Buddhavamsa Based on the new ed. by N. A. Jayawickrama: Buddhavaüsa and Cariyāpiņaka, London : Pali Text Society 1974 (PTS Text Series, 166). Input by the Dhammakaya Foundation, Thailand, 1989-1996 NOTICE This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015. This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. These files are provided by courtesy of the Pali Text Society for scholarly purposes only. In principle they represent a digital edition (without revision or correction) of the printed editions of the complete set of Pali canonical texts published by the PTS. While they have been subject to a process of checking, it should not be assumed that there is no divergence from the printed editions and it is strongly recommended that they are checked against the printed editions before quoting. PLAIN TEXT VERSION (In order to fascilitate word search, all annotations have been remove, and the line breaks of the printed edition have been converted into floating text.) #<...># = BOLD %<...>% = ITALICS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ #<[page 001]># 1 Namo tassa bhagavato arahato sammāsambuddhassa. BUDDHAVAũSO I -- RATANACAđKAMANAKAöôAũ Brahmā ca lokādhipatã Sahampatã kata¤jalã anadhivaraü ayācatha: / santãdha sattā apparajakkhajātikā, desehi dhammaü anukamp' imaü pajaü // Bv_1.1 // Sampannavijjācaraõassa tādino jutindharass' antimadehadhārino / tathāgatass' appaņipuggalassa uppajji kāru¤¤atā sabbasatte // Bv_1.2 // Na h' ete jānanti sadevamānusā buddho ayaü kãdisako nar' uttamo / iddhibalaü pa¤¤ābala¤ca kãdisaü buddhabalaü lokahitassa kãdisaü // Bv_1.3 // Na h' ete jānanti sadevamānusā buddho ayaü ãdisako nar' uttamo / iddhibalaü pa¤¤ābala¤ca ãdisaü buddhabalaü lokahitassa ãdisaü // Bv_1.4 // Handāhaü dassayissāmi buddhabalaü anuttaraü / caīkamaü māpayissāmi nabhe ratanamaõķitaü // Bv_1.5 // Bhummā Mahārājika-Tāvatiüsā Yāmā ca devā Tusitā ca Nimmitā / Paranimmitā ye pi ca Brahmakāyikā ānanditā vipulam-akaüsu ghosaü // Bv_1.6 // Obhāsitā ca paņhavã sadevakā puthå ca lok' antarikā asaüvutā, / tamo ca tibbo vihato tadā ahå disvāna accherakaü pāņihãraü // Bv_1.7 // #<[page 002]># %<2 BUDDHAVAũSO>% Sadevagandhabbamanussarakkhase ābhā uëārā vipulā ajāyatha / imasmiü loke parasmiü cobhayasmiü adho ca uddhaü tiriya¤ca vitthataü // Bv_1.8 // Satt' uttamo anadhivaro vināyako satthā ahå devamanussapåjito / mahānubhāvo satapu¤¤alakkhaõo dassesi accherakaü pāņihãraü // Bv_1.9 // So yācito devavarena cakkhumā atthaü samekkhitva tadā nar' uttamo / caīkamaü tattha māpayi lokanāyako suniņņhitaü sabbaratananimmitaü // Bv_1.10 // Iddhã ca ādesanā' nusāsanã tipāņihãre bhagavā vasã ahu / caīkamaü māpayi lokanāyako suniņņhitaü sabbaratananimmitaü // Bv_1.11 // Dasasahassãlokadhātuyā Sinerupabbat' uttame / thambhe va dassesi paņipāņiyā caīkame ratanāmaye // Bv_1.12 // Dasasahassã atikkamma caīkamaü māpayã jino / sabbasovaõõamayā passe caīkame ratanāmaye // Bv_1.13 // Tulāsaīghāņānuvaggā sovaõõaphalak' atthatā / vedikā sabbasovaõõā d-ubhatopassesu nimmitā // Bv_1.14 // Maõimuttāvālukākiõõā nimmitā ratanāmayā / obhāseti disā sabbā sataraüsã va uggato // Bv_1.15 // Tasmiü caīkamane dhãro dvattiüsavaralakkhaõo / virocamāno sambuddho caīkame caīkamã jino // Bv_1.16 // Dibbaü mandāravaü pupphaü padumaü pāricchattakaü / caīkamane okiranti sabbe devā samāgatā // Bv_1.17 // Passanti taü devasaīghā dasasahassã pamoditā / namassamānā nipatanti tuņņhahaņņhā pamoditā // Bv_1.18 // Tāvatiüsā ca Yāmā ca Tusitā cāpi devatā / Nimmāõaratino devā ye devā Vasavattino / udaggacittā sumanā passanti lokanāyakaü // Bv_1.19 // #<[page 003]># %< RATANACAđKAMANAKAöôAM 3>% Sadevagandhabbamanussarakkhasā nāgā supaõõā athavāpi kinnarā / passanti taü lokahitānukampakaü nabhe va accuggatacandamaõķalaü // Bv_1.20 // âbhassarā Subhakiõhā Vehapphalā Akaniņņhā ca devatā / susuddhasukkavatthavasanā tiņņhanti pa¤jalãkatā // Bv_1.21 // Mu¤canti pupphaü pana pa¤cavaõõikaü mandāravaü candanacuõõamissitaü / bhamenti celāni ca ambare tadā aho jino lokahitānukampako // Bv_1.22 // Tuvaü satthā ca ketå ca dhajo yåpo ca pāõinaü / parāyano patiņņhā ca dãpo ca dvipad' uttamo // Bv_1.23 // Dasasahassã- lokadhātuyā devatāyo mah' iddhikā / parivāretvā namassanti tuņņhahaņņhā pamoditā // Bv_1.24 // Devatā devaka¤¤ā ca pasannā tuņņhamānasā / pa¤cavaõõikapupphehi påjayanti narāsabhaü // Bv_1.25 // Passanti taü devasaīghā pasannā tuņņhamānasā / pa¤cavaõõikapupphehi påjayanti narāsabhaü // Bv_1.26 // Aho acchariyaü loke abbhutaü lomahaüsanaü / na-m-edisaü bhåtapubbaü accheraü lomahaüsanaü // Bv_1.27 // Sakaüsakamhi bhavane nisãditvāna devatā / hasanti mahāhasitaü disvan' accherakaü nabhe // Bv_1.28 // âkasaņņhā ca bhummaņņhā tiõapanthanivāsino / kata¤jalã namassanti tuņņhahaņņhā pamoditā // Bv_1.29 // Ye pi dãghāyukā nāgā pu¤¤avanto mah' iddhikā / pamoditā namassanti påjayanti nar' uttamaü // Bv_1.30 // Saīgãtiyo pavattenti ambare anil' a¤jase / cammanaddhāni vādenti disvan' accherakaü nabhe // Bv_1.31 // Saīkhā ca paõavā c' eva atho pi ķiõķimā bahå / antalikkhasmi vajjenti disvān' accherakaü nabhe // Bv_1.32 // Abbhuto vata no ajja uppajji lomahaüsano / dhuvam-atthasiddhiü labhāma khaõo no paņipādito // Bv_1.33 // #<[page 004]># %<4 BUDDHAVAũSO>% Buddho 'ti tesaü sutvāna pãti uppajji tāvade / buddho buddho 'ti kathayantā tiņņhanti pa¤jalãkatā // Bv_1.34 // Hiükāraü sādhukāra¤ca ukkuņņhiü sampasādanaü / pajā vividhā gagane vattenti pa¤jalãkatā // Bv_1.35 // Gāyanti selenti ca vādayanti ca bhujāni poņhenti ca naccayanti ca / mu¤canti pupphaü pana pa¤cavaõõikaü mandāravaü candanacuõõamissitaü // Bv_1.36 // Yathā tuyhaü mahāvãra pādesu cakkalakkhaõaü / dhajavajirapatākā vaķķhamān' aīkusācitaü, // Bv_1.37 // Råpe sãle samādhimhi pa¤¤āya ca asādiso / vimuttiyā asamasamo dhammacakkappavattane // Bv_1.38 // Dasanāgabalaü kāye tuyhaü pākatikaü balaü / iddhibalena asamo dhammacakkappavattane // Bv_1.39 // Evaü sabbaguõopetaü sabbaīgasamupāgataü / mahāmuniü kāruõikaü lokanāthaü namassatha // Bv_1.40 // Abhivādanaü thomana¤ca vandana¤ca pasaüsanaü / namassana¤ca påja¤ca sabbaü arahasã tuvaü // Bv_1.41 // Ye keci loke vandaneyyā vandanaü arahanti ye / sabbaseņņho mahāvãra, sadiso te na vijjati // Bv_1.42 // Sāriputto mahāpa¤¤o samādhijjhānakovido / Gijjhakåņe ņhito yeva passati lokanāyakaü // Bv_1.43 // Suphullaü sālarājaü va candaü va gagane yathā / majjhantike va suriyaü oloketi narāsabhaü // Bv_1.44 // Jalantaü dãparukkhaü va taruõasuriyaü va uggataü / byāmappabhānura¤jitaü dhãraü passati nāyakaü // Bv_1.45 // Pa¤cannaü bhikkhusatānaü katakiccāna tādinaü / khãõasavānaü vimalānaü khaõena sannipātayã // Bv_1.46 // Lokappasādanaü nāma pāņihãraü nidassayã / amhe pi tattha gamissāma, vandissāma mayaü jinaü // Bv_1.47 // Etha sabbe samāgantvā pucchissāma mayaü jinaü / kaīkhaü vinodayissāma passitvā lokanāyakaü // Bv_1.48 // #<[page 005]># %< RATANACAđKAMANAKAöôAũ 5>% Sādhå 'ti te paņissutvā nipakā saüvut' indriyā / pattacãvaram-ādāya taramānā upāgamuü // Bv_1.49 // Khãõāsavehi vimalehi dantehi uttame dame / Sāriputto mahāpa¤¤o iddhiyā upasaīkamã // Bv_1.50 // Tehi bhikkhåhi parivuto Sāriputto mahāgaõã / jalanto devo va gagane iddhiyā upasaīkamã // Bv_1.51 // Ukkāsita¤ca khipitaü ajjhupekkhiya subbatā / sagāravā sappatissā sambuddhaü upasaīkamuü // Bv_1.52 // Upasaīkamitvā passanti sayambhuü lokanāyakaü / nabhe accuggataü dhãraü candaü va gagane yathā // Bv_1.53 // Jalantaü dãparukkhaü va vijjå va gagane yathā / majjhantike va suriyaü passanti lokanāyakaü // Bv_1.54 // Pa¤ca bhikkhusatā sabbe passanti lokanāyakaü / rahadam-iva vippasannaü suphullaü padumaü yathā // Bv_1.55 // A¤jaliü paggahetvāna tuņņhahaņņhā pamoditā / namassamānā nipatanti satthuno cakkalakkhaõe // Bv_1.56 // Sāriputto mahāpa¤¤o koraõķasamasādiso / samādhijjhānakusalo vandatã lokanāyakaü // Bv_1.57 // Gajjitā kālamegho va nãl' uppalasamasādiso / iddhibalena asamo Moggallāno mah' iddhiko // Bv_1.58 // Mahākassapo pi ca thero uttattakanakasannibho / dhutaguõe agganikkhitto thomito satthuvaõõito // Bv_1.59 // Dibbacakkhånaü yo aggo Anuruddho mahāgaõã / ¤ātiseņņho bhagavato avidåre va tiņņhati // Bv_1.60 // âpatti-anāpattiyā satekicchāya kovido / vinaye agganikkhitto Upāli satthuvaõõito // Bv_1.61 // Sukhumanipuõ' atthapaņividdho kathikānaü pavaro gaõã / isi Mantāniyā putto Puõõo nāmā 'ti vissuto // Bv_1.62 // Etesaü cittam-a¤¤āya opammakusalo muni / kaīkhacchedo mahāvãro kathesi attano guõaü // Bv_1.63 // #<[page 006]># %<6 BUDDHAVAũSO>% Cattāro te asaīkheyyā koņi yesaü na ¤āyati / sattakāyo ca ākāso cakkavāëā c' anantakā, / Buddha¤āõaü appameyyaü na sakkā ete vijānituü // Bv_1.64 // Kim-etaü acchariyaü loke yaü me iddhivikubbanaü / a¤¤e bahå acchariyā abbhutā lomahaüsanā // Bv_1.65 // Yadā' haü Tusite kāye Santusito nām' ahaü tadā / dasasahassã samāgamma yācanti pa¤jalã mamaü // Bv_1.66 // Kālo deva mahāvãra, uppajja mātukucchiyaü / sadevakaü tārayanto bujjhassu amataü padaü // Bv_1.67 // Tusitā kāyā cavitvāna yadā okkami kucchiyaü / dasasahassã lokadhātu kampittha dharaõã tadā // Bv_1.68 // Yadā' haü mātukucchito sampajāno va nikkhamiü / sādhukāraü pavattentã dasasahassã pakampatha // Bv_1.69 // Okkanti me samo n' atthi jātito abhinikkhame / sambodhiyaü ahaü seņņho dhammacakkappavattane // Bv_1.70 // Aho acchariyaü loke buddhānaü guõamahantatā / dasasahassã lokadhātu chappakāraü pakampatha // Bv_1.71 // Obhāso ca mahā āsi accheraü lomahaüsanaü / bhagavā ca tamhi samaye lokajeņņho narāsabho // Bv_1.72 // Sadevakaü dassayanto iddhiyā caīkamã jino / caīkame caīkamanto va kathesi lokanāyako, / antarā na nivatteti catuhatthe caīkame yathā // Bv_1.73 // Sāriputto mahāpa¤¤o samādhijjhānakovido / pa¤¤āya pāramippatto pucchati lokanāyakaü: // Bv_1.74 // Kãdiso te mahāvãra abhinãhāro nar' uttama / kamhi kāle tayā dhãra pattitā bodhi-m-uttamā // Bv_1.75 // Dānaü sãla¤ca nekkhammaü pa¤¤āviriya¤ca kãdisaü / khanti-saccam-adhiņņhānaü mett' upekkhā ca kãdisā // Bv_1.76 // Dasapāramã tayā dhãra kãdisā lokanāyaka / kathaü upapāramã puõõā param' atthapāramã kathaü // Bv_1.77 // Tassa puņņho viyākāsi karavãkamadhuraīgiro / nibbāpayanto hadayaü hāsayanto sadevakaü // Bv_1.78 // #<[page 007]># %< RATANACAđKAMANAKAöôAũ 7>% Atãtabuddhānaü jinānaü desitaü nikãëitaü buddhaparamparāgataü / pubbenivāsānugatāya buddhiyā pakāsayã lokahitaü sadevake // Bv_1.79 // Pãtipāmojjajananaü sokasallavinodanaü / sabbasampattipaņilābhaü cittãkatvā suõātha me // Bv_1.80 // Madanimmadanaü sokanudaü saüsāraparimocanaü / sabbadukkhakkhayaü maggaü sakkaccaü paņipajjathā 'ti // Bv_1.81 // Ratanacaīkamanakaõķaü niņņhitaü #<[page 008]># %<8>% #<[page 009]># %< 9>% II -- DäPAđKARABUDDHAVAũSO Kappe ca satasahasse ca caturo ca asaīkhiye / Amaraü nāma nagaraü dassaneyyaü manoramaü // Bv_2.1 // Dasahi saddehi avivittaü annapānasamāyutaü / hatthisaddaü assasaddaü bherisaīkharathāni ca / khādatha pivaca c' eva annapānena ghositaü // Bv_2.2 // Nagaraü sabbaīgasampannaü sabbakammam-upāgataü / sattaratanasampannaü nānājanasamākulaü / samiddhaü devanagaraü va āvāsaü pu¤¤akamminaü // Bv_2.3 // Nagare Amaravatiyā Sumedho nāma brāhmaõo / anekakoņisannicayo pahåtadhanadha¤¤avā // Bv_2.4 // Ajjhāyako mantadharo tiõõaü vedāna pāragå / lakkhaõe itihāse ca sadhamme pāramiü gato // Bv_2.5 // Rahogato nisãditvā evaü cintes' ahaü tadā: / dukkho punabbhavo nāma sarãrassa ca bhedanaü, // Bv_2.6 // Jātidhammo jarādhammo vyādhidhammo c' ahaü tadā / ajaraü amaraü khemaü pariyesissāmi nibbutiü // Bv_2.7 // Yannån' imaü påtikāyaü nānākuõapapåritaü / chaķķayitvāna gaccheyyaü anapekkho anatthiko // Bv_2.8 // Atthi hehiti so maggo na so sakkā na hetuye / pariyesissāmi taü maggaü bhavato parimuttiyā // Bv_2.9 // Yathā pi dukkhe vijjante sukhaü nāma pi vijjati / evaü bhave vijjamāne vibhavo p' icchitabbako // Bv_2.10 // Yathā pi uõhe vijjante aparaü vijjati sãtalaü / evaü tividhaggi vijjante nibbānaü icchitabbakaü // Bv_2.11 // Yathā pi pāpe vijjante kalyāõam-api vijjati / evam-eva jāti vijjante ajātim-p' icchitabbakaü // Bv_2.12 // Yathā gåthagato puriso taëākaü disvāna påritaü / na gavesati taü taëākaü na doso taëākassa so, // Bv_2.13 // #<[page 010]># %<10 BUDDHAVAũSO>% Evaü kilesamaladhove vijjante amatantale / na gavesati taü taëākaü na doso amatantale // Bv_2.14 // Yathā arãhi pariruddho vijjante gamane pathe / na palāyati so puriso na doso a¤jasassa so, // Bv_2.15 // Evaü kilesapariruddho vijjamāne sive pathe / na gavesati taü maggaü na doso siva-m-a¤jase // Bv_2.16 // Yathā pi vyādhito puriso vijjamāne tikicchake / na tikicchāpeti taü vyādhiü na doso so tikicchake, // Bv_2.17 // Evaü kilesavyādhãhi dukkhito paripãëito / na gavesati taü ācariyaü na doso so vināyake // Bv_2.18 // Yathā pi kuõapaü puriso kaõņhe baddhaü jigucchiya / mocayitvāna gaccheyya sukhã serã sayaüvasã, // Bv_2.19 // Tath' ev' imaü påtikāyaü nānākuõapasa¤cayaü / chaķķayitvāna gaccheyyaü anapekkho anatthiko // Bv_2.20 // Yathā uccāraņhānamhi karãsaü naranāriyo / chaķķayitvāna gacchanti anapekkhā anatthikā, // Bv_2.21 // Evam-evāham-imaü kāyaü nānākuõapapåritaü / chaķķayitvāna gacchissaü vaccaü katvā yathā kuņiü // Bv_2.22 // Yathā pi jajjaraü nāvaü paluggaü udakagāhiniü / sāmã chaķķetvā gacchanti anapekkhā anatthikā, // Bv_2.23 // Evam-evāham-imaü kāyaü navacchiddaü dhuvassavaü / chaķķayitvāna gacchissaü chinnanāvaü va sāmikā // Bv_2.24 // Yathā pi puriso corehi gacchanto bhaõķam-ādiya / bhaõķacchedabhayaü disvā chaķķayitvāna gacchati, // Bv_2.25 // Evam-evam-ayaü kāyo mahācorasamo viya / pahāy' imaü gamissāmi kusalacchedanā bhayā 'ti // Bv_2.26 // Evāhaü cintayitvāna nekakoņisataü dhanaü / nāthānāthānaü datvāna Himavantam-upāgamiü // Bv_2.27 // Himavantassāvidåre Dhammako nāma pabbato / assamo sukato mayhaü paõõasālā sumāpitā // Bv_2.28 // Caīkamaü tattha māpesiü pa¤cadosavivajjitaü / aņņhaguõasamåpetaü abhi¤¤ābalam-āhariü // Bv_2.29 // #<[page 011]># %< DäPAđKARABUDDHAVAũSO 11>% Sāņakaü pajahiü tattha navadosam-upāgataü / vākacãraü nivāsesiü dvādasaguõ' upāgataü // Bv_2.30 // Aņņhadosasamākiõõaü pajahiü paõõasālakaü / upāgamiü rukkhamålaü guõe dasah' upāgataü // Bv_2.31 // Vāpitaü ropitaü dha¤¤aü pajahiü niravasesato / anekaguõasampannaü pavattaphalam-ādiyiü // Bv_2.32 // Tattha padhānaü padahiü nisajjaņņhānacaīkame / abbhantaramhi sattāhe abhi¤¤ābalam-āpuõiü // Bv_2.33 // Evaü me siddhipattassa vasãbhåtassa sāsane / Dãpaīkaro nāma jino uppajji lokanāyako // Bv_2.34 // Upajjante ca jāyante bujjhante dhammadesane / caturo nimitte nāddasaü jhānaratisamappito // Bv_2.35 // Paccantadesavisaye nimantetvā tathāgataü / tassa āgamanaü maggaü sodhenti tuņņhamānasā // Bv_2.36 // Ahaü tena samayena nikkhamitvā sak' assamā / dhunanto vākacãrāni gacchāmi ambare tadā // Bv_2.37 // Vedajātaü janaü disvā tuņņhahaņņhaü pamoditaü / orohitvāna gaganā mānuse pucchi tāvade: // Bv_2.38 // Tuņņhahaņņho pamudito vedajāto mahājano / kassa sodhãyatã maggo a¤jasaü vaņumāyanan-ti // Bv_2.39 // Te me puņņhā viyākaüsu: buddho loke anuttaro / Dãpaīkaro nāma jino uppajji lokanāyako, / tassa sodhãyate maggo a¤jasaü vaņumāyanaü // Bv_2.40 // Buddho 'ti mama sutvāna pãti uppajji tāvade / buddho buddho 'ti kathayanto somanassaü pavedayiü // Bv_2.41 // Tattha ņhatvā vicintesiü tuņņho saüviggamānaso / idha bãjāni ropissaü khaõo ve mā upaccagā // Bv_2.42 // Yadi buddhassa sodhetha ek' okāsaü dadātha me / aham-pi sodhayissāmi a¤jasaü vaņumāyanaü // Bv_2.43 // Adaüsu te mam' okāsaü sodhetuü a¤jasaü tadā / buddho buddho 'ti cintento maggaü sodhem' ahaü tadā // Bv_2.44 // #<[page 012]># %<12 BUDDHAVAũSO>% Aniņņhite mam' okāse Dãpaīkaro mahāmuni / catåhi satasahassehi chaëabhi¤¤ehi tādihi / khãõāsavehi vimalehi paņipajji a¤jasaü jino // Bv_2.45 // Paccuggamanā vattanti vajjanti bheriyo bahå / āmoditā naramarå sādhukāraü pavattayuü // Bv_2.46 // Devā manusse passanti manussā pi ca devatā / ubho pi te pa¤jalikā anuyanti tathāgataü // Bv_2.47 // Devā dibbehi turiyehi manussā mānusakehi ca / ubho pi te vajjayantā anuyanti tathāgataü // Bv_2.48 // Dibbaü mandāravaü pupphaü padumaü pāricchattakaü / disodisaü okiranti ākāsanabhagatā marå // Bv_2.49 // Campakaü salalaü nãpaü nāgapunnāga-ketakaü / disodisaü ukkhipanti bhåmitalagatā narā // Bv_2.50 // Kese mu¤citv' ahaü tattha vākacãra¤ca cammakaü / kalale pattharitvāna avakujjo nipajj' ahaü: // Bv_2.51 // Akkamitvāna maü buddho saha sissehi gacchatu / mā naü kalale akkamitho hitāya me bhavissati // Bv_2.52 // Paņhaviyaü nipannassa evaü me āsi cetaso: / Icchamāno ahaü ajja kilese jhāpaye mamaü, // Bv_2.53 // Kiü me a¤¤ātavesena dhammaü sacchikaten' idha / sabba¤¤utaü pāpuõitvā buddho hessaü sadevake // Bv_2.54 // Kiü me ekena tiõõena purisena thāmadassinā / sabba¤¤utaü pāpuõitvā santāressaü sadevake // Bv_2.55 // Iminā me adhikārena katena puris' uttame / sabba¤¤utaü pāpuõitvā tāremi janataü bahuü // Bv_2.56 // Saüsārasotaü chinditvā viddhaüsetvā tayo bhave / dhammanāvaü samāruyha santāressaü sadevake // Bv_2.57 // Manussattaü liīgasampatti hetu satthāradassanaü / pabbajjā guõasampatti adhikāro ca chandatā / aņņhadhammasamodhānā abhinãhāro samijjhati // Bv_2.58 // Dãpaīkaro lokavidå āhutãnaü paņiggaho / ussãsake maü ņhatvāna idaü vacanam-abravã: // Bv_2.59 // #<[page 013]># %< DäPAđKARABUDDHAVAũSO 13>% Passatha imaü tāpasaü jaņilaü uggatāpanaü / aparimeyye ito kappe buddho loke bhavissati // Bv_2.60 // Ahu Kapilavhayā rammā nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü // Bv_2.61 // Ajapālarukkhamålasmiü nisãditvā tathāgato / tattha pāyāsam-aggayha Nera¤jaram-upehiti // Bv_2.62 // Nera¤jarāya tãramhi pāyāsam-adā so jino / paņiyattavaramaggena bodhimålaü hi ehiti // Bv_2.63 // Tato padakkhiõaü katvā bodhimaõķaü anuttaro / assattharukkhamålamhi bujjhissati mahāyaso // Bv_2.64 // Imassa janikā mātā Māyā nāma bhavissati / pitā Suddhodano nāma ayaü hessati Gotamo // Bv_2.65 // Anāsavā vãtarāgā Santacittā samāhitā / Kolito Upatisso ca aggā hessanti sāvakā // Bv_2.66 // ânando nām' upaņņhāko upaņņhissati taü jinaü / Khemā Uppalavaõõā ca aggā hessanti sāvikā, // Bv_2.67 // Anāsavā vãtarāgā santacittā samāhitā / bodhi tassa bhagavato assattho 'ti pavuccati // Bv_2.68 // Citto ca Hatthāëavako aggā hessant' upaņņhakā / Uttarā Nandamātā ca aggā hessant' upaņņhikā // Bv_2.69 // Idaü sutvāna vacanaü asamassa mahesino / āmoditā naramarå: buddhabãj' aīkuro ayaü // Bv_2.70 // Ukkuņņhisaddā vattanti apphoņhenti hasanti ca / kata¤jalã namassanti dasasahassã sadevakā: // Bv_2.71 // Yad' imassa lokanāthassa virajjhissāma sāsanaü / anāgatamhi addhāne hessāma sammukhā imaü // Bv_2.72 // Yathā manussā nadiü tarantā paņititthaü virajjhiya / heņņhā titthe gahetvāna uttaranti mahānadim, // Bv_2.73 // Evam-eva mayaü sabbe yadi mu¤cām' imaü jinaü / anāgatamhi addhāne hessāma sammukhā imaü // Bv_2.74 // #<[page 014]># %<14 BUDDHAVAũSO>% Dãpaīkaro lokavidå āhutãnaü paņiggaho / mama kammaü pakittetvā dakkhiõaü padam-uddhari // Bv_2.75 // Ye tatthāsuü jinaputtā padakkhiõam-akaüsu maü / devā manussā asurā ca abhivādetvāna pakkamuü // Bv_2.76 // Dassanaü me atikkante sasaīghe lokanāyake / sayanā vuņņhahitvāna pallaīkam-ābhujiü tadā // Bv_2.77 // Sukhena sukhito homi pāmojjena pamodito / pãtiyā ca abhissanno pallaīkam-ābhujiü tadā // Bv_2.78 // Pallaīkena nisãditvā evaü cintes' ahaü tadā: / vasãbhåto ahaü jhāne abhi¤¤āsu pāramiīgato // Bv_2.79 // Sahassiyamhi lokamhi isayo natthi me samā / asamo iddhidhammesu alabhiü ãdisaü sukhaü // Bv_2.80 // Pallaīkābhujane mayhaü dasasahassādhivāsino / mahānādaü pavattesuü: dhuvaü buddho bhavissasi // Bv_2.81 // Yā pubbe bodhisattānaü pallaīkavaram-ābhuje / nimittāni padissanti tāni ajja padissare // Bv_2.82 // Sãtaü vyapagataü hoti uõha¤ca upasammati / tāni ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.83 // Dasasahassã lokadhātu nissaddā hoti nirākulā / tāni ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.84 // Mahāvātā na vāyanti na sandanti savantiyo / tāni ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.85 // Thalajā dakajā pupphā sabbe pupphanti tāvade / te p' ajja pupphitā sabbe, dhuvaü buddho bhavissasi // Bv_2.86 // Latā vā yadi vā rukkhā phalabhārā honti tāvade / te p' ajja phalitā sabbe, dhuvaü buddho bhavissasi // Bv_2.87 // âkasaņņhā ca bhummaņņhā ratanā jotanti tāvade / te p' ajja ratanā jotanti, dhuvaü buddho bhavissasi // Bv_2.88 // Mānusakā ca dibbā ca turiyā vajjanti tāvade / te p' ajj' ubho' bhiravanti, dhuvaü buddho bhavissasi // Bv_2.89 // Vicittapupphā gaganā abhivassanti tāvade / te pi ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.90 // #<[page 015]># %< DäPAđKARABUDDHAVAũSO 15>% Mahāsamuddo ābhujati dasasahassã pakampati / te p' ajj' ubho' bhiravanti, dhuvaü buddho bhavissasi // Bv_2.91 // Niraye pi dasasahassã aggã nibbanti tāvade / te p' ajja nibbutā aggã, dhuvaü buddho bhavissasi // Bv_2.92 // Vimalo hoti suriyo sabbā dissanti tārakā / te pi ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.93 // Anovaņņena udakena mahiyā ubbhijji tāvade / tam-p' ajj' ubbhijjate mahiyā, dhuvaü buddho bhavissasi // Bv_2.94 // Tārāgaõā virocanti nakkhattā gaganamaõķale / visākhā candimayuttā, dhuvaü buddho bhavissasi // Bv_2.95 // Bilāsayā darãsayā nikkhamanti sakāsayā / te p' ajja āsayā chuddhā, dhuvaü buddho bhavissasi // Bv_2.96 // Na hoti arati sattānaü santuņņhā honti tāvade / te p' ajja sabbe santuņņhā, dhuvaü buddho bhavissasi // Bv_2.97 // Rogā tad' åpasammanti jighacchā ca vinassati / tāni ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.98 // Rāgo tadā tanu hoti doso moho vinassati / te p' ajja vigatā sabbe, dhuvaü buddho bhavissasi // Bv_2.99 // Bhayaü tadā na bhavati ajja p' etaü padissati / tena liīgena jānāma, dhuvaü buddho bhavissasi // Bv_2.100 // Rajo n' uddhaüsatã uddhaü ajja p' etaü padissati / tena liīgena jānāma, dhuvaü buddho bhavissasi // Bv_2.101 // Aniņņhagandho pakkamati dibbagandho pavāyati / so p' ajja vāyatã gandho, dhuvaü buddho bhavissasi // Bv_2.102 // Sabbe devā padissanti ņhapayitvā aråpino / te p' ajja sabbe dissanti, dhuvaü buddho bhavissasi // Bv_2.103 // Yāvatā nirayā nāma sabbe dissanti tāvade / te p' ajja sabbe dissanti, dhuvaü buddho bhavissasi // Bv_2.104 // Kuķķā kavaņā selā ca na hont' āvaraõā tadā / ākāsabhåtā te p' ajja, dhuvaü buddho bhavissasi // Bv_2.105 // Cutã ca upapattã ca khaõe tasmiü na vijjati / tāni ajja padissanti, dhuvaü buddho bhavissasi // Bv_2.106 // #<[page 016]># %<16 BUDDHAVAũSO>% Daëhaü paggaõha viriyaü mā nivatti abhikkama / mayaü p' etaü pajānāma, dhuvaü buddho bhavissasi // Bv_2.107 // Buddhassa vacanaü sutvā dasasahassãna c' åbhayaü / haņņhatuņņho pamudito evaü cintes' ahaü tadā: // Bv_2.108 // Advejjhavacanā buddhā amoghavacanā jinā / vitathaü natthi buddhānaü dhuvaü buddho bhavām' ahaü // Bv_2.109 // Yathā khittaü nabhe leķķu dhuvaü patati bhåmiyaü / tath' eva buddhaseņņhānaü vacanaü dhuvasassataü / vitathaü natthi buddhānaü dhuvaü buddho bhavām' ahaü // Bv_2.110 // Yathā' pi sabbasattānaü maraõaü dhuvasassataü / tath' eva buddhaseņņhānaü vacanaü dhuvasassataü / vitathaü natthi buddhānaü dhuvaü buddho bhavām' ahaü // Bv_2.111 // Yathā rattikkhaye patte suriyass' uggamanaü dhuvaü / tath' eva buddhaseņņhānam vacanaü dhuvasassataü / vitathaü natthi buddhānaü dhuvaü buddho bhavām' ahaü // Bv_2.112 // Yathā nikkhantasayanassa sãhassa nadanaü dhuvaü / tath' eva buddhaseņņhānaü vacanaü dhuvasassataü / vitathaü natthi buddhānaü dhuvaü buddho bhavām' ahaü // Bv_2.113 // Yathā āpannasattānaü bhāram-oropanaü dhuvaü / tath' eva buddhaseņņhānaü vacanaü dhuvasassataü / vitathaü natthi buddhānaü dhuvaü buddho bhavām' ahaü // Bv_2.114 // Handa buddhakare dhamme vicināmi ito c' ito / uddhaü adho dasadisā yāvatā dhammadhātuyā // Bv_2.115 // Vicinanto tadā' dakkhiü paņhamaü dānapāramiü / pubbakehi mahesãhi anuciõõaü mahāpathaü // Bv_2.116 // Imaü tvaü paņhamaü tāva daëhaü katvā samādiya / dānapāramitaü gaccha yadi bodhiü pattum-icchasi // Bv_2.117 // Yathā pi kumbho sampuõõo yassa kassaci adhokato / vamate udakaü nissesaü na tattha parirakkhati, // Bv_2.118 // Tath' eva yācake disvā hãna-m-ukkaņņha-majjhime / dadāhi dānaü nissesaü kumbho viya adhokato // Bv_2.119 // #<[page 017]># %< DäPAđKARABUDDHAVAũSO 17>% Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.120 // Vicinanto tadā' dakkhiü dutiyaü sãlapāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.121 // Imaü tvaü dutiyaü tāva daëhaü katvā samādiya / sãlapāramitaü gaccha yadi bodhiü pattum-icchasi // Bv_2.122 // Yathā pi camarã vālaü kismici paņilaggitaü / upeti maraõaü tattha na vikopeti vāladhiü, // Bv_2.123 // Tath' eva catusu bhåmãsu sãlāni paripåraya / parirakkha sabbadā sãlaü camarã viya vāladhiü // Bv_2.124 // Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.125 // Vicinanto tadā' dakkhiü tatiyaü nekkhammapāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.126 // Imaü tvaü tatiyaü tāva daëhaü katvā samādiya / nekkhammapāramiü gaccha yadi bodhiü pattum-icchasi // Bv_2.127 // Yathā andughare puriso ciravuttho dukha' ddito / na tattha rāgaü abhijaneti muttiü yeva gavesati, // Bv_2.128 // Tath' eva tvaü sabbabhave passa andughare viya / nekkhammābhimukho hohi bhavato parimuttiyā // Bv_2.129 // Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.130 // Vicinanto tadā' dakkhiü catutthaü pa¤¤āpāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.131 // Imaü tvaü catutthaü tāva daëhaü katvā samādiya / pa¤¤āpāramitaü gaccha yadi bodhiü pattum-icchasi // Bv_2.132 // Yathā pi bhikkhu bhikkhanto hãna-m-ukkaņņha-majjhime / kulāni na vivajjento evaü labhati yāpanaü, // Bv_2.133 // Tath' eva tvaü sabbakālaü paripucchaü budhaü janaü / pa¤¤āpāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.134 // #<[page 018]># %<18 BUDDHAVAũSO>% Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.135 // Vicinanto tadā' dakkhiü pa¤camaü viriyapāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.136 // Imaü tvaü pa¤camaü tāva daëhaü katvā samādiya / viriyapāramitaü gaccha yadi bodhiü pattum-icchasi // Bv_2.137 // Yathā pi sãho migarājā nisajjaņņhānacaīkame / alãnaviriyo hoti paggahãtamano sadā, // Bv_2.138 // Tath' eva tvaü sabbabhave paggaõha viriyaü daëhaü, / viriyapāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.139 // Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.140 // Vicinanto tadā' dakkhiü chaņņhamaü khantiparamiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.141 // Imaü tvaü chaņņhamaü tāva daëhaü katvā samādiya / tattha advejjhamānaso sambodhiü pāpuõissasi // Bv_2.142 // Yathā pi paņhavã nāma sucim-pi asucim-pi ca / sabbaü sahati nikkhepaü na karoti paņighaü dayaü, // Bv_2.143 // Tath' eva tvam-pi sabbesaü sammānāvamānakkhamo / khantipāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.144 // Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.145 // Vicinanto tadā' dakkhiü sattamaü saccapāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.146 // Imaü tvaü sattamaü tāva daëhaü katvā samādiya / tattha advejjhavacano sambodhiü pāpuõissasi // Bv_2.147 // Yathā pi osadhã nāma tulābhåtā sadevake / samaye utuvasse vā na vokkamati vãthito, // Bv_2.148 // Tath' eva tvam-pi saccesu nātikkamma hi vãthito / saccapāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.149 // #<[page 019]># %< DäPAđKARABUDDHAVAũSO 19>% Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.150 // Vicinanto tadā' dakkhiü aņņhamaü adhiņņhānapāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.151 // Imaü tvaü aņņhamaü tāva daëhaü katvā samādiya / tattha tvaü acalo hutvā sambodhiü pāpuõissasi // Bv_2.152 // Yathā pi pabbato selo acalo suppatiņņhito / na kampati bhusavātehi sakaņņhane' va tiņņhati, // Bv_2.153 // Tath' eva tvam-pi adhiņņhāne sabbadā acalo bhava / adhiņņhānapāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.154 // Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.155 // Vicinanto tadā' dakkhiü navamaü mettāpāramiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.156 // Imaü tvaü navamaü tāva daëhaü katvā samādiya / mettāya asamo hohi yadi bodhiü pattum-icchasi // Bv_2.157 // Yathā pi udakaü nāma kalyāõe pāpake jane / samaü pharati sãtena pavāheti rajomalaü, // Bv_2.158 // Tath' eva tvaü ahitahite samaü mettāya bhāvaya / mettāpāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.159 // Na h' ete ettakā yeva buddhadhammā bhavissare / a¤¤e pi vicinissāmi ye dhammā bodhipācanā // Bv_2.160 // Vicinanto tadā' dakkhim dasamaü upekkhāparamiü / pubbakehi mahesãhi āsevitanisevitaü // Bv_2.161 // Imaü tvaü dasamaü tāva daëhaü katvā samādiya / tulābhåto daëho hutvā sambodhiü pāpuõissasi // Bv_2.162 // Yathā pi paņhavã nāma nikkhittaü asuciü suciü / upekkhati ubho p' ete kopānunayavajjitā, // Bv_2.163 // Tath' eva tvam-pi sukhadukkhe tulābhåto sadā bhava / upekkhāpāramitaü gantvā sambodhiü pāpuõissasi // Bv_2.164 // #<[page 020]># %<20 BUDDHAVAũSO>% Ettakā yeva te loke ye dhammā bodhipācanā / tat' uddhaü n' atthi a¤¤atra daëhaü tattha patiņņhaha // Bv_2.165 // Ime dhamme sammasato sabhāvasarasalakkhaõe / dhammatejena vasudhā dasasahassã pakampatha // Bv_2.166 // Calati ravati paņhavã ucchuyantaü va pãëitaü / telayante yathā cakkaü evaü kampati medinã // Bv_2.167 // Yavatā parisā āsi buddhassa parivesane / pavedhamānā sā tattha mucchitā seti bhåmiyā // Bv_2.168 // Ghaņānekasahassāni kumbhãna¤ca satā bahå / sa¤cuõõamathitā tattha a¤¤ama¤¤aü paghaņņitā // Bv_2.169 // Ubbiggā tasitā bhãtā bhantā vyādhitamānasā / mahājanā samāgamma Dãpaīkaram-upāgamum: // Bv_2.170 // Kiü bhavissati lokassa kalyāõam-atha pāpakaü / sabbo upadduto loko taü vinodehi cakkhuma // Bv_2.171 // Tesaü tadā sa¤¤apesã Dãpaīkaro mahāmuni / vissatthā hotha mā bhātha imasmiü puthuvikampane // Bv_2.172 // Yam-ahaü ajja vyākāsiü: buddho loke bhavissati / eso sammasatã dhammaü pubbakaü jinasevitaü // Bv_2.173 // Tassa sammasato dhammaü buddhabhåmiü asesato / tenāyaü kampitā puthuvã dasasahassã sadevake // Bv_2.174 // Buddhassa vacanaü sutvā mano nibbāyi tāvade / sabbe maü upasaīkamma punā' pi abhivandisuü // Bv_2.175 // Samādiyitvā buddhaguõaü daëhaü katvāna mānasaü / Dãpaīkaraü namassitvā āsanā vuņņhahiü tadā // Bv_2.176 // Dibbaü mānusakaü pupphaü devā mānusakā ubho / samokiranti puppehi vuņņhahantassa āsanā // Bv_2.177 // Vedayanti ca te sotthiü devā mānusakā ubho / mahantaü patthitaü tuyhaü taü labhassu yath' icchitaü // Bv_2.178 // Sabb' ãtiyo vivajjantu soko rogo vinassatu / mā te bhavatvantarāyo phusa khippaü bodhim-uttamaü // Bv_2.179 // Yathā pi samaye patte pupphanti pupphino dumā / tath' eva tvaü mahāvãra buddha¤āõena pupphasi // Bv_2.180 // #<[page 021]># %< DäPAđKARABUDDHAVAũSO 21>% Yathā ye keci sumbuddhā pårayuü dasapāramã / tath' eva tvaü mahāvãra påraya dasapāramã // Bv_2.181 // Yathā ye keci sambuddhā bodhimaõķamhi bujjhare / tath' eva tvaü mahāvãra bujjhassu jinabodhiyaü // Bv_2.182 // Yathā ye keci sambuddhā dhammacakkaü pavattayuü / tath' eva tvaü mahāvãra dhammacakkaü pavattaya // Bv_2.183 // Puõõamāse yathā cando parisuddho virocati / tath' eva tvaü puõõamano viroca dasasahassiyaü // Bv_2.184 // Rāhumutto yathā suriyo tāpena atirocati / tath' eva lokā mu¤citvā viroca siriyā tvaü // Bv_2.185 // Yathā yā kāci nadiyo osaranti mahodadhiü / evaü sadevakā lokā osarantu tav' antike // Bv_2.186 // Tehi thutappasattho so dasadhamme samādiya / te dhamme paripårento pavanaü pāvisã tadā 'ti // Bv_2.187 // Sumedhakathā194 niņņhitā Tadā te bhojayitvāna sasaīghaü lokanāyakaü / upaga¤chuü saraõaü tassa Dãpaīkarassa satthuno // Bv_2.188 // Saraõāgamane ka¤ci nivesesi Tathāgato / ka¤ci pa¤casu sãlesu sãle dasavidhe paraü // Bv_2.189 // Kassaci deti sāma¤¤aü caturo phala-m-uttame / kassaci asame dhamme deti so paņisambhidā // Bv_2.190 // Kassaci varasamāpattiyo aņņha deti narāsabho / tisso kassaci vijjāyo chaëabhi¤¤ā pavecchati // Bv_2.191 // Tena yogena janakāyaü ovadati mahāmuni / tena vitthārikaü āsi lokanāthassa sāsanaü // Bv_2.192 // Mahāhanåsabhakkhandho Dãpaīkarasanāmako / bahå jane tārayati parimoceti duggatiü // Bv_2.193 // Bodhaneyyaü janaü disvā satasahasse pi yojane / khaõena upagantvāna bodheti taü mahāmuni // Bv_2.194 // #<[page 022]># %<22 BUDDHAVAũSO>% Paņhamābhisamaye buddho koņisatam-abodhayi / dutiyābhisamaye nātho navutikoņim-abodhayi // Bv_2.195 // Yadā ca devabhavanamhi buddho dhammam-adesayi / navutikoņisahassānaü tatiyābhisamayo ahu // Bv_2.196 // Sannipātā tayo āsuü Dãpaīkarassa satthuno / koņisatasahassānaü paņhamo āsi samāgamo // Bv_2.197 // Puna Nāradakåņamhi pavivekagate jine / khãõāsavā vãtamalā samiüsu satakoņiyo // Bv_2.198 // Yamhi kāle mahāvãro Sudassanasil' uccaye / navutikoņisahassehi pavāresi mahāmuni, // Bv_2.199 // Ahaü tena samayena jaņilo uggatāpano / antalikkhamhi caraõo pa¤cābhi¤¤āsu pāragå // Bv_2.200 // Dasavãsasahassānaü dhammābhisamayo ahu / ekadvinnaü abhisamayo gaõanāto asaīkhiyo // Bv_2.201 // Vitthārikaü bāhuja¤¤aü iddhaü phãtaü ahå tadā / Dãpaīkarassa bhagavato sāsanaü suvisodhitaü // Bv_2.202 // Cattāri satasahassāni chaëabhi¤¤ā mah' iddhikā / Dãpaīkaraü lokaviduü parivārenti sabbadā // Bv_2.203 // Ye keci tena samayena jahanti mānusaü bhavaü / appattamānasā sekhā garahitā' va bhavanti te // Bv_2.204 // Supupphitaü pāvacanaü arahantehi tādihi / khãõāsavehi vimalehi upasobhati sabbadā // Bv_2.205 // Nagaraü Rammavatã nāma Sudevo nāma khattiyo / Sumedhā nāma janikā Dãpaīkarassa satthuno // Bv_2.206 // Dasavassasahassāni agāraü ajjha so vasã / Haüsā Ko¤cā Mayårā ca tayo pāsāda-m-uttamā // Bv_2.207 // Tãõi satasahassāni nāriyo samalaīkatā / Padumā nāma sā nārã Usabhakkhandho nāma atrajo // Bv_2.208 // Nimitte caturo disvā hatthiyānena nikkhami / anånadasamāsāni padhānaü padahã jino // Bv_2.209 // Padhānacāraü caritvā abujjhi mānasaü muni / Brahmunā yācito santo Dãpaīkaro mahāmuni, // Bv_2.210 // #<[page 023]># %< DäPAđKARABUDDHAVAũSO 23>% Vatti cakkuü mahāvãro Nandārāme sirãdhare / nisinno sirãsamålamhi akā titthiyamaddanaü // Bv_2.211 // Sumaīgalo ca Tisso ca ahesuü aggasāvakā / Sāgato nām' upaņņhāko Dãpaīkarassa satthuno // Bv_2.212 // Nandā c' eva Sunandā ca ahesuü aggasāvikā / bodhi tassa bhagavato pipphalã 'ti pavuccati // Bv_2.213 // Tapassu-Bhallikā nāma ahesuü agg' upaņņhakā / Sirimā Soõā upaņņhikā Dãpaīkarassa satthuno // Bv_2.214 // Asãtihattha-m-ubbedho Dãpaīkaro mahāmuni / sobhati dãparukkho va sālarāja va phullito // Bv_2.215 // Satasahassavassāni āyu tassa mahesino / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_2.216 // Jotayitvāna saddhammaü santāretvā mahājanaü / jalitvā aggikkhandho va nibbuto so sasāvako // Bv_2.217 // Sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_2.218 // Dãpaīkaro jino satthā Nandārāmamhi nibbuto / tatth' eva tassa jinathåpo chattiüs' ubbedhayojano 'ti // Bv_2.219 // Dãpaīkarassa bhagavato vaüso paņhamo #<[page 024]># %<24 Blank Page. [24]>% #<[page 025]># %< Blank Page. [25] 25>% #<[page 026]># %< 26>% III -- KOöôAĨĨABUDDHAVAũSO Dãpaīkarassa aparena Koõķa¤¤o nāma nāyako / anantatejo amitayaso appameyyo durāsado // Bv_3.1 // Dharaõ' åpamo khamanena sãlena sāgar' åpamo / samādhinā Merusamo ¤āõena gagan' åpamo // Bv_3.2 // Indriyabalabojjhaīga-maggasaccappakāsanaü / pakāsesi sadā buddho hitāya sabbapāõinaü // Bv_3.3 // Dhammacakkappavattente Koõķa¤¤e lokanāyake / koņisatasahassānaü paņhamābhisamayo ahå // Bv_3.4 // Tato param-pi desente naramarånaü samāgame / navutikoņisahassānaü dutiyābhisamayo ahå // Bv_3.5 // Titthiye abhimaddanto yadā dhammam-adesayi / asãtikoņisahassānaü tatiyābhisamayo ahå // Bv_3.6 // Sannipātā tayo āsuü Koõķa¤¤assa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_3.7 // Koņisatasahassānaü paņhamo āsi samāgamo / dutiyo koņisahassānaü tatiyo navuti koņinaü // Bv_3.8 // Ahaü tena samayena Vijitāvã nāma khattiyo / samuddaü antam-antena isseraü vattayām-ahaü // Bv_3.9 // Koņisatasahassānaü vimalānaü mahesinaü / saha lok' agganāthena param' annena tappayiü // Bv_3.10 // So pi maü buddho vyākāsi Koõķa¤¤o lokanāyako' / aparimeyye ito kappe buddho loke bhavissati // Bv_3.11 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_3.12 // Imassa janikā mātā Māyā nāma bhavissati / pitā Suddhodano nāma ayaü hessati Gotamo // Bv_3.13 // Kolito Upatisso ca aggā hessanti sāvakā / ânando nām' upaņņhāko upaņņhissati taü jinaü // Bv_3.14 // #<[page 027]># %< KOöôAĨĨABUDDHAVAũSO 27>% Khemā Uppalavaõõā ca aggā hessanti sāvikā / bodhi tassa bhagavato assattho 'ti pavuccati // Bv_3.15 // Citto ca Hatthāëavako aggā hessant' upaņņhakā / Uttarā Nandamātā ca aggā hessant' upaņņhikā / āyu vassasataü tassa Gotamassa yasassino // Bv_3.16 // Idaü sutvāna vacanaü asamassa mahesino / āmoditā naramarå: buddhabãj' aīkuro ayaü // Bv_3.17 // Ukkuņņhisaddā vattanti apphoņhenti hasanti ca / kata¤jalã namassanti dasasahassã sadevakā: // Bv_3.18 // Yad' imassa lokanāthassa virajjhissāma sāsanaü / anāgatamhi addhāne hessāma sammukhā imaü // Bv_3.19 // Yathā manussā nadiü tarantā paņititthaü virajjhiya / heņņhā titthe gahetvāna uttaranti mahānadiü, // Bv_3.20 // Evam-eva mayaü sabbe yadi mu¤cām' imaü jinaü / anāgatamhi addhāne hessāma sammukhā imaü // Bv_3.21 // Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / tam-eva atthaü sādhento mahārajjaü jine adaü / mahārajjaü cajitvāna pabbajiü tassa santike // Bv_3.22 // Suttantaü vinaya¤cā' pi navaīgaü satthusāsanaü / sabbaü pariyāpuõitvāna sobhayiü jinasāsanaü // Bv_3.23 // Tatth' appamatto viharanto nisajjaņņhānacaīkame / abhi¤¤āpāramiü gantvā brahmalokam-aga¤ch' ahaü // Bv_3.24 // Nagaraü Rammavatã nāma Sunando nāma khattiyo / Sujātā nāma janikā Koõķa¤¤assa mahesino // Bv_3.25 // Dasavassasahassāni agāraü ajjha so vasã / Ruci Suruci subho tayo pāsada-m-uttamā // Bv_3.26 // Tãõi satasahassāni nāriyo samalaīkatā / Rucidevã nāma nārã Vijitaseno nāma atrajo // Bv_3.27 // Nimitte caturo disvā rathayānena nikkhami / anånadasamāsāni padhānaü padahã jino // Bv_3.28 // Brahmunā yācito santo Koõķa¤¤o dvipad' uttamo / vatti cakkaü mahāvãro devānaü nagar' uttame // Bv_3.29 // #<[page 028]># %<28 BUDDHAVAũSO>% Bhaddo c' eva Subhaddo ca ahesuü aggasāvakā / Anuruddho nām' upaņņhāko Koõķa¤¤assa mahesino // Bv_3.30 // Tissā ca Upatissā ca ahesuü aggasāvikā / Sālakalyāõikā bodhi Koõķa¤¤assa mahesino // Bv_3.31 // Soõo ca Upasoõo ca ahesuü agg' upaņņhakā / Nandā c' eva Sirimā ca ahesuü agg' upaņņhakā // Bv_3.32 // So aņņhāsãti hatthāni accuggato mahāmuni / sobbati ulurājā va suriyo majjhantike yathā // Bv_3.33 // Vassasatasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_3.34 // Khãõāsavehi vimalehi vicittā āsi medinã / yathā gaganam-ulåhi evaü so upasobhatha // Bv_3.35 // Te pi nāgā appameyyā asaīkhobhā durāsadā / vijjupātaü va dassetvā nibbutā te mahāyasā // Bv_3.36 // Sā ca atuliyā jinassa iddhi ¤āõaparibhāvito ca samādhi / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_3.37 // Koõķa¤¤o pavaro Buddho Candārāmamhi nibbuto / tatth' eva cetiyo citto sattayojanam-ussito 'ti // Bv_3.38 // Koõķa¤¤assa bhagavato vaüso dutiyo #<[page 029]># %< 29>% IV -- MAđGALABUDDHAVAũSO Koõķa¤¤assa aparena Maīgalo nāma nāyako / tamaü loke nihantvāna dhammokkam-abhidhārayi // Bv_4.1 // Atulā pi pabhā tassa jineh' a¤¤ehi uttariü / candasuriyapabhaü hantvā dasasahassã virocati // Bv_4.2 // So pi buddho pakāsesi catusaccavar' uttame / te te saccarasaü pãtvā vinodenti mahātamaü // Bv_4.3 // Patvāna bodhim-atulaü paņhame dhammadesane, / koņisatasahassānaü paņhamābhisamayo ahu // Bv_4.4 // Sur' indadevabhavane buddho dhammam-adesayi, / nava koņisahassānaü dutiyābhisamayo ahu // Bv_4.5 // Yadā Sunando cakkavattã sambuddhaü upasaīkami / tadā ahani sambuddho dhammabheriü var' uttamaü // Bv_4.6 // Sunandassānucarā janatā tadāsuü navutikoņiyo / sabbe pi te niravasesā ahesuü ehi-bhikkhukā // Bv_4.7 // Sannipātā tayo āsuü Maīgalassa mahesino / Koņisatasahassānaü paņhamo āsi samāgamo // Bv_4.8 // Dutiyo koņisahassānaü tatiyo navutikoņinaü / khãõāsavānaü vimalānaü tadā āsi samāgamo // Bv_4.9 // Ahaü tena samayena Surucã nāma brāhmaõo / ajjhāyako mantadharo tiõõaü vedāna pāragå // Bv_4.10 // Tam-ahaü upasaīkamma saraõaü gantvāna satthuno / sambuddhapamukhaü saīghaü gandhamālena påjayiü, / påjetvā gandhamālena gavapānena tappayiü // Bv_4.11 // So pi maü buddho vyākāsi Maīgalo dvipad' uttamo: / aparimeyye ito kappe ayaü buddho bhavissati // Bv_4.12 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_4.13 // #<[page 030]># %<30 BUDDHAVAũSO>% Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vataü adhiņņhāsiü dasapāramipåriyā // Bv_4.14 // Tadā pãtim-anubråhanto sambodhivarapattiyā / buddhe datvāna maü gehaü pabbajiü tassa santike // Bv_4.15 // Suttantaü vinaya¤cā' pi navaīgaü satthusāsanaü / sabbaü pariyāpuõitvāna sobhayiü jinasāsanaü // Bv_4.16 // Tatth' appamatto viharanto brahmaü bhāvetva bhāvanaü / abhi¤¤āsu pāramiü gantvā brahmalokam-agacch' ahaü // Bv_4.17 // Nagaraü Uttaraü nāma Uttaro nāma khattiyo / Uttarā nāma janikā Maīgalassa mahesino // Bv_4.18 // Nava vassasahassāni agāraü ajjha so vasã / Yasavā Sucimā Sirimā tayo pāsāda-m-uttamā // Bv_4.19 // Samatiüsasahassāni nāriyo samalaīkatā / Yasavatã nāma nārã Sãvalo nāma atrajo // Bv_4.20 // Nimitte caturo disvā assayānena nikkhami / anånakam-aņņhamāsaü padhānaü padahã jino // Bv_4.21 // Brahmunā yācito santo Maīgalo lokanāyako / vatti cakkaü mahāvãro vane Sirivar' uttame // Bv_4.22 // Sudevo Dhammaseno ca ahesuü aggasāvakā / Pālito nām' upaņņhāko Maīgalassa mahesino // Bv_4.23 // Sãvalā ca Asokā ca ahesuü aggasāvikā / bodhi tassa bhagavato nāgarukkho 'ti vuccati // Bv_4.24 // Nando c' eva Visākho ca ahesuü agg' upaņņhakā / Anulā c' eva Sutanā ca ahesuü agg' upaņņhikā // Bv_4.25 // Aņņhāsiti ratanāni accuggato mahāmuni / tato niddhāvanti raüsã anekasatasahassiyo // Bv_4.26 // Navuti vassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so taresi janataü bahuü // Bv_4.27 // Yathā pi sāgare åmã na sakkā tā gaõetuye / tath' eva sāvakā tassa na sakkā te gaõetuye // Bv_4.28 // #<[page 031]># %< MAđGALABUDDHAVAũSO 31>% Yāva-d-aņņhāsi sambuddho Maīgalo lokanāyako / na tassa sāsane atthi saīkilesamaraõaü tadā // Bv_4.29 // Dhamokkaü dhārayitvāna santāretvā mahājanaü / jalitvā dhåmaketå' va nibbuto so mahāyaso // Bv_4.30 // Saīkhārānaü sabhāvattaü dassayitvā sadevake / jalitvā aggikkhandho va suriyo atthaīgato yathā, // Bv_4.31 // Uyyāne Vessare nāma buddho nibbāyi Maīgalo / tatth' eva tassa jinathåpo tiüsayojana-m-uggato ti // Bv_4.32 // Maīgalassa bhagavato vaüso tatiyo #<[page 032]># %< 32>% V -- SUMANABUDDHAVAũSO Maīgalassa aparena Sumano nāma nāyako / sabbadhammehi asamo sabbasattānam-uttamo // Bv_5.1 // So pi tadā amatabheriü ahanã Mekhale pure, / dhammasaīkhasamāyuttaü navaīgaü jinasāsanaü // Bv_5.2 // Nijjinitvā kilese so patvā sambodhim-uttamaü / māpesi nagaraü satthā dhammapuravar' uttamaü // Bv_5.3 // Nirantaraü akuņilaü ujuü vipulavitthataü / māpesi so mahāvãthiü satipaņņhānavar' uttamaü // Bv_5.4 // Phale cattāri sāma¤¤e catasso paņisambhidā / chaëabhi¤¤āņņhasamāpatti pasāresi tattha vãthiyaü // Bv_5.5 // Ye appamattā akhilā hiriviriyeh' upāgatā / te te ime guõavare ādiyanti yathā sukhaü // Bv_5.6 // Evam-etena yogena uddharanto mahājanaü / bodhesi paņhamaü satthā koņisahassiyo // Bv_5.7 // Yamhi kāle mahāvãro ovadã titthiye gaõe / koņisahassābhisamiüsu dutiye dhammadesane // Bv_5.8 // Yadā devā manussā ca samaggā ekamānasā / nirodhapa¤haü pucchiüsu saüsaya¤cāpi mānasaü, // Bv_5.9 // Tadā pi dhammadesane nirodhaparidãpane / navutikoņisahassānaü tatiyābhisamayo ahu // Bv_5.10 // Sannipātā tayo āsuü Sumanassa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_5.11 // Vassaü vutthassa bhagavato abhighuņņhe pavāraõe / koņisatasahassehi pavāresi tathāgato // Bv_5.12 // Tato paraü sannipāte vimale Ka¤canapabbate / navutikoņisahassānaü dutiyo āsi samāgamo // Bv_5.13 // Yadā Sakko devarājā buddhadassan' upāgami / asãtikoņisahassānaü tatiyo āsi samāgamo // Bv_5.14 // #<[page 033]># %< SUMANABUDDHAVAũSO 33>% Ahaü tena samayena nāgarājā mah' iddhiko / Atulo nāma nāmena ussannakusalasa¤cayo // Bv_5.15 // Tadā' haü nāgabhavanā nikkhamitvā sa¤ātibhi / nāgānaü dibbaturiyehi sasaīghaü jinam-upaņņhahiü // Bv_5.16 // Koņisatasahassānaü annapānena tappayiü / paccekadussayugaü datvā saraõaü taü upāgamiü // Bv_5.17 // So pi maü buddho vyākāsi Sumano lokanāyako: / aparimeyye ito kappe ayaü buddho bhavissati // Bv_5.18 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_5.19 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_5.20 // Mekhalaü nāma nagaraü Sudatto nāma khattiyo / Sirimā nāma janikā Sumanassa mahesino // Bv_5.21 // Navavassasahassāni agāraü ajjha so vasi / Cando Sucando Vaņaüso ca tayo pāsāda-m-uttamā // Bv_5.22 // Tesaņņhisatasahassāni nāriyo samalaīkatā, / Vaņaüsikā nāma nārã Anåpamo nāma atrajo // Bv_5.23 // Nimitte caturo disvā hatthiyānena nikkhami / anånadasamāsāni padhānaü padahã jino // Bv_5.24 // Brahmunā yacito santo Sumano lokanāyako / vatti cakkaü mahāvãro Mekhale puravar' uttame // Bv_5.25 // Saraõo Bhāvitatto ca ahesuü aggasāvakā / Udeno nām' upaņņhāko Sumanassa mahesino // Bv_5.26 // Soõā ca Upasoõā ca ahesuü aggasāvikā / so pi buddho amitayaso nāgamåle abujjhatha // Bv_5.27 // Varuõo ca Saraõo ca ahesuü agg' upaņņhakā / Cālā ca Upacālā ca ahesuü agg' upaņņhikā // Bv_5.28 // Uccattanena so buddho navutihatthasamuggato / ka¤can' agghiyasaīkāso dasasahassã virocatha // Bv_5.29 // #<[page 034]># %<34 BUDDHAVAũSO>% Navutivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_5.30 // Tāraõãye tārayitvā bodhanãye ca bodhayã / parinibbāyi sambuddho ulurājā va atthamã // Bv_5.31 // Te pi khãõāsavā bhikkhå so pi buddho asādiso / atulaü pabhaü dassayitvā nibbutā te mahāyasā // Bv_5.32 // Ta¤ca ¤āõaü atuliyaü tāni cātuliyāni ratanāni / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_5.33 // Sumano yasadharo buddho Aīgārāmamhi nibbuto / tatth' eva tassa jinathåpo catuyojana-m-uggato ti // Bv_5.34 // Sumanassa bhagavato vaüso catuttho #<[page 035]># %< 35>% VI -- REVATABUDDHAVAũSO Sumanassa aparena Revato nāma nāyako / anåpamo asadiso atulo uttamo jino // Bv_6.1 // So pi dhammaü pakāsesi brahmunā abhiyācito / khandhadhātuvavatthānaü appavattaü bhavābhave // Bv_6.2 // Tassābhisamayā tãni ahesuü dhammadesane / gaõanāya na vattabbo paņhamābhisamayo ahå // Bv_6.3 // Yadā Arindamaü rājaü vinesi Revato muni / tadā koņisahassānaü dutiyābhisamayo ahå // Bv_6.4 // Sattāhaü paņisallānā vuņņhahitvā narāsabho / koņisataü naramarånaü vinesi uttame phale // Bv_6.5 // Sannipātā tayo āsuü Revatassa mahesino / khãõāsavānaü vimalānaü suvimuttāna tādinaü // Bv_6.6 // Atikkantā gaõanapathaü paņhamaü ye samāgatā / koņisatasahassānaü dutiyo āsi samāgamo // Bv_6.7 // Yo so pa¤¤āya asamo tassa cakkānuvattako / so tadā vyādhito āsi patto jãvitasaüsayaü // Bv_6.8 // Tassa gilānapucchāya ye tadā upagatā munã / koņisatasahassā arahanto tatiyo āsi samāgamo // Bv_6.9 // Ahaü tena samayena Atidevo nāma brāhmaõo / upagantvā Revataü buddhaü saraõaü tass' agacch' ahaü // Bv_6.10 // Tassa sãlaü samādhi¤ca pa¤¤āguõavar' uttamaü / thomayitvā yathā thomaü uttarãyam-adās' ahaü // Bv_6.11 // So pi maü buddho vyākāsi Revato lokanāyako: / aparimeyye ito kappe ayaü buddho bhavissati // Bv_6.12 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_6.13 // #<[page 036]># %<36 BUDDHAVAũSO>% Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_6.14 // Tadāp' imaü buddhadhammaü saritvā anubråhayiü / āharissāmi taü dhammaü yaü mayhaü abhipatthitaü // Bv_6.15 // Nagaraü Sudhammakaü nāma Vipulo nāma khattiyo / Vipulā nāma janikā Revatassa mahesino // Bv_6.16 // Chabbassasahassāni agāraü ajjha so vasi / Sudassano ca Ratan' agghã Avelo ca vibhåsito, / pu¤¤akammābhinibbattā tayo pasāda-m-uttamā // Bv_6.17 // Tettiüsa ca sahassāni nāriyo samalaīkatā, / Sudassanā nāma devã Varuõo nāma atrajo // Bv_6.18 // Nimitte caturo disvā rathayānena nikkhami / anånasattamāsāni padhānaü padahã jino // Bv_6.19 // Brahmunā yācito santo Revato lokanāyako / Vatti cakkaü mahāvãro Varuõārāme sirãghane // Bv_6.20 // Varuõo Brahmadevo ca ahesuü aggasāvakā / Sambhavo nām' upaņņhāko Revatassa mahesino // Bv_6.21 // Bhaddā c' eva Subhaddā ca ahesuü aggasāvikā / so pi buddho asamasamo nāgamåle abujjhatha // Bv_6.22 // Padumo Ku¤jaro c' eva ahesuü agg' upaņņhakā / Sirimā c' eva Yasavatã ahesuü agg' upaņņhikā // Bv_6.23 // Uccattanena so buddho asãti hattha-m-uggato / obhāseti disā sabbā indaketå' va uggato // Bv_6.24 // Tassa sarãre nibbattā pabhāmālā anuttarā / divā vā yadi vā rattiü samantā phari yojanaü // Bv_6.25 // Saņņhivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_6.26 // Dassayitvā buddhabalaü amataü loke pakāsayaü / nibbāyi anupādāno yath' agg' upādānasaīkhayā // Bv_6.27 // So ca kāyo ratananibho so ca dhammo asādiso / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_6.28 // #<[page 037]># %< REVATABUDDHAVAũSO 37>% Revato yasadharo buddho nibbuto so mahāpure / dhātuvitthārikaü āsi tesu tesu padesato ti // Bv_6.29 // Revatassa bhagavato vaüso pa¤camo #<[page 038]># %< 38>% VII -- SOBHITABUDDHAVAũSO Revatassa aparena Sobhito nāma nāyako / samāhito santacitto asamo appaņipuggalo // Bv_7.1 // So jino sakagehamhi mānasaü vinivaņņayi / patvāna kevalaü bodhiü dhammacakkaü pavattayi // Bv_7.2 // Yāva heņņhā Avãcito bhavaggā cāpi uddhato / etth' antare ekaparisā ahosi dhammadesane // Bv_7.3 // Tāya parisāya sambuddho dhammacakkaü pavattayi / gaõanāya na vattabbo paņhamābhisamayo ahu // Bv_7.4 // Tato param-pi desente naramarånaü samāgame / navutikoņisahassānaü dutiyābhisamayo ahu // Bv_7.5 // Punāparaü rājaputto Jayaseno nāma khattiyo / ārāmaü ropayitvāna buddhe nãyādayã tadā // Bv_7.6 // Tassa yāgaü pakittento dhammaü desesi cakkhumā / tadā koņisahassānaü tatiyābhisamayo ahu // Bv_7.7 // Sannipātā tayo āsuü Sobhitassa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_7.8 // Uggato nāma so rājā dānaü deti nar' uttame / tamhi dāne samāga¤chuü arahantā satakoņiyo // Bv_7.9 // Punāparaü puragaõo dānaü deti nar' uttame / tadā navutikoņãnaü dutiyo āsi samāgamo // Bv_7.10 // Devaloke vasitvāna yadā orohatã jino / tadā asãtikoņãnam tatiyo āsi samāgamo // Bv_7.11 // Ahaü tena samayena Sujāto nāma brāhmaõo / tadā sasāvakaü buddhaü annapānena tappayiü // Bv_7.12 // So pi maü buddho vyākāsi Sobhito lokanāyako / aparimeyye ito kappe ayaü buddho bhavissati // Bv_7.13 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāvaso // Bv_7.14 // #<[page 039]># %< SOBHITABUDDHAVAũSO 39>% Tassāpi vacanaü sutvā haņņho saüviggamānaso / tam-ev' attham-anuppattiyā uggaü dhitim-akās' ahaü // Bv_7.15 // Sudhammaü nāma nagaraü Sudhammo nāma khattiyo / Sudhammā nāma janikā Sobhitassa mahesino // Bv_7.16 // Navavassasahassāni agāraü ajjha so vasi / Kumudo Kalãro Padumo tayo pāsāda-m-uttamā // Bv_7.17 // Chasattati-sahassāni nāriyo samalaīkatā / Samaīgã nāma sā nārã Sãho nām' āsi atrajo // Bv_7.18 // Nimitte caturo disvā pāsādenābhinikkhami / sattāhaü padhānacāraü caritvā puris' uttamo, // Bv_7.19 // Brahmunā yācito santo Sobhito lokanāyako / vatti cakkaü mahāvãro Sudhamm' uyyāna-m-uttame // Bv_7.20 // Asamo ca Sunetto ca ahesuü aggasāvakā / Anumo nām' upaņņhāko Sobhitassa mahesino // Bv_7.21 // Nakulā ca Sujātā ca ahesuü aggasāvikā / bujjhamāno ca so buddho nāgamåle abujjhatha // Bv_7.22 // Rammo c' eva Sudatto ca ahesuü agg' upaņņhakā / Nakulā c' eva Cittā ca ahesuü agg' upaņņhikā // Bv_7.23 // Aņņhapa¤¤āsaratanaü accuggato mahāmuni / obhāseti disā sabbā sataraüsãva uggato // Bv_7.24 // Yathā suphullaü pavanaü nānāgandhehi dhåpitaü / tath' eva tassa pāvacanaü sãlagandhehi dhåpitaü // Bv_7.25 // Yathā pi sāgaro nāma dassanena atappiyo / tath' eva tassa pāvacanaü savaõena atappiyaü // Bv_7.26 // Navutivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_7.27 // Ovādaü anusiņņhi¤ca datvāna 'sesake jane / hutāsano va tāpetvā nibbuto so sasāvako // Bv_7.28 // So ca buddho asamasamo te pi ca sāvakā balappattā / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_7.29 // #<[page 040]># %<40 BUDDHAVAũSO>% Sobhito varasambuddho Sãhārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato ti // Bv_7.30 // Sobhitassa bhagavato vaüso chaņņhamo #<[page 041]># %< 41>% VII -- ANOMADASSIBUDDHAVAũSO Sobhitassa aparena sambuddho dvipad' uttamo / Anomadassã amitayaso tejasã duratikkamo // Bv_8.1 // So chetvā bandhanaü sabbaü viddhaüsetvā tayo bhave / anivattigamanaü maggaü desesi devamānuse // Bv_8.2 // Sāgaro va asaīkhobho pabbato va durāsado / ākāso va ananto so sālarājā va phullito // Bv_8.3 // Dassanena pi taü buddhaü tositā honti pāõino / vyāharantaü giraü sutvā amataü pāpuõanti te // Bv_8.4 // Dhammābhisamayo tassa iddho phãto tadā ahu / koņisatāni abhisamiüsu paņhame dhammadesane // Bv_8.5 // Tato param-pi abhisamaye vassante dhammavuņņhiyo / asãti koņiyo abhisamiüsu dutiye dhammadesane // Bv_8.6 // Tato param-pi vassante tappayante ca pāõinaü / aņņhasattatikoņãnaü tatiyābhisamayo ahu // Bv_8.7 // Sannipātā tayo āsuü tassāpi ca mahesino / abhi¤¤ābalappattānaü pupphitānaü vimuttiyā // Bv_8.8 // Aņņhasatasahassānaü sannipāto tadā ahu / pahãõamadamohānaü santacittāna tādinaü // Bv_8.9 // Sattasatasahassānaü dutiyo āsi samāgamo / anaīgaõānaü virajānaü upasantāna tādinaü // Bv_8.10 // Channaü satasahassānaü tatiyo āsi samāgamo / abhi¤¤ābalappattānaü nibbutānaü tapassinaü // Bv_8.11 // Ahaü tena samayena yakkho āsiü mah' iddhiko / nekānaü yakkhakoņãnaü vasavatti' mhi issaro // Bv_8.12 // Tadā pi taü buddhavaraü upagantvā mahesinaü / annapānena tappesiü sasaīghaü lokanāyakaü // Bv_8.13 // #<[page 042]># %<42 BUDDHAVAũSO>% So pi maü tadā vyākāsi visuddhanayano muni: / aparimeyye ito kappe ayaü buddho bhavissati // Bv_8.14 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_8.15 // Tassāpi vacanaü sutvā haņņho saüviggamānaso / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_8.16 // Nagaraü Candavatã nāma Yasavā nāma khattiyo / mātā Yasodharā nāma Anomadassissa satthuno // Bv_8.17 // Dasavassasahassāni agāraü ajjha so vasi / Sirã Upasirã Vaķķho tayo pāsāda-m-uttamā // Bv_8.18 // Tevãsati sahassāni nāriyo samalaīkatā / Sirimā nāma nārã ca Upavāno nāma atrajo // Bv_8.19 // Nimitte caturo disvā sivikāyābhinikkhami / anånadasamāsāni padhānaü padahã jino // Bv_8.20 // Brahmunā yācito santo Anomadassã mahāmuni / vatti cakkaü mahāvãro uyyāne so Sudassane // Bv_8.21 // Nisabho ca Asoko ca ahesuü aggasāvakā / Varuõo nām' upaņņhāko Anomadassissa satthuno // Bv_8.22 // Sundarã ca Sumanā ca ahesuü aggasāvikā / bodhi tassa bhagavato ajjuno 'ti pavuccati // Bv_8.23 // Nandivaķķho Sirivaķķho ahesuü agg' upaņņhakā / Uppalā c' eva Padumā ca ahesuü agg' upaņņhikā // Bv_8.24 // Aņņhapa¤¤āsaratanaü accuggato mahāmuni / pabhā niddhāvatã tassa sataraüsã va uggato // Bv_8.25 // Vassasatasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_8.26 // Supupphitaü pāvacanaü arahantehi tādihi / vãtarāgehi vimalehi sobhittha jinasāsanaü // Bv_8.27 // So ca satthā amitayaso yugāni tāni atuliyāni / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_8.28 // #<[page 043]># %< ANOMADASSIBUDDHAVAũSO 43>% Anomadassã jino satthā Dhammārāmamhi nibbuto / tatth' eva tassa jinathåpo ubbedho pa¤cavãsatã ti // Bv_8.29 // Anomadassissa bhagavato vaüso sattamo #<[page 044]># %< 44>% IX -- PADUMABUDDHAVAũSO Anomadassissa aparena sambuddho dvipad' uttamo / Padumo nāma nāmena asamo appaņipuggalo // Bv_9.1 // Tassāpi asamaü sãlaü samādhã pi anantakā / asaīkheyyaü ¤āõavaraü vimuttã ca anåpamā // Bv_9.2 // Tassāpi atulatejassa dhammacakkappavattane / abhisamayā tayo āsuü mahātamapavāhanā // Bv_9.3 // Paņhamābhisamaye buddho koņisatam-abodhayã / dutiyābhisamaye dhãro navutikoņim-abodhayã // Bv_9.4 // Yadā ca Padumo buddho ovadã sakam-atrajaü / tadā asãtikoņãnaü tatiyābhisamayo ahu // Bv_9.5 // Sannipātā tayo āsuü Padumassa mahesino / koņisatasahassānaü paņhamo āsi samāgamo // Bv_9.6 // Kaņhin' atthārasamaye uppanne kaņhinacãvare / dhammasenāpat' atthāya bhikkhå sibbiüsu cãvaraü // Bv_9.7 // Tadā te vimalā bhikkhå chaëabhi¤¤ā mah' iddhikā / tãõi satasahassāni samiüsu aparājitā // Bv_9.8 // Punāparaü so narāsabho pavane vāsam-upāgami, / tadā samāgamo āsi dvinnaü satasahassinaü // Bv_9.9 // Ahaü tena samayena sãho āsiü migādhibhå / vivekam-anubråhantaü pavane addasaü jinaü // Bv_9.10 // Vanditvā sirasā pāde katvāna taü padakkhiõaü / tikkhattuü abhināditvā sattāhaü jinam-upaņņhahiü // Bv_9.11 // Sattāhā varasamāpattiyā uņņhahitvā tathāgato / manasā cintayitvāna koņibhikkhå samānayã // Bv_9.12 // Tadā pi so mahāvãro tesaü majjhe viyākarã: / aparimeyye ito kappe ayaü buddho bhavissati // Bv_9.13 // #<[page 045]># %< PADUMABUDDHAVAũSO 45>% Padhānaü padahitvāva katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_9.14 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_9.15 // Campakaü nāma nagaraü Asamo nāma khattiyo / Asamā nāma janikā Padumassa mahesino // Bv_9.16 // Dasavassasahassāni agāraü ajjha so vasi / Nandā ca Suyasā Uttarā tayo pāsāda-m-uttamā // Bv_9.17 // Tettiüsasatasahassāni nāriyo samalaīkatā / Uttarā nāma sā nārã Rammo nāmāsi atrajo // Bv_9.18 // Nimitte caturo disvā rathayānena nikkhami / anånakaü aķķhamāsaü padhānaü padahã jino // Bv_9.19 // Brahmunā yācito santo Padumo lokanāyako / vatti cakkaü mahāvãro Dhana¤jay' uyyāna-m-uttame // Bv_9.20 // Sālo ca Upasālo ca ahesuü aggasāvakā / Varuõo nām' upaņņhāko Padumassa mahesino // Bv_9.21 // Rādhā c' eva Surādhā ca ahesuü aggasāvikā / bodhi tassa bhagavato mahāsoõo 'ti vuccati // Bv_9.22 // Bhiyyo c' eva Asamo ca ahesuü agg' upaņņhakā / Rucã ca Nandarāmā ca ahesuü agg' upaņņhikā // Bv_9.23 // Aņņhapa¤¤āsaratanaü accuggato mahāmuni / pabhā niddhāvatã tassa asamā sabbaso disā // Bv_9.24 // Candappabhā suriyappabhā ratan' agghimaõippabhā / sabbā pi tā hatā honti patvā jinapabh' uttamaü // Bv_9.25 // Vassasatasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_9.26 // Paripakkamānase satte bodhayitvā asesato / sesake anusāsitvā nibbuto so sasāvako // Bv_9.27 // Urago va tacaü jiõõaü vuddhapattaü va pādapo / jahitvā sabbasaīkhāre nibbuto so yathā sikhã // Bv_9.28 // #<[page 046]># %<46 BUDDHAVAũSO>% Padumo jinavaro satthā Dhammārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato 'ti // Bv_9.29 // Padumassa bhagavato vaüso aņņhamo #<[page 047]># %< 47>% X -- NâRADABUDDHAVAũSO Padumassa aparena sambuddho dvipad' uttamo / Nārado nāma nāmena asamo appaņipuggalo // Bv_10.1 // So buddho cakkavattissa jeņņho dayita-oraso / āmuttamālyābharaõo uyyānaü upasaīkami // Bv_10.2 // Tatrāsi rukkho yasavipulo abhiråpo brahā suci / tam-ajjhapatvā upanisãdi mahāsoõassa heņņhato // Bv_10.3 // Tattha ¤āõavar' uppajji anantaü vajir' åpamaü / tena vicini saīkhāre ukkujjam-avakujjakaü // Bv_10.4 // Tattha sabbakilesāni asesaü abhivāhayã / pāpuõã kevalaü bodhiü buddha¤āõe ca cuddasa // Bv_10.5 // Pāpuõitvāna sambodhiü dhammacakkaü pavattayi / koņisatasahassānaü paņhamābhisamayo ahu // Bv_10.6 // Mahādoõaü nāgarājaü vinayanto mahāmuni / pāņiheraü tadākāsi dassayanto sadevake // Bv_10.7 // Tadā devamanussānaü tamhi dhammappakāsane / navutikoņisahassāni tariüsu sabbasaüsayaü // Bv_10.8 // Yamhi kāle mahāvãro ovadã sakam-atrajaü / asãtikoņisahassānaü tatiyābhisamayo ahu // Bv_10.9 // Sannipātā tayo āsuü Nāradassa mahesino / koņisatasahassānaü paņhamo āsi samāgamo // Bv_10.10 // Yadā buddho buddhaguõaü sanidānaü pakāsayi / navutikoņisahassāni samiüsu vimalā tadā // Bv_10.11 // Yadā Verocano nāgo dānaü dadāti satthuno / tadā samiüsu jinaputtā asãtisatasahassiyo // Bv_10.12 // Ahaü tena samayena jaņilo uggatāpano / antalikkhacaro āsiü pa¤cābhi¤¤āsu pāragå // Bv_10.13 // Tadā p' āhaü asamasamaü sasaīghaü saparijjanaü / annapānena tappetvā candanenābhipåjayiü // Bv_10.14 // #<[page 048]># %<48 BUDDHAVAũSO>% So pi maü tadā vyākāsi Nārado lokanāyako: / aparimeyye ito kappe ayaü buddho bhavissati // Bv_10.15 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_10.16 // Tassāpi vacanaü sutvā bhiyyo hāsetva mānasaü / adhiņņhahiü vataü uggaü dasapāramipåriyā // Bv_10.17 // Nagaraü Dha¤¤avatã nāma Sudevo nāma khattiyo / Anomā nāma janikā Nāradassa mahesino // Bv_10.18 // Nava vassasahassāni agāraü ajjha so vasã / Jitā Vijitā' Bhirāmā tayo pāsāda-m-uttamā // Bv_10.19 // Ticattārãsasahassāni nāriyo samalaīkatā / Jitasenā nāma nārã Nand' uttaro nāma atrajo // Bv_10.20 // Nimitte caturo disvā padasā gamanena nikkhami / sattāhaü padhānacariyaü acarã lokanāyako // Bv_10.21 // Brahmunā yācito santo Nārado lokanāyako / vatti cakkaü mahāvãro Dhana¤jay' uyyāna-m-uttame // Bv_10.22 // Bhaddasālo Jitamitto ahesuü aggasāvakā / Vāseņņho nām' upaņņhāko Nāradassa mahesino // Bv_10.23 // Uttarā Phagguõã c' eva ahesuü aggasāvikā / bodhi tassa bhagavato mahāsoõo ti vuccati // Bv_10.24 // Uggar' indo Vasabho ca ahesuü agg' upaņņhakā / Indāvarã ca Caõķã ca ahesuü agg' upaņņhikā // Bv_10.25 // Aņņhāsãti ratanāni accuggato mahāmuni / ka¤can' agghikasaīkāso dasasahassã virocatha // Bv_10.26 // Tassa byāmappabhā kāyā niddhāvati disodisaü / nirantaraü divā rattiü yojanaü pharate sadā // Bv_10.27 // Na keci tena samayena samantā yojane janā / ukkā padãpe ujjalenti buddharaüsena otthaņā // Bv_10.28 // Navutivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_10.29 // #<[page 049]># %< NâRADABUDDHAVAũSO 49>% Yathā ulåhi gaganaü vicittaü upasobhati / tath' eva sāsanaü tassa arahantehi sobhati // Bv_10.30 // Saüsārasotaü taraõāya sesake paņipannake / dhammasetuü daëhaü katvā nibbuto so narāsabho // Bv_10.31 // So pi buddho asamasamo te pi khãõāsavā atulatejā / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_10.32 // Nārado jinavasabho nibbuto Sudassane pure / tatth' eva jinathåpavaro catu yojanam-uggato // Bv_10.33 // Nāradassa bhagavato vaüso navamo #<[page 050]># %< 50>% XI -- PADUMUTTARABUDDHAVAũSO Nāradassa aparena sambuddho dvipad' uttamo / Padumuttaro nāma jino akkhobho sāgar' åpamo // Bv_11.1 // Maõķakappo va so āsi yamhi buddho ajāyatha / ussannakusalā janatā tamhi kappe ajāyatha // Bv_11.2 // Padumuttarassa bhagavato paņhame dhammadesane / koņisatasahassānaü dhammābhisamayo ahu // Bv_11.3 // Tato param-pi vass' ante tappayante ca pāõine / sattatiüsasahassānaü dhammābhisamayo ahu // Bv_11.4 // Yamhi kāle mahāvãro ânandaü upasaīkami / pitu santikam-upāgantvā ahanã amatadundubhiü // Bv_11.5 // âhate amatabherimhi vassante dhammavuņņhiyo / pa¤¤āsasatasahassānaü tatiyābhisamayo ahu // Bv_11.6 // Ovādako vi¤¤āpako tārako sabbapāõinaü / desanākusalo buddho tāresi janataü bahuü // Bv_11.7 // Sannipātā tayo āsuü Padumuttarassa satthuno / koņisatasahassānaü paņhamo āsi samāgamo // Bv_11.8 // Yadā buddho asamasamo vasã Vebhārapabbate / navutikoņisahassānaü dutiyo āsi samāgamo // Bv_11.9 // Puna cārikaü pakkante gāmanigamaraņņhato / asãtikoņisahassānaü tatiyo āsi samāgamo // Bv_11.10 // Ahaü tena samayena Jaņilo nāma raņņhiko / sambuddhapamukhaü saīghaü sabhattaü dussam adās' ahaü // Bv_11.11 // So pi maü buddho vyākāsi saīghamajjhe nisãdiya: / satasahasse ito kappe ayaü buddho bhavissati // Bv_11.12 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_11.13 // #<[page 051]># %< PADUMUTTARABUDDHAVAũSO 51>% Tassāpi vacanaü sutvā uttariü vatam-adhiņņhahiü / akāsim-uggaü daëhaü dhitiü dasapāramipåriyā // Bv_11.14 // Vyāhatā titthiyā sabbe vimanā dummanā tadā / na tesaü keci paricaranti raņņhato nicchubhanti te // Bv_11.15 // Sabbe tattha samāgantvā upagacchuü buddhasantike / tuvaü nātho mahāvãro saraõaü hohi cakkhuma // Bv_11.16 // Anukampako kāruõiko hitesã sabbapāõinaü / sampatte titthiye sabbe pa¤casãle patiņņhahi // Bv_11.17 // Evaü nirākulaü āsi su¤¤ataü titthiyehi taü / vicittaü arahantehi vasãbhåtehi tādihi // Bv_11.18 // Nagaraü Haüsavatã nāma ânando nāma khattiyo / Sujātā nāma janikā Padumuttarassa mahesino // Bv_11.19 // Dasavassasahassāni agāraü ajjha so vasã / Nārivāhano Yaso Yasavatã tayo pāsāda-m-uttamā // Bv_11.20 // Ticattārãsasahassāni nāriyo samalaīkatā / Vasudattā nāma nārã Uttaro nāma atrajo // Bv_11.21 // Nimitte caturo disvā pāsādenābhinikkhami / sattāhaü padhānacāraü acarã puris' uttamo // Bv_11.22 // Brahmunā yācito santo Padumuttaro vināyako / vatti cakkaü mahāvãro Mithil' uyyāna-m-uttame // Bv_11.23 // Devalo ca Sujāto ca ahesuü aggasāvakā / Sumano nām' upaņņhāko Padumuttarassa mahesino // Bv_11.24 // Amitā Asamā c' eva ahesuü aggasāvikā / bodhi tassa bhagavato salalo 'ti pavuccati // Bv_11.25 // Vitiõõo c' eva Tisso ca ahesuü agg' upaņņhakā / Hatthā c' eva Vicittā ca ahesuü agg' upaņņhikā // Bv_11.26 // Aņņhapa¤¤āsaratanaü accuggato mahāmuni / ka¤can' agghikasaīkāso dvattiüsavaralakkhaõo // Bv_11.27 // Kuķķā kavāņā bhittã ca rukkhā nagasil' uccayā / na tassāvaraõaü atthi samantā dvādasayojane // Bv_11.28 // #<[page 052]># %<52 BUDDHAVAũSO>% Vassasatasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_11.29 // Santāretvā bahujanaü chinditvā sabbasaüsayaü / jalitvā aggikkhandho va nibbuto so sasāvako // Bv_11.30 // Padumuttaro jino buddho Nandārāmamhi nibbuto / tatth' eva tassa thåpavaro dvadas' ubbedhayojano ti // Bv_11.31 // Padumuttarassa bhagavato vaüso dasamo #<[page 053]># %< 53>% XII -- SUMEDHABUDDHAVAũSO Padumuttarassa aparena Sumedho nāma nāyako / durāsado uggatejo sabbalok' uttaro muni // Bv_12.1 // Pasannanetto sumukho brahā uju patāpavā / hitesã sabbasattānaü bahå mocesi bandhanā // Bv_12.2 // Yadā buddho pāpuõitvā kevalaü bodhim-uttamaü / Sudassanamhi nagare dhammacakkam-pavattayi, // Bv_12.3 // Tassābhisamayā tãõi ahesuü dhammadesane / koņisatasahassānaü paņhamābhisamayo ahu // Bv_12.4 // Punāparaü Kumbhakaõõaü yakkhaü so damayã jino / navutikoņisahassānaü dutiyābhisamayo ahu // Bv_12.5 // Punāparaü amitayaso catusaccaü pakāsayi / asãtikoņisahassānaü tatiyābhisamayo ahu // Bv_12.6 // Sannipātā tayo āsuü Sumedhassa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_12.7 // Sudassanaü nagaravaraü upaga¤chi jino yadā / tadā khiõāsavā bhikkhå samiüsu satakoņiyo // Bv_12.8 // Punāparaü Devakåņe bhikkhånaü kaņhin' atthate / tadā navutikoņãnaü dutiyo āsi samāgamo // Bv_12.9 // Punāparaü dasabalo yadā carati cārikaü / tadā asãtikoņãnaü tatiyo āsi samāgamo // Bv_12.10 // Ahaü tena samayena Uttaro nāma māõavo / asãti koņiyo mayhaü ghare sannicitaü dhanaü // Bv_12.11 // Kevalaü sabbaü datvāna sasaīghe lokanāyake / saraõaü tass' upāga¤chiü pabbajja¤cābhirocayiü // Bv_12.12 // So pi maü buddho vyākāsi karonto anumodanaü: / tiüsakappasahassamhi ayaü buddho bhavissati // Bv_12.13 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_12.14 // #<[page 054]># %<54 BUDDHAVAũSO>% Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhihiņņhāsiü dasapāramipåriyā // Bv_12.15 // Suttantaü vinaya¤cāpi navaīgaü satthusāsanaü / sabbaü pariyāpuõitvāna sobhayiü jinasāsanaü // Bv_12.16 // Tatth' appamatto viharanto nisajjaņņhānacaīkame / abhi¤¤āsu pāramiü gantvā brahmalokam-aga¤ch' ahaü // Bv_12.17 // Sudassanaü nāma nagaraü Sudatto nāma khattiyo / Sudattā nāma janikā Sumedhassa mahesino // Bv_12.18 // Navavassasahassāni agāraü ajjha so vasi / Sucanda-Ka¤cana-Sirivaķķhā tayo pāsāda-m-uttamā // Bv_12.19 // Tisoëasasahassāni nāriyo samalaīkatā / Sumanā nāma sā nārã Sumitto nāma atrajo // Bv_12.20 // Nimitte caturo disvā hatthiyānena nikkhami / anånakaü aņņhamāsaü padhānaü padahã jino // Bv_12.21 // Brahmunā yācito santo Sumedho lokanāyako / vatti cakkaü mahāvãro Sudassan' uyyāna-m-uttame // Bv_12.22 // Saraõo Sabbakāmo ca ahesuü aggasāvakā / Sāgaro nām' upaņņhāko Sumedhassa mahesino // Bv_12.23 // Rāmā c' eva Surāmā ca ahesuü aggasāvikā / bodhi tassa bhagavato mahānimbo 'ti vuccati // Bv_12.24 // Uruvelo ca Yasavo ca ahesuü agg' upaņņhakā / Yasodharā Sirimā ca ahesuü agg' upaņņhikā // Bv_12.25 // Aņņhāsãti ratanāni accuggato mahāmuni / obhāseti disā sabbā cando tāragaõe yathā // Bv_12.26 // Cakkavattimaõã nāma yathā tapati yojanaü / tath' eva tassa ratanaü samantā pharati yojanaü // Bv_12.27 // Navutivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_12.28 // Tevijjachaëabhi¤¤ehi balappattehi tādihi / samākulam-idaü āsi arahantehi sādhuhi // Bv_12.29 // #<[page 055]># %< SUMEDHABUDDHAVAũSO 55>% Te pi sabbe amitayasā vippamuttā niråpadhã / ¤āõālokaü dassayitvā nibbutā te mahāyasā // Bv_12.30 // Sumedho jinavaro buddho Medhārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato // Bv_12.31 // Sumedhassa bhagavato vaüso ekādasamo #<[page 056]># %< 56>% XIII -- SUJâTABUDDHAVAũSO Tatth' eva Maõķakappamhi Sujāto nāma nāyako / Sãhahanåsabhakkhandho appameyyo durāsado // Bv_13.1 // Cando va vimalo suddho sataraüsã va tāpavā / evaü sobhati sambuddho jalanto siriyā sadā // Bv_13.2 // Pāpuõitvāna sambuddho kevalaü bodhi-m-uttamaü / Sumaīgalamhi nagare dhammacakkaü pavattayi // Bv_13.3 // Desente pavaraü dhammaü Sujāte lokanāyake / asãtikoņã abhisamiüsu paņhame dhammadesane // Bv_13.4 // Yadā Sujāto amitayaso deve vassaü upāgami / sattatiüsasahassānaü dutiyābhisamayo ahu // Bv_13.5 // Yadā Sujāto asamasamo upagacchi pitu santikaü / saņņhisatasahassānaü tatiyābhisamayo ahu // Bv_13.6 // Sannipātā tayo āsuü Sujātassa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_13.7 // Abhi¤¤ābalappattānam appattānaü bhavābhave / saņņhisatasahassāni paņhamaü sannipatiüsu te // Bv_13.8 // Punāparaü sannipāte tidiv' orohaõe jine / pa¤¤āsasatasahassānaü dutiyo āsi samāgamo // Bv_13.9 // Upasaīkamanto naravasabhaü tassa yo aggasāvako / catåhi satasahassehi sambuddhaü upasaīkami // Bv_13.10 // Ahaü tena samayena catudãpamhi issaro / antalikkhacaro āsiü cakkavattã mahabbalo // Bv_13.11 // Loke acchariyaü disvā abbhutaü lomahaüsanaü / upagantvāna vandiü so Sujātaü lokanāyakaü // Bv_13.12 // Catudãpe mahārajjaü ratane satta uttame / buddhe niyyādayitvāna pabbajiü tassa santike // Bv_13.13 // âramikā janapade uņņhānaü paņipiõķiya / upanenti bhikkhusaīghassa paccayaü sayanāsanaü // Bv_13.14 // #<[page 057]># %< SUJâTABUDDHAVAũSO 57>% So pi maü buddho vyākāsi dasasahassimhi issaro: / tiüsakappasahassamhi ayaü buddho bhavissati // Bv_13.15 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_13.16 // Tassāpi vacanaü sutvā bhiyyo hāsaü janes' ahaü / adhiņņhahiü vataü uggaü dasapāramipåriyā // Bv_13.17 // Suttantaü vinaya¤cāpi navaīgaü satthusāsanaü / sabbaü pariyāpuõitvāna sobhayiü jinasāsanaü // Bv_13.18 // Tatth' appamatto viharanto brahmaü bhāvetva bhāvanaü / abhi¤¤āsu pāramiü gantvā brahmalokaü agacch' ahaü // Bv_13.19 // Sumaīgalaü nāma nagaraü Uggato nāma khattiyo / mātā Pabhāvatã nāma Sujātassa mahesino // Bv_13.20 // Navavassasahassāni agāraü ajjha so vasi / Sirã Upasirã Nandā tayo pāsāda-m-uttamā // Bv_13.21 // Tevãsatisahassāni nāriyo samalaīkatā / Sirinandā nāma nārã Upaseno nāma atrajo // Bv_13.22 // Nimitte caturo disvā assayānena nikkhami / anånanavamāsāni padhānaü padahã jino // Bv_13.23 // Brahmunā yācito santo Sujāto lokanāyako / vatti cakkaü mahāvãro Sumaīgal' uyyāna-m-uttame // Bv_13.24 // Sudassano Sudevo ca ahesuü aggasāvakā / Nārado nām' upaņņhāko Sujātassa mahesino // Bv_13.25 // Nāgā ca Nāgasamālā ca ahesuü aggasāvikā / bodhi tassa bhagavato mahāveëå 'ti vuccati // Bv_13.26 // So ca rukkho ghanaruciro acchiddo hoti pattiko / ujuvaüso brahā hoti dassaneyyo manoramo // Bv_13.27 // Ekakkhandho pavaķķhitvā tato sākhā pabhijjatha / yathā subaddho morahattho evaü sobhati so dumo // Bv_13.28 // Na tassa kaõķakā honti nāpi chiddaü mahā ahu / vitthiõõasākho aviralo sandacchāyo manoramo // Bv_13.29 // #<[page 058]># %<58 BUDDHAVAũSO>% Sudatto c' eva Citto ca ahesuü agg' upaņņhakā / Subhaddā c' eva Padumā ca ahesuü agg' upaņņhikā // Bv_13.30 // Pa¤¤āsaratano āsi uccattanena so jino / sabbākāravar' åpeto sabbaguõa-m-upāgato // Bv_13.31 // Tassa pabhā asamasamā niddhāvati samantato / appamāõo atuliyo opammehi anåpamo // Bv_13.32 // Navutivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_13.33 // Yathā pi sāgare åmi gagane tārakā yathā / evaü tadā pāvacanaü arahantehi cittitaü // Bv_13.34 // So ca buddho asamasamo guõāni ca tāni atuliyāni / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_13.35 // Sujāto jinavaro buddho Sãlārāmamhi nibbuto / tatth' eva tassa cetiyo tãõi gāvuta-m-uggato // Bv_13.36 // Sujātassa bhagavato vaüso dvādasamo #<[page 059]># %< 59>% XIV -- PIYADASSIBUDDHAVAũSO Sujātassa aparena sayambhå lokanāyako / durāsado asamasamo Piyadassã mahāyaso // Bv_14.1 // So pi buddho amitayaso ādicco va virocati / nihantvāna tamaü sabbaü dhammacakkaü pavattayi // Bv_14.2 // Tassāpi atulatejassa ahesum-abhisamayā tayo / koņisatasahassānaü paņhamābhisamayo ahå // Bv_14.3 // Sudassano devarājā micchādiņņhim-aracoyi / tassa diņņhiü vinodento satthā dhammam-adesayi // Bv_14.4 // Janasannipāto atulo mahā sannipatã tadā / navutikoņisahassānaü dutiyābhisamayo ahu // Bv_14.5 // Yadā Doõamukhaü hatthiü vinesi narasārathi / asãtikoņisahassānaü tatiyābhisamayo ahu // Bv_14.6 // Sannipātā tayo āsuü tassāpi Piyadassino / koņisatasahassānaü paņhamo āsi samāgamo // Bv_14.7 // Tato paraü navutikoņã samiüsu ekato munã / tatiye sannipātamhi asãtikoņiyo ahå // Bv_14.8 // Ahaü tena samayena Kassapo nāma brāhmaõo / ajjhāyako mantadharo tiõõaü vedāna pāragå // Bv_14.9 // Tassa dhammaü suõitvāna pasādaü janayã-m-ahaü / koņisatasahassehi saīghārāmaü amāpayiü // Bv_14.10 // Tassa datvāna ārāmaü haņņho saüviggamānaso / saraõaü pa¤casãla¤ca daëhaü katvā samādiyiü // Bv_14.11 // So pi maü buddho vyākāsi saīghamajjhe nisãdiya: / aņņhārase kappasate ayaü buddho bhavissati // Bv_14.12 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_14.13 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_14.14 // #<[page 060]># %<60 BUDDHAVAũSO>% Sudha¤¤aü nāma nagaraü Sudatto nāma khattiyo / Sucandā nāma janikā Piyadassissa satthuno // Bv_14.15 // Navavassasahassāni agāraü ajjha so vasã / Sunimmala-Vimala-Giriguhā tayo pāsāda-m-uttamā // Bv_14.16 // Tettiüsati sahassāni nāriyo samalaīkatā / Vimalā nāma nārã ca Ka¤canaveëo nāma atrajo // Bv_14.17 // Nimitte caturo disvā rathayānena nikkhami / chamāsaü padhānacāraü acarã puris' uttamo // Bv_14.18 // Brahmunā yācito santo Piyadassã mahāmunã / vatti cakkaü mahāvãro Ussāvan' uyyāne manorame // Bv_14.19 // Pālito Sabbadassã ca ahesuü aggasāvakā / Sobhito nām' upaņņhāko Piyadassissa satthuno // Bv_14.20 // Sujātā Dhammadinnā ca ahesuü aggasāvikā / bodhi tassa bhagavato kakudho 'ti pavuccati // Bv_14.21 // Sannako Dhammiko c' eva ahesuü agg' upaņņhakā / Visākhā Dhammadinnā ca ahesuü agg' upaņņhikā // Bv_14.22 // So pi buddho amitayaso dvattiüsavaralakkhaõo / asãtihattha-m-ubhedho sālarājā va dissati // Bv_14.23 // Aggicandasuriyānaü n' atthi tādisikā pabhā / yathā ahu pabhā tassa asamassa mahesino // Bv_14.24 // Tassāpi devadevassa āyu tāvatakaü ahu / navutivassasahassāni loke aņņhāsi cakkhumā // Bv_14.25 // So pi buddho asamasamo yugāni pi tāni atuliyāni / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_14.26 // So Piyadassã munivaro Assatthārāmamhi nibbuto / tatth' eva tassa jinathåpo tãõi yojana-m-uggato ti // Bv_14.27 // Piyadassissa bhagavato vaüso terasamo #<[page 061]># %< Blank Page. [61] 61>% #<[page 062]># %<62 XV -- ATTHADASSIBUDDHAVAũSO>% Tatth' eva Maõķakappamhi Atthadassã narāsabho / mahātamaü nihantvāna patto sambodhim-uttamaü // Bv_15.1 // Brahmunā yācito santo dhammacakkaü pavattayi / amatena tappayã lokaü dasasahassã sadevakaü // Bv_15.2 // Tassāpi lokanāthassa ahesum-abhisamayā tayo / koņisatasahassānaü paņhamābhisamayo ahu // Bv_15.3 // Yadā buddho Atthadassã carati devacārikaü / koņisatasahassānaü dutiyābhisamayo ahu // Bv_15.4 // Punāparaü yadā buddho desesi pitu santike / koņisatasahassānaü tatiyābhisamayo ahu // Bv_15.5 // Sannipātā tayo āsuü tassāpi ca mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_15.6 // Aņņhanavutisahassānaü paņhamo āsi samāgamo / aņņhāsãtisahassānaü dutiyo āsi samāgamo // Bv_15.7 // Aņņhasattatisahassānaü tatiyo āsi samāgamo / anupādā vimuttānaü vimalānaü mahesinaü // Bv_15.8 // Ahaü tena samayena jaņilo uggatāpano / Susãmo nāma nāmena mahiyā seņņhasammato // Bv_15.9 // Dibbaü mandāravaü pupphaü padumaü pāricchattakaü / devalokāharitvāna sambuddhaü abhipåjayiü // Bv_15.10 // So pi maü buddho vyākāsi Atthadassã mahamuni / aņņhārase kappasate ayaü buddho bhavissati // Bv_15.11 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_15.12 // Tassāpi vacanaü sutvā haņņho saüviggamānaso / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_15.13 // Sobhanaü nāma nagaraü Sāgaro nāma khattiyo / Sudassanā nāma janikā Atthadassissa satthuno // Bv_15.14 // #<[page 063]># %< ATTHADASSIBUDDHAVAũSOĨ 63>% Dasavassasahassāni agāraü ajjha so vasi / Amaragiri-Suragiri-Girivāhanā tayo pāsāda-m-uttamā // Bv_15.15 // Tettiüsa¤ca sahassāni nāriyo samalaīkatā / Visākhā nāma sā nārã Selo nāmāsi atrajo // Bv_15.16 // Nimitte caturo disvā assayānena nikkhami / anåna-aņņhamāsāni padhānaü padahã jino // Bv_15.17 // Brahmunā yācito santo Atthadassã mahāyaso / vatti cakkaü mahāvãro Anom' uyyāne narāsabho // Bv_15.18 // Santo ca Upasanto ca ahesuü aggasāvakā / Abhayo nām' upaņņhāko Atthadassissa satthuno // Bv_15.19 // Dhammā c' eva Sudhammā ca ahesuü aggasāvikā / bodhi tassa bhagavato campako 'ti pavuccati // Bv_15.20 // Nakulo ca Nisabho ca ahesuü agg' upaņņhakā / Makilā ca Sunandā ca ahesuü agg' upaņņhikā // Bv_15.21 // So pi buddho asamasamo asãtihattha-m-uggato / sobhati sālarājā va ulurājā va pårito // Bv_15.22 // Tassa pākatikā raüsã anekasatakoņiyo / uddhaü adho dasadisā pharanti yojanaü tadā // Bv_15.23 // So pi buddho narāsabho sabbasatt' uttamo muni / vassasatasahassāni loke aņņhāsi cakkhumā // Bv_15.24 // Atulaü datvāna obhāsaü virocetvā sadevake / so pi aniccataü patto yath' agg' upādānasaīkhayā // Bv_15.25 // Atthadassã jinavaro Anomārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato ti // Bv_15.26 // Atthadassissa bhagavato vaüso cuddasamo #<[page 064]># %<64 Blank Page. [64]>% #<[page 065]># %< 65>% XVI -- DHAMMADASSIBUDDHAVAũSO Tatth' eva Maõķakappamhi Dhammadassã mahāyaso / tam' andhakāraü vidhametvā atirocati sadevake // Bv_16.1 // Tassāpi atulatejassa dhammacakkappavattane / koņisatasahassānaü paņhamābhisamayo ahu // Bv_16.2 // Yadā buddho Dhammadassã vinesi Sa¤jayaü isiü / tadā navutikoņãnaü dutiyābhisamayo ahu // Bv_16.3 // Yadā Sakko upāga¤chi sapariso vināyakaü / tadā asãtikoņãnaü tatiyābhisamayo ahu // Bv_16.4 // Tassāpi devadevassa sannipātā tayo ahuü / khãõāsavānaü vimalānaü santicittāna tādinaü // Bv_16.5 // Yadā buddho Dhammadassã Saraõe vassam-upāgami / tadā koņisahassānaü paņhamo āsi samāgamo // Bv_16.6 // Punāparaü yadā buddho devato eti mānuse / tadāpi satakoņãnaü dutiyo āsi samāgamo // Bv_16.7 // Punāparaü yadā buddho pakāsesi dhute guõe / tadā asãtikoņãnaü tatiyo āsi samāgamo // Bv_16.8 // Ahaü tena samayena Sakko āsiü purindado / dibbena gandhamālena turiyena abhipåjayiü // Bv_16.9 // So pi maü buddho vyākāsi devamajjhe nisãdiya: / aņņhārase kappasate ayaü buddho bhavissati // Bv_16.10 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_16.11 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_16.12 // Saraõaü nāma nagaraü Saraõo nāma khattiyo / Sundarā nāma janikā Dhammadassissa satthuno // Bv_16.13 // #<[page 066]># %<66 BUDDHAVAũSO>% Aņņhārasavassāni agāraü ajjha so vasi / Arajo Virajo Sudassano tayo pāsāda-m-uttamā // Bv_16.14 // Ticattārãsasahassāni nāriyo samalaīkatā / Vicikolã nāma nārã atrajo Puõõavaķķhano // Bv_16.15 // Nimitte caturo disvā pāsādenābhinikkhami / sattāhaü padhānacāraü acarã puris' uttamo // Bv_16.16 // Brahmunā yācito santo Dhammadassã narāsabho / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_16.17 // Padumo Phussadevo ca ahesuü aggasāvakā / Sunetto nām' upaņņhāko Dhammadassissa satthuno // Bv_16.18 // Khemā ca Saccanāmā ca ahesuü aggasāvikā / bodhi tassa bhagavato bimbajālo 'ti vuccati // Bv_16.19 // Subhaddo Kaņissaho c' eva ahesuü agg' upaņņhakā / Sāliyā ca Valãyā ca ahesuü agg' upaņņhikā // Bv_16.20 // So pi buddho asamasamo asãtihattam-uggato / atirocati tejena dasasahassimhi dhātuyā // Bv_16.21 // Suphullo sālarājā va vijjå va gagane yathā / majjhantike va suriyo evaü so upasobhatha // Bv_16.22 // Tassāpi atulatejassa samakaü āsi jãvitaü / vassasatasahassāni loke aņņhāsi cakkhumā // Bv_16.23 // Obhāsaü dassayitvāna vimalaü katvāna sāsanaü / ravi-cando va gagane nibbuto so sasāvako // Bv_16.24 // Dhammadassã mahāvãro Kesārāmamhi nibbuto / tatth' eva so thåpavaro tiyojanasamuggato // Bv_16.25 // Dhammadassissa bhagavato vaüso paõõarasamo #<[page 067]># %< Blank Page. [67] 67>% #<[page 068]># %< 68>% XVII -- SIDDHATTHABUDDHAVAũSO Dhammadassissa aparena Siddhattho nāma nāyako / nihanantvāna tamaü sabbaü suriyo abbhuggato yathā // Bv_17.1 // So pi patvāna sambodhiü santārento sadevakaü / abhivassi dhammameghena nibbāpento sadevakaü // Bv_17.2 // Tassāpi atulatejassa ahesum-abhisamayā tayo / koņisatasahassānaü paņhamābhisamayo ahu // Bv_17.3 // Punāparaü Bhãmarathe yadā ahani dundubhiü / tadā navutikoņãnaü dutiyābhisamayo ahu // Bv_17.4 // Yadā buddho dhammaü desesi Vebhāre so pur' uttame / tadā navutikoņãnaü tatiyābhisamayo ahu // Bv_17.5 // Sannipātā tayo āsuü tasmim-pi dvipad' uttame / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_17.6 // Koņisatānaü navutãnaü asãtiyā ca koņinaü / ete āsuü tayo ņhānā vimalānaü samāgame // Bv_17.7 // Ahaü tena samayena Maīgalo nāma tāpaso / uggatejo duppasaho abhi¤¤ābalasamāhito // Bv_17.8 // Jambuto phalam-āhatvā Siddhatthassa adās' ahaü / paņiggahetvā sambuddho idaü vacanam-abravã: // Bv_17.9 // Passathā imam tāpāsam jatilaü uggatāpanaü / catunavute ito kappe ayaü buddho bhavissati // Bv_17.10 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_17.11 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_17.12 // Vebhāraü nāma nagaraü Udeno nāma khattiyo / Suphassā nāma janikā Siddhatthassa mahesino // Bv_17.13 // #<[page 069]># %< SIDDHATTHABUDDHAVAũSO 69>% Dasavassasahassāni agāraü ajjha so vasi / Kokās'-Uppala-Kokanadā tayo pāsāda-m-uttamā // Bv_17.14 // Tisoëasasahassāni nāriyo samalaīkatā / Sumanā nāma sā nārã Anupamo nāma atrajo // Bv_17.15 // Nimitte caturo disvā sivikāyānena nikkhami / anånadasamāsāni padhānaü padahã jino // Bv_17.16 // Brahmunā yācito santo Siddhatto lokanāyako / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_17.17 // Samphalo ca Sumitto ca ahesuü aggasāvakā / Revato nām' upaņņhāko Siddhatthassa mahesino // Bv_17.18 // Sãvalā ca Surāmā ca ahesuü aggasāvikā / bodhi tassa bhagavato kaõikāro 'ti vuccati // Bv_17.19 // Suppiyo ca Samuddo ca ahesuü agg' upaņņhakā / Rammā c' eva Surammā ca ahesuü agg' upaņņhikā // Bv_17.20 // So buddho saņņhiratanaü ahosi nabham-uggato / ka¤can' agghiyasaīkāso dasasahassã virocati // Bv_17.21 // So pi buddho asamasamo atulo appaņipuggalo / vassasatasahassāni loke aņņhāsi cakkhumā // Bv_17.22 // Vimalaü pabhaü dassayitvā pupphāpetvāna sāvake / vilāsetvā ca samāpatyā nibbuto so sasāvako // Bv_17.23 // Siddhattho munivaro buddho Anomārāmamhi nibbuto / tatth' ev' assa thåpavaro catuyojana-m-uggato ti // Bv_17.24 // Siddhatthassa bhagavato vaüso soëasamo #<[page 070]># %<70 Blank Page. [70]>% #<[page 071]># %< 71>% XVIII -- TISSABUDDHAVAũSO Siddhatthassa aparena asamo appaņipuggalo / anantatejo amitayaso Tisso lok' agganāyako // Bv_18.1 // Tam' andhakāraü vidhametvā obhāsetvā sadevakaü / anukampako mahāvãro loke uppajji cakkhumā // Bv_18.2 // Tassāpi atulā iddhi atulaü sãlaü samādhi ca / sabbattha pāramiü gantvā dhammacakkam-pavattayi // Bv_18.3 // So buddho dasasahassimhi vi¤¤āpesi giraü suciü / koņisatāni abhisamiüsu paņhame dhammadesane // Bv_18.4 // Dutiye navutikoņiyo tatiye saņņhikoņiyo / bandhanā so vimocesi sampatte naramarå tadā // Bv_18.5 // Sannipātā tayo āsuü Tisse lok' agganāyake / khãõāsavãnaü vimalānaü santacittāna tādinaü // Bv_18.6 // Khãõāsavasahassānaü paņhamo āsi samāgamo / navutisatasahassānaü dutiyo āsi samāgamo // Bv_18.7 // Asãtisatasahassānaü tatiyo āsi samāgamo / khãõāsavānaü vimalānaü pupphitānaü vimuttiyā // Bv_18.8 // Ahaü tena samayena Sujāto nāma khattiyo / mahābhogaü chaķķayitvā pabbajiü isipabbajaü // Bv_18.9 // Mayi pabbajite sante uppajji lokanāyako / buddho 'ti saddaü sutvāna pãti me upapajjatha // Bv_18.10 // Dibbaü mandāravaü pupphaü padumaü pāricchattakaü / ubho hatthehi paggayha dhunamāno upāgamiü // Bv_18.11 // Catuvaõõaparivutaü Tissaü lok' agganāyakaü / tam-ahaü pupphaü gahetvāna matthake dhārayiü jinaü // Bv_18.12 // So pi maü buddho vyākāsi janamajjhe nisãdiya: / dvenavute ito kappe ayaü buddho bhavissati // Bv_18.13 // #<[page 072]># %<72 BUDDHAVAũSO>% Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_18.14 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_18.15 // Khemakaü nāma nagaraü Janasandho nāma khattiyo / Padumā nāma janikā Tissassa ca mahesino // Bv_18.16 // Sattavassasahassāni agāraü ajjha so vasi / Guhāsela-Nāri-Nisabhā tayo pāsāda-m-uttamā // Bv_18.17 // Samatiüsasahassāni nāriyo samalaīkatā / Subhaddā nāma sā nārã ânando nāma atrajo // Bv_18.18 // Nimitte caturo disvā assayānena nikkhami / anånakaü aņņhamāsaü padhānaü padahã jino // Bv_18.19 // Brahmunā yācito santo Tisso lok' agganāyako / vatti cakkaü mahāvãro Yasavatiyam-uttame // Bv_18.20 // Brahmadevo Udayo ca ahesuü aggasāvakā / Samaīgo nām' upaņņhāko Tissassa ca mahesino // Bv_18.21 // Phussā c' eva Sudattā ca ahesuü aggasāvikā / bodhi tassa bhagavato asano 'ti pavuccati // Bv_18.22 // Sambalo ca Sirã c' eva ahesuü agg' upaņņhakā / Kisāgotamã Upasenā ahesuü agg' upaņņhikā // Bv_18.23 // So pi buddho saņņhiratano ahu uccattanena jino / anåpamo asadiso Himavā viya dissati // Bv_18.24 // Tassāpi atulatejassa āyu āsi anuttaro / vassasatasahassāni loke aņņhāsi cakkhumā // Bv_18.25 // Uttamaü pavaraü seņņhaü anubhotvā mahāyasaü / jalitvā aggikkhandho va nibbuto so sasāvako // Bv_18.26 // Valāhako va anilena suriyena viya ussavo / andhakāro va dãpena nibbuto so sasāvako // Bv_18.27 // Tisso jinavaro buddho Nandārāmamhi nibbuto / tatth' eva tassa jinathåpo tãõi yojana-m-ussito 'ti // Bv_18.28 // Tissassa bhagavato vaüso sattarasamo #<[page 073]># %< Blank Page. [73] 73>% #<[page 074]># %< 74>% XIX -- PHUSSABUDDHAVAũSO Tatth' eva Maõķakappamhi ahu satthā anuttaro / anåpamo asamasamo Phusso lok' agganāyako // Bv_19.1 // So pi sabbaü tamaü hantvā vijaņetvā mahājaņaü / sadevakaü tappayanto abhivassi amat' ambunā // Bv_19.2 // Dhammacakkappavattente phusse nakkhattamaīgale / koņisatasahassānaü paņhamābhisamayo ahu // Bv_19.3 // Navutisatasahassānaü dutiyābhisamayo ahu / asãtisatasahassānaü tatiyābhisamayo ahu // Bv_19.4 // Sannipātā tayo āsuü Phussassāpi mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_19.5 // Saņņhisatasahassānaü paņhamo āsi samāgamo / pa¤¤āsasatasahassānaü dutiyo āsi samāgamo // Bv_19.6 // Cattārãsasatasahassānaü tatiyo āsi samāgamo / anupādā vimuttānaü vocchinnapaņisandhinaü // Bv_19.7 // Ahaü tena samayena Vijitāvã nāma khattiyo / chaķķayitvāna mahārajjaü pabbajiü tassa santike // Bv_19.8 // So pi maü buddho vyākāsi Phusso lok' agganāyako: / ito dvenavute kappe ayaü buddho bhavissati // Bv_19.9 // Padhānaü padahitvāna katvā dukkarakārikaü / assatthamåle sambuddho bujjhissati mahāyaso // Bv_19.10 // Tassāpi vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_19.11 // Suttantaü vinaya¤cāpi navaīgaü satthusāsanaü / sabbaü pariyāpuõitvāna sobhayiü jinasāsanaü // Bv_19.12 // Tatth' appamatto viharanto brahmaü bhāvetva bhāvanaü / abhi¤¤āsu pāramiü gantvā brahmalokaü agacch' ahaü // Bv_19.13 // Kāsikaü nāma nagaraü Jayaseno nāma khattiyo / Sirimā nāma janikā Phussassāpi mahesino // Bv_19.14 // #<[page 075]># %< PHUSSABUDDHAVAũSO 75>% Chabbassasahassāni agāraü ajjha so vasi / Garuëa-Haüsa-Suvaõõabharā tayo pāsāda-m-uttamā // Bv_19.15 // Tevãsasahassāni nāriyo samalaīkatā / Kisāgotamã nāma nārã ânando nāma atrajo // Bv_19.16 // Nimitte caturo disvā hatthiyānena nikkhami / chamāsaü padhānacāraü acarã puris' uttamo // Bv_19.17 // Brahmunā yācito santo Phusso lok' agganāyako / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_19.18 // Sukhito Dhammaseno ca ahesuü aggasāvakā / Sabhiyo nām' upaņņhāko Phussassa ca mahesino // Bv_19.19 // Cālā ca Upacālā ca ahesuü aggasāvikā / bodhi tassa bhagavato āmaõķo 'ti pavuccati // Bv_19.20 // Dhana¤jayo Visākho ca ahesuü agg' upaņņhakā / Padumā c' eva Nāgā ca ahesuü agg' upaņņhikā // Bv_19.21 // Aņņhapa¤¤āsaratanaü so pi accuggato muni / sobhati sataraüsã va ulurājā va pårito // Bv_19.22 // Navutivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_19.23 // Ovaditvā bahå satte santāretvā mahājane / so pi satthā atulayaso nibbuto so sasāvako // Bv_19.24 // Phusso jinavaro satthā Senārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato ti // Bv_19.25 // Phussassa bhagavato vaüso aņņhārasamo #<[page 076]># %<76 Blank Page. [76]>% #<[page 077]># %< 77>% XX -- VIPASSIBUDDHAVAũSO Phussassa ca aparena sambuddho dvipad' uttamo / Vipassã nāma nāmena loke uppajji cakkhumā // Bv_20.1 // Avijjaü sabbaü padāletvā patto sambodhim-uttamaü / dhammacakkaü pavattetuü pakkāmi Bandhumatãpuraü // Bv_20.2 // Dhammacakkaü pavattetvā ubho bodhesi nāyako / gaõanāya na vattabbo paņhamābhisamayo ahu // Bv_20.3 // Punāparaü amitayaso tattha saccaü pakāsayi, / caturāsãtisahassānaü dutiyābhisamayo ahu // Bv_20.4 // Caturāsãtisahassāni sambuddhaü anupabbajuü / tesam-ārāmapattānaü dhammaü desesi cakkhumā // Bv_20.5 // Sabbākārena bhāsato sutvā upanisādino / te pi dhammaü varaü gantvā tatiyābhisamayo ahu // Bv_20.6 // Sannipātā tayo āsuü Vipassissa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_20.7 // Aņņhasaņņhisahassānaü paņhamo āsi samāgamo / bhikkhusatasahassānaü dutiyo āsi samāgamo // Bv_20.8 // Asãtibhikkhusahassānaü tatiyo āsi samāgamo. / tattha bhikkhugaõamajjhe sambuddho atirocati // Bv_20.9 // Ahaü tena samayena nāgarājā mah' iddhiko / Atulo nāma nāmena pu¤¤avanto jutindharo // Bv_20.10 // Nekānaü nāgakoņãnaü parivāretvān' ahaü tadā / vajjanto dibbaturiyehi lokajeņņhaü upāgamiü // Bv_20.11 // Upasaīkamitvā sambuddhaü Vipassiü lokanāyakaü / maõimuttaratanakhacitaü sabbābharaõabhåsitaü / nimantetvā dhammarājassa suvaõõapãņham-adās' ahaü // Bv_20.12 // So pi maü buddho vyākāsi saīghamajjhe nisãdiya: / ekanavute ito kappe ayaü buddho bhavissati // Bv_20.13 // Ahu Kapilavhaye ramme nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü, // Bv_20.14 // #<[page 078]># %<78 BUDDHAVAũSO>% Ajapālarukkhamålamhi nisãditvā tathāgato / tattha pāyāsam-aggayha Nera¤jaram-upehiti // Bv_20.15 // Nera¤jarāya tãramhi pāyāsaü asatã jino / paņiyattavaramaggena bodhimålaü upehiti // Bv_20.16 // Tato padakkhiõaü katvā bodhimaõķaü anuttaro / assatthamåle sambodhiü bujjhissati mahāyaso // Bv_20.17 // Imassa janikā mātā Māyā nāma bhavissati / pitā Suddhodano nāma ayaü hessati Gotamo // Bv_20.18 // Anāsavā vãtarāgā santacittā samāhitā / Kolito Upatisso ca aggā hessanti sāvakā // Bv_20.19 // ânando nām' upaņņhāko upaņņhissati taü jinaü / Khemā Uppalavaõõā ca aggā hessanti sāvikā, // Bv_20.20 // Anāsavā vãtarāgā santacittā samāhitā | / bodhi tassa bhagavato assattho 'ti pavuccati // Bv_20.21 // Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_20.22 // Nagaraü Bandhumatã nāma Bandhumā nāma khattiyo / mātā Bandhumatã nāma Vipassissa mahesino // Bv_20.23 // Aņņhavassasahassāni agāraü ajjha so vasi / Nando Sunando Sirimā tayo pāsāda-m-uttamā // Bv_20.24 // Ticattārãsasahassāni nāriyo samalaīkatā / Sutanā nāma sā nārã Samavattakkhandho nām' atrajo // Bv_20.25 // Nimitte caturo disvā rathayānena nikkhami / anåna-aņņhamāsāni padhānaü padahã jino // Bv_20.26 // Brahmunā yācito santo Vipassã lokanāyako / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_20.27 // Khandho ca Tissanāmo ca ahesuü aggasāvakā / Asoko nām' upaņņhāko Vipassissa mahesino // Bv_20.28 // Candā ca Candamittā ca ahesuü aggasāvikā / bodhi tassa bhagavato pāņalã 'ti pavuccati // Bv_20.29 // Punabbasumitto Nāgo ca ahesuü agg' upaņņhakā / Sirimā Uttarā c' eva ahesuü agg' upaņņhikā // Bv_20.30 // #<[page 079]># %< VIPASSIBUDDHAVAũSO 79>% Asãtihattha-m-ubbedho Vipassã lokanāyako / pabhā niddhāvatã tassa samantā sattayojane // Bv_20.31 // Asãtivassasahassāni āyu buddhassa tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_20.32 // Bahå devamanussānaü bandhanā parimocayi / maggāmagga¤ca ācikkhi avasesaputhujjane // Bv_20.33 // âlokaü dassayitvāna desetvā amataü padaü / jalitvā aggikkhandho va nibbuto so sasāvako // Bv_20.34 // Iddhivaraü pu¤¤avaraü lakkhaõaü catubhåmakaü / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_20.35 // Vipassã jinavaro dhãro Sumittārāmamhi nibbuto / tatth' eva tassa thåpavaro sattayojana-m-ussito ti // Bv_20.36 // Vipassissa bhagavato vaüso ekånavãsatimo #<[page 080]># %< 80>% XXI -- SIKHäBUDDHAVAũSO Vipassissa aparena sambuddho dvipad' uttamo / Sikhisavhayo nāma jino asamo appaņipuggalo // Bv_21.1 // Mārasenaü pamadditvā patto sambodhim-uttamaü / dhammacakkaü pavattesi anukampāya pāõinaü // Bv_21.2 // Dhammacakkappavattente Sikhimhi jinapuīgave / koņisatasahassānaü paņhamābhisamayo ahu // Bv_21.3 // Aparam-pi dhammaü desente gaõaseņņhe nar' uttame / navutikoņisahassānaü dutiyābhisamayo ahu // Bv_21.4 // Yamakaü pāņihãra¤ca dassayante sadevake / asãtikoņisahassānaü tatiyābhisamayo ahu // Bv_21.5 // Sannipātā tayo āsuü Sikhissāpi mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_21.6 // Bhikkhusatasahassānaü paņhamo āsi samāgamo / asãtibhikkhusahassānaü dutiyo āsi samāgamo // Bv_21.7 // Sattatibhikkhusahassānaü tatiyo āsi samāgamo / anupalitto padumaü va toyamhi sampavaķķhitaü // Bv_21.8 // Ahaü tena samayena Arindamo nāma khattiyo / sambuddhapamukhaü saīghaü annapānena tappayiü // Bv_21.9 // Bahuü dussavaraü datvā dussakoņiü anappakaü / alaīkataü hatthiyānaü sambuddhassa adās' ahaü // Bv_21.10 // Hatthiyānaü nimminitvā kappiyaü upanāmayiü / pårayiü mānasaü mayhaü niccaü daëham-upaņņhitaü // Bv_21.11 // So pi maü buddho vyākāsi Sikhã lok' agganāyako: / ekatiüse ito kappe ayaü buddho bhavissati // Bv_21.12 // Ahu Kapilavhaye ramme nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü, // Bv_21.13 // #<[page 081]># %< SIKHäBUDDHAVAũSO 81>% Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_21.14 // Nagaraü Aruõavatã nāma Aruõo nāma khattiyo / Pabhāvatã nāma janikā Sikhissa ca mahesino // Bv_21.15 // Sattavassasahassāni agāraü ajjha so vasi / Sucando Giri Vahano tayo pāsāda-m-uttamā // Bv_21.16 // Catuvãsasahassāni nāriyo samalaīkatā / Sabbakāmā nāma nārã Atulo nāma atrajo // Bv_21.17 // Nimitte caturo disvā hatthiyānena nikkhami / aņņhamāsaü padhānacāraü acarã puris' uttamo // Bv_21.18 // Brahmunā yācito santo Sikhã lok' agganāyako / Vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_21.19 // Abhibhå Sambhavo nāma ahesuü aggasāvakā / Khemaīkaro upaņņhāko Sikhissāpi mahesino // Bv_21.20 // Akhilā c' eva Padumā ca ahesuü aggasāvikā / bodhi tassa bhagavato puõķarãko 'ti vuccati // Bv_21.21 // Sirivaķķho ca Cando ca ahesuü agg' upaņņhakā / Cittā c' eva Suguttā ca ahesuü agg' upaņņhikā // Bv_21.22 // Uccattanena so buddho sattatihattha-m-uggato / ka¤can' agghikasaīkāso dvattiüsavaralakkhaõo // Bv_21.23 // Tassāpi byāmappabhā kāyā divā rattiü nirantaraü / disodisaü niccharanti tãõi yojanaso pabhā // Bv_21.24 // Sattativassasahassāni āyu tassa mahesino / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_21.25 // Dhammameghaü pavassetvā temayitvā sadevake / khemantaü pāpayitvāna nibbuto so sasāvako // Bv_21.26 // Anuvya¤janasampannaü dvattiüsavaralakkhaõaü / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_21.27 // Sikhã munivaro buddho Dussārāmamhi nibbuto / tatth' eva tassa thåpavaro tãõi yojana-m-uggato ti // Bv_21.28 // Sikhissa bhagavato vaüso vãsatimo #<[page 082]># %<82 Blank Page. [82]>% #<[page 083]># %< 83>% XXII -- VESSABHæBUDDHAVAũSO Tatth' eva Maõķakappamhi asamo appaņipuggalo / Vessabhå nāma nāmena loke uppajji nāyako // Bv_22.1 // âdittaü vata rāg' aggi-taõhānaü vijitaü tadā / nāgo va bandhanaü chetvā patto sambodhim-uttamaü // Bv_22.2 // Dhammacakkappavattente Vessabhå-lokanāyake / asãtikoņisahassānaü paņhamābhisamayo ahu // Bv_22.3 // Pakkante cārikaü raņņhe lokajeņņhe narāsabhe / sattatikoņisahassānaü dutiyābhisamayo ahu // Bv_22.4 // Mahādiņņhiü vinodento pāņihãraü karoti so | / samāgatā naramarå dasasahassã sadevake // Bv_22.5 // Mahā-acchariyaü disvā abbhutaü lomahaüsanaü / devā c' eva manussā ca bujjhare saņņhikoņiyo // Bv_22.6 // Sannipātā tayo āsuü Vessabhussa mahesino / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_22.7 // Asãtibhikkhusahassānaü paņhamo āsi samāgamo / sattatibhikkhusahassānaü dutiyo āsi samāgamo // Bv_22.8 // Saņņhibhikkhusahassānaü tatiyo āsi samāgamo / jarādibhayabhãtānaü orasānaü mahesino // Bv_22.9 // Tassa buddhassa asamassa cakkaü vattitam-uttamaü / sutvāna paõãtaü dhammaü pabbajjam-abhirocayiü // Bv_22.10 // Ahaü tena samayena Sudassano nāma khattiyo / annapānena vatthena sasaīghaü jinaü påjayiü // Bv_22.11 // Mahādānaü pavattetvā rattindivam-atandito / pabbajjaü guõasampannaü pabbajiü jinasantike // Bv_22.12 // âcāraguõasampanno vattasãlasamāhito / sabba¤¤utaü gavesanto ramāmi jinasāsane // Bv_22.13 // #<[page 084]># %<84 BUDDHAVAũSO>% Saddhāpãtim-upāgantvā buddhaü vandāmi sattharaü / pãti uppajjatã mayhaü bodhiyā yeva kāraõā // Bv_22.14 // Anivattamānasaü ¤atvā sambuddho etad-abravã: / ekatiüse ito kappe ayaü buddho bhavissati // Bv_22.15 // Ahu Kapilavhaye ramme nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü, // Bv_22.16 // Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_22.17 // Anomaü nāma nagaraü Supatãto nāma khattiyo / mātā Yasavatã nāma Vessabhussa mahesino // Bv_22.18 // Chabbassasahassāni agāraü ajjha so vasi / Ruci Suruci-Vaķķhamānā tayo pāsāda-m-uttamā // Bv_22.19 // Anånatiüsasahassāni nāriyo samalaīkatā / Sucittā nāma sā nārã Suppabuddho nāma atrajo // Bv_22.20 // Nimitte caturo disvā sivikāyābhinikkhami / chamāsaü padhānacāram-acarã puris' uttamo // Bv_22.21 // Brahmunā yācito santo Vessabhå lokanāyako / Vatti cakkaü mahāvãro Aruõārāme nar' uttamo // Bv_22.22 // Soõo ca Uttaro c' eva ahesuü aggasāvakā / Upasanto nām' upaņņhāko Vessabhussa mahesino // Bv_22.23 // Dāmā ca Samālā ca ahesuü aggasāvikā / bodhi tassa bhagavato mahāsālo 'ti vuccati // Bv_22.24 // Sotthiko c' eva Rammo ca ahesuü agg' upaņņhakā / Gotamã ca Sirãmā ca ahesuü agg' upaņņhakā // Bv_22.25 // Saņņhiratanam-ubbedho hemayåpasamåpamo / kāyā niccharatã raüsã rattã va pabbate sikhã // Bv_22.26 // Saņņhivassasahassāni āyu vijjati tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_22.27 // Dhammaü vitthārikaü katvā vibhajitvā mahājanaü / dhammanāvaü ņhapetvāna nibbuto so sasāvako // Bv_22.28 // #<[page 085]># %< VESSABHæBUDDHAVAũSO 85>% Dassaneyyaü sabbajanaü vihāra¤-c' iriyāpathaü / sabbaü samantarahitaü nanu rittā sabbasaīkhāra // Bv_22.29 // Vessabhå jinavaro satthā Khemārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato ti // Bv_22.30 // Vessabhussa bhagavato vaüso ekavãsatimo #<[page 086]># %< 86>% XXIII -- KAKUSANDHABUDDHAVAũSO 1 Vessabhussa aparena sambuddho dvipad' uttamo / Kakusandho nāma nāmena appameyyo durāsado // Bv_23.1 // Ugghāņetvā sabbabhavaü cariyā-pāramiīgato / sãho va pa¤jaraü bhetvā patto sambodhim-uttamaü // Bv_23.2 // Dhammacakkappavattente Kakusandhe lokanāyake / cattārãsaü koņisahassānaü paņhamābhisamayo ahu // Bv_23.3 // Antalikkhamhi ākāse yamakaü katvā vikubbamaü / tiüsakoņisahassānaü bodhesi devamānuse // Bv_23.4 // Naradevassa yakkhassa catusaccappakāsane / dhammābhisamayo tassa gaõanāto asaīkhiyo // Bv_23.5 // Kakusandhassa bhagavato eko āsi samāgamo / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_23.6 // Cattālãsasahassānaü tadā āsi samāgamo / dantabhåmim-anuppattānaü āsavādi-gaõakkhayā // Bv_23.7 // Ahaü tena samayena Khemo nāmāsi khattiyo / tathāgate jinaputte dānaü datvā anappakaü, // Bv_23.8 // Patta¤ca cãvaraü datvā a¤janaü madhulaņņhikaü / im' etaü patthitaü sabbaü paņiyādemi varaü varaü // Bv_23.9 // So pi maü muni vyākāsi Kakusandho vināyako: / imamhi Bhaddake kappe ayaü buddho bhavissati // Bv_23.10 // Ahu Kapilavhaye ramme nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü, // Bv_23.11 // Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_23.12 // Nagaraü Khemavatã nāma Khemo nāmās' ahaü tadā / sabba¤¤utaü gavesanto pabbajiü tassa santike // Bv_23.13 // Brāhmaõo Aggidatto ca āsi buddhassa so pitā / Visākhā nāma janikā Kakusandhassa mahesino // Bv_23.14 // #<[page 087]># %< KAKUSANDHABUDDHAVAũSO 87>% Vasã tattha Khemapure sambuddhassa mahākulaü / narānaü pavaraü seņņhaü jātimantaü mahāyasaü // Bv_23.15 // Catuvassasahassāni agāraü ajjha so vasi / Ruci-Suruci-Vaķķhamānā tayo pāsāda-m-uttamā // Bv_23.16 // Samatiüsasahassāni nāriyo samalaīkatā / Virocamānā nāma nārã Uttaro nāma atrajo // Bv_23.17 // Nimitte caturo disvā rathayānena nikkhami / anånakaü aņņhamāsaü padhānaü padahã jino // Bv_23.18 // Brahmunā yācito santo Kakusandho lokanāyako / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_23.19 // Vidhuro Sa¤jãvanāmo ca ahesuü aggasāvakā / Buddhijo nām' upaņņhāko Kakusandhassa satthuno // Bv_23.20 // Samā ca Campanāmā ca ahesuü aggasāvikā / bodhi tassa bhagavato sirãso 'ti pavuccati // Bv_23.21 // Accuto ca Sumano ca ahesuü agg' upaņņhakā / Nandā c' eva Sunandā ca ahesuü agg' upaņņhikā // Bv_23.22 // Cattārãsaratanāni accuggato mahāmuni / kanakappabhā niccharanti samantā dasayojanaü // Bv_23.23 // Cattārãsavassasahassāni āyu tassa mahesino / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_23.24 // Dhammāpaõaü pasāretvā naranārãnaü sadevake / naditvā sãhanāda¤ca nibbuto so sasāvako // Bv_23.25 // Aņņhaīgavacanasampanno acchiddāni nirantaraü / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_23.26 // Kakusandho jinavaro Khemārāmamhi nibbuto / tatth' eva tassa thåpavaro gāvutaü nabham-uggato ti // Bv_23.27 // Kakusandhassa1 bhagavato vaüso dvāvãsatimo #<[page 088]># %<88 Blank Page. [88]>% #<[page 089]># %< 89>% XXIV -- KOöâGAMANABUDDHAVAũSO Kakusandhassa aparena sambuddho dvipad' uttamo / Koõāgamano nāma jino lokajeņņho narāsabho // Bv_24.1 // Dasadhamme pårayitvāna kantāraü samatikkami / pavāhiya malaü sabbaü patto sambodhim-uttamaü // Bv_24.2 // Dhammacakkappavattente Koõāgamananāyake / tiüsakoņisahassānaü paņhamābhisamayo ahu // Bv_24.3 // Pāņihãraü karonte ca paravādappamaddane / vãsatikoņisahassānaü dutiyābhisamayo ahu // Bv_24.4 // Tato vikubbanaü katvā jino devapuraü gato / vasati tattha sambuddho silāyaü Paõķukambale // Bv_24.5 // Pakaraõe satta desento vassaü vasati so muni / dasakoņisahassānaü tatiyābhisamayo ahu // Bv_24.6 // Tassāpi devadevassa eko āsi samāgamo / khãõāsavānaü vimalānaü santacittāna tādinaü // Bv_24.7 // Tiüsabhikkhusahassānaü tadā āsi samāgamo / oghānam-atikkantānaü bhijjitāna¤ca maccuyā // Bv_24.8 // Ahaü tena samayena Pabbato nāma khattiyo / mittāmaccehi sampanno anantabalavāhano // Bv_24.9 // Sambuddhadassanaü gantvā sutvā dhammam-anuttaraü / nimantetvā sajinaü saīghaü dānaü datvā yadicchakaü, // Bv_24.10 // Pattunnaü cãnapaņņa¤ca koseyyaü kambalam-pi ca / sovaõõapāduka¤c' eva adāsiü satthusāvake // Bv_24.11 // So pi maü muni vyākāsi saīghamajjhe nisãdiya: / imamhi Bhaddake kappe ayaü buddho bhavissati // Bv_24.12 // Ahu Kapilavhaye ramme nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü, // Bv_24.13 // #<[page 090]># %<90 BUDDHAVAũSO>% Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_24.14 // Sabba¤¤utaü gavesanto dānaü datvā nar' uttame / ohāyāhaü mahārajjaü pabbajiü jinasantike // Bv_24.15 // Nagaraü Sobhavatã nāma Sobho nāmāsi khattiyo / vasati tattha nagare sambuddhassa mahākulaü // Bv_24.16 // Brāhmaõo Ya¤¤adatto ca āsi buddhassa so pitā / Uttarā nāma janikā Koõāgamanassa satthuno // Bv_24.17 // Tãõi vassasahassāni agāraü ajjha so vasi / Tusita-Santusita-Santuņņhā tayo pasāda-m-uttamā // Bv_24.18 // Anånasoëasasahassāni nāriyo samalaīkatā / Rucigattā nāma nārã Satthavāho nāma atrajo // Bv_24.19 // Nimitte caturo disvā hatthiyānena nikkhami / chamāsaü padhānacāraü acarã puris' uttamo // Bv_24.20 // Brahmunā yācito santo Koõāgamano nāyako / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_24.21 // Bhiyyaso Uttaro nāma ahesuü aggasāvakā / Sotthijo nām' upaņņhāko Koõāgamanassa satthuno // Bv_24.22 // Samuddā Uttarā c' eva ahesuü aggasāvikā / bodhi tassa bhagavato udumbaro 'ti vuccati // Bv_24.23 // Uggo ca Somadevo ca ahesuü agg' upaņņhakā / Sãvalā c' eva Sāmā ca ahesuü agg' upaņņhikā // Bv_24.24 // Uccattanena so buddho tiüsahatthasammuggato / ukkāmukhe yathā kambu evaü raüsãhi maõķito // Bv_24.25 // Tiüsavassasahassānã āyu buddhassa tāvade / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_24.26 // Dhammacetiü samussitvā dhammadussavibhåsitaü / dhammapupphaguëaü katvā nibbuto so sasāvako // Bv_24.27 // Mahāvilāso tassa jano siridhammappakāsano / sabbaü samantarahitaü nanu rittā sabbasaīkhārā // Bv_24.28 // #<[page 091]># %< KOöâGAMANABUDDHAVAũSO 91>% Koõāgamano sambuddho Pabbatārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato ti // Bv_24.29 // Koõāgamanassa bhagavato vaüso tevãsatimo #<[page 092]># %< 92>% XXV -- KASSAPABUDDHAVAũSO Koõāgamanassa aparena sambuddho dvipad' uttamo / Kassapo nāma nāmena dhammarājā pabhaīkaro // Bv_25.1 // Sa¤chaķķitaü kulamålaü bahånaü pānabhojanaü / datvāna yācake dānaü pårayitvāna mānasaü / usabho va ālakaü bhetvā patto sambodhim-uttamaü // Bv_25.2 // Dhammacakkappavattente Kassape lokanāyake / vãsatikoņisahassānaü paņhamābhisamayo ahu // Bv_25.3 // Catumāsaü yadā buddho loke carati cārikaü / dasakoņisahassānaü dutiyābhisamayo ahu // Bv_25.4 // Yamakaü vikubbanaü katvā ¤āõadhātum-pakittayi / pa¤cakoņisahassānaü tatiyābhisamayo ahu // Bv_25.5 // Sudhammadevapure ramme tattha dhammaü pakāsayi / tãõã koņisahassānaü devānaü bodhayã jino // Bv_25.6 // Naradevassa yakkhassa apare dhammadesane / etesānaü abhisamayā gaõanāto asaīkhiyā // Bv_25.7 // Tassāpi devadevassa eko āsi samāgamo / khãõasavānaü vimalānaü santacittāna tādinaü // Bv_25.8 // Vãsatibhikkhusahassānaü tadā āsi samāgamo / atikkantabhavakantānaü hirisãlena tādinaü // Bv_25.9 // Ahaü tadā māõavako Jotipālo 'ti vissuto / ajjhāyako mantadharo tiõõaü vedāna pāragå // Bv_25.10 // Lakkhaõe itihāse ca sadhamme pāramiīgato / bhumm' antalikkhe kusalo katavijjo anāvayo // Bv_25.11 // Kassapassa bhagavato Ghaņãkāro nām' upaņņhako / sagāravo sappatisso nibbuto tatiye phale // Bv_25.12 // âdāya maü Ghaņãkāro upaga¤chi Kassapaü jinaü / tassa dhammaü suõitvāna pabbajiü tassa santike // Bv_25.13 // #<[page 093]># %< KASSAPABUDDHAVAũSO 93>% âraddhaviriyo hutvā vattāvattesu kovido / na kvāpi parihāyāmi påremi jinasāsanaü // Bv_25.14 // Yāvatā buddhabhaõitaü navaīgaü satthusāsanaü / sabbaü pariyāpuõitvāna sobhayiü jinasāsanaü // Bv_25.15 // Mama acchariyaü disvā so pi buddho viyākari: / imamhi Bhaddake kappe ayaü buddho bhavissati // Bv_25.16 // Ahu Kapilavhaye ramme nikkhamitvā tathāgato / padhānaü padahitvāna katvā dukkarakārikaü, // Bv_25.17 // Ajapālarukkhamåle nisãditvā tathāgato / tattha pāyasam-paggayha Nera¤jaram-upehiti // Bv_25.18 // Nera¤jarāya tãramhi pāyāsaü paribhu¤jiya / paņiyattavaramaggena bodhimaõķam-upehiti // Bv_25.19 // Tato padakkhiõaü katvā bodhimaõķaü nar' uttamo / aparājitaņhānamhi bodhipallaīka-m-uttame / pallaīkena nisãditvā bujjhissati mahāyaso // Bv_25.20 // Imassa janikā mātā Māyā nāma bhavissati / pitā Suddhodano nāma ayaü hessati Gotamo // Bv_25.21 // Anāsavā vãtarāgā santacittā samāhitā / Kolito Upatisso ca aggā hessanti sāvakā // Bv_25.22 // ânando nām' upaņņhāko upaņņhissati taü jinaü / Khemā Uppalavaõõā ca aggā hessanti sāvikā, // Bv_25.23 // Anāsavā vãtarāgā santacittā samāhitā / bodhi tassa bhagavato assattho 'ti pavuccati // Bv_25.24 // Citto ca Hatthāëavako aggā hessant' upaņņhakā / Nandamātā Uttarā ca aggā hessant' upaņņhikā // Bv_25.25 // Idaü sutvāna vacanaü asamassa mahesino / āmoditā naramarå: buddhabãj' aīkuro ayaü // Bv_25.26 // Ukkuņņhisaddā vattanti apphoņhenti hasanti ca / kata¤jalã namassanti dasasahassã sadevakā: // Bv_25.27 // Yad' imassa lokanāthassa virajjhissāma sāsanaü / anāgatamhi addhāne hessāma sammukhā imaü // Bv_25.28 // #<[page 094]># %<94 BUDDHAVAũSO>% Yathā manussā nadiü tarantā paņititthaü virajjhiya / heņņhā titthe gahetvāna uttaranti mahānadiü, // Bv_25.29 // Evam-eva mayaü sabbe yadi mu¤cām' imaü jinaü / anāgatamhi addhāne hessāma sammukhā imaü // Bv_25.30 // Tassāhaü vacanaü sutvā bhiyyo cittaü pasādayiü / uttariü vatam-adhiņņhāsiü dasapāramipåriyā // Bv_25.31 // Evaü ahaü saüsaritvā parivajjento anācaraü / dukkara¤ ca kataü mayhaü bodhiyā yeva kāraõā // Bv_25.32 // Nagaraü Bārāõasã nāma Kikã nām' āsi khattiyo / vasati tattha nagare sambuddhassa mahākulaü // Bv_25.33 // Brāhmaõo Brahmadatato ca āsi buddhassa so pitā / Dhanavatã nāma janikā Kassapassa mahesino // Bv_25.34 // Duve vassasahassāni agāraü ajjha so vasi / Haüso Yaso Sirinando tayo pasāda-m-uttamā // Bv_25.35 // Tisoëasasahassāni nāriyo samalaīkatā / Sunandā nāma sā nārã Vijitaseno nāma atrajo // Bv_25.36 // Nimitte caturo disvā pāsādenābhinikkhami / sattāhaü padhānacāraü acarã puris' uttamo // Bv_25.37 // Brahmunā yācito santo Kassapo lokanāyako / vatti cakkaü mahāvãro migadāye nar' uttamo // Bv_25.38 // Tisso ca Bhāradvājo ca ahesuü aggasāvakā / Sabbamitto upaņņhāko Kassapassa mahesino // Bv_25.39 // Anulā ca Uruvelā ca ahesuü aggasāvikā / bodhi tassa bhagavato nigrodho 'ti pavuccati // Bv_25.40 // Sumaīgalo Ghaņikāro ca ahesuü agg' upaņņhakā / Vijitasenā ca Bhaddā ca ahesuü agg' upaņņhikā // Bv_25.41 // Uccattanena so buddho vãsatiratanam-uggato / vijjulaņņhã va ākāse cando va gahapårito // Bv_25.42 // Vãsativassasahassāni āyu tassa mahesino / tāvatā tiņņhamāno so tāresi janataü bahuü // Bv_25.43 // #<[page 095]># %< KASSAPABUDDHAVAũSO 95>% Dhammataëākaü māpetvā sãlaü datvā vilepanaü / dhammadussaü nivāsetvā dhammamālaü virājiya, // Bv_25.44 // Dhammavimalam-ādāsaü ņhapayitvā mahājane: / keci nibbānaü patthentā passantu me alaīkaraü // Bv_25.45 // Sãlaka¤cukaü datvāna jhānakavacavammitaü / dhammacammaü pārupitvā datvā sannāham-uttamaü, // Bv_25.46 // Satiphalakaü datvāna tikhiõa¤āõakuntimaü / dhammakhaggavaraü datvā sãlasaüsaggamaddanaü, // Bv_25.47 // Tevijjābhåsanaü datvā āvelaü caturo phale / chaëabhi¤¤ābharaõaü datvā dhammapupphapilandhanaü, // Bv_25.48 // Saddhammapaõķaraü chattaü datvā pāpanivāraõaü / māpetvā abhayaü pupphaü nibbuto so sasāvako // Bv_25.49 // Eso hi sammāsambuddho appameyyo durāsado / eso hi dhammaratano svākkhāto ehipassiko // Bv_25.50 // Eso hi saīgharatano suppaņipanno anuttaro / sabbaü samantarahitaü nanu rittā sabbasaīkhāra // Bv_25.51 // Mahākassapo jino satthā Setavyārāmamhi nibbuto / tatth' eva tassa jinathåpo yojan' ubbedha-m-uggato ti // Bv_25.52 // Kassapassa bhagavato vaüso catuvãsatimo #<[page 096]># %<96 Blank Page. [96]>% #<[page 097]># %< 97>% XXVI -- GOTAMABUDDHAVAũSO Aham-etarahi sambuddho Gotamo Sakyavaķķhano / padhānaü padahitvāna patto sambodhim-uttamaü // Bv_26.1 // Brahmunā yācito santo dhammacakkaü pavattayiü / aņņhārasannaü koņãnaü paņhamābhisamayo ahu // Bv_26.2 // Tato para¤ca desente naradevasamāgame / gaõanāya na vattabbo dutiyābhisamayo ahu // Bv_26.3 // Idh' evāham-etarahi ovadiü mama atrajaü, / gaõanāya na vattabbo tatiyābhisamayo ahu // Bv_26.4 // Eko' va sannipāto me sāvakānaü mahesinaü / aķķhateëasasatānaü bhikkhån' āsi samāgamo // Bv_26.5 // Virocamāno vimalo bhikkhusaīghassa majjhato / dadāmi patthitaü sabbaü maõã va sabbakāmado // Bv_26.6 // Phalam-ākaīkhamānānaü bhavacchandajahesinaü / catusaccaü pakāsesiü anukampāya pāõinaü // Bv_26.7 // Dasavãsasahassānaü dhammābhisamayo ahu / ekadvinnaü abhisamayo gaõanāto asaīkhiyo // Bv_26.8 // Vitthārikaü bāhuja¤¤aü iddhaü phãtaü suphullitaü / idha mayhaü Sakyamunino sāsanaü suvisodhitaü // Bv_26.9 // Anāsavā vãtarāgā santacittā samāhitā / bhikkhå nekasatā sabbe parivārenti maü sadā // Bv_26.10 // Idāni ye etarahi jahanti mānusaü bhavaü / appattamānasā sekhā te bhikkhå vi¤¤ugarahitā // Bv_26.11 // Ariy' a¤jasaü thomayantā sadā dhammaratā janā / bujjhissanti satimanto saüsārasaritā narā // Bv_26.12 // Nagaraü Kapilavatthu me rājā Suddhodano pitā / mayhaü janettikā mātā Māyādevã 'ti vuccati // Bv_26.13 // #<[page 098]># %<98 BUDDHAVAũSO>% Ekånatiüsavassani agāraü ajjhahaü vasiü / Rammo Surammo Subhako tayo pāsāda-m-uttamā // Bv_26.14 // Cattārãsasahassāni nāriyo samalaīkatā / Bhaddakaccā nāma nārã Rāhulo nāma atrajo // Bv_26.15 // Nimitte caturo disvā assayānena nikkhamiü / chabbassaü padhānacāraü acariü dukkaraü ahaü // Bv_26.16 // Bārāõasã Isipatane cakkaü pavattitaü mayā / ahaü Gotamasambuddho saraõaü sabbapāõinaü // Bv_26.17 // Kolito Upatisso ca dve bhikkhå aggasāvakā / ânando nām' upaņņhāko santikāvacaro mama // Bv_26.18 // Khemā Uppalavaõõā ca bhikkhunã aggasāvikā / Citto ca Hatthāëavako agg' upaņņhāk' upāsakā // Bv_26.19 // Nandamātā ca Uttarā agg' upaņņhik' upāsikā / ahaü assatthamålamhi patto sambodhim-uttamaü // Bv_26.20 // Byāmappabhā sadā mayhaü soëasahattham-uggatā / appaü vassasataü āyu idān' etarahi vijjati // Bv_26.21 // Tāvatā tiņņhamāno' haü tāremi janataü bahuü / ņhapayitvāna dhamm' ukkaü pacchimaü janabodhanaü // Bv_26.22 // Aham pi na cirass' eva saddhiü sāvakasaīghato / idh' eva parinibbissaü aggãvāhārasaīkhayā; // Bv_26.23 // Tāni ca atulatejāni imāni ca dasa balāni / aya¤ca guõavaradeho dvattiüsalakkhaõācito // Bv_26.24 // Dasadisā pabhāsetvā sataraüsãva chappabhā / sabbā samantarahessanti nanu rittā sabbasaīkhārā 'ti // Bv_26.25 // Gotamassa bhagavato vaüso pa¤cavãsatimo #<[page 099]># %< Blank Page. [99] 99>% #<[page 100]># %< 100>% XXVII -- PAKIööAKAKATHâ Aparimeyye ito kappe caturo āsuü vināyakā / Taõhaīkaro Medhaīkaro atho pi Saraõaīkaro / Dãpaīkaro ca sambuddho ekakappamhi te jinā // Bv_27.1 // Dãpaīkarassa aparena Koõķa¤¤o nāma nāyako / eko va ekakappamhi tāresi janataü bahuü // Bv_27.2 // Dãpaīkarassa bhagavato Koõķa¤¤assa ca satthuno / etesaü antarā kappā gaõanāto asaīkhiyā // Bv_27.3 // Koõķa¤¤assa aparena Maīgalo nāma nāyako / tesam-pi antarā kappā gaõanāto asaīkhiyā // Bv_27.4 // Maīgalo ca Sumano ca Revato Sobhito muni / te pi buddhā ekakappe cakkhumanto pabhaīkarā // Bv_27.5 // Sobhitassa aparena Anomadassã mahāyaso / tesam-pi antarā kappā gaõanāto asaīkhiyā // Bv_27.6 // Anomadassã Padumo Nārado cāpi nāyako / te pi buddhā ekakappe tam' antakārakā munã // Bv_27.7 // Nāradassa aparena Padumuttaro nāma nāyako / ekakappamhi uppanno tāresi janataü bahuü // Bv_27.8 // Nāradassa bhagavato Padumuttarassa satthuno / tesam-pi antarā kappā gaõanāto asaīkhiyā // Bv_27.9 // Kappasatasahassamhi eko āsi mahāmuni / Padumuttaro lokavidå āhutãnaü paņiggaho // Bv_27.10 // Tiüsakappasasahassamhi duve āsuü vināyakā / Sumedho ca Sujāto ca oraso Padumuttarā // Bv_27.11 // Aņņhārase kappasate tayo āsuü vināyakā / Piyadassã Atthadassã Dhammadassã ca nāyakā // Bv_27.12 // Oraso ca Sujātassa sambuddhā dvipad' uttamā / ekakappamhi sambuddhā loke appaņipuggalā // Bv_27.13 // Catunavute ito kappe eko āsi mahāmuni / Siddhattho so lokavidå sallakatto anuttaro // Bv_27.14 // #<[page 101]># %< PAKIööAKAKATHâ 101>% Dvenavute ito kappe duve āsuü vināyakā / Tisso Phusso ca sambuddhā asamā appaņipuggalā // Bv_27.15 // Ekanavute ito kappe Vipassã nāma nāyako / so pi buddho kāruõiko satte mocesi bandhanā // Bv_27.16 // Ekatiüse ito kappe duve āsuü vināyakā / Sikhã ca Vessabhå c' eva asamā appaņipuggalā // Bv_27.17 // Imamhi Bhaddake kappe tayo āsuü vināyakā / Kakusandho Koõāgamano Kassapo cāpi nāyako // Bv_27.18 // Aham-etarahi sambuddho Metteyyo cāpi hessati / ete p' ime pa¤ca buddhā dhãrā lokānukampakā // Bv_27.19 // Etesaü dhammarājånaü a¤¤esaü nekakoņinaü / ācikkhitvāna taü maggaü nibbutā te sasāvakā ti // Bv_27.20 // Buddhapakiõõakakaõķaü niņņhitaü #<[page 102]># %<102 XXVIII -- DHâTUBHâJANIYAKATHâ>% Mahāgotamo jinavaro Kusinārāmamhi nibbuto / dhātuvitthārikaü āsi tesu tesu padesato // Bv_28.1 // Eko Ajātasattussa eko Vesāliyā pure / eko Kapilavatthumhi eko ca Allakappake, // Bv_28.2 // Eko ca Rāmagāmamhi eko ca Veņhadãpake / eko Pāveyyake Malle eko ca Kusinārake // Bv_28.3 // Kumbhassa thåpaü kāresi brāhmaõo Doõasavhayo / Aīgārathåpaü kāresuü Moriyā tuņņhamānasā // Bv_28.4 // Aņņha sārãrikā thåpā navamo Kumbhacetiyo / Aīgārathåpo dasamo tadā yeva patiņņhito // Bv_28.5 // Ekā dāņhā Tidasapure ekā Nāgapure ahu / ekā Gandhāravisaye ekā Kāliīgarājino // Bv_28.6 // Cattāëãsasamā dantā kesā lomā ca sabbaso / devā hariüsu ek' ekaü cakkavāëaparamparā // Bv_28.7 // Vajirāyaü bhagavato patto daõķa¤ca cãvaraü / nivāsanaü Kusaghare paccattharaõaü Kapilavhaye // Bv_28.8 // Pāņaliputtanagare karakaü kāyabandhanaü / Campāyaü udakasāņikā uõõaloma¤ca Kosale, // Bv_28.9 // Kāsāva¤ca brahmaloke veņhanaü Tidase pure / Pāsāõake padaü seņņhaü ya¤cāpi accutippadaü / nisãdanaü Avantipure Raņņhe attharaõaü tadā // Bv_28.10 // Araõã ca Mithilāyaü Videhe parissāvanaü / vāsisåcighara¤cāpi Indapatte pure tadā // Bv_28.11 // Parikkhāram-avasesaü janapade Aparantake / paribhutta¤ca muninā akaüsu manujā tadā // Bv_28.12 // Dhātuvitthārikaü āsi Gotamassa mahesino / pāõãnam-anukampāya āhu porāõikā tadā ti // Bv_28.13 // Dhātubhājaniyakathā niņņhitā Buddhavaüso niņņhito