Itivuttaka
Based on the edition by Ernst Windisch,
London : Pali Text Society 1889
(Reprinted 1948, 1975)


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 12.2.2015]


NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.


PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been removed,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Itivuttaka

[page 001]
1
Itivuttakaṃ.
NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA.
[Ekanipāto]
1. (Ek. I.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ: Ekadhammaṃ bhikkhave pajahatha.
Ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Lobhaṃ bhikkhave ekadhammaṃ pajahatha.
Ahaṃ vo pāṭibhogo anāgāmitāyā-ti. Etam-attham bhagavā avoca, tatthetaṃ iti vuccati:
Yena lobhena luddhāse
sattā gacchanti duggatiṃ |
taṃ lobhaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
2. (Ek. I.2) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ: Ekadhammaṃ bhikkhave pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ?
Dosaṃ bhikkhave ekadhammaṃ pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāyā-ti.


[page 002]
2 ITIVUTTAKAṂ. EKANIPĀTO.
[... content straddling page break has been moved to the page above ...] Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena dosena duṭṭhāse
sattā gacchanti duggatiṃ |
taṃ dosaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||
3. (Ek. I.3) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ: Ekadhammaṃ bhikkhave pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ?
Mohaṃ bhikkhave ekadhammaṃ pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāyā-ti. Etam-atthaṃ bhagavā avoca.
tatthetaṃ iti vuccati:
Yena mohena mūḷhāse
sattā gacchanti duggatiṃ |
taṃ mohaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
4. (Ek. I.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ: Ekadhammaṃ bhikkhave pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ?
Kodhaṃ bhikkhave ekadhammaṃ pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena kodhena kuddhāse
sattā gacchanti duggatiṃ |
taṃ kodhaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||


[page 003]
VAGGA I., SUTTA 7. 3
5. (Ek. I.5) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Ekadhammaṃ bhikkhave pajahatha.
Ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ? Makkhaṃ bhikkhave ekadhammaṃ pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāyā-ti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena makkhena makkhāse
sattā gacchanti duggatiṃ |
taṃ makkhaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
6. (Ek. I.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Ekadhammaṃ bhikkhave pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāya. Katamaṃ ekadhammaṃ?
Mānaṃ bhikkhave ekadhammaṃ pajahatha. Ahaṃ vo pāṭibhogo anāgāmitāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena mānena mattāse
sattā gacchanti duggatiṃ |
taṃ mānaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
7. (Ek. I.7) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Sabbaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā-ti.


[page 004]
4 ITIVUTTAKAṂ. EKANIPĀTO.
[... content straddling page break has been moved to the page above ...] Etam-atthaṃ bhagavā avoca, tatthetam iti vuccati:
Yo sabbaṃ sabbato ñatvā
sabbatthesu na rajjati |
sa ve sabbaṃ pariññā so
sabbadukkhaṃ upaccagā ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
8. (Ek. I.8) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Mānaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mānañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā-ti.
Etam-atthaṃ bhagavā avoca, tatthetam iti vuccati:
Mānupetā ayaṃ pajā
mānaganthā bhave ratā |
mānaṃ aparijānantā
āgantāro punabbhavaṃ ||

[page 005]
VAGGA I., SUTTA 10. 5
Ye ca mānaṃ pahatvāna
vimuttā mānasaṅkhaye |
te mānaganthābhibhūno
sabbadukkhaṃ upaccagun-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
9. (Ek. I.9) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Lobhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Lobhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetam iti vuccati:
Yena lobhena luddhāse
sattā gacchanti duggatiṃ |
taṃ lobhaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
10. (Ek. I.10) Vuttaṃ hetam bhagavatā vuttam-arahatā ti me sutaṃ. Dosaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dosañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā-ti.
Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:


[page 006]
6 ITIVUTTAKAṂ. EKANIPĀTO.
Yena dosena duṭṭhāse
sattā gacchanti duggatiṃ |
taṃ dosaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Pāṭibhogavaggo paṭhamo.
Tass -uddānaṃ:
Rāga (1) -dosā (2) atha moho (3) kodha (4) -makkha (5) -mānaṃ (6) sabbaṃ (7) | mānato (8) rāga (9) -dosā (10) puna dve pakāsitā vaggam-āhu paṭhaman-ti ||
11. (Ek. II.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Mohaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mohañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena mohena mūḷhāse
sattā gacchanti duggatiṃ |
taṃ mohaṃ sammad-aññāya
pajahanti vipassino |


[page 007]
VAGGA II., SUTTA 4. 7
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
12. (Ek. II.2) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Kodhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kodhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajaham bhabbo dukkhakkhayāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena kodhena kuddhāse
sattā gacchanti duggatiṃ |
taṃ kodhaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||
13. (Ek. II.3) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Makkhaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Makkhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yena makkhena makkhāse
sattā gacchanti duggatiṃ |
taṃ makkhaṃ sammad-aññāya
pajahanti vipassino |
pahāya na punāyanti
imaṃ lokaṃ kudācanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
14. (Ek. II.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ.


[page 008]
8 ITIVUTTAKAṂ. EKANIPĀTO.
[... content straddling page break has been moved to the page above ...] Nāhaṃ bhikkhave aññaṃ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave avijjānīvaraṇaṃ. Avijjānīvaraṇena hi bhikkhave nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti. Etam-attham bhagavā avoca, tatthetaṃ iti vuccati:
Natth-añño ekadhammo pi
yeneva nivutā pajā |
saṃsaranti ahorattaṃ
yathā mohena āvutā ||
Ye ca mohaṃ pahatvāna
tamokhandhaṃ padālayuṃ |
na te puna saṃsaranti
hetu tesaṃ na vijjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||
15. (Ek. II.5) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Nāhaṃ bhikkhave aññaṃ ekasaṃyojanam-pi samanupassāmi yeneva saṃyojanena saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave taṇhā saṃyojanaṃ. taṇhāsaṃyojanena hi bhikkhave saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsarantīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati.


[page 009]
VAGGA II., SUTTA 6. 9
Taṇhādutiyo puriso
dīgham-addhānaṃ saṃsaraṃ |
itthabhāvaññathābhāvaṃ
saṃsāraṃ nātivattati ||
Evam-ādīnavaṃ ñatvā
taṇhādukkhassa sambhavaṃ |
vītataṇho anādāno
sato bhikkhu paribbaje ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
16. (Ek. II.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato ajjhattikaṃ aṅgan-ti karitvā na aññaṃ ekaṅgampi samanupassāmi evaṃ bahūpakāraṃ yathayidaṃ bhikkhave yoniso manasikāro. Yoniso bhikkhave bhikkhu manasi karonto akusalaṃ pajahati kusalaṃ bhāvetīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati.{}


[page 010]
10 ITIVUTTAKAṂ. EKANIPĀTO.
Yoniso manasikāro
dhammo sekhassa bhikkhuno |
natth-añño evaṃ bahūpakāro
uttamatthassa pattiyā |
yoniso padahaṃ bhikkhu
khayaṃ dukkhassa pāpuṇe ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
17. (Ek. II.7) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa viharato bāhiraṃ aṅgan-ti karitvā na aññaṃ ekaṅgampi samanupassāmi evaṃ bahūpakāraṃ yathayidaṃ bhikkhave kalyāṇamittatā. Kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati kusalaṃ bhāvetīti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati.
Kalyāṇamitto yo bhikkhu
sappatisso sagāravo |
karaṃ mittānaṃ vacanaṃ
sampajāno patissato |
pāpuṇe anupubbena
sabbasaṃyojanakkhayan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
18. (Ek. II.8) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya,


[page 011]
VAGGA II., SUTTA 9. 11
[... content straddling page break has been moved to the page above ...] bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
Katamo ekadhammo? Saṃghabhedo. Saṃghe kho pana bhikkhave bhinne aññamaññaṃ bhaṇḍanāni ceva honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā ca honti, tattha appasannā ceva na-ppasīdanti, pasannānañca ekaccānaṃ aññathattam hotīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Āpāyiko nerayiko
kappaṭṭho saṃghabhedako |
vaggārāmo adhammaṭṭho
yogakkhemato dhaṃsati |
saṃghaṃ samaggaṃ bhitvāna
kappaṃ nirayamhi paccatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
19. (Ek. II.9) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamo ekadhammo?


[page 012]
12 ITIVUTTAKAṂ. EKANIPĀTO.
[... content straddling page break has been moved to the page above ...] Saṃghassa sāmaggī. Saṃghe kho pana bhikkhave samagge na ceva aññamaññaṃ bhaṇḍanāni honti, na ca aññamaññaṃ paribhāsā honti, na ca aññamaññaṃ parikkhepā honti, na ca aññamaññaṃ pariccajana honti, tattha appasannā ceva pasīdanti pasannānañca bhīyobhāvo hotīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Sukhā saṃghassa sāmaggī
samaggānañc-anuggaho |
samaggarato dhammaṭṭho
yogakkhemā na dhaṃsati |
saṃghaṃ samaggaṃ katvāna
kappaṃ saggamhi modatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
20. (Ek. II.10) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Idhāhaṃ bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto paricca pajānāmi, imamhi cāyaṃ samaye puggalo kālaṃ kareyya {yathābhataṃ} nikkhitto evaṃ niraye. Taṃ kissa hetu?
Cittañ-hi-ssa bhikkhave paduṭṭham. Cetopadosahetu kho pana bhikkhave evam-idhekacce sattā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:


[page 013]
VAGGA III., SUTTA I. 13
Paduṭṭhacittaṃ ñatvāna
ekaccaṃ idha puggalaṃ |
etam-atthañca byākāsi
buddho bhikkhūnaṃ santike ||
Imamhi cāyaṃ samaye
kālaṃ kayirātha puggalo |
nirayaṃ upapajjeyya
cittañ-hi-ssa padūsitaṃ ||
Yathā haritvā nikkhipeyya
evam-eva tathāvidho |
cetopadosahetū hi
sattā gacchanti duggatin-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Vaggo dutiyo.
Tass-uddānaṃ:
Moha (11) -kodhā (12) atha makkho (13) moha (14) -kāmā (15) sekkhā duve (16,17) | bheda (18) -modā (19) puggalo (20) ca vaggam-āhu dutiyan-ti vuccati ||
21. (Ek. III.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Idhāhaṃ bhikkhave ekaccam puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca pajānāmi,


[page 014]
14 ITIVUTTAKAṂ. EKANIPĀTO.
[... content straddling page break has been moved to the page above ...] imamhi cāyaṃ samaye puggalo kālaṃ kareyya {yathābhataṃ} nikkhitto evaṃ sagge. Taṃ kissa hetu? Cittañhi-ssa bhikkhave pasannaṃ. Cetopasādahetu kho pana bhikkhave evam-idhekacce sattā kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Pasannacittaṃ ñatvāna
ekaccaṃ idha puggalaṃ |
etam-atthañca byākāsi
buddho bhikkhūnaṃ santike ||
Imamhi cāyaṃ samaye
kālaṃ kayirātha puggalo |
sugatiṃ upapajjeyya
cittañ-hi-ssa pasādikaṃ ||
Yathā haritvā nikkhipeyya
evam-eva tathāvidho |
cetopasādahetū hi
sattā gacchanti sugatin-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
22. (Ek. III.2) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ.Mā bhikkhave puññānaṃ bhāyittha,


[page 015]
VAGGA III, SUTTA 2. 15
[... content straddling page break has been moved to the page above ...] sukhass-etaṃ bhikkhave adhivacanaṃ, iṭṭhassa kantassa piyassa manāpassa, yad-idaṃ puññāni. Abhijānāmi kho panāhaṃ bhikkhave dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe na-yimaṃ lokaṃ punar-āgamāsi, saṃvaṭṭamāne sudaṃ bhikkhave kappe ābhassarūpago homi, vivaṭṭamāne kappe suññaṃ brahmavimānaṃ upapajjāmi. Tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānam-indo, anekasatakkhattuṃ rājā ahosiṃ, cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Ko pana vādo padesa-rajjassa? Tassa mayhaṃ bhikkhave etad-ahosi.
Kissa nu kho me idaṃ kammassa phalaṃ, kissa kammassa vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo ti? Tassa mayhaṃ bhikkhave etad-ahosi.
Tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ, tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃ mahiddhiko evaṃ mahānubhāvo ti, seyyathīdaṃ dānassa damassa saññamassā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Puññam-eva so sikkheyya
āyataggaṃ sukhindriyaṃ |


[page 016]
16 ITIVUTTAKAṂ. EKANIPĀTO.
dānañca samacariyañca
mettacittañca bhāvaye ||
Ete dhamme bhāvayitvā
tayo {sukha-samudraye} |
abyāpajjhaṃ sukhaṃ lokaṃ
paṇḍito upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||
23. (Ek. III.3) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Ekadhammo bhikkhave bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañca. Katamo ekadhammo? Appamādo kusalesu dhammesu. Ayaṃ kho bhikkhave ekadhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Appamādaṃ pasaṃsanti
puññakiriyasu paṇḍitā |
appamatto ubho atthe
adhigaṇhāti paṇḍito ||


[page 017]
VAGGO III., SUTTAṂ 4. 17
Diṭṭhe dhamme ca yo attho
yo cattho samparāyiko |
atthābhisamayā dhīro
paṇḍito ti pavuccatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
24. (Ek. III.4) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Ekapuggalassa bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullapabbato, sace saṃhārako assa, sambhatañca na vinasseyyā-ti.
Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Ekass-ekena kappena
puggalass-aṭṭhisañcayo |
siyā pabbatasamo rāsi
iti vuttaṃ mahesinā ||
So kho panāyaṃ akkhāto
vepullo pabbato mahā |
uttaro Gijjhakūṭassa
Magadhānaṃ Giribbaje ||
Yato ca ariyasaccāni
sammappaññāya passati ||
dukkhaṃ dukkhasamuppādaṃ
dukkhassa ca atikkamaṃ |


[page 018]
18 ITIVUTTAKAṂ, EKANIPĀTO,
ariyaṃ aṭṭhaṅgikaṃ maggaṃ
dukkhūpasamagāminaṃ ||
sa sattakkhattuṃ paramaṃ
sandhāvitvāna puggalo |
dukkhassantakaro hoti
sabbasaṃyojanakkhayā ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||
25. (Ek. III.5) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Ekadhammaṃ atītassa bhikkhave purisapuggalassa nāhaṃ tassa kiñci pāpakammaṃ akaraṇīyan-ti vadāmi. Katamaṃ ekadhammaṃ? Yathayidaṃ bhikkhave sampajānamusāvādo ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Ekadhammaṃ atītassa
musāvādissa jantuno |
vitiṇṇaparalokassa
natthi pāpaṃ akāriyan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
26. (Ek. III.6) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Evañ-ce bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi, na adatvā bhuñjeyyuṃ, na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyya. Yo pi nesaṃ assa carimo ālopo carimaṃ kabalaṃ, tato pi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assu. Yasmā ca kho bhikkhave sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi,


[page 019]
VAGGO III., SUTTAṂ 7. 19
[... content straddling page break has been moved to the page above ...] tasmā adatvā bhuñjanti maccheramalañca nesaṃ cittaṃ pariyādāya tiṭṭhatīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Evañ-ce sattā jāneyyuṃ
yathā vuttaṃ mahesinā |
vipākaṃ saṃvibhāgassa
yathā hoti mahapphalaṃ ||
vineyya maccheramalaṃ
vippasannena cetasā |
dajjuṃ kālena ariyesu
yattha dinnaṃ mahapphalaṃ ||
Annañca datvā bahuno
dakkhiṇeyyesu dakkhiṇaṃ |
ito cutā manussattā
saggaṃ gacchanti dāyakā ||
Te ca saggaṃ gatā tattha
modanti kāmakāmino |
vipākaṃ saṃvibhāgassa
anubhonti amaccharā ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
27. (Ek. III.7) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Yāni kānici bhikkhave opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca. Seyyathā pi bhikkhave yā kāci tārakarūpānaṃ pabhā sabbā tā candiyā pabhāya kalaṃ nāgghanti soḷasiṃ,


[page 020]
20 ITIVUTTAKAṂ, EKANIPĀTO,
[... content straddling page break has been moved to the page above ...] candappabhā yeva tā adhiggahetvā bhāsate ca tapate ca virocati ca, evam-eva kho bhikkhave yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
Seyyathā pi bhikkhave vassānaṃ pacchime māse saradasamaye visuddhe vigatavalāhake nabhe ādicco nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca, evam-eva kho bhikkhave yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca. Seyyathā pi bhikkhave rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca, evam-eva kho bhikkhave yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ,


[page 021]
VAGGO III. , SUTTAṂ 7. 21
[... content straddling page break has been moved to the page above ...] mettā yeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yo ca mettaṃ bhāvayati
appamāṇaṃ patissato |
tanu saṃyojanā honti
passato upadhikkhayaṃ ||
Ekam-pi ce pāṇam-aduṭṭhacitto
mettāyati kusalo tena-hoti |
sabbe ca pāṇe manasānukampaṃ
pahūtam-ariyo pakaroti puññaṃ ||
Ye sattasaṇḍaṃ pathaviṃ vijitvā
rājīsayo yajamānānupariyagā |
(assamedhaṃ purisamedhaṃ
sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ)
mettassa cittassa subhāvitassa
kalam-pi te nānubhavanti soḷasiṃ


[page 022]
22 ITIVUTTAKAṂ, DUKANIPĀTO,
(candappabhā tāragaṇā va sabbe)
Yo na hanti na ghāteti
na jināti na jāpaye |
mettaṃso sabbabhūtesu
veraṃ tassa na kenacī-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
[Uddānaṃ]
Cittaṃ jhāyi (21) ubho atthe (23)
puññaṃ (22) vepullapabbataṃ (24) |
sampajānamusāvādo (25)
dānañca (26) mettabhāvañca (27) ||
Satt-imāni ca suttāni
purimāni ca vīsati |
ekadhammesu suttantā
sattavīsati saṅgahā ||
Ekanipāto niṭṭhito, dve dhamme anukkaṭi.
[Dukanipāto.]
28. (Duk. I.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dvīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe-va dhamme dukkhaṃ viharati savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ,


[page 023]
VAGGO I., SUTTAṂ 2. 23
[... content straddling page break has been moved to the page above ...] kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu aguttadvāratāya ca bhojane amattaññutāya ca. Imehi bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Cakkhu sotañca ghānañca
jivhā kāyo tathā mano |
etāni yassa dvārāni
aguttāni-dha bhikkhuno ||
bhojanamhi amattaññū
indriyesu asaṃvuto |
kāyadukkhaṃ cetodukkhaṃ
dukkhaṃ so adhigacchati ||
Ḍayhamānena kāyena
ḍayhamānena cetasā |
divā vā yadi vā rattiṃ
dukkhaṃ viharati tādiso ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
29. (Duk. I.2) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dvīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe-va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā param-maraṇā sugati pāṭikaṅkhā.


[page 024]
24 ITIVUTTAKAṂ, DUKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Katamehi dvīhi? Indriyesu guttadvāratāya ca bhojane mattaññutāya ca. Imehi bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭhe, va dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā param-maraṇā sugati pāṭikaṅkhā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Cakkhu sotañca ghānañca
jivhā kāyo tathā mano |
etāni yassa dvārāni
suguttāni-dha bhikkhuno ||
bhojanamhi ca mataññū
indriyesu ca saṃvuto |
kāyasukhaṃ cetosukhaṃ
sukhaṃ so adhigacchati ||
Aḍayhamānena kāyena
aḍayhamānena cetasā |
divā vā yadi vā rattiṃ
sukhaṃ viharati tādiso ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||
30. (Duk. I.3) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dve-me bhikkhave dhammā tapanīyā.


[page 025]
VAGGO I., SUTTAṂ 4. 25
Katame dve? Idha bhikkhave ekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo katatthaddho katakibbiso. So akataṃ me kalyāṇan-ti pi tappati, kataṃ me pāpan-ti pi tappati. Ime kho bhikkhave dve dhammā tapanīyā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyaduccaritaṃ katvā
vacīduccaritāni vā
manoduccaritaṃ katvā
yañcaññaṃ dosasaññitaṃ ||
akatvā kusalaṃ kammaṃ
katvānākusalaṃ bahuṃ |
kāyassa bhedā duppañño
nirayaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
31. (Duk. I.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dve-me bhikkhave dhammā atapanīyā. Katame dve? Idha bhikkhave ekacco katakalyāṇo hoti kata-kusalo katabhīruttāṇo, akatapāpo akatatthaddho akata-kibbiso. So kataṃ me kalyāṇan-ti pi na tappati, akataṃ me pāpan-ti pi na tappati. Ime kho bhikkhave dve dhammā atapanīyā ti.


[page 026]
26 ITIVUTTAKAṂ, DUKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyaduccaritam hitvā
vacīduccaritāni vā |
manoduccaritaṃ hitvā
yañcaññaṃ dosasaññitaṃ ||
akatvākusalaṃ kammaṃ
katvāna kusalaṃ bahuṃ |
kāyassa bhedā sappañño
saggaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||
32. (Duk. I.5) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Dvīhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye.
Katamehi dvīhi? Pāpakena ca sīlena pāpikāya ca diṭṭhiyā. Imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ niraye ti.
Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Pāpakena ca sīlena
pāpikāya ca diṭṭhiyā |
etehi dvīhi dhammehi
yo samannāgato naro |
kāyassa bhedā duppañño
nirayaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
33. (Duk. I.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dvīhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ sagge. Katamehi dvīhi?


[page 027]
VAGGO I., SUTTAṂ 7. 27
[... content straddling page break has been moved to the page above ...] Bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā.
Imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ sagge ti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Bhaddakena ca sīlena
bhaddikāya ca diṭṭhiyā |
etehi dvīhi dhammehi
yo samannāgato naro |
kāyassa bhedā sappañño
saggaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
34. (Duk. I.7) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Anātāpī bhikkhave bhikkhu anottappī abhabbo sambodhāya abhabbo nibbānāya abhabbo anuttarassa yogakkhemassa adhigamāya. Ātāpī kho bhikkhave bhikkhu ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo anuttarassa yogakkhemassa adhigamāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Anātāpī anottappī
kusīto hīnavīriyo |
yo thīnamiddhabahulo
ahirīko anādaro |
abhabbo tādiso bhikkhu
phuṭṭhuṃ sambodhim-uttamaṃ ||


[page 028]
28 ITIVUTTAKAṂ, DUKANIPĀTO,
Yo ca satimā nipako jhāyī
ātāpī ottappī ca appamatto |
saṃyojanaṃ jātijarāya chetvā
idheva sambodhim-anuttaraṃ phuse ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
35. (Duk. I.8) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Nayidaṃ bhikkhave brahmacariyaṃ vussati jana kuhanatthaṃ janalapanatthaṃ lābhasakkārasilokānisaṃsatthaṃ iti maṃ jano jānātū-ti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthañca pahānatthañcā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Saṃvaratthaṃ pahānatthaṃ
brahmacariyaṃ anītihaṃ |
adesayī so bhagavā
nibbānogadhagāminaṃ ||
Esa maggo mahattehi


[page 029]
VAGGO I., SUTTAṂ 10. 29
anuyāto mahesino |
ye ye taṃ paṭipajjanti
yathā buddhena desitaṃ |
dukkhassantaṃ karissanti
satthusāsanakārino ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
36. (Duk. I.9) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Nayidaṃ bhikkhave brahmacariyaṃ vussati jana kuhanatthaṃ janalapanatthaṃ lābhasakkārasilokānisaṃsatthaṃ iti maṃ jano jānātū-ti. Atha kho idaṃ bhikkhave brahmacariyaṃ vussati abhiññatthañceva pariññatthañcā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Abhiññatthaṃ pariññatthaṃ
brahmacariyaṃ anītihaṃ |
adesayī so bhagavā
nibbānogadhagāminaṃ ||
Esa maggo mahattehi
anuyāto mahesino |
ye ye taṃ paṭipajjanti
yathā buddhena desitaṃ |
dukkhassantaṃ karissanti
satthusāsanakārino ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
37. (Duk. I. 10) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dvīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe-va dhamme sukha somanassa bahulo viharati,


[page 030]
30 ITIVUTTAKAṂ, DUKANIPĀTO,
[... content straddling page break has been moved to the page above ...] yoniso āraddho hoti āsavānaṃ khayāya. Katamehi dvīhi? Saṃvejanīyesu ṭhānesu saṃvejanena saṃvegassa ca yoniso padhānena. Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭhe-va dhamme sukhasomanassabahulo viharati, yoniso āraddho hoti āsavānaṃ khayāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Saṃvejanīyesu ṭhānesu
saṃvijjetheva paṇḍito |
ātāpī nipako bhikkhu
paññāya samavekkhiya ||
Evaṃ vihārī ātāpī
santavutti anuddhato |
cetosamatham-anuyutto
khayaṃ dukkhassa pāpuṇe ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Vaggo paṭhamo.


[page 031]
VAGGO II., SUTTAṂ 1. 31
Tass-uddānaṃ:
Dve-me bhikkhu (28,29) tapanīyā-
-tapanīyā (30,31) paratthetī (32,33) |
[ātāpī34] na kuhanā (35,36) ca
somanassena (37) te dasā-ti ||
38. (Duk. II.1) Vuttaṃ hetaṃ bhagavatā vuttamarahatā-ti me sutaṃ. Tathāgataṃ bhikkhave arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti, khemo ca vitakko paviveko ca. {Avyāpajjhārāmo} bhikkhave tathāgato {avyāpajjharato}. Tam-enaṃ bhikkhave tathāgataṃ {avyāpajjhārāmaṃ} {avyāpajjharataṃ} eseva vitakko bahulaṃ samudācarati: Imāyāhaṃ iriyāya na kiñci byābādhemi tasaṃ vā thāvaraṃ vā ti. Pavivekārāmo bhikkhave tathāgato pavivekarato. Tam-enaṃ bhikkhave tathāgataṃ pavivekārāmaṃ pavivekarataṃ eseva vitakko bahulaṃ samudācarati: Yaṃ akusalaṃ taṃ pahīnan-ti.
Tasmā ti ha bhikkhave tumhe pi {avyāpajjhārāmā} viharatha


[page 032]
32 ITIVUTTAKAṂ, DUKANIPĀTO,
[... content straddling page break has been moved to the page above ...] {avyāpajjharatā.} Tesaṃ vo bhikkhave tumhākaṃ {avyāpajjhārāmānaṃ} viharataṃ {avyāpajjharatānaṃ} eseva vitakko bahulaṃ samudācarissati: Imāya mayaṃ iriyāya na kiñci byābādhema tasaṃ vā thāvaraṃ vā ti.
Pavivekārāmā bhikkhave viharatha pavivekaratā. Tesaṃ vo bhikkhave tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ eseva vitakko bahulaṃ samudācarissati: kiṃ akusalaṃ kiṃ appahīnaṃ kiṃ pajahāmā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Tathāgataṃ buddham-asayhasāhinaṃ
duve vitakkā samudācaranti naṃ |
khemo vitakko paṭhamo udīrito
tato viveko dutiyo pakāsito ||
Tamonudaṃ pāragataṃ mahesiṃ
taṃ pattipattaṃ vasimaṃ anāsavaṃ
{Vessantaraṃ} taṇhakkhaye vimuttaṃ |
taṃ ve muniṃ antimadehadhāriṃ


[page 033]
VAGGO II., SUTTAṂ 2. 33
mānaṃjahaṃ brūmi jarāya pāraguṃ ||
Sele yathā pabbatamuddhani-ṭṭhito
yathā pi passe janataṃ samantato |
tathūpamaṃ dhammamayaṃ sumedho
pāsādam-āruyha samantacakkhu |
sokāvatiṇṇaṃ janataṃ apetasoko
avekkhati jātijarābhibhūtan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
39. (Duk. II.2) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tathāgatassa bhikkhave arahato sammāsambuddhassa dve dhamma-desanā pariyāyena bhavanti. Katamā dve? Pāpaṃ pāpakato passathā-ti ayaṃ paṭhamā dhammadesanā. Pāpaṃ pāpakato disvā tattha nibbindatha virajjatha vimuccathā-ti ayaṃ dutiyā dhammadesanā. Tathāgatassa bhikkhave arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena bhavantīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Tathāgatassa buddhassa
sabbabhūtānukampino |
pariyāya-vacanaṃ passa
dve ca dhammā pakāsitā ||


[page 034]
34 ITIVUTTAKAṂ, DUKANIPĀTO,
Pāpakaṃ passatha cekaṃ
tattha cāpi virajjatha |
tato virattacittāse
dukkhassantaṃ karissathā-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||
40. (Duk. II.3) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Avijjā bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā, anvad-eva ahirikaṃ anottappaṃ. Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā, anvad-eva hirottappan-ti.
Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yā kāci-mā duggatiyo
asmiṃ loke paramhi ca |
avijjāmūlakā sabbā
icchālobhasamussayā ||
Yato ca hoti pāpiccho
ahirīko anādaro |
tato pāpaṃ pasavati
apāyaṃ tena gacchati ||
Tasmā chandañca lobhañca
avijjañca virājayaṃ |
vijjaṃ uppādayaṃ bhikkhu
sabbā duggatiyo jahe ti ||


[page 035]
VAGGO II., SUTTAṂ 4. 35
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
Paṭhamabhāṇavāraṃ.
41. (Duk. II.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Te bhikkhave sattā suparihīnā ye ariyāya paññāya parihīnā: te diṭṭhe ceva dhamme dukkhaṃ viharanti, savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā. Te bhikkhave sattā aparihīnā ye ariyāya paññāya aparihīnā:
te diṭṭhe ceva dhamme sukhaṃ viharanti, avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā param-maraṇā sugati pāṭikaṅkhā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Paññāya parihānena
passa lokaṃ sadevakaṃ |
niviṭṭhaṃ nāmarūpasmiṃ
idaṃ saccan-ti maññati ||
Paññā hi seṭṭhā lokasmiṃ
yāyaṃ nibbedhagāminī |
yā ca sammā pajānāti
jātibhavaparikkhayaṃ ||
Tesaṃ devā manussā ca
sambuddhānaṃ satīmataṃ |


[page 036]
36 ITIVUTTAKAṂ DUKANIPĀTO,
pihayanti sapaññānaṃ
sarīrantimadhārinan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||
42. (Duk. II.5) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dve-me bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve? Hiri ca ottappañca. Ime ce bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātā ti vā mātucchā ti vā mātulānīti vā ācariyabhariyā ti vā garūnaṃ dārā ti vā, sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā sonasiṅgālā. Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati mātā ti vā mātucchā ti vā mātulānīti vā ācariyabhariyā ti vā garūnaṃ dārā ti vā ti.
Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yesaṃ ce hiriottappaṃ
{sabbadā ca na} vijjati |
{okkantā} sukkamūlā te
jātimaraṇagāmino ||
Yesañca hiriottappaṃ
sadā sammā upaṭṭhitā |


[page 037]
VAGGO II., SUTTAṂ 6. 37
virūḷhabrahmacariyā
te santo khīṇapunabbhavā-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
43. (Duk. II.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha.
Yasmā ca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyethā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Jātaṃ bhūtaṃ samuppannaṃ
kataṃ saṅkhatam-addhuvaṃ |
jarāmaraṇasaṅkhataṃ
roganīḷaṃ pabhaṅguṇaṃ |
āhāranettippabhavaṃ
nālaṃ tad-abhinandituṃ ||
Tassa nissaraṇaṃ santaṃ
atakkāvacaraṃ dhuvaṃ |
ajātaṃ asamuppannaṃ
asokaṃ virajaṃ padaṃ |


[page 038]
38 ITIVUTTAKAṂ, DUKANIPĀTO,
nirodho dukkhadhammānaṃ
saṅkhārūpasamo sukho ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
44. (Duk. II.7) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Dve-mā bhikkhave nibbānadhātuyo. Katamā dve? Saupādisesā ca nibbānadhātu anupādisesā ca nibbānadhātu. Katamā bhikkhave saupādisesā nibbānadhātu? Idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto. Tassa tiṭṭhanteva pañcindriyāni yesaṃ avighātattā manāpāmanāpaṃ paccanubhoti, sukhadukkhaṃ paṭisaṃvediyati. Tassa yo rāgakkhayo dosakkhayo mohakkhayo, ayaṃ vuccati bhikkhave saupādisesā nibbānadhātu. Katamā ca bhikkhave anupādisesā nibbānadhatu? Idha bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto. Tassa idheva bhikkhave sabbavedayitāni anabhinanditāni sītibhavissanti, ayaṃ vuccati bhikkhave anupādisesā nibbānadhātu. Imā kho bhikkhave dve nibbānadhātuyo ti.
Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Duve imā cakkhumatā pakāsitā
nibbānadhātū anissitena tādinā |
ekā hi dhātu idha diṭṭhadhammikā
saupādisesā bhavanettisaṅkhayā |


[page 039]
VAGGO II., SUTTAṂ 8. 39
anupādisesā pana samparāyikā
yamhi nirujjhanti bhavāni sabbaso ||
Ye etad-aññāya padaṃ asaṅkhataṃ
vimuttacittā bhavanettisaṅkhayā |
te dhammasārādhigamā khaye ratā
pahaṃsu te sabbabhavāni tādino ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
45. (Duk. II.8) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Paṭisallānārāmā bhikkhave viharatha paṭisallānaratā, ajjhataṃ cetosamatham-anuyuttā anirākatajjhānā vipassanāya samannāgatā brūhetā suññāgārānaṃ. Paṭisallānārāmānaṃ bhikkhave viharataṃ paṭisallānaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatajjhānānaṃ vipassanāya samannāgatānaṃ brūhetānaṃ suññāgāranaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ, diṭṭhe-va dhamme aññā, sati vā upādisese anāgāmitā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Ye santacittā nipakā
satimanto ca jhāyino |


[page 040]
40 ITIVUTTAKAṂ, DUKANIPĀTO,
sammā dhammaṃ vipassanti
kāmesu anapekkhino ||
Appamādaratā santā
pamāde bhayadassino |
abhabbā parihānāya
nibbānasseva santike ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
46. (Duk. II.9) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Sikkhānisaṃsā bhikkhave viharatha, paññuttarā vimuttisārā satādhipateyyā. Sikkhānisaṃsānaṃ bhikkhave viharataṃ paññuttarāṇaṃ vimuttisārānaṃ satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ : diṭṭhe-va dhamme aññā, sati vā upādisese anāgāmitā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Paripuṇṇasekhaṃ apahānadhammaṃ
paññuttaraṃ jātikhayantadassiṃ
taṃ ve muniṃ antimadehadhāriṃ
mānaṃjahaṃ brūmi jarāya pāraguṃ ||
Tasmā sadā jhānaratā samāhitā


[page 041]
VAGGO II., SUTTAṂ 10. 41
ātāpino jātikhayantadassino |
māraṃ sasenaṃ abhibhuyya bhikkhavo
bhavatha jātimaraṇassa pāragā ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
47. (Duk. II.10) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Jāgaro cassa bhikkhave bhikkhu vihareyya sato sampajāno samāhito pamudito vippasanno ca tattha kālavipassī ca kusalesu dhammesu.
Jāgarassa bhikkhave bhikkhuno viharato satassa sampajānassa samāhitassa pamuditassa vippasannassa tattha kālavipassino kusalesu dhammesu dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe-va dhamme aññā, sati vā upādisese anāgāmitā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Jāgarantā suṇāth-etaṃ
ye suttā te pabujjhatha |
suttā jāgaritaṃ seyyo
natthi jāgarato bhayaṃ ||


[page 042]
42 ITIVUTTAKAṂ, DUKANIPĀTO,
Yo jāgaro ca satimā sampajāno
samāhito mudito vippasanno ca |
kālena so sammā dhammaṃ parivīmaṃsamāno
ekodibhūto vihane tamaṃ so ||
Tasmā have jāgariyaṃ bhajetha
ātāpī bhikkhu nipako jhānalābhī |
saṃyojanaṃ jātijarāya chetvā
idheva sambodhim-anuttaraṃ phuse ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
48. (Duk. II.11) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Dve-me bhikkhave apāyikā nerayikā idam-appahāya. Katame dve? Yo abrahmacārī brahmacārī paṭiñño, yo ca paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti. Ime kho bhikkhave dve apāyikā nerayikā idam-appahāyā-ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Abhūtavādī nirayaṃ upeti
yo vāpi katvā na karomi cāha |


[page 043]
VAGGO II., SUTTAṂ 12. 43
ubho pi te pecca samā bhavanti
nihīnakammā manujā parattha ||
kāsāvakaṇṭhā bahavo
pāpadhammā asaññatā |
pāpā pāpehi kammehi
nirayan-te upapajjare ||
Seyyo ayoguḷo bhutto
tatto aggisikhūpamo |
yañce bhuñjeyya dussīlo
raṭṭhapiṇḍaṃ asaññato ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti.
49. (Duk. II.12) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Dvīhi bhikkhave diṭṭhi-gatehi pariyuṭṭhitā devamanussā oliyanti eke atidhāvanti eke cakkhumanto ca passanti. Kathañca bhikkhave oliyanti eke? Bhavārāmā bhikkhave devamanussā bhavaratā bhavasammuditā, tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati, evaṃ kho bhikkhave oliyanti eke.
Kathañca bhikkhave atidhāvanti eke? Bhaveneva kho paneke aṭṭiyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti.


[page 044]
44 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Yato kira bho ayaṃ attho kāyassa bhedā param-maraṇā ucchijjati vinassati na hoti param-maraṇā, etaṃ santaṃ etaṃ paṇītaṃ etaṃ yathāvan-ti, evaṃ kho bhikkhave atidhāvanti eke. Kathañca bhikkhave cakkhumanto passanti? Idha bhikkhu bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti, evaṃ kho bhikkhave cakkhumanto passantīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
{Yo} bhūtaṃ bhūtato disvā
bhūtassa ca atikkamaṃ |
yathābhūte {vimuccati}
bhavataṇhāparikkhayā ||
{Sa ve} bhūtapariñño so
vītataṇho bhavābhave |
bhūtassa vibhavā bhikkhu
nāgacchati punabbhavan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||12||
Dukanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ:
Dve indriyā (28,29) dve tapanīyā (30,31)
sīlena apare duve (32,33) |
anottappī (34) kuhanā dve ca (35,36)


[page 045]
VAGGO {I}., SUTTAṂ 2. 45
saṃvejanīyena (37) te dasa ||
vitakkā (38) desanā (39) vijjā (40)
paññā (41) dhammena (42) pañcamaṃ |
ajātaṃ (43) dhātu (44) sallānaṃ (45)
sikkhā (46) jāgariyena ca (47) |
apāya (48) diṭṭhiyā ceva (49)
bāvīsati pakāsitā ti ||
[Tikanipāto.]
50. (Tik. I.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave akusalamūlāni.
Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ, imāni kho bhikkhave tīṇi akusalamūlānīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Lobho doso ca moho ca
purisaṃ pāpacetasaṃ |
hiṃsanti attasambhūtā
tacasāraṃ va samphalan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
51. (Tik. I.2) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me suttaṃ. Tisso imā bhikkhave dhātuyo. Katamā tisso? Rūpadhātu arūpadhātu nirodhadhātu, imā kho bhikkhave tisso dhātuyo ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Rūpadhātupariññāya
arūpesu {susaṇṭhitā} |


[page 046]
46 ITIVUTTAKAṂ TIKANIPĀTO,
nirodhe ye vimuccanti
te janā maccuhāyino ||
Kāyena amataṃ dhātuṃ
phassayitvā nirūpadhiṃ |
upadhippaṭinissaggaṃ
sacchikatvā anāsavo |
deseti sammāsambuddho
asokaṃ virajaṃ padan-ti ||
Aya-pi attho vutto bhagavatā iti me sutan-ti ||2||
52. (Tik. I.3) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tisso imā bhikkhave vedanā. Katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imā kho bhikkhave tisso vedanā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Samāhito sampajāno
sato buddhassa sāvako |
vedanā ca pajānāti
vedanānañca sambhavaṃ ||
yattha cetā nirujjhanti
maggañca khayagāminaṃ |
vedanānaṃ khayā bhikkhu
nicchāto parinibbuto ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||


[page 047]
VAGGO I., SUTTAṂ 4. 47
53. (Tik. I.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tisso imā bhikkhave vedanā. Katamā tisso? Sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Sukhā bhikkhave vedanā dukkhato daṭṭhabbā, dukkhā vedanā sallato daṭṭhabbā, adukkhamasukhā vedanā aniccato daṭṭhabbā. Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti, dukkhā vedanā sallato diṭṭhā hoti, adukkhamasukhā vedanā aniccato diṭṭhā hoti, ayaṃ vuccati bhikkhave bhikkhu ariyo sammaddaso, acchejji taṇhaṃ {vivaṭṭayi} saṃyojanaṃ, sammāmānābhisamayā antam-akāsi dukkhassā-ti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yo sukhaṃ dukkhato dakkhi
dukkham-addakkhi sallato |
adukkhamasukhaṃ santaṃ
addakkhi naṃ aniccato ||
sa ve sammaddaso bhikkhu
yato tattha vimuccati |
abhiññāvosito santo
sa ve yogātigo munīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||


[page 048]
48 ITIVUTTAKAṂ, TIKANIPĀTO,
54. (Tik. I.5) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tisso imā bhikkhave esanā. Katamā tisso? Kāmesanā bhavesanā brahmacariyesanā, imā kho bhikkhave tisso esanā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Samāhito sampajāno
sato buddhassa sāvako |
esanā ca pajānāti
esanānañca sambhavaṃ ||
yattha cetā nirujjhanti
maggañca khayagāminaṃ |
esanānaṃ khayā bhikkhu
nicchāto parinibbuto ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
55. (Tik. I.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tisso imā bhikkhave esanā. Katamā tisso? Kāmesanā bhavesanā brahmacariyesanā, imā kho bhikkhave tisso esanā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāmesanā bhavesanā
brahmacariyesanā saha |
itisaccaparāmāso
diṭṭhiṭṭhānā samussayā ||
Sabbarāgavirattassa
taṇhakkhayavimuttino |


[page 049]
VAGGO I., SUTTAṂ 8. 49
esanā paṭinissaṭṭhā
diṭṭhiṭṭhānā samūhatā |
esanānaṃ khayā bhikkhu
nirāso akathaṃkathī ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
56. (Tik. I.7) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo me bhikkhave āsavā. Katame tayo?
Kāmāsavo bhavāsavo avijjāsavo, ime kho bhikkhave tayo āsavā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Samāhito sampajāno
sato buddhassa sāvako |
āsave ca pajānāti
āsavānañca sambhavaṃ ||
yattha cetā nirujjhanti
maggañca khayagāminaṃ |
āsavānaṃ khayā bhikkhu
nicchāto parinibbuto ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
57. (Tik. I.8) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo me bhikkhave āsavā. Katame tayo?
Kāmāsavo bhavāsavo avijjāsavo, ime kho bhikkhave tayo āsavā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yassa kāmāsavo khīṇo


[page 050]
50 ITIVUTTAKAṂ, TIKANIPĀTO,
avijjā ca virājitā |
bhavāsavo parikkhīṇo
vippamutto nirūpadhi |
dhāreti antimaṃ dehaṃ
jetvā māraṃ savāhanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
58. (Tik. I.9) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tisso imā bhikkhave taṇhā. Katamā tisso? Kāmataṇhā bhavataṇhā vibhavataṇhā, imā kho bhikkhave tisso taṇhā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Taṇhāyogena saṃyuttā
rattacittā bhavābhave |
te yogayuttā mārassa
ayogakkhemino janā |
sattā gacchanti saṃsāraṃ
jātimaraṇagāmino ||
Ye ca taṇhaṃ pahantvāna
vītataṇhā bhavābhave |
te ca pāraṃgatā loke
ye pattā āsavakkhayan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
59. (Tik. I.10) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīhi bhikkhave dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādicco va virocati.


[page 051]
VAGGO II., SUTTAṂ 1. 51
[... content straddling page break has been moved to the page above ...] Katamehi tīhi? Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññakkhandhena samannāgato hoti, imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādicco va virocatīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Sīlaṃ samādhi paññā ca
yassa ete subhāvitā |
atikkamma māradheyyaṃ
ādicco va virocatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Vaggo paṭhamo.
Uddānaṃ.
Mūladhātu (50,51) atha vedanā duve (52,53) esanā ca duve (54,55) āsavā duve (56,57) | taṇhāto ca (58) atha māradheyyato (59) vaggam-āhu paṭhamantimuttaman-ti ||
60. (Tik. II.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu sīlamayaṃ puññakiriyavatthu bhāvanāmayaṃ puññakiriyavatthu, imāni kho bhikkhave tīṇi puññakiriyavatthūnīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:


[page 052]
52 ITIVUTTAKAṂ, TIKANIPĀTO,
Puññam-eva so sikkheyya
āyataggaṃ sukhindriyaṃ |
dānañca samacariyañca
mettacittañca bhāvaye ||
Ete dhamme bhāvayitvā
tayo sukhasamuddaye |
abyāpajjhaṃ sukhaṃ lokaṃ
paṇḍito upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
61. (Tik. II.2) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. {Tīṇ'imāni} bhikkhave cakkhūni. Katamāni tīṇi? Maṃsacakkhu dibbacakkhu paññācakkhu, imāni kho bhikkhave tīṇi cakkhūnīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Maṃsacakkhu dibbacakkhu
paññācakkhu anuttaraṃ |
etāni tīṇi cakkhūni
akkhāsi purisuttamo ||
Maṃsacakkhussa uppādo
maggo dibbassa cakkhuno |
yato ñāṇaṃ udapādi
paññācakkhu anuttaraṃ |
yassa cakkhussa paṭilābhā
sabbadukkhā pamuccatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||


[page 053]
VAGGO II., SUTTAṂ 4. 53
62. (Tik. II.3) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave indriyāni. Katamāni tīṇi? Anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyaṃ, imāni kho bhikkhave tīṇi indriyānīti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Sekhassa sikkhamānassa
ujumaggānusārino |
khayasmiṃ paṭhamaṃ ñāṇaṃ
tato aññā anantarā ||
Tato aññā-vimuttassa
ñāṇaṃ ve hoti tādino |
akuppā me vimuttīti
bhavasaṃyojanakkhayā ||
Sa ve indriyasampanno
santo santipade rato |
dhāreti antimaṃ dehaṃ
jetvā māraṃ savāhanan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
63. (Tik. II.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo me bhikkhave addhā. Katame tayo? Atīto addhā anāgato addhā paccuppanno addhā, ime kho bhikkhave tayo addhā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Akkheyyasaññino sattā
akkheyyasmiṃ patiṭṭhitā |


[page 054]
54 ITIVUTTAKAṂ, TIKANIPĀTO,
akkheyyaṃ apariññāya
yogam-āyanti maccuno ||
Akkheyyañca pariññāya
akkhātāraṃ na maññati |
phuṭṭho vimokkho manasā
santipadam-anuttaraṃ ||
Sa ve akkheyyasampanno
santo santipade rato |
saṅkhāya sevī dhammaṭṭho
saṅkhaṃ nopeti vedagū-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||
64. (Tik. II.5) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave duccaritāni.
Katamāni tīṇi? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, imāni kho bhikkhave tīṇi duccaritānīti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyaduccaritaṃ katvā
vacīduccaritāni ca |
manoduccaritaṃ katvā
yañcaññaṃ dosasaññitaṃ ||


[page 055]
VAGGO II., SUTTAṂ 7. 55
akatvā kusalaṃ kammaṃ
katvānākusalaṃ bahuṃ |
kāyassa bhedā duppañño
nirayaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
65. (Tik. II.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave sucaritāni. Katamāni tīṇi? Kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ, imāni kho bhikkhave tīṇi sucaritānīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyaduccaritaṃ hitvā
vacīduccaritāni ca |
manoduccaritaṃ hitvā
yañcaññaṃ dosasaññitaṃ ||
akatvākusalaṃ kammaṃ
katvāna kusalaṃ bahuṃ |
kāyassa bhedā sappañño
saggaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
66. (Tik. II.7) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ vacīsoceyyaṃ manosoceyyaṃ, imāni kho bhikkhave tīṇi soceyyānīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyasuciṃ vācāsuciṃ
cetosuciṃ-anāsavaṃ |


[page 056]
56 ITIVUTTAKAṂ, TIKANIPĀTO,
sucisoceyyasampannaṃ
āhu sabbapahāyinan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
67. (Tik. II.8) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ, imāni kho bhikkhave tīṇi moneyyānīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyamuniṃ vācāmuniṃ
manomunim-anāsavaṃ |
munimoneyyasampannaṃ
āhu niṇhātapāpakan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
68. (Tik. II.9) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Yassa kassaci bhikkhave rāgo appahīno doso appahīno moho appahīno, ayaṃ vuccati bhikkhave bandho mārassa, {paṭimukk'assa} mārapāso, yathākāmakaraṇīyo ca pāpimato. Yassa kassaci bhikkhave rāgo pahīno doso pahīno moho pahīno, ayaṃ vuccati bhikkhave abandho mārassa, {omukk'assa} mārapāso, na-yathākāmakaraṇīyo ca pāpimato ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:


[page 057]
VAGGO II., SUTTAṂ 10. 57
Yassa rāgo ca doso ca
avijjā ca virājitā |
taṃ bhāvitattaññataraṃ
brahmabhūtaṃ tathāgataṃ |
buddhaṃ verabhayātītaṃ
āhu sabbapahāyinan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
69. (Tik. II.10) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā rāgo appahīno doso appahīno moho appahīno, ayaṃ vuccati bhikkhave na atari samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ. Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā rāgo pahīno doso pahīno moho pahīno, ayaṃ vuccati bhikkhave atari samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ, tiṇṇo pāraṃgato thale tiṭṭhati brāhmaṇo ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yassa rāgo ca doso ca
avijjā ca virājitā |
so-maṃ samuddaṃ sagahaṃ sarakkhasaṃ
ūmibhayaṃ duttaram-accatāri ||


[page 058]
58 ITIVUTTAKAṂ, TIKANIPĀTO,
saṅgātigo maccujaho nirūpadhi
pahāsi dukkhaṃ apunabbhavāya |
atthaṅgato so na samānam-eti
amohayi maccurājan-ti brūmīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Dutiyo vaggo.
Uddānaṃ.
Puññaṃ (60) cakkhu (61) ath-indriyā (62) addhā (63) caritaṃ duve (64,65) suci (66) | mune (67) atha rāga duve (68,69) puna vaggam-āhu dutiyam-uttaman-ti ||
70. (Tik. III.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi: Diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā,


[page 059]
VAGGO III., SUTTAṂ 2. 59
[... content straddling page break has been moved to the page above ...] ariyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Api ca bhikkhave yad-eva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-evāhaṃ vadāmi:
Diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Micchā manaṃ paṇidhāya
micchā vācaṃ abhāsiya |
micchā kammāni katvāna
kāyena idha puggalo ||
appassuto apuññakaro
appasmiṃ idha jīvite |
kāyassa bhedā duppañño
nirayaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
71. (Tik. III.2) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,


[page 060]
60 ITIVUTTAKAṂ, TIKANIPĀTO.
[... content straddling page break has been moved to the page above ...] te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi: Diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Api ca bhikkhave yad-eva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tad-evāhaṃ vadāmi: Diṭṭhā mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Sammā manaṃ paṇidhāya
sammā vācaṃ abhāsiya |
sammā kammāni katvāna
kāyena idha puggalo ||
bahussuto puññakaro
appasmiṃ idha jīvite |
kāyassa bhedā sappañño
saggaṃ so upapajjatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||2||


[page 061]
VAGGO III., SUTTAṂ 4. 61
72. (Tik. III.3) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tisso imā bhikkhave nissaraṇiyā dhātuyo. Katamā tisso? Kāmānam-etaṃ nissaraṇaṃ yad-idaṃ nekkhammaṃ, rūpānam-etaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. Imā kho bhikkhave tisso nissaraṇiyā dhātuyo ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāmanissaraṇaṃ ñatvā
rūpānañca atikkamaṃ |
sabbasaṅkhārasamathaṃ
phusaṃ ātāpī sabbadā ||
sa ve sammaddaso bhikkhu
yato tattha vimuccati |
abhiññāvosito santo
sa ve yogātigo munī-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||3||
73. (Tik. III.4) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ.


[page 062]
62 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Rūpehi bhikkhave arūpā santatarā, arūpehi nirodho santataro ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Ye ca rūpūpagā sattā
ye ca arūpaṭṭhāyino |
nirodhaṃ appajānantā
āgantāro punabbhavaṃ ||
Ye ca rūpe pariññāya
arūpesu {susaṇṭhitā} |
nirodhe ye vimuccanti
te janā maccuhāyino ||
Kāyena amataṃ dhātuṃ
phassayitvā nirūpadhiṃ |
upadhippaṭinissaggaṃ
sacchikatvā anāsavo |
deseti sammāsambuddho
asokaṃ virajaṃ padan-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||4||
74. (Tik. III.5) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo-me bhikkhave puttā santo saṃvijjamānā lokasmiṃ.


[page 063]
VAGGO III., SUTTAṂ 5. 63
[... content straddling page break has been moved to the page above ...] Katame tayo? Atijāto anujāto avajāto ti. Kathañca bhikkhave putto atijāto hoti? Idha bhikkhave puttassa mātāpitaro honti, na buddhaṃ saraṇaṃ gatā, na dhammaṃ saraṇaṃ gatā, na saṅghaṃ saraṇaṃ gatā, pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā, kāmesu micchācārā appaṭiviratā, musāvādā appaṭiviratā, surāmerayamajjapamādaṭṭhānā appaṭiviratā, dussīlā pāpadhammā, putto ca nesaṃ hoti, buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo: evaṃ kho bhikkhave putto atijāto hoti. -- Kathañca bhikkhave putto anujāto hoti?
Idha bhikkhave puttassa mātāpitaro honti, buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesu micchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā, putto pi nesaṃ hoti, buddhaṃ saraṇaṃ gato, dhammaṃ saraṇaṃ gato, saṅghaṃ saraṇaṃ gato, pāṇātipātā paṭivirato, adinnādānā paṭivirato, kāmesu micchācārā paṭivirato, musāvādā paṭivirato, surāmerayamajjapamādaṭṭhānā paṭivirato, sīlavā kalyāṇadhammo: evaṃ kho bhikkhave putto anujāto hoti. -- Kathañca bhikkhave putto avajāto hoti?
Idha bhikkhave puttassa mātāpitaro honti, buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kamesu micchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, sīlavanto kalyāṇadhammā, putto ca nesaṃ hoti, na buddhaṃ saraṇaṃ gato, na dhammaṃ saraṇaṃ gato, na saṅghaṃ saraṇaṃ gato, pāṇātipātā appaṭivirato, adinnādānā appaṭivirato, kāmesu micchācārā appaṭivirato,


[page 064]
64 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] musāvādā appaṭivirato, surāmerayamajjapamādaṭṭhānā appaṭivirato, dussīlo pāpadhammo:
evaṃ kho bhikkhave putto avajāto hoti. -- Ime kho bhikkhave tayo puttā santo saṃvijjamānā lokasmin-ti. Etamatthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Atijātaṃ anujātaṃ
puttam-icchanti paṇḍitā |
avajātaṃ na icchanti
yo hoti kulagandhano ||
Ete kho puttā lokasmiṃ
ye bhavanti upāsakā |
saddhāsīlena sampannā
vadaññū vītamaccharā |
cando abbhaghanā mutto
parisāsu virocare ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||5||
75. (Tik. III.6) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo-me bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Avuṭṭhikasamo padesavassī sabbatthābhivassī. -- Kathañca bhikkhave puggalo avuṭṭhikasamo hoti? Idha bhikkhave ekacco puggalo sabbesaññeva na dātā hoti, samaṇabrāhmaṇakapaṇiddhikavanibbakayācakānaṃ annaṃ pānam vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ,


[page 065]
VAGGO III., SUTTAṂ 6. 65
[... content straddling page break has been moved to the page above ...] evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti. -- Kathañca bhikkhave puggalo padesavassī hoti? Idha bhikkhave ekacco puggalo ekaccānaṃ dātā hoti, ekaccānaṃ na dātā hoti, samaṇabrāhmaṇakapaṇiddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, evaṃ kho bhikkhave puggalo padesavassī hoti. -- Kathañca bhikkhave puggalo sabbatthābhivassī hoti? Idha bhikkhave ekacco puggalo sabbesaṃ deti, samaṇabrāhmaṇakapaṇiddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, evaṃ kho bhikkhave puggalo sabbatthābhivassī hoti. -- Ime kho bhikkhave tayo puggalā santo saṃvijjamānā lokasmin-ti. -- Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Na samaṇe na brāhmaṇe
na kapaṇiddhike na vanibbake |
laddhāna saṃvibhājeti


[page 066]
66 ITIVUTTAKAṂ, TIKANIPĀTO,
annaṃ pānañca bhojanaṃ |
taṃ ve avuṭṭhikasamo ti
āhu naṃ purisādhamaṃ ||
Ekaccānaṃ na dadāti
ekaccānaṃ pavecchati |
taṃ ve padesavassīti
āhu medhāvino janā ||
Subhikkhavāco puriso
sabbabhūtānukampako |
āmodamāno pakireti
detha dethā-ti bhāsati ||
Yathāpi megho thanayitvā
gajjayitvā pavassati |
thalaṃ ninnañca pūreti
abhisandanto vārinā |
evam-eva idh-ekacco
puggalo hoti tādiso ||
Dhammena saṃharitvāna
uṭṭhānādhigataṃ dhanaṃ |


[page 067]
VAGGO III., SUTTAṂ. 7. 67
tappeti annapānena
sammā satte vanibbake ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||6||
76. (Tik. III.7) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tīṇi-māni bhikkhave sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito. Katamāni tīṇi? Pasaṃsā me āgacchatū-ti sīlaṃ rakkheyya paṇḍito, bhogā me uppajjantū-ti sīlaṃ rakkheyya paṇḍito, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti sīlaṃ rakkheyya paṇḍito. Imāni kho bhikkhave tīṇi sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Sīlaṃ rakkheyya medhāvī
patthayāno tayo sukhe |
pasaṃsaṃ vittalābhañca
pecca sagge pamodanaṃ ||
Akaronto pi ce pāpaṃ
karontam-upasevati |
saṃkiyo hoti pāpasmiṃ
avaṇṇo cassa rūhati ||
Yādisaṃ kurute mittaṃ
yādisaṃ cupasevati |


[page 068]
68 ITIVUTTAKAṂ, TIKANIPĀTO,
sa ve tādisako hoti
sahavāso hi tādiso ||
Sevamāno sevamānaṃ
samphuṭṭho samphusaṃ paraṃ |
saro {diḍḍho} kalāpaṃ va
alittam-upalimpati |
upalepabhayā dhīro
neva pāpasakhā siyā ||
Pūtimacchaṃ kusaggena
yo naro upanayhati |
kusā pi pūti vāyanti
evaṃ bālūpasevanā ||
Tagarañca palāsena
yo naro upanayhati |
pattā pi surabhi vāyanti
evaṃ dhīrūpasevanā ||
Tasmā palāsapuṭasseva
ñatvā {sampākam}-attano |
asante nupaseveyya


[page 069]
VAGGO III., SUTTAṂ 9. 69
sante seveyya paṇḍito |
asanto nirayaṃ nenti
santo pāpenti suggatin-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||7||
77. (Tik. III.8) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Bhindantāyaṃ bhikkhave kāyo, viññāṇaṃ virāgadhammaṃ, sabbe upadhī aniccā dukkhā vipariṇāmadhammā ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kāyañca bhindantaṃ ñatvā
viññāṇañca {virāgikaṃ} |
upadhīsu bhayaṃ disvā
jātimaraṇam-ajjhagā |
saṃpatvā paramaṃ santiṃ
kālaṃ kaṅkhati bhāvitatto ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||8||
78. (Tik. III.9) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ.


[page 070]
70 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Dhātuso bhikkhave sattā sattehi saddhiṃ saṃsandanti samenti, hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samenti. Atītam-pi bhikkhave addhānaṃ dhātuso sattā sattehi saddhiṃ saṃsandiṃsu samiṃsu, hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu. Anāgatam-pi bhikkhave addhānaṃ dhātuso-va sattā sattehi saddhiṃ saṃsandissanti samessanti: hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti. Etarahi pi bhikkhave paccuppannaṃ addhānaṃ dhātuso-va sattā sattehi saddhiṃ saṃsandanti samenti: hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandanti samentīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Saṃsaggā vanatho jāto
asaṃsaggena chijjati |


[page 071]
VAGGO III., SUTTAṂ 10. 71
parittaṃ dārum-āruyha
yathā sīde mahaṇṇave |
evaṃ kusītam-āgamma
sādhujīvī pi sīdati ||
Tasmā taṃ parivajjeyya
kusītaṃ hīnavīriyaṃ |
pavivittehi ariyehi
pahitattehi jhāyibhi |
niccaṃ āraddhaviriyehi
paṇḍitehi sahā vase ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||9||
79. (Tik. III.10) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Tayo-me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame tayo? Idha bhikkhave sekho bhikkhu kammārāmo hoti kammarato kammārāmatam-anuyutto, bhassārāmo hoti bhassarato bhassārāmatam-anuyutto, niddārāmo hoti niddārato niddārāmatam-anuyutto. Ime kho bhikkhave tayo dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Tayo-me bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame tayo? Idha bhikkhave sekho bhikkhu na kammārāmo hoti na kammarato na kammārāmatam-anuyutto, na bhassārāmo hoti na bhassarato na bhassāramatam-anuyutto, na niddārāmo hoti na niddārato na niddārāmatam-anuyutto.


[page 072]
72 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Ime kho bhikkhave tayo dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Kammārāmo bhassarato
niddārāmo ca uddhato |
abhabbo tādiso bhikkhu
phuṭṭhuṃ sambodhim-uttamaṃ ||
Tasmā hi appakicc-assa
appamiddho anuddhato |
bhabbo so tādiso bhikkhu
phuṭṭhuṃ sambodhim-uttaman-ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Tatiyo vaggo.
Uddānaṃ
Dve diṭṭhi (70,71) nissaraṇaṃ (72) rūpaṃ (73)
putto (74) avuṭṭhikena (75) ca |
sukhā (76) ca bhindanā (77) dhātu (78)
parihānena (79) te dasā-ti ||
80. (Tik. IV.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo-me bhikkhave akusala vitakkā. Katame tayo? Anavaññattipaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, parānuddayatāpaṭisaṃyutto vitakko. Ime kho bhikkhave tayo akusalavitakkā ti.


[page 073]
VAGGO IV., SUTTAṂ 2. 73
[... content straddling page break has been moved to the page above ...] Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Anavaññattisaṃyutto
lābhasakkāragāravo |
sahanandi amaccehi
ārā saṃyojanakkhayā ||
Yo ca putte pasuṃ hitvā
vivāso saṅgahāni ca |
bhabbo so tādiso bhikkhu
phuṭṭhuṃ sambodhim-uttaman-ti ||1||
81. (Tik. IV.2) Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.


[page 074]
74 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Taṃ kho panāhaṃ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi: Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Api ca bhikkhave yad-eva me sāmañ-ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi: Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ti.
Yassa sakkarīyamānassa
asakkārena cūbhayaṃ |
samādhi na vikampati
{appamāṇavihārino} ||
taṃ jhāyinaṃ sātatikaṃ


[page 075]
VAGGO IV., SUTTAṂ 3. 75
sukhumadiṭṭhivipassakaṃ |
upādānakkhayārāmaṃ
āhu sappuriso itīti ||2||
82. (Tik. IV.3) Tayo-me bhikkhave devesu devasaddā niccharanti samayā samayaṃ upādāya. Katame tayo?
Yasmiṃ bhikkhave samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjāya ceteti, tasmiṃ bhikkhave samaye devesu devasaddo niccharati: Eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetīti. Ayaṃ bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.
Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogam-anuyutto viharati, tasmiṃ bhikkhave samaye devesu devasaddo niccharati: Eso ariyasāvako mārena saddhiṃ saṅgāmetīti. Ayaṃ bhikkhave dutiyo devesu devasaddo niccharati samayā samayaṃ upādāya. Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe-va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, tasmiṃ bhikkhave samaye devesu devasaddo niccharati: Eso ariyasāvako vijitasaṅgāmo, tam-eva saṅgāmasīsaṃ abhivijiya ajjhāvasatīti. Ayaṃ bhikkhave tatiyo devesu devasaddo niccharati samayā samayaṃ upādāya. Ime kho bhikkhave tayo devesu devasaddā niccharanti samayā samayaṃ upādāyā-ti.


[page 076]
76 ITIVUTTAKAṂ, TIKANIPĀTO,
Disvā vijitasaṅgāmaṃ
sammāsambuddhasāvakaṃ |
devatā pi namassanti
mahantaṃ vītasāradaṃ ||
Namo te purisājañña
yo tvaṃ dujjayam-ajjhabhū |
jetvāna maccuno senaṃ
vimokkhena anāvaraṃ ||
Iti hetaṃ namassanti
devatā pattamānasaṃ |
tañhi tassa namassanti
yena maccuvasaṃ vaje ti ||3||
83. (Tik. IV.4) Yadā bhikkhave devo devakāyā cavana-dhammo hoti pañca pubbanimittāni pātubhavanti: mālā milāyanti, vatthāni kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, sake devo devāsane nābhiramatīti. Taṃ-enaṃ bhikkhave devā cavanadhammo ayaṃ devaputto ti iti viditvā tīhi vācāhi anumodanti: Ito bho sugatiṃ gaccha, sugatiṃ gantvā suladdhalābhaṃ labha,


[page 077]
VAGGO IV., SUTTAṂ 4. 77
[... content straddling page break has been moved to the page above ...] suladdhalābhaṃ labhitvā suppatiṭṭhito bhavāhīti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etad-avoca: Kinnu kho bhante devānaṃ sugatigamanasaṅkhātaṃ, kiñca bhante devānaṃ suladdhalābhasaṅkhātaṃ, kiṃ pana bhante devānaṃ suppatiṭṭhitasaṅkhātan-ti? Manussattaṃ kho bhikkhave devānaṃ sugatigamanasaṅkhātaṃ. Yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati, idaṃ kho bhikkhave devānaṃ suladdhalābhasaṅkhātaṃ. Sā kho panassa saddhā niviṭṭhā hoti, mūlajātā patiṭṭhitā, daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ, idaṃ kho bhikkhave devānaṃ suppatiṭṭhitasaṅkhātan-ti.
Yadā devo devakāyā
cavati āyusaṅkhayā |
tayo saddā niccharanti
devānaṃ anumodataṃ ||
Ito bho sugatiṃ gaccha
manussānaṃ sahavyataṃ |
manussabhūto saddhamme
labha saddhaṃ anuttaraṃ ||
Sā te saddhā {niviṭṭhā'ssa}
mūlajātā patiṭṭhitā |


[page 078]
78 ITIVUTTAKAṂ, TIKANIPĀTO,
yāvajīvaṃ asaṃhīrā
saddhamme suppavedite ||
Kāyaduccaritaṃ hitvā
vacīduccaritāni ca |
manoduccaritaṃ hitvā
yañcaññaṃ dosasaññitaṃ ||
Kāyena kusalaṃ katvā
vācāya kusalaṃ bahuṃ |
manasā kusalaṃ katvā
appamāṇaṃ nirūpadhi ||
tato opadhikaṃ puññaṃ
katvā dānena taṃ bahuṃ |
aññe pi macce saddhamme
brahmacariye nivesaye ||
imāya anukampāya
devā devaṃ yadā vidū |
cavantaṃ anumodanti
ehi deva punappunan-ti ||4||
84. (Tik. IV.5) Tayo-me puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Katame tayo? Idha bhikkhave tathāgato loke uppajjati arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū,


[page 079]
VAGGO IV., SUTTAṂ 5. 79
anuttaro purisadammasārathi, satthā devamanussānaṃ, buddho, bhagavā. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayaṃ bhikkhave paṭhamo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ.
Puna ca paraṃ bhikkhave tass-eva satthu sāvako arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo, ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
Ayam-pi bhikkhave dutiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Puna ca paraṃ bhikkhave tass-eva satthu sāvako sekho hoti pāṭipado bahussuto sīlavatūpapanno. So pi dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Ayam-pi bhikkhave tatiyo puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānaṃ. Ime kho bhikkhave tayo puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya, atthāya hitāya sukhāya devamanussānan-ti.
Satthā hi loke paṭhamo mahesi
tass-anvayo sāvako bhāvitatto |


[page 080]
80 ITIVUTTAKAṂ, TIKANIPĀTO,
athāparo pāṭipado pi sekho
bahussuto sīlavatūpapanno ||
Ete tayo devamanussaseṭṭhā
pabhaṃkarā dhammam-udīrayantā |
apāvuṇanti amatassa dvāraṃ
yogā pamocenti bahujanaṃ te ||
Ye satthavāhena anuttarena
sudesitaṃ maggam-anukkamanti |
idh-eva dukkhassa karonti antaṃ
ye appamattā sugatassa sāsane ti ||5||
85. (Tik. IV.6) Asubhānupassī bhikkhave kāyasmiṃ viharatha, ānāpānasati ca vo ajjhattaṃ parimukhaṃ sūpaṭṭhitā hotu, sabbasaṃkhāresu aniccānupassino viharatha. Asubhānupassīnaṃ bhikkhave kāyasmiṃ viharataṃ yo subhāya dhātuyā rāgānusayo so pahīyati. Ānāpānasatiyā ajjhattaṃ parimukhaṃ sūpaṭṭhitāya ye bāhirā vitakkāsayā vighātapakkhikā te na honti.


[page 081]
VAGGO IV., SUTTAṂ 7. 81
[... content straddling page break has been moved to the page above ...] Sabbasaṃkhāresu aniccānupassīnaṃ viharataṃ yā avijjā sā pahīyati, yā vijjā sā uppajjātīti.
Asubhānupassī kāyasmiṃ
ānāpāne patissato |
sabbasaṃkhārasamathaṃ
passaṃ ātāpī sabbadā ||
sa ve sammaddaso bhikkhu
yato tattha vimuccati |
abhiññāvosito santo
sa ve yogātigo munī-ti ||6||
86. (Tik. IV.7) Dhammānudhammapaṭipannassa bhikkhuno ayam-anudhammo hoti, veyyākaraṇāya dhammānudhammapaṭipanno 'yan-ti, bhāsamāno dhammaññeva bhāsati no adhammaṃ, vitakkayamāno vā dhammavitakkaññeva vitakketi no adhammavitakkaṃ, tad-ubhayaṃ abhinivajjetvā upekkhako viharati sato sampajāno ti.


[page 082]
82 ITIVUTTAKAṂ, TIKANIPĀTO,
Dhammārāmo dhammarato
dhammaṃ anuvicintayaṃ |
dhammaṃ anussaraṃ bhikkhu
saddhammā na parihāyati ||
Caraṃ vā yadi vā tiṭṭhaṃ
nisinno udavā sayaṃ |
ajjhattaṃ samayaṃ cittaṃ
santim-evādhigacchatīti ||7||
87. (Tik. IV.8) Tayo-me bhikkhave akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā. Katame tayo? Kāmavitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Vyāpādavitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko. Vihiṃsāvitakko bhikkhave andhakaraṇo acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbānasaṃvattaniko.
Ime kho bhikkhave tayo akusalavitakkā andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā. Tayo-me bhikkhave kusalavitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā. Katame tayo? Nekkhammavitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko.
Avyāpādavitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko. Avihiṃsāvitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko.


[page 083]
VAGGO IV., SUTTAṂ 9. 83
[... content straddling page break has been moved to the page above ...] Ime kho bhikkhave tayo kusalavitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā ti.
Tayo vitakke kusale vitakkaye
tayo pana akusale nirākare |
sa ve vitakkāni vicāritāni
sameti vuṭṭhīva rajaṃ samūhataṃ |
sa ve vitakkūpasamena cetasā
idheva so santipadaṃ samajjhagā ti ||8||
88. (Tik. IV.9) Tayo-me bhikkhave antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā.
Katame tayo? Lobho bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko.
Doso bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Moho bhikkhave antarā malo antarā amitto antarā sapatto antarā vadhako antarā paccatthiko. Ime kho bhikkhave tayo antarā malā antarā amittā antarā sapattā antarā vadhakā antarā paccatthikā ti.
Anatthajanano lobho
lobho cittappakopano |
bhayam-antarato jātaṃ
taṃ jano nāvabujjhati ||


[page 084]
84 ITIVUTTAKAṂ, TIKANIPĀTO,
Luddho atthaṃ na jānāti
luddho dhammaṃ na passati |
andhaṃ tamaṃ tadā hoti
yaṃ lobho sahate naraṃ ||
Yo ca lobhaṃ pahantvāna
lobhaneyye na lubbhati |
lobho pahīyate tamhā
udabindu va pokkharā ||
Anatthajanano doso
doso cittappakopano |
bhayam-antarato jātaṃ
taṃ jano nāvabujjhati ||
Duṭṭho atthaṃ na jānāti
duṭṭho dhammaṃ na passati |
andhaṃ tamaṃ tadā hoti
yaṃ doso sahate naraṃ ||
Yo ca dosaṃ pahantvāna
dosaneyye na dussati |
doso pahīyate tamhā
tālapakkaṃ va bandhanā ||
Anatthajanano moho
moho cittappakopano |
bhayam-antarato jātaṃ
taṃ jano nāvabujjhati ||
Mūḷho atthaṃ na jānāti
mūḷho dhammaṃ na passati |
andhaṃ tamaṃ tadā hoti
yaṃ moho sahate naraṃ ||


[page 085]
VAGGO IV., SUTTAṂ 10. 85
Yo ca mohaṃ pahantvāna
mohaneyye na muyhati |
mohaṃ vihanti so sabbaṃ
ādicco v-udayaṃ taman-ti ||9||
89. (Tik. IV.10) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi? Pāpicchatāya bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya bhikkhave abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sati kho pana uttarikaraṇīye oramattakena visesādhigamena ca antarā vosānaṃ āpādi. Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Mā jātu koci lokasmiṃ
pāpiccho upapajjatha |
tadaminā pi jānātha
pāpicchānaṃ yathā gati ||


[page 086]
86 ITIVUTTAKAṂ, TIKANIPĀTO,
Paṇḍito ti samaññāto
bhāvitatto ti sammato |
jalaṃ va yasasā aṭṭhā
Devadatto ti me sutaṃ ||
So pamādam-anuciṇṇo
āpajja naṃ Tathāgataṃ |
avīcinirayaṃ patto
catudvāraṃ bhayānakaṃ ||
Aduṭṭhassa hi yo dubbhe
pāpakammaṃ akubbato |
tam-eva pāpaṃ phusseti
duṭṭhacittaṃ anādaraṃ ||
Samuddaṃ visakumbhena
yo maññeyya padūsituṃ |
na so tena padūseyya
tasmā hi udadhī mahā ||
Evam-etaṃ Tathāgataṃ
yo vādena vihiṃsati |


[page 087]
VAGGO V., SUTTAṂ 1. 87
sammaggataṃ santacittaṃ
vādo tamhi na rūhati ||
Tādisaṃ mittaṃ kubbetha
tañca seveyya paṇḍito |
yassa maggānugo bhikkhu
khayaṃ dukkhassa pāpuṇe ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
Catuttho vaggo.
Tassa uddānaṃ:
Vitakka (80) sakkāra (81) sadda (82) cavamāna (83) loke (84) asubhaṃ (85) | dhamma (86) andhakāra (87) malaṃ (88) Devadattena (89) te dasā-ti ||
90. * (Tik. V.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Tayo-me bhikkhave aggappasādā. Katame tayo? Yāvatā bhikkhave sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññināsaññino vā, tathāgato tesaṃ aggam-akkhāyati yad-idaṃ arahaṃ sammāsambuddho.


[page 088]
88 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Ye bhikkhave buddhe pasannā agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hoti. Yāvatā bhikkhave dhammā saṃkhatā vā asaṃkhatā vā virāgo tesaṃ aggam-akkhāyati, yad-idaṃ madanimmaddano pipāsavinayo ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho nibbānaṃ. Ye bhikkhave virāge dhamme pasannā agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hoti. Yāvatā bhikkhave saṃghā vā gaṇā vā, tathāgatasāvakasaṃgho tesaṃ aggam-akkhāyati, yad-idaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Ye bhikkhave saṃghe pasannā agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho bhikkhave tayo aggappasādā ti. Etam-{atthaṃ} bhagavā avoca, tatthetaṃ iti vuccati:
Aggato ve pasannānaṃ
aggaṃ dhammaṃ vijānataṃ |
agge buddhe pasannānaṃ
dakkhiṇeyye anuttare ||
agge dhamme pasannānaṃ
virāgūpasame sukhe |
agge saṃghe pasannānaṃ
puññakkhette anuttare ||


[page 089]
VAGGO V., SUTTAṂ 2. 89
aggasmiṃ dānaṃ dadataṃ
aggaṃ puññaṃ pavaḍḍhati |
aggaṃ āyu ca vaṇṇo ca
yaso kitti sukhaṃ balaṃ ||
Aggassa dātā medhāvī
aggadhammasamāhito |
devabhūto manusso vā
aggappatto pamodatīti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||1||
91. (Tik. V.2) Antam-idaṃ bhikkhave jīvikānaṃ yad-idaṃ piṇḍolyaṃ, abhilāpāyaṃ bhikkhave lokasmiṃ Piṇḍolo vicarasi pattapāṇīti. Tañca kho etaṃ bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca, neva rājābhinītā na corābhinītā na iṇaṭṭhā na bhayaṭṭhā na {ājīvikāpakatā,.} Apica kho otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhābhikiṇṇā dukkhaparetā, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā ti. Evaṃ pabbajito cāyaṃ bhikkhave kulaputto


[page 090]
90 ITIVUTTAKAṂ, TIKANIPĀTO,
so ca hoti abhijjhālū kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathā pi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ pharati na araññe, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi, gihibhogā ca parihīno sāmaññatthañca na paripūretīti.
Gihibhogā ca parihīno
sāmaññatthañca dubbhago |
paridhaṃsamāno pakireti
chavālātaṃ va nassati ||
Seyyo ayoguḷo bhutto
tatto aggisikhūpamo |
yañce bhuñjeyya dussīlo
raṭṭhapiṇḍaṃ asaññato ti ||2||
92. (Tik. V.3) Saṅghāṭikaṇṇe ce pi bhikkhave bhikkhu gahetvā piṭṭhito anubandho assa pāde pādaṃ nikkhipanto so ca hoti abhijjhālū kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaṃkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo,


[page 091]
VAGGO V., SUTTAṂ 3. 91
[... content straddling page break has been moved to the page above ...] atha kho so ārakā va mayhaṃ ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so bhikkhave bhikkhu na passati dhammaṃ apassanto na maṃ passati. Yojanasate ce pi so bhikkhave bhikkhu vihareyya, so ca hoti anabhijjhālū kāmesu na tibbasārāgo avyāpannacitto appaduṭṭhamanasaṃkappo upaṭṭhitasati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santike va mayhaṃ ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so bhikkhave bhikkhu passati, dhammaṃ passanto maṃ passatīti.
Anubandho pi ce assa
mahiccho va vighātavā |
ejānugo anejassa
nibbutassa anibbuto |
giddho so vītagedhassa
passa yāvañca ārakā ||
Yo ca dhammam-abhiññāya
dhammam-aññāya paṇḍito |


[page 092]
92 ITIVUTTAKAṂ, TIKANIPĀTO,
rahado va nivāto ca
anejo vupasammati ||
Anejo so anejassa
nibbutassa ca nibbuto |
agiddho vītagedhassa
passa yāvañca santike ti ||3||
93. (Tik. V.4) Tayo-me bhikkhave aggī. Katame tayo? Rāgaggi, dosaggi, mohaggi. Ime kho bhikkhave tayo aggīti.
Rāgaggi dahati macce
ratte kāmesu mucchite |
dosaggi pana vyāpanne
nare pāṇātipātino ||
mohaggi pana sammūḷhe
ariyadhamme akovide |
ete aggī ajānantā
sakkāyābhiratā pajā ||
Te vaḍḍhayanti nirayaṃ
tiracchānañca yoniyo |


[page 093]
VAGGO V., SUTTAṂ 5. 93
asuraṃ pettivisayañca
amuttā mārabandhanā ||
Ye ca rattiṃ divā yuttā
sammāsambuddhasāsane |
te nibbāpenti rāgaggiṃ
niccaṃ asubhasaññino ||
dosaggiṃ pana mettāya
nibbāpenti naruttamā |
mohaggiṃ pana paññāya
yāyaṃ nibbedhagāminī ||
Te nibbāpetvā nipakā
rattindivam-atanditā |
asesaṃ parinibbanti
asesaṃ dukkham-accaguṃ ||
Ariyaddasā vedaguno
sammad-aññāya paṇḍitā |
jātikkhayam-abhiññāya
nāgacchanti punabbhavan-ti ||4||
94. (Tik. V.5) Tathā tathā bhikkhave bhikkhu upaparikkheyya,


[page 094]
94 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ hoti avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ {anupādāya na paritasseyya} anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti.
Sattasaṅgapahīnassa
netticchinnassa bhikkhuno |
vikkhīṇo jātisaṃsāro
natthi tassa punabbhavo ti ||5||
95. (Tik. V.6) Tisso imā bhikkhave kāmupapattiyo. Katamā tisso? Paccupaṭṭhitakāmā nimmānaratino paranimmitavasavattino. Imā kho bhikkhave tisso kāmupapattiyo ti.
Paccupaṭṭhitakāmā ca
ye devā vasavattino |
nimmānaratino devā
ye caññe kāmabhogino ||
itthabhāvaññathābhāvaṃ
{saṃsāraṃ nātivattati}
kāmabhogesu paṇḍito |
sabbe pariccaje kāme
ye dibbā ye ca mānusā ||


[page 095]
VAGGO V., SUTTAṂ 7. 95
Piyarūpasātagadhitaṃ
chetvā sotaṃ duraccayaṃ |
asesaṃ parinibbanti
asesaṃ dukkham-accaguṃ ||
Ariyaddasā vedaguno
sammad-aññāya paṇḍitā |
jātikkhayam-abhiññāya
nāgacchanti punabbhavan-ti ||6||
96. (Tik. V.7) Kāmayogayutto bhikkhave bhavayogayutto āgāmī hoti āgantā itthattaṃ; kāmayogavisaññutto bhikkhave bhavayogayutto anāgāmī hoti anāgantā itthattaṃ; kāmayogavisaññutto bhikkhave bhavayogavisaññutto arahā hoti khīṇāsavo ti.
Kāmayogena saññuttā
bhavayogena cūbhayaṃ |


[page 096]
96 ITIVUTTAKAṂ, TIKANIPĀTO,
sattā gacchanti saṃsāraṃ
jātimaraṇagāmino ||
Ye ca kāme pahantvāna
appattā āsavakkhayaṃ |
bhavayogena saññuttā
anāgāmīti vuccare ||
Ye ca kho chinnasaṃsayā
khīṇamānapunabbhavā |
te ve pāraṃgatā loke
ye pattā āsavakkhayan-ti ||7||
Tatiyabhāṇavāraṃ.
97. (Tik. V.8) Kalyāṇasīlo bhikkhave bhikkhu kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapuriso ti vuccati. Kathañca bhikkhave bhikkhu kalyāṇasīlo hoti? Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, evaṃ kho bhikkhave bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo. Kalyāṇadhammo ca kathaṃ hoti? Idha bhikkhave bhikkhu sattannaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogam-anuyutto viharati, evaṃ kho bhikkhave bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo kalyāṇadhammo. Kalyāṇapañño ca kathaṃ hoti?


[page 097]
VAGGO V., SUTTAṂ 8. 97
[... content straddling page break has been moved to the page above ...] Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati, evaṃ kho bhikkhave bhikkhu kalyāṇapañño hoti. Iti kalyāṇasīlo kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī vusitavā uttamapuriso ti vuccatīti.
Yassa kāyena vācāya
manasā natthi dukkaṭaṃ |
taṃ ve kalyāṇasīlo ti
āhu bhikkhuṃ hirīmataṃ ||
Yassa dhammā subhāvitā
pattasambodhigāmino |
taṃ ve kalyāṇadhammo ti
āhu bhikkhuṃ anussadaṃ ||
Yo dukkhassa pajānāti
idheva khayam-attano |
taṃ ve kalyāṇapañño ti
āhu bhikkhuṃ anāsavaṃ ||
Tehi dhammehi sampannaṃ
anīghaṃ chinnasaṃsayaṃ |
asitaṃ sabbalokassa
āhu sabbappahāyinan-ti ||8||


[page 098]
98 ITIVUTTAKAṂ, TIKANIPĀTO,
98 (Tik. V.9) * Dve-māni bhikkhave dānāni āmisadānañca dhammadānañca, etad-aggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yad-idaṃ dhammadānaṃ. Dve-me bhikkhave saṃvibhāgā āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca, etad-aggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yad-idaṃ dhammasaṃvibhāgo. Dve-me bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca, etad-aggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yad-idaṃ dhammānuggaho ti.
Yam-āhu dānaṃ paramaṃ anuttaraṃ
yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi |
aggamhi khettamhi pasannacitto
viññū pajānaṃ ko na yajetha kāle ||
Ye ceva bhāsanti suṇanti cūbhayaṃ
pasannacittā sugatassa sāsane |
tesaṃ so attho paramo visujjhati
ye appamattā sugatassa sāsane ti ||9||
99 (Tik. V.10) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ paññāpemi, nāññaṃ lapitalāpanamattena.
Kathañcāhaṃ bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena? -- Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati,


[page 099]
VAGGO V., SUTTAṂ 10. 99
seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam-pi jātiyo tiṃsam-pi jātiyo cattālīsam-pi jātiyo paññāsam-pi jātiyo, jātisatam-pi jātisahassam-pi jātisatasahassam-pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evamvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. -- Puna ca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,


[page 100]
100 ITIVUTTAKAṂ, TIKANIPĀTO,
[... content straddling page break has been moved to the page above ...] te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena --pe-- yathākammūpage satte pajānāti. Ayam-assa dutiyā vijjā adhigatā hoti, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. -- Puna ca paraṃ bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññāya sacchikatvā upasampajja viharati. Ayam-assa tatiyā vijjā adhigatā hoti, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato.
Evaṃ kho ahaṃ bhikkhave dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattenā-ti. -Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
[Pubbenivāsaṃ yo vedi
saggāpāyañca brāhmaṇaṃ |
paññāpemi na ca aññaṃ
lapitalāpanamattena ||]
Pubbenivāsaṃ yo vedi
saggāpāyañca passati |
atha jātikkhayaṃ patto
abhiññāvosito muni ||


[page 101]
VAGGO V., SUTTAṂ 10. 101
etāhi tīhi vijjāhi
tevijjo hoti brāhmaṇo |
tam-ahaṃ vadāmi tevijjaṃ
nāññaṃ lapitalāpanan-ti ||10||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||10||
|| Pañcamo vaggo ||
Tass-uddānaṃ:
Pasāda (90) jīvita (91) saṅghāṭi (92) aggi (93) upaparikkhayā (94) | upapatti (95) kāma (96) kalyāṇaṃ (97) dānaṃ (98) dhammena (99) te dasā-ti ||
|| Tikanipātaṃ niṭṭhitaṃ ||
100. (Cat.1) Vuttaṃ hetaṃ bhagavatā vuttam-arahatā ti me sutaṃ. Aham-asmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇi antimadehadhāro anuttaro bhisakko sallakatto. Tassa me tumhe puttā orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā no āmisadāyādā. Dve-māni bhikkhave dānāni āmisadānañca dhammadānañca,


[page 102]
102 ITIVUTTAKAṂ, CATUKKANIPĀTO,
[... content straddling page break has been moved to the page above ...] etad-aggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yad-idaṃ dhammadānaṃ. Dveme bhikkhave saṃvibhāgā, āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca, etad-aggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yad-idaṃ dhammasaṃvibhāgo.
Dve-me bhikkhave anuggahā, āmisānuggaho ca dhammānuggaho ca, etad-aggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yad-idaṃ dhammānuggaho. Dve-me bhikkhave yāgā, āmisayāgo ca dhammayāgo ca, etad-aggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yad-idaṃ dhammayāgo ti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Yo dhammayāgaṃ ayajī amaccharī
tathāgato sabbabhūtānukampī |
taṃ tādisaṃ devamanussaseṭṭhaṃ
sattā namassanti bhavassa pāragun-ti ||
Ayam--pi attho vutto bhagavatā iti me sutan-ti ||1||
101. (Cat.2) * Cattāri-māni bhikkhave appāni ceva sulabhāni ca tāni ca anavajjāni. Katamāni cattāri?
Paṃsukūlaṃ bhikkhave cīvarānaṃ appañca sulabhañca tañca anavajjaṃ. Piṇḍiyālopo bhikkhave bhojanānaṃ appañca sulabhañca tañca anavajjaṃ. Rukkhamūlaṃ bhikkhave senāsanānaṃ appañca sulabhañca tañca anavajjaṃ.


[page 103]
SUTTAṂ 3. 103
[... content straddling page break has been moved to the page above ...] Pūtimuttaṃ bhikkhave bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ. Imāni kho bhikkhave cattāri appāni ceva sulabhāni ca tāni ca anavajjāni. Yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca, imassāhaṃ aññataraṃ sāmaññaṅgan-ti vadāmīti.
Anavajjena tuṭṭhassa
appena sulabhena ca |
na senāsanam-ārabbha
cīvaraṃ pānabhojanaṃ |
vighāto hoti cittassa
disā na-ppaṭihaññati ||
Ye cassa dhammā akkhātā
sāmaññassānulomikā |
adhiggahītā tuṭṭhassa
appamattassa bhikkhuno ti ||2||
102. (Cat.3) Jānato-haṃ bhikkhave passato āsavānaṃ khayaṃ vadāmi, no ajānato apassato. Kiñca bhikkhave jānato kiṃ passato āsavānaṃ khayo hoti? Idaṃ dukkhan-ti bhikkhave jānato passato āsavānaṃ khayo hoti,


[page 104]
104 ITIVUTTAKAṂ, CATUKKANIPĀTO,
[... content straddling page break has been moved to the page above ...] ayaṃ dukkhasamudayo ti bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodho ti bhikkhave jānato passato āsavānaṃ khayo hoti, ayaṃ dukkhanirodhagāminī paṭipadā ti bhikkhave jānato passato āsavānaṃ khayo hoti. Evaṃ kho bhikkhave jānato passato āsavānaṃ khayo hotīti.
Sekhassa sikkhamānassa
ujumaggānusārino |
khayasmiṃ paṭhamaṃ ñāṇaṃ
tato aññā anuttarā ||
Tato aññā vimuttassa
vimuttiññāṇam-uttamaṃ |
uppajjati khaye ñāṇaṃ
khīṇā saṃyojanā iti ||
Na tvevidaṃ kusītena
bālena-m- avijānatā |
nibbānaṃ adhigantabbaṃ
sabbaganthapamocanan-ti ||3||
103. (Cat.4) Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhan-ti yathābhūtaṃ na-ppajānanti,


[page 105]
SUTTAṂ 4. 105
[... content straddling page break has been moved to the page above ...] ayaṃ dukkhasamudayo ti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodho ti yathābhūtaṃ nappajānanti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ na-ppajānanti, na te me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pan-ete āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā idaṃ dukkhan-ti yathābhūtaṃ pajānanti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānanti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānanti, te kho me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā, te ca pan-āyasmanto sāmaññatthañca brāhmaññatthañca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.


[page 106]
106 ITIVUTTAKAṂ, CATUKKANIPĀTO,
Ye dukkhaṃ na-ppajānanti
atho dukkhassa sambhavaṃ |
yattha ca sabbaso dukkhaṃ
asesaṃ uparujjhati ||
tañca maggaṃ na jānanti
dukkhūpasamagāminaṃ |
cetovimuttihīnā te
atho paññāvimuttiyā |
abhabbā te antakiriyāya
te ve jātijarūpagā ||
Ye ca dukkhaṃ pajānanti
atho dukkhassa sambhavaṃ |
yattha ca sabbaso dukkhaṃ
asesaṃ uparujjhati ||
tañca maggaṃ pajānanti
dukkhūpasamagāminaṃ |
cetovimuttisampannā
atho paññāvimuttiyā |
bhabbā te antakiriyāya
na te jātijarūpagā ti ||
104. (Cat.5) Ye te bhikkhave bhikkhu sīla sampannā samādhisampannā

[page 107]
SUTTAṂ 5. 107
[... content straddling page break has been moved to the page above ...] paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa, dassanam-pahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, savanam-pahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, upasaṅkamanam-pahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, payirupāsanam-pahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, anussaraṇam-pahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, anupabbajjam-pahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi. Taṃ kissa hetu? Tathārūpe bhikkhave bhikkhū sevato bhajato payirupāsato aparipūro pi sīlakkhandho bhāvanāpāripūriṃ gacchati, aparipūro pi samādhikkhandho bhāvanāpāripūriṃ gacchati,


[page 108]
108 ITIVUTTAKAṂ, CATUKKANIPĀTO,
aparipūro pi paññakkhandho bhāvanāpāripūriṃ gacchati, aparipūro pi vimuttikkhandho bhāvanāpāripūriṃ gacchati, aparipūro pi vimuttiñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati. Evarūpā ca te bhikkhave bhikkhū satthāro ti pi vuccanti, satthavāhā ti pi vuccanti, raṇañjahā ti pi vuccanti, tamonudā ti pi vuccanti, ālokakarā ti pi vuccanti, obhāsakarā ti pi vuccanti, pajjotakarā ti pi vuccanti, ukkādhārā ti pi vuccanti, pabhaṅkarā ti pi vuccanti, ariyā ti pi vuccanti, cakkhumanto ti pi vuccantīti.
Pāmujjakaraṇaṃ ṭhānaṃ
evaṃ hoti vijānataṃ |
yad-idaṃ bhāvitattānaṃ
ariyānaṃ dhammajīvinaṃ ||
Te jotayanti saddhammaṃ
bhāsayanti pabhaṅkarā |
ālokakaraṇā dhīrā
cakkhumanto raṇañjahā ||
yesaṃ ve sāsanaṃ sutvā
sammad-aññāya paṇḍitā |


[page 109]
SUTTAṂ 7. 109
jātikkhayam-abhiññāya
nāgacchanti punabbhavan-ti ||5||
105. (Cat.6) * Cattāro-me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati. Katame cattāro?
Cīvarahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati, senāsanahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati, itibhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.
Ime kho bhikkhave cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.
Taṇhādutiyo puriso
dīgham-addhānaṃ saṃsaraṃ |
itthabhāvaññathābhāvaṃ
saṃsāraṃ nātivattati ||
Evam-ādīnavaṃ ñatvā
taṇhā dukkhassa sambhavaṃ |
vītataṇho anādāno
sato bhikkhu paribbaje ti ||6||
106. (Cat.7) Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.


[page 110]
110 ITIVUTTAKAṂ, CATUKKANIPĀTO,
Sapubbadevatāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sapubbācariyāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti. Sāhuneyyakāni bhikkhave tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā honti.
Brahmā ti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ.
Pubbadevatā ti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Pubbācariyā ti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Āhuneyyā ti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ. Taṃ kissa hetu? Bahūpakārā bhikkhave mātāpitaro puttānaṃ, āpādakā posakā imassa lokassa dassetāro ti.
Brahmā ti mātāpitaro
pubbācariyā ti vuccare |
āhuneyyā ca puttānaṃ
pajāya anukampakā ||
Tasmā hi ne namasseyya
sakkareyya ca paṇḍito |


[page 111]
SUTTAṂ 8. 111
annena atho pānena
vatthena sayanena ca |
ucchādanena nhāpanena
pādānaṃ dhovanena ca ||
Tāya naṃ pāricariyāya
mātāpitūsu paṇḍito |
idheva naṃ pasaṃsanti
pecca sagge pamodatīti ||7||
107. (Cat.8) Bahūpakārā bhikkhave brāhmaṇagahapatikā tumhākaṃ, ye vo paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tumhe pi bhikkhave bahūpakārā brāhmaṇagahapatikānaṃ, yaṃ nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ, sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Evamidaṃ bhikkhave aññam-aññaṃ nissāya brahmacariyaṃ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā-ti.
Sāgārā anāgārā ca
ubho aññoññanissitā |
ārādhayanti saddhammaṃ
yogakkhemam-anuttaraṃ ||


[page 112]
112 ITIVUTTAKAṂ, CATUKKANIPĀTO,
Sāgāresu ca cīvaraṃ
paccayaṃ sayanāsanaṃ |
anāgārā paṭicchanti
parissayavinodanaṃ ||
Sugataṃ pana nissāya
gahaṭṭhā gharam-esino |
saddahānā arahataṃ
ariyapaññāya jhāyino ||
idha dhammaṃ caritvāna
maggaṃ sugatigāminaṃ |
nandino devalokasmiṃ
modanti kāmakāmino ti ||
108. (Cat.9) Ye keci bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnalā asamāhitā, na me te bhikkhave bhikkhū māmakā, apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā, na ca te bhikkhave bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.


[page 113]
SUTTAṂ 10. 113
[... content straddling page break has been moved to the page above ...] Ye ca kho bhikkhave bhikkhū nikkuhā nillapā dhīrā athaddhā susamāhitā, te ca kho me bhikkhave bhikkhū māmakā, anapagatā ca te bhikkhave bhikkhū imasmā dhammavinayā, te ca bhikkhave bhikkhū imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjantīti.
Kuhā thaddhā lapā siṅgī
unnalā asamāhitā |
na te dhamme virūhanti
sammāsambuddhadesite ||
Nikkuhā nillapā dhīrā
athaddhā susamāhitā |
te ve dhamme virūhanti
sammāsambuddhadesite ti ||9||*
109. (Cat.10) Seyyathā pi bhikkhave puriso nadiyā


[page 114]
114 ITIVUTTAKAṂ, CATUKKANIPĀTO,
sotena ovuyheyya piyarūpasātarūpena, tam-enaṃ cakkhumā puriso tīre ṭhito disvā evaṃ vadeyya: kiñcāpi kho tvaṃ ambho purisa nadiyā sotena ovuyhasi piyarūpasātarūpena. Atthi cettha heṭṭhā rahado saummi sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ ambho purisa pāpuṇitvā maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhan-ti. Atha kho so bhikkhave puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ vāyameyya. Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya. Ayaṃ cettha attho: Nadiyā soto ti kho bhikkhave taṇhāyetaṃ adhivacanaṃ; piyarūpasātarūpan-ti kho bhikkhave channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ; heṭṭhā rahado ti kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ; saummīti kho bhikkhave kodhūpāyāsassetaṃ adhivacanaṃ; sāvaṭṭo ti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ; sagaho sarakkhaso ti kho bhikkhave mātugāmassetaṃ adhivacanaṃ; paṭisoto ti kho bhikkhave nekkhammassetaṃ adhivacanaṃ;


[page 115]
SUTTAṂ 11. 115
[... content straddling page break has been moved to the page above ...] hatthehi ca pādehi ca vāyāmo ti kho bhikkhave viriyārambhassetaṃ adhivacanaṃ; cakkhumā puriso tīre ṭhito ti kho bhikkhave Tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā-ti.
Sahāpi dukkhena jaheyya kāme*
yogakkhemaṃ āyati patthayāno |
sammappajāno suvimuttacitto
vimuttiyā phassaye tattha tattha ||
Sa vedagū vūsitabrahmacariyo
lokantagū pāragato ti vuccatīti ||10||*
110. ** (Cat.11) Carato ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu adhivāseti na-ppajahati na vinodeti na vyantikaroti na anabhāvaṃ gameti, caraṃ pi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo ti vuccati.


[page 116]
116 ITIVUTTAKAṂ, CATUKKANIPĀTO,
[... content straddling page break has been moved to the page above ...] Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu adhivāseti na-ppajahati na vinodeti na vyantikaroti na anabhāvaṃ gameti, ṭhito pi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo ti vuccati. -- Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu adhivāseti na-ppajahati na vinodeti na vyantikaroti na anabhāvaṃ gameti, nisinno pi bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo ti vuccati.
-- Sayānassa ce pi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu adhivāseti na-ppajahati na vinodeti na vyantikaroti na anabhāvaṃ gameti, sayāno pi bhikkhave bhikkhu jāgaro evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto hīnaviriyo ti vuccati. -- Carato ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṃ gameti, caraṃ pi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati. -Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṃ gameti, ṭhito pi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati.


[page 117]
SUTTAṂ 11. 117
[... content straddling page break has been moved to the page above ...] -- Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṃ gameti, nisinno pi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati. -- Sayānassa ce pi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko vā vyāpādavitakko vā vihiṃsāvitakko vā; tañce bhikkhave bhikkhu nādhivāseti pajahati vinodeti vyantikaroti anabhāvaṃ gameti, sayāno pi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccatīti.
Caraṃ vā yadi vā tiṭṭhaṃ
nisinno udavā sayaṃ |
yo vitakkaṃ vitakketi
pāpakaṃ gehanissitaṃ ||
kumaggaṃ paṭipanno so
mohaneyyesu mucchito |
abhabbo tādiso bhikkhu
phuṭṭhuṃ sambodhim-uttamaṃ ||
Yo caraṃ vā yo tiṭṭhaṃ vā
nisinno udavā sayaṃ |
vitakkaṃ samayitvāna


[page 118]
118 ITIVUTTAKAṂ, CATUKKANIPĀTO,
vitakkopasame rato |
bhabbo so tādiso bhikkhu
phuṭṭhuṃ sambodhim-uttaman-ti ||11||
111. * (Cat.12) Sampanna sīlā bhikkhave viharatha, sampannapātimokkha pātimokkhāsaṃvarasaṃvutā viharatha, ācāragocarasampannā anumattesu vajjesu bhayadassāvī, samādāya sikkhatha sikkhāpadesu. -Sampannasīlānaṃ bhikkhave viharataṃ, sampannapātimokkhānaṃ pātimokkhasaṃvarasaṃvutānaṃ vihārataṃ, ācāragocarasampannānaṃ anumattesu vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kiñcassa bhikkhave uttari karaṇīyaṃ? -- Carato ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti,


[page 119]
SUTTAṂ 12. 119
[... content straddling page break has been moved to the page above ...] vicikicchā pahīnā hoti, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asaṃmuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, caraṃ pi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati. -- Ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīnā hoti, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asaṃmuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, ṭhito pi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati. -- Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīnā hoti, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asaṃmuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, nisinno pi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccati. -- Sayānassa


[page 120]
120 ITIVUTTAKAṂ, CATUKKANIPĀTO,
ce pi bhikkhave bhikkhuno jāgarassa abhijjhā vigatā hoti, vyāpādo vigato hoti, thīnamiddhaṃ vigataṃ hoti, uddhaccakukkuccaṃ vigataṃ hoti, vicikicchā pahīnā hoti, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati asaṃmuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ, sayāno pi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo pahitatto ti vuccatīti.
Yataṃ care yataṃ tiṭṭhe
yataṃ acche yataṃ saye |
yataṃ sammiñjaye bhikkhu
yatam-enaṃ pasāraye ||
Uddhaṃ tiriyaṃ apācīnaṃ
yāvatā jagato gati |
samavekkhitā va dhammānaṃ
khandhānaṃ udayabbayaṃ ||


[page 121]
SUTTAṂ 13. 121
Evaṃ vihārim-ātāpiṃ
santavuttim-anuddhataṃ |
cetosamathasāmīciṃ
sikkhamānaṃ sadā sataṃ |
satataṃ pahitatto ti
āhu bhikkhuṃ tathāvidhan-ti ||12||
112. (Cat.13) Vuttaṃ hetaṃ bhagavatā vuttamarahatā ti me sutaṃ. Loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaññutto; lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno; lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato; lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, yasmā taṃ tathāgatena abhisambuddhaṃ, tasmā tathāgato ti vuccati.
Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati,


[page 122]
122 ITIVUTTAKAṂ, CATUKKANIPĀTO,
[... content straddling page break has been moved to the page above ...] sabban-taṃ tatheva hoti, no aññathā, tasmā tathāgato ti vuccati. Yathāvādī bhikkhave tathāgato tathākārī yathākārī tathāgato tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā tathāgato ti vuccati. Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgato ti vuccatīti. Etam-atthaṃ bhagavā avoca, tatthetaṃ iti vuccati:
Sabbalokaṃ abhiññāya
sabbaloke yathātathaṃ |
sabbalokavisaṃyutto
sabbaloke {anūpayo} ||
Sabbe sabbābhibhū dhīro
sabbaganthappamocano |
phuṭṭhassa paramā santi
nibbānaṃ akutobhayaṃ ||


[page 123]
SUTTAṂ 13. 123
Esa khīṇāsavo buddho
anīgho chinnasaṃsayo |
sabbakammakkhayaṃ patto
vimutto upadhisaṅkhaye ||
Esa so bhagavā buddho
esa sīho anuttaro |
sadevakassa lokassa
brahmacakkaṃ pavattayi ||
Iti devā manussā ca
ye buddhaṃ saraṇaṃ gatā |
saṃgamma taṃ namassanti
mahantaṃ vītasāradaṃ ||
Danto damayataṃ seṭṭho
santo samayataṃ isi |
mutto mocayataṃ aggo
tiṇṇo tārayataṃ varo ||
Iti hetaṃ namassanti
mahantaṃ vītasāradaṃ |
sadevakasmiṃ lokasmiṃ
natthi te paṭipuggalo ti ||
Ayam-pi attho vutto bhagavatā iti me sutan-ti ||13||
Catukkanipātaṃ niṭṭhitaṃ.


[page 124]
124 ITIVUTTAKAṂ, CATUKKANIPĀTO.
Tass-uddānaṃ:
Brāhmaṇā (100) cattāri (101) jānaṃ (102) samaṇa (103) sīlā (104) taṇhā (105) brahmā (106) | bahūpakārā (107) kuhanā (108) purisā (109) caraṃ (110) sampanna (111) lokena (112) tedasā-ti ||
Itivuttake dvādasādhikasataṃ suttan-ti.
Itivuttakaṃ niṭṭhitaṃ.