Itivuttaka Based on the edition by Ernst Windisch, London : Pali Text Society 1889 (Reprinted 1948, 1975) Input by the Dhammakaya Foundation, Thailand, 1989-1996 [GRETIL-Version vom 12.2.2015] NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been removed, and the line breaks of the printed edition have been converted into floating text.) #<...># = BOLD %<...>% = ITALICS \<...>\ = REDLINE ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Itivuttaka #<[page 001]># %< 1>% Itivuttakaæ. NAMO TASSA BHAGAVATO ARAHATO SAMMùSAMBUDDHASSA. [EkanipÃto] 1. (Ek. I.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ: Ekadhammaæ bhikkhave pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃya. Katamaæ ekadhammaæ? Lobhaæ bhikkhave ekadhammaæ pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃyÃ-ti. Etam-attham bhagavà avoca, tatthetaæ iti vuccati: Yena lobhena luddhÃse sattà gacchanti duggatiæ | taæ lobhaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 2. (Ek. I.2) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ: Ekadhammaæ bhikkhave pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃya. Katamaæ ekadhammaæ? Dosaæ bhikkhave ekadhammaæ pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃyÃ-ti. #<[page 002]># %<2 ITIVUTTAKAõ. EKANIPùTO.>% \<[... content straddling page break has been moved to the page above ...]>/ Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena dosena duÂÂhÃse sattà gacchanti duggatiæ | taæ dosaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| 3. (Ek. I.3) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ: Ekadhammaæ bhikkhave pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃya. Katamaæ ekadhammaæ? Mohaæ bhikkhave ekadhammaæ pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃyÃ-ti. Etam-atthaæ bhagavà avoca. tatthetaæ iti vuccati: Yena mohena mÆÊhÃse sattà gacchanti duggatiæ | taæ mohaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| 4. (Ek. I.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ: Ekadhammaæ bhikkhave pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃya. Katamaæ ekadhammaæ? Kodhaæ bhikkhave ekadhammaæ pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena kodhena kuddhÃse sattà gacchanti duggatiæ | taæ kodhaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| #<[page 003]># %< VAGGA I., SUTTA 7. 3>% 5. (Ek. I.5) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Ekadhammaæ bhikkhave pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃya. Katamaæ ekadhammaæ? Makkhaæ bhikkhave ekadhammaæ pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃyÃ-ti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena makkhena makkhÃse sattà gacchanti duggatiæ | taæ makkhaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 6. (Ek. I.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Ekadhammaæ bhikkhave pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃya. Katamaæ ekadhammaæ? MÃnaæ bhikkhave ekadhammaæ pajahatha. Ahaæ vo pÃÂibhogo anÃgÃmitÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena mÃnena mattÃse sattà gacchanti duggatiæ | taæ mÃnaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 7. (Ek. I.7) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Sabbaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. Sabba¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyÃ-ti. #<[page 004]># %<4 ITIVUTTAKAõ. EKANIPùTO.>% \<[... content straddling page break has been moved to the page above ...]>/ Etam-atthaæ bhagavà avoca, tatthetam iti vuccati: Yo sabbaæ sabbato ¤atvà sabbatthesu na rajjati | sa ve sabbaæ pari¤¤Ã so sabbadukkhaæ upaccagà ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 8. (Ek. I.8) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. MÃnaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. MÃna¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetam iti vuccati: MÃnupetà ayaæ pajà mÃnaganthà bhave ratà | mÃnaæ aparijÃnantà ÃgantÃro punabbhavaæ || #<[page 005]># %< VAGGA I., SUTTA 10. 5>% Ye ca mÃnaæ pahatvÃna vimuttà mÃnasaÇkhaye | te mÃnaganthÃbhibhÆno sabbadukkhaæ upaccagun-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 9. (Ek. I.9) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Lobhaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. Lobha¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetam iti vuccati: Yena lobhena luddhÃse sattà gacchanti duggatiæ | taæ lobhaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 10. (Ek. I.10) Vuttaæ hetam bhagavatà vuttam-arahatà ti me sutaæ. Dosaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. Dosa¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: #<[page 006]># %<6 ITIVUTTAKAõ. EKANIPùTO.>% Yena dosena duÂÂhÃse sattà gacchanti duggatiæ | taæ dosaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| PÃÂibhogavaggo paÂhamo. Tass -uddÃnaæ: RÃga (1) -dosà (2) atha moho (3) kodha (4) -makkha (5) -mÃnaæ (6) sabbaæ (7) | mÃnato (8) rÃga (9) -dosà (10) puna dve pakÃsità vaggam-Ãhu paÂhaman-ti || 11. (Ek. II.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Mohaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. Moha¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena mohena mÆÊhÃse sattà gacchanti duggatiæ | taæ mohaæ sammad-a¤¤Ãya pajahanti vipassino | #<[page 007]># %< VAGGA II., SUTTA 4. 7>% pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 12. (Ek. II.2) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Kodhaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. Kodha¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajaham bhabbo dukkhakkhayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena kodhena kuddhÃse sattà gacchanti duggatiæ | taæ kodhaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| 13. (Ek. II.3) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Makkhaæ bhikkhave anabhijÃnaæ aparijÃnaæ tattha cittaæ avirÃjayaæ appajahaæ abhabbo dukkhakkhayÃya. Makkha¤ca kho bhikkhave abhijÃnaæ parijÃnaæ tattha cittaæ virÃjayaæ pajahaæ bhabbo dukkhakkhayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yena makkhena makkhÃse sattà gacchanti duggatiæ | taæ makkhaæ sammad-a¤¤Ãya pajahanti vipassino | pahÃya na punÃyanti imaæ lokaæ kudÃcanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| 14. (Ek. II.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. #<[page 008]># %<8 ITIVUTTAKAõ. EKANIPùTO.>% \<[... content straddling page break has been moved to the page above ...]>/ NÃhaæ bhikkhave a¤¤aæ ekanÅvaraïampi samanupassÃmi yena nÅvaraïena nivutà pajà dÅgharattaæ sandhÃvanti saæsaranti yathayidaæ bhikkhave avijjÃnÅvaraïaæ. AvijjÃnÅvaraïena hi bhikkhave nivutà pajà dÅgharattaæ sandhÃvanti saæsarantÅti. Etam-attham bhagavà avoca, tatthetaæ iti vuccati: Natth-a¤¤o ekadhammo pi yeneva nivutà pajà | saæsaranti ahorattaæ yathà mohena Ãvutà || Ye ca mohaæ pahatvÃna tamokhandhaæ padÃlayuæ | na te puna saæsaranti hetu tesaæ na vijjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| 15. (Ek. II.5) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. NÃhaæ bhikkhave a¤¤aæ ekasaæyojanam-pi samanupassÃmi yeneva saæyojanena saæyuttà sattà dÅgharattaæ sandhÃvanti saæsaranti yathayidaæ bhikkhave taïhà saæyojanaæ. taïhÃsaæyojanena hi bhikkhave saæyuttà sattà dÅgharattaæ sandhÃvanti saæsarantÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati. #<[page 009]># %< VAGGA II., SUTTA 6. 9>% TaïhÃdutiyo puriso dÅgham-addhÃnaæ saæsaraæ | itthabhÃva¤¤athÃbhÃvaæ saæsÃraæ nÃtivattati || Evam-ÃdÅnavaæ ¤atvà taïhÃdukkhassa sambhavaæ | vÅtataïho anÃdÃno sato bhikkhu paribbaje ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 16. (Ek. II.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Sekhassa bhikkhave bhikkhuno appattamÃnasassa anuttaraæ yogakkhemaæ patthayamÃnassa viharato ajjhattikaæ aÇgan-ti karitvà na a¤¤aæ ekaÇgampi samanupassÃmi evaæ bahÆpakÃraæ yathayidaæ bhikkhave yoniso manasikÃro. Yoniso bhikkhave bhikkhu manasi karonto akusalaæ pajahati kusalaæ bhÃvetÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati.{} #<[page 010]># %<10 ITIVUTTAKAõ. EKANIPùTO.>% Yoniso manasikÃro dhammo sekhassa bhikkhuno | natth-a¤¤o evaæ bahÆpakÃro uttamatthassa pattiyà | yoniso padahaæ bhikkhu khayaæ dukkhassa pÃpuïe ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 17. (Ek. II.7) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Sekhassa bhikkhave bhikkhuno appattamÃnasassa anuttaraæ yogakkhemaæ patthayamÃnassa viharato bÃhiraæ aÇgan-ti karitvà na a¤¤aæ ekaÇgampi samanupassÃmi evaæ bahÆpakÃraæ yathayidaæ bhikkhave kalyÃïamittatÃ. KalyÃïamitto bhikkhave bhikkhu akusalaæ pajahati kusalaæ bhÃvetÅti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati. KalyÃïamitto yo bhikkhu sappatisso sagÃravo | karaæ mittÃnaæ vacanaæ sampajÃno patissato | pÃpuïe anupubbena sabbasaæyojanakkhayan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 18. (Ek. II.8) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Ekadhammo bhikkhave loke uppajjamÃno uppajjati bahujanÃhitÃya bahujanÃsukhÃya, #<[page 011]># %< VAGGA II., SUTTA 9. 11>% \<[... content straddling page break has been moved to the page above ...]>/ bahuno janassa anatthÃya ahitÃya dukkhÃya devamanussÃnaæ. Katamo ekadhammo? Saæghabhedo. Saæghe kho pana bhikkhave bhinne a¤¤ama¤¤aæ bhaï¬anÃni ceva honti, a¤¤ama¤¤aæ paribhÃsà ca honti, a¤¤ama¤¤aæ parikkhepà ca honti, a¤¤ama¤¤aæ pariccajanà ca honti, tattha appasannà ceva na-ppasÅdanti, pasannÃna¤ca ekaccÃnaæ a¤¤athattam hotÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: ùpÃyiko nerayiko kappaÂÂho saæghabhedako | vaggÃrÃmo adhammaÂÂho yogakkhemato dhaæsati | saæghaæ samaggaæ bhitvÃna kappaæ nirayamhi paccatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 19. (Ek. II.9) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Ekadhammo bhikkhave loke uppajjamÃno uppajjati bahujanahitÃya bahujanasukhÃya, bahuno janassa atthÃya hitÃya sukhÃya devamanussÃnaæ. Katamo ekadhammo? #<[page 012]># %<12 ITIVUTTAKAõ. EKANIPùTO.>% \<[... content straddling page break has been moved to the page above ...]>/ Saæghassa sÃmaggÅ. Saæghe kho pana bhikkhave samagge na ceva a¤¤ama¤¤aæ bhaï¬anÃni honti, na ca a¤¤ama¤¤aæ paribhÃsà honti, na ca a¤¤ama¤¤aæ parikkhepà honti, na ca a¤¤ama¤¤aæ pariccajana honti, tattha appasannà ceva pasÅdanti pasannÃna¤ca bhÅyobhÃvo hotÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Sukhà saæghassa sÃmaggÅ samaggÃna¤c-anuggaho | samaggarato dhammaÂÂho yogakkhemà na dhaæsati | saæghaæ samaggaæ katvÃna kappaæ saggamhi modatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 20. (Ek. II.10) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. IdhÃhaæ bhikkhave ekaccaæ puggalaæ paduÂÂhacittaæ evaæ cetasà ceto paricca pajÃnÃmi, imamhi cÃyaæ samaye puggalo kÃlaæ kareyya {yathÃbhataæ} nikkhitto evaæ niraye. Taæ kissa hetu? Citta¤-hi-ssa bhikkhave paduÂÂham. Cetopadosahetu kho pana bhikkhave evam-idhekacce sattà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapajjantÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: #<[page 013]># %< VAGGA III., SUTTA I. 13>% PaduÂÂhacittaæ ¤atvÃna ekaccaæ idha puggalaæ | etam-attha¤ca byÃkÃsi buddho bhikkhÆnaæ santike || Imamhi cÃyaæ samaye kÃlaæ kayirÃtha puggalo | nirayaæ upapajjeyya citta¤-hi-ssa padÆsitaæ || Yathà haritvà nikkhipeyya evam-eva tathÃvidho | cetopadosahetÆ hi sattà gacchanti duggatin-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| Vaggo dutiyo. Tass-uddÃnaæ: Moha (11) -kodhà (12) atha makkho (13) moha (14) -kÃmà (15) sekkhà duve (16,17) | bheda (18) -modà (19) puggalo (20) ca vaggam-Ãhu dutiyan-ti vuccati || 21. (Ek. III.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. IdhÃhaæ bhikkhave ekaccam puggalaæ pasannacittaæ evaæ cetasà ceto paricca pajÃnÃmi, #<[page 014]># %<14 ITIVUTTAKAõ. EKANIPùTO.>% \<[... content straddling page break has been moved to the page above ...]>/ imamhi cÃyaæ samaye puggalo kÃlaæ kareyya {yathÃbhataæ} nikkhitto evaæ sagge. Taæ kissa hetu? Citta¤hi-ssa bhikkhave pasannaæ. CetopasÃdahetu kho pana bhikkhave evam-idhekacce sattà kÃyassa bhedà param-maraïà sugatiæ saggaæ lokaæ upapajjantÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Pasannacittaæ ¤atvÃna ekaccaæ idha puggalaæ | etam-attha¤ca byÃkÃsi buddho bhikkhÆnaæ santike || Imamhi cÃyaæ samaye kÃlaæ kayirÃtha puggalo | sugatiæ upapajjeyya citta¤-hi-ssa pasÃdikaæ || Yathà haritvà nikkhipeyya evam-eva tathÃvidho | cetopasÃdahetÆ hi sattà gacchanti sugatin-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 22. (Ek. III.2) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ.Mà bhikkhave pu¤¤Ãnaæ bhÃyittha, #<[page 015]># %< VAGGA III, SUTTA 2. 15>% \<[... content straddling page break has been moved to the page above ...]>/ sukhass-etaæ bhikkhave adhivacanaæ, iÂÂhassa kantassa piyassa manÃpassa, yad-idaæ pu¤¤Ãni. AbhijÃnÃmi kho panÃhaæ bhikkhave dÅgharattaæ katÃnaæ pu¤¤Ãnaæ dÅgharattaæ iÂÂhaæ kantaæ piyaæ manÃpaæ vipÃkaæ paccanubhÆtaæ. Satta vassÃni mettacittaæ bhÃvetvà satta saævaÂÂavivaÂÂakappe na-yimaæ lokaæ punar-ÃgamÃsi, saævaÂÂamÃne sudaæ bhikkhave kappe ÃbhassarÆpago homi, vivaÂÂamÃne kappe su¤¤aæ brahmavimÃnaæ upapajjÃmi. Tatra sudaæ bhikkhave brahmà homi mahÃbrahmà abhibhÆ anabhibhÆto a¤¤adatthudaso vasavattÅ. Chattiæsakkhattuæ kho panÃhaæ bhikkhave sakko ahosiæ devÃnam-indo, anekasatakkhattuæ rÃjà ahosiæ, cakkavattÅ dhammiko dhammarÃjà cÃturanto vijitÃvÅ janapadatthÃvariyappatto sattaratanasamannÃgato. Ko pana vÃdo padesa-rajjassa? Tassa mayhaæ bhikkhave etad-ahosi. Kissa nu kho me idaæ kammassa phalaæ, kissa kammassa vipÃko, yenÃhaæ etarahi evaæ mahiddhiko evaæ mahÃnubhÃvo ti? Tassa mayhaæ bhikkhave etad-ahosi. Tiïïaæ kho me idaæ kammÃnaæ phalaæ, tiïïaæ kammÃnaæ vipÃko, yenÃhaæ etarahi evaæ mahiddhiko evaæ mahÃnubhÃvo ti, seyyathÅdaæ dÃnassa damassa sa¤¤amassÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Pu¤¤am-eva so sikkheyya Ãyataggaæ sukhindriyaæ | #<[page 016]># %<16 ITIVUTTAKAõ. EKANIPùTO.>% dÃna¤ca samacariya¤ca mettacitta¤ca bhÃvaye || Ete dhamme bhÃvayitvà tayo {sukha-samudraye} | abyÃpajjhaæ sukhaæ lokaæ paï¬ito upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| 23. (Ek. III.3) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Ekadhammo bhikkhave bhÃvito bahulÅkato ubho atthe samadhigayha tiÂÂhati diÂÂhadhammika¤ceva atthaæ samparÃyika¤ca. Katamo ekadhammo? AppamÃdo kusalesu dhammesu. Ayaæ kho bhikkhave ekadhammo bhÃvito bahulÅkato ubho atthe samadhigayha tiÂÂhati diÂÂhadhammika¤ceva atthaæ samparÃyika¤cÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: AppamÃdaæ pasaæsanti pu¤¤akiriyasu paï¬ità | appamatto ubho atthe adhigaïhÃti paï¬ito || #<[page 017]># %< VAGGO III., SUTTAõ 4. 17>% DiÂÂhe dhamme ca yo attho yo cattho samparÃyiko | atthÃbhisamayà dhÅro paï¬ito ti pavuccatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| 24. (Ek. III.4) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Ekapuggalassa bhikkhave kappaæ sandhÃvato saæsarato siyà evaæ mahà aÂÂhikaÇkalo aÂÂhipu¤jo aÂÂhirÃsi yathÃyaæ vepullapabbato, sace saæhÃrako assa, sambhata¤ca na vinasseyyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Ekass-ekena kappena puggalass-aÂÂhisa¤cayo | siyà pabbatasamo rÃsi iti vuttaæ mahesinà || So kho panÃyaæ akkhÃto vepullo pabbato mahà | uttaro GijjhakÆÂassa MagadhÃnaæ Giribbaje || Yato ca ariyasaccÃni sammappa¤¤Ãya passati || dukkhaæ dukkhasamuppÃdaæ dukkhassa ca atikkamaæ | #<[page 018]># %<18 ITIVUTTAKAõ, EKANIPùTO,>% ariyaæ aÂÂhaÇgikaæ maggaæ dukkhÆpasamagÃminaæ || sa sattakkhattuæ paramaæ sandhÃvitvÃna puggalo | dukkhassantakaro hoti sabbasaæyojanakkhayà ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| 25. (Ek. III.5) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Ekadhammaæ atÅtassa bhikkhave purisapuggalassa nÃhaæ tassa ki¤ci pÃpakammaæ akaraïÅyan-ti vadÃmi. Katamaæ ekadhammaæ? Yathayidaæ bhikkhave sampajÃnamusÃvÃdo ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Ekadhammaæ atÅtassa musÃvÃdissa jantuno | vitiïïaparalokassa natthi pÃpaæ akÃriyan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 26. (Ek. III.6) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Eva¤-ce bhikkhave sattà jÃneyyuæ dÃnasaævibhÃgassa vipÃkaæ yathÃhaæ jÃnÃmi, na adatvà bhu¤jeyyuæ, na ca nesaæ maccheramalaæ cittaæ pariyÃdÃya tiÂÂheyya. Yo pi nesaæ assa carimo Ãlopo carimaæ kabalaæ, tato pi na asaævibhajitvà bhu¤jeyyuæ, sace nesaæ paÂiggÃhakà assu. Yasmà ca kho bhikkhave sattà na evaæ jÃnanti dÃnasaævibhÃgassa vipÃkaæ yathÃhaæ jÃnÃmi, #<[page 019]># %< VAGGO III., SUTTAõ 7. 19>% \<[... content straddling page break has been moved to the page above ...]>/ tasmà adatvà bhu¤janti maccheramala¤ca nesaæ cittaæ pariyÃdÃya tiÂÂhatÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Eva¤-ce sattà jÃneyyuæ yathà vuttaæ mahesinà | vipÃkaæ saævibhÃgassa yathà hoti mahapphalaæ || vineyya maccheramalaæ vippasannena cetasà | dajjuæ kÃlena ariyesu yattha dinnaæ mahapphalaæ || Anna¤ca datvà bahuno dakkhiïeyyesu dakkhiïaæ | ito cutà manussattà saggaæ gacchanti dÃyakà || Te ca saggaæ gatà tattha modanti kÃmakÃmino | vipÃkaæ saævibhÃgassa anubhonti amaccharà ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 27. (Ek. III.7) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. YÃni kÃnici bhikkhave opadhikÃni pu¤¤akiriyavatthÆni sabbÃni tÃni mettÃya cetovimuttiyà kalaæ nÃgghanti soÊasiæ, mettà yeva tÃni cetovimutti adhiggahetvà bhÃsate ca tapate ca virocati ca. Seyyathà pi bhikkhave yà kÃci tÃrakarÆpÃnaæ pabhà sabbà tà candiyà pabhÃya kalaæ nÃgghanti soÊasiæ, #<[page 020]># %<20 ITIVUTTAKAõ, EKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ candappabhà yeva tà adhiggahetvà bhÃsate ca tapate ca virocati ca, evam-eva kho bhikkhave yÃni kÃnici opadhikÃni pu¤¤akiriyavatthÆni sabbÃni tÃni mettÃya cetovimuttiyà kalaæ nÃgghanti soÊasiæ, mettà yeva tÃni cetovimutti adhiggahetvà bhÃsate ca tapate ca virocati ca. Seyyathà pi bhikkhave vassÃnaæ pacchime mÃse saradasamaye visuddhe vigatavalÃhake nabhe Ãdicco nabhaæ abbhussakkamÃno sabbaæ ÃkÃsagataæ tamagataæ abhivihacca bhÃsate ca tapate ca virocati ca, evam-eva kho bhikkhave yÃni kÃnici opadhikÃni pu¤¤akiriyavatthÆni sabbÃni tÃni mettÃya cetovimuttiyà kalaæ nÃgghanti soÊasiæ, mettà yeva tÃni cetovimutti adhiggahetvà bhÃsate ca tapate ca virocati ca. Seyyathà pi bhikkhave rattiyà paccÆsasamayaæ osadhitÃrakà bhÃsate ca tapate ca virocati ca, evam-eva kho bhikkhave yÃni kÃnici opadhikÃni pu¤¤akiriyavatthÆni sabbÃni tÃni mettÃya cetovimuttiyà kalaæ nÃgghanti soÊasiæ, #<[page 021]># %< VAGGO III. , SUTTAõ 7. 21>% \<[... content straddling page break has been moved to the page above ...]>/ mettà yeva tÃni cetovimutti adhiggahetvà bhÃsate ca tapate ca virocati cÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yo ca mettaæ bhÃvayati appamÃïaæ patissato | tanu saæyojanà honti passato upadhikkhayaæ || Ekam-pi ce pÃïam-aduÂÂhacitto mettÃyati kusalo tena-hoti | sabbe ca pÃïe manasÃnukampaæ pahÆtam-ariyo pakaroti pu¤¤aæ || Ye sattasaï¬aæ pathaviæ vijitvà rÃjÅsayo yajamÃnÃnupariyagà | (assamedhaæ purisamedhaæ sammÃpÃsaæ vÃjapeyyaæ niraggaÊaæ) mettassa cittassa subhÃvitassa kalam-pi te nÃnubhavanti soÊasiæ #<[page 022]># %<22 ITIVUTTAKAõ, DUKANIPùTO,>% (candappabhà tÃragaïà va sabbe) Yo na hanti na ghÃteti na jinÃti na jÃpaye | mettaæso sabbabhÆtesu veraæ tassa na kenacÅ-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| [UddÃnaæ] Cittaæ jhÃyi (21) ubho atthe (23) pu¤¤aæ (22) vepullapabbataæ (24) | sampajÃnamusÃvÃdo (25) dÃna¤ca (26) mettabhÃva¤ca (27) || Satt-imÃni ca suttÃni purimÃni ca vÅsati | ekadhammesu suttantà sattavÅsati saÇgahà || EkanipÃto niÂÂhito, dve dhamme anukkaÂi. [DukanipÃto.] 28. (Duk. I.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DvÅhi bhikkhave dhammehi samannÃgato bhikkhu diÂÂhe-va dhamme dukkhaæ viharati savighÃtaæ sa-upÃyÃsaæ sapariÊÃhaæ, #<[page 023]># %< VAGGO I., SUTTAõ 2. 23>% \<[... content straddling page break has been moved to the page above ...]>/ kÃyassa bhedà param-maraïà duggati pÃÂikaÇkhÃ. Katamehi dvÅhi? Indriyesu aguttadvÃratÃya ca bhojane amatta¤¤utÃya ca. Imehi bhikkhave dvÅhi dhammehi samannÃgato bhikkhu diÂÂheva dhamme dukkhaæ viharati savighÃtaæ sa-upÃyÃsaæ sapariÊÃhaæ, kÃyassa bhedà param-maraïà duggati pÃÂikaÇkhà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Cakkhu sota¤ca ghÃna¤ca jivhà kÃyo tathà mano | etÃni yassa dvÃrÃni aguttÃni-dha bhikkhuno || bhojanamhi amatta¤¤Æ indriyesu asaævuto | kÃyadukkhaæ cetodukkhaæ dukkhaæ so adhigacchati || ÖayhamÃnena kÃyena ¬ayhamÃnena cetasà | divà và yadi và rattiæ dukkhaæ viharati tÃdiso ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 29. (Duk. I.2) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DvÅhi bhikkhave dhammehi samannÃgato bhikkhu diÂÂhe-va dhamme sukhaæ viharati avighÃtaæ anupÃyÃsaæ apariÊÃhaæ, kÃyassa bhedà param-maraïà sugati pÃÂikaÇkhÃ. #<[page 024]># %<24 ITIVUTTAKAõ, DUKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ Katamehi dvÅhi? Indriyesu guttadvÃratÃya ca bhojane matta¤¤utÃya ca. Imehi bhikkhave dvÅhi dhammehi samannÃgato bhikkhu diÂÂhe, va dhamme sukhaæ viharati avighÃtaæ anupÃyÃsaæ apariÊÃhaæ, kÃyassa bhedà param-maraïà sugati pÃÂikaÇkhà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Cakkhu sota¤ca ghÃna¤ca jivhà kÃyo tathà mano | etÃni yassa dvÃrÃni suguttÃni-dha bhikkhuno || bhojanamhi ca mata¤¤Æ indriyesu ca saævuto | kÃyasukhaæ cetosukhaæ sukhaæ so adhigacchati || A¬ayhamÃnena kÃyena a¬ayhamÃnena cetasà | divà và yadi và rattiæ sukhaæ viharati tÃdiso ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| 30. (Duk. I.3) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Dve-me bhikkhave dhammà tapanÅyÃ. #<[page 025]># %< VAGGO I., SUTTAõ 4. 25>% Katame dve? Idha bhikkhave ekacco akatakalyÃïo hoti akatakusalo akatabhÅruttÃïo katapÃpo katatthaddho katakibbiso. So akataæ me kalyÃïan-ti pi tappati, kataæ me pÃpan-ti pi tappati. Ime kho bhikkhave dve dhammà tapanÅyà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃyaduccaritaæ katvà vacÅduccaritÃni và manoduccaritaæ katvà ya¤ca¤¤aæ dosasa¤¤itaæ || akatvà kusalaæ kammaæ katvÃnÃkusalaæ bahuæ | kÃyassa bhedà duppa¤¤o nirayaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| 31. (Duk. I.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Dve-me bhikkhave dhammà atapanÅyÃ. Katame dve? Idha bhikkhave ekacco katakalyÃïo hoti kata-kusalo katabhÅruttÃïo, akatapÃpo akatatthaddho akata-kibbiso. So kataæ me kalyÃïan-ti pi na tappati, akataæ me pÃpan-ti pi na tappati. Ime kho bhikkhave dve dhammà atapanÅyà ti. #<[page 026]># %<26 ITIVUTTAKAõ, DUKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃyaduccaritam hitvà vacÅduccaritÃni và | manoduccaritaæ hitvà ya¤ca¤¤aæ dosasa¤¤itaæ || akatvÃkusalaæ kammaæ katvÃna kusalaæ bahuæ | kÃyassa bhedà sappa¤¤o saggaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| 32. (Duk. I.5) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. DvÅhi bhikkhave dhammehi samannÃgato puggalo yathÃbhataæ nikkhitto evaæ niraye. Katamehi dvÅhi? PÃpakena ca sÅlena pÃpikÃya ca diÂÂhiyÃ. Imehi kho bhikkhave dvÅhi dhammehi samannÃgato puggalo yathÃbhataæ nikkhitto evaæ niraye ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: PÃpakena ca sÅlena pÃpikÃya ca diÂÂhiyà | etehi dvÅhi dhammehi yo samannÃgato naro | kÃyassa bhedà duppa¤¤o nirayaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 33. (Duk. I.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DvÅhi bhikkhave dhammehi samannÃgato puggalo yathÃbhataæ nikkhitto evaæ sagge. Katamehi dvÅhi? #<[page 027]># %< VAGGO I., SUTTAõ 7. 27>% \<[... content straddling page break has been moved to the page above ...]>/ Bhaddakena ca sÅlena bhaddikÃya ca diÂÂhiyÃ. Imehi kho bhikkhave dvÅhi dhammehi samannÃgato puggalo yathÃbhataæ nikkhitto evaæ sagge ti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati: Bhaddakena ca sÅlena bhaddikÃya ca diÂÂhiyà | etehi dvÅhi dhammehi yo samannÃgato naro | kÃyassa bhedà sappa¤¤o saggaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 34. (Duk. I.7) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. AnÃtÃpÅ bhikkhave bhikkhu anottappÅ abhabbo sambodhÃya abhabbo nibbÃnÃya abhabbo anuttarassa yogakkhemassa adhigamÃya. ùtÃpÅ kho bhikkhave bhikkhu ottappÅ bhabbo sambodhÃya bhabbo nibbÃnÃya bhabbo anuttarassa yogakkhemassa adhigamÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: AnÃtÃpÅ anottappÅ kusÅto hÅnavÅriyo | yo thÅnamiddhabahulo ahirÅko anÃdaro | abhabbo tÃdiso bhikkhu phuÂÂhuæ sambodhim-uttamaæ || #<[page 028]># %<28 ITIVUTTAKAõ, DUKANIPùTO,>% Yo ca satimà nipako jhÃyÅ ÃtÃpÅ ottappÅ ca appamatto | saæyojanaæ jÃtijarÃya chetvà idheva sambodhim-anuttaraæ phuse ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 35. (Duk. I.8) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Nayidaæ bhikkhave brahmacariyaæ vussati jana kuhanatthaæ janalapanatthaæ lÃbhasakkÃrasilokÃnisaæsatthaæ iti maæ jano jÃnÃtÆ-ti. Atha kho idaæ bhikkhave brahmacariyaæ vussati saævarattha¤ca pahÃnattha¤cÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Saævaratthaæ pahÃnatthaæ brahmacariyaæ anÅtihaæ | adesayÅ so bhagavà nibbÃnogadhagÃminaæ || Esa maggo mahattehi #<[page 029]># %< VAGGO I., SUTTAõ 10. 29>% anuyÃto mahesino | ye ye taæ paÂipajjanti yathà buddhena desitaæ | dukkhassantaæ karissanti satthusÃsanakÃrino ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 36. (Duk. I.9) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Nayidaæ bhikkhave brahmacariyaæ vussati jana kuhanatthaæ janalapanatthaæ lÃbhasakkÃrasilokÃnisaæsatthaæ iti maæ jano jÃnÃtÆ-ti. Atha kho idaæ bhikkhave brahmacariyaæ vussati abhi¤¤attha¤ceva pari¤¤attha¤cÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Abhi¤¤atthaæ pari¤¤atthaæ brahmacariyaæ anÅtihaæ | adesayÅ so bhagavà nibbÃnogadhagÃminaæ || Esa maggo mahattehi anuyÃto mahesino | ye ye taæ paÂipajjanti yathà buddhena desitaæ | dukkhassantaæ karissanti satthusÃsanakÃrino ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 37. (Duk. I. 10) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DvÅhi bhikkhave dhammehi samannÃgato bhikkhu diÂÂhe-va dhamme sukha somanassa bahulo viharati, #<[page 030]># %<30 ITIVUTTAKAõ, DUKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ yoniso Ãraddho hoti ÃsavÃnaæ khayÃya. Katamehi dvÅhi? SaævejanÅyesu ÂhÃnesu saævejanena saævegassa ca yoniso padhÃnena. Imehi kho bhikkhave dvÅhi dhammehi samannÃgato bhikkhu diÂÂhe-va dhamme sukhasomanassabahulo viharati, yoniso Ãraddho hoti ÃsavÃnaæ khayÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: SaævejanÅyesu ÂhÃnesu saævijjetheva paï¬ito | ÃtÃpÅ nipako bhikkhu pa¤¤Ãya samavekkhiya || Evaæ vihÃrÅ ÃtÃpÅ santavutti anuddhato | cetosamatham-anuyutto khayaæ dukkhassa pÃpuïe ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| Vaggo paÂhamo. #<[page 031]># %< VAGGO II., SUTTAõ 1. 31>% Tass-uddÃnaæ: Dve-me bhikkhu (28,29) tapanÅyÃ- -tapanÅyà (30,31) paratthetÅ (32,33) | [ÃtÃpÅ34] na kuhanà (35,36) ca somanassena (37) te dasÃ-ti || 38. (Duk. II.1) Vuttaæ hetaæ bhagavatà vuttamarahatÃ-ti me sutaæ. TathÃgataæ bhikkhave arahantaæ sammÃsambuddhaæ dve vitakkà bahulaæ samudÃcaranti, khemo ca vitakko paviveko ca. {AvyÃpajjhÃrÃmo} bhikkhave tathÃgato {avyÃpajjharato}. Tam-enaæ bhikkhave tathÃgataæ {avyÃpajjhÃrÃmaæ} {avyÃpajjharataæ} eseva vitakko bahulaæ samudÃcarati: ImÃyÃhaæ iriyÃya na ki¤ci byÃbÃdhemi tasaæ và thÃvaraæ và ti. PavivekÃrÃmo bhikkhave tathÃgato pavivekarato. Tam-enaæ bhikkhave tathÃgataæ pavivekÃrÃmaæ pavivekarataæ eseva vitakko bahulaæ samudÃcarati: Yaæ akusalaæ taæ pahÅnan-ti. Tasmà ti ha bhikkhave tumhe pi {avyÃpajjhÃrÃmÃ} viharatha #<[page 032]># %<32 ITIVUTTAKAõ, DUKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ {avyÃpajjharatÃ.} Tesaæ vo bhikkhave tumhÃkaæ {avyÃpajjhÃrÃmÃnaæ} viharataæ {avyÃpajjharatÃnaæ} eseva vitakko bahulaæ samudÃcarissati: ImÃya mayaæ iriyÃya na ki¤ci byÃbÃdhema tasaæ và thÃvaraæ và ti. PavivekÃrÃmà bhikkhave viharatha pavivekaratÃ. Tesaæ vo bhikkhave tumhÃkaæ pavivekÃrÃmÃnaæ viharataæ pavivekaratÃnaæ eseva vitakko bahulaæ samudÃcarissati: kiæ akusalaæ kiæ appahÅnaæ kiæ pajahÃmÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: TathÃgataæ buddham-asayhasÃhinaæ duve vitakkà samudÃcaranti naæ | khemo vitakko paÂhamo udÅrito tato viveko dutiyo pakÃsito || Tamonudaæ pÃragataæ mahesiæ taæ pattipattaæ vasimaæ anÃsavaæ {Vessantaraæ} taïhakkhaye vimuttaæ | taæ ve muniæ antimadehadhÃriæ #<[page 033]># %< VAGGO II., SUTTAõ 2. 33>% mÃnaæjahaæ brÆmi jarÃya pÃraguæ || Sele yathà pabbatamuddhani-ÂÂhito yathà pi passe janataæ samantato | tathÆpamaæ dhammamayaæ sumedho pÃsÃdam-Ãruyha samantacakkhu | sokÃvatiïïaæ janataæ apetasoko avekkhati jÃtijarÃbhibhÆtan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 39. (Duk. II.2) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TathÃgatassa bhikkhave arahato sammÃsambuddhassa dve dhamma-desanà pariyÃyena bhavanti. Katamà dve? PÃpaæ pÃpakato passathÃ-ti ayaæ paÂhamà dhammadesanÃ. PÃpaæ pÃpakato disvà tattha nibbindatha virajjatha vimuccathÃ-ti ayaæ dutiyà dhammadesanÃ. TathÃgatassa bhikkhave arahato sammÃsambuddhassa imà dve dhammadesanà pariyÃyena bhavantÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: TathÃgatassa buddhassa sabbabhÆtÃnukampino | pariyÃya-vacanaæ passa dve ca dhammà pakÃsità || #<[page 034]># %<34 ITIVUTTAKAõ, DUKANIPùTO,>% PÃpakaæ passatha cekaæ tattha cÃpi virajjatha | tato virattacittÃse dukkhassantaæ karissathÃ-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| 40. (Duk. II.3) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Avijjà bhikkhave pubbaÇgamà akusalÃnaæ dhammÃnaæ samÃpattiyÃ, anvad-eva ahirikaæ anottappaæ. Vijjà ca kho bhikkhave pubbaÇgamà kusalÃnaæ dhammÃnaæ samÃpattiyÃ, anvad-eva hirottappan-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yà kÃci-mà duggatiyo asmiæ loke paramhi ca | avijjÃmÆlakà sabbà icchÃlobhasamussayà || Yato ca hoti pÃpiccho ahirÅko anÃdaro | tato pÃpaæ pasavati apÃyaæ tena gacchati || Tasmà chanda¤ca lobha¤ca avijja¤ca virÃjayaæ | vijjaæ uppÃdayaæ bhikkhu sabbà duggatiyo jahe ti || #<[page 035]># %< VAGGO II., SUTTAõ 4. 35>% Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| PaÂhamabhÃïavÃraæ. 41. (Duk. II.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Te bhikkhave sattà suparihÅnà ye ariyÃya pa¤¤Ãya parihÅnÃ: te diÂÂhe ceva dhamme dukkhaæ viharanti, savighÃtaæ saupÃyÃsaæ sapariÊÃhaæ, kÃyassa bhedà param-maraïà duggati pÃÂikaÇkhÃ. Te bhikkhave sattà aparihÅnà ye ariyÃya pa¤¤Ãya aparihÅnÃ: te diÂÂhe ceva dhamme sukhaæ viharanti, avighÃtaæ anupÃyÃsaæ apariÊÃhaæ, kÃyassa bhedà param-maraïà sugati pÃÂikaÇkhà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Pa¤¤Ãya parihÃnena passa lokaæ sadevakaæ | niviÂÂhaæ nÃmarÆpasmiæ idaæ saccan-ti ma¤¤ati || Pa¤¤Ã hi seÂÂhà lokasmiæ yÃyaæ nibbedhagÃminÅ | yà ca sammà pajÃnÃti jÃtibhavaparikkhayaæ || Tesaæ devà manussà ca sambuddhÃnaæ satÅmataæ | #<[page 036]># %<36 ITIVUTTAKAõ DUKANIPùTO,>% pihayanti sapa¤¤Ãnaæ sarÅrantimadhÃrinan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| 42. (Duk. II.5) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Dve-me bhikkhave sukkà dhammà lokaæ pÃlenti. Katame dve? Hiri ca ottappa¤ca. Ime ce bhikkhave dve sukkà dhammà lokaæ na pÃleyyuæ, nayidha pa¤¤Ãyetha mÃtà ti và mÃtucchà ti và mÃtulÃnÅti và Ãcariyabhariyà ti và garÆnaæ dÃrà ti vÃ, sambhedaæ loko agamissa yathà ajeÊakà kukkuÂasÆkarà sonasiÇgÃlÃ. Yasmà ca kho bhikkhave ime dve sukkà dhammà lokaæ pÃlenti, tasmà pa¤¤Ãyati mÃtà ti và mÃtucchà ti và mÃtulÃnÅti và Ãcariyabhariyà ti và garÆnaæ dÃrà ti và ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yesaæ ce hiriottappaæ {sabbadà ca na} vijjati | {okkantÃ} sukkamÆlà te jÃtimaraïagÃmino || Yesa¤ca hiriottappaæ sadà sammà upaÂÂhità | #<[page 037]># %< VAGGO II., SUTTAõ 6. 37>% virÆÊhabrahmacariyà te santo khÅïapunabbhavÃ-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 43. (Duk. II.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Atthi bhikkhave ajÃtaæ abhÆtaæ akataæ asaÇkhataæ. No ce taæ bhikkhave abhavissa ajÃtaæ abhÆtaæ akataæ asaÇkhataæ, nayidha jÃtassa bhÆtassa katassa saÇkhatassa nissaraïaæ pa¤¤Ãyetha. Yasmà ca kho bhikkhave atthi ajÃtaæ abhÆtaæ akataæ asaÇkhataæ, tasmà jÃtassa bhÆtassa katassa saÇkhatassa nissaraïaæ pa¤¤ÃyethÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: JÃtaæ bhÆtaæ samuppannaæ kataæ saÇkhatam-addhuvaæ | jarÃmaraïasaÇkhataæ roganÅÊaæ pabhaÇguïaæ | ÃhÃranettippabhavaæ nÃlaæ tad-abhinandituæ || Tassa nissaraïaæ santaæ atakkÃvacaraæ dhuvaæ | ajÃtaæ asamuppannaæ asokaæ virajaæ padaæ | #<[page 038]># %<38 ITIVUTTAKAõ, DUKANIPùTO,>% nirodho dukkhadhammÃnaæ saÇkhÃrÆpasamo sukho ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 44. (Duk. II.7) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Dve-mà bhikkhave nibbÃnadhÃtuyo. Katamà dve? SaupÃdisesà ca nibbÃnadhÃtu anupÃdisesà ca nibbÃnadhÃtu. Katamà bhikkhave saupÃdisesà nibbÃnadhÃtu? Idha bhikkhave bhikkhu arahaæ hoti khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasaæyojano sammada¤¤Ãvimutto. Tassa tiÂÂhanteva pa¤cindriyÃni yesaæ avighÃtattà manÃpÃmanÃpaæ paccanubhoti, sukhadukkhaæ paÂisaævediyati. Tassa yo rÃgakkhayo dosakkhayo mohakkhayo, ayaæ vuccati bhikkhave saupÃdisesà nibbÃnadhÃtu. Katamà ca bhikkhave anupÃdisesà nibbÃnadhatu? Idha bhikkhave bhikkhu arahaæ hoti khÅïÃsavo vusitavà katakaraïÅyo ohitabhÃro anuppattasadattho parikkhÅïabhavasaæyojano sammada¤¤Ãvimutto. Tassa idheva bhikkhave sabbavedayitÃni anabhinanditÃni sÅtibhavissanti, ayaæ vuccati bhikkhave anupÃdisesà nibbÃnadhÃtu. Imà kho bhikkhave dve nibbÃnadhÃtuyo ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Duve imà cakkhumatà pakÃsità nibbÃnadhÃtÆ anissitena tÃdinà | ekà hi dhÃtu idha diÂÂhadhammikà saupÃdisesà bhavanettisaÇkhayà | #<[page 039]># %< VAGGO II., SUTTAõ 8. 39>% anupÃdisesà pana samparÃyikà yamhi nirujjhanti bhavÃni sabbaso || Ye etad-a¤¤Ãya padaæ asaÇkhataæ vimuttacittà bhavanettisaÇkhayà | te dhammasÃrÃdhigamà khaye ratà pahaæsu te sabbabhavÃni tÃdino ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 45. (Duk. II.8) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. PaÂisallÃnÃrÃmà bhikkhave viharatha paÂisallÃnaratÃ, ajjhataæ cetosamatham-anuyuttà anirÃkatajjhÃnà vipassanÃya samannÃgatà brÆhetà su¤¤ÃgÃrÃnaæ. PaÂisallÃnÃrÃmÃnaæ bhikkhave viharataæ paÂisallÃnaratÃnaæ ajjhattaæ cetosamathamanuyuttÃnaæ anirÃkatajjhÃnÃnaæ vipassanÃya samannÃgatÃnaæ brÆhetÃnaæ su¤¤ÃgÃranaæ dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ, diÂÂhe-va dhamme a¤¤Ã, sati và upÃdisese anÃgÃmità ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Ye santacittà nipakà satimanto ca jhÃyino | #<[page 040]># %<40 ITIVUTTAKAõ, DUKANIPùTO,>% sammà dhammaæ vipassanti kÃmesu anapekkhino || AppamÃdaratà santà pamÃde bhayadassino | abhabbà parihÃnÃya nibbÃnasseva santike ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 46. (Duk. II.9) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. SikkhÃnisaæsà bhikkhave viharatha, pa¤¤uttarà vimuttisÃrà satÃdhipateyyÃ. SikkhÃnisaæsÃnaæ bhikkhave viharataæ pa¤¤uttarÃïaæ vimuttisÃrÃnaæ satÃdhipateyyÃnaæ dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ : diÂÂhe-va dhamme a¤¤Ã, sati và upÃdisese anÃgÃmità ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Paripuïïasekhaæ apahÃnadhammaæ pa¤¤uttaraæ jÃtikhayantadassiæ taæ ve muniæ antimadehadhÃriæ mÃnaæjahaæ brÆmi jarÃya pÃraguæ || Tasmà sadà jhÃnaratà samÃhità #<[page 041]># %< VAGGO II., SUTTAõ 10. 41>% ÃtÃpino jÃtikhayantadassino | mÃraæ sasenaæ abhibhuyya bhikkhavo bhavatha jÃtimaraïassa pÃragà ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 47. (Duk. II.10) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. JÃgaro cassa bhikkhave bhikkhu vihareyya sato sampajÃno samÃhito pamudito vippasanno ca tattha kÃlavipassÅ ca kusalesu dhammesu. JÃgarassa bhikkhave bhikkhuno viharato satassa sampajÃnassa samÃhitassa pamuditassa vippasannassa tattha kÃlavipassino kusalesu dhammesu dvinnaæ phalÃnaæ a¤¤ataraæ phalaæ pÃÂikaÇkhaæ: diÂÂhe-va dhamme a¤¤Ã, sati và upÃdisese anÃgÃmità ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: JÃgarantà suïÃth-etaæ ye suttà te pabujjhatha | suttà jÃgaritaæ seyyo natthi jÃgarato bhayaæ || #<[page 042]># %<42 ITIVUTTAKAõ, DUKANIPùTO,>% Yo jÃgaro ca satimà sampajÃno samÃhito mudito vippasanno ca | kÃlena so sammà dhammaæ parivÅmaæsamÃno ekodibhÆto vihane tamaæ so || Tasmà have jÃgariyaæ bhajetha ÃtÃpÅ bhikkhu nipako jhÃnalÃbhÅ | saæyojanaæ jÃtijarÃya chetvà idheva sambodhim-anuttaraæ phuse ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| 48. (Duk. II.11) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Dve-me bhikkhave apÃyikà nerayikà idam-appahÃya. Katame dve? Yo abrahmacÃrÅ brahmacÃrÅ paÂi¤¤o, yo ca paripuïïaæ parisuddhaæ brahmacariyaæ carantaæ amÆlakena abrahmacariyena anuddhaæseti. Ime kho bhikkhave dve apÃyikà nerayikà idam-appahÃyÃ-ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: AbhÆtavÃdÅ nirayaæ upeti yo vÃpi katvà na karomi cÃha | #<[page 043]># %< VAGGO II., SUTTAõ 12. 43>% ubho pi te pecca samà bhavanti nihÅnakammà manujà parattha || kÃsÃvakaïÂhà bahavo pÃpadhammà asa¤¤atà | pÃpà pÃpehi kammehi nirayan-te upapajjare || Seyyo ayoguÊo bhutto tatto aggisikhÆpamo | ya¤ce bhu¤jeyya dussÅlo raÂÂhapiï¬aæ asa¤¤ato ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti. 49. (Duk. II.12) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. DvÅhi bhikkhave diÂÂhi-gatehi pariyuÂÂhità devamanussà oliyanti eke atidhÃvanti eke cakkhumanto ca passanti. Katha¤ca bhikkhave oliyanti eke? BhavÃrÃmà bhikkhave devamanussà bhavaratà bhavasammuditÃ, tesaæ bhavanirodhÃya dhamme desiyamÃne cittaæ na pakkhandati na pasÅdati na santiÂÂhati nÃdhimuccati, evaæ kho bhikkhave oliyanti eke. Katha¤ca bhikkhave atidhÃvanti eke? Bhaveneva kho paneke aÂÂiyamÃnà harÃyamÃnà jigucchamÃnà vibhavaæ abhinandanti. #<[page 044]># %<44 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ Yato kira bho ayaæ attho kÃyassa bhedà param-maraïà ucchijjati vinassati na hoti param-maraïÃ, etaæ santaæ etaæ païÅtaæ etaæ yathÃvan-ti, evaæ kho bhikkhave atidhÃvanti eke. Katha¤ca bhikkhave cakkhumanto passanti? Idha bhikkhu bhÆtaæ bhÆtato passati, bhÆtaæ bhÆtato disvà bhÆtassa nibbidÃya virÃgÃya nirodhÃya paÂipanno hoti, evaæ kho bhikkhave cakkhumanto passantÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: {Yo} bhÆtaæ bhÆtato disvà bhÆtassa ca atikkamaæ | yathÃbhÆte {vimuccati} bhavataïhÃparikkhayà || {Sa ve} bhÆtapari¤¤o so vÅtataïho bhavÃbhave | bhÆtassa vibhavà bhikkhu nÃgacchati punabbhavan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||12|| DukanipÃtaæ niÂÂhitaæ. TassuddÃnaæ: Dve indriyà (28,29) dve tapanÅyà (30,31) sÅlena apare duve (32,33) | anottappÅ (34) kuhanà dve ca (35,36) #<[page 045]># %< VAGGO {I}., SUTTAõ 2. 45>% saævejanÅyena (37) te dasa || vitakkà (38) desanà (39) vijjà (40) pa¤¤Ã (41) dhammena (42) pa¤camaæ | ajÃtaæ (43) dhÃtu (44) sallÃnaæ (45) sikkhà (46) jÃgariyena ca (47) | apÃya (48) diÂÂhiyà ceva (49) bÃvÅsati pakÃsità ti || [TikanipÃto.] 50. (Tik. I.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave akusalamÆlÃni. KatamÃni tÅïi? Lobho akusalamÆlaæ, doso akusalamÆlaæ, moho akusalamÆlaæ, imÃni kho bhikkhave tÅïi akusalamÆlÃnÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Lobho doso ca moho ca purisaæ pÃpacetasaæ | hiæsanti attasambhÆtà tacasÃraæ va samphalan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 51. (Tik. I.2) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me suttaæ. Tisso imà bhikkhave dhÃtuyo. Katamà tisso? RÆpadhÃtu arÆpadhÃtu nirodhadhÃtu, imà kho bhikkhave tisso dhÃtuyo ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: RÆpadhÃtupari¤¤Ãya arÆpesu {susaïÂhitÃ} | #<[page 046]># %<46 ITIVUTTAKAõ TIKANIPùTO,>% nirodhe ye vimuccanti te janà maccuhÃyino || KÃyena amataæ dhÃtuæ phassayitvà nirÆpadhiæ | upadhippaÂinissaggaæ sacchikatvà anÃsavo | deseti sammÃsambuddho asokaæ virajaæ padan-ti || Aya-pi attho vutto bhagavatà iti me sutan-ti ||2|| 52. (Tik. I.3) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tisso imà bhikkhave vedanÃ. Katamà tisso? Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanÃ. Imà kho bhikkhave tisso vedanà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: SamÃhito sampajÃno sato buddhassa sÃvako | vedanà ca pajÃnÃti vedanÃna¤ca sambhavaæ || yattha cetà nirujjhanti magga¤ca khayagÃminaæ | vedanÃnaæ khayà bhikkhu nicchÃto parinibbuto ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| #<[page 047]># %< VAGGO I., SUTTAõ 4. 47>% 53. (Tik. I.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tisso imà bhikkhave vedanÃ. Katamà tisso? Sukhà vedanà dukkhà vedanà adukkhamasukhà vedanÃ. Sukhà bhikkhave vedanà dukkhato daÂÂhabbÃ, dukkhà vedanà sallato daÂÂhabbÃ, adukkhamasukhà vedanà aniccato daÂÂhabbÃ. Yato kho bhikkhave bhikkhuno sukhà vedanà dukkhato diÂÂhà hoti, dukkhà vedanà sallato diÂÂhà hoti, adukkhamasukhà vedanà aniccato diÂÂhà hoti, ayaæ vuccati bhikkhave bhikkhu ariyo sammaddaso, acchejji taïhaæ {vivaÂÂayi} saæyojanaæ, sammÃmÃnÃbhisamayà antam-akÃsi dukkhassÃ-ti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati: Yo sukhaæ dukkhato dakkhi dukkham-addakkhi sallato | adukkhamasukhaæ santaæ addakkhi naæ aniccato || sa ve sammaddaso bhikkhu yato tattha vimuccati | abhi¤¤Ãvosito santo sa ve yogÃtigo munÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| #<[page 048]># %<48 ITIVUTTAKAõ, TIKANIPùTO,>% 54. (Tik. I.5) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tisso imà bhikkhave esanÃ. Katamà tisso? KÃmesanà bhavesanà brahmacariyesanÃ, imà kho bhikkhave tisso esanà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: SamÃhito sampajÃno sato buddhassa sÃvako | esanà ca pajÃnÃti esanÃna¤ca sambhavaæ || yattha cetà nirujjhanti magga¤ca khayagÃminaæ | esanÃnaæ khayà bhikkhu nicchÃto parinibbuto ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 55. (Tik. I.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tisso imà bhikkhave esanÃ. Katamà tisso? KÃmesanà bhavesanà brahmacariyesanÃ, imà kho bhikkhave tisso esanà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃmesanà bhavesanà brahmacariyesanà saha | itisaccaparÃmÃso diÂÂhiÂÂhÃnà samussayà || SabbarÃgavirattassa taïhakkhayavimuttino | #<[page 049]># %< VAGGO I., SUTTAõ 8. 49>% esanà paÂinissaÂÂhà diÂÂhiÂÂhÃnà samÆhatà | esanÃnaæ khayà bhikkhu nirÃso akathaækathÅ ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 56. (Tik. I.7) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo me bhikkhave ÃsavÃ. Katame tayo? KÃmÃsavo bhavÃsavo avijjÃsavo, ime kho bhikkhave tayo Ãsavà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: SamÃhito sampajÃno sato buddhassa sÃvako | Ãsave ca pajÃnÃti ÃsavÃna¤ca sambhavaæ || yattha cetà nirujjhanti magga¤ca khayagÃminaæ | ÃsavÃnaæ khayà bhikkhu nicchÃto parinibbuto ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 57. (Tik. I.8) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo me bhikkhave ÃsavÃ. Katame tayo? KÃmÃsavo bhavÃsavo avijjÃsavo, ime kho bhikkhave tayo Ãsavà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yassa kÃmÃsavo khÅïo #<[page 050]># %<50 ITIVUTTAKAõ, TIKANIPùTO,>% avijjà ca virÃjità | bhavÃsavo parikkhÅïo vippamutto nirÆpadhi | dhÃreti antimaæ dehaæ jetvà mÃraæ savÃhanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 58. (Tik. I.9) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tisso imà bhikkhave taïhÃ. Katamà tisso? KÃmataïhà bhavataïhà vibhavataïhÃ, imà kho bhikkhave tisso taïhà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: TaïhÃyogena saæyuttà rattacittà bhavÃbhave | te yogayuttà mÃrassa ayogakkhemino janà | sattà gacchanti saæsÃraæ jÃtimaraïagÃmino || Ye ca taïhaæ pahantvÃna vÅtataïhà bhavÃbhave | te ca pÃraægatà loke ye pattà Ãsavakkhayan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 59. (Tik. I.10) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅhi bhikkhave dhammehi samannÃgato bhikkhu atikkamma mÃradheyyaæ Ãdicco va virocati. #<[page 051]># %< VAGGO II., SUTTAõ 1. 51>% \<[... content straddling page break has been moved to the page above ...]>/ Katamehi tÅhi? Idha bhikkhave bhikkhu asekhena sÅlakkhandhena samannÃgato hoti, asekhena samÃdhikkhandhena samannÃgato hoti, asekhena pa¤¤akkhandhena samannÃgato hoti, imehi kho bhikkhave tÅhi dhammehi samannÃgato bhikkhu atikkamma mÃradheyyaæ Ãdicco va virocatÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: SÅlaæ samÃdhi pa¤¤Ã ca yassa ete subhÃvità | atikkamma mÃradheyyaæ Ãdicco va virocatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| Vaggo paÂhamo. UddÃnaæ. MÆladhÃtu (50,51) atha vedanà duve (52,53) esanà ca duve (54,55) Ãsavà duve (56,57) | taïhÃto ca (58) atha mÃradheyyato (59) vaggam-Ãhu paÂhamantimuttaman-ti || 60. (Tik. II.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave pu¤¤akiriyavatthÆni. KatamÃni tÅïi? DÃnamayaæ pu¤¤akiriyavatthu sÅlamayaæ pu¤¤akiriyavatthu bhÃvanÃmayaæ pu¤¤akiriyavatthu, imÃni kho bhikkhave tÅïi pu¤¤akiriyavatthÆnÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: #<[page 052]># %<52 ITIVUTTAKAõ, TIKANIPùTO,>% Pu¤¤am-eva so sikkheyya Ãyataggaæ sukhindriyaæ | dÃna¤ca samacariya¤ca mettacitta¤ca bhÃvaye || Ete dhamme bhÃvayitvà tayo sukhasamuddaye | abyÃpajjhaæ sukhaæ lokaæ paï¬ito upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 61. (Tik. II.2) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. {TÅï'imÃni} bhikkhave cakkhÆni. KatamÃni tÅïi? Maæsacakkhu dibbacakkhu pa¤¤Ãcakkhu, imÃni kho bhikkhave tÅïi cakkhÆnÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Maæsacakkhu dibbacakkhu pa¤¤Ãcakkhu anuttaraæ | etÃni tÅïi cakkhÆni akkhÃsi purisuttamo || Maæsacakkhussa uppÃdo maggo dibbassa cakkhuno | yato ¤Ãïaæ udapÃdi pa¤¤Ãcakkhu anuttaraæ | yassa cakkhussa paÂilÃbhà sabbadukkhà pamuccatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| #<[page 053]># %< VAGGO II., SUTTAõ 4. 53>% 62. (Tik. II.3) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave indriyÃni. KatamÃni tÅïi? Ana¤¤Ãta¤¤assÃmÅtindriyaæ a¤¤indriyaæ a¤¤ÃtÃvindriyaæ, imÃni kho bhikkhave tÅïi indriyÃnÅti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati: Sekhassa sikkhamÃnassa ujumaggÃnusÃrino | khayasmiæ paÂhamaæ ¤Ãïaæ tato a¤¤Ã anantarà || Tato a¤¤Ã-vimuttassa ¤Ãïaæ ve hoti tÃdino | akuppà me vimuttÅti bhavasaæyojanakkhayà || Sa ve indriyasampanno santo santipade rato | dhÃreti antimaæ dehaæ jetvà mÃraæ savÃhanan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| 63. (Tik. II.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo me bhikkhave addhÃ. Katame tayo? AtÅto addhà anÃgato addhà paccuppanno addhÃ, ime kho bhikkhave tayo addhà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Akkheyyasa¤¤ino sattà akkheyyasmiæ patiÂÂhità | #<[page 054]># %<54 ITIVUTTAKAõ, TIKANIPùTO,>% akkheyyaæ apari¤¤Ãya yogam-Ãyanti maccuno || Akkheyya¤ca pari¤¤Ãya akkhÃtÃraæ na ma¤¤ati | phuÂÂho vimokkho manasà santipadam-anuttaraæ || Sa ve akkheyyasampanno santo santipade rato | saÇkhÃya sevÅ dhammaÂÂho saÇkhaæ nopeti vedagÆ-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| 64. (Tik. II.5) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave duccaritÃni. KatamÃni tÅïi? KÃyaduccaritaæ vacÅduccaritaæ manoduccaritaæ, imÃni kho bhikkhave tÅïi duccaritÃnÅti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃyaduccaritaæ katvà vacÅduccaritÃni ca | manoduccaritaæ katvà ya¤ca¤¤aæ dosasa¤¤itaæ || #<[page 055]># %< VAGGO II., SUTTAõ 7. 55>% akatvà kusalaæ kammaæ katvÃnÃkusalaæ bahuæ | kÃyassa bhedà duppa¤¤o nirayaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 65. (Tik. II.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave sucaritÃni. KatamÃni tÅïi? KÃyasucaritaæ vacÅsucaritaæ manosucaritaæ, imÃni kho bhikkhave tÅïi sucaritÃnÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃyaduccaritaæ hitvà vacÅduccaritÃni ca | manoduccaritaæ hitvà ya¤ca¤¤aæ dosasa¤¤itaæ || akatvÃkusalaæ kammaæ katvÃna kusalaæ bahuæ | kÃyassa bhedà sappa¤¤o saggaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 66. (Tik. II.7) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave soceyyÃni. KatamÃni tÅïi? KÃyasoceyyaæ vacÅsoceyyaæ manosoceyyaæ, imÃni kho bhikkhave tÅïi soceyyÃnÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃyasuciæ vÃcÃsuciæ cetosuciæ-anÃsavaæ | #<[page 056]># %<56 ITIVUTTAKAõ, TIKANIPùTO,>% sucisoceyyasampannaæ Ãhu sabbapahÃyinan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 67. (Tik. II.8) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave moneyyÃni. KatamÃni tÅïi? KÃyamoneyyaæ vacÅmoneyyaæ manomoneyyaæ, imÃni kho bhikkhave tÅïi moneyyÃnÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃyamuniæ vÃcÃmuniæ manomunim-anÃsavaæ | munimoneyyasampannaæ Ãhu niïhÃtapÃpakan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 68. (Tik. II.9) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Yassa kassaci bhikkhave rÃgo appahÅno doso appahÅno moho appahÅno, ayaæ vuccati bhikkhave bandho mÃrassa, {paÂimukk'assa} mÃrapÃso, yathÃkÃmakaraïÅyo ca pÃpimato. Yassa kassaci bhikkhave rÃgo pahÅno doso pahÅno moho pahÅno, ayaæ vuccati bhikkhave abandho mÃrassa, {omukk'assa} mÃrapÃso, na-yathÃkÃmakaraïÅyo ca pÃpimato ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: #<[page 057]># %< VAGGO II., SUTTAõ 10. 57>% Yassa rÃgo ca doso ca avijjà ca virÃjità | taæ bhÃvitatta¤¤ataraæ brahmabhÆtaæ tathÃgataæ | buddhaæ verabhayÃtÅtaæ Ãhu sabbapahÃyinan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 69. (Tik. II.10) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Yassa kassaci bhikkhave bhikkhussa và bhikkhuniyà và rÃgo appahÅno doso appahÅno moho appahÅno, ayaæ vuccati bhikkhave na atari samuddaæ saÆmiæ savÅciæ sÃvaÂÂaæ sagahaæ sarakkhasaæ. Yassa kassaci bhikkhave bhikkhussa và bhikkhuniyà và rÃgo pahÅno doso pahÅno moho pahÅno, ayaæ vuccati bhikkhave atari samuddaæ saÆmiæ savÅciæ sÃvaÂÂaæ sagahaæ sarakkhasaæ, tiïïo pÃraægato thale tiÂÂhati brÃhmaïo ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yassa rÃgo ca doso ca avijjà ca virÃjità | so-maæ samuddaæ sagahaæ sarakkhasaæ Æmibhayaæ duttaram-accatÃri || #<[page 058]># %<58 ITIVUTTAKAõ, TIKANIPùTO,>% saÇgÃtigo maccujaho nirÆpadhi pahÃsi dukkhaæ apunabbhavÃya | atthaÇgato so na samÃnam-eti amohayi maccurÃjan-ti brÆmÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| Dutiyo vaggo. UddÃnaæ. Pu¤¤aæ (60) cakkhu (61) ath-indriyà (62) addhà (63) caritaæ duve (64,65) suci (66) | mune (67) atha rÃga duve (68,69) puna vaggam-Ãhu dutiyam-uttaman-ti || 70. (Tik. III.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DiÂÂhà mayà bhikkhave sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatÃ, ariyÃnaæ upavÃdakÃ, micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà parammaraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ. Taæ kho panÃhaæ bhikkhave nä¤assa samaïassa và brÃhmaïassa và sutvà vadÃmi: DiÂÂhà mayà bhikkhave sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatÃ, #<[page 059]># %< VAGGO III., SUTTAõ 2. 59>% \<[... content straddling page break has been moved to the page above ...]>/ ariyÃnaæ upavÃdakÃ, micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ. Api ca bhikkhave yad-eva sÃmaæ ¤Ãtaæ sÃmaæ diÂÂhaæ sÃmaæ viditaæ tad-evÃhaæ vadÃmi: DiÂÂhà mayà bhikkhave sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatÃ, ariyÃnaæ upavÃdakÃ, micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Micchà manaæ païidhÃya micchà vÃcaæ abhÃsiya | micchà kammÃni katvÃna kÃyena idha puggalo || appassuto apu¤¤akaro appasmiæ idha jÅvite | kÃyassa bhedà duppa¤¤o nirayaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 71. (Tik. III.2) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DiÂÂhà mayà bhikkhave sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, #<[page 060]># %<60 ITIVUTTAKAõ, TIKANIPùTO.>% \<[... content straddling page break has been moved to the page above ...]>/ te kÃyassa bhedà param-maraïà sugatiæ saggaæ lokaæ upapannÃ. Taæ kho panÃhaæ bhikkhave nä¤assa samaïassa và brÃhmaïassa và sutvà vadÃmi: DiÂÂhà mayà bhikkhave sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà param-maraïà sugatiæ saggaæ lokaæ upapannÃ. Api ca bhikkhave yad-eva sÃmaæ ¤Ãtaæ sÃmaæ diÂÂhaæ sÃmaæ viditaæ tad-evÃhaæ vadÃmi: DiÂÂhà mayà bhikkhave sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà param-maraïà sugatiæ saggaæ lokaæ upapannà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Sammà manaæ païidhÃya sammà vÃcaæ abhÃsiya | sammà kammÃni katvÃna kÃyena idha puggalo || bahussuto pu¤¤akaro appasmiæ idha jÅvite | kÃyassa bhedà sappa¤¤o saggaæ so upapajjatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||2|| #<[page 061]># %< VAGGO III., SUTTAõ 4. 61>% 72. (Tik. III.3) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tisso imà bhikkhave nissaraïiyà dhÃtuyo. Katamà tisso? KÃmÃnam-etaæ nissaraïaæ yad-idaæ nekkhammaæ, rÆpÃnam-etaæ nissaraïaæ yadidaæ Ãruppaæ, yaæ kho pana ki¤ci bhÆtaæ saÇkhataæ paÂiccasamuppannaæ nirodho tassa nissaraïaæ. Imà kho bhikkhave tisso nissaraïiyà dhÃtuyo ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃmanissaraïaæ ¤atvà rÆpÃna¤ca atikkamaæ | sabbasaÇkhÃrasamathaæ phusaæ ÃtÃpÅ sabbadà || sa ve sammaddaso bhikkhu yato tattha vimuccati | abhi¤¤Ãvosito santo sa ve yogÃtigo munÅ-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||3|| 73. (Tik. III.4) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. #<[page 062]># %<62 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ RÆpehi bhikkhave arÆpà santatarÃ, arÆpehi nirodho santataro ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Ye ca rÆpÆpagà sattà ye ca arÆpaÂÂhÃyino | nirodhaæ appajÃnantà ÃgantÃro punabbhavaæ || Ye ca rÆpe pari¤¤Ãya arÆpesu {susaïÂhitÃ} | nirodhe ye vimuccanti te janà maccuhÃyino || KÃyena amataæ dhÃtuæ phassayitvà nirÆpadhiæ | upadhippaÂinissaggaæ sacchikatvà anÃsavo | deseti sammÃsambuddho asokaæ virajaæ padan-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||4|| 74. (Tik. III.5) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo-me bhikkhave puttà santo saævijjamÃnà lokasmiæ. #<[page 063]># %< VAGGO III., SUTTAõ 5. 63>% \<[... content straddling page break has been moved to the page above ...]>/ Katame tayo? AtijÃto anujÃto avajÃto ti. Katha¤ca bhikkhave putto atijÃto hoti? Idha bhikkhave puttassa mÃtÃpitaro honti, na buddhaæ saraïaæ gatÃ, na dhammaæ saraïaæ gatÃ, na saÇghaæ saraïaæ gatÃ, pÃïÃtipÃtà appaÂiviratà adinnÃdÃnà appaÂiviratÃ, kÃmesu micchÃcÃrà appaÂiviratÃ, musÃvÃdà appaÂiviratÃ, surÃmerayamajjapamÃdaÂÂhÃnà appaÂiviratÃ, dussÅlà pÃpadhammÃ, putto ca nesaæ hoti, buddhaæ saraïaæ gato, dhammaæ saraïaæ gato, saÇghaæ saraïaæ gato, pÃïÃtipÃtà paÂivirato, adinnÃdÃnà paÂivirato, kÃmesu micchÃcÃrà paÂivirato, musÃvÃdà paÂivirato, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato, sÅlavà kalyÃïadhammo: evaæ kho bhikkhave putto atijÃto hoti. -- Katha¤ca bhikkhave putto anujÃto hoti? Idha bhikkhave puttassa mÃtÃpitaro honti, buddhaæ saraïaæ gatÃ, dhammaæ saraïaæ gatÃ, saÇghaæ saraïaæ gatÃ, pÃïÃtipÃtà paÂiviratÃ, adinnÃdÃnà paÂiviratÃ, kÃmesu micchÃcÃrà paÂiviratÃ, musÃvÃdà paÂiviratÃ, surÃmerayamajjapamÃdaÂÂhÃnà paÂiviratÃ, sÅlavanto kalyÃïadhammÃ, putto pi nesaæ hoti, buddhaæ saraïaæ gato, dhammaæ saraïaæ gato, saÇghaæ saraïaæ gato, pÃïÃtipÃtà paÂivirato, adinnÃdÃnà paÂivirato, kÃmesu micchÃcÃrà paÂivirato, musÃvÃdà paÂivirato, surÃmerayamajjapamÃdaÂÂhÃnà paÂivirato, sÅlavà kalyÃïadhammo: evaæ kho bhikkhave putto anujÃto hoti. -- Katha¤ca bhikkhave putto avajÃto hoti? Idha bhikkhave puttassa mÃtÃpitaro honti, buddhaæ saraïaæ gatÃ, dhammaæ saraïaæ gatÃ, saÇghaæ saraïaæ gatÃ, pÃïÃtipÃtà paÂiviratÃ, adinnÃdÃnà paÂiviratÃ, kamesu micchÃcÃrà paÂiviratÃ, musÃvÃdà paÂiviratÃ, surÃmerayamajjapamÃdaÂÂhÃnà paÂiviratÃ, sÅlavanto kalyÃïadhammÃ, putto ca nesaæ hoti, na buddhaæ saraïaæ gato, na dhammaæ saraïaæ gato, na saÇghaæ saraïaæ gato, pÃïÃtipÃtà appaÂivirato, adinnÃdÃnà appaÂivirato, kÃmesu micchÃcÃrà appaÂivirato, #<[page 064]># %<64 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ musÃvÃdà appaÂivirato, surÃmerayamajjapamÃdaÂÂhÃnà appaÂivirato, dussÅlo pÃpadhammo: evaæ kho bhikkhave putto avajÃto hoti. -- Ime kho bhikkhave tayo puttà santo saævijjamÃnà lokasmin-ti. Etamatthaæ bhagavà avoca, tatthetaæ iti vuccati: AtijÃtaæ anujÃtaæ puttam-icchanti paï¬ità | avajÃtaæ na icchanti yo hoti kulagandhano || Ete kho puttà lokasmiæ ye bhavanti upÃsakà | saddhÃsÅlena sampannà vada¤¤Æ vÅtamaccharà | cando abbhaghanà mutto parisÃsu virocare ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||5|| 75. (Tik. III.6) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo-me bhikkhave puggalà santo saævijjamÃnà lokasmiæ. Katame tayo? AvuÂÂhikasamo padesavassÅ sabbatthÃbhivassÅ. -- Katha¤ca bhikkhave puggalo avuÂÂhikasamo hoti? Idha bhikkhave ekacco puggalo sabbesa¤¤eva na dÃtà hoti, samaïabrÃhmaïakapaïiddhikavanibbakayÃcakÃnaæ annaæ pÃnam vatthaæ yÃnaæ mÃlÃgandhavilepanaæ seyyÃvasathapadÅpeyyaæ, #<[page 065]># %< VAGGO III., SUTTAõ 6. 65>% \<[... content straddling page break has been moved to the page above ...]>/ evaæ kho bhikkhave puggalo avuÂÂhikasamo hoti. -- Katha¤ca bhikkhave puggalo padesavassÅ hoti? Idha bhikkhave ekacco puggalo ekaccÃnaæ dÃtà hoti, ekaccÃnaæ na dÃtà hoti, samaïabrÃhmaïakapaïiddhikavanibbakayÃcakÃnaæ annaæ pÃnaæ vatthaæ yÃnaæ mÃlÃgandhavilepanaæ seyyÃvasathapadÅpeyyaæ, evaæ kho bhikkhave puggalo padesavassÅ hoti. -- Katha¤ca bhikkhave puggalo sabbatthÃbhivassÅ hoti? Idha bhikkhave ekacco puggalo sabbesaæ deti, samaïabrÃhmaïakapaïiddhikavanibbakayÃcakÃnaæ annaæ pÃnaæ vatthaæ yÃnaæ mÃlÃgandhavilepanaæ seyyÃvasathapadÅpeyyaæ, evaæ kho bhikkhave puggalo sabbatthÃbhivassÅ hoti. -- Ime kho bhikkhave tayo puggalà santo saævijjamÃnà lokasmin-ti. -- Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Na samaïe na brÃhmaïe na kapaïiddhike na vanibbake | laddhÃna saævibhÃjeti #<[page 066]># %<66 ITIVUTTAKAõ, TIKANIPùTO,>% annaæ pÃna¤ca bhojanaæ | taæ ve avuÂÂhikasamo ti Ãhu naæ purisÃdhamaæ || EkaccÃnaæ na dadÃti ekaccÃnaæ pavecchati | taæ ve padesavassÅti Ãhu medhÃvino janà || SubhikkhavÃco puriso sabbabhÆtÃnukampako | ÃmodamÃno pakireti detha dethÃ-ti bhÃsati || YathÃpi megho thanayitvà gajjayitvà pavassati | thalaæ ninna¤ca pÆreti abhisandanto vÃrinà | evam-eva idh-ekacco puggalo hoti tÃdiso || Dhammena saæharitvÃna uÂÂhÃnÃdhigataæ dhanaæ | #<[page 067]># %< VAGGO III., SUTTAõ. 7. 67>% tappeti annapÃnena sammà satte vanibbake ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||6|| 76. (Tik. III.7) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. TÅïi-mÃni bhikkhave sukhÃni patthayamÃno sÅlaæ rakkheyya paï¬ito. KatamÃni tÅïi? Pasaæsà me ÃgacchatÆ-ti sÅlaæ rakkheyya paï¬ito, bhogà me uppajjantÆ-ti sÅlaæ rakkheyya paï¬ito, kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapajjissÃmÅti sÅlaæ rakkheyya paï¬ito. ImÃni kho bhikkhave tÅïi sukhÃni patthayamÃno sÅlaæ rakkheyya paï¬ito ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: SÅlaæ rakkheyya medhÃvÅ patthayÃno tayo sukhe | pasaæsaæ vittalÃbha¤ca pecca sagge pamodanaæ || Akaronto pi ce pÃpaæ karontam-upasevati | saækiyo hoti pÃpasmiæ avaïïo cassa rÆhati || YÃdisaæ kurute mittaæ yÃdisaæ cupasevati | #<[page 068]># %<68 ITIVUTTAKAõ, TIKANIPùTO,>% sa ve tÃdisako hoti sahavÃso hi tÃdiso || SevamÃno sevamÃnaæ samphuÂÂho samphusaæ paraæ | saro {di¬¬ho} kalÃpaæ va alittam-upalimpati | upalepabhayà dhÅro neva pÃpasakhà siyà || PÆtimacchaæ kusaggena yo naro upanayhati | kusà pi pÆti vÃyanti evaæ bÃlÆpasevanà || Tagara¤ca palÃsena yo naro upanayhati | pattà pi surabhi vÃyanti evaæ dhÅrÆpasevanà || Tasmà palÃsapuÂasseva ¤atvà {sampÃkam}-attano | asante nupaseveyya #<[page 069]># %< VAGGO III., SUTTAõ 9. 69>% sante seveyya paï¬ito | asanto nirayaæ nenti santo pÃpenti suggatin-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||7|| 77. (Tik. III.8) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. BhindantÃyaæ bhikkhave kÃyo, vi¤¤Ãïaæ virÃgadhammaæ, sabbe upadhÅ aniccà dukkhà vipariïÃmadhammà ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KÃya¤ca bhindantaæ ¤atvà vi¤¤Ãïa¤ca {virÃgikaæ} | upadhÅsu bhayaæ disvà jÃtimaraïam-ajjhagà | saæpatvà paramaæ santiæ kÃlaæ kaÇkhati bhÃvitatto ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||8|| 78. (Tik. III.9) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. #<[page 070]># %<70 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ DhÃtuso bhikkhave sattà sattehi saddhiæ saæsandanti samenti, hÅnÃdhimuttikà sattà hÅnÃdhimuttikehi sattehi saddhiæ saæsandanti samenti, kalyÃïÃdhimuttikà sattà kalyÃïÃdhimuttikehi sattehi saddhiæ saæsandanti samenti. AtÅtam-pi bhikkhave addhÃnaæ dhÃtuso sattà sattehi saddhiæ saæsandiæsu samiæsu, hÅnÃdhimuttikà sattà hÅnÃdhimuttikehi sattehi saddhiæ saæsandiæsu samiæsu, kalyÃïÃdhimuttikà sattà kalyÃïÃdhimuttikehi sattehi saddhiæ saæsandiæsu samiæsu. AnÃgatam-pi bhikkhave addhÃnaæ dhÃtuso-va sattà sattehi saddhiæ saæsandissanti samessanti: hÅnÃdhimuttikà sattà hÅnÃdhimuttikehi sattehi saddhiæ saæsandissanti samessanti, kalyÃïÃdhimuttikà sattà kalyÃïÃdhimuttikehi sattehi saddhiæ saæsandissanti samessanti. Etarahi pi bhikkhave paccuppannaæ addhÃnaæ dhÃtuso-va sattà sattehi saddhiæ saæsandanti samenti: hÅnÃdhimuttikà sattà hÅnÃdhimuttikehi sattehi saddhiæ saæsandanti samenti, kalyÃïÃdhimuttikà sattà kalyÃïÃdhimuttikehi sattehi saddhiæ saæsandanti samentÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Saæsaggà vanatho jÃto asaæsaggena chijjati | #<[page 071]># %< VAGGO III., SUTTAõ 10. 71>% parittaæ dÃrum-Ãruyha yathà sÅde mahaïïave | evaæ kusÅtam-Ãgamma sÃdhujÅvÅ pi sÅdati || Tasmà taæ parivajjeyya kusÅtaæ hÅnavÅriyaæ | pavivittehi ariyehi pahitattehi jhÃyibhi | niccaæ Ãraddhaviriyehi paï¬itehi sahà vase ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||9|| 79. (Tik. III.10) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Tayo-me bhikkhave dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. Katame tayo? Idha bhikkhave sekho bhikkhu kammÃrÃmo hoti kammarato kammÃrÃmatam-anuyutto, bhassÃrÃmo hoti bhassarato bhassÃrÃmatam-anuyutto, niddÃrÃmo hoti niddÃrato niddÃrÃmatam-anuyutto. Ime kho bhikkhave tayo dhammà sekhassa bhikkhuno parihÃnÃya saævattanti. Tayo-me bhikkhave dhammà sekhassa bhikkhuno aparihÃnÃya saævattanti. Katame tayo? Idha bhikkhave sekho bhikkhu na kammÃrÃmo hoti na kammarato na kammÃrÃmatam-anuyutto, na bhassÃrÃmo hoti na bhassarato na bhassÃramatam-anuyutto, na niddÃrÃmo hoti na niddÃrato na niddÃrÃmatam-anuyutto. #<[page 072]># %<72 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ Ime kho bhikkhave tayo dhammà sekhassa bhikkhuno aparihÃnÃya saævattantÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: KammÃrÃmo bhassarato niddÃrÃmo ca uddhato | abhabbo tÃdiso bhikkhu phuÂÂhuæ sambodhim-uttamaæ || Tasmà hi appakicc-assa appamiddho anuddhato | bhabbo so tÃdiso bhikkhu phuÂÂhuæ sambodhim-uttaman-ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| Tatiyo vaggo. UddÃnaæ Dve diÂÂhi (70,71) nissaraïaæ (72) rÆpaæ (73) putto (74) avuÂÂhikena (75) ca | sukhà (76) ca bhindanà (77) dhÃtu (78) parihÃnena (79) te dasÃ-ti || 80. (Tik. IV.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo-me bhikkhave akusala vitakkÃ. Katame tayo? Anava¤¤attipaÂisaæyutto vitakko, lÃbhasakkÃrasilokapaÂisaæyutto vitakko, parÃnuddayatÃpaÂisaæyutto vitakko. Ime kho bhikkhave tayo akusalavitakkà ti. #<[page 073]># %< VAGGO IV., SUTTAõ 2. 73>% \<[... content straddling page break has been moved to the page above ...]>/ Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Anava¤¤attisaæyutto lÃbhasakkÃragÃravo | sahanandi amaccehi Ãrà saæyojanakkhayà || Yo ca putte pasuæ hitvà vivÃso saÇgahÃni ca | bhabbo so tÃdiso bhikkhu phuÂÂhuæ sambodhim-uttaman-ti ||1|| 81. (Tik. IV.2) DiÂÂhà mayà bhikkhave sattà sakkÃrena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ; diÂÂhà mayà bhikkhave sattà asakkÃrena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ; diÂÂhà mayà bhikkhave sattà sakkÃrena ca asakkÃrena ca tadubhayena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ. #<[page 074]># %<74 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ Taæ kho panÃhaæ bhikkhave na a¤¤assa samaïassa và brÃhmaïassa và sutvà vadÃmi: DiÂÂhà mayà bhikkhave sattà sakkÃrena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ; diÂÂhà mayà bhikkhave sattà asakkÃrena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ; diÂÂhà mayà bhikkhave sattà sakkÃrena ca asakkÃrena ca tadubhayena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ. Api ca bhikkhave yad-eva me sÃma¤-¤Ãtaæ sÃmaæ diÂÂhaæ sÃmaæ viditaæ tadevÃhaæ vadÃmi: DiÂÂhà mayà bhikkhave sattà sakkÃrena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ; diÂÂhà mayà bhikkhave sattà asakkÃrena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ; diÂÂhà mayà bhikkhave sattà sakkÃrena ca asakkÃrena ca tadubhayena abhibhÆtà pariyÃdinnacittà kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannà ti. Yassa sakkarÅyamÃnassa asakkÃrena cÆbhayaæ | samÃdhi na vikampati {appamÃïavihÃrino} || taæ jhÃyinaæ sÃtatikaæ #<[page 075]># %< VAGGO IV., SUTTAõ 3. 75>% sukhumadiÂÂhivipassakaæ | upÃdÃnakkhayÃrÃmaæ Ãhu sappuriso itÅti ||2|| 82. (Tik. IV.3) Tayo-me bhikkhave devesu devasaddà niccharanti samayà samayaæ upÃdÃya. Katame tayo? Yasmiæ bhikkhave samaye ariyasÃvako kesamassuæ ohÃretvà kÃsÃyÃni vatthÃni acchÃdetvà agÃrasmà anagÃriyaæ pabbajjÃya ceteti, tasmiæ bhikkhave samaye devesu devasaddo niccharati: Eso ariyasÃvako mÃrena saddhiæ saÇgÃmÃya cetetÅti. Ayaæ bhikkhave paÂhamo devesu devasaddo niccharati samayà samayaæ upÃdÃya. Puna ca paraæ bhikkhave yasmiæ samaye ariyasÃvako sattannaæ bodhipakkhiyÃnaæ dhammÃnaæ bhÃvanÃnuyogam-anuyutto viharati, tasmiæ bhikkhave samaye devesu devasaddo niccharati: Eso ariyasÃvako mÃrena saddhiæ saÇgÃmetÅti. Ayaæ bhikkhave dutiyo devesu devasaddo niccharati samayà samayaæ upÃdÃya. Puna ca paraæ bhikkhave yasmiæ samaye ariyasÃvako ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂhe-va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharati, tasmiæ bhikkhave samaye devesu devasaddo niccharati: Eso ariyasÃvako vijitasaÇgÃmo, tam-eva saÇgÃmasÅsaæ abhivijiya ajjhÃvasatÅti. Ayaæ bhikkhave tatiyo devesu devasaddo niccharati samayà samayaæ upÃdÃya. Ime kho bhikkhave tayo devesu devasaddà niccharanti samayà samayaæ upÃdÃyÃ-ti. #<[page 076]># %<76 ITIVUTTAKAõ, TIKANIPùTO,>% Disvà vijitasaÇgÃmaæ sammÃsambuddhasÃvakaæ | devatà pi namassanti mahantaæ vÅtasÃradaæ || Namo te purisÃja¤¤a yo tvaæ dujjayam-ajjhabhÆ | jetvÃna maccuno senaæ vimokkhena anÃvaraæ || Iti hetaæ namassanti devatà pattamÃnasaæ | ta¤hi tassa namassanti yena maccuvasaæ vaje ti ||3|| 83. (Tik. IV.4) Yadà bhikkhave devo devakÃyà cavana-dhammo hoti pa¤ca pubbanimittÃni pÃtubhavanti: mÃlà milÃyanti, vatthÃni kilissanti, kacchehi sedà muccanti, kÃye dubbaïïiyaæ okkamati, sake devo devÃsane nÃbhiramatÅti. Taæ-enaæ bhikkhave devà cavanadhammo ayaæ devaputto ti iti viditvà tÅhi vÃcÃhi anumodanti: Ito bho sugatiæ gaccha, sugatiæ gantvà suladdhalÃbhaæ labha, #<[page 077]># %< VAGGO IV., SUTTAõ 4. 77>% \<[... content straddling page break has been moved to the page above ...]>/ suladdhalÃbhaæ labhitvà suppatiÂÂhito bhavÃhÅti. Evaæ vutte a¤¤ataro bhikkhu bhagavantaæ etad-avoca: Kinnu kho bhante devÃnaæ sugatigamanasaÇkhÃtaæ, ki¤ca bhante devÃnaæ suladdhalÃbhasaÇkhÃtaæ, kiæ pana bhante devÃnaæ suppatiÂÂhitasaÇkhÃtan-ti? Manussattaæ kho bhikkhave devÃnaæ sugatigamanasaÇkhÃtaæ. Yaæ manussabhÆto samÃno tathÃgatappavedite dhammavinaye saddhaæ paÂilabhati, idaæ kho bhikkhave devÃnaæ suladdhalÃbhasaÇkhÃtaæ. Sà kho panassa saddhà niviÂÂhà hoti, mÆlajÃtà patiÂÂhitÃ, daÊhà asaæhÃriyà samaïena và brÃhmaïena và devena và mÃrena và brahmunà và kenaci và lokasmiæ, idaæ kho bhikkhave devÃnaæ suppatiÂÂhitasaÇkhÃtan-ti. Yadà devo devakÃyà cavati ÃyusaÇkhayà | tayo saddà niccharanti devÃnaæ anumodataæ || Ito bho sugatiæ gaccha manussÃnaæ sahavyataæ | manussabhÆto saddhamme labha saddhaæ anuttaraæ || Sà te saddhà {niviÂÂhÃ'ssa} mÆlajÃtà patiÂÂhità | #<[page 078]># %<78 ITIVUTTAKAõ, TIKANIPùTO,>% yÃvajÅvaæ asaæhÅrà saddhamme suppavedite || KÃyaduccaritaæ hitvà vacÅduccaritÃni ca | manoduccaritaæ hitvà ya¤ca¤¤aæ dosasa¤¤itaæ || KÃyena kusalaæ katvà vÃcÃya kusalaæ bahuæ | manasà kusalaæ katvà appamÃïaæ nirÆpadhi || tato opadhikaæ pu¤¤aæ katvà dÃnena taæ bahuæ | a¤¤e pi macce saddhamme brahmacariye nivesaye || imÃya anukampÃya devà devaæ yadà vidÆ | cavantaæ anumodanti ehi deva punappunan-ti ||4|| 84. (Tik. IV.5) Tayo-me puggalà loke uppajjamÃnà uppajjanti bahujanahitÃya bahujanasukhÃya lokÃnukampÃya, atthÃya hitÃya sukhÃya devamanussÃnaæ. Katame tayo? Idha bhikkhave tathÃgato loke uppajjati arahaæ, sammÃsambuddho, vijjÃcaraïasampanno, sugato, lokavidÆ, #<[page 079]># %< VAGGO IV., SUTTAõ 5. 79>% anuttaro purisadammasÃrathi, satthà devamanussÃnaæ, buddho, bhagavÃ. So dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ, sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. Ayaæ bhikkhave paÂhamo puggalo loke uppajjamÃno uppajjati bahujanahitÃya bahujanasukhÃya lokÃnukampÃya, atthÃya hitÃya sukhÃya devamanussÃnaæ. Puna ca paraæ bhikkhave tass-eva satthu sÃvako arahaæ hoti khÅïÃsavo vusitavà katakaraïÅyo, ohitabhÃro anuppattasadattho parikkhÅïabhavasaæyojano sammada¤¤Ãvimutto. So dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ, sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. Ayam-pi bhikkhave dutiyo puggalo loke uppajjamÃno uppajjati bahujanahitÃya bahujanasukhÃya lokÃnukampÃya, atthÃya hitÃya sukhÃya devamanussÃnaæ. Puna ca paraæ bhikkhave tass-eva satthu sÃvako sekho hoti pÃÂipado bahussuto sÅlavatÆpapanno. So pi dhammaæ deseti ÃdikalyÃïaæ majjhe kalyÃïaæ pariyosÃnakalyÃïaæ, sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃseti. Ayam-pi bhikkhave tatiyo puggalo loke uppajjamÃno uppajjati bahujanahitÃya bahujanasukhÃya lokÃnukampÃya, atthÃya hitÃya sukhÃya devamanussÃnaæ. Ime kho bhikkhave tayo puggalà loke uppajjamÃnà uppajjanti bahujanahitÃya bahujanasukhÃya lokÃnukampÃya, atthÃya hitÃya sukhÃya devamanussÃnan-ti. Satthà hi loke paÂhamo mahesi tass-anvayo sÃvako bhÃvitatto | #<[page 080]># %<80 ITIVUTTAKAõ, TIKANIPùTO,>% athÃparo pÃÂipado pi sekho bahussuto sÅlavatÆpapanno || Ete tayo devamanussaseÂÂhà pabhaækarà dhammam-udÅrayantà | apÃvuïanti amatassa dvÃraæ yogà pamocenti bahujanaæ te || Ye satthavÃhena anuttarena sudesitaæ maggam-anukkamanti | idh-eva dukkhassa karonti antaæ ye appamattà sugatassa sÃsane ti ||5|| 85. (Tik. IV.6) AsubhÃnupassÅ bhikkhave kÃyasmiæ viharatha, ÃnÃpÃnasati ca vo ajjhattaæ parimukhaæ sÆpaÂÂhità hotu, sabbasaækhÃresu aniccÃnupassino viharatha. AsubhÃnupassÅnaæ bhikkhave kÃyasmiæ viharataæ yo subhÃya dhÃtuyà rÃgÃnusayo so pahÅyati. ùnÃpÃnasatiyà ajjhattaæ parimukhaæ sÆpaÂÂhitÃya ye bÃhirà vitakkÃsayà vighÃtapakkhikà te na honti. #<[page 081]># %< VAGGO IV., SUTTAõ 7. 81>% \<[... content straddling page break has been moved to the page above ...]>/ SabbasaækhÃresu aniccÃnupassÅnaæ viharataæ yà avijjà sà pahÅyati, yà vijjà sà uppajjÃtÅti. AsubhÃnupassÅ kÃyasmiæ ÃnÃpÃne patissato | sabbasaækhÃrasamathaæ passaæ ÃtÃpÅ sabbadà || sa ve sammaddaso bhikkhu yato tattha vimuccati | abhi¤¤Ãvosito santo sa ve yogÃtigo munÅ-ti ||6|| 86. (Tik. IV.7) DhammÃnudhammapaÂipannassa bhikkhuno ayam-anudhammo hoti, veyyÃkaraïÃya dhammÃnudhammapaÂipanno 'yan-ti, bhÃsamÃno dhamma¤¤eva bhÃsati no adhammaæ, vitakkayamÃno và dhammavitakka¤¤eva vitakketi no adhammavitakkaæ, tad-ubhayaæ abhinivajjetvà upekkhako viharati sato sampajÃno ti. #<[page 082]># %<82 ITIVUTTAKAõ, TIKANIPùTO,>% DhammÃrÃmo dhammarato dhammaæ anuvicintayaæ | dhammaæ anussaraæ bhikkhu saddhammà na parihÃyati || Caraæ và yadi và tiÂÂhaæ nisinno udavà sayaæ | ajjhattaæ samayaæ cittaæ santim-evÃdhigacchatÅti ||7|| 87. (Tik. IV.8) Tayo-me bhikkhave akusalavitakkà andhakaraïà acakkhukaraïà a¤¤Ãïakaraïà pa¤¤Ãnirodhikà vighÃtapakkhikà anibbÃnasaævattanikÃ. Katame tayo? KÃmavitakko bhikkhave andhakaraïo acakkhukaraïo a¤¤Ãïakaraïo pa¤¤Ãnirodhiko vighÃtapakkhiko anibbÃnasaævattaniko. VyÃpÃdavitakko bhikkhave andhakaraïo acakkhukaraïo a¤¤Ãïakaraïo pa¤¤Ãnirodhiko vighÃtapakkhiko anibbÃnasaævattaniko. VihiæsÃvitakko bhikkhave andhakaraïo acakkhukaraïo a¤¤Ãïakaraïo pa¤¤Ãnirodhiko vighÃtapakkhiko anibbÃnasaævattaniko. Ime kho bhikkhave tayo akusalavitakkà andhakaraïà acakkhukaraïà a¤¤Ãïakaraïà pa¤¤Ãnirodhikà vighÃtapakkhikà anibbÃnasaævattanikÃ. Tayo-me bhikkhave kusalavitakkà anandhakaraïà cakkhukaraïà ¤Ãïakaraïà pa¤¤Ãvuddhikà avighÃtapakkhikà nibbÃnasaævattanikÃ. Katame tayo? Nekkhammavitakko bhikkhave anandhakaraïo cakkhukaraïo ¤Ãïakaraïo pa¤¤Ãvuddhiko avighÃtapakkhiko nibbÃnasaævattaniko. AvyÃpÃdavitakko bhikkhave anandhakaraïo cakkhukaraïo ¤Ãïakaraïo pa¤¤Ãvuddhiko avighÃtapakkhiko nibbÃnasaævattaniko. AvihiæsÃvitakko bhikkhave anandhakaraïo cakkhukaraïo ¤Ãïakaraïo pa¤¤Ãvuddhiko avighÃtapakkhiko nibbÃnasaævattaniko. #<[page 083]># %< VAGGO IV., SUTTAõ 9. 83>% \<[... content straddling page break has been moved to the page above ...]>/ Ime kho bhikkhave tayo kusalavitakkà anandhakaraïà cakkhukaraïà ¤Ãïakaraïà pa¤¤Ãvuddhikà avighÃtapakkhikà nibbÃnasaævattanikà ti. Tayo vitakke kusale vitakkaye tayo pana akusale nirÃkare | sa ve vitakkÃni vicÃritÃni sameti vuÂÂhÅva rajaæ samÆhataæ | sa ve vitakkÆpasamena cetasà idheva so santipadaæ samajjhagà ti ||8|| 88. (Tik. IV.9) Tayo-me bhikkhave antarà malà antarà amittà antarà sapattà antarà vadhakà antarà paccatthikÃ. Katame tayo? Lobho bhikkhave antarà malo antarà amitto antarà sapatto antarà vadhako antarà paccatthiko. Doso bhikkhave antarà malo antarà amitto antarà sapatto antarà vadhako antarà paccatthiko. Moho bhikkhave antarà malo antarà amitto antarà sapatto antarà vadhako antarà paccatthiko. Ime kho bhikkhave tayo antarà malà antarà amittà antarà sapattà antarà vadhakà antarà paccatthikà ti. Anatthajanano lobho lobho cittappakopano | bhayam-antarato jÃtaæ taæ jano nÃvabujjhati || #<[page 084]># %<84 ITIVUTTAKAõ, TIKANIPùTO,>% Luddho atthaæ na jÃnÃti luddho dhammaæ na passati | andhaæ tamaæ tadà hoti yaæ lobho sahate naraæ || Yo ca lobhaæ pahantvÃna lobhaneyye na lubbhati | lobho pahÅyate tamhà udabindu va pokkharà || Anatthajanano doso doso cittappakopano | bhayam-antarato jÃtaæ taæ jano nÃvabujjhati || DuÂÂho atthaæ na jÃnÃti duÂÂho dhammaæ na passati | andhaæ tamaæ tadà hoti yaæ doso sahate naraæ || Yo ca dosaæ pahantvÃna dosaneyye na dussati | doso pahÅyate tamhà tÃlapakkaæ va bandhanà || Anatthajanano moho moho cittappakopano | bhayam-antarato jÃtaæ taæ jano nÃvabujjhati || MÆÊho atthaæ na jÃnÃti mÆÊho dhammaæ na passati | andhaæ tamaæ tadà hoti yaæ moho sahate naraæ || #<[page 085]># %< VAGGO IV., SUTTAõ 10. 85>% Yo ca mohaæ pahantvÃna mohaneyye na muyhati | mohaæ vihanti so sabbaæ Ãdicco v-udayaæ taman-ti ||9|| 89. (Tik. IV.10) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. TÅhi bhikkhave asaddhammehi abhibhÆto pariyÃdinnacitto Devadatto ÃpÃyiko nerayiko kappaÂÂho atekiccho. Katamehi tÅhi? PÃpicchatÃya bhikkhave abhibhÆto pariyÃdinnacitto Devadatto ÃpÃyiko nerayiko kappaÂÂho atekiccho. PÃpamittatÃya bhikkhave abhibhÆto pariyÃdinnacitto Devadatto ÃpÃyiko nerayiko kappaÂÂho atekiccho. Sati kho pana uttarikaraïÅye oramattakena visesÃdhigamena ca antarà vosÃnaæ ÃpÃdi. Imehi kho bhikkhave tÅhi asaddhammehi abhibhÆto pariyÃdinnacitto Devadatto ÃpÃyiko nerayiko kappaÂÂho atekiccho ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Mà jÃtu koci lokasmiæ pÃpiccho upapajjatha | tadaminà pi jÃnÃtha pÃpicchÃnaæ yathà gati || #<[page 086]># %<86 ITIVUTTAKAõ, TIKANIPùTO,>% Paï¬ito ti sama¤¤Ãto bhÃvitatto ti sammato | jalaæ va yasasà aÂÂhà Devadatto ti me sutaæ || So pamÃdam-anuciïïo Ãpajja naæ TathÃgataæ | avÅcinirayaæ patto catudvÃraæ bhayÃnakaæ || AduÂÂhassa hi yo dubbhe pÃpakammaæ akubbato | tam-eva pÃpaæ phusseti duÂÂhacittaæ anÃdaraæ || Samuddaæ visakumbhena yo ma¤¤eyya padÆsituæ | na so tena padÆseyya tasmà hi udadhÅ mahà || Evam-etaæ TathÃgataæ yo vÃdena vihiæsati | #<[page 087]># %< VAGGO V., SUTTAõ 1. 87>% sammaggataæ santacittaæ vÃdo tamhi na rÆhati || TÃdisaæ mittaæ kubbetha ta¤ca seveyya paï¬ito | yassa maggÃnugo bhikkhu khayaæ dukkhassa pÃpuïe ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| Catuttho vaggo. Tassa uddÃnaæ: Vitakka (80) sakkÃra (81) sadda (82) cavamÃna (83) loke (84) asubhaæ (85) | dhamma (86) andhakÃra (87) malaæ (88) Devadattena (89) te dasÃ-ti || 90. * (Tik. V.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Tayo-me bhikkhave aggappasÃdÃ. Katame tayo? YÃvatà bhikkhave sattà apadà và dvipadà và catuppadà và bahuppadà và rÆpino và arÆpino và sa¤¤ino và asa¤¤ino và nevasa¤¤inÃsa¤¤ino vÃ, tathÃgato tesaæ aggam-akkhÃyati yad-idaæ arahaæ sammÃsambuddho. #<[page 088]># %<88 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ Ye bhikkhave buddhe pasannà agge te pasannÃ, agge kho pana pasannÃnaæ aggo vipÃko hoti. YÃvatà bhikkhave dhammà saækhatà và asaækhatà và virÃgo tesaæ aggam-akkhÃyati, yad-idaæ madanimmaddano pipÃsavinayo ÃlayasamugghÃto vaÂÂupacchedo taïhakkhayo virÃgo nirodho nibbÃnaæ. Ye bhikkhave virÃge dhamme pasannà agge te pasannÃ, agge kho pana pasannÃnaæ aggo vipÃko hoti. YÃvatà bhikkhave saæghà và gaïà vÃ, tathÃgatasÃvakasaægho tesaæ aggam-akkhÃyati, yad-idaæ cattÃri purisayugÃni aÂÂha purisapuggalÃ, esa bhagavato sÃvakasaægho Ãhuneyyo pÃhuïeyyo dakkhiïeyyo a¤jalikaraïÅyo anuttaraæ pu¤¤akkhettaæ lokassa. Ye bhikkhave saæghe pasannà agge te pasannÃ, agge kho pana pasannÃnaæ aggo vipÃko hoti. Ime kho bhikkhave tayo aggappasÃdà ti. Etam-{atthaæ} bhagavà avoca, tatthetaæ iti vuccati: Aggato ve pasannÃnaæ aggaæ dhammaæ vijÃnataæ | agge buddhe pasannÃnaæ dakkhiïeyye anuttare || agge dhamme pasannÃnaæ virÃgÆpasame sukhe | agge saæghe pasannÃnaæ pu¤¤akkhette anuttare || #<[page 089]># %< VAGGO V., SUTTAõ 2. 89>% aggasmiæ dÃnaæ dadataæ aggaæ pu¤¤aæ pava¬¬hati | aggaæ Ãyu ca vaïïo ca yaso kitti sukhaæ balaæ || Aggassa dÃtà medhÃvÅ aggadhammasamÃhito | devabhÆto manusso và aggappatto pamodatÅti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||1|| 91. (Tik. V.2) Antam-idaæ bhikkhave jÅvikÃnaæ yad-idaæ piï¬olyaæ, abhilÃpÃyaæ bhikkhave lokasmiæ Piï¬olo vicarasi pattapÃïÅti. Ta¤ca kho etaæ bhikkhave kulaputtà upenti atthavasikà atthavasaæ paÂicca, neva rÃjÃbhinÅtà na corÃbhinÅtà na iïaÂÂhà na bhayaÂÂhà na {ÃjÅvikÃpakatÃ,.} Apica kho otiïïamhà jÃtiyà jarÃya maraïena sokehi paridevehi dukkhehi domanassehi upÃyÃsehi dukkhÃbhikiïïà dukkhaparetÃ, appeva nÃma imassa kevalassa dukkhakkhandhassa antakiriyà pa¤¤Ãyethà ti. Evaæ pabbajito cÃyaæ bhikkhave kulaputto #<[page 090]># %<90 ITIVUTTAKAõ, TIKANIPùTO,>% so ca hoti abhijjhÃlÆ kÃmesu tibbasÃrÃgo vyÃpannacitto paduÂÂhamanasaÇkappo muÂÂhassati asampajÃno asamÃhito vibbhantacitto pÃkatindriyo. Seyyathà pi bhikkhave chavÃlÃtaæ ubhato padittaæ majjhe gÆthagataæ neva gÃme kaÂÂhatthaæ pharati na ara¤¤e, tathÆpamÃhaæ bhikkhave imaæ puggalaæ vadÃmi, gihibhogà ca parihÅno sÃma¤¤attha¤ca na paripÆretÅti. Gihibhogà ca parihÅno sÃma¤¤attha¤ca dubbhago | paridhaæsamÃno pakireti chavÃlÃtaæ va nassati || Seyyo ayoguÊo bhutto tatto aggisikhÆpamo | ya¤ce bhu¤jeyya dussÅlo raÂÂhapiï¬aæ asa¤¤ato ti ||2|| 92. (Tik. V.3) SaÇghÃÂikaïïe ce pi bhikkhave bhikkhu gahetvà piÂÂhito anubandho assa pÃde pÃdaæ nikkhipanto so ca hoti abhijjhÃlÆ kÃmesu tibbasÃrÃgo vyÃpannacitto paduÂÂhamanasaækappo muÂÂhassati asampajÃno asamÃhito vibbhantacitto pÃkatindriyo, #<[page 091]># %< VAGGO V., SUTTAõ 3. 91>% \<[... content straddling page break has been moved to the page above ...]>/ atha kho so Ãrakà va mayhaæ aha¤ca tassa. Taæ kissa hetu? Dhammaæ hi so bhikkhave bhikkhu na passati dhammaæ apassanto na maæ passati. Yojanasate ce pi so bhikkhave bhikkhu vihareyya, so ca hoti anabhijjhÃlÆ kÃmesu na tibbasÃrÃgo avyÃpannacitto appaduÂÂhamanasaækappo upaÂÂhitasati sampajÃno samÃhito ekaggacitto saævutindriyo, atha kho so santike va mayhaæ aha¤ca tassa. Taæ kissa hetu? Dhammaæ hi so bhikkhave bhikkhu passati, dhammaæ passanto maæ passatÅti. Anubandho pi ce assa mahiccho va vighÃtavà | ejÃnugo anejassa nibbutassa anibbuto | giddho so vÅtagedhassa passa yÃva¤ca Ãrakà || Yo ca dhammam-abhi¤¤Ãya dhammam-a¤¤Ãya paï¬ito | #<[page 092]># %<92 ITIVUTTAKAõ, TIKANIPùTO,>% rahado va nivÃto ca anejo vupasammati || Anejo so anejassa nibbutassa ca nibbuto | agiddho vÅtagedhassa passa yÃva¤ca santike ti ||3|| 93. (Tik. V.4) Tayo-me bhikkhave aggÅ. Katame tayo? RÃgaggi, dosaggi, mohaggi. Ime kho bhikkhave tayo aggÅti. RÃgaggi dahati macce ratte kÃmesu mucchite | dosaggi pana vyÃpanne nare pÃïÃtipÃtino || mohaggi pana sammÆÊhe ariyadhamme akovide | ete aggÅ ajÃnantà sakkÃyÃbhiratà pajà || Te va¬¬hayanti nirayaæ tiracchÃna¤ca yoniyo | #<[page 093]># %< VAGGO V., SUTTAõ 5. 93>% asuraæ pettivisaya¤ca amuttà mÃrabandhanà || Ye ca rattiæ divà yuttà sammÃsambuddhasÃsane | te nibbÃpenti rÃgaggiæ niccaæ asubhasa¤¤ino || dosaggiæ pana mettÃya nibbÃpenti naruttamà | mohaggiæ pana pa¤¤Ãya yÃyaæ nibbedhagÃminÅ || Te nibbÃpetvà nipakà rattindivam-atandità | asesaæ parinibbanti asesaæ dukkham-accaguæ || Ariyaddasà vedaguno sammad-a¤¤Ãya paï¬ità | jÃtikkhayam-abhi¤¤Ãya nÃgacchanti punabbhavan-ti ||4|| 94. (Tik. V.5) Tathà tathà bhikkhave bhikkhu upaparikkheyya, #<[page 094]># %<94 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ yathà yathà upaparikkhato bahiddhà cassa vi¤¤Ãïaæ avikkhittaæ hoti avisaÂaæ ajjhattaæ asaïÂhitaæ {anupÃdÃya na paritasseyya} anupÃdÃya aparitassato Ãyatiæ jÃtijarÃmaraïadukkhasamudayasambhavo na hotÅti. SattasaÇgapahÅnassa netticchinnassa bhikkhuno | vikkhÅïo jÃtisaæsÃro natthi tassa punabbhavo ti ||5|| 95. (Tik. V.6) Tisso imà bhikkhave kÃmupapattiyo. Katamà tisso? PaccupaÂÂhitakÃmà nimmÃnaratino paranimmitavasavattino. Imà kho bhikkhave tisso kÃmupapattiyo ti. PaccupaÂÂhitakÃmà ca ye devà vasavattino | nimmÃnaratino devà ye ca¤¤e kÃmabhogino || itthabhÃva¤¤athÃbhÃvaæ {saæsÃraæ nÃtivattati} kÃmabhogesu paï¬ito | sabbe pariccaje kÃme ye dibbà ye ca mÃnusà || #<[page 095]># %< VAGGO V., SUTTAõ 7. 95>% PiyarÆpasÃtagadhitaæ chetvà sotaæ duraccayaæ | asesaæ parinibbanti asesaæ dukkham-accaguæ || Ariyaddasà vedaguno sammad-a¤¤Ãya paï¬ità | jÃtikkhayam-abhi¤¤Ãya nÃgacchanti punabbhavan-ti ||6|| 96. (Tik. V.7) KÃmayogayutto bhikkhave bhavayogayutto ÃgÃmÅ hoti Ãgantà itthattaæ; kÃmayogavisa¤¤utto bhikkhave bhavayogayutto anÃgÃmÅ hoti anÃgantà itthattaæ; kÃmayogavisa¤¤utto bhikkhave bhavayogavisa¤¤utto arahà hoti khÅïÃsavo ti. KÃmayogena sa¤¤uttà bhavayogena cÆbhayaæ | #<[page 096]># %<96 ITIVUTTAKAõ, TIKANIPùTO,>% sattà gacchanti saæsÃraæ jÃtimaraïagÃmino || Ye ca kÃme pahantvÃna appattà Ãsavakkhayaæ | bhavayogena sa¤¤uttà anÃgÃmÅti vuccare || Ye ca kho chinnasaæsayà khÅïamÃnapunabbhavà | te ve pÃraægatà loke ye pattà Ãsavakkhayan-ti ||7|| TatiyabhÃïavÃraæ. 97. (Tik. V.8) KalyÃïasÅlo bhikkhave bhikkhu kalyÃïadhammo kalyÃïapa¤¤o imasmiæ dhammavinaye kevalÅ vusitavà uttamapuriso ti vuccati. Katha¤ca bhikkhave bhikkhu kalyÃïasÅlo hoti? Idha bhikkhave bhikkhu sÅlavà hoti pÃtimokkhasaævarasaævuto viharati, ÃcÃragocarasampanno anumattesu vajjesu bhayadassÃvÅ samÃdÃya sikkhati sikkhÃpadesu, evaæ kho bhikkhave bhikkhu kalyÃïasÅlo hoti. Iti kalyÃïasÅlo. KalyÃïadhammo ca kathaæ hoti? Idha bhikkhave bhikkhu sattannaæ bodhipakkhikÃnaæ dhammÃnaæ bhÃvanÃnuyogam-anuyutto viharati, evaæ kho bhikkhave bhikkhu kalyÃïadhammo hoti. Iti kalyÃïasÅlo kalyÃïadhammo. KalyÃïapa¤¤o ca kathaæ hoti? #<[page 097]># %< VAGGO V., SUTTAõ 8. 97>% \<[... content straddling page break has been moved to the page above ...]>/ Idha bhikkhave bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂhe va dhamme sayaæ abhi¤¤Ãya sacchikatvà upasampajja viharati, evaæ kho bhikkhave bhikkhu kalyÃïapa¤¤o hoti. Iti kalyÃïasÅlo kalyÃïadhammo kalyÃïapa¤¤o imasmiæ dhammavinaye kevalÅ vusitavà uttamapuriso ti vuccatÅti. Yassa kÃyena vÃcÃya manasà natthi dukkaÂaæ | taæ ve kalyÃïasÅlo ti Ãhu bhikkhuæ hirÅmataæ || Yassa dhammà subhÃvità pattasambodhigÃmino | taæ ve kalyÃïadhammo ti Ãhu bhikkhuæ anussadaæ || Yo dukkhassa pajÃnÃti idheva khayam-attano | taæ ve kalyÃïapa¤¤o ti Ãhu bhikkhuæ anÃsavaæ || Tehi dhammehi sampannaæ anÅghaæ chinnasaæsayaæ | asitaæ sabbalokassa Ãhu sabbappahÃyinan-ti ||8|| #<[page 098]># %<98 ITIVUTTAKAõ, TIKANIPùTO,>% 98 (Tik. V.9) * Dve-mÃni bhikkhave dÃnÃni ÃmisadÃna¤ca dhammadÃna¤ca, etad-aggaæ bhikkhave imesaæ dvinnaæ dÃnÃnaæ yad-idaæ dhammadÃnaæ. Dve-me bhikkhave saævibhÃgà ÃmisasaævibhÃgo ca dhammasaævibhÃgo ca, etad-aggaæ bhikkhave imesaæ dvinnaæ saævibhÃgÃnaæ yad-idaæ dhammasaævibhÃgo. Dve-me bhikkhave anuggahà ÃmisÃnuggaho ca dhammÃnuggaho ca, etad-aggaæ bhikkhave imesaæ dvinnaæ anuggahÃnaæ yad-idaæ dhammÃnuggaho ti. Yam-Ãhu dÃnaæ paramaæ anuttaraæ yaæ saævibhÃgaæ bhagavà avaïïayi | aggamhi khettamhi pasannacitto vi¤¤Æ pajÃnaæ ko na yajetha kÃle || Ye ceva bhÃsanti suïanti cÆbhayaæ pasannacittà sugatassa sÃsane | tesaæ so attho paramo visujjhati ye appamattà sugatassa sÃsane ti ||9|| 99 (Tik. V.10) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. DhammenÃhaæ bhikkhave tevijjaæ brÃhmaïaæ pa¤¤Ãpemi, nä¤aæ lapitalÃpanamattena. Katha¤cÃhaæ bhikkhave dhammena tevijjaæ brÃhmaïaæ pa¤¤Ãpemi nä¤aæ lapitalÃpanamattena? -- Idha bhikkhave bhikkhu anekavihitaæ pubbenivÃsaæ anussarati, #<[page 099]># %< VAGGO V., SUTTAõ 10. 99>% seyyathÅdaæ ekam-pi jÃtiæ dve pi jÃtiyo tisso pi jÃtiyo catasso pi jÃtiyo pa¤ca pi jÃtiyo dasa pi jÃtiyo vÅsam-pi jÃtiyo tiæsam-pi jÃtiyo cattÃlÅsam-pi jÃtiyo pa¤¤Ãsam-pi jÃtiyo, jÃtisatam-pi jÃtisahassam-pi jÃtisatasahassam-pi, aneke pi saævaÂÂakappe aneke pi vivaÂÂakappe aneke pi saævaÂÂavivaÂÂakappe amutrÃsiæ evaænÃmo evaægotto evamvaïïo evamÃhÃro evaæsukhadukkhapaÂisaævedÅ evamÃyupariyanto, so tato cuto amutra udapÃdiæ, tatrÃpÃsiæ evaænÃmo evaægotto evaævaïïo evamÃhÃro evaæsukhadukkhapaÂisaævedÅ evamÃyupariyanto, so tato cuto idhÆpapanno ti. Iti sÃkÃraæ sauddesaæ anekavihitaæ pubbenivÃsaæ anussarati. Ayamassa paÂhamà vijjà adhigatà hoti, avijjà vihatà vijjà uppannÃ, tamo vihato Ãloko uppanno, yathà taæ appamattassa ÃtÃpino pahitattassa viharato. -- Puna ca paraæ bhikkhave bhikkhu dibbena cakkhunà visuddhena atikkantamÃnusakena satte passati cavamÃne uppajjamÃne hÅne païÅte suvaïïe dubbaïïe sugate duggate, yathÃkammÆpage satte pajÃnÃti. Ime vata bhonto sattà kÃyaduccaritena samannÃgatà vacÅduccaritena samannÃgatà manoduccaritena samannÃgatÃ, ariyÃnaæ upavÃdakà micchÃdiÂÂhikà micchÃdiÂÂhikammasamÃdÃnÃ, te kÃyassa bhedà param-maraïà apÃyaæ duggatiæ vinipÃtaæ nirayaæ upapannÃ. Ime và pana bhonto sattà kÃyasucaritena samannÃgatà vacÅsucaritena samannÃgatà manosucaritena samannÃgatà ariyÃnaæ anupavÃdakà sammÃdiÂÂhikà sammÃdiÂÂhikammasamÃdÃnÃ, #<[page 100]># %<100 ITIVUTTAKAõ, TIKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ te kÃyassa bhedà parammaraïà sugatiæ saggaæ lokaæ upapannà ti. Iti dibbena cakkhunà visuddhena atikkantamÃnusakena --pe-- yathÃkammÆpage satte pajÃnÃti. Ayam-assa dutiyà vijjà adhigatà hoti, avijjà vihatà vijjà uppannÃ, tamo vihato Ãloko uppanno, yathà taæ appamattassa ÃtÃpino pahitattassa viharato. -- Puna ca paraæ bhikkhave bhikkhu ÃsavÃnaæ khayà anÃsavaæ cetovimuttiæ pa¤¤Ãvimuttiæ diÂÂhe va dhamme sayaæ abhi¤¤Ãya sacchikatvà upasampajja viharati. Ayam-assa tatiyà vijjà adhigatà hoti, avijjà vihatà vijjà uppannÃ, tamo vihato Ãloko uppanno, yathà taæ appamattassa ÃtÃpino pahitattassa viharato. Evaæ kho ahaæ bhikkhave dhammena tevijjaæ brÃhmaïaæ pa¤¤Ãpemi nä¤aæ lapitalÃpanamattenÃ-ti. -Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: [PubbenivÃsaæ yo vedi saggÃpÃya¤ca brÃhmaïaæ | pa¤¤Ãpemi na ca a¤¤aæ lapitalÃpanamattena ||] PubbenivÃsaæ yo vedi saggÃpÃya¤ca passati | atha jÃtikkhayaæ patto abhi¤¤Ãvosito muni || #<[page 101]># %< VAGGO V., SUTTAõ 10. 101>% etÃhi tÅhi vijjÃhi tevijjo hoti brÃhmaïo | tam-ahaæ vadÃmi tevijjaæ nä¤aæ lapitalÃpanan-ti ||10|| Ayam-pi attho vutto bhagavatà iti me sutan-ti ||10|| || Pa¤camo vaggo || Tass-uddÃnaæ: PasÃda (90) jÅvita (91) saÇghÃÂi (92) aggi (93) upaparikkhayà (94) | upapatti (95) kÃma (96) kalyÃïaæ (97) dÃnaæ (98) dhammena (99) te dasÃ-ti || || TikanipÃtaæ niÂÂhitaæ || 100. (Cat.1) Vuttaæ hetaæ bhagavatà vuttam-arahatà ti me sutaæ. Aham-asmi bhikkhave brÃhmaïo yÃcayogo sadà payatapÃïi antimadehadhÃro anuttaro bhisakko sallakatto. Tassa me tumhe puttà orasà mukhato jÃtà dhammajà dhammanimmità dhammadÃyÃdà no ÃmisadÃyÃdÃ. Dve-mÃni bhikkhave dÃnÃni ÃmisadÃna¤ca dhammadÃna¤ca, #<[page 102]># %<102 ITIVUTTAKAõ, CATUKKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ etad-aggaæ bhikkhave imesaæ dvinnaæ dÃnÃnaæ yad-idaæ dhammadÃnaæ. Dveme bhikkhave saævibhÃgÃ, ÃmisasaævibhÃgo ca dhammasaævibhÃgo ca, etad-aggaæ bhikkhave imesaæ dvinnaæ saævibhÃgÃnaæ yad-idaæ dhammasaævibhÃgo. Dve-me bhikkhave anuggahÃ, ÃmisÃnuggaho ca dhammÃnuggaho ca, etad-aggaæ bhikkhave imesaæ dvinnaæ anuggahÃnaæ yad-idaæ dhammÃnuggaho. Dve-me bhikkhave yÃgÃ, ÃmisayÃgo ca dhammayÃgo ca, etad-aggaæ bhikkhave imesaæ dvinnaæ yÃgÃnaæ yad-idaæ dhammayÃgo ti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Yo dhammayÃgaæ ayajÅ amaccharÅ tathÃgato sabbabhÆtÃnukampÅ | taæ tÃdisaæ devamanussaseÂÂhaæ sattà namassanti bhavassa pÃragun-ti || Ayam--pi attho vutto bhagavatà iti me sutan-ti ||1|| 101. (Cat.2) * CattÃri-mÃni bhikkhave appÃni ceva sulabhÃni ca tÃni ca anavajjÃni. KatamÃni cattÃri? PaæsukÆlaæ bhikkhave cÅvarÃnaæ appa¤ca sulabha¤ca ta¤ca anavajjaæ. Piï¬iyÃlopo bhikkhave bhojanÃnaæ appa¤ca sulabha¤ca ta¤ca anavajjaæ. RukkhamÆlaæ bhikkhave senÃsanÃnaæ appa¤ca sulabha¤ca ta¤ca anavajjaæ. #<[page 103]># %< SUTTAõ 3. 103>% \<[... content straddling page break has been moved to the page above ...]>/ PÆtimuttaæ bhikkhave bhesajjÃnaæ appa¤ca sulabha¤ca ta¤ca anavajjaæ. ImÃni kho bhikkhave cattÃri appÃni ceva sulabhÃni ca tÃni ca anavajjÃni. Yato kho bhikkhave bhikkhu appena ca tuÂÂho hoti sulabhena ca, imassÃhaæ a¤¤ataraæ sÃma¤¤aÇgan-ti vadÃmÅti. Anavajjena tuÂÂhassa appena sulabhena ca | na senÃsanam-Ãrabbha cÅvaraæ pÃnabhojanaæ | vighÃto hoti cittassa disà na-ppaÂiha¤¤ati || Ye cassa dhammà akkhÃtà sÃma¤¤assÃnulomikà | adhiggahÅtà tuÂÂhassa appamattassa bhikkhuno ti ||2|| 102. (Cat.3) JÃnato-haæ bhikkhave passato ÃsavÃnaæ khayaæ vadÃmi, no ajÃnato apassato. Ki¤ca bhikkhave jÃnato kiæ passato ÃsavÃnaæ khayo hoti? Idaæ dukkhan-ti bhikkhave jÃnato passato ÃsavÃnaæ khayo hoti, #<[page 104]># %<104 ITIVUTTAKAõ, CATUKKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ ayaæ dukkhasamudayo ti bhikkhave jÃnato passato ÃsavÃnaæ khayo hoti, ayaæ dukkhanirodho ti bhikkhave jÃnato passato ÃsavÃnaæ khayo hoti, ayaæ dukkhanirodhagÃminÅ paÂipadà ti bhikkhave jÃnato passato ÃsavÃnaæ khayo hoti. Evaæ kho bhikkhave jÃnato passato ÃsavÃnaæ khayo hotÅti. Sekhassa sikkhamÃnassa ujumaggÃnusÃrino | khayasmiæ paÂhamaæ ¤Ãïaæ tato a¤¤Ã anuttarà || Tato a¤¤Ã vimuttassa vimutti¤¤Ãïam-uttamaæ | uppajjati khaye ¤Ãïaæ khÅïà saæyojanà iti || Na tvevidaæ kusÅtena bÃlena-m- avijÃnatà | nibbÃnaæ adhigantabbaæ sabbaganthapamocanan-ti ||3|| 103. (Cat.4) Ye hi keci bhikkhave samaïà và brÃhmaïà và idaæ dukkhan-ti yathÃbhÆtaæ na-ppajÃnanti, #<[page 105]># %< SUTTAõ 4. 105>% \<[... content straddling page break has been moved to the page above ...]>/ ayaæ dukkhasamudayo ti yathÃbhÆtaæ nappajÃnanti, ayaæ dukkhanirodho ti yathÃbhÆtaæ nappajÃnanti, ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ na-ppajÃnanti, na te me bhikkhave samaïà và brÃhmaïà và samaïesu và samaïasammatà brÃhmaïesu và brÃhmaïasammatÃ, na ca pan-ete Ãyasmanto sÃma¤¤atthaæ và brÃhma¤¤atthaæ và diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharanti. Ye ca kho keci bhikkhave samaïà và brÃhmaïà và idaæ dukkhan-ti yathÃbhÆtaæ pajÃnanti, ayaæ dukkhasamudayo ti yathÃbhÆtaæ pajÃnanti, ayaæ dukkhanirodho ti yathÃbhÆtaæ pajÃnanti, ayaæ dukkhanirodhagÃminÅ paÂipadà ti yathÃbhÆtaæ pajÃnanti, te kho me bhikkhave samaïà và brÃhmaïà và samaïesu ceva samaïasammatÃ, brÃhmaïesu ca brÃhmaïasammatÃ, te ca pan-Ãyasmanto sÃma¤¤attha¤ca brÃhma¤¤attha¤ca diÂÂhe va dhamme sayaæ abhi¤¤Ã sacchikatvà upasampajja viharantÅti. #<[page 106]># %<106 ITIVUTTAKAõ, CATUKKANIPùTO,>% Ye dukkhaæ na-ppajÃnanti atho dukkhassa sambhavaæ | yattha ca sabbaso dukkhaæ asesaæ uparujjhati || ta¤ca maggaæ na jÃnanti dukkhÆpasamagÃminaæ | cetovimuttihÅnà te atho pa¤¤Ãvimuttiyà | abhabbà te antakiriyÃya te ve jÃtijarÆpagà || Ye ca dukkhaæ pajÃnanti atho dukkhassa sambhavaæ | yattha ca sabbaso dukkhaæ asesaæ uparujjhati || ta¤ca maggaæ pajÃnanti dukkhÆpasamagÃminaæ | cetovimuttisampannà atho pa¤¤Ãvimuttiyà | bhabbà te antakiriyÃya na te jÃtijarÆpagà ti || 104. (Cat.5) Ye te bhikkhave bhikkhu sÅla sampannà samÃdhisampannà #<[page 107]># %< SUTTAõ 5. 107>% \<[... content straddling page break has been moved to the page above ...]>/ pa¤¤Ãsampannà vimuttisampannà vimutti¤Ãïadassanasampannà ovÃdakà vi¤¤Ãpakà sandassakà samÃdapakà samuttejakà sampahaæsakà alaæsamakkhÃtÃro saddhammassa, dassanam-pahaæ bhikkhave tesaæ bhikkhÆnaæ bahÆpakÃraæ vadÃmi, savanam-pahaæ bhikkhave tesaæ bhikkhÆnaæ bahÆpakÃraæ vadÃmi, upasaÇkamanam-pahaæ bhikkhave tesaæ bhikkhÆnaæ bahÆpakÃraæ vadÃmi, payirupÃsanam-pahaæ bhikkhave tesaæ bhikkhÆnaæ bahÆpakÃraæ vadÃmi, anussaraïam-pahaæ bhikkhave tesaæ bhikkhÆnaæ bahÆpakÃraæ vadÃmi, anupabbajjam-pahaæ bhikkhave tesaæ bhikkhÆnaæ bahÆpakÃraæ vadÃmi. Taæ kissa hetu? TathÃrÆpe bhikkhave bhikkhÆ sevato bhajato payirupÃsato aparipÆro pi sÅlakkhandho bhÃvanÃpÃripÆriæ gacchati, aparipÆro pi samÃdhikkhandho bhÃvanÃpÃripÆriæ gacchati, #<[page 108]># %<108 ITIVUTTAKAõ, CATUKKANIPùTO,>% aparipÆro pi pa¤¤akkhandho bhÃvanÃpÃripÆriæ gacchati, aparipÆro pi vimuttikkhandho bhÃvanÃpÃripÆriæ gacchati, aparipÆro pi vimutti¤Ãïadassanakkhandho bhÃvanÃpÃripÆriæ gacchati. EvarÆpà ca te bhikkhave bhikkhÆ satthÃro ti pi vuccanti, satthavÃhà ti pi vuccanti, raïa¤jahà ti pi vuccanti, tamonudà ti pi vuccanti, Ãlokakarà ti pi vuccanti, obhÃsakarà ti pi vuccanti, pajjotakarà ti pi vuccanti, ukkÃdhÃrà ti pi vuccanti, pabhaÇkarà ti pi vuccanti, ariyà ti pi vuccanti, cakkhumanto ti pi vuccantÅti. PÃmujjakaraïaæ ÂhÃnaæ evaæ hoti vijÃnataæ | yad-idaæ bhÃvitattÃnaæ ariyÃnaæ dhammajÅvinaæ || Te jotayanti saddhammaæ bhÃsayanti pabhaÇkarà | Ãlokakaraïà dhÅrà cakkhumanto raïa¤jahà || yesaæ ve sÃsanaæ sutvà sammad-a¤¤Ãya paï¬ità | #<[page 109]># %< SUTTAõ 7. 109>% jÃtikkhayam-abhi¤¤Ãya nÃgacchanti punabbhavan-ti ||5|| 105. (Cat.6) * CattÃro-me bhikkhave taïhuppÃdà yattha bhikkhuno taïhà uppajjamÃnà uppajjati. Katame cattÃro? CÅvarahetu và bhikkhave bhikkhuno taïhà uppajjamÃnà uppajjati, piï¬apÃtahetu và bhikkhave bhikkhuno taïhà uppajjamÃnà uppajjati, senÃsanahetu và bhikkhave bhikkhuno taïhà uppajjamÃnà uppajjati, itibhavÃbhavahetu và bhikkhave bhikkhuno taïhà uppajjamÃnà uppajjati. Ime kho bhikkhave cattÃro taïhuppÃdà yattha bhikkhuno taïhà uppajjamÃnà uppajjatÅti. TaïhÃdutiyo puriso dÅgham-addhÃnaæ saæsaraæ | itthabhÃva¤¤athÃbhÃvaæ saæsÃraæ nÃtivattati || Evam-ÃdÅnavaæ ¤atvà taïhà dukkhassa sambhavaæ | vÅtataïho anÃdÃno sato bhikkhu paribbaje ti ||6|| 106. (Cat.7) SabrahmakÃni bhikkhave tÃni kulÃni yesaæ puttÃnaæ mÃtÃpitaro ajjhÃgÃre pÆjità honti. #<[page 110]># %<110 ITIVUTTAKAõ, CATUKKANIPùTO,>% SapubbadevatÃni bhikkhave tÃni kulÃni yesaæ puttÃnaæ mÃtÃpitaro ajjhÃgÃre pÆjità honti. SapubbÃcariyÃni bhikkhave tÃni kulÃni yesaæ puttÃnaæ mÃtÃpitaro ajjhÃgÃre pÆjità honti. SÃhuneyyakÃni bhikkhave tÃni kulÃni yesaæ puttÃnaæ mÃtÃpitaro ajjhÃgÃre pÆjità honti. Brahmà ti bhikkhave mÃtÃpitÆnaæ etaæ adhivacanaæ. Pubbadevatà ti bhikkhave mÃtÃpitÆnaæ etaæ adhivacanaæ. PubbÃcariyà ti bhikkhave mÃtÃpitÆnaæ etaæ adhivacanaæ. ùhuneyyà ti bhikkhave mÃtÃpitÆnaæ etaæ adhivacanaæ. Taæ kissa hetu? BahÆpakÃrà bhikkhave mÃtÃpitaro puttÃnaæ, ÃpÃdakà posakà imassa lokassa dassetÃro ti. Brahmà ti mÃtÃpitaro pubbÃcariyà ti vuccare | Ãhuneyyà ca puttÃnaæ pajÃya anukampakà || Tasmà hi ne namasseyya sakkareyya ca paï¬ito | #<[page 111]># %< SUTTAõ 8. 111>% annena atho pÃnena vatthena sayanena ca | ucchÃdanena nhÃpanena pÃdÃnaæ dhovanena ca || TÃya naæ pÃricariyÃya mÃtÃpitÆsu paï¬ito | idheva naæ pasaæsanti pecca sagge pamodatÅti ||7|| 107. (Cat.8) BahÆpakÃrà bhikkhave brÃhmaïagahapatikà tumhÃkaæ, ye vo paccupaÂÂhità cÅvarapiï¬apÃtasenÃsanagilÃnapaccayabhesajjaparikkhÃrehi. Tumhe pi bhikkhave bahÆpakÃrà brÃhmaïagahapatikÃnaæ, yaæ nesaæ dhammaæ desetha ÃdikalyÃïaæ majjhekalyÃïaæ pariyosÃnakalyÃïaæ, sÃtthaæ savya¤janaæ kevalaparipuïïaæ parisuddhaæ brahmacariyaæ pakÃsetha. Evamidaæ bhikkhave a¤¤am-a¤¤aæ nissÃya brahmacariyaæ vussati oghassa nittharaïatthÃya sammà dukkhassa antakiriyÃyÃ-ti. SÃgÃrà anÃgÃrà ca ubho a¤¤o¤¤anissità | ÃrÃdhayanti saddhammaæ yogakkhemam-anuttaraæ || #<[page 112]># %<112 ITIVUTTAKAõ, CATUKKANIPùTO,>% SÃgÃresu ca cÅvaraæ paccayaæ sayanÃsanaæ | anÃgÃrà paÂicchanti parissayavinodanaæ || Sugataæ pana nissÃya gahaÂÂhà gharam-esino | saddahÃnà arahataæ ariyapa¤¤Ãya jhÃyino || idha dhammaæ caritvÃna maggaæ sugatigÃminaæ | nandino devalokasmiæ modanti kÃmakÃmino ti || 108. (Cat.9) Ye keci bhikkhave bhikkhÆ kuhà thaddhà lapà siÇgÅ unnalà asamÃhitÃ, na me te bhikkhave bhikkhÆ mÃmakÃ, apagatà ca te bhikkhave bhikkhÆ imasmà dhammavinayÃ, na ca te bhikkhave bhikkhÆ imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ Ãpajjanti. #<[page 113]># %< SUTTAõ 10. 113>% \<[... content straddling page break has been moved to the page above ...]>/ Ye ca kho bhikkhave bhikkhÆ nikkuhà nillapà dhÅrà athaddhà susamÃhitÃ, te ca kho me bhikkhave bhikkhÆ mÃmakÃ, anapagatà ca te bhikkhave bhikkhÆ imasmà dhammavinayÃ, te ca bhikkhave bhikkhÆ imasmiæ dhammavinaye vuddhiæ virÆÊhiæ vepullaæ ÃpajjantÅti. Kuhà thaddhà lapà siÇgÅ unnalà asamÃhità | na te dhamme virÆhanti sammÃsambuddhadesite || Nikkuhà nillapà dhÅrà athaddhà susamÃhità | te ve dhamme virÆhanti sammÃsambuddhadesite ti ||9||* 109. (Cat.10) Seyyathà pi bhikkhave puriso nadiyà #<[page 114]># %<114 ITIVUTTAKAõ, CATUKKANIPùTO,>% sotena ovuyheyya piyarÆpasÃtarÆpena, tam-enaæ cakkhumà puriso tÅre Âhito disvà evaæ vadeyya: ki¤cÃpi kho tvaæ ambho purisa nadiyà sotena ovuyhasi piyarÆpasÃtarÆpena. Atthi cettha heÂÂhà rahado saummi sÃvaÂÂo sagaho sarakkhaso yaæ tvaæ ambho purisa pÃpuïitvà maraïaæ và nigacchasi maraïamattaæ và dukkhan-ti. Atha kho so bhikkhave puriso tassa purisassa saddaæ sutvà hatthehi ca pÃdehi ca paÂisotaæ vÃyameyya. Upamà kho me ayaæ bhikkhave katà atthassa vi¤¤ÃpanÃya. Ayaæ cettha attho: Nadiyà soto ti kho bhikkhave taïhÃyetaæ adhivacanaæ; piyarÆpasÃtarÆpan-ti kho bhikkhave channetaæ ajjhattikÃnaæ ÃyatanÃnaæ adhivacanaæ; heÂÂhà rahado ti kho bhikkhave pa¤cannaæ orambhÃgiyÃnaæ saæyojanÃnaæ adhivacanaæ; saummÅti kho bhikkhave kodhÆpÃyÃsassetaæ adhivacanaæ; sÃvaÂÂo ti kho bhikkhave pa¤cannetaæ kÃmaguïÃnaæ adhivacanaæ; sagaho sarakkhaso ti kho bhikkhave mÃtugÃmassetaæ adhivacanaæ; paÂisoto ti kho bhikkhave nekkhammassetaæ adhivacanaæ; #<[page 115]># %< SUTTAõ 11. 115>% \<[... content straddling page break has been moved to the page above ...]>/ hatthehi ca pÃdehi ca vÃyÃmo ti kho bhikkhave viriyÃrambhassetaæ adhivacanaæ; cakkhumà puriso tÅre Âhito ti kho bhikkhave TathÃgatassetaæ adhivacanaæ arahato sammÃsambuddhassÃ-ti. SahÃpi dukkhena jaheyya kÃme* yogakkhemaæ Ãyati patthayÃno | sammappajÃno suvimuttacitto vimuttiyà phassaye tattha tattha || Sa vedagÆ vÆsitabrahmacariyo lokantagÆ pÃragato ti vuccatÅti ||10||* 110. ** (Cat.11) Carato ce pi bhikkhave bhikkhuno uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu adhivÃseti na-ppajahati na vinodeti na vyantikaroti na anabhÃvaæ gameti, caraæ pi bhikkhave bhikkhu evaæbhÆto anÃtÃpÅ anottappÅ satataæ samitaæ kusÅto hÅnaviriyo ti vuccati. #<[page 116]># %<116 ITIVUTTAKAõ, CATUKKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ èhitassa ce pi bhikkhave bhikkhuno uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu adhivÃseti na-ppajahati na vinodeti na vyantikaroti na anabhÃvaæ gameti, Âhito pi bhikkhave bhikkhu evaæbhÆto anÃtÃpÅ anottappÅ satataæ samitaæ kusÅto hÅnaviriyo ti vuccati. -- Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu adhivÃseti na-ppajahati na vinodeti na vyantikaroti na anabhÃvaæ gameti, nisinno pi bhikkhave bhikkhu evaæbhÆto anÃtÃpÅ anottappÅ satataæ samitaæ kusÅto hÅnaviriyo ti vuccati. -- SayÃnassa ce pi bhikkhave bhikkhuno jÃgarassa uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu adhivÃseti na-ppajahati na vinodeti na vyantikaroti na anabhÃvaæ gameti, sayÃno pi bhikkhave bhikkhu jÃgaro evaæbhÆto anÃtÃpÅ anottappÅ satataæ samitaæ kusÅto hÅnaviriyo ti vuccati. -- Carato ce pi bhikkhave bhikkhuno uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti, caraæ pi bhikkhave bhikkhu evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccati. -èhitassa ce pi bhikkhave bhikkhuno uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti, Âhito pi bhikkhave bhikkhu evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccati. #<[page 117]># %< SUTTAõ 11. 117>% \<[... content straddling page break has been moved to the page above ...]>/ -- Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti, nisinno pi bhikkhave bhikkhu evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccati. -- SayÃnassa ce pi bhikkhave bhikkhuno jÃgarassa uppajjati kÃmavitakko và vyÃpÃdavitakko và vihiæsÃvitakko vÃ; ta¤ce bhikkhave bhikkhu nÃdhivÃseti pajahati vinodeti vyantikaroti anabhÃvaæ gameti, sayÃno pi bhikkhave bhikkhu jÃgaro evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccatÅti. Caraæ và yadi và tiÂÂhaæ nisinno udavà sayaæ | yo vitakkaæ vitakketi pÃpakaæ gehanissitaæ || kumaggaæ paÂipanno so mohaneyyesu mucchito | abhabbo tÃdiso bhikkhu phuÂÂhuæ sambodhim-uttamaæ || Yo caraæ và yo tiÂÂhaæ và nisinno udavà sayaæ | vitakkaæ samayitvÃna #<[page 118]># %<118 ITIVUTTAKAõ, CATUKKANIPùTO,>% vitakkopasame rato | bhabbo so tÃdiso bhikkhu phuÂÂhuæ sambodhim-uttaman-ti ||11|| 111. * (Cat.12) Sampanna sÅlà bhikkhave viharatha, sampannapÃtimokkha pÃtimokkhÃsaævarasaævutà viharatha, ÃcÃragocarasampannà anumattesu vajjesu bhayadassÃvÅ, samÃdÃya sikkhatha sikkhÃpadesu. -SampannasÅlÃnaæ bhikkhave viharataæ, sampannapÃtimokkhÃnaæ pÃtimokkhasaævarasaævutÃnaæ vihÃrataæ, ÃcÃragocarasampannÃnaæ anumattesu vajjesu bhayadassÃvÅnaæ samÃdÃya sikkhataæ sikkhÃpadesu ki¤cassa bhikkhave uttari karaïÅyaæ? -- Carato ce pi bhikkhave bhikkhuno abhijjhà vigatà hoti, vyÃpÃdo vigato hoti, thÅnamiddhaæ vigataæ hoti, uddhaccakukkuccaæ vigataæ hoti, #<[page 119]># %< SUTTAõ 12. 119>% \<[... content straddling page break has been moved to the page above ...]>/ vicikicchà pahÅnà hoti, Ãraddhaæ hoti viriyaæ asallÅnaæ, upaÂÂhità sati asaæmuÂÂhÃ, passaddho kÃyo asÃraddho, samÃhitaæ cittaæ ekaggaæ, caraæ pi bhikkhave bhikkhu evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccati. -- èhitassa ce pi bhikkhave bhikkhuno abhijjhà vigatà hoti, vyÃpÃdo vigato hoti, thÅnamiddhaæ vigataæ hoti, uddhaccakukkuccaæ vigataæ hoti, vicikicchà pahÅnà hoti, Ãraddhaæ hoti viriyaæ asallÅnaæ, upaÂÂhità sati asaæmuÂÂhÃ, passaddho kÃyo asÃraddho, samÃhitaæ cittaæ ekaggaæ, Âhito pi bhikkhave bhikkhu evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccati. -- Nisinnassa ce pi bhikkhave bhikkhuno abhijjhà vigatà hoti, vyÃpÃdo vigato hoti, thÅnamiddhaæ vigataæ hoti, uddhaccakukkuccaæ vigataæ hoti, vicikicchà pahÅnà hoti, Ãraddhaæ hoti viriyaæ asallÅnaæ, upaÂÂhità sati asaæmuÂÂhÃ, passaddho kÃyo asÃraddho, samÃhitaæ cittaæ ekaggaæ, nisinno pi bhikkhave bhikkhu evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccati. -- SayÃnassa #<[page 120]># %<120 ITIVUTTAKAõ, CATUKKANIPùTO,>% ce pi bhikkhave bhikkhuno jÃgarassa abhijjhà vigatà hoti, vyÃpÃdo vigato hoti, thÅnamiddhaæ vigataæ hoti, uddhaccakukkuccaæ vigataæ hoti, vicikicchà pahÅnà hoti, Ãraddhaæ hoti viriyaæ asallÅnaæ, upaÂÂhità sati asaæmuÂÂhÃ, passaddho kÃyo asÃraddho, samÃhitaæ cittaæ ekaggaæ, sayÃno pi bhikkhave bhikkhu jÃgaro evaæbhÆto ÃtÃpÅ ottappÅ satataæ samitaæ Ãraddhaviriyo pahitatto ti vuccatÅti. Yataæ care yataæ tiÂÂhe yataæ acche yataæ saye | yataæ sammi¤jaye bhikkhu yatam-enaæ pasÃraye || Uddhaæ tiriyaæ apÃcÅnaæ yÃvatà jagato gati | samavekkhità va dhammÃnaæ khandhÃnaæ udayabbayaæ || #<[page 121]># %< SUTTAõ 13. 121>% Evaæ vihÃrim-ÃtÃpiæ santavuttim-anuddhataæ | cetosamathasÃmÅciæ sikkhamÃnaæ sadà sataæ | satataæ pahitatto ti Ãhu bhikkhuæ tathÃvidhan-ti ||12|| 112. (Cat.13) Vuttaæ hetaæ bhagavatà vuttamarahatà ti me sutaæ. Loko bhikkhave tathÃgatena abhisambuddho, lokasmà tathÃgato visa¤¤utto; lokasamudayo bhikkhave tathÃgatena abhisambuddho, lokasamudayo tathÃgatassa pahÅno; lokanirodho bhikkhave tathÃgatena abhisambuddho, lokanirodho tathÃgatassa sacchikato; lokanirodhagÃminÅ paÂipadà bhikkhave tathÃgatena abhisambuddhÃ, lokanirodhagÃminÅ paÂipadà tathÃgatassa bhÃvitÃ. Yaæ bhikkhave sadevakassa lokassa samÃrakassa sabrahmakassa sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya diÂÂhaæ sutaæ mutaæ vi¤¤Ãtaæ pattaæ pariyesitaæ anuvicaritaæ manasÃ, yasmà taæ tathÃgatena abhisambuddhaæ, tasmà tathÃgato ti vuccati. Ya¤ca bhikkhave rattiæ tathÃgato anuttaraæ sammÃsambodhiæ abhisambujjhati, ya¤ca rattiæ anupÃdisesÃya nibbÃnadhÃtuyà parinibbÃyati, yaæ etasmiæ antare bhÃsati lapati niddisati, #<[page 122]># %<122 ITIVUTTAKAõ, CATUKKANIPùTO,>% \<[... content straddling page break has been moved to the page above ...]>/ sabban-taæ tatheva hoti, no a¤¤athÃ, tasmà tathÃgato ti vuccati. YathÃvÃdÅ bhikkhave tathÃgato tathÃkÃrÅ yathÃkÃrÅ tathÃgato tathÃvÃdÅ, iti yathÃvÃdÅ tathÃkÃrÅ, yathÃkÃrÅ tathÃvÃdÅ, tasmà tathÃgato ti vuccati. Sadevake bhikkhave loke samÃrake sabrahmake sassamaïabrÃhmaïiyà pajÃya sadevamanussÃya tathÃgato abhibhÆ anabhibhÆto a¤¤adatthudaso vasavattÅ, tasmà tathÃgato ti vuccatÅti. Etam-atthaæ bhagavà avoca, tatthetaæ iti vuccati: Sabbalokaæ abhi¤¤Ãya sabbaloke yathÃtathaæ | sabbalokavisaæyutto sabbaloke {anÆpayo} || Sabbe sabbÃbhibhÆ dhÅro sabbaganthappamocano | phuÂÂhassa paramà santi nibbÃnaæ akutobhayaæ || #<[page 123]># %< SUTTAõ 13. 123>% Esa khÅïÃsavo buddho anÅgho chinnasaæsayo | sabbakammakkhayaæ patto vimutto upadhisaÇkhaye || Esa so bhagavà buddho esa sÅho anuttaro | sadevakassa lokassa brahmacakkaæ pavattayi || Iti devà manussà ca ye buddhaæ saraïaæ gatà | saægamma taæ namassanti mahantaæ vÅtasÃradaæ || Danto damayataæ seÂÂho santo samayataæ isi | mutto mocayataæ aggo tiïïo tÃrayataæ varo || Iti hetaæ namassanti mahantaæ vÅtasÃradaæ | sadevakasmiæ lokasmiæ natthi te paÂipuggalo ti || Ayam-pi attho vutto bhagavatà iti me sutan-ti ||13|| CatukkanipÃtaæ niÂÂhitaæ. #<[page 124]># %<124 ITIVUTTAKAõ, CATUKKANIPùTO.>% Tass-uddÃnaæ: BrÃhmaïà (100) cattÃri (101) jÃnaæ (102) samaïa (103) sÅlà (104) taïhà (105) brahmà (106) | bahÆpakÃrà (107) kuhanà (108) purisà (109) caraæ (110) sampanna (111) lokena (112) tedasÃ-ti || Itivuttake dvÃdasÃdhikasataæ suttan-ti. Itivuttakaæ niÂÂhitaæ.