10. Sañjīvajātaka. (150.) 511

  Ja_I,15.10(=150).1: Asantaṃ yo paggaṇhāti asantaṃ c'; ūpasevati
                 tam eva ghāsaṃ kurute vyaggho Sañjīviko yathā ti. || Ja_I:146 ||


     Tattha asantan ti tīhi duccaritehi samannāgataṃ dussīlaṃ pāpadhammaṃ, yo paggaṇhātīti yaṃ khattiyādisu yo koci evarūpaṃ dussīlaṃ pabbajitaṃ vā cīvarādisampadānena gahaṭṭhaṃ vā uparajjasenāpatiṭṭhānādisampadānena paggaṇhāti sakkārasammānaṃ karotīti attho, asantaṃ c'; ūpasevatīti yo ca evarūpaṃ asantaṃ dussīlaṃ upasevati bhajati payirupāsati, tam eva ghāsaṃ kurute ti tam eva asantaṃ sampaggahantaṃ yo dussīlo pāpapuggalo ghasati saṃkhādati vināsaṃ pāpeti, kathaṃ: vyaggho Sañjīviko yathā ti yathā Sañjīvena māṇavena mantaṃ parivattetvā matavyaggho Sañjīviko jīvitasampadānena sampaggahito attano jīvitadāyakaṃ Sañjīvam eva jīvitā voropetvā tatth'; eva pātesi evam añño pi yo asantasampaggahaṃ karoti so dussīlo taṃ attano sampaggahaṃ eva vināseti, evaṃ asantasampaggāhikā vināsaṃ pāpuṇantīti.
     Bodhisatto imāya gāthāya māṇavānaṃ dhammaṃ desetvā dānādīni puññani katvā yathākammaṃ gato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi:
"Tadā matavyagghupaṭṭhāko māṇavo Ajātasattu ahosi, disāpāmokkho ācariyo pana aham evā" 'ti. Sañjīvajātakaṃ. Kakaṇṭakavaggo pannarasamo. Ekanipātavaṇṇanā niṭṭhitā.