Buddhavamsa
Based on the new ed. by N. A. Jayawickrama: Buddhavaṃsa and Cariyāpiṭaka,
London : Pali Text Society 1974 (PTS Text Series, 166).




Input by the Dhammakaya Foundation, Thailand, 1989-1996




NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



ANNOTATED VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










[page 001]
1
Namo tassa bhagavato arahato sammāsambuddhassa.
BUDDHAVAṂSO
I -- RATANACAṄKAMANAKAṆḌAṂ
Brahmā ca lokādhipatī Sahampatī
katañjalī anadhivaraṃ ayācatha: /
santīdha sattā apparajakkhajātikā,
desehi dhammaṃ anukamp'; imaṃ pajaṃ1 // Bv_1.1 //
Sampannavijjācaraṇassa tādino
jutindharass'; antimadehadhārino /
tathāgatass'; appaṭipuggalassa
uppajji kāruññatā sabbasatte2 // Bv_1.2 //
Na3 h'; ete3 jānanti sadevamānusā4
buddho ayaṃ kīdisako nar'; uttamo /
iddhibalaṃ paññābalañca kīdisaṃ
buddhabalaṃ lokahitassa kīdisaṃ // Bv_1.3 //
Na3 h'; ete3 jānanti sadevamānusā4
buddho ayaṃ īdisako5 nar'; uttamo /
iddhibalaṃ paññābalañca īdisaṃ6
buddhabalaṃ lokahitassa īdisaṃ6 // Bv_1.4 //
Handāhaṃ dassayissāmi buddhabalaṃ anuttaraṃ /
caṅkamaṃ māpayissāmi nabhe ratanamaṇḍitaṃ // Bv_1.5 //
Bhummā Mahārājika-7Tāvatiṃsā
Yāmā ca devā Tusitā ca Nimmitā /
Paranimmitā ye pi ca Brahmakāyikā
ānanditā vipulam-akaṃsu ghosaṃ // Bv_1.6 //
Obhāsitā ca paṭhavī8 sadevakā
puthū ca lok'; antarikā asaṃvutā, /
tamo ca tibbo vihato tadā ahū
disvāna accherakaṃ pāṭihīraṃ // Bv_1.7 //

--------------------------------------------------------------------------
1 Interpolated stanzas in T:--
Bhagavā lokādhipatī nar'uttamo
katañjalī brahmagaṇehi yācito:
santīdha dhīrā'pparajakkhajātikā
desetu dhammaṃ anukamp'imaṃ pajaṃ.
Desetu sugato dhammaṃ
desetu amataṃ padaṃ
lokānam-anukampāya
dhammaṃ desetu nāyaka.
2 T interpolates:
Taṃ sutvā bhagavā satthā idaṃ vacanamabravī
and adds 17 stanzas not given in other editions.
3 R Na bho te
4 T -manussā
5 BN edisako
6 BN edisaṃ
7 All Edd. -rājikā
8 BN pathavī

[page 002]
2 BUDDHAVAṂSO

Sadevagandhabbamanussarakkhase
ābhā uḷārā9 vipulā ajāyatha /
imasmiṃ loke parasmiṃ cobhayasmiṃ10
adho ca uddhaṃ tiriyañca vitthataṃ // Bv_1.8 //
Satt'; uttamo anadhivaro vināyako
satthā ahū devamanussapūjito /
mahānubhāvo satapuññalakkhaṇo
dassesi accherakaṃ pāṭihīraṃ11 // Bv_1.9 //
So yācito devavarena cakkhumā
atthaṃ samekkhitva12 tadā nar'; uttamo /
caṅkamaṃ tattha13 māpayi lokanāyako
suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.10 //
Iddhī ca ādesanā'; nusāsanī
tipāṭihīre bhagavā vasī ahu14 /
caṅkamaṃ15 māpayi lokanāyako
suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.11 //
Dasasahassīlokadhātuyā Sinerupabbat'; uttame /
thambhe va dassesi paṭipāṭiyā caṅkame ratanāmaye // Bv_1.12 //
Dasasahassī atikkamma caṅkamaṃ māpayī jino /
sabbasovaṇṇamayā16 passe caṅkame ratanāmaye // Bv_1.13 //
Tulāsaṅghāṭānuvaggā17 sovaṇṇaphalak'; atthatā18 /
vedikā sabbasovaṇṇā19 d-ubhatopassesu20 nimmitā20 // Bv_1.14 //
Maṇimuttāvālukākiṇṇā21 nimmitā22 ratanāmayā22 /
obhāseti disā sabbā sataraṃsī va uggato // Bv_1.15 //
Tasmiṃ caṅkamane23 dhīro dvattiṃsavaralakkhaṇo /
virocamāno sambuddho caṅkame caṅkamī24 jino // Bv_1.16 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
caṅkamane23 okiranti sabbe devā samāgatā // Bv_1.17 //
Passanti taṃ devasaṅghā dasasahassī pamoditā25 /
namassamānā nipatanti tuṭṭhahaṭṭhā pamoditā // Bv_1.18 //
Tāvatiṃsā ca Yāmā ca Tusitā cāpi devatā /
Nimmāṇaratino devā ye devā Vasavattino /
udaggacittā sumanā passanti lokanāyakaṃ // Bv_1.19 //

--------------------------------------------------------------------------
9 R ulārā
10 T cūbhaye
11 T -hīriyaṃ; T interpolates two stanzas here.
12 BNRT samekkhitvā
13 BNT omit
14 S ahū
15 R caṅkamanaṃ
16 B sabbasoṇṇamayā
17 T -ānuvattā
18 T -atthakā
19 S sabbā sovaṇṇā
20 R -passe sunim- (w.r.)
21 B -vālikā-, T maṇimuttāvālukākiṇṇo, R -vālukā kiṇṇā (w.r.)
22 BNT nimmito ratanāmayo
23 S caṅkamaṇe
24 R caṅkami
25 T samāgatā

[page 003]
RATANACAṄKAMANAKAṆḌAM 3

Sadevagandhabbamanussarakkhasā
nāgā supaṇṇā athavāpi kinnarā26 /
passanti taṃ lokahitānukampakaṃ
nabhe va accuggatacandamaṇḍalaṃ // Bv_1.20 //
Ābhassarā Subhakiṇhā27 Vehapphalā Akaniṭṭhā ca devatā28 /
susuddhasukkavatthavasanā tiṭṭhanti pañjalīkatā // Bv_1.21 //
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ
mandāravaṃ candanacuṇṇamissitaṃ29 /
bhamenti celāni ca ambare tadā
aho jino lokahitānukampako // Bv_1.22 //
Tuvaṃ satthā ca ketū ca dhajo yūpo ca pāṇinaṃ /
parāyano patiṭṭhā30 ca dīpo31 ca dvipad'; uttamo32 // Bv_1.23 //
Dasasahassī-33 lokadhātuyā devatāyo mah'; iddhikā /
parivāretvā namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.24 //
Devatā devakaññā ca pasannā tuṭṭhamānasā /
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.25 //
Passanti taṃ devasaṅghā pasannā tuṭṭhamānasā /
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.26 //
Aho acchariyaṃ loke abbhutaṃ lomahaṃsanaṃ /
na-m-edisaṃ bhūtapubbaṃ accheraṃ lomahaṃsanaṃ // Bv_1.27 //
Sakaṃsakamhi34 bhavane nisīditvāna devatā /
hasanti35 mahāhasitaṃ disvan'; accherakaṃ nabhe // Bv_1.28 //
Ākasaṭṭhā ca bhummaṭṭhā tiṇapanthanivāsino36 /
katañjalī namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.29 //
Ye pi dīghāyukā nāgā puññavanto mah'; iddhikā /
pamoditā namassanti pūjayanti nar'; uttamaṃ // Bv_1.30 //
Saṅgītiyo pavattenti37 ambare anil'; añjase /
cammanaddhāni vādenti disvan'; accherakaṃ nabhe // Bv_1.31 //
Saṅkhā ca paṇavā c'; eva atho pi ḍiṇḍimā38 bahū /
antalikkhasmi39 vajjenti40 disvān'; accherakaṃ nabhe // Bv_1.32 //
Abbhuto vata no ajja uppajji lomahaṃsano /
dhuvam-atthasiddhiṃ labhāma khaṇo no paṭipādito41 // Bv_1.33 //

--------------------------------------------------------------------------
26 S rakkhasā
27 S -kiṇṇā
28 T omits
29 T -missakaṃ
30 RS patiṭṭho
31 R dvipo (w.r.)
32 T dipad'- (also later)
33 RT -sahassi-
34 BNT sakasakamhi
35 BNT add tā
36 S tiṇapiṭṭha-, T tiṇosadhi-
37 NRT pavattanti
38 ST deṇḍimā
39 B -smiṃ
40 NR vajjanti, T vajjayanti
41 T paṭipāṭito

[page 004]
4 BUDDHAVAṂSO

Buddho 'ti tesaṃ sutvāna pīti uppajji tāvade /
buddho buddho 'ti kathayantā tiṭṭhanti pañjalīkatā // Bv_1.34 //
Hiṃkāraṃ42 sādhukārañca43 ukkuṭṭhiṃ44 sampasādanaṃ44 /
pajā vividhā gagane vattenti pañjalīkatā // Bv_1.35 //
Gāyanti selenti ca vādayanti ca
bhujāni45 poṭhenti45 ca naccayanti ca /
muñcanti pupphaṃ pana pañcavaṇṇikaṃ
mandāravaṃ candanacuṇṇamissitaṃ // Bv_1.36 //
Yathā tuyhaṃ mahāvīra pādesu cakkalakkhaṇaṃ /
dhajavajirapatākā46 vaḍḍhamān'; aṅkusācitaṃ,47 // Bv_1.37 //
Rūpe sīle samādhimhi paññāya ca asādiso /
vimuttiyā asamasamo dhammacakkappavattane // Bv_1.38 //
Dasanāgabalaṃ kāye tuyhaṃ pākatikaṃ balaṃ /
iddhibalena asamo dhammacakkappavattane // Bv_1.39 //
Evaṃ sabbaguṇopetaṃ sabbaṅgasamupāgataṃ /
mahāmuniṃ kāruṇikaṃ lokanāthaṃ namassatha // Bv_1.40 //
Abhivādanaṃ thomanañca vandanañca pasaṃsanaṃ /
namassanañca pūjañca sabbaṃ arahasī48 tuvaṃ // Bv_1.41 //
Ye keci loke vandaneyyā vandanaṃ arahanti ye /
sabbaseṭṭho mahāvīra, sadiso te na vijjati // Bv_1.42 //
Sāriputto mahāpañño samādhijjhānakovido /
Gijjhakūṭe ṭhito yeva passati lokanāyakaṃ // Bv_1.43 //
Suphullaṃ sālarājaṃ va candaṃ va gagane yathā /
majjhantike49 va suriyaṃ oloketi50 narāsabhaṃ // Bv_1.44 //
Jalantaṃ dīparukkhaṃ va taruṇasuriyaṃ va uggataṃ /
byāmappabhānurañjitaṃ dhīraṃ passati nāyakaṃ51 // Bv_1.45 //
Pañcannaṃ bhikkhusatānaṃ katakiccāna52 tādinaṃ /
khīṇasavānaṃ vimalānaṃ khaṇena sannipātayī // Bv_1.46 //
Lokappasādanaṃ nāma pāṭihīraṃ nidassayī /
amhe pi tattha gamissāma,53 vandissāma mayaṃ jinaṃ // Bv_1.47 //
Etha sabbe samāgantvā54 pucchissāma mayaṃ jinaṃ /
kaṅkhaṃ vinodayissāma passitvā lokanāyakaṃ // Bv_1.48 //

--------------------------------------------------------------------------
42 BN hiṃkārā, R bhiṃkāraṃ
43 B sadhukārā ca
44 RT ukkuṭṭhisampa-, BN ukkuṭṭhisampahaṃsanaṃ
45 T bhujānipphoṭenti, BN -pothenti
46 BN -paṭākā, RT -paṭākaṃ
47 T -āpitaṃ
48 R arahasi
49 B majjh'anhike, N majjh'; aṇhike
50 B olokesi
51 BNT lokanāyakaṃ; T omits dhīraṃ
52 RS -kiccānaṃ
53 BNRT gantvāna
54 BNRT gamissāma

[page 005]
RATANACAṄKAMANAKAṆḌAṂ 5

Sādhū 'ti te paṭissutvā55 nipakā saṃvut'; indriyā /
pattacīvaram-ādāya taramānā upāgamuṃ // Bv_1.49 //
Khīṇāsavehi vimalehi dantehi uttame dame /
Sāriputto mahāpañño iddhiyā upasaṅkamī // Bv_1.50 //
Tehi bhikkhūhi parivuto Sāriputto mahāgaṇī /
jalanto56 devo va57 gagane iddhiyā upasaṅkamī // Bv_1.51 //
Ukkāsitañca khipitaṃ58 ajjhupekkhiya59 subbatā /
sagāravā sappatissā60 sambuddhaṃ upasaṅkamuṃ // Bv_1.52 //
Upasaṅkamitvā passanti sayambhuṃ lokanāyakaṃ /
nabhe accuggataṃ dhīraṃ61 candaṃ va gagane yathā // Bv_1.53 //
Jalantaṃ dīparukkhaṃ va vijjū62 va gagane yathā /
majjhantike63 va suriyaṃ passanti lokanāyakaṃ // Bv_1.54 //
Pañca bhikkhusatā sabbe passanti lokanāyakaṃ /
rahadam-iva vippasannaṃ suphullaṃ padumaṃ yathā // Bv_1.55 //
Añjaliṃ paggahetvāna tuṭṭhahaṭṭhā pamoditā /
namassamānā nipatanti satthuno cakkalakkhaṇe // Bv_1.56 //
Sāriputto mahāpañño koraṇḍasamasādiso /
samādhijjhānakusalo vandatī64 lokanāyakaṃ // Bv_1.57 //
Gajjitā65 kālamegho va nīl'; uppalasamasādiso /
iddhibalena asamo Moggallāno mah'; iddhiko // Bv_1.58 //
Mahākassapo66 pi ca thero66 uttattakanakasannibho67 /
dhutaguṇe agganikkhitto thomito satthuvaṇṇito // Bv_1.59 //
Dibbacakkhūnaṃ68 yo aggo Anuruddho mahāgaṇī /
ñātiseṭṭho bhagavato avidūre va tiṭṭhati // Bv_1.60 //
Āpatti-anāpattiyā satekicchāya kovido /
vinaye agganikkhitto Upāli satthuvaṇṇito // Bv_1.61 //
Sukhumanipuṇ'; atthapaṭividdho kathikānaṃ pavaro gaṇī /
isi Mantāniyā putto Puṇṇo nāmā 'ti vissuto // Bv_1.62 //
Etesaṃ cittam-aññāya opammakusalo muni69 /
kaṅkhacchedo mahāvīro kathesi attano guṇaṃ // Bv_1.63 //

--------------------------------------------------------------------------
55 R paṭisutvā
56 NR laḷanto, T liḷanto
57 RST omit
58 T khipitañca
59 RS ajjhupekkhitvā, T -tvāna
60 R sappaṭissā
61 BT vīraṃ
62 BN vijjuṃ
63 BN majjhanhike
64 RST vandati, BN vandate
65 As with BvA and N, RST gajjito
66 T Mahākassapathero pi.
67 R utatta-, T uggata-
68 T -cakkhūna
69 T munī

[page 006]
6 BUDDHAVAṂSO

Cattāro te asaṅkheyyā koṭi yesaṃ na ñāyati70 /
sattakāyo ca ākāso cakkavāḷā c'; anantakā, /71
Buddhañāṇaṃ appameyyaṃ na sakkā ete vijānituṃ // Bv_1.64 //
Kim-etaṃ acchariyaṃ loke yaṃ me iddhivikubbanaṃ /
aññe bahū acchariyā abbhutā72 lomahaṃsanā // Bv_1.65 //
Yadā'; haṃ Tusite kāye Santusito nām'; ahaṃ tadā /
dasasahassī samāgamma yācanti pañjalī73 mamaṃ // Bv_1.66 //
Kālo deva74 mahāvīra, uppajja mātukucchiyaṃ /
sadevakaṃ tārayanto bujjhassu amataṃ padaṃ // Bv_1.67 //
Tusitā kāyā cavitvāna yadā okkami75 kucchiyaṃ /
dasasahassī lokadhātu kampittha76 dharaṇī tadā // Bv_1.68 //
Yadā'; haṃ mātukucchito sampajāno va nikkhamiṃ /
sādhukāraṃ pavattentī77 dasasahassī pakampatha78 // Bv_1.69 //
Okkanti79 me samo n'; atthi jātito abhinikkhame /
sambodhiyaṃ ahaṃ seṭṭho dhammacakkappavattane // Bv_1.70 //
Aho acchariyaṃ loke buddhānaṃ guṇamahantatā /
dasasahassī lokadhātu chappakāraṃ pakampatha // Bv_1.71 //
Obhāso ca mahā āsi accheraṃ lomahaṃsanaṃ /
bhagavā ca80 tamhi samaye lokajeṭṭho narāsabho // Bv_1.72 //
Sadevakaṃ dassayanto iddhiyā caṅkamī81 jino /
caṅkame caṅkamanto va kathesi lokanāyako, /
antarā na nivatteti catuhatthe caṅkame yathā82 // Bv_1.73 //
Sāriputto mahāpañño samādhijjhānakovido /
paññāya pāramippatto83 pucchati lokanāyakaṃ: // Bv_1.74 //
Kīdiso te mahāvīra abhinīhāro nar'; uttama84 /
kamhi85 kāle tayā dhīra pattitā bodhi-m-uttamā // Bv_1.75 //
Dānaṃ sīlañca nekkhammaṃ paññāviriyañca kīdisaṃ /
khanti-saccam-adhiṭṭhānaṃ mett'; upekkhā ca kīdisā // Bv_1.76 //
Dasapāramī tayā86 dhīra86 kīdisā87 lokanāyaka /
kathaṃ upapāramī puṇṇā param'; atthapāramī kathaṃ88 // Bv_1.77 //
Tassa puṭṭho viyākāsi89 karavīkamadhuraṅgiro90 /
nibbāpayanto hadayaṃ hāsayanto sadevakaṃ // Bv_1.78 //

--------------------------------------------------------------------------
70 BNT nāyati
71 RS ca anan-, T omits ca
72 T abbhūtā
73 R p'añjalī, T añjalī
74 BN kālo kho te, T kālo 'yaṃ te cf. BvA
75 S okkamiṃ
76 T kampati
77 BNR pavattenti, T pavattanti
78 BvA pakampittha
79 BN okkantiṃ
80 BN omit
81 R caṅkami
82 BNT: The arrangement of verses 71-73 differs.
83 S pārappatto pi
84 S narāsabha
85 T kimhi
86 T mahāvīra, B tayā vīra
87 BN kīdisī, R kīdisa
88 T interpolates two stanzas here.
89 RS vyākāsi
90 S karavīra-, B -madhuragiro

[page 007]
RATANACAṄKAMANAKAṆḌAṂ 7

Atītabuddhānaṃ jinānaṃ desitaṃ
nikīḷitaṃ buddhaparamparāgataṃ /
pubbenivāsānugatāya buddhiyā91
pakāsayī lokahitaṃ sadevake // Bv_1.79 //
Pītipāmojjajananaṃ sokasallavinodanaṃ /
sabbasampattipaṭilābhaṃ cittīkatvā92 suṇātha93 me // Bv_1.80 //
Madanimmadanaṃ sokanudaṃ saṃsāraparimocanaṃ94 /
sabbadukkhakkhayaṃ maggaṃ sakkaccaṃ paṭipajjathā 'ti // Bv_1.81 //
Ratanacaṅkamanakaṇḍaṃ niṭṭhitaṃ

--------------------------------------------------------------------------
91 BvA bodhiyā, but comments on buddhiyā.
92 T cittaṃ katvā
93 S suṇotha
94 S saṃsāramocanaṃ

[page 008]
8


--------------------------------------------------------------------------

[page 009]
9
II -- DĪPAṄKARABUDDHAVAṂSO
Kappe ca satasahasse ca1 caturo ca asaṅkhiye /
Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ // Bv_2.1 //
Dasahi saddehi avivittaṃ annapānasamāyutaṃ /
hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca /
khādatha pivaca c'; eva annapānena ghositaṃ2 // Bv_2.2 //
Nagaraṃ sabbaṅgasampannaṃ sabbakammam-upāgataṃ /
sattaratanasampannaṃ nānājanasamākulaṃ /
samiddhaṃ devanagaraṃ va3 āvāsaṃ puññakamminaṃ // Bv_2.3 //
Nagare Amaravatiyā Sumedho nāma brāhmaṇo /
anekakoṭisannicayo pahūtadhanadhaññavā // Bv_2.4 //
Ajjhāyako4 mantadharo tiṇṇaṃ vedāna pāragū /
lakkhaṇe itihāse ca sadhamme5 pāramiṃ gato // Bv_2.5 //
Rahogato nisīditvā evaṃ cintes'; ahaṃ tadā: /
dukkho punabbhavo nāma sarīrassa ca6 bhedanaṃ,6 // Bv_2.6 //
Jātidhammo jarādhammo vyādhidhammo c'; ahaṃ7 tadā /
ajaraṃ amaraṃ8 khemaṃ pariyesissāmi nibbutiṃ // Bv_2.7 //
Yannūn'; imaṃ pūtikāyaṃ nānākuṇapapūritaṃ /
chaḍḍayitvāna gaccheyyaṃ anapekkho9 anatthiko // Bv_2.8 //
Atthi hehiti10 so maggo na so sakkā na hetuye /
pariyesissāmi taṃ maggaṃ bhavato parimuttiyā // Bv_2.9 //
Yathā pi dukkhe vijjante sukhaṃ nāma pi vijjati /
evaṃ bhave vijjamāne vibhavo p'; icchitabbako11 // Bv_2.10 //
Yathā pi uṇhe vijjante aparaṃ vijjati sītalaṃ /
evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ // Bv_2.11 //
Yathā pi pāpe12 vijjante kalyāṇam-api13 vijjati /
evam-eva jāti vijjante ajātim-p'; icchitabbakaṃ14 // Bv_2.12 //
Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ /
na gavesati taṃ15 taḷākaṃ na doso taḷākassa so, // Bv_2.13 //

--------------------------------------------------------------------------
1 BNT omit
2 The numbering of verses here onwards differs slightly from R
3 R omits
4 T ajjhāyiko
5 RT saddhamme
6 T pabhedanaṃ; next T interpolates the hemistich: sammohaṃ maraṇaṃ
dukkhaṃ jarāya abhimadditaṃ.
7 BN sahaṃ
8 N amataṃ
9 JS anapekho
10 R hehī ti
11 T omits pi, BNS pi icch- as with BvA
12 BvA comments on pāpake
13 J kalyāṇam-pi as with BvA
14 BNS ajātipicch-, T ajāti icch-, J ajātim-pi icch-
15 T omits

[page 010]
10 BUDDHAVAṂSO

Evaṃ kilesamaladhove16 vijjante amatantale17 /
na gavesati taṃ15 taḷākaṃ na doso amatantale17 // Bv_2.14 //
Yathā arīhi pariruddho vijjante gamane18 pathe18 /
na palāyati so puriso na doso añjasassa so, // Bv_2.15 //
Evaṃ kilesapariruddho vijjamāne sive pathe /
na gavesati taṃ maggaṃ na doso siva-m-añjase // Bv_2.16 //
Yathā pi19 vyādhito puriso vijjamāne tikicchake /
na tikicchāpeti taṃ vyādhiṃ na doso so tikicchake, // Bv_2.17 //
Evaṃ kilesavyādhīhi dukkhito paripīḷito20 /
na gavesati taṃ ācariyaṃ na doso so vināyake21 // Bv_2.18 //
Yathā pi kuṇapaṃ puriso kaṇṭhe baddhaṃ22 jigucchiya23 /
mocayitvāna gaccheyya sukhī serī sayaṃvasī, // Bv_2.19 //
Tath'; ev'; imaṃ pūtikāyaṃ nānākuṇapasañcayaṃ /
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.20 //
Yathā uccāraṭhānamhi24 karīsaṃ naranāriyo /
chaḍḍayitvāna gacchanti anapekkhā anatthikā, // Bv_2.21 //
Evam-evāham-imaṃ kāyaṃ nānākuṇapapūritaṃ /
chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ // Bv_2.22 //
Yathā pi jajjaraṃ nāvaṃ paluggaṃ25 udakagāhiniṃ26 /
sāmī27 chaḍḍetvā28 gacchanti29 anapekkhā anatthikā, // Bv_2.23 //
Evam-evāham-imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ /
chaḍḍayitvāna gacchissaṃ chinnanāvaṃ30 va sāmikā // Bv_2.24 //
Yathā pi31 puriso corehi gacchanto bhaṇḍam-ādiya /
bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati, // Bv_2.25 //
Evam-evam-32ayaṃ kāyo mahācorasamo viya /
pahāy'; imaṃ gamissāmi kusalacchedanā bhayā 'ti // Bv_2.26 //
Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ /
nāthānāthānaṃ datvāna Himavantam-upāgamiṃ // Bv_2.27 //
Himavantassāvidūre Dhammako nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā // Bv_2.28 //
Caṅkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ /
aṭṭhaguṇasamūpetaṃ abhiññābalam-āhariṃ // Bv_2.29 //

--------------------------------------------------------------------------
16 N -dhova, T -dhovanaṃ
17 BNT -taḷe
18 BNT gamanam-pathe
19 T omits; BvA hi
20 R paṭipīḷito, JBvA patipīḷito
21 T repeats here verse 8 (above) as an interpolated stanza
22 N bandhaṃ
23 R jigucchiyaṃ
24 BNR -ṭṭhāna-, T ussāsaṭhānamhi
25 T paluttaṃ (prob. misprint)
26 N udagāhiniṃ
27 T sāmikā
28 BNRJBvA chaḍḍetvā, T chaḍḍayitvāna
29 T omits
30 BNRSBvA jiṇṇa-, J chinnaṃ nāvaṃ; see J i, 6 fn.I.
31 T omits
32 BNRT eva

[page 011]
DĪPAṄKARABUDDHAVAṂSO 11

Sāṭakaṃ pajahiṃ tattha navadosam-upāgataṃ33 /
vākacīraṃ nivāsesiṃ dvādasaguṇ'; upāgataṃ34 // Bv_2.30 //
Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ /
upāgamiṃ rukkhamūlaṃ guṇe dasah'; upāgataṃ35 // Bv_2.31 //
Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato /
anekaguṇasampannaṃ pavattaphalam-ādiyiṃ // Bv_2.32 //
Tattha36 padhānaṃ36 padahiṃ nisajjaṭṭhānacaṅkame /
abbhantaramhi sattāhe abhiññābalam-āpuṇiṃ37 // Bv_2.33 //
Evaṃ me siddhipattassa vasībhūtassa sāsane /
Dīpaṅkaro nāma jino uppajji lokanāyako // Bv_2.34 //
Upajjante ca jāyante bujjhante dhammadesane /
caturo nimitte nāddasaṃ38 jhānaratisamappito // Bv_2.35 //
Paccantadesavisaye nimantetvā tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā // Bv_2.36 //
Ahaṃ tena samayena nikkhamitvā sak'; assamā /
dhunanto vākacīrāni gacchāmi ambare tadā // Bv_2.37 //
Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ /
orohitvāna gaganā mānuse pucchi tāvade: // Bv_2.38 //
Tuṭṭhahaṭṭho pamudito39 vedajāto mahājano /
kassa sodhīyatī40 maggo añjasaṃ vaṭumāyanan-ti // Bv_2.39 //
Te me puṭṭhā viyākaṃsu:41 buddho loke anuttaro /
Dīpaṅkaro nāma jino uppajji lokanāyako, /
tassa sodhīyate42 maggo añjasaṃ vaṭumāyanaṃ // Bv_2.40 //
Buddho 'ti mama43 sutvāna pīti uppajji44 tāvade /
buddho buddho 'ti kathayanto somanassaṃ pavedayiṃ // Bv_2.41 //
Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso /
idha bījāni ropissaṃ khaṇo45 ve mā upaccagā // Bv_2.42 //
Yadi buddhassa sodhetha ek'; okāsaṃ dadātha me /
aham-pi sodhayissāmi añjasaṃ vaṭumāyanaṃ // Bv_2.43 //
Adaṃsu te mam'; okāsaṃ46 sodhetuṃ añjasaṃ tadā /
buddho buddho 'ti cintento maggaṃ sodhem'; ahaṃ tadā // Bv_2.44 //

--------------------------------------------------------------------------
33 R -dosasamupā-
34 BJ -guṇam-upā-, BvA comments on guṇam-upāgataṃ.
35 S dasamupā-
36 BNT tatthappadhānaṃ
37 BNTJ -balapāpuṇiṃ, R -balampāpuṇiṃ
38 R nāddasiṃ
39 R pamodito
40 BNRS sodhīyati
41 R vyākaṃsu, J vyākariṃsu, BvA byākariṃsu
42 As with TBvA, J sodhīyatī, BNRS sodhīyati
43 BN vacanaṃ
44 R uppājji, misprint
45 R khaṇe (prob. misprint)
46 T okāse

[page 012]
12 BUDDHAVAṂSO

Aniṭṭhite mam'; okāse Dīpaṅkaro mahāmuni /
catūhi47 satasahassehi chaḷabhiññehi tādihi /
khīṇāsavehi vimalehi paṭipajji añjasaṃ jino // Bv_2.45 //
Paccuggamanā vattanti vajjanti bheriyo bahū /
āmoditā naramarū sādhukāraṃ pavattayuṃ // Bv_2.46 //
Devā48 manusse passanti manussā pi ca devatā /
ubho pi te pañjalikā anuyanti tathāgataṃ // Bv_2.47 //
Devā dibbehi turiyehi manussā mānusakehi49 ca /
ubho pi te vajjayantā anuyanti tathāgataṃ // Bv_2.48 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
disodisaṃ okiranti ākāsanabhagatā50 marū51 // Bv_2.49 //
Campakaṃ salalaṃ52 nīpaṃ nāgapunnāga-ketakaṃ /
disodisaṃ ukkhipanti bhūmitalagatā narā // Bv_2.50 //
Kese muñcitv'; ahaṃ53 tattha vākacīrañca cammakaṃ /
kalale pattharitvāna avakujjo nipajj'; ahaṃ: // Bv_2.51 //
Akkamitvāna maṃ buddho saha sissehi gacchatu /
mā naṃ54 kalale55 akkamitho56 hitāya me bhavissati // Bv_2.52 //
Paṭhaviyaṃ57 nipannassa evaṃ me āsi cetaso: /
Icchamāno ahaṃ ajja kilese jhāpaye mamaṃ,58 // Bv_2.53 //
Kiṃ me aññātavesena dhammaṃ sacchikaten'; idha /
sabbaññutaṃ pāpuṇitvā buddho59 hessaṃ59 sadevake // Bv_2.54 //
Kiṃ me ekena tiṇṇena purisena thāmadassinā /
sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake60 // Bv_2.55 //
Iminā me adhikārena katena61 puris'; uttame61 /
sabbaññutaṃ pāpuṇitvā62 tāremi janataṃ bahuṃ // Bv_2.56 //
Saṃsārasotaṃ chinditvā viddhaṃsetvā tayo bhave /
dhammanāvaṃ samāruyha santāressaṃ sadevake60 // Bv_2.57 //
Manussattaṃ63 liṅgasampatti hetu satthāradassanaṃ /
pabbajjā guṇasampatti adhikāro ca chandatā /
aṭṭhadhammasamodhānā abhinīhāro samijjhati // Bv_2.58 //
Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho /
ussīsake maṃ ṭhatvāna idaṃ vacanam-abravī: // Bv_2.59 //

--------------------------------------------------------------------------
47 R cattūhi, misprint, J cattāri-
48 R deva-
49 BNBvA mānusehi
50 T ākāse nabhagā
51 BNT interpolate here:
      Dibbaṃ candanacuṇṇañca
      varagandhañca kevalaṃ
disodisaṃ okiranti
ākāse nabhagā marū; (T=50d).
52 R saḷalam, J salaḷaṃ, B saralaṃ
53 BNR muñcitvāhaṃ
54 J omits
55 T kalalaṃ
56 BNT akkamittha
57 BN pathaviyaṃ
58 BNTJBvA mama
59 T mutto moce
60 BN sadevakaṃ
61 Correct the rdg, in J to that in J(S), (Bv).
62 RTJBvA pāpuṇāmi
63 T omits this verse

[page 013]
DĪPAṄKARABUDDHAVAṂSO 13

Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ /
aparimeyye64 ito64 kappe buddho loke bhavissati // Bv_2.60 //
Ahu65 Kapilavhayā rammā nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ66 // Bv_2.61 //
Ajapālarukkhamūlasmiṃ nisīditvā tathāgato /
tattha pāyāsam-aggayha67 Nerañjaram-upehiti // Bv_2.62 //
Nerañjarāya tīramhi pāyāsam-adā68 so jino /
paṭiyattavaramaggena bodhimūlaṃ69 hi ehiti69 // Bv_2.63 //
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro70 /
assattharukkhamūlamhi bujjhissati mahāyaso // Bv_2.64 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_2.65 //
Anāsavā vītarāgā71 Santacittā samāhitā /
Kolito Upatisso ca aggā hessanti sāvakā // Bv_2.66 //
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ72 jinaṃ /
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_2.67 //
Anāsavā vītarāgā71 santacittā samāhitā /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_2.68 //
Citto ca Hatthāḷavako aggā hessant'; upaṭṭhakā /
Uttarā73 Nandamātā73 ca aggā hessant'; upaṭṭhikā // Bv_2.69 //
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū: buddhabīj'; aṅkuro74 ayaṃ // Bv_2.70 //
Ukkuṭṭhisaddā75 vattanti75 apphoṭhenti76 hasanti ca /
katañjalī namassanti dasasahassī sadevakā: // Bv_2.71 //
Yad'; imassa lokanāthassa virajjhissāma sāsanaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.72 //
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya /
heṭṭhā titthe77 gahetvāna uttaranti mahānadim, // Bv_2.73 //
Evam-eva78 mayaṃ sabbe yadi muñcām'; imaṃ jinaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.74 //

--------------------------------------------------------------------------
64 BN aparimeyy'ito
65 RS atha, J aho
66 R -kāriyaṃ
67 BNT -paggayha
68 R ādā, T adi, BN ada (all ĀêÜ ad), but JBvA ādāya, cf. xx 16
69 RTJBvA -mūlamhi ehiti, BN -mūlam-upehiti
70 S nar'uttaro, T anuttaraṃ
71 RS vītamalā
72 BNT 'maṃ
73 RT reverse the order
74 BN -bījaṃ kira
75 S -saddaṃ vattenti
76 RJ appo-
77 T titthaṃ
78 RJ evaṃ

[page 014]
14 BUDDHAVAṂSO

Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho /
mama kammaṃ pakittetvā dakkhiṇaṃ padam-79uddhari // Bv_2.75 //
Ye tatthāsuṃ jinaputtā padakkhiṇam-akaṃsu80 maṃ /
devā manussā asurā ca81 abhivādetvāna pakkamuṃ // Bv_2.76 //
Dassanaṃ me atikkante sasaṅghe lokanāyake /
sayanā vuṭṭhahitvāna pallaṅkam-ābhujiṃ tadā // Bv_2.77 //
Sukhena sukhito homi pāmojjena82 pamodito /
pītiyā ca abhissanno83 pallaṅkam-ābhujiṃ tadā // Bv_2.78 //
Pallaṅkena nisīditvā evaṃ cintes'; ahaṃ tadā: /
vasībhūto ahaṃ jhāne abhiññāsu84 pāramiṅgato84 // Bv_2.79 //
Sahassiyamhi lokamhi isayo natthi me samā /
asamo85 iddhidhammesu alabhiṃ īdisaṃ sukhaṃ // Bv_2.80 //
Pallaṅkābhujane86 mayhaṃ dasasahassādhivāsino /
mahānādaṃ pavattesuṃ: dhuvaṃ buddho bhavissasi87 // Bv_2.81 //
Yā pubbe bodhisattānaṃ pallaṅkavaram-ābhuje /
nimittāni padissanti tāni ajja padissare // Bv_2.82 //
Sītaṃ vyapagataṃ hoti uṇhañca upasammati /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.83 //
Dasasahassī lokadhātu88 nissaddā hoti89 nirākulā /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.84 //
Mahāvātā na vāyanti na sandanti savantiyo /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.85 //
Thalajā dakajā90 pupphā sabbe pupphanti tāvade /
te p'; ajja pupphitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.86 //
Latā vā yadi vā rukkhā phalabhārā91 honti91 tāvade /
te p'; ajja phalitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.87 //
Ākasaṭṭhā ca bhummaṭṭhā92 ratanā jotanti tāvade /
te p'; ajja ratanā jotanti, dhuvaṃ buddho bhavissasi // Bv_2.88 //
Mānusakā93 ca dibbā ca turiyā vajjanti tāvade /
te p'; ajj'; ubho'; bhiravanti,94 dhuvaṃ buddho bhavissasi // Bv_2.89 //
Vicittapupphā95 gaganā abhivassanti tāvade /
te pi ajja padissanti,96 dhuvaṃ buddho bhavissasi // Bv_2.90 //

--------------------------------------------------------------------------
79 BNT pādam-
80 RTJ sabbe padakkhiṇam-
81 T yakkhā; pāda c differs in J
82 RSJ pāmujjena
83 S abhissanto
84 TBvA abhiññāpāramiṅgato
85 S acalo
86 S pallaṅkābhuñjane
87 N bhavissati
88 BN -dhātū
89 BN honti
90 T jalajā
91 R -dharā honti, T phalaṃ dhārenti
92 BN bhūmaṭṭhā
93 T mānussikā, BN mānussakā
94 All abhi-
95 BN vicitra-
96 BN pavassanti

[page 015]
DĪPAṄKARABUDDHAVAṂSO 15

Mahāsamuddo ābhujati dasasahassī pakampati /
te p'; ajj'; ubho'; bhiravanti,94 dhuvaṃ buddho bhavissasi // Bv_2.91 //
Niraye pi97 dasasahassī98 aggī nibbanti tāvade /
te p'; ajja nibbutā aggī, dhuvaṃ buddho bhavissasi // Bv_2.92 //
Vimalo hoti suriyo sabbā99 dissanti tārakā /
te pi ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.93 //
Anovaṭṭena100 udakena101 mahiyā102 ubbhijji tāvade /
tam-p'; ajj'; ubbhijjate mahiyā,102 dhuvaṃ buddho bhavissasi // Bv_2.94 //
Tārāgaṇā virocanti nakkhattā gaganamaṇḍale /
visākhā candimayuttā,103 dhuvaṃ buddho bhavissasi // Bv_2.95 //
Bilāsayā104 darīsayā nikkhamanti sakāsayā /
te p'; ajja āsayā chuddhā, dhuvaṃ buddho bhavissasi // Bv_2.96 //
Na hoti105 arati105 sattānaṃ santuṭṭhā honti tāvade /
te p'; ajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi // Bv_2.97 //
Rogā tad'; ūpasammanti106 jighacchā ca vinassati /
tāni ajja107 padissanti, dhuvaṃ buddho bhavissasi // Bv_2.98 //
Rāgo tadā tanu hoti doso moho vinassati108 /
te p'; ajja vigatā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.99 //
Bhayaṃ tadā na bhavati ajja p'; etaṃ padissati /
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.100 //
Rajo n'; uddhaṃsatī109 uddhaṃ ajja p'; etaṃ padissati /
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.101 //
Aniṭṭhagandho pakkamati dibbagandho pavāyati /
so p'; ajja vāyatī110 gandho, dhuvaṃ buddho bhavissasi // Bv_2.102 //
Sabbe devā padissanti ṭhapayitvā111 arūpino /
te p'; ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.103 //
Yāvatā nirayā nāma sabbe dissanti tāvade /
te p'; ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.104 //
Kuḍḍā112 kavaṭā selā ca na hont'; āvaraṇā113 tadā /
ākāsabhūtā te p'; ajja, dhuvaṃ buddho bhavissasi // Bv_2.105 //
Cutī ca upapattī114 ca khaṇe tasmiṃ na vijjati /
tāni ajja padissanti, dhuvaṃ buddho bhavissasi115 // Bv_2.106 //

--------------------------------------------------------------------------
97 SBvA nirayesu, T niraye (omits pi)
98 T dasasahassā, BN dasasahasse, BvA dasasahassīsu
99 S sabbe
100 BNSBvA anovaṭṭhena
101 BNRT udakaṃ
102 R mahīyā
103 BNRT candimāyuttā
104 T vilāsayā
105 BN honti aratī
106 T tanupa-, N tad'upa-
107 T p'ajja
108 J pi nassati
109 As with BvA; others -sati
110 As with BvAJ; others vāyati
111 T ṭhapetvā ca
112 B kuṭṭā, T kuṭā
113 RJ āvaraṇaṃ
114 BNST upapatti; see BvA 102
115 T interpolates hemistich:
          ime nimittā dissanti
          sambodh'atthāya pāṇinaṃ

[page 016]
16 BUDDHAVAṂSO

Daḷhaṃ paggaṇha116 viriyaṃ117 mā nivatti118 abhikkama /
mayaṃ p'; etaṃ pajānāma,119 dhuvaṃ buddho bhavissasi // Bv_2.107 //
Buddhassa vacanaṃ sutvā dasasahassīna c'; ūbhayaṃ /
haṭṭhatuṭṭho120 pamudito121 evaṃ cintes'; ahaṃ122 tadā: // Bv_2.108 //
Advejjhavacanā buddhā amoghavacanā jinā /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ123 // Bv_2.109 //
Yathā khittaṃ nabhe leḍḍu124 dhuvaṃ patati bhūmiyaṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ123 // Bv_2.110 //
Yathā'; pi sabbasattānaṃ maraṇaṃ dhuvasassataṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ123 // Bv_2.111 //
Yathā rattikkhaye patte suriyass'; uggamanaṃ125 dhuvaṃ /
tath'; eva buddhaseṭṭhānam vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ123 // Bv_2.112 //
Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ123 // Bv_2.113 //
Yathā āpannasattānaṃ bhāram-oropanaṃ dhuvaṃ /
tath'; eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ /
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām'; ahaṃ123 // Bv_2.114 //
Handa buddhakare dhamme vicināmi ito c'; ito /
uddhaṃ adho dasadisā yāvatā dhammadhātuyā // Bv_2.115 //
Vicinanto tadā'; dakkhiṃ126 paṭhamaṃ dānapāramiṃ /
pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ // Bv_2.116 //
Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya /
dānapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.117 //
Yathā pi kumbho sampuṇṇo yassa kassaci adhokato /
vamate udakaṃ127 nissesaṃ na tattha parirakkhati, // Bv_2.118 //
Tath'; eva yācake disvā hīna-m-ukkaṭṭha-majjhime /
dadāhi dānaṃ nissesaṃ kumbho viya adhokato // Bv_2.119 //

--------------------------------------------------------------------------
116 T paggayha
117 BN vīriyaṃ
118 BNRT nivatta
119 BNRT vijānāma
120 BTBvAJ tuṭṭhahaṭṭho
121 BNRT pamodito
122 T cintesi'haṃ
123 T bhavāmi'haṃ
124 T leṇḍaṃ
125 BNT suriy'ug-
126 BvA 'ddakkhiṃ
127 BNR vudakaṃ

[page 017]
DĪPAṄKARABUDDHAVAṂSO 17

Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.120 //
Vicinanto tadā'; dakkhiṃ126 dutiyaṃ sīlapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.121 //
Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya /
sīlapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.122 //
Yathā pi camarī128 vālaṃ129 kismici130 paṭilaggitaṃ131 /
upeti maraṇaṃ tattha na vikopeti vāladhiṃ,132 // Bv_2.123 //
Tath'; eva catusu bhūmīsu sīlāni paripūraya /
parirakkha sabbadā sīlaṃ camarī viya vāladhiṃ132 // Bv_2.124 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.125 //
Vicinanto tadā'; dakkhiṃ126 tatiyaṃ nekkhammapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.126 //
Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya /
nekkhammapāramiṃ133 gaccha yadi bodhiṃ pattum-icchasi // Bv_2.127 //
Yathā andughare134 puriso ciravuttho135 dukha'; ddito136 /
na tattha rāgaṃ abhijaneti137 muttiṃ yeva gavesati, // Bv_2.128 //
Tath'; eva tvaṃ sabbabhave passa andughare134 viya /
nekkhammābhimukho hohi bhavato parimuttiyā // Bv_2.129 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.130 //
Vicinanto tadā'; dakkhiṃ catutthaṃ paññāpāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.131 //
Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya /
paññāpāramitaṃ138 gaccha yadi bodhiṃ pattum-icchasi // Bv_2.132 //
Yathā pi bhikkhu bhikkhanto hīna-m-ukkaṭṭha-majjhime /
kulāni na vivajjento139 evaṃ labhati yāpanaṃ, // Bv_2.133 //
Tath'; eva tvaṃ sabbakālaṃ140 paripucchaṃ141 budhaṃ142 janaṃ /
paññāpāramitaṃ143 gantvā sambodhiṃ pāpuṇissasi // Bv_2.134 //

--------------------------------------------------------------------------
128 T cāmarī
129 RS vāḷaṃ
130 BN kismiñci
131 R paṭivilaggitaṃ
132 R vāḷadhiṃ
133 BNT -pāramitaṃ
134 T aṭṭaghare
135 T ciraṃ vuṭṭho
136 T dukkh'addito R dukkhaḍḍito, BN dukhaṭṭito
137 BN janesi
138 BvA paññāya pāramiṃ
139 T vivajjanto
140 J sabbakāle
141 TJ -pucchanto
142 R buddhaṃ
143 BvA paññāya pāramiṃ

[page 018]
18 BUDDHAVAṂSO

Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.135 //
Vicinanto tadā'; dakkhiṃ126 pañcamaṃ viriyapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.136 //
Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya144 /
viriyapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.137 //
Yathā pi sīho migarājā nisajjaṭṭhānacaṅkame /
alīnaviriyo hoti paggahītamano145 sadā, // Bv_2.138 //
Tath'; eva tvaṃ146 sabbabhave paggaṇha viriyaṃ daḷhaṃ, /
viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.139 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.140 //
Vicinanto tadā'; dakkhiṃ126 chaṭṭhamaṃ khantiparamiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.141 //
Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya /
tattha advejjhamānaso147 sambodhiṃ pāpuṇissasi // Bv_2.142 //
Yathā pi paṭhavī nāma sucim-pi asucim-pi ca /
sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ,148 // Bv_2.143 //
Tath'; eva tvam-pi sabbesaṃ sammānāvamānakkhamo149 /
khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.144 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.145 //
Vicinanto tadā'; dakkhiṃ126 sattamaṃ saccapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.146 //
Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya /
tattha advejjhavacano sambodhiṃ pāpuṇissasi // Bv_2.147 //
Yathā pi osadhī nāma tulābhūtā sadevake /
samaye utuvasse150 vā na vokkamati151 vīthito, // Bv_2.148 //
Tath'; eva tvam-pi saccesu nātikkamma152 hi152 vīthito /
saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.149 //

--------------------------------------------------------------------------
144 T sādiya
145 BNSTBvA paggahita-
146 RSJ add pi
147 TBvA -manaso
148 BBvA tayā; (= tāya vuttiyā tāya nikhantiyā); dayan-ti pi pāṭho---BvA
149 BvA -avamānana-
150 J(R) utupasse; BvA (comments on) utuvaṭṭe too as a "ti pi pāṭho".
151 BvA n'ev'okka-
152 N mā vokkama hi, RT mā vokkamasi, J mā vokkami, BvA retains hi

[page 019]
DĪPAṄKARABUDDHAVAṂSO 19

Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.150 //
Vicinanto tadā'; dakkhiṃ126 aṭṭhamaṃ adhiṭṭhānapāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.151 //
Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya /
tattha tvaṃ acalo153 hutvā sambodhiṃ pāpuṇissasi // Bv_2.152 //
Yathā pi pabbato selo acalo suppatiṭṭhito154 /
na kampati bhusavātehi155 sakaṭṭhane'; va tiṭṭhati, // Bv_2.153 //
Tath'; eva tvam-pi156 adhiṭṭhāne sabbadā acalo bhava /
adhiṭṭhānapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.154 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.155 //
Vicinanto tadā'; dakkhiṃ126 navamaṃ mettāpāramiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ157 // Bv_2.156 //
Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya /
mettāya asamo hohi yadi bodhiṃ pattum-icchasi // Bv_2.157 //
Yathā pi udakaṃ nāma kalyāṇe158 pāpake jane /
samaṃ pharati sītena pavāheti rajomalaṃ, // Bv_2.158 //
Tath'; eva tvaṃ ahitahite159 samaṃ mettāya bhāvaya /
mettāpāramitaṃ160 gantvā sambodhiṃ pāpuṇissasi // Bv_2.159 //
Na h'; ete ettakā yeva buddhadhammā bhavissare /
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.160 //
Vicinanto tadā'; dakkhim126 dasamaṃ upekkhāparamiṃ /
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.161 //
Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya /
tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi161 // Bv_2.162 //
Yathā pi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ /
upekkhati ubho p'; ete kopānunayavajjitā,162 // Bv_2.163 //
Tath'; eva tvam-pi sukhadukkhe tulābhūto sadā bhava /
upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.164 //

--------------------------------------------------------------------------
153 T niccalo
154 T supatiṭṭhito
155 T bhūsa-
156 T omits pi
157 R -nivesitaṃ (w.r.)
158 BvA kaḷyāṇe
159 BNRT hitāhite
160 RJ -pāramiṃ
161 T pāpuṇissati
162 R kodha-, S -vajjito

[page 020]
20 BUDDHAVAṂSO

Ettakā yeva te loke ye dhammā bodhipācanā /
tat'; uddhaṃ163 n'; atthi aññatra daḷhaṃ tattha patiṭṭhaha // Bv_2.165 //
Ime dhamme sammasato sabhāvasarasalakkhaṇe164 /
dhammatejena vasudhā dasasahassī pakampatha // Bv_2.166 //
Calati165 ravati165 paṭhavī166 ucchuyantaṃ va pīḷitaṃ /
telayante167 yathā cakkaṃ evaṃ kampati medinī // Bv_2.167 //
Yavatā parisā āsi buddhassa parivesane /
pavedhamānā sā tattha mucchitā seti bhūmiyā168 // Bv_2.168 //
Ghaṭānekasahassāni kumbhīnañca satā bahū /
sañcuṇṇamathitā169 tattha aññamaññaṃ paghaṭṭitā // Bv_2.169 //
Ubbiggā170 tasitā bhītā bhantā vyādhitamānasā171 /
mahājanā samāgamma Dīpaṅkaram-upāgamum: // Bv_2.170 //
Kiṃ bhavissati lokassa kalyāṇam-atha pāpakaṃ /
sabbo upadduto loko taṃ vinodehi cakkhuma172 // Bv_2.171 //
Tesaṃ tadā173 saññapesī Dīpaṅkaro mahāmuni /
vissatthā174 hotha mā bhātha175 imasmiṃ puthuvikampane176 // Bv_2.172 //
Yam-ahaṃ ajja vyākāsiṃ: buddho loke bhavissati /
eso sammasatī177 dhammaṃ pubbakaṃ jinasevitaṃ // Bv_2.173 //
Tassa sammasato dhammaṃ buddhabhūmiṃ asesato /
tenāyaṃ kampitā puthuvī178 dasasahassī sadevake // Bv_2.174 //
Buddhassa vacanaṃ sutvā mano nibbāyi tāvade /
sabbe maṃ upasaṅkamma punā'; pi abhivandisuṃ179 // Bv_2.175 //
Samādiyitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ /
Dīpaṅkaraṃ namassitvā āsanā vuṭṭhahiṃ tadā180 // Bv_2.176 //
Dibbaṃ mānusakaṃ181 pupphaṃ devā182 mānusakā182 ubho /
samokiranti puppehi vuṭṭhahantassa āsanā // Bv_2.177 //
Vedayanti ca te sotthiṃ devā182 mānusakā182 ubho /
mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yath'; icchitaṃ // Bv_2.178 //
Sabb'; ītiyo vivajjantu soko183 rogo183 vinassatu184 /
mā te bhavatvantarāyo185 phusa khippaṃ bodhim-uttamaṃ // Bv_2.179 //
Yathā pi186 samaye patte186 pupphanti pupphino dumā /
tath'; eva tvaṃ mahāvīra buddhañāṇena pupphasi // Bv_2.180 //

--------------------------------------------------------------------------
163 RT tad-
164 R sabhāvarasa-, S -lakkhaṇā
165 BNRJBvA calatī ravatī
166 BN pathavī, R puṭhavī, J puthavī, BvA puthuvī
167 T telayantaṃ
168 BSTBvA bhūmiyaṃ
169 BvA sañcuṇṇā mathitā
170 T ubbhiggā
171 T vyathita-, N vyāthita- (sic)
172 RSTJ cakkhumā
173 J sadā
174 BN vissaṭṭhā (sic)
175 BN bhetha
176 BRT paṭhavi-, J puthavi-
177 BNR sammasati
178 R puṭhavī, T paṭhavī, J puthavī, BN pathavī
179 NR abhivandiṃsu, J(R) -vandiyuṃ, BvA -vandayuṃ
180 R tādā (w.r.)
181 T mānussikam
182 R devamānusakā
183 RSJ sabbarogo
184 T vivajjatu
185 J bhavatu antarāyo, R bhavantvantarāyo (w.r.), BN bhavantvantarāyā
186 T samaye sampatte, BvA pi samaye sampatte

[page 021]
DĪPAṄKARABUDDHAVAṂSO 21

Yathā ye keci sumbuddhā pūrayuṃ dasapāramī187 /
tath'; eva tvaṃ mahāvīra pūraya dasapāramī187 // Bv_2.181 //
Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare /
tath'; eva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ // Bv_2.182 //
Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ /
tath'; eva tvaṃ mahāvīra dhammacakkaṃ pavattaya // Bv_2.183 //
Puṇṇamāse188 yathā cando parisuddho189 virocati /
tath'; eva tvaṃ puṇṇamano viroca dasasahassiyaṃ // Bv_2.184 //
Rāhumutto yathā suriyo tāpena atirocati190 /
tath'; eva lokā191 muñcitvā192 viroca siriyā tvaṃ // Bv_2.185 //
Yathā yā kāci nadiyo osaranti mahodadhiṃ /
evaṃ sadevakā lokā osarantu193 tav'; antike // Bv_2.186 //
Tehi thutappasattho so dasadhamme samādiya /
te dhamme paripūrento pavanaṃ pāvisī tadā 'ti // Bv_2.187 //
Sumedhakathā194 niṭṭhitā
Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ /
upagañchuṃ saraṇaṃ tassa Dīpaṅkarassa satthuno // Bv_2.188 //
Saraṇāgamane kañci nivesesi195 Tathāgato /
kañci pañcasu sīlesu sīle dasavidhe paraṃ // Bv_2.189 //
Kassaci deti sāmaññaṃ caturo196 phala-m-uttame /
kassaci asame dhamme deti so paṭisambhidā // Bv_2.190 //
Kassaci varasamāpattiyo aṭṭha deti narāsabho /
tisso kassaci vijjāyo chaḷabhiññā197 pavecchati // Bv_2.191 //
Tena yogena janakāyaṃ ovadati198 mahāmuni /
tena vitthārikaṃ āsi lokanāthassa sāsanaṃ // Bv_2.192 //
Mahāhanūsabhakkhandho199 Dīpaṅkarasanāmako200 /
bahū jane tārayati parimoceti duggatiṃ // Bv_2.193 //
Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane /
khaṇena upagantvāna bodheti taṃ mahāmuni // Bv_2.194 //

--------------------------------------------------------------------------
187 RTJ pāramiṃ
188 BNBvA puṇṇamāye, T puṇṇamāyaṃ
189 T paripuṇṇo
190 S abhirocati
191 J lokam
192 BvA muccitvā
193 ST osaranti
194 BN Sumedhapatthanākathā, R Sumedhavatthukathā
195 S nivāsesi, BvA niveseti
196 R catutthe
197 BvA chaḷabhiññāyo
198 S adds so, BvA ovadi so
199 JBvA mahāhanu usabha-, B -hanu'sabha-
200 BN Dīpaṅkarassa nāmako (sic)

[page 022]
22 BUDDHAVAṂSO

Paṭhamābhisamaye buddho koṭisatam-abodhayi /
dutiyābhisamaye nātho navutikoṭim-201abodhayi // Bv_2.195 //
Yadā ca202 devabhavanamhi buddho dhammam-adesayi /
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_2.196 //
Sannipātā tayo āsuṃ Dīpaṅkarassa satthuno /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_2.197 //
Puna Nāradakūṭamhi pavivekagate jine /
khīṇāsavā vītamalā samiṃsu satakoṭiyo // Bv_2.198 //
Yamhi kāle mahāvīro Sudassanasil'; uccaye /
navutikoṭisahassehi203 pavāresi204 mahāmuni,205 // Bv_2.199 //
Ahaṃ tena samayena jaṭilo uggatāpano /
antalikkhamhi caraṇo pañcābhiññāsu pāragū206 // Bv_2.200 //
Dasavīsasahassānaṃ dhammābhisamayo ahu /
ekadvinnaṃ abhisamayo207 gaṇanāto asaṅkhiyo208 // Bv_2.201 //
Vitthārikaṃ bāhujaññaṃ209 iddhaṃ phītaṃ ahū tadā /
Dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ // Bv_2.202 //
Cattāri satasahassāni chaḷabhiññā mah'; iddhikā /
Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā // Bv_2.203 //
Ye keci tena samayena jahanti mānusaṃ bhavaṃ /
appattamānasā210 sekhā garahitā'; va211 bhavanti te // Bv_2.204 //
Supupphitaṃ pāvacanaṃ arahantehi tādihi /
khīṇāsavehi vimalehi upasobhati sabbadā // Bv_2.205 //
Nagaraṃ Rammavatī nāma Sudevo212 nāma khattiyo /
Sumedhā nāma janikā Dīpaṅkarassa satthuno // Bv_2.206 //
Dasavassasahassāni213 agāraṃ ajjha214 so vasī214 /
Haṃsā Koñcā Mayūrā215 ca215 tayo pāsāda-m-uttamā // Bv_2.207 //
Tīṇi satasahassāni nāriyo samalaṅkatā /
Padumā nāma sā nārī Usabhakkhandho216 nāma217 atrajo // Bv_2.208 //
Nimitte caturo disvā hatthiyānena nikkhami /
anūnadasamāsāni padhānaṃ218 padahī jino // Bv_2.209 //
Padhānacāraṃ caritvā219 abujjhi mānasaṃ220 muni /
Brahmunā yācito santo Dīpaṅkaro mahāmuni, // Bv_2.210 //

--------------------------------------------------------------------------
201 J satasahassaṃ
202 J omits
203 N navakoṭisahassehi
204 S parivāresi
205 J tadā muni
206 BN omit this stanza
207 BBvA -yā
208 BJBvA -yā
209 RT bahu-
210 BN apatta-
211 B omits va.
212 R Sumedho
213 Verses 207-211 not in JBvA
214 T ajjhāvasī jino
215 T Mayūrākkhya
216 R -kkhando (w.r.)
217 BN omit
218 BN padhāne
219 R caretvā (w.r.) BNT caritvāna
220 T mānusā

[page 023]
DĪPAṄKARABUDDHAVAṂSO 23

Vatti221 cakkuṃ221 mahāvīro Nandārāme sirīdhare222 /
nisinno sirīsamūlamhi akā223 titthiyamaddanaṃ // Bv_2.211 //
Sumaṅgalo ca Tisso ca ahesuṃ aggasāvakā /
Sāgato nām'; upaṭṭhāko Dīpaṅkarassa satthuno // Bv_2.212 //
Nandā224 c'; eva Sunandā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato pipphalī 'ti pavuccati // Bv_2.213 //
Tapassu-Bhallikā225 nāma ahesuṃ agg'; upaṭṭhakā /
Sirimā Soṇā226 upaṭṭhikā Dīpaṅkarassa satthuno // Bv_2.214 //
Asītihattha-m-ubbedho227 Dīpaṅkaro mahāmuni /
sobhati dīparukkho va sālarāja228 va phullito // Bv_2.215 //
Satasahassavassāni āyu229 tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_2.216 //
Jotayitvāna saddhammaṃ santāretvā mahājanaṃ /
jalitvā aggikkhandho216 va nibbuto so sasāvako // Bv_2.217 //
Sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni /
sabbaṃ samantarahitaṃ230 nanu rittā sabbasaṅkhārā // Bv_2.218 //
Dīpaṅkaro231 jino satthā Nandārāmamhi nibbuto /
tatth'; eva tassa232 jinathūpo chattiṃs'; ubbedhayojano 'ti // Bv_2.219 //
Dīpaṅkarassa bhagavato vaṃso paṭhamo

--------------------------------------------------------------------------
221 T vattacakko
222 BNR Sirīghare, T vasī jino
223 T akāsi
224 Verse 213 not in JBvA
225 R Ballikā (w.r.)
226 BN Koṇā
227 BvA -hatth'ubbedho
228 B sālarukkho
229 SJ āyuṃ
230 BN tamantarahitaṃ
231 Verse 219 not in JBvA
232 BN 'ssa

[page 024]
24 Blank Page. [24]


--------------------------------------------------------------------------

[page 025]
Blank Page. [25] 25


--------------------------------------------------------------------------

[page 026]
26
III -- KOṆḌAÑÑABUDDHAVAṂSO
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako /
anantatejo amitayaso appameyyo durāsado // Bv_3.1 //
Dharaṇ'; ūpamo1 khamanena2 sīlena sāgar'; ūpamo /
samādhinā Merusamo3 ñāṇena gagan'; ūpamo // Bv_3.2 //
Indriyabalabojjhaṅga-maggasaccappakāsanaṃ /
pakāsesi sadā buddho hitāya sabbapāṇinaṃ // Bv_3.3 //
Dhammacakkappavattente4 Koṇḍaññe lokanāyake /
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_3.4 //
Tato param-pi desente naramarūnaṃ samāgame /
navutikoṭisahassānaṃ dutiyābhisamayo ahū // Bv_3.5 //
Titthiye abhimaddanto yadā dhammam-adesayi /
asītikoṭisahassānaṃ tatiyābhisamayo5 ahū // Bv_3.6 //
Sannipātā tayo āsuṃ Koṇḍaññassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna6 tādinaṃ // Bv_3.7 //
Koṭisatasahassānaṃ paṭhamo āsi samāgamo /
dutiyo koṭisahassānaṃ tatiyo navuti koṭinaṃ // Bv_3.8 //
Ahaṃ tena samayena Vijitāvī nāma khattiyo /
samuddaṃ antam-antena isseraṃ7 vattayām-ahaṃ // Bv_3.9 //
Koṭisatasahassānaṃ vimalānaṃ mahesinaṃ /
saha lok'; agganāthena param'; annena tappayiṃ // Bv_3.10 //
So pi maṃ buddho vyākāsi Koṇḍañño lokanāyako'; /
aparimeyye8 ito8 kappe buddho loke bhavissati // Bv_3.11 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ9 /
assatthamūle sambuddho bujjhissati mahāyaso // Bv_3.12 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_3.13 //
Kolito Upatisso ca aggā hessanti sāvakā /
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ10 jinaṃ // Bv_3.14 //

--------------------------------------------------------------------------
1 T caraṇ'ūpamo, RST add so
2 R khamena
3 NR Merūpamo
4 BNTBvA -cakkaṃ pa-
5 SBvA dhammābhi-
6 R -cittānaṃ
7 BNTBvA issariyaṃ, S issaraṃ
8 BN aparimeyy'ito (and later)
9 RBvA -kāriyaṃ
10 NR 'maṃ

[page 027]
KOṆḌAÑÑABUDDHAVAṂSO 27

Khemā Uppalavaṇṇā ca aggā hessanti sāvikā /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_3.15 //
Citto ca Hatthāḷavako aggā hessant'; upaṭṭhakā /
Uttarā11 Nandamātā11 ca aggā hessant'; upaṭṭhikā /
āyu vassasataṃ tassa Gotamassa yasassino12 // Bv_3.16 //
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū: buddhabīj'; aṅkuro13 ayaṃ // Bv_3.17 //
Ukkuṭṭhisaddā vattanti apphoṭhenti14 hasanti ca /
katañjalī namassanti dasasahassī sadevakā: // Bv_3.18 //
Yad'; imassa lokanāthassa virajjhissāma sāsanaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.19 //
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya /
heṭṭhā titthe15 gahetvāna uttaranti mahānadiṃ, // Bv_3.20 //
Evam-eva mayaṃ sabbe yadi muñcām'; imaṃ jinaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.21 //
Tassāhaṃ vacanaṃ sutvā bhiyyo16 cittaṃ pasādayiṃ /
tam-eva atthaṃ sādhento mahārajjaṃ jine adaṃ /
mahārajjaṃ cajitvāna17 pabbajiṃ tassa santike // Bv_3.22 //
Suttantaṃ vinayañcā'; pi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_3.23 //
Tatth'; appamatto viharanto nisajjaṭṭhānacaṅkame /
abhiññāpāramiṃ18 gantvā brahmalokam-agañch'; ahaṃ // Bv_3.24 //
Nagaraṃ Rammavatī nāma Sunando nāma khattiyo /
Sujātā nāma janikā Koṇḍaññassa mahesino // Bv_3.25 //
Dasavassasahassāni agāraṃ19 ajjha so vasī19 /
Ruci20 Suruci20 subho21 tayo pāsada-m-uttamā22 // Bv_3.26 //
Tīṇi satasahassāni nāriyo samalaṅkatā /
Rucidevī nāma23 nārī Vijitaseno24 nāma atrajo // Bv_3.27 //
Nimitte caturo disvā rathayānena nikkhami /
anūnadasamāsāni25 padhānaṃ padahī jino // Bv_3.28 //
Brahmunā yācito santo Koṇḍañño dvipad'; uttamo /
vatti26 cakkaṃ mahāvīro devānaṃ nagar'; uttame26 // Bv_3.29 //

--------------------------------------------------------------------------
11 B has Nandamātā ca Uttara; RT reverse the order
12 The arrangement of verses 16 and 17 differs in varions editions.
13 BN buddhabījaṃ kira (sic)
14 R appo-
15 T titthaṃ
16 R bhīyyo (throughout, not noted later on)
17 BNT daditvāna
18 BvA abhiññāsu pāramiṃ
19 T agāramajjhe ca so vasi
20 BN Suci Suruci, S Rucī Surucī
21 BNT add ca
22 RS pāsādavara-m-uttamā
23 T adds sā
24 T Jīvitaseno
25 S -vassāni
26 T Vattacakko mahāvīro devānañca mahāvane

[page 028]
28 BUDDHAVAṂSO

Bhaddo c'; eva Subhaddo ca ahesuṃ aggasāvakā /
Anuruddho nām'; upaṭṭhāko Koṇḍaññassa mahesino // Bv_3.30 //
Tissā ca Upatissā ca ahesuṃ aggasāvikā /
Sālakalyāṇikā27 bodhi Koṇḍaññassa mahesino // Bv_3.31 //
Soṇo ca Upasoṇo ca ahesuṃ agg'; upaṭṭhakā /
Nandā c'; eva Sirimā28 ca ahesuṃ agg'; upaṭṭhakā // Bv_3.32 //
So aṭṭhāsīti hatthāni accuggato mahāmuni29 /
sobbati30 ulurājā31 va suriyo majjhantike32 yathā // Bv_3.33 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_3.34 //
Khīṇāsavehi vimalehi vicittā āsi medinī /
yathā33 gaganam-ulūhi34 evaṃ so upasobhatha // Bv_3.35 //
Te pi nāgā appameyyā asaṅkhobhā35 durāsadā /
vijjupātaṃ va dassetvā nibbutā te mahāyasā // Bv_3.36 //
Sā ca atuliyā jinassa iddhi ñāṇaparibhāvito ca36 samādhi /
sabbaṃ samantarahitaṃ37 nanu rittā sabbasaṅkhārā // Bv_3.37 //
Koṇḍañño pavaro38 Buddho Candārāmamhi39 nibbuto /
tatth'; eva cetiyo citto sattayojanam-ussito 'ti // Bv_3.38 //
Koṇḍaññassa bhagavato vaṃso dutiyo

--------------------------------------------------------------------------
27 BNTBvA -kalyāṇiko
28 BN Sirīmā (---)
29 Line differs in BvA
30 BN sobhate (---)
31 BNBvA uḷu- (also later)
32 BN majjhanhike
33 BvA adds hi
34 S gaganā-m-ulūhi, BN -m-uḷūhi
35 TBvA -khobbhā
36 R omits
37 BN tam-
38 T siridharo
39 T Nandā

[page 029]
29
IV -- MAṄGALABUDDHAVAṂSO
Koṇḍaññassa aparena Maṅgalo nāma nāyako /
tamaṃ loke nihantvāna dhammokkam-abhidhārayi // Bv_4.1 //
Atulā1 pi1 pabhā tassa jineh'; aññehi uttariṃ /
candasuriyapabhaṃ2 hantvā dasasahassī virocati // Bv_4.2 //
So pi buddho pakāsesi catusaccavar'; uttame3 /
te te saccarasaṃ pītvā vinodenti mahātamaṃ // Bv_4.3 //
Patvāna bodhim-atulaṃ paṭhame dhammadesane, /
koṭisatasahassānaṃ paṭhamābhisamayo4 ahu // Bv_4.4 //
Sur'; indadevabhavane buddho5 dhammam-adesayi,5 /
nava6 koṭisahassānaṃ dutiyābhisamayo7 ahu // Bv_4.5 //
Yadā Sunando cakkavattī sambuddhaṃ upasaṅkami /
tadā ahani8 sambuddho dhammabheriṃ var'; uttamaṃ // Bv_4.6 //
Sunandassānucarā janatā9 tadāsuṃ navutikoṭiyo /
sabbe pi10 te niravasesā ahesuṃ ehi-bhikkhukā // Bv_4.7 //
Sannipātā tayo āsuṃ Maṅgalassa mahesino /
Koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_4.8 //
Dutiyo11 koṭisahassānaṃ12 tatiyo navutikoṭinaṃ /
khīṇāsavānaṃ vimalānaṃ tadā āsi samāgamo // Bv_4.9 //
Ahaṃ tena samayena Surucī13 nāma brāhmaṇo /
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_4.10 //
Tam-ahaṃ upasaṅkamma14 saraṇaṃ gantvāna satthuno /
sambuddhapamukhaṃ15 saṅghaṃ gandhamālena pūjayiṃ, /
pūjetvā gandhamālena gavapānena tappayiṃ // Bv_4.11 //
So pi maṃ buddho vyākāsi Maṅgalo dvipad'; uttamo: /
aparimeyye16 ito16 kappe ayaṃ buddho bhavissati // Bv_4.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso17 // Bv_4.13 //

--------------------------------------------------------------------------
1 BNTBvA atulāsi
2 T -suriyappabhaṃ, B -sūriya-
3 BNTBvA caturo sacca-
4 BN dhammābhi-
5 R yadā buddho pakāsayi
6 BNRT tadā
7 BN dutiyo samayo
8 BNR āhani
9 T ca
10 T omits, BvA va
11 T replaces this line with:
Koṭisatasahassānaṃ dutiyo āsi samāgamo
tatiyo navutikoṭīnaṃ tatiyo āsi samāgamo.
12 BN koṭisatasahassānaṃ
13 RT Suruci
14 T upasaṅkami
15 BNT -ppamukhaṃ
16 BN aparimeyy'ito
17 S repeats here Bv III, 12-21 as nos. 13-22 and verse 14 occurs
as no. 23. T repeats Bv II, 61-74 here.

[page 030]
30 BUDDHAVAṂSO

Tassāpi vacanaṃ sutvā bhiyyo18 cittaṃ pasādayiṃ /
uttariṃ19 vataṃ19 adhiṭṭhāsiṃ dasapāramipūriyā // Bv_4.14 //
Tadā pītim-anubrūhanto sambodhivarapattiyā /
buddhe datvāna maṃ gehaṃ pabbajiṃ tassa santike // Bv_4.15 //
Suttantaṃ vinayañcā'; pi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_4.16 //
Tatth'; appamatto viharanto brahmaṃ bhāvetva20 bhāvanaṃ /
abhiññāsu21 pāramiṃ21 gantvā brahmalokam-agacch'; ahaṃ23 // Bv_4.17 //
Nagaraṃ23 Uttaraṃ nāma23 Uttaro nāma khattiyo /
Uttarā nāma janikā Maṅgalassa mahesino // Bv_4.18 //
Nava vassasahassāni agāraṃ ajjha24 so vasī24 /
Yasavā Sucimā Sirimā tayo pāsāda-m-uttamā // Bv_4.19 //
Samatiṃsasahassāni nāriyo samalaṅkatā /
Yasavatī nāma nārī Sīvalo nāma atrajo // Bv_4.20 //
Nimitte caturo disvā assayānena nikkhami /
anūnakam-aṭṭhamāsaṃ25 padhānaṃ padahī jino // Bv_4.21 //
Brahmunā yācito santo Maṅgalo lokanāyako26 /
vatti cakkaṃ mahāvīro vane Sirivar'; uttame27 // Bv_4.22 //
Sudevo Dhammaseno ca ahesuṃ aggasāvakā /
Pālito nām'; upaṭṭhāko Maṅgalassa mahesino // Bv_4.23 //
Sīvalā ca Asokā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato nāgarukkho 'ti vuccati // Bv_4.24 //
Nando c'; eva Visākho ca ahesuṃ agg'; upaṭṭhakā /
Anulā c'; eva Sutanā28 ca ahesuṃ agg'; upaṭṭhikā // Bv_4.25 //
Aṭṭhāsiti ratanāni accuggato mahāmuni /
tato niddhāvanti29 raṃsī30 anekasatasahassiyo // Bv_4.26 //
Navuti vassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so taresi janataṃ bahuṃ // Bv_4.27 //
Yathā pi sāgare ūmī31 na sakkā tā32 gaṇetuye /
tath'; eva sāvakā tassa na sakkā33 te gaṇetuye // Bv_4.28 //

--------------------------------------------------------------------------
18 R w.r.
19 Tuttariṃ vattam-, R uttarivataṃ
20 RTBvA bhāvetvā
21 B abhiññāpāramiṃ
22 T agañchi'haṃ BvA agañch'ahaṃ
23 BNR Uttaraṃ nāma nagaraṃ
24 T ajjhāvasi so
25 BNT anūna-aṭṭhamāsāni
26 BN nāma nāyako
27 T reads line vattacakko mahāvīro caresi dipad'uttamo
28 T Sumanā
29 RT -dhāvati, BNBvA -dhāvatī
30 TBvA raṃsi
31 T ummi
32 T w.r.
33 R sakhā (w.r.)

[page 031]
MAṄGALABUDDHAVAṂSO 31

Yāva-d-aṭṭhāsi34 sambuddho Maṅgalo lokanāyako /
na tassa sāsane atthi saṅkilesamaraṇaṃ35 tadā // Bv_4.29 //
Dhamokkaṃ dhārayitvāna santāretvā mahājanaṃ /
jalitvā36 dhūmaketū'; va nibbuto so mahāyaso // Bv_4.30 //
Saṅkhārānaṃ sabhāvattaṃ37 dassayitvā sadevake /
jalitvā aggikkhandho va suriyo atthaṅgato yathā, // Bv_4.31 //
Uyyāne Vessare38 nāma buddho nibbāyi Maṅgalo /
tatth'; eva39 tassa39 jinathūpo tiṃsayojana-m-uggato ti // Bv_4.32 //
Maṅgalassa bhagavato vaṃso tatiyo

--------------------------------------------------------------------------
34 BNTBvA yāva aṭṭhāsi
35 BNT sakilesa-
36 S jāletvā
37 BN -tthaṃ
38 B Vassare, R Vessaro (w.r.)
39 BNT tatth'ev'assa

[page 032]
32
V -- SUMANABUDDHAVAṂSO
Maṅgalassa aparena Sumano nāma nāyako /
sabbadhammehi asamo sabbasattānam-uttamo // Bv_5.1 //
So1 pi tadā amatabheriṃ1 ahanī2 Mekhale pure, /
dhammasaṅkhasamāyuttaṃ navaṅgaṃ jinasāsanaṃ // Bv_5.2 //
Nijjinitvā3 kilese so patvā4 sambodhim-uttamaṃ /
māpesi nagaraṃ satthā5 dhammapuravar'; uttamaṃ6 // Bv_5.3 //
4Nirantaraṃ akuṭilaṃ ujuṃ7 vipulavitthataṃ /
māpesi so mahāvīthiṃ satipaṭṭhānavar'; uttamaṃ // Bv_5.4 //
Phale cattāri sāmaññe catasso paṭisambhidā /
chaḷabhiññāṭṭhasamāpatti8 pasāresi tattha vīthiyaṃ // Bv_5.5 //
Ye appamattā akhilā hiriviriyeh'; upāgatā /
te te ime guṇavare ādiyanti yathā sukhaṃ // Bv_5.6 //
Evam-etena9 yogena uddharanto mahājanaṃ /
bodhesi paṭhamaṃ satthā koṭisahassiyo // Bv_5.7 //
Yamhi kāle mahāvīro ovadī titthiye gaṇe /
koṭisahassābhisamiṃsu10 dutiye dhammadesane // Bv_5.8 //
Yadā devā manussā ca samaggā ekamānasā /
nirodhapañhaṃ pucchiṃsu saṃsayañcāpi mānasaṃ,11 // Bv_5.9 //
Tadā pi dhammadesane nirodhaparidīpane12 /
navutikoṭisahassānaṃ tatiyābhisamayo13 ahu // Bv_5.10 //
Sannipātā tayo āsuṃ Sumanassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna14 tādinaṃ // Bv_5.11 //
Vassaṃ vutthassa15 bhagavato abhighuṭṭhe16 pavāraṇe /
koṭisatasahassehi pavāresi tathāgato // Bv_5.12 //
Tato paraṃ sannipāte vimale Kañcanapabbate /
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_5.13 //
Yadā Sakko devarājā buddhadassan'; upāgami /
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_5.14 //

--------------------------------------------------------------------------
1 BN tadā amatabheriṃ so, T tadā amatabheriyo
2 BNT āhanī, R ahani
3 T vijinitvā, R jinitvāna
4 RT patto
5 S tattha
6 BNTBvA saddhammapuravar'; uttamaṃ, S dhammavarapur'; uttamaṃ
7 R uju-
8 RS -abhiññā aṭṭha- BNT -pattī
9 T evam-eva tena
10 T koṭisatasahassāni
11 BvA mānaso
12 BvA reads line: Tadā pi dhammaṃ desente nirodhaparidīpanaṃ
13 BvA dhammābhi-
14 R santacittānaṃ, T santi-
15 RTBvA vuṭṭhassa
16 T abhisaṅghuṭṭhe, R abhiguṭṭhe (w.r.)

[page 033]
SUMANABUDDHAVAṂSO 33

Ahaṃ tena samayena nāgarājā mah'; iddhiko /
Atulo nāma nāmena ussannakusalasañcayo17 // Bv_5.15 //
Tadā'; haṃ nāgabhavanā nikkhamitvā sañātibhi18 /
nāgānaṃ dibbaturiyehi sasaṅghaṃ jinam-upaṭṭhahiṃ // Bv_5.16 //
Koṭisatasahassānaṃ annapānena tappayiṃ /
paccekadussayugaṃ datvā saraṇaṃ taṃ upāgamiṃ // Bv_5.17 //
So pi maṃ buddho vyākāsi Sumano lokanāyako: /
aparimeyye19 ito19 kappe ayaṃ buddho bhavissati // Bv_5.18 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso20 // Bv_5.19 //
Tassāpi vacanaṃ sutvā bhiyyo21 cittaṃ pasādayiṃ /
uttariṃ22 vatam-22adhiṭṭhāsiṃ dasapāramipūriyā // Bv_5.20 //
Mekhalaṃ23 nāma nagaraṃ23 Sudatto nāma khattiyo /
Sirimā nāma janikā Sumanassa mahesino // Bv_5.21 //
Navavassasahassāni agāraṃ ajjha24 so vasi24 /
Cando Sucando Vaṭaṃso ca tayo pāsāda-m-uttamā // Bv_5.22 //
Tesaṭṭhisatasahassāni25 nāriyo samalaṅkatā, /
Vaṭaṃsikā26 nāma nārī Anūpamo27 nāma atrajo // Bv_5.23 //
Nimitte caturo disvā hatthiyānena nikkhami /
anūnadasamāsāni padhānaṃ padahī jino // Bv_5.24 //
Brahmunā yacito santo Sumano lokanāyako /
vatti cakkaṃ mahāvīro Mekhale puravar'; uttame28 // Bv_5.25 //
Saraṇo Bhāvitatto ca ahesuṃ aggasāvakā /
Udeno nām'; upaṭṭhāko Sumanassa mahesino // Bv_5.26 //
Soṇā ca Upasoṇā ca ahesuṃ aggasāvikā /
so pi buddho29 amitayaso30 nāgamūle abujjhatha // Bv_5.27 //
Varuṇo ca31 Saraṇo ca ahesuṃ agg'; upaṭṭhakā /
Cālā ca Upacālā ca ahesuṃ agg'; upaṭṭhikā // Bv_5.28 //
Uccattanena32 so buddho navutihatthasamuggato33 /
kañcan'; agghiyasaṅkāso34 dasasahassī virocatha35 // Bv_5.29 //

--------------------------------------------------------------------------
17 RS -paccayo, T uppanna-
18 R sañātihi
19 N aparimeyy'ito (also later)
20 S repeats here Bv, III, 13-21 as Nos. 20-28 and verse 20 occurs
     as No. 29. T repeats Bv II, 61-74 here.
21 R w.r.
22 T uttariṃ vattam-, R uttarivataṃ
23 BNBvA nagaraṃ Mekhalaṃ nāma
24 T ajjhāvasi so, BvA agāramajjhe so vasi
25 RT tesaṭṭhisahassāni
26 ST Vaṭaṃsakī, BvA Vaṭaṃsakā
27 RTBvA Anupamo
28 BN pura-m-uttame, R puravuttame (w.r.)
29 R budho (w.r.)
30 T asamasamo
31 BNT c'eva
32 RS uccatarena
33 BNT hattha-m-uggato
34 T -agghika-
35 BNRTBvA virocati

[page 034]
34 BUDDHAVAṂSO

Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_5.30 //
Tāraṇīye tārayitvā bodhanīye36 ca bodhayī36 /
parinibbāyi sambuddho ulurājā va atthamī37 // Bv_5.31 //
Te pi khīṇāsavā bhikkhū so pi buddho asādiso38 /
atulaṃ39 pabhaṃ39 dassayitvā nibbutā te40 mahāyasā // Bv_5.32 //
Tañca ñāṇaṃ atuliyaṃ tāni cātuliyāni41 ratanāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_5.33 //
Sumano yasadharo buddho Aṅgārāmamhi nibbuto /
tatth'; eva tassa jinathūpo catuyojana-m-uggato ti // Bv_5.34 //
Sumanassa bhagavato vaṃso catuttho

--------------------------------------------------------------------------
36 T bodhaneyye abodhayi; prob. correct rdg. -bodhiya not in Edd.
37 RS aṭṭhamī
38 R asadiso
39 BN atulappabhaṃ
40 BNBvA ye
41 R c'atuliyāni, BN ca atulāni

[page 035]
35
VI -- REVATABUDDHAVAṂSO
Sumanassa aparena Revato nāma nāyako /
anūpamo1 asadiso atulo uttamo jino // Bv_6.1 //
So pi dhammaṃ pakāsesi2 brahmunā abhiyācito /
khandhadhātuvavatthānaṃ appavattaṃ bhavābhave // Bv_6.2 //
Tassābhisamayā tīni ahesuṃ dhammadesane /
gaṇanāya na vattabbo paṭhamābhisamayo3 ahū // Bv_6.3 //
Yadā4 Arindamaṃ rājaṃ vinesi Revato muni /
tadā koṭisahassānaṃ5 dutiyābhisamayo ahū // Bv_6.4 //
Sattāhaṃ paṭisallānā vuṭṭhahitvā narāsabho /
koṭisataṃ naramarūnaṃ vinesi uttame phale // Bv_6.5 //
Sannipātā tayo āsuṃ Revatassa mahesino /
khīṇāsavānaṃ vimalānaṃ suvimuttāna6 tādinaṃ // Bv_6.6 //
Atikkantā7 gaṇanapathaṃ paṭhamaṃ7 ye samāgatā /
koṭisatasahassānaṃ dutiyo āsi samāgamo // Bv_6.7 //
Yo so8 paññāya asamo tassa cakkānuvattako /
so tadā vyādhito āsi patto jīvitasaṃsayaṃ // Bv_6.8 //
Tassa gilānapucchāya ye tadā upagatā munī9 /
koṭisatasahassā10 arahanto11 tatiyo āsi samāgamo // Bv_6.9 //
Ahaṃ tena samayena Atidevo nāma brāhmaṇo /
upagantvā Revataṃ buddhaṃ saraṇaṃ tass'; agacch'; ahaṃ12 // Bv_6.10 //
Tassa sīlaṃ samādhiñca paññāguṇavar'; uttamaṃ13 /
thomayitvā yathā thomaṃ14 uttarīyam-adās'; ahaṃ // Bv_6.11 //
So pi maṃ buddho vyākāsi Revato lokanāyako: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_6.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso15 // Bv_6.13 //

--------------------------------------------------------------------------
1 RTBvA anupamo
2 BvA pakāseti
3 R -sammayo (w.r.)
4 S misprint (see sanne)
5 RS -satasahassānaṃ
6 R - muttānaṃ
7 T atikantagaṇanapathā paṭhamā, R -pathā paṭhamā
8 BNSBvA yo pi
9 R muni
10 BN koṭisahassā, T -sahassānaṃ
11 T omits
12 BNT gañch'ahaṃ
13 BNBvA paññāguṇamanuttamaṃ, T -guṇam-anuttaraṃ
14 BNTBvA yathāthāmaṃ, S misprint (see sanne)
15 S repeats here Bv III, 13-21 as Nos. 14-22 and verse 14 occurs
as No. 23. T repeats Bv II, 61-74 here

[page 036]
36 BUDDHAVAṂSO

Tassāpi vacanaṃ sutvā bhiyyo16 cittaṃ pasādayiṃ /
uttariṃ17 vatam-17adhiṭṭhāsiṃ dasapāramipūriyā // Bv_6.14 //
Tadāp'; imaṃ18 buddhadhammaṃ saritvā anubrūhayiṃ /
āharissāmi taṃ dhammaṃ yaṃ mayhaṃ abhipatthitaṃ // Bv_6.15 //
Nagaraṃ Sudhammakaṃ19 nāma20 Vipulo nāma khattiyo /
Vipulā nāma janikā Revatassa mahesino // Bv_6.16 //
Chabbassasahassāni21 agāraṃ ajjha22 so vasi /22
Sudassano ca23 Ratan'; agghī Avelo24 ca vibhūsito, /
puññakammābhinibbattā tayo pasāda-m-uttamā // Bv_6.17 //
Tettiṃsa ca25 sahassāni nāriyo samalaṅkatā, /
Sudassanā nāma devī26 Varuṇo nāma atrajo // Bv_6.18 //
Nimitte caturo disvā rathayānena nikkhami /
anūnasattamāsāni padhānaṃ padahī jino // Bv_6.19 //
Brahmunā yācito santo Revato lokanāyako /
Vatti27 cakkaṃ27 mahāvīro Varuṇārāme sirīghane28 // Bv_6.20 //
Varuṇo Brahmadevo ca ahesuṃ aggasāvakā /
Sambhavo nām'; upaṭṭhāko Revatassa mahesino // Bv_6.21 //
Bhaddā c'; eva Subhaddā ca ahesuṃ aggasāvikā /
so pi buddho asamasamo nāgamūle abujjhatha // Bv_6.22 //
Padumo29 Kuñjaro c'; eva29 ahesuṃ agg'; upaṭṭhakā /
Sirimā30 c'; eva Yasavatī30 ahesuṃ agg'; upaṭṭhikā // Bv_6.23 //
Uccattanena31 so buddho asīti hattha-m-uggato /
obhāseti32 disā sabbā indaketū33'; va uggato // Bv_6.24 //
Tassa sarīre nibbattā pabhāmālā anuttarā /
divā vā yadi vā rattiṃ samantā phari34 yojanaṃ // Bv_6.25 //
Saṭṭhivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_6.26 //
Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ35 /
nibbāyi36 anupādāno yath'; agg'; upādānasaṅkhayā // Bv_6.27 //
So ca kāyo ratananibho so ca dhammo asādiso /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_6.28 //

--------------------------------------------------------------------------
16 R bhīyyo (w.r.)
17 T uttariṃ vattam-, R uttarivataṃ
18 BNRT taṃ
19 RT Sudhaññakaṃ, BNBvA Sudhaññavatī
20 T omits
21 R -satasahassāni, BN cha ca vassasahassāni
22 T ajjhāvasi so
23 BN omit
24 BN Āveḷo
25 RS omit, T sata-
26 BNT nārī
27 T vattacakko
28 T vasī jino, R sirighaṇe, BN sirīghare
29 T Varuṇo ca Sarabho ca
30 T Pālā ca Upapālā ca
31 RS uccatarena
32 T obhāsesi
33 BNRTBvA -ketu
34 BNTBvA pharati
35 T pakāsayi

[page 037]
REVATABUDDHAVAṂSO 37

Revato yasadharo buddho nibbuto so mahāpure /37
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_6.29 //
Revatassa bhagavato vaṃso pañcamo

--------------------------------------------------------------------------
36 T nibbāsi
37 RS mahāmuni, T mahāpuñño

[page 038]
38
VII -- SOBHITABUDDHAVAṂSO
Revatassa aparena Sobhito nāma nāyako /
samāhito santacitto asamo appaṭipuggalo // Bv_7.1 //
So jino sakagehamhi mānasaṃ vinivaṭṭayi1 /
patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattayi // Bv_7.2 //
Yāva heṭṭhā2 Avīcito bhavaggā cāpi uddhato3 /
etth'; antare ekaparisā ahosi dhammadesane // Bv_7.3 //
Tāya parisāya sambuddho dhammacakkaṃ pavattayi /
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_7.4 //
Tato param-pi desente naramarūnaṃ4 samāgame /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_7.5 //
Punāparaṃ rājaputto Jayaseno nāma khattiyo /
ārāmaṃ ropayitvāna buddhe nīyādayī tadā // Bv_7.6 //
Tassa yāgaṃ5 pakittento dhammaṃ desesi cakkhumā /
tadā6 koṭisahassānaṃ tatiyābhisamayo ahu // Bv_7.7 //
Sannipātā tayo āsuṃ Sobhitassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna7 tādinaṃ // Bv_7.8 //
Uggato nāma so rājā dānaṃ deti nar'; uttame /
tamhi dāne samāgañchuṃ arahantā satakoṭiyo // Bv_7.9 //
Punāparaṃ puragaṇo dānaṃ8 deti8 nar'; uttame /
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_7.10 //
Devaloke vasitvāna yadā9 orohatī10 jino /
tadā asītikoṭīnam tatiyo āsi samāgamo // Bv_7.11 //
Ahaṃ tena samayena Sujāto nāma brāhmaṇo /
tadā sasāvakaṃ buddhaṃ annapānena tappayiṃ // Bv_7.12 //
So11 pi maṃ buddho vyākāsi11 Sobhito lokanāyako /
aparimeyye12 ito12 kappe ayaṃ buddho bhavissati // Bv_7.13 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāvaso13 // Bv_7.14 //

--------------------------------------------------------------------------
1 BNRT -vattayi
2 RT uddhaṃ
3 RT heṭṭhato
4 BN marūnañca
5 R yogaṃ
6 R tādā misprint
7 R -cittānaṃ
8 BNRT deti dānaṃ
9 R yahā misprint
10 R orohati
11 BvA So pi buddho viyākāsi
12 BN aparimeyy'ito
13 S repeats here Bv III, 13-21 as Nos. 15-23 and verse 15 occurs as
No. 24. T repeats Bv II, 61-74 here.

[page 039]
SOBHITABUDDHAVAṂSO 39

Tassāpi vacanaṃ sutvā haṭṭho14 saṃviggamānaso /
tam-ev'; attham-anuppattiyā15 uggaṃ dhitim-akās'; ahaṃ // Bv_7.15 //
Sudhammaṃ nāma16 nagaraṃ Sudhammo nāma khattiyo /
Sudhammā nāma janikā Sobhitassa mahesino // Bv_7.16 //
Navavassasahassāni agāraṃ ajjha17 so vasi17 /
Kumudo Kalīro18 Padumo tayo pāsāda-m-uttamā // Bv_7.17 //
Chasattati-19sahassāni nāriyo20 samalaṅkatā /
Samaṅgī21 nāma sā nārī Sīho nām'; āsi atrajo // Bv_7.18 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ caritvā puris'; uttamo, // Bv_7.19 //
Brahmunā yācito santo Sobhito lokanāyako /
vatti22 cakkaṃ22 mahāvīro Sudhamm'; uyyāna-m-uttame // Bv_7.20 //
Asamo ca Sunetto ca ahesuṃ aggasāvakā /
Anumo23 nām'; upaṭṭhāko Sobhitassa mahesino // Bv_7.21 //
Nakulā ca Sujātā ca ahesuṃ aggasāvikā /
bujjhamāno ca so buddho nāgamūle abujjhatha // Bv_7.22 //
Rammo c'; eva Sudatto24 ca ahesuṃ agg'; upaṭṭhakā /
Nakulā c'; eva Cittā ca ahesuṃ agg'; upaṭṭhikā // Bv_7.23 //
Aṭṭhapaññāsaratanaṃ25 accuggato mahāmuni /
obhāseti disā sabbā sataraṃsīva uggato // Bv_7.24 //
Yathā suphullaṃ pavanaṃ nānāgandhehi dhūpitaṃ /
tath'; eva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ // Bv_7.25 //
Yathā pi sāgaro nāma dassanena atappiyo /
tath'; eva tassa pāvacanaṃ savaṇena atappiyaṃ // Bv_7.26 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_7.27 //
Ovādaṃ anusiṭṭhiñca datvāna 'sesake jane /
hutāsano va tāpetvā nibbuto so sasāvako // Bv_7.28 //
So ca buddho asamasamo te pi26 ca27 sāvakā balappattā /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_7.29 //

--------------------------------------------------------------------------
14 T tuṭṭho
15 RT anupattiyā
16 R omits
17 T ajjhāvasi so
18 B Nāḷino, N Mālino, R Naḷiro, T Naḷinī
19 BN sattatiṃsa-, R asattati- (for chasattati-), T ticattāri-
20 R nariyo
21 BN Maṇilā, T Makilā
22 T vattacakko
23 BNTBvA Anomo
24 T Sunetto
25 BNTBvA -paṇṇāsa-
26 TBvA omit
27 BN omit

[page 040]
40 BUDDHAVAṂSO

Sobhito varasambuddho Sīhārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_7.30 //
Sobhitassa bhagavato vaṃso chaṭṭhamo

--------------------------------------------------------------------------

[page 041]
41
VII -- ANOMADASSIBUDDHAVAṂSO
Sobhitassa aparena sambuddho dvipad'; uttamo /
Anomadassī amitayaso tejasī1 duratikkamo // Bv_8.1 //
So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā2 tayo bhave /
anivattigamanaṃ maggaṃ desesi devamānuse // Bv_8.2 //
Sāgaro va asaṅkhobho pabbato va durāsado /
ākāso va ananto so sālarājā va phullito // Bv_8.3 //
Dassanena pi taṃ buddhaṃ tositā honti pāṇino /
vyāharantaṃ giraṃ sutvā amataṃ pāpuṇanti te // Bv_8.4 //
Dhammābhisamayo tassa iddho phīto tadā ahu /
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_8.5 //
Tato param-pi3 abhisamaye vassante dhammavuṭṭhiyo /
asīti koṭiyo4 abhisamiṃsu5 dutiye dhammadesane // Bv_8.6 //
Tato param-pi6 vassante tappayante ca7 pāṇinaṃ /
aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahu // Bv_8.7 //
Sannipātā tayo āsuṃ tassāpi ca mahesino /
abhiññābalappattānaṃ pupphitānaṃ vimuttiyā // Bv_8.8 //
Aṭṭhasatasahassānaṃ sannipāto8 tadā ahu /
pahīṇamadamohānaṃ santacittāna9 tādinaṃ // Bv_8.9 //
Sattasatasahassānaṃ dutiyo10 āsi10 samāgamo /
anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ // Bv_8.10 //
Channaṃ satasahassānaṃ tatiyo āsi samāgamo /
abhiññābalappattānaṃ nibbutānaṃ tapassinaṃ // Bv_8.11 //
Ahaṃ tena samayena yakkho āsiṃ mah'; iddhiko /
nekānaṃ yakkhakoṭīnaṃ vasavatti'; mhi11 issaro11 // Bv_8.12 //
Tadā pi taṃ buddhavaraṃ upagantvā mahesinaṃ /
annapānena tappesiṃ sasaṅghaṃ lokanāyakaṃ // Bv_8.13 //

--------------------------------------------------------------------------
1 BNBvA tejassī
2 R vidhaṃ-
3 BNTBvA omit pi.
4 T koṭī
5 BN 'bhisamiṃsu
6 BNT -hi
7 T va
8 RT sannipātā
9 R -cittānaṃ
10 R dutiy'āsi
11 BvA vasavattī mah'issaro

[page 042]
42 BUDDHAVAṂSO

So pi maṃ tadā vyākāsi visuddhanayano muni: /
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_8.14 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso12 // Bv_8.15 //
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso /
uttariṃ13 vatam-13adhiṭṭhāsiṃ14 dasapāramipūriyā // Bv_8.16 //
Nagaraṃ Candavatī nāma Yasavā nāma khattiyo /
mātā Yasodharā nāma Anomadassissa satthuno // Bv_8.17 //
Dasavassasahassāni agāraṃ ajjha15 so vasi15 /
Sirī Upasirī Vaḍḍho tayo pāsāda-m-uttamā // Bv_8.18 //
Tevīsati sahassāni nāriyo samalaṅkatā /
Sirimā nāma nārī16 ca16 Upavāno17 nāma atrajo // Bv_8.19 //
Nimitte caturo disvā sivikāyābhinikkhami /
anūnadasamāsāni padhānaṃ padahī18 jino // Bv_8.20 //
Brahmunā yācito santo Anomadassī mahāmuni /
vatti19 cakkaṃ19 mahāvīro uyyāne20 so Sudassane20 // Bv_8.21 //
Nisabho ca Asoko21 ca ahesuṃ aggasāvakā /
Varuṇo nām'; upaṭṭhāko Anomadassissa satthuno // Bv_8.22 //
Sundarī22 ca Sumanā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato ajjuno 'ti pavuccati // Bv_8.23 //
Nandivaḍḍho Sirivaḍḍho ahesuṃ agg'; upaṭṭhakā /
Uppalā23 c'; eva23 Padumā ca ahesuṃ agg'; upaṭṭhikā // Bv_8.24 //
Aṭṭhapaññāsaratanaṃ24 accuggato mahāmuni /
pabhā niddhāvatī25 tassa sataraṃsī va uggato // Bv_8.25 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_8.26 //
Supupphitaṃ pāvacanaṃ arahantehi tādihi /
vītarāgehi vimalehi sobhittha26 jinasāsanaṃ // Bv_8.27 //
So ca satthā amitayaso yugāni tāni27 atuliyāni /
sabbaṃ samantarahitaṃ28 nanu rittā sabbasaṅkhārā // Bv_8.28 //

--------------------------------------------------------------------------
12 S repeats here Bv III, 13-21 as Nos. 16-24 and verse 16 occurs as
No. 25. T repeats Bv II, 61-74 here.
13 T uttariṃ vattam-, R uttarivataṃ
14 R addhi-misprint
15 T ajjhāvasi so
16 BNT sā nārī
17 T Upasālo
18 R padahi
19 T vattacakko
20 T Sudassan'uyyāna-m-uttame
21 BNTBvA Anomo
22 T Sundarā
23 T Upalā ca
24 BNT -paṇṇāsa-
25 R -dhāvati
26 T sobhati
27 S tīṇi
28 BN tam-antarahitaṃ

[page 043]
ANOMADASSIBUDDHAVAṂSO 43

Anomadassī jino satthā Dhammārāmamhi nibbuto /
tatth'; eva29 tassa29 jinathūpo ubbedho pañcavīsatī30 ti // Bv_8.29 //
Anomadassissa bhagavato vaṃso sattamo

--------------------------------------------------------------------------
29 BN tatth'ev'assa, R tath'eva tassa
30 T pana vīsati, R pañña-

[page 044]
44
IX -- PADUMABUDDHAVAṂSO
Anomadassissa aparena sambuddho dvipad'; uttamo /
Padumo nāma nāmena asamo appaṭipuggalo // Bv_9.1 //
Tassāpi asamaṃ sīlaṃ samādhī1 pi anantakā2 /
asaṅkheyyaṃ ñāṇavaraṃ vimuttī3 ca4 anūpamā // Bv_9.2 //
Tassāpi atulatejassa dhammacakkappavattane /
abhisamayā tayo āsuṃ mahātamapavāhanā // Bv_9.3 //
Paṭhamābhisamaye buddho koṭisatam-abodhayī /
dutiyābhisamaye dhīro navutikoṭim-abodhayī // Bv_9.4 //
Yadā ca Padumo buddho ovadī sakam-atrajaṃ /
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_9.5 //
Sannipātā tayo āsuṃ Padumassa mahesino /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_9.6 //
Kaṭhin'; atthārasamaye5 uppanne kaṭhinacīvare5 /
dhammasenāpat'; atthāya6 bhikkhū sibbiṃsu cīvaraṃ7 // Bv_9.7 //
Tadā te vimalā bhikkhū chaḷabhiññā mah'; iddhikā /
tīṇi satasahassāni samiṃsu aparājitā // Bv_9.8 //
Punāparaṃ so narāsabho8 pavane vāsam-upāgami,9 /
tadā samāgamo āsi dvinnaṃ satasahassinaṃ10 // Bv_9.9 //
Ahaṃ tena samayena sīho āsiṃ migādhibhū11 /
vivekam-anubrūhantaṃ pavane addasaṃ12 jinaṃ12 // Bv_9.10 //
Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ /
tikkhattuṃ abhināditvā13 sattāhaṃ jinam-upaṭṭhahiṃ14 // Bv_9.11 //
Sattāhā15 varasamāpattiyā uṭṭhahitvā tathāgato /
manasā cintayitvāna koṭibhikkhū samānayī // Bv_9.12 //
Tadā pi so mahāvīro tesaṃ majjhe viyākarī: /
aparimeyye16 ito16 kappe ayaṃ buddho bhavissati // Bv_9.13 //

--------------------------------------------------------------------------
1 BNRT samādhi
2 BNTBvA anantako
3 BNRT vimutti
4 BNRTBvA pi
5 B kathin'- and kathina-
6 BNTBvA -pati'tthāya
7 BvA cīvare
8 T naravusabho
9 S upāgato
10 As with NBvA; RST -sahassānaṃ
11 TBvA migābhibhū
12 S vāsaṃ upāgataṃ
13 R -nanditvā, S -naditvā
14 BNBvA upaṭṭhahaṃ
15 BNRTBvA sattāhaṃ
16 BN -meyy'ito

[page 045]
PADUMABUDDHAVAṂSO 45

Padhānaṃ padahitvāva katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso17 // Bv_9.14 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ18 vatam-18adhiṭṭhāsiṃ dasapāramipūriyā // Bv_9.15 //
Campakaṃ nāma nagaraṃ Asamo nāma khattiyo /
Asamā nāma janikā Padumassa mahesino // Bv_9.16 //
Dasavassasahassāni agāraṃ ajjha19 so vasi19 /
Nandā20 ca Suyasā Uttarā20 tayo pāsāda-m-uttamā // Bv_9.17 //
Tettiṃsasatasahassāni21 nāriyo samalaṅkatā /
Uttarā nāma sā nārī Rammo nāmāsi atrajo // Bv_9.18 //
Nimitte caturo disvā rathayānena nikkhami /
anūnakaṃ22 aḍḍhamāsaṃ22 padhānaṃ padahī23 jino // Bv_9.19 //
Brahmunā yācito santo Padumo lokanāyako /
vatti24 cakkaṃ24 mahāvīro Dhanañjay'; uyyāna-m-uttame25 // Bv_9.20 //
Sālo ca Upasālo ca ahesuṃ aggasāvakā /
Varuṇo nām'; upaṭṭhāko Padumassa mahesino // Bv_9.21 //
Rādhā26 c'; eva Surādhā ca26 ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāsoṇo 'ti vuccati // Bv_9.22 //
Bhiyyo c'; eva Asamo ca ahesuṃ agg'; upaṭṭhakā /
Rucī ca Nandarāmā27 ca ahesuṃ agg'; upaṭṭhikā // Bv_9.23 //
Aṭṭhapaññāsaratanaṃ28 accuggato mahāmuni /
pabhā niddhāvatī tassa asamā sabbaso disā // Bv_9.24 //
Candappabhā suriyappabhā ratan'; agghimaṇippabhā29 /
sabbā pi tā hatā honti patvā jinapabh'; uttamaṃ30 // Bv_9.25 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_9.26 //
Paripakkamānase satte bodhayitvā asesato /
sesake31 anusāsitvā nibbuto so sasāvako // Bv_9.27 //
Urago va tacaṃ jiṇṇaṃ vuddhapattaṃ32 va pādapo /
jahitvā sabbasaṅkhāre nibbuto so yathā sikhī // Bv_9.28 //

--------------------------------------------------------------------------
17 S repeats here Bv III, 13-21 as Nos. 15-23 and verse 15 occurs as
No. 24. T repeats Bv II, 61-74 here.
18 T uttariṃ vattam-, R uttarivataṃ
19 T ajjhāvasi so
20 BN Nandā Vasu Yas'uttarā, T Nando Vasu Yas'uttaro
21 T tettiṃsasahassāni, BN tettiṃsa ca sahassāni
22 BNT anūna-aṭṭhamāsāni
23 R padahi
24 T vattacakko
25 T Dhanañj'uyyāna-, N Dhanañc'uyyāna-
26 B Rāmā c'eva Surāmā ca
27 S Nandārāmā, T Nandimārā
28 BN -paṇṇāsa-
29 BNBvA -aggi-
30 RST jinappabh'-
31 T ses'aññe
32 RS vuḍḍhaṃ pattaṃ, B vaddha-

[page 046]
46 BUDDHAVAṂSO

Padumo jinavaro satthā Dhammārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato 'ti // Bv_9.29 //
Padumassa bhagavato vaṃso aṭṭhamo

--------------------------------------------------------------------------

[page 047]
47
X -- NĀRADABUDDHAVAṂSO
Padumassa aparena sambuddho dvipad'; uttamo /
Nārado nāma nāmena asamo appaṭipuggalo // Bv_10.1 //
So buddho cakkavattissa jeṭṭho dayita-oraso /
āmuttamālyābharaṇo1 uyyānaṃ upasaṅkami // Bv_10.2 //
Tatrāsi2 rukkho yasavipulo3 abhirūpo brahā suci /
tam-ajjhapatvā upanisīdi4 mahāsoṇassa heṭṭhato // Bv_10.3 //
Tattha5 ñāṇavar'; uppajji anantaṃ vajir'; ūpamaṃ /
tena vicini saṅkhāre ukkujjam-avakujjakaṃ6 // Bv_10.4 //
Tattha sabbakilesāni asesaṃ abhivāhayī /
pāpuṇī kevalaṃ bodhiṃ buddhañāṇe7 ca cuddasa7 // Bv_10.5 //
Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayi8 /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_10.6 //
Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni /
pāṭiheraṃ tadākāsi dassayanto sadevake // Bv_10.7 //
Tadā devamanussānaṃ tamhi dhammappakāsane /
navutikoṭisahassāni9 tariṃsu sabbasaṃsayaṃ // Bv_10.8 //
Yamhi kāle mahāvīro ovadī10 sakam-atrajaṃ /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_10.9 //
Sannipātā tayo āsuṃ Nāradassa mahesino /
koṭisatasahassānaṃ11 paṭhamo āsi samāgamo // Bv_10.10 //
Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi /
navutikoṭisahassāni9 samiṃsu vimalā tadā // Bv_10.11 //
Yadā Verocano nāgo dānaṃ dadāti satthuno /
tadā samiṃsu jinaputtā asītisatasahassiyo12 // Bv_10.12 //
Ahaṃ tena samayena jaṭilo uggatāpano /
antalikkhacaro āsiṃ pañcābhiññāsu pāragū // Bv_10.13 //
Tadā p'; āhaṃ asamasamaṃ sasaṅghaṃ saparijjanaṃ13 /
annapānena tappetvā candanenābhipūjayiṃ // Bv_10.14 //

--------------------------------------------------------------------------
1 T -maṇyābharaṇo, BN āmukka-, BvA -mālā-
2 NTBvA tatthāsi
3 T vipulo
4 RT nisīdi
5 R tassa
6 T -kujjataṃ
7 R -ñāṇañca cuddasaṃ
8 S cakkappavattayi
9 R -sahassānaṃ
10 R ovadi
11 R -sahassāni
12 T -sahassino
13 RT saparijanaṃ

[page 048]
48 BUDDHAVAṂSO

So pi maṃ tadā vyākāsi Nārado lokanāyako: /
aparimeyye14 ito14 kappe ayaṃ buddho bhavissati // Bv_10.15 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso15 // Bv_10.16 //
Tassāpi16 vacanaṃ sutvā bhiyyo hāsetva17 mānasaṃ /
adhiṭṭhahiṃ vataṃ18 uggaṃ dasapāramipūriyā // Bv_10.17 //
Nagaraṃ Dhaññavatī nāma Sudevo nāma khattiyo /
Anomā nāma janikā Nāradassa mahesino // Bv_10.18 //
Nava vassasahassāni agāraṃ ajjha19 so vasī19 /
Jitā20 Vijitā'; Bhirāmā20 tayo pāsāda-m-uttamā // Bv_10.19 //
Ticattārīsasahassāni21 nāriyo samalaṅkatā /
Jitasenā22 nāma23 nārī Nand'; uttaro nāma atrajo // Bv_10.20 //
Nimitte caturo disvā padasā24 gamanena nikkhami /
sattāhaṃ padhānacariyaṃ25 acarī lokanāyako26 // Bv_10.21 //
Brahmunā yācito santo Nārado lokanāyako /
vatti27 cakkaṃ27 mahāvīro Dhanañjay'; uyyāna-m-uttame // Bv_10.22 //
Bhaddasālo Jitamitto ahesuṃ aggasāvakā /
Vāseṭṭho nām'; upaṭṭhāko Nāradassa mahesino // Bv_10.23 //
Uttarā Phagguṇī c'; eva ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāsoṇo ti vuccati // Bv_10.24 //
Uggar'; indo Vasabho ca ahesuṃ agg'; upaṭṭhakā /
Indāvarī ca Caṇḍī28 ca ahesuṃ agg'; upaṭṭhikā // Bv_10.25 //
Aṭṭhāsīti ratanāni accuggato29 mahāmuni /
kañcan'; agghikasaṅkāso dasasahassī virocatha30 // Bv_10.26 //
Tassa byāmappabhā kāyā31 niddhāvati32 disodisaṃ33 /
nirantaraṃ divā rattiṃ yojanaṃ pharate sadā34 // Bv_10.27 //
Na keci tena samayena samantā yojane janā /
ukkā padīpe ujjalenti35 buddharaṃsena36 otthaṭā // Bv_10.28 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_10.29 //

--------------------------------------------------------------------------
14 N aparimeyy'ito
15 S repeats here Bv III, 13-21 as Nos. 17-25 and verse 17 occurs
as No. 26. T repeats Bv II, 61-74 here.
16 T tassāhaṃ
17 R hāsetvā, T hāsetvāna, BvA bhāvetva
18 T vattaṃ
19 T ajjhāvasī so
20 BNT Jito Vijitābhirāmo
21 T -cattāri-
22 BNT Vijitasenā cf. BvA
23 T adds sā
24 S pāsāda-
25 BNT padhānacāraṃ
26 BNT puris'uttamo
27 T vattacakko
28 S Undī, N Vaṇḍī, T Gaṇḍī
29 R accugato
30 BNTBvA virocati
31 T kāye
32 R -dhāvanti
33 S samantato
34 N tadā, RS disā
35 BNSBvA ujjālenti
36 BNT -raṃsīhi

[page 049]
NĀRADABUDDHAVAṂSO 49

Yathā ulūhi37 gaganaṃ vicittaṃ upasobhati /
tath'; eva sāsanaṃ tassa arahantehi38 sobhati // Bv_10.30 //
Saṃsārasotaṃ taraṇāya39 sesake paṭipannake /
dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho // Bv_10.31 //
So pi buddho asamasamo te pi khīṇāsavā atulatejā /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_10.32 //
Nārado jinavasabho40 nibbuto Sudassane pure /
tatth'; eva41 jinathūpavaro41 catu yojanam-uggato // Bv_10.33 //
Nāradassa bhagavato vaṃso navamo

--------------------------------------------------------------------------
37 R uḷubhi
38 R arantehi misprint
39 T tāraṇāya
40 T jinavusabho
41 BN tatth'eva'ssa thūpavaro, T tath'eva thūpavaro

[page 050]
50
XI -- PADUMUTTARABUDDHAVAṂSO
Nāradassa aparena sambuddho dvipad'; uttamo /
Padumuttaro1 nāma jino akkhobho2 sāgar'; ūpamo // Bv_11.1 //
Maṇḍakappo va so āsi yamhi buddho3 ajāyatha /
ussannakusalā janatā tamhi kappe ajāyatha // Bv_11.2 //
Padumuttarassa bhagavato paṭhame dhammadesane /
koṭisatasahassānaṃ dhammābhisamayo ahu // Bv_11.3 //
Tato param-pi4 vass'; ante tappayante ca pāṇine5 /
sattatiṃsasahassānaṃ6 dhammābhisamayo ahu // Bv_11.4 //
Yamhi kāle mahāvīro Ānandaṃ upasaṅkami /
pitu santikam-upāgantvā7 ahanī8 amatadundubhiṃ // Bv_11.5 //
Āhate9 amatabherimhi vassante dhammavuṭṭhiyo10 /
paññāsasatasahassānaṃ tatiyābhisamayo ahu // Bv_11.6 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo buddho tāresi janataṃ bahuṃ // Bv_11.7 //
Sannipātā tayo āsuṃ Padumuttarassa1 satthuno /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_11.8 //
Yadā buddho asamasamo vasī11 Vebhārapabbate /
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_11.9 //
Puna cārikaṃ pakkante gāmanigamaraṭṭhato /
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_11.10 //
Ahaṃ tena samayena Jaṭilo nāma raṭṭhiko /
sambuddhapamukhaṃ saṅghaṃ sabhattaṃ12 dussam12 adās'; ahaṃ // Bv_11.11 //
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: /
satasahasse13 ito13 kappe ayaṃ buddho bhavissati // Bv_11.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso14 // Bv_11.13 //

--------------------------------------------------------------------------
1 R Padumattar-misprint
2 RTBvA akkhobbho
3 S buddhā
4 R -hi
5 BvA pāṇino
6 NBvA -tiṃsasatasahassānaṃ
7 BNRTBvA upagantvā
8 T āhani, BN āhanī, R ahani
9 RS ahate
10 BNBvA -vuṭṭhiyā
11 R vasati, BNT vasi
12 R sabhattadussaṃ
13 BN satasahass'ito
14 S repeats here Bv III, 13-21 as Nos. 14-22 and verse 14 occurs as
No. 23. T repeats Bv II, 61-74 here.

[page 051]
PADUMUTTARABUDDHAVAṂSO 51

Tassāpi vacanaṃ sutvā uttariṃ15 vatam-15adhiṭṭhahiṃ /
akāsim-uggaṃ16 daḷhaṃ16 dhitiṃ dasapāramipūriyā // Bv_11.14 //
Vyāhatā titthiyā sabbe vimanā dummanā tadā /
na tesaṃ keci paricaranti raṭṭhato nicchubhanti te // Bv_11.15 //
Sabbe tattha samāgantvā upagacchuṃ buddhasantike /
tuvaṃ nātho17 mahāvīro saraṇaṃ hohi cakkhuma // Bv_11.16 //
Anukampako kāruṇiko hitesī18 sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhahi // Bv_11.17 //
Evaṃ nirākulaṃ āsi suññataṃ19 titthiyehi taṃ /
vicittaṃ arahantehi vasībhūtehi20 tādihi // Bv_11.18 //
Nagaraṃ Haṃsavatī21 nāma Ānando nāma khattiyo /
Sujātā nāma janikā Padumuttarassa mahesino22 // Bv_11.19 //
Dasavassasahassāni23 agāraṃ ajjha24 so vasī24 /
Nārivāhano25 Yaso Yasavatī25 tayo pāsāda-m-uttamā // Bv_11.20 //
Ticattārīsasahassāni26 nāriyo samalaṅkatā /
Vasudattā27 nāma nārī Uttaro28 nāma atrajo // Bv_11.21 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ acarī puris'; uttamo // Bv_11.22 //
Brahmunā yācito santo Padumuttaro vināyako /
vatti29 cakkaṃ29 mahāvīro Mithil'; uyyāna-m-uttame // Bv_11.23 //
Devalo30 ca Sujāto ca ahesuṃ aggasāvakā /
Sumano nām'; upaṭṭhāko Padumuttarassa mahesino31 // Bv_11.24 //
Amitā32 Asamā c'; eva32 ahesuṃ aggasāvikā /
bodhi tassa bhagavato salalo 'ti pavuccati // Bv_11.25 //
Vitiṇṇo33 c'; eva Tisso ca ahesuṃ agg'; upaṭṭhakā /
Hatthā34 c'; eva Vicittā35 ca ahesuṃ agg'; upaṭṭhikā // Bv_11.26 //
Aṭṭhapaññāsaratanaṃ36 accuggato mahāmuni /
kañcan'; agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_11.27 //
Kuḍḍā37 kavāṭā bhittī ca rukkhā nagasil'; uccayā38 /
na tassāvaraṇaṃ39 atthi samantā dvādasayojane // Bv_11.28 //

--------------------------------------------------------------------------
15 T uttariṃ vattam-, R uttarivataṃ
16 R akāsi maggaṃ prob. for akāsim-aggaṃ, BN uggadaḷhaṃ
17 S nātha
18 T hite si
19 BvA suññakaṃ
20 R vasi-
21 S Hemavatī
22 BNT satthuno
23 T nava-
24 T ajjhāvasi so
25 BN Naravāhano Yaso Vasavatti, R Nāra-, T Narī Bāhano Yasavatī
26 T ticattāri sahassāni
27 T Vasuladattā
28 BN Uttamo
29 T vattacakko
30 T Devilo
31 ST satthuno
32 BN Amitā ca Asamā ca
33 T Amito
34 BN Haṭṭhā
35 T Sucittā
36 BNT -paṇṇāsa-
37 BR kuṭṭā
38 T -uccāyo
39 R -āvaraṇā

[page 052]
52 BUDDHAVAṂSO

Vassasatasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_11.29 //
Santāretvā bahujanaṃ40 chinditvā41 sabbasaṃsayaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_11.30 //
Padumuttaro jino buddho Nandārāmamhi nibbuto /
tatth'; eva42 tassa42 thūpavaro dvadas'; ubbedhayojano ti // Bv_11.31 //
Padumuttarassa bhagavato vaṃso dasamo

--------------------------------------------------------------------------
40 T bahujaññaṃ
41 R chindetvā (w.r.)
42 tatth'ev'assa

[page 053]
53
XII -- SUMEDHABUDDHAVAṂSO
Padumuttarassa aparena Sumedho nāma nāyako /
durāsado uggatejo sabbalok'; uttaro1 muni2 // Bv_12.1 //
Pasannanetto sumukho brahā uju patāpavā /
hitesī3 sabbasattānaṃ bahū mocesi bandhanā // Bv_12.2 //
Yadā buddho pāpuṇitvā kevalaṃ bodhim-uttamaṃ /
Sudassanamhi nagare dhammacakkam-pavattayi, // Bv_12.3 //
4Tassābhisamayā4 tīṇi5 ahesuṃ dhammadesane /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_12.4 //
Punāparaṃ Kumbhakaṇṇaṃ yakkhaṃ6 so6 damayī7 jino /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_12.5 //
Punāparaṃ amitayaso catusaccaṃ pakāsayi /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_12.6 //
Sannipātā tayo āsuṃ Sumedhassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna8 tādinaṃ // Bv_12.7 //
Sudassanaṃ9 nagaravaraṃ9 upagañchi10 jino yadā /
tadā khiṇāsavā bhikkhū samiṃsu satakoṭiyo // Bv_12.8 //
Punāparaṃ Devakūṭe bhikkhūnaṃ kaṭhin'; atthate11 /
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_12.9 //
Punāparaṃ dasabalo yadā carati cārikaṃ /
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_12.10 //
Ahaṃ tena samayena Uttaro nāma māṇavo /
asīti koṭiyo mayhaṃ ghare sannicitaṃ12 dhanaṃ // Bv_12.11 //
Kevalaṃ sabbaṃ datvāna sasaṅghe13 lokanāyake13 /
saraṇaṃ tass'; upāgañchiṃ pabbajjañcābhirocayiṃ14 // Bv_12.12 //
So pi maṃ buddho15 vyākāsi karonto anumodanaṃ: /
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_12.13 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso16 // Bv_12.14 //

--------------------------------------------------------------------------
1 BNTBvA -uttamo
2 T jino
3 R hite si (w.r.)
4 BNT tassāpi abhi-
5 R tiṇi (w.r.)
6 T yakkhañca
7 R damayi
8 R -cittānaṃ
9 BN -aṃ nāma nagaraṃ, R -aṃ nagaraṃ varaṃ, T -amhi nagare
10 R -gacchi
11 BN kathin'-
12 R sannicittaṃ, T sanniccitaṃ
13 R -aṃ -aṃ
14 R -rocayi, T pabbajjaṃ abhi-
15 TBvA tadā
16 S repeats here Bv III, 13-21 as Nos. 15-23 and verse 15 occurs as
No. 24. T repeats Bv II, 61-74.

[page 054]
54 BUDDHAVAṂSO

Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ17 /
uttariṃ18 vatam-18adhihiṭṭhāsiṃ dasapāramipūriyā // Bv_12.15 //
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna sobhayiṃ19 jinasāsanaṃ // Bv_12.16 //
Tatth'; appamatto viharanto nisajjaṭṭhānacaṅkame /
abhiññāsu pāramiṃ gantvā20 brahmalokam-agañch'; ahaṃ21 // Bv_12.17 //
Sudassanaṃ nāma nagaraṃ Sudatto nāma khattiyo /
Sudattā nāma janikā Sumedhassa mahesino // Bv_12.18 //
Navavassasahassāni agāraṃ ajjha so vasi /
Sucanda-Kañcana-Sirivaḍḍhā22 tayo pāsāda-m-uttamā // Bv_12.19 //
Tisoḷasasahassāni nāriyo samalaṅkatā /
Sumanā nāma sā nārī Sumitto23 nāma atrajo // Bv_12.20 //
Nimitte caturo disvā hatthiyānena nikkhami /
anūnakaṃ aṭṭhamāsaṃ24 padhānaṃ padahī jino // Bv_12.21 //
Brahmunā yācito santo Sumedho lokanāyako /
vatti25 cakkaṃ25 mahāvīro Sudassan'; uyyāna-m-uttame // Bv_12.22 //
Saraṇo26 Sabbakāmo ca ahesuṃ aggasāvakā /
Sāgaro nām'; upaṭṭhāko Sumedhassa mahesino // Bv_12.23 //
Rāmā c'; eva Surāmā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahānimbo27 'ti vuccati28 // Bv_12.24 //
Uruvelo29 ca Yasavo ca29 ahesuṃ agg'; upaṭṭhakā /
Yasodharā30 Sirimā ca30 ahesuṃ agg'; upaṭṭhikā // Bv_12.25 //
Aṭṭhāsīti ratanāni accuggato mahāmuni /
obhāseti disā sabbā cando tāragaṇe31 yathā // Bv_12.26 //
Cakkavattimaṇī nāma yathā tapati yojanaṃ /
tath'; eva tassa ratanaṃ samantā pharati yojanaṃ // Bv_12.27 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_12.28 //
Tevijjachaḷabhiññehi32 balappattehi tādihi /
samākulam-idaṃ āsi arahantehi sādhuhi33 // Bv_12.29 //

--------------------------------------------------------------------------
17 R pasādayi
18 R uttarivataṃ, T -iṃ vattam
19 R sobhayi
20 TBvA patvā
21 T agacch'-, T agañchi'haṃ
22 T Sucando Kañcano Sirivaḍḍho
23 BN Punabbasu, T Punabbo
24 BNR aḍḍha- (BvA 197 aṭṭha-)
25 T vattacakko
26 T adds ca.
27 BNBvA mahānīpo, T nimbarukkho
28 T pavuccati
29 BN Uruvelā Yasavā ca, T Uruvelā c'eva Yasavā ca
30 T Yasā nāma Sirivā ca
31 S tārāgaṇe
32 RT tevijjā-
33 R tādihi, T sāsanaṃ

[page 055]
SUMEDHABUDDHAVAṂSO 55

Te pi sabbe amitayasā vippamuttā nirūpadhī /
ñāṇālokaṃ dassayitvā nibbutā te mahāyasā // Bv_12.30 //
Sumedho jinavaro buddho Medhārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_12.31 //
Sumedhassa bhagavato vaṃso ekādasamo

--------------------------------------------------------------------------

[page 056]
56
XIII -- SUJĀTABUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi Sujāto nāma nāyako /
Sīhahanūsabhakkhandho1 appameyyo durāsado // Bv_13.1 //
Cando va vimalo suddho sataraṃsī va tāpavā2 /
evaṃ sobhati sambuddho3 jalanto siriyā sadā4 // Bv_13.2 //
Pāpuṇitvāna sambuddho kevalaṃ bodhi-m-uttamaṃ /
Sumaṅgalamhi nagare dhammacakkaṃ pavattayi // Bv_13.3 //
Desente5 pavaraṃ dhammaṃ Sujāte6 lokanāyake6 /
asītikoṭī abhisamiṃsu paṭhame dhammadesane // Bv_13.4 //
Yadā Sujāto amitayaso deve vassaṃ upāgami /
sattatiṃsasahassānaṃ7 dutiyābhisamayo ahu // Bv_13.5 //
Yadā Sujāto asamasamo8 upagacchi pitu santikaṃ /
saṭṭhisatasahassānaṃ tatiyābhisamayo ahu // Bv_13.6 //
Sannipātā tayo āsuṃ Sujātassa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna9 tādinaṃ // Bv_13.7 //
Abhiññābalappattānam appattānaṃ10 bhavābhave /
saṭṭhisatasahassāni11 paṭhamaṃ sannipatiṃsu te // Bv_13.8 //
Punāparaṃ sannipāte tidiv'; orohaṇe jine /
paññāsasatasahassānaṃ12 dutiyo āsi samāgamo // Bv_13.9 //
Upasaṅkamanto13 naravasabhaṃ14 tassa yo aggasāvako /
catūhi satasahassehi sambuddhaṃ upasaṅkami // Bv_13.10 //
Ahaṃ tena samayena catudīpamhi issaro /
antalikkhacaro āsiṃ15 cakkavattī mahabbalo // Bv_13.11 //
Loke16 acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
upagantvāna vandiṃ so Sujātaṃ lokanāyakaṃ // Bv_13.12 //
Catudīpe mahārajjaṃ ratane satta uttame /
buddhe niyyādayitvāna pabbajiṃ17 tassa santike // Bv_13.13 //
Āramikā18 janapade19 uṭṭhānaṃ paṭipiṇḍiya /
upanenti bhikkhusaṅghassa paccayaṃ sayanāsanaṃ // Bv_13.14 //

--------------------------------------------------------------------------
1 BN -hanusabha-, RTBvA -hanu usabha-
2 BNTBvA patāpavā
3 S so buddho
4 RS pabhā
5 T desento
6 T -to -ko
7 BN sattatiṃsasata-, T sattattimsasata-
8 T asamo, BvA amitayaso
9 R -cittānaṃ
10 S appamattānaṃ
11 RS -sahassānaṃ
12 T paṇṇāsa-
13 T upasaṅkamma
14 BN narāsabhaṃ, T -vusabhaṃ
15 R āsi
16 T omits this verse. Not in BvA too.
17 R pabbaji
18 R arāmikā (w.r.)
19 BvA jānapadā

[page 057]
SUJĀTABUDDHAVAṂSO 57

So pi maṃ buddho20 vyākāsi dasasahassimhi21 issaro: /
tiṃsakappasahassamhi22 ayaṃ buddho bhavissati // Bv_13.15 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso23 // Bv_13.16 //
Tassāpi vacanaṃ sutvā bhiyyo hāsaṃ janes'; ahaṃ24 /
adhiṭṭhahiṃ vataṃ25 uggaṃ dasapāramipūriyā // Bv_13.17 //
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ26 /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_13.18 //
Tatth'; appamatto viharanto brahmaṃ bhāvetva27 bhāvanaṃ /
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch'; ahaṃ28 // Bv_13.19 //
Sumaṅgalaṃ nāma nagaraṃ Uggato nāma khattiyo /
mātā Pabhāvatī nāma Sujātassa mahesino // Bv_13.20 //
Navavassasahassāni agāraṃ ajjha29 so vasi29 /
Sirī Upasirī Nandā30 tayo pāsāda-m-uttamā // Bv_13.21 //
Tevīsatisahassāni nāriyo samalaṅkatā /
Sirinandā nāma nārī Upaseno nāma atrajo // Bv_13.22 //
Nimitte caturo disvā assayānena nikkhami /
anūnanavamāsāni padhānaṃ padahī jino // Bv_13.23 //
Brahmunā yācito santo Sujāto lokanāyako /
vatti31 cakkaṃ31 mahāvīro Sumaṅgal'; uyyāna-m-uttame // Bv_13.24 //
Sudassano Sudevo ca ahesuṃ aggasāvakā /
Nārado nām'; upaṭṭhāko Sujātassa mahesino // Bv_13.25 //
Nāgā32 ca Nāgasamālā ca32 ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāveḷū 'ti vuccati // Bv_13.26 //
So ca rukkho ghanaruciro33 acchiddo hoti pattiko /
ujuvaṃso brahā hoti dassaneyyo34 manoramo // Bv_13.27 //
Ekakkhandho pavaḍḍhitvā35 tato sākhā pabhijjatha36 /
yathā subaddho37 morahattho evaṃ sobhati so dumo // Bv_13.28 //
Na tassa kaṇḍakā38 honti nāpi chiddaṃ mahā ahu /
vitthiṇṇasākho aviralo sandacchāyo39 manoramo // Bv_13.29 //

--------------------------------------------------------------------------
20 TBvA tadā
21 RS -sahassamhi
22 R tiṃse kappa- (w.r.)
23 S repeats here Bv III, 13-21 as Nos. 17-25 and verse 17 occurs as
No. 26. T repeats Bv II, 61-74.
24 T jane ahaṃ, R jane sahaṃ (w.r.)
25 T vattaṃ
26 R satthasāsanaṃ (w.r.)
27 RT bhāvetvā
28 T agañchi'haṃ, BvA agañch'ahaṃ
29 T ajjhāvasi so
30 BN Nando, T Cando
31 T vattacakko
32 T Nāgā Nāgasamānā ca
33 BNT ghanakkhandho
34 BN dassanīyo
35 RS -vaḍḍhetvā
36 BNRBvA pabhijjati, T ca bhijjati
37 T subandho
38 NBvA kaṇṭakā, T kaṇṭhakā (w.r.)
39 R sanna- (w.r.)

[page 058]
58 BUDDHAVAṂSO

Sudatto c'; eva Citto ca ahesuṃ agg'; upaṭṭhakā /
Subhaddā c'; eva Padumā ca ahesuṃ agg'; upaṭṭhikā // Bv_13.30 //
Paññāsaratano āsi uccattanena40 so jino /
sabbākāravar'; ūpeto sabbaguṇa-m-upāgato // Bv_13.31 //
Tassa pabhā asamasamā niddhāvati samantato /
appamāṇo atuliyo41 opammehi42 anūpamo // Bv_13.32 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_13.33 //
Yathā pi sāgare ūmi43 gagane tārakā yathā /
evaṃ tadā pāvacanaṃ arahantehi cittitaṃ44 // Bv_13.34 //
So ca buddho asamasamo guṇāni ca tāni atuliyāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_13.35 //
Sujāto jinavaro buddho Sīlārāmamhi45 nibbuto /
tatth'; eva tassa46 cetiyo46 tīṇi gāvuta-m-uggato // Bv_13.36 //
Sujātassa bhagavato vaṃso dvādasamo

--------------------------------------------------------------------------
40 RS uccatarena
41 R atulyo ca, S adds ca
42 T upamehi, R opamehi (w.r.)
43 RT ummi
44 T cittakaṃ, R vicitaṃ (w.r.)
45 BN Silā-, T Selā-
46 T cetiyo tassa

[page 059]
59
XIV -- PIYADASSIBUDDHAVAṂSO
Sujātassa aparena sayambhū1 lokanāyako /
durāsado asamasamo Piyadassī mahāyaso // Bv_14.1 //
So pi buddho amitayaso ādicco va virocati /
nihantvāna tamaṃ sabbaṃ dhammacakkaṃ pavattayi // Bv_14.2 //
Tassāpi atulatejassa ahesum-abhisamayā tayo /
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_14.3 //
Sudassano devarājā micchādiṭṭhim-aracoyi /
tassa diṭṭhiṃ vinodento satthā dhammam-adesayi // Bv_14.4 //
Janasannipāto atulo mahā sannipatī tadā /
navutikoṭisahassānaṃ2 dutiyābhisamayo ahu // Bv_14.5 //
Yadā Doṇamukhaṃ hatthiṃ vinesi3 narasārathi /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_14.6 //
Sannipātā tayo āsuṃ tassāpi Piyadassino /
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_14.7 //
Tato paraṃ navutikoṭī samiṃsu ekato munī /
tatiye sannipātamhi asītikoṭiyo ahū // Bv_14.8 //
Ahaṃ tena samayena Kassapo nāma brāhmaṇo4 /
ajjhāyako mantadharo tiṇṇaṃ vedāna5 pāragū5 // Bv_14.9 //
Tassa dhammaṃ suṇitvāna pasādaṃ janayī-m-ahaṃ6 /
koṭisatasahassehi saṅghārāmaṃ amāpayiṃ7 // Bv_14.10 //
Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso /
saraṇaṃ8 pañcasīlañca8 daḷhaṃ katvā samādiyiṃ // Bv_14.11 //
So pi maṃ buddho9 vyākāsi saṅghamajjhe nisīdiya: /
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_14.12 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso10 // Bv_14.13 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ11 /
uttariṃ12 vatam-12adhiṭṭhāsiṃ dasapāramipūriyā // Bv_14.14 //

--------------------------------------------------------------------------
1 S sambuddho
2 T navakoṭi-
3 T vineti
4 TBvA māṇavo
5 R vedanāpāragu (w.r.)
6 BNRTBvA janayiṃ ahaṃ
7 R amāpayi
8 BNTBvA saraṇe pañca sīle ca
9 BvA tadā
10 S repeats here Bv III, 13-21 as Nos. 14-22 and verse 14 occurs as
No. 23. T repeats Bv II, 61-74.
11 R pasādayi
12 T uttariṃ vattam-, R uttarivataṃ

[page 060]
60 BUDDHAVAṂSO

Sudhaññaṃ nāma nagaraṃ Sudatto nāma khattiyo /
Sucandā13 nāma13 janikā Piyadassissa satthuno // Bv_14.15 //
Navavassasahassāni agāraṃ ajjha so vasī /
Sunimmala-14Vimala-Giriguhā15 tayo pāsāda-m-uttamā // Bv_14.16 //
Tettiṃsati16 sahassāni16 nāriyo samalaṅkatā /
Vimalā nāma nārī17 ca17 Kañcanaveḷo18 nāma19 atrajo // Bv_14.17 //
Nimitte caturo disvā rathayānena nikkhami /
chamāsaṃ padhānacāraṃ acarī puris'; uttamo // Bv_14.18 //
Brahmunā yācito santo Piyadassī mahāmunī /
vatti20 cakkaṃ20 mahāvīro Ussāvan'; uyyāne21 manorame // Bv_14.19 //
Pālito Sabbadassī ca ahesuṃ aggasāvakā /
Sobhito nām'; upaṭṭhāko Piyadassissa satthuno // Bv_14.20 //
Sujātā Dhammadinnā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato kakudho22 'ti pavuccati // Bv_14.21 //
Sannako23 Dhammiko24 c'; eva ahesuṃ agg'; upaṭṭhakā /
Visākhā Dhammadinnā ca ahesuṃ agg'; upaṭṭhikā // Bv_14.22 //
So pi buddho amitayaso dvattiṃsavaralakkhaṇo25 /
asītihattha-m-ubhedho sālarājā va dissati // Bv_14.23 //
Aggicandasuriyānaṃ26 n'; atthi tādisikā pabhā /
yathā ahu pabhā tassa asamassa mahesino // Bv_14.24 //
Tassāpi devadevassa āyu tāvatakaṃ27 ahu /
navutivassasahassāni loke aṭṭhāsi cakkhumā // Bv_14.25 //
So pi buddho asamasamo yugāni pi tāni atuliyāni /
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_14.26 //
So28 Piyadassī munivaro Assatthārāmamhi nibbuto /
tatth'; eva tassa jinathūpo tīṇi yojana-m-uggato ti // Bv_14.27 //
Piyadassissa bhagavato vaṃso terasamo

--------------------------------------------------------------------------
13 BN Candā nāmāsi, R Sucando (w.r.)
14 R Sunimala, S Sunimāla
15 T Girigūhā
16 BN tettiṃsasahassāni ca
17 T sā nārī
18 BN Kañcanāveḷo, T -āveḷa-
19 T omits
20 T vattacakko
21 BNT Usabh'-
22 R kakuddho (w.r.)
23 T Sandako, BN Sandhako
24 BN Dhammako
25 R battiṃsa-
26 T aggiyā canda-, R -canda sūri-
27 RT tāvatakā
28 BNT omit

[page 061]
Blank Page. [61] 61


--------------------------------------------------------------------------

[page 062]
62 XV -- ATTHADASSIBUDDHAVAṂSO

Tatth'; eva Maṇḍakappamhi Atthadassī narāsabho1 /
mahātamaṃ nihantvāna patto sambodhim-uttamaṃ // Bv_15.1 //
Brahmunā yācito santo dhammacakkaṃ pavattayi /
amatena tappayī2 lokaṃ dasasahassī3 sadevakaṃ4 // Bv_15.2 //
Tassāpi lokanāthassa ahesum-abhisamayā tayo /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_15.3 //
Yadā buddho Atthadassī carati5 devacārikaṃ /
koṭisatasahassānaṃ dutiyābhisamayo ahu // Bv_15.4 //
Punāparaṃ yadā buddho desesi pitu santike /
koṭisatasahassānaṃ tatiyābhisamayo ahu // Bv_15.5 //
Sannipātā tayo āsuṃ tassāpi ca mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna6 tādinaṃ // Bv_15.6 //
Aṭṭhanavutisahassānaṃ paṭhamo āsi samāgamo /
aṭṭhāsītisahassānaṃ dutiyo āsi samāgamo // Bv_15.7 //
Aṭṭhasattatisahassānaṃ7 tatiyo āsi samāgamo /
anupādā8 vimuttānaṃ vimalānaṃ mahesinaṃ // Bv_15.8 //
Ahaṃ tena samayena jaṭilo uggatāpano /
Susīmo nāma nāmena mahiyā seṭṭhasammato // Bv_15.9 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ /
devalokāharitvāna10 sambuddhaṃ abhipūjayiṃ // Bv_15.10 //
So pi maṃ buddho11 vyākāsi Atthadassī mahamuni /
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_15.11 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso12 // Bv_15.12 //
Tassāpi vacanaṃ sutvā haṭṭho13 saṃviggamānaso /
uttariṃ14 vatam-14adhiṭṭhāsiṃ dasapāramipūriyā // Bv_15.13 //
Sobhanaṃ15 nāma nagaraṃ Sāgaro nāma khattiyo /
Sudassanā nāma janikā Atthadassissa satthuno16 // Bv_15.14 //

--------------------------------------------------------------------------
1 BNTBvA mahāyaso
2 R tappayi
3 BNT -sahassi-
4 T -sadevakā
5 BN carate
6 R -cittānaṃ
7 R aṭṭhatiṃsa-
8 R anupādānaṃ
9 R Susimo
10 RS -lokā pariharitvā, T -lokā āharitvā
11 BvA tadā
12 S repeats here Bv III, 13-21 as Nos. 13-21 and verse 13 occurs as
No. 22. T repeats Bv II,61-74.
13 T tuṭṭho
14 T uttariṃ vattam-, R uttarivataṃ
15 BNRT Sobhaṇaṃ
16 T mahesino

[page 063]
ATTHADASSIBUDDHAVAṂSOÑ 63

Dasavassasahassāni agāraṃ ajjha17 so vasi /17
Amaragiri-Suragiri18-Girivāhanā tayo pāsāda-m-uttamā // Bv_15.15 //
Tettiṃsañca sahassāni nāriyo samalaṅkatā /
Visākhā nāma sā19 nārī19 Selo20 nāmāsi atrajo // Bv_15.16 //
Nimitte caturo disvā assayānena nikkhami /
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_15.17 //
Brahmunā yācito santo Atthadassī mahāyaso /
vatti21 cakkaṃ21 mahāvīro Anom'; uyyāne narāsabho // Bv_15.18 //
Santo ca Upasanto ca ahesuṃ aggasāvakā /
Abhayo nām'; upaṭṭhāko Atthadassissa satthuno22 // Bv_15.19 //
Dhammā c'; eva Sudhammā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato campako 'ti pavuccati // Bv_15.20 //
Nakulo ca23 Nisabho ca ahesuṃ agg'; upaṭṭhakā /
Makilā ca Sunandā ca ahesuṃ agg'; upaṭṭhikā // Bv_15.21 //
So pi buddho asamasamo asītihattha-24m-uggato /
sobhati sālarājā va ulurājā va pūrito // Bv_15.22 //
Tassa pākatikā25 raṃsī anekasatakoṭiyo /
uddhaṃ adho dasadisā pharanti yojanaṃ tadā26 // Bv_15.23 //
So pi buddho narāsabho27 sabbasatt'; uttamo muni /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_15.24 //
Atulaṃ datvāna28 obhāsaṃ virocetvā sadevake /
so pi aniccataṃ patto yath'; agg'; upādānasaṅkhayā // Bv_15.25 //
Atthadassī jinavaro Anomārāmamhi nibbuto /
dhātuvitthārikaṃ29 āsi tesu tesu padesato ti // Bv_15.26 //
Atthadassissa bhagavato vaṃso cuddasamo

--------------------------------------------------------------------------
17 T ajjhāvasi so
18 BN Sugiri, T Suragi
19 BN nārī ca
20 R Seno, S Sono
21 T vattacakko
22 T mahesino
23 T c'eva
24 T -ratana-
25 R pākaṭikā
26 BNTBvA sadā
27 T naravusabho, BvA naravasabho
28 BNTBvA dassetvā
29 T -vitthārakaṃ

[page 064]
64 Blank Page. [64]


--------------------------------------------------------------------------

[page 065]
65
XVI -- DHAMMADASSIBUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi Dhammadassī mahāyaso /
tam'; andhakāraṃ vidhametvā1 atirocati sadevake // Bv_16.1 //
Tassāpi atulatejassa dhammacakkappavattane /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_16.2 //
Yadā buddho Dhammadassī vinesi Sañjayaṃ isiṃ /
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_16.3 //
Yadā Sakko upāgañchi2 sapariso3 vināyakaṃ /
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_16.4 //
Tassāpi devadevassa sannipātā tayo ahuṃ4 /
khīṇāsavānaṃ vimalānaṃ santicittāna5 tādinaṃ // Bv_16.5 //
Yadā6 buddho Dhammadassī Saraṇe vassam-upāgami /
tadā koṭisahassānaṃ7 paṭhamo āsi samāgamo // Bv_16.6 //
Punāparaṃ yadā buddho devato eti8 mānuse8 /
tadāpi satakoṭīnaṃ dutiyo āsi samāgamo // Bv_16.7 //
Punāparaṃ yadā buddho pakāsesi dhute guṇe /
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_16.8 //
Ahaṃ tena samayena Sakko āsiṃ purindado /
dibbena9 gandhamālena9 turiyena abhipūjayiṃ10 // Bv_16.9 //
So pi maṃ buddho11 vyākāsi devamajjhe nisīdiya: /
aṭṭhārase12 kappasate ayaṃ buddho bhavissati // Bv_16.10 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso13 // Bv_16.11 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ14 vatam-14adhiṭṭhāsiṃ dasapāramipūriyā // Bv_16.12 //
Saraṇaṃ nāma nagaraṃ Saraṇo nāma khattiyo /
Sundarā nāma janikā Dhammadassissa satthuno // Bv_16.13 //

--------------------------------------------------------------------------
1 BNTBvA vidhamitvā
2 TBvA upagañchi
3 BvA saha pariso
4 TBvA āsuṃ
5 R -cittānaṃ
6 T yathā
7 BN -satasahassānaṃ
8 BNTBvA eti mānusaṃ, R ehi (w.r.) mānuse
9 RTBvA dibbagandhena mālena
10 BN turiyenābhi-
11 TBvA tadā
12 R aṭṭharase (w.r.)
13 S repeats here Bv III, 13-21 as Nos. 12-20 and verse 12 occurs as
No. 21. T repeats Bv II 61-74.
14 T uttariṃ vattam-, R uttarivataṃ

[page 066]
66 BUDDHAVAṂSO

Aṭṭhārasavassāni agāraṃ ajjha15 so vasi /15
Arajo Virajo Sudassano tayo pāsāda-m-uttamā // Bv_16.14 //
Ticattārīsasahassāni16 nāriyo samalaṅkatā /
Vicikolī17 nāma nārī atrajo Puṇṇavaḍḍhano // Bv_16.15 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ acarī18 puris'; uttamo // Bv_16.16 //
Brahmunā yācito santo Dhammadassī narāsabho /
vatti19 cakkaṃ19 mahāvīro migadāye nar'; uttamo // Bv_16.17 //
Padumo Phussadevo20 ca ahesuṃ aggasāvakā /
Sunetto nām'; upaṭṭhāko Dhammadassissa satthuno // Bv_16.18 //
Khemā ca Saccanāmā21 ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato bimbajālo22 'ti vuccati // Bv_16.19 //
Subhaddo Kaṭissaho23 c'; eva ahesuṃ agg'; upaṭṭhakā /
Sāliyā24 ca Valīyā25 ca ahesuṃ agg'; upaṭṭhikā // Bv_16.20 //
So pi buddho asamasamo asītihattam-uggato /
atirocati tejena dasasahassimhi26 dhātuyā // Bv_16.21 //
Suphullo27 sālarājā va vijjū va gagane yathā /
majjhantike28 va suriyo evaṃ so upasobhatha29 // Bv_16.22 //
Tassāpi atulatejassa samakaṃ āsi jīvitaṃ /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_16.23 //
Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ /
ravi-30cando va gagane nibbuto so sasāvako // Bv_16.24 //
Dhammadassī mahāvīro Kesārāmamhi31 nibbuto /
tatth'; eva32 so33 thūpavaro tiyojanasamuggato34 // Bv_16.25 //
Dhammadassissa bhagavato vaṃso paṇṇarasamo

--------------------------------------------------------------------------
15 T ajjhāvasati so
16 T cattāḷīsa- R, ticattārīsahassāni (w.r)
17 BN Vicikoḷī, R Vicitoḷī, S Vicitolī
18 R acari
19 T vattacakko
20 T Pussadevo
21 BvA Sabbanāmā
22 BNBvA bimbijālo
23 RS Kaṭisaho
24 BNR Sāḷiyā
25 BNR Kāḷiyā, R Vaḷiyā, T Kaḷissā
26 RT dasasahassamhi
27 BvA suphulla-
28 BN majjhanhike
29 R -sobhittha
30 BNT cavi, R virocayi
31 BN Kālārāmamhi
32 T tass'; eva
33 BN 'ssa
34 BNT tīṇi yojana-m-uggato

[page 067]
Blank Page. [67] 67


--------------------------------------------------------------------------

[page 068]
68
XVII -- SIDDHATTHABUDDHAVAṂSO
Dhammadassissa aparena Siddhattho nāma1 nāyako /
nihanantvāna2 tamaṃ sabbaṃ suriyo3 abbhuggato yathā3 // Bv_17.1 //
So pi patvāna sambodhiṃ4 santārento5 sadevakaṃ /
abhivassi dhammameghena nibbāpento sadevakaṃ // Bv_17.2 //
Tassāpi atulatejassa ahesum-abhisamayā tayo /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_17.3 //
Punāparaṃ Bhīmarathe6 yadā7 ahani8 dundubhiṃ9 /
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_17.4 //
Yadā buddho dhammaṃ desesi Vebhāre so pur'; uttame /
tadā10 navutikoṭīnaṃ tatiyābhisamayo ahu // Bv_17.5 //
Sannipātā tayo āsuṃ tasmim-pi11 dvipad'; uttame12 /
khīṇāsavānaṃ vimalānaṃ santacittāna13 tādinaṃ // Bv_17.6 //
Koṭisatānaṃ navutīnaṃ14 asītiyā ca koṭinaṃ /
ete āsuṃ tayo ṭhānā vimalānaṃ samāgame // Bv_17.7 //
Ahaṃ tena samayena Maṅgalo nāma tāpaso /
uggatejo duppasaho abhiññābalasamāhito // Bv_17.8 //
Jambuto phalam-āhatvā15 Siddhatthassa16 adās'; ahaṃ /
paṭiggahetvā17 sambuddho idaṃ vacanam-abravī:18 // Bv_17.9 //
Passathā imam tāpāsam jatilaṃ uggatāpanaṃ /
catunavute19 ito19 kappe ayaṃ buddho bhavissati // Bv_17.10 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso20 // Bv_17.11 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ21 vatam-21adhiṭṭhāsiṃ dasapāramipūriyā // Bv_17.12 //
Vebhāraṃ nāma nagaraṃ Udeno nāma khattiyo /
Suphassā nāma janikā Siddhatthassa mahesino // Bv_17.13 //

--------------------------------------------------------------------------
1 T loka-
2 BNJBvA nihanitvā, RS nīharitvā
3 BvA suriyo v'abbhuggato tadā
4 S sambuddhaṃ
5 BvA santāretvā
6 RST Bhīmaraṭṭhe
7 R yadi (w.r.)
8 BNRT āhani
9 R duddrabhiṃ (w.r.)
10 R tādā (w.r.)
11 T Siddhatthassa
12 R dīpa- (w.r.), T mahesino
13 R -cittānaṃ
14 T navutiyā
15 BNBvA ānetvā
16 R -atthasso (w.r.)
17 T -tvāna
18 BvA abruvi
19 BN catunavut'ito
20 S repeats Bv III, 13-21 as Nos. 12 -20 and verse 12 occurs
as No. 21. T repeats Bv II, 61-74.
21 T uttariṃ vattam-, R uttarivataṃ

[page 069]
SIDDHATTHABUDDHAVAṂSO 69

Dasavassasahassāni agāraṃ ajjha22 so vasi22 /
Kokās'-Uppala-Kokanadā23 tayo pāsāda-m-uttamā // Bv_17.14 //
Tisoḷasasahassāni nāriyo samalaṅkatā /
Sumanā24 nāma sā nārī Anupamo nāma atrajo // Bv_17.15 //
Nimitte caturo disvā sivikāyānena25 nikkhami /
anūnadasamāsāni padhānaṃ padahī26 jino // Bv_17.16 //
Brahmunā yācito santo Siddhatto lokanāyako /
vatti27 cakkaṃ27 mahāvīro migadāye nar'; uttamo28 // Bv_17.17 //
Samphalo29 ca Sumitto ca ahesuṃ aggasāvakā /
Revato nām'30 upaṭṭhāko Siddhatthassa mahesino // Bv_17.18 //
Sīvalā ca Surāmā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato kaṇikāro31 'ti vuccati // Bv_17.19 //
Suppiyo ca Samuddo ca ahesuṃ agg'; upaṭṭhakā /
Rammā c'; eva Surammā ca ahesuṃ agg'; upaṭṭhikā // Bv_17.20 //
So32 buddho saṭṭhiratanaṃ ahosi nabham-uggato /
kañcan'; agghiyasaṅkāso33 dasasahassī virocati // Bv_17.21 //
So pi buddho asamasamo atulo appaṭipuggalo /
vassasatasahassāni loke aṭṭhāsi34 cakkhumā // Bv_17.22 //
Vimalaṃ35 pabhaṃ35 dassayitvā pupphāpetvāna sāvake /
vilāsetvā ca36 samāpatyā37 nibbuto so sasāvako // Bv_17.23 //
Siddhattho munivaro buddho Anomārāmamhi nibbuto /
tatth'; ev'; assa thūpavaro catuyojana-m-uggato ti // Bv_17.24 //
Siddhatthassa bhagavato vaṃso soḷasamo

--------------------------------------------------------------------------
22 T ajjhāvasi so
23 RT -nudā
24 BN Somanassā
25 BNT -yānabhi-
26 R padahi
27 T vattacakko
28 S pur'uttame
29 BNTBvA Sambalo
30 R nāma
31 T kaṇṇikāro
32 BvA adds pi.
33 RST -agghika-
34 R atthāsi (w.r.)
35 BNBvA vipulaṃ pabhaṃ, T vipulappabhaṃ
36 BN omit, T vara-
37 RT samāpattiyā

[page 070]
70 Blank Page. [70]


--------------------------------------------------------------------------

[page 071]
71
XVIII -- TISSABUDDHAVAṂSO
Siddhatthassa aparena asamo appaṭipuggalo /
anantatejo1 amitayaso Tisso lok'; agganāyako // Bv_18.1 //
Tam'; andhakāraṃ vidhametvā2 obhāsetvā sadevakaṃ3 /
anukampako mahāvīro loke uppajji cakkhumā // Bv_18.2 //
Tassāpi atulā iddhi atulaṃ4 sīlaṃ samādhi ca4 /
sabbattha pāramiṃ gantvā dhammacakkam-pavattayi // Bv_18.3 //
So buddho dasasahassimhi5 viññāpesi giraṃ suciṃ /
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_18.4 //
Dutiye6 navutikoṭiyo6 tatiye7 saṭṭhikoṭiyo /
bandhanā8 so8 vimocesi9 sampatte10 naramarū tadā // Bv_18.5 //
Sannipātā tayo āsuṃ Tisse11 lok'; agganāyake11 /
khīṇāsavīnaṃ vimalānaṃ santacittāna12 tādinaṃ // Bv_18.6 //
Khīṇāsavasahassānaṃ13 paṭhamo āsi samāgamo /
navutisatasahassānaṃ dutiyo āsi samāgamo // Bv_18.7 //
Asītisatasahassānaṃ tatiyo āsi samāgamo /
khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā // Bv_18.8 //
Ahaṃ tena samayena Sujāto nāma khattiyo /
mahābhogaṃ chaḍḍayitvā pabbajiṃ isipabbajaṃ14 // Bv_18.9 //
Mayi pabbajite sante uppajji lokanāyako /
buddho 'ti saddaṃ sutvāna pīti me upapajjatha // Bv_18.10 //
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ15 /
ubho hatthehi paggayha dhunamāno upāgamiṃ // Bv_18.11 //
Catuvaṇṇaparivutaṃ16 Tissaṃ lok'; agganāyakaṃ /
tam-ahaṃ pupphaṃ gahetvāna matthake dhārayiṃ17 jinaṃ // Bv_18.12 //
So pi maṃ buddho18 vyākāsi janamajjhe nisīdiya: /
dvenavute19 ito kappe ayaṃ buddho bhavissati // Bv_18.13 //

--------------------------------------------------------------------------
1 RTBvA anantasīlo
2 BNRTBvA -mitvā
3 BvA sadevake
4 R atulasīlasamadhī ca, S atulā sīlasamādhiyo
5 R -sahassamhi
6 BNTBvA dutiyo navutikoṭīnaṃ, R dutiye navutikoṭīnaṃ
7 BNBvA tatiyo
8 BNTBvA bandhanāto
9 BNTBvA pamocesi
10 BN satte
11 T Tissassa ca mahesino
12 R -cittānaṃ
13 BNTBvA -satasahassānaṃ
14 RTBvA -pabbajjaṃ
15 BNRT pārich-
16 T pātu- (w.r. for cātu-?), BvA cātu-
17 T dhāraye
18 TBvA tadā
19 T dvānavute

[page 072]
72 BUDDHAVAṂSO

Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso20 // Bv_18.14 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ21 /
uttariṃ22 vatam-22adhiṭṭhāsiṃ dasapāramipūriyā // Bv_18.15 //
Khemakaṃ nāma nagaraṃ Janasandho nāma khattiyo /
Padumā nāma janikā Tissassa ca mahesino // Bv_18.16 //
Sattavassasahassāni agāraṃ ajjha23 so vasi23 /
Guhāsela-24Nāri-Nisabhā24 tayo pāsāda-m-uttamā // Bv_18.17 //
Samatiṃsasahassāni nāriyo samalaṅkatā /
Subhaddā nāma2525 nārī Ānando nāma atrajo // Bv_18.18 //
Nimitte caturo disvā assayānena nikkhami /
anūnakaṃ26 aṭṭhamāsaṃ26 padhānaṃ padahī27 jino // Bv_18.19 //
Brahmunā yācito santo Tisso lok'; agganāyako /
vatti28 cakkaṃ28 mahāvīro Yasavatiyam-uttame29 // Bv_18.20 //
Brahmadevo30 Udayo ca ahesuṃ aggasāvakā /
Samaṅgo31 nām'; upaṭṭhāko Tissassa ca mahesino // Bv_18.21 //
Phussā c'; eva Sudattā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato asano32 'ti pavuccati32 // Bv_18.22 //
Sambalo ca Sirī33 c'; eva ahesuṃ agg'; upaṭṭhakā /
Kisāgotamī Upasenā ahesuṃ agg'; upaṭṭhikā // Bv_18.23 //
So pi34 buddho saṭṭhiratano ahu35 uccattanena36 jino /
anūpamo37 asadiso Himavā viya dissati // Bv_18.24 //
Tassāpi atulatejassa āyu āsi anuttaro /
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_18.25 //
Uttamaṃ pavaraṃ seṭṭhaṃ anubhotvā mahāyasaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_18.26 //
Valāhako va anilena suriyena viya ussavo /
andhakāro va dīpena38 nibbuto so sasāvako // Bv_18.27 //
Tisso jinavaro buddho Nandārāmamhi nibbuto /
tatth'; eva tassa jinathūpo tīṇi yojana-m-ussito39 'ti // Bv_18.28 //
Tissassa bhagavato vaṃso sattarasamo

--------------------------------------------------------------------------
20 S repeats Bv III, 13-21 as Nos. 15-23 and
verse 15 occurs as No. 24. T repeats Bv II, 61-74.
21 R pasādayi
22 T uttariṃ vattam-, R uttarivataṃ
23 T ajjhāvasi so
24 BN Guhāsela-Nārisaya-Nisabhā, T Guṇaselā-Nādiya-Nisabho
25 BN nāmikā, T omits sā
26 BN anūna-aṭṭhamāsāni, T anaḍḍhamāsaṃ
27 R padahi
28 T vattacakko
29 T Yasavatīdaya-m-uttame
30 STBvA add ca.
31 S Sumaṅgalo, T Samago, BvA Samaho
32 BvA asanarukkho 'ti vuccati
33 BN Sirimā
34 BNBvA omit pi.
35 R āhu
36 RS uccatarena
37 R anupamo
38 BN padīpena
39 BN uggato

[page 073]
Blank Page. [73] 73


--------------------------------------------------------------------------

[page 074]
74
XIX -- PHUSSABUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi ahu1 satthā anuttaro /
anūpamo2 asamasamo3 Phusso lok'; agganāyako // Bv_19.1 //
So pi sabbaṃ tamaṃ hantvā4 vijaṭetvā mahājaṭaṃ /
sadevakaṃ tappayanto abhivassi amat'; ambunā5 // Bv_19.2 //
Dhammacakkappavattente6 phusse nakkhattamaṅgale /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_19.3 //
Navutisatasahassānaṃ dutiyābhisamayo ahu /
asītisatasahassānaṃ tatiyābhisamayo ahu // Bv_19.4 //
Sannipātā tayo āsuṃ Phussassāpi7 mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna8 tādinaṃ // Bv_19.5 //
Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo /
paññāsasatasahassānaṃ9 dutiyo10 āsi samāgamo // Bv_19.6 //
Cattārīsasatasahassānaṃ11 tatiyo āsi samāgamo /
anupādā12 vimuttānaṃ vocchinnapaṭisandhinaṃ13 // Bv_19.7 //
Ahaṃ tena samayena Vijitāvī14 nāma khattiyo /
chaḍḍayitvāna15 mahārajjaṃ pabbajiṃ tassa santike // Bv_19.8 //
So pi maṃ buddho vyākāsi Phusso lok'; agganāyako: /
ito16 dvenavute16 kappe ayaṃ buddho bhavissati // Bv_19.9 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso17 // Bv_19.10 //
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ18 /
uttariṃ19 vatam19-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_19.11 //
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ /
sabbaṃ pariyāpuṇitvāna20 sobhayiṃ jinasāsanaṃ // Bv_19.12 //
Tatth'; appamatto viharanto brahmaṃ bhāvetva21 bhāvanaṃ /
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch'; ahaṃ22 // Bv_19.13 //
Kāsikaṃ nāma nagaraṃ Jayaseno nāma khattiyo /
Sirimā nāma janikā Phussassāpi23 mahesino // Bv_19.14 //

--------------------------------------------------------------------------
1 R āhu
2 RN anupamo
3 BvA asadiso
4 R hatvā
5 R ambuyā
6 BNTBvA -cakkaṃ pavat-
7 T Phussassa ca, BvA -ssa pi
8 R -cittānaṃ
9 T paṇṇāsa-
10 T dutiyā (w.r.)
11 RS cattārīsaṃ sata-
12 S anupādi-
13 R -chinnaṃ paṭi-
14 T Vijito
15 BNTBvA -yitvā
16 BNT dvenavute ito, BvA ito dvā-
17 S repeats Bv III, 13-21 as Nos. II-19 and verse II occurs as
No. 20. T repeats Bv II, 61-74.
18 R pasādayi
19 T uttariṃ vattam-, R uttarivataṃ
20 BN pariyāpuṇitvā
21 RTBvA bhāvetvā
22 BNBvA agañch'ahaṃ, T agañchi'haṃ
23 TBvA Phussassa ca, R -ssa pi

[page 075]
PHUSSABUDDHAVAṂSO 75

Chabbassasahassāni24 agāraṃ ajjha25 so vasi /25
Garuḷa26-Haṃsa-Suvaṇṇabharā27 tayo pāsāda-m-uttamā // Bv_19.15 //
Tevīsasahassāni28 nāriyo samalaṅkatā /
Kisāgotamī nāma nārī Ānando29 nāma atrajo // Bv_19.16 //
Nimitte caturo disvā hatthiyānena nikkhami /
chamāsaṃ30 padhānacāraṃ31 acarī puris'; uttamo // Bv_19.17 //
Brahmunā yācito santo Phusso lok'; agganāyako /
vatti32 cakkaṃ32 mahāvīro migadāye nar'; uttamo // Bv_19.18 //
Sukhito33 Dhammaseno ca34 ahesuṃ aggasāvakā /
Sabhiyo35 nām'; upaṭṭhāko Phussassa ca36 mahesino // Bv_19.19 //
Cālā ca Upacālā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato āmaṇḍo37 'ti pavuccati37 // Bv_19.20 //
Dhanañjayo38 Visākho ca ahesuṃ agg'; upaṭṭhakā /
Padumā c'; eva39 Nāgā39 ca ahesuṃ agg'; upaṭṭhikā // Bv_19.21 //
Aṭṭhapaññāsaratanaṃ so pi accuggato40 muni /
sobhati sataraṃsī va ulurājā va pūrito41 // Bv_19.22 //
Navutivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_19.23 //
Ovaditvā42 bahū satte santāretvā mahājane43 /
so pi satthā atulayaso nibbuto so44 sasāvako // Bv_19.24 //
Phusso jinavaro satthā Senārāmamhi45 nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_19.25 //
Phussassa bhagavato vaṃso aṭṭhārasamo

--------------------------------------------------------------------------
24 R -sahassānaṃ (w.r.), BNT nava-
25 T ajjhāvasi so
26 BN Garuḷapakkha
27 BN -bhārā, T -tārā
28 BN tiṃsa-itthisahassāni
29 BNBvA Anupamo
30 T sattāhaṃ
31 R padhānaṃ cāraṃ
32 T vattacakko
33 BNTJBvA Surakkhito
34 BNT omit
35 R Sambhiyo, T Sabhiyyo
36 BNR pi
37 T (cf. JBvA 234) āmalako 'ti vuccati
38 B Dhanañcayo, T Anañcayo
39 T Sirināgā
40 R accugato (w.r.)
41 BvA pūjito
42 R ovādetvā
43 BNTBvA bahū jane
44 BvA va
45 RS Sonā-

[page 076]
76 Blank Page. [76]


--------------------------------------------------------------------------

[page 077]
77
XX -- VIPASSIBUDDHAVAṂSO
Phussassa ca aparena sambuddho dvipad'; uttamo /
Vipassī nāma nāmena loke uppajji cakkhumā1 // Bv_20.1 //
Avijjaṃ2 sabbaṃ2 padāletvā patto sambodhim-uttamaṃ /
dhammacakkaṃ pavattetuṃ pakkāmi Bandhumatīpuraṃ3 // Bv_20.2 //
Dhammacakkaṃ pavattetvā ubho bodhesi nāyako /
gaṇanāya na vattabbo4 paṭhamābhisamayo ahu // Bv_20.3 //
Punāparaṃ amitayaso tattha saccaṃ pakāsayi, /
caturāsītisahassānaṃ dutiyābhisamayo ahu // Bv_20.4 //
Caturāsītisahassāni sambuddhaṃ anupabbajuṃ /
tesam-ārāmapattānaṃ dhammaṃ desesi cakkhumā // Bv_20.5 //
Sabbākārena bhāsato5 sutvā6 upanisādino7 /
te pi dhammaṃ8 varaṃ8 gantvā tatiyābhisamayo ahu // Bv_20.6 //
Sannipātā tayo āsuṃ Vipassissa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna9 tādinaṃ // Bv_20.7 //
Aṭṭhasaṭṭhisahassānaṃ10 paṭhamo āsi samāgamo /
bhikkhusatasahassānaṃ dutiyo āsi samāgamo // Bv_20.8 //
Asītibhikkhusahassānaṃ tatiyo āsi samāgamo. /
tattha bhikkhugaṇamajjhe sambuddho atirocati // Bv_20.9 //
Ahaṃ tena samayena nāgarājā mah'; iddhiko /
Atulo nāma nāmena puññavanto jutindharo // Bv_20.10 //
Nekānaṃ nāgakoṭīnaṃ parivāretvān'; ahaṃ tadā /
vajjanto11 dibbaturiyehi lokajeṭṭhaṃ upāgamiṃ // Bv_20.11 //
Upasaṅkamitvā sambuddhaṃ Vipassiṃ lokanāyakaṃ /
maṇimuttaratanakhacitaṃ sabbābharaṇabhūsitaṃ12 /
nimantetvā dhammarājassa suvaṇṇapīṭham-13adās'; ahaṃ // Bv_20.12 //
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: /
ekanavute14 ito14 kappe ayaṃ buddho bhavissati // Bv_20.13 //
Ahu Kapilavhaye15 ramme15 nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ,16 // Bv_20.14 //

--------------------------------------------------------------------------
1 S nāyako
2 T avijj'aṇḍaṃ
3 BvA -matiṃ puraṃ
4 R vattabo (w.r.)
5 S bhāsate
6T ṭhatvā
7 R upanisā jino, S upanissa jine, T upanissā jino
8 BNTBvA dhammavaraṃ
9 R -cittānaṃ
10 BNTBvA aṭṭhasaṭṭhisatasahassānaṃ
11 BvA vajjento
12 S -bhūsitā (w.r.,see sanne), BNT -vibhūsitaṃ
13 R suvaṇṇaṃ piṭṭhaṃ
14 BN ekanavut'ito, T -navuti ito, R ito ekanavute
15 BNT -yā rammā, cf. II 61
16 R -kāriyaṃ

[page 078]
78 BUDDHAVAṂSO

Ajapālarukkhamūlamhi nisīditvā tathāgato /
tattha pāyāsam-aggayha17 Nerañjaram-upehiti // Bv_20.15 //
Nerañjarāya18 tīramhi pāyāsaṃ19 asatī20 jino /
paṭiyattavaramaggena bodhimūlaṃ21 upehiti21 // Bv_20.16 //
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro22 /
assatthamūle sambodhiṃ bujjhissati mahāyaso // Bv_20.17 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_20.18 //
Anāsavā vītarāgā23 santacittā samāhitā /
Kolito Upatisso ca aggā hessanti sāvakā // Bv_20.19 //
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ24 jinaṃ /
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_20.20 //
Anāsavā vītarāgā santacittā samāhitā | /
bodhi tassa bhagavato assattho 'ti pavuccati25 // Bv_20.21 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ26 vatam-26adhiṭṭhāsiṃ dasapāramipūriyā // Bv_20.22 //
Nagaraṃ Bandhumatī nāma Bandhumā27 nāma khattiyo /
mātā Bandhumatī nāma Vipassissa mahesino // Bv_20.23 //
Aṭṭhavassasahassāni agāraṃ ajjha28 so vasi28 /
Nando Sunando Sirimā tayo pāsāda-m-uttamā // Bv_20.24 //
Ticattārīsasahassāni nāriyo samalaṅkatā /
Sutanā29 nāma sā nārī Samavattakkhandho nām'; atrajo // Bv_20.25 //
Nimitte caturo disvā rathayānena nikkhami /
anūna-aṭṭhamāsāni padhānaṃ padahī30 jino // Bv_20.26 //
Brahmunā yācito santo Vipassī lokanāyako /
vatti31 cakkaṃ31 mahāvīro migadāye nar'; uttamo // Bv_20.27 //
Khandho32 ca Tissanāmo33 ca ahesuṃ aggasāvakā /
Asoko nām'; upaṭṭhāko Vipassissa mahesino // Bv_20.28 //
Candā ca Candamittā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato pāṭalī 'ti pavuccati // Bv_20.29 //
Punabbasumitto Nāgo ca ahesuṃ agg'; upaṭṭhakā /
Sirimā Uttarā c'; eva ahesuṃ agg'; upaṭṭhikā // Bv_20.30 //

--------------------------------------------------------------------------
17 NRT paggayha
18 Line differs in BvA. Also see BvA 240 n. 6.
19 S pāyasaṃ
20 BN ada so, T adi so, R asati; but see Bv II, 63
21 T -mūlamhi ehiti
22 RSTBvA -aṃ
23 S -malā
24 BNRT 'maṃ; this line differs in BvA
25 BNT add Bv II, 69 and the line:
āyu vassasataṃ tassa      
Gotamassa yasassino.
The numbering of verses differs in BN from v. 19 onwards.
T adds here Bv II, 70-74.
26 T uttariṃ vattam-, R uttarivataṃ
27 RT Bandhumo
28 T ajjhāvasī so
29 BNT Sudassanā
30 R padahi
31 T vattacakko
32 BNJBvA Khaṇḍo, T Jandho
33 R Tisso nāma

[page 079]
VIPASSIBUDDHAVAṂSO 79

Asītihattha-m-ubbedho34 Vipassī lokanāyako /
pabhā niddhāvatī35 tassa samantā sattayojane // Bv_20.31 //
Asītivassasahassāni āyu buddhassa tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_20.32 //
Bahū36 devamanussānaṃ bandhanā37 parimocayi /
maggāmaggañca ācikkhi avasesaputhujjane // Bv_20.33 //
Ālokaṃ dassayitvāna desetvā38 amataṃ padaṃ /
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_20.34 //
Iddhivaraṃ puññavaraṃ lakkhaṇaṃ catubhūmakaṃ39 /
sabbaṃ samantarahitaṃ40 nanu rittā sabbasaṅkhārā // Bv_20.35 //
Vipassī jinavaro41 dhīro42 Sumittārāmamhi nibbuto /
tatth'; eva tassa thūpavaro sattayojana-m-ussito ti // Bv_20.36 //
Vipassissa bhagavato vaṃso ekūnavīsatimo

--------------------------------------------------------------------------
34 BvA -hatth'ubbedho
35 BR -dhāvati
36 R bahu-
37 RS bandhanaṃ; the line differs in BvA
38 S desitvā, T dassetvā
39 BNBvA ca kusumitaṃ, R -bhūmikam, T -cakkasumitaṃ
40 BN tamantara-
41 T naravaro
42 BN buddho, T vīro

[page 080]
80
XXI -- SIKHĪBUDDHAVAṂSO
Vipassissa aparena sambuddho dvipad'; uttamo /
Sikhisavhayo1 nāma2 jino asamo appaṭipuggalo // Bv_21.1 //
Mārasenaṃ3 pamadditvā4 patto5 sambodhim-uttamaṃ /
dhammacakkaṃ pavattesi anukampāya pāṇinaṃ // Bv_21.2 //
Dhammacakkappavattente6 Sikhimhi jinapuṅgave7 /
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_21.3 //
Aparam-pi dhammaṃ desente gaṇaseṭṭhe nar'; uttame /
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_21.4 //
Yamakaṃ8 pāṭihīrañca8 dassayante sadevake /
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_21.5 //
Sannipātā tayo āsuṃ Sikhissāpi mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna9 tādinaṃ // Bv_21.6 //
Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo /
asītibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_21.7 //
Sattatibhikkhusahassānaṃ tatiyo āsi samāgamo /
anupalitto padumaṃ va toyamhi sampavaḍḍhitaṃ // Bv_21.8 //
Ahaṃ tena samayena Arindamo nāma khattiyo /
sambuddhapamukhaṃ10 saṅghaṃ annapānena tappayiṃ // Bv_21.9 //
Bahuṃ11 dussavaraṃ datvā dussakoṭiṃ anappakaṃ /
alaṅkataṃ hatthiyānaṃ sambuddhassa adās'; ahaṃ // Bv_21.10 //
Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ /
pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷham-upaṭṭhitaṃ // Bv_21.11 //
So pi maṃ buddho vyākāsi Sikhī lok'; agganāyako: /
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_21.12 //
Ahu Kapilavhaye12 ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ,13 // Bv_21.13 //

--------------------------------------------------------------------------
1 BNTBvA Sikhivhayo
2 BNBvA āsi
3 R mara- (w.r.)
4 BvA pabhinditvā
5 BvA patvā
6 BNTBvA -cakkaṃ pavat-
7 S munipuṅgave
8 BN yamakapāṭihāriyaṃ ca, T yamakapaṭihāriyaṃ, BvA yamakapāṭihīrañca
9 R -cittānaṃ
10 T sambuddhappamukhaṃ
11 T bahu-
12 See Bv XX, 14 nn.15 ff.
13 S adds here Bv II, 62-69 as Nos. 14-21; next No. 22 begins with
     āyu vassasataṃ tassa Gotamassa yasassino and has Bv II, 70 as its
     pādas cd; next it adds Bv II, 71-74 as Nos. 23-26. There are minor
     variations here from Bv II, 62-74. Also cf. T

[page 081]
SIKHĪBUDDHAVAṂSO 81

Tassāhaṃ14 vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ15 vatam-15adhiṭṭhāsiṃ dasapāramipūriyā // Bv_21.14 //
Nagaraṃ Aruṇavatī nāma Aruṇo nāma khattiyo /
Pabhāvatī nāma janikā Sikhissa16 ca16 mahesino // Bv_21.15 //
Sattavassasahassāni agāraṃ ajjha17 so vasi17 /
Sucando18 Giri Vahano19 tayo pāsāda-m-uttamā // Bv_21.16 //
Catuvīsasahassāni nāriyo samalaṅkatā /
Sabbakāmā nāma20 nārī Atulo nāma atrajo // Bv_21.17 //
Nimitte caturo disvā hatthiyānena nikkhami /
aṭṭhamāsaṃ padhānacāraṃ acarī21 puris'; uttamo // Bv_21.18 //
Brahmunā yācito santo Sikhī lok'; agganāyako /
Vatti22 cakkaṃ22 mahāvīro migadāye nar'; uttamo // Bv_21.19 //
Abhibhū Sambhavo nāma23 ahesuṃ aggasāvakā /
Khemaṅkaro24 upaṭṭhāko Sikhissāpi25 mahesino // Bv_21.20 //
Akhilā26 c'; eva Padumā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato puṇḍarīko 'ti vuccati // Bv_21.21 //
Sirivaḍḍho ca Cando28 ca ahesuṃ agg'; upaṭṭhakā /
Cittā c'; eva Suguttā ca ahesuṃ agg'; upaṭṭhikā // Bv_21.22 //
Uccattanena29 so buddho sattatihattha-m-uggato /
kañcan'; agghikasaṅkāso30 dvattiṃsavaralakkhaṇo // Bv_21.23 //
Tassāpi byāmappabhā kāyā divā31 rattiṃ nirantaraṃ31 /
disodisaṃ niccharanti tīṇi yojanaso32 pabhā // Bv_21.24 //
Sattativassasahassāni āyu tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_21.25 //
Dhammameghaṃ33 pavassetvā34 temayitvā sadevake35 /
khemantaṃ36 pāpayitvāna nibbuto so sasāvako // Bv_21.26 //
Anuvyañjanasampannaṃ37 dvattiṃsavaralakkhaṇaṃ /
sabbaṃ samantarahitaṃ38 nanu rittā sabbasaṅkhārā // Bv_21.27 //
Sikhī munivaro buddho Dussārāmamhi39 nibbuto /
tatth'; eva tassa thūpavaro tīṇi yojana-m-uggato ti // Bv_21.28 //
Sikhissa bhagavato vaṃso vīsatimo

--------------------------------------------------------------------------
14 T tassāpi
15 T uttariṃ vattam-, R uttarivataṃ
16 BN Sikhissāpi
17 T ajjāvasi so
18 BN Sucandako, T Suvaḍḍhako
19 BN Vasabho, T Nārivāhano
20 T adds sā.
21 RT acari
22 T vattacakko
23 BN c'eva
24 BNTBvA add nām'
25 TBvA Sikhissa ca
26 TBvA Makhilā
27 BNTBvA ca
28 BNT Nando
29 RS uccatarena
30 BNBvA -agghiya-
31 T niccharanti nirantaraṃ, BvA rattindivam-atanditā
32 T tīṇi yojanāni so pabhā
33 R -megho (w.r.)
34 T vassitvāna
35 BvA -kaṃ
36 S khemattaṃ, T khemataṃ, BvA khemaṃ taṃ
37 R -vyañjanā- (w.r.)
38 BN tamantara-
39 BNT Assārāmamhi

[page 082]
82 Blank Page. [82]


--------------------------------------------------------------------------

[page 083]
83
XXII -- VESSABHŪBUDDHAVAṂSO
Tatth'; eva Maṇḍakappamhi asamo appaṭipuggalo /
Vessabhū nāma nāmena loke uppajji nāyako1 // Bv_22.1 //
Ādittaṃ2 vata3 rāg'; aggi-taṇhānaṃ vijitaṃ tadā4 /
nāgo va bandhanaṃ chetvā patto sambodhim-uttamaṃ // Bv_22.2 //
Dhammacakkappavattente5 Vessabhū-lokanāyake6 /
asītikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_22.3 //
Pakkante cārikaṃ raṭṭhe lokajeṭṭhe7 narāsabhe /
sattatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_22.4 //
Mahādiṭṭhiṃ vinodento pāṭihīraṃ8 karoti so | /
samāgatā naramarū dasasahassī sadevake // Bv_22.5 //
Mahā-acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
devā c'; eva manussā ca bujjhare saṭṭhikoṭiyo // Bv_22.6 //
Sannipātā tayo āsuṃ Vessabhussa mahesino /
khīṇāsavānaṃ vimalānaṃ santacittāna9 tādinaṃ // Bv_22.7 //
Asītibhikkhusahassānaṃ10 paṭhamo āsi samāgamo /
sattatibhikkhusahassānaṃ11 dutiyo āsi samāgamo // Bv_22.8 //
Saṭṭhibhikkhusahassānaṃ tatiyo āsi samāgamo /
jarādibhayabhītānaṃ12 orasānaṃ mahesino13 // Bv_22.9 //
Tassa14 buddhassa asamassa cakkaṃ vattitam-15uttamaṃ /
sutvāna paṇītaṃ dhammaṃ pabbajjam-abhirocayiṃ16 // Bv_22.10 //
Ahaṃ tena samayena Sudassano nāma khattiyo17 /
annapānena vatthena sasaṅghaṃ jinaṃ18 pūjayiṃ18 // Bv_22.11 //
Mahādānaṃ pavattetvā rattindivam-atandito /
pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike // Bv_22.12 //
Ācāraguṇasampanno vattasīlasamāhito /
sabbaññutaṃ gavesanto ramāmi jinasāsane // Bv_22.13 //

--------------------------------------------------------------------------
1 RT so jino
2 S āsittaṃ
3 S iva, T ida, RBvA ti ca
4 R sadā, T jānaṃ
5 BNBvA -cakkaṃ pa-, T -pavattesi
6 RT -nāyako
7 BvA -seṭṭhe
8 BNT -heraṃ
9 R -cittānaṃ
10 T asītikoṭi-
11 BvA sattatiṃsasahassānaṃ
12 R -bhayacittānaṃ
13 R mahesinaṃ
14 BN interchange positions of verses 10 and 11.
15 R vattayim
16 T -rocayi
17 BNBvA make this a six pāda verse with cd reading:
nimantetvā mahāvīraṃ
dānaṃ datvā mahārahaṃ.
18 TBvA jinam-apūjayiṃ, BN jina pūjayiṃ

[page 084]
84 BUDDHAVAṂSO

Saddhāpītim-19upāgantvā20 buddhaṃ vandāmi sattharaṃ21 /
pīti uppajjatī mayhaṃ bodhiyā yeva kāraṇā // Bv_22.14 //
Anivattamānasaṃ22 ñatvā sambuddho etad-abravī: /
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_22.15 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ,23 // Bv_22.16 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ24 vatam-24adhiṭṭhāsiṃ dasapāramipūriyā // Bv_22.17 //
Anomaṃ25 nāma nagaraṃ Supatīto26 nāma khattiyo /
mātā Yasavatī nāma Vessabhussa mahesino // Bv_22.18 //
Chabbassasahassāni27 agāraṃ ajjha28 so vasi28 /
Ruci29 Suruci-Vaḍḍhamānā29 tayo pāsāda-m-uttamā // Bv_22.19 //
Anūnatiṃsasahassāni nāriyo samalaṅkatā /
Sucittā nāma sā nārī Suppabuddho nāma atrajo // Bv_22.20 //
Nimitte caturo disvā sivikāyābhinikkhami30 /
chamāsaṃ padhānacāram-acarī puris'; uttamo // Bv_22.21 //
Brahmunā yācito santo Vessabhū lokanāyako /
Vatti31 cakkaṃ31 mahāvīro Aruṇārāme32 nar'; uttamo33 // Bv_22.22 //
Soṇo ca Uttaro c'; eva ahesuṃ aggasāvakā /
Upasanto nām'; upaṭṭhāko Vessabhussa mahesino // Bv_22.23 //
Dāmā ca Samālā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato mahāsālo34 'ti vuccati34 // Bv_22.24 //
Sotthiko35 c'; eva Rammo36 ca ahesuṃ agg'; upaṭṭhakā /
Gotamī37 ca Sirīmā ca37 ahesuṃ agg'; upaṭṭhakā // Bv_22.25 //
Saṭṭhiratanam-ubbedho hemayūpasamūpamo /
kāyā niccharatī38 raṃsī38 rattī39 va pabbate sikhī // Bv_22.26 //
Saṭṭhivassasahassāni āyu vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_22.27 //
Dhammaṃ vitthārikaṃ katvā vibhajitvā40 mahājanaṃ /
dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako // Bv_22.28 //

--------------------------------------------------------------------------
19 R saddhā pīti
20 BN upagantvā, T uppādetvā
21 S satthāraṃ, BvA satthari
22 BvA anivatti-
23 See Bv XXI, 13
24 T uttariṃ vattam-, R uttarivataṃ
25 BvA Anupamaṃ (cf. J Anopamaṃ)
26 BNBvA Suppatīto, R Supatito, T Suppatito
27 BN Cha ca vassa-, R -sahassānaṃ
28 T ajjhāvasi so
29 BN -Rativaḍḍhano, T Rati-Surati-Vaḍḍhanā
30 R sivikāyānābhi-
31 T vattacakko
32 T Aruṇe pi
33 R nar'uttame
34 BvA sālo iti pavuccati
35 R Soṭṭhiko
36 BN Rambho
37 BN Gotamī Sirimā c'eva, T Gotamī ca Sirimā ca
38 BN niccharati rasmi, RT niccharati raṃsi
39 BNBvA rattiṃ, R ratti
40 T vibhajjitvā

[page 085]
VESSABHŪBUDDHAVAṂSO 85

Dassaneyyaṃ sabbajanaṃ41 vihārañ-c'; iriyāpathaṃ /42
sabbaṃ samantarahitaṃ43 nanu rittā sabbasaṅkhāra // Bv_22.29 //
Vessabhū jinavaro satthā Khemārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_22.30 //
Vessabhussa bhagavato vaṃso ekavīsatimo

--------------------------------------------------------------------------
41 R mahājanaṃ
42 BNT omit c'
43 BN tamantara-

[page 086]
86
XXIII -- KAKUSANDHABUDDHAVAṂSO 1
Vessabhussa aparena sambuddho dvipad'; uttamo /
Kakusandho1 nāma nāmena appameyyo durāsado // Bv_23.1 //
Ugghāṭetvā sabbabhavaṃ cariyā-2pāramiṅgato /
sīho va pañjaraṃ bhetvā patto sambodhim-uttamaṃ // Bv_23.2 //
Dhammacakkappavattente3 Kakusandhe1 lokanāyake /
cattārīsaṃ4 koṭisahassānaṃ paṭhamābhisamayo5 ahu // Bv_23.3 //
Antalikkhamhi ākāse yamakaṃ katvā vikubbamaṃ /
tiṃsakoṭisahassānaṃ bodhesi devamānuse // Bv_23.4 //
Naradevassa yakkhassa catusaccappakāsane /
dhammābhisamayo tassa gaṇanāto asaṅkhiyo // Bv_23.5 //
Kakusandhassa1 bhagavato eko āsi samāgamo /
khīṇāsavānaṃ vimalānaṃ santacittāna6 tādinaṃ // Bv_23.6 //
Cattālīsasahassānaṃ tadā7 āsi samāgamo /
dantabhūmim-anuppattānaṃ āsavādi-8gaṇakkhayā // Bv_23.7 //
Ahaṃ tena samayena Khemo nāmāsi9 khattiyo /
tathāgate jinaputte dānaṃ datvā anappakaṃ, // Bv_23.8 //
Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ /
im'; etaṃ patthitaṃ sabbaṃ paṭiyādemi10 varaṃ varaṃ // Bv_23.9 //
So pi maṃ muni11 vyākāsi Kakusandho1 vināyako:12 /
imamhi Bhaddake13 kappe13 ayaṃ buddho bhavissati // Bv_23.10 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ,14 // Bv_23.11 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ15 vatam-15adhiṭṭhāsiṃ dasapāramipūriyā // Bv_23.12 //
Nagaraṃ Khemavatī16 nāma Khemo nāmās'; ahaṃ17 tadā /
sabbaññutaṃ gavesanto pabbajiṃ tassa santike // Bv_23.13 //
Brāhmaṇo Aggidatto ca āsi buddhassa so pitā /
Visākhā nāma janikā Kakusandhassa1 mahesino // Bv_23.14 //

--------------------------------------------------------------------------
1 T Kukkusandh-
2 BNTBvA cariyāya
3 BNTBvA -cakkaṃ pa-
4 BN cattārīsa-, TBvA cattāḷīsa-
5 BN dhammābhi-
6 R -cittānaṃ
7 S dutiyo
8 BNBvA āsavāri-
9 S nāmāsiṃ, BvA nāma
10 S paṭiyādetvā
11 BN buddho
12 BvA lokanāyako
13 BvA bhaddakappamhi
14 See note at XXI, 13 for additional verses in S and T
15 T uttariṃ vattam-, R uttarivataṃ
16 BN Khemāvatī
17 R nāma s'ahaṃ

[page 087]
KAKUSANDHABUDDHAVAṂSO 87

Vasī18 tattha Khemapure sambuddhassa mahākulaṃ /
narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ // Bv_23.15 //
Catuvassasahassāni agāraṃ ajjha19 so vasi19 /
Ruci-Suruci-Vaḍḍhamānā20 tayo pāsāda-m-uttamā // Bv_23.16 //
Samatiṃsasahassāni nāriyo samalaṅkatā /
Virocamānā21 nāma nārī21 Uttaro nāma atrajo // Bv_23.17 //
Nimitte caturo disvā rathayānena nikkhami /
anūnakaṃ22 aṭṭhamāsaṃ22 padhānaṃ padahī23 jino // Bv_23.18 //
Brahmunā yācito santo Kakusandho1 lokanāyako24 /
vatti25 cakkaṃ25 mahāvīro migadāye nar'; uttamo // Bv_23.19 //
Vidhuro26 Sañjīvanāmo ca26 ahesuṃ aggasāvakā /
Buddhijo nām'; upaṭṭhāko Kakusandhassa1 satthuno // Bv_23.20 //
Samā27 ca Campanāmā ca27 ahesuṃ aggasāvikā /
bodhi tassa bhagavato sirīso 'ti pavuccati // Bv_23.21 //
Accuto28 ca Sumano ca ahesuṃ agg'; upaṭṭhakā /
Nandā c'; eva Sunandā ca ahesuṃ agg'; upaṭṭhikā // Bv_23.22 //
Cattārīsaratanāni29 accuggato30 mahāmuni /
kanakappabhā niccharanti31 samantā dasayojanaṃ32 // Bv_23.23 //
Cattārīsavassasahassāni33 āyu tassa mahesino /
tāvatā tiṭṭhamāno so34 tāresi janataṃ bahuṃ // Bv_23.24 //
Dhammāpaṇaṃ pasāretvā naranārīnaṃ sadevake /
naditvā sīhanādañca35 nibbuto so sasāvako // Bv_23.25 //
Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ /
sabbaṃ samantarahitaṃ36 nanu rittā sabbasaṅkhārā // Bv_23.26 //
Kakusandho1 jinavaro Khemārāmamhi nibbuto /
tatth'; eva tassa thūpavaro gāvutaṃ37 nabham-uggato ti // Bv_23.27 //
Kakusandhassa1 bhagavato vaṃso dvāvīsatimo

--------------------------------------------------------------------------
18 BN vasate, TBvA vasati, R vasi
19 T ajjhāvasi so
20 R -vaḍḍhaṇā, BN Kāma-
Kāmavaṇṇa-Kāmasuddhināma,
T Kāmavaḍḍha-Kāmasuddhi-
Rativaḍḍhano, S w.r., see sanne.
21 BNT Rocanī nāma sā nārī
22 BN anūna-aṭṭhamāsāni
23 R padahi
24 BN vināyako
25 T vattacakko
26 BN Vidhuro ca Sañjīvo ca, RS -nāma ca
27 BNBvA Sāmā ca Campānāmā ca, R Sāmā ca Campanāmā ca
28 T Accuggato
29 BNT cattālīsa-, R cattarārīsa- (w.r.), BvA cattāḷīsaratanaṃ
30 R accugato (w.r.)
31 BNTBvA niccharati
32 RS dvādasa-
33 BNT cattālīsa-, R -vasasahassāni (w.r.)
34 R omits.
35 BNT -va
36 BN taman-
37 RS gāvuta-

[page 088]
88 Blank Page. [88]


--------------------------------------------------------------------------

[page 089]
89
XXIV -- KOṆĀGAMANABUDDHAVAṂSO
Kakusandhassa1 aparena sambuddho dvipad'; uttamo /
Koṇāgamano nāma jino lokajeṭṭho narāsabho // Bv_24.1 //
Dasadhamme pūrayitvāna kantāraṃ samatikkami /
pavāhiya2 malaṃ sabbaṃ patto sambodhim-uttamaṃ // Bv_24.2 //
Dhammacakkappavattente3 Koṇāgamananāyake4 /
tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_24.3 //
Pāṭihīraṃ karonte ca paravādappamaddane /
vīsatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_24.4 //
Tato vikubbanaṃ katvā jino devapuraṃ gato /
vasati5 tattha sambuddho silāyaṃ Paṇḍukambale // Bv_24.5 //
Pakaraṇe satta desento vassaṃ vasati so muni /
dasakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_24.6 //
Tassāpi devadevassa eko āsi samāgamo /
khīṇāsavānaṃ vimalānaṃ santacittāna6 tādinaṃ // Bv_24.7 //
Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo /
oghānam-atikkantānaṃ bhijjitānañca maccuyā // Bv_24.8 //
Ahaṃ tena samayena Pabbato nāma khattiyo /
mittāmaccehi sampanno anantabalavāhano // Bv_24.9 //
Sambuddhadassanaṃ gantvā sutvā dhammam-anuttaraṃ /
nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ, // Bv_24.10 //
Pattunnaṃ10 cīnapaṭṭañca koseyyaṃ kambalam-pi ca /
sovaṇṇapādukañc'; eva adāsiṃ satthusāvake // Bv_24.11 //
So pi maṃ muni vyākāsi saṅghamajjhe nisīdiya: /
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_24.12 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ,11 // Bv_24.13 //

--------------------------------------------------------------------------
1 Kukkusandhassa
2 T pavāhāya
3 BNTBvA -cakkaṃ pa-
4 R -gamane nāyake, S -gamane nāma nāyake, T -gamane vināyake
5 BN vasate
6 R -cittānaṃ
7 R atikkanta-catur'oghānaṃ
8 TBvA balavāhanam-anappakaṃ
9 R yath'icchakaṃ
10 BNR paṭṭuṇṇaṃ
11 See note at XXI, 13 for additional verses in S and T

[page 090]
90 BUDDHAVAṂSO

Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ12 vatam-12adhiṭṭhāsiṃ dasapāramipūriyā // Bv_24.14 //
Sabbaññutaṃ gavesanto dānaṃ datvā nar'; uttame /
ohāyāhaṃ13 mahārajjaṃ pabbajiṃ jinasantike14 // Bv_24.15 //
Nagaraṃ Sobhavatī nāma Sobho nāmāsi khattiyo /
vasati15 tattha nagare sambuddhassa mahākulaṃ // Bv_24.16 //
Brāhmaṇo Yaññadatto ca āsi buddhassa so pitā /
Uttarā nāma janikā Koṇāgamanassa satthuno // Bv_24.17 //
Tīṇi vassasahassāni agāraṃ ajjha16 so vasi16 /
Tusita-Santusita-Santuṭṭhā tayo pasāda-m-uttamā // Bv_24.18 //
Anūnasoḷasasahassāni nāriyo samalaṅkatā /
Rucigattā nāma nārī Satthavāho nāma atrajo // Bv_24.19 //
Nimitte caturo disvā hatthiyānena nikkhami /
chamāsaṃ padhānacāraṃ acarī17 puris'; uttamo // Bv_24.20 //
Brahmunā yācito santo Koṇāgamano nāyako /
vatti18 cakkaṃ18 mahāvīro19 migadāye nar'; uttamo // Bv_24.21 //
Bhiyyaso20 Uttaro nāma ahesuṃ aggasāvakā /
Sotthijo21 nām'; upaṭṭhāko Koṇāgamanassa satthuno22 // Bv_24.22 //
Samuddā23 Uttarā c'; eva24 ahesuṃ aggasāvikā /
bodhi tassa bhagavato udumbaro 'ti25 vuccati26 // Bv_24.23 //
Uggo ca Somadevo ca ahesuṃ agg'; upaṭṭhakā /
Sīvalā c'; eva Sāmā ca ahesuṃ agg'; upaṭṭhikā // Bv_24.24 //
Uccattanena27 so buddho tiṃsahatthasammuggato /
ukkāmukhe yathā kambu28 evaṃ raṃsīhi maṇḍito // Bv_24.25 //
Tiṃsavassasahassānī āyu buddhassa29 tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_24.26 //
Dhammacetiṃ30 samussitvā31 dhammadussavibhūsitaṃ /
dhammapupphaguḷaṃ katvā nibbuto so sasāvako // Bv_24.27 //
Mahāvilāso tassa jano siridhammappakāsano /
sabbaṃ samantarahitaṃ32 nanu rittā sabbasaṅkhārā // Bv_24.28 //

--------------------------------------------------------------------------
12 T uttariṃ vattam-, R uttarivataṃ
13 S ohāy'imaṃ
14 RS tassa santike
15 BN vasate
16 T ajjhāvasi so
17 R acari
18 T vattacakko
19 R mahavīro
20 R Bhiyyo so, T Bhiyyoso
21 R Soṭṭhijo
22 T yasassino
23 RSBvA add ca
24 BvA cā 'ti
25 R udambaro'ti (w.r.)
26 BNSBvA pavuccati
27 RS uccatarena
28 T kambaṃ
29 BvA vijjati
30 T -cetiyaṃ
31 BNBvA samussetvā
32 BN tamantara-

[page 091]
KOṆĀGAMANABUDDHAVAṂSO 91

Koṇāgamano sambuddho Pabbatārāmamhi nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_24.29 //
Koṇāgamanassa bhagavato vaṃso tevīsatimo

--------------------------------------------------------------------------

[page 092]
92
XXV -- KASSAPABUDDHAVAṂSO
Koṇāgamanassa aparena sambuddho dvipad'; uttamo /
Kassapo nāma nāmena dhammarājā pabhaṅkaro // Bv_25.1 //
Sañchaḍḍitaṃ1 kulamūlaṃ bahūnaṃ2 pānabhojanaṃ /3
datvāna yācake dānaṃ pūrayitvāna mānasaṃ /
usabho va ālakaṃ bhetvā patto sambodhim-uttamaṃ // Bv_25.2 //
Dhammacakkappavattente5 Kassape lokanāyake /
vīsatikoṭisahassānaṃ6 paṭhamābhisamayo ahu // Bv_25.3 //
Catumāsaṃ yadā buddho loke carati cārikaṃ /
dasakoṭisahassānaṃ dutiyābhisamayo ahu // Bv_25.4 //
Yamakaṃ vikubbanaṃ katvā ñāṇadhātum-pakittayi7 /
pañcakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_25.5 //
Sudhammadevapure8 ramme tattha dhammaṃ pakāsayi9 /
tīṇī koṭisahassānaṃ10 devānaṃ bodhayī11 jino // Bv_25.6 //
Naradevassa yakkhassa apare12 dhammadesane /
etesānaṃ abhisamayā gaṇanāto asaṅkhiyā // Bv_25.7 //
Tassāpi devadevassa13 eko āsi samāgamo /
khīṇasavānaṃ vimalānaṃ santacittāna14 tādinaṃ // Bv_25.8 //
Vīsatibhikkhusahassānaṃ tadā āsi samāgamo /
atikkantabhavakantānaṃ15 hirisīlena tādinaṃ // Bv_25.9 //
Ahaṃ tadā māṇavako Jotipālo 'ti vissuto /
ajjhāyako16 mantadharo tiṇṇaṃ vedāna pāragū // Bv_25.10 //
Lakkhaṇe itihāse ca sadhamme pāramiṅgato /
bhumm'; antalikkhe17 kusalo katavijjo anāvayo18 // Bv_25.11 //
Kassapassa bhagavato Ghaṭīkāro19 nām'; upaṭṭhako20 /
sagāravo sappatisso nibbuto tatiye phale // Bv_25.12 //
Ādāya maṃ Ghaṭīkāro21 upagañchi Kassapaṃ jinaṃ /
tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike // Bv_25.13 //

--------------------------------------------------------------------------
1 T sa chaḍḍitaṃ
2 R bahunaṃ, S bahuṃ ca, BBvA bahvanna-, N bavhanna-
3 T pāṇapūjitaṃ
4 T dāyake
5 BNT -cakkaṃ pa-
6 BN vīsakoṭi-
7 BvA pakāsayi
8 BN Sudhammā deva-
9 T pakittayi
10 TBvA -sahassāni
11 R bodhayi
12 T adds ca
13 R devadassa (w.r.)
14 R -cittānaṃ
15 BN atikkantabhavantānaṃ, R abhikkantabhagavantānaṃ,
T abhikkantabhavantānaṃ, BvA atikkantarāgavantānaṃ
16 T ajjhāyiko
17 BN bhūm'antalikkha-
18 TBvA anāmayo
19 NR Ghaṭikāro
20 BSBvA upaṭṭhāko
21 R Ghaṭikāro

[page 093]
KASSAPABUDDHAVAṂSO 93

Āraddhaviriyo hutvā vattāvattesu kovido /
na kvāpi22 parihāyāmi pūremi23 jinasāsanaṃ // Bv_25.14 //
Yāvatā buddhabhaṇitaṃ navaṅgaṃ24 satthusāsanaṃ24 /
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_25.15 //
Mama acchariyaṃ disvā so pi buddho viyākari: /
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_25.16 //
Ahu Kapilavhaye ramme nikkhamitvā tathāgato /
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_25.17 //
Ajapālarukkhamūle nisīditvā tathāgato /
tattha pāyasam-paggayha25 Nerañjaram-upehiti // Bv_25.18 //
Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya /
paṭiyattavaramaggena bodhimaṇḍam-upehiti26 // Bv_25.19 //
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ nar'; uttamo27 /
aparājitaṭhānamhi28 bodhipallaṅka-m-uttame /
pallaṅkena nisīditvā bujjhissati mahāyaso // Bv_25.20 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_25.21 //
Anāsavā vītarāgā santacittā samāhitā /
Kolito Upatisso ca aggā hessanti sāvakā // Bv_25.22 //
Ānando nām'; upaṭṭhāko upaṭṭhissati taṃ29 jinaṃ /
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_25.23 //
Anāsavā vītarāgā santacittā samāhitā /
bodhi tassa bhagavato assattho 'ti pavuccati // Bv_25.24 //
Citto ca Hatthāḷavako aggā hessant'; upaṭṭhakā /
Nandamātā Uttarā ca aggā hessant'; upaṭṭhikā30 // Bv_25.25 //
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū: buddhabīj'; aṅkuro31 ayaṃ // Bv_25.26 //
Ukkuṭṭhisaddā vattanti32 apphoṭhenti hasanti ca /
katañjalī namassanti dasasahassī sadevakā: // Bv_25.27 //
Yad'; imassa lokanāthassa virajjhissāma sāsanaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.28 //

--------------------------------------------------------------------------
22 BNTBvA kvaci, R kvāci
23 BN pūresiṃ
24 BNBvA navaṅgaṃ jinasāsanaṃ, T navaṅga-
25 T samādāya
26 BN bodhimūlam-upehiti, T -mūlamhi ehiti
27 BN anuttaro, T anuttaraṃ; instead of the next two lines T reads:
assatthamūle sambodhiṃ
bujjhissati mahāyaso.
28 BN -ṭṭhānamhi, R aparājitanī- yaṭṭhāne (w.r.)
29 BNT 'maṃ
30 T has here the additional line:
āyu vassasataṃ tassa
Gotamassa yasassino.
31 BN buddhabījaṃ kira
32 BN pavattanti

[page 094]
94 BUDDHAVAṂSO

Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya /
heṭṭhā titthe33 gahetvāna uttaranti mahānadiṃ, // Bv_25.29 //
Evam-eva mayaṃ sabbe yadi muñcām'; imaṃ jinaṃ /
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.30 //
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ /
uttariṃ34 vatam-34adhiṭṭhāsiṃ dasapāramipūriyā // Bv_25.31 //
Evaṃ ahaṃ saṃsaritvā35 parivajjento36 anācaraṃ /
dukkarañ37 ca38 kataṃ38 mayhaṃ bodhiyā yeva kāraṇā // Bv_25.32 //
Nagaraṃ Bārāṇasī nāma Kikī39 nām'; āsi khattiyo /
vasati40 tattha nagare sambuddhassa mahākulaṃ // Bv_25.33 //
Brāhmaṇo Brahmadatato ca41 āsi buddhassa so pitā /
Dhanavatī42 nāma janikā42 Kassapassa mahesino // Bv_25.34 //
Duve vassasahassāni agāraṃ ajjha43 so43 vasi /
Haṃso Yaso Sirinando44 tayo pasāda-m-uttamā // Bv_25.35 //
Tisoḷasasahassāni nāriyo samalaṅkatā /
Sunandā nāma sā nārī Vijitaseno nāma atrajo // Bv_25.36 //
Nimitte caturo disvā pāsādenābhinikkhami /
sattāhaṃ padhānacāraṃ acarī puris'; uttamo // Bv_25.37 //
Brahmunā yācito santo Kassapo lokanāyako /
vatti45 cakkaṃ45 mahāvīro migadāye nar'; uttamo // Bv_25.38 //
Tisso ca Bhāradvājo ca ahesuṃ aggasāvakā /
Sabbamitto upaṭṭhāko46 Kassapassa mahesino // Bv_25.39 //
Anulā ca Uruvelā ca ahesuṃ aggasāvikā /
bodhi tassa bhagavato nigrodho 'ti pavuccati // Bv_25.40 //
Sumaṅgalo Ghaṭikāro47 ca ahesuṃ agg'; upaṭṭhakā /
Vijitasenā48 ca Bhaddā ca ahesuṃ agg'; upaṭṭhikā // Bv_25.41 //
Uccattanena49 so buddho vīsatiratanam-uggato /
vijjulaṭṭhī50 va ākāse cando va gahapūrito // Bv_25.42 //
Vīsativassasahassāni āyu tassa mahesino /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_25.43 //

--------------------------------------------------------------------------
33 T titthaṃ
34 T uttariṃ vattam-, R uttarivataṃ
35 R -saretvā
36 R -vajjanto
37 BvA dukkaṭañ
38 T pakataṃ
39 R Kiki
40 BN vasate
41 BNBvA va
42 TBvA matā Dhanavatī nāma
43 T ajjhāvasi so
44 T Siricando
45 T vattacakko
46 BNT nām'upaṭṭhāko
47 S Ghaṭīkāro
48 N Vicita-,
49 RST uccatarena
50 BBvA -laṭṭhi

[page 095]
KASSAPABUDDHAVAṂSO 95

Dhammataḷākaṃ51 māpetvā52 sīlaṃ datvā vilepanaṃ /
dhammadussaṃ nivāsetvā dhammamālaṃ virājiya,53 // Bv_25.44 //
Dhammavimalam-ādāsaṃ ṭhapayitvā mahājane: /
keci nibbānaṃ patthentā passantu me alaṅkaraṃ // Bv_25.45 //
Sīlakañcukaṃ datvāna jhānakavacavammitaṃ54 /
dhammacammaṃ pārupitvā55 datvā sannāham-uttamaṃ, // Bv_25.46 //
Satiphalakaṃ datvāna tikhiṇañāṇakuntimaṃ56 /
dhammakhaggavaraṃ datvā sīlasaṃsaggamaddanaṃ,57 // Bv_25.47 //
Tevijjābhūsanaṃ58 datvā59 āvelaṃ caturo phale /
chaḷabhiññābharaṇaṃ datvā dhammapupphapilandhanaṃ, // Bv_25.48 //
Saddhammapaṇḍaraṃ60 chattaṃ60 datvā pāpanivāraṇaṃ /
māpetvā61 abhayaṃ61 pupphaṃ nibbuto so sasāvako // Bv_25.49 //
Eso hi sammāsambuddho appameyyo durāsado /
eso hi dhammaratano svākkhāto62 ehipassiko // Bv_25.50 //
Eso hi saṅgharatano suppaṭipanno63 anuttaro /
sabbaṃ samantarahitaṃ64 nanu rittā sabbasaṅkhāra // Bv_25.51 //
Mahākassapo jino65 satthā Setavyārāmamhi nibbuto /
tatth'; eva66 tassa66 jinathūpo yojan'; ubbedha-m-uggato ti // Bv_25.52 //
Kassapassa bhagavato vaṃso catuvīsatimo

--------------------------------------------------------------------------
51 R -talākaṃ
52 BNT māpayitvā
53 BNTBvA vibhajjiya
54 R -vammikaṃ (sic), T -cammikaṃ
55 R -petvā
56 BvA tikhiṇaṃ ṅāṇa-
57 T sīlasattuppamaddaṇaṃ, BvA sīlaṃ saṃ-
58 RT tevijjābhūsaṃ
59 BNRT datvāna
60 BNTBvA -paṇḍaracchattaṃ
61 BNBvA māpayitvābhayaṃ, T māpayitvā abhayaṃ
62 R svākhyāto
63 T supaṭi-
64 BN taman-
65 S jinavaro
66 BN tatth'ev'assa

[page 096]
96 Blank Page. [96]


--------------------------------------------------------------------------

[page 097]
97
XXVI -- GOTAMABUDDHAVAṂSO
Aham-1etarahi sambuddho1 Gotamo Sakyavaḍḍhano /2
padhānaṃ padahitvāna patto sambodhim-uttamaṃ // Bv_26.1 //
Brahmunā yācito santo dhammacakkaṃ pavattayiṃ /
aṭṭhārasannaṃ koṭīnaṃ paṭhamābhisamayo ahu // Bv_26.2 //
Tato parañca desente3 naradevasamāgame4 /
gaṇanāya na vattabbo dutiyābhisamayo ahu // Bv_26.3 //
Idh'; evāham-etarahi ovadiṃ5 mama5 atrajaṃ, /
gaṇanāya na vattabbo tatiyābhisamayo ahu // Bv_26.4 //
Eko'; va6 sannipāto me sāvakānaṃ mahesinaṃ /
aḍḍhateḷasasatānaṃ bhikkhūn'; āsi samāgamo // Bv_26.5 //
Virocamāno vimalo bhikkhusaṅghassa majjhato7 /
dadāmi patthitaṃ sabbaṃ maṇī va sabbakāmado // Bv_26.6 //
Phalam-ākaṅkhamānānaṃ8 bhavacchandajahesinaṃ /
catusaccaṃ pakāsesiṃ9 anukampāya pāṇinaṃ // Bv_26.7 //
Dasavīsasahassānaṃ dhammābhisamayo ahu /
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_26.8 //
Vitthārikaṃ bāhujaññaṃ10 iddhaṃ phītaṃ suphullitaṃ /
idha mayhaṃ Sakyamunino sāsanaṃ suvisodhitaṃ // Bv_26.9 //
Anāsavā vītarāgā santacittā samāhitā /
bhikkhū nekasatā sabbe parivārenti maṃ sadā // Bv_26.10 //
Idāni ye etarahi jahanti mānusaṃ bhavaṃ /
appattamānasā sekhā11 te bhikkhū viññugarahitā // Bv_26.11 //
Ariy'; añjasaṃ12 thomayantā12 sadā dhammaratā janā /
bujjhissanti satimanto13 saṃsārasaritā14 narā14 // Bv_26.12 //
Nagaraṃ Kapilavatthu me rājā Suddhodano pitā /
mayhaṃ janettikā mātā Māyādevī 'ti vuccati // Bv_26.13 //

--------------------------------------------------------------------------
1 S ahaṃ etarahi buddho, R aham-etarahi buddho
2 BvA 292 Sakyapuṅgavo ti pi pāṭho
3 RS desento
4 BvA naramarūnaṃ samāgame
5 BvA ovadissāmi
6 BNTBvA eko 'si
7 BNBvA majjhago
8 R ākaṅkhamānaṃ (w.r.)
9 BNBvA pakāsemi, RT pakāsesi
10 RT bahu-, S bahū-
11 T sekkhā
12 BN ariyañca saṃthomayantā
13 T jutimanto
14 BN saṃsārasaritaṃ gatā

[page 098]
98 BUDDHAVAṂSO

Ekūnatiṃsavassani agāraṃ ajjhahaṃ15 vasiṃ /15
Rammo16 Surammo Subhako16 tayo pāsāda-m-uttamā // Bv_26.14 //
Cattārīsasahassāni nāriyo samalaṅkatā /
Bhaddakaccā17 nāma nārī Rāhulo nāma atrajo // Bv_26.15 //
Nimitte caturo disvā assayānena nikkhamiṃ /
chabbassaṃ18 padhānacāraṃ acariṃ19 dukkaraṃ ahaṃ // Bv_26.16 //
Bārāṇasī20 Isipatane cakkaṃ21 pavattitaṃ mayā21 /
ahaṃ Gotamasambuddho saraṇaṃ22 sabbapāṇinaṃ // Bv_26.17 //
Kolito Upatisso ca dve bhikkhū aggasāvakā /
Ānando nām'; upaṭṭhāko santikāvacaro mama // Bv_26.18 //
Khemā Uppalavaṇṇā ca bhikkhunī aggasāvikā /
Citto ca Hatthāḷavako agg'; upaṭṭhāk'; upāsakā // Bv_26.19 //
Nandamātā ca Uttarā agg'; upaṭṭhik'; upāsikā23 /
ahaṃ assatthamūlamhi patto sambodhim-uttamaṃ // Bv_26.20 //
Byāmappabhā sadā mayhaṃ soḷasahattham-uggatā24 /
appaṃ vassasataṃ āyu idān'; etarahi25 vijjati // Bv_26.21 //
Tāvatā tiṭṭhamāno'; haṃ tāremi26 janataṃ bahuṃ /
ṭhapayitvāna dhamm'; ukkaṃ27 pacchimaṃ28 janabodhanaṃ // Bv_26.22 //
Aham pi29 na cirass'; eva saddhiṃ sāvakasaṅghato /
idh'; eva parinibbissaṃ aggīvāhārasaṅkhayā; // Bv_26.23 //
Tāni ca atulatejāni imāni ca dasa balāni30 /
ayañca31 guṇavaradeho32 dvattiṃsalakkhaṇācito // Bv_26.24 //
Dasadisā pabhāsetvā sataraṃsīva chappabhā /
sabbā34 samantarahessanti34 nanu rittā sabbasaṅkhārā 'ti // Bv_26.25 //
Gotamassa bhagavato vaṃso pañcavīsatimo

--------------------------------------------------------------------------
15 T ajjhāvasi'haṃ; line differs in BvA
16 R Rāmo Surāmo Subhato, T Sucando Kokanudo Koñco
17 S -kaccānā, BN -kañcanā, TBvA Yasodharā
18 T chavassaṃ
19 R acari
20 BNBvA Bārāṇasiyaṃ
21 T jino cakkaṃ pavattayiṃ, BvA jinacakkaṃ pavattitaṃ
22 BvA saraṇo
23 BT agg'upaṭṭhāk'upāsikā
24 RST -uggato
25 T mam'etarahi
26 T tāresiṃ
27 RST dhammokkaṃ
28 R pacchima-
29 S hi
30 T yasabalāni iddhiyo
31 T ahaṃ
32 BNT guṇadhāraṇo deho
33 BNT dvattiṃsavaralakkhaṇavicitto
34 BN sabbaṃ tamantarahissanti

[page 099]
Blank Page. [99] 99


--------------------------------------------------------------------------

[page 100]
100
XXVII -- PAKIṆṆAKAKATHĀ
Aparimeyye1 ito1 kappe caturo āsuṃ vināyakā /
Taṇhaṅkaro Medhaṅkaro atho pi Saraṇaṅkaro /
Dīpaṅkaro ca sambuddho ekakappamhi te jinā // Bv_27.1 //
Dīpaṅkarassa aparena Koṇḍañño2 nāma nāyako /
eko va ekakappamhi tāresi janataṃ bahuṃ // Bv_27.2 //
Dīpaṅkarassa bhagavato Koṇḍaññassa ca satthuno /
etesaṃ antarā kappā gaṇanāto asaṅkhiyā3 // Bv_27.3 //
Koṇḍaññassa aparena Maṅgalo nāma nāyako /
tesam-pi antarā kappā gaṇanāto asaṅkhiyā3 // Bv_27.4 //
Maṅgalo ca Sumano ca Revato Sobhito muni /
te pi buddhā ekakappe cakkhumanto pabhaṅkarā // Bv_27.5 //
Sobhitassa aparena Anomadassī mahāyaso4 /
tesam-pi antarā kappā gaṇanāto asaṅkhiyā3 // Bv_27.6 //
Anomadassī Padumo Nārado cāpi nāyako /
te pi buddhā ekakappe tam'; antakārakā5 munī // Bv_27.7 //
Nāradassa aparena Padumuttaro nāma nāyako /
ekakappamhi uppanno tāresi janataṃ bahuṃ // Bv_27.8 //
Nāradassa bhagavato Padumuttarassa satthuno /
tesam-pi antarā kappā gaṇanāto asaṅkhiyā3 // Bv_27.9 //
Kappasatasahassamhi eko āsi mahāmuni /
Padumuttaro lokavidū āhutīnaṃ paṭiggaho // Bv_27.10 //
Tiṃsakappasasahassamhi duve āsuṃ6 vināyakā6 /
Sumedho ca Sujāto ca oraso7 Padumuttarā8 // Bv_27.11 //
Aṭṭhārase9 kappasate tayo āsuṃ vināyakā /
Piyadassī Atthadassī Dhammadassī ca nāyakā // Bv_27.12 //
Oraso7 ca Sujātassa sambuddhā dvipad'; uttamā /
ekakappamhi sambuddhā10 loke appaṭipuggalā // Bv_27.13 //
Catunavute11 ito11 kappe eko āsi mahāmuni /
Siddhattho so lokavidū sallakatto12 anuttaro // Bv_27.14 //

--------------------------------------------------------------------------
1 BN aparimeyy'ito
2 R Koṇḍaññassa (w.r.)
3 T asaṅkheyyā
4 T mahāmuni
5 T tamantakaraṇā
6 RT āsiṃsu nāyakā
7 BNT orato
8 RT Padumuttaro
9 R adds ito
10 BN te buddhā
11 BN catunnavut'ito
12 R sallagatto, T sallakkhato

[page 101]
PAKIṆṆAKAKATHĀ 101

Dvenavute ito kappe duve āsuṃ6 vināyakā /6
Tisso Phusso ca sambuddhā asamā appaṭipuggalā // Bv_27.15 //
Ekanavute13 ito13 kappe Vipassī nāma nāyako /
so pi buddho kāruṇiko satte mocesi bandhanā // Bv_27.16 //
Ekatiṃse14 ito kappe duve āsuṃ6 vināyakā6 /
Sikhī ca Vessabhū c'; eva asamā appaṭipuggalā // Bv_27.17 //
Imamhi Bhaddake kappe tayo āsuṃ6 vināyakā6 /
Kakusandho15 Koṇāgamano Kassapo cāpi nāyako // Bv_27.18 //
Aham-etarahi sambuddho Metteyyo cāpi hessati /
ete p'; ime pañca buddhā dhīrā lokānukampakā // Bv_27.19 //
Etesaṃ dhammarājūnaṃ aññesaṃ nekakoṭinaṃ /
ācikkhitvāna taṃ maggaṃ nibbutā16 te sasāvakā16 ti // Bv_27.20 //
Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ

--------------------------------------------------------------------------
13 BN ekanavut'ito
14 T ekattiṃse
15 T Kukkusandho
16 T nibbuto so sasāvako

[page 102]
102 XXVIII -- DHĀTUBHĀJANIYAKATHĀ

Mahāgotamo jinavaro Kusinārāmamhi1 nibbuto /
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_28.1 //
Eko Ajātasattussa2 eko Vesāliyā pure /
eko Kapilavatthumhi3 eko ca Allakappake, // Bv_28.2 //
Eko ca Rāmagāmamhi eko ca Veṭhadīpake4 /
eko Pāveyyake Malle eko ca Kusinārake // Bv_28.3 //
Kumbhassa5 thūpaṃ kāresi brāhmaṇo Doṇasavhayo /
Aṅgārathūpaṃ kāresuṃ Moriyā tuṭṭhamānasā // Bv_28.4 //
Aṭṭha sārīrikā thūpā navamo Kumbhacetiyo6 /
Aṅgārathūpo dasamo tadā yeva patiṭṭhito7 // Bv_28.5 //
Ekā dāṭhā Tidasapure ekā Nāgapure ahu /
ekā Gandhāravisaye ekā8 Kāliṅgarājino8 // Bv_28.6 //
Cattāḷīsasamā dantā kesā lomā ca sabbaso /
devā hariṃsu ek'; ekaṃ cakkavāḷaparamparā // Bv_28.7 //
Vajirāyaṃ9 bhagavato patto daṇḍañca10 cīvaraṃ /
nivāsanaṃ Kusaghare paccattharaṇaṃ Kapilavhaye11 // Bv_28.8 //
Pāṭaliputtanagare12 karakaṃ13 kāyabandhanaṃ /
Campāyaṃ14 udakasāṭikā14 uṇṇalomañca Kosale, // Bv_28.9 //
Kāsāvañca15 brahmaloke15 veṭhanaṃ Tidase pure /
Pāsāṇake padaṃ seṭṭhaṃ yañcāpi16 accutippadaṃ16 /
nisīdanaṃ Avantipure17 Raṭṭhe18 attharaṇaṃ tadā // Bv_28.10 //
Araṇī ca Mithilāyaṃ Videhe19 parissāvanaṃ /
vāsisūcigharañcāpi Indapatte20 pure tadā // Bv_28.11 //
Parikkhāram-21avasesaṃ21 janapade Aparantake /
paribhuttañca22 muninā akaṃsu23 manujā tadā // Bv_28.12 //
Dhātuvitthārikaṃ āsi Gotamassa mahesino /
pāṇīnam-anukampāya āhu24 porāṇikā tadā ti // Bv_28.13 //
Dhātubhājaniyakathā niṭṭhitā
Buddhavaṃso niṭṭhito

--------------------------------------------------------------------------
1 BNT Kusināramhi
2 R -sathussa
3 BNR -vatthusmiṃ
4 T Veṭṭhadīpake
5 T tumbassa
6 T tumba-
7 Additional verses given in footnotes in RS but incorporated
in the text in BN:
      1 Uṇhīsaṃ caturo * dāṭhā akkhakā {cross} dve ca dhātuyo.
asambhinnā imā satta sesā bhinnā va dhātuyo.
      2 Mahantā muggamattā ca majjhimā bhinnataṇḍulā
khuddakā sāsapamattā {dblcross} nānāvaṇṇā ca dhātuyo.
      3 Mahantā suvaṇṇavaṇṇā ca muttavaṇṇā ca majjhimā
khuddakā makulavaṇṇā ca soḷasadoṇamattikā.//
      4 Mahantā pañca nāḷiyo nāḷiyo pañca majjhimā
khuddakā ca cha {pi} nāḷī ca {pi} etā sabbā pi dhātuyo
      5 Uṇhīsaṃ Sīhaḷe dīpe Brahmaloke ca vāmakaṃ
Sīhaḷe dakkhiṃ'akkhañca sabbā p'etā patiṭṭhitā.
[* BN catasso; {cross} R akkhagā; {dblcross} R sā sapamattā; S muttā vaṇṇā;
// S -doṇi-; {pi} cha nāḷī c'eva']
8 BN ekā Kāliṅga-, This has now been changed in the gāthā used in
worship to: ekā ca puna Sīhale.
9 S Madhurāyaṃ
10 T daṇḍo ca
11 T Silavhaye
12 BN -puttapuramhi
13 BN karaṇaṃ (sic)
14 BN Campāyudakasāṭiyaṃ, T -sāṭakā
15 BN kāsāvaṃ brahmaloke ca, T kāsāvakaṃ brahmaloke
16 R -accutipadaṃ, T yathāpi Kacchataṃ puraṃ, BN omit this line.
17 BNT Avantīsu
18 T Devaraṭṭhe
19 R Vedehi
20 R Indaraṭṭhe, BN Indapattha-
21 BNT -rā -sā
22 BNRT -bhuttāni
23 T mahessanti
24 BNRT ahu.pa
103