Buddhavamsa
Based on the new ed. by N. A. Jayawickrama: Buddhavaṃsa and Cariyāpiṭaka,
London : Pali Text Society 1974 (PTS Text Series, 166).




Input by the Dhammakaya Foundation, Thailand, 1989-1996




NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been remove,
and the line breaks of the printed edition have been converted into floating text.)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










[page 001]
1
Namo tassa bhagavato arahato sammāsambuddhassa.
BUDDHAVAṂSO
I -- RATANACAṄKAMANAKAṆḌAṂ
Brahmā ca lokādhipatī Sahampatī katañjalī anadhivaraṃ ayācatha: /
santīdha sattā apparajakkhajātikā, desehi dhammaṃ anukamp'; imaṃ pajaṃ // Bv_1.1 //
Sampannavijjācaraṇassa tādino jutindharass'; antimadehadhārino /
tathāgatass'; appaṭipuggalassa uppajji kāruññatā sabbasatte // Bv_1.2 //
Na h'; ete jānanti sadevamānusā buddho ayaṃ kīdisako nar'; uttamo /
iddhibalaṃ paññābalañca kīdisaṃ buddhabalaṃ lokahitassa kīdisaṃ // Bv_1.3 //
Na h'; ete jānanti sadevamānusā buddho ayaṃ īdisako nar'; uttamo /
iddhibalaṃ paññābalañca īdisaṃ buddhabalaṃ lokahitassa īdisaṃ // Bv_1.4 //
Handāhaṃ dassayissāmi buddhabalaṃ anuttaraṃ /
caṅkamaṃ māpayissāmi nabhe ratanamaṇḍitaṃ // Bv_1.5 //
Bhummā Mahārājika-Tāvatiṃsā Yāmā ca devā Tusitā ca Nimmitā /
Paranimmitā ye pi ca Brahmakāyikā ānanditā vipulam-akaṃsu ghosaṃ // Bv_1.6 //
Obhāsitā ca paṭhavī sadevakā puthū ca lok'; antarikā asaṃvutā, /
tamo ca tibbo vihato tadā ahū disvāna accherakaṃ pāṭihīraṃ // Bv_1.7 //


[page 002]
2 BUDDHAVAṂSO

Sadevagandhabbamanussarakkhase ābhā uḷārā vipulā ajāyatha /
imasmiṃ loke parasmiṃ cobhayasmiṃ adho ca uddhaṃ tiriyañca vitthataṃ // Bv_1.8 //
Satt'; uttamo anadhivaro vināyako satthā ahū devamanussapūjito /
mahānubhāvo satapuññalakkhaṇo dassesi accherakaṃ pāṭihīraṃ // Bv_1.9 //
So yācito devavarena cakkhumā atthaṃ samekkhitva tadā nar'; uttamo /
caṅkamaṃ tattha māpayi lokanāyako suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.10 //
Iddhī ca ādesanā'; nusāsanī tipāṭihīre bhagavā vasī ahu /
caṅkamaṃ māpayi lokanāyako suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.11 //
Dasasahassīlokadhātuyā Sinerupabbat'; uttame /
thambhe va dassesi paṭipāṭiyā caṅkame ratanāmaye // Bv_1.12 //
Dasasahassī atikkamma caṅkamaṃ māpayī jino /
sabbasovaṇṇamayā passe caṅkame ratanāmaye // Bv_1.13 //
Tulāsaṅghāṭānuvaggā sovaṇṇaphalak'; atthatā /
vedikā sabbasovaṇṇā d-ubhatopassesu nimmitā // Bv_1.14 //
Maṇimuttāvālukākiṇṇā nimmitā ratanāmayā /
obhāseti disā sabbā sataraṃsī va uggato // Bv_1.15 //
Tasmiṃ caṅkamane dhīro dvattiṃsavaralakkhaṇo /
virocamāno sambuddho caṅkame caṅkamī jino // Bv_1.16 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
caṅkamane okiranti sabbe devā samāgatā // Bv_1.17 //
Passanti taṃ devasaṅghā dasasahassī pamoditā /
namassamānā nipatanti tuṭṭhahaṭṭhā pamoditā // Bv_1.18 //
Tāvatiṃsā ca Yāmā ca Tusitā cāpi devatā /
Nimmāṇaratino devā ye devā Vasavattino /
udaggacittā sumanā passanti lokanāyakaṃ // Bv_1.19 //


[page 003]
RATANACAṄKAMANAKAṆḌAM 3

Sadevagandhabbamanussarakkhasā nāgā supaṇṇā athavāpi kinnarā /
passanti taṃ lokahitānukampakaṃ nabhe va accuggatacandamaṇḍalaṃ // Bv_1.20 //
Ābhassarā Subhakiṇhā Vehapphalā Akaniṭṭhā ca devatā /
susuddhasukkavatthavasanā tiṭṭhanti pañjalīkatā // Bv_1.21 //
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ mandāravaṃ candanacuṇṇamissitaṃ /
bhamenti celāni ca ambare tadā aho jino lokahitānukampako // Bv_1.22 //
Tuvaṃ satthā ca ketū ca dhajo yūpo ca pāṇinaṃ /
parāyano patiṭṭhā ca dīpo ca dvipad'; uttamo // Bv_1.23 //
Dasasahassī- lokadhātuyā devatāyo mah'; iddhikā /
parivāretvā namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.24 //
Devatā devakaññā ca pasannā tuṭṭhamānasā /
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.25 //
Passanti taṃ devasaṅghā pasannā tuṭṭhamānasā /
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.26 //
Aho acchariyaṃ loke abbhutaṃ lomahaṃsanaṃ /
na-m-edisaṃ bhūtapubbaṃ accheraṃ lomahaṃsanaṃ // Bv_1.27 //
Sakaṃsakamhi bhavane nisīditvāna devatā /
hasanti mahāhasitaṃ disvan'; accherakaṃ nabhe // Bv_1.28 //
Ākasaṭṭhā ca bhummaṭṭhā tiṇapanthanivāsino /
katañjalī namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.29 //
Ye pi dīghāyukā nāgā puññavanto mah'; iddhikā /
pamoditā namassanti pūjayanti nar'; uttamaṃ // Bv_1.30 //
Saṅgītiyo pavattenti ambare anil'; añjase /
cammanaddhāni vādenti disvan'; accherakaṃ nabhe // Bv_1.31 //
Saṅkhā ca paṇavā c'; eva atho pi ḍiṇḍimā bahū /
antalikkhasmi vajjenti disvān'; accherakaṃ nabhe // Bv_1.32 //
Abbhuto vata no ajja uppajji lomahaṃsano /
dhuvam-atthasiddhiṃ labhāma khaṇo no paṭipādito // Bv_1.33 //


[page 004]
4 BUDDHAVAṂSO

Buddho 'ti tesaṃ sutvāna pīti uppajji tāvade /
buddho buddho 'ti kathayantā tiṭṭhanti pañjalīkatā // Bv_1.34 //
Hiṃkāraṃ sādhukārañca ukkuṭṭhiṃ sampasādanaṃ /
pajā vividhā gagane vattenti pañjalīkatā // Bv_1.35 //
Gāyanti selenti ca vādayanti ca bhujāni poṭhenti ca naccayanti ca /
muñcanti pupphaṃ pana pañcavaṇṇikaṃ mandāravaṃ candanacuṇṇamissitaṃ // Bv_1.36 //
Yathā tuyhaṃ mahāvīra pādesu cakkalakkhaṇaṃ /
dhajavajirapatākā vaḍḍhamān'; aṅkusācitaṃ, // Bv_1.37 //
Rūpe sīle samādhimhi paññāya ca asādiso /
vimuttiyā asamasamo dhammacakkappavattane // Bv_1.38 //
Dasanāgabalaṃ kāye tuyhaṃ pākatikaṃ balaṃ /
iddhibalena asamo dhammacakkappavattane // Bv_1.39 //
Evaṃ sabbaguṇopetaṃ sabbaṅgasamupāgataṃ /
mahāmuniṃ kāruṇikaṃ lokanāthaṃ namassatha // Bv_1.40 //
Abhivādanaṃ thomanañca vandanañca pasaṃsanaṃ /
namassanañca pūjañca sabbaṃ arahasī tuvaṃ // Bv_1.41 //
Ye keci loke vandaneyyā vandanaṃ arahanti ye /
sabbaseṭṭho mahāvīra, sadiso te na vijjati // Bv_1.42 //
Sāriputto mahāpañño samādhijjhānakovido /
Gijjhakūṭe ṭhito yeva passati lokanāyakaṃ // Bv_1.43 //
Suphullaṃ sālarājaṃ va candaṃ va gagane yathā /
majjhantike va suriyaṃ oloketi narāsabhaṃ // Bv_1.44 //
Jalantaṃ dīparukkhaṃ va taruṇasuriyaṃ va uggataṃ /
byāmappabhānurañjitaṃ dhīraṃ passati nāyakaṃ // Bv_1.45 //
Pañcannaṃ bhikkhusatānaṃ katakiccāna tādinaṃ /
khīṇasavānaṃ vimalānaṃ khaṇena sannipātayī // Bv_1.46 //
Lokappasādanaṃ nāma pāṭihīraṃ nidassayī /
amhe pi tattha gamissāma, vandissāma mayaṃ jinaṃ // Bv_1.47 //
Etha sabbe samāgantvā pucchissāma mayaṃ jinaṃ /
kaṅkhaṃ vinodayissāma passitvā lokanāyakaṃ // Bv_1.48 //


[page 005]
RATANACAṄKAMANAKAṆḌAṂ 5

Sādhū 'ti te paṭissutvā nipakā saṃvut'; indriyā /
pattacīvaram-ādāya taramānā upāgamuṃ // Bv_1.49 //
Khīṇāsavehi vimalehi dantehi uttame dame /
Sāriputto mahāpañño iddhiyā upasaṅkamī // Bv_1.50 //
Tehi bhikkhūhi parivuto Sāriputto mahāgaṇī /
jalanto devo va gagane iddhiyā upasaṅkamī // Bv_1.51 //
Ukkāsitañca khipitaṃ ajjhupekkhiya subbatā /
sagāravā sappatissā sambuddhaṃ upasaṅkamuṃ // Bv_1.52 //
Upasaṅkamitvā passanti sayambhuṃ lokanāyakaṃ /
nabhe accuggataṃ dhīraṃ candaṃ va gagane yathā // Bv_1.53 //
Jalantaṃ dīparukkhaṃ va vijjū va gagane yathā /
majjhantike va suriyaṃ passanti lokanāyakaṃ // Bv_1.54 //
Pañca bhikkhusatā sabbe passanti lokanāyakaṃ /
rahadam-iva vippasannaṃ suphullaṃ padumaṃ yathā // Bv_1.55 //
Añjaliṃ paggahetvāna tuṭṭhahaṭṭhā pamoditā /
namassamānā nipatanti satthuno cakkalakkhaṇe // Bv_1.56 //
Sāriputto mahāpañño koraṇḍasamasādiso /
samādhijjhānakusalo vandatī lokanāyakaṃ // Bv_1.57 //
Gajjitā kālamegho va nīl'; uppalasamasādiso /
iddhibalena asamo Moggallāno mah'; iddhiko // Bv_1.58 //
Mahākassapo pi ca thero uttattakanakasannibho /
dhutaguṇe agganikkhitto thomito satthuvaṇṇito // Bv_1.59 //
Dibbacakkhūnaṃ yo aggo Anuruddho mahāgaṇī /
ñātiseṭṭho bhagavato avidūre va tiṭṭhati // Bv_1.60 //
Āpatti-anāpattiyā satekicchāya kovido /
vinaye agganikkhitto Upāli satthuvaṇṇito // Bv_1.61 //
Sukhumanipuṇ'; atthapaṭividdho kathikānaṃ pavaro gaṇī /
isi Mantāniyā putto Puṇṇo nāmā 'ti vissuto // Bv_1.62 //
Etesaṃ cittam-aññāya opammakusalo muni /
kaṅkhacchedo mahāvīro kathesi attano guṇaṃ // Bv_1.63 //


[page 006]
6 BUDDHAVAṂSO

Cattāro te asaṅkheyyā koṭi yesaṃ na ñāyati /
sattakāyo ca ākāso cakkavāḷā c'; anantakā, /
Buddhañāṇaṃ appameyyaṃ na sakkā ete vijānituṃ // Bv_1.64 //
Kim-etaṃ acchariyaṃ loke yaṃ me iddhivikubbanaṃ /
aññe bahū acchariyā abbhutā lomahaṃsanā // Bv_1.65 //
Yadā'; haṃ Tusite kāye Santusito nām'; ahaṃ tadā /
dasasahassī samāgamma yācanti pañjalī mamaṃ // Bv_1.66 //
Kālo deva mahāvīra, uppajja mātukucchiyaṃ /
sadevakaṃ tārayanto bujjhassu amataṃ padaṃ // Bv_1.67 //
Tusitā kāyā cavitvāna yadā okkami kucchiyaṃ /
dasasahassī lokadhātu kampittha dharaṇī tadā // Bv_1.68 //
Yadā'; haṃ mātukucchito sampajāno va nikkhamiṃ /
sādhukāraṃ pavattentī dasasahassī pakampatha // Bv_1.69 //
Okkanti me samo n'; atthi jātito abhinikkhame /
sambodhiyaṃ ahaṃ seṭṭho dhammacakkappavattane // Bv_1.70 //
Aho acchariyaṃ loke buddhānaṃ guṇamahantatā /
dasasahassī lokadhātu chappakāraṃ pakampatha // Bv_1.71 //
Obhāso ca mahā āsi accheraṃ lomahaṃsanaṃ /
bhagavā ca tamhi samaye lokajeṭṭho narāsabho // Bv_1.72 //
Sadevakaṃ dassayanto iddhiyā caṅkamī jino /
caṅkame caṅkamanto va kathesi lokanāyako, /
antarā na nivatteti catuhatthe caṅkame yathā // Bv_1.73 //
Sāriputto mahāpañño samādhijjhānakovido /
paññāya pāramippatto pucchati lokanāyakaṃ: // Bv_1.74 //
Kīdiso te mahāvīra abhinīhāro nar'; uttama /
kamhi kāle tayā dhīra pattitā bodhi-m-uttamā // Bv_1.75 //
Dānaṃ sīlañca nekkhammaṃ paññāviriyañca kīdisaṃ /
khanti-saccam-adhiṭṭhānaṃ mett'; upekkhā ca kīdisā // Bv_1.76 //
Dasapāramī tayā dhīra kīdisā lokanāyaka /
kathaṃ upapāramī puṇṇā param'; atthapāramī kathaṃ // Bv_1.77 //
Tassa puṭṭho viyākāsi karavīkamadhuraṅgiro /
nibbāpayanto hadayaṃ hāsayanto sadevakaṃ // Bv_1.78 //


[page 007]
RATANACAṄKAMANAKAṆḌAṂ 7

Atītabuddhānaṃ jinānaṃ desitaṃ nikīḷitaṃ buddhaparamparāgataṃ /
pubbenivāsānugatāya buddhiyā pakāsayī lokahitaṃ sadevake // Bv_1.79 //
Pītipāmojjajananaṃ sokasallavinodanaṃ /
sabbasampattipaṭilābhaṃ cittīkatvā suṇātha me // Bv_1.80 //
Madanimmadanaṃ sokanudaṃ saṃsāraparimocanaṃ /
sabbadukkhakkhayaṃ maggaṃ sakkaccaṃ paṭipajjathā 'ti // Bv_1.81 //
Ratanacaṅkamanakaṇḍaṃ niṭṭhitaṃ


[page 008]
8



[page 009]
9
II -- DĪPAṄKARABUDDHAVAṂSO
Kappe ca satasahasse ca caturo ca asaṅkhiye /
Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ // Bv_2.1 //
Dasahi saddehi avivittaṃ annapānasamāyutaṃ /
hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca /
khādatha pivaca c'; eva annapānena ghositaṃ // Bv_2.2 //
Nagaraṃ sabbaṅgasampannaṃ sabbakammam-upāgataṃ /
sattaratanasampannaṃ nānājanasamākulaṃ /
samiddhaṃ devanagaraṃ va āvāsaṃ puññakamminaṃ // Bv_2.3 //
Nagare Amaravatiyā Sumedho nāma brāhmaṇo /
anekakoṭisannicayo pahūtadhanadhaññavā // Bv_2.4 //
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū /
lakkhaṇe itihāse ca sadhamme pāramiṃ gato // Bv_2.5 //
Rahogato nisīditvā evaṃ cintes'; ahaṃ tadā: /
dukkho punabbhavo nāma sarīrassa ca bhedanaṃ, // Bv_2.6 //
Jātidhammo jarādhammo vyādhidhammo c'; ahaṃ tadā /
ajaraṃ amaraṃ khemaṃ pariyesissāmi nibbutiṃ // Bv_2.7 //
Yannūn'; imaṃ pūtikāyaṃ nānākuṇapapūritaṃ /
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.8 //
Atthi hehiti so maggo na so sakkā na hetuye /
pariyesissāmi taṃ maggaṃ bhavato parimuttiyā // Bv_2.9 //
Yathā pi dukkhe vijjante sukhaṃ nāma pi vijjati /
evaṃ bhave vijjamāne vibhavo p'; icchitabbako // Bv_2.10 //
Yathā pi uṇhe vijjante aparaṃ vijjati sītalaṃ /
evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ // Bv_2.11 //
Yathā pi pāpe vijjante kalyāṇam-api vijjati /
evam-eva jāti vijjante ajātim-p'; icchitabbakaṃ // Bv_2.12 //
Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ /
na gavesati taṃ taḷākaṃ na doso taḷākassa so, // Bv_2.13 //


[page 010]
10 BUDDHAVAṂSO

Evaṃ kilesamaladhove vijjante amatantale /
na gavesati taṃ taḷākaṃ na doso amatantale // Bv_2.14 //
Yathā arīhi pariruddho vijjante gamane pathe /
na palāyati so puriso na doso añjasassa so, // Bv_2.15 //
Evaṃ kilesapariruddho vijjamāne sive pathe /
na gavesati taṃ maggaṃ na doso siva-m-añjase // Bv_2.16 //
Yathā pi vyādhito puriso vijjamāne tikicchake /
na tikicchāpeti taṃ vyādhiṃ na doso so tikicchake, // Bv_2.17 //
Evaṃ kilesavyādhīhi dukkhito paripīḷito /
na gavesati taṃ ācariyaṃ na doso so vināyake // Bv_2.18 //
Yathā pi kuṇapaṃ puriso kaṇṭhe baddhaṃ jigucchiya /
mocayitvāna gaccheyya sukhī serī sayaṃvasī, // Bv_2.19 //
Tath'; ev'; imaṃ pūtikāyaṃ nānākuṇapasañcayaṃ /
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.20 //
Yathā uccāraṭhānamhi karīsaṃ naranāriyo /
chaḍḍayitvāna gacchanti anapekkhā anatthikā, // Bv_2.21 //
Evam-evāham-imaṃ kāyaṃ nānākuṇapapūritaṃ /
chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ // Bv_2.22 //
Yathā pi jajjaraṃ nāvaṃ paluggaṃ udakagāhiniṃ /
sāmī chaḍḍetvā gacchanti anapekkhā anatthikā, // Bv_2.23 //
Evam-evāham-imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ /
chaḍḍayitvāna gacchissaṃ chinnanāvaṃ va sāmikā // Bv_2.24 //
Yathā pi puriso corehi gacchanto bhaṇḍam-ādiya /
bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati, // Bv_2.25 //
Evam-evam-ayaṃ kāyo mahācorasamo viya /
pahāy'; imaṃ gamissāmi kusalacchedanā bhayā 'ti // Bv_2.26 //
Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ /
nāthānāthānaṃ datvāna Himavantam-upāgamiṃ // Bv_2.27 //
Himavantassāvidūre Dhammako nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā // Bv_2.28 //
Caṅkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ /
aṭṭhaguṇasamūpetaṃ abhiññābalam-āhariṃ // Bv_2.29 //


[page 011]
DĪPAṄKARABUDDHAVAṂSO 11

Sāṭakaṃ pajahiṃ tattha navadosam-upāgataṃ /
vākacīraṃ nivāsesiṃ dvādasaguṇ'; upāgataṃ // Bv_2.30 //
Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ /
upāgamiṃ rukkhamūlaṃ guṇe dasah'; upāgataṃ // Bv_2.31 //
Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato /
anekaguṇasampannaṃ pavattaphalam-ādiyiṃ // Bv_2.32 //
Tattha padhānaṃ padahiṃ nisajjaṭṭhānacaṅkame /
abbhantaramhi sattāhe abhiññābalam-āpuṇiṃ // Bv_2.33 //
Evaṃ me siddhipattassa vasībhūtassa sāsane /
Dīpaṅkaro nāma jino uppajji lokanāyako // Bv_2.34 //
Upajjante ca jāyante bujjhante dhammadesane /
caturo nimitte nāddasaṃ jhānaratisamappito // Bv_2.35 //
Paccantadesavisaye nimantetvā tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā // Bv_2.36 //
Ahaṃ tena samayena nikkhamitvā sak'; assamā /
dhunanto vākacīrāni gacchāmi ambare tadā // Bv_2.37 //
Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ /
orohitvāna gaganā mānuse pucchi tāvade: // Bv_2.38 //
Tuṭṭhahaṭṭho pamudito vedajāto mahājano /
kassa sodhīyatī maggo añjasaṃ vaṭumāyanan-ti // Bv_2.39 //
Te me puṭṭhā viyākaṃsu: buddho loke anuttaro /
Dīpaṅkaro nāma jino uppajji lokanāyako, /
tassa sodhīyate maggo añjasaṃ vaṭumāyanaṃ // Bv_2.40 //
Buddho 'ti mama sutvāna pīti uppajji tāvade /
buddho buddho 'ti kathayanto somanassaṃ pavedayiṃ // Bv_2.41 //
Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso /
idha bījāni ropissaṃ khaṇo ve mā upaccagā // Bv_2.42 //
Yadi buddhassa sodhetha ek'; okāsaṃ dadātha me /
aham-pi sodhayissāmi añjasaṃ vaṭumāyanaṃ // Bv_2.43 //
Adaṃsu te mam'; okāsaṃ sodhetuṃ añjasaṃ tadā /
buddho buddho 'ti cintento maggaṃ sodhem'; ahaṃ tadā // Bv_2.44 //


[page 012]
12 BUDDHAVAṂSO

Aniṭṭhite mam'; okāse Dīpaṅkaro mahāmuni /
catūhi satasahassehi chaḷabhiññehi tādihi /
khīṇāsavehi vimalehi paṭipajji añjasaṃ jino // Bv_2.45 //
Paccuggamanā vattanti vajjanti bheriyo bahū /
āmoditā naramarū sādhukāraṃ pavattayuṃ // Bv_2.46 //
Devā manusse passanti manussā pi ca devatā /
ubho pi te pañjalikā anuyanti tathāgataṃ // Bv_2.47 //
Devā dibbehi turiyehi manussā mānusakehi ca /
ubho pi te vajjayantā anuyanti tathāgataṃ // Bv_2.48 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
disodisaṃ okiranti ākāsanabhagatā marū // Bv_2.49 //
Campakaṃ salalaṃ nīpaṃ nāgapunnāga-ketakaṃ /
disodisaṃ ukkhipanti bhūmitalagatā narā // Bv_2.50 //
Kese muñcitv'; ahaṃ tattha vākacīrañca cammakaṃ /
kalale pattharitvāna avakujjo nipajj'; ahaṃ: // Bv_2.51 //
Akkamitvāna maṃ buddho saha sissehi gacchatu /
mā naṃ kalale akkamitho hitāya me bhavissati // Bv_2.52 //
Paṭhaviyaṃ nipannassa evaṃ me āsi cetaso: /
Icchamāno ahaṃ ajja kilese jhāpaye mamaṃ, // Bv_2.53 //
Kiṃ me aññātavesena dhammaṃ sacchikaten'; idha /
sabbaññutaṃ pāpuṇitvā buddho hessaṃ sadevake // Bv_2.54 //
Kiṃ me ekena tiṇṇena purisena thāmadassinā /
sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake // Bv_2.55 //
Iminā me adhikārena katena puris'; uttame /
sabbaññutaṃ pāpuṇitvā tāremi janataṃ bahuṃ // Bv_2.56 //
Saṃsārasotaṃ chinditvā viddhaṃsetvā tayo bhave /
dhammanāvaṃ samāruyha santāressaṃ sadevake // Bv_2.57 //
Manussattaṃ liṅgasampatti hetu satthāradassanaṃ /
pabbajjā guṇasampatti adhikāro ca chandatā /
aṭṭhadhammasamodhānā abhinīhāro samijjhati // Bv_2.58 //
Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho /
ussīsake maṃ ṭhatvāna idaṃ vacanam-abravī: // Bv_2.59 //


[page 013]
DĪPAṄKARABUDDHAVAṂSO 13

Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ /
aparimeyye ito kappe buddho loke bhavissati // Bv_2.60 //
Ahu Kapilavhayā rammā nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ // Bv_2.61 //
Ajapālarukkhamūlasmiṃ nisīditvā tathāgato /
tattha pāyāsam-aggayha Nerañjaram-upehiti // Bv_2.62 //
Nerañjarāya tīramhi pāyāsam-adā so jino /
paṭiyattavaramaggena bodhimūlaṃ hi ehiti // Bv_2.63 //
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro /
assattharukkhamūlamhi bujjhissati mahāyaso // Bv_2.64 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_2.65 //
Anāsavā vītarāgā Santacittā samāhitā /
Kolito Upatisso ca aggā hessanti sāvakā // Bv_2.66 //
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ jinaṃ /
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_2.67 //
Anāsavā vītarāgā santacittā samāhitā /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_2.68 //
Citto ca Hatthāḷavako aggā hessant'; upaṭṭhakā /
Uttarā Nandamātā ca aggā hessant'; upaṭṭhikā // Bv_2.69 //
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū: buddhabīj'; aṅkuro ayaṃ // Bv_2.70 //
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca /
katañjalī namassanti dasasahassī sadevakā: // Bv_2.71 //
Yad'; imassa lokanāthassa virajjhissāma sāsanaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.72 //
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya /
heṭṭhā titthe gahetvāna uttaranti mahānadim, // Bv_2.73 //
Evam-eva mayaṃ sabbe yadi muñcām'; imaṃ jinaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.74 //


[page 014]
14 BUDDHAVAṂSO

Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho /
mama kammaṃ pakittetvā dakkhiṇaṃ padam-uddhari // Bv_2.75 //
Ye tatthāsuṃ jinaputtā padakkhiṇam-akaṃsu maṃ /
devā manussā asurā ca abhivādetvāna pakkamuṃ // Bv_2.76 //
Dassanaṃ me atikkante sasaṅghe lokanāyake /
sayanā vuṭṭhahitvāna pallaṅkam-ābhujiṃ tadā // Bv_2.77 //
Sukhena sukhito homi pāmojjena pamodito /
pītiyā ca abhissanno pallaṅkam-ābhujiṃ tadā // Bv_2.78 //
Pallaṅkena nisīditvā evaṃ cintes'; ahaṃ tadā: /
vasībhūto ahaṃ jhāne abhiññāsu pāramiṅgato // Bv_2.79 //
Sahassiyamhi lokamhi isayo natthi me samā /
asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ // Bv_2.80 //
Pallaṅkābhujane mayhaṃ dasasahassādhivāsino /
mahānādaṃ pavattesuṃ: dhuvaṃ buddho bhavissasi // Bv_2.81 //
Yā pubbe bodhisattānaṃ pallaṅkavaram-ābhuje /
nimittāni padissanti tāni ajja padissare // Bv_2.82 //
Sītaṃ vyapagataṃ hoti uṇhañca upasammati /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.83 //
Dasasahassī lokadhātu nissaddā hoti nirākulā /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.84 //
Mahāvātā na vāyanti na sandanti savantiyo /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.85 //
Thalajā dakajā pupphā sabbe pupphanti tāvade /
te p'; ajja pupphitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.86 //
Latā vā yadi vā rukkhā phalabhārā honti tāvade /
te p'; ajja phalitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.87 //
Ākasaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade /
te p'; ajja ratanā jotanti, dhuvaṃ buddho bhavissasi // Bv_2.88 //
Mānusakā ca dibbā ca turiyā vajjanti tāvade /
te p'; ajj'; ubho'; bhiravanti, dhuvaṃ buddho bhavissasi // Bv_2.89 //
Vicittapupphā gaganā abhivassanti tāvade /
te pi ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.90 //


[page 015]
DĪPAṄKARABUDDHAVAṂSO 15

Mahāsamuddo ābhujati dasasahassī pakampati /
te p'; ajj'; ubho'; bhiravanti, dhuvaṃ buddho bhavissasi // Bv_2.91 //
Niraye pi dasasahassī aggī nibbanti tāvade /
te p'; ajja nibbutā aggī, dhuvaṃ buddho bhavissasi // Bv_2.92 //
Vimalo hoti suriyo sabbā dissanti tārakā /
te pi ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.93 //
Anovaṭṭena udakena mahiyā ubbhijji tāvade /
tam-p'; ajj'; ubbhijjate mahiyā, dhuvaṃ buddho bhavissasi // Bv_2.94 //
Tārāgaṇā virocanti nakkhattā gaganamaṇḍale /
visākhā candimayuttā, dhuvaṃ buddho bhavissasi // Bv_2.95 //
Bilāsayā darīsayā nikkhamanti sakāsayā /
te p'; ajja āsayā chuddhā, dhuvaṃ buddho bhavissasi // Bv_2.96 //
Na hoti arati sattānaṃ santuṭṭhā honti tāvade /
te p'; ajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi // Bv_2.97 //
Rogā tad'; ūpasammanti jighacchā ca vinassati /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.98 //
Rāgo tadā tanu hoti doso moho vinassati /
te p'; ajja vigatā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.99 //
Bhayaṃ tadā na bhavati ajja p'; etaṃ padissati /
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.100 //
Rajo n'; uddhaṃsatī uddhaṃ ajja p'; etaṃ padissati /
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.101 //
Aniṭṭhagandho pakkamati dibbagandho pavāyati /
so p'; ajja vāyatī gandho, dhuvaṃ buddho bhavissasi // Bv_2.102 //
Sabbe devā padissanti ṭhapayitvā arūpino /
te p'; ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.103 //
Yāvatā nirayā nāma sabbe dissanti tāvade /
te p'; ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.104 //
Kuḍḍā kavaṭā selā ca na hont'; āvaraṇā tadā /
ākāsabhūtā te p'; ajja, dhuvaṃ buddho bhavissasi // Bv_2.105 //
Cutī ca upapattī ca khaṇe tasmiṃ na vijjati /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.106 //


[page 016]
16 BUDDHAVAṂSO

Daḷhaṃ paggaṇha viriyaṃ mā nivatti abhikkama /
mayaṃ p'; etaṃ pajānāma, dhuvaṃ buddho bhavissasi // Bv_2.107 //
Buddhassa vacanaṃ sutvā dasasahassīna c'; ūbhayaṃ /
haṭṭhatuṭṭho pamudito evaṃ cintes'; ahaṃ tadā: // Bv_2.108 //
Advejjhavacanā buddhā amoghavacanā jinā /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ // Bv_2.109 //
Yathā khittaṃ nabhe leḍḍu dhuvaṃ patati bhūmiyaṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ // Bv_2.110 //
Yathā'; pi sabbasattānaṃ maraṇaṃ dhuvasassataṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ // Bv_2.111 //
Yathā rattikkhaye patte suriyass'; uggamanaṃ dhuvaṃ /
tath'; eva buddhaseṭṭhānam vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ // Bv_2.112 //
Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ // Bv_2.113 //
Yathā āpannasattānaṃ bhāram-oropanaṃ dhuvaṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ // Bv_2.114 //
Handa buddhakare dhamme vicināmi ito c'; ito /
uddhaṃ adho dasadisā yāvatā dhammadhātuyā // Bv_2.115 //
Vicinanto tadā'; dakkhiṃ paṭhamaṃ dānapāramiṃ /
pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ // Bv_2.116 //
Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya /
dānapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.117 //
Yathā pi kumbho sampuṇṇo yassa kassaci adhokato /
vamate udakaṃ nissesaṃ na tattha parirakkhati, // Bv_2.118 //
Tath'; eva yācake disvā hīna-m-ukkaṭṭha-majjhime /
dadāhi dānaṃ nissesaṃ kumbho viya adhokato // Bv_2.119 //


[page 017]
DĪPAṄKARABUDDHAVAṂSO 17

Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.120 //
Vicinanto tadā'; dakkhiṃ dutiyaṃ sīlapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.121 //
Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya /
sīlapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.122 //
Yathā pi camarī vālaṃ kismici paṭilaggitaṃ /
upeti maraṇaṃ tattha na vikopeti vāladhiṃ, // Bv_2.123 //
Tath'; eva catusu bhūmīsu sīlāni paripūraya /
parirakkha sabbadā sīlaṃ camarī viya vāladhiṃ // Bv_2.124 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.125 //
Vicinanto tadā'; dakkhiṃ tatiyaṃ nekkhammapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.126 //
Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya /
nekkhammapāramiṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.127 //
Yathā andughare puriso ciravuttho dukha'; ddito /
na tattha rāgaṃ abhijaneti muttiṃ yeva gavesati, // Bv_2.128 //
Tath'; eva tvaṃ sabbabhave passa andughare viya /
nekkhammābhimukho hohi bhavato parimuttiyā // Bv_2.129 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.130 //
Vicinanto tadā'; dakkhiṃ catutthaṃ paññāpāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.131 //
Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya /
paññāpāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.132 //
Yathā pi bhikkhu bhikkhanto hīna-m-ukkaṭṭha-majjhime /
kulāni na vivajjento evaṃ labhati yāpanaṃ, // Bv_2.133 //
Tath'; eva tvaṃ sabbakālaṃ paripucchaṃ budhaṃ janaṃ /
paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.134 //


[page 018]
18 BUDDHAVAṂSO

Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.135 //
Vicinanto tadā'; dakkhiṃ pañcamaṃ viriyapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.136 //
Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya /
viriyapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.137 //
Yathā pi sīho migarājā nisajjaṭṭhānacaṅkame /
alīnaviriyo hoti paggahītamano sadā, // Bv_2.138 //
Tath'; eva tvaṃ sabbabhave paggaṇha viriyaṃ daḷhaṃ, /
viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.139 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.140 //
Vicinanto tadā'; dakkhiṃ chaṭṭhamaṃ khantiparamiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.141 //
Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya /
tattha advejjhamānaso sambodhiṃ pāpuṇissasi // Bv_2.142 //
Yathā pi paṭhavī nāma sucim-pi asucim-pi ca /
sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ, // Bv_2.143 //
Tath'; eva tvam-pi sabbesaṃ sammānāvamānakkhamo /
khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.144 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.145 //
Vicinanto tadā'; dakkhiṃ sattamaṃ saccapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.146 //
Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya /
tattha advejjhavacano sambodhiṃ pāpuṇissasi // Bv_2.147 //
Yathā pi osadhī nāma tulābhūtā sadevake /
samaye utuvasse vā na vokkamati vīthito, // Bv_2.148 //
Tath'; eva tvam-pi saccesu nātikkamma hi vīthito /
saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.149 //


[page 019]
DĪPAṄKARABUDDHAVAṂSO 19

Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.150 //
Vicinanto tadā'; dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.151 //
Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya /
tattha tvaṃ acalo hutvā sambodhiṃ pāpuṇissasi // Bv_2.152 //
Yathā pi pabbato selo acalo suppatiṭṭhito /
na kampati bhusavātehi sakaṭṭhane'; va tiṭṭhati, // Bv_2.153 //
Tath'; eva tvam-pi adhiṭṭhāne sabbadā acalo bhava /
adhiṭṭhānapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.154 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.155 //
Vicinanto tadā'; dakkhiṃ navamaṃ mettāpāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.156 //
Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya /
mettāya asamo hohi yadi bodhiṃ pattum-icchasi // Bv_2.157 //
Yathā pi udakaṃ nāma kalyāṇe pāpake jane /
samaṃ pharati sītena pavāheti rajomalaṃ, // Bv_2.158 //
Tath'; eva tvaṃ ahitahite samaṃ mettāya bhāvaya /
mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.159 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.160 //
Vicinanto tadā'; dakkhim dasamaṃ upekkhāparamiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.161 //
Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya /
tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi // Bv_2.162 //
Yathā pi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ /
upekkhati ubho p'; ete kopānunayavajjitā, // Bv_2.163 //
Tath'; eva tvam-pi sukhadukkhe tulābhūto sadā bhava /
upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.164 //


[page 020]
20 BUDDHAVAṂSO

Ettakā yeva te loke ye dhammā bodhipācanā /
tat'; uddhaṃ n'; atthi aññatra daḷhaṃ tattha patiṭṭhaha // Bv_2.165 //
Ime dhamme sammasato sabhāvasarasalakkhaṇe /
dhammatejena vasudhā dasasahassī pakampatha // Bv_2.166 //
Calati ravati paṭhavī ucchuyantaṃ va pīḷitaṃ /
telayante yathā cakkaṃ evaṃ kampati medinī // Bv_2.167 //
Yavatā parisā āsi buddhassa parivesane /
pavedhamānā sā tattha mucchitā seti bhūmiyā // Bv_2.168 //
Ghaṭānekasahassāni kumbhīnañca satā bahū /
sañcuṇṇamathitā tattha aññamaññaṃ paghaṭṭitā // Bv_2.169 //
Ubbiggā tasitā bhītā bhantā vyādhitamānasā /
mahājanā samāgamma Dīpaṅkaram-upāgamum: // Bv_2.170 //
Kiṃ bhavissati lokassa kalyāṇam-atha pāpakaṃ /
sabbo upadduto loko taṃ vinodehi cakkhuma // Bv_2.171 //
Tesaṃ tadā saññapesī Dīpaṅkaro mahāmuni /
vissatthā hotha mā bhātha imasmiṃ puthuvikampane // Bv_2.172 //
Yam-ahaṃ ajja vyākāsiṃ: buddho loke bhavissati /
eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ // Bv_2.173 //
Tassa sammasato dhammaṃ buddhabhūmiṃ asesato /
tenāyaṃ kampitā puthuvī dasasahassī sadevake // Bv_2.174 //
Buddhassa vacanaṃ sutvā mano nibbāyi tāvade /
sabbe maṃ upasaṅkamma punā'; pi abhivandisuṃ // Bv_2.175 //
Samādiyitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ /
Dīpaṅkaraṃ namassitvā āsanā vuṭṭhahiṃ tadā // Bv_2.176 //
Dibbaṃ mānusakaṃ pupphaṃ devā mānusakā ubho /
samokiranti puppehi vuṭṭhahantassa āsanā // Bv_2.177 //
Vedayanti ca te sotthiṃ devā mānusakā ubho /
mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yath'; icchitaṃ // Bv_2.178 //
Sabb'; ītiyo vivajjantu soko rogo vinassatu /
mā te bhavatvantarāyo phusa khippaṃ bodhim-uttamaṃ // Bv_2.179 //
Yathā pi samaye patte pupphanti pupphino dumā /
tath'; eva tvaṃ mahāvīra buddhañāṇena pupphasi // Bv_2.180 //


[page 021]
DĪPAṄKARABUDDHAVAṂSO 21

Yathā ye keci sumbuddhā pūrayuṃ dasapāramī /
tath'; eva tvaṃ mahāvīra pūraya dasapāramī // Bv_2.181 //
Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare /
tath'; eva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ // Bv_2.182 //
Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ /
tath'; eva tvaṃ mahāvīra dhammacakkaṃ pavattaya // Bv_2.183 //
Puṇṇamāse yathā cando parisuddho virocati /
tath'; eva tvaṃ puṇṇamano viroca dasasahassiyaṃ // Bv_2.184 //
Rāhumutto yathā suriyo tāpena atirocati /
tath'; eva lokā muñcitvā viroca siriyā tvaṃ // Bv_2.185 //
Yathā yā kāci nadiyo osaranti mahodadhiṃ /
evaṃ sadevakā lokā osarantu tav'; antike // Bv_2.186 //
Tehi thutappasattho so dasadhamme samādiya /
te dhamme paripūrento pavanaṃ pāvisī tadā 'ti // Bv_2.187 //
Sumedhakathā194 niṭṭhitā
Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ /
upagañchuṃ saraṇaṃ tassa Dīpaṅkarassa satthuno // Bv_2.188 //
Saraṇāgamane kañci nivesesi Tathāgato /
kañci pañcasu sīlesu sīle dasavidhe paraṃ // Bv_2.189 //
Kassaci deti sāmaññaṃ caturo phala-m-uttame /
kassaci asame dhamme deti so paṭisambhidā // Bv_2.190 //
Kassaci varasamāpattiyo aṭṭha deti narāsabho /
tisso kassaci vijjāyo chaḷabhiññā pavecchati // Bv_2.191 //
Tena yogena janakāyaṃ ovadati mahāmuni /
tena vitthārikaṃ āsi lokanāthassa sāsanaṃ // Bv_2.192 //
Mahāhanūsabhakkhandho Dīpaṅkarasanāmako /
bahū jane tārayati parimoceti duggatiṃ // Bv_2.193 //
Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane /
khaṇena upagantvāna bodheti taṃ mahāmuni // Bv_2.194 //


[page 022]
22 BUDDHAVAṂSO

Paṭhamābhisamaye buddho koṭisatam-abodhayi /
dutiyābhisamaye nātho navutikoṭim-abodhayi // Bv_2.195 //
Yadā ca devabhavanamhi buddho dhammam-adesayi /
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_2.196 //
Sannipātā tayo āsuṃ Dīpaṅkarassa satthuno /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_2.197 //
Puna Nāradakūṭamhi pavivekagate jine /
khīṇāsavā vītamalā samiṃsu satakoṭiyo // Bv_2.198 //
Yamhi kāle mahāvīro Sudassanasil'; uccaye /
navutikoṭisahassehi pavāresi mahāmuni, // Bv_2.199 //
Ahaṃ tena samayena jaṭilo uggatāpano /
antalikkhamhi caraṇo pañcābhiññāsu pāragū // Bv_2.200 //
Dasavīsasahassānaṃ dhammābhisamayo ahu /
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_2.201 //
Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ ahū tadā /
Dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ // Bv_2.202 //
Cattāri satasahassāni chaḷabhiññā mah'; iddhikā /
Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā // Bv_2.203 //
Ye keci tena samayena jahanti mānusaṃ bhavaṃ /
appattamānasā sekhā garahitā'; va bhavanti te // Bv_2.204 //
Supupphitaṃ pāvacanaṃ arahantehi tādihi /
khīṇāsavehi vimalehi upasobhati sabbadā // Bv_2.205 //
Nagaraṃ Rammavatī nāma Sudevo nāma khattiyo /
Sumedhā nāma janikā Dīpaṅkarassa satthuno // Bv_2.206 //
Dasavassasahassāni agāraṃ ajjha so vasī /
Haṃsā Koñcā Mayūrā ca tayo pāsāda-m-uttamā // Bv_2.207 //
Tīṇi satasahassāni nāriyo samalaṅkatā /
Padumā nāma sā nārī Usabhakkhandho nāma atrajo // Bv_2.208 //
Nimitte caturo disvā hatthiyānena nikkhami /
anūnadasamāsāni padhānaṃ padahī jino // Bv_2.209 //
Padhānacāraṃ caritvā abujjhi mānasaṃ muni /
Brahmunā yācito santo Dīpaṅkaro mahāmuni, // Bv_2.210 //


[page 023]
DĪPAṄKARABUDDHAVAṂSO 23

Vatti cakkuṃ mahāvīro Nandārāme sirīdhare /
nisinno sirīsamūlamhi akā titthiyamaddanaṃ // Bv_2.211 //
Sumaṅgalo ca Tisso ca ahesuṃ aggasāvakā /
Sāgato nām'; upaṭṭhāko Dīpaṅkarassa satthuno // Bv_2.212 //
Nandā c'; eva Sunandā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato pipphalī 'ti pavuccati // Bv_2.213 //
Tapassu-Bhallikā nāma ahesuṃ agg'; upaṭṭhakā /
Sirimā Soṇā upaṭṭhikā Dīpaṅkarassa satthuno // Bv_2.214 //
Asītihattha-m-ubbedho Dīpaṅkaro mahāmuni /
sobhati dīparukkho va sālarāja va phullito // Bv_2.215 //
Satasahassavassāni āyu tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_2.216 //
Jotayitvāna saddhammaṃ santāretvā mahājanaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_2.217 //
Sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_2.218 //
Dīpaṅkaro jino satthā Nandārāmamhi nibbuto /
tatth'; eva tassa jinathūpo chattiṃs'; ubbedhayojano 'ti // Bv_2.219 //
Dīpaṅkarassa bhagavato vaṃso paṭhamo


[page 024]
24 Blank Page. [24]



[page 025]
Blank Page. [25] 25



[page 026]
26
III -- KOṆḌAÑÑABUDDHAVAṂSO
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako /
anantatejo amitayaso appameyyo durāsado // Bv_3.1 //
Dharaṇ'; ūpamo khamanena sīlena sāgar'; ūpamo /
samādhinā Merusamo ñāṇena gagan'; ūpamo // Bv_3.2 //
Indriyabalabojjhaṅga-maggasaccappakāsanaṃ /
pakāsesi sadā buddho hitāya sabbapāṇinaṃ // Bv_3.3 //
Dhammacakkappavattente Koṇḍaññe lokanāyake /
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_3.4 //
Tato param-pi desente naramarūnaṃ samāgame /
navutikoṭisahassānaṃ dutiyābhisamayo ahū // Bv_3.5 //
Titthiye abhimaddanto yadā dhammam-adesayi /
asītikoṭisahassānaṃ tatiyābhisamayo ahū // Bv_3.6 //
Sannipātā tayo āsuṃ Koṇḍaññassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_3.7 //
Koṭisatasahassānaṃ paṭhamo āsi samāgamo /
dutiyo koṭisahassānaṃ tatiyo navuti koṭinaṃ // Bv_3.8 //
Ahaṃ tena samayena Vijitāvī nāma khattiyo /
samuddaṃ antam-antena isseraṃ vattayām-ahaṃ // Bv_3.9 //
Koṭisatasahassānaṃ vimalānaṃ mahesinaṃ /
saha lok'; agganāthena param'; annena tappayiṃ // Bv_3.10 //
So pi maṃ buddho vyākāsi Koṇḍañño lokanāyako'; /
aparimeyye ito kappe buddho loke bhavissati // Bv_3.11 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_3.12 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_3.13 //
Kolito Upatisso ca aggā hessanti sāvakā /
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ jinaṃ // Bv_3.14 //


[page 027]
KOṆḌAÑÑABUDDHAVAṂSO 27

Khemā Uppalavaṇṇā ca aggā hessanti sāvikā /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_3.15 //
Citto ca Hatthāḷavako aggā hessant'; upaṭṭhakā /
Uttarā Nandamātā ca aggā hessant'; upaṭṭhikā /
āyu vassasataṃ tassa Gotamassa yasassino // Bv_3.16 //
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū: buddhabīj'; aṅkuro ayaṃ // Bv_3.17 //
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca /
katañjalī namassanti dasasahassī sadevakā: // Bv_3.18 //
Yad'; imassa lokanāthassa virajjhissāma sāsanaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.19 //
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya /
heṭṭhā titthe gahetvāna uttaranti mahānadiṃ, // Bv_3.20 //
Evam-eva mayaṃ sabbe yadi muñcām'; imaṃ jinaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.21 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
tam-eva atthaṃ sādhento mahārajjaṃ jine adaṃ /
mahārajjaṃ cajitvāna pabbajiṃ tassa santike // Bv_3.22 //
Suttantaṃ vinayañcā'; pi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_3.23 //
Tatth'; appamatto viharanto nisajjaṭṭhānacaṅkame /
abhiññāpāramiṃ gantvā brahmalokam-agañch'; ahaṃ // Bv_3.24 //
Nagaraṃ Rammavatī nāma Sunando nāma khattiyo /
Sujātā nāma janikā Koṇḍaññassa mahesino // Bv_3.25 //
Dasavassasahassāni agāraṃ ajjha so vasī /
Ruci Suruci subho tayo pāsada-m-uttamā // Bv_3.26 //
Tīṇi satasahassāni nāriyo samalaṅkatā /
Rucidevī nāma nārī Vijitaseno nāma atrajo // Bv_3.27 //
Nimitte caturo disvā rathayānena nikkhami /
anūnadasamāsāni padhānaṃ padahī jino // Bv_3.28 //
Brahmunā yācito santo Koṇḍañño dvipad'; uttamo /
vatti cakkaṃ mahāvīro devānaṃ nagar'; uttame // Bv_3.29 //


[page 028]
28 BUDDHAVAṂSO

Bhaddo c'; eva Subhaddo ca ahesuṃ aggasāvakā /
Anuruddho nām'; upaṭṭhāko Koṇḍaññassa mahesino // Bv_3.30 //
Tissā ca Upatissā ca ahesuṃ aggasāvikā /
Sālakalyāṇikā bodhi Koṇḍaññassa mahesino // Bv_3.31 //
Soṇo ca Upasoṇo ca ahesuṃ agg'; upaṭṭhakā /
Nandā c'; eva Sirimā ca ahesuṃ agg'; upaṭṭhakā // Bv_3.32 //
So aṭṭhāsīti hatthāni accuggato mahāmuni /
sobbati ulurājā va suriyo majjhantike yathā // Bv_3.33 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_3.34 //
Khīṇāsavehi vimalehi vicittā āsi medinī /
yathā gaganam-ulūhi evaṃ so upasobhatha // Bv_3.35 //
Te pi nāgā appameyyā asaṅkhobhā durāsadā /
vijjupātaṃ va dassetvā nibbutā te mahāyasā // Bv_3.36 //
Sā ca atuliyā jinassa iddhi ñāṇaparibhāvito ca samādhi /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_3.37 //
Koṇḍañño pavaro Buddho Candārāmamhi nibbuto /
tatth'; eva cetiyo citto sattayojanam-ussito 'ti // Bv_3.38 //
Koṇḍaññassa bhagavato vaṃso dutiyo


[page 029]
29
IV -- MAṄGALABUDDHAVAṂSO
Koṇḍaññassa aparena Maṅgalo nāma nāyako /
tamaṃ loke nihantvāna dhammokkam-abhidhārayi // Bv_4.1 //
Atulā pi pabhā tassa jineh'; aññehi uttariṃ /
candasuriyapabhaṃ hantvā dasasahassī virocati // Bv_4.2 //
So pi buddho pakāsesi catusaccavar'; uttame /
te te saccarasaṃ pītvā vinodenti mahātamaṃ // Bv_4.3 //
Patvāna bodhim-atulaṃ paṭhame dhammadesane, /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_4.4 //
Sur'; indadevabhavane buddho dhammam-adesayi, /
nava koṭisahassānaṃ dutiyābhisamayo ahu // Bv_4.5 //
Yadā Sunando cakkavattī sambuddhaṃ upasaṅkami /
tadā ahani sambuddho dhammabheriṃ var'; uttamaṃ // Bv_4.6 //
Sunandassānucarā janatā tadāsuṃ navutikoṭiyo /
sabbe pi te niravasesā ahesuṃ ehi-bhikkhukā // Bv_4.7 //
Sannipātā tayo āsuṃ Maṅgalassa mahesino /
Koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_4.8 //
Dutiyo koṭisahassānaṃ tatiyo navutikoṭinaṃ /
khīṇāsavānaṃ vimalānaṃ tadā āsi samāgamo // Bv_4.9 //
Ahaṃ tena samayena Surucī nāma brāhmaṇo /
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_4.10 //
Tam-ahaṃ upasaṅkamma saraṇaṃ gantvāna satthuno /
sambuddhapamukhaṃ saṅghaṃ gandhamālena pūjayiṃ, /
pūjetvā gandhamālena gavapānena tappayiṃ // Bv_4.11 //
So pi maṃ buddho vyākāsi Maṅgalo dvipad'; uttamo: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_4.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_4.13 //


[page 030]
30 BUDDHAVAṂSO

Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vataṃ adhiṭṭhāsiṃ dasapāramipūriyā // Bv_4.14 //
Tadā pītim-anubrūhanto sambodhivarapattiyā /
buddhe datvāna maṃ gehaṃ pabbajiṃ tassa santike // Bv_4.15 //
Suttantaṃ vinayañcā'; pi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_4.16 //
Tatth'; appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ /
abhiññāsu pāramiṃ gantvā brahmalokam-agacch'; ahaṃ // Bv_4.17 //
Nagaraṃ Uttaraṃ nāma Uttaro nāma khattiyo /
Uttarā nāma janikā Maṅgalassa mahesino // Bv_4.18 //
Nava vassasahassāni agāraṃ ajjha so vasī /
Yasavā Sucimā Sirimā tayo pāsāda-m-uttamā // Bv_4.19 //
Samatiṃsasahassāni nāriyo samalaṅkatā /
Yasavatī nāma nārī Sīvalo nāma atrajo // Bv_4.20 //
Nimitte caturo disvā assayānena nikkhami /
anūnakam-aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_4.21 //
Brahmunā yācito santo Maṅgalo lokanāyako /
vatti cakkaṃ mahāvīro vane Sirivar'; uttame // Bv_4.22 //
Sudevo Dhammaseno ca ahesuṃ aggasāvakā /
Pālito nām'; upaṭṭhāko Maṅgalassa mahesino // Bv_4.23 //
Sīvalā ca Asokā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato nāgarukkho 'ti vuccati // Bv_4.24 //
Nando c'; eva Visākho ca ahesuṃ agg'; upaṭṭhakā /
Anulā c'; eva Sutanā ca ahesuṃ agg'; upaṭṭhikā // Bv_4.25 //
Aṭṭhāsiti ratanāni accuggato mahāmuni /
tato niddhāvanti raṃsī anekasatasahassiyo // Bv_4.26 //
Navuti vassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so taresi janataṃ bahuṃ // Bv_4.27 //
Yathā pi sāgare ūmī na sakkā tā gaṇetuye /
tath'; eva sāvakā tassa na sakkā te gaṇetuye // Bv_4.28 //


[page 031]
MAṄGALABUDDHAVAṂSO 31

Yāva-d-aṭṭhāsi sambuddho Maṅgalo lokanāyako /
na tassa sāsane atthi saṅkilesamaraṇaṃ tadā // Bv_4.29 //
Dhamokkaṃ dhārayitvāna santāretvā mahājanaṃ /
jalitvā dhūmaketū'; va nibbuto so mahāyaso // Bv_4.30 //
Saṅkhārānaṃ sabhāvattaṃ dassayitvā sadevake /
jalitvā aggikkhandho va suriyo atthaṅgato yathā, // Bv_4.31 //
Uyyāne Vessare nāma buddho nibbāyi Maṅgalo /
tatth'; eva tassa jinathūpo tiṃsayojana-m-uggato ti // Bv_4.32 //
Maṅgalassa bhagavato vaṃso tatiyo


[page 032]
32
V -- SUMANABUDDHAVAṂSO
Maṅgalassa aparena Sumano nāma nāyako /
sabbadhammehi asamo sabbasattānam-uttamo // Bv_5.1 //
So pi tadā amatabheriṃ ahanī Mekhale pure, /
dhammasaṅkhasamāyuttaṃ navaṅgaṃ jinasāsanaṃ // Bv_5.2 //
Nijjinitvā kilese so patvā sambodhim-uttamaṃ /
māpesi nagaraṃ satthā dhammapuravar'; uttamaṃ // Bv_5.3 //
Nirantaraṃ akuṭilaṃ ujuṃ vipulavitthataṃ /
māpesi so mahāvīthiṃ satipaṭṭhānavar'; uttamaṃ // Bv_5.4 //
Phale cattāri sāmaññe catasso paṭisambhidā /
chaḷabhiññāṭṭhasamāpatti pasāresi tattha vīthiyaṃ // Bv_5.5 //
Ye appamattā akhilā hiriviriyeh'; upāgatā /
te te ime guṇavare ādiyanti yathā sukhaṃ // Bv_5.6 //
Evam-etena yogena uddharanto mahājanaṃ /
bodhesi paṭhamaṃ satthā koṭisahassiyo // Bv_5.7 //
Yamhi kāle mahāvīro ovadī titthiye gaṇe /
koṭisahassābhisamiṃsu dutiye dhammadesane // Bv_5.8 //
Yadā devā manussā ca samaggā ekamānasā /
nirodhapañhaṃ pucchiṃsu saṃsayañcāpi mānasaṃ, // Bv_5.9 //
Tadā pi dhammadesane nirodhaparidīpane /
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_5.10 //
Sannipātā tayo āsuṃ Sumanassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_5.11 //
Vassaṃ vutthassa bhagavato abhighuṭṭhe pavāraṇe /
koṭisatasahassehi pavāresi tathāgato // Bv_5.12 //
Tato paraṃ sannipāte vimale Kañcanapabbate /
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_5.13 //
Yadā Sakko devarājā buddhadassan'; upāgami /
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_5.14 //


[page 033]
SUMANABUDDHAVAṂSO 33

Ahaṃ tena samayena nāgarājā mah'; iddhiko /
Atulo nāma nāmena ussannakusalasañcayo // Bv_5.15 //
Tadā'; haṃ nāgabhavanā nikkhamitvā sañātibhi /
nāgānaṃ dibbaturiyehi sasaṅghaṃ jinam-upaṭṭhahiṃ // Bv_5.16 //
Koṭisatasahassānaṃ annapānena tappayiṃ /
paccekadussayugaṃ datvā saraṇaṃ taṃ upāgamiṃ // Bv_5.17 //
So pi maṃ buddho vyākāsi Sumano lokanāyako: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_5.18 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_5.19 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_5.20 //
Mekhalaṃ nāma nagaraṃ Sudatto nāma khattiyo /
Sirimā nāma janikā Sumanassa mahesino // Bv_5.21 //
Navavassasahassāni agāraṃ ajjha so vasi /
Cando Sucando Vaṭaṃso ca tayo pāsāda-m-uttamā // Bv_5.22 //
Tesaṭṭhisatasahassāni nāriyo samalaṅkatā, /
Vaṭaṃsikā nāma nārī Anūpamo nāma atrajo // Bv_5.23 //
Nimitte caturo disvā hatthiyānena nikkhami /
anūnadasamāsāni padhānaṃ padahī jino // Bv_5.24 //
Brahmunā yacito santo Sumano lokanāyako /
vatti cakkaṃ mahāvīro Mekhale puravar'; uttame // Bv_5.25 //
Saraṇo Bhāvitatto ca ahesuṃ aggasāvakā /
Udeno nām'; upaṭṭhāko Sumanassa mahesino // Bv_5.26 //
Soṇā ca Upasoṇā ca ahesuṃ aggasāvikā /
so pi buddho amitayaso nāgamūle abujjhatha // Bv_5.27 //
Varuṇo ca Saraṇo ca ahesuṃ agg'; upaṭṭhakā /
Cālā ca Upacālā ca ahesuṃ agg'; upaṭṭhikā // Bv_5.28 //
Uccattanena so buddho navutihatthasamuggato /
kañcan'; agghiyasaṅkāso dasasahassī virocatha // Bv_5.29 //


[page 034]
34 BUDDHAVAṂSO

Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_5.30 //
Tāraṇīye tārayitvā bodhanīye ca bodhayī /
parinibbāyi sambuddho ulurājā va atthamī // Bv_5.31 //
Te pi khīṇāsavā bhikkhū so pi buddho asādiso /
atulaṃ pabhaṃ dassayitvā nibbutā te mahāyasā // Bv_5.32 //
Tañca ñāṇaṃ atuliyaṃ tāni cātuliyāni ratanāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_5.33 //
Sumano yasadharo buddho Aṅgārāmamhi nibbuto /
tatth'; eva tassa jinathūpo catuyojana-m-uggato ti // Bv_5.34 //
Sumanassa bhagavato vaṃso catuttho


[page 035]
35
VI -- REVATABUDDHAVAṂSO
Sumanassa aparena Revato nāma nāyako /
anūpamo asadiso atulo uttamo jino // Bv_6.1 //
So pi dhammaṃ pakāsesi brahmunā abhiyācito /
khandhadhātuvavatthānaṃ appavattaṃ bhavābhave // Bv_6.2 //
Tassābhisamayā tīni ahesuṃ dhammadesane /
gaṇanāya na vattabbo paṭhamābhisamayo ahū // Bv_6.3 //
Yadā Arindamaṃ rājaṃ vinesi Revato muni /
tadā koṭisahassānaṃ dutiyābhisamayo ahū // Bv_6.4 //
Sattāhaṃ paṭisallānā vuṭṭhahitvā narāsabho /
koṭisataṃ naramarūnaṃ vinesi uttame phale // Bv_6.5 //
Sannipātā tayo āsuṃ Revatassa mahesino /
khīṇāsavānaṃ vimalānaṃ suvimuttāna tādinaṃ // Bv_6.6 //
Atikkantā gaṇanapathaṃ paṭhamaṃ ye samāgatā /
koṭisatasahassānaṃ dutiyo āsi samāgamo // Bv_6.7 //
Yo so paññāya asamo tassa cakkānuvattako /
so tadā vyādhito āsi patto jīvitasaṃsayaṃ // Bv_6.8 //
Tassa gilānapucchāya ye tadā upagatā munī /
koṭisatasahassā arahanto tatiyo āsi samāgamo // Bv_6.9 //
Ahaṃ tena samayena Atidevo nāma brāhmaṇo /
upagantvā Revataṃ buddhaṃ saraṇaṃ tass'; agacch'; ahaṃ // Bv_6.10 //
Tassa sīlaṃ samādhiñca paññāguṇavar'; uttamaṃ /
thomayitvā yathā thomaṃ uttarīyam-adās'; ahaṃ // Bv_6.11 //
So pi maṃ buddho vyākāsi Revato lokanāyako: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_6.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_6.13 //


[page 036]
36 BUDDHAVAṂSO

Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_6.14 //
Tadāp'; imaṃ buddhadhammaṃ saritvā anubrūhayiṃ /
āharissāmi taṃ dhammaṃ yaṃ mayhaṃ abhipatthitaṃ // Bv_6.15 //
Nagaraṃ Sudhammakaṃ nāma Vipulo nāma khattiyo /
Vipulā nāma janikā Revatassa mahesino // Bv_6.16 //
Chabbassasahassāni agāraṃ ajjha so vasi /
Sudassano ca Ratan'; agghī Avelo ca vibhūsito, /
puññakammābhinibbattā tayo pasāda-m-uttamā // Bv_6.17 //
Tettiṃsa ca sahassāni nāriyo samalaṅkatā, /
Sudassanā nāma devī Varuṇo nāma atrajo // Bv_6.18 //
Nimitte caturo disvā rathayānena nikkhami /
anūnasattamāsāni padhānaṃ padahī jino // Bv_6.19 //
Brahmunā yācito santo Revato lokanāyako /
Vatti cakkaṃ mahāvīro Varuṇārāme sirīghane // Bv_6.20 //
Varuṇo Brahmadevo ca ahesuṃ aggasāvakā /
Sambhavo nām'; upaṭṭhāko Revatassa mahesino // Bv_6.21 //
Bhaddā c'; eva Subhaddā ca ahesuṃ aggasāvikā /
so pi buddho asamasamo nāgamūle abujjhatha // Bv_6.22 //
Padumo Kuñjaro c'; eva ahesuṃ agg'; upaṭṭhakā /
Sirimā c'; eva Yasavatī ahesuṃ agg'; upaṭṭhikā // Bv_6.23 //
Uccattanena so buddho asīti hattha-m-uggato /
obhāseti disā sabbā indaketū'; va uggato // Bv_6.24 //
Tassa sarīre nibbattā pabhāmālā anuttarā /
divā vā yadi vā rattiṃ samantā phari yojanaṃ // Bv_6.25 //
Saṭṭhivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_6.26 //
Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ /
nibbāyi anupādāno yath'; agg'; upādānasaṅkhayā // Bv_6.27 //
So ca kāyo ratananibho so ca dhammo asādiso /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_6.28 //


[page 037]
REVATABUDDHAVAṂSO 37

Revato yasadharo buddho nibbuto so mahāpure /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_6.29 //
Revatassa bhagavato vaṃso pañcamo


[page 038]
38
VII -- SOBHITABUDDHAVAṂSO
Revatassa aparena Sobhito nāma nāyako /
samāhito santacitto asamo appaṭipuggalo // Bv_7.1 //
So jino sakagehamhi mānasaṃ vinivaṭṭayi /
patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattayi // Bv_7.2 //
Yāva heṭṭhā Avīcito bhavaggā cāpi uddhato /
etth'; antare ekaparisā ahosi dhammadesane // Bv_7.3 //
Tāya parisāya sambuddho dhammacakkaṃ pavattayi /
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_7.4 //
Tato param-pi desente naramarūnaṃ samāgame /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_7.5 //
Punāparaṃ rājaputto Jayaseno nāma khattiyo /
ārāmaṃ ropayitvāna buddhe nīyādayī tadā // Bv_7.6 //
Tassa yāgaṃ pakittento dhammaṃ desesi cakkhumā /
tadā koṭisahassānaṃ tatiyābhisamayo ahu // Bv_7.7 //
Sannipātā tayo āsuṃ Sobhitassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_7.8 //
Uggato nāma so rājā dānaṃ deti nar'; uttame /
tamhi dāne samāgañchuṃ arahantā satakoṭiyo // Bv_7.9 //
Punāparaṃ puragaṇo dānaṃ deti nar'; uttame /
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_7.10 //
Devaloke vasitvāna yadā orohatī jino /
tadā asītikoṭīnam tatiyo āsi samāgamo // Bv_7.11 //
Ahaṃ tena samayena Sujāto nāma brāhmaṇo /
tadā sasāvakaṃ buddhaṃ annapānena tappayiṃ // Bv_7.12 //
So pi maṃ buddho vyākāsi Sobhito lokanāyako /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_7.13 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāvaso // Bv_7.14 //


[page 039]
SOBHITABUDDHAVAṂSO 39

Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso /
tam-ev'; attham-anuppattiyā uggaṃ dhitim-akās'; ahaṃ // Bv_7.15 //
Sudhammaṃ nāma nagaraṃ Sudhammo nāma khattiyo /
Sudhammā nāma janikā Sobhitassa mahesino // Bv_7.16 //
Navavassasahassāni agāraṃ ajjha so vasi /
Kumudo Kalīro Padumo tayo pāsāda-m-uttamā // Bv_7.17 //
Chasattati-sahassāni nāriyo samalaṅkatā /
Samaṅgī nāma sā nārī Sīho nām'; āsi atrajo // Bv_7.18 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ caritvā puris'; uttamo, // Bv_7.19 //
Brahmunā yācito santo Sobhito lokanāyako /
vatti cakkaṃ mahāvīro Sudhamm'; uyyāna-m-uttame // Bv_7.20 //
Asamo ca Sunetto ca ahesuṃ aggasāvakā /
Anumo nām'; upaṭṭhāko Sobhitassa mahesino // Bv_7.21 //
Nakulā ca Sujātā ca ahesuṃ aggasāvikā /
bujjhamāno ca so buddho nāgamūle abujjhatha // Bv_7.22 //
Rammo c'; eva Sudatto ca ahesuṃ agg'; upaṭṭhakā /
Nakulā c'; eva Cittā ca ahesuṃ agg'; upaṭṭhikā // Bv_7.23 //
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni /
obhāseti disā sabbā sataraṃsīva uggato // Bv_7.24 //
Yathā suphullaṃ pavanaṃ nānāgandhehi dhūpitaṃ /
tath'; eva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ // Bv_7.25 //
Yathā pi sāgaro nāma dassanena atappiyo /
tath'; eva tassa pāvacanaṃ savaṇena atappiyaṃ // Bv_7.26 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_7.27 //
Ovādaṃ anusiṭṭhiñca datvāna 'sesake jane /
hutāsano va tāpetvā nibbuto so sasāvako // Bv_7.28 //
So ca buddho asamasamo te pi ca sāvakā balappattā /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_7.29 //


[page 040]
40 BUDDHAVAṂSO

Sobhito varasambuddho Sīhārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_7.30 //
Sobhitassa bhagavato vaṃso chaṭṭhamo


[page 041]
41
VII -- ANOMADASSIBUDDHAVAṂSO
Sobhitassa aparena sambuddho dvipad'; uttamo /
Anomadassī amitayaso tejasī duratikkamo // Bv_8.1 //
So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā tayo bhave /
anivattigamanaṃ maggaṃ desesi devamānuse // Bv_8.2 //
Sāgaro va asaṅkhobho pabbato va durāsado /
ākāso va ananto so sālarājā va phullito // Bv_8.3 //
Dassanena pi taṃ buddhaṃ tositā honti pāṇino /
vyāharantaṃ giraṃ sutvā amataṃ pāpuṇanti te // Bv_8.4 //
Dhammābhisamayo tassa iddho phīto tadā ahu /
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_8.5 //
Tato param-pi abhisamaye vassante dhammavuṭṭhiyo /
asīti koṭiyo abhisamiṃsu dutiye dhammadesane // Bv_8.6 //
Tato param-pi vassante tappayante ca pāṇinaṃ /
aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahu // Bv_8.7 //
Sannipātā tayo āsuṃ tassāpi ca mahesino /
abhiññābalappattānaṃ pupphitānaṃ vimuttiyā // Bv_8.8 //
Aṭṭhasatasahassānaṃ sannipāto tadā ahu /
pahīṇamadamohānaṃ santacittāna tādinaṃ // Bv_8.9 //
Sattasatasahassānaṃ dutiyo āsi samāgamo /
anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ // Bv_8.10 //
Channaṃ satasahassānaṃ tatiyo āsi samāgamo /
abhiññābalappattānaṃ nibbutānaṃ tapassinaṃ // Bv_8.11 //
Ahaṃ tena samayena yakkho āsiṃ mah'; iddhiko /
nekānaṃ yakkhakoṭīnaṃ vasavatti'; mhi issaro // Bv_8.12 //
Tadā pi taṃ buddhavaraṃ upagantvā mahesinaṃ /
annapānena tappesiṃ sasaṅghaṃ lokanāyakaṃ // Bv_8.13 //


[page 042]
42 BUDDHAVAṂSO

So pi maṃ tadā vyākāsi visuddhanayano muni: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_8.14 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_8.15 //
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_8.16 //
Nagaraṃ Candavatī nāma Yasavā nāma khattiyo /
mātā Yasodharā nāma Anomadassissa satthuno // Bv_8.17 //
Dasavassasahassāni agāraṃ ajjha so vasi /
Sirī Upasirī Vaḍḍho tayo pāsāda-m-uttamā // Bv_8.18 //
Tevīsati sahassāni nāriyo samalaṅkatā /
Sirimā nāma nārī ca Upavāno nāma atrajo // Bv_8.19 //
Nimitte caturo disvā sivikāyābhinikkhami /
anūnadasamāsāni padhānaṃ padahī jino // Bv_8.20 //
Brahmunā yācito santo Anomadassī mahāmuni /
vatti cakkaṃ mahāvīro uyyāne so Sudassane // Bv_8.21 //
Nisabho ca Asoko ca ahesuṃ aggasāvakā /
Varuṇo nām'; upaṭṭhāko Anomadassissa satthuno // Bv_8.22 //
Sundarī ca Sumanā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato ajjuno 'ti pavuccati // Bv_8.23 //
Nandivaḍḍho Sirivaḍḍho ahesuṃ agg'; upaṭṭhakā /
Uppalā c'; eva Padumā ca ahesuṃ agg'; upaṭṭhikā // Bv_8.24 //
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni /
pabhā niddhāvatī tassa sataraṃsī va uggato // Bv_8.25 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_8.26 //
Supupphitaṃ pāvacanaṃ arahantehi tādihi /
vītarāgehi vimalehi sobhittha jinasāsanaṃ // Bv_8.27 //
So ca satthā amitayaso yugāni tāni atuliyāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_8.28 //


[page 043]
ANOMADASSIBUDDHAVAṂSO 43

Anomadassī jino satthā Dhammārāmamhi nibbuto /
tatth'; eva tassa jinathūpo ubbedho pañcavīsatī ti // Bv_8.29 //
Anomadassissa bhagavato vaṃso sattamo


[page 044]
44
IX -- PADUMABUDDHAVAṂSO
Anomadassissa aparena sambuddho dvipad'; uttamo /
Padumo nāma nāmena asamo appaṭipuggalo // Bv_9.1 //
Tassāpi asamaṃ sīlaṃ samādhī pi anantakā /
asaṅkheyyaṃ ñāṇavaraṃ vimuttī ca anūpamā // Bv_9.2 //
Tassāpi atulatejassa dhammacakkappavattane /
abhisamayā tayo āsuṃ mahātamapavāhanā // Bv_9.3 //
Paṭhamābhisamaye buddho koṭisatam-abodhayī /
dutiyābhisamaye dhīro navutikoṭim-abodhayī // Bv_9.4 //
Yadā ca Padumo buddho ovadī sakam-atrajaṃ /
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_9.5 //
Sannipātā tayo āsuṃ Padumassa mahesino /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_9.6 //
Kaṭhin'; atthārasamaye uppanne kaṭhinacīvare /
dhammasenāpat'; atthāya bhikkhū sibbiṃsu cīvaraṃ // Bv_9.7 //
Tadā te vimalā bhikkhū chaḷabhiññā mah'; iddhikā /
tīṇi satasahassāni samiṃsu aparājitā // Bv_9.8 //
Punāparaṃ so narāsabho pavane vāsam-upāgami, /
tadā samāgamo āsi dvinnaṃ satasahassinaṃ // Bv_9.9 //
Ahaṃ tena samayena sīho āsiṃ migādhibhū /
vivekam-anubrūhantaṃ pavane addasaṃ jinaṃ // Bv_9.10 //
Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ /
tikkhattuṃ abhināditvā sattāhaṃ jinam-upaṭṭhahiṃ // Bv_9.11 //
Sattāhā varasamāpattiyā uṭṭhahitvā tathāgato /
manasā cintayitvāna koṭibhikkhū samānayī // Bv_9.12 //
Tadā pi so mahāvīro tesaṃ majjhe viyākarī: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_9.13 //


[page 045]
PADUMABUDDHAVAṂSO 45

Padhānaṃ padahitvāva katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_9.14 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_9.15 //
Campakaṃ nāma nagaraṃ Asamo nāma khattiyo /
Asamā nāma janikā Padumassa mahesino // Bv_9.16 //
Dasavassasahassāni agāraṃ ajjha so vasi /
Nandā ca Suyasā Uttarā tayo pāsāda-m-uttamā // Bv_9.17 //
Tettiṃsasatasahassāni nāriyo samalaṅkatā /
Uttarā nāma sā nārī Rammo nāmāsi atrajo // Bv_9.18 //
Nimitte caturo disvā rathayānena nikkhami /
anūnakaṃ aḍḍhamāsaṃ padhānaṃ padahī jino // Bv_9.19 //
Brahmunā yācito santo Padumo lokanāyako /
vatti cakkaṃ mahāvīro Dhanañjay'; uyyāna-m-uttame // Bv_9.20 //
Sālo ca Upasālo ca ahesuṃ aggasāvakā /
Varuṇo nām'; upaṭṭhāko Padumassa mahesino // Bv_9.21 //
Rādhā c'; eva Surādhā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāsoṇo 'ti vuccati // Bv_9.22 //
Bhiyyo c'; eva Asamo ca ahesuṃ agg'; upaṭṭhakā /
Rucī ca Nandarāmā ca ahesuṃ agg'; upaṭṭhikā // Bv_9.23 //
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni /
pabhā niddhāvatī tassa asamā sabbaso disā // Bv_9.24 //
Candappabhā suriyappabhā ratan'; agghimaṇippabhā /
sabbā pi tā hatā honti patvā jinapabh'; uttamaṃ // Bv_9.25 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_9.26 //
Paripakkamānase satte bodhayitvā asesato /
sesake anusāsitvā nibbuto so sasāvako // Bv_9.27 //
Urago va tacaṃ jiṇṇaṃ vuddhapattaṃ va pādapo /
jahitvā sabbasaṅkhāre nibbuto so yathā sikhī // Bv_9.28 //


[page 046]
46 BUDDHAVAṂSO

Padumo jinavaro satthā Dhammārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato 'ti // Bv_9.29 //
Padumassa bhagavato vaṃso aṭṭhamo


[page 047]
47
X -- NĀRADABUDDHAVAṂSO
Padumassa aparena sambuddho dvipad'; uttamo /
Nārado nāma nāmena asamo appaṭipuggalo // Bv_10.1 //
So buddho cakkavattissa jeṭṭho dayita-oraso /
āmuttamālyābharaṇo uyyānaṃ upasaṅkami // Bv_10.2 //
Tatrāsi rukkho yasavipulo abhirūpo brahā suci /
tam-ajjhapatvā upanisīdi mahāsoṇassa heṭṭhato // Bv_10.3 //
Tattha ñāṇavar'; uppajji anantaṃ vajir'; ūpamaṃ /
tena vicini saṅkhāre ukkujjam-avakujjakaṃ // Bv_10.4 //
Tattha sabbakilesāni asesaṃ abhivāhayī /
pāpuṇī kevalaṃ bodhiṃ buddhañāṇe ca cuddasa // Bv_10.5 //
Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayi /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_10.6 //
Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni /
pāṭiheraṃ tadākāsi dassayanto sadevake // Bv_10.7 //
Tadā devamanussānaṃ tamhi dhammappakāsane /
navutikoṭisahassāni tariṃsu sabbasaṃsayaṃ // Bv_10.8 //
Yamhi kāle mahāvīro ovadī sakam-atrajaṃ /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_10.9 //
Sannipātā tayo āsuṃ Nāradassa mahesino /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_10.10 //
Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi /
navutikoṭisahassāni samiṃsu vimalā tadā // Bv_10.11 //
Yadā Verocano nāgo dānaṃ dadāti satthuno /
tadā samiṃsu jinaputtā asītisatasahassiyo // Bv_10.12 //
Ahaṃ tena samayena jaṭilo uggatāpano /
antalikkhacaro āsiṃ pañcābhiññāsu pāragū // Bv_10.13 //
Tadā p'; āhaṃ asamasamaṃ sasaṅghaṃ saparijjanaṃ /
annapānena tappetvā candanenābhipūjayiṃ // Bv_10.14 //


[page 048]
48 BUDDHAVAṂSO

So pi maṃ tadā vyākāsi Nārado lokanāyako: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_10.15 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_10.16 //
Tassāpi vacanaṃ sutvā bhiyyo hāsetva mānasaṃ /
adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā // Bv_10.17 //
Nagaraṃ Dhaññavatī nāma Sudevo nāma khattiyo /
Anomā nāma janikā Nāradassa mahesino // Bv_10.18 //
Nava vassasahassāni agāraṃ ajjha so vasī /
Jitā Vijitā'; Bhirāmā tayo pāsāda-m-uttamā // Bv_10.19 //
Ticattārīsasahassāni nāriyo samalaṅkatā /
Jitasenā nāma nārī Nand'; uttaro nāma atrajo // Bv_10.20 //
Nimitte caturo disvā padasā gamanena nikkhami /
sattāhaṃ padhānacariyaṃ acarī lokanāyako // Bv_10.21 //
Brahmunā yācito santo Nārado lokanāyako /
vatti cakkaṃ mahāvīro Dhanañjay'; uyyāna-m-uttame // Bv_10.22 //
Bhaddasālo Jitamitto ahesuṃ aggasāvakā /
Vāseṭṭho nām'; upaṭṭhāko Nāradassa mahesino // Bv_10.23 //
Uttarā Phagguṇī c'; eva ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāsoṇo ti vuccati // Bv_10.24 //
Uggar'; indo Vasabho ca ahesuṃ agg'; upaṭṭhakā /
Indāvarī ca Caṇḍī ca ahesuṃ agg'; upaṭṭhikā // Bv_10.25 //
Aṭṭhāsīti ratanāni accuggato mahāmuni /
kañcan'; agghikasaṅkāso dasasahassī virocatha // Bv_10.26 //
Tassa byāmappabhā kāyā niddhāvati disodisaṃ /
nirantaraṃ divā rattiṃ yojanaṃ pharate sadā // Bv_10.27 //
Na keci tena samayena samantā yojane janā /
ukkā padīpe ujjalenti buddharaṃsena otthaṭā // Bv_10.28 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_10.29 //


[page 049]
NĀRADABUDDHAVAṂSO 49

Yathā ulūhi gaganaṃ vicittaṃ upasobhati /
tath'; eva sāsanaṃ tassa arahantehi sobhati // Bv_10.30 //
Saṃsārasotaṃ taraṇāya sesake paṭipannake /
dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho // Bv_10.31 //
So pi buddho asamasamo te pi khīṇāsavā atulatejā /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_10.32 //
Nārado jinavasabho nibbuto Sudassane pure /
tatth'; eva jinathūpavaro catu yojanam-uggato // Bv_10.33 //
Nāradassa bhagavato vaṃso navamo


[page 050]
50
XI -- PADUMUTTARABUDDHAVAṂSO
Nāradassa aparena sambuddho dvipad'; uttamo /
Padumuttaro nāma jino akkhobho sāgar'; ūpamo // Bv_11.1 //
Maṇḍakappo va so āsi yamhi buddho ajāyatha /
ussannakusalā janatā tamhi kappe ajāyatha // Bv_11.2 //
Padumuttarassa bhagavato paṭhame dhammadesane /
koṭisatasahassānaṃ dhammābhisamayo ahu // Bv_11.3 //
Tato param-pi vass'; ante tappayante ca pāṇine /
sattatiṃsasahassānaṃ dhammābhisamayo ahu // Bv_11.4 //
Yamhi kāle mahāvīro Ānandaṃ upasaṅkami /
pitu santikam-upāgantvā ahanī amatadundubhiṃ // Bv_11.5 //
Āhate amatabherimhi vassante dhammavuṭṭhiyo /
paññāsasatasahassānaṃ tatiyābhisamayo ahu // Bv_11.6 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo buddho tāresi janataṃ bahuṃ // Bv_11.7 //
Sannipātā tayo āsuṃ Padumuttarassa satthuno /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_11.8 //
Yadā buddho asamasamo vasī Vebhārapabbate /
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_11.9 //
Puna cārikaṃ pakkante gāmanigamaraṭṭhato /
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_11.10 //
Ahaṃ tena samayena Jaṭilo nāma raṭṭhiko /
sambuddhapamukhaṃ saṅghaṃ sabhattaṃ dussam adās'; ahaṃ // Bv_11.11 //
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: /
satasahasse ito kappe ayaṃ buddho bhavissati // Bv_11.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_11.13 //


[page 051]
PADUMUTTARABUDDHAVAṂSO 51

Tassāpi vacanaṃ sutvā uttariṃ vatam-adhiṭṭhahiṃ /
akāsim-uggaṃ daḷhaṃ dhitiṃ dasapāramipūriyā // Bv_11.14 //
Vyāhatā titthiyā sabbe vimanā dummanā tadā /
na tesaṃ keci paricaranti raṭṭhato nicchubhanti te // Bv_11.15 //
Sabbe tattha samāgantvā upagacchuṃ buddhasantike /
tuvaṃ nātho mahāvīro saraṇaṃ hohi cakkhuma // Bv_11.16 //
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhahi // Bv_11.17 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi taṃ /
vicittaṃ arahantehi vasībhūtehi tādihi // Bv_11.18 //
Nagaraṃ Haṃsavatī nāma Ānando nāma khattiyo /
Sujātā nāma janikā Padumuttarassa mahesino // Bv_11.19 //
Dasavassasahassāni agāraṃ ajjha so vasī /
Nārivāhano Yaso Yasavatī tayo pāsāda-m-uttamā // Bv_11.20 //
Ticattārīsasahassāni nāriyo samalaṅkatā /
Vasudattā nāma nārī Uttaro nāma atrajo // Bv_11.21 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ acarī puris'; uttamo // Bv_11.22 //
Brahmunā yācito santo Padumuttaro vināyako /
vatti cakkaṃ mahāvīro Mithil'; uyyāna-m-uttame // Bv_11.23 //
Devalo ca Sujāto ca ahesuṃ aggasāvakā /
Sumano nām'; upaṭṭhāko Padumuttarassa mahesino // Bv_11.24 //
Amitā Asamā c'; eva ahesuṃ aggasāvikā /
bodhi tassa bhagavato salalo 'ti pavuccati // Bv_11.25 //
Vitiṇṇo c'; eva Tisso ca ahesuṃ agg'; upaṭṭhakā /
Hatthā c'; eva Vicittā ca ahesuṃ agg'; upaṭṭhikā // Bv_11.26 //
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni /
kañcan'; agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_11.27 //
Kuḍḍā kavāṭā bhittī ca rukkhā nagasil'; uccayā /
na tassāvaraṇaṃ atthi samantā dvādasayojane // Bv_11.28 //


[page 052]
52 BUDDHAVAṂSO

Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_11.29 //
Santāretvā bahujanaṃ chinditvā sabbasaṃsayaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_11.30 //
Padumuttaro jino buddho Nandārāmamhi nibbuto /
tatth'; eva tassa thūpavaro dvadas'; ubbedhayojano ti // Bv_11.31 //
Padumuttarassa bhagavato vaṃso dasamo


[page 053]
53
XII -- SUMEDHABUDDHAVAṂSO
Padumuttarassa aparena Sumedho nāma nāyako /
durāsado uggatejo sabbalok'; uttaro muni // Bv_12.1 //
Pasannanetto sumukho brahā uju patāpavā /
hitesī sabbasattānaṃ bahū mocesi bandhanā // Bv_12.2 //
Yadā buddho pāpuṇitvā kevalaṃ bodhim-uttamaṃ /
Sudassanamhi nagare dhammacakkam-pavattayi, // Bv_12.3 //
Tassābhisamayā tīṇi ahesuṃ dhammadesane /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_12.4 //
Punāparaṃ Kumbhakaṇṇaṃ yakkhaṃ so damayī jino /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_12.5 //
Punāparaṃ amitayaso catusaccaṃ pakāsayi /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_12.6 //
Sannipātā tayo āsuṃ Sumedhassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_12.7 //
Sudassanaṃ nagaravaraṃ upagañchi jino yadā /
tadā khiṇāsavā bhikkhū samiṃsu satakoṭiyo // Bv_12.8 //
Punāparaṃ Devakūṭe bhikkhūnaṃ kaṭhin'; atthate /
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_12.9 //
Punāparaṃ dasabalo yadā carati cārikaṃ /
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_12.10 //
Ahaṃ tena samayena Uttaro nāma māṇavo /
asīti koṭiyo mayhaṃ ghare sannicitaṃ dhanaṃ // Bv_12.11 //
Kevalaṃ sabbaṃ datvāna sasaṅghe lokanāyake /
saraṇaṃ tass'; upāgañchiṃ pabbajjañcābhirocayiṃ // Bv_12.12 //
So pi maṃ buddho vyākāsi karonto anumodanaṃ: /
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_12.13 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_12.14 //


[page 054]
54 BUDDHAVAṂSO

Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhihiṭṭhāsiṃ dasapāramipūriyā // Bv_12.15 //
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_12.16 //
Tatth'; appamatto viharanto nisajjaṭṭhānacaṅkame /
abhiññāsu pāramiṃ gantvā brahmalokam-agañch'; ahaṃ // Bv_12.17 //
Sudassanaṃ nāma nagaraṃ Sudatto nāma khattiyo /
Sudattā nāma janikā Sumedhassa mahesino // Bv_12.18 //
Navavassasahassāni agāraṃ ajjha so vasi /
Sucanda-Kañcana-Sirivaḍḍhā tayo pāsāda-m-uttamā // Bv_12.19 //
Tisoḷasasahassāni nāriyo samalaṅkatā /
Sumanā nāma sā nārī Sumitto nāma atrajo // Bv_12.20 //
Nimitte caturo disvā hatthiyānena nikkhami /
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_12.21 //
Brahmunā yācito santo Sumedho lokanāyako /
vatti cakkaṃ mahāvīro Sudassan'; uyyāna-m-uttame // Bv_12.22 //
Saraṇo Sabbakāmo ca ahesuṃ aggasāvakā /
Sāgaro nām'; upaṭṭhāko Sumedhassa mahesino // Bv_12.23 //
Rāmā c'; eva Surāmā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahānimbo 'ti vuccati // Bv_12.24 //
Uruvelo ca Yasavo ca ahesuṃ agg'; upaṭṭhakā /
Yasodharā Sirimā ca ahesuṃ agg'; upaṭṭhikā // Bv_12.25 //
Aṭṭhāsīti ratanāni accuggato mahāmuni /
obhāseti disā sabbā cando tāragaṇe yathā // Bv_12.26 //
Cakkavattimaṇī nāma yathā tapati yojanaṃ /
tath'; eva tassa ratanaṃ samantā pharati yojanaṃ // Bv_12.27 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_12.28 //
Tevijjachaḷabhiññehi balappattehi tādihi /
samākulam-idaṃ āsi arahantehi sādhuhi // Bv_12.29 //


[page 055]
SUMEDHABUDDHAVAṂSO 55

Te pi sabbe amitayasā vippamuttā nirūpadhī /
ñāṇālokaṃ dassayitvā nibbutā te mahāyasā // Bv_12.30 //
Sumedho jinavaro buddho Medhārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_12.31 //
Sumedhassa bhagavato vaṃso ekādasamo


[page 056]
56
XIII -- SUJĀTABUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi Sujāto nāma nāyako /
Sīhahanūsabhakkhandho appameyyo durāsado // Bv_13.1 //
Cando va vimalo suddho sataraṃsī va tāpavā /
evaṃ sobhati sambuddho jalanto siriyā sadā // Bv_13.2 //
Pāpuṇitvāna sambuddho kevalaṃ bodhi-m-uttamaṃ /
Sumaṅgalamhi nagare dhammacakkaṃ pavattayi // Bv_13.3 //
Desente pavaraṃ dhammaṃ Sujāte lokanāyake /
asītikoṭī abhisamiṃsu paṭhame dhammadesane // Bv_13.4 //
Yadā Sujāto amitayaso deve vassaṃ upāgami /
sattatiṃsasahassānaṃ dutiyābhisamayo ahu // Bv_13.5 //
Yadā Sujāto asamasamo upagacchi pitu santikaṃ /
saṭṭhisatasahassānaṃ tatiyābhisamayo ahu // Bv_13.6 //
Sannipātā tayo āsuṃ Sujātassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_13.7 //
Abhiññābalappattānam appattānaṃ bhavābhave /
saṭṭhisatasahassāni paṭhamaṃ sannipatiṃsu te // Bv_13.8 //
Punāparaṃ sannipāte tidiv'; orohaṇe jine /
paññāsasatasahassānaṃ dutiyo āsi samāgamo // Bv_13.9 //
Upasaṅkamanto naravasabhaṃ tassa yo aggasāvako /
catūhi satasahassehi sambuddhaṃ upasaṅkami // Bv_13.10 //
Ahaṃ tena samayena catudīpamhi issaro /
antalikkhacaro āsiṃ cakkavattī mahabbalo // Bv_13.11 //
Loke acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
upagantvāna vandiṃ so Sujātaṃ lokanāyakaṃ // Bv_13.12 //
Catudīpe mahārajjaṃ ratane satta uttame /
buddhe niyyādayitvāna pabbajiṃ tassa santike // Bv_13.13 //
Āramikā janapade uṭṭhānaṃ paṭipiṇḍiya /
upanenti bhikkhusaṅghassa paccayaṃ sayanāsanaṃ // Bv_13.14 //


[page 057]
SUJĀTABUDDHAVAṂSO 57

So pi maṃ buddho vyākāsi dasasahassimhi issaro: /
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_13.15 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_13.16 //
Tassāpi vacanaṃ sutvā bhiyyo hāsaṃ janes'; ahaṃ /
adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā // Bv_13.17 //
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_13.18 //
Tatth'; appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ /
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch'; ahaṃ // Bv_13.19 //
Sumaṅgalaṃ nāma nagaraṃ Uggato nāma khattiyo /
mātā Pabhāvatī nāma Sujātassa mahesino // Bv_13.20 //
Navavassasahassāni agāraṃ ajjha so vasi /
Sirī Upasirī Nandā tayo pāsāda-m-uttamā // Bv_13.21 //
Tevīsatisahassāni nāriyo samalaṅkatā /
Sirinandā nāma nārī Upaseno nāma atrajo // Bv_13.22 //
Nimitte caturo disvā assayānena nikkhami /
anūnanavamāsāni padhānaṃ padahī jino // Bv_13.23 //
Brahmunā yācito santo Sujāto lokanāyako /
vatti cakkaṃ mahāvīro Sumaṅgal'; uyyāna-m-uttame // Bv_13.24 //
Sudassano Sudevo ca ahesuṃ aggasāvakā /
Nārado nām'; upaṭṭhāko Sujātassa mahesino // Bv_13.25 //
Nāgā ca Nāgasamālā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāveḷū 'ti vuccati // Bv_13.26 //
So ca rukkho ghanaruciro acchiddo hoti pattiko /
ujuvaṃso brahā hoti dassaneyyo manoramo // Bv_13.27 //
Ekakkhandho pavaḍḍhitvā tato sākhā pabhijjatha /
yathā subaddho morahattho evaṃ sobhati so dumo // Bv_13.28 //
Na tassa kaṇḍakā honti nāpi chiddaṃ mahā ahu /
vitthiṇṇasākho aviralo sandacchāyo manoramo // Bv_13.29 //


[page 058]
58 BUDDHAVAṂSO

Sudatto c'; eva Citto ca ahesuṃ agg'; upaṭṭhakā /
Subhaddā c'; eva Padumā ca ahesuṃ agg'; upaṭṭhikā // Bv_13.30 //
Paññāsaratano āsi uccattanena so jino /
sabbākāravar'; ūpeto sabbaguṇa-m-upāgato // Bv_13.31 //
Tassa pabhā asamasamā niddhāvati samantato /
appamāṇo atuliyo opammehi anūpamo // Bv_13.32 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_13.33 //
Yathā pi sāgare ūmi gagane tārakā yathā /
evaṃ tadā pāvacanaṃ arahantehi cittitaṃ // Bv_13.34 //
So ca buddho asamasamo guṇāni ca tāni atuliyāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_13.35 //
Sujāto jinavaro buddho Sīlārāmamhi nibbuto /
tatth'; eva tassa cetiyo tīṇi gāvuta-m-uggato // Bv_13.36 //
Sujātassa bhagavato vaṃso dvādasamo


[page 059]
59
XIV -- PIYADASSIBUDDHAVAṂSO
Sujātassa aparena sayambhū lokanāyako /
durāsado asamasamo Piyadassī mahāyaso // Bv_14.1 //
So pi buddho amitayaso ādicco va virocati /
nihantvāna tamaṃ sabbaṃ dhammacakkaṃ pavattayi // Bv_14.2 //
Tassāpi atulatejassa ahesum-abhisamayā tayo /
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_14.3 //
Sudassano devarājā micchādiṭṭhim-aracoyi /
tassa diṭṭhiṃ vinodento satthā dhammam-adesayi // Bv_14.4 //
Janasannipāto atulo mahā sannipatī tadā /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_14.5 //
Yadā Doṇamukhaṃ hatthiṃ vinesi narasārathi /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_14.6 //
Sannipātā tayo āsuṃ tassāpi Piyadassino /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_14.7 //
Tato paraṃ navutikoṭī samiṃsu ekato munī /
tatiye sannipātamhi asītikoṭiyo ahū // Bv_14.8 //
Ahaṃ tena samayena Kassapo nāma brāhmaṇo /
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_14.9 //
Tassa dhammaṃ suṇitvāna pasādaṃ janayī-m-ahaṃ /
koṭisatasahassehi saṅghārāmaṃ amāpayiṃ // Bv_14.10 //
Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso /
saraṇaṃ pañcasīlañca daḷhaṃ katvā samādiyiṃ // Bv_14.11 //
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: /
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_14.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_14.13 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_14.14 //


[page 060]
60 BUDDHAVAṂSO

Sudhaññaṃ nāma nagaraṃ Sudatto nāma khattiyo /
Sucandā nāma janikā Piyadassissa satthuno // Bv_14.15 //
Navavassasahassāni agāraṃ ajjha so vasī /
Sunimmala-Vimala-Giriguhā tayo pāsāda-m-uttamā // Bv_14.16 //
Tettiṃsati sahassāni nāriyo samalaṅkatā /
Vimalā nāma nārī ca Kañcanaveḷo nāma atrajo // Bv_14.17 //
Nimitte caturo disvā rathayānena nikkhami /
chamāsaṃ padhānacāraṃ acarī puris'; uttamo // Bv_14.18 //
Brahmunā yācito santo Piyadassī mahāmunī /
vatti cakkaṃ mahāvīro Ussāvan'; uyyāne manorame // Bv_14.19 //
Pālito Sabbadassī ca ahesuṃ aggasāvakā /
Sobhito nām'; upaṭṭhāko Piyadassissa satthuno // Bv_14.20 //
Sujātā Dhammadinnā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato kakudho 'ti pavuccati // Bv_14.21 //
Sannako Dhammiko c'; eva ahesuṃ agg'; upaṭṭhakā /
Visākhā Dhammadinnā ca ahesuṃ agg'; upaṭṭhikā // Bv_14.22 //
So pi buddho amitayaso dvattiṃsavaralakkhaṇo /
asītihattha-m-ubhedho sālarājā va dissati // Bv_14.23 //
Aggicandasuriyānaṃ n'; atthi tādisikā pabhā /
yathā ahu pabhā tassa asamassa mahesino // Bv_14.24 //
Tassāpi devadevassa āyu tāvatakaṃ ahu /
navutivassasahassāni loke aṭṭhāsi cakkhumā // Bv_14.25 //
So pi buddho asamasamo yugāni pi tāni atuliyāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_14.26 //
So Piyadassī munivaro Assatthārāmamhi nibbuto /
tatth'; eva tassa jinathūpo tīṇi yojana-m-uggato ti // Bv_14.27 //
Piyadassissa bhagavato vaṃso terasamo


[page 061]
Blank Page. [61] 61



[page 062]
62 XV -- ATTHADASSIBUDDHAVAṂSO

Tatth'; eva Maṇḍakappamhi Atthadassī narāsabho /
mahātamaṃ nihantvāna patto sambodhim-uttamaṃ // Bv_15.1 //
Brahmunā yācito santo dhammacakkaṃ pavattayi /
amatena tappayī lokaṃ dasasahassī sadevakaṃ // Bv_15.2 //
Tassāpi lokanāthassa ahesum-abhisamayā tayo /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_15.3 //
Yadā buddho Atthadassī carati devacārikaṃ /
koṭisatasahassānaṃ dutiyābhisamayo ahu // Bv_15.4 //
Punāparaṃ yadā buddho desesi pitu santike /
koṭisatasahassānaṃ tatiyābhisamayo ahu // Bv_15.5 //
Sannipātā tayo āsuṃ tassāpi ca mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_15.6 //
Aṭṭhanavutisahassānaṃ paṭhamo āsi samāgamo /
aṭṭhāsītisahassānaṃ dutiyo āsi samāgamo // Bv_15.7 //
Aṭṭhasattatisahassānaṃ tatiyo āsi samāgamo /
anupādā vimuttānaṃ vimalānaṃ mahesinaṃ // Bv_15.8 //
Ahaṃ tena samayena jaṭilo uggatāpano /
Susīmo nāma nāmena mahiyā seṭṭhasammato // Bv_15.9 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
devalokāharitvāna sambuddhaṃ abhipūjayiṃ // Bv_15.10 //
So pi maṃ buddho vyākāsi Atthadassī mahamuni /
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_15.11 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_15.12 //
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_15.13 //
Sobhanaṃ nāma nagaraṃ Sāgaro nāma khattiyo /
Sudassanā nāma janikā Atthadassissa satthuno // Bv_15.14 //


[page 063]
ATTHADASSIBUDDHAVAṂSOÑ 63

Dasavassasahassāni agāraṃ ajjha so vasi /
Amaragiri-Suragiri-Girivāhanā tayo pāsāda-m-uttamā // Bv_15.15 //
Tettiṃsañca sahassāni nāriyo samalaṅkatā /
Visākhā nāma sā nārī Selo nāmāsi atrajo // Bv_15.16 //
Nimitte caturo disvā assayānena nikkhami /
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_15.17 //
Brahmunā yācito santo Atthadassī mahāyaso /
vatti cakkaṃ mahāvīro Anom'; uyyāne narāsabho // Bv_15.18 //
Santo ca Upasanto ca ahesuṃ aggasāvakā /
Abhayo nām'; upaṭṭhāko Atthadassissa satthuno // Bv_15.19 //
Dhammā c'; eva Sudhammā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato campako 'ti pavuccati // Bv_15.20 //
Nakulo ca Nisabho ca ahesuṃ agg'; upaṭṭhakā /
Makilā ca Sunandā ca ahesuṃ agg'; upaṭṭhikā // Bv_15.21 //
So pi buddho asamasamo asītihattha-m-uggato /
sobhati sālarājā va ulurājā va pūrito // Bv_15.22 //
Tassa pākatikā raṃsī anekasatakoṭiyo /
uddhaṃ adho dasadisā pharanti yojanaṃ tadā // Bv_15.23 //
So pi buddho narāsabho sabbasatt'; uttamo muni /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_15.24 //
Atulaṃ datvāna obhāsaṃ virocetvā sadevake /
so pi aniccataṃ patto yath'; agg'; upādānasaṅkhayā // Bv_15.25 //
Atthadassī jinavaro Anomārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_15.26 //
Atthadassissa bhagavato vaṃso cuddasamo


[page 064]
64 Blank Page. [64]



[page 065]
65
XVI -- DHAMMADASSIBUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi Dhammadassī mahāyaso /
tam'; andhakāraṃ vidhametvā atirocati sadevake // Bv_16.1 //
Tassāpi atulatejassa dhammacakkappavattane /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_16.2 //
Yadā buddho Dhammadassī vinesi Sañjayaṃ isiṃ /
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_16.3 //
Yadā Sakko upāgañchi sapariso vināyakaṃ /
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_16.4 //
Tassāpi devadevassa sannipātā tayo ahuṃ /
khīṇāsavānaṃ vimalānaṃ santicittāna tādinaṃ // Bv_16.5 //
Yadā buddho Dhammadassī Saraṇe vassam-upāgami /
tadā koṭisahassānaṃ paṭhamo āsi samāgamo // Bv_16.6 //
Punāparaṃ yadā buddho devato eti mānuse /
tadāpi satakoṭīnaṃ dutiyo āsi samāgamo // Bv_16.7 //
Punāparaṃ yadā buddho pakāsesi dhute guṇe /
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_16.8 //
Ahaṃ tena samayena Sakko āsiṃ purindado /
dibbena gandhamālena turiyena abhipūjayiṃ // Bv_16.9 //
So pi maṃ buddho vyākāsi devamajjhe nisīdiya: /
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_16.10 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_16.11 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_16.12 //
Saraṇaṃ nāma nagaraṃ Saraṇo nāma khattiyo /
Sundarā nāma janikā Dhammadassissa satthuno // Bv_16.13 //


[page 066]
66 BUDDHAVAṂSO

Aṭṭhārasavassāni agāraṃ ajjha so vasi /
Arajo Virajo Sudassano tayo pāsāda-m-uttamā // Bv_16.14 //
Ticattārīsasahassāni nāriyo samalaṅkatā /
Vicikolī nāma nārī atrajo Puṇṇavaḍḍhano // Bv_16.15 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ acarī puris'; uttamo // Bv_16.16 //
Brahmunā yācito santo Dhammadassī narāsabho /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_16.17 //
Padumo Phussadevo ca ahesuṃ aggasāvakā /
Sunetto nām'; upaṭṭhāko Dhammadassissa satthuno // Bv_16.18 //
Khemā ca Saccanāmā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato bimbajālo 'ti vuccati // Bv_16.19 //
Subhaddo Kaṭissaho c'; eva ahesuṃ agg'; upaṭṭhakā /
Sāliyā ca Valīyā ca ahesuṃ agg'; upaṭṭhikā // Bv_16.20 //
So pi buddho asamasamo asītihattam-uggato /
atirocati tejena dasasahassimhi dhātuyā // Bv_16.21 //
Suphullo sālarājā va vijjū va gagane yathā /
majjhantike va suriyo evaṃ so upasobhatha // Bv_16.22 //
Tassāpi atulatejassa samakaṃ āsi jīvitaṃ /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_16.23 //
Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ /
ravi-cando va gagane nibbuto so sasāvako // Bv_16.24 //
Dhammadassī mahāvīro Kesārāmamhi nibbuto /
tatth'; eva so thūpavaro tiyojanasamuggato // Bv_16.25 //
Dhammadassissa bhagavato vaṃso paṇṇarasamo


[page 067]
Blank Page. [67] 67



[page 068]
68
XVII -- SIDDHATTHABUDDHAVAṂSO
Dhammadassissa aparena Siddhattho nāma nāyako /
nihanantvāna tamaṃ sabbaṃ suriyo abbhuggato yathā // Bv_17.1 //
So pi patvāna sambodhiṃ santārento sadevakaṃ /
abhivassi dhammameghena nibbāpento sadevakaṃ // Bv_17.2 //
Tassāpi atulatejassa ahesum-abhisamayā tayo /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_17.3 //
Punāparaṃ Bhīmarathe yadā ahani dundubhiṃ /
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_17.4 //
Yadā buddho dhammaṃ desesi Vebhāre so pur'; uttame /
tadā navutikoṭīnaṃ tatiyābhisamayo ahu // Bv_17.5 //
Sannipātā tayo āsuṃ tasmim-pi dvipad'; uttame /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_17.6 //
Koṭisatānaṃ navutīnaṃ asītiyā ca koṭinaṃ /
ete āsuṃ tayo ṭhānā vimalānaṃ samāgame // Bv_17.7 //
Ahaṃ tena samayena Maṅgalo nāma tāpaso /
uggatejo duppasaho abhiññābalasamāhito // Bv_17.8 //
Jambuto phalam-āhatvā Siddhatthassa adās'; ahaṃ /
paṭiggahetvā sambuddho idaṃ vacanam-abravī: // Bv_17.9 //
Passathā imam tāpāsam jatilaṃ uggatāpanaṃ /
catunavute ito kappe ayaṃ buddho bhavissati // Bv_17.10 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_17.11 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_17.12 //
Vebhāraṃ nāma nagaraṃ Udeno nāma khattiyo /
Suphassā nāma janikā Siddhatthassa mahesino // Bv_17.13 //


[page 069]
SIDDHATTHABUDDHAVAṂSO 69

Dasavassasahassāni agāraṃ ajjha so vasi /
Kokās'-Uppala-Kokanadā tayo pāsāda-m-uttamā // Bv_17.14 //
Tisoḷasasahassāni nāriyo samalaṅkatā /
Sumanā nāma sā nārī Anupamo nāma atrajo // Bv_17.15 //
Nimitte caturo disvā sivikāyānena nikkhami /
anūnadasamāsāni padhānaṃ padahī jino // Bv_17.16 //
Brahmunā yācito santo Siddhatto lokanāyako /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_17.17 //
Samphalo ca Sumitto ca ahesuṃ aggasāvakā /
Revato nām'; upaṭṭhāko Siddhatthassa mahesino // Bv_17.18 //
Sīvalā ca Surāmā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato kaṇikāro 'ti vuccati // Bv_17.19 //
Suppiyo ca Samuddo ca ahesuṃ agg'; upaṭṭhakā /
Rammā c'; eva Surammā ca ahesuṃ agg'; upaṭṭhikā // Bv_17.20 //
So buddho saṭṭhiratanaṃ ahosi nabham-uggato /
kañcan'; agghiyasaṅkāso dasasahassī virocati // Bv_17.21 //
So pi buddho asamasamo atulo appaṭipuggalo /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_17.22 //
Vimalaṃ pabhaṃ dassayitvā pupphāpetvāna sāvake /
vilāsetvā ca samāpatyā nibbuto so sasāvako // Bv_17.23 //
Siddhattho munivaro buddho Anomārāmamhi nibbuto /
tatth'; ev'; assa thūpavaro catuyojana-m-uggato ti // Bv_17.24 //
Siddhatthassa bhagavato vaṃso soḷasamo


[page 070]
70 Blank Page. [70]



[page 071]
71
XVIII -- TISSABUDDHAVAṂSO
Siddhatthassa aparena asamo appaṭipuggalo /
anantatejo amitayaso Tisso lok'; agganāyako // Bv_18.1 //
Tam'; andhakāraṃ vidhametvā obhāsetvā sadevakaṃ /
anukampako mahāvīro loke uppajji cakkhumā // Bv_18.2 //
Tassāpi atulā iddhi atulaṃ sīlaṃ samādhi ca /
sabbattha pāramiṃ gantvā dhammacakkam-pavattayi // Bv_18.3 //
So buddho dasasahassimhi viññāpesi giraṃ suciṃ /
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_18.4 //
Dutiye navutikoṭiyo tatiye saṭṭhikoṭiyo /
bandhanā so vimocesi sampatte naramarū tadā // Bv_18.5 //
Sannipātā tayo āsuṃ Tisse lok'; agganāyake /
khīṇāsavīnaṃ vimalānaṃ santacittāna tādinaṃ // Bv_18.6 //
Khīṇāsavasahassānaṃ paṭhamo āsi samāgamo /
navutisatasahassānaṃ dutiyo āsi samāgamo // Bv_18.7 //
Asītisatasahassānaṃ tatiyo āsi samāgamo /
khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā // Bv_18.8 //
Ahaṃ tena samayena Sujāto nāma khattiyo /
mahābhogaṃ chaḍḍayitvā pabbajiṃ isipabbajaṃ // Bv_18.9 //
Mayi pabbajite sante uppajji lokanāyako /
buddho 'ti saddaṃ sutvāna pīti me upapajjatha // Bv_18.10 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
ubho hatthehi paggayha dhunamāno upāgamiṃ // Bv_18.11 //
Catuvaṇṇaparivutaṃ Tissaṃ lok'; agganāyakaṃ /
tam-ahaṃ pupphaṃ gahetvāna matthake dhārayiṃ jinaṃ // Bv_18.12 //
So pi maṃ buddho vyākāsi janamajjhe nisīdiya: /
dvenavute ito kappe ayaṃ buddho bhavissati // Bv_18.13 //


[page 072]
72 BUDDHAVAṂSO

Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_18.14 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_18.15 //
Khemakaṃ nāma nagaraṃ Janasandho nāma khattiyo /
Padumā nāma janikā Tissassa ca mahesino // Bv_18.16 //
Sattavassasahassāni agāraṃ ajjha so vasi /
Guhāsela-Nāri-Nisabhā tayo pāsāda-m-uttamā // Bv_18.17 //
Samatiṃsasahassāni nāriyo samalaṅkatā /
Subhaddā nāma sā nārī Ānando nāma atrajo // Bv_18.18 //
Nimitte caturo disvā assayānena nikkhami /
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_18.19 //
Brahmunā yācito santo Tisso lok'; agganāyako /
vatti cakkaṃ mahāvīro Yasavatiyam-uttame // Bv_18.20 //
Brahmadevo Udayo ca ahesuṃ aggasāvakā /
Samaṅgo nām'; upaṭṭhāko Tissassa ca mahesino // Bv_18.21 //
Phussā c'; eva Sudattā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato asano 'ti pavuccati // Bv_18.22 //
Sambalo ca Sirī c'; eva ahesuṃ agg'; upaṭṭhakā /
Kisāgotamī Upasenā ahesuṃ agg'; upaṭṭhikā // Bv_18.23 //
So pi buddho saṭṭhiratano ahu uccattanena jino /
anūpamo asadiso Himavā viya dissati // Bv_18.24 //
Tassāpi atulatejassa āyu āsi anuttaro /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_18.25 //
Uttamaṃ pavaraṃ seṭṭhaṃ anubhotvā mahāyasaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_18.26 //
Valāhako va anilena suriyena viya ussavo /
andhakāro va dīpena nibbuto so sasāvako // Bv_18.27 //
Tisso jinavaro buddho Nandārāmamhi nibbuto /
tatth'; eva tassa jinathūpo tīṇi yojana-m-ussito 'ti // Bv_18.28 //
Tissassa bhagavato vaṃso sattarasamo


[page 073]
Blank Page. [73] 73



[page 074]
74
XIX -- PHUSSABUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi ahu satthā anuttaro /
anūpamo asamasamo Phusso lok'; agganāyako // Bv_19.1 //
So pi sabbaṃ tamaṃ hantvā vijaṭetvā mahājaṭaṃ /
sadevakaṃ tappayanto abhivassi amat'; ambunā // Bv_19.2 //
Dhammacakkappavattente phusse nakkhattamaṅgale /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_19.3 //
Navutisatasahassānaṃ dutiyābhisamayo ahu /
asītisatasahassānaṃ tatiyābhisamayo ahu // Bv_19.4 //
Sannipātā tayo āsuṃ Phussassāpi mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_19.5 //
Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo /
paññāsasatasahassānaṃ dutiyo āsi samāgamo // Bv_19.6 //
Cattārīsasatasahassānaṃ tatiyo āsi samāgamo /
anupādā vimuttānaṃ vocchinnapaṭisandhinaṃ // Bv_19.7 //
Ahaṃ tena samayena Vijitāvī nāma khattiyo /
chaḍḍayitvāna mahārajjaṃ pabbajiṃ tassa santike // Bv_19.8 //
So pi maṃ buddho vyākāsi Phusso lok'; agganāyako: /
ito dvenavute kappe ayaṃ buddho bhavissati // Bv_19.9 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_19.10 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_19.11 //
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_19.12 //
Tatth'; appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ /
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch'; ahaṃ // Bv_19.13 //
Kāsikaṃ nāma nagaraṃ Jayaseno nāma khattiyo /
Sirimā nāma janikā Phussassāpi mahesino // Bv_19.14 //


[page 075]
PHUSSABUDDHAVAṂSO 75

Chabbassasahassāni agāraṃ ajjha so vasi /
Garuḷa-Haṃsa-Suvaṇṇabharā tayo pāsāda-m-uttamā // Bv_19.15 //
Tevīsasahassāni nāriyo samalaṅkatā /
Kisāgotamī nāma nārī Ānando nāma atrajo // Bv_19.16 //
Nimitte caturo disvā hatthiyānena nikkhami /
chamāsaṃ padhānacāraṃ acarī puris'; uttamo // Bv_19.17 //
Brahmunā yācito santo Phusso lok'; agganāyako /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_19.18 //
Sukhito Dhammaseno ca ahesuṃ aggasāvakā /
Sabhiyo nām'; upaṭṭhāko Phussassa ca mahesino // Bv_19.19 //
Cālā ca Upacālā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato āmaṇḍo 'ti pavuccati // Bv_19.20 //
Dhanañjayo Visākho ca ahesuṃ agg'; upaṭṭhakā /
Padumā c'; eva Nāgā ca ahesuṃ agg'; upaṭṭhikā // Bv_19.21 //
Aṭṭhapaññāsaratanaṃ so pi accuggato muni /
sobhati sataraṃsī va ulurājā va pūrito // Bv_19.22 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_19.23 //
Ovaditvā bahū satte santāretvā mahājane /
so pi satthā atulayaso nibbuto so sasāvako // Bv_19.24 //
Phusso jinavaro satthā Senārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_19.25 //
Phussassa bhagavato vaṃso aṭṭhārasamo


[page 076]
76 Blank Page. [76]



[page 077]
77
XX -- VIPASSIBUDDHAVAṂSO
Phussassa ca aparena sambuddho dvipad'; uttamo /
Vipassī nāma nāmena loke uppajji cakkhumā // Bv_20.1 //
Avijjaṃ sabbaṃ padāletvā patto sambodhim-uttamaṃ /
dhammacakkaṃ pavattetuṃ pakkāmi Bandhumatīpuraṃ // Bv_20.2 //
Dhammacakkaṃ pavattetvā ubho bodhesi nāyako /
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_20.3 //
Punāparaṃ amitayaso tattha saccaṃ pakāsayi, /
caturāsītisahassānaṃ dutiyābhisamayo ahu // Bv_20.4 //
Caturāsītisahassāni sambuddhaṃ anupabbajuṃ /
tesam-ārāmapattānaṃ dhammaṃ desesi cakkhumā // Bv_20.5 //
Sabbākārena bhāsato sutvā upanisādino /
te pi dhammaṃ varaṃ gantvā tatiyābhisamayo ahu // Bv_20.6 //
Sannipātā tayo āsuṃ Vipassissa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_20.7 //
Aṭṭhasaṭṭhisahassānaṃ paṭhamo āsi samāgamo /
bhikkhusatasahassānaṃ dutiyo āsi samāgamo // Bv_20.8 //
Asītibhikkhusahassānaṃ tatiyo āsi samāgamo. /
tattha bhikkhugaṇamajjhe sambuddho atirocati // Bv_20.9 //
Ahaṃ tena samayena nāgarājā mah'; iddhiko /
Atulo nāma nāmena puññavanto jutindharo // Bv_20.10 //
Nekānaṃ nāgakoṭīnaṃ parivāretvān'; ahaṃ tadā /
vajjanto dibbaturiyehi lokajeṭṭhaṃ upāgamiṃ // Bv_20.11 //
Upasaṅkamitvā sambuddhaṃ Vipassiṃ lokanāyakaṃ /
maṇimuttaratanakhacitaṃ sabbābharaṇabhūsitaṃ /
nimantetvā dhammarājassa suvaṇṇapīṭham-adās'; ahaṃ // Bv_20.12 //
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: /
ekanavute ito kappe ayaṃ buddho bhavissati // Bv_20.13 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_20.14 //


[page 078]
78 BUDDHAVAṂSO

Ajapālarukkhamūlamhi nisīditvā tathāgato /
tattha pāyāsam-aggayha Nerañjaram-upehiti // Bv_20.15 //
Nerañjarāya tīramhi pāyāsaṃ asatī jino /
paṭiyattavaramaggena bodhimūlaṃ upehiti // Bv_20.16 //
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro /
assatthamūle sambodhiṃ bujjhissati mahāyaso // Bv_20.17 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_20.18 //
Anāsavā vītarāgā santacittā samāhitā /
Kolito Upatisso ca aggā hessanti sāvakā // Bv_20.19 //
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ jinaṃ /
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_20.20 //
Anāsavā vītarāgā santacittā samāhitā | /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_20.21 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_20.22 //
Nagaraṃ Bandhumatī nāma Bandhumā nāma khattiyo /
mātā Bandhumatī nāma Vipassissa mahesino // Bv_20.23 //
Aṭṭhavassasahassāni agāraṃ ajjha so vasi /
Nando Sunando Sirimā tayo pāsāda-m-uttamā // Bv_20.24 //
Ticattārīsasahassāni nāriyo samalaṅkatā /
Sutanā nāma sā nārī Samavattakkhandho nām'; atrajo // Bv_20.25 //
Nimitte caturo disvā rathayānena nikkhami /
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_20.26 //
Brahmunā yācito santo Vipassī lokanāyako /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_20.27 //
Khandho ca Tissanāmo ca ahesuṃ aggasāvakā /
Asoko nām'; upaṭṭhāko Vipassissa mahesino // Bv_20.28 //
Candā ca Candamittā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato pāṭalī 'ti pavuccati // Bv_20.29 //
Punabbasumitto Nāgo ca ahesuṃ agg'; upaṭṭhakā /
Sirimā Uttarā c'; eva ahesuṃ agg'; upaṭṭhikā // Bv_20.30 //


[page 079]
VIPASSIBUDDHAVAṂSO 79

Asītihattha-m-ubbedho Vipassī lokanāyako /
pabhā niddhāvatī tassa samantā sattayojane // Bv_20.31 //
Asītivassasahassāni āyu buddhassa tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_20.32 //
Bahū devamanussānaṃ bandhanā parimocayi /
maggāmaggañca ācikkhi avasesaputhujjane // Bv_20.33 //
Ālokaṃ dassayitvāna desetvā amataṃ padaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_20.34 //
Iddhivaraṃ puññavaraṃ lakkhaṇaṃ catubhūmakaṃ /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_20.35 //
Vipassī jinavaro dhīro Sumittārāmamhi nibbuto /
tatth'; eva tassa thūpavaro sattayojana-m-ussito ti // Bv_20.36 //
Vipassissa bhagavato vaṃso ekūnavīsatimo


[page 080]
80
XXI -- SIKHĪBUDDHAVAṂSO
Vipassissa aparena sambuddho dvipad'; uttamo /
Sikhisavhayo nāma jino asamo appaṭipuggalo // Bv_21.1 //
Mārasenaṃ pamadditvā patto sambodhim-uttamaṃ /
dhammacakkaṃ pavattesi anukampāya pāṇinaṃ // Bv_21.2 //
Dhammacakkappavattente Sikhimhi jinapuṅgave /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_21.3 //
Aparam-pi dhammaṃ desente gaṇaseṭṭhe nar'; uttame /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_21.4 //
Yamakaṃ pāṭihīrañca dassayante sadevake /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_21.5 //
Sannipātā tayo āsuṃ Sikhissāpi mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_21.6 //
Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo /
asītibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_21.7 //
Sattatibhikkhusahassānaṃ tatiyo āsi samāgamo /
anupalitto padumaṃ va toyamhi sampavaḍḍhitaṃ // Bv_21.8 //
Ahaṃ tena samayena Arindamo nāma khattiyo /
sambuddhapamukhaṃ saṅghaṃ annapānena tappayiṃ // Bv_21.9 //
Bahuṃ dussavaraṃ datvā dussakoṭiṃ anappakaṃ /
alaṅkataṃ hatthiyānaṃ sambuddhassa adās'; ahaṃ // Bv_21.10 //
Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ /
pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷham-upaṭṭhitaṃ // Bv_21.11 //
So pi maṃ buddho vyākāsi Sikhī lok'; agganāyako: /
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_21.12 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_21.13 //


[page 081]
SIKHĪBUDDHAVAṂSO 81

Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_21.14 //
Nagaraṃ Aruṇavatī nāma Aruṇo nāma khattiyo /
Pabhāvatī nāma janikā Sikhissa ca mahesino // Bv_21.15 //
Sattavassasahassāni agāraṃ ajjha so vasi /
Sucando Giri Vahano tayo pāsāda-m-uttamā // Bv_21.16 //
Catuvīsasahassāni nāriyo samalaṅkatā /
Sabbakāmā nāma nārī Atulo nāma atrajo // Bv_21.17 //
Nimitte caturo disvā hatthiyānena nikkhami /
aṭṭhamāsaṃ padhānacāraṃ acarī puris'; uttamo // Bv_21.18 //
Brahmunā yācito santo Sikhī lok'; agganāyako /
Vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_21.19 //
Abhibhū Sambhavo nāma ahesuṃ aggasāvakā /
Khemaṅkaro upaṭṭhāko Sikhissāpi mahesino // Bv_21.20 //
Akhilā c'; eva Padumā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato puṇḍarīko 'ti vuccati // Bv_21.21 //
Sirivaḍḍho ca Cando ca ahesuṃ agg'; upaṭṭhakā /
Cittā c'; eva Suguttā ca ahesuṃ agg'; upaṭṭhikā // Bv_21.22 //
Uccattanena so buddho sattatihattha-m-uggato /
kañcan'; agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_21.23 //
Tassāpi byāmappabhā kāyā divā rattiṃ nirantaraṃ /
disodisaṃ niccharanti tīṇi yojanaso pabhā // Bv_21.24 //
Sattativassasahassāni āyu tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_21.25 //
Dhammameghaṃ pavassetvā temayitvā sadevake /
khemantaṃ pāpayitvāna nibbuto so sasāvako // Bv_21.26 //
Anuvyañjanasampannaṃ dvattiṃsavaralakkhaṇaṃ /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_21.27 //
Sikhī munivaro buddho Dussārāmamhi nibbuto /
tatth'; eva tassa thūpavaro tīṇi yojana-m-uggato ti // Bv_21.28 //
Sikhissa bhagavato vaṃso vīsatimo


[page 082]
82 Blank Page. [82]



[page 083]
83
XXII -- VESSABHŪBUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi asamo appaṭipuggalo /
Vessabhū nāma nāmena loke uppajji nāyako // Bv_22.1 //
Ādittaṃ vata rāg'; aggi-taṇhānaṃ vijitaṃ tadā /
nāgo va bandhanaṃ chetvā patto sambodhim-uttamaṃ // Bv_22.2 //
Dhammacakkappavattente Vessabhū-lokanāyake /
asītikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_22.3 //
Pakkante cārikaṃ raṭṭhe lokajeṭṭhe narāsabhe /
sattatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_22.4 //
Mahādiṭṭhiṃ vinodento pāṭihīraṃ karoti so | /
samāgatā naramarū dasasahassī sadevake // Bv_22.5 //
Mahā-acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
devā c'; eva manussā ca bujjhare saṭṭhikoṭiyo // Bv_22.6 //
Sannipātā tayo āsuṃ Vessabhussa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_22.7 //
Asītibhikkhusahassānaṃ paṭhamo āsi samāgamo /
sattatibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_22.8 //
Saṭṭhibhikkhusahassānaṃ tatiyo āsi samāgamo /
jarādibhayabhītānaṃ orasānaṃ mahesino // Bv_22.9 //
Tassa buddhassa asamassa cakkaṃ vattitam-uttamaṃ /
sutvāna paṇītaṃ dhammaṃ pabbajjam-abhirocayiṃ // Bv_22.10 //
Ahaṃ tena samayena Sudassano nāma khattiyo /
annapānena vatthena sasaṅghaṃ jinaṃ pūjayiṃ // Bv_22.11 //
Mahādānaṃ pavattetvā rattindivam-atandito /
pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike // Bv_22.12 //
Ācāraguṇasampanno vattasīlasamāhito /
sabbaññutaṃ gavesanto ramāmi jinasāsane // Bv_22.13 //


[page 084]
84 BUDDHAVAṂSO

Saddhāpītim-upāgantvā buddhaṃ vandāmi sattharaṃ /
pīti uppajjatī mayhaṃ bodhiyā yeva kāraṇā // Bv_22.14 //
Anivattamānasaṃ ñatvā sambuddho etad-abravī: /
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_22.15 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_22.16 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_22.17 //
Anomaṃ nāma nagaraṃ Supatīto nāma khattiyo /
mātā Yasavatī nāma Vessabhussa mahesino // Bv_22.18 //
Chabbassasahassāni agāraṃ ajjha so vasi /
Ruci Suruci-Vaḍḍhamānā tayo pāsāda-m-uttamā // Bv_22.19 //
Anūnatiṃsasahassāni nāriyo samalaṅkatā /
Sucittā nāma sā nārī Suppabuddho nāma atrajo // Bv_22.20 //
Nimitte caturo disvā sivikāyābhinikkhami /
chamāsaṃ padhānacāram-acarī puris'; uttamo // Bv_22.21 //
Brahmunā yācito santo Vessabhū lokanāyako /
Vatti cakkaṃ mahāvīro Aruṇārāme nar'; uttamo // Bv_22.22 //
Soṇo ca Uttaro c'; eva ahesuṃ aggasāvakā /
Upasanto nām'; upaṭṭhāko Vessabhussa mahesino // Bv_22.23 //
Dāmā ca Samālā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāsālo 'ti vuccati // Bv_22.24 //
Sotthiko c'; eva Rammo ca ahesuṃ agg'; upaṭṭhakā /
Gotamī ca Sirīmā ca ahesuṃ agg'; upaṭṭhakā // Bv_22.25 //
Saṭṭhiratanam-ubbedho hemayūpasamūpamo /
kāyā niccharatī raṃsī rattī va pabbate sikhī // Bv_22.26 //
Saṭṭhivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_22.27 //
Dhammaṃ vitthārikaṃ katvā vibhajitvā mahājanaṃ /
dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako // Bv_22.28 //


[page 085]
VESSABHŪBUDDHAVAṂSO 85

Dassaneyyaṃ sabbajanaṃ vihārañ-c'; iriyāpathaṃ /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhāra // Bv_22.29 //
Vessabhū jinavaro satthā Khemārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_22.30 //
Vessabhussa bhagavato vaṃso ekavīsatimo


[page 086]
86
XXIII -- KAKUSANDHABUDDHAVAṂSO 1
Vessabhussa aparena sambuddho dvipad'; uttamo /
Kakusandho nāma nāmena appameyyo durāsado // Bv_23.1 //
Ugghāṭetvā sabbabhavaṃ cariyā-pāramiṅgato /
sīho va pañjaraṃ bhetvā patto sambodhim-uttamaṃ // Bv_23.2 //
Dhammacakkappavattente Kakusandhe lokanāyake /
cattārīsaṃ koṭisahassānaṃ paṭhamābhisamayo ahu // Bv_23.3 //
Antalikkhamhi ākāse yamakaṃ katvā vikubbamaṃ /
tiṃsakoṭisahassānaṃ bodhesi devamānuse // Bv_23.4 //
Naradevassa yakkhassa catusaccappakāsane /
dhammābhisamayo tassa gaṇanāto asaṅkhiyo // Bv_23.5 //
Kakusandhassa bhagavato eko āsi samāgamo /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_23.6 //
Cattālīsasahassānaṃ tadā āsi samāgamo /
dantabhūmim-anuppattānaṃ āsavādi-gaṇakkhayā // Bv_23.7 //
Ahaṃ tena samayena Khemo nāmāsi khattiyo /
tathāgate jinaputte dānaṃ datvā anappakaṃ, // Bv_23.8 //
Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ /
im'; etaṃ patthitaṃ sabbaṃ paṭiyādemi varaṃ varaṃ // Bv_23.9 //
So pi maṃ muni vyākāsi Kakusandho vināyako: /
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_23.10 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_23.11 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_23.12 //
Nagaraṃ Khemavatī nāma Khemo nāmās'; ahaṃ tadā /
sabbaññutaṃ gavesanto pabbajiṃ tassa santike // Bv_23.13 //
Brāhmaṇo Aggidatto ca āsi buddhassa so pitā /
Visākhā nāma janikā Kakusandhassa mahesino // Bv_23.14 //


[page 087]
KAKUSANDHABUDDHAVAṂSO 87

Vasī tattha Khemapure sambuddhassa mahākulaṃ /
narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ // Bv_23.15 //
Catuvassasahassāni agāraṃ ajjha so vasi /
Ruci-Suruci-Vaḍḍhamānā tayo pāsāda-m-uttamā // Bv_23.16 //
Samatiṃsasahassāni nāriyo samalaṅkatā /
Virocamānā nāma nārī Uttaro nāma atrajo // Bv_23.17 //
Nimitte caturo disvā rathayānena nikkhami /
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_23.18 //
Brahmunā yācito santo Kakusandho lokanāyako /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_23.19 //
Vidhuro Sañjīvanāmo ca ahesuṃ aggasāvakā /
Buddhijo nām'; upaṭṭhāko Kakusandhassa satthuno // Bv_23.20 //
Samā ca Campanāmā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato sirīso 'ti pavuccati // Bv_23.21 //
Accuto ca Sumano ca ahesuṃ agg'; upaṭṭhakā /
Nandā c'; eva Sunandā ca ahesuṃ agg'; upaṭṭhikā // Bv_23.22 //
Cattārīsaratanāni accuggato mahāmuni /
kanakappabhā niccharanti samantā dasayojanaṃ // Bv_23.23 //
Cattārīsavassasahassāni āyu tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_23.24 //
Dhammāpaṇaṃ pasāretvā naranārīnaṃ sadevake /
naditvā sīhanādañca nibbuto so sasāvako // Bv_23.25 //
Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_23.26 //
Kakusandho jinavaro Khemārāmamhi nibbuto /
tatth'; eva tassa thūpavaro gāvutaṃ nabham-uggato ti // Bv_23.27 //
Kakusandhassa1 bhagavato vaṃso dvāvīsatimo


[page 088]
88 Blank Page. [88]



[page 089]
89
XXIV -- KOṆĀGAMANABUDDHAVAṂSO
Kakusandhassa aparena sambuddho dvipad'; uttamo /
Koṇāgamano nāma jino lokajeṭṭho narāsabho // Bv_24.1 //
Dasadhamme pūrayitvāna kantāraṃ samatikkami /
pavāhiya malaṃ sabbaṃ patto sambodhim-uttamaṃ // Bv_24.2 //
Dhammacakkappavattente Koṇāgamananāyake /
tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_24.3 //
Pāṭihīraṃ karonte ca paravādappamaddane /
vīsatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_24.4 //
Tato vikubbanaṃ katvā jino devapuraṃ gato /
vasati tattha sambuddho silāyaṃ Paṇḍukambale // Bv_24.5 //
Pakaraṇe satta desento vassaṃ vasati so muni /
dasakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_24.6 //
Tassāpi devadevassa eko āsi samāgamo /
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_24.7 //
Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo /
oghānam-atikkantānaṃ bhijjitānañca maccuyā // Bv_24.8 //
Ahaṃ tena samayena Pabbato nāma khattiyo /
mittāmaccehi sampanno anantabalavāhano // Bv_24.9 //
Sambuddhadassanaṃ gantvā sutvā dhammam-anuttaraṃ /
nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ, // Bv_24.10 //
Pattunnaṃ cīnapaṭṭañca koseyyaṃ kambalam-pi ca /
sovaṇṇapādukañc'; eva adāsiṃ satthusāvake // Bv_24.11 //
So pi maṃ muni vyākāsi saṅghamajjhe nisīdiya: /
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_24.12 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_24.13 //


[page 090]
90 BUDDHAVAṂSO

Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_24.14 //
Sabbaññutaṃ gavesanto dānaṃ datvā nar'; uttame /
ohāyāhaṃ mahārajjaṃ pabbajiṃ jinasantike // Bv_24.15 //
Nagaraṃ Sobhavatī nāma Sobho nāmāsi khattiyo /
vasati tattha nagare sambuddhassa mahākulaṃ // Bv_24.16 //
Brāhmaṇo Yaññadatto ca āsi buddhassa so pitā /
Uttarā nāma janikā Koṇāgamanassa satthuno // Bv_24.17 //
Tīṇi vassasahassāni agāraṃ ajjha so vasi /
Tusita-Santusita-Santuṭṭhā tayo pasāda-m-uttamā // Bv_24.18 //
Anūnasoḷasasahassāni nāriyo samalaṅkatā /
Rucigattā nāma nārī Satthavāho nāma atrajo // Bv_24.19 //
Nimitte caturo disvā hatthiyānena nikkhami /
chamāsaṃ padhānacāraṃ acarī puris'; uttamo // Bv_24.20 //
Brahmunā yācito santo Koṇāgamano nāyako /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_24.21 //
Bhiyyaso Uttaro nāma ahesuṃ aggasāvakā /
Sotthijo nām'; upaṭṭhāko Koṇāgamanassa satthuno // Bv_24.22 //
Samuddā Uttarā c'; eva ahesuṃ aggasāvikā /
bodhi tassa bhagavato udumbaro 'ti vuccati // Bv_24.23 //
Uggo ca Somadevo ca ahesuṃ agg'; upaṭṭhakā /
Sīvalā c'; eva Sāmā ca ahesuṃ agg'; upaṭṭhikā // Bv_24.24 //
Uccattanena so buddho tiṃsahatthasammuggato /
ukkāmukhe yathā kambu evaṃ raṃsīhi maṇḍito // Bv_24.25 //
Tiṃsavassasahassānī āyu buddhassa tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_24.26 //
Dhammacetiṃ samussitvā dhammadussavibhūsitaṃ /
dhammapupphaguḷaṃ katvā nibbuto so sasāvako // Bv_24.27 //
Mahāvilāso tassa jano siridhammappakāsano /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_24.28 //


[page 091]
KOṆĀGAMANABUDDHAVAṂSO 91

Koṇāgamano sambuddho Pabbatārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_24.29 //
Koṇāgamanassa bhagavato vaṃso tevīsatimo


[page 092]
92
XXV -- KASSAPABUDDHAVAṂSO
Koṇāgamanassa aparena sambuddho dvipad'; uttamo /
Kassapo nāma nāmena dhammarājā pabhaṅkaro // Bv_25.1 //
Sañchaḍḍitaṃ kulamūlaṃ bahūnaṃ pānabhojanaṃ /
datvāna yācake dānaṃ pūrayitvāna mānasaṃ /
usabho va ālakaṃ bhetvā patto sambodhim-uttamaṃ // Bv_25.2 //
Dhammacakkappavattente Kassape lokanāyake /
vīsatikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_25.3 //
Catumāsaṃ yadā buddho loke carati cārikaṃ /
dasakoṭisahassānaṃ dutiyābhisamayo ahu // Bv_25.4 //
Yamakaṃ vikubbanaṃ katvā ñāṇadhātum-pakittayi /
pañcakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_25.5 //
Sudhammadevapure ramme tattha dhammaṃ pakāsayi /
tīṇī koṭisahassānaṃ devānaṃ bodhayī jino // Bv_25.6 //
Naradevassa yakkhassa apare dhammadesane /
etesānaṃ abhisamayā gaṇanāto asaṅkhiyā // Bv_25.7 //
Tassāpi devadevassa eko āsi samāgamo /
khīṇasavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_25.8 //
Vīsatibhikkhusahassānaṃ tadā āsi samāgamo /
atikkantabhavakantānaṃ hirisīlena tādinaṃ // Bv_25.9 //
Ahaṃ tadā māṇavako Jotipālo 'ti vissuto /
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_25.10 //
Lakkhaṇe itihāse ca sadhamme pāramiṅgato /
bhumm'; antalikkhe kusalo katavijjo anāvayo // Bv_25.11 //
Kassapassa bhagavato Ghaṭīkāro nām'; upaṭṭhako /
sagāravo sappatisso nibbuto tatiye phale // Bv_25.12 //
Ādāya maṃ Ghaṭīkāro upagañchi Kassapaṃ jinaṃ /
tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike // Bv_25.13 //


[page 093]
KASSAPABUDDHAVAṂSO 93

Āraddhaviriyo hutvā vattāvattesu kovido /
na kvāpi parihāyāmi pūremi jinasāsanaṃ // Bv_25.14 //
Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_25.15 //
Mama acchariyaṃ disvā so pi buddho viyākari: /
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_25.16 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_25.17 //
Ajapālarukkhamūle nisīditvā tathāgato /
tattha pāyasam-paggayha Nerañjaram-upehiti // Bv_25.18 //
Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya /
paṭiyattavaramaggena bodhimaṇḍam-upehiti // Bv_25.19 //
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ nar'; uttamo /
aparājitaṭhānamhi bodhipallaṅka-m-uttame /
pallaṅkena nisīditvā bujjhissati mahāyaso // Bv_25.20 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_25.21 //
Anāsavā vītarāgā santacittā samāhitā /
Kolito Upatisso ca aggā hessanti sāvakā // Bv_25.22 //
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ jinaṃ /
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_25.23 //
Anāsavā vītarāgā santacittā samāhitā /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_25.24 //
Citto ca Hatthāḷavako aggā hessant'; upaṭṭhakā /
Nandamātā Uttarā ca aggā hessant'; upaṭṭhikā // Bv_25.25 //
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū: buddhabīj'; aṅkuro ayaṃ // Bv_25.26 //
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca /
katañjalī namassanti dasasahassī sadevakā: // Bv_25.27 //
Yad'; imassa lokanāthassa virajjhissāma sāsanaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.28 //


[page 094]
94 BUDDHAVAṂSO

Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya /
heṭṭhā titthe gahetvāna uttaranti mahānadiṃ, // Bv_25.29 //
Evam-eva mayaṃ sabbe yadi muñcām'; imaṃ jinaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.30 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_25.31 //
Evaṃ ahaṃ saṃsaritvā parivajjento anācaraṃ /
dukkarañ ca kataṃ mayhaṃ bodhiyā yeva kāraṇā // Bv_25.32 //
Nagaraṃ Bārāṇasī nāma Kikī nām'; āsi khattiyo /
vasati tattha nagare sambuddhassa mahākulaṃ // Bv_25.33 //
Brāhmaṇo Brahmadatato ca āsi buddhassa so pitā /
Dhanavatī nāma janikā Kassapassa mahesino // Bv_25.34 //
Duve vassasahassāni agāraṃ ajjha so vasi /
Haṃso Yaso Sirinando tayo pasāda-m-uttamā // Bv_25.35 //
Tisoḷasasahassāni nāriyo samalaṅkatā /
Sunandā nāma sā nārī Vijitaseno nāma atrajo // Bv_25.36 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ acarī puris'; uttamo // Bv_25.37 //
Brahmunā yācito santo Kassapo lokanāyako /
vatti cakkaṃ mahāvīro migadāye nar'; uttamo // Bv_25.38 //
Tisso ca Bhāradvājo ca ahesuṃ aggasāvakā /
Sabbamitto upaṭṭhāko Kassapassa mahesino // Bv_25.39 //
Anulā ca Uruvelā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato nigrodho 'ti pavuccati // Bv_25.40 //
Sumaṅgalo Ghaṭikāro ca ahesuṃ agg'; upaṭṭhakā /
Vijitasenā ca Bhaddā ca ahesuṃ agg'; upaṭṭhikā // Bv_25.41 //
Uccattanena so buddho vīsatiratanam-uggato /
vijjulaṭṭhī va ākāse cando va gahapūrito // Bv_25.42 //
Vīsativassasahassāni āyu tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_25.43 //


[page 095]
KASSAPABUDDHAVAṂSO 95

Dhammataḷākaṃ māpetvā sīlaṃ datvā vilepanaṃ /
dhammadussaṃ nivāsetvā dhammamālaṃ virājiya, // Bv_25.44 //
Dhammavimalam-ādāsaṃ ṭhapayitvā mahājane: /
keci nibbānaṃ patthentā passantu me alaṅkaraṃ // Bv_25.45 //
Sīlakañcukaṃ datvāna jhānakavacavammitaṃ /
dhammacammaṃ pārupitvā datvā sannāham-uttamaṃ, // Bv_25.46 //
Satiphalakaṃ datvāna tikhiṇañāṇakuntimaṃ /
dhammakhaggavaraṃ datvā sīlasaṃsaggamaddanaṃ, // Bv_25.47 //
Tevijjābhūsanaṃ datvā āvelaṃ caturo phale /
chaḷabhiññābharaṇaṃ datvā dhammapupphapilandhanaṃ, // Bv_25.48 //
Saddhammapaṇḍaraṃ chattaṃ datvā pāpanivāraṇaṃ /
māpetvā abhayaṃ pupphaṃ nibbuto so sasāvako // Bv_25.49 //
Eso hi sammāsambuddho appameyyo durāsado /
eso hi dhammaratano svākkhāto ehipassiko // Bv_25.50 //
Eso hi saṅgharatano suppaṭipanno anuttaro /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhāra // Bv_25.51 //
Mahākassapo jino satthā Setavyārāmamhi nibbuto /
tatth'; eva tassa jinathūpo yojan'; ubbedha-m-uggato ti // Bv_25.52 //
Kassapassa bhagavato vaṃso catuvīsatimo


[page 096]
96 Blank Page. [96]



[page 097]
97
XXVI -- GOTAMABUDDHAVAṂSO
Aham-etarahi sambuddho Gotamo Sakyavaḍḍhano /
padhānaṃ padahitvāna patto sambodhim-uttamaṃ // Bv_26.1 //
Brahmunā yācito santo dhammacakkaṃ pavattayiṃ /
aṭṭhārasannaṃ koṭīnaṃ paṭhamābhisamayo ahu // Bv_26.2 //
Tato parañca desente naradevasamāgame /
gaṇanāya na vattabbo dutiyābhisamayo ahu // Bv_26.3 //
Idh'; evāham-etarahi ovadiṃ mama atrajaṃ, /
gaṇanāya na vattabbo tatiyābhisamayo ahu // Bv_26.4 //
Eko'; va sannipāto me sāvakānaṃ mahesinaṃ /
aḍḍhateḷasasatānaṃ bhikkhūn'; āsi samāgamo // Bv_26.5 //
Virocamāno vimalo bhikkhusaṅghassa majjhato /
dadāmi patthitaṃ sabbaṃ maṇī va sabbakāmado // Bv_26.6 //
Phalam-ākaṅkhamānānaṃ bhavacchandajahesinaṃ /
catusaccaṃ pakāsesiṃ anukampāya pāṇinaṃ // Bv_26.7 //
Dasavīsasahassānaṃ dhammābhisamayo ahu /
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_26.8 //
Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ suphullitaṃ /
idha mayhaṃ Sakyamunino sāsanaṃ suvisodhitaṃ // Bv_26.9 //
Anāsavā vītarāgā santacittā samāhitā /
bhikkhū nekasatā sabbe parivārenti maṃ sadā // Bv_26.10 //
Idāni ye etarahi jahanti mānusaṃ bhavaṃ /
appattamānasā sekhā te bhikkhū viññugarahitā // Bv_26.11 //
Ariy'; añjasaṃ thomayantā sadā dhammaratā janā /
bujjhissanti satimanto saṃsārasaritā narā // Bv_26.12 //
Nagaraṃ Kapilavatthu me rājā Suddhodano pitā /
mayhaṃ janettikā mātā Māyādevī 'ti vuccati // Bv_26.13 //


[page 098]
98 BUDDHAVAṂSO

Ekūnatiṃsavassani agāraṃ ajjhahaṃ vasiṃ /
Rammo Surammo Subhako tayo pāsāda-m-uttamā // Bv_26.14 //
Cattārīsasahassāni nāriyo samalaṅkatā /
Bhaddakaccā nāma nārī Rāhulo nāma atrajo // Bv_26.15 //
Nimitte caturo disvā assayānena nikkhamiṃ /
chabbassaṃ padhānacāraṃ acariṃ dukkaraṃ ahaṃ // Bv_26.16 //
Bārāṇasī Isipatane cakkaṃ pavattitaṃ mayā /
ahaṃ Gotamasambuddho saraṇaṃ sabbapāṇinaṃ // Bv_26.17 //
Kolito Upatisso ca dve bhikkhū aggasāvakā /
Ānando nām'; upaṭṭhāko santikāvacaro mama // Bv_26.18 //
Khemā Uppalavaṇṇā ca bhikkhunī aggasāvikā /
Citto ca Hatthāḷavako agg'; upaṭṭhāk'; upāsakā // Bv_26.19 //
Nandamātā ca Uttarā agg'; upaṭṭhik'; upāsikā /
ahaṃ assatthamūlamhi patto sambodhim-uttamaṃ // Bv_26.20 //
Byāmappabhā sadā mayhaṃ soḷasahattham-uggatā /
appaṃ vassasataṃ āyu idān'; etarahi vijjati // Bv_26.21 //
Tāvatā tiṭṭhamāno'; haṃ tāremi janataṃ bahuṃ /
ṭhapayitvāna dhamm'; ukkaṃ pacchimaṃ janabodhanaṃ // Bv_26.22 //
Aham pi na cirass'; eva saddhiṃ sāvakasaṅghato /
idh'; eva parinibbissaṃ aggīvāhārasaṅkhayā; // Bv_26.23 //
Tāni ca atulatejāni imāni ca dasa balāni /
ayañca guṇavaradeho dvattiṃsalakkhaṇācito // Bv_26.24 //
Dasadisā pabhāsetvā sataraṃsīva chappabhā /
sabbā samantarahessanti nanu rittā sabbasaṅkhārā 'ti // Bv_26.25 //
Gotamassa bhagavato vaṃso pañcavīsatimo


[page 099]
Blank Page. [99] 99



[page 100]
100
XXVII -- PAKIṆṆAKAKATHĀ
Aparimeyye ito kappe caturo āsuṃ vināyakā /
Taṇhaṅkaro Medhaṅkaro atho pi Saraṇaṅkaro /
Dīpaṅkaro ca sambuddho ekakappamhi te jinā // Bv_27.1 //
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako /
eko va ekakappamhi tāresi janataṃ bahuṃ // Bv_27.2 //
Dīpaṅkarassa bhagavato Koṇḍaññassa ca satthuno /
etesaṃ antarā kappā gaṇanāto asaṅkhiyā // Bv_27.3 //
Koṇḍaññassa aparena Maṅgalo nāma nāyako /
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.4 //
Maṅgalo ca Sumano ca Revato Sobhito muni /
te pi buddhā ekakappe cakkhumanto pabhaṅkarā // Bv_27.5 //
Sobhitassa aparena Anomadassī mahāyaso /
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.6 //
Anomadassī Padumo Nārado cāpi nāyako /
te pi buddhā ekakappe tam'; antakārakā munī // Bv_27.7 //
Nāradassa aparena Padumuttaro nāma nāyako /
ekakappamhi uppanno tāresi janataṃ bahuṃ // Bv_27.8 //
Nāradassa bhagavato Padumuttarassa satthuno /
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.9 //
Kappasatasahassamhi eko āsi mahāmuni /
Padumuttaro lokavidū āhutīnaṃ paṭiggaho // Bv_27.10 //
Tiṃsakappasasahassamhi duve āsuṃ vināyakā /
Sumedho ca Sujāto ca oraso Padumuttarā // Bv_27.11 //
Aṭṭhārase kappasate tayo āsuṃ vināyakā /
Piyadassī Atthadassī Dhammadassī ca nāyakā // Bv_27.12 //
Oraso ca Sujātassa sambuddhā dvipad'; uttamā /
ekakappamhi sambuddhā loke appaṭipuggalā // Bv_27.13 //
Catunavute ito kappe eko āsi mahāmuni /
Siddhattho so lokavidū sallakatto anuttaro // Bv_27.14 //


[page 101]
PAKIṆṆAKAKATHĀ 101

Dvenavute ito kappe duve āsuṃ vināyakā /
Tisso Phusso ca sambuddhā asamā appaṭipuggalā // Bv_27.15 //
Ekanavute ito kappe Vipassī nāma nāyako /
so pi buddho kāruṇiko satte mocesi bandhanā // Bv_27.16 //
Ekatiṃse ito kappe duve āsuṃ vināyakā /
Sikhī ca Vessabhū c'; eva asamā appaṭipuggalā // Bv_27.17 //
Imamhi Bhaddake kappe tayo āsuṃ vināyakā /
Kakusandho Koṇāgamano Kassapo cāpi nāyako // Bv_27.18 //
Aham-etarahi sambuddho Metteyyo cāpi hessati /
ete p'; ime pañca buddhā dhīrā lokānukampakā // Bv_27.19 //
Etesaṃ dhammarājūnaṃ aññesaṃ nekakoṭinaṃ /
ācikkhitvāna taṃ maggaṃ nibbutā te sasāvakā ti // Bv_27.20 //
Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ


[page 102]
102 XXVIII -- DHĀTUBHĀJANIYAKATHĀ

Mahāgotamo jinavaro Kusinārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_28.1 //
Eko Ajātasattussa eko Vesāliyā pure /
eko Kapilavatthumhi eko ca Allakappake, // Bv_28.2 //
Eko ca Rāmagāmamhi eko ca Veṭhadīpake /
eko Pāveyyake Malle eko ca Kusinārake // Bv_28.3 //
Kumbhassa thūpaṃ kāresi brāhmaṇo Doṇasavhayo /
Aṅgārathūpaṃ kāresuṃ Moriyā tuṭṭhamānasā // Bv_28.4 //
Aṭṭha sārīrikā thūpā navamo Kumbhacetiyo /
Aṅgārathūpo dasamo tadā yeva patiṭṭhito // Bv_28.5 //
Ekā dāṭhā Tidasapure ekā Nāgapure ahu /
ekā Gandhāravisaye ekā Kāliṅgarājino // Bv_28.6 //
Cattāḷīsasamā dantā kesā lomā ca sabbaso /
devā hariṃsu ek'; ekaṃ cakkavāḷaparamparā // Bv_28.7 //
Vajirāyaṃ bhagavato patto daṇḍañca cīvaraṃ /
nivāsanaṃ Kusaghare paccattharaṇaṃ Kapilavhaye // Bv_28.8 //
Pāṭaliputtanagare karakaṃ kāyabandhanaṃ /
Campāyaṃ udakasāṭikā uṇṇalomañca Kosale, // Bv_28.9 //
Kāsāvañca brahmaloke veṭhanaṃ Tidase pure /
Pāsāṇake padaṃ seṭṭhaṃ yañcāpi accutippadaṃ /
nisīdanaṃ Avantipure Raṭṭhe attharaṇaṃ tadā // Bv_28.10 //
Araṇī ca Mithilāyaṃ Videhe parissāvanaṃ /
vāsisūcigharañcāpi Indapatte pure tadā // Bv_28.11 //
Parikkhāram-avasesaṃ janapade Aparantake /
paribhuttañca muninā akaṃsu manujā tadā // Bv_28.12 //
Dhātuvitthārikaṃ āsi Gotamassa mahesino /
pāṇīnam-anukampāya āhu porāṇikā tadā ti // Bv_28.13 //
Dhātubhājaniyakathā niṭṭhitā
Buddhavaṃso niṭṭhito