Apadana
Based on the ed. by Mary E. Lilley: The Apadāna of the Khuddaka Nikāya,
Parts I and II, London : The Pali Text Society 1925 / 1927.


Input by the Dhammakaya Foundation, Thailand, 1989-1996
[GRETIL-Version vom 4.9.2014]



NOTICE
This file is (C) Copyright the Pali Text Society and the Dhammakaya Foundation, 2015.
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.

These files are provided by courtesy of the Pali Text Society for
scholarly purposes only.
In principle they represent a digital edition (without revision or
correction) of the printed editions of the complete set of Pali
canonical texts published by the PTS. While they have been subject to a
process of checking, it should not be assumed that there is no
divergence from the printed editions and it is strongly recommended that
they are checked against the printed editions before quoting.



PLAIN TEXT VERSION
(In order to fascilitate word search, all annotations have been remove,
and the line breaks of the printed edition have been converted into floating text.)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









STRUCTURE OF REFERENCES:
ApBud_nn = Buddha-Apadāna_verse
ApPac_nn = Paccekabuddha-Apadāna_verse
ApTha_nn,nn.nn = Thera-Apadāna_Vagga,Apadāna.verse
ApThi_nn,nn.nn = Therī-Apadāna_Vagga,Apadāna.verse




[page 001]
1
APADĀNA
Khuddaka-Nikāya, Sutta-Piṭaka
I.
[BUDDHAVAGGO PAṬHAMO]
BUDDHĀPADĀNAṂ
Namo tassa bhagavato arahato sammāsambuddhassa.
Atha Buddhāpadānāni suṇātha suddhamānasā /
tiṃsapāramīsampuṇṇā dhammarājā asaṅkhiyā. // ApBud_1 //
Sambodhiṃ Buddhaseṭṭhānaṃ sasaṅghe lokanāyake /
dasaṅgulī namassitvā sirasā abhivādayiṃ. // ApBud_2 //
Yāvatā Buddhakhettesu ratanā vijjanti {'saṅkhiyā} /
ākāsaṭṭhā ca bhūmaṭṭhā manasā sabbam āhare. // ApBud_3 //
Tattha rūpiyabhūmiyaṃ pāsādaṃ māpaye ahaṃ /
'nekabhūmiṃ ratanamayaṃ ubbiddhaṃ nabham uggataṃ. // ApBud_4 //
Vicittathambhaṃ sukataṃ suvibhattaṃ mahārahaṃ /
kanakāmayasaṅghātaṃ toraṇacchattamaṇḍitaṃ. // ApBud_5 //
Paṭhamā veluriyā bhūmi vimalabbhasamā subhā /
naḷinājalajākiṇṇā varakañcanabhūmiyā. // ApBud_6 //
Pavāḷaṃ sapavāḷavaṇṇā kāci-lohitakāsubhā /
indagopakavaṇṇābhā bhūmi obhāsati disā. // ApBud_7 //
Suvibhattā gharamukhā niyyuhā sīhapañjarā /
caturo vedikā jālā gandhaveḷā manoramā. // ApBud_8 //
Nīlā pītā lohitakā odātā suddhakāḷakā /
kūṭāgāravarūpetā sattaratanavibhūsitā. // ApBud_9 //


[page 002]
2 Apadāna
Olokamayā padumā vāḷāvihaṅgasobhitā /
nakkhattatārakākiṇṇā candasuriyehi maṇḍitā. // ApBud_10 //
Hemajālena sañchannā soṇṇakiṅkiṇikāyutā /
vātavegena kūjanti soṇṇamālā manoramā. // ApBud_11 //
Mañjeṭṭhakaṃ lohitakaṃ pītakaṃ haripañjaraṃ /
nānāraṅgehi sampītaṃ ussitaddhajamālinī. // ApBud_12 //
Nānābahū 'nekasatā phalakā rajatāmayā /
maṇimayā lohitaṅkā masāragallamayā tathā. // ApBud_13 //
Nānāsayanavicittā saṇhākāsikasanthatā /
kambalā dukulā cīnā paṭṭuṇṇā paṇḍupāvurā /
vividhattharaṇaṃ sabbaṃ manasā paññapem'; ahaṃ. // ApBud_14 //
Tāsu tāsveva bhūmisu ratanakūṭalaṅkataṃ /
maṇiverocanā ukkā dhārayantā sutiṭṭhare. // ApBud_15 //
Sobhanti esikā thambhā subhā kañcanatoraṇā /
jambonadā sāramayā atho rajatamayā pi ca. // ApBud_16 //
'Nekāsandhīsu vibhattā kavāṭaggaḷacittitā /
ubhato puṇṇaghatā 'neke padumuppalasaṃyutā. // ApBud_17 //
Atīte sabba-Buddhe ca sasaṅghe lokanāyake /
pakatīvaṇṇarūpena nimminitvā sasāvake. // ApBud_18 //
Tena dvārena pavisitvā sabbe Buddhā sasāvakā /
sabbasovaṇṇaye pīṭhe nisinnā ariyamaṇḍalā. // ApBud_19 //
Ye ca etarahi atthi Buddhā loke anuttarā /
*atītā vattamānā ca bhavanaṃ sabbe samāruhuṃ.* // ApBud_20 //
Paccekabuddhe 'nekasate sayambhū aparājite /
atīte vattamāne ca bhavanaṃ sabbe samāhariṃ. // ApBud_21 //
Kapparukkhā bahū atthi ye dibbā ye ca mānusā /
sabbaṃ dussaṃ samāhantvā acchādemi ticīvaraṃ. // ApBud_22 //
Khajjaṃ bhojjaṃ sāyaniyaṃ sampannaṃ pānabhojanaṃ /
maṇimaye subhe patte sampūretvā adās'; ahaṃ // ApBud_23 //
Dibbavatthā samāhutvā maṭṭhacīvarasaṃyutā /
madhurā sakkharā ceva telā ca madhuphānitā /
tappitā paramannena sabbe te ariyamaṇḍalā. // ApBud_24 //


[page 003]
Buddhāpadānaṃ 3
*Ratanagabbhaṃ* pavisitvā kesarī va guhāsayā /
mahārahamhi sayane sīhaseyyam akappayuṃ. // ApBud_25 //
Sampajānā samuṭṭhāya sayane pallaṅkam ābhujuṃ /
gocaraṃ sabbabuddhānaṃ jhānaratisamappitā. // ApBud_26 //
Aññe dhammāni desenti aññe *kīḷanti iddhiyā /
aññe abhiññā appenti abhiññā*-vasibhāvitā /
vikubbanā vikubbanti aññe 'nekasatasahassiyo. // ApBud_27 //
Buddhā *pi* buddhe pucchanti visayaṃ sabbaññum ālayaṃ /
gambhīraṃ nipuṇaṃ ṭhānaṃ paññāya vinibujjhare. // ApBud_28 //
Sāvakā buddhe pucchanti buddhā pucchanti sāvake /
aññamaññañ ca pucchanti añña*maññaṃ byākaronti te.* // ApBud_29 //
Buddhā paccekabuddhā ca sāvakā paricārakā /
evaṃ ratīsu rammānā pāsāde 'bhiramanti te. // ApBud_30 //
Suvaṇṇajālābhi saṃyuttaṃ rajatajālamaṇīhi ca /
muttajālaparikkhittaṃ chattaṃ dhārentu matthake. // ApBud_31 //
Bhavantu celavitānā soṇṇatārakacittitā /
vicittā malyavitatā sabbe dhārentu matthake. // ApBud_32 //
Vitatā malyadāmehi gandhadāmehi sobhitā /
dussadāmehi parikiṇṇā ratanadāmavibhūsitā. // ApBud_33 //
Pupphābhikiṇṇā sucittā surabhigandhadhūpitā /
gandhapañcaṅgulaṅkitā hemacchadanachāditā. // ApBud_34 //
Catuddisā pokkharañño padumuppalasanthatā /
sovaṇṇarūpe khāyantu padumareṇurajuggatā. // ApBud_35 //
Pupphantu pādapā sabbe pāsādassa samantato /
sayañ ca pupphā muñcitvā gandhā bhavanam okiruṃ. // ApBud_36 //
Sikhino tattha naccantu divyā haṃsā pakūjare /
karavīkā ca gāyantu dijasaṅghā samantato. // ApBud_37 //
Bheriyo sabbā vajjantu vīṇā sabbā ravantu tā /
sabbā saṅgītī vattantu pāsādassa sāmantato. // ApBud_38 //


[page 004]
4 Apadāna
Yāvatā buddhakhettamhi cakkavāle ca-m-uppari /
mahantā jotisampannā acchiddā ratanāmayā // ApBud_39 //
Tiṭṭhantu soṇṇapallaṅkā; dīparukkhā jalantu te /
bhavantu ekapajjotā dasasahassī paramparā. // ApBud_40 //
Gaṇikā lāsikā c'; eva naccantu accharāgaṇā /
nānāraṅgā padissantu pāsādassa samantato. // ApBud_41 //
Dumagge pabbatagge vā Sinerugirimuddhane /
ussāpemi dhajaṃ sabbaṃ vicittaṃ pañcavaṇṇikaṃ. // ApBud_42 //
Nārā nāgā ca gandhabbā sabbe devā upentu te /
namassantā pañjalikā pāsādaṃ parivārayuṃ. // ApBud_43 //
Yaṃ kiñci kusalaṃ kammaṃ kattabbaṃ kiriyaṃ mama /
kāyena vācā manasā tidase sukataṃ kataṃ. // ApBud_44 //
Ye sattā saññino atthi ye ca sattā asaññino /
kataṃ puññaphalaṃ mayhaṃ sabbe bhāgī bhavantu te. // ApBud_45 //
Yesaṃ kataṃ suviditaṃ dinnaṃ puññaphalaṃ mayā /
ye ca tattha na jānanti devā gantvā nivedayuṃ. // ApBud_46 //
Sabbe lokamhi ye sattā jīvantāhārahetukā /
manuññaṃ bhojanaṃ sabbaṃ labhantu mama cetasā. // ApBud_47 //
Manasā dānaṃ mayā dinnaṃ manasā pasādam āvahiṃ /
pūjitā sabba-Sambuddhā paccekā jinasāvakā. // ApBud_48 //
Tena kammena sukatena cetanā paṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agañch'; ahaṃ. // ApBud_49 //
Duve bhave pajānāmi devatte atha mānuse /
aññaṃ gatiṃ na jānāmi manasā patthanāphalaṃ. // ApBud_50 //
Devānaṃ adhiko homi bhavāmi manujādhipo /
rūpalakkhaṇasampanno paññāya asamo bhave. // ApBud_51 //
Bhojanaṃ vividhaṃ seṭṭhaṃ ratanañ ca anappakaṃ /
nānāvidhāni vatthāni nabhā khippam upenti maṃ. // ApBud_52 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi dibbā bhakkhā upenti maṃ. // ApBud_53 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi ratanā sabbe upenti me. // ApBud_54 //


[page 005]
Buddhāpadānaṃ 5
Puthavyā pabbate c'; eva ākāse udake vane /
Yaṃyaṃ hatthaṃ pasāremi sabbe gandhā upenti me. // ApBud_55 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi sabbe yānā upenti me. // ApBud_56 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi sabbe mālā upenti me. // ApBud_57 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi alaṅkārā upenti me. // ApBud_58 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi sabbā kaññā upenti me. // ApBud_59 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi upenti madhusakkharā. // ApBud_60 //
Puthavyā pabbate c'; eva ākāse udake vane /
yaṃyaṃ hatthaṃ pasāremi sabbe khajjā upenti maṃ. // ApBud_61 //
*Adhane addhikajane yācake ca pathāvino* /
yam me kataṃ dānavaraṃ sambodhivarapattiyā. // ApBud_62 //
Nādento pabbataṃ selaṃ gajjento bahalaṃ giriṃ /
sadevalokaṃ hāsento buddho loke bhavām'; ahaṃ. // ApBud_63 //
Disā dasavidhā loke yāyato n'; atthi antakaṃ /
tasmiñ ca disābhāgamhi buddhakhettā asaṅkhiyā. // ApBud_64 //
Pabhāpakittitā mayhaṃ yamakā raṃsivāhanā /
etth'; antare raṃsijālaṃ āloko vipulo bhave. // ApBud_65 //
Ettake lokadhātumhi sabbe passantu maṃ janā /
sabbe ca sumanā hontu sabbe mam anuvattare. // ApBud_66 //
Visiṭṭhamadhunādena amataṃ bherim āhane /
etth'; antare janā sabbe suṇantu madhuraṃ giraṃ. // ApBud_67 //
Dhammameghena vassante sabbe hontu anāsavā /
ye 'ttha pacchimakā sattā sotāpannā bhavantu te. // ApBud_68 //
Datvā dātabbakaṃ dānaṃ sīlaṃ pūretv'; asesato /
nekkhamme pāramiṃ patvā patto sambodhim uttamaṃ. // ApBud_69 //


[page 006]
6 Apadāna
Paṇḍite paripucchitvā katvā viriyam uttamaṃ /
khantiyā pāramiṃ gantvā patto sambodhim uttamaṃ. // ApBud_70 //
Katvā saccam adhiṭṭhānaṃ pūretvā saccapāramiṃ /
mettāya pāramiṃ gantvā patto sambodhim uttamaṃ. // ApBud_71 //
Lābhālābhe sukhe dukkhe sammāne ca vimānane /
sabbattha samako hutvā patto sambodhim uttamaṃ. // ApBud_72 //
Kosajjaṃ bhayato disvā viriyañ cāpi khemato /
āraddhavīriyā hotha esā Buddhānusāsanī. // ApBud_73 //
Vivādaṃ bhayato disvā avivādaṃ ca khemato /
samaggā sakhilā hotha esā Buddhānusāsanī. // ApBud_74 //
Pamādaṃ bhayato disvā appamādañ ca khemato /
bhāveth'; aṭṭhaṅgikaṃ maggaṃ esā Buddhānusāsanī. // ApBud_75 //
Samāgatā bahū Buddhā arahanto ca sabbaso /
Sambuddhe arahante ca vandamānā namassatha. // ApBud_76 //
Evaṃ acintiyā Buddhā Buddhadhammā acintiyā /
acintiyesu pasannānaṃ vipāko hoti acintiyo ti. // ApBud_77 //
Itthaṃ sudaṃ Bhagavā attano buddhacaritaṃ sambhāvayamāno Buddhānaṃ 'padāniyaṃ nāma dhammapariyāyaṃ abhāsitthā ti.
Buddhāpadānaṃ samattaṃ.



______________________________________________________________________________



[page 007]
7
II.
PACCEKABUDDHĀPADĀNAṂ
Atha paccekabuddhāpadānaṃ suṇātha.
Tathāgataṃ Jetavane vasantaṃ apucchi Vedehamuni nataṅgo: /
‘Paccekabuddhā kira nāma honti bhavanti te hetuhi kehi dhīrā?'; // ApPac_1 //
Tadāha sabbaññuvaro mahesi Ānandabhaddaṃ madhurassarena: /
Ye sabbabuddhesu katādhikārā aladdhamokkhā Jinasāsanesu. // ApPac_2 //
Ten'; eva saṃvegamukhena dhīrā vināpi buddhehi sutikkhapaññā /
ārammaṇenāpi parittakena paccekabodhiṃ anupāpuṇanti. // ApPac_3 //
Sabbamhi *lokamhi mamaṃ ṭha*petvā paccekabuddhehi samo 'va n'; atthi. /
Tesaṃ imaṃ vaṇṇapadesamattaṃ vakkhām'; ahaṃ sādhu mahāmunīnaṃ. // ApPac_4 //
Sayaṃ eva buddhānaṃ mahāisīnaṃ sādhūni vākyāni madhuñ ca khuddaṃ /
anuttaraṃ bhesajaṃ patthayantā suṇotha sabbe supasannacittā. // ApPac_5 //
*Paccekabuddhānaṃ samāga*tānaṃ paramparavyākaraṇāni yāni /
ādīnavo yañ ca virāgavatthuṃ yathā ca bodhiṃ anupāpuṇiṃsu. // ApPac_6 //


[page 008]
8 Apadāna
Saṃrāgavatthūsu virāgasaññī rattamhi lokamhi virattacittā /
hitvā papañcaṃ jitaphanditāni tatth'; eva bodhiṃ anupāpuṇiṃsu. // ApPac_7 //
Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññataram pi tesaṃ /
mettena cittena hitānukampī eko care khaggavisānakappo. // ApPac_8 //
*Sabbesu bhūtesu nidhāya daṇḍaṃ aviheṭhayaṃ aññataraṃ pi tesaṃ /
na puttam iccheyya kuto sahāyaṃ eko care khaggavisāṇakappo. // ApPac_9 //
Saṃsaggajātassa bhavanti snehā snehanvayaṃ dukkhaṃ idaṃ pahoti /
ādīnavaṃ snehajaṃ pekkhamāno eko care khaggavisāṇakappo. // ApPac_10 //
Mitte suhajje anukampamāno hāpeti atthaṃ paṭibandhacitto /
etaṃ bhayaṃ santhave pekkhamāno eko care khaggavisāṇakappo. // ApPac_11 //
Vaṃso visālo va yathā visatto puttesu dāresu ca yā apekkhā /
vaṃsakkaḷīro va asajjamāno eko care khaggavisāṇakappo. // ApPac_12 //
Migo araññamhi yathā abandho yenicchakaṃ gacchati gocarāya /
viññu naro seritaṃ pekkhamāno eko care khaggavisāṇakappo. // ApPac_13 //
Āmantaṇā hoti sahāyamajjhe vāse ṭhāne gamane cārikāya /
anabhijjhitaṃ seritaṃ pekkhamāno eko care khaggavisāṇakappo. // ApPac_14 //
Khiḍḍā ratī hoti sahāyamajjhe puttesu pemaṃ vipulañ ca hoti /
piyavippayogaṃ vijigucchamāno eko care khaggavisāṇakappo. // ApPac_15 //

[page 009]
Paccekabuddhāpadānaṃ 9

Catuddiso appaṭigho ca hoti santussamāno itarītarena /
parissayānaṃ sahitā achambhī eko care khaggavisāṇakappo. // ApPac_16 //
Dussaṅgahā pabbajitā pi eke atho gahaṭṭhā gharam āvasantā /
apposukko paraputtesu hutvā eko care khaggavisāṇakappo. // ApPac_17 //
Oropayitvā gihibyañjanāni sañchinnapatto yathā koviḷāro /
chetvāna vīro gihibandhanāni eko care khaggavisāṇakappo. // ApPac_18 //
Sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāri dhīraṃ /
abhibhūya sabbāni parissayāni careyya ten'; attamano satīmā. // ApPac_19 //
No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāri dhīraṃ /
rājā 'va raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññe va nāgo. // ApPac_20 //
addhā pasaṃsāma sahāyasampadaṃ seṭṭhā samā sevitabbā sahāyā /
ete aladdhā anavajjabhojī eko care khaggavisāṇakappo. // ApPac_21 //
Disvā suvaṇṇassa pabhassarāni kammāraputtena suniṭṭhitāni /
saṅghaṭṭamānāni duve bhujasmiṃ eko care khaggavisāṇakappo. // ApPac_22 //
Evaṃ dutiyena sahā mam'; assa vācābhilāpo abhisajjanā vā /
etaṃ bhayaṃ āyatiṃ pekkhamāno eko care khaggavisāṇakappo. // ApPac_23 //


[page 010]
10 Apadāna
Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ /
ādīnavaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. // ApPac_24 //
Ītī ca gaṇḍo ca upaddavo ca rogo ca sallañ ca bhayañ ca m'; etaṃ /
etaṃ bhayaṃ kāmaguṇesu disvā eko care khaggavisāṇakappo. // ApPac_25 //
Sītañ ca uṇhañ ca khudaṃ pipāsaṃ vātātape daṃsasiriṃsape cā /
sabbāni p'; etāni abhibhavitvā eko care khaggavisāṇakappo. // ApPac_26 //
Nāgo va yūthāni vivajjayitvā sañjātakhandho padumī uḷāro /
yathābhirantaṃ viharaṃ araññe eko care khaggavisāṇakappo. // ApPac_27 //
Aṭṭhāna taṃ sāṅgaṇikāratassa yaṃ phassaye sāmayikaṃ vimuttiṃ /
Ādiccabandhussa vaco nisamma eko care khaggavisāṇakappo. // ApPac_28 //
Diṭṭhīvisūkāni upātivatto patto niyāmaṃ paṭiladdhamaggo /
uppannañāṇo 'mhi anaññaneyyo eko care khaggavisāṇakappo. // ApPac_29 //
Nillolupo nikkuho nippipāso nimmakkho niddhantakasāvamoho /
nirāsayo sabbaloke bhavitvā eko care khaggavisāṇakappo. // ApPac_30 //
Pāpaṃ sahāyaṃ parivajjayetha anatthadassiṃ visame niviṭṭhaṃ /
sayaṃ na seve pasutaṃ pamattaṃ eko care khaggavisāṇakappo. // ApPac_31 //
Bahussutaṃ dhammadharaṃ bhajetha mittaṃ uḷāraṃ paṭibhānavantaṃ /
aññāya atthāni vineyya kaṅkhaṃ eko care khaggavisāṇakappo. // ApPac_32 //


[page 011]
Paccekabuddhāpadānaṃ 11
Khiḍḍaṃ ratiṃ kāmasukhañ ca loke analaṅkaritvā anapekkhamāno /
vibhūsanaṭṭhānā virato saccavādī eko care khaggavisāṇakappo. // ApPac_33 //
Puttañ ca dāraṃ pitarañ ca mātaraṃ dhanāni dhaññāni ca bandhavāni ca /
hitvāna kāmāni yathodhikāni eko care khaggavisāṇakappo. // ApPac_34 //
Saṅgo eso parittaṃ ettha sokhyaṃ app'; assādo dukkhaṃ ev'; ettha bhiyyo /
kaṇḍo eso iti ñatvā matīmā eko care khaggavisāṇakappo. // ApPac_35 //
Sandālayitvāna saṃyojanāni jālaṃ pahitvā salil'; ambucārī /
aggīva daḍḍham anivattamāno eko care khaggavisāṇakappo. // ApPac_36 //
Okkhittacakkhū na ca pādalolo guttindriyo rakkhitamānasāno /
anavassuto appariḍayhamāno eko care khaggavisāṇakappo. // ApPac_37 //
Ohārayitvā gihibyañjanāni sañchinnapatto yathā pāricchatto /
kāsāyavattho abhinikkhamitvā eko care khaggavisāṇakappo. // ApPac_38 //
Rasesu gedhaṃ akaraṃ alolo anaññaposī sapadānacārī /
kule kule appaṭibaddhacitto eko care khaggavisāṇakappo. // ApPac_39 //
Pahāya pañcāvaraṇāni cetaso upakkilese byapanujja sabbe /
anissito chetvā snehapadosaṃ eko care khaggavisāṇakappo. // ApPac_40 //


[page 012]
12 Apadāna
Vipiṭṭhikatvāna sukhaṃ dukkhañ ca pubbe va somanassaṃ domanassaṃ /
laddhān'; upekkhaṃ samathaṃ visuddhaṃ eko care khaggavisāṇakappo. // ApPac_41 //
Āraddhaviriyo paramatthapattiyā alīnacitto akusītavutti /
daḷhanikkamo thāmabalūpapanno eko care khaggavisāṇakappo. // ApPac_42 //
Paṭisallānajhānaṃ ariñcamāno dhammesu niccaṃ anudhammacārī /
ādīnavaṃ sammasitā bhavesu eko care khaggavisāṇakappo. // ApPac_43 //
Taṇhakkhayaṃ patthayaṃ appamatto anelamūgo sutavā satīmā /
saṅkhātadhammo niyato padhānavā eko care khaggavisāṇakappo. // ApPac_44 //
Sīho va saddesu asantasanto vāto va jālamhi asajjamāno /
padumaṃ va toyena alimpamāno eko care khaggavisāṇakappo. // ApPac_45 //
Sīho yathā dāṭhabalī pasayha rājā migānaṃ abhibhuyyacārī /
sevetha pantāni senāsanāni eko care khaggavisāṇakappo. // ApPac_46 //
Mettam upekkhaṃ karuṇaṃ vimuttiṃ āsevamāno muditañ ca kāle /
sabbena lokena avirujjhamāno eko care khaggavisāṇakappo. // ApPac_47 //
Rāgañ ca dosañ ca pahāya mohaṃ sandālayitvāna saṃyojanāni /
asantasaṃ jīvitasaṅkhayamhi eko care khaggavisāṇakappo. // ApPac_48 //


[page 013]
Paccekabuddhāpadānaṃ 13
Bhajanti sevanti ca kāraṇatthā nikkāraṇā dullabhā ajja mittā /
attaṭṭhapaññā asucī manussā eko care khaggavisānakappo.* // ApPac_49 //
Visuddhasīlā suvisuddhapaññā samāhitā jāgariyānuyuttā /
vipassakā dhammavisesadassī maggaṅgabojjhaṅgagate vijaññā. // ApPac_50 //
Puññappaṇidhiñ ca tathānimittaṃ āsevayitvā Jinasāsanamhi /
ye sāvakattaṃ na vajanti dhīrā bhavanti paccekajinā sayambhū. // ApPac_51 //
Mahantadhammā bahudhammakāyā cittissarā sabbadukkhoghatiṇṇā /
udaggacittā paramatthadassī sīhopamā khaggavisāṇakappā. // ApPac_52 //
Santindriyā santamānā samādhī paccanta sattesu satippacārā /
dīpā parattha idha vijjalantā paccekabuddhā satataṃ hitā 'me. // ApPac_53 //
Pahīnasabbāvaraṇā janindā lokappadīpā ghanakañcanābhā /
nisaṃsayaṃ lokasudakkhiṇeyyā paccekabuddhā satataṃ hitā 'me. // ApPac_54 //
Paccekabuddhānaṃ subhāsitāni caranti lokamhi sadevakamhi /
sutvā tathā ye na karonti bālā bhamanti dukkhesu punappunan te. // ApPac_55 //
Paccekabuddhānaṃ subhāsitāni madhuṃ yathā khuddam iva ssavantaṃ /
sutvā tathā ye paṭipattiyuttā bhavanti te saccadasā sapaññā. // ApPac_56 //


[page 014]
14 Apadāna
Paccekabuddhehi Jinehi vuttā gāthā uḷārā abhinikkhamitvā /
tā Sakyasīhena naruttamena pakāsitā dhammavijānanatthaṃ. // ApPac_57 //
Lokānukampāya imāni tesaṃ paccekabuddhānaṃ vikubbitāni /
saṃvegasaṅgāmativaḍḍhanatthaṃ sayambhusīhena pakāsitāni ti // ApPac_58 //
Paccekabuddhāpadānaṃ samattaṃ dutiyaṃ.



______________________________________________________________________________



[page 015]
15
III.
THERĀPADĀNAṂ
Atha therāpadānaṃ sunātha:--

[1. Sāriputta.]
Himavantass'; avidūre Lambako nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_1,1.1 //
Uttānakūlā nadikā supatiṭṭhā manoramā /
sasuddhapuḷinākiṇṇā avidūre mam'; assamaṃ. // ApTha_1,1.2 //
Asakkharā apabbhārā sādu appaṭigandhikā /
sandati nadikā tattha sobhayantā mam'; assamaṃ. // ApTha_1,1.3 //
Kumbhīlā makarā c'; ettha suṃsumārā ca kacchapā /
sandati nadikā tattha sobhayantā mam'; assamaṃ. // ApTha_1,1.4 //
Pāṭhīnā pāvusā macchā jalajā muñjarohitā /
vagguḷā ca patāyanti sobhayantā mam'; assamaṃ. // ApTha_1,1.5 //
Ubho kūlesu nadiyā pupphino phalino dumā /
ubhato abhilambanti sobhayantā mam'; assamaṃ. // ApTha_1,1.6 //
Ambā kolakā tilakā pāṭalī sindhuvāritā /
dibbā gandhā sampavanti pupphitā mama assame. // ApTha_1,1.7 //
Campakā saḷalā nīpā nāgapunnāgaketakā /
dibbā gandhā sampavanti pupphitā mama assame. // ApTha_1,1.8 //
Atimuttā asokā ca bhaginimālā ca pupphitā /
aṅkolā bimbijālā ca pupphitā mama assame. // ApTha_1,1.9 //


[page 016]
16 Therāpadāna
Ketakā kandalī c'; eva kebukā tiṇasūlikā /
dibbā gandhā sampavanti sobhayantā mam'; assamaṃ. // ApTha_1,1.10 //
Kaṇṇikārā kaṇikā ca asanā añjanī bahū /
dibbā gandhā sampavanti sobhamānā mam'; assamaṃ. // ApTha_1,1.11 //
Punnāgā giripunnāgā koviḷārā ca pupphitā /
dibbā gandhā sampavanti sobhayantā mam'; assamaṃ. // ApTha_1,1.12 //
Uddālakā ca kuṭajā kadambā vakuḷā bahū /
dibbā gandhā sampavanti sobhayantā mam'; assamaṃ. // ApTha_1,1.13 //
Āḷakā isimuggā ca kadalī mātuluṅgiyo /
gandhodakena saṃvaddhā phalāni dhārayanti te. // ApTha_1,1.14 //
Aññe pupphanti padumā aññe jāyanti kesarī /
aññe opupphā padumā taḷāke pupphitā tadā. // ApTha_1,1.15 //
Gabbhaṃ gaṇhanti padumā niddhāvanti muḷāliyo /
siṅghāṭipattamākiṇṇā sobhayanti taḷākaṃ tadā. // ApTha_1,1.16 //
Nayitā ambagandhī ca utūḷhi bandhujīvakā /
dibbā gandhā sampavanti taḷāke pupphitā tadā. // ApTha_1,1.17 //
Pāṭhīnā pāvusā macchā valajā muñjarohitā /
saṅkulā maggurā c'; eva vasanti taḷāke tadā. // ApTha_1,1.18 //
Kumbhīlā suṃsumārā ca tantiggāhā ca rakkhasā /
ogahā ajagārā ca vasanti taḷake tadā. // ApTha_1,1.19 //
Pārevatā ravihaṃsā cakkavākā nadīcarā /
kokilā sukasāḷī ca upajīvanti taṃ saraṃ. // ApTha_1,1.20 //
Kukutthakā kulīrakā vane pokkharasātakā /
diṇḍibhā suvapotā ca upajīvanti taṃ saraṃ. // ApTha_1,1.21 //


[page 017]
1. Sāriputta 17
Haṃsā koñcā mayūrā ca kokilā tambacūḷakā /
sampakā jīvajīvā ca upajīvanti taṃ saraṃ. // ApTha_1,1.22 //
Kosikā poṭṭhasīsā ca kurarā senakā bahū /
mahākāḷā ca sakuṇā upajīvanti taṃ saraṃ. // ApTha_1,1.23 //
Pasadā ca varāhā ca vakabheraṇḍakā bahū /
rohiccā suggapotā ca upajīvanti taṃ saraṃ. // ApTha_1,1.24 //
Sīhā vyagghā ca dīpī ca acchakokataracchayo /
tidhappabhinnā mātaṅgā upajīvanti taṃ saraṃ. // ApTha_1,1.25 //
Kinnarā vānarā c'; eva atho pi vanakammikā /
cetā ca luddakā c'; eva upajīvanti taṃ saraṃ. // ApTha_1,1.26 //
Tiṇḍukāni piyālāni madhuke kāsumāriyo /
dhuvaphalāni dhārenti avidūre mam'; assamaṃ. // ApTha_1,1.27 //
Kosumbhā saḷalā nīpā sāraphalasamāyutā /
dhuvaṃ phalāni dhārenti avidūre mam'; assamaṃ. // ApTha_1,1.28 //
Harīṭakā āmalakā ambā jambuvibhīṭakā /
kolā bhallātakā bellā phalāni dhārayanti te. // ApTha_1,1.29 //
Ālulā ca kalambā ca bilāni takkaḷāni ca /
jīvakā sahakā c'; eva bahukā mama assame. // ApTha_1,1.30 //
Assamassāvidūramhi taḷākā su-sunimmitā /
acchodakā sitajalā supatitthā manoramā. // ApTha_1,1.31 //
Padumuppalasañchannā puṇḍarīkasamāyutā /
mandālakehi sañchannā dibbo gandho pavāyati. // ApTha_1,1.32 //
Evaṃ sabbaṅgasampanne pupphite phalite vane /
sukate assame ramme viharāmi ahaṃ tadā. // ApTha_1,1.33 //
Sīlavā vatasampanno jhāyī jhānarato sadā /
pañcābhiññāphalappatto Surucī nāma tāpaso. // ApTha_1,1.34 //
Catubbīsasahassāni sissā mayhaṃ upaṭṭhahuṃ /
sabbe ca brāhmaṇā ete jātimanto yasassino. // ApTha_1,1.35 //
Lakkhaṇe itihāse ca sanighaṇḍu sakeṭubhe /
padakā veyyākaraṇā saddhamme pāramiṅgatā // ApTha_1,1.36 //


[page 018]
18 Therāpadāna
Uppādesu nimittesu lakkhaṇesu ca kovidā /
paṭṭhābhummantalikkhe te mama sissā susikkhitā. // ApTha_1,1.37 //
Appicchā nipakā ete appāhārā aloḷupā /
lābhālābhena santuṭṭhā parivārenti maṃ sadā. // ApTha_1,1.38 //
Jhāyī jhānaratā dhīrā santacittā samāhitā /
ākiñcañaṃ patthayantā parivārenti maṃ sadā. // ApTha_1,1.39 //
Abhiññāpāramīpattā pettike gocare ratā /
antalikkhacarā dhīrā parivārenti maṃ sadā. // ApTha_1,1.40 //
Saṃvutā chasu dvāresu anejā rakkhitindriyā /
asaṃsaṭṭhā ca te dhīrā mama sissā durāsadā. // ApTha_1,1.41 //
Pallaṅkena nisajjāya thānā caṅkamanena ca /
vītināmenti te rattiṃ mama sissā durāsadā. // ApTha_1,1.42 //
Rajanīye na rajjanti dosanīye na dussare /
mohanīye na muyhanti mama sissā durāsadā. // ApTha_1,1.43 //
Iddhivīmaṃsamānā te vattanti niccakālikaṃ /
paṭhaviṃ te pakampenti sārambhena durāsadā. // ApTha_1,1.44 //
Kīḷamānā ca te sissā kīḷanti jhānakīḷitaṃ /
jambuto phalam ānenti mama sissā durāsadā. // ApTha_1,1.45 //
Aññe gacchanti Goyānaṃ aññe Pubbavidehanaṃ /
aññe Uttarakuruṃ ca mama sissā durāsadā. // ApTha_1,1.46 //
Purato khāriṃ pesenti pacchato ca vajanti te /
catuvīsaṃsahassehi chāditaṃ hoti ambaraṃ. // ApTha_1,1.47 //
Aggipākī anaggī ca dantodukkhalikā pi ca /
asmena koṭṭhikā keci pavattaphalabhojanā. // ApTha_1,1.48 //
Udakorohakā keci sāyaṃ pāto suciratā /
toyābhisekacaraṇā mama sissā durāsadā. // ApTha_1,1.49 //
Parūḷhakacchanakhalomā paṅkadantā rajassirā /
gandhitā sīlagandhena mama sissā durāsadā. // ApTha_1,1.50 //


[page 019]
1. Sāriputta 19
Pāto 'va sannipātetvā jaṭilā uggatāpanā /
labhālabhaṃ pakittetvā gacchanti ambare tadā. // ApTha_1,1.51 //
Etesaṃ pakkamantānaṃ mahāsaddo pavattati /
ajinacammasaddena moditā honti devatā. // ApTha_1,1.52 //
Disodisaṃ pakkamanti antalikkhacarā isī /
sakabalen'; upatthaddhā te gacchanti yadicchakaṃ. // ApTha_1,1.53 //
Pathavīkampakā ete sabbe 'va nabhacārino /
uggatejā duppasahā sāgaro 'va akkhobhiyā. // ApTha_1,1.54 //
Ṭhānacaṅkamiyā keci, keci nesajjikā isī /
pavattabhojanā keci mama sissā durāsadā. // ApTha_1,1.55 //
Mettāvihārino ete hitesī sabbapāṇinaṃ /
anattukkaṃsakā sabbe na te vambhenti kassaci. // ApTha_1,1.56 //
Sīharājā va 'sambhīto gajarājā va thāmavā /
durāsadā vyaggha-r-iva agacchanti mam antike. // ApTha_1,1.57 //
Vijjādharā ca devatā nāga-gandhabba-rakkhasā /
kumbhaṇḍā dānavā garuḷā upajīvanti taṃ saraṃ. // ApTha_1,1.58 //
Te jaṭā khāribhārikā ajinuttaravasino /
antalikkhacarā sabbe upajīvanti taṃ saraṃ. // ApTha_1,1.59 //
Tadānucchavikā ete aññamaññaṃ sagāravā /
catubbīsaṃsahassānaṃ khittasaddo na vijjati. // ApTha_1,1.60 //
Pāde pādaṃ nikkhipantā appasaddā susaṃvutā /
upasaṅkamma sabbe va sirasā vandare mamaṃ. // ApTha_1,1.61 //
Tehi sissehi parivuto santehi ca tapassihi /
vasāmi assame tattha jhāyī jhānarato ahaṃ. // ApTha_1,1.62 //
Isīnaṃ sīlagandhena pupphagandhena cūbhayaṃ /
phalinaṃ phalagandhena gandhito hoti assamo. // ApTha_1,1.63 //
Rattindivaṃ na jānāmi arati me na vijjati /
sake sisse ovadanto bhiyyo hāsaṃ labhām'; ahaṃ. // ApTha_1,1.64 //
Pupphānaṃ pupphamānānaṃ phalānaṃ cāpi paccataṃ /
dibbā gandhā pavāyanti sobhayantā mam'; assamaṃ. // ApTha_1,1.65 //


[page 020]
20 Therāpadāna
Samādhimhā vuṭṭhahitvā ātāpī nipako ahaṃ /
khāribhāraṃ gahetvāna vanam ajjhogahiṃ ahaṃ. // ApTha_1,1.66 //
Uppāde supine cāpi lakkhaṇe susikkhito /
pavattamānaṃ mantapadaṃ dharayāmi ahaṃ tadā. // ApTha_1,1.67 //
Anomadassī bhagavā lokajeṭṭho narāsabho /
vivekakāmo sambuddho Himavantam upāgamī. // ApTha_1,1.68 //
Ajjhogahetvā Himavantam aggo kāruṇiko muni /
pallaṅkam ābhujitvāna nisīdi purisuttamo. // ApTha_1,1.69 //
Tatth'; addasāsiṃ sambuddhaṃ sappabhāsaṃ manoramaṃ /
indīvaraṃ va jalitaṃ ādittaṃ va hutāsanaṃ. // ApTha_1,1.70 //
Jalantaṃ dīparukkhaṃ va vijjuṃ abbhaghane yathā /
suphullaṃ sālarājaṃ va addasaṃ lokanāyakaṃ. // ApTha_1,1.71 //
Ayaṃ nāgo mahāvīro dukkhass'; antakaro muni /
idaṃ dassanam āgamma sabbe dukkhā pamuccare. // ApTha_1,1.72 //
Disvān'; ahaṃ devadevaṃ lakkhaṇam upadhārayiṃ /
‘Buddho nu kho na vā Buddho? Handa passāmi cakkhumaṃ.'; // ApTha_1,1.73 //
Sahassārāni cakkāni dissanti caraṇuttame /
lakkhaṇāni 'ssa disvāna niṭṭhaṃ gacchiṃ Tathāgate. // ApTha_1,1.74 //
Sammajjaniṃ gahetvāna sammajjitvān'; ahaṃ tadā /
aṭṭha pupphe samānetva buddhaseṭṭham apūjayiṃ. // ApTha_1,1.75 //
Pūjayitvāna taṃ buddhaṃ oghatiṇṇaṃ anāsavaṃ /
ekaṃsaṃ ajinaṃ katvā namassiṃ lokanāyakaṃ. // ApTha_1,1.76 //
Yena ñāṇena sambuddho viharati anāsavo /
taṃ ñāṇaṃ kittayissāmi; suṇātha mama bhāsato: // ApTha_1,1.77 //
Samuddharas'; imaṃ lokaṃ sayambhu amitodaya /
tava dassanam āgamma kaṅkhāsotaṃ taranti te. // ApTha_1,1.78 //
Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ /
parāyano patiṭṭhā ca dīpo ca dipaduttamo. // ApTha_1,1.79 //
Sakkā samudde udakaṃ pametum āḷhakena vā /
na tveva tava sabbaññū ñāṇaṃ sakkā pametave. // ApTha_1,1.80 //
Dhāretuṃ pathaviṃ sakkā ṭhapetvā tulamaṇḍale /
na tveva tava sabbaññū ñāṇaṃ sakkā pametave. // ApTha_1,1.81 //


[page 021]
1. Sāriputta 21
Ākāsaṃ minituṃ sakkā rajjuyā aṅgulena vā /
na tveva tava sabbaññū ñāṇaṃ sakkā pametave. // ApTha_1,1.82 //
Mahāsamudde udakaṃ paṭhaviṃ cākhilañ jahe /
buddhañāṇaṃ upādāya upamā te na yujjare. // ApTha_1,1.83 //
Sadevakassa lokassa cittaṃ yesaṃ pavattati /
antojālagatā ete tava ñāṇamhi cakkhumā. // ApTha_1,1.84 //
Yena ñāṇena patto 'si kevalaṃ bodhim uttamaṃ /
tena ñāṇena sabbaññū maddasi paratitthiye. // ApTha_1,1.85 //
Imā gāthā paṭhitvāna Suruci nāma tāpaso /
ajinaṃ pattharitvāna paṭhaviyaṃ nisīdi so. // ApTha_1,1.86 //
Cullāsītisahassāni ajjhogāḷho mahaṇṇave /
accuggato tāvad eva girirājā pavuccati. // ApTha_1,1.87 //
Tāva accuggato Neru āyato vitthato ca so /
cuṇṇito aṇubhedena koṭisatasahassiyo // ApTha_1,1.88 //
lakkhe ṭhapīyamānamhi parikkhayam agacchatha; /
na tveva tava sabbaññū ñāṇaṃ sakkā pametave. // ApTha_1,1.89 //
Sukhumacchikena jālena udakaṃ yo parikkhipe /
ye keci udake pāṇā antojālagatā siyuṃ. // ApTha_1,1.90 //
Tath'; eva hi mahāvīra ye keci puthutitthiyā /
ditthīgahanapakkhannā parāmasena mohitā. // ApTha_1,1.91 //
Tava suddhena ñāṇena anāvaraṇadassinā /
antojālagatā ete ñāṇaṃ te nātivattare. // ApTha_1,1.92 //
Bhagavā ca tamhi samaye Anomadassī mahāyaso /
vuṭṭhahitvā samādhimhā disaṃ olokayī jino. // ApTha_1,1.93 //
Anomadassī-munino Nisabho nāma sāvako /
parivuto satasahassehi santacittehi tādihi. // ApTha_1,1.94 //
Khīṇāsavehi suddhehi chaḷabhiññehi tādihi /
cittam aññāya buddhassa upesi lokanāyakaṃ. // ApTha_1,1.95 //
Antalikkhe ṭhitā tattha padakkhiṇam akaṃsu te /
namassantā pañjalikā orohuṃ buddhasantike. // ApTha_1,1.96 //
Anomadassī bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā sitaṃ pātukarī jino. // ApTha_1,1.97 //
Varuṇo nām'; upaṭṭhāko sabbaññussa mahesino /
ekaṃsaṃ cīvaraṃ katvā apucchi lokanāyakaṃ: // ApTha_1,1.98 //


[page 022]
22 Therāpadāna
Ko nu kho bhagavā hetu sitakammassa satthuno? /
na hi buddhā ahetuhi sitaṃ pātukaronti te. // ApTha_1,1.99 //
Anomadassī bhagavā lokajeṭṭho narāsabho /
saṅghamajjhe nisīditvā imaṃ gāthaṃ abhāsatha: // ApTha_1,1.100 //
Yo maṃ pupphena pūjesi ñāṇañ cāpi anutthunī /
tam ahaṃ kittayissāmi; suṇātha mama bhāsato: // ApTha_1,1.101 //
Buddhassa giram aññāya sabbe devā samāgatā /
saddhammaṃ sotukāmā te sambuddham upasaṅkamuṃ. // ApTha_1,1.102 //
Dasasu lokadhātūsu devakāyā mahiddhikā /
saddhammaṃ sotukāmā te sambuddham upasaṅkamuṃ. // ApTha_1,1.103 //
Hatthī assā rathā pattī senā ca caturaṅginī /
parivārenti taṃ niccaṃ buddhapūjāy'; idaṃ phalaṃ. // ApTha_1,1.104 //
Saṭṭhiṃturiyasahassāni bheriyo samalaṅkatā /
upaṭṭhissanti taṃ niccaṃ buddhapūjāy'; idaṃ phalaṃ. // ApTha_1,1.105 //
Soḷasitthisahassāni nāriyo samalaṅkatā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā // ApTha_1,1.106 //
Aḷārapamhāhasulā su-soññā tanumajjhimā /
parivārenti taṃ niccaṃ buddhapūjāy'; idaṃ phalaṃ. // ApTha_1,1.107 //
Kappasatasahassāni devaloke ramissati /
sahassakkhattuṃ cakkavattī rājā raṭṭhe bhavissati. // ApTha_1,1.108 //
Sahassakkhattuṃ devindo devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_1,1.109 //
Pacchime bhave sampatte manussattaṃ gamissati /
brāhmaṇī Sāriyā nāma dhārayissati kucchinā. // ApTha_1,1.110 //
Mātuyā nāmagottena paññāyissati yaṃ naro /
Sāriputto ti nāmena tikkhapañño bhavissati. // ApTha_1,1.111 //
Asītikoṭī chaḍḍetvā pabbajissati 'kiñcano /
gavesanto santipadaṃ carissati mahim imaṃ. // ApTha_1,1.112 //
Aparimeyye ito kappe Okkākakulasambhavo /
Gotamo nāmagottena satthā loke bhavissati. // ApTha_1,1.113 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Sāriputto ti nāmena hessati aggasāvako. // ApTha_1,1.114 //


[page 023]
1. Sāriputta 23
Ayaṃ Bhāgīrasī Gaṅgā Himavantā pabhāvita /
mahāsamuddaṃ appeti tappayantī mahodadhiṃ. // ApTha_1,1.115 //
Tath'; evāyaṃ Sāriputto Sāketīsu visārado /
paññāya pāramiṃ gantvā tappayissati pāṇino. // ApTha_1,1.116 //
Himavantam upādāya sāgarañ ca mahodadhiṃ /
etthantare yaṃ puliṇaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_1,1.117 //
Tam pi sakkā asesena saṅkhātuṃ gaṇanā yathā /
na tveva Sāriputtassa paññāy'; anto bhavissati. // ApTha_1,1.118 //
Lakkhe ṭhapīyamānamhi khīye Gaṅgāya vālukā /
na tveva Sāriputtassa paññāy'; anto bhavissati. // ApTha_1,1.119 //
Mahāsamudde ūmiyo gaṇanāto asaṅkhiyā /
tath'; eva Sāriputtassa paññāy'; anto na hessati. // ApTha_1,1.120 //
Ārādhayitvā sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
paññāya pāramiṃ gantvā hessati aggasāvako. // ApTha_1,1.121 //
Pavattitaṃ dhammacakkaṃ Sakyaputtena tādinā /
anuvattessati sammā vassanto dhammavuṭṭhiyo. // ApTha_1,1.122 //
Sabbam etam abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapessati. // ApTha_1,1.123 //
Aho me sukataṃ kammaṃ Anomadassissa satthuno /
yassāhaṃ kāraṃ katvāna sabbattha pāramiṅgato. // ApTha_1,1.124 //
Aparimeyye kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego 'va kilese jhāpayiṃ ahaṃ. // ApTha_1,1.125 //
Asaṅkhataṃ gavesanto nibbānaṃ acalaṃ padaṃ /
vicinaṃ titthiye sabbe esāhaṃ saṃsariṃ bhave. // ApTha_1,1.126 //
Yathāpi vyādhito poso pariyeseyya osadhaṃ /
vicineyyā vanaṃ sabbaṃ vyādhino parimuttiyā // ApTha_1,1.127 //
asaṅkhataṃ gavesanto nibbānaṃ amataṃ padaṃ /
avyākiṇṇaṃ pañcasataṃ pabbajiṃ isipabbajjaṃ // ApTha_1,1.128 //
Jaṭābhārena bharito ajinuttaranivās'; ahaṃ /
abhiññāpāramiṃ gantvā brahmalokaṃ agacch'; ahaṃ // ApTha_1,1.129 //


[page 024]
24 Therāpadāna
N'; atthi bāhirake buddhī ṭhapetvā jinasāsanaṃ /
ye keci buddhimā sattā bujjhanti jinasāsanaṃ. // ApTha_1,1.130 //
Atthakāmaṃ mamam etaṃ nayidaṃ iti 'haṃ tadā /
asaṅkhataṃ gavesanto kutitthaṃ sañcarim ahaṃ. // ApTha_1,1.131 //
Yathā sāratthiko poso kadaliṃ chetvā phālaye /
na tattha sāraṃ vindeyyā sārena rittako hi so. // ApTha_1,1.132 //
Tath'; eva titthiyā loke nānādiṭṭhī bahujjanā /
asaṅkhatena rittā va sārena kadalī yathā. // ApTha_1,1.133 //
Pacchime bhave sampatte brahmabandhu ahos'; ahaṃ /
koṭiyo sataṃ chaḍḍayitvā pabbajim anāgāriyaṃ. // ApTha_1,1.134 //
Paṭhamaka-bhāṇavāraṃ.
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū /
brāhmaṇo Sañjayo nāma tassa mūle vasām'; ahaṃ. // ApTha_1,1.135 //
Sāvako te mahāvīra Assaji nāma brāhmaṇo /
durāsado uggatejo piṇḍāya carati sadā. // ApTha_1,1.136 //
Tam addasāsiṃ sappaññaṃ muniṃ mone samāhitaṃ /
santacittaṃ mahānāgaṃ suphullaṃ padumaṃ yathā. // ApTha_1,1.137 //
Disvā me cittaṃ uppajji sudantaṃ suddhamānasaṃ /
usabhaṃ pavaraṃ vīraṃ arahāyaṃ bhavissati. // ApTha_1,1.138 //
Pāsādiko iriyati abhirūpo susaṃvuto /
uttame damathe danto amatadassī bhavissati. // ApTha_1,1.139 //
Yannūnāhaṃ uttamatthaṃ puccheyyaṃ tuṭṭhamānasaṃ /
so me puṭṭho kathessati paṭipucchām'; ahaṃ tadā. // ApTha_1,1.140 //
Piṇḍacāraṃ carantassa pacchato agamās'; ahaṃ /
okāsaṃ paṭimānento pucchituṃ amataṃ padaṃ. // ApTha_1,1.141 //
Vīthantare anuppattaṃ upagantvā apucchi 'haṃ: /
Kathaṃ gotto 'si tvaṃ dhīra; kassa sisso 'si marisa? // ApTha_1,1.142 //
So me puṭṭho vyākāsi asambhīto va kesarī: /
Buddho loke samuppanno tassa sisso 'mhi sāvako. // ApTha_1,1.143 //


[page 025]
1. Sāriputta 25
Kīdisaṃ te mahāvīra anujāta-mahāyaso /
buddhassa sāsanaṃ dhammaṃ sādhu me kathayass'; ubho. // ApTha_1,1.144 //
So me puṭṭho kathī sabbaṃ gambhīraṃ nipuṇaṃ padaṃ /
taṇhasallassa hantāraṃ sabbadukkhapanūdanaṃ. // ApTha_1,1.145 //
Ye dhammā hetuppabhavā tesaṃ hetuṃ Tathāgato āha /
tesañ ca yo nirodho evaṃ vādi mahāsamaṇo. // ApTha_1,1.146 //
So 'haṃ vissajjite pañhe paṭhamaṃ phalaṃ ajjhagaṃ /
virajo vimalo āsiṃ sutvāna jinasāsanaṃ. // ApTha_1,1.147 //
Sutvāna munino vākyaṃ passitvā dhammaṃ uttamaṃ /
pariyogāḷhasaddhammo imaṃ gāthaṃ abhās'; ahaṃ: // ApTha_1,1.148 //
‘Es'; eva dhammo yadi tāvad eva paccavyathā padam asokaṃ /
adiṭṭham abbhatītaṃ bahukehi kappanahutehi.'; // ApTha_1,1.149 //
Sāhaṃ dhammaṃ gavesanto kutitthe sañcarim ahaṃ /
so me attho anuppatto kālo me na ppamajjituṃ. // ApTha_1,1.150 //
Tosito 'haṃ Assajinā patvāna acalaṃ padaṃ /
sahāyakaṃ gavesanto assamam agamās'; ahaṃ. // ApTha_1,1.151 //
Dūrato 'va mamaṃ disvā sahāyo me susikkhito /
iriyāpathasampanno idaṃ vacanam abravī: // ApTha_1,1.152 //
Pasannamukhanetto 'si muni munibhāvo 'va dissati /
amatādhigato kacci nibbānaṃ accutaṃ padaṃ. // ApTha_1,1.153 //
Subhānurūpo āyāsi anejjaṅkārito viya /
danto ca uttamadamathe upasanto 'si brāhmaṇa. // ApTha_1,1.154 //
Amataṃ mayā 'dhigataṃ sokasallavinodanaṃ /
tuvam pi adhigacche hi gacchāma buddhasantikaṃ. // ApTha_1,1.155 //
Sādhū ti so paṭissutvā sahāyo me susikkhito /
hatthena hatthaṃ gaṇhitvā upāgamī satthusantikaṃ. // ApTha_1,1.156 //
Ubho pi pabbajissāma Sakyaputta tav'; antike /
tava sāsanam āgamma viharāma anāsavā. // ApTha_1,1.157 //
Kolito iddhiyā seṭṭho; ahaṃ paññāya pārago /
ubho ca ekato hutvā sāsanaṃ sobhayāmase // ApTha_1,1.158 //


[page 026]
26 Therāpadāna
Apariyositasaṅkappo kutitthe sañcarim ahaṃ /
tava dassanam āgamma saṅkappo pūrito mama. // ApTha_1,1.159 //
Paṭhaviyaṃ patiṭṭhāya pupphanti samaye dumā /
dibbā gandhā sampavanti tosenti sabbapāṇinaṃ. // ApTha_1,1.160 //
Tath'; evāhaṃ mahāvīra Sakyaputta mahāyasa /
sāsane te patiṭṭhāya samay'; esāmi pupphituṃ. // ApTha_1,1.161 //
Vimuttipuppham esanto bhavasaṃsāramocanaṃ /
vimutti-pupphalābhena tosemi sabbapāṇinaṃ. // ApTha_1,1.162 //
Yāvatā buddhakhettamhi ṭhapetvāna mahāmuniṃ /
paññāya sadiso n'; atthi tava puttassa cakkhumā. // ApTha_1,1.163 //
Suvinītā ca te sissā parisā ca susikkhitā /
uttame damathe dantā parivārenti taṃ sadā. // ApTha_1,1.164 //
Jhāyī jhāna*ratā dhīrā santacittā* samāhitā /
munī moneyya-sampannā parivārenti taṃ sadā. // ApTha_1,1.165 //
Appicchā nipakā dhīrā appāhārā alolupā /
lābhālabhena santuṭṭhā parivārenti taṃ sadā. // ApTha_1,1.166 //
Āraññakā dhutaratā jhāyino lūkhacīvarā /
vi*vekābhiratā dhīrā*parivārenti taṃ sadā. // ApTha_1,1.167 //
Paṭipannā phalaṭṭhā ca sekhā phalasamaṅgino /
āsiṃsakā uttamatthaṃ parivārenti taṃ sadā. // ApTha_1,1.168 //
Sotāpannā ca vimalā sakadāgāmino ca ye /
anāgāmī ca arahā parivārenti taṃ sadā. // ApTha_1,1.169 //
*Satipaṭṭhā*nakusalā bojjhaṅgābhāvanāratā /
sāvakā te bahū sabbe parivārenti taṃ sadā. // ApTha_1,1.170 //
Iddhipādesu kusalā samādhibhāvanāratā /
sammappadhānam anuyuktā parivārenti taṃ sadā. // ApTha_1,1.171 //
Tevijjā *chaḷabhiññā ca iddhiyā pārami*ṅgatā /
paññāya pāramīpattā parivārenti taṃ sadā. // ApTha_1,1.172 //
Edisā te mahāvīra tava sissā susikkhitā /
durāsadā uggatejā parivārenti taṃ sadā. // ApTha_1,1.173 //
Tehi sissehi parivuto saññatehi tapassihi /
migarājā v'; asambhīto *uḷurājā va sobhasi.* // ApTha_1,1.174 //
Paṭhaviyaṃ patiṭṭhāya ruhanti dharaṇīruhā /
vepullataṃ papuṇanti phalan ca dassayanti te. // ApTha_1,1.175 //


[page 027]
1. Sāriputta 27
Paṭhavī sadiso tvaṃ 'si Sakyaputta mahāyasa /
sāsane te patiṭṭhāya labhanti amataṃ phalaṃ. // ApTha_1,1.176 //
Sindhū Sarasvatī c'; eva nadiyā Candabhāgiyo /
Gaṅgā ca Yamunā c'; eva Sarabhū ca atho Mahī. // ApTha_1,1.177 //
Etāsaṃ sandamānānaṃ sāgaro sampaṭicchati /
jahanti purimaṃ nāmaṃ sāgaro te 'va ñāyati. // ApTha_1,1.178 //
Tath'; ev'; ime catuvaṇṇā pabbajitvā tav'; antike /
jahanti purimaṃ nāmam buddhaputtā ti ñāyare. // ApTha_1,1.179 //
Yathāpi cando vimalo gacchaṃ ākāsadhātuyā /
sabbe tārāgaṇe loke ābhāya atirocati. // ApTha_1,1.180 //
Tath'; eva tvaṃ mahāvīra parivuto devamānuse /
buddhakhettaṃ atikkamma jalasi sabbadā tuvaṃ. // ApTha_1,1.181 //
Gambhīre uṭṭhitā ūmi na velam ativattati /
sabbavelam paphusanti sañcuṇṇā vikiranti tā. // ApTha_1,1.182 //
Tath'; eva titthiyā loke nānādiṭṭhī bahujjanā /
dhammaṃ dhāritukāmā te n'; ātivattanti taṃ muniṃ. // ApTha_1,1.183 //
Sac'; eva taṃ pāpuṇanti paṭivādehi cakkhuma /
tav antikaṃ upāgantvā sañcuṇṇā 'va bhavanti te. // ApTha_1,1.184 //
Yathāpi udake jātā kumudā mandālakā bahū /
upalimpanti toyena kaddamakalalena ca. // ApTha_1,1.185 //
Tath'; eva bahukā sattā loke jātā virūhare /
aṭṭitā rāgadosena kaddame kumudaṃ yathā. // ApTha_1,1.186 //
Yathā padumaṃ jalajaṃ jalamajjhe virūhati /
na so limpati toyena parisuddho hi kesarī. // ApTha_1,1.187 //
Tath eva tvaṃ mahāvīra loke jāto mahāmuni /
no palimpasi lokena toyena padumaṃ yathā. // ApTha_1,1.188 //
Yathāpi rammake māse bahū pupphanti vārijā /
nātikkamanti taṃ māsaṃ samayo pupphanāya so. // ApTha_1,1.189 //


[page 028]
28 Therāpadāna
Tath'; eva tvaṃ Sakyaputta pupphitā te vimuttiyā /
sāsanaṃ nātivattanti padumaṃ vārijaṃ yathā. // ApTha_1,1.190 //
Supupphito sālarājā dibbagandhaṃ pavāyati /
aññasālehi parivuto sālarājā va sobhati. // ApTha_1,1.191 //
Tath'; eva tvaṃ mahāvīra buddhañāṇena pupphito /
bhikkhusaṅghena parivuto sālarājā va sobhasi. // ApTha_1,1.192 //
Yathāpi selo Himavā osadho sabbapāṇinaṃ /
nāgānam asurānañ ca devatānañ ca ālayo. // ApTha_1,1.193 //
Tath'; eva tvaṃ mahāvīra osadho viya pāṇinaṃ /
tevijjā chaḷabhiññā ca iddhiyā pāramiṅgatā. // ApTha_1,1.194 //
Anusiṭṭhā mahāvīra tayā kāruṇikena te /
ramanti dhammaratiyā vasanti tava sāsane. // ApTha_1,1.195 //
Migarājā yathā sīho abhinikkhamma āsayā /
catuddisā viloketvā tikkhattuṃ abhinādayi. // ApTha_1,1.196 //
Sabbe *mi*gā uttasanti migarājassa gajjato /
tathā hi jātimā eso pasu tāseti sabbadā. // ApTha_1,1.197 //
Gajjato te mahāvīra vasudhā sampakampati /
bodhaneyyā 'va bojjhanti tasanti mārakāyikā. // ApTha_1,1.198 //
Tasanti titthiyā sabbe nadato te mahāmuni /
kākasenā 'va vibbhantā migaraññā yathā migā. // ApTha_1,1.199 //
Ye keci gaṇino loke satthāro ti pavuccare /
paramparāgataṃ dhammaṃ desenti parisāya te. // ApTha_1,1.200 //
Na h'; eva tvaṃ mahāvīra dhammaṃ desesi pāṇinaṃ /
samaṃ saccāni bujjhitvā kevalaṃ bodhipakkhikaṃ. // ApTha_1,1.201 //
Āsayānusayaṃ ñatvā indriyānaṃ phalāphalaṃ /
bhabbābhabbe viditvāna mahāmegho va gajjasi. // ApTha_1,1.202 //
Cakkavālapariyantā nisinnā parisā bhave /
nānādiṭṭhī vicintenti vimaticchedanāya taṃ. // ApTha_1,1.203 //


[page 029]
1. Sāriputta 29
Sabbesaṃ cittam aññāya opammakusalo muni /
ekaṃ pañhaṃ kathento 'va vimatin chindi pāṇinaṃ. // ApTha_1,1.204 //
Upadisasadiseh'; eva vāsudhā pūritā bhave /
sabbe 'va te pañjalikā kittayuṃ lokanāyakaṃ. // ApTha_1,1.205 //
Kappaṃ 'vā te kittayantā nānāvaṇṇehi kittayuṃ /
parimetuṃ na pappeyyum appameyyo Tathāgato. // ApTha_1,1.206 //
Yathā sakena thāmena kittito hi mahājino /
kappakoṭī pakittentā evamevam akittayuṃ. // ApTha_1,1.207 //
Sace hi koci devo vā manusso vā susikkhito /
pūritaṃ parikaḍḍheyya vighātaṃ 'va labheyya so. // ApTha_1,1.208 //
Sāsane te patiṭṭhāya Sakyaputta mahāyasa /
paññāya pāramiṃ gantvā viharāmi anāsavo. // ApTha_1,1.209 //
Titthiye sampamaddāmi vattemi jinasāsanaṃ /
dhammasenāpati ajja Sakyaputtassa sāsane. // ApTha_1,1.210 //
Aparimeyye kataṃ kammaṃ phalaṃ dassesi me idha /
sukhito saravego va kilese jhāpayī mamaṃ. // ApTha_1,1.211 //
Yo koci manujo bhāraṃ dhāreyya matthake sadā /
bhārena dukkhito assa bhāro hi bharito tathā. // ApTha_1,1.212 //
Dayhamāno tīh'aggīhi bhavesu saṃsariṃ ahaṃ /
bharito bhavabhārena girim uccārito yathā. // ApTha_1,1.213 //
Oropito ca me bhāro; bhavā ugghāṭitā mayā /
karaṇīyaṃ kataṃ sabbaṃ Sakyaputtassa sāsane. // ApTha_1,1.214 //
Yāvatā buddhakhettamhi ṭhapetvā Sakyapuṅgavaṃ /
aham aggo 'mhi paññāya sadiso me na vijjati. // ApTha_1,1.215 //
Samādhimhi sukusalo iddhiyā pāramiṅgato /
icchamāno 'va 'haṃ ajja sahāyam abhinimmine. // ApTha_1,1.216 //


[page 030]
30 Therāpadāna
Anupubbavihārissa vasībhūto mahāmuni. /
kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mamaṃ. // ApTha_1,1.217 //
Dibbacakkhuṃ visuddham me samādhikusalo ahaṃ /
sammappadhānam anuyutto bojjhaṅgabhāvanārato. // ApTha_1,1.218 //
Sāvakena hi pattabbaṃ sabbam eva kataṃ mamaṃ /
lokanāthaṃ ṭhapetvāna sadiso me na vijjati. // ApTha_1,1.219 //
Samāpattivinayakusalo jhānavimokkhānaṃ khippalābhī /
bojjhaṅgabhāvanārato sāvakaguṇapāramiṅgato 'smiṃ. // ApTha_1,1.220 //
Sāvakaguṇenāpi phusena buddhiyā purisuttamagāravā /
saddhāya saṅgahītaṃ cittaṃ sadā sabrahmacārisu. // ApTha_1,1.221 //
Uddhataviso va sappo chinnavisāno va usabho /
nikkhittamānadappo upemi garugāravena gaṇaṃ. // ApTha_1,1.222 //
Yadi rūpinī bhaveyya paññā me vasupatīnaṃ sameyya. /
Anomadassissa bhagavato phalam etaṃ ñāṇaṃ thavanāya. // ApTha_1,1.223 //
Pavattitaṃ dhammacakkaṃ Sakyaputtena tādinā /
anuvattem'; ahaṃ sammā ñāṇathavanāy'; idaṃ phalaṃ. // ApTha_1,1.224 //
Mā me kadāci pāpiccho kusīto hīnavīriyo /
appassuto anācāro sameto katthaci ahu. // ApTha_1,1.225 //
Bahussuto ca medhāvī sīlesu susamāhito /
cetosamathānuyukto api muddhani tiṭṭhatu. // ApTha_1,1.226 //
Taṃ vo vadāmi bhaddante yāvant'; ettha samāgatā /
appicchā hotha santuṭṭhā jhāyī jhānaratā sadā. // ApTha_1,1.227 //


[page 031]
2. Mahā-Moggallāna 31
Yam ahaṃ paṭhamaṃ disvā virajo vimalo ahuṃ /
so me ācariyo vīro Assaji nāma sāvako. // ApTha_1,1.228 //
Tassāhaṃ vāhasā ajja dhammasenāpatī ahuṃ /
sabbattha pāramiṃ patvā viharāmi anāsavo. // ApTha_1,1.229 //
Yo me ācariyo āsi Assaji nāma sāvako /
yassaṃ disāyaṃ vasati ussīsamhikaro ahaṃ. // ApTha_1,1.230 //
Mama kammaṃ saritvāna Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā aggaṭṭhāne ṭhapesi maṃ. // ApTha_1,1.231 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍābhiññā sacchikatā kataṃ buddhassa sāsasanaṃ ti // ApTha_1,1.232 //
Itthaṃ sudaṃ āyasmā Sāriputto thero imā gāthāyo abhāsitthāti.
Sāriputtattherassa apadānaṃ samattaṃ.

[2. Mahā-Moggallāna.]
Anomadassī bhagavā lokajeṭṭho narāsabho /
vihāsi Himavantamhi devasaṅghapurakkhato. // ApTha_1,2.1 //
Varūṇo nāma nāmena nāgarājā ahaṃ tadā /
kāmarūpī vikubbāmi mahodadhi nivās'; ahaṃ. // ApTha_1,2.2 //
Saṅganiyaṃ gaṇaṃ hitvā turiyaṃ paṭṭhapes'; ahaṃ /
sambuddhaṃ parivāretvā vādesuṃ accharā tadā // ApTha_1,2.3 //
Vajjamānesu turiyesu devā turiyāni vajjiṃsu /
ubhiṇṇaṃ saddaṃ sutvāna buddho pi sampabujjhatha. // ApTha_1,2.4 //
Nimantayitvā sambuddhaṃ sakaṃ bhavanam upāgamiṃ /
āsanaṃ paññapetvāna kālam ārocayim ahaṃ. // ApTha_1,2.5 //
Khīṇāsavasahassehi purato lokanāyako /
obhāsento disā sabbā bhavanam me upāgami. // ApTha_1,2.6 //


[page 032]
32 Therāpadāna
Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ /
bhikkhusaṅghaṃ santappesiṃ annapānen'; ahaṃ tadā. // ApTha_1,2.7 //
Anumodi mahāvīro sayambhu aggapuggalo /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_1,2.8 //
Yo so saṅghaṃ apūjesi buddhañ ca lokanāyakaṃ /
tena cittappasādena devalokaṃ gamissati. // ApTha_1,2.9 //
Sattasattatikkhattuñ ca devarajjaṃ karissati /
paṭhavyarajjaṃ aṭṭhasataṃ vasudham āvasissati. // ApTha_1,2.10 //
Pañcapaññāsakkhattuṃ ca cakkavatti bhavissati /
bhogā asaṅkhiyā tassa uppajjissanti tāvade. // ApTha_1,2.11 //
Aparimeyye ito kappe Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,2.12 //
Nirayā so cavitvāna manussattaṃ gamissati /
Kolito nāma nāmena brahmabandhu bhavissati. // ApTha_1,2.13 //
So pacchā pabbajitvāna kusalamūlena codito /
Gotamassa bhagavato dutiyo hessati sāvako. // ApTha_1,2.14 //
Āraddhavīriyo pahitatto iddhiyā pāramiṅgato /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_1,2.15 //
Pāpamittopanissāya kāmarāgavasaṅgato /
mātaraṃ pitaraṃ cāpi ghātayiṃ duṭṭhamānaso. // ApTha_1,2.16 //
Yaṃ yaṃ yon'; upapajjāmi nirayaṃ atha mānusaṃ /
pāpakammasamaṅgīnaṃ bhinnasīso bhavām ahaṃ. // ApTha_1,2.17 //
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
idhāpi ca 'disaṃ mayhaṃ maraṇakāle bhavissati. // ApTha_1,2.18 //
Pavivekaṃ anuyutto samādhibhāvanārato /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_1,2.19 //
Dharaṇiṃ pi sugambhīraṃ bahalaṃ duppadhaṃsiyaṃ /
vāmaṅguṭṭhena khobheyyam iddhiyā pāramiṃgato. // ApTha_1,2.20 //
Asmimānaṃ na passāmi māno mayhaṃ na vijjati /
sāmaṇere upādāya garucittaṃ karom'; ahaṃ. // ApTha_1,2.21 //
Aparimeyye ito kappe yaṃ kammaṃ abhinīhariṃ /
tāhaṃ bhumiṃ anuppatto patto 'mhi āsavakkhayaṃ. // ApTha_1,2.22 //


[page 033]
3. Mahā-Kassapa 33
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_1,2.23 //
Itthaṃ sudaṃ āyasmā Mahāmoggallāno thero imā gāthāyo abhāsitthāti.
Mahāmoggallānattherassa [bojjhaṅgaṃ] apadānaṃ
samattaṃ.

[3. Mahā-Kassapa]
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
nibbute lokanāthamhi pūjaṃ kubbanti satthuno /
udaggacittā janatā āmoditapamoditā. // ApTha_1,3.1 //
Tesu saṃvegajātesu pīti me udapajjatha /
ñatimitte samānetvā idaṃ vacanam abraviṃ: /
‘Parinibbuto mahāvīro handa pūjaṃ karomase.'; // ApTha_1,3.2 //
Sadhū ti te paṭissutvā bhiyyo hāsaṃ janiṃsu me /
buddhasmiṃ lokanāthasmiṃ kāhāma puññasañcayaṃ. // ApTha_1,3.3 //
Agghiyaṃ sukataṃ katvā satahatthaṃ samuggataṃ /
diyaḍḍhaṃ hatthasataṃ pi vimānaṃ nabham uggataṃ. // ApTha_1,3.4 //
Katvāna agghiyaṃ tattha tālapantīhi cittitaṃ /
sakaṃ cittaṃ pasādetvā cetiyaṃ pūjay'; uttamaṃ. // ApTha_1,3.5 //
Aggikkhandho va jalito sālarājā va phullito /
indalaṭṭhīva ākāse obhāseti catuddisā. // ApTha_1,3.6 //
Tesu cittaṃ pasādetvā katvāna kusalaṃ bahuṃ /
pubbakammaṃ saritvāna tidasaṃ upapajj'; ahaṃ. // ApTha_1,3.7 //


[page 034]
34 Apadāna
Sahassayuttaṃ hayavāhiṃ dibbaṃ yānam adhiṭṭhito /
ubbiddhaṃ bhavanaṃ mayhaṃ sattabhūmi samuggataṃ // ApTha_1,3.8 //
Kūṭāgārasahassāni sabbe sovaṇṇayā ahuṃ /
jalanti sakatejena disā sabbā pabhāsayaṃ. // ApTha_1,3.9 //
Santi aññe pi niyyuhā lohitaṅkamayā tadā /
te pi jotanti ābhāya samantā caturo disā // ApTha_1,3.10 //
Puññakammābhinibbattā kūṭāgārā sunimmitā /
maṇimayāpi jotanti disādasa samantato. // ApTha_1,3.11 //
Tesaṃ ujjotamānānaṃ obhāso vipulo ahu /
sabbe deve atibhomi puññakammass'; idaṃ phalaṃ. // ApTha_1,3.12 //
Saṭṭhikappasahassamhi Ubbiddho nāma khattiyo /
caturanto vijitāvī puṭhaviṃ āvasiṃ ahaṃ. // ApTha_1,3.13 //
Tamh'; eva bhaddake kappe tiṃsakkhattuṃ ahos ahaṃ /
sakakammābhiraddho 'mhi cakkavatti mahabbalo. // ApTha_1,3.14 //
Sattaratanasampanno cātudīpamhi issaro /
tatthāpi bhavanaṃ mayhaṃ indalaṭṭhi 'va uggataṃ // ApTha_1,3.15 //
Āyāmato catubbīsaṃ vitthārena ca dvādasā. /
Rammakaṃ nāma naṅgaraṃ daḷhapākāratoraṇaṃ. // ApTha_1,3.16 //
Āyāmato pañcasataṃ vitthārena tadaḍḍhakaṃ /
ākiṇṇaṃ janakāyehi tidasānaṃ puraṃ viya. // ApTha_1,3.17 //
Yathā sucighare sucipakkhittā paṇṇuvīsati /
aññamaññam saṅghaṭṭhenti ākiṇṇaṃ hoti taṃ tadā. // ApTha_1,3.18 //
Evam pi nagaraṃ mayhaṃ hatthassarathasaṅkulaṃ /
manussehi tadākiṇṇaṃ Rammakaṃ naṅgaruttamaṃ. // ApTha_1,3.19 //
Tattha bhutvā ca pitvā ca puna devattataṃ gato /
bhave pacchimake mayhaṃ ahosi kulasampadā. // ApTha_1,3.20 //


[page 035]
3. Mahā-Kassapa 35
Brāhmaññakulasambhūto mahāratanasañcayo /
asītiṃkoṭiyo hitvā 'bhiraññassa paribbajiṃ. // ApTha_1,3.21 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_1,3.22 //
Itthaṃ sudaṃ āyasmā Mahākassapo thero imā gāthāyo abhāsitthāti.
Mahākassapatherassa apadānaṃ samattaṃ.

[4. Anuruddha]
Sumedhaṃ bhagavantāhaṃ lokajeṭṭhaṃ narāsabhaṃ /
vupakaṭṭhaṃ viharantaṃ addasaṃ lokanāyakaṃ. // ApTha_1,4.1 //
Upagantvāna sambuddhaṃ sumedhaṃ lokanāyakaṃ /
añjalim paggahetvāna buddhaseṭṭham ayāc'; ahaṃ: // ApTha_1,4.2 //
‘Anukampī mahāvīra lokajeṭṭha narāsabha /
padīpan te padassāmi rukkhamūlamhi jhāyato.'; // ApTha_1,4.3 //
Adhivāsesi so dhīro sayambhū vadataṃ varo /
dumesu vinivijjhitvā yantaṃ yojetv'; ahaṃ tadā. // ApTha_1,4.4 //
Sahassavaṭṭiṃ pādāsiṃ buddhassa lokabandhuno /
sattāhaṃ pajjalitvāna padīpā vupasammisuṃ. // ApTha_1,4.5 //
Tena cittappasādena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ vimānaṃ upapajj ahaṃ // ApTha_1,4.6 //
Upapannassa devattaṃ thambho āsi sunimmito /
samantato pajjalati dīpadānass'; idaṃ phalaṃ. // ApTha_1,4.7 //


[page 036]
36 Apadāna
Samantā yojanaṃ sabbaṃ virocemi ahaṃ tadā /
sabbe deve atihomi dīpadānass'; idaṃ phalaṃ. // ApTha_1,4.8 //
Tiṃsakappāni devindo devarajjam akārayiṃ /
na maṃ kec'; atimaññanti dīpadānass'; idaṃ phalaṃ. // ApTha_1,4.9 //
Aṭṭhavīsatikkhattuñ ca cakkavattī ahos ahaṃ /
divārattiñ ca passāmi samantā yojanaṃ tadā. // ApTha_1,4.10 //
Sahassalokaṃ ñāṇena passāmi satthu sāsane /
dibbacakkhuṃ anuppatto dīpadānass'; idaṃ phalaṃ. // ApTha_1,4.11 //
Sumedho nāma sambuddho tiṃsakappasahass'; ito /
tassa dīpo mayā dinno vippasannena cetasā. // ApTha_1,4.12 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_1,4.13 //
Itthaṃ sudaṃ āyasmā Anuruddhatthero imā gāthāyo 'bhāsitthāti.
Anuruddhattherassa apadānaṃsamattaṃ.

[5. Puṇṇa-Mantāniputta]
Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū /
purakkhato 'smi sissehi upagacchiṃ naruttamaṃ. // ApTha_1,5.1 //
Padumuttaro lokavidū ahutīnaṃ paṭiggaho /
mama kammaṃ pakittesi saṅkhittena mahāmuni. // ApTha_1,5.2 //
Tāhaṃ dhammaṃ suṇitvāna abhivādetvāna satthuno /
añjalim paggahetvāna pakkāmiṃ dakkhiṇāmukho. // ApTha_1,5.3 //
Saṅkhittena suṇitvāna vitthārena adesayiṃ /
sabbe sissā attamanā sutvāna mama bhāsato. // ApTha_1,5.4 //
Sakadiṭṭhiṃ vinodetvā buddhe cittaṃ pasādayuṃ /
saṅkhittena pi desemi vitthārena tath ev ahaṃ. // ApTha_1,5.5 //


[page 037]
6. Upāli 37
Abhidhammanayañño haṃ Kathāvatthuvisuddhiyā /
sabbesaṃ viññāpetvāna viharāmi anāsavo. // ApTha_1,5.6 //
Ito pañcasate kappe caturo suppakāsakā /
sattaratanasampannā cātuddīpamhi issarā. // ApTha_1,5.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_1,5.8 //
Itthaṃ sudaṃ āyasmā Puṇṇomantāniputtothero imā gāthāyo abhāsitthāti.
Puṇṇo Mantāṇiputtattherassa apadānaṃsamattaṃ.

[6. Upāli]
Naṅgare Haṃsavatiyā Sujāto nāma brāhmaṇo /
asītikoṭinicayo pahūtadhanadhaññavā. // ApTha_1,6.1 //
Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū /
lakkhaṇe itibhāse ca saddhamme pāramiṅgato. // ApTha_1,6.2 //
Paribbājā ekasikhā Gotamabuddhasāvakā /
carakā tāpasā c'; eva caranti mahiyā tadā // ApTha_1,6.3 //
‘Te pi maṃ parivārenti'; brāhmaṇo vissuto iti; /
bahujjano maṃ pūjeti nāhaṃ pūjemi kañcinaṃ. // ApTha_1,6.4 //
Pūjārahaṃ na passāmi mānatthaddho ahaṃ tadā /
buddho ti vacanaṃ natthi tāva nuppajjate jino. // ApTha_1,6.5 //
Accayena ahorattaṃ Padumuttaranāyako /
sabbaṃ tamaṃ vinodetvā loke uppajji cakkhumā. // ApTha_1,6.6 //
Vitthārike bahujaññe puthubhūte ca sāsane /
upāgami tadā buddho naṅgaraṃ Haṃsasavhayaṃ. // ApTha_1,6.7 //


[page 038]
38 Apadāna
Parūpatthā*ya so buddho*dhammaṃ desesi cakkhumā /
tena kālena parisā samantā yojanaṃ tadā. // ApTha_1,6.8 //
Sammato manujānaṃ so Sunando nāma tāpaso /
yāvatā buddhaparisā puppheh'; acchādayī tadā. // ApTha_1,6.9 //
Catusaccaṃ pakāsento seṭṭhe va pupphamaṇḍape /
koṭisatasahassānaṃ dhammābhisamayo ahu. // ApTha_1,6.10 //
Sattarattindivaṃ buddho vassitvā dhammavuṭṭhiyā /
aṭṭhame divase patte Sunandaṃ kittayi jino. // ApTha_1,6.11 //
Devaloke manusse vā saṃsaranto ayaṃ bhave /
sabbesaṃ pavaro hutvā bhaveussaṃsarissati. // ApTha_1,6.12 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,6.13 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Mantāṇiputto Puṇṇo ti hessati satthu sāvako. // ApTha_1,6.14 //
Evaṃ kittayi sambuddho Sunandaṃ tāpasaṃ tadā /
hāsayanto janaṃ sabbaṃ dassayanto sakaṃ balaṃ. // ApTha_1,6.15 //
Katañjalī namassanti Sunandaṃ tāpasaṃ tadā /
buddhe kāraṃ karitvāna sodhesi gatim attano. // ApTha_1,6.16 //
Tattha me ahu saṅkappo sutvāna munino vacaṃ /
aham pi kāraṃ karissāmi yathā passāmi Gotamaṃ. // ApTha_1,6.17 //
Evāhaṃ cintayitvāna kiriyaṃ cintayiṃ mamaṃ /
kyāhaṃ kammaṃ ācarāmi puññakkhette anuttare. // ApTha_1,6.18 //
Ayaṃ ca pāṭhiko bhikkhu sabbapāṭhikasāsane /
vinaye agganikkhitto taṃ ṭhānaṃ patthaye ahaṃ. // ApTha_1,6.19 //
Idaṃ me amitaṃ bhogaṃ akkhobhaṃ sāgarūpamaṃ /
tena bhogena buddhassa ārāmaṃ māpaye ahaṃ. // ApTha_1,6.20 //
Sobhanaṃ nāma ārāmaṃ naṅgarassa puratthato /
katvā satasahassena saṅghārāmaṃ amāpayiṃ. // ApTha_1,6.21 //


[page 039]
6. Upāli 39
Kūṭāgāre ca pāsāde maṇḍape kammiye guhā /
caṅkame sukate katvā saṅghārāmaṃ amāpayiṃ. // ApTha_1,6.22 //
Jantāgharaṃ aggisālaṃ adho udakamālakaṃ /
nahānagharaṃ māpayitvā bhikkhusaṅghass'; adās'; ahaṃ. // ApTha_1,6.23 //
Āsandiyo pīṭhake ca paribhoge ca bhājane /
ārāmikañ ca bhesajjaṃ sabbam etaṃ adās'; ahaṃ. // ApTha_1,6.24 //
Ārakkhaṃ paṭṭhapetvāna pākāraṃ kārayiṃ daḷhaṃ /
mā naṃ koci viheṭhesi santacittāna tādinaṃ. // ApTha_1,6.25 //
Āvāsasatasahassena saṅghārāmaṃ amāpayiṃ /
vepullataṃ pāpayitvā sambuddhaṃ upanāmayiṃ. // ApTha_1,6.26 //
Niṭṭhāpito mayārāmo sampaṭiccha tuvaṃ muni /
niyyātessāmi te vīra adhivāsehi cakkhumā. // ApTha_1,6.27 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mama saṅkappam aññāya adhivāsesi nāyako. // ApTha_1,6.28 //
Adhivāsanam aññāya sabbaññussa mahesino /
bhojanaṃ paṭiyādetvā kālam ārocayiṃ ahaṃ. // ApTha_1,6.29 //
Ārocitamhi kālamhi Padumuttaranāyako /
khīṇāsavasahassehi ārāmaṃ me upāgami. // ApTha_1,6.30 //
Nisinnaṃ kālam aññāya annapānena tappayiṃ /
bhuttāviṃkālam aññāya idaṃ vacanam abraviṃ: // ApTha_1,6.31 //
‘Kīto satasahassena tattaken'; eva kārito /
Sobhano nāma ārāmo sampaṭiccha tuvaṃ mune.'; // ApTha_1,6.32 //
Iminārāmadānena cetanāpaṇidhīhi ca /
bhave nibbattamāno 'haṃ labhāmi mama patthitaṃ. // ApTha_1,6.33 //
Paṭiggahetvā sambuddho saṅghārāmaṃ sumāpitaṃ /
bhikkhusaṅghe nisīditvā idaṃ vacanam abravi. // ApTha_1,6.34 //
"Yo so buddhassa pādāsi saṅghārāmaṃ sumāpitaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_1,6.35 //


[page 040]
40 Apadāna
Hatthī-assā-rathā-pattī senā ca caturaṅginī /
parivāressant'; imaṃ niccaṃ saṅghārāmass'; idaṃ phalaṃ. // ApTha_1,6.36 //
Saṭṭhiṃ turiyasahassāni bheriyo samalaṅkatā /
parivāressant'; imaṃ niccaṃ saṅghārāmass'; idan phalaṃ. // ApTha_1,6.37 //
Chalāsītisahassāni nāriyo samalaṅkatā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_1,6.38 //
Āḷārāpamhā hasulā susaññā tanumajjhimā /
parivāressant'; imaṃ niccaṃ saṅghārāmass'; idaṃ phalaṃ. // ApTha_1,6.39 //
Tiṃsakappasahassāni devaloke ramissati /
sahassakkhattuṃ devindo devarajjaṃ karissati. // ApTha_1,6.40 //
Devarājena pattabbaṃ sabbaṃ paṭilabhissati /
anūnabhogo hutvāna devarajjaṃ karissati. // ApTha_1,6.41 //
Sahassakkhattuṃ cakkavatti rājā raṭṭhe bhavissati /
pathavyā rajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_1,6.42 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,6.43 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Upāli nāma nāmena hessati satthu sāvako. // ApTha_1,6.44 //
Vinaye pāramippatto ṭhānāṭhāne ca kovido /
jinasāsanaṃ dhārento viharissat'; anāsavo." // ApTha_1,6.45 //
Sabbam etaṃ abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapessati. // ApTha_1,6.46 //
Aparimeyy'; upādāya patthemi tava sāsanaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApTha_1,6.47 //
Yathā sūlāvuto poso rājadaṇḍena tajjito /
sūle sātaṃ na vindanto parimuttiṃ 'va icchati. // ApTha_1,6.48 //
Tath'; evāhaṃ mahāvīra bhavadaṇḍena tajjito /
kammasūlāvuto santo pipāsāvedanāṭṭito. // ApTha_1,6.49 //
Bhave sātaṃ na vindāmi ḍayhanto tīhi aggihi /
parimuttiṃ gavesāmi yathāpi rājadaṇḍito. // ApTha_1,6.50 //


[page 041]
6. Upāli 41
*Yathā visādo puri*so visena paripīḷito /
agadaṃ so gaveseyya visaghātāy'; upāyaso. // ApTha_1,6.51 //
Gavesamāno passeyya agadaṃ visaghātakaṃ /
tam pivitvā sukhī assa visamhā parimuttiyā. // ApTha_1,6.52 //
Tath'; evāhaṃ mahāvīra yathā visahato naro /
sampīḷito *avijjāya saddhammāgadaṃ* es'ahaṃ. // ApTha_1,6.53 //
Dhammāgadhaṃ gavesanto addakkhiṃ Sākyasāsanaṃ /
aggasabbosadhānaṃ taṃ sabbasallavinodanaṃ. // ApTha_1,6.54 //
Dhammosadhaṃ pivitvāna visaṃ sabbaṃ samūhaniṃ /
ajarāmaraṃ sītibhāvaṃ nibbānaṃ passayiṃ ahaṃ. // ApTha_1,6.55 //
Yathā bhūtaṭṭito poso bhūtaggāhena pīḷito /
bhūtavejjaṃ gaveseyya bhūtasmā parimuttiyā. // ApTha_1,6.56 //
Gavesamāno passeyya bhūtavijjāsu kovidaṃ /
tassa so vihaññe bhūtaṃ samūlañ ca vināsaye. // ApTha_1,6.57 //
Tath'; evāhaṃ mahāvīra tamaggāhena pīḷito /
ñāṇalokaṃ gavesāmi tamato parimuttiyā. // ApTha_1,6.58 //
Ath'; addasaṃ Sakyamuniṃ kilesatamasodhanaṃ /
so me tamaṃ vinodesi bhūtavejjo va bhūtikaṃ. // ApTha_1,6.59 //
Saṃsārasotaṃ sañchindiṃ taṇhāsotaṃ nivārayiṃ; /
bhavaṃ ugghāṭayiṃ sabbaṃ bhūtavejjo va mūlato. // ApTha_1,6.60 //
Garuḷo yathā opatti pannagaṃ bhakkham attano /
samantāyojanasataṃ vikkhobheti mahāsaraṃ. // ApTha_1,6.61 //
Pannagaṃ so gahetvāna adhosīsaṃ viheṭhayaṃ /
ādāya so pakkamati yena kāmaṃ vihaṅgamo. // ApTha_1,6.62 //
Tath'; evāhaṃ mahāvīra yathāpi Garuḷo balī /
asaṅkhataṃ gavesanto dose vikkhālayiṃ ahaṃ. // ApTha_1,6.63 //
Diṭṭho ahaṃ dhammavaraṃ santipadam anuttaraṃ /
ādāya viharām'; etaṃ Garuḷo pannagaṃ yathā. // ApTha_1,6.64 //
Āsāvatī nāma latā jātā cittalatāvane /
tassā vassasahassena ekaṃ nibbattate phalaṃ. // ApTha_1,6.65 //


[page 042]
42 Apadāna
Taṃ devā payirupāsanti tāva dūraphalaṃ satiṃ /
devānaṃ sā piyā evaṃ āsāvati latuttamā. // ApTha_1,6.66 //
Satasahassaṃ upādāya tāhaṃ paricare muniṃ /
sāyaṃpātaṃ namassāmi devā āsāvatiṃ yathā. // ApTha_1,6.67 //
Avañjhā pāricariyā amoghā ca namassanā /
dūrāgatam pi maṃ santaṃ khaṇo maṃ na virādhayi. // ApTha_1,6.68 //
Paṭisandhiṃ na passāmi vicinanto bhave ahaṃ /
nirupadhi vippamutto upasanto carām'; ahaṃ. // ApTha_1,6.69 //
Yathāpi padumaṃ nāma sūraraṃsena pupphati /
tath'; evāhaṃ mahāvīra buddharaṃsena pupphito. // ApTha_1,6.70 //
Yathā balākayonimhi na vijjati pumā sadā /
meghesu gajjamānesu gabbhaṃ gaṇhanti tā sadā. // ApTha_1,6.71 //
Ciram pi gabbhaṃ dhārenti yāva megho na gajjati /
bhārato parimuccanti yadā megho pavassati. // ApTha_1,6.72 //
Padumuttarabuddhassa dhammameghena gajjato /
saddena dhammameghassa dhammagabbhaṃ agaṇhi'haṃ. // ApTha_1,6.73 //
Satasahassaṃ upādāya puññagabbhaṃ dharem ahaṃ /
nappamuccāmi bhārato dhammamegho na gajjati. // ApTha_1,6.74 //
Yadā tuvaṃ Sakyamuni ramme Kapilavatthave /
gajjasi dhammameghena bhārato parimucc'; ahaṃ. // ApTha_1,6.75 //
Suññataṃ animittañ ca tathāpaṇihitam pi ca /
caturo ca phale sabbe dhamme 'va vijaṭāy'; ahaṃ. // ApTha_1,6.76 //
Dutiyabhāṇavāraṃ.
Aparimeyy'; upādāya patthe*mi ta*va sāsanaṃ /
so me attho anuppatto santiṃ padam anuttaraṃ. // ApTha_1,6.77 //


[page 043]
6. Upāli 43
Vinaye pāramiṃ patto yathā pi pāṭhiko isi /
na me samasamo atthi dhāremi sāsanaṃ ahaṃ. // ApTha_1,6.78 //
Vinaye khandhake cāpi tikacchede 'va pañcake /
ettha me vimati n'; atthi akkhare vyañjane pi vā. // ApTha_1,6.79 //
Niggahe paṭikamme ca ṭhānāṭhāne ca kovido /
osāraṇe vuṭṭhāpane sabbaṭṭha pāramiṅgato. // ApTha_1,6.80 //
Vinaye khandhake cāpi nikkhipitvā padaṃ ahaṃ /
ubhato viniveṭhetvā rasato osāreyy'; ahaṃ. // ApTha_1,6.81 //
Niruttiyā ca kusalo atthānatthe ca kovido /
anaññātaṃ mayā n'; atthi ekaggo satthu sāsane. // ApTha_1,6.82 //
Rūpadakkho ahaṃ ajja Sakyaputtassa sāsane /
kaṅkhaṃ sabbaṃ vinodemi chindāmi sabbasaṃsayaṃ. // ApTha_1,6.83 //
Padaṃ anupadañ cāpi akkharañ cāpi vyañjanaṃ /
nidāne pariyosāne sabbattha kovido ahaṃ. // ApTha_1,6.84 //
Yathāpi rājā balavā niggaṇhitvā paran tape /
vijinitvāna saṅgāmaṃ naṅgaraṃ tattha māpaye. // ApTha_1,6.85 //
Pākāraṃ parikhañ cāpi esikañ dvārakoṭṭhakaṃ /
aṭṭālake ca vividhe kāraye naṅgare bahū. // ApTha_1,6.86 //
Siṅghāṭakaṃ caccarañ ca suvibhattantarāpaṇaṃ /
kārayeyya sabhaṃ tattha atthānatthaṃ vinicchayaṃ. // ApTha_1,6.87 //
Nigghāṭatthaṃ amittānaṃ chiddāchiddañ ca jānituṃ /
rakkhāya balakāyassa senāpaccam ṭhapeti so. // ApTha_1,6.88 //
Ārakkhatthāya bhaṇḍassa nidhānakusalaṃ naraṃ /
‘mā me bhaṇḍaṃ vinassī'; ti bhaṇḍarakkhaṃ ṭhapeti so. // ApTha_1,6.89 //
Māmako hoti yo rañño vuddhiṃ yassa ca icchati /
tassādhikaraṇaṃ deti mittassa paṭipajjituṃ. // ApTha_1,6.90 //
Uppādesu nimittesu lakkhaṇesu ca kovidaṃ /
ajjhāyakaṃ mantadharaṃ porohicce ṭhapeti so. // ApTha_1,6.91 //


[page 044]
44 Apadana
Eteh'; aṅgehi sampanno khattiyo ti pavuccati /
sadā rakkhanti rājānaṃ cakkavāko va dukkhitaṃ. // ApTha_1,6.92 //
Tath'; eva tvaṃ mahāvīra hatāmitto va khattiyo /
sadevakassa lokassa dhammarājā ti vuccati. // ApTha_1,6.93 //
Titthiye nihanitvāna Mārañ cāpi sasenakaṃ /
tam andhakāraṃ vidhamitvā dhammanaṅgaraṃ amāpayi. // ApTha_1,6.94 //
Sīlaṃ pākārikaṃ tattha ñāṇan te dvārakoṭṭhakaṃ /
saddhā te esikā dhīra dvārapālo 'va saṃvaro. // ApTha_1,6.95 //
Satipaṭṭhānam aṭṭālaṃ paññā te caccaraṃ mune /
iddhipādañ ca siṅghāṭaṃ dhammavīthiṃ sumāpitaṃ. // ApTha_1,6.96 //
Suttantaṃ Abhidhammañ ca Vinayañ cāpi kevalaṃ /
navaṅgabuddhavacanaṃ ettha dhammasabhā tava. // ApTha_1,6.97 //
Suññatam animittañ ca *vihārañ cāppanīhitaṃ /
anejañ ca* nirodho ca esā dhammakuṭi tava. // ApTha_1,6.98 //
Paññāya aggo nikkhitto paṭibhāne ca kovido /
Sāriputto ti nāmena dhammasenāpatī tava. // ApTha_1,6.99 //
Cutūpapātakusalo iddhiyā pāramiṅgato /
Kolito nāma nāmena po*rohicco tava mune. // ApTha_1,6.100 //
Po*rāṇakavaṃsadharo uggatejo durāsado /
dhūtavādiguṇen'; aggo akkhadasso tavaṃ mune. // ApTha_1,6.101 //
Bahussuto dhammadharo sabbapāṭhī ca sāsane /
Ānando nāma nāmena dhammārakkho tavaṃ mune. // ApTha_1,6.102 //
Ete sabbe atikkamma pihesi bhagavā mamaṃ /
vinicchayam me pādāsi vinaye viññūdesitaṃ. // ApTha_1,6.103 //
Yo koci vinaye pañhaṃ pucchati buddhasāvako /
tattha me cintanā n'; atthi tañ yev'; atthaṃ kathem'; ahaṃ. // ApTha_1,6.104 //
Yāvatā buddhakhettamhi ṭhapetvā taṃ mabāmuni /
vinaye mādiso n'; atthi, kuto bhiyyo bhavissati. // ApTha_1,6.105 //


[page 045]
6. Upāli 45
Bhikkhusaṅghe nisīditvā evaṃ gajjati Gotamo: /
Upālissa samo n'; atthi Vinaye Khandhakesu ca // ApTha_1,6.106 //
Yāvatā Buddhabhaṇitaṃ navaṅgaṃ Satthusāsanaṃ /
vinayogadhitaṃ sabbaṃ vinayamūlapassino. // ApTha_1,6.107 //
Mama kammaṃ saritvāna Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_1,6.108 //
Satasahass'; upādāya imaṃ ṭhānaṃ apatthayiṃ /
so me attho anuppatto vinaye pāramiṅgato. // ApTha_1,6.109 //
Sakyānaṃ nandijanano kappako ās'; ahaṃ pure /
vijahitvāna taṃ jātiṃ putto jāto mahesino. // ApTha_1,6.110 //
Ito dutiyake kappe Ajaso nāma khattiyo /
anantatejo amitayaso bhūmipālo mahaddhano. // ApTha_1,6.111 //
Tassa rañño ahaṃ putto Candano nāma khattiyo /
jātimaden'; upatthaddho yasabhogamadena ca // ApTha_1,6.112 //
Nāgasatasahassāni sabbālaṅkārabhūsitā /
tidhapabhinnā mātaṅgā parivārenti maṃ sadā. // ApTha_1,6.113 //
Sabalehi pareto haṃ uyyānaṃ gantukāmako /
āruyha Sirikaṃ nāgaṃ naṅgarā nikkhamiṃ tadā. // ApTha_1,6.114 //
Caraṇena ca sampanno *guttadvāre*susaṃvuto /
Devalo nāma sambuddho āgacchi purato mamaṃ. // ApTha_1,6.115 //
Pesetvā Sirikaṃ nāgaṃ Buddhaṃ āsādayiṃ tadā /
tato sañjātakopo so nāgo nuddharate padaṃ. // ApTha_1,6.116 //
Nāgaṃ duṭṭhamanaṃ disvā Buddhe kopaṃ akās'; ahaṃ /
vihesayitvā sambuddhaṃ uyyānaṃ a*gamās'; ahaṃ.* // ApTha_1,6.117 //
Sātaṃ tattha na vindāmi; siro pajjalito yathā /
parilāhena ḍayhāmi maccho va baḷisādako. // ApTha_1,6.118 //


[page 046]
46 Apadāna
Sasāgarantā pathavī ādittā viya hoti me /
pitu santik'; upāgamma idaṃ vacanam abraviṃ: // ApTha_1,6.119 //
Āsīvisaṃ va kupitaṃ aggikkhandham va āgataṃ /
mattaṃ va kuñjaraṃ* dantiṃ yaṃ sayambhuṃ* asādayiṃ. // ApTha_1,6.120 //
Āsādito mayā Buddho ghoro uggatapo jino /
purā sabbe vinassāma khamāpessāma taṃ muniṃ. // ApTha_1,6.121 //
No ce taṃ nijjhapessāma attadantaṃ samāhitaṃ /
orena sattame divase raṭṭhaṃ me vidhamissati. // ApTha_1,6.122 //
S*umekhalo Kosiyo* ca Siggavo cāpi Sattuko /
āsādayitvā isayo duggatā te sasenakā. // ApTha_1,6.123 //
Yadā kuppanti isayo saññatā brahmacāriyo /
sadevakaṃ vināsenti sasāgaraṃ sapabbataṃ. // ApTha_1,6.124 //
Tiyojanasahassamhi purise sanni*pātayiṃ /
accayaṃ desana*tthāya sayambhuṃ upasaṅkamiṃ. // ApTha_1,6.125 //
Allavatthā allasirā sabbe 'va p'; añjalīkatā /
Buddhassa pāde nipatitvā idaṃ vacanam abravuṃ: // ApTha_1,6.126 //
‘Khamassu tvaṃ mahāvīra '; abhiyācati taṃ jano /
pariḷāhaṃ vinodehi; mā ca raṭṭhaṃ vināsāya. // ApTha_1,6.127 //
Sadevā manussā sabbe sadānavā*sarakkhasā /
ayo*mayena kūṭena siraṃ bhiñjeyyuṃ me sadā. // ApTha_1,6.128 //
Udake aggi na saṇṭhāti bījaṃ selena rūhati /
agade kimi na saṇṭhāti kopo Buddhe na jāyati. // ApTha_1,6.129 //
Yathāpi bhūmi acalā appameyyo ca sāgaro /
anantako ca ākāso evaṃ Buddho *akhobhiyo.* // ApTha_1,6.130 //
Sadā khantā mahāvīra khamitā ca tapassino /
khantānaṃ khamitānañ ca gamanaṃ vo na vijjati.'; // ApTha_1,6.131 //
Idaṃ vatvāna sambuddho pariḷāhaṃ vinodayi /
mahājanassa purato nabhaṃ abbhuggamī tadā. // ApTha_1,6.132 //


[page 047]
6. Upāli 47
Tena *kammen'; a*haṃ dhīra hīnattaṃ ajjhupāgato /
samatikkamma taṃ jātiṃ pāvisiṃ abhayaṃ puraṃ. // ApTha_1,6.133 //
Tadāpi maṃ mahāvīra ḍayhamānaṃ susaṇṭhitaṃ /
pariḷāhaṃ vinodesi sayambhuñ ca khamāpayiṃ. // ApTha_1,6.134 //
Ajjāpi maṃ mahāvīra ḍayhamānaṃ *tīh aggi*hi /
nibbāpesi tayo aggī sītibhāvañ ca pāpayi. // ApTha_1,6.135 //
Yesaṃ sotāvadhān'; atthi suṇotha mama bhāsato: /
atthaṃ tuyhaṃ pavakkhāmi yathā diṭṭhapadaṃ mamaṃ. // ApTha_1,6.136 //
{Sayambhuṃ} taṃ vimānetvā santacittaṃ samāhitaṃ /
tena kammen'; a*haṃ ajja jāto 'mhi nīcayoniyam // ApTha_1,6.137 //
Mā vo khaṇaṃ virādhetha khaṇātītā hi socare. /
Sadatthe vāyameyyātha khaṇo vo paṭipādito. // ApTha_1,6.138 //
Ekaccāna ca vamanaṃ ekaccānañ ca virecanaṃ /
visaṃ haḷāhaḷaṃ ete ekaccānañ ca osadhaṃ. // ApTha_1,6.139 //
Vamanaṃ paṭipannānaṃ phalaṭṭhānaṃ virecanaṃ /
osadhaṃ phalalābhīnaṃ puññakkhettaṃ gavesinaṃ. // ApTha_1,6.140 //
Sāsanena viruddhānaṃ visaṃ haḷāhaḷaṃ yathā /
āsīviso daṭṭhaviso evaṃ jhāpeti taṃ naraṃ. // ApTha_1,6.141 //
Sakiṃ pi taṃ haḷāhaḷaṃ uparundhati jīvitaṃ /
sāsanena virujjhitvā kappakoṭim hi ḍayhati. // ApTha_1,6.142 //
Khantiyā avihiṃsāya mettacittavatāya ca /
sadevakaṃ so tarati tasmā vo avirodhiyā. // ApTha_1,6.143 //
Lābhālābhe na sajjanti sammānane vimānane /
paṭhavī sadisā Buddhā tasmā te n'; avirodhiyā. // ApTha_1,6.144 //
Devadatte ca vadhake core Aṅgulimālake /
Dhanapāle Rāhule ca sabbesaṃ samako muni. // ApTha_1,6.145 //


[page 048]
48 Apadāna
Etesaṃ paṭighaṃ n'; atthi, rāgo 'mesaṃ na vijjati /
sabbesaṃ samako buddho *vadhakass orasassa ca.* // ApTha_1,6.146 //
Panthe disvāna kāsāvaṃ chaḍḍitaṃ mīḷhamakkhitaṃ /
sirasā añjaliṃ katvā vanditabbaṃ isiddhajaṃ. // ApTha_1,6.147 //
Abbhātītā ca 'me Buddhā vattamānā anāgatā /
dhajenānena sujjhanti tasmā ete namassiyā. // ApTha_1,6.148 //
Satthukappaṃ suvinayaṃ dhāremi hadayen'; ahaṃ /
namassamāno vinayaṃ viharissāmi sabbadā. // ApTha_1,6.149 //
Vinayo āsayaṃ mayhaṃ vinayo ṭhānacaṅkamaṃ /
kappemi vinaye vāsaṃ vinayo mayhaṃ gocaro. // ApTha_1,6.150 //
Vinaye pāramippatto samathe cāpi kovido /
Upāli taṃ mahāvīra pāde vandati satthuno. // ApTha_1,6.151 //
So ahaṃ vicarissāmi gāmāgāmaṃ purāpuraṃ /
namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. // ApTha_1,6.152 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo // ApTha_1,6.153 //
Sāgataṃ vata me āsi buddhaseṭṭhassa santike /
tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. // ApTha_1,6.154 //
Paṭisambhidā catasso vimokhā pi ca atth'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_1,6.155 //
Itthaṃ sudaṃ āyasmā Upālithero imā gāthāyo abhāsitthāti.
Upālittherassa apadānaṃ samattaṃ.

[7. {Aññākoṇḍañña}.]
Padumuttarasambuddhaṃ lokajeṭṭhaṃ vināyakaṃ /
Buddhabhūmiṃ anuppattaṃ paṭhamaṃ addasam ahaṃ. // ApTha_1,7.1 //
Yāvatā bodhiyā mule yakkhā sabbe samāgatā /
Sambuddhaṃ parivāretvā vandanti pañjalīkatā. // ApTha_1,7.2 //


[page 049]
7. Aññākoṇḍañña 49
Sabbe devā tuṭṭhamanā ākāse sañcaranti te /
buddho ayaṃ anuppatto andhakāratamonudo. // ApTha_1,7.3 //
Tesaṃ hāsaparetānaṃ mahānādo pavattatha /
kilese jhāpayissāma sammāsambuddhasāsane. // ApTha_1,7.4 //
Devānaṃ giram aññāya vācāsabhiṃ udīritaṃ /
haṭṭho haṭṭhena cittena ādibhikkham adās'; ahaṃ. // ApTha_1,7.5 //
Mamaṃ saṅkappam aññāya satthā loke anuttaro /
devasaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_1,7.6 //
‘Sattāhaṃ abhinikkhamma bodhim ajjhāgamam ahaṃ /
idaṃ me paṭhamaṃ bhattaṃ brahmacārissa yāpanaṃ. // ApTha_1,7.7 //
Tusitāhi idhāgantvā yo me bhikkham upānayi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_1,7.8 //
Tiṃsakappasahassena devarajjaṃ karissati /
sabbe deve atibhotvā Tidivaṃ āvasissati. // ApTha_1,7.9 //
Devalokā cavitvāna manussattaṃ gamissati /
sahassaṃ va cakkavatti tattha rajjaṃ karissati. // ApTha_1,7.10 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,7.11 //
Tidasā so cavitvāna manussattaṃ gamissati /
agārā pabbajitvāna chabbassāni vasissati. // ApTha_1,7.12 //
Tato sattamake vasse Buddho saccaṃ kathessati /
Koṇḍañño nāma nāmena paṭhamaṃ sacchikāhiti.'; // ApTha_1,7.13 //
Nikkhantenānupabbajjaṃ padhānaṃ sukataṃ mayā /
kilese *jhāpanatthāya pabbaj*iṃ anagāriyaṃ. // ApTha_1,7.14 //
Abhigantvāna sabbaññū buddho loke sadevake /
iminā me migāraññe amataṃ bherim āhani. // ApTha_1,7.15 //
So dāni patto amataṃ santaṃ padam anuttaraṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_1,7.16 //


[page 050]
50 Therāpadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_1,7.17 //
Itthaṃ sudaṃ āyasmā {Aññākoṇḍañño} thero imā gāthāyo abhāsitthā ti.
Aññākoṇḍaññatherassa apadānaṃ samattaṃ.

[8. Piṇḍola-Bhāradvāja.]
Padumuttaro nāma jino sayambhū aggapuggalo /
purato Himavantassa Cittakūṭe vasī tadā. // ApTha_1,8.1 //
Abhītarūpo tatthāsiṃ migarājā catukkamo /
yassa saddaṃ suṇitvāna vikkhambhanti bahū janā. // ApTha_1,8.2 //
Suphullam padumaṃ gayha upagañchiṃ narāsabhaṃ /
vuṭṭhitassa samādhimhā Buddhassa abhiropayiṃ. // ApTha_1,8.3 //
Catuddisaṃ namassitvā Buddhaseṭṭhaṃ naruttamaṃ /
sakaṃ cittaṃ pasādetvā sīhanādam adās'; ahaṃ. // ApTha_1,8.4 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_1,8.5 //
Buddhassa giram aññāya sabbe devā samāgatā /
āgato vadataṃ seṭṭho dhammaṃ sossāma taṃ mayaṃ. // ApTha_1,8.6 //
Tesaṃ hāsaparetānaṃ purato lokanāyako /
mama saddaṃ pakittesi Dīghadassī mahāmuni: // ApTha_1,8.7 //
‘Yen'; idaṃ padumaṃ dinnaṃ sīhanādo ca nādito /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_1,8.8 //
Ito aṭṭhamake kappe cakkavatti bhavissati /
sattaratanasampanno cātuddīpamhi issaro. // ApTha_1,8.9 //
Kārayissati issaraṃ mahiyā catusaṭṭhiyā /
Padumo nāma nāmena cakkavatti mahābalo. // ApTha_1,8.10 //


[page 051]
9. Khadiravaniya Revata 51
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,8.11 //
Pakāsite pāvacane brahmabandhu bhavissati /
brahmaññā abhinikkhamma pabbajissati tāvade. // ApTha_1,8.12 //
Padhānapahitatto so upasanto nirūpadhi /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_1,8.13 //
Vipine pantaseyyamhi vāḷamigasamākule /
sabbāsave pariññāya nibbāyissat'; anāsavo.'; // ApTha_1,8.14 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_1,8.15 //
Itthaṃ sudan āyasmā Piṇḍola-Bhāradvājo thero imā gāthāyo abhāsitthā ti.
Piṇḍola-Bhāradvājatherassa apadānaṃ samattaṃ.

[9. Khadiravaniya Revata.]
Gaṅgā Bhāgīrasī nāma Himavantā pabhāvitā /
kutitthe nāviko āsiṃ orime ca tariṃ ahaṃ. // ApTha_1,9.1 //
Padumuttaranāyako sambuddho dīpaduttamo /
vasīsatasahassehi Gaṅgāsotaṃ tarissati. // ApTha_1,9.2 //
Bahū nāvā samānetvā vaḍḍhakīhi susaṅkhataṃ /
nāvāya chadanaṃ katvā paṭimānin narāsabhaṃ. // ApTha_1,9.3 //
Āgantvāna ca sambuddho ā*ruhi nāvalañcakaṃ /
vārimajjhe ṭhi*to satthā imā gāthā abhāsatha: // ApTha_1,9.4 //
‘Yo so tāresi sambuddhaṃ saṅghaṃ cāpi anāsavaṃ /
tena cittappasādena devaloke ramissati. // ApTha_1,9.5 //
Nibbattissati te vyamhaṃ sukataṃ nāvasaṇṭhitaṃ /
ākāse pupphachadanaṃ dhārayissati sabbadā. // ApTha_1,9.6 //
Aṭṭhapaññāsakappamhi Tāraṇo nāma khattiyo /
cāturanto vijitāvī cakkavatti bhavissati. // ApTha_1,9.7 //


[page 052]
52 Therāpadāna
Sattapaññāsakappamhi Campako nāma khattiyo /
uggacchanto va suriyo jotissati mahābalo. // ApTha_1,9.8 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,9.9 //
Tidasā so cavitvāna manussattaṃ gamissati /
Revato nāma nāmena brahmabandhu bhavissati. // ApTha_1,9.10 //
Agārā nikkhamitvāna sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_1,9.11 //
So pacchā pabbajitvāna yuttayogo vipassako /
sabbāsave pariññāya nibbāyissati 'nāsavo.'; // ApTha_1,9.12 //
Viriyam me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_1,9.13 //
Paṭisambhidā catasso ca vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_1,9.14 //
Itthaṃ sudaṃ āyasmā Khadiravaniyo Revato thero imā
gāthāyo abhāsitthati.
Khadiravaniyo Revatattherassa apadānaṃ samattaṃ.

[10. Ānanda.]
Ārāmādvārā nikkhamma Padumuttaro mahāmuni /
vassanto amataṃ vuṭṭhiṃ nibbāpesi mahājanaṃ. // ApTha_1,10.1 //
Satasahassāni vīrā chaḷabhiññā mahiddhikā /
parivārenti sambuddhaṃ chāyā 'va anapāyinī. // ApTha_1,10.2 //
Hatthikkhandhagato āsiṃ setacchattam varuttamaṃ /
sucārurūpaṃ disvāna vitti me udapajjatha. // ApTha_1,10.3 //
Oruyha hatthikkhandhamhā upagacchiṃ narāsabhaṃ /
ratanāmayachattam me Buddhaseṭṭhassa dhārayiṃ. // ApTha_1,10.4 //


[page 053]
10. Ananda 53
Mama saṅkappam aññāya Padumuttaro mahāisi /
taṃ kathaṃ ṭhapayitvāna imā gāthā abhāsatha: // ApTha_1,10.5 //
‘Yo so chattaṃ adhāresi soṇṇalaṅkārabhūsitaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_1,10.6 //
Ito gantvā ayaṃ poso Tusitaṃ āvasissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_1,10.7 //
Catutiṃsatikkhattuñ ca devarajjaṃ karissati /
balādhipo aṭṭhasataṃ vasudhaṃ āvasissati. // ApTha_1,10.8 //
Aṭṭhapaññāsakkhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ mahiyā kā*rayissati.* // ApTha_1,10.9 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_1,10.10 //
Sakyānaṃ kulaketussa ñātibandhu bhavissati /
Ānando nāma nāmena upaṭṭhāko mahesino. // ApTha_1,10.11 //
Ātā*pī ni*pako cāpi bāhusaccesu kovido /
nivātavutti athaddho sabbapāṭhī bhavissati. // ApTha_1,10.12 //
Padhānapahitatto so upasanto nirūpadhi /
sabbāsave pariññāya nibbāyissat'; anāsavo'. // ApTha_1,10.13 //
Santi āraññakā nāgā kuñjarā saṭṭhihāyanā /
tidhāppabhinnā mātaṅgā-r-īsādantā urūḷhavā. // ApTha_1,10.14 //
Anekasatasahassā paṇḍitā pi mahiddhikā /
sabbe te Buddhanāgassa na honti parivimhitā. // ApTha_1,10.15 //
Ādiyāme namassāmi majjhime atha pacchime /
pasannacitto sumano Buddhaseṭṭhaṃ upaṭṭhahiṃ. // ApTha_1,10.16 //
Ātāpī nipako cāpi sampajāno patissato /
sotāpattiphalaṃ patto sekhabhūmisu kovido. // ApTha_1,10.17 //
Kappe 'to satasahasse yaṃ kammam abhinīhariṃ /
tāhaṃ bhūmim anuppatto ṭhito saṅgama-m-ācalo. // ApTha_1,10.18 //


[page 054]
54 Therāpadāna
Sāgataṃ vata me āsi Buddhaseṭṭhassa santike /
tisso vijjā anuppatto kataṃ Buddhassasāsanaṃ. // ApTha_1,10.19 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_1,10.20 //

Itthaṃ sudaṃ āyasmā Ānandatthero imā gāthāyo abhāsitthā ti.
Ānandattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Buddho Paccekasambuddho Sāriputto ca Kolito
Kassapo Anuruddho ca Puṇṇathero Upāli ca.
Koṇḍañño *ca* Piṇḍolo *ca* Revat'; Ānanda paṇḍito
chassatāni ca paññāsa gathāyo sabbapiṇḍitā.
Apadāne Buddhavaggo paṭhamo.


[page 055]
11. Sīhāsanadāyaka 55
[II. SĪHĀSANAVAGGO.]

[11. Sīhāsanadāyaka.]
Nibbute lokanāthamhi Siddhatthe dipaduttame /
vitthārite pāvacane bāhujaññamhi sāsane // ApTha_2,11.1 //
Pasannacitto sumano sīhāsanam akās'; ahaṃ /
sīhāsanaṃ karitvāna pādapīṭhaṃ akās'; ahaṃ. // ApTha_2,11.2 //
Sīhāsane ca vassante gharaṃ tattha akās'; ahaṃ /
tena cittappasādena Tusitaṃ upapajj'; ahaṃ. // ApTha_2,11.3 //
Āyāmena catubbīsā yojanāsiṃsu tāvade /
vimānaṃ sukataṃ mayhaṃ vitthārena catuddasaṃ // ApTha_2,11.4 //
Sattakaññā sahassāni parivārenti maṃ sadā /
soṇṇamayañ ca pallaṅkaṃ vyamhe āsi sunimmitaṃ. // ApTha_2,11.5 //
Hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ /
pāsādā sivikā c'; eva nibbattanti yadicchakaṃ. // ApTha_2,11.6 //
Maṇimayā ca palla*ṅkā aññe* sāramayā bahū /
nibbattanti mamaṃ sabbe sīhāsanass'; idaṃ phalaṃ. // ApTha_2,11.7 //
Soṇṇamayā rūpimayā phalikā veḷuriyāmayā /
pādukā abhirūhāmi pādapīṭhass'; idaṃ phalaṃ. // ApTha_2,11.8 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi puññakammass'; idaṃ phalaṃ. // ApTha_2,11.9 //
Tesattati ito kappe Indanāmā tayo janā /
dvesattati ito kappe tayo Sumana-nāmakā. // ApTha_2,11.10 //
Samasattat'; ito kappe tayo Varuṇa-nāmakā /
sattaratanasampannā catuddīpamhi issarā. // ApTha_2,11.11 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,11.12 //
Itthaṃ sudaṃ āyasmā Sīhāsanadāyako thero imā gāthāyo abhāsitthāti.
Sīhāsanadāyakattherassa apadānaṃ samattaṃ.


[page 056]
56 Therāpadāna

[12. Ekatthambhika.]
Siddhatthassa bhagavato mahāpūgagaṇo ahu /
saraṇaṅgatā ca te Buddhaṃ saddahanti Tathāgataṃ. // ApTha_2,12.1 //
Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno /
ekatthambhaṃ alabhantā vicinanti brahāvane. // ApTha_2,12.2 //
Te 'haṃ araññe disvāna upagamma gaṇaṃ tadā /
añjalim paggahetvāna paṭipucchiṃ gaṇaṃ ahaṃ. // ApTha_2,12.3 //
Te me puṭṭhā viyākaṃsu sīlavanto upāsakā /
mālaṃ mayaṃ kattukāmā ekatthambho na labbhati. // ApTha_2,12.4 //
Ekatthambhaṃ mamaṃ detha ahaṃ dassami satthuno /
āharissām'; ahaṃ thambhaṃ appossukkā bhavantu te. // ApTha_2,12.5 //
Te me thambhaṃ pavecchiṃsu pasannā tuṭṭhamānasā /
tato paṭinivattitvā āgamaṃsu sakaṃ gharaṃ. // ApTha_2,12.6 //
Aciraṃ gate pūgagaṇe thambhaṃ adās'; ahaṃ tadā /
haṭṭho haṭṭhena cittena paṭhamaṃ ussāpes'; ahaṃ. // ApTha_2,12.7 //
Tena cittappasādena vimānaṃ upapajj'; ahaṃ /
ubbiddhaṃ bhavanaṃ mayhaṃ satabhūmisamuggataṃ. // ApTha_2,12.8 //
Vajjamānāsu bherisu parivārem'; ahaṃ tadā /
pañcapaññāsakappamhi rājā āsiṃ Yasodharo. // ApTha_2,12.9 //
Tatthāpi bhavanaṃ mayhaṃ satabhūmisamuggataṃ /
kūṭāgāravarūpetaṃ ekatthambhaṃ manoramaṃ. // ApTha_2,12.10 //
Ekavīsatikappamhi Udeno nāma khattiyo /
tatrāpi bhavanaṃ mayhaṃ satabhūmisamuggataṃ. // ApTha_2,12.11 //
Yaṃ yaṃ yon'; upapajjāmi devattaṃ atha mānusaṃ /
anubhomi sabbam etaṃ ekatthambhass'; idaṃ phalaṃ. // ApTha_2,12.12 //


[page 057]
13. Nanda 57
Catunavut'; ito kappe yaṃ thambham adadiṃ tadā /
duggatiṃ nābhijānāmi ekathambhass'; idaṃ phalaṃ. // ApTha_2,12.13 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,12.14 //
Itthaṃ sudaṃ āyasmā Ekatthambhiko thero imā gāthāyo abhāsitthāti.
Ekatthambhikatherassa apadānaṃ samattaṃ.

[13. Nanda.]
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
vatthuttamaṃ mayā dinnaṃ sayambhussa mahesino. // ApTha_2,13.1 //
Tam me Buddho viyākāsi jalajuttamanāyako: /
‘iminā vatthadānena hemavaṇṇo bhavissasi. // ApTha_2,13.2 //
Dve sampattī anubhotvā kusalamūlehi codito /
Gotamassa bhagavato kaniṭṭho tvaṃ bhavissasi. // ApTha_2,13.3 //
Rāgaratto sukhasīlo kāmesu gedham āyuto /
Buddhena codito santo tato tvaṃ pabbajissasi. // ApTha_2,13.4 //
Pabbajitvāna tvaṃ tattha kusalamūlena codito /
sabbāsave pariññāya nibbāyissasi 'nāsavo.'; // ApTha_2,13.5 //
Sattakappasahassamhi caturo Celanāmakā /
saṭṭhiṃ kappasahassāni Upacelā catujjanā. // ApTha_2,13.6 //
Pañcakappasahassamhi Celā caturo janā /
sattaratanasampannā catuddīpamhi issarā. // ApTha_2,13.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,13.8 //
Itthaṃ sudaṃ āyasmā Nanda thero imā gāthāyo abhāsitthāti.
Nandatherassa apadānaṃ samattaṃ.


[page 058]
58 Therāpadāna

[14. Culla-Panthaka.]
Padumuttaro nāma jino āhutīnaṃ paṭiggaho /
gaṇamhā vupakaṭṭho so Himavante vasī tadā. // ApTha_2,14.1 //
Aham pi Himavantamhi vasāmi assame tadā /
acirāgataṃ mahāvīraṃ upesiṃ lokanāyakaṃ. // ApTha_2,14.2 //
Pupphacchattaṃ gahetvāna upagañchiṃ narāsabhaṃ /
samādhiṃ samāpajjantaṃ antarāyam akās'; ahaṃ. // ApTha_2,14.3 //
Ubho hatthehi paggayha pupphachattaṃ adās'; ahaṃ /
paṭiggahesi bhagavā Padumuttaro mahāmuni. // ApTha_2,14.4 //
Sabbe devā attamanā Himavantam upenti te /
sādhukāraṃ pavattiṃsu: ‘anumodissati cakkhumā.'; // ApTha_2,14.5 //
Idaṃ vatvāna te devā upagañchuṃ naruttamaṃ /
ākāse dhārayant'; assa padumacchattam uttamaṃ // ApTha_2,14.6 //
Padumachattaṃ paggayha adāsi tāpaso mamaṃ /
‘tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_2,14.7 //
Pañcavīsatikappāni devarajjaṃ karissati /
catuttiṃsatikkhattuñ ca cakkavatti bhavissati. // ApTha_2,14.8 //
Yaṃ yaṃ yoniṃ saṃsarati devattaṃ atha mānusaṃ /
abbhokāse patiṭṭhan taṃ padumaṃ dhārayissati. // ApTha_2,14.9 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_2,14.10 //
Pakāsite pāvacane manussattaṃ labhissati /
manomayamhi kāyamhi uttamo so bhavissati. // ApTha_2,14.11 //
Dve bhātaro bhavissanti ubho pi Panthasavhayā /
anubhotvā uttamatthaṃ jotayissanti sāsanan.'; // ApTha_2,14.12 //
Aṭṭhārasañ ca vasso 'haṃ pabbajiṃ anagāriyaṃ /
visesāhaṃ na vindāmi Sakyaputtassa sāsane. // ApTha_2,14.13 //
Dandhā mayhaṃ gati āsi paribhūto *pure ahaṃ /
bhā*tā ca maṃ paṇāmesi: ‘gaccha dāni sakaṃ gharaṃ.'; // ApTha_2,14.14 //
So 'haṃ paṇāmito santo saṅghārāmassa koṭṭhake /
dummano tattha aṭṭhāsiṃ sāmaññasmiṃ apekhavā. // ApTha_2,14.15 //


[page 059]
15. Pilindavaccha 59
Ath'; ettha satthā āgañchi sīsaṃ mayhaṃ parāmasi /
bāhāya maṃ gahetvāna *saṅghārāmaṃ pavesayi.* // ApTha_2,14.16 //
Anukampāya me satthā adāsī pādapuñchaniṃ /
evaṃ suddhaṃ adhiṭṭhehi ekamantam adhiṭṭhitaṃ. // ApTha_2,14.17 //
Hatthehi tam ahaṃ gayha sariṃ kokanadaṃ ahaṃ /
tattha cittaṃ vimuccī me arahattaṃ apāpuniṃ. // ApTha_2,14.18 //
Manomayesu kāyesu sabbattha pāramiṅga*to /
sabbāsave pariññā*ya viharāmi anāsavo. // ApTha_2,14.19 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,14.20 //
Itthaṃ sudaṃ āyasmā Cullapanthakothero imā gāthāyo abhāsitthāti.
Cullapanthakassatherassa apadānaṃ samattaṃ.

[15. Pilindavaccha.]
Nibbute lokanāthamhi Sumedhe aggapuggale /
pasannacitto sumano thūpapūjaṃ akās ahaṃ. // ApTha_2,15.1 //
Ye ca khīṇāsavā tattha chaḷabhiññā mahiddhikā /
te*saṃ tattha samānetvā *saṅghabhattaṃ akās'; ahaṃ. // ApTha_2,15.2 //
Sumedhassa bhagavato upaṭṭhāko tadā ahu /
Sumedho nāma nāmena anumodittha so tadā. // ApTha_2,15.3 //
Tena cittappasādena vimānaṃ upapajj'; ahaṃ /
chaḷāsītisahassāni a*ccharāyo ramiṃsu me* // ApTha_2,15.4 //
Mam'; eva anuvattanti sabbakāmehi tā sadā /
aññe deve atibhomi puññakammass'; idaṃ phalaṃ. // ApTha_2,15.5 //
Pañcavīsatikappamhi Varuṇo nāma khattiyo /
susuddhabhojano āsiṃ cakkavatti ahaṃ tadā. // ApTha_2,15.6 //
Na te bījaṃ pavapanti na pi nīyanti naṅgalā /
akaṭṭhapākimaṃ sāliṃ paribhuñjanti mānusā. // ApTha_2,15.7 //


[page 060]
60 Therāpadāna
Tattha rajjaṃ karitvāna devattaṃ puna gacch'; ahaṃ. /
tadāpi edisā mayhaṃ nibbattā bhogasampadā. // ApTha_2,15.8 //
Na maṃ mittā amittā vā *hiṃsanti sabbapāṇi*no /
sabbesam pi piyo homi puññakammass idaṃ phalaṃ. // ApTha_2,15.9 //
Tiṃsakappasahassamhi yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi gandhālepass idaṃ phalaṃ. // ApTha_2,15.10 //
*Imasmiṃ bhaddake kappe eko āsi janādhipo /
mahānubhāvo rājā 'si cakkavatti mahābalo. // ApTha_2,15.11 //
So 'haṃ pañcasu sīlesu ṭhapetvā janataṃ bahuṃ /
pāpetvā sugatiṃ yeva devatānaṃ piyo ahuṃ.* // ApTha_2,15.12 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,15.13 //
Itthaṃ sudaṃ āyasmā Pilindavaccho thero imā gāthāyo abhāsitthāti.
Pilindavacchatherassa apadānaṃ samattaṃ.

[16. Rāhula.]
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
*sattabhūmimhi pāsā*de adāsiṃ santharaṃ ahaṃ. // ApTha_2,16.1 //
Khīṇāsavasahassehi parikiṇṇo mahāmuṇi /
upāgami gandhakuṭim dipadindo narāsabho. // ApTha_2,16.2 //
Virocantaṃ gandhakuṭiṃ devadevo narāsabho /
bhikkhusaṅghe ṭhito satthā ima gāthā abhāsatha: // ApTha_2,16.3 //
*Yenāyaṃ jotito siyā ādāso 'va susanthato /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_2,16.4 //
Soṇṇamayā rūpimayā atho veḷuriyāmayā /
nibbattissanti ākāse ye keci manaso piyā. // ApTha_2,16.5 //


[page 061]
16. Rāhula 61
Catusa*ṭṭhi*kkhattuñ de*vindo devarajjaṃ karissa*ti /
sahassakkhattuṃ cakkavatti bhavissati anantarā. // ApTha_2,16.6 //
Ekavīsatikappamhi Vimalo nāma khattiyo /
cāturanto vijitāvī cakkavatti bhavissati. // ApTha_2,16.7 //
Naṅgaraṃ Reṇuvatī nāma iṭṭhakāhi sumāpitaṃ /
āyāmato {*tīṇisataṃ} caturassaṃ* samāyutaṃ. // ApTha_2,16.8 //
Sudassano nāma pāsādo Vissakammena māpito /
kūṭāgāravarūpeto sattaratanabhūsito. // ApTha_2,16.9 //
Dasa saddā avivittaṃ vijjādharasamākulaṃ /
Sudassanaṃ va naṅgaraṃ devatānaṃ bhavissati. // ApTha_2,16.10 //
Pabhā nigga*cchate tassa ugga*cchante va sūriye /
virocissati taṃ niccaṃ samantā aṭṭhayojanaṃ. // ApTha_2,16.11 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_2,16.12 //
Tusitāhi cavi*tvāna su*kkamūlena codito /
Gotamassa bhagavato atrajo so bhavissati. // ApTha_2,16.13 //
Sace vaseyya āgāraṃ cakkavattī bhaveyya so /
aṭṭhānaṃ etaṃ yaṃ tādi agāre ratim ajjhagā. // ApTha_2,16.14 //
Ni*kkhamitvā agāramhā* pabbajissati subbato /
Rāhulo nāma nāmena arahā so bhavissati. // ApTha_2,16.15 //
Kikī va aṇḍaṃ rakkheyya camarī-r-iva vāladhiṃ /
nipako sīlasampanno mamaṃ rakkhi mahāmuni. // ApTha_2,16.16 //
Tassāhaṃ dhamma*m aññāya vihāsiṃ sāsa*ne rato /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_2,16.17 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,16.18 //
Itthaṃ sudaṃ āyasmā Rāhulo thero imā gāthāyo abhāsitthā ti.
Rāhuḷatherassa apadānaṃ samattaṃ.


[page 062]
62 Therāpadāna

[17. Upasena {Vaṅgantaputta}.]
Padumuttaraṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ /
pabbhāramhi nisinnaṃ taṃ upagañchiṃ naruttamaṃ. // ApTha_2,17.1 //
Kaṇikā*raṃ pupphitaṃ disvā vaṇṭaṃ chetvān'; ahaṃ tadā /
alaṅkaritvā chattamhi Buddhassa abhiropayiṃ. // ApTha_2,17.2 //
Piṇḍapātañ ca pādāsiṃ paramannaṃ subhojanaṃ /
Buddhena navame tattha samaṇe aṭṭha bhojayiṃ. // ApTha_2,17.3 //
Anumodi mahāvīro sayambhū aggapuggalo: /
*"Iminā chattadā*nena paramannappavecchanā. // ApTha_2,17.4 //
Tena cittappasādena sampattim anubhossati /
tiṃsakhattun ca devindo devarajjaṃ karissati. // ApTha_2,17.5 //
Ekavīsatikhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ // ApTha_2,17.6 //
Yaṃ vadanti Sumedho ti bhūripaññaṃ sumedhasaṃ /
kappe 'to satasahasse eso Buddho bhavissati. // ApTha_2,17.7 //
Sāsane dippamānamhi manussattaṃ gamissati /
Upaseno ti nāmena hessati satthu sāvako". // ApTha_2,17.8 //
Carimaṃ vat*tate mayhaṃ bhavā sabbe sa*mūhatā /
dhāremi antimam dehaṃ jetvā Māraṃ savāhanaṃ. // ApTha_2,17.9 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,17.10 //
Itthaṃ sudaṃ āyasmā Upaseno Vaṅgantaputto thero imā gāthāyo abhāsitthā ti.
Upasenavaṅgantaputtatherassa apadānaṃ samattaṃ.
Tatiyaṃ bhāṇavāraṃ niṭṭhitaṃ.


[page 063]
18. Ratthapāla 63

[18. Ratthapāla.]
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
varanāgo mayā dinno-r-īsādanto *urūḷhavo* // ApTha_2,18.1 //
Setacchattopasevito sāthabbaṇo sahatthipo /
agghāpetvāna taṃ sabbaṃ saṅghārāmam akārayiṃ. // ApTha_2,18.2 //
Catupaññāsasahassāni pāsāde kārayim ahaṃ /
mahābhattaṃ karitvāna *niyyātesiṃ mahesino.* // ApTha_2,18.3 //
Anumodi mahāvīro sayambhū aggapuggalo /
sabbe jane hāsayanto deseti amataṃ padaṃ. // ApTha_2,18.4 //
Tam me buddho viyākāsi jaladuttamanāyako /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_2,18.5 //
"‘Catupaññāsasahassāni pāsāde kārayiṃ ahaṃ'; /
Kathayissāmi vipākaṃ; suṇotha mama bhāsato: // ApTha_2,18.6 //
Aṭṭhārasasahassāni kūṭāgārā bhavissare /
vyamhuttamamhi nibbattā sabbasoṇṇamayā ca te. // ApTha_2,18.7 //
*Paññāsakhat*tuṃ devindo devarajjaṃ karissati /
aṭṭhapaññāsakhattuñ ca cakkavatti bhavissati. // ApTha_2,18.8 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_2,18.9 //
*Devalokā* cavitvāna sukkamūlena codito /
aḍḍhe kule mahābhoge nibbattissati tāvade. // ApTha_2,18.10 //
So pacchā pabbajitvāna sukkamūlena codito /
Raṭṭhapālo ti nāmena hessati satthu sāvako // ApTha_2,18.11 //
Padhānapahitatto so upa*santo nirūpa*dhi /
sabbāsave pariññāya nibbāyissat'; anāsavo." // ApTha_2,18.12 //
Uṭṭhāya abhinikkhamma jahitvā bhogasampadā /
kheḷapiṇḍo va bhogamhi pemaṃ mayhaṃ na vijjati. // ApTha_2,18.13 //


[page 064]
64 Therāpadāna
Viriyam me dhuradhorayhaṃ yogakkhemādivāhanaṃ /
dhāremi antimaṃ *dehaṃ sammāsa*mbuddhasāsane. // ApTha_2,18.14 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassasāsanan ti. // ApTha_2,18.15 //
Itthaṃ sudaṃ āyasmā Raṭṭhapālo thero imā gāthāyo abhāsitthā ti.
Raṭṭhapālatherassa apadānaṃ samattaṃ.

[19. Sopāka.]
abbhāraṃ sodhayantassa pavare pabbatuttame /
Siddhattho nāma bhagavā āgacchi mama santikaṃ. // ApTha_2,19.1 //
Buddhaṃ upagataṃ disvā *lokajeṭṭhassa tādino /
santharaṃ paññāpet*vāna pupphāsanam adās'; ahaṃ. // ApTha_2,19.2 //
Pupphāsane nisīditvā Siddhattho lokanāyako /
mamañ ca gatim aññāya aniccattam udāhari: // ApTha_2,19.3 //
"Aniccā vata saṅkhārā uppādavayadhammino /
uppajjitvā nirujjhanti; tesaṃ vūpasamo sukho". // ApTha_2,19.4 //
*Idaṃ vatvāna sa*bbaññū lokajeṭṭho narāsabho /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_2,19.5 //
Sakaṃ diṭṭhiṃ jahitvāna bhāvayāniccasaññ'; ahaṃ /
ekāhaṃ bhāvayitvāna tattha kālakato ahaṃ. // ApTha_2,19.6 //
Dvesampattī anubhotvā sukkamūlena codito /
*pacchime bhave* sampatte sapākaṃ yonupāgamiṃ. // ApTha_2,19.7 //
Agārā abhinikkhamma pabbajiṃ anagāriyaṃ /
jātiyā sattavasso 'haṃ arahattaṃ apāpuṇiṃ. // ApTha_2,19.8 //
Āraddhaviriyo pahitatto sīlesu susamāhito /
*tosetvāna mahā*nāgaṃ alatthaṃ upasampadaṃ. // ApTha_2,19.9 //


[page 065]
20. {Sumaṅgala} 65
Catunavut'; ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pupphadānass idaṃ phalaṃ. // ApTha_2,19.10 //
Catunavut'; ito kappe yaṃ saññaṃ bhāvayiṃ tadā /
tam saññaṃ bhāvaya*ntassa patto me* āsavakkhayo. // ApTha_2,19.11 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,19.12 //
Itthaṃ sudaṃ āyasmā Sopāko thero imā gāthāyo abhāsitthā ti.
Sopākatherassa apadānaṃ samattaṃ.

[20. {Sumaṅgala}.]
Āhutiṃ yiṭṭhukāmo 'haṃ paṭiyādetvāna bhojanaṃ /
brāhmaṇe paṭimānento visāle mālake ṭhito. // ApTha_2,20.1 //
Ath'; addasāsiṃ sambu*ddhaṃ Piyadassiṃ* mahāyasaṃ /
sabbalokavinetāraṃ sayambhuṃ aggapuggalaṃ. // ApTha_2,20.2 //
Bhagavantaṃ jutimantaṃ sāvakehi purakkhataṃ /
ādiccam iva rocantaṃ rathiyaṃ pavisantakaṃ. // ApTha_2,20.3 //
Añjalim paggahetvāna sakaṃ cittaṃ pasādayiṃ /
manasā 'va nimantesiṃ: *‘āgacchatu* mahāmuni.'; // ApTha_2,20.4 //
Mama saṅkappam aññāya satthā loke anuttaro /
khīṇāsavasahassehi mama dvāraṃ upāgami // ApTha_2,20.5 //
‘Namo te purisājañña namo te purisuttama! /
pāsādaṃ abhirūhitvā sīhāsane nisīda tvaṃ.'; // ApTha_2,20.6 //
Danto danta*parivāro tiṇṇo* tārayataṃ varo /
pāsādaṃ abhirūhitvā nisīdi pavarāsane. // ApTha_2,20.7 //
Yam me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ /
tāhaṃ buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_2,20.8 //
Pasannacitto sumano vedajāto kata*ñjalī /
Buddhaseṭṭhaṃ nama*ssāmi: ‘aho buddhass'; uḷāratā. // ApTha_2,20.9 //


[page 066]
66 Therāpadāna
Aṭṭhannaṃ payirupāsataṃ bhuñjaṃ khīṇāsavā bahū /
tuyh'; ev'; eso ānubhāvo saraṇan taṃ upem'; ahaṃ'. // ApTha_2,20.10 //
Piyadassī ca bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_2,20.11 //
"Yo so saṅghaṃ abhojesi ujubhūtaṃ samāhitaṃ /
Tathāgataṃ ca sambuddhaṃ suṇotha mama bhāsato: // ApTha_2,20.12 //
Sattavīsatikkhattuṃ so devarajjaṃ karissati /
sakakammābhiraddho so devaloke ramissati. // ApTha_2,20.13 //
Dasañ c'; aṭṭhañ ca kkhattuṃ so cakkavatti bhavissati /
pathavyā rajjaṃ pañcasataṃ vasudhaṃ āvasissati". // ApTha_2,20.14 //
Araññaṃ vanam ogayha kānanaṃ vyagghasevitaṃ /
padhānapadahitvāna kilesā jhāpitā mayā. // ApTha_2,20.15 //
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhattadānass idaṃ phalaṃ. // ApTha_2,20.16 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_2,20.17 //
Itthaṃ sudaṃ āyasmā Sumaṅgalo thero imā gāthāyo abhāsitthā ti.
Sumaṅgalatherassa apadānaṃ samattaṃ.
Uddānaṃ:--
Sīhāsanī Ekatthambhī Nando ca Culla-Panthako
Pilindo Rāhulo ceva Vaṅganto Raṭṭhapālako.
Sopāko Maṅgalo c'; eva dase ca dutiye vagge
satañ ca sattatiṃsā ca gāthā c'; ettha pakāsitā.
Sīhāsanivaggo dutiyo.


[page 067]
21. Subhūti 67
[III. SUBHUTIVAGGO.]

[21. Subhūti.]
Himavantass'; avidūre Nisabho nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_3,21.1 //
Kosiyo nāma nāmena jaṭilo uggatāpano /
ekākiko adutiyo vasāmi Nisabhe tadā. // ApTha_3,21.2 //
Phalaṃ mūlaṃ ca paṇṇañ ca na bhuñjāmi ahaṃ tadā /
pavattapaṇḍupattāhaṃ upajīvāmi tāvade. // ApTha_3,21.3 //
Nāhaṃ kopemi ājīvaṃ cajamāno pi jīvitaṃ /
ārādhemi sakaṃ cittaṃ vivajjemi anesanaṃ. // ApTha_3,21.4 //
Rāgupasaṅhitaṃ cittaṃ yadā uppajjate mamaṃ /
sayaṃ 'va paccavekkhāmi ekaggo naṃ damem'; ahaṃ. // ApTha_3,21.5 //
Rajjasi rajanīye ca dosanīye ca dussase /
muyhase mohanīye ca nikkhamassu vanā tuvaṃ. // ApTha_3,21.6 //
Visuddhānaṃ ayaṃ vāso nimmalānaṃ tapassinaṃ /
mā kho visuddhaṃ dusesi nikkhamassu vanā tuvaṃ. // ApTha_3,21.7 //
Āgāriko bhavitvāna sadā yuttaṃ labhissasi /
ubho pi mā virādhesi nikkhamassu vanā tuvaṃ. // ApTha_3,21.8 //
Chavālātaṃ yathā kaṭṭhaṃ na kvaci kiccakārakaṃ /
n'; eva gāme araññe vā na hi taṃ kaṭṭhasammataṃ. // ApTha_3,21.9 //
Chavālātūpamo tvaṃ 'si gihinā nāpi paññatto /
ubhato muttako ajja nikkhamassu vanā tuvaṃ. // ApTha_3,21.10 //
Siyā nu kho tava etaṃ: ko pajāni hi te idaṃ /
saddhā-dhuraṃ pāhisi me kosajjabahulāya ca. // ApTha_3,21.11 //
Jigucchissanti taṃ viññū asucim āgāriko *yathā /
ākaḍḍhitvāna isayo* codayissanti taṃ sadā. // ApTha_3,21.12 //
Taṃ viññū pavadissanti samatikkanta sāsanaṃ /
saṃvāsaṃ alabhanto hi kathaṃ jīvihisī tuvaṃ. // ApTha_3,21.13 //


[page 068]
68 Therāpadāna
Tidhappabhinnaṃ mātaṅgaṃ kuñjaraṃ saṭṭhihāyanaṃ /
balināgo upāgantvā yūthā niha*rate gajaṃ. // ApTha_3,21.14 //
Yūthā vinissaṭo santo sukhaṃ* sātaṃ na vindati /
dukkhito vimano hoti ojjhāyanto padhāvati. // ApTha_3,21.15 //
Tath'; eva jaṭilā tam pi nīharissanti dummatī /
tehi tvaṃ nissaṭo santo sukhaṃ sātaṃ na lacchasi. // ApTha_3,21.16 //
Divā vā yadi vā rattiṃ sokasallasamappito /
ḍayhasi parilāhena gajo yūthā 'va nissaṭo. // ApTha_3,21.17 //
Jātarūpaṃ yathā kūṭaṃ n'; eva yāyati katthaci /
tathā sīlavihīno tvaṃ n'; eva yāyasi katthaci. // ApTha_3,21.18 //
Agārāvasamāno pi kathaṃ jīvihisī tuvaṃ /
mattikaṃ pettikaṃ cāpi n'; atthi te nicitaṃ dhanaṃ. // ApTha_3,21.19 //
Sakaṃ kammaṃ karitvāna gatte sedaṃ pamocayaṃ /
evaṃ jīvihisī gehe sādhu te taṃ na ruccati. // ApTha_3,21.20 //
Evāhaṃ tattha dhāremi saṅkilesagataṃ manaṃ /
nānādhammakathaṃ katvā pāpacittaṃ nivārayiṃ. // ApTha_3,21.21 //
Evaṃ me viharantassa appamādavihārino /
tiṃsavassasahassāni pavane me atikkamuṃ. // ApTha_3,21.22 //
Appamādarataṃ disvā uttamatthaṃ gavesakaṃ /
Padumuttarasambuddho āgañchi mama santikaṃ. // ApTha_3,21.23 //
Timbarūsakavaṇṇābho appameyyo anupamo /
rūpenāsadiso Buddho ākāse caṅkamī tadā. // ApTha_3,21.24 //
Suphullo sālarājā va vijju va 'bbhaghanantare /
ñāṇenāsadiso Buddho ākāse caṅkamī tadā // ApTha_3,21.25 //
Sīharājā va 'sambhīto gajarājā va dappito /
lāsito vyaggharājā va ākāse caṅkamī tadā. // ApTha_3,21.26 //
Siṅgīnikkhasuvaṇṇābho khadiraṅgārasannibho /
maṇi yathā jotiraso ākāse caṅkamī tadā. // ApTha_3,21.27 //


[page 069]
21. Subhūti 69
Visuddhakelāsaṇṇibho puṇṇamāse va candimā /
majjhantiko va suriyo ākāse caṅkamī tadā. // ApTha_3,21.28 //
Disvā nabhe caṅkamantaṃ evaṃ cintes'; ahan tadā. /
Devo nu kho ayaṃ satto udāhu manujo ayaṃ? // ApTha_3,21.29 //
Na me suto vā diṭṭho vā mahiyā ediso naro /
api mantapadaṃ atthi; ayaṃ satthā bhavissati. // ApTha_3,21.30 //
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
nānāpupphañ ca gandhañ ca sannipātetv'; ahaṃ tadā. // ApTha_3,21.31 //
Pupphāsanaṃ paññāpetvā sādhucittaṃ manoramaṃ /
narasārathīnaṃ aggaṃ idaṃ vacanam abraviṃ: // ApTha_3,21.32 //
‘Idam me āsanaṃ vīra paññattaṃ tav'; anucchavaṃ /
hāsayanto mamaṃ cittaṃ nisīda kusumāsane.'; // ApTha_3,21.33 //
Nisīdi tattha bhagavā asambhīto va kesarī /
sattarattindivaṃ Buddho pavare kusumāsane. // ApTha_3,21.34 //
Namassamāno aṭṭhāsiṃ sattarattindivaṃ ahaṃ /
vuṭṭhahitvā samādhimhā satthā loke anuttaro // ApTha_3,21.35 //
Mama kammaṃ pakittento idaṃ vacanaṃ abravi: /
‘Bhāvehi Buddhānussatiṃ bhāvanānaṃ anuttaraṃ // ApTha_3,21.36 //
Imaṃ satiṃ bhāvayitvā pūrayissasi mānasaṃ /
tiṃsakappasahassāni devaloke ramissasi. // ApTha_3,21.37 //
Asītikkhattuṃ devindo devarajjaṃ karissasi /
sahassakkhattuṃ cakkavattī *rājāraṭṭhe bhavissa*si. // ApTha_3,21.38 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyam /
anubhossasi taṃ sabbaṃ Buddhānussatiyā phalaṃ. // ApTha_3,21.39 //
Bhavābhave saṃsaranto mahābhogaṃ labhissasi /
bhoge te ūnatā n'; atthi Buddhānussatiyā phalaṃ. // ApTha_3,21.40 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_3,21.41 //
Asītikotiṃ chaḍḍetvā dāse kammakare bahū /
Gotamassa bhagavato sāsane pabbajissasi. // ApTha_3,21.42 //
Ārādhayitvā sambuddhaṃ Gotamaṃ Sākyapuṅgavaṃ /
Subhūti nāma nāmena hessasi satthu sāvako. // ApTha_3,21.43 //


[page 070]
70 Therāpadāna
Bhikkhusaṅghe nisīditvā dakkhiṇeyyagaṇamhi taṃ /
tathāraṇavihāre ca dvīsu aggaṃ ṭhapessati.'; // ApTha_3,21.44 //
Idaṃ vatvāna sambuddho jalajuttamanāyako /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_3,21.45 //
Sāsito lokanāthena namassitvā Tathāgataṃ /
sadā bhāvesiṃ mudito Buddhānussatim uttamaṃ. // ApTha_3,21.46 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agañch'; ahaṃ. // ApTha_3,21.47 //
Asītikkhattuṃ devindo devarajjaṃ akārayiṃ /
sahassakkhattuṃ rājā ca cakkavatti ahos'; ahaṃ. // ApTha_3,21.48 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
anubhomi susampattiṃ Buddhānussatiyā phalaṃ. // ApTha_3,21.49 //
Bhavābhave saṃsaranto mahābhogaṃ labhām'; aham /
bhoge me ūnatā n'; atthi Buddhānussatiyā phalaṃ. // ApTha_3,21.50 //
Satasahass'; ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhānussatiyā phalaṃ. // ApTha_3,21.51 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,21.52 //
Itthaṃ sudaṃ āyasmā Subhūtitthero imā gāthāyo abhāsitthā ti.
Subhūtittherassa apadānaṃ samattaṃ.

[22. Upavāna.]
Padumuttaro nāmo jino sabbadhammāna pāragū /
jalitvā aggikkhandho va sambuddho parinibbuto. // ApTha_3,22.1 //
Mahājanā samāgamma pūjayitvā Tathāgataṃ /
citakaṃ katvā sukataṃ sarīram abhiropayuṃ. // ApTha_3,22.2 //
Sarīraṃ kiccaṃ katvāna dhātū tattha samānayuṃ /
sadevamānusā sabbe Buddhathūpaṃ akaṃsu te. // ApTha_3,22.3 //


[page 071]
22. Upavāna 71
Paṭhamā kañcanamayā dutiyā pi maṇimayā /
tatiyā rūpiyamayā catutthā phalikāmayā. // ApTha_3,22.4 //
Tattha pañcamī kācehi lohitaṅkamayā ahū /
chaṭṭhā masāragallassa sabbaratanamay'; upari. // ApTha_3,22.5 //
Jaṅghā maṇimayā āsi vedikā ratanamayā /
sabbasovaṇṇayo *thūpo u*ddhaṃ yojanam uggato. // ApTha_3,22.6 //
Devā tattha samāgantvā ekato mantayuṃ tadā /
mayaṃ pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22.7 //
Dhātu āveṇikā n'; atthi sarīraṃ ekapiṇḍitaṃ /
imamhi Buddhathūpamhi karissāma kañcukaṃ mayaṃ. // ApTha_3,22.8 //
Devā sattaratanehi aññaṃ vaḍḍhesuṃ yojanaṃ /
thūpo dviyojanu*bbi*ddho timiraṃ vyapahanti so. // ApTha_3,22.9 //
Nāgā tattha samāgantvā ekato mantayuṃ tadā /
manussā c'; eva devā ca Buddhathūpaṃ akaṃsu te. // ApTha_3,22.10 //
Mā no pamattā assumhā appamattā sadevatā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22.11 //
Indanīlaṃ mahānīlaṃ atho jotirasaṃ maṇiṃ /
ekato sannipātetvā Buddhathūpaṃ acchādayuṃ. // ApTha_3,22.12 //
Sabbaṃ maṇimayaṃ āsi tāvatā buddhacetiyaṃ /
tīṇi yojanam ubbiddhaṃ ālokakaraṇaṃ tadā. // ApTha_3,22.13 //
{Kumbhaṇḍā} ca samāgantvā ekato mantayuṃ tadā /
Manussā devā nāgā ca Buddhathūpaṃ akaṃsu te. // ApTha_3,22.14 //
Mā no pamattā assumhā appamattā sadevakā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22.15 //
Sabbamaṇimayaṃ thūpaṃ akar'; uttarakañcukaṃ /
yojanan te pi vaḍḍhesuṃ āyataṃ Buddhacetiyaṃ. // ApTha_3,22.16 //
Catuyojanam ubbiddho Buddhathūpo virocati /
obhāseti disā sabbā sataraṃsīva uggato. // ApTha_3,22.17 //


[page 072]
72 Therāpadāna
Yakkhā tattha samāgantvā ekato mantayuṃ tadā /
manussā c'; eva devā ca nāgā ca garuḷā tathā. // ApTha_3,22.18 //
Paccekam Buddhaseṭṭhassa akaṃsu thūpam uttamaṃ /
mā no pamattā assumhā appamattā sadevakā. // ApTha_3,22.19 //
Mayam pi thūpaṃ karissāma lokanāthassa tādino /
phaḷikā chādayissāma āyataṃ Buddhacetiyaṃ. // ApTha_3,22.20 //
Yojanan te pi vaḍḍhesuṃ āyataṃ Buddhacetiyaṃ /
pañcayojanam ubbiddho thūpo obhāsate tadā. // ApTha_3,22.21 //
Gandhabbā ca samāgantvā ekato mantayuṃ tadā /
manujā devatā nāgā kumbhaṇḍā guyhakā tathā. // ApTha_3,22.22 //
Sabbe katā Buddhathūpaṃ mayam ettha akārakā /
mayam pi thūpaṃ karissāma lokanāthassa tādino. // ApTha_3,22.23 //
Vediyo satta katvāna yāva jaṅghā akaṃsu te /
sabbasovaṇṇayaṃ thūpaṃ gandhabbā kārayuṃ tadā. // ApTha_3,22.24 //
Sattayojanam ubbiddho thūpo obhāsate tadā /
rattindivā na ñāyanti: āloko hoti sabbadā. // ApTha_3,22.25 //
Atihonti hi tass'; ābhā candasurāsatārakā /
samantā yojanasate padīpo dinapajjali. // ApTha_3,22.26 //
Tena kālena ye keci thūpaṃ pūjenti mānusā /
na te thūpam āruhanti ambare ukkhipanti te. // ApTha_3,22.27 //
Devehi ṭhapito yakkho Abhisammatanāmako /
dhajaṃ vā pupphadāmaṃ vā abhiropeti uttari. // ApTha_3,22.28 //
Na te passanti taṃ yakkhaṃ dāmaṃ passanti gacchato /
evaṃ passitvā gacchantā sabbe gacchanti suggatiṃ. // ApTha_3,22.29 //
Visaddhā ye pāvacane pasannā ye ca sāsane /
pāṭihīraṃ daṭṭhukāmā thūpaṃ pūjenti mānusā. // ApTha_3,22.30 //
Nagare Haṃsavatiyā ahosi vadako tadā /
amoditaṃ janaṃ disvā evaṃ cintes'; ahaṃ tadā: // ApTha_3,22.31 //
Uḷāro bhagavān eso yassa dhātughar edisaṃ /
imā hi janatā tuṭṭhā kāraṃ kubbanti tappare. // ApTha_3,22.32 //
Aham pi kāraṃ karissāmi lokanāthassa tādino /
tassa dhammesu dāyādo bhavissāmi anāgate. // ApTha_3,22.33 //


[page 073]
22. Upavāna 73
Sudhotaṃ rajakenāhaṃ uttareyyapaṭaṃ mama /
veḷagge ālaggetvāna dhajam ukkhipi ambare. // ApTha_3,22.34 //
Abhisammatako gayha ambare 'hāsi me dhajaṃ /
vāt'; eritaṃ dhajaṃ disvā bhiyyo hāsaṃ janes'; ahaṃ. // ApTha_3,22.35 //
Tattha cittaṃ pasādetvā samaṇaṃ upasaṅkamiṃ /
taṃ bhikkhum abhivādetvā vipākaṃ pucch'; ahaṃ dhaje. // ApTha_3,22.36 //
So me kathesi ānandaṃ pītisañjananaṃ mama /
tassa dhajassa vipākaṃ anubhossasi sabbadā. // ApTha_3,22.37 //
Hatthī assā rathā pattī senā ca caturaṅginī /
parivārenti taṃ niccaṃ dhajadānass'; idaṃ phalaṃ. // ApTha_3,22.38 //
Saṭṭhiṃ turiyasahassāni bheriyo samalaṅkatā /
parivārenti taṃ niccaṃ dhajadānass'; idaṃ phalaṃ. // ApTha_3,22.39 //
Chalāsītisahassāni nāriyo samalaṅkatā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_3,22.40 //
Aḷārapamhā hasulā susaññā tanumajjhimā /
parivārenti taṃ niccaṃ dhajadānass'; idaṃ phalaṃ. // ApTha_3,22.41 //
Tiṃsakappasahassāni devaloke ramissasi /
asītikkhattuṃ devindo devarajjaṃ karissasi. // ApTha_3,22.42 //
Sahassakkhattuṃ rājā cakkavattī bhavissasi /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,22.43 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_3,22.44 //
Devalokā cavitvāna sukkamūlena codito /
puññakammena saṃyutto brahmabandhu bhavissasi. // ApTha_3,22.45 //
Asītikoṭiṃ chaḍḍetvā dāse kammakare bahū /
Gotamassa bhagavato sāsane pabbajissasi. // ApTha_3,22.46 //
Ārādhayitvā sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
Upavāṇo ti nāmena hessasi satthu sāvako. // ApTha_3,22.47 //
Satasahasse katakammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mamaṃ. // ApTha_3,22.48 //
Cakkavattissa santassa cātuddīpissarassa me /
tīṇiyojanasamantā dassissanti dhajā sadā. // ApTha_3,22.49 //


[page 074]
74 Therāpadāna
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi dhajadānass idaṃ phalaṃ. // ApTha_3,22.50 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,22.51 //
Itthaṃ sudaṃ āyasmā Upavāṇo thero imā gāthāyo abhāsitthā ti.
Upavāṇattherassa apadānaṃ samattaṃ.

[23. Tīṇisaraṇāgamaniya.]
Nagare Candavatiyā mātupaṭṭhāyako ahuṃ /
andhā mātāpitā mayhaṃ te posemi ahaṃ tadā. // ApTha_3,23.1 //
Rahogato nisīditvā evaṃ cintes'; ahaṃ tadā /
pose*nto mātāpitaro pabba*jjaṃ na labhām'; ahaṃ // ApTha_3,23.2 //
Tamandhakārā pihitā tividhaggī pi ḍayhare /
etādise bhaye jāte n'; atthi koci vināyako. // ApTha_3,23.3 //
Buddho loke samuppanno dippati jinasāsanaṃ /
sakkā uttaritum attā puññakammena *jantunā* // ApTha_3,23.4 //
Uggayha {tīṇisaraṇe} paripuṇṇāni gopayaṃ /
tena kammena sukatena parimokkhāmi duggatiṃ // ApTha_3,23.5 //
Nisabho nāma samaṇo Buddhassa aggasāvako /
tam ahaṃ upagantvāna saraṇāgamanaṃ gahiṃ. // ApTha_3,23.6 //
Vassasatasahassāni āyu *vijjati* tāvade /
tāvatā saraṇāgamaṇaṃ paripuṇṇam agopayiṃ. // ApTha_3,23.7 //
Carime vattamāṇamhi saraṇan tam anussariṃ /
tena kammena sukatena Tāvatiṃsaṃ agaṃch'; ahaṃ // ApTha_3,23.8 //
Devaloke gato santo puññakammasamāhito /
yaṃ desaṃ upapajjāmi aṭṭhahetū labhām'; ahaṃ. // ApTha_3,23.9 //


[page 075]
23. Tīṇisaraṇāgamaniya 75
Disāsu pūjito homi tikkhapañño bhavām ahaṃ /
sabbe devā 'nuvattanti amitabhogaṃ labhām ahaṃ. // ApTha_3,23.10 //
Suvaṇṇavaṇṇo sabbattha paṭikkanto bhavām'; ahaṃ /
mittānaṃ acalo homi yaso accuggato mamaṃ. // ApTha_3,23.11 //
Asītikkhattuṃ devindo devarajjam akārayiṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,23.12 //
Pañcasattatikkhattuṃ ca cakkavattī ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,23.13 //
Pacchime bhave sampatte puññakammasamāhito /
pure Sāvatthiyaṃ jāto mahāsāle su-aḍḍhake. // ApTha_3,23.14 //
Nagarā nikkhamitvāna dārakehi purakkhato /
sahassakhiḍḍasamaṅgī 'haṃ saṅghārāmaṃ upāgamiṃ. // ApTha_3,23.15 //
Tatth'; addasāsiṃ samaṇaṃ vippamuttaṃ nirūpadhiṃ /
so me dhammam adesesi saraṇañ ca adāsi me. // ApTha_3,23.16 //
So 'haṃ sutvāna saraṇaṃ saraṇam me anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_3,23.17 //
Jātiyā sattavassena arahattaṃ apāpuṇiṃ /
upasampādesi sambuddho guṇam aññāya cakkhumā. // ApTha_3,23.18 //
Aparimeyye ito kappe saraṇāni agañch'; ahaṃ /
tato me sukataṃ kammaṃ phalaṃ dassesi me idha. // ApTha_3,23.19 //
Sugopitaṃ me saraṇaṃ mānasaṃ suppaṇihitaṃ /
anubhotvā yāsaṃ sabbaṃ patto 'mhi acalaṃ padaṃ. // ApTha_3,23.20 //
Yesaṃ sotāvadhān'; atthi suṇotha mama bhāsato; /
atthaṃ vo kathayissāmi samaṃ diṭṭham idaṃ mamaṃ. // ApTha_3,23.21 //
Buddho loke samuppanno vattate jinasāsanaṃ /
amatā vāditā bheri sokasallavinodanā. // ApTha_3,23.22 //
Yathā sakena thāmena puññakkhette anuttare /
adhikāraṃ kareyyātha passayissatha nibbutiṃ. // ApTha_3,23.23 //
Paggayha tīṇisaraṇe pañcasīlāni gopaya /
Buddhe cittaṃ pasādetvā dukkhass'; antaṃ karissatha. // ApTha_3,23.24 //


[page 076]
76 Therāpadāna
Mamopamaṃ karitvāna sīlāni parigopiya /
aciraṃ arahattaṃ vo sabbe pi pāpuṇissatha. // ApTha_3,23.25 //
Tevijjo iddhippatto 'mhi cetopariyakovido /
sāvako te mahāvīra saraṇe vandati satthuno. // ApTha_3,23.26 //
Aparimeyye ito kappe saraṇaṃ Buddhass agañch'; ahaṃ /
duggatiṃ nābhijānāmi saraṇāgamaṇe phalaṃ. // ApTha_3,23.27 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,23.28 //
Itthaṃ sudaṃ āyasmā Tīṇisaraṇāgamaniyo thero imā gāthāyo abhāsitthā ti.
Tīṇisaraṇāgamaniyatherassa apadānaṃ samattaṃ.

[24. Pañcasīlasamādāniya.]
Nagare Candavatiyā bhatako ās'; ahan tadā /
parakammāyane yutto pabbajjaṃ na labhām'; ahaṃ. // ApTha_3,24.1 //
Mahandhakārā pihitā tividhaggī pi *ḍa*yhare /
kena nu kho upāyena visaṃyutto bhave ahaṃ. // ApTha_3,24.2 //
Deyyadhammo ca me n'atthi varāko bhatako ahaṃ /
yan nūnāhaṃ pañcasīlaṃ rakkheyya paripūrayaṃ. // ApTha_3,24.3 //
Anomadassissa muni Nisabho nāmo sāvako /
tam ahaṃ upasaṅkamma pañcasikkhāpad'; aggahiṃ. // ApTha_3,24.4 //
Vassasatasahassāni āyu vijjati tāvade /
tāvatā pañcasīlāni paripuṇṇāni gopayiṃ. // ApTha_3,24.5 //
Maccukāle *ca* sampatte devā assāsayanti maṃ /
ratho sahassayutto te mārisāyaṃ upaṭṭhito. // ApTha_3,24.6 //
Sampatte carime citte mama sīlaṃ anussariṃ /
tena kammena sukatena Tāvatiṃsaṃ agañch'; ahaṃ. // ApTha_3,24.7 //


[page 077]
24. Pañcasīlasamādāniya 77
Tiṃsakkhattuñ ca devindo devarajjam akārayiṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,24.8 //
Pañcasattatikkhattuñ ca cakkavattī ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_3,24.9 //
Devalokā cavitvāna sukkamūlena codito /
pure Vesāliyaṃ jāto mahāsāle su-aḍḍhake. // ApTha_3,24.10 //
Vassupanāyike kāle dippante jinasāsane /
mātā ca me pitā c'; eva pañcasikkhāpad'; aggahuṃ. // ApTha_3,24.11 //
Saha sutvān'; ahaṃ sīlaṃ mama sīlaṃ anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_3,24.12 //
Jātiyā pañcavassena arahattam apāpuṇiṃ /
upasampādayī Buddho guṇam aññāya cakkhumā. // ApTha_3,24.13 //
Paripuṇṇāni gopitvā pañcasikkhāpadān'; ahaṃ /
aparimeyye ito kappe vinipātaṃ n'; agacch'; ahaṃ. // ApTha_3,24.14 //
So'; haṃ yasam anubhaviṃ tesaṃ sīlāna vāhasā /
kappakoṭiṃ pakittento *kittaye eka*desakaṃ. // ApTha_3,24.15 //
Pañcasīlāni gopitvā tayo hetū labhām'; ahaṃ /
dīghāyuko mahābhogo tikkhapañño bhavām'; ahaṃ. // ApTha_3,24.16 //
Pakittento ca sabbesaṃ adhimattaṃ va porisaṃ /
bhavābhave saṃsaritvā e*te ṭhāne labhām'; ahaṃ. // ApTha_3,24.17 //
Apa*rimeyyasīlesu vattanto jinasāvako /
bhavesu yadi rajjeyyaṃ vipāko kīdiso bhave. // ApTha_3,24.18 //
Suciṇṇam me pañcasīlaṃ bhatakena vipassinā /
tena sīlen'; ahaṃ ajja poṭhayiṃ sabbabandhanā. // ApTha_3,24.19 //
Aparimeyye ito kappe pañcasīlāni gopayiṃ /
duggatiṃ nābhijānāmi pañcasīlān'; idaṃ phalaṃ. // ApTha_3,24.20 //
Paṭisambhidā cātasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,24.21 //
Itthaṃ sudaṃ āyasmā Pañcasīlasamādāniyo thero imā gāthāyo abhāsitthā ti.
Pañcasīlasamādāniyatherassa apadānaṃ samattaṃ.


[page 078]
78 Therāpadāna

[25. Annasaṃsāvaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ // ApTha_3,25.1 //
Siddhatthaṃ lokapajjotaṃ appameyyaṃ anopamaṃ /
alatthaṃ paramaṃ pītiṃ disvā dantaṃ jutindharaṃ. // ApTha_3,25.2 //
Sambuddhaṃ atināmetvā bhojayiṃ taṃ mahāmuṇiṃ /
muni kāruṇiko nātho anumodi ca maṃ tadā. // ApTha_3,25.3 //
Tasmiṃ mahākāruṇike paramassāsakārake /
Buddhe cittaṃ pasādetvā kappam saggamhi mod'; ahaṃ. // ApTha_3,25.4 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass idaṃ phalaṃ. // ApTha_3,25.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,25.6 //
Itthaṃ sudaṃ āyasmā Annasaṃsāvako thero imā gāthāyo abhāsitthā ti.
Annasaṃsāvakatherassa apadānaṃ samattaṃ.

[26. Dhūpadāyaka.]
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
kuṭidhūpaṃ mayā dinnaṃ vippasannena cetasā. // ApTha_3,26.1 //
Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ /
sabbesam pi piyo homi dhūpadānass'; idaṃ phalaṃ. // ApTha_3,26.2 //
Catunavut'; ito kappe yaṃ dhūpam adadiṃ tadā /
duggatiṃ nābhijānāmi dhūpadānass'; idaṃ phalaṃ. // ApTha_3,26.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,26.4 //
Itthaṃ sudaṃ āyasmā Dhūpadāyako thero imā gāthāyo abhāsitthā ti.
Dhūpadāyakatherassa apadānaṃ samattaṃ.


[page 079]
27. Puḷinapūjaka 79

[27. Puḷinapājaka.]
Vipassissa bhagavato bodhiyā pādamuttame /
purāṇaṃ puḷinaṃ chaḍḍetvā suddhaṃ puḷinam ākiriṃ. // ApTha_3,27.1 //
Ekanavut'; ito kappe yaṃ puḷinam adās'; ahaṃ /
duggatiṃ nābhijānāmi puḷinadānass'; idaṃ phalaṃ. // ApTha_3,27.2 //
Tipaññāse ito kappe rājā āsiṃ janādhibhū /
Mahāpuḷino nāmena cakkavattī mahābalo. // ApTha_3,27.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,27.4 //
Itthaṃ sudaṃ āyasmā Puḷinapūjako thero imā gāthāyo abhāsitthā ti.
Puḷinapūjakatherassa apadānaṃ samattaṃ.

[28. Uttiya.]
Candabhāgānadītīre suṃsumāro ahaṃ tadā /
sabhojanapasutāhaṃ nadītitthaṃ agañchi 'haṃ. // ApTha_3,28.1 //
Siddhattho tamhi samaye sayambhū aggapuggalo /
nadiṃ taritukāmo so nadītitthaṃ upāgamī. // ApTha_3,28.2 //
Upāgate ca sambuddhe aham pi tatth'; upāgamiṃ /
upagantvāna sambuddhaṃ imaṃ vācam udīrayiṃ: // ApTha_3,28.3 //
Abhirūha mahāvīra tāressāmi ahaṃ tavaṃ /
pettikaṃ visayaṃ mayhaṃ anukampa mahāmuṇi. // ApTha_3,28.4 //
Mama uggajjanaṃ sutvā abhirūhi mahāmuni /
haṭṭho haṭṭhena cittena tāresiṃ lokanāyakaṃ. // ApTha_3,28.5 //
Nadiyā pārime tīre Siddhattho lokanāyako /
assāsesi maman tattha: amataṃ pāpuṇissasi. // ApTha_3,28.6 //
Tamhā kāyā cavitvāna devalokaṃ agañch'; ahaṃ /
dibbaṃ sukhaṃ anubhaviṃ accharāhi purakkhato. // ApTha_3,28.7 //
Sattakkhattuñ ca devindo devarajjam akās'; ahaṃ /
tīṇikkhattuñ cakkavattī mahiyā issaro ahuṃ. // ApTha_3,28.8 //


[page 080]
80 Therāpadāna
Vivekam anuyutto 'haṃ nipako ca susaṃvuto /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_3,28.9 //
Catunavut'; ito kappe tāresiṃ yaṃ narāsabhaṃ /
duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. // ApTha_3,28.10 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,28.11 //
Itthaṃ sudaṃ āyasmā Uttiyo thero imā gāthāyo abhāsitthā ti.
Uttiyattherassa apadānaṃ samattaṃ.

[29. Ekañjalika.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
Vipassi-satthavāhaggaṃ naravīraṃ vināyakaṃ // ApTha_3,29.1 //
Adantadamanaṃ tādiṃ mahāvādiṃ mahāmuniṃ /
disvā pasanno sumano ekañjalim akās'; ahaṃ. // ApTha_3,29.2 //
Ekanavut'; ito kappe yam añjalim kariṃ tadā /
duggatiṃ nābhijānāmi añjalissa idaṃ phalaṃ. // ApTha_3,29.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,29.4 //
Itthaṃ sudaṃ āyasmā Ekañjaliko thero imā gāthāyo abhāsitthā ti.
Ekañjalikatherassa apadānaṃ samattaṃ.

[30. Khomadāyaka.]
*Nagare Bandhumati*yā ahosiṃ vāṇijo tadā /
ten'; eva dāraṃ posemi ropemi bījasampadaṃ. // ApTha_3,30.1 //
Rathiyaṃ paṭipannassa Vipassissa mahesino /
ekaṃ khomaṃ mayā dinnaṃ kusalatthāya satthuno. // ApTha_3,30.2 //


[page 081]
30. Khomadāyaka 81
Ekanavute ito kappe *yaṃ khomam adadiṃ tadā* /
duggatiṃ nābhijānāmi khomadānass'; idaṃ phalaṃ. // ApTha_3,30.3 //
Sattavīse ito kappe eko Sindhavasandano /
sattaratanasampanno cātuddīpamhi issaro. // ApTha_3,30.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_3,30.5 //
Itthaṃ sudaṃ āyasmā Khomadāyako thero imā gāthāyo abhāsitthā ti.
Khomadāyakatherassa apadānaṃ samattaṃ.
Uddānaṃ:
Subhūti Upavāno ca Saraṇo Sīlagā*hako
Annasaṃsāvako Dhūpo* Puḷino Uttiyena ca.
Añjalī Khomadāyī ca das'; eva tatiye gaṇe
pañcāsītisataṃ vuttā gāthāyo sabbapiṇḍitā.
Subhūti vaggo tatiyo.
Catutthaṃ bhāṇavāraṃ.

[IV. KUṆḌADHĀNAVAGGO.]

[31. Kuṇḍadhāna.]
Sattāhaṃ patisallīnaṃ sayambhuṃ aggapuggalaṃ /
pasannacitto sumano Buddhaseṭṭhaṃ upaṭṭhahiṃ. // ApTha_4,31.1 //
Vuṭṭhitaṃ kālam aññāya Padumuttaramahāmuṇiṃ /
mahantaṃ kadalīkaṇṇiṃ gahetvā upagañch'; ahaṃ. // ApTha_4,31.2 //
Paṭiggahetvā bhagavā taṃ phalaṃ lokanāyako /
mama cittaṃ pasādento paribhuñji mahāmuṇi. // ApTha_4,31.3 //
Paribhuñjitvā sambuddho satthavāho anuttaro /
sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_4,31.4 //


[page 082]
82 Therāpadāna
Ye vasanti sametāro yakkhā imamhi pabbate /
araññe bhūtabhavyāni sunantu vacanaṃ mama. // ApTha_4,31.5 //
Yo so buddhaṃ upaṭṭhāsi migarājā va kesarī /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,31.6 //
‘So'; yam ekādasakkhattuṃ devarājā bhavissati /
catuttiṃsatikkhattuṃ ca cakkavattī bhavissati. // ApTha_4,31.7 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_4,31.8 //
Akkositvāna samaṇe sīlavante anāsave /
pāpakammavipākena nāmadheyyaṃ labhissati. // ApTha_4,31.9 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Koṇḍadhāno ti nāmena sāvako so bhavissati.'; // ApTha_4,31.10 //
Pavivekam anuyutto jhāyī jhānarato ahaṃ /
tosayitvāna satthāraṃ viharāmi anāsavo. // ApTha_4,31.11 //
Sāvakaggehi parivuto bhikkhusaṅghapurakkhato /
bhikkhusaṅghe nisīditvā salākaṃ gāhayī jino. // ApTha_4,31.12 //
Ekaṃsaṃ cīvaraṃ katvā vanditvā lokanāyakaṃ /
vadataṃ varassa purato paṭhamaṃ aggahes'; ahaṃ. // ApTha_4,31.13 //
Tena kammena bhagavā dasasahassīpakampako /
bhikkhusaṅghe nisīditvā agge ṭhāne ṭhapesi maṃ. // ApTha_4,31.14 //
Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_4,31.15 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,31.16 //
Itthaṃ sudaṃ āyasmā Kuṇḍadhāno thero imā gāthāyo abhāsitthā ti.
Kuṇḍadhānattherassa apadānaṃ samattaṃ.


[page 083]
32. Sāgata 83

[32. Sāgata.]
Sobhito nāma nāmena ahosiṃ brāhmaṇo tadā /
purakkhato sasissehi ārāmaṃ agamās'; ahaṃ. // ApTha_4,32.1 //
Bhagavā tamhi samaye bhikkhusaṅghapurakkhato /
ā*rāmadvārā nikkhamma a*ṭṭhāsi purisuttamo. // ApTha_4,32.2 //
Tam addasāsiṃ sambuddhaṃ dantaṃ dantapurakkhataṃ /
sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. // ApTha_4,32.3 //
Ye keci pādapā sabbe mahiyā te virūhare /
buddhimanto tathā sattā rūhanti jinasāsane. // ApTha_4,32.4 //
Satthavāho *'si sappañ*ño panesi bahuke jane /
vipathā uddharitvāna pathaṃ ācikkhase tuvaṃ. // ApTha_4,32.5 //
Danto dantaparikiṇṇo jhāyī jhānaratehi ca /
ātāpi-pahitattehi upasantehi tādihi. // ApTha_4,32.6 //
Alaṅkato parisato sahagaṇehi sobhasi /
pabhā niddhāvate tuyhaṃ suriyo 'bbhaghane yathā. // ApTha_4,32.7 //
Pasannacittaṃ disvāna mahesi Padumuttaro /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_4,32.8 //
"Yo so hāsaṃ janetvāna mamam kittesi brāhmaṇo /
kappānaṃ satasahassaṃ devaloke ramissati. // ApTha_4,32.9 //
Tusitāhi cavitvāna sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_4,32.10 //
Vimbakapasuto hutvā arahattaṃ labhissati /
Sāgato nāma nāmena hessati satthu sāvako". // ApTha_4,32.11 //
Pabbajitvāna kāyena pāpaṃ kammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApTha_4,32.12 //


[page 084]
84 Therāpadāna
Evaṃ viharamāno 'haṃ tejodhātūsu kovido /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,32.13 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_4,32.14 //
Itthaṃ sudaṃ āyasmā Sāgato thero imā gāthāyo abhāsitthā ti.
Sāgatattherassa apadānaṃ samattaṃ.

[33. Mahā-Kaccāna.]
Padumuttarassa nāthassa padumaṃ nāma cetiyaṃ /
sīhāsanaṃ kārayitvā suvaṇṇenābhilepayiṃ. // ApTha_4,33.1 //
Ratanāmayachattañ ca paggayha vālavījaniṃ /
buddhassa abhiropesiṃ lokabandhussa tādino. // ApTha_4,33.2 //
Yāvatā devatā bhummā sabbe sannipatuṃ tadā /
ratanāsanachattānaṃ vipākaṃ kathayissati. // ApTha_4,33.3 //
Tañ ca sabbaṃ suṇissāma kathayantassa satthuno /
bhiyyohāsaṃ janeyyāma sammāsambuddhasāsane. // ApTha_4,33.4 //
He*māsane* nisīditvā sayambhū aggapuggalo /
bhikkhusaṅghaparibbūḷho imā gāthā abhāsatha: // ApTha_4,33.5 //
Yen'; idaṃ āsanaṃ dinnaṃ sovaṇṇaratanāmayaṃ /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,33.6 //
Tiṃsakappāni devindo devarajjaṃ karissati /
samantā yojanasataṃ ābhāyābhibhavissati. // ApTha_4,33.7 //
Manussalokaṃ āgantvā cakka vatti bhavissati. /
Pabhassaro ti nāmena uggatejo bhavissati. // ApTha_4,33.8 //
Divā vā yadi vā rattiṃ sataraṃsīva uggato /
samantā aṭṭharatanaṃ ujjotessati khattiyo. // ApTha_4,33.9 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_4,33.10 //


[page 085]
33. Mahā-Kaccāna 85
Tusītāhi cavitvāna sukkamūlena codito /
Kaccāno nāma nāmena brahmabandhu bhavissati. // ApTha_4,33.11 //
So pacchā pabbajitvāna arahā hessati 'nāsavo /
Gotamo lokapajjoto aggaṭṭhāne ṭhapessati. // ApTha_4,33.12 //
Saṅkhittaṃ pucchitaṃ pañhaṃ vitthārena kathessati /
kathayanto ca taṃ pañhaṃ ajjhāsaṃ pūrayissati. // ApTha_4,33.13 //
Aḍḍhe kule abhijāto brāhmaṇo mantapāragū /
ohāya dhanadhaññāni pabbajiṃ anagāriyaṃ. // ApTha_4,33.14 //
Saṅkhittenāpi pucchante vitthārena kathem'; ahaṃ /
ajjhāsan tesaṃ pūremi tosemi dipaduttamaṃ. // ApTha_4,33.15 //
Tosito me mahāvīro sayambhū aggapuggalo /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_4,33.16 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_4,33.17 //
Itthaṃ sudaṃ āyasmā Mahākaccāno thero imā gāthāyo abhāsitthā ti.
Mahākaccānattherassa apadānaṃ samattaṃ.

[34. Kāludāyi.]
Padumuttarassa buddhassa lokajeṭṭhassa tādino /
aḍḍhānaṃ paṭipannassa carato cārikaṃ tadā, // ApTha_4,34.1 //
Suphullaṃ padumaṃ gayha uppalaṃ mallikañ c'; ahaṃ /
paramannaṃ gahetvāna adāsiṃ satthuno ahaṃ. // ApTha_4,34.2 //
Paribhuñji mahāvīro paramannaṃ subhojanaṃ /
tañ ca pupphaṃ gahetvāna janassa sampadassayi. // ApTha_4,34.3 //
Iṭṭhaṃ kantaṃ ciraṃ loke jalajaṃ puppham uttamaṃ /
Sudukkaraṃ tena kataṃ yo me puppham adāsi so. // ApTha_4,34.4 //


[page 086]
86 Therāpadāna
Yo puppham abhiropesi paramannañ ca 'dāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_4,34.5 //
*Dasa c'; aṭṭha ca* kkhattuñ so devarajjaṃ karissati /
uppalaṃ padumaṃ cāpi mallikañ ca taduttariṃ. // ApTha_4,34.6 //
Assa puññāvipākena dibbagandhasamāyutaṃ /
ākāse chadanaṃ katvā dhārayissati tāvade. // ApTha_4,34.7 //
Pañcavīsatikkhattuñ ca cakkavatti bhavissati /
*paṭhavyā rajjaṃ* pañcasataṃ vasudhaṃ āvasissati. // ApTha_4,34.8 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_4,34.9 //
Sakakammābhiraddho so sukkamūlena codito /
Sakyānaṃ nandijanano ñātibandhu bhavissati. // ApTha_4,34.10 //
So ca pacchā pabbajitvā sukkamūlena codito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_4,34.11 //
Paṭisambhidā c'; anuppattam katakiccam anāsavaṃ /
Gotamo lokabandhu so etadagge ṭhapessati. // ApTha_4,34.12 //
Padhānaṃ pahitatto so upasanto nirūpadhi /
Udāyi nāma nāmena hessati satthu sāvako. // ApTha_4,34.13 //
Cittañ ca suvimuttam me māno makkho ca dhaṃsito /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,34.14 //
Tosayiñ cāpi sambuddham ātāpī nipako ahaṃ /
pamodito ca sambuddho etadagge ṭhapesi maṃ. // ApTha_4,34.15 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,34.16 //
Itthaṃ sudaṃ āyasmā Kāludāyi thero imā gāthāyo abhāsitthā ti.
Kāludāyittherassa apadānaṃ samattaṃ.


[page 087]
35. Mogharāja 87

[35. Mogharāja.]
Atthadassī tu bhagavā sayambhū aparājito /
bhikkhusaṅghaparibbūḷho rathiyaṃ paṭipajjatha. // ApTha_4,35.1 //
Sissehi samparivuto gharamhā abhinikkhamiṃ /
nikkhamitvān'; ahaṃ tattha addasaṃ lokanāyakaṃ. // ApTha_4,35.2 //
Abhivādetvāna sambuddhaṃ sire katvāna añjaliṃ /
sakaṃ cittaṃ pasādetvā santhaviṃ lokanāyakaṃ. // ApTha_4,35.3 //
Yāvatā rūpino sattā arūpī vā asaññino /
sabbe te tava ñaṇamhi anto honti samāhaṭā. // ApTha_4,35.4 //
Sumacchikena jālena udakaṃ yo parikkhipe /
ye keci udake pāṇā antojāle bhavanti te. // ApTha_4,35.5 //
Yesañ ca cetanā atthi *rūpi*no ca arūpino /
sabbe te tava ñāṇamhi anto honti samāhaṭā. // ApTha_4,35.6 //
Samuddharas'; imaṃ lokaṃ andhakārasamākulaṃ /
tava dhammaṃ suṇitvāna kaṅkhāsotaṃ taranti te. // ApTha_4,35.7 //
Avijjānivuto loko andhakārena otthaṭo /
*tava ñāṇamhi* jotante andhakārā padhaṃsitā. // ApTha_4,35.8 //
Tuvaṃ cakkhu 'si sabbesaṃ mahātamapanūdano /
tava dhammaṃ suṇitvāna nibbāyati bahujjano. // ApTha_4,35.9 //
Piṭharaṃ pūrayitvāna madhukhuddaṃ aneḷakaṃ /
ubhohatthehi paggayha upanesiṃ mahesi*no.* // ApTha_4,35.10 //
*Paṭigaṇhi* mahāvīro subhakena mahāisi /
bhuñjitvā tañ ca sabbaññū vehāsan nabham uggami. // ApTha_4,35.11 //
Antalikkhe ṭhito satthā Atthadassī narāsabho /
mama cittaṃ pasādento imā gāthā abhāsathā: // ApTha_4,35.12 //
Yen'; idaṃ thavitaṃ ñā*naṃ buddhaseṭṭho ca* thomito /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_4,35.13 //
Catuddasañ ca khattuṃ so devarajjaṃ karissati /
padesarajjaṭṭhasataṃ vasudhaṃ āvasissati. // ApTha_4,35.14 //


[page 088]
88 Therāpadāna
Pañc'; eva satakkhattuñ ca cakkavattī bhavissati /
padesa*rajjaṃ asaṅkheyaṃ mahiyā* kārayissati. // ApTha_4,35.15 //
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_4,35.16 //
Gambhīraṃ nipuṇaṃ atthaṃ ñāṇena vicinissati /
Mogharājā ti nāmena hessati *satthu sāvako* // ApTha_4,35.17 //
Tīhi vijjāhi sampanno katakicco anāsavo /
Gotamo satthavāhaggo etadagge ṭhapessati. // ApTha_4,35.18 //
Hitvā mānusakaṃ yogaṃ chetvāna bhavabandhanaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_4,35.19 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,35.20 //
Itthaṃ sudaṃ āyasmā Mogharājā thero imā gāthāyo abhāsitthā ti.
Mogharājattherassa apadānaṃ samattaṃ.

[36. Adhimutta.]
Nibbute lokanāthamhi Atthadassi-naruttame /
nimantetvā bhikkhusaṅgham vippasannena cetasā // ApTha_4,36.1 //
Nimantetvā saṅgharatanaṃ ujubhūtaṃ samāhitaṃ /
ucchunā maṇḍapaṃ katvā bhojesiṃ saṅgham uttamaṃ. // ApTha_4,36.2 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atihomi puññakammass'; idaṃ phalaṃ. // ApTha_4,36.3 //
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ucchudānass'; idaṃ phalaṃ. // ApTha_4,36.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,36.5 //
Itthaṃ sudaṃ āyasmā Adhimutto thero imā gāthāyo abhāsitthā ti.
Adhimuttattherassa apadānaṃ samattaṃ.


[page 089]
37. Lasuṇadāyaka 89

[37. Lasuṇadāyaka.]
Himavantass'; avidūre tāpaso ās'; ahaṃ tadā /
lasuṇaṃ upajivāmi lasuṇaṃ mayhaṃ bhojanaṃ. // ApTha_4,37.1 //
Khāriyo pūrayitvāna saṅghārāmaṃ agañch'; ahaṃ /
haṭṭho haṭṭhena cittena saṅghassa lasuṇaṃ adaṃ. // ApTha_4,37.2 //
Vipassissa naraggassa sāsane niratass'; ahaṃ /
saṅghassa lasuṇaṃ datvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_4,37.3 //
Ekanavute ito kappe lasuṇaṃ yam adan tadā /
duggatiṃ nābhijānāmi lasuṇānaṃ idaṃ phalaṃ. // ApTha_4,37.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,37.5 //
Itthaṃ sudaṃ āyasmā Lasuṇadāyako thero imā gāthāyo abhāsitthā ti.
Lasuṇadāyakattherassa apadānaṃ samattaṃ.

[38. Āyāgadāyaka.]
Nibbute lokanāthamhi Sikhimhi vadataṃ vare /
haṭṭho haṭṭhena cittena avandiṃ thūpam uttamaṃ. // ApTha_4,38.1 //
Vaḍḍhakehi kathāpetvā mūlan datvān'; ahaṃ tadā /
haṭṭho haṭṭhena cittena āyāgaṃ kārapes'; ahaṃ. // ApTha_4,38.2 //
Aṭṭhakappāni devesu abbhocchinnaṃ vasim ahaṃ /
avasesesu kappesu vokiṇṇaṃ saṃsarim ahaṃ. // ApTha_4,38.3 //
Kāye visaṃ na kamati satthāni *na ca ha*nti me /
udake 'haṃ na miyyāmi āyāgassa idaṃ phalaṃ. // ApTha_4,38.4 //
Yad'; icchāmi ahaṃ vassaṃ mahāmegho pavassati /
devā pi me vasaṃ enti puññakammass'; idaṃ phalaṃ. // ApTha_4,38.5 //
Sataratanasampanno tiṃsakkhattuṃ ahos'; ahaṃ /
na maṃ kecāvajānanti puññakammass'; idaṃ phalaṃ. // ApTha_4,38.6 //


[page 090]
90 Therāpadāna
Ekatiṃse ito kappe āyāgaṃ yam akārayiṃ /
duggatiṃ nābhijānāmi āyāgassa idaṃ phalaṃ. // ApTha_4,38.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,38.8 //
Itthaṃ sudaṃ āyasmā Āyāgodāyako thero imā gāthāyo abhāsitthā ti.
Āyāgadāyakatherassa apadānaṃ samattaṃ.

[39. Dhammacakkika.]
Siddhatthassa bhagavato sīhāsanassa sammukhā /
dhammacakkaṃ mayā ṭhapitaṃ sukataṃ viññuvaṇṇitaṃ. // ApTha_4,39.1 //
Cāruvaṇṇo va sobhāmi sayoggabalavāhano /
parivārenti maṃ niccaṃ anuyuttā bahujjanā. // ApTha_4,39.2 //
Saṭṭhiṃ turiyasahassehi parivārem'; ahaṃ sadā /
parivārena sobhāmi puññakammass'; idaṃ phalaṃ. // ApTha_4,39.3 //
Catunavute ito kappe yaṃ cakkaṃ ṭhapayim ahaṃ /
duggatiṃ nābhijānāmi dhammacakkass'; idaṃ phalaṃ. // ApTha_4,39.4 //
Ito ekādase kappe aṭṭh'; āsiṃsu janādhipā /
Sahassarājā nāmena cakkavattī mahabbalā. // ApTha_4,39.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,39.6 //
Itthaṃ sudaṃ āyasmā Dhammacakkikothero imā gāthāyo abhāsitthā ti.
Dhammacakkikatherassa apadānaṃ samattaṃ.

[40. Kapparukkhiya.]
Siddhatthassa bhagavato thūpaseṭṭhassa sammukhā /
vicittadusse laṅghetvā kapparukkhaṃ ṭhapes'; ahaṃ. // ApTha_4,40.1 //
Yaṃ yaṃ *yonūpapajjāmi devattaṃ* atha mānusaṃ /
sobhayanto mama dvāraṃ kapparukkho patiṭṭhati. // ApTha_4,40.2 //


[page 091]
40. Kapparukkhiya 91
Ahañ ca parisā c'; eva ye keci mama nissitā /
tamhā dussaṃ gahetvāna nivāsema mayaṃ sadā. // ApTha_4,40.3 //
Catunavute ito kappe yaṃ rukkhaṃ ṭhapayiṃ tadā /
duggatiṃ nābhijānāmi kapparukkhass'; idaṃ phalaṃ. // ApTha_4,40.4 //
Ito ca sattame kappe Sucelā aṭṭha khattiyā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_4,40.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_4,40.6 //
Itthaṃ sudaṃ āyasmā Kapparukkhiyo thero imā gāthāyo{abhāsitthā} ti.
Kapparukkhiyatherassa apadānaṃ samattaṃ.
Tass'; Uddānaṃ:
Kuṇḍa-Sāgata-Kaccānā Udāyī Rājasavhayo
Adhimutto Lasuṇado Āyāgī Dhammacakkiko.
Kapparukkhī ca dasamo gāthā dvādasa sataṃ ti.
Kuṇḍadhānavaggo catuttho.

[V. UPĀLIVAGGO.]

[41. Upāli.]
Khiṇāsavasahassehi parivuto lokanāyako /
vivekam anuyutto so gacchate paṭisallituṃ. // ApTha_5,41.1 //
Ajinena nivattho 'haṃ tidaṇḍaparicāraṇo /
bhikkhusaṅghaparibbūḷhaṃ addasaṃ lokanāyakaṃ. // ApTha_5,41.2 //


[page 092]
92 Therāpadāna
Ekaṃsaṃ ajinaṃ katvā sire katvāna añjaliṃ /
sambuddhaṃ abhivādetvā santhaviṃ lokanāyakaṃ. // ApTha_5,41.3 //
Yathāṇḍajā ca saṃsedā opapātī jalābujā /
kākādipakkhino sabbe antalikkhe padesagā. // ApTha_5,41.4 //
Ye keci pāṇabhūt'; atthi saññino va asaññino /
sabbe te tava ñāṇamhi anto honti samogadhā. // ApTha_5,41.5 //
Gandhā ca pabbateyyā ye Himavante naguttame /
sabbe te tava sīlamhi kalāyo pi na yujjare. // ApTha_5,41.6 //
Mohandhakāraṃ pakkhanto ayaṃ loko sadevako /
tava ñāṇamhi jotante andhakārā vidhaṃsitā. // ApTha_5,41.7 //
Yathā atthaṅgate suriye honti sattā tamogatā /
evaṃ buddhe anuppanne hoti loko tamogato. // ApTha_5,41.8 //
Yathodayanto ādicco vinodeti tamaṃ sadā /
tath'; eva tvaṃ buddhaseṭṭha viddhaṃsesi tamaṃ sadā. // ApTha_5,41.9 //
Padhānaṃ pahitatto 'si Buddho loke sadevake /
tava kammābhiraddhena tosesi janataṃ bahuṃ. // ApTha_5,41.10 //
Taṃ sabbaṃ anumoditvā Padumuttaro mahāmuṇi /
nabhe abbhuggamī vīro haṃsarājā va ambare. // ApTha_5,41.11 //
Abbhuggantvāna sambuddho mahesi Padumuttaro /
antalikkhe ṭhito satthā imā gāthā abhāsathā: // ApTha_5,41.12 //
Yen'; idaṃ thavitaṃ ñāṇaṃ opammehi samāyanaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,41.13 //
‘Aṭṭhārasan ca khattuñ so devarājā bhavissati /
pathavyā rajjaṃ tisataṃ vasudhaṃ āvasissati. // ApTha_5,41.14 //
Pañcavīsatikkhattuñ ca cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_5,41.15 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_5,41.16 //
Tusitāhi cavitvāna sukkamūlena codito /
hīno va jātiyā santo Upāli nāma hessati. // ApTha_5,41.17 //


[page 093]
42. Koliyavessa 93
So ca pacchā pabbajitvā virājetvāna pāpakaṃ /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_5,41.18 //
Tuṭṭho ca Gotamo Buddho Sakyaputto mahāyaso /
vinayādhigatan tassa etadagge ṭhapessati.'; // ApTha_5,41.19 //
Saddhāy'; ahaṃ pabbajito katakicco anāsavo /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_5,41.20 //
Bhagavā cānukampī maṃ vinaye 'haṃ visārado /
sakakammābhiraddho ca viharāmi anāsavo. // ApTha_5,41.21 //
Saṃvuto pāṭimokkhamhi indriyesu ca pañcasu /
dhāremi vinayaṃ sabbaṃ kevalaṃ ratanākaraṃ. // ApTha_5,41.22 //
Mamañ ca guṇam aññāya satthā loke anuttaro /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,41.23 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,41.24 //
Itthaṃ sudaṃ āyasmā Upālithero imā gāthāyo abhāsitthā ti.
Upālittherassa apadānaṃ samattaṃ.

[42. Koliyavessa*.]
Anomadassissa munino lokajeṭṭhassa tādino /
sudhāya lepanaṃ katvā caṅkamaṃ kārayim ahaṃ. // ApTha_5,42.1 //
Nānāvaṇṇehi pupphehi caṅkamaṃ santhariṃ ahaṃ /
ākāse vitānaṃ katvā bhojayiṃ buddham uttamaṃ // ApTha_5,42.2 //
Añjalim paggahetvāna abhivādetvā subbataṃ /
dīghasālaṃ bhagavato niyyātesim ahan tadā. // ApTha_5,42.3 //
Mama saṅkappam aññāya satthā loke anuttaro /
paṭiggahesi bhagavā anukampāya cakkhumā. // ApTha_5,42.4 //
Paṭiggahetvā sambuddho dakkhiṇeyyo sadevake /
bhikkhusaṅghe nisīditvā imā gāthā abhāsathā: // ApTha_5,42.5 //
Yo so haṭṭhena cittena dīghasālam adāsi me /
tam ahaṃ kittayissāmi, suṇotha mama bhāsato: // ApTha_5,42.6 //


[page 094]
94 Therāpadāna
Imassa maccukālamhi puññakammasamaṅgino /
sahassayutt'; assa ratho upaṭṭhissati tāvade. // ApTha_5,42.7 //
Tena yānen'; ayam poso devalokaṃ gamissati /
anumodissare devā sampatte kusale bhave. // ApTha_5,42.8 //
Mahārahaṃ vyamhaṃ seṭṭhaṃ ratanamattikalepanaṃ /
kūṭāgāravarūpetaṃ vyamham ajjhāvasissati. // ApTha_5,42.9 //
Tiṃsakappasahassāni devaloke ramissati /
pañcavīsatikappāni devarājā bhavissati. // ApTha_5,42.10 //
Sattasattatikkhattuñ ca cakkavattī bhavissati /
Yasodharā samānā te sabbe pi ekanāmakā. // ApTha_5,42.11 //
Dve sampattī anubhotvā vinditvā puññasañcayaṃ /
aṭṭhavīsatikappamhi cakkavattī bhavissati. // ApTha_5,42.12 //
Tatrāpi vyamhaṃ pavaraṃ Vissakammena māpitaṃ /
dasa saddāvivittan taṃ puram ajjhāvasissati. // ApTha_5,42.13 //
Aparimeyye ito kappe bhūmipālo mahiddhiko /
Okkāko nāma nāmena rā*jā raṭṭhe bhavissati // ApTha_5,42.14 //
Sola*sitthisahassānam sabbāsaṃ pavarā mayā /
abhijātā khattiyānī nava putte janessati. // ApTha_5,42.15 //
Nava putte janetvāna khattiyānī marissati /
taruṇī ca piyā kaññā mahesittaṃ karissati. // ApTha_5,42.16 //
Okkākaṃ tosayitvāna varaṃ kaññā labhissati /
varaṃ laddhā ca sā kaññā putte pabbājayissati. // ApTha_5,42.17 //
Pabbajitvā ca te sabbe gamissanti naguttamaṃ /
jātibhedabhayā sabbe bhaginīhi saṃvasissare. // ApTha_5,42.18 //
Ekā ca kaññā vyādhīhi bhavissati purakkhatā /
mā no jāti pabhijjī ti nikhaṇissanti khattiyā. // ApTha_5,42.19 //
Khattiyo nīharitvāna tāya saddhiṃ vasissati /
bhavissati tadā bhedo Okkākakulasambhavo. // ApTha_5,42.20 //


[page 095]
42. Koliyavessa 95
Tesaṃ pajā bhavissanti Koḷiyā nāma jātiyā /
tattha mānusakaṃ bhogaṃ anubhossanti 'nappakaṃ. // ApTha_5,42.21 //
Tamhā kāyā cavitvāna devalokaṃ gamissati /
tatrāpi pavaraṃ vyamhaṃ vindissati manoramaṃ. // ApTha_5,42.22 //
Devalokā cavitvāna sukkamūlena codito /
agantvāna manussattaṃ Soṇo nāma bhavissati. // ApTha_5,42.23 //
Āraddhaviriyo pahitatto padahaṃ satthu sāsane /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_5,42.24 //
Anantadassī bhagavā Gotamo Sakyapuṅgavo /
visesaññū mahāvīro aggaṭṭhāne ṭhapesi maṃ.* // ApTha_5,42.25 //
Uttame damathe danto cittam me suppaṇīhitaṃ /
bhāro me ohito sabbo nibbuto 'mhi anāsavo. // ApTha_5,42.26 //
Aṅgīraso mahānāgo abhijāto va kesarī /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,42.27 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,42.28 //
Itthaṃ sudaṃ āyasmā Soṇo Koḷiyavesso thero imā
gāthāyo abhāsitthā ti.
Koḷiyavessatherassa apadānaṃ samattaṃ.

[43. Bhaddiya-Kaḷigodhāya-putta.]
Padumuttarasambuddhaṃ mettacittaṃ mahāmuniṃ /
upeti janatā sabbā sabbalokagganāyakaṃ. // ApTha_5,43.1 //
Satthukañ ca 'baddhakañ ca āmisaṃ pānabhojanaṃ /
dadanti satthuno sabbe puññakkhette anuttare. // ApTha_5,43.2 //


[page 096]
96 Therāpadāna
Ahaṃ pi dānaṃ dassāmi devadevassa tādino /
buddhaseṭṭhaṃ nimantetvā saṅgham pi ca anuttaraṃ. // ApTha_5,43.3 //
Uyyojitā mayā c'; ete nimantesuṃ Tathāgataṃ /
kevalaṃ bhikkhusaṅghañ ca puññakkhettaṃ anuttaraṃ. // ApTha_5,43.4 //
Sataṃ sahassaṃ pallaṅkaṃ sovaṇṇaṃ gonakatthataṃ /
tulikā paṭalikāya khomakappāsikehi ca /
mahārahaṃ paññāpayim āsanaṃ Buddhayuttakaṃ. // ApTha_5,43.5 //
Padumuttaro lokavidū devadevo narāsabho /
bhikkhusaṅghaparibbūḷho mama dvāraṃ upāgami. // ApTha_5,43.6 //
Paccuggantvāna sambuddhaṃ lokanāthaṃ yasassinaṃ /
pasannacitto sumano atināmayiṃ sagharaṃ. // ApTha_5,43.7 //
Bhikkhūnaṃ satasahassaṃ Buddhañ ca lokanāyakaṃ /
pasannacitto sumano paramannena tappayiṃ. // ApTha_5,43.8 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_5,43.9 //
‘Yen idaṃ āsanaṃ dinnaṃ sovaṇṇaṃ gonakatthataṃ /
Tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,43.10 //
Catusattatikkhattuṃ so devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,43.11 //
Padesarajjaṃ sahassaṃ vasudhaṃ āvasissati /
ekapaññāsakkhattuñ cakkavattī bhavissati. // ApTha_5,43.12 //
Sabbāsu bhavayonīsu uccākulī bhavissati /
so ca pacchā pabbajitvā sukkamūlena codito /
Bhaddiyo nāma nāmena hessati satthu sāvako.'; // ApTha_5,43.13 //
Vivekam anuyutto 'mhi pantasenanivās'; ahaṃ /
phalañ c'; avigataṃ sabbaṃ vattakeso 'mhi ajja 'haṃ. // ApTha_5,43.14 //
Mama sabbaṃ abhiññāya sabbaññū lokanāyako /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_5,43.15 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,43.16 //


[page 097]
44. Sannidhāpaka 97
Itthaṃ sudaṃ āyasmā Bhaddiyo Kaḷigodhāyaputto thero imā gāthāyo abhāsitthā ti.
Bhaddiyassa Kaḷigodhāyaputtatherassa apadānaṃ
samattaṃ.

[44. Sannidhāpaka.]
Araññe kuṭikaṃ katvā vasāmi pabbatantare /
lābhālābhena santuṭṭho yasena ayasena ca. // ApTha_5,44.1 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
vasīsatasahassehi āgañchi mama santike. // ApTha_5,44.2 //
Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ /
tiṇasantharaṃ paññāpetvā adāsiṃ satthuno ahaṃ. // ApTha_5,44.3 //
Pasannacitto sumano āmaṇḍaṃ pāniyañ ca 'haṃ /
adāsiṃ ujubhūtassa vippasannena cetasā. // ApTha_5,44.4 //
Satasahass'; ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi āmaṇḍass'; idaṃ phalaṃ. // ApTha_5,44.5 //
Ekatālīsakappamhi eko āsi Arindamo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_5,44.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,44.7 //
Itthaṃ sudaṃ āyasmā Sannidhāpako thero imā gāthāyo abhāsitthā ti.
Sannidhāpakatherassa apadānaṃ samattaṃ.

[45. Pañcahatthiya.]
Sumedho nāma sambuddho gacchate antarāpaṇe /
khittacakkhu mitabhāṇī satimā saṃvutindriyo. // ApTha_5,45.1 //
Pañcauppalahatthāni āveḷattham akāsi me /
tena Buddhaṃ apūjesiṃ pasanno sehi pāṇihi. // ApTha_5,45.2 //


[page 098]
98 Therāpadāna
Āropitā ca te pupphā chādanaṃ assu satthuno /
saṃsāviṃsu mahānāgaṃ sissā ācariyaṃ yathā. // ApTha_5,45.3 //
Tiṃsakappasahassamhi yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_5,45.4 //
Ito vīsaṃkappasate ahesuṃ pañca khattiyā /
Hatthiyā nāma nāmena cakkavattī mahabbalā. // ApTha_5,45.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,45.6 //
Itthaṃ sudaṃ āyasmā Pañcahatthiyo thero imā gāthāyo abhāsitthā ti.
Pañcahatthiyatherassa apadānaṃ samattaṃ.

[46. Padumacchadaniya.]
Nibbute lokanāthamhi Vipassimh'; aggapuggale /
suphullaṃ padumaṃ gayha citam āropayiṃ ahaṃ. // ApTha_5,46.1 //
Āropite ca citake vehasan nabham uggamiṃ /
ākāsacchadanaṃ katvā citakamhi adhārayiṃ. // ApTha_5,46.2 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāni Buddhapūjāy'; idaṃ phalaṃ. // ApTha_5,46.3 //
Sattatālīs'; ito kappe Padumissaranāmako /
cāturanto vijitāvī cakkavattī mahabbalo. // ApTha_5,46.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,46.5 //
Itthaṃ sudaṃ āyasmā Padumacchadaniyo thero imā gāthāyo abhāsitthā ti.
Padumacchadaniyatherassa apadānaṃ samattaṃ.

[47. Sayanadāyaka.]
Siddhatthassa bhagavato mettacittassa tādino /
sayanaggaṃ mayā dinnaṃ dussabhaṇḍehi atthataṃ. // ApTha_5,47.1 //
Paṭiggahesi bhagavā kappiyaṃ sayanāsanaṃ /
uṭṭhāya āsanā tamhā vehāsaṃ uggamī jino. // ApTha_5,47.2 //


[page 099]
48. Caṅkamadāyaka 99
Catunavute ito kappe yaṃ sayanam adāsi 'haṃ /
duggatiṃ nābhijānāmi sayanassa idaṃ phalaṃ. // ApTha_5,47.3 //
Ekapaññās'; ito kappe Varuṇo Devasavhayo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_5,47.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,47.5 //
Itthaṃ sudaṃ āyasmā Sayanadāyako thero imā gāthāyo abhāsitthā ti.
Sayanadāyakatherassa apadānaṃ samattaṃ.

[48. Caṅkamadāyaka.]
*Atthadassissa munino* lokajeṭṭhassa tādino /
iṭṭhakāhi cinitvāna caṅkamaṃ kārayim ahaṃ. // ApTha_5,48.1 //
Uccato pañcaratanaṃ caṅkamaṃ sādhu māpitaṃ /
āyāmato hatthasataṃ bhāvanīyaṃ manoramaṃ. // ApTha_5,48.2 //
Paṭiggahesi bhagavā Atthadassī naruttamo /
hatthena puḷinaṃ gayha imā gāthā abhāsathā: // ApTha_5,48.3 //
‘Imina puḷinadānena caṅkamaṃ sukatena ca /
sattaratanasampannaṃ puḷinaṃ anubhossati. // ApTha_5,48.4 //
Tīṇi kappāni devesu devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,48.5 //
Manussalokaṃ āgantvā rājā raṭṭhe bhavissati /
tikkhattuñ cakkavattī ca mahiyā so bhavissati.'; // ApTha_5,48.6 //
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi caṅkamassa idaṃ phalaṃ. // ApTha_5,48.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sasanan ti. // ApTha_5,48.8 //
Itthaṃ sudaṃ āyasmā Caṅkamadāyako thero imā
gāthāyo abhāsitthā ti.
Caṅkamatherassa apadānaṃ samattaṃ.


[page 100]
100 Therāpadāna

[49. Subhadda.]
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
janataṃ uddharitvāna nibbāyati mahāyaso. // ApTha_5,49.1 //
Nibbāyante ca sambuddhe dasasahassī pakampatha /
janakāyo mahā āsi devā sannipatuṃ tadā. // ApTha_5,49.2 //
Candanaṃ pūrayitvāna tagaramallikāhi ca /
haṭṭho haṭṭhena cittena ālepesiṃ naruttamaṃ. // ApTha_5,49.3 //
Mama saṅkappam aññāya satthā loke anuttaro /
nipannako ca sambuddho imā gāthā abhāsathā: // ApTha_5,49.4 //
Yo me pacchimake kāle gandhamālena chādayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_5,49.5 //
‘Ito cuto ayaṃ poso Tusitakāyaṃ gamissati /
tattha rajjaṃ karitvāna Nimmānaṃ so gamissati. // ApTha_5,49.6 //
Eten'; eva upāyena datvā malyaṃ varuttamaṃ /
sakakammābhiraddho so sampattiṃ anubhossati. // ApTha_5,49.7 //
Cuto pi Tusite kāye nibbattissati 'yaṃ naro /
tamhā kāyā cavitvāna manussattaṃ gamissati. // ApTha_5,49.8 //
Sakyaputto mahānāgo aggo loke sadevake /
bodhayitvā bahū satte nibbāyissati cakkhumā. // ApTha_5,49.9 //
Pabbajjūpagato santo sukkamūlena codito /
upasaṅkammā sambuddhaṃ pañhaṃ pucchissate tadā. // ApTha_5,49.10 //
Bhāsayitvāna sambuddho sabbaññū lokanāyako /
pubbaṃ kammaṃ abhiññāya saccāni vivarissati. // ApTha_5,49.11 //
Āraddho ca ayaṃ pañho tuṭṭho ekaggamānaso /
satthāraṃ abhivādetvā pabbajjaṃ yācayissati. // ApTha_5,49.12 //
Pasannamānasaṃ disvā sakakammena tositaṃ /
pabbajessati so Buddho aggadhammassa kovido. // ApTha_5,49.13 //
Vāyamitvāna yaṃ poso sammāsambuddhasāsane, /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_5,49.14 //
Pañcamaṃ bhāṇavāraṃ.


[page 101]
49. Subhadda 101
Pubbakammena saṃyutto ekaggo susamāhito /
Buddhassa oraso putto dhammajo 'mhi sunimmito. // ApTha_5,49.15 //
Dhammarājaṃ upāgantvā āpucchiṃ pañham uttamaṃ /
kathayanto ca me pañhaṃ dhammasotaṃ upānayi. // ApTha_5,49.16 //
Tassāhaṃ dhammam aññāya vihāsiṃ sāsane rato /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_5,49.17 //
Satasahasse ito kappe Jalajuttamanāyako /
nibbāyi anupādāno dīpo va telasaṅkhayā. // ApTha_5,49.18 //
Sattayojanikaṃ āsi thūpañ ca ratanāmayaṃ /
dhajaṃ tattha apūjesiṃ sabbabhaddaṃ manoramaṃ. // ApTha_5,49.19 //
Kassapassa ca sambuddhassa Tisso nām'; aggasāvako /
putto me oraso āsi dāyādo jinasāsane. // ApTha_5,49.20 //
Tassa hīnena manasā vācaṃ bhāsiṃ abhaddakaṃ /
tena kammavipākena pacchime addasaṃ jinaṃ. // ApTha_5,49.21 //
Upavattane Sālavane pacchime sayane muni /
pabbājesi mahāvīro hito kāruṇiko jino. // ApTha_5,49.22 //
Ajj'; eva dāni pabbajjā ajj'; eva upasampadā /
ajj'; eva parinibbānaṃ sammukhā dipaduttame. // ApTha_5,49.23 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh ime /
chaḷabhiññā sacchikatā kataṃ sambuddhassa sāsanan ti. // ApTha_5,49.24 //
Itthaṃ sudaṃ āyasmā Subhaddo thero imā gāthāyo abhāsitthā ti.
Subhaddatherassa apadānaṃ samattaṃ.

[50. Cunda.]
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
agghiyaṃ kārayitvāna jātipupphehi chādayiṃ. // ApTha_5,50.1 //
Niṭṭhapetvāna taṃ puppham buddhassa upanāmayiṃ /
pupphāvasesaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_5,50.2 //


[page 102]
102 Therāpadāna
Kañcanagghiyasaṅkāsaṃ Buddhaṃ lokagganāyakaṃ /
pasannacitto sumano pupphagghiyam upānayiṃ. // ApTha_5,50.3 //
Vitiṇṇakaṅkho sambuddho tiṇṇoghehi purakkhato /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_5,50.4 //
Dibbaṃ gandhaṃ pavāyantaṃ yo me pupphagghiyaṃ adā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_5,50.5 //
Ito cuto ayaṃ poso devasaṅghapurakkhato /
jātipupphehi parikiṇṇo devalokaṃ gamissati. // ApTha_5,50.6 //
Ubbiddhaṃ bhavanaṃ tassa sovaṇṇañ ca maṇimayaṃ /
vyamhā pātubhavissanti puññakammapabhāvitā. // ApTha_5,50.7 //
Catusattatikkhattuṃ so devarajjaṃ karissati /
anubhossati sampattiṃ accharāhi purakkhato. // ApTha_5,50.8 //
*Pathavyā rajjaṃ tisataṃ vasudhaṃ* āvasissati /
pañcasattatikkhattuñ ca cakkavattī bhavissati. // ApTha_5,50.9 //
Dujjayo nāma nāmena hessati manujādhipo /
anubhotvāna taṃ puññaṃ sakakammaṃ apassito. // ApTha_5,50.10 //
Vinipātaṃ āgantvāna manussattaṃ gamissati /
*hiraññassa ca nicitaṃ koṭṭisatān* anappakaṃ. // ApTha_5,50.11 //
Nibbattissati lokamhi brāhmaṇo so bhavissati /
Vaṅgantassa suto dhīmā Sāriyā oraso piyo. // ApTha_5,50.12 //
So ca pacchā pabbājitvā Aṅgīrasassa sāsane /
Cūlacundo ti nāmena hessati *satthu sāvako. // ApTha_5,50.13 //
Sāmaṇero ca* so santo khīṇāsavo bhavissati /
sabbāsave pariññāya nibbayissat'; anāsavo. // ApTha_5,50.14 //
Upaṭṭhahiṃ mahāvīraṃ aññe ca pesale bahū /
bhātaram me c'; upaṭṭhāsiṃ uttamatthassa pattiyā. // ApTha_5,50.15 //
Bhā*taraṃ me upaṭṭhitvā dhātū pattamhi* opiya /
sambuddhaṃ upanāmesi lokajeṭṭhaṃ narāsabhaṃ. // ApTha_5,50.16 //

[page 103]
51. Vidhūpanadāyaka 103
Ubho hatthehi paggayha Buddho loke sadevake /
sandassayanto taṃ dhātuṃ kittayi aggasāvakaṃ. // ApTha_5,50.17 //
Cittañ ca suvimu*ttaṃ me saddhā mayhaṃ patiṭṭhitā /
sabbāsa*ve pariññāya viharāmi anāsavo. // ApTha_5,50.18 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_5,50.19 //
Itthaṃ sudaṃ āyasmā Cundathero imā gāthāyo abhā- sitthā ti.
Cundattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Upāli Soṇo Bhaddiyo Sannidhāpaka Hatthiyo
Chadanaṃ Seyya-Caṅkamaṃ Subhaddo Cundasavhayo
gāthā satañ ca tālīsaṃ catasso ca tath'; uttari
Upālivaggo pañcamo.

[VI. VĪJANĪVAGGO.]

[51. Vidhūpanadāyaka.]
Padumuttarabuddhassa lokajeṭṭhassa tādino /
vījanikā mayā dinnā dīpadindassa tādino. // ApTha_6,51.1 //
Sakaṃ cittaṃ pasādetvā pagga*hetvāna añjaliṃ /
sambuddhaṃ abhivādetvā* pakkāmiṃ uttarāmukho. // ApTha_6,51.2 //
Vījaniṃ paggahetvāna satthā lokagganāyako /
bhikkhusaṅghe ṭhito santo imā gāthā abhāsathā: // ApTha_6,51.3 //
Iminā vījanīdānena cittassa paṇidhīhi ca /
kappānaṃ satasahassaṃ vini*pātaṃ na gacchati // ApTha_6,51.4 //
Āraddhavi*riyo pahitatto cetoguṇasamāhito /
jātiyā sattavasso 'haṃ arahattam apāpuṇiṃ. // ApTha_6,51.5 //
Saṭṭhikappasahassamhi Vījamānasanāmakā /
solas'; āsiṃsu rājāno cakkavattī mahābalā. // ApTha_6,51.6 //


[page 104]
104 Therāpadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsasanan ti. // ApTha_6,51.7 //
Itthaṃ sudaṃ āyasmā Vidhūpanadāyako thero imā gāthāyo abhāsitthāti.
Vidhūpanadāyakatherassa apadānaṃ samattaṃ.

[52. Sataraṃsika.]
Ubbiddhaṃ selam āruyha nisīdi purisuttamo /
pabbatassāvidūramhi brāhmaṇo mantapāragū. // ApTha_6,52.1 //
Upaviṭṭhaṃ mahāvīraṃ devadevaṃ narāsabhaṃ /
añjalim paggahetvāna santhaviṃ lokanāyakaṃ: // ApTha_6,52.2 //
‘Esa Buddho mahā*vīro varadhammappakāsako /
jala*ti aggikkhandho 'va bhikkhusaṅghapurakkhato. // ApTha_6,52.3 //
Mahāsamuddo 'va 'kkhobbho aṇṇavo vā duruttaro /
migarājā v'; asambhīto dhammaṃ deseti cakkhumā.'; // ApTha_6,52.4 //
Mama saṅkappam aññāya Padumuttaranāyako /
bhikkhusaṅghe ṭhito *satthā imā gāthā abhāsatha:* // ApTha_6,52.5 //
‘Yenāyaṃ añjali dinno Buddhaseṭṭho ca thomito /
tiṃsakappasahassāni devarajjaṃ karissati. // ApTha_6,52.6 //
Kappasatasahassamhi Aṅgīrasassanāmako /
vivattachaddo sambu*ddho uppajjissati tāvade.* // ApTha_6,52.7 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Sataraṃsī ti nāmena arahā so bhavissati.'; // ApTha_6,52.8 //
Jātiyā sattavasso 'haṃ pabbajjiṃ anagāriyaṃ /
Sataraṃsī pi nāmena *pabhā niddhāvate mama.* // ApTha_6,52.9 //
Maṇḍape rukkhamūle vā jhāyī jhānarato ahaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_6,52.10 //
Saṭṭhikappasahassamhi caturo Romanāmakā /
sattaratanasampannā *cakkavattī mahābalā.* // ApTha_6,52.11 //


[page 105]
53. Sayanadāyaka 105
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,52.12 //
Itthaṃ sudaṃ āyasmā Sataraṃsiyo thero imā gāthāyo abhāsitthā ti.
Sataraṃsikatherassa apadānaṃ samattaṃ.

[53. Sayanadāyaka.]
Padumuttarassa Buddhassa sabbalokānukampino /
sayanaṃ tassa pādāsiṃ vippasannena cetasā. // ApTha_6,53.1 //
Tena sayanadānena sukhe*tte bījasampadā /
bhogo nibbatt*ate tassa sayanassa idaṃ phalaṃ. // ApTha_6,53.2 //
Ākāse seyyaṃ kappemi dhāremi paṭhaviṃ imaṃ /
pāṇesu me issariyaṃ sayanassa idaṃ phalaṃ. // ApTha_6,53.3 //
Pañcakappasahassamhi aṭṭha āsuṃ mahāvīrā /
catuttiṃse *kappasate caturo ca mahābalā.* // ApTha_6,53.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,53.5 //
Itthaṃ sudaṃ āyasmā Sayanadāyako thero imā gāthāyo abhāsitthā ti.
Sayanadāyakatherassa apadānaṃ samattaṃ.

[54. Gandhodaka.]
Padumuttarabuddhassa mahābodhimaho ahu /
vicittaghaṭam ādāya gandhodakam adās'; ahaṃ. // ApTha_6,54.1 //
Nahānakāle ca bodhiyā mahāmegho pavassatha /
ninnādo ca mahā ahu *asaniyā phalantiyā.* // ApTha_6,54.2 //
Tena 'vāsanivegena tattha kālakato ahaṃ /
devaloke ṭhito santo imā gāthā abhās'; ahaṃ: // ApTha_6,54.3 //


[page 106]
106 Therāpadāna
Aho Buddhā aho dhammā aho no satthu sampadā /
kalebaram me patitaṃ devaloke ramām'; ahaṃ. // ApTha_6,54.4 //
Ubbiddhaṃ bhavanaṃ ma*yhaṃ satabhūmiṃ samuggataṃ /
kaññā satasahassāni parivārenti maṃ* sadā. // ApTha_6,54.5 //
Rogā pi me na vijjanti soko mayhaṃ na vijjati /
pariḷāhaṃ na passāmi puññakammass'; idaṃ phalaṃ. // ApTha_6,54.6 //
Aṭṭhavīse kappasate rājā Samvasito ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_6,54.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,54.8 //
Itthaṃ sudaṃ āyasmā Gandhodakiyo thero imā gāthāyo abhāsitthā ti.
Gandhodakatherassa apadānaṃ samattaṃ.

[55. Opavuyha.]
Padumuttarabuddhassa ājānīyam adās'; ahaṃ /
niyyādetvāna sambuddhe agamāsiṃ sakaṃ gharaṃ. // ApTha_6,55.1 //
Devalo nāma nāmena satthuno aggasāvako /
varadhammassa dāyādo āgañchi mama santikaṃ: // ApTha_6,55.2 //
‘Sapattabhāro bhagavā ājāneyyo na kappati /
tava saṅkappam aññāya adhivāsesi cakkhumā.'; // ApTha_6,55.3 //
Agghāpetvā vātajavaṃ sindhavaṃ sī*ghavāhanaṃ* /
Padumuttarabuddhassa ajānīyam adās'; ahaṃ. // ApTha_6,55.4 //
Yaṃ yaṃ yonupapajjāmi bhavane sabbadā mama /
khamanīyā vātajavā citte nibbattare mamaṃ. // ApTha_6,55.5 //


[page 107]
56. Saparivārāsana 107
Lābhā tesaṃ suladdhaṃ vā ye labhant'; upasampadaṃ /
punappayirūpāseyyaṃ Buddho loke sace bhave. // ApTha_6,55.6 //
Aṭṭhavīsatikkhattāhaṃ rājā āsiṃ mahābalo /
caturanto vijitāvī jambusaṇḍassa issaro. // ApTha_6,55.7 //
Imaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_6,55.8 //
Catu*ttiṃse sahassamhi* mahātej'; āsi khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_6,55.9 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,55.10 //
Itthaṃ sudaṃ āyasmā Opavuyho thero imā gathāyo abhāsitthā ti.
Opavuyhattherassa apadānaṃ samattaṃ.

[56. Saparivārāsana.]
Padumuttarabuddhassa piṇḍapātaṃ adās'; ahaṃ /
gantvā taṃ bhojanaṭṭhānaṃ mallikāhi parikkh*ittaṃ. // ApTha_6,56.1 //
Tamh'; āsanamhi* āsīno Buddho lokagganāyako /
akittayi piṇḍapātaṃ ujubhūto samāhito: // ApTha_6,56.2 //
‘Yathāpi bhaddake khette bījaṃ appam pi ropitaṃ /
sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ. // ApTha_6,56.3 //
*Tath'; evāyaṃ piṇḍapāto sukhe*tte ropito tayā /
bhave nibbattamānamhi phalato tosayissati.'; // ApTha_6,56.4 //
Idaṃ vatvāna sambuddho Jalajuttamanāmako /
piṇḍapātaṃ thavitvāna pakkāmi uttarāmukho. // ApTha_6,56.5 //
Saṃvuto pātimokkhasmi indriyesu ca pañcasu /
pav*ivekaṃ anuyutto* viharāmi anāsavo. // ApTha_6,56.6 //


[page 108]
108 Therāpadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,56.7 //
Itthaṃ sudaṃ āyasmā Saparivārāsano thero imā gāthāyo abhāsitthā ti.
Saparivārāsanattherassa apadānaṃ samattaṃ.

[57. Pañcadīpika.]
Padumuttarabuddhassa sabbabhūtānukampino /
susaṇṭhahitvā saddhamme ujudiṭṭhi ahos'; ahaṃ. // ApTha_6,57.1 //
Padīpadānam pādā*siṃ parivāre*tvāna bodhiyaṃ /
saddahanto padīpāni akariṃ tāvade ahaṃ. // ApTha_6,57.2 //
Yaṃ yaṃ yonupapajjāmi devattaṃ atha mānusaṃ /
ākāse ukkaṃ dhārento dīpadānass'; idaṃ phalaṃ. // ApTha_6,57.3 //
Tirokuḍḍaṃ tiroselaṃ *samati*ggayha pabbataṃ /
samantā yojanasataṃ dassanaṃ anubhom'; ahaṃ. // ApTha_6,57.4 //
Tena kammāvasesena patto'; mhi āsavakkhayaṃ /
dhāremi antimaṃ dehaṃ dipadindassa sāsane. // ApTha_6,57.5 //
Catuttiṃse kappasate Satacakkhu-sanāmakā /
rājā 'hesuṃ mahātejā cakkavattī mahābalā. // ApTha_6,57.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,57.7 //
Itthaṃ sudaṃ āyasmā Pañcadīpiko thero imā gāthāyo abhāsitthā ti.
Pañcadīpikatherassa apadānaṃ samattaṃ.

[58. Dhajadāyaka.]
Padumuttarabuddhassa bodhiyā pādamuttame /
h*aṭṭho haṭṭhena ci*ttena dhajjam āropayiṃ ahaṃ. // ApTha_6,58.1 //
Patapattāni gaṇhitvā bahiddhā chaḍḍayiṃ ahaṃ /
anto suddhaṃ bahi suddhaṃ adhimuttam anāsavaṃ /
sammukhā viya sambuddhaṃ avandiṃ bodhim uttamaṃ. // ApTha_6,58.2 //


[page 109]
59. Paduma 109
Padumuttaro lokavidū *āhutīnaṃ paṭiggaho* /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_6,58.3 //
‘Iminā dhajadānena upaṭṭhānena cūbhayaṃ /
kappānaṃ satasahassaṃ duggatiṃ so na gacchati /
devesu devasobhāgyaṃ anubhossat'; a*nappakaṃ.* // ApTha_6,58.4 //
Anekasatakkhattuñ ca rājā raṭṭhe bhavissati /
Uggato nāma nāmena cakkavattī bhavissati. // ApTha_6,58.5 //
Sampattiṃ anubhotvāna sukkamūlena codito /
Gotamassa bhagavato sāsane 'bhiramissati.'; // ApTha_6,58.6 //
Pa*dhānaṃ pahita*tto 'mhi upasanto nirūpadhi /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_6,58.7 //
Ekapaññāsasahasse kappe Uggatasavhayo /
paññāsasatasahasse khattiyo Meghasavhayo. // ApTha_6,58.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_6,58.9 //
Itthaṃ sudaṃ āyasmā Dhajadāyako thero ima gāthāyo abhāsitthā ti.
Dhajadāyakatherassa apadānaṃ samattaṃ.

[59. Paduma.]
Catusaccaṃ pakāse*nto varadhammacakka*pavattako /
vassate amataṃ vuṭṭhiṃ nibbāpento mahājanaṃ. // ApTha_6,59.1 //
Sadhajaṃ padumaṃ gayha aḍḍhakose ṭṭhito ahaṃ /
Padumuttaramunissa haṭṭho ukkhi*pim ambare.* // ApTha_6,59.2 //
Āgacchante ca padume abbhūto āsi *tāvade* /
mama saṅkappam aññāya paggaṇhi vadataṃ varo. // ApTha_6,59.3 //
Karaseṭṭhena paggayha jalajaṃ puppham uttamaṃ /
{bhikkhusaṅghe} ṭhito satthā imā gāthā abhāsatha: // ApTha_6,59.4 //
Yen'; idaṃ padumaṃ khittaṃ sabbaññuta-m-anāsave /
*tam ahaṃ kit*tayissāmi; suṇotha mama bhāsato: // ApTha_6,59.5 //


[page 110]
110 Therāpadāna
Tiṃsakappāni devindo devarajjaṃ karissati /
paṭhavyā rajjaṃ sattasataṃ vasudhaṃ āvasissati. // ApTha_6,59.6 //
Tattha pattaṃ gahetvāna cakkavatti bhavissati /
ākāsato pupphavuṭṭhi abhivassissati tadā. // ApTha_6,59.7 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_6,59.8 //
Tassa dhammesu dāyādo oraso *dhammani*mmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_6,59.9 //
Nikkhamitvāna kucchimhā sampajāno patissato /
jātiyā pañcavasso 'haṃ arahattaṃ apāpuṇiṃ. // ApTha_6,59.10 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,59.11 //
Itthaṃ sudaṃ āyasmā Padumo thero imā gāthāyo abhā- sitthā ti.
Padumattherassa apadānaṃ samattaṃ.

[60. Asanabodhiya.]
Jātiyā sattavasso 'haṃ addasaṃ *lokanā*yakaṃ /
pasannacitto sumano upagañchiṃ naruttamaṃ. // ApTha_6,60.1 //
Tissassāhaṃ bhagavato lokajeṭṭhassa tādino /
haṭṭho hatthena cittena ropayiṃ bodhim uttamaṃ. // ApTha_6,60.2 //
Asa*no nāmadheyyena dharaṇīrūhapādapo. /
pañ*cavasse paricariṃ asanaṃ bodhim uttamaṃ. // ApTha_6,60.3 //
Pupphitaṃ pādapaṃ disvā abbhūtaṃ lomahaṃsanaṃ /
sakaṃ kammaṃ pakittento Buddhaseṭṭhaṃ upāgamiṃ. // ApTha_6,60.4 //
Tisso tadā yo sambuddho sayambhū *aggapuggalo /
bhikkhusaṅghe nisīditvā imā gāthā* abhāsatha: // ApTha_6,60.5 //
‘Yenāyaṃ ropitā bodhi Buddhapūjā ca sakkatā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_6,60.6 //
Tiṃsakappāni devesu devarajjaṃ karissati /
catusaṭṭhiñ ca khattuṃ so cakkavatti bhavissati. // ApTha_6,60.7 //


[page 111]
60. Asanabodhiya 111
Tu*sitāhi cavit*vāna sukkamūlena codito /
dve sampattī anubhotvā manussatte ramissati. // ApTha_6,60.8 //
Padhānaṃ pahitatto so upasanto nirūpadhi /
sabbāsave pariññāya nibbāyissat'; anāsavo.'; // ApTha_6,60.9 //
Vivekam anuyutto 'haṃ upasanto nirūpadhi /
*nāgo* va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_6,60.10 //
Dvenavute ito kappe bodhiṃ ropes ahaṃ tadā /
duggatiṃ nābhijānāmi bodhiropay'; idaṃ phalaṃ. // ApTha_6,60.11 //
Catusattati ito kappe Daṇḍaseno ti vissuto /
sattaratanasampanno cakkavatti tadā ahu. // ApTha_6,60.12 //
Tesattati ito kappe sattāhesuṃ mahīpatī /
Samantanemi nāmena rājāno cakkavattino. // ApTha_6,60.13 //
Paṇṇavīsat'; ito kappe *Puṇṇa*ko nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_6,60.14 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_6,60.15 //
Itthaṃ sudaṃ āyasmā Asanabodhiyo thero imā gāthāyo abhāsitthā ti.
Asanabodhiyatherassa apadānaṃ samattaṃ.
Uddānaṃ:--
Vījanī Sataraṃsī ca Sayan Odaki Vāhiyo
Parivāro Padīpañ ca Dhajo Paduma-Pūjako
Bodhī ca dasamo vutto gāthā dvenavutī tathā.
Vījanīvaggo chaṭṭamo.

[VII. SAKACITTANIYAVAGGO.]

[61. Sakacittaniya.]
Pavanaṃ kānanaṃ disvā a*ppasaddaṃ a*nāvilaṃ /
isīnaṃ anuciṇṇaṃ va āhutīnaṃ paṭiggahaṃ // ApTha_7,61.1 //
Thūpaṃ katvāna veḷūnaṃ nānāpupphaṃ samokiriṃ /
sammukhā viya sambuddhaṃ nimmitaṃ abhivandi 'haṃ. // ApTha_7,61.2 //


[page 112]
112 Therāpadāna
Sattaratanasampanno rājā raṭṭhasmiṃ issaro /
sakakammābhiraddho 'haṃ thūpapūjāy'; idaṃ phalaṃ. // ApTha_7,61.3 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi thūpapūjāy'; idaṃ phalaṃ. // ApTha_7,61.4 //
Asītikappen'; antayaso cakkavatti ahos'; ahaṃ /
sattaratanasampanno *catudīpamhi issaro* // ApTha_7,61.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,61.6 //
Itthaṃ sudaṃ āyasmā Sakacittaniyo thero imā gāthāyo{abhāsitthā} ti.
Sakacittaniyatherassa apadānaṃ samattaṃ.

[62. Āvopupphiya.]
Vihārā abhinikkhamma abbhuṭṭhāsi 'va caṅkame /
catusaccaṃ pakāsento desento amataṃ padaṃ. // ApTha_7,62.1 //
Sikhissa giram aññāya Buddhaseṭṭhassa tādino /
nānāpupphaṃ gahetvāna ākāsamhi samokiriṃ. // ApTha_7,62.2 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,62.3 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_7,62.4 //
Ito vīsatikappamhi Sumedho nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_7,62.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,62.6 //
Itthaṃ sudaṃ āyasmā Āvopupphiyo thero imā gāthāyo abhāsitthā ti.
Āvopupphiyatherassa apadānaṃ samattaṃ.


[page 113]
63. Paccāgamanīya 113

[63. Paccāgamanīya.]
Sindhuyā nadiyā tīre cakkavāko ahaṃ tadā /
*suddhasevāla*bhakkho 'haṃ pāpesu ca susaññato. // ApTha_7,63.1 //
Addasaṃ virajaṃ Buddhaṃ gacchantaṃ anilañjase /
tuṇḍena sālaṃ paggayha Vipassissābhiropayiṃ. // ApTha_7,63.2 //
Yassa saddhā Tathāgate acalā supatiṭṭhitā /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_7,63.3 //
Sāgataṃ vata me āsi Buddhaseṭṭhassa santike /
vihaṅgamena santena su*bījaṃ* ropitaṃ mayā. // ApTha_7,63.4 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_7,63.5 //
Sucārudassanā nāma aṭṭha te ekanāmakā /
kappe sattarase āsuṃ cakkavattī mahābalā. // ApTha_7,63.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_7,63.7 //
Itthaṃ sudaṃ āyasmā Paccāgamanīyo thero imā gāthāyo abhasitthā ti.
Paccāgamanīyattherassa apadānaṃ samattaṃ.

[64. Parappasādaka.]
Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ /
suvaṇṇavaṇṇaṃ sambuddhaṃ ko disvā nappasidati? // ApTha_7,64.1 //
Himavā vāparimeyyo sāgaro va duruttaro /
tad eva jhānaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64.2 //
Vasudhā yathāppameyyā cittā vanavaṭaṃsikā /
tath'; eva sīlaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64.3 //
Anilañjasāsaṅkhubbho yath'; ākāso asaṅkhiyo /
tath'; eva ñāṇaṃ Buddhassa ko disvā nappasīdati? // ApTha_7,64.4 //


[page 114]
114 Therāpadāna
Imāhi catūhi gāthāhi brāhmaṇo Yenasavhayo /
buddhaseṭṭhaṃ thavitvāna Siddhattham aparājitaṃ. // ApTha_7,64.5 //
Catunavutikappānaṃ duggatiṃ nūpapajj'; aham /
sugatīsu susampattiṃ anubhosiṃ anappakaṃ. // ApTha_7,64.6 //
Catunavute ito kappe thavitvā lokanāyakaṃ /
duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. // ApTha_7,64.7 //
Catuddasamhi kappamhi caturo āsuṃ Uggatā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_7,64.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,64.9 //
Itthaṃ sudaṃ āyasmā Parappasādako thero imā gāthāyo abhāsitthā ti.
Parappasādakatherassa apadānaṃ samattaṃ.

[65. Bhisadāyaka.]
Vessabhū nāma nāmena isīnaṃ tatiyo ahu /
kānanaṃ vanam oggayha vihāsi purisuttamo. // ApTha_7,65.1 //
Bhisaṃ muḷālaṃ gaṇhitvā agamaṃ Buddhasantike /
tañ ca Buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_7,65.2 //
Karena ca parāmaṭṭho Vessabhū varabuddhinā /
sukhāhaṃ nābhijānāmi saman tena kut'; uttariṃ. // ApTha_7,65.3 //
Carimo vattate mayhaṃ bhavā sabbe samūhatā /
hatthināgena santena kusalaṃ ropitaṃ mayā. // ApTha_7,65.4 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi bhisadānass'; idaṃ phalaṃ. // ApTha_7,65.5 //
Samodhānā ca rājāno soḷasa maṇujādhipā /
kappamhi terase āsuṃ cakkavattī mahabbalā. // ApTha_7,65.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,65.7 //
Itthaṃ sudaṃ āyasmā Bhisadāyako thero imā gāthāyo abhāsitthā ti.
Bhisadāyakatherassa apadānaṃ samattaṃ.


[page 115]
66. Sucintita 115

[66. Sucintita.]
Giriduggacaro āsiṃ abhijāto va kesarī /
migasaṅghaṃ vadhitvāna jīvāmi pabbatantare. // ApTha_7,66.1 //
Atthadassī tu bhagavā sabbaññū vadataṃ varo /
mam uddharitukāmo so āgañchi pabbatuttamaṃ. // ApTha_7,66.2 //
Pasadañ ca migaṃ hantvā bhakkhetuṃ samupāgamiṃ /
bhagavā tamhi samaye bhikkhayāno upāgami. // ApTha_7,66.3 //
Varamaṃsāni paggayha adāsiṃ tassa satthuno /
anumodī mahāvīro nibbāpento mamaṃ tadā. // ApTha_7,66.4 //
Tena cittappasādena giriduggappavekkh'; ahaṃ /
pītiṃ uppādayitvāna tattha kālakato ahaṃ. // ApTha_7,66.5 //
Etena maṃsadānena cittassa paṇidhīhi ca /
paṇṇarase kappasate devaloke ramiṃ ahaṃ. // ApTha_7,66.6 //
Avasesesu kappesu kusalaṃ kāritaṃ mayā /
ten'; eva maṃsadānena Buddhānussaraṇena ca. // ApTha_7,66.7 //
Aṭṭhatiṃsamhi kappamhi aṭṭha Dīghāyunāmakā /
satthimh'; ito kappasate duve Varuṇanāmakā. // ApTha_7,66.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_7,66.9 //
Itthaṃ sudaṃ āyasmā Sucintito thero imā gāthāyo abhāsitthā ti.
Sucintitatherassa apadānaṃ samattaṃ.


[page 116]
116 Therāpadāna

[67. Vatthadāyaka.]
Pakkhī jāto tadā āsiṃ supaṇṇo garuḷādhipo /
addasaṃ virajaṃ buddhaṃ gacchantaṃ Gandhamādanaṃ // ApTha_7,67.1 //
Jahitvā garuḷavaṇṇaṃ māṇavatthaṃ adhārayiṃ /
ekaṃ vatthaṃ mayā dinnaṃ dipadindassa tādino. // ApTha_7,67.2 //
Naṃ ca dussaṃ paṭiggayha Buddho lokagganāyako /
antalikkhe ṭhito satthā imā gāthā abhāsatha: // ApTha_7,67.3 //
Iminā vatthadānena cittassa paṇidhīhi ca /
pahāya garuḷāyoniṃ devaloke ramissati. // ApTha_7,67.4 //
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
vatthadānaṃ pasaṃsitvā pakkāmi uttarāmukho. // ApTha_7,67.5 //
Bhave nibbattamānamhi honti me vatthasampadā /
ākāse chadanaṃ hoti vatthadānass'; idaṃ phalaṃ. // ApTha_7,67.6 //
Aruṇakā satta janā cakkavattī mahabbalā /
chattiṃsatimhi āsiṃsu kappamhi manujādhipā. // ApTha_7,67.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,67.8 //
Itthaṃ sudaṃ āyasmā Vatthadāyako thero imā gāthāyo abhāsitthā ti.
Vatthadāyakattherassa apadānaṃ samattaṃ.

[68. Ambadāyaka.]
Anomadassī bhagavā nisinno pabbatantare /
mettāya apharī lokaṃ appamāṇaṃ nirūpadhī. // ApTha_7,68.1 //
Kapi ahaṃ tadā āsiṃ Himavante naguttame /
disvā Anomam amitaṃ Buddhe cittaṃ pasādayiṃ. // ApTha_7,68.2 //
Avidūre Himavantassa ambā suphalino tadā /
tato pakkaṃ gahetvāna ambam samadhukam adaṃ. // ApTha_7,68.3 //


[page 117]
69. Sumana 117
Tam me buddho viyākāsi Anomadassī mahāmuni: /
‘Iminā madhudānena ambadānena cūbhayaṃ. // ApTha_7,68.4 //
Sattapaññāsakappāni devaloke ramissasi /
avasesesu kappesu vokiṇṇaṃ saṃsarissasi. // ApTha_7,68.5 //
Khepetvā pāpakaṃ kammaṃ paripakkāya buddhiyā /
vinipātādiyā gantvā kilese jhāpayissasi.'; // ApTha_7,68.6 //
Dhammena yuttamenāhaṃ damito 'mhi mahesinā /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,68.7 //
Sattasattati kappasate Ambaṭṭhaja-sanāmakā /
*catuddasā te rājāno* cakkavattī mahābalā. // ApTha_7,68.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_7,68.9 //
Itthaṃ sudaṃ āyasmā Ambadāyako thero imā gāthāyo abhāsitthā ti.
Ambadāyakatherassa apadānaṃ samattaṃ.

[69. Sumana.]
Sumano nāma nāmena mālākāro ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_7,69.1 //
Ubbo hatthehi paggayha sumanaṃ pupphamuttamaṃ /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_7,69.2 //
Imāya pupphapūjāya cetanāpaṇidhīhi ca /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_7,69.3 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_7,69.4 //
Chabbīsatimhi kappamhi cattār'; assu mahāyasā /
sattaratanasampannā rājāno cakkavattino. // ApTha_7,69.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,69.6 //
Itthaṃ sudaṃ āyasmā Sumano thero imā gāthāyo abhāsitthā ti.
Sumanattherassa apadānaṃ samattaṃ.


[page 118]
118 Therāpadāna

[70. Pupphacaṅgoṭiya.]
Abhītarūpaṃ sīhaṃ va garuḷaggaṃ va pakkhinaṃ /
vyagghusabhaṃ va pavaraṃ abhijātaṃ va kesariṃ // ApTha_7,70.1 //
Sikhiṃ tilokasaraṇaṃ anejaṃ aparājitaṃ /
nisinnaṃ *samaṇaggaṃ* bhikkhusaṅghapurakkhataṃ // ApTha_7,70.2 //
Caṅgoṭake ṭhapetvāna anojaṃ pupphamuttamaṃ /
sahacaṅgoṭaken'; eva Buddhaseṭṭhaṃ samokiriṃ. // ApTha_7,70.3 //
Tena cittappasādena dipadinda narāsabha /
patto 'mhi acalaṭṭhānaṃ hitvā jayaparājayaṃ. // ApTha_7,70.4 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_7,70.5 //
Sampuṇṇe tiṃsakappamhi Devabhūti-sanāmakā /
sattaratanasampannā pañc'; āsuṃ cakkavattino. // ApTha_7,70.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḷabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_7,70.7 //
Itthaṃ sudaṃ āyasmā Pupphacaṅgoṭiyo thero imā gāthāyo abhāsitthā ti.
Pupphacaṅgoṭiyatherassa apadānaṃ samattaṃ.
Uddānaṃ:
Sakacittaṃ Addhāpupphi Paccābhigamanena ca
Parappasādi Bhisado Sucinti Vatthadāyako.
Ambadāyi ca Sumano Pupphacaṅgoṭiko pi ca
gāth'; ekasattati vuttā gaṇitā atthadassihi.
Sakacittiyavaggo sattamo.


[page 119]
71. Nāgasamāla 119

[VIII. NĀGASAMALAVAGGO.]

[71. Nāgasamāla.]
Apāṭaliṃ ahaṃ pupphaṃ ujjhitaṃ sumahāpathe /
thūpamhi abhiropesiṃ Sikhino lokabandhuno. // ApTha_8,71.1 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi thūpapūjāy'; idaṃ phalaṃ. // ApTha_8,71.2 //
Ito pannarase kappe Bhūmiyo nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,71.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,71.4 //
Itthaṃ sudaṃ āyasmā Nāgasamālo thero imā gāthāyo abhāsitthā ti.
Nāgasamālatherassa apadānaṃ samattaṃ.

[72. Padasaññaka.]
Akkantañ ca padaṃ disvā Tissassādiccabandhuno /
haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. // ApTha_8,72.1 //
Dvenavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi padasaññāy'; idaṃ phalaṃ. // ApTha_8,72.2 //
Ito sattamake kappe Sumedho nāma khattiyo /
sattaratanasampanno cakkavatti mahābalo. // ApTha_8,72.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_8,72.4 //
Itthaṃ sudaṃ āyasmā Padasaññako thero imā gāthāyo abhāsitthā ti.
Padasaññakatherassa apadānaṃ samattaṃ.

[page 120]
120 Therāpadāna

[73. Saññaka.]
Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno /
tato 'haṃ añjaliṃ katvā paṃsukūliṃ avandi 'haṃ. // ApTha_8,73.1 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_8,73.2 //
Ito catutthake kappe Dumasāro su khattiyo /
caturanto vijitāvī cakkavattī mahabbalo. // ApTha_8,73.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,73.4 //
Itthaṃ sudaṃ āyasmā Saññako thero imā gāthāyo abhāsitthā ti.
Saññakatherassa apadānaṃ samattaṃ.

[74. Bhisāluvadāyaka.]
Kānanaṃ vanam oggayha vasāmi vivane ahaṃ /
Vipassim addasaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_8,74.1 //
Bhisāluvañ ca pādāsim udakaṃ hatthadhovanaṃ /
vanditvā sirasā pāde pakkāmi uttarāmukho. // ApTha_8,74.2 //
Ekanavute ito kappe bhisāluvam adaṃ tadā /
duggatiṃ nābhijānāmi puññakammass'; idaṃ phalaṃ. // ApTha_8,74.3 //
Ito tatiyake kappe Bhisasammata-khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,74.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,74.5 //
Itthaṃ sudaṃ āyasmā Bhisāluvadāyako thero imā gāthāyo abhāsitthā ti.
Bhisāluvadāyakatherassa apadānaṃ samattaṃ.
Chaṭṭhamabhānavāraṃ.


[page 121]
75. Ekasaññaka 121

[75. Ekasaññaka.]
Khaṇḍo nām'; āsi nāmena Vipassiss'; aggasāvako /
ekā bhikkhā mayā dinnā lokāhutipaṭiggaho. // ApTha_8,75.1 //
Tena cittappasādena dipadinda narāsabha /
duggatiṃ nābhijānāmi ekabhikkhāy'; idaṃ phalaṃ. // ApTha_8,75.2 //
Cattālīse ito kappe Varuṇo nāma khattiyo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,75.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,75.4 //
Itthaṃ sudaṃ āyasmā Ekasaññako thero imā gāthāyo abhāsitthā ti.
Ekasaññakatherassa apadānaṃ samattaṃ.

[76. Tiṇasanthāradāyaka.]
Himavantass'; avidūre mahājātassaro ahū /
satapattehi sañchanno nānāsakuṇamālayo. // ApTha_8,76.1 //
Tamhi nahātvā pivitvā ca avidūre vasām'; ahaṃ /
addasaṃ samaṇānaggaṃ gacchantaṃ anilañjase. // ApTha_8,76.2 //
Mama saṅkappām aññāya satthā loke anuttaro /
abbhato oruhitvāna bhūmiy'; aṭṭhāsi tāvade. // ApTha_8,76.3 //
Visāṇena tiṇaṃ gayha nisīdanam adās'; ahaṃ /
nisīdi bhagavā tattha Tisso lokavināyako. // ApTha_8,76.4 //
Sakaṃ cittaṃ pasādetvā avandiṃ lokanāyakaṃ /
paṭikuṭiko avasakkiṃ nijjhāyanto mahāmuniṃ. // ApTha_8,76.5 //
Tena cittappasādena Nimmānaṃ upapajj'; ahaṃ /
duggatiṃ nābhijānāmi santhārassa idaṃ phalaṃ. // ApTha_8,76.6 //


[page 122]
122 Therāpadāna
Ito dutiyake kappe Migasammata-khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_8,76.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,76.8 //
Itthaṃ sudaṃ āyasmā Tiṇasanthārako thero imā gāthāyo abhāsitthā ti.
Tiṇasanthāradāyakatherassa apadānaṃ samattaṃ.

[77. Sūcidāyaka.]
Tiṃsakappasahassamhi sambuddho lokanāyako /
Sumedho nāma nāmena battiṃsavaralakkhaṇo. // ApTha_8,77.1 //
Tassa kañcanavaṇṇassa dipadindassa tādino /
pañca sūcī mayā dinnā sibbanatthāya cīvaraṃ. // ApTha_8,77.2 //
Ten'; eva sūcidānena nipuṇatthaṃ vipassakaṃ /
tikkhalahuñ ca phāsuñ ca ñāṇam me udapajjatha. // ApTha_8,77.3 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_8,77.4 //
Dipadādhipati nāma rājāno caturo ahuṃ /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_8,77.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,77.6 //
Itthaṃ sudaṃ āyasmā Sūcidāyako thero imā gāthāyo abhāsitthā ti.
Sūcidāyakatherassa apadānaṃ samattaṃ.

[78. Pāṭalipupphiya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ antarāpaṇe /
kañcanagghiyasaṅkāsaṃ dvattiṃsavaralakkhaṇaṃ. // ApTha_8,78.1 //
Seṭṭhiputto tadā āsiṃ sukhumālo sukheṭhito /
ucchaṅge pāṭalīpupphaṃ katvā taṃ abhisaṃhariṃ. // ApTha_8,78.2 //


[page 123]
79. Ṭhitañjaliya 123
Haṭṭho haṭṭhena cittena pupphena abhipūjayiṃ /
Tissaṃ lokaviduṃ nāthaṃ naradevaṃ namass'; ahaṃ. // ApTha_8,78.3 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_8,78.4 //
Ito tesaṭṭhi kappamhi Abhisammata-nāmako /
sattaratanasampanno cakkavatti mahābalo. // ApTha_8,78.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ buddhassa sāsanan ti. // ApTha_8,78.6 //
Itthaṃ sudaṃ āyasmā Pāṭalipupphiyo thero imā gāthāyo abhāsitthā ti.
Pāṭalipupphiyatherassa apadānaṃ samattaṃ.

[79. Ṭhitañjaliya.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
tatth'; addasāsiṃ sambuddhaṃ Tissaṃ pavaralakkhaṇaṃ. // ApTha_8,79.1 //
Tatthāhaṃ añjaliṃ katvā pakkāmiṃ pācināmukho /
avidūre nisinnassa niyate paṇṇasanthare. // ApTha_8,79.2 //
Tato me asanīpāto matthake nipatī tadā /
so 'haṃ maraṇakālamhi akāsiṃ punar añjaliṃ. // ApTha_8,79.3 //
Dvenavute ito kappe añjalim akariṃ tadā /
duggatiṃ nābhijānāmi añjalissa idaṃ phalaṃ. // ApTha_8,79.4 //
Catupaṇṇāsakappamhi Migaketu-sanāmako /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_8,79.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,79.6 //
Itthaṃ sudaṃ āyasmā Ṭhitañjaliyo thero imā gāthāyo abhāsitthā ti.
Ṭhitañjaliyattherassa apadānaṃ samattaṃ.


[page 124]
124 Therāpadāna

[80. Tīṇipadumiya.]
Padumuttaro nāma jino sabbadhammāna pāragū /
danto dantaparivuto nagarā nikkhamī jino. // ApTha_8,80.1 //
Nagare Haṃsavatiyā ahosiṃ māliko tadā /
yaṃ tattha uttamaṃ pupphaṃ tīṇi pupphāni aggahiṃ. // ApTha_8,80.2 //
Addasaṃ virajaṃ *Buddhaṃ paṭimaggantarāpaṇe* /
so 'haṃ disvāna sambuddhaṃ evaṃ cintes'; ahaṃ tadā: // ApTha_8,80.3 //
‘Kim me imehi pupphehi rañño upanītehi me? /
Gāmaṃ vā gāmakkhettaṃ vā sahassaṃ vā labheyya 'haṃ. // ApTha_8,80.4 //
Adantadamakaṃ *dhīraṃ sabbasattasukhāvahaṃ* /
lokanāthaṃ pūjayitvā lacchāmi amitaṃ dhanaṃ.'; // ApTha_8,80.5 //
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
{tīṇi} lohitake gayha ākāse ukkhipiṃ tadā. // ApTha_8,80.6 //
Mayā ukkhittamattam hi ākāse patthariṃsu te /
dhāriṃsu matthake tattha uddhavaṇṭā adhomukhā. // ApTha_8,80.7 //
Ye keci manujā disvā ukkuṭṭhiṃ sampavattayuṃ /
devatā antalikkhamhi sādhukāraṃ pavattayuṃ: // ApTha_8,80.8 //
‘Accheraṃ loke uppannaṃ buddhaseṭṭhassa vāhasā /
sabbe dhammaṃ suṇissāma pupphānaṃ vāhasā mayaṃ.'; // ApTha_8,80.9 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
vīthiyam hi ṭhito satthā imā gāthā abhāsatha: // ApTha_8,80.10 //
‘Yo so buddhaṃ apūjesi rattapadumehi tadā /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato:'; // ApTha_8,80.11 //
Tiṃsakappasahassāni devaloke ramissati /
tiṃsakappāni devindo devarajjam karissati. // ApTha_8,80.12 //
Mahāvitthārikaṃ nāma vyamhaṃ hessati tāvade /
tiyojanasatubbeddhaṃ diyaḍḍhasatavitthataṃ. // ApTha_8,80.13 //


[page 125]
80. Tīṇipadumiya 125
Cattārisatasahassāni niyyūhā ca sumāpitā /
kūṭāgāravarūpetā mahāsayanavositā. // ApTha_8,80.14 //
Koṭisatasahassiyo parivāressanti accharā /
kusalā naccagītassa vāditehi padakkhinaṃ. // ApTha_8,80.15 //
Etādise vyamhavare nārīgaṇasamākule /
vassissati pupphavasso dibbo lohitako sadā. // ApTha_8,80.16 //
Bhittikhīle nāgadante dvāragāhe ca toraṇe /
cakkamattā lohitakā olambissanti tāvade. // ApTha_8,80.17 //
Pattena pattasañchanne anto vyamhavare imaṃ /
attharitvā pārupitvā tuvaṭṭhissanti tāvade. // ApTha_8,80.18 //
Bhavanaṃ parivāretvā samantā satayojanaṃ /
te visuddhā lohitakā dibbā gandhā pavāyare. // ApTha_8,80.19 //
Pañcasatatikkhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_8,80.20 //
Sampattiyo duve bhutvā anīti anupaddavo /
sampatte pariyosāne nibbānaṃ passayissati. // ApTha_8,80.21 //
Sudiṭṭho vata me Buddho, vānijjaṃ suppayojitaṃ /
padumāni {tīṇi} pūjetvā anubhosin ti sampadā. // ApTha_8,80.22 //
Ajja me dhammapattassa vippamuttassa sabbaso /
supupphitaṃ lohitakaṃ dhārayissanti matthake. // ApTha_8,80.23 //
Mama kammaṃ kathentassa Padumuttarasatthuno /
sattapāṇasahassānaṃ dhammābhisamayo ahu. // ApTha_8,80.24 //
Satasahasse ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi {tīṇi} padumān'; idaṃ phalaṃ. // ApTha_8,80.25 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_8,80.26 //


[page 126]
126 Therāpadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_8,80.27 //
Itthaṃ sudaṃ āyasmā Tīṇipadumiyo thero imā gāthāyo abhāsitthā ti.
Tīṇipadumiyatherassa apadānaṃ samattaṃ.
Uddānaṃ:
Samālo Padasaññī ca Sasaññ'; Āluvadāyako
Ekasaññī Tiṇadado Sūcī Pāṭalipupphiyo
Ṭhitañjalī Tipadumī gāthāyo pañcasattati.
Nāgasamālavaggo aṭṭhamo.

[IX. TIMIRAPUPPHIYA.]

[81. Timirapupphiya.]
Candabhāgānadītīre anusotaṃ vajām'; ahaṃ /
nisinnaṃ samaṇaṃ disvā vippasannam anāvilaṃ. // ApTha_9,81.1 //
Tassa cittaṃ pasādetvā evaṃ cintes'; ahaṃ tadā /
tārayissati tiṇṇo 'yaṃ danto 'yaṃ damayissati. // ApTha_9,81.2 //
Assāsessati assattho santo ca samayissati /
mocayissati mutto ca nibbāpessati nibbuto. // ApTha_9,81.3 //
Evāhaṃ cintayitvāna Siddhatthassa mahesino /
gahetvā timiraṃ pupphaṃ matthake okirim ahaṃ. // ApTha_9,81.4 //
Añjalippaggahetvāna katvāna ca padakkhinaṃ /
vanditvā satthuno pāde pakkāmiṃ aparaṃ disaṃ. // ApTha_9,81.5 //
Aciraṃ gatamattaṃ maṃ migarājā apīḷayi /
papātam anugacchanto tatth'; eva papatiṃ ahaṃ. // ApTha_9,81.6 //
Catunavut'; ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapujāy'; idaṃ phalaṃ. // ApTha_9,81.7 //


[page 127]
82. Gatasaññaka 127
Chappaññāsamhi kappamhi satt'; ev'; āsuṃ mahāyasā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_9,81.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,81.9 //
Itthaṃ sudaṃ āyasmā Timirapupphiyo thero imā gāthāyo abhāsitthā ti.
Timirapupphiyattherassa apadānaṃ samattaṃ.

[82. Gatasaññaka.]
Jātiyā sattavasso 'haṃ pabbajiṃ anagāriyaṃ /
avandiṃ satthuno pāde vippasannena cetasā. // ApTha_9,82.1 //
Satta naṅgaliki pupphe ākāse ukkhipiṃ ahaṃ /
Tissaṃ Buddhaṃ samuddissa anantaguṇasāgaraṃ. // ApTha_9,82.2 //
Sugatānugataṃ maggaṃ pūjetvā haṭṭhamānaso /
añjaliṃ va tad'; ākāsiṃ pasanno sehi pāṇihi. // ApTha_9,82.3 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_9,82.4 //
Ito aṭṭhamake kappe tayo Aggisikhā ahuṃ /
sattaratanasampannā cakkavattī mahābalā. // ApTha_9,82.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,82.6 //
Itthaṃ sudaṃ āyasmā Gatasaññako thero imā gāthāyo abhāsitthāti.
Gatasaññakattherassa apadānaṃ samattaṃ.


[page 128]
128 Therāpadāna

[83. Pannañjalika.]
Rukkhamūle nisinno 'haṃ vyādhito paramen'; ahaṃ /
paramakāruññapatto 'mhi araññe kānane ahaṃ. // ApTha_9,83.1 //
Anukampaṃ upādāya Tisso satthā upesi maṃ /
so 'haṃ nipannako santo sīre katvāna añjaliṃ. // ApTha_9,83.2 //
Pasannacitto sumano sabbasattānam uttamaṃ /
sambuddhaṃ abhivādetvā tattha kālakato ahaṃ. // ApTha_9,83.3 //
Dvenavute ito kappe yaṃ vandiṃ purisuttamaṃ /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_9,83.4 //
Ito pañcamake kappe pañc'; ev'; āsuṃ Mahāsikhā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_9,83.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,83.6 //
Itthaṃ sudaṃ āyasmā Pannañjaliyo thero imā gāthāyo abhāsitthā ti.
Pannañjalikattherassa apadānaṃ samattaṃ.

[84. Adhopupphiya.]
Abhibhū nāma so bhikkhu Sikhino aggasāvako /
mahānubhāvo tevijjo Himavantaṃ upāgami. // ApTha_9,84.1 //
Aham pi Himavantamhi ramanīy'; assame isi /
vasāmi appamaññāsu iddhīsu ca tadā vasī. // ApTha_9,84.2 //
Pakkhī jāto viy'; ākāse pabbataṃ abhipatthayiṃ /
adho pupphaṃ gahetvāna āgañchiṃ pabbataṃ ahaṃ. // ApTha_9,84.3 //
Sattapupphāni gaṇhitvā matthake okiriṃ ahaṃ /
ālokito ca vīrena pakkāmiṃ pācināmukho. // ApTha_9,84.4 //


[page 129]
85. Raṃsisaññika 129
Āvāsam abhisambhosiṃ patvāna assamaṃ ahaṃ /
khāribhāraṃ gahetvāna pāvisiṃ pabbatantaraṃ. // ApTha_9,84.5 //
Ajagaro maṃ pīḷesi ghorarūpo mahabbalo /
pubbakammaṃ saritvāna tattha kālakato ahaṃ. // ApTha_9,84.6 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_9,84.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,84.8 //
Itthaṃ sudaṃ āyasmā Adhopupphiyo thero imā gāthāyo abhāsitthā ti.
Adhopupphiyattherassa apadānaṃ samattaṃ.

[85. Raṃsisaññika.]
Pabbate Himavantamhi vāsaṃ kappes'; ahaṃ pure /
ajinuttamavattho 'haṃ vasāmi pabbatantare. // ApTha_9,85.1 //
Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsī va bhānumaṃ /
vanantara gataṃ disvā sālarājaṃ va pupphitaṃ. // ApTha_9,85.2 //
Raṃse cittaṃ pasādetvā Vipassissa mahesino /
paggayha añjaliṃ vandiṃ sirasā ukkuṭiṃ ahaṃ. // ApTha_9,85.3 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi raṃsisaññāy'; idaṃ phalaṃ. // ApTha_9,85.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,85.5 //
Itthaṃ sudaṃ āyasmā Raṃsisaññako thero imā gāthāyo abhāsitthā ti.
Raṃsisaññikattherassa apadānaṃ samattaṃ.


[page 130]
130 Therāpadāna

[86. Raṃsisaññaka.]
Pabbate Himavantamhi vākacīradharo ahaṃ /
caṅkamañ ca samārūḷho nisīdiṃ pācināmukho. // ApTha_9,86.1 //
Pabbate sugataṃ disvā Phussaṃ jhānarataṃ tadā /
añjaliṃ paggahetvāna raṃse cittappasādayiṃ. // ApTha_9,86.2 //
Dvenavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi raṃsisaññāy'; idaṃ phalaṃ. // ApTha_9,86.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,86.4 //
Itthaṃ sudaṃ āyasmā Raṃsisaññako thero imā gāthāyo abhāsitthā ti.
Raṃsisaññakatherassa apadānaṃ samattaṃ.

[87. Phaladāyaka.]
Pabbate Himavantamhi kharājinadharo ahaṃ /
Phussaṃ jinavaraṃ disvā phalahattho phalaṃ adaṃ // ApTha_9,87.1 //
Yam ahaṃ phalam adāsiṃ vippasannena cetasā /
bhave nibbattamānamhi phalaṃ nibbattate mamaṃ. // ApTha_9,87.2 //
Dvenavute ito kappe yaṃ phalam adadim ahaṃ /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_9,87.3 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sasanan ti. // ApTha_9,87.4 //
Itthaṃ sudaṃ āyasmā Phaladāyakothero imā gāthāyo abhāsitthā ti.
Phaladāyakatherassa apadānaṃ samattaṃ.


[page 131]
88. Saddasaññaka 131

[88. Saddasaññaka.]
Pabbate Himavantamhi vasāmi paṇṇasanthare /
Phussassa dhammaṃ bhaṇato sadde cittaṃ pasādayiṃ. // ApTha_9,88.1 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi puññakammass'; idaṃ phalaṃ. // ApTha_9,88.2 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,88.3 //
Itthaṃ sudaṃ āyasmā Saddasaññakothero imā gāthāyo abhāsitthā ti.
Saddasaññakattherassa apadānaṃ samattaṃ.

[89. Bodhisaññaka.]
Vipassissa bhagavato mahābodhimaho ahū /
pabbajj'; upagato santo upagacchiṃ mahaṃ ahaṃ. // ApTha_9,89.1 //
Kusumodakaṃ ādāya bodhiyā okirim ahaṃ /
*mocayissati no mu*tto nibbāpessati nibbuto. // ApTha_9,89.2 //
Ekanavut'; ito kappe yaṃ bodhim abhisiñc'; ahaṃ /
duggatiṃ nābhijānāmi bodhisaññāy'; idaṃ phalaṃ. // ApTha_9,89.3 //
Tettiṃse vattamānamhi kappe āsuṃ janādhipa /
Udakāsecanā nāma aṭṭh'; ete cakkavattino. // ApTha_9,89.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍābhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,89.5 //
Itthaṃ sudaṃ āyasmā Bodhisaññakothero imā gāthāyo abhāsitthā ti.
Bodhisaññakatherassa apadānaṃ samattaṃ.


[page 132]
132 Therāpadāna

[90. Padumapupphiya.]
Pokkharavanaṃ paviṭṭho bhuñjanto padumān'; ahaṃ /
addasaṃ Phussasambuddhaṃ battiṃsavaralakkhaṇaṃ. // ApTha_9,90.1 //
Padumapupphaṃ gahetvā ākāse ukkhipiṃ ahaṃ /
pasannakammaṃ katvāna pabbajiṃ anagāriyaṃ. // ApTha_9,90.2 //
Pabbajitvāna kāyena manasā saṃvutena ca /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApTha_9,90.3 //
Dvenavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_9,90.4 //
Padumabhāsanāmā ca aṭṭhārasa-mahīpatī /
aṭṭhārasasu kappesu aṭṭhatālīsa-m-āsisuṃ. // ApTha_9,90.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_9,90.6 //
Itthaṃ sudaṃ āyasmā Padumapupphiyothero imā gāthāyo abhāsitthā ti.
Padumapupphiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Timiraṃ Naṅgalipupphī Nipannañjaliko Adho
dve Raṃsisaññī Phalado Saddasaññī ca Sevako
Padumapupphī ca gāthāyo chapaññāsa pakittitā.
Timirapupphiyavaggo navamo.


[page 133]
91. Sudhāpiṇḍiya 133

[91. Sudhāpiṇḍiya.]
Pūjārahe pūjayato Buddhe yadi va sāvake /
papañcasamatikkante tiṇṇasokapariddave. // ApTha_10,91.1 //
Te tādise pūjayato nibbute akutobhaye /
na sakkā puññaṃ saṅkhātuṃ ime ttaṃ api kenaci. // ApTha_10,91.2 //
Catunnam api dīpānaṃ issaraṃ yodhakāraye /
ekissā pūjanāy'; etaṃ kalaṃ nāgghati soḷasiṃ. // ApTha_10,91.3 //
Siddhatthassa naraggassa cetiye phalitantare /
sudhāpiṇḍo mayā dinno vippasannena cetasā. // ApTha_10,91.4 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi paṭisaṅkhārass'; idaṃ phalaṃ. // ApTha_10,91.5 //
Ito tiṃsati-kappamhi Paṭisaṅkhārasavhayā /
sattaratanasampannā terasācakkavattino. // ApTha_10,91.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,91.7 //
Itthaṃ sudaṃ āyasmā Sudhāpiṇḍiyo thero imā gāthāyo abhāsitthā ti.
Sudhāpiṇḍiyattherassa apadānaṃ samattaṃ.

[92. Sucintita.]
Tissassa lokanāthassa pubbe-pīṭham-adās'; ahaṃ /
haṭṭho haṭṭhena cittena Buddhassādiccabandhuno. // ApTha_10,92.1 //
Aṭṭhatiṃse ito kappe rājā āsiṃ Mahāruci /
bhogo ca vipulo āsi sayanañ ca anappakaṃ. // ApTha_10,92.2 //
Pīṭhaṃ Buddhassa datvāna vippasannena cetasā /
anubhomi sakaṃ kammaṃ pubbe sukatam attano. // ApTha_10,92.3 //


[page 134]
134 Therāpadāna
Dvenavute ito kappe yaṃ pīṭham adadiṃ tadā /
duggatiṃ nābhijānāmi pīṭhadānass'; idaṃ phalaṃ. // ApTha_10,92.4 //
Aṭṭhatiṃse ito kappe tayo te cakkavattino /
Ruci Uparuci c'; eva Mahāruci tatiyako. // ApTha_10,92.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,92.6 //
Itthaṃ sudaṃ āyasmā Sucintito thero imā gāthāyo abhāsitthā ti.
Sucintitatherassa apadānaṃ samattaṃ.

[93. Aḍḍhacelaka.]
Tissassāhaṃ bhagavato upaḍḍhadussaṃ adās'; ahaṃ /
parakāpaññapatto 'mhi duggandhena samappito. // ApTha_10,93.1 //
Upaḍḍhadussaṃ datvāna kappaṃ saggamhi mod'; ahaṃ /
avasesesu kappesu kusalan tīritam mayā. // ApTha_10,93.2 //
Dvenavute ito kappe yaṃ dussam adadiṃ tadā /
duggatiṃ nābhijānāmi dussadānass'; idaṃ phalaṃ. // ApTha_10,93.3 //
Ekūnapaṇṇe kappamhi rājāno cakkavattino /
Samantā-Odanā nāma battiṃs'; āsu janādhipā. // ApTha_10,93.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,93.5 //
Itthaṃ sudaṃ āyasmā Aḍḍhacelako thero imā gāthāyo abhāsitthā ti.
Aḍḍhacelakatherassa apadānaṃ samattaṃ.

[94. Sūcidāyaka.]
Kammāro 'haṃ pure āsiṃ Bandhumāyaṃ puruttame /
sūcidānaṃ mayā dinnaṃ Vipassissa mahesino. // ApTha_10,94.1 //
Vajiraggasamañ ñāṇaṃ hoti kammena tādisaṃ /
virāgo 'mhi vimutto 'mhi *patto 'mhi* āsavakkhayaṃ. // ApTha_10,94.2 //


[page 135]
95. Gandhamāliya 135
Atīte ca bhave sabbe vattamāne c'; anāgate /
ñāṇena viciniṃ sabbaṃ sūcidānass'; idaṃ phalaṃ. // ApTha_10,94.3 //
Ekanavut'; ito kappe sattāsuṃ Vajirasamā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_10,94.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,94.5 //
Itthaṃ sudaṃ āyasmā Sucidāyako thero imā gāthāyo abhāsitthā ti.
Sucidāyakattherassa apadānaṃ samattaṃ.

[95. Gandhamāliya.]
Siddhatthassa bhagavato gandhathūpaṃ akās'; ahaṃ /
sumanehi paṭicchannaṃ Buddhānucchavikaṃ ahaṃ. // ApTha_10,95.1 //
Kañcanagghiyasaṅkāsaṃ Buddhaṃ lokagganāyakaṃ /
indīvaraṃ va jalitaṃ ādittaṃ va hutāsanaṃ. // ApTha_10,95.2 //
Vyagghusabhaṃ va pavaraṃ abhijātaṃ va kesariṃ /
nisinnaṃ samaṇānaggaṃ bhikkhusaṅghapurakhattaṃ /
vanditvā satthuno pāde pakkāmiṃ uttarāmukho. // ApTha_10,95.3 //
Catunavut'; ito kappe gandhamālaṃ yato adaṃ /
Buddhe katassa kārassa phalenāhaṃ visesato /
duggatiṃ nābhijānāmi Buddhapujāy'; idaṃ phalaṃ. // ApTha_10,95.4 //
Cattārisamhi ekūne kappe āsiṃsu soḷasa /
Devagandhasanāmā te rājāno cakkavattino. // ApTha_10,95.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,95.6 //
Itthaṃ sudaṃ āyasmā Gandhamāliyo thero imā gāthāyo abhāsitthā ti.
Gandhamāliyattherasso apadānaṃ samattaṃ.


[page 136]
136 Therāpadāna

[96. Tipupphiya.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
pāṭaliharitaṃ disvā tīṇi pupphāni okiriṃ. // ApTha_10,96.1 //
Sattapattāni gaṇhitvā bahicchaḍḍes'; ahan tadā /
antosuddhaṃ bahisuddhaṃ suvimuttaṃ anāsavaṃ. // ApTha_10,96.2 //
Sammukhā viya sambuddhaṃ Vipassi-lokanāyakaṃ /
pāṭaliṃ abhivādetvā tattha kālakato ahaṃ. // ApTha_10,96.3 //
Ekanavut'; ito kappe yaṃ bodhim abhipūjayiṃ /
duggatiṃ nābhijānāmi bodhipūjāy'; idaṃ phalaṃ. // ApTha_10,96.4 //
Samantapāsādikā nāma terasāsiṃsu rājino /
ito tettiṃsa kappamhi cakkavattī mahābalā. // ApTha_10,96.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,96.6 //
Itthaṃ sudaṃ āyasmā Tipupphiyo thero imā gāthāyo abhāsitthā ti.
Tipupphiyattherassa apadānaṃ samattaṃ.

[97. Madhupiṇḍika.]
Vivane kānane disvā appasadde nirākule /
Siddhatthaṃ isinaṃ seṭṭhaṃ āhutīnaṃ paṭiggahaṃ, // ApTha_10,97.1 //
Nibbutattaṃ mahānāgaṃ nisabhājāniyaṃ yathā /
osadhiṃ va virocantaṃ devasaṅghanamassitaṃ /
vitti me bāhu*kā* tāva ñāṇaṃ uppajji tāvade. // ApTha_10,97.2 //
Vuṭṭhitassa samādhimhā madhuṃ datvāna satthuno /
vanditvā satthuno pāde pakkāmiṃ pācināmukho. // ApTha_10,97.3 //


[page 137]
98. Senāsanadāyaka 137
Catuttiṃsamhi kappamhi rājā āsiṃ Sudassano /
madhu-bhisebhi savati bhojanamhi ca tāvade /
madhuvassaṃ pavassittha pubbakammass'; idaṃ phalaṃ. // ApTha_10,97.4 //
Catunavute ito kappe*yaṃ madhum adadiṃ tadā /
duggatiṃ nābhijānāmi madhudānass'; idaṃ phalaṃ. // ApTha_10,97.5 //
Catuttiṃse ito kappe* cattāro te Sudassanā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_10,97.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,97.7 //
Itthaṃ sudaṃ āyasmā Madhupiṇḍiko thero imā gāthāyo abhāsitthā ti.
Madhupiṇḍikatherassa apadānaṃ samattaṃ.

[98. Senāsanadāyaka.]
Siddhatthassa bhagavato adāsiṃ paṇṇasantharaṃ /
samantā upakāriñ ca kusumaṃ okiriṃ ahaṃ. // ApTha_10,98.1 //
Pāsāde *ca* guhaṃ rammaṃ anubhomi mahārahaṃ /
mahagghāni ca pupphāni sayane 'bhisavanti me. // ApTha_10,98.2 //
Sayane 'han tuvaṭṭāmi vicitte pupphasanthate /
pupphavuṭṭhi ca sayane abhivassati tāvade. // ApTha_10,98.3 //
Catunavut'; ito kappe adāsiṃ paṇṇasantharaṃ /
duggatiṃ nābhijānāmi santharassa idaṃ phalaṃ. // ApTha_10,98.4 //
Ṭhitosanthārakā nāma satta te cakkavattino /
ito te pañcame kappe uppajjiṃsu janādhipā. // ApTha_10,98.5 //


[page 138]
138 Therāpadāna
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,98.6 //
Itthaṃ sudaṃ āyasmā Senādāyako-thero imā gāthāyo abhāsitthā ti.
Senāsanadāyakatherassa apadānaṃ samattaṃ.

[99. Veyyāvaccaka.]
Vipassissa bhagavato mahāpūgagaṇo ahu /
veyyāvaccakaro āsiṃ sabbakiccesu vyāvaṭo. // ApTha_10,99.1 //
Deyyadhammo ca me n'; atthi sugatassa mahesino /
avandiṃ satthuno pāde vippasannena cetasā. // ApTha_10,99.2 //
Ekanavut'; ito kappe veyyāvaccaṃ akās'; ahaṃ /
duggatiṃ nābhijānāmi veyyāvaccass'; idaṃ phalaṃ. // ApTha_10,99.3 //
Ito aṭṭhamake kappe rājā āsiṃ Sucintito /
sattaratanasampanno cakkavatti mahābalo. // ApTha_10,99.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,99.5 //
Itthaṃ sudaṃ āyasmā Veyyāvaccakaro thero imā gāthāyo abhāsitthā ti.
Veyyāvaccakatherassa apadānaṃ samattaṃ.

[100. Buddhūpaṭṭhāka.]
Vipassino bhagavato ahosiṃ saṅkhadhamako /
niccupaṭṭhānayutto 'mhi *sugatassa mahesino* // ApTha_10,100.1 //
Upaṭṭhānaphalaṃ passa lokanāthassa tādino: /
saṭṭhituriyasahassāni parivārenti maṃ sadā. // ApTha_10,100.2 //


[page 139]
100. Buddhūpaṭṭhāka 139
Ekanavut'; ito kappe yaṃ upaṭṭhiṃ mahāisiṃ /
duggatiṃ nābhijānāmi upaṭṭhānass'; idaṃ phalaṃ. // ApTha_10,100.3 //
*Catunavute ito kappe Mahā*nigghosanāmakā /
soḷasāsiṃsu rājāno cakkavattī mahābalā. // ApTha_10,100.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_10,100.5 //
Itthaṃ sudaṃ āyasmā Buddhūpaṭṭhāko thero imā gāthāyo abhāsitthā ti.
Buddhūpaṭṭhākatherassa apadānaṃ samattaṃ.
Uddānaṃ:
Sudhāpiṇḍañ ca Celañ ca Kammāro Gandhamāliyo
Tipupphiyo Madhu Senā Veyyāvacco va Dhammako
Samasaṭṭhiñ ca gāthāyo asmiṃ vagge pakiṭṭitā.
Sudhāvaggo dasamo.
Atha VaggUddānaṃ:
Buddhavaggo hi paṭhamo Sīhāsanī Subhūti ca
Kuṇḍa-Dhāno Upālī ca Vījanī Sakacittanī
Nāgasamālo Timiraṃ Sudhāvaggena tedasā
catuddasasatā gāthā pañcapaññāsa-m-eva ca.
Buddhavaggadasakaṃ
Paṭhamasatakaṃ samattaṃ.


[page 140]
140 Therāpadāna

[101. Bhikkhadāyaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ /
pavarā abhinikkhantaṃ vānā nibbānam āgataṃ. // ApTha_11,101.1 //
Kaṭacchubhikkhaṃ pādāsiṃ Siddhatthassa mahesino /
paññassa upasantassa mahāvīrassa tādino. // ApTha_11,101.2 //
Padenānupadaṃ-yanto nibbāpentaṃ mahājanaṃ /
*vit*ti me pāhunā tāva Buddhass'; ādiccabandhuno. // ApTha_11,101.3 //
Catunavut'; ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass'; idaṃ phalaṃ. // ApTha_11,101.4 //
Sattāsītimhi 'to kappe Mahāreṇussanāmakā /
sattaratanasampannā satt'; eva cakkavattino. // ApTha_11,101.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,101.6 //
Itthaṃ sudaṃ āyasmā Bhikkhadāyako thero imā gāthāyo abhāsitthāti.
Bhikkhadāyakattherassa apadānaṃ samattaṃ.

[102. Ñāṇasaññaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ nisabhājāniyaṃ yathā /
tidhāppabhinnaṃ mātaṅgaṃ kuñjaraṃ va mahesinaṃ // ApTha_11,102.1 //
Obhāsentaṃ disā sabbā uḷurājaṃ va pūritaṃ /
rathiyā paṭipajjantaṃ lokajeṭṭhaṃ naruttamaṃ. // ApTha_11,102.2 //
Ñāṇe cittaṃ pasādetvā paggahetvāna añjaliṃ /
pasannacitto sumano Siddhatthaṃ abhivādayiṃ. // ApTha_11,102.3 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi ñāṇasaññāy'; idaṃ phalaṃ. // ApTha_11,102.4 //
Tesattati ito kappe soḷasāsuṃ naruttamā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_11,102.5 //


[page 141]
103. Uppalahatthiya 141
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,102.6 //
Itthaṃ sudaṃ āyasmā Ñāṇasaññako thero imā gāthāyo abhāsitthāti.
Ñāṇasaññakattherassa apadānaṃ samattaṃ.

[103. Uppalahatthiya.]
Tivarāyaṃ nivāsī 'haṃ ahosiṃ māliko tadā /
addasaṃ virajaṃ Buddhaṃ Siddhatthaṃ lokapūjitaṃ. // ApTha_11,103.1 //
Pasannacitto sumano pupphahatthaṃ adās 'ahaṃ /
yatthayatth'; upapajjāmi tassa kammassa vāhasā // ApTha_11,103.2 //
Anubhomi phalaṃ iṭṭhaṃ pubbe sukatam attano /
parikkhitto sumallehi sasaññāya idaṃ phalaṃ. // ApTha_11,103.3 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_11,103.4 //
Catunavute upādāya ṭhapetvā vattamānakaṃ /
pañca rājā-satā tattha Najjupamasanāmakā. // ApTha_11,103.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,103.6 //
Itthaṃ sudaṃ āyasmā Uppalahatthiyo thero imā gāthāyo abhāsitthāti.
Uppalahatthiyatherassa apadānaṃ samattaṃ.

[104. Padapūjaka.]
Siddhatthassa bhagavato jātipuppham adās'; ahaṃ /
pādesu satta pupphāni hāsena-kāritāni me. // ApTha_11,104.1 //
Tena kammen'; ahaṃ ajja atihomi narāmare /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_11,104.2 //


[page 142]
142 Therāpadāna
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_11,104.3 //
Samantagandhanāmā-'suṃ terasā cakkavattino /
ito pañcamake kappe cāturantā gaṇādhipā. // ApTha_11,104.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan'; ti. // ApTha_11,104.5 //
Itthaṃ sudaṃ āyasmā Padapūjako thero imā gāthāyo abhāsitthāti.
Padapūjakatherassa apadānaṃ samattaṃ.

[105. Muṭṭhipupphiya.]
Sudassano ti nāmena mālākāro ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_11,105.1 //
Jātipuppham gahetvāna pūjayiṃ Padumuttaraṃ /
visuddhacakkhu sumano dibbacakkhuṃ samajjhagaṃ. // ApTha_11,105.2 //
Etissā Buddhapūjāya cittassa paṇidhīhi ca /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_11,105.3 //
Soḷasāsiṃsu rājāno Devuttarasanāmakā /
chattiṃsamhi ito kappe cakkavattī mahābalā. // ApTha_11,105.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,105.5 //
Itthaṃ sudaṃ āyasmā Muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.
Muṭṭhipupphiyattherassa apadānaṃ samattaṃ.

[106. Udakapūjaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantaṃ anilañjase /
ghatāsanaṃ va jalitaṃ ādittaṃ va hutāsanaṃ. // ApTha_11,106.1 //
Pāṇinā udakaṃ gayha ākāse ukkhipim ahaṃ /
sampaṭicchi mahāvīro Buddho kāruṇiko mayi. // ApTha_11,106.2 //


[page 143]
107. Nalamāliya 143
Antalikkhe ṭhito satthā Padumuttaranāyako /
mama saṅkappam aññāya imā gāthā abhāsatha: // ApTha_11,106.3 //
‘Imin'; odakadānena pītiuppādanena ca /
kappasatasahassam hi duggatiṃ nūpagacchati.'; // ApTha_11,106.4 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_11,106.5 //
Sahassarāja-nāmena tayo te cakkavattino /
pañcasaṭṭhikappasate cāturantā janādhipā. // ApTha_11,106.6 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,106.7 //
Itthaṃ sudaṃ āyasmā Udakapūjako thero imā gāthāyo abhāsitthāti.
Udakapūjakatherassa apadānaṃ samattaṃ.

[107. Nalamāliya.]
Padumuttarabuddhassa lokajeṭṭhassa tādino /
tiṇantare nisinnassa upasantassa tādino // ApTha_11,107.1 //
Naḷamālaṃ gahetvāna bandhitvā vījanim ahaṃ /
Buddhassa upanāmesiṃ dipadindassa tādino. // ApTha_11,107.2 //
Paṭiggahetvā sabbaññū vījaniṃ lokanāyako /
mama saṅkappam aññāya imā gāthā abhāsatha: // ApTha_11,107.3 //
‘Yathā me kāyo nibbāyi pariḷāho na vijjati /
tath'; eva tividhaggīhi cittaṃ tava vimuccatu.'; // ApTha_11,107.4 //
Sabbe devā samāgañchuṃ ye keci dumanissitā: /
‘sussāma Buddhavacanaṃ hāsayantañ ca dāyakaṃ.'; // ApTha_11,107.5 //
Nisinno bhagavā tattha devasaṅghapurakkhato /
dāyakaṃ sampahaṃsento imā gāthā abhāsatha: // ApTha_11,107.6 //
‘Iminā vījadānena cittassa paṇidhīhi ca /
Subbato nāma nāmena cakkavatti bhavissati. // ApTha_11,107.7 //


[page 144]
144 Therāpādana
Tena kammāvasesena sukkamūlena codito /
Māluto nāma nāmena cakkavattī bhavissati. // ApTha_11,107.8 //
Iminā vījadānena sammānavipulena ca /
kappasatasahassam-hi duggatiṃ nūpapajjati.'; // ApTha_11,107.9 //
Tiṃsakappasahassamhi subbatā aṭṭh'; ahiṃsu te /
ekūnatiṃse sahasse aṭṭha Mālutanāmakā". // ApTha_11,107.10 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,107.11 //
Itthaṃ sudaṃ āyasmā Nalamāliyo thero imā gāthāyo abhāsitthāti.
Nalamāliyattherassa apadānaṃ samattaṃ.
Sattamaṃ bhāṇavāraṃ niṭṭhitaṃ.

[108. Āsanūpaṭṭhāyaka.]
Kānanaṃ vanam ogayha appasaddaṃ nirākulaṃ /
sīhāsanaṃ mayā dinnaṃ Atthadassissa tādino. // ApTha_11,108.1 //
Mālahatthaṃ gahetvāna katvā ca naṃ padakkhinaṃ /
satthāraṃ payirūpāsitvā pakkāmiṃ uttarāmukho. // ApTha_11,108.2 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
sannibbāpemi attānaṃ; bhavā sabbe samūhatā. // ApTha_11,108.3 //
Aṭṭhārase kappasate yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi sīhāsanass'; idaṃ phalaṃ. // ApTha_11,108.4 //
Ito sattakappasate Sannibbāpakakhattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_11,108.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,108.6 //
Itthaṃ sudaṃ āyasmā Āsanūpaṭṭhāyako thero imā gāthāyo abhāsitthā ti.
Āsanūpaṭṭhāyakattherassa apadānaṃ samattaṃ.


[page 145]
109. Bilālidāyaka 145

[109. Biḷālidāyaka.]
Himavantass'; avidūre vasāmi paṇṇasanthare /
ghāsesu gedham āpanno seyyasīlo va 'han tadā. // ApTha_11,109.1 //
Khaṇant'; ālu-kaḷambāni biḷāli-takkaḷāni ca /
kolaṃ bhallātakaṃ bellaṃ āhaṭvā paṭiyāditaṃ. // ApTha_11,109.2 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mama saṅkappam aññāya agacchi mama santikaṃ. // ApTha_11,109.3 //
Upāgataṃ mahānāgaṃ devadevaṃ narāsabhaṃ /
biḷāliṃ paggahetvāna pattamhi okiriṃ ahaṃ. // ApTha_11,109.4 //
Paribhuñji mahāvīro tosayanto mamaṃ tadā /
paribhuñjitvāna sabbaññū imā gāthā abhāsatha: // ApTha_11,109.5 //
‘Sakaṃ cittaṃ pasādetvā biḷāliṃ me adā tuvaṃ /
kappānaṃ satasahassaṃ duggatiṃ nūpagacchasi.'; // ApTha_11,109.6 //
Carimaṃ vattate mayhaṃ; bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_11,109.7 //
Catupaññās'; ito kappe Sumekhalisamavhayo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_11,109.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,109.9 //
Itthaṃ sudaṃ āyasmā Biḷālidāyako thero imā gāthāyo abhāsitthāti.
Biḷālidāyakattherassa apadānaṃ samattaṃ.


[page 146]
146 Therāpadāna

[110. Reṇupūjaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva bhānumaṃ /
obhāsentaṃ disā sabbā uḷurājaṃ va pūrītaṃ // ApTha_11,110.1 //
Purakkh*ataṃ sāvakehi sāgareneva medinī /
nāgaṃ pa*ggayha reṇūhi Vipassissābhiropayiṃ. // ApTha_11,110.2 //
Ekanavute ito kappe yaṃ reṇum abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_11,110.3 //
Paṇṇatālīs'; ito *kappe Reṇu-nām'; āsi khattiyo /
sattaratana*sampanno cakkavattī mahābalo. // ApTha_11,110.4 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_11,110.5 //
Itthaṃ sudaṃ āyasmā Reṇupūjakothero imā gāthāyo abhāsitthāti.
Reṇupūjakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Bhikkhadāyī Ñāṇaṃsaññī Hatthiyo Padapūjako
Muṭṭhipupphī Udakado Naḷamālī Nivāsako
Biḷālidāyī Reṇu ca gāthāyo cha ca saṭṭhi ca
Bhikkhadāyī-vaggo ekadasamo.

[111. Mahāparivāra.]
Vipassī nāma bhagavā lokajeṭṭho narāsabho /
aṭṭhasaṭṭhisahassehi pāvisi Bandhumaṃ tadā. // ApTha_12,111.1 //
Nagarā abhinikkhamma agamaṃ dīpacetiyaṃ /
addasaṃ virajaṃ Buddhaṃ āhutīnaṃ paṭiggahaṃ. // ApTha_12,111.2 //
Cullāsītisahassāni yakkhā mayhaṃ upantike /
upaṭṭhahanti sakkaccaṃ Indaṃ va Tidasāgaṇā. // ApTha_12,111.3 //


[page 147]
111. Mahāparivāra 147
Bhavanā abhinikkhamma dussaṃ paggayh'; ahaṃ tadā /
sīrasā abhivādesiṃ tañ cādāsi mahesino: // ApTha_12,111.4 //
‘Aho Buddhā aho dhammā aho no satthu sampadā /
Buddhassa ānubhāvena vasudhā 'yam pakampatha.'; // ApTha_12,111.5 //
Tañ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
Buddhe cittaṃ pasādesiṃ dipadindamhi tādine. // ApTha_12,111.6 //
So 'haṃ cittaṃ pasādetvā dussaṃ datvāna satthuno /
saraṇañ ca upāgañchiṃ sāmacco saparijjano. // ApTha_12,111.7 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_12,111.8 //
Ito paṇṇarase kappe soḷas'; āsiṃsu Vāhanā /
sattaratanasampannā cakkavattī mahābalā // ApTha_12,111.9 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,111.10 //
Itthaṃ sudaṃ āyasmā Mahāparivāro thero imā gāthāyo abhāsitthā ti.
Mahāparivāratherassa apadānaṃ samattaṃ.

[112. {Sumaṅgala}.]
Atthadassī jinavaro lokajeṭṭho narāsabho /
vihārā abhinikkhamma taḷākaṃ upasaṅkami. // ApTha_12,112.1 //
Nahātva pītvā ca sambuddho uttaritv'; ekacīvaro /
aṭṭhāsi bhagavā tattha vilokento disodisaṃ. // ApTha_12,112.2 //
Bhavane upaviṭṭho 'haṃ addasaṃ lokanāyakaṃ /
haṭṭho haṭṭhena cittena appoṭhesiṃ ahaṃ tadā // ApTha_12,112.3 //
Satarasmiṃ va jotantaṃ pabhāsantaṃ va kañcanaṃ /
nacce gīte ca yutto 'haṃ pañcaturiyatamhi ca. // ApTha_12,112.4 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atihomi vipulo hoti me yaso. // ApTha_12,112.5 //


[page 148]
148 Therāpadāna
‘Namo te purisājañña namo te purisuttama /
attānaṃ tosayitvāna pare tosesi tvaṃ mune.'; // ApTha_12,112.6 //
Paṭiggahetvā nisīditvā hāsaṃ katvāna subbate /
upaṭṭhahitvā sambuddhaṃ Tusitaṃ upapajj'; ahaṃ. // ApTha_12,112.7 //
Soḷase 'to kappasate dvinavā Ekacintitā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_12,112.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,112.9 //
Itthaṃ sudaṃ āyasmā Sumaṅgalo thero imā gāthāyo abhāsitthā ti.
Sumaṅgalatherassa apadānaṃ samattaṃ.

[113. Saraṇāgamaniya.]
Ubhinnaṃ devarājūnaṃ saṅgāmo paccupaṭṭhito /
ahosi samupabbūḷho mahāghoso pavattatha. // ApTha_12,113.1 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
antalikkhe ṭhito satthā saṃvejesi mahājanaṃ. // ApTha_12,113.2 //
Sabbe devā attamanā nikkhittakavacāvudhā /
sambuddham-abhivādetvā ekagg'-āsiṃsu tāvade. // ApTha_12,113.3 //
Amhaṃ saṅkappam aññāya vācāsabhim udīrayi /
anukampako lokavidū nibbāpesi mahājanaṃ. // ApTha_12,113.4 //
‘Paduṭṭhacitto manujo ekapāṇaṃ viheṭhayaṃ /
tena cittappadosena apāyaṃ upapajjati. // ApTha_12,113.5 //
Saṅgāmasīse nāgo va bahū pāṇe viheṭhayaṃ /
nibbāpetha sakaṃ cittaṃ mā haññittho punappunaṃ.'; // ApTha_12,113.6 //
Dvinnam pi yakkharājānaṃ senā sā vimhitā ahu /
saraṇañ ca upagañchuṃ lokajeṭṭhaṃ su-tādinaṃ. // ApTha_12,113.7 //


[page 149]
114. Ekāsaniya 149
Saññāpetvāna janataṃ uddharī pana cakkhumā /
pekkhamāno ca devehi pakkāmi uttarāmukho. // ApTha_12,113.8 //
Paṭhamaṃ saraṇaṃ gañchiṃ dipadindassa tādino /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_12,113.9 //
Mahācundā hi nāmā ca soḷas'; āsuṃ rathesabhā /
tiṃsakappasahassamhi rājāno cakkavattino. // ApTha_12,113.10 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,113.11 //
Itthaṃ sudaṃ āyasmā Saraṇāgamaniyo thero imā gāthāyo abhāsitthā ti.
Saraṇāgamaniyattherassa apadānaṃ samattaṃ.

[114. Ekāsanīya.]
Varuṇo māma nāmena devarājā ahaṃ tadā /
upaṭṭhahesiṃ sambuddhaṃ sayoggabalavāhano. // ApTha_12,114.1 //
Nibbutte lokanāthamhi Atthadassi-naruttame /
turiyaṃ sabbam ādāya agamaṃ bodhim uttamaṃ. // ApTha_12,114.2 //
Vādi*tena ca naccena samatāḷasamāhi*to /
Sammukhā viya sambuddhaṃ upaṭṭhiṃ bodhim uttamaṃ. // ApTha_12,114.3 //
Upaṭṭhahitvā taṃ bodhiṃ dharaṇīrūhapādapaṃ /
pallaṅkaṃ ābhujitvāna tattha kālakato ahaṃ. // ApTha_12,114.4 //
Sakakammābhiraddho 'haṃ pasanno bodhi-m-uttame /
tena *cittappasādena nibbānam upapa*jj'; ahaṃ // ApTha_12,114.5 //
Saṭṭhiṃturiyasahassāni parivārenti maṃ sadā /
mānussesu ca devesu vattamānaṃ bhavābhave. // ApTha_12,114.6 //
Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_12,114.7 //


[page 150]
150 Therāpadāna
Subahū nāma nāmena *cattutiṃsāsuṃ khattiyā /
sa*ttaratanasampannā pañcakappasate ito. // ApTha_12,114.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,114.9 //
Itthaṃ sudaṃ āyasmā Ekāsaniyo thero imā gāthāyo abhāsitthāti.
Ekāsanīyattherassa apadānaṃ samattaṃ.

[115. Suvaṇṇapupphiya.]
Vipassī nāma bhagavā lokajeṭṭho narāsabho /
nisinno janakāyassa deseti amataṃ padaṃ. // ApTha_12,115.1 //
Tassāhaṃ dhammaṃ sutvāna dipadindassa tādino /
soṇṇapupphāni cattāri Buddhassa abhiropayiṃ. // ApTha_12,115.2 //
Suvaṇṇacchadanaṃ āsi yāvatā parisā tadā /
Buddhābhā va suvaṇṇābhā āloko vipulo ahu. // ApTha_12,115.3 //
Udaggacitto sumano vedajāto katañjali /
vittisañjanano tesaṃ diṭṭhadhammasukhāvaho. // ApTha_12,115.4 //
Ārādhitvāna sambuddhaṃ vanditvāna ca subbataṃ /
pāmujjaṃ janayitvāna sakaṃ bhavanupāgamiṃ. // ApTha_12,115.5 //
Bhavane upaviṭṭho 'haṃ Buddhaṃseṭṭhaṃ anussariṃ /
tena cittappasādena Tusitaṃ upapajj'; ahaṃ. // ApTha_12,115.6 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_12,115.7 //
Soḷas'; āsiṃsu rājāno Nemisammata-nāmakā /
tetālise ito kappe cakkavattī mahābalā. // ApTha_12,115.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,115.9 //
Itthaṃ sudaṃ āyasmā Suvaṇṇapupphiyo thero imā gāthāyo abhāsitthā ti.
Suvaṇṇapupphiyattherassa apadānaṃ samattaṃ.


[page 151]
116. Citakapūjaka 151

[116. Citakapūjaka.]
Vasāmi rājāyatane sāmacco saparijjano /
parinibbute bhagavati Sikhine lokabandhune. // ApTha_12,116.1 //
Pasannacitto sumano citakaṃ agamās'; ahaṃ /
turiyaṃ tattha vādetvā gandhamālaṃ samokiriṃ. // ApTha_12,116.2 //
Citakamhi pūjaṃ katvā vanditvā citakaṃ ahaṃ /
pasannacitto sumano sakaṃ bhava'; upāgamiṃ. // ApTha_12,116.3 //
Bhavane upaviṭṭho 'haṃ citakapūjaṃ anussariṃ /
tena kammena dipadinda lokajeṭṭha narāsabha // ApTha_12,116.4 //
Anubhotvāna sampattiṃ devesu manujesu ca /
patto 'mhi acalaṭṭhānaṃ hitvā jayaparājayaṃ. // ApTha_12,116.5 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi citakapūjāy'; idaṃ phalaṃ. // ApTha_12,116.6 //
Ekūnatiṃse kappamhi ito soḷasa rājino /
Uggatā nāma nāmena cakkavattī mahābalā. // ApTha_12,116.7 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,116.8 //
Itthaṃ sudaṃ āyasmā Citakapūjako thero imā gāthāyo abhāsitthā ti.
Citakapūjakattherassa apadānaṃ samattaṃ.

[117. Buddhasaññaka.]
Yadā Vipassilokaggo āyusaṅkhāram ossaji /
paṭhavī sampakampittha medinī-jalamekhalā. // ApTha_12,117.1 //
Otataṃ vitataṃ mayhaṃ suvicittaṃ vaṭaṃsakaṃ /
bhavanam pi pakampittha Buddhassa āyusaṅkhaye. // ApTha_12,117.2 //


[page 152]
152 Therāpadāna
Tāso mayhaṃ samuppanno bhavane sampakampite /
uppādo nu kim atthāya āloko vipulo ahu. // ApTha_12,117.3 //
Vessavaṇṇo idhāgamma nibbāpesi mahājanaṃ /
‘pāṇabhūtaṃ bhayaṃ n'; atthi; ekaggā hotha saṃvutā.'; // ApTha_12,117.4 //
Aho Buddhā aho dhammā aho no satthu sampadā /
yasmiṃ uppajjamānasmiṃ paṭhavī sampakampati. // ApTha_12,117.5 //
Buddhānubhāvaṃ kittetvā kappaṃ saggamhi mod'; ahaṃ. /
avasesesu kappesu kusalaṃ kāritaṃ mayā. // ApTha_12,117.6 //
Ekanavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_12,117.7 //
Ito cuddasakappamhi rājā āsiṃ patāpavā /
Samito nāma nāmena cakkavattī mahābalo. // ApTha_12,117.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,117.9 //
Itthaṃ sudaṃ āyasmā Buddhasaññako thero imā gāthāyo abhāsitthā ti.
Buddhasaññakattherassa apadānaṃ samattaṃ.

[118. Maggasaññaka.]
Padumuttarabuddhassa sāvakā vanacāriṇo /
vippanaṭṭhā brahāraññe andhā va anusuyyare. // ApTha_12,118.1 //
Anussaritvā sambuddhaṃ Padumuttaranāyakaṃ /
tassa te munino puttā vippanaṭṭhā mahāvane. // ApTha_12,118.2 //
Bhavanā oruhitvāna agamaṃ bhikkhusantike /
tesaṃ maggaṃ va ācikkhiṃ bhojanañ ca adās'; ahaṃ. // ApTha_12,118.3 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
jātiyā sattavasso 'haṃ arahattaṃ apāpuṇiṃ. // ApTha_12,118.4 //
Sacakkhu nāma nāmena dvādasa cakkavattino /
sattaratanasampannā pañcakappasate ito. // ApTha_12,118.5 //


[page 153]
119. Paccupaṭṭhānasaññaka 153
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,118.6 //
Itthaṃ sudaṃ āyasmā Maggasaññako thero imā gāthāyo abhāsitthāti.
Maggasaññakattherassa apadānaṃ samattaṃ.

[119. Paccupaṭṭhānasaññaka.]
Atthadassimhi sugate nibbute samanantarā /
yakkhayoniṃ upapajjiṃ yasapatto c'; ahaṃ tadā. // ApTha_12,119.1 //
Dulladdhaṃ vata me āsi, duppabhātaṃ duruṭṭhitaṃ /
yaṃ me bhoge vijjamāne parinibbāyi cakkhumā. // ApTha_12,119.2 //
Mama saṅkappam aññāya Sāgaro nāma sāvako /
mamuddharitukāmo so āgañchi mama santike. // ApTha_12,119.3 //
‘Kin nu socasi mā bhāyi varadhammasumedhasa /
anuppadinnā Buddhena sabbesaṃ bījasampadā. // ApTha_12,119.4 //
Yo ca pūjeyya sambuddhaṃ Siddhatthaṃ lokanāyakaṃ /
dhātuṃ sāsapamattam hi nibbutassāpi pūjaye. // ApTha_12,119.5 //
Same cittappasādamhi samaṃ puññaṃ mahaggataṃ /
tasmā thūpaṃ karitvāna pūjesi jinadhātuyo.'; // ApTha_12,119.6 //
Sāgarassa vaco sutvā Buddhathūpaṃ akās'; ahaṃ /
pañcavasse paricariṃ munino thūpam uttamaṃ. // ApTha_12,119.7 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
sampattiṃ anubhotvāna arahattaṃ apāpuṇiṃ. // ApTha_12,119.8 //
Bhūripaññā ca cattāro sattakappasate ito /
sattaratanasampannā cakkavattī mahābalā. // ApTha_12,119.9 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,119.10 //
Itthaṃ sudaṃ āyasmā Paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.
Paccupaṭṭhānasaññakattherassa apadānaṃ samattaṃ.


[page 154]
154 Therāpadāna

[120. Jātipūjaka.]
Jāyantassa Vipassissa āloko vipulo ahu /
paṭhavī va pakampittha sasāgarasapabbatā. // ApTha_12,120.1 //
Nemittā ca viyākaṃsu: ‘Buddho loke bhavissati /
aggo ca sabbasattānaṃ janataṃ uddharissati.'; // ApTha_12,120.2 //
Nemittānaṃ suṇitvāna jātipūjaṃ akās'; ahaṃ /
edisā pūjanā n'; atthi yādisā jātipūjanā. // ApTha_12,120.3 //
Saṃkharitvāna kusalaṃ sakaṃ cittaṃ pasādayiṃ /
jātipūjaṃ karitvāna tattha kālakato ahaṃ. // ApTha_12,120.4 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbe satte atibhomi jātipūjāy'; idaṃ phalaṃ. // ApTha_12,120.5 //
Dhātuyo maṃ upaṭṭhanti mama cittavasānugā /
na te sakkonti kopetuṃ jātipūjāy'; idaṃ phalaṃ. // ApTha_12,120.6 //
Ekanavute ito kappe yaṃ pūjam akariṃ tadā /
duggatiṃ nābhijānāmi jātipūjāy'; idaṃ phalaṃ. // ApTha_12,120.7 //
Supāricariyā nāma catutiṃsajanādhipā /
ito tatiye kappamhi cakkavattī mahābalā. // ApTha_12,120.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_12,120.9 //
Itthaṃ sudaṃ āyasmā Jātipūjako thero imā gāthāyo abhāsitthāti.
Jātipūjakatherassa apadānaṃ samattaṃ.
Uddānaṃ:
Parivāra-Sumaṅgalya Saraṇ-Āsana-Pupphikā
Citapūjī Buddhasaññī Magg-Upaṭṭhāna-Jātinā
gāthāyo navuti vuttā gaṇitāyo vibhāvihīti.
Mahāparivāravaggo dvādasamo.


[page 155]
121. Sereyyaka 155

[121. Sereyyaka.]
Ajjhāyako mantadharo tiṇṇaṃ vedāna-pāragū /
abbhokāse ṭṭhito santo addasaṃ lokanāyakaṃ // ApTha_13,121.1 //
Sīhaṃ yathā vanacaraṃ vyaggharājaṃ va nittasaṃ /
tidhāppabhinnaṃ mātaṅgaṃ kuñjaraṃ va mahesinaṃ. // ApTha_13,121.2 //
Sereyyakaṃ gahetvāna ākāse ukkhipiṃ ahaṃ /
Buddhassa ānubhāvena parivārentu sabbato. // ApTha_13,121.3 //
Adhiṭṭhāsi mahāvīro sabbaññū lokanāyako /
samantā pupphachadanaṃ okiriṃsu narāsabhaṃ. // ApTha_13,121.4 //
Tato sapupphakañcukā antovaṇṭā bahimukhā /
sattāhaṃ chadanaṃ katvā tato antaradhāyatha. // ApTha_13,121.5 //
Tañ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
Buddhe cittaṃ pasādesiṃ sugate lokanāyake. // ApTha_13,121.6 //
Tena cittappasādena sukkamūlena codito /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_13,121.7 //
Pannarasasahassamhi kappānaṃ pañc'; ahiṃsu te /
Cīnamālā-sanāmā ca cakkavattī mahābalā. // ApTha_13,121.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,121.9 //
Itthaṃ sudaṃ āyasmā Sereyyako thero īmā gāthāyo abhāsitthā ti.
Sereyyakattherassa apadānaṃ samattaṃ.

[122. Pupphathūpiya.]
Himavantass'; avidūre Kukkuro nāma pabbato /
vemajjhe tassa vasati brāhmaṇo mantapāragū. // ApTha_13,122.1 //
Pañcasissasahassāni parivārent'; imaṃ sadā /
pubbuṭṭhāyī ca te āsuṃ mantesu ca visāradā. // ApTha_13,122.2 //


[page 156]
156 Therāpadāna
Buddho loke samuppanno, taṃ vijānātha no bhavaṃ /
asītiṃvyañjanā nassa battiṃsavaralakkhaṇā /
vyāmappabhājinavaro ādicco va virocati. // ApTha_13,122.3 //
Sissānaṃ vacanaṃ sutvā brāhmaṇo mantapāragū /
assamā abhinikkhamma disaṃ pucchati brāhmaṇo /
yamhi dese mahāvīro vasati lokanāyako? // ApTha_13,122.4 //
Na hi disvāna passissaṃ jinaṃ appaṭipuggalaṃ. /
udaggacitto sumano pūjessañ ca Tathāgataṃ. // ApTha_13,122.5 //
Etha sissā gamissāma dakkhissāma Tathāgataṃ /
vanditvā satthuno pāde sossāma jinasāsanaṃ. // ApTha_13,122.6 //
Ekāhaṃ abhinikkhamma vyādhiṃ paṭilabhim ahaṃ /
vyādhinā pīḷito santo sālaṃ ve sayituṃ gamiṃ. // ApTha_13,122.7 //
Sabbe sisse samānetvā apucchiṃ te tathā ahaṃ /
kīdisaṃ lokanāthassa guṇaṃ paramabuddhino. // ApTha_13,122.8 //
Te me puṭṭhā viyākaṃsu yathā dassāvino tathā /
*kukkuṭṭhaṃ Buddha*seṭṭhaṃ taṃ dassesuṃ mama sammukhā. // ApTha_13,122.9 //
Tesāhaṃ vacanaṃ sutvā sakaṃ cittaṃ pasādayiṃ /
pupphehi thūpaṃ katvāna tattha kālakato ahaṃ. // ApTha_13,122.10 //
Te me sarīraṃ jhāpetvā āgamaṃsu Buddhasantike /
añjaliṃ paggahetvāna satthāraṃ abhivādayuṃ. // ApTha_13,122.11 //
*Pupphehi thū*paṃ katvāna sugatassa mahesino /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_13,122.12 //
Cattārisatasahassamhi kappe solasa khattiyā /
nāmen'; Aggisamā nāmā cakkavattī mahābalā. // ApTha_13,122.13 //
Vīse kappasahassamhi rājāno cakkavattino /
Ghatāsana-sanāmā ca aṭṭhatiṃsa mahīpatī. // ApTha_13,122.14 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,122.15 //
Itthaṃ sudaṃ āyasmā Pupphathupiyo thero imā gāthāyo abhāsitthāti.
Pupphathupiyattherassa apadānaṃ samattaṃ.


[page 157]
123. Pāyāsadāyaka 157

[123. Pāyāsadāyaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ dvattiṃsavaralakkhaṇaṃ /
pavanā abhinikkhantaṃ bhikkhusaṅghapurakkhataṃ. // ApTha_13,123.1 //
Sahatthā kaṃsapātiyā vaḍḍhetvā pāyāsaṃ ahaṃ /
āhutiyiṭṭhukāmo so agamāsiṃ balim ahaṃ. // ApTha_13,123.2 //
Bhagavā tamhi samaye lokajeṭṭho narāsabho /
caṅkamaṃ susamārūḷho ambare anilāyane. // ApTha_13,123.3 //
Tañ ca acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ /
ṭhapayitvā kaṃsapātiṃ Vipassiṃ abhivādayiṃ. // ApTha_13,123.4 //
Tuvaṃ devo 'si sabbaññū sadevasahamānuse /
anukampaṃ upādāya patigaṇha mahāmune. // ApTha_13,123.5 //
Paṭiggahesi bhagavā sabbaññū lokanāyako /
mama saṅkappam aññāya satthā loke mahāmuni. // ApTha_13,123.6 //
Ekanavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi pāyāsassa idaṃ phalaṃ. // ApTha_13,123.7 //
Ekatālis'; ito kappe Buddho nāmā 'si khattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,123.8 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti. // ApTha_13,123.9 //
Itthaṃ sudaṃ āyasmā Pāyāsadāyako thero imā gāthāyo abhāsitthā ti.
Pāyāsadāyakattherassa apadānaṃ samattaṃ.

[124. Gandhodakiya.]
Nisajja pāsādavare Vipassiṃ addasaṃ jinaṃ /
kakudhaṃ vilasantaṃ va sabbaññūtam-anāsavaṃ. // ApTha_13,124.1 //
Pāsādassāvidūre ca gacchati lokanāyako /
pabhā niddhāvate tassa sataraṃsimhi nibbute. // ApTha_13,124.2 //


[page 158]
158 Therāpadāna
Gandhodakañ ca paggayha Buddhaseṭṭhaṃ samokiriṃ /
tena cittappasādena tattha kālakato ahaṃ. // ApTha_13,124.3 //
Ekanavute ito kappe yaṃ gandhodakaṃ samokiriṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_13,124.4 //
Ekatiṃse ito kappe Sugandho nāma khattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,124.5 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,124.6 //
Itthaṃ sudaṃ āyasmā Gandhodakiyo thero imā gāthāyo abhāsitthā ti.
Gandhodakiyattherassa apadānaṃ samattaṃ.

[125. Sammukhāthavika.]
Jāyamāne Vipassimhi nimittaṃ vyākariṃ ahaṃ /
nibbāpayañ ca janataṃ Buddho loke bhavissati. // ApTha_13,125.1 //
Yasmiṃ ca jāyamānasmiṃ dasasahassī pakampati /
so dāni bhagavā satthā dhammaṃ deseti cakkhumā. // ApTha_13,125.2 //
Yasmiṃ ca jāyamānasmiṃ āloko vipulo ahu /
so dāni bhagavā satthā dhammaṃ deseti cakkhumā. // ApTha_13,125.3 //
Yasmiṃ ca jāyamānasmiṃ saritāyo na sandisuṃ. /
so dāni bhagavā satthā dhammaṃ deseti cakkhumā. // ApTha_13,125.4 //
Yasmiṃ ca jāyamānasmiṃ avīcaggi na pajjali /
do dāni . . . pe . . . // ApTha_13,125.5 //
Yasmiṃ ca jāyamānasmiṃ pakkhisaṅgho na sañcari /
so dāni . . . pe . . . // ApTha_13,125.6 //
Yasmiñ ca jāyamānasmiṃ vātakkhandho na vāyati /
so dāni . . . pe . . . // ApTha_13,125.7 //
Yasmiñ ca jāyamānasmiṃ sabbaratanāni jotisuṃ /
so dāni . . . pe . . . // ApTha_13,125.8 //
Yasmiṃ ca jāyamānasmiṃ sattesu pada-vikkamā /
so dāni . . . pe . . . // ApTha_13,125.9 //


[page 159]
125. Sammukhāthavika 159
Jātamatto ca sambuddho disā sabbā vilokayi /
vācāsabhiñ c'; udīresi esā Buddhāna-dhammatā. // ApTha_13,125.10 //
Saṃvejayitvā janataṃ thavitvā lokanāyakaṃ /
sambuddhaṃ abhivādetvā pakkāmiṃ pācināmukho. // ApTha_13,125.11 //
Ekanavute ito kappe yaṃ Buddham abhithomayiṃ /
duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. // ApTha_13,125.12 //
Ito navutikappamhi Sammukhāthavikavhayo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,125.13 //
Paṭhavidundubhi-nāma ekūnanavutimhi 'to /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,125.14 //
Aṭṭhāsītimhi 'to kappe Obhāsamata-khattiyo /
sattaratanasampanno cakkavattī mahābalo // ApTha_13,125.15 //
Sattā*sītimhi* 'to kappe Saritacchedanavhayo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,125.16 //
Agginibbāpano nāma kappānaṃ chaḷāsītiyā /
sattaratanasampanno . . . pe . . . // ApTha_13,125.17 //
Rājāvātasamo nāma kap*pānaṃ pañcāsītiyā* /
sattaratanasampanno . . . pe . . . // ApTha_13,125.18 //
Gatipacchedano nāma kappānaṃ cullasītiyā /
sattaratanasampanno . . . pe . . . // ApTha_13,125.19 //
Ratanappajjalo nāma kappānaṃ te asītiyā /
sattaratanasampanno . . . pe . . . // ApTha_13,125.20 //
Padavikkamaṇo nāma kappānaṃ dve asītiyā /
sattaratanasampanno . . . pe . . . // ApTha_13,125.21 //
Rājāvilokano nāma kappānaṃ ekāsītiyā /
sattaratanasampanno . . . pe . . . // ApTha_13,125.22 //
Hirisāro 'ti nāmena kappe *'sītimhi* khattiyo /
sattaratanasampanno . . . pe . . . // ApTha_13,125.23 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,125.24 //
Itthaṃ sudaṃ āyasmā Sammukhāthaviko thero imā gāthāyo abhāsitthā ti.
Sammukhāthavikattherassa apadānaṃ samattaṃ.


[page 160]
160 Therāpadāna

[126. Kusumāsaniya.]
Nagare Dhaññavatiyā ahosiṃ brāhmaṇo tadā /
lakkhaṇe itihāse ca sanighaṇḍhusakeṭubhe. // ApTha_13,126.1 //
Padako veyyākaraṇo nimitte kovido ahaṃ /
mante ca sisse vācesiṃ tiṇṇaṃ vedāna-pāragū. // ApTha_13,126.2 //
Pañcauppalahatthāni piṭṭhiyaṃ ṭhapitāni me /
āhutiyiṭṭhukāmo 'haṃ pitumātusamāgame. // ApTha_13,126.3 //
Tadā Vipassī bhagavā bhikkhusaṃghapurakkhato /
obhāsento disā sabbā agacchati narāsabho. // ApTha_13,126.4 //
Āsanaṃ paññapetvāna nimantetvā mahamuniṃ /
santharitvāna taṃ pupphaṃ atinesiṃ sakaṃ gharaṃ. // ApTha_13,126.5 //
Yaṃ me atthi sake gehe āmisaṃ paccupaṭṭhitaṃ /
tāhaṃ Buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_13,126.6 //
Bhuttāvikālam aññāya ekaṃ hatthaṃ adās'; ahaṃ /
anumoditvā sabbaññū pakkāmi uttarāmukho. // ApTha_13,126.7 //
Ekanavute ito kappe yaṃ puppham adadiṃ tadā /
duggatiṃ nābhijānāmi pupphadānass'; idaṃ phalaṃ. // ApTha_13,126.8 //
Anantarā ito kappe rājāhu Varadassano /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,126.9 //
Paṭisambhidā catasso vimokhā pi ca aṭṭh'; ime /
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanan ti. // ApTha_13,126.10 //
Itthaṃ sudaṃ āyasmā Kusumāsaniyo thero imā gāthāyo abhāsitthā ti.
Kusumāsaniyattherassa apadānaṃ samattaṃ.

[127. Phaladāyaka.]
Ajjhāyako mantadharo tiṇṇaṃ vedāna-pāragū /
Himavantass'; avidūre vasāmi assame ahaṃ. // ApTha_13,127.1 //
Aggihuttañ ca me atthi puṇḍarīka-phalāni ca /
puṭake nikkhipitvāna dumagge laggitaṃ mayā. // ApTha_13,127.2 //


[page 161]
128. Ñāṇasaññaka 161
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam uddharitukāmo so bhikkhanto mam upāgami. // ApTha_13,127.3 //
Pasannacitto sumano phalaṃ Buddhass'; adās'; ahaṃ /
vittisañjanano mayhaṃ diṭṭhadhammasukhāvaho. // ApTha_13,127.4 //
Suvaṇṇavaṇṇo sambuddho āhutīnaṃ paṭiggaho /
antalikkhe ṭhito satthā imā gāthā abhāsatha: // ApTha_13,127.5 //
‘Iminā phaladānena cetanā paṇidhīhi ca /
kappānaṃ satasahassaṃ duggatiṃ nūpagacchati.'; // ApTha_13,127.6 //
Ten'; eva sukkamūlena anubhotvāna sampadā /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_13,127.7 //
Ito sattakappasate rājā āsi Sumaṅgalo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,127.8 //
Paṭisambhidā . . . pe . . . // ApTha_13,127.9 //
Itthaṃ sudaṃ āyasmā Phaladāyako thero imā gāthāyo abhāsitthā ti.
Phaladāyakatherassa apadānaṃ samattaṃ.

[128. Ñāṇasaññaka.]
Pabbate Himavantamhi vasāmi pabbatantare /
puḷinaṃ sobhanaṃ disvā Buddhaseṭṭhaṃ anussariṃ. // ApTha_13,128.1 //
Ñāṇe upanidhā n'; atthi saṅgāmaṃ n'; atthi satthuno /
sabbaṃ dhammaṃ abhiññāya ñāṇena adhimuccati. // ApTha_13,128.2 //
Namo te purisājañña, nāmo te purisuttama! /
ñāṇena te samo n'; atthi yāvatā ñāṇa-m-uttame. // ApTha_13,128.3 //
Ñāṇe cittaṃ pasādetvā kappam saggamhi mod'; ahaṃ /
avasesesu kappesu kusalaṃ kāritaṃ mayā. // ApTha_13,128.4 //
Ekanavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi ñāṇasaññāy'; idaṃ phalaṃ. // ApTha_13,128.5 //
Ito tesattati kappe eko Puḷinapupphiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,128.6 //


[page 162]
162 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . // ApTha_13,128.7 //
Itthaṃ sudaṃ āyasmā Ñāṇasaññako thero imā gāthāyo abhāsitthā ti.
Ñāṇasaññakattherassa apadānaṃ samattaṃ.

[129. Gaṇṭhipupphiya.]
Suvaṇṇavaṇṇo sambuddho Vipassī dakkhiṇāraho /
purakkhato sāvakehi ārāmā abhinikkhamī. // ApTha_13,129.1 //
Disvān'; ahaṃ Buddhaseṭṭhaṃ sabbaññūtam-anāsavaṃ /
pasannacitto sumano gaṇṭhipupphaṃ apūjayiṃ. // ApTha_13,129.2 //
Tena cittappasādena dipadindassa tādino /
haṭṭho haṭṭhena cittena puna vandiṃ *Tathāgataṃ. // ApTha_13,129.3 //
Eka*navute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_13,129.4 //
Ekatālīs'; ito kappe Varaṇo nama khattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,129.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_13,129.6 //
Itthaṃ sudaṃ āyasmā Gaṇṭhipupphiyo thero imā gāthāyo abhāsitthā ti.
Gaṇṭhipupphiyattherassa apadānaṃ samattaṃ.

[130. Padumapūjaka.]
Himavantass'; avidūre Gotamo nāma pabbato /
nānārukkhehi sañchanno mahābhūtāgaṇālayo. // ApTha_13,130.1 //
Vemajjhamhi ca tass'; āsi assamo abhinimmito /
purakkhato sasissehi vasāmi assame ahaṃ. // ApTha_13,130.2 //


[page 163]
130. Padumapūjaka 163
‘Āyantu me sissagaṇā padumaṃ āharantu me /
Buddhapūjaṃ karissāma dipadindassa tādino.'; // ApTha_13,130.3 //
Evan ti te paṭissutvā padumaṃ āhariṃsu me /
tathā nimittaṃ katvā 'haṃ Buddhassa abhiropayiṃ. // ApTha_13,130.4 //
Sisse tadā samānetvā sādhukaṃ anusās'; ahaṃ: /
mā kho tumhe pamajjittha, appamādo sukhāvaho. // ApTha_13,130.5 //
Evaṃ samanusāsitvā te sisse vacanakkhame /
appamādaguṇe yutto tadā kalakato ahaṃ. // ApTha_13,130.6 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_13,130.7 //
Ekapaññāsakappamhi rājā āsi Jaluttamo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_13,130.8 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_13,130.9 //
Itthaṃ sudaṃ āyasmā Padumapūjako thero imā gāthāyo abhāsitthā ti.
Padumapūjakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Sereyyako Pupphathūpi Pāyās'-Odaki-Thomako
Āsanī-Phala-Saññī ca Gaṇṭhi-Padumapupphiyo
Pañcuttarasatā-gāthā bhaṇitā atthadassīhi.
Sereyyakavaggo terasamo.
[131. Sobhita.]
Padummuttaro nāma jino lokajeṭṭho narāsabho /
mahato janakāyassa deseti amataṃ padaṃ. // ApTha_14,131.1 //
Tassāhaṃ vacanaṃ sutvā vācāsabhim udīritaṃ /
añjalim paggahetvāna ekaggo ās'; ahan tadā. // ApTha_14,131.2 //


[page 164]
164 Therāpadāna
Yathā samuddo udadhīnam aggo /
Meru nagānaṃ pavaro siluccayo // ApTha_14,131.3 //
tath'; eva ye cittavasena vattare /
na Buddhañāṇassa kalan-upenti te. // ApTha_14,131.4 //
Dhamme vidhiṃ ṭhapetvāna Buddho kāruṇiko isi /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_14,131.5 //
‘Yo so ñāṇaṃ pakittesi Buddhamhi lokanāyake /
kappānaṃ satasahasse duggatiṃ so na gacchati. // ApTha_14,131.6 //
Kilese jhāpayitvāna ekaggo susamāhito /
Sobhito nāma nāmena hessati satthu sāvako.'; // ApTha_14,131.7 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
tisso vijjā anuppattā kataṃ Buddhassa sāsanan ti. // ApTha_14,131.8 //
Paññāse kappasahasse satt'; ev'; āsuṃ Samuggatā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_14,131.9 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,131.10 //
Itthaṃ sudaṃ āyasmā Sobhito thero imā gāthāyo abhāsitthā ti.
Sobhitattherassa apadānaṃ samattaṃ.

[132. Sudassana.]
Vitthatāya nadītīre pilakkhaphalino ahu /
tāhaṃ rukkhaṃ gavesanto addasaṃ lokanāyakaṃ. // ApTha_14,132.1 //
Ketakaṃ pupphitaṃ disvā vaṇṭe chetvān'; ahan tadā /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_14,132.2 //
Yena ñāṇena patto 'si accutaṃ amataṃ padaṃ /
taṃ ñāṇaṃ abhipūjemi Buddhaseṭṭha mahāmuni. // ApTha_14,132.3 //
Ñāṇamhi pūjaṃ katvāna pilakkhaṃ addasaṃ ahaṃ /
paṭiladdho 'mhi taṃ saññaṃ ñāṇapūjāy'; idaṃ phalaṃ. // ApTha_14,132.4 //


[page 165]
133. Candanapūjaka 165
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi ñāṇapūjāy'; idaṃ phalaṃ. // ApTha_14,132.5 //
Ito terasakappamhi dvādas'; āsuṃ Khaluggatā /
Sattaratanasampannā cakkavattī mahābalā. // ApTha_14,132.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,132.7 //
Itthaṃ sudaṃ āyasmā Sudassano thero i. g. a-ti.
Sudassanattherassa apadānaṃ samattaṃ.

[133. Candanapūjaka.]
Candabhāgānadītīre ahosiṃ kiṇṇaro tadā /
pupphabhakkho c'; ahaṃ āsiṃ pupphānaṃ vasano c'; ahaṃ. // ApTha_14,133.1 //
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
pavanaggena niyyāti haṃsarājā va ambare. // ApTha_14,133.2 //
‘Namo te purisājañña! cittan te suvisodhitaṃ. /
pasannamukhavaṇṇo 'si vippasannamukhindriyo.'; // ApTha_14,133.3 //
Orohitvāna ākāsā bhūripañño sumedhaso /
saṅghāṭiṃ pattharitvāna pallaṅkena upāvisi. // ApTha_14,133.4 //
Vilīnaṃ candan'; ādāya agamāsiṃ jinantike /
pasannacitto sumano Buddhassa abhiropayiṃ. // ApTha_14,133.5 //
Abhivādetvāna sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ /
pāmujjaṃ janayitvāna pakkāmiṃ uttarāmukho. // ApTha_14,133.6 //
Aṭṭhārase kappasate candanaṃ yaṃ apūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_14,133.7 //
Catuddase kappasate *ito āsiṃsu* te tayo /
Rohiṇī nāma nāmena cakkavattī mahābalā. // ApTha_14,133.8 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,133.9 //
Itthaṃ sudaṃ āyasmā Candanapūjako thero imā gāthāyo abhāsitthā ti.
Candanapūjakattherassa apadānaṃ samattaṃ.
Aṭṭhamaṃ bhāṇavāraṃ.


[page 166]
166 Therāpadāna

[134. Pupphachadanīya.]
Sunando nāma nāmena brāhmaṇo mantapāragū /
ajjhāyako yācayogo vājapeyyaṃ ayājayi. // ApTha_14,134.1 //
Padumuttaro lokavidū aggo kāruṇiko isi /
janataṃ anukampanto ambare caṅkamī tadā. // ApTha_14,134.2 //
Caṅkamitvāna sambuddho sabbaññū lokanāyako /
mettāya upari satte appamāṇaṃ nirūpadhi. // ApTha_14,134.3 //
Vaṇṭe chetvāna pupphāni brāhmaṇo mantapāragū /
sabbe sisse samānetvā ākāse ukkhipāpayi. // ApTha_14,134.4 //
Yāvatā nagaraṃ āsi pupphānaṃ chadanaṃ tadā /
Buddhassa ānubhāvena sattāhaṃ na vigacchatha. // ApTha_14,134.5 //
Ten'; eva sukkamūlena anubhotvāna sampadā /
sabbāsave pariññāya tiṇṇo loke visattikaṃ. // ApTha_14,134.6 //
Ekārase kappasate pañcatiṃs'; āsuṃ khattiyā /
Ambaraṃsasamā nāmā cakkavattī mahābalā. // ApTha_14,134.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,134.8 //
Itthaṃ sudaṃ āyasmā Pupphachadanīyo thero imā gāthāyo abhāsitthāti.
Pupphachadanīyattherassa apadānaṃ samattaṃ.

[135. Rahosaññaka.]
Himavantass'; avidūre Vasabho nāma pabbato /
tasmiṃ pabbatapādamhi assamo āsi māpito. // ApTha_14,135.1 //
Tīṇi vassasahassāni vācesi brāhmaṇo tadā /
saṃsāvetvāna te sisse ekamantaṃ upāvisi. // ApTha_14,135.2 //


[page 167]
136. Campakapupphiya 167
Ekamantaṃ nisīditvā brāhmaṇo mantapāragū /
Buddhavesaṃ gavesanto ñāṇe cittaṃ pasādayi. // ApTha_14,135.3 //
Tattha cittaṃ pasādetvā nisīdi paṇṇasanthare /
pallaṅkam ābhujitvāna tattha kālakato ahaṃ. // ApTha_14,135.4 //
Ekatiṃse ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi ñāṇasaññāy'; idaṃ phalaṃ. // ApTha_14,135.5 //
Sattavīsamhi kappamhi rājā Siridharo ahu /
sattaratanasampanno cakkavattī mahābalo. // ApTha_14,135.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,135.7 //
Itthaṃ sudaṃ āyasmā Rahosaññako thero i. g. a-ti.
Rahosaññakattherassa apadānaṃ samattaṃ.

[136. Campakapupphiya.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
obhāsentaṃ disā sabbā osadhī viya tārakā. // ApTha_14,136.1 //
Tayo māṇavakā āsuṃ sake sippe susikkhitā /
khāribhāraṃ gahetvāna anventi mama pacchato. // ApTha_14,136.2 //
Puṭake satta pupphāni nikkhittāni tapassinā /
gahetvā tāni ñāṇamhi Vessabhussābhiropayiṃ. // ApTha_14,136.3 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi ñāṇapūjāy'; idaṃ phalaṃ. // ApTha_14,136.4 //
Ekūnatiṃse kappamhi Vihatābhā-sanāmako /
sattaratanasampanno cakkavattī mahābalo. // ApTha_14,136.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,136.6 //
Itthaṃ sudaṃ āyasmā Campakapupphiyo thero i. g. a-t.
Campakapupphiyattherassa apadānaṃ samattaṃ.


[page 168]
168 Therāpadāna

[137. Atthasandassaka.]
Visāḷamāḷe āsīno addasaṃ lokanāyakaṃ /
khiṇāsavaṃ balappattaṃ bhikkhusaṅghapurakkhataṃ. // ApTha_14,137.1 //
Satasahassatevijjā chaḷabhiññā mahiddhikā /
parivārenti sambuddhaṃ; ko disvā nappasīdati? // ApTha_14,137.2 //
Ñāṇe upanidhā yassa na vijjati sadevake /
anantañāṇaṃ sambuddhaṃ ko disvā nappasīdatī? // ApTha_14,137.3 //
Dhammakāyañ ca dīpenti kevalaṃ ratanākaraṃ /
vikopetuṃ na sakkonti ko disvā nappasīdati? // ApTha_14,137.4 //
Imāhī tīhi gāthāhi Nārado pāragacchi so /
Padumuttaraṃ thavitvāna sambuddhaṃ aparājitaṃ. // ApTha_14,137.5 //
Tena cittappasādena Buddhasaṃthavanena ca /
kappānaṃ satasahassaṃ duggatiṃ n'; upapajjatha. // ApTha_14,137.6 //
Ito tiṃse kappasate Sukhitto nāma khattiyo /
sattaratanasampanno cakkavattī mahābalo. // ApTha_14,137.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,137.8 //
Itthaṃ sudaṃ āyasmā Atthasandassako thero i. g. a ti.
Atthasandassakattherassa apadānaṃ samattaṃ.

[138. Ekadaṃsaniya.]
Nārado iti me nāmaṃ Kesavo iti maṃ vidū /
kusalākusalaṃ esaṃ āgamaṃ Buddhasantikaṃ. // ApTha_14,138.1 //
Mettacitto kāruṇiko Atthadassī mahāmuni /
assāsayanto satte so dhammaṃ deseti cakkhumā. // ApTha_14,138.2 //
Sakaṃ cittappasādetvā sire katvāna añjaliṃ /
satthāraṃ abhivādetvā pakkāmiṃ pācināmukho. // ApTha_14,138.3 //


[page 169]
139. Sālapupphadāyaka 169
Sattarase kappasate rājā āsi mahīpati /
Amitta*vāsano nāma cakkavattī mahābalo.* // ApTha_14,138.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,138.5 //
Itthaṃ sudaṃ āyasmā Ekadaṃsaniyo thero i. g. a-ti.
Ekadaṃsaniyattherassa apadānaṃ samattaṃ.

[139. Sālapupphadāyaka.]
Migarājā tadā āsiṃ abhijāto va kesarī /
giriduggaṃ gavesanto addasaṃ lokanāyakaṃ. // ApTha_14,139.1 //
‘Ayaṃ nu kho mahāvīro nibbāpeti mahājanaṃ /
yannūnāhaṃ upāseyyaṃ devadevaṃ narāsabhaṃ!'; // ApTha_14,139.2 //
Sākhaṃ sālassa bhañjitvā sakoṭaṃ puppham āhariṃ /
upagantvāna sambuddhaṃ adāsiṃ puppham uttamaṃ. // ApTha_14,139.3 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphadānass'; idaṃ phalaṃ. // ApTha_14,139.4 //
Ito ca navame kappe Virocana-sanāmakā /
tayo āsiṃsu rājāno cakkavattī mahābalā. // ApTha_14,139.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,139.6 //
Itthaṃ sudaṃ āyasmā Sālapupphadāyako thero i. g. a-ti.
Sālapupphadāyakattherassa apadānaṃ samattaṃ.

[140. Phaladāyaka.]
Parodhako tadā āsiṃ paramānuparodhako /
pabbhāre seyyaṃ kappemi avidūre Sikhisatthuno. // ApTha_14,140.1 //
Sāyaṃ pātañ ca passāmi Buddhaṃ lokagganāyakaṃ /
deyyadhammo ca me n'; atthi dipadindassa tādino. // ApTha_14,140.2 //


[page 170]
170 Therāpadāna
Piyālaphalam ādāya agamaṃ Buddhasantikaṃ /
paṭiggahesi bhagavā lokajeṭṭho narāsabho. // ApTha_14,140.3 //
Tato paraṃ upādāya parivāriṃ vināyakaṃ /
ten cittappasādena tattha kālakato ahaṃ. // ApTha_14,140.4 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ ahaṃ /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_14,140.5 //
Ito pannarase kappe tayo āsiṃsu Mālabhi /
sattaratanasampannā cakkavattī mahābalā // ApTha_14,140.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_14,140.7 //
Itthaṃ sudaṃ āyasmā Phaladāyako thero i. g. a-ti.
Phaladāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Sobhi-Sudassano c'; eva Candano Pupphachadano
Raho-Campakapupphī ca Atthasandassakena ca
Ekadussi Sāladado dasamo Phaladāyako
gāṇitāyo sattatiṃ dve ca ganitāyo vibhāvihi.
Sobhitavaggo cuddasamo.

[141. Adhicchattiya.]
Parinibbute bhagavati Atthadassi-naruttame /
chattādhichattaṃ karetvā thūpamhi abhiropayiṃ. // ApTha_15,141.1 //
Kālena kālaṃ āgantvā namassiṃ lokanāyakaṃ /
pupphacchadanaṃ katvāna chattamhi abhiropayiṃ. // ApTha_15,141.2 //
Sattarase kappasate devarajjam akārayiṃ. /
manussattaṃ na gacchāmi thūpapūjāy'; idaṃ phalaṃ. // ApTha_15,141.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,141.4 //
Itthaṃ sudaṃ āyasmā Adhicchattiyo thero i. g. a-ti.
Adhicchatiyattherassa apadānaṃ samattaṃ.


[page 171]
142. Thambhāropaka 171

[142. Thambhāropaka.]
Nibbute lokanāthamhi Dhammadassi-narāsabhe /
āropesiṃ dhajatthambhaṃ Buddhaseṭṭhassa cetiye. // ApTha_15,142.1 //
Nisseṇiṃ māpayitvāna thūpaseṭṭhaṃ samāruhiṃ /
jātipupphaṃ gahetvāna thambhambhi abhiropayiṃ. // ApTha_15,142.2 //
Aho Buddhā! aho dhammā! aho no satthu sampadā! /
duggatiṃ nābhijānāmi thūpapūjāy'; idaṃ phalaṃ. // ApTha_15,142.3 //
Catunavute ito kappe Thūpasikhasanāmakā /
soḷas'; āsiṃsu rājāno cakkavattī mahābalā. // ApTha_15,142.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,142.5 //
Itthaṃ sudaṃ ā. thambhāropako thero i. g. a-ti.
Thambhāropakattherassa apadānaṃ samattaṃ.

[143. Vedikāraka.]
Nibbute lokanāthamhi Piyadassi-naruttame /
pasannacitto sumano Buddhavedim akās'; ahaṃ // ApTha_15,143.1 //
Maṇīhi parivāretvā akāsiṃ maham uttamaṃ /
vedikāya-mahaṃ katvā tattha kālakato ahaṃ. // ApTha_15,143.2 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
maṇī dhārenti ākāse puññakammass'; idaṃ phalaṃ // ApTha_15,143.3 //
Soḷase 'to kappasate Maṇippabhāsanāmakā /
battiṃs'; āsiṃsu rājāno cakkavattī mahābalā. // ApTha_15,143.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,143.5 //
Itthaṃ sudaṃ ā. Vedikārako thero i. g. ā-ti.
Vedikārakattherassa apadānaṃ samattaṃ.


[page 172]
172 Therāpadāna

[144. Saparivāriya.]
Padumuttaro nāma jino lokajeṭṭho narāsabho /
jalitvā aggikkhandho va sambuddho parinibbuto. // ApTha_15,144.1 //
Nibbute ca mahāvīre thūpo vitthāriko ahu /
thūpam rattaṃ upaṭṭhenti dhātugehe varuttame. // ApTha_15,144.2 //
Pasannacitto sumano akaṃ kañcanavedikaṃ /
dīyati dhūmakkhandho ca thupānucchavikaṃ tadā. // ApTha_15,144.3 //
Bhave nibbattamānamhi devatte atha mānuse /
omattam me na passāmi pubbakammass'; idam phalaṃ. // ApTha_15,144.4 //
Pañcadase kappasate ito aṭṭha janā ahuṃ /
sabbe Pamattanāmā te cakkavattī mahābalā. // ApTha_15,144.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,144.6 //
Itthaṃ sudaṃ ā. Saparivāriyo thero i. g. a-ti.
Saparivāriyattherassa apadānaṃ samattaṃ.

[145. Ummāpupphiya.]
Nibbute Lokamahite āhutīnaṃ paṭiggahe /
Siddhatthamhi bhagavati mahāthūpamaho ahu. // ApTha_15,145.1 //
Mahe pavattamānamhi Siddhatthassa mahesino /
ummāpupphaṃ gahetvāna thūpamhi abhiropayiṃ. // ApTha_15,145.2 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi thūpapūjāy'; idaṃ phalaṃ. // ApTha_15,145.3 //
Ito ca navame kappe Somadeva-sanāmakā /
pañcāsītiṃ 'su rājāno cakkavattī mahābalā. // ApTha_15,145.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,145.5 //
Itthaṃ sudaṃ ā. Ummāpupphiyo thero i. g. a-ti.
Ummāpupphiyattherassa apadānaṃ samattaṃ.


[page 173]
146. Anulomadāyaka 173

[146. Anulomadāyaka.]
Anomadassissa munino bodhivedim akās'; ahaṃ /
sudhāya piṇḍaṃ datvāna pāṇikammaṃ akās'; ahaṃ. // ApTha_15,146.1 //
Disvā taṃ sukataṃ kammaṃ Anomadassī naruttamo /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_15,146.2 //
‘Iminā sudhakammena cetasā-paṇidhīhi ca /
sampattiṃ anubhotvāna dukkhass'; antaṃ karissati.'; // ApTha_15,146.3 //
Pasannamukhavaṇṇo 'mhi ekaggo susamāhito /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_15,146.4 //
Ito kappasate āsi paripuṇṇe anūnake /
rājā Sabbagghano nāma cakkavattī mahābalo. // ApTha_15,146.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,146.6 //
Itthaṃ sudaṃ ā. Anulomadāyako thero i. g. a-ti.
Anulomadāyakattherassa apadānaṃ samattaṃ.

[147. Maggadāyaka.]
Uttaritvāna nadikaṃ vanaṃ gacchati cakkhumā /
tam addasāsiṃ sambuddhaṃ Siddhaṭṭhaṃ varalakkhaṇaṃ // ApTha_15,147.1 //
Kuddālapiṭakam ādāya samaṃ katvāna taṃ pathaṃ /
satthāraṃ abhivādetvā sakaṃ cittaṃ pasādayiṃ. // ApTha_15,147.2 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi maggadānass'; idaṃ phalaṃ. // ApTha_15,147.3 //
Sattapaññāsakappamhi eko āsi janādhipo /
nāmena Suppabuddho ti nāyako so narissaro. // ApTha_15,147.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,147.5 //
Itthaṃ sudaṃ ā. Maggadāyako thero i. g. a-ti.
Maggadāyakattherassa apadānaṃ samattaṃ.


[page 174]
174 Therāpadāna

[148. Phalakadāyaka.]
Yānakāro pure āsiṃ dārukamme susikkhito /
candanaphalakaṃ katvā adāsiṃ lokabandhuno. // ApTha_15,148.1 //
Pabhāsati idaṃ vyamhaṃ suvaṇṇassa sunimmitaṃ /
hatthiyānaṃ assayānaṃ dibbayānaṃ upaṭṭhitaṃ. // ApTha_15,148.2 //
Pāsādā sivikā c'; eva nibbattanti yadicchakaṃ /
akkhobhaṃ ratanaṃ mayhaṃ phalakassa idaṃ phalaṃ. // ApTha_15,148.3 //
Ekanavute ito kappe phalakaṃ yaṃ ahaṃ dadiṃ /
duggatiṃ nābhijānāmi phalakassa idaṃ phalaṃ // ApTha_15,148.4 //
Sattapaññāsakappamhi caturo Bhavanimmitā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_15,148.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,148.6 //
Itthaṃ sudaṃ ā. Phalakadāyako thero i. g. a-ti.
Phalakadāyakattherassa apadānaṃ samattaṃ.

[149. Vaṭaṃsakiya.]
Sumedho nāma nāmena sayambhū aparājito /
vivekam anubrūhanto ajjhogahi mahāvanaṃ. // ApTha_15,149.1 //
Salalaṃ pupphitaṃ disvā bandhitvāna vaṭaṃsakaṃ /
Buddhassa abhiropesiṃ sammukhā lokanāyakaṃ. // ApTha_15,149.2 //
Tiṃsakappasahassamhi yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi buddhapūjāy'; idaṃ phalaṃ. // ApTha_15,149.3 //
Ūnavīse kappasate solas'; āsiṃsu Nimmitā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_15,149.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,149.5 //
Itthaṃ sudaṃ ā. Vaṭaṃsakiyo thero i. g. a-ti.
Vaṭaṃsakiyattherassa apadānaṃ samattaṃ.


[page 175]
150. Pallaṅkadāyaka 175

[150. Pallaṅkadāyaka.]
Sumedhassa bhagavato lokajeṭṭhassa tādino /
pallaṅko hi mayā dinno sa-uttarasamacchado. // ApTha_15,150.1 //
Sattaratanasampanno pallaṅko āsi so tadā /
mama saṅkappam aññāya nibbattati sadā mama. // ApTha_15,150.2 //
Tiṃsakappasahassāni pallaṅkam adadiṃ tadā /
duggatiṃ nābhijānāmi pallaṅkassa idaṃ phalaṃ. // ApTha_15,150.3 //
Vīsakappasahassamhi Suvaṇṇābhā tayo janā /
sattaratanasampannā cakkavattī mahābalā. // ApTha_15,150.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_15,150.5 //
Itthaṃ sudaṃ ā. Pallaṅkadāyako thero i. g. a-ti.
Pallaṅkadāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Chatta-Thambho ca Vedī ca Parivār'-Ummapupphiyo
Anuloma Maggadāyī Phaladāyī-Vataṃsako
Pallaṅkadāyi gāthāyo chappaññāsā pakittitā.
Chattavaggo pannarasamo.

[151. Bandhujīvaka.]
Candaṃ va vimalaṃ suddhaṃ vippasannam anāvilaṃ /
nandibhavaparikkhīṇaṃ tiṇṇaṃ lokavisattikaṃ -- // ApTha_16,151.1 //
Nibbāpayantaṃ janataṃ tiṇṇaṃ tārayataṃ muṇiṃ /
vanasmiṃ jhāyamānan tam ekaggaṃ susamāhitaṃ. // ApTha_16,151.2 //
Bandhujīvakapupphāni laggetvā suttake ahaṃ /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_16,151.3 //


[page 176]
176 Therāpadāna
Ekatiṃse ito kappe yaṃ kammam akariṃ tada /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_16,151.4 //
Ito sattamake kappe manujindo mahāyaso /
Samantacakkhu nām'; āsiṃ cakkavattī mahābalo. // ApTha_16,151.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,151.6 //
Itthaṃ sudaṃ ā. Bandhujīvako thero i. g. a-ti.
Bandhujīvakattherassa apadānaṃ samattaṃ.

[152. Tambapupphiya.]
Parakammāyane yutto aparādhaṃ akās'; ahaṃ /
vanantaṃ atidhāvissaṃ bhayabheravasamappito. // ApTha_16,152.1 //
Pupphitaṃ pādapaṃ disvā piṇḍibaddhaṃ sunimmitaṃ /
tambapupphaṃ gahetvāna bodhiyaṃ okiriṃ ahaṃ. // ApTha_16,152.2 //
Sammajjitvāna taṃ bodhiṃ pāṭalipādamuttamaṃ /
pallaṅkaṃ ābhujitvāna bodhimūle upāvisiṃ. // ApTha_16,152.3 //
Gatamaggaṃ gavesanto āgañchuṃ mama santike /
te ca dīsvān'; ahaṃ tattha āvajjiṃ bodhim uttamaṃ. // ApTha_16,152.4 //
Vanditvā ca ahaṃ bodhiṃ vippasannena cetasā /
anekatālīsa patiṃ giridugge bhayānake. // ApTha_16,152.5 //
Ekanavute ito kappe yam puppham abhiropayiṃ /
duggatiṃ nābhijānāmi bodhipūjāy'; idaṃ phalaṃ. // ApTha_16,152.6 //
Ito ca tatiye kappe rājā Samphusito ahu /
sattaratanasampanno cakkavattī mahābalo. // ApTha_16,152.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,152.8 //
Itthaṃ sudaṃ ā. Tambapupphiya thero i. g. a-ti.
Tambapupphiyattherassa apadānaṃ samattaṃ.


[page 177]
153. Vīthisammajjaka 177

[153. Vīthisammajjaka.]
Udentaṃ sataraṃsīva pītaraṃsīva bhāṇumaṃ /
pannarase va tad-ahu-niyantaṃ lokanāyakaṃ // ApTha_16,153.1 //
Aṭṭhasaṭṭhisahassāni sabbe khiṇāsavā ahuṃ /
parivāriṃsu sambuddhaṃ dipadindaṃ narāsabhaṃ. // ApTha_16,153.2 //
Sammajjitvāna taṃ vīthiṃ niyante lokanāyake /
ussāpesiṃ dhajaṃ tattha vippasannena cetasā. // ApTha_16,153.3 //
Ekanavute ito kappe yaṃ dhajaṃ abhiropayiṃ /
duggatiṃ nābhijānāmi dhajadānass'; idaṃ phalaṃ. // ApTha_16,153.4 //
Ito catutthake kappe rājā 'hosiṃ mahābalo /
sabbākārenasampanno nāmena iti Vissuto. // ApTha_16,153.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,153.6 //
Itthaṃ sudaṃ ā. Vīthisammajjako thero i. g. a-ti.
Vīthisammajjakattherassa apadānaṃ samattaṃ.

[154. Kakkārupūjaka.]
Devaputto ahaṃ santo pūjayiṃ Sikhināyakaṃ /
kakkārupupphaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_16,154.1 //
Ekatiṃse ito kappe yam puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_16,154.2 //
Ito ca navame kappe rājā Sattuttamo ahuṃ /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_16,154.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,154.4 //
Itthaṃ sudaṃ ā. Kakkārupūjako thero i. g. a-ti.
Kakkārupūjakattherassa apadānaṃ samattaṃ.


[page 178]
178 Therāpadāna

[155. Mandāravapūjaka.]
Devaputto ahaṃ santo pujesiṃ Sikhināyakaṃ /
mandāravena pupphena Buddhassa abhiropayiṃ. // ApTha_16,155.1 //
Sattāhaṃ chadanaṃ āsi dibbaṃ mālyaṃ Tathāgate /
sabbe janā samāgantvā namassiṃsu Tathāgataṃ. // ApTha_16,155.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_16,155.3 //
Ito ca dasame kappe rājā 'hosiṃ Jutindharo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_16,155.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,155.5 //
Itthaṃ sudaṃ ā. Mandāravapūjako thero i. g. ā-ti.
Mandāravapūjakattherassa apadānaṃ samattaṃ.

[156. Kadambapupphiya.]
Himavantass'; avidūre Kukkuṭo nāma pabbato /
tamhi pabbatapādamhi satta Buddhā vasantike. // ApTha_16,156.1 //
Kadambaṃ pupphitaṃ disvā dīparājaṃ va uggataṃ /
ubho hatthehi paggayha satta Buddhe samokiriṃ. // ApTha_16,156.2 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nabhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_16,156.3 //
Dvenavute ito kappe sattāhuṃ Phullanāyakā /
sattaratanasampannā cakkavattī mahabbalā // ApTha_16,156.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,156.5 //
Itthaṃ sudaṃ ā. Kadambapupphiyo thero i. g. ā-ti.
Kadambapupphiyattherassa apadānaṃ samattaṃ.


[page 179]
158. Nāgapupphiya 179

[157. Tiṇasūlaka.]
Himavantass'; avidūre Bhūtagaṇo nāma pabbato /
vasat'; eko jino tattha sayambhū lokanissaṭo. // ApTha_16,157.1 //
Tiṇasūle gahetvāna Buddhassa abhiropayiṃ /
ekūnasatasahassaṃ kappānaṃ 'vinipātako. // ApTha_16,157.2 //
Ito ekādase kappe eko 'si Dharaṇīruho /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_16,157.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,157.4 //
Itthaṃ sudaṃ ā. Tiṇasulako thero i. g. ā-ti.
Tiṇasūlakattherassa apadānaṃ samattaṃ.

[158. Nāgapupphiya.]
Suvaccho nāma nāmena brāhmaṇo mantapāragū /
purakkhato sasissehi vasati pabbatantare. // ApTha_16,158.1 //
Padumuttaro nāma jino āhutīṇaṃ paṭiggaho /
mam uddharitukāmo so āgacchi mama santike. // ApTha_16,158.2 //
Vehāyase caṅkamati dhūpo 'tijalate tathā /
ve hāsaṃ mama disvāna pakkāmi pācināmukho // ApTha_16,158.3 //
Tañ ca acchariyaṃ disvā abbhūtaṃ lomahaṃsanaṃ /
nāgapupphaṃ gahetvāna gatamaggamhi okiriṃ // ApTha_16,158.4 //
Satasahasse ito kappe yaṃ puppham abhiropayiṃ /
tena cittappasādena duggatiṃ nūpapajj'; ahaṃ. // ApTha_16,158.5 //
Ekatiṃse kappasate rājā āsiṃ Mahāratho. /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_16,158.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,158.7 //
Itthaṃ sudaṃ ā. Nāgapupphiyo thero i. g. ā-ti.
Nāgapupphiyattherassa apadānaṃ samattaṃ.


[page 180]
180 Therāpadāna

[159. Punnāgapupphiya.]
Kānanaṃ vanam ogayha vasāmi luddako ahaṃ /
punnāgaṃ pupphitaṃ disvā Buddhaseṭṭhaṃ anussariṃ. // ApTha_16,159.1 //
Taṃ pupphaṃ ocinitvāna sugandhaṃ gandhagandhitaṃ /
thūpaṃ karitvā puḷine Buddhassa abhiropayiṃ. // ApTha_16,159.2 //
Dvenavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_16,159.3 //
Ekamhi navute kappe eko āsi Tamonudo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_16,159.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,159.5 //
Itthaṃ sudaṃ ā. Punnāgapupphiyo thero i. g. ā-ti.
Punnāgapupphiyattherassa apadānaṃ samattaṃ.

[160. Kumudadāyaka.]
Himavantass'; avidūre mahājātassaro ahu /
padumuppalasañchanno puṇḍarīkasamotato. // ApTha_16,160.1 //
Kakudho nāma nāmena tatthāsiṃ sakuṇo tadā /
sīlavā Buddhisampanno puññāpuññe sukovido. // ApTha_16,160.2 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
jātassarass'; avidūre sañcarittha mahāmuni. // ApTha_16,160.3 //
Jalajaṃ kumudaṃ gahetvā upanesiṃ mahesino /
mama saṅkappam aññāya paṭiggahi mahāmuni. // ApTha_16,160.4 //
Taṃ dānam adaditvā-'haṃ sukkamūlena codito /
kappānaṃ satasahassan duggatiṃ nupapajj'; ahaṃ // ApTha_16,160.5 //
Soḷase 'to kappasate āsuṃ Varuṇanāmakā /
aṭṭha ete janā tattha cakkavattī mahabbalā. // ApTha_16,160.6 //


[page 181]
161. Supāricariya 181
Paṭisambhidā . . . pe . . . pe . . . // ApTha_16,160.7 //
Itthaṃ sudaṃ ā. Kumudadāyako thero i. g. ā-ti.
Kumudadāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Bandhujīvo Tambapupphī Vīthī Kakkārupupphiyo
Mandāravo Kadambī ca Suliko Nāgapupphiyo
Punnāgo Komudī gāthā chappaññāsapakittitā.
Bandhujīvakavaggo soḷasamo.

[161. Supāricariya.]
Padumo nāma nāmena dipadindo narāsabho /
pavanā abhinikkamma dhammaṃ desesi cakkhumā // ApTha_17,161.1 //
Yakkhānaṃ samayo āsi avidūre mahesino /
yena kiccena sampattā ajjhāpekkhiṃsu tāvade // ApTha_17,161.2 //
Buddhassa giram aññāya amatassa ca desanaṃ /
pasannacitto sumano appoṭhetvā upaṭṭh'; ahaṃ. // ApTha_17,161.3 //
Suciṇṇassa phalam passa upaṭṭhānassa satthuno /
tiṃsakappasahassesu duggatiṃ n'; upapajj'; ahaṃ. // ApTha_17,161.4 //
Ūnatiṃse kappasate Samalaṅkata-nāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_17,161.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,161.6 //
Itthaṃ sudaṃ ā. Supāricariyo thero i. g. ā-ti.
Supāricariyattherassa apadānaṃ samattaṃ.


[page 182]
182 Therāpadāna

[162. Kaṇaverapupphiya.]
Siddhattho nāma bhagavā lokajeṭṭho narāsabho /
purakkhato sāvakehi nagaraṃ paṭipajjatha. // ApTha_17,162.1 //
Rañño antepure āsiṃ-gopako abhisammato /
pāsāde upaviṭṭho 'haṃ addasaṃ lokanāyakaṃ. // ApTha_17,162.2 //
Kaṇaveraṃ gahetvāna bhikkhusaṅghe samokiriṃ /
Buddhassa visuṃ katvāna tato bhiyyo samokiriṃ. // ApTha_17,162.3 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_17,162.4 //
Sattāsītimhi 'to kappe caturo āsuṃ mahiddhikā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_17,162.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,162.6 //
Itthaṃ sudaṃ ā. Kaṇaverapupphiyo thero i. g. ā-ti.
Kaṇaverapupphiyattherassa apadānaṃ samattaṃ.

[163. Khajjakadāyaka.]
Tissassāhaṃ bhagavato pubbe phalam adās'; ahaṃ /
nāḷikerañ ca pādāsiṃ khajjakam abhisammataṃ. // ApTha_17,163.1 //
Buddhassa tam ahaṃ datvā Tissassa sumahesino /
modām'; ahaṃ kāmakārī upapajjaṃ yamicchakaṃ. // ApTha_17,163.2 //
Dvenavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_17,163.3 //
Ito terasakappamhi rājā Indasamo ahuṃ /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_17,163.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,163.5 //
Itthaṃ sudaṃ ā. Khajjakadāyako thero i. g. ā-ti.
Khajjakadāyakattherassa apadānaṃ samattaṃ.


[page 183]
164. Desapūjaka 183

[164. Desapūjaka.]
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
abbhuggantvāna vehāsaṃ gacchate anilañjase. // ApTha_17,164.1 //
Yamhi dese ṭhito satthā abbhuggañchi mahāmuṇi /
tāhaṃ desaṃ apūjesiṃ pasanno sehi pāṇihi. // ApTha_17,164.2 //
Aṭṭhārase kappasate addasaṃ yaṃ mahāmuniṃ /
duggatiṃ nābhijānāmi desapūjāy'; idaṃ phalaṃ. // ApTha_17,164.3 //
Ekādase kappasate Gosujāta-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_17,164.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,164.5 //
Itthaṃ sudaṃ ā. Desapūjako thero i. g. ā-ti.
Desapūjakattherassa apadānaṃ samattaṃ.

[165. Kaṇikāracchadaniya.]
Vessabhū nāma sambuddho lokajeṭṭho narāsabho /
divāvihārāya muni ogāhitvā mahāvanaṃ. // ApTha_17,165.1 //
Kaṇikāram ocinitvā chattaṃ katvān'; ahaṃ tadā /
pupphacchadanaṃ katvāna Buddhassa abhiropayiṃ. // ApTha_17,165.2 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_17,165.3 //
Ito vīsatikappamhi Soṇṇābhā aṭṭha khattiyā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_17,165.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,165.5 //
Itthaṃ sudaṃ ā. Kaṇikārapupphiyo thero i. g. ā-ti.
Kaṇikāracchadaniyattherassa apadānaṃ samattaṃ.


[page 184]
184 Therāpadāna

[166. Sappidāyaka.]
Phusso nāmātha bhagavā āhutīnaṃ paṭiggaho /
gacchate vīthiyā vīro nibbāpento mahājanaṃ. // ApTha_17,166.1 //
Anupubbena bhagavā āgacchi mama santikaṃ /
tato 'haṃ pattaṃ paggayha sappitelaṃ adās'; ahaṃ. // ApTha_17,166.2 //
Dvenavute ito kappe yaṃ sappim adadiṃ tadā /
duggatiṃ nābhijānāmi sappidānass'; idaṃ phalaṃ. // ApTha_17,166.3 //
Chappaññāse ito kappe eko āsiṃ Samodako /
sattaratanasampanno cakkavattī mahabbalo // ApTha_17,166.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,166.5 //
Itthaṃ sudaṃ ā. Sappidāyako thero i. g. ā-ti.
Sappidāyakattherassa apadānaṃ samattaṃ.

[167. Yūthikapupphiya.]
Candabhāgānadītīre anusotaṃ vajām'; ahaṃ /
sayambhum addasaṃ tattha sālarājaṃ va pupphitaṃ. // ApTha_17,167.1 //
Pupphaṃ yūthikam ādāya upagacchiṃ mahāmuniṃ /
pasannacitto sumano Buddhassa abhiropayiṃ. // ApTha_17,167.2 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ // ApTha_17,167.3 //
Sattasaṭṭhi ito kappe eko Samuddharo ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_17,167.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,167.5 //
Itthaṃ sudaṃ ā. Yūthikapupphiyo thero i. g. ā-ti.
Yūthikapupphiyattherassa apadānaṃ samattaṃ.


[page 185]
168. Dussadāyaka 185

[168. Dussadāyaka.]
Tivarāyaṃ pure ramme rājaputto ahaṃ tadā /
paṇṇākāraṃ labhitvāna upasantass'; adās'; ahaṃ. // ApTha_17,168.1 //
Adhivāsesi bhagavā vatthaṃ hatthena āmasi /
Siddhattho adhivāsetvā vehāsaṃ nabham uggami. // ApTha_17,168.2 //
Buddhassa gacchamānassa dussā dhāvanti pacchato /
tattha cittaṃ pasādesiṃ Buddho no aggapuggalo. // ApTha_17,168.3 //
Catunavute ito kappe yaṃ dussam adadiṃ tadā /
duggatiṃ nābhijānāmi dussadānass'; idaṃ phalaṃ. // ApTha_17,168.4 //
Sattasaṭṭhi ito kappe cakkavattī tadā ahu /
Parisuddho 'ti namena manujindo mahabbalo. // ApTha_17,168.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,168.6 //
Itthaṃ sudaṃ ā. Dussadāyako thero i. g. ā-ti.
Dussadāyakattherassa apadānaṃ samattaṃ.

[169. Samādapaka.]
Bandhumatiyā nagare mahāpūgagaṇo ahu /
tesāhaṃ pavaro āsiṃ mama paddhacarā ca te. // ApTha_17,169.1 //
Te sabbe sannipātetvā puññakamme samādiyiṃ /
māḷaṃ kassāma saṅghassa puññakkhettam anuttaraṃ. // ApTha_17,169.2 //
Sādhū ti te paṭissutvā ma*ma chandavasānugā /
niṭṭhā*pesuñ ca taṃ māḷaṃ Vipassissa adamhase. // ApTha_17,169.3 //
Ekanavute ito kappe yaṃ māḷam adadiṃ tadā /
duggatiṃ nābhijānāmi māḷadānass'; idaṃ phalaṃ. // ApTha_17,169.4 //
Ekūnasaṭṭhikappamhi eko āsi janādhipo /
Āveyyo *nāma nā*mena cakkavattī mahabbalo. // ApTha_17,169.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,169.6 //
Itthaṃ sudaṃ ā. Samādapako thero i. g. ā-ti.
Samādapakattherassa apadānaṃ samattaṃ.


[page 186]
186 Therāpadāna

[170. Pañcaṅguliya.]
Tisso nāmā ti bhagavā lokajeṭṭho narāsabho /
pavisantaṃ gandhakuṭiṃ vihārakusalaṃ *muniṃ // ApTha_17,170.1 //
Sagand*hamālyam ādāya agamāsiṃ jinantikaṃ /
appasādo 'va sambuddhe pañcaṅgulim adās'; ahaṃ. // ApTha_17,170.2 //
Dvenavute ito kappe yaṃ gandham abhiropayiṃ /
duggatiṃ nābhijānāmi pañcaṅgulim idaṃ phalaṃ. // ApTha_17,170.3 //
Dvesa*ttati ito kappe* rājā āsi Sayampabho /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_17,170.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_17,170.5 //
Itthaṃ sudaṃ ā. Pañcaṅguliyo thero i. g. ā-ti.
Pañcaṅguliyattherassa apadānaṃ samattaṃ.
{Uddanaṃ}:
Supārī Kaṇaverī ca Khajjako Desapūjako
Kaṇikāro Sappidado Yūthiko *Dussadāyako*
Māḷo ca Pañcaṅguliko catupaññāsa gāthakā ti.
Supāricariyavaggo sattarasamo.

[171. Kumudamāliya.]
Pabbate Himavantamhi mahājātassaro ahu /
tatthajo rakkhaso āsiṃ ghorarūpo mahabbalo. // ApTha_18,171.1 //
*Kumudaṃ* pupphate tattha cakkamattāni jāyare /
ocināmi c'; ahaṃ pupphaṃ phalino samitaṃ tadā. // ApTha_18,171.2 //


[page 187]
171. Kumudamāliya 187
Atthadassī tu bhagavā dipadindo narāsabho /
pupphaṃ saṅkocitaṃ disvā āgacchi mama santikaṃ. // ApTha_18,171.3 //
Upāgatañ ca sambuddhaṃ devadevaṃ narāsabhaṃ /
*sabbañ ca pupphaṃ paggayha* Buddhassa abhiropayiṃ. // ApTha_18,171.4 //
Yāvatā Himavantato yāva samantato ahū /
aggacchadanasampanno āgamāsi Tathāgato. // ApTha_18,171.5 //
Aṭṭhārase kappasate yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_18,171.6 //
Ito pannarase kappe sattāhesuṃ *ja*nādhipā /
Sahassaratha-nāmā te cakkavattī mahabbalā. // ApTha_18,171.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,171.8 //
Itthaṃ sudaṃ ā. Kumudamāliyo thero i. g. a-ti.
*Ku*mudamāliyattherassa apadānaṃ samattaṃ.

[172. Nisseṇidāyaka.]
Koṇḍaññassa bhagavato lokajeṭṭhassa tādino /
ārohatthāya pāsādaṃ nisseṇi-kāritā mayā. // ApTha_18,172.1 //
Tena cittappasādena *anubhutvāna sampa*dā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_18,172.2 //
Ekatiṃsamhi kappānaṃ sahassamhi tayo tadā /
Pahasambahulā nāma rājāno cakkavattino. // ApTha_18,172.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,172.4 //
Itthaṃ sudaṃ āyasmā Nisseṇidāyako thero i. g. a-ti.
Nisseṇidāyakattherassa apadānaṃ samattaṃ.


[page 188]
188 Therāpadāna

[173. Rattipupphiya.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
Vipassiṃ addasam Buddhaṃ devadevaṃ narāsabhaṃ. // ApTha_18,173.1 //
Rattikaṃ pupphitaṃ disvā kuṭajaṃ dharaṇīruhaṃ /
samūlaṃ paggahetvāna upanesiṃ mahe*sino. // ApTha_18,173.2 //
Ekanavute* ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphadānass'; idaṃ phalaṃ. // ApTha_18,173.3 //
Ito ca aṭṭhame kappe Suppasannassanāmako /
sattaratanasampanno rājāhosi mahabbalo. // ApTha_18,173.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,173.5 //
Itthaṃ sudaṃ āyasmā Rattipupphiyo thero i. g. a-ti.
Rattipupphiyattherassa apadānaṃ samattaṃ.

[174. Udapānadāyaka.]
*Vipassino bhagavato udapā*no kato mayā /
piṇḍapātaṃ daditvāna niyyātesiṃ ahaṃ tadā. // ApTha_18,174.1 //
Ekanavute ito kappe yaṃ kammam akarin tadā /
duggatiṃ nābhijānāmi udapānass'; idaṃ phalaṃ // ApTha_18,174.2 //
Paṭisambhida . . . pe . . . pe . . . // ApTha_18,174.3 //
Itthaṃ sudaṃ āyasmā Udapānadāyako thero i. g. a-ti.
Udapānadāyakattherassa apadānaṃ samattaṃ.

[175. Sīhāsanadāyaka.]
*Nibbute lokanāthamhi Padumuttara*nāyake /
pasannacitto sumano sīhāsanam adās'; ahaṃ. // ApTha_18,175.1 //
Pahūtagandhamalyehi diṭṭhadhammasukhāvahe /
tattha pūjaṃ karitvāna nibbāyati bahujjano. // ApTha_18,175.2 //


[page 189]
176. Maggadattika 189
Pasannacitto sumano vanditvā bodhim uttamaṃ /
kap*pānaṃ satasahassaṃ duggatiṃ nū*papajj'; ahaṃ. // ApTha_18,175.3 //
Pannarasasahassamhi kappānaṃ aṭṭha āsu te /
Sīluccaya-sanāmā va rājāno cakkavattino. // ApTha_18,175.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,175.5 //
Itthaṃ sudaṃ āyasmā Sīhāsanadāyako thero i. g. a-ti.
Sīhāsanadāyakattherassa apadānaṃ samattaṃ.

[176. Maggadattika.]
*Anomadassī bhagavā dvipa*dindo narāsabho /
diṭṭhadhammasukhatthāya ambhokāsamhi caṅkami. // ApTha_18,176.1 //
Uddhate pāde pupphāni lāsaṃ muddhani tiṭṭhare /
pasannacitto sumano vanditvā puppham okiriṃ. // ApTha_18,176.2 //
Vīsaṃ kappa*sahassamhi ito pañ*ca janā ahuṃ /
Pupphachadaniyā nāma cakkavattī mahabbalā. // ApTha_18,176.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,176.4 //
Itthaṃ sudaṃ āyasmā Maggadattiko thero i. g. a-ti.
Maggadattikattherassa apadānaṃ samattaṃ.

[177. Ekadīpiya.]
Padumuttarassa munino salaḷe bodhi-m-uttame /
pasannaci*tto sumano ekaṃ dīp*aṃ adās'; ahaṃ. // ApTha_18,177.1 //
Bhave nibbattamānamhi nibbatte puññasañcaye /
duggatiṃ nābhijānāmi dīpadānass'; idaṃ phalaṃ. // ApTha_18,177.2 //
Solase kappasahasse 'to 'me caturo janā /
Candābhā nāma nāmena cakkavattī *mahābalā.* // ApTha_18,177.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,177.4 //
Itthaṃ sudaṃ āyasmā Ekadīpiyo thero i. g. a-ti.
Ekadīpiyattherassa apadānaṃ samattaṃ.


[page 190]
190 Therāpadāna

[178. Maṇipūjaka.]
Orena Himavantassa nadikā sampavattatha /
tassā cānupakhettamhi sayambhū vasate tadā. // ApTha_18,178.1 //
Maṇiṃ paggayha pallaṅkaṃ sādhucittaṃ manoramaṃ /
pasannacitto sumano Buddhassa abhiropayiṃ. // ApTha_18,178.2 //
Catunavute ito kappe yaṃ maṇim abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_18,178.3 //
Ito ca dvādase kappe Sataraṃsi-sanāmakā /
aṭṭh'; ete āsuṃ rājāno cakkavattī mahabbalā. // ApTha_18,178.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,178.5 //
Itthaṃ sudam āyasmā Maṇipūjako thero i. g. a-ti.
Maṇipūjakattherassa apadānaṃ samattaṃ.

[179. Tikicchaka.]
Nagare Bandhumatiyā vejjo āsiṃ susikkhito /
āturānaṃ sudukkhīnaṃ mahājanasukhāvaho. // ApTha_18,179.1 //
Vyādhitaṃ samaṇaṃ disvā sīlavantaṃ mahājutiṃ /
pasannacitto sumano bhesajjam adadiṃ tadā. // ApTha_18,179.2 //
Arogo āsi ten'; eva samaṇo saṃvutindriyo /
Asoko nāma nāmena upaṭṭhāko Vipassino. // ApTha_18,179.3 //
Ekanavute ito kappe yam osadham adās'; ahaṃ /
duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. // ApTha_18,179.4 //
Ito ca aṭṭhame kappe Sabbosadha-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_18,179.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,179.6 //
Itthaṃ sudaṃ āyasmā Tikicchako thero i. g. a-ti.
Tikicchakattherassa apadānaṃ samattaṃ.


[page 191]
180. {Saṅghupaṭṭhāka} 191

[180. {Saṅghupaṭṭhāka}.]
Vessabhumhi bhagavati ahos'; ārāmiko ahaṃ /
pasannacitto sumano upaṭṭhiṃ saṅgham uttamaṃ. // ApTha_18,180.1 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi upaṭṭhānass'; idaṃ phalaṃ. // ApTha_18,180.2 //
Ito sattame kappe satt'; ev'; āsuṃ Samotthaṭā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_18,180.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_18,180.4 //
Itthaṃ sudaṃ āyasmā Saṅghupaṭṭhāko thero i. g. ā-ti.
Saṅghupaṭṭhākattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kumudo, atha Nisseṇī Rattiko Udapānado
Sīhāsanī Maggavado Ekadīpī Maṇippado
Tikicchako Upaṭṭhāko ekūnapaññāsagāthakā.
Kumudavaggo aṭṭhādasamo.

[181. Kuṭajapupphiya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva uggataṃ /
disaṃ anuvilokentaṃ gacchantam anilañjase // ApTha_19,181.1 //
Kuṭajaṃ pupphitaṃ disvā haṃ vitthatasamotthaṭaṃ /
rukkhato ocinitvāna Phussassa abhiropayiṃ // ApTha_19,181.2 //
Dvenavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_19,181.3 //
Ito sattarase kappe tayo āsiṃsu Pupphitā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_19,181.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,181.5 //
Itthaṃ sudaṃ āyasmā Kuṭajapupphiyo thero i. g. ā-ti.
Kuṭajapupphiyattherassa apadānaṃ samattaṃ.


[page 192]
192 Therāpadāna

[182. Bandhujīvaka.]
Siddhattho nāma sambuddho sayambhū sabbhi vaṇṇito /
samādhiṃ so samāpanno nisīdi pabbatantare. // ApTha_19,182.1 //
Jātassare gavesanto 'dakajaṃ pupphaṃ uttamaṃ /
bandhujīvakapupphāni addasaṃ samanantaraṃ // ApTha_19,182.2 //
Ubho hatthehi paggayha upagacchiṃ mahāmuniṃ /
pasannacitto sumano Siddhatthassābhiropayiṃ. // ApTha_19,182.3 //
Catunavute ito kappe yaṃ pupphaṃ abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_19,182.4 //
Ito catuddase kappe eko āsi janādhipo /
Samuddakappo nāmena cakkavattī mahabbalo. // ApTha_19,182.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,182.6 //
Itthaṃ sudaṃ ayasmā Bandhujīvako thero i. g. ā-ti.
Bandhujīvakattherassa apadānaṃ samattaṃ.

[183. Koṭumbariya.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
appameyyaṃ va udadhim uddhataṃ dharaṇiṃ yathā. // ApTha_19,183.1 //
Paretaṃ devasaṅghena nisabhājāniyaṃ yathā /
haṭṭho haṭṭhena cittena upagacchiṃ naruttamaṃ. // ApTha_19,183.2 //
Satta pupphāni paggayha koṭumbarasamākulaṃ /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_19,183.3 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_19,183.4 //
Ito vīsatikappamhi Mahānela-sanāmako /
eko āsiṃ mahātejo cakkavattī mahabbalo. // ApTha_19,183.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,183.6 //
Itthaṃ sudam āyasmā Koṭumbariyo thero i. g. a-ti.
Koṭumbariyattherassa apadānaṃ samattaṃ.


[page 193]
184. Pañcahatthiya 193

[184. Pañcahatthiya.]
Tisso nāmāsi bhagavā lokajeṭṭho narāsabho /
purakkhato sāvakehi rathiyaṃ paṭipajjatha. // ApTha_19,184.1 //
Pañcauppalahatthā ca catur'; oṭṭhapitā mayā /
āhutiṃ dātukāmo 'haṃ mūgo 'mhi vata siddhiyā. // ApTha_19,184.2 //
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantam antarāpaṇe /
Buddharaṃsābhighuṭṭho 'mhi pūjesiṃ dipaduttamaṃ // ApTha_19,184.3 //
Dvenavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_19,184.4 //
Ito terasakappamhi pañc'; āsu Sabhāsammatā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_19,184.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,184.6 //
Itthaṃ sudaṃ āyasmā Pañcahatthiyo thero i. g. a-ti.
Pañcahatthiyattherassa apadānaṃ samattaṃ.

[185. Isimuggadāyaka.]
Udentaṃ sataraṃsiṃ va uggataṃ iva bhānumaṃ /
kakudhaṃ vilasantaṃ va Padumuttaranāyakaṃ. // ApTha_19,185.1 //
Isimuggā nisandhetvā madhukhudde anīlake /
pāsāde va ṭhito santo adāsiṃ lokabandhuno. // ApTha_19,185.2 //
Aṭṭhasatasahassāni ahesuṃ Buddhasāvakā /
sabbesaṃ pattapūrentaṃ tato cāpi bahuttaraṃ // ApTha_19,185.3 //
Tena cittappasādena sukkamūlena codito /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ // ApTha_19,185.4 //


[page 194]
194 Therāpadāna
Cattārīsamhi sahasse kappānam aṭṭh'; ahiṃsu te /
Mahisamanta-nāmā te cakkavattī mahabbalā. // ApTha_19,185.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,185.6 //
Itthaṃ sudaṃ āyasmā Isimuggadāyako thero i. g. a-ti.
Isimuggadāyakattherassa apadānaṃ samattaṃ.

[186. Bodhiupaṭṭhāyaka.]
Nagare Rammavatiyā āsiṃ Muraja-nāmako /
niccupaṭṭhānayutto 'mhi gato 'haṃ bodhiṃ uttamaṃ. // ApTha_19,186.1 //
Sāyapātaṃ uṭṭhahitvā sukkamūlena codito /
aṭṭhārase kappasate duggatiṃ nūpapajj'; ahaṃ. // ApTha_19,186.2 //
Pañcadase kappasate rājāhosiṃ janādhipo /
Damatho nāma nāmena cakkavattī mahabbalo. // ApTha_19,186.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,186.4 //
Itthaṃ sudaṃ āyasmā Bodhiupaṭṭhāyako thero i. g. a-ti.
Bodhiupaṭṭhāyakattherassa apadanaṃ samattaṃ.

[187. Ekacintita.]
Yadā devo devakāyā cavate āyusaṅkhayā /
tayo saddā niccharanti devānam anumodataṃ. // ApTha_19,187.1 //
Ito bho sugatiṃ gaccha manussānaṃ sahavyataṃ /
manussabhūto saddhamme labha saddham anuttaraṃ. // ApTha_19,187.2 //
Sā te saddhā niviṭṭhāya mūlajātā patiṭṭhitā /
yāvajīvam asaṃhīrā saddhamme suppavedite. // ApTha_19,187.3 //


[page 195]
187. Ekacintita 195
Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ /
manasā kusalaṃ katvā avyāpajjhaṃ nirūpadhiṃ. // ApTha_19,187.4 //
Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ /
aññe pi macce saddhamme brahmacariye nivesaya. // ApTha_19,187.5 //
Imāya anukampāya devadevaṃ yathāvidū /
bhavantam anumodanti ‘ehi deva punappunaṃ.'; // ApTha_19,187.6 //
Saṃviggo 'mhi tadā āsiṃ devasaṅghe samāgate /
kaṃ su nāma ahaṃ yoniṃ gamissāmi ito cuto? // ApTha_19,187.7 //
Mama saṃvegam aññāya samaṇo bhāvitindriyo /
mam uddharitukāmo so āgacchi mama santike. // ApTha_19,187.8 //
Sumano nāma nāmena Padumuttarasāvako /
atthadhammānusāsitvā saṃvejesi mamaṃ tadā. // ApTha_19,187.9 //
Tassāhaṃ vacanaṃ sutvā Buddhe cittaṃ pasādayiṃ /
taṃ dhīram abhivādetvā tattha kālakato ahaṃ. // ApTha_19,187.10 //
Upapajjissaṃ tatth'; eva sukkamūlena codito /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_19,187.11 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,187.12 //
Itthaṃ sudam āyasmā Ekacintito thero i. g. a-ti.
Ekacintitattherassa apadānaṃ samattaṃ.

[188. Tikaṇṇipupphiya.]
Devabhūto ahaṃ santo accharāhi purakkhato /
pubbaṃ kammaṃ saritvāna Buddhaseṭṭham anussariṃ // ApTha_19,188.1 //
Tikaṇṇipupphaṃ paggayha sakaṃ cittaṃ pasādayiṃ /
Buddhassa abhiropesiṃ Vipassimhi narāsabhe // ApTha_19,188.2 //
Ekanavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_19,188.3 //
Tesattati ito kappe catur āsuṃ naruttamā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_19,188.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,188.5 //
Itthaṃ sudam āyasmā Tikaṇṇipupphiyo thero i. g. a-ti.
Tikaṇṇipupphiyattherassa apadānaṃ samattaṃ.


[page 196]
196 Therāpadāna

[189. Ekacāriya.]
Tāvatiṃsesu devesu mahāghoso tadā ahu /
Buddho ca loke nibbāti mayañ c'; amha sarāgino. // ApTha_19,189.1 //
Tesaṃ saṃvegajātānaṃ sokasallasamaṅginaṃ /
sabalena upatthaddho agamaṃ Buddhasantike. // ApTha_19,189.2 //
Mandāravaṃ gahetvāna saṅhitaṃ abhinimmitaṃ /
parinibbānākālamhi Buddhassa abhiropayiṃ. // ApTha_19,189.3 //
Sabbe devānumodiṃsu accharayo ca me tadā /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_19,189.4 //
Saṭṭhikappasahassamhi ito soḷasa te janā /
Mahāmallājanā-nāma cakkavattī mahabbalā. // ApTha_19,189.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,189.6 //
Itthaṃ sudam āyasmā Ekacāriyo thero i. g. a-ti.
Ekacāriyattherassa apadānaṃ samattaṇ.

[190. Tivaṇṭipupphiya.]
Abhibhuṃ vopanijjhanti sabbe saṅgamma te mamaṃ /
tesaṃ nijjhāyamānānaṃ pariḷāho ajāyatha. // ApTha_19,190.1 //
Sunando nāma nāmena Buddhassa sāvako tadā /
Dhammadassissa munino āgacchi mama santike. // ApTha_19,190.2 //
Ye me paddhacarā āsuṃ te me pupphaṃ aduṃ tadā /
tāhaṃ pupphaṃ gahetvāna sāvake abhiropayiṃ. // ApTha_19,190.3 //
So haṃ kālakato tattha punāpi upapajj'; ahaṃ /
aṭṭhārase kappasate vinipātaṃ n'; agacch'; ahaṃ. // ApTha_19,190.4 //
Terase 'to kappasate aṭṭhāsuṃ Dhūmaketuno /
sattaratanasampannā cakkavattī mahabbalo. // ApTha_19,190.5 //


[page 197]
191. Tamālapupphiya 197
Paṭisambhidā . . . pe . . . pe . . . // ApTha_19,190.6 //
Itthaṃ sudam āyasmā Tivaṇṭipupphiyo thero i. g. a-ti.
Tivaṇṭipupphiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kuṭajo Bandhujīvī ca Koṭumbarika Hatthiyo
Isimuggo ca Bodhī ca Ekacinti Tikaṇṇiko
Ekacārī Tivaṇṭī ca gāthāyo bāsaṭṭhi kittitā.
Kuṭajapupphiyavaggo ekūnavīsatimo.

[191. Tamālapupphiya.]
Cullāsītisahassāni thambho sovaṇṇayo ahu /
devalaṭṭhipaṭibhāgaṃ vimānaṃ me sunimmitaṃ. // ApTha_20,191.1 //
Tamālapupphaṃ paggayha vippasannena cetasā /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_20,191.2 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_20,191.3 //
Ito vīsatime kappe Candatitto ti ekako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_20,191.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,191.5 //
Itthaṃ sudaṃ āyasmā Tamālapupphiyo thero i. g. a-ti.
Tamālapupphiyattherassa apadānaṃ samattaṃ.


[page 198]
198 Therāpadāna

[192. Tiṇasantharadāyaka.]
Yaṃ dāyavāsiko isi tiṇaṃ lāyati satthuno /
sabbe padakkhiṇā vattā puṭhavyā nipatiṃsu te. // ApTha_20,192.1 //
Tam ahaṃ tiṇam ādāya santhariṃ dharaṇi-m-uttame /
tiṇe ca tālapattāni āharitvān'; ahaṃ tadā. // ApTha_20,192.2 //
Taṃ tiṇaṃ chadanaṃ katvā Siddhatthassa adās'; ahaṃ /
sattāhaṃ dhārayuṃ tattha devāmanussā satthuno. // ApTha_20,192.3 //
Catunavute ito kappe yaṃ tiṇaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi tiṇadānass'; idaṃ phalaṃ. // ApTha_20,192.4 //
Pañcasaṭṭhi ito kappe cattāro 'suṃ Mahādhanā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_20,192.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,192.6 //
Itthaṃ sudam āyasmā Tiṇasantharadāyako thero i. g. a-ti.
Tiṇasantharadāyakattherassa apadānaṃ samattaṃ.

[193. Khaṇḍaphulliya.]
Phussassa kho bhagavato thūpo āsi mahāvane /
kuñjarehi tadā bhinno saṃrūḷho pādapo tahiṃ. // ApTha_20,193.1 //
Visamañ ca samaṃ katvā sudhāpiṇḍaṃ adās'; ahaṃ /
tilokagaruno tassa guṇehi paritosito. // ApTha_20,193.2 //
Dvenavute ito kappe yaṃ kammaṃ akariṃ tadā /
duggatiṃ nābhijānāmi sudhāpiṇḍass'; idaṃ phalaṃ. // ApTha_20,193.3 //
Sattasattatikappamhi Jitasen'; āsuṃ solasa /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_20,193.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,193.5 //
Itthaṃ sudaṃ āyasmā Khaṇḍaphulliyo thero i. g. a-ti.
Khaṇḍaphulliyattherassa apadānaṃ samattaṃ.


[page 199]
194. Asokapūjaka 199

[194. Asokapūjaka.]
Tivarāyaṃ pure ramme rājuyyānam ahu tadā /
uyyānapālo tatth'; āsiṃ rañño paddhacaro ahaṃ. // ApTha_20,194.1 //
Padumo nāma nāmena sayambhū sappabho ahū /
nisinnaṃ puṇḍarīkamhi chāyāy'; na jahitaṃ muniṃ // ApTha_20,194.2 //
Asokaṃ pupphitaṃ disvā piṇḍibhāraṃ sudassanaṃ /
Buddhassa abhiropesiṃ jalajuttamanāmino. // ApTha_20,194.3 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_20,194.4 //
Sattatimhi ito kappe soḷasā Aruṇañjahā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_20,194.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,194.6 //
Itthaṃ sudām āyasmā Asokapūjako thero i. g. a-ti.
Asokapūjakattherassa apadānaṃ samattaṃ.

[195. Aṅkoḷaka.]
Aṅkolaṃ pupphitaṃ disvā māhāsārasamotataṃ /
ocinitvāna taṃ pupphaṃ agamaṃ Buddhasantike. // ApTha_20,195.1 //
Siddhattho tamhi samaye patilīno mahāmuni /
muhuttaṃ patimānetvā guhāyaṃ puppham okiriṃ // ApTha_20,195.2 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_20,195.3 //
Chattiṃsamhi ito kappe ās'; eko Devagajjito /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_20,195.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,195.5 //
Itthaṃ sudam āyasmā Aṅkolako thero i. g. a-ti.
Aṅkoḷakattherassa apadānaṃ samattaṃ.


[page 200]
200 Therāpadāna

[196. Kisalayapūjaka.]
Nagare Dvāravatiyā mālāgaccho mamam ahu /
udapāno ca tatth'; eva pādapāna virohano // ApTha_20,196.1 //
Sabalena upatthaddho Siddhattho aparājito /
mam ānukampamāno so gacchate anilañjase. // ApTha_20,196.2 //
Aññaṃ kiñci no passāmi pūjayoggaṃ mahesino /
asokapallavaṃ disvā ākāse ukkhipim ahaṃ. // ApTha_20,196.3 //
Buddhassa te kisalayā gacchato yanti pacchato /
so'; haṃ disvāna tam iddhiṃ aho Buddhassa pūjakā. // ApTha_20,196.4 //
Catunavute ito kappe pallavam abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_20,196.5 //
Sattavīse ito kappe eko Ekassaro ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_20,196.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,196.7 //
Itthaṃ sudam āyasmā Kisalayapūjako thero i. g. a-ti.
Kisalayapūjakattherassa apadānaṃ samattaṃ.

[197. Tindukadāyaka.]
Giriduggañ caro āsiṃ makkaṭo thāmavegiko /
phalinaṃ tindukaṃ disvā Buddhaseṭṭham anussariṃ. // ApTha_20,197.1 //
Nikkhipitvā katipāhaṃ viciniṃ lokanāyakaṃ /
pasannacitto sumano Siddhatthan tibhavantaguṃ. // ApTha_20,197.2 //
Mama saṅkappam aññāya satthā loke anuttaro /
khīṇāsavasahassehi agacchi mama santike. // ApTha_20,197.3 //
Pāmujjaṃ janayitvāna phalahattho upāgamiṃ /
paṭiggahesi bhagavā sabbaññū vadataṃ varo. // ApTha_20,197.4 //


[page 201]
198. Muṭṭhipūjaka 201
Catunavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_20,197.5 //
Sattapaññāsakappamhi Upananda-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_20,197.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,197.7 //
Itthaṃ sudam āyasmā Tindukadāyako thero i. g. a-ti.
Tindukadāyakattherassa apadānaṃ samattaṃ.

[198. Muṭṭhipūjaka.]
Sumedho nāma bhagavā lokajeṭṭho narāsabho /
pacchime anukampāya padhānaṃ padahī jino. // ApTha_20,198.1 //
Tassa ca kampamānassa dipadindassa tādino /
girinelassa pupphānaṃ muṭṭhiṃ Buddhass'; aropayiṃ // ApTha_20,198.2 //
Tena cittappasādena sukkamūlena codito /
tiṃsakappasahassāni duggatiṃ nūpapajj'; ahaṃ. // ApTha_20,198.3 //
Tevīsatikappasate Sunelo nāma khattiyo /
sattaratanasampanno eko āsi mahabbalo. // ApTha_20,198.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,198.5 //
Itthaṃ sudam āyasmā Muṭṭhipūjako thero i. g. a-ti.
Muṭṭhipūjakattherassa apadānaṃ samattaṃ.

[199. Tikaṇḍipupphiya.]
Sumaṅgalo ti nāmena sayambhū aparājito /
pavanā nikkhamitvāna nagaraṃ pāvisī jino. // ApTha_20,199.1 //
Piṇḍacāraṃ caritvāna nikkhami nagarā muni /
katakicco va sambuddho so vasī vanam antare. // ApTha_20,199.2 //


[page 202]
202 Therāpadāna
Tikaṇḍipupphaṃ paggayha Buddhassa abhiropayiṃ /
pasannacitto sumano sayambhussa mahesino. // ApTha_20,199.3 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ // ApTha_20,199.4 //
Chalāsītimh'; ito kappe Apilāpiyanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_20,199.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,199.6 //
Itthaṃ sudam āyasmā Tikaṇḍipupphiyo thero i. g. a-ti.
Tikaṇḍipupphiyattherassa apadānaṃ samattaṃ.

[200. Yūthikapupphiya.]
Padumuttaro nāma jino āhutīnaṃ paṭiggaho /
pavanā nikkhamitvāna vihāraṃ yāti cakkhumā. // ApTha_20,200.1 //
Ubho hatthehi paggayha yūthikaṃ puppham uttamaṃ /
Buddhassa abhiropesiṃ mettacittassa tādino. // ApTha_20,200.2 //
Tena cittappasādena anubhotvāna sampadā /
kappānaṃ satasahassaṃ duggatiṃ nūpapajj'; ahaṃ. // ApTha_20,200.3 //
Ito paññāsakappesu eko āsi janādhipo /
Samitaṃnandano nāma cakkavattī mahabbalo. // ApTha_20,200.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_20,200.5 //
Itthaṃ sudaṃ āyasmā Yūthikapupphiyo thero i. g. a-ti.
Yūthikapupphiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Tamālī {Tiṇasanthāro} Khaṇḍaphullī-Asokiyo
Aṅkoḷakī Kisalayo Tinduko Nelapupphiyo
Tikaṇḍo Yūthiko gāthāyo paññāsañ ca aṭṭhañ ca.
Tamālapupphiyavaggo vīsatimo.


[page 203]
201. Kaṇikārapupphiya 203
Atha vaggUddānaṃ:
Bhikkhado Parivāro ca Sereyya-Sobhito tathā
Chatto ca Bandhujīvī ca Supāricariyo pi ca.
Kumudo Kuṭajo ceva Tamālika dasamo kato
chassatāni ca gāthānaṃ chasaṭṭhi ca tatuttariṃ.
Bhikkhavaggadasakaṃ.
Dutiyaṃ satakaṃ samattaṃ.

[201. Kaṇikārapupphiya.]
Kaṇikāraṃ pupphitaṃ disvā ocinitvān'; ahan tadā /
Tissassa abhiropesiṃ oghatiṇṇassa tādino. // ApTha_21,201.1 //
Dvenavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_21,201.2 //
Pañcatiṃse ito kappe Aruṇapālo 'ti vissuto /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_21,201.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,201.4 //
Itthaṃ sudam āyasmā Kaṇikārapupphiyo thero i. g. a-ti.
Kaṇikārapupphiyattherassa apadānaṃ samattaṃ.

[202. Vinelapupphiya.]
Suvaṇṇavaṇṇo bhagavā sataraṃsi patāpavā /
caṅkamanaṃ samārūḷho mettacitto sikhīsito. // ApTha_21,202.1 //
Pasannacitto sumano vanditvā ñāṇam uttamaṃ /
vinelapupphaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_21,202.2 //


[page 204]
204 Therāpadāna
Ekatiṃse ito kappe yaṃ pupphaṃ abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_21,202.3 //
Ekūnatiṃse kappamhi Sumeghaghana-nāmako /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_21,202.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,202.5 //
Itthaṃ sudam āyasmā Vinelapupphiyo thero i. g. a-ti.
Vinelapupphiyattherassa apadānaṃ samattaṃ.

[203. Kiṅkhaṇikapupphiya.]
Kañcanagghiyasaṅkāso sabbaññū lokanāyako /
odakaṃ daham oggayha sināyi lokanāyako. // ApTha_21,203.1 //
Paggayha kiṅkhaṇiṃ pupphaṃ Vipassissbāhiropayiṃ /
udaggacitto sumano dipadindassa tādino. // ApTha_21,203.2 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_21,203.3 //
Sattasattati kappamhi rājā Bhimaratho ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_21,203.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,203.5 //
Itthaṃ sudam āyasmā Kiṅkhaṇikapupphiyo thero i. g. a-ti.
Kiṅkhaṇikapupphiyattherassa apadānaṃ samattaṃ.

[204. Taraṇiya.]
Atthadassī tu bhagavā dipadindo narāsabho /
purakkhato sāvakehi Gaṅgātīram upāgami. // ApTha_21,204.1 //
Samatitthikākapeyyā Gaṅgā āsi duruttarā /
uttārayiṃ bhikkhusaṅghaṃ Buddhañ ca dvipaduttamaṃ. // ApTha_21,204.2 //
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. // ApTha_21,204.3 //


[page 205]
206. Udakadāyaka 205
Terase 'to kappasate pañca Sabhogavā ahuṃ /
sattaratanasampannā cakkavattī mahabbalā // ApTha_21,204.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,204.5 //
Itthaṃ sudam āyasmā Taraṇiyo thero i. g. a-ti.
Taraṇiyattherassa apadānaṃ samattaṃ.

[205. Nigguṇḍipupphiya.]
Vipassissa bhagavato āsim ārāmiko ahaṃ /
nigguṇḍipupphaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_21,205.1 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_21,205.2 //
Pañcatiṃse ito kappe eko āsi janādhipo /
Mahāpatāpo nāmena cakkavattī mahabbalo. // ApTha_21,205.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,205.4 //
Itthaṃ sudam āyasmā Nigguṇḍipupphiyo thero i. g. a-ti.
Nigguṇḍipupphiyattherassa apadānaṃ samattaṃ.

[206. Udakadāyaka.]
Bhuñjantaṃ samaṇaṃ disvā vippasannam anāvilaṃ /
ghaṭen'; odakam ādāya Siddhatthassa adās'; ahaṃ. // ApTha_21,206.1 //
Nimmalo hom'; aham ajja vimalo khīṇasaṃsayo /
bhave nibbattamānamhi phalaṃ nibbattate mama. // ApTha_21,206.2 //
Catunavute ito kappe udakaṃ yaṃ tadā adaṃ /
duggatiṃ nābhijānāmi udakadānass'; idaṃ phalaṃ. // ApTha_21,206.3 //
Ekasaṭṭhi ito kappe eko 'va Vimalo ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_21,206.4 //
Paṭisambhidā . . . pe . . . pe // ApTha_21,206.5 //
Itthaṃ sudam āyasmā Udakadāyako thero i. g. a-ti.
Udakadāyakattherassa apadānaṃ samattaṃ.


[page 206]
206 Therāpadāna

[207. Salaḷamāliya.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
obhāsentaṃ disā sabbā Siddhatthaṃ narasārathiṃ. // ApTha_21,207.1 //
Dhanum adejjhaṃ katvāna usuṃ sandhāy'; ahaṃ tadā /
pupphaṃ savaṇṭaṃ chetvāna Buddhassa abhiropayiṃ. // ApTha_21,207.2 //
Catunavute ito kappe yaṃ puppham abhipūjāyiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'idaṃ phalaṃ. // ApTha_21,207.3 //
Ekapaññās'; ito kappe eko āsi Jutindharo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_21,207.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,207.5 //
Itthaṃ sudam āyasmā Salaḷamāliyo thero i. g. a-ti.
Salaḷamāliyattherassa apadānaṃ samattaṃ.

[208. Koraṇḍapupphiya.]
Akkantañ ca padaṃ disvā cakkālaṅkārabhūsitaṃ /
padenānupadaṃ yanto Vipassissa mahesino. // ApTha_21,208.1 //
Koraṇḍaṃ pupphitaṃ disvā samūlaṃ pūjitaṃ mayā /
haṭṭho haṭṭhena cittena avandiṃ padam uttamaṃ. // ApTha_21,208.2 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi padapūjāy'; idaṃ phalaṃ. // ApTha_21,208.3 //
Sattapaññāsakappamhi eko Vītamalo ahū /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_21,208.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,208.5 //
Itthaṃ sudam āyasmā Koraṇḍapupphiyo thero i. g. a-ti.
Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.


[page 207]
210. Vātātapanivāriya 207

[209. Ādhāradāyaka.]
Ādhārakaṃ mayā dinnaṃ Sikhino lokabandhuno /
dhāremi paṭhaviṃ sabbaṃ kevalaṃ vasudham imaṃ. // ApTha_21,209.1 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_21,209.2 //
Sattavīse ito kappe ahesuṃ caturo janā /
Samantavaruṇā nāmā cakkavattī mahabbalā. // ApTha_21,209.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,209.4 //
Itthaṃ sudam āyasmā Ādhāradāyako thero i. g. a-ti.
Ādhāradāyakattherassa apadānaṃ samattaṃ.

[210. Vātātapanivāriya.]
Tissassāhaṃ bhagavato devadevassa tādino /
ekachattaṃ mayā dinnaṃ vippasannena cetasā. // ApTha_21,210.1 //
Nivutaṃ hoti me pāpaṃ kusalass'; upasampadā /
ākāse chattaṃ dhārenti pubbakammass'; idaṃ phalaṃ. // ApTha_21,210.2 //
Carimaṃ vattate mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_21,210.3 //
Dvenavute ito kappe yaṃ chattam adadiṃ tadā /
duggatiṃ nābhijānāmi chattadānass'; idaṃ phalaṃ. // ApTha_21,210.4 //
Dvesattati ito kappe aṭṭh'; āsiṃsu janādhipā /
Mahānidāna-nāmena rājāno cakkavattino. // ApTha_21,210.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_21,210.6 //
Itthaṃ sudam āyasmā Vātātapanivāriyo thero i. g. a-ti.
Vātātapanivāriyattherassa apadānaṃ samattaṃ.


[page 208]
208 Therāpadāna
Uddānaṃ:
Kaṇikāro Vinelañ ca Kiṅkinī-Taraṇena ca
Nigguṇḍipupphaṃ 'dakado Salaḷo ca Koraṇḍako
Ādhāraka-Vātātapa aṭṭhatālisa gāthakā.
Kaṇikārapupphiyavaggo ekūnavīsatimo.

[211. Hatthidāyaka.]
Siddhatthassa bhagavato dipadindassa tādino /
nāgaseṭṭho mayā dinno r-īsādanto urūḷhavo. // ApTha_22,211.1 //
Uttamatthaṃ anubhomi santipadam anuttaraṃ /
aggadānaṃ mayā dinnaṃ sabbalokahitesino. // ApTha_22,211.2 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi nāgadānass'; idaṃ phalaṃ. // ApTha_22,211.3 //
Aṭṭhasattati kappamhi solas'; āsiṃsu khattiyā /
Samantapāsādikā nāma cakkavattī mahabbalā. // ApTha_22,211.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,211.5 //
Itthaṃ sudam āyasmā Hatthidāyako thero i. g. a-ti.
Hatthidāyakattherassa apadānaṃ samattaṃ.

[212. Pānadhidāyaka.]
Āraññakassa isino cirarattatapassino /
vaddhassa bhāvitattassa adāsiṃ pānadhim ahaṃ. // ApTha_22,212.1 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
sabbaṃ yānam anubhomi pubbakammass'; idaṃ phalaṃ. // ApTha_22,212.2 //


[page 209]
213. Saccasaññaka 209
Ekūnavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. // ApTha_22,212.3 //
Sattasattati ito kappe aṭṭha āsiṃsu khattiyā /
Suyānā nāma nāmena cakkavattī mahabbalā. // ApTha_22,212.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,212.5 //
Itthaṃ sudam ayasmā Pānadhidāyako thero i. g. a-ti.
Pānadhidāyakattherassa apadānaṃ samattaṃ.

[213. Saccasaññaka.]
Vessabhū tamhi samaye bhikkhusaṅghapurakkhato /
deseti ariyasaccāni nibbāpento mahājanaṃ. // ApTha_22,213.1 //
Paramakāruññapatto 'mhi samitim agamās'; ahaṃ /
so 'haṃ nisinnako santo dhammam assosiṃ satthuno. // ApTha_22,213.2 //
Tassāhaṃ dhammaṃ sutvāna devalokam agacch'; ahaṃ /
tiṃsakappāni devesu avasiṃ tatth'; ahaṃ pure. // ApTha_22,213.3 //
Ekatiṃse ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi saccasaññāy'; idaṃ phalaṃ. // ApTha_22,213.4 //
Chabbīsamhi ito kappe eko āsi janādhipo /
Ekaphusita-nāmo so cakkavattī mahabbalo. // ApTha_22,213.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,213.6 //
Itthaṃ sudam āyasmā Saccasaññako thero i. g. a-ti.
Saccasaññakattherassa apadānaṃ samattaṃ.

[214. Ekasaññaka.]
Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno /
añjaliṃ paggahetvāna paṃsukūlam avandi 'haṃ. // ApTha_22,214.1 //
Ekatiṃse ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_22,214.2 //


[page 210]
210 Therāpadāna
Pañcavīse ito kappe eko āsi janādhipo /
Amitābho ti nāmena cakkavattī mahabbalo. // ApTha_22,214.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,214.4 //
Itthaṃ sudam āyasmā Ekasaññako thero i. g. a-ti.
Ekasaññakattherassa apadānaṃ samattaṃ.

[215. Raṃsisaññaka.]
Udentaṃ sataraṃsīva vītaraṃsīva bhānumaṃ /
vyagghūsabhaṃ va pavaraṃ sujātaṃ pabbatantare. // ApTha_22,215.1 //
Buddhassa ānubhāvo so jalate pabbatantare /
raṃse cittaṃ pasādetvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_22,215.2 //
Avasesu kappesu kusalaṃ tīritaṃ mayā /
tena cittappasādena Buddhānussatiyāpi ca. // ApTha_22,215.3 //
Tiṃsakappasahasse 'to yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_22,215.4 //
Sattapaññāsakappamhi eko āsi janādhipo /
Sujāto nāmo nāmena cakkavattī mahabbalo. // ApTha_22,215.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,215.6 //
Itthaṃ sudam āyasmā Saraṃsisaññako thero i. g. a-ti.
Raṃsisaññakattherassa apadānaṃ samattaṃ.

[216. Saṇṭhita.]
Assatthe haritobhāse saṃvirūḷhamhi pādape /
ekaṃ Buddhagataṃ saññaṃ alabhissaṃ patissato. // ApTha_22,216.1 //
Ekatiṃse ito kappe yaṃ saññam alabhiṃ tadā /
*duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ* /
tassā saññāya vāhasā patto me āsavakkhayo. // ApTha_22,216.2 //
Ito terasakappamhi Dhaniṭṭho nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_22,216.3 //


[page 211]
217. Tālavaṇṭadāyaka 211
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,216.4 //
Itthaṃ sudam āyasmā Saṇṭhita thero i. g. a-ti.
{Saṇṭhitattherassa} apadānaṃ samattaṃ.

[217. Tālavaṇṭadāyaka.]
Tālavaṇṭaṃ mayā dinnaṃ Tissassādiccabandhuno /
*gimhanibbāpanatthāya pari*ḷāhopasantiyā. // ApTha_22,217.1 //
Sannibbāpemi rāgaggiṃ dosaggiñ ca taduttariṃ /
nibbāpemi ca mohaggiṃ tālavaṇṭass'; idaṃ phalaṃ. // ApTha_22,217.2 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
dhāremi antimaṃ *dehaṃ sammāsambuddha*sāsane. // ApTha_22,217.3 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_22,217.4 //
Tesaṭṭhimhi ito kappe Mahārām'; āsu nāmakā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_22,217.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,217.6 //
Itthaṃ sudam āyasmā Tālavaṇṭadāyako thero i. g. a-ti.
Tālavaṇṭadāyakattherassa apadānaṃ samattaṃ.

[218. Akkantasaññaka.]
Kusāṭakaṃ gahetvāna upajjhāyass'; ahaṃ pure /
mantañ ca anusikkhāmi kaṇḍabhedassa pattiyā. // ApTha_22,218.1 //
Addasaṃ virajaṃ Buddham āhutīnaṃ paṭiggahaṃ /
usabhaṃ pavaram aggaṃ Tissabuddhagajuttamaṃ. // ApTha_22,218.2 //
Kusāṭakaṃ pattharitam akkamantaṃ naruttamaṃ /
samuggataṃ mahāvīraṃ lokajeṭṭhaṃ narāsabhaṃ // ApTha_22,218.3 //


[page 212]
212 Therāpadāna
Disvā taṃ lokapajjotaṃ vimalaṃ candasannibhaṃ /
avandiṃ satthuno pāde vippasannena cetasā. // ApTha_22,218.4 //
Catunavute ito kappe yam adāsiṃ kusāṭakaṃ /
duggatiṃ nābhijānāmi kusāṭakass'; idaṃ phalaṃ. // ApTha_22,218.5 //
Sattatiṃse ito kappe eko āsi janādhipo /
Sunando nāma nāmena cakkavattī mahabbalo. // ApTha_22,218.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,218.7 //
Itthaṃ sudam āyasmā Akkantasaññako thero i. g. a-ti.
Akkantasaññakattherassa apadānaṃ samattaṃ.

[219. Sappidāyaka.]
Nisinno pāsādavare nārīgaṇapurakkhato /
vyādhitaṃ samaṇaṃ disvā atināmes'; ahaṃ gharaṃ // ApTha_22,219.1 //
Upaviṭṭhaṃ mahavīraṃ devadevaṃ narāsabhaṃ /
sappitelaṃ mayā dinnaṃ Siddhatthassa mahesino. // ApTha_22,219.2 //
Passaddhadarathaṃ disvā vippasannamukhindriyaṃ /
vanditvā satthuno pāde anusaṃsāvayiṃ pure. // ApTha_22,219.3 //
Disvā maṃ suppasannattaṃ iddhiyā pāramiṅgato /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_22,219.4 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi sappitelass'; idaṃ phalaṃ. // ApTha_22,219.5 //
Ito sattarase kappe Jutidevasanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_22,219.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,219.7 //
Itthaṃ sudam āyasmā Sappidāyako thero i. g. a-ti.
Sappidāyakattherassa apadānaṃ samattaṃ.

[220. Pāpanivāriya.]
Piyadassissa bhagavato caṅkamaṃ sodhitaṃ mayā /
nalakehi paṭicchannaṃ vātātapanivāraṇaṃ. // ApTha_22,220.1 //
Pāpaṃ vivajjanatthāya kusalassūpasampadā /
kilesānaṃ pahānāya padahiṃ satthu sāsane. // ApTha_22,220.2 //


[page 213]
221. Ālambanadāyaka 213
Ito ekādase kappe Aggidevo ti vissuto /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_22,220.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_22,220.4 //
Itthaṃ sudam āyasmā Pāpanivāriyo thero i. g. a-ti.
Pāpanivāriyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Hatthi-Pānadhi-Saccañ ca Ekasaññi ca Raṃsiyo
Saṇṭhito Tālavaṇṭī ca tathā Akkantasaññako
Sappi Pāpanivārī ca catupaññāsa gāthakā.
Hatthivaggo bāvīsatimo.

[221. Ālambanadāyaka.]
Atthadassi-bhagavato lokajeṭṭhassa tādino /
ālambanaṃ mayā dinnaṃ dipadindassa tādino. // ApTha_23,221.1 //
Dharaṇiṃ paṭipajjāmi vipulaṃ sāgarambaraṃ /
pāṇesu ca issariyaṃ vattemi vasudhāya ca. // ApTha_23,221.2 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
tisso vijjā anuppattā kataṃ Buddhassasāsanan ti. // ApTha_23,221.3 //
Ito dvesaṭṭhikappamhi tayo āsiṃsu khattiyā /
Ekāpassita-nāmā te cakkavattī mahabbalā. // ApTha_23,221.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,221.5 //
Itthaṃ sudam āyasmā Ālambanadāyako thero i. g. a-ti.
Ālambanadāyakattherassa apadānaṃ samattaṃ.

[222. Ajinadāyaka.]
Ekatiṃse ito kappe gaṇasantharako ahaṃ /
addasaṃ virajaṃ Buddham āhutīnaṃ paṭiggahaṃ. // ApTha_23,222.1 //
cammakhaṇḍaṃ mayā dinnaṃ Sikhino lokabandhuno /
tena kammena dipadinda lokajeṭṭha narāsabha // ApTha_23,222.2 //


[page 214]
214 Therāpadāna
Sampattim anubhotvāna kilese jhāpayim ahaṃ /
dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. // ApTha_23,222.3 //
Ekatiṃse ito kappe ajinaṃ yam adās'; ahaṃ /
duggatiṃ nābhijānāmi ajinassa idaṃ phalaṃ. // ApTha_23,222.4 //
Ito *pañcamake* kappe rājā āsi Sudāyako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_23,222.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,222.6 //
Itthaṃ sudam āyasmā Ajinadāyako thero i. g. a-ti.
Ajinadāyakattherassa apadānaṃ samattaṃ.

[223. Dverataniya.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
addasaṃ virajaṃ Buddham āhutīnaṃ paṭiggahaṃ. // ApTha_23,223.1 //
Maṃsapesī mayā dinnā Vipassissa mahesino /
sadevakasmiṃ lokasmiṃ issaraṃ kārayām'; ahaṃ. // ApTha_23,223.2 //
*Iminā maṃsadānena rata*naṃ nibbattate mamaṃ /
duve me ratanā loke diṭṭhadhammassa pattiyā. // ApTha_23,223.3 //
Te 'haṃ sabbe anubhomi maṃsadānassa pattiyā /
gattañ ca mudukaṃ mayhaṃ paññā nipuṇavedinī. // ApTha_23,223.4 //
Ekanavute ito kappe yaṃ maṃsaṃ adadim ahaṃ /
duggatiṃ nābhijānāmi maṃsadānass'; idaṃ phalaṃ. // ApTha_23,223.5 //
Ito catutthake kappe eko āsi janādhipo /
Mahārohita-nāmo so cakkavattī mahabbalo. // ApTha_23,223.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,223.7 //
Itthaṃ sudam āyasmā Dverataniyo thero i. g. a-ti.
Dverataniyattherassa apadānaṃ samattaṃ.

[224. Ārakkhadāyaka.]
Siddhatthassa bhagavato vedi kārāpitā mayā /
ārakkho ca mayā dinno sugatassa mahesino. // ApTha_23,224.1 //
Tena kammavisesena na passe bhayabheravaṃ /
kuhiñci upapannassa tāso mayhaṃ na vijjati. // ApTha_23,224.2 //


[page 215]
225. Avyādhika 215
Catunavute ito kappe yaṃ vediṃ kārayim ahaṃ /
duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ. // ApTha_23,224.3 //
Ito chaṭṭhamhi kappamhi Apassena-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_23,224.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,224.5 //
Itthaṃ sudam āyasmā Ārakkhadāyako thero i. g. a-ti.
Ārakkhadāyakattherassa apadānaṃ samattaṃ.

[225. Avyādhika.]
Vipassissa bhagavato aggisālam adās'; ahaṃ /
vyādhitānaṃ ca āvāsam uṇhodakapaṭiggahaṃ. // ApTha_23,225.1 //
Tena kammena yaṃ mayham attabhāvo sunimmito /
vyādhāhaṃ nābhijānāmi puññakammass'; idaṃ phalaṃ. // ApTha_23,225.2 //
Ekanavute ito kappe yaṃ sālam adadim ahaṃ /
duggatiṃ nābhijānāmi aggisālāy'; idaṃ phalaṃ. // ApTha_23,225.3 //
Ito sattamake kappe eko 'si Aparājito /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_23,225.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,225.5 //
Itthaṃ sudam āyasmā Avyādhiko thero i. g. a-ti.
Avyādhikattherassa apadānaṃ samattaṃ.

[226. Caṅkolapupphiya.]
Nārado iti me nāmaṃ Kassapo iti maṃ vidū /
addasaṃ samaṇānaggaṃ Vipassiṃ devasakkataṃ // ApTha_23,226.1 //
Anuvyañjanadharaṃ Buddham āhutīnaṃ paṭiggahaṃ /
Caṅkolapupphaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_23,226.2 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_23,226.3 //
Catusattati 'to kappe Romaso nāma khattiyo /
āmuttamālābharaṇo sayoggabalavāhano. // ApTha_23,226.4 //


[page 216]
216 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,226.5 //
Itthaṃ sudam āyasmā Caṅkolapupphiyo thero i. g. a-ti.
Caṅkolapupphiyattherassa apadānaṃ samattaṃ.

[227. Vataṃsakiya.]
Uyyānabhūmiṃ niyyanto addasaṃ lokanāyakaṃ /
vaṭaṃsakaṃ gahetvāna sovaṇṇaṃ sādhunimmitaṃ // ApTha_23,227.1 //
Sīghaṃ tato samārūḷho hatthikkhandhagato ahaṃ /
Buddhassa abhiropesiṃ Sikhino lokabandhuno. // ApTha_23,227.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_23,227.3 //
Sattavīse ito kappe eko āsi janādhipo /
Mahāpatāpo nāmena cakkavattī mahabbalo. // ApTha_23,227.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,227.5 //
Itthaṃ sudam āyasmā Sovaṇṇavataṃsakiyo thero i. g. a-ti.
Vataṃsakiyattherassa apadānaṃ samattaṃ.

[228. Miñjavaṭaṃsakiya.]
Nibbute lokanāthamhi Sikhimhi vadataṃ vare /
vataṃsakehi ākiṇṇaṃ bodhipūjam akās'; ahaṃ. // ApTha_23,228.1 //
Ekatiṃse ito kappe yaṃ pūjam akariṃ tadā /
duggatiṃ nābhijānāmi bodhipūjāy'; idaṃ phalaṃ. // ApTha_23,228.2 //
Ito chabbīsatī kappe ahu Meghabbha-nāmako /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_23,228.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,228.4 //
Itthaṃ sudam āyasmā Miñjavaṭaṃsakiyo thero i. g. a-ti.
Miñjavaṭaṃsakiyattherassa apadānaṃ samattaṃ.


[page 217]
230. Ekavandiya 217

[229. Sukatāveḷiya.]
Asito nāma nāmena mālākāro ahaṃ tadā /
āveḷaṃ paggahetvāna rañño dātuṃ vajām'; ahaṃ. // ApTha_23,229.1 //
Asampatto 'mhi rājānam addasaṃ Sikhināyakaṃ /
haṭṭho haṭṭhena cittena Buddhassa abhiropayiṃ. // ApTha_23,229.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy 'idaṃ phalaṃ. // ApTha_23,229.3 //
Pañcavīse ito kappe rājāhosi mahābalo /
Dvebhāro nāma nāmena cakkavattī mahabbalo. // ApTha_23,229.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,229.5 //
Itthaṃ sudam āyasmā Sukatāveḷiyo thero i. g. a-ti.
Sukatāveḷiyattherassa apadānaṃ samattaṃ.

[230. Ekavandiya.]
Usabhaṃ pavaraṃ vīraṃ Vessabhuṃ vijitāvinaṃ /
pasannacitto sumano Buddhaseṭṭham avandi 'haṃ. // ApTha_23,230.1 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_23,230.2 //
Catuvīsamhi kappamhi Vigatānanda-nāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_23,230.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_23,230.4 //
Itthaṃ sudam āyasmā Ekavandiyo thero i. g. a-ti.
Ekavandiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Ālambanañ ca Ajinaṃ Maṃsad'-Ārakkhadāyako
Avyādhi-Caṅkolaṃ Soṇṇam Miñjaṃ-Āveḷa-Vandanaṃ
pañcapaññāsa gāthāyo gaṇitā atthadassihi.
Ālambanadāyakavaggo tevīsatimo.


[page 218]
218 Therāpadāna

[231. Udakāsanadāyaka.]
Ārāmadvārā nikkhamma phalakaṃ santhariṃ ahaṃ /
udakañ ca upaṭṭhāsiṃ uttamatthassa pattiyā. // ApTha_24,231.1 //
Ekatiṃse ito kappe yaṃ kammaṃ akariṃ tadā /
duggatiṃ nābhijānāmi āsane c'; odake phalaṃ. // ApTha_24,231.2 //
Ito pannarase kappe Abhisāma-samavhayo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_24,231.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,231.4 //
Itthaṃ sudaṃ āyasmā Udakāsanadāyako thero i. g. a-ti.
Udakāsanadāyakattherassa apadānaṃ samattaṃ.

[232. Bhājanadāyaka.]
Nagare Bandhumatiyā kumbhakāro ahaṃ tadā /
bhājanaṃ anupālesiṃ bhikkhusaṅghassa tāvade. // ApTha_24,232.1 //
Ekūnavute ito kappe bhājanaṃ anupālayiṃ /
duggatiṃ nābhijānami bhājanass'; idaṃ phalaṃ // ApTha_24,232.2 //
Te-paññāse ito kappe Anantajāli-nāmako /
sattaratanasampanno cakkavattī mahābalo. // ApTha_24,232.3 //
Paṭisambhidā . . . pe . . . // ApTha_24,232.4 //
Itthaṃ sudaṃ āyasmā Bhājanadāyako thero i. g. a-ti.
Bhājanadāyakattherassa apadānaṃ samattaṃ.

[233. Sālapupphiya.]
Aruṇavatiyā nagare ahosiṃ pūviko tadā /
mama dvārena gacchantaṃ Sikhinaṃ addasaṃ jinaṃ. // ApTha_24,233.1 //
Buddhassa patthaṃ paggayha sālapupphaṃ adās'; ahaṃ /
sammaggatassa Buddhassa vippasannena cetasā. // ApTha_24,233.2 //


[page 219]
234. Kilañjadāyaka 219
Ekatiṃse ito kappe yaṃ khajjam abhidās'; ahaṃ /
duggatiṃ nābhijānāmi sālapupphass'; idaṃ phalaṃ. // ApTha_24,233.3 //
Ito cuddasakappamhi ahosiṃ Amitañjalo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_24,233.4 //
Paṭisambhidā . . . pe . . . // ApTha_24,233.5 //
Itthaṃ sudaṃ āyasmā Sālapupphiyo thero i. g. a-ti.
Sālapupphiyattherassa apadānaṃ samattaṃ.

[234. Kilañjadāyaka.]
Tivarāyaṃ pure ramme nalakāro ahaṃ tadā /
Siddhatthe lokapajjote pasannā janatā tahiṃ. // ApTha_24,234.1 //
Pūjatthaṃ lokanāthassa kilañjaṃ pariyesati /
Buddhapūjaṃ karontānaṃ kilañjam adadam ahaṃ. // ApTha_24,234.2 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi kilañjassa idaṃ phalaṃ. // ApTha_24,234.3 //
Sattasattatikappamhi rājā āsi Jutindharo /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_24,234.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,234.5 //
Itthaṃ sudam āyasmā Kilañjadāyako thero i. g. a-ti.
Kilañjadāyakattherassa apadānaṃ samattaṃ.

[235. Vediyadāyaka.]
Vipassino bhagavato bodhiyā pāda-m-uttame /
pasannacitto sumano kāresiṃ vedikam ahaṃ. // ApTha_24,235.1 //
Ekanavute ito kappe kāresiṃ vedikam ahaṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_24,235.2 //


[page 220]
220 Therāpadāna
Ito ekādase kappe ahosiṃ Sūriyassamo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_24,235.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,235.4 //
Itthaṃ sudam āyasmā Vediyadāyako thero i. g. a-ti.
Vediyadāyakattherassa apadānaṃ samattaṃ.

[236. Vaṇṇakāraka.]
Nagare Aruṇavatiyā vaṇṇakāro ahaṃ tadā /
cetiye dussabhaṇḍāni nānāvaṇṇaṃ rajes'; ahaṃ. // ApTha_24,236.1 //
Ekatiṃse ito kappe yaṃ vaṇṇaṃ rajayiṃ tadā /
duggatiṃ nābhijānāmi vaṇṇadānass'; idaṃ phalaṃ. // ApTha_24,236.2 //
Ito tevīsatī kappe Candupama-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_24,236.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,236.4 //
Itthaṃ sudam āyasmā Vaṇṇakārako thero i. g. a-ti.
Vaṇṇakārakattherassa apadānaṃ samattaṃ.

[237. Piyālapupphiya.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
piyālaṃ pupphitaṃ disvā gatamagge khipim ahaṃ. // ApTha_24,237.1 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_24,237.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,237.3 //
Itthaṃ sudam ayasmā Piyālapupphiyo thero i. g. a-ti.
Piyālapupphiyattherassa apadānaṃ samattaṃ.


[page 221]
238. Ambayāgadāyaka 221

[238. Ambayāgadāyaka.]
Sake sippe avatthaddho agamaṃ kānanam ahaṃ /
sambuddhaṃ santaṃ disvāna ambayāgam adās'; ahaṃ. // ApTha_24,238.1 //
Ekanavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ambayāgass'; idaṃ phalaṃ. // ApTha_24,238.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,238.3 //
Itthaṃ sudam āyasmā Ambayāgadāyako thero i. g. a-ti.
Ambayāgadāyakattherassa apadānaṃ samattaṃ.

[239. Jagatikāraka.]
Nibbute lokanāthamhi Atthadassi-naruttame /
jagatī kāritā mayhaṃ Buddhassa thūpa-m-uttame. // ApTha_24,239.1 //
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi jagatiyaṃ idaṃ phalaṃ. // ApTha_24,239.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,239.3 //
Itthaṃ sudam āyasmā Jagatikārako thero i. g. a-ti.
Jagatikārakattherassa apadānaṃ samattaṃ.

[240. Vāsidāyaka.]
Kammāro 'haṃ pure āsiṃ Tivarāyaṃ puruttame /
ekā vāsi mayā dinnā sayambhum aparājitaṃ. // ApTha_24,240.1 //
Catunavute ito kappe yaṃ vāsim adadiṃ tadā /
duggatiṃ nābhijānāmi vāsidānass'; idaṃ phalaṃ. // ApTha_24,240.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_24,240.3 //
Itthaṃ sudam āyasmā Vāsidāyako thero i. g. a-ti.
Vāsidāyakattherassa apadānaṃ samattaṃ.


[page 222]
222 Therāpadāna
Uddānaṃ:
Udakāsanī Bhājanado Sālapupphī Kilañjado
Vediko Vaṇṇakāro ca Piyālam-Ambayāgado
Jagatī Vāsidāyī ca gāthā tiṃsa ca aṭṭha ca.
Udakāsanadāyivaggo catubbīsatimo.

[241. Tuvaradāyaka.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
haritvā tuvaram ādāya saṅghassa adadaṃ ahaṃ. // ApTha_25,241.1 //
Ekanavute ito kappe yaṃ dānaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi tuvarassa idaṃ phalaṃ. // ApTha_25,241.2 //
Paṭisambhidā . . . pe . . . // ApTha_25,241.3 //
Itthaṃ sudaṃ āyasmā Tuvaradāyako thero i. g. a-ti.
Tuvaradāyakattherassa apadānaṃ samattaṃ.

[242. Nāgakesariya.]
Dhanuṃ adejjhaṃ katvāna vanam ajjhogahiṃ ahaṃ /
kesaraṃ osaraṃ disvā sabbamaṭṭaṃ supupphitaṃ. // ApTha_25,242.1 //
Ubho hatthehi paggayha sire katvāna añjaliṃ /
Buddhassa abhiropesiṃ Tissassa lokabandhuno. // ApTha_25,242.2 //
Dvenavute ito kappe yaṃ pupphaṃ abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_25,242.3 //
Sattasattat'; ime kappe Pamokkharaṇa-nāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_25,242.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,242.5 //
Itthaṃ sudaṃ āyasmā Nāgakesariyo thero i. g. a-ti.
Nāgakesariyattherassa apadānaṃ samattaṃ.


[page 223]
243. Naḷinakesariya 223

[243. Naḷinakesariya.]
Jātasarassa vemajjhe vasāmi jalakukkuṭo /
ath'; addasaṃ devadevaṃ gacchantam anilañjase. // ApTha_25,243.1 //
Tuṇḍena kesariṃ gayha vippasannena cetasā /
Buddhassa abhiropesiṃ Tissassa lokabandhuno. // ApTha_25,243.2 //
Dvenavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_25,243.3 //
Tesattatimhi kappamhi Satapatta-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_25,243.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,243.5 //
Itthaṃ sudam āyasmā Naḷinakesariyo thero i. g. a-ti.
Naḷinakesariyattherassa apadānaṃ samattaṃ.

[244. Viravapupphiya.]
Khīṇāsavasahassena niyyāti lokanāyako /
viravapupphaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_25,244.1 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_25,244.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,244.3 //
Itthaṃ sudam āyasmā Viravapupphiyo thero i. g. a-ti.
Viravapupphiyattherassa apadānaṃ samattaṃ.

[245. Kuṭidhūpaka.]
Siddhatthassa bhagavato ahosiṃ kuṭigopako /
kālena kālaṃ dhūpesiṃ pasanno sehi pāṇihi. // ApTha_25,245.1 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_25,245.2 //


[page 224]
224 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,245.3 //
Itthaṃ sudam āyasmā Kuṭidhūpako thero i. g. a-ti.
Kuṭidhūpakattherassa apadānaṃ samattaṃ.

[246. Pattadāyaka.]
Paramena damathena Siddhatthassa mahesino /
pattadānaṃ mayā dinnaṃ ujubhūtassa tādino. // ApTha_25,246.1 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi pattadānass'; idaṃ phalaṃ. // ApTha_25,246.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,246.3 //
Itthaṃ sudam āyasmā Pattadāyako thero i. g. a-ti.
Pattadāyakattherassa apadānaṃ samattaṃ.

[247. Dhātupūjaka.]
Nibbute lokanāthamhi Siddhatthamhi naruttame /
ekā dhātu mayā laddhā dipadindassa tādino. // ApTha_25,247.1 //
Tāhaṃ dhātuṃ gahetvāna Buddhassādiccabandhuno /
pañcavasse paricariṃ tiṭṭhan taṃ va naruttamaṃ. // ApTha_25,247.2 //
Catunavute ito kappe yaṃ dhātuṃ pūjayiṃ tadā /
duggatiṃ nābhījānāmi dhātūpaṭṭhahane phalaṃ. // ApTha_25,247.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,247.4 //
Itthaṃ sudam āyasmā Dhātupūjako thero i. g. a-ti.
Dhātupūjakattherassa apadānaṃ samattaṃ.

[248. Pāṭalipūjaka.]
Satta pāṭalipupphāni sīse katvān'; ahaṃ tadā /
Buddhassa abhiropesiṃ Vessabhumhi naruttame. // ApTha_25,248.1 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_25,248.2 //


[page 225]
250. Uddāladāyaha 225
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,248.3 //
Itthaṃ sudam āyasmā Pāṭalipūjako thero i. g a-ti.
Pāṭalipūjakattherassa apadānaṃ samattaṃ.

[249. Bimbijāliya.]
Padumuttaro nāma jino sayambhū aggapuggalo /
catusaccaṃ pakāseti deseti amataṃ padaṃ. // ApTha_25,249.1 //
Bimbijālikapupphāni puthu katvān'; ahaṃ tadā /
Buddhassa abhiropesiṃ dipadindassa tādino. // ApTha_25,249.2 //
Aṭṭhasaṭṭhimh'; ito kappe caturo Kiñjakesarā /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_25,249.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,249.4 //
Itthaṃ sudam āyasmā Bimbijāliyo thero i. g. a-ti.
Bimbijāliyattherassa apadānaṃ samattaṃ.

[250. Uddāladāyaka.]
Kakuddho nāma nāmena sayambhū aparājito /
pavanā nikkhamitvāna anuppatto mahānadiṃ. // ApTha_25,250.1 //
Uddālakaṃ gahetvāna sayambhussa adās'; ahaṃ /
saṃyatass'; ujjubhūtassa pasannamānaso ahaṃ. // ApTha_25,250.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi pupphadānass'; idaṃ phalaṃ. // ApTha_25,250.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_25,250.4 //
Itthaṃ sudam āyasmā Uddāladāyako thero i. g. a-ti.
Uddāladāyakattherassa apadānaṃ samattaṃ.


[page 226]
226 Therāpadāna
Uddānaṃ:
Tuvaraṃ-Nāga-Nalinā Virava-Kuṭidhūpako
Patto-Dhātu-Pāṭaliyo Bimbi-Uddālakena
sattatiṃsati gāthāyo gaṇitāyo vibhāvihi.
Tuvaradāyavaggo pañcavīsatimo.

[251. Thomadāyaka.]
Devaloke ṭhito santo Vipassissa mahesino /
dhammaṃ suṇitvā mudito imaṃ vācam abhās'; ahaṃ: // ApTha_26,251.1 //
‘Namo te purisājañña! namo te purisuttama! /
bahuṃ janaṃ tārayasi desento amataṃ padaṃ.'; // ApTha_26,251.2 //
Ekanavute ito kappe yaṃ vācam abhaniṃ tadā /
duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. // ApTha_26,251.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,251.4 //
Itthaṃ sudam āyasmā Thomadāyako thero i. g. a-ti.
Thomadāyakattherassa apadānaṃ samattaṃ.

[252. Ekāsanadāyaka.]
Vijahitvā devavaṇṇaṃ sabhariyo idhāgamiṃ /
adhikāraṃ kattukāmo Buddhaseṭṭhassa sāsane. // ApTha_26,252.1 //
Devalo nāma nāmena Padumuttarasāvako /
tassa bhikkhā mayā dinnā vippasannena cetasā. // ApTha_26,252.2 //
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi piṇḍapātass'; idaṃ phalaṃ. // ApTha_26,252.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,252.4 //
Itthaṃ sudam āyasmā Ekāsanadāyako thero i. g. a-ti.
Ekāsanadāyakattherassa apadānaṃ samattaṃ.


[page 227]
253. Citakapūjaka 227

[253. Citakapūjaka.]
Ānando nāma sambuddho sayambhū aparājito /
araññe parinibbāyi amanussamhi kānane. // ApTha_26,253.1 //
Devalokā idhāgantvā citaṃ katvān'; ahaṃ tadā /
sarīraṃ tattha *jhāpesiṃ sakkārañ ca akās'; ahaṃ.* // ApTha_26,253.2 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_26,253.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,253.4 //
Itthaṃ sudam āyasmā Citakapūjako thero i. g. a-ti.
Citakapūjakattherassa apadānaṃ samattaṃ.

[254. Ticampakapupphiya.]
Himavantass'; avidūre Vikaṭo nāma pabbato /
tassa vemajjhe vasati samaṇo bhāvitindriyo. // ApTha_26,254.1 //
Disvāna tassopasamaṃ vippasannena cetasā /
tīṇi campakapupphāni gahetvāna samokiriṃ. // ApTha_26,254.2 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_26,254.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,254.4 //
Itthaṃ sudam āyasmā Ticampakapupphiyo thero i. g. a-ti.
Ticampakapupphiyattherassa apadānaṃ samattaṃ.

[255. Sattapāṭaliya.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
satta pāṭalipupphāni Buddhassa abhiropayiṃ. // ApTha_26,255.1 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_26,255.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,255.3 //
Itthaṃ sudam āyasmā Sattapāṭaliyo thero i. g. a-ti.
Sattapāṭaliyattherassa apadānaṃ samattaṃ.


[page 228]
228 Therāpadāna

[256. 'Pāhanadāyaka.]
Ahosi Candano nāma sambuddhass'; atrajo tadā /
eko 'pāhano mayā dinno bodhi sampajja me tuvaṃ. // ApTha_26,256.1 //
Ekanavute ito kappe yaṃ 'pāhanam adadiṃ tadā /
duggatiṃ nābhijānāmi 'pāhanadānass'; idaṃ phalaṃ. // ApTha_26,256.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,256.3 //
Itthaṃ sudam āyasmā 'Pāhanadāyaka thero i. g. a-ti.
'Pāhanadāyakattherassa apadānaṃ samattaṃ.

[257. Mañjaripūjaka.]
Mañjarikaṃ karitvāna rathiyaṃ paṭipajj'; ahaṃ /
addasaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ. // ApTha_26,257.1 //
Pasannacitto sumano paramāya ca pītiyā /
ubho hatthehi paggayha Buddhassa abhiropayiṃ. // ApTha_26,257.2 //
Dvenavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi pupphapūjāy'; idaṃ phalaṃ. // ApTha_26,257.3 //
Ito tesattati kappe eko āsi mahīpati /
Jotiyo nāma nāmena cakkavattī mahabbalo. // ApTha_26,257.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,257.5 //
Itthaṃ sudam āyasmā Mañjaripūjako thero i. g. a-ti.
Mañjaripūjakattherassa apadānaṃ samattaṃ.

[258. Paṇṇadāyaka.]
Pabbate Himavantamhi vākacīradharo ahaṃ /
aloṇapaṇṇabhakkho 'mhi niyamesu ca saṃvuto. // ApTha_26,258.1 //
Pātarāse anuppatte Siddhattho upagacchi maṃ /
tāhaṃ Buddhassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_26,258.2 //


[page 229]
260. Aggapupphiya 229
Catunavute ito kappe yaṃ paṇṇam adadiṃ tadā /
duggatiṃ nābhijānāmi paṇṇadānass'; idaṃ phalaṃ. // ApTha_26,258.3 //
Sattavīsatikappamhi rājā āsiṃ Yadatthiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_26,258.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,258.5 //
Itthaṃ sudam āyasmā Paṇṇadāyako thero i. g. a-ti.
Paṇṇadāyakattherassa apadānaṃ samattaṃ.

[259. Kuṭidāyaka.]
Vipinaṃ cāri sambuddho rukkhamūle vasī tadā /
paṇṇasālaṃ karitvāna adāsim aparājite. // ApTha_26,259.1 //
Ekanavute ito kappe yaṃ paṇṇakuṭikam adaṃ /
duggatiṃ nābhijānāmi kuṭidānass'; idaṃ phalaṃ. // ApTha_26,259.2 //
Aṭṭhatiṃse ito kappe soḷas āsiṃsu rājino /
Sabbattha-abhivassīti vuccare cakkavattino. // ApTha_26,259.3 //
paṭisambhidā . . . pe . . . pe . . . // ApTha_26,259.4 //
Itthaṃ sudam āyasmā Kuṭidāyako thero i. g. a-ti.
Kuṭidāyakattherassa apadānaṃ samattaṃ.

[260. Aggapupphiya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ nisinnaṃ pabbatantare /
obhāsayantaṃ raṃsena Sikhinaṃ sikhinaṃ yathā. // ApTha_26,260.1 //
Aggajaṃ puppham ādāya upagacchiṃ naruttamaṃ /
pasannacitto sumano Buddhassa abhiropayiṃ. // ApTha_26,260.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_26,260.3 //
Pañcavīsati kappamhi ahosim Amitavhayo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_26,260.4 //


[page 230]
230 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . // ApTha_26,260.5 //
Itthaṃ sudam āyasmā Aggapupphiyo thero i. g. a-ti.
Aggapupphiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Thomako-Bhikkha-Citakaṃ Campako Sattapāṭalī
'Pāhano Mañjari Paṇṇañ ca Kuṭido Aggapupphiyo
gāthāyo gaṇitā c'; ettha ekatālīsam-eva ca.
Thomakavaggo chabbīsatimo.

[261. Ākāsukkhipiya.]
Suvaṇṇavaṇṇaṃ Siddhatthaṃ gacchantam antarāpaṇe /
jalajagge duve gayha upagacchiṃ narāsabhaṃ. // ApTha_27,261.1 //
Ekañ ca pupphaṃ pādesu Buddhaseṭṭhassa nikkhipiṃ /
ekañ ca pupphaṃ paggayha ākāse ukkhipim ahaṃ. // ApTha_27,261.2 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi pupphadānass'; idaṃ phalaṃ. // ApTha_27,261.3 //
Ito battiṃsakappamhi eko āsi mahīpati /
Antalikkhacaro nāma cakkavattī mahabbalo. // ApTha_27,261.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,261.5 //
Itthaṃ sudam āyasmā Ākāsukkhipiyo thero i. g. a-ti.
Ākāsukkhipiyattherassa apadānaṃ samattaṃ.

[262. Telamakkhiya.]
Siddhatthamhi bhagavati nibbutamhi narāsabhe /
bodhiyā vedikāyāhaṃ telaṃ makkhesiṃ tāvade. // ApTha_27,262.1 //
Catunavute ito kappe yaṃ telaṃ makkhayiṃ tadā /
duggatiṃ nābhijānāmi makkhanāya idaṃ phalaṃ. // ApTha_27,262.2 //


[page 231]
263. Aḍḍhacandiya 231
Catuvīse ito kappe Succhavi nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_27,262.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,262.4 //
Itthaṃ sudam āyasmā Telamakkhiyo thero i. g. a-ti.
Telamakkhiyattherassa apadānaṃ samattaṃ.

[263. Aḍḍhacandiya.]
Tissassa kho bhagavato bodhiyā pāda-m-uttame /
aḍḍhacandaṃ mayā dinnaṃ dharaṇīruhapādape. // ApTha_27,263.1 //
Dvenavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi bodhipūjāy'; idaṃ phalaṃ. // ApTha_27,263.2 //
Pañcavīse ito kappe Devapo nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_27,263.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,263.4 //
Itthaṃ sudam āyasmā Aḍḍhacandiyo thero i. g. a-ti.
Aḍḍhacandiyattherassa apadānaṃ samattaṃ.

[264. Araṇadīpiya.]
Devabhūto ahaṃ santo oruyha paṭhaviṃ tadā /
padīpe pañca pādāsiṃ pasanno sehi pāṇihi. // ApTha_27,264.1 //
Catunavute ito kappe yaṃ padīpam adaṃ tadā /
duggatiṃ nābhijānāmi dīpadānass'; idaṃ phalaṃ. // ApTha_27,264.2 //
Pañcapaññāsake kappe eko āsi mahīpati /
Samantacakkhu nāmena cakkavattī mahabbalo. // ApTha_27,264.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,264.4 //
Itthaṃ sudam āyasmā Araṇadīpiyo thero i. g. a-ti.
Araṇadīpiyattherassa apadānaṃ samattaṃ.


[page 232]
232 Therāpadāna

[265. Biḷālidāyaka.]
Himavantass'; avidūre Romaso nāma pabbato /
tamhi pabbatapādamhi samaṇo bhāvitindriyo. // ApTha_27,265.1 //
Biḷāliyo gahetvāna samaṇassa adās'; ahaṃ /
anumodi mahāvīro sayambhū aparājito: // ApTha_27,265.2 //
Biḷālī te mamaṃ dinnā vippasannena cetasā /
bhave nibbattamānamhi phalaṃ nibbattate tavaṃ. // ApTha_27,265.3 //
Catunavute ito kappe yaṃ biḷālim adās'; ahaṃ /
duggatiṃ nābhijānāmi biḷāliyā idaṃ phalaṃ. // ApTha_27,265.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,265.5 //
Itthaṃ sudam āyasmā Biḷālidāyako thero i. g. a-ti.
Biḷālidāyakattherassa apadānaṃ samattaṃ.

[266. Macchadāyaka.]
Candabhāgānadītīre ukkuso ās'; ahaṃ tadā /
mahantaṃ macchaṃ paggayha Siddhatthamunino adaṃ. // ApTha_27,266.1 //
Catunavute ito kappe yaṃ maccham adadiṃ tadā /
duggatiṃ nābhijānāmi macchadānass'; idaṃ phalaṃ. // ApTha_27,266.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,266.3 //
Itthaṃ sudam āyasmā Macchadāyako thero i. g. a-ti.
Macchadāyakattherassa apadānaṃ samattaṃ.

[267. Javahaṃsaka.]
Candabhāgānadītīre āsiṃ vanacaro tadā /
Siddhattham addasaṃ Buddhaṃ gacchantam anilañjase. // ApTha_27,267.1 //
Añjaliṃ paggahetvāna ullokento mahāmuniṃ /
sakaṃ cittaṃ pasādetvā avandiṃ nāyakam ahaṃ. // ApTha_27,267.2 //


[page 233]
269. Upāgatabhāsaniya 233
*Catunavute* ito kappe yam avandiṃ narāsabhaṃ /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_27,267.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,267.4 //
Itthaṃ sudam āyasmā Javahaṃsako thero i. g. a-ti.
Javahaṃsakattherassa apadānaṃ samattaṃ.

[268. Saḷalapupphiya.]
Candabhāgānadītīre ahosiṃ kinnaro tadā /
Vipassim addasaṃ *Buddhaṃ raṃsijālasamākulaṃ.* // ApTha_27,268.1 //
Pasannacitto sumano paramāya ca pītiyā /
paggayha saḷalaṃ pupphaṃ Vipassim okirim ahaṃ. // ApTha_27,268.2 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjay'; idaṃ phalaṃ. // ApTha_27,268.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,268.4 //
Itthaṃ sudam āyasmā Saḷalapupphiyo thero i. g. a-ti.
Saḷalapupphiyattherassa apadānaṃ samattaṃ.

[269. Upāgatabhāsaniya.]
Himavantassa vemajjhe saro āsi sunimmito /
tatthāhaṃ rakkhaso āsiṃ poṭṭhasīso bhayānako. // ApTha_27,269.1 //
Anukampako kāruṇiko Vipassī lokanāyako /
mam uddharitukāmo so āgacchi mama santike. // ApTha_27,269.2 //
Upāgataṃ mahāvīraṃ devadevaṃ narāsabhaṃ /
āsayā abhinikkhamma avandiṃ satthuno ahaṃ. // ApTha_27,269.3 //
Ekanavute ito kappe yaṃ vandiṃ purisuttamaṃ /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_27,269.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,269.5 //
Itthaṃ sudam āyasmā Upāgatabhāsaniyo thero i. g. a-ti.
Upāgatabhāsaniyattherassa apadānaṃ samattaṃ.


[page 234]
234 Therāpadāna

[270. Taraṇiya.]
Suvaṇṇavaṇṇo sambuddho Vipassī dakkhiṇāraho /
nadītīre ṭhito satthā bhikkhusaṅghapurakkhato. // ApTha_27,270.1 //
Nāvā na vijjate tattha santāraṇī mahaṇṇave /
nadiyā abhinikkhamma tāresiṃ lokanāyakaṃ. // ApTha_27,270.2 //
Ekanavute ito kappe yaṃ tāresiṃ naruttamaṃ /
duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. // ApTha_27,270.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_27,270.4 //
Itthaṃ sudam āyasmā Taraṇiyo thero i. g. a-ti.
Taraṇiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Ukkhepī Tela-Candī ca Dīpado ca Biḷālido
Maccho Javo Salaḷado Rakkhaso Taraṇo dasa
gāthāyo c'; ettha saṅkhātā tālisam-ekam eva ca.
Padumukkhepavaggo sattavīsatimo.

[271. Suvaṇṇabibbohaniya.]
Ekāsanam aham adaṃ pasanno sehi pāṇihi /
bibbohanañ ca pādāsim uttamatthassa pattiyā. // ApTha_28,271.1 //
Ekanavute ito kappe bibbohanam adās'; ahaṃ /
duggatiṃ nābhijānāmi bibbohanass'; idaṃ phalaṃ. // ApTha_28,271.2 //
Ito tesaṭṭhime kappe Asamo nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_28,271.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,271.4 //
Itthaṃ sudam āyasmā Suvaṇṇabibbohaniyo thero i. g. a-ti.
Suvaṇṇabibbohaniyattherassa apadānaṃ samattaṃ.


[page 235]
272. Tilamuṭṭhidāyaka 235

[272. Tilamuṭṭhidāyaka.]
Mama saṅkappam aññāya satthā lokagganāyako /
manomayena kāyena iddhiyā upasaṅkami. // ApTha_28,272.1 //
Satthāram upasaṅkantaṃ vanditvā purisuttamaṃ /
pasannacitto sumano tilamuṭṭhim adās'; ahaṃ. // ApTha_28,272.2 //
Ekanavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi tilamuṭṭhe idaṃ phalaṃ. // ApTha_28,272.3 //
Ito soḷasakappamhi Nandiyo nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_28,272.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,272.5 //
Itthaṃ sudam āyasmā Tilamuṭṭhidāyako thero i. g. a-ti.
Tilamuṭṭhidāyakattherassa apadānaṃ samattaṃ.

[273. Caṅgoṭakiya.]
Mahāsamuddaṃ nissāya vasate pabbatantare /
paccuggantvān'; akāmāhaṃ caṅgoṭakam adās'; ahaṃ. // ApTha_28,273.1 //
Siddhatthassa mahesissa sabbabhūtānukampino /
pupphacaṅgoṭakaṃ datvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_28,273.2 //
Catunavute ito kappe caṅgoṭakam adaṃ tadā /
duggatiṃ nābhijānāmi caṅgoṭakass'; idaṃ phalaṃ. // ApTha_28,273.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,273.4 //
Itthaṃ sudam āyasmā Caṅgoṭakiyo thero i. g. a-ti.
Caṅgoṭakiyattherassa apadānaṃ samattaṃ.


[page 236]
236 Therāpadāna

[274. Abbhañjanadāyaka.]
Koṇḍaññassa bhagavato vītarāgassa tādino /
ākāsasamacittassa nippapañcassa jhāyino // ApTha_28,274.1 //
Sabbamohānivattassa sabbalokahitesino /
abbhañjanaṃ mayā dinnaṃ dipadindassa tādino. // ApTha_28,274.2 //
Aparimeyye ito kappe *abbhañjanam adaṃ* tadā /
duggatiṃ nābhijānāmi abhañjanass'; idaṃ phalaṃ. // ApTha_28,274.3 //
Ito pannarase kappe Cirappo nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_28,274.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,274.5 //
Itthaṃ sudam āyasmā Abbhañjanadāyako thero i. g. a-ti.
Abbhañjanadāyakattherassa apadānaṃ samattaṃ.

[275. Ekañjaliya.]
Udumbare vasanta*ssa niyate paṇṇasa*nthare /
vutthokāso mayā dinno samaṇassa mahesino. // ApTha_28,275.1 //
Tissassa dipadindassa lokanāthassa tādino /
añjaliṃ paggahetvāna santhariṃ pupphasantharaṃ. // ApTha_28,275.2 //
Dvenavute ito kappe yaṃ 'kariṃ pupphasantharaṃ /
duggatiṃ nābhijānāmi *santharassa* idaṃ phalaṃ. // ApTha_28,275.3 //
Ito cuddasakappamhi ahosiṃ manujādhipo /
Eka-añjaliko nāma cakkavattī mahabbalo. // ApTha_28,275.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,275.5 //
Itthaṃ sudam āyasmā Ekañjaliyo thero i. g. a-ti.
Ekañjaliyattherassa apadānaṃ samattaṃ.


[page 237]
277. Citakapūjaka 237

[276. Potthadāyaka.]
Satthāraṃ dhammam ārabbha saṅghañ cāpi mahesino /
potthadānaṃ mayā dinnaṃ {dakkhiṇeyye} anuttare. // ApTha_28,276.1 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi potthadānass'; idaṃ phalaṃ. // ApTha_28,276.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,276.3 //
Itthaṃ sudam āyasmā Potthadāyako thero i. g. a-ti.
Potthadāyakattherassa apadānaṃ samattaṃ.

[277. Citakapūjaka.]
Candabhāgānadītīre anusotaṃ vajām'; ahaṃ /
satta māluvapupphāni citak'; āropayim ahaṃ. // ApTha_28,277.1 //
Catunavute ito kappe citakaṃ yaṃ apūjayiṃ /
duggatiṃ nābhijānāmi citakapūjāy'; idaṃ phalaṃ. // ApTha_28,277.2 //
Sattasaṭṭhimh'; ito kappe Paṭijagga-sanāmakā /
sattaratanasampannā satt'; āsuṃ cakkavattino. // ApTha_28,277.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,277.4 //
Itthaṃ sudam āyasmā Citakapūjako thero i. g. a-ti.
Citakapūjakattherassa apadānaṃ samattaṃ.

[278. Āluvadāyaka.]
Pabbate Himavantamhi Mahāsindhu sudassano /
tatth'; addasaṃ vītarāgaṃ sappabhāsaṃ sudassanaṃ. // ApTha_28,278.1 //
Paramopasame yuttaṃ disvā taṃ vimhitāsayo /
āluvan tassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_28,278.2 //
Ekatiṃse ito kappe yam āluvam adaṃ tadā /
duggatiṃ nābhijānāmi āluvassa idaṃ phalaṃ. // ApTha_28,278.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,278.4 //
Itthaṃ sudam āyasmā Āluvadāyako thero i. g. a-ti.
Āluvadāyakattherassa apadānaṃ samattaṃ.


[page 238]
238 Therāpadāna

[279. Ekapuṇḍarīka.]
Romaso nāma nāmena sayambhū sappabho tadā /
puṇḍarīkaṃ mayā dinnaṃ vippasannena cetasā. // ApTha_28,279.1 //
Catunavute ito kappe puṇḍarīkam adadiṃ tadā /
duggatiṃ nābhijānāmi puṇḍarīkass'; idaṃ phalaṃ. // ApTha_28,279.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,279.3 //
Itthaṃ sudam āyasmā Puṇḍarīko thero i. g. a-ti.
Ekapuṇḍarīkattherassa apadānaṃ samattaṃ.

[280. Taraṇiya.]
Mahāpathamhi visame setu kārāpito mayā /
taraṇatthāya lokassa pasanno sehi pāṇihi. // ApTha_28,280.1 //
Ekanavute ito kappe yaṃ setu kārito mayā /
duggatiṃ nābhijānāmi setudānass'; idaṃ phalaṃ. // ApTha_28,280.2 //
Pañcapaññās'; ito kappe eko āsi Samogadho /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_28,280.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_28,280.4 //
Itthaṃ sudam āyasmā Taraṇiyo thero i. g. a-ti.
Taraṇiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Sovaṇṇaṃ Tilamuṭṭhī ca Caṅkoṭ'-Abbhañjam-Añjali
Potthako Citako Mālo Ekapuṇḍarī-Setunā
Dvecattālīsa gāthāyo gaṇitāyo vibhāvihi.
Suvaṇṇabimbohanavaggo aṭṭhavīsatimo.


[page 239]
282. Phaladāyaka 239

[281. Paṇṇadāyaka.]
Paṇṇasāle nisinno 'mhi paṇṇabhojanabhojano /
upaviṭṭhañ ca maṃ santam upagacchi mahāisi // ApTha_29,281.1 //
Siddhattho lokapajjoto sabbalokatikicchako /
tassa paṇṇaṃ mayā dinnaṃ nisinnassa paṇṇasanthare. // ApTha_29,281.2 //
Catunavute ito kappe yaṃ paṇṇam adadiṃ tadā /
duggatiṃ nābhijānāmi paṇṇadānass'; idaṃ phalaṃ. // ApTha_29,281.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,281.4 //
Itthaṃ sudam āyasmā Paṇṇadāyako thero i. g. a-ti.
Paṇṇadāyakattherassa apadānaṃ samattaṃ.

[282. Phaladāyaka.]
Sinerusamasanto so dharaṇīdhārisādiso /
vuṭṭhahitvā samādhimhā bhikkhāya mam upaṭṭhito. // ApTha_29,282.1 //
Harīṭakam āmalakam ambajambuvibhīṭakaṃ /
koḷaṃ bhallāṭakaṃ bellaṃ phārusakaphalāni ca // ApTha_29,282.2 //
Siddhatthassa mahesissa sabbalokānukampino /
tañ ca sabbaṃ mayā dinnaṃ vippasannena cetasā. // ApTha_29,282.3 //
Catunavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_29,282.4 //
Sattapaññās'; ito kappe Ekajjho nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_29,282.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,282.6 //
Itthaṃ sudam āyasmā Phaladāyako thero i. g. a-ti.
Phaladāyakattherassa apadānaṃ samattaṃ.


[page 240]
240 Therāpadāna

[283. Paccuggamaniya.]
Sīhaṃ yathā vanacaraṃ nisabhājāniyaṃ yathā /
kakudhaṃ vilasantaṃ va agacchantaṃ narāsabhaṃ // ApTha_29,283.1 //
Siddhatthaṃ lokapajjotaṃ sabbalokatikicchakaṃ /
akāsiṃ paccuggamanaṃ vippasannena cetasā. // ApTha_29,283.2 //
Catunavute ito kappe paccuggacchiṃ narāsabhaṃ /
duggatiṃ nābhijānāmi paccuggaman'; idaṃ phalaṃ. // ApTha_29,283.3 //
Sattavīse ito kappe eko āsi janādhipo /
Saparivāro ti nāmena cakkavattī mahabbalo. // ApTha_29,283.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,283.5 //
Itthaṃ sudam āyasmā Paccuggamaniyo thero i. g. a-ti.
Paccuggamaniyattherassa apadānaṃ samattaṃ.

[284. Ekapupphiya.]
Dakkhiṇamhi duvāramhi pisāco ās'; ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ vītaraṃsaṃ va bhāṇumaṃ. // ApTha_29,284.1 //
Vipassissa naraggassa sabbalokahitesino /
ekapupphaṃ mayā dinnaṃ dipadindassa tādino. // ApTha_29,284.2 //
Ekanavute ito kappe yaṃ puppham adadiṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_29,284.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,284.4 //
Itthaṃ sudam āyasmā Ekapupphiyo thero i. g. a-ti.
Ekapupphiyattherassa apadānaṃ samattaṃ.

[285. Maghavapupphiya.]
Nammadā nadiyā tīre sayambhū aparājito /
samādhi so samāpanno vippasanno anāvilo. // ApTha_29,285.1 //
Disvā pasannasumano sambuddham aparājitaṃ /
tāhaṃ maghavapupphena sayambhuṃ pūjayiṃ tadā. // ApTha_29,285.2 //


[page 241]
286. Upaṭṭhāyaka 241
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_29,285.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,285.4 //
Itthaṃ sudam āyasmā Maghavapupphiyo thero i. g. a-ti.
Maghavapupphiyattherassa apadānaṃ samattaṃ.

[286. Upaṭṭhāyaka.]
Rathiyaṃ paṭipajjantam āhutīnaṃ paṭiggahaṃ /
dipadindaṃ mahānāgaṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_29,286.1 //
Pakkosāpiya*tassāhaṃ sabbalo*kahitesino /
upaṭṭhāko mayā dinno Siddhatthassa mahesino. // ApTha_29,286.2 //
Paṭiggahetvā sambuddho niyyātesi mahāmuni /
upaṭṭhāya āsanā tamhā pakkāmi pācināmukho. // ApTha_29,286.3 //
Catunavut'; ito kappe upaṭṭhākam adaṃ tadā /
duggatiṃ nābhijānāmi upaṭṭhānass'; idaṃ phalaṃ. // ApTha_29,286.4 //
Sattapaññās'; ito kappe Balasena-sanāmako /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_29,286.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,286.6 //
Itthaṃ sudam āyasmā Upaṭṭhāyako thero i. g. a-ti.
Upaṭṭhāyakattherassa apadānaṃ samattaṃ.

[287. Apadāniya.]
Apadānaṃ sugatānaṃ kittayissaṃ mahesinaṃ /
pāde ca sirasā vandiṃ pasanno sehi pāṇihi. // ApTha_29,287.1 //
Dvenavute ito kappe apadānaṃ pakittayiṃ /
duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. // ApTha_29,287.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,287.3 //
Itthaṃ sudam āyasmā Apadāniyo thero i. g. a-ti.
Apadāniyattherassa apadānaṃ samattaṃ.


[page 242]
242 Therāpadāna

[288. Sattāhapabbajita.]
Vipassissa bhagavato saṅgho sakkatamānito /
vyasanaṃ me anuppattaṃ ñātibhedo pure ahu. // ApTha_29,288.1 //
Pabbajjam upagantvāna vyasanūpasamāy'; ahaṃ /
sattāhābhirato tattha satthusāsanakamyatā. // ApTha_29,288.2 //
Ekanavute ito kappe yam ahaṃ pabbajiṃ tadā /
duggatiṃ nābhijānāmi pabbajjāya idaṃ phalaṃ. // ApTha_29,288.3 //
Sattasaṭṭhi ito kappe satta āsuṃ mahīpatī /
Sunikkhammā ti ñāyanti cakkavattī mahabbalā. // ApTha_29,288.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,288.5 //
Itthaṃ sudam āyasmā Sattāhapabbajito thero i. g. a-ti.
Sattāhapabbajitattherassa apadānaṃ samattaṃ.

[289. Buddhūpaṭṭhāyaka.]
Veṭambarī ti me nāma pitu santaṃ mamaṃ tadā /
mama hatthaṃ gahetvāna upānayi mahāmuniṃ. // ApTha_29,289.1 //
Ime mam uddisissanti Buddhā lokagganāyakā /
te 'ham upaṭṭhahiṃ sakkaccaṃ pasanno sehi pāṇihi. // ApTha_29,289.2 //
Ekatiṃse ito kappe Buddhe paricariṃ tadā /
duggatiṃ nābhijānāmi upaṭṭhānass'; idaṃ phalaṃ. // ApTha_29,289.3 //
Tevisamhi ito kappe caturo āsuṃ khattiyā /
Samaṇūpaṭṭhākā nāma cakkavattī mahabbalā. // ApTha_29,289.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,289.5 //
Itthaṃ sudam āyasmā Buddhūpaṭṭhāko thero i. g. a-ti.
Buddhūpaṭṭhāyakattherassa apadānaṃ samattaṃ.


[page 243]
290. Pubbaṅgamaniya 243

[290. Pubbaṅgamaniya.]
Cullāsītisahassāni pabbajimha akiñcanā /
tesaṃ *pubbaṅga*mo āsim uttamatthassa pattiyā. // ApTha_29,290.1 //
Sarāgā sabhāvā loke vippasannam anāvilaṃ /
upaṭṭhahiṃsu sakkaccaṃ pasannā sehi pāṇihi. // ApTha_29,290.2 //
Khīṇāsavā vantadosā katakiccā anāsavā /
phariṃsu mettacittena sayambhū aparājitā. // ApTha_29,290.3 //
Tesam upaṭṭhahitvāna sambuddhānaṃ patissato /
maraṇañ ca anuppatto devattañ ca agamhase. // ApTha_29,290.4 //
Catunavute ito kappe yaṃ sīlam anupālayiṃ /
duggatiṃ nābhijānāmi saññamassa idaṃ phalaṃ. // ApTha_29,290.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_29,290.6 //
Itthaṃ sudam āyasmā Pubbaṅgamiyo thero i. g. a-ti.
Pubbaṅgamaniyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Paṇṇaṃ Phalaṃ Uggamiyo Ekapupphi ca Maghavā
Upaṭṭhāk āpadānañ ca Pabbajjā ca Upaṭṭhahaṃ
Pubbaṅgamo ca gāthāyo aṭṭhatālīsa kittitā ti.
Paṇṇadāyakavaggo ekūnatiṃsamo.

[291. Citapūjaka.]
Ajito nāma nāmena ahosiṃ brāhmaṇo tadā /
āhutiṃ yiṭṭhukāmo 'haṃ nānāpupphaṃ samānayiṃ. // ApTha_30,291.1 //
Jalantaṃ citakaṃ katvā Sikhino lokabandhuno /
tañ ca pupphaṃ samānetvā citake okirim ahaṃ. // ApTha_30,291.2 //


[page 244]
244 Therāpadāna
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_30,291.3 //
Sattavīse ito kappe satt'; āsuṃ manujādhipā /
Supajjalita-nāmā te cakkavattī mahabbalā. // ApTha_30,291.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,291.5 //
Itthaṃ sudam āyasmā Citapūjako thero i. g. a-ti.
Citapūjakattherassa apadānaṃ samattaṃ.

[292. Pupphadhāraka.]
Vākacīradharo āsim ajinuttaravasano /
abhiññā pañca nibbattā candassa parimajjako. // ApTha_30,292.1 //
*Vipassiṃ lokapajjo*taṃ disvā abhigataṃ mamaṃ /
pāricchattakapupphāni dhāresiṃ satthuno ahaṃ. // ApTha_30,292.2 //
Ekanavute ito kappe yaṃ puppham abhidhārayiṃ /
duggatiṃ nābhijānāmi dhāraṇāya idaṃ phalaṃ. // ApTha_30,292.3 //
Sattāsītimhi 'to kappe eko āsi mahīpati /
Samantadharaṇo nāma cakkavattī mahabbalo. // ApTha_30,292.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,292.5 //
Itthaṃ sudam āyasmā Pupphadhārako thero i. g. a-ti.
Pupphadhārakattherassa apadānaṃ samattaṃ.

[293. Chattadāyaka.]
Putto mama pabbajito kāsāyavasano tadā /
so ca Buddhattaṃ sampatto nibbuto lokapūjito. // ApTha_30,293.1 //
Vicinanto sakaṃ puttam agamaṃ pacchato ahaṃ /
nibbutassa mahantassa citakam agamās'; ahaṃ. // ApTha_30,293.2 //
Paggayha añjaliṃ tattha vanditvā citakam ahaṃ /
Setacchattañ ca paggayha āropesim ahaṃ tadā. // ApTha_30,293.3 //
Catunavute ito kappe yaṃ chattam abhiropayiṃ /
duggatiṃ nābhijānāmi chattadānass'; idaṃ phalaṃ. // ApTha_30,293.4 //


[page 245]
295. Gosīsanikkhepa 245
Pañcavīse ito kappe satta āsuṃ janādhipā /
Mahārahā-sanāmā te cakkavattī mahabbalā. // ApTha_30,293.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,293.6 //
Itthaṃ sudam āyasmā Chattadāyako thero i. g. a-ti.
Chattadāyakattherassa apadānaṃ samattaṃ.

[294. Saddasaññaka.]
Anuggatamhi ādicce pasādo vipulo ahū /
Buddhaseṭṭhassa lokamhi pātubhāvo mahesino. // ApTha_30,294.1 //
Saddam assos'; ahaṃ tattha na ca passāmi taṃ jinaṃ /
maraṇañ ca anuppatto Buddhasaññam anussariṃ. // ApTha_30,294.2 //
Catunavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_30,294.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,294.4 //
Itthaṃ sudam āyasmā Saddasaññako thero i. g. a-ti.
Saddasaññakattherassa apadānaṃ samattaṃ.

[295. Gosīsanikkhepa.]
Ārāmadvārā nikkhamma gosīsaṃ santhataṃ mayā /
anuhomi sakaṃ kammaṃ pubbakammass'; idaṃ phalaṃ. // ApTha_30,295.1 //
Ājāniyā vātajavā sindhavā sīghavāhanā /
anubhomi sabbam etaṃ gosīsassa idaṃ phalaṃ. // ApTha_30,295.2 //
Aho kāraṃ paramaṃ kāraṃ sukhette sukataṃ mayā /
saṅghe katassa kārassa na aññaṃ kalam agghati. // ApTha_30,295.3 //
Catunavute ito kappe yaṃ sīsaṃ santharim ahaṃ /
duggatiṃ nābhijānāmi santhārass'; idaṃ phalaṃ. // ApTha_30,295.4 //
Pañcasattati kappamhi Suppatiṭṭhita-nāmako /
eko āsi mahātejo cakkavattī mahabbalo. // ApTha_30,295.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,295.6 //
Itthaṃ sudam āyasmā Gosīsanikkhepo thero i. g. a-ti.
Gosīsanikkhepattherassa apadānaṃ samattaṃ.


[page 246]
246 Therāpadāna

[296. Pādapūjaka.]
Pabbate Himavantamhi ahosiṃ kinnaro tadā /
addasaṃ virajaṃ Buddhaṃ vītarasmīva bhānumaṃ. // ApTha_30,296.1 //
Upetaṃ maṃ tadā Buddhaṃ Vipassiṃ loka*nāyakaṃ* /
candanaṃ tagaraṃ cāpi pade osiñc'; ahan tadā. // ApTha_30,296.2 //
Ekanavute ito kappe yaṃ pādam abhipūjāyiṃ /
duggatiṃ nābhijānāmi pādapūjāy'; idaṃ phalaṃ. // ApTha_30,296.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,296.4 //
Itthaṃ sudam āyasmā Pādapūjako thero i. g. a-ti.
Pādapūjakattherassa apadānaṃ samattaṃ.

[297. Desakittiyo.]
Upasālaka-nāmo 'haṃ ahosiṃ brāhmaṇo tadā /
kānanaṃ vanam ogāḷhaṃ lokajeṭṭhaṃ narāsabhaṃ // ApTha_30,297.1 //
Disvāna vandiṃ pādesu lokāhutipaṭiggahaṃ /
pasannacittaṃ maṃ ñatvā Buddho antaradhāyatha. // ApTha_30,297.2 //
Kānanā abhinikkhamma Buddhaseṭṭham anussariṃ /
taṃ desaṃ kittayitvāna kappaṃ saggamhi mod'; ahaṃ. // ApTha_30,297.3 //
Dvenavute ito kappe yaṃ desam abhikittayiṃ /
duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. // ApTha_30,297.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,297.5 //
Itthaṃ sudam āyasmā Desakittiyo thero i. g. a-ti.
Desakittiyattherassa apadānaṃ samattaṃ.

[298. Saraṇagamaniya.]
Pabbate Himavantamhi ahosiṃ luddako tadā /
Vipassim addasaṃ Buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_30,298.1 //
Upāsitvāna sambuddhaṃ veyyāvaccam akās'; ahaṃ /
saraṇañ ca upāgacchiṃ dipadindassa tādino. // ApTha_30,298.2 //


[page 247]
300. Anusaṃsāvaka 247
Ekanavute ito kappe saraṇaṃ yam agacch'; ahaṃ /
duggatiṃ nābhijānāmi saraṇāgamanapphalaṃ. // ApTha_30,298.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,298.4 //
Itthaṃ sudam āyasmā Saraṇagamaniyo thero i. g. a-ti.
Saraṇagamaniyattherassa apadānaṃ samattaṃ.

[299. Ambapiṇḍiya.]
Romaso nāma nāmena Dānavo iti vissuto /
ambapiṇḍī mayā dinnā Vipassissa mahesino. // ApTha_30,299.1 //
Ekanavute ito kappe yam ambam adadiṃ tadā /
duggatiṃ nābhijānāmi ambadānass'; idaṃ phalaṃ. // ApTha_30,299.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,299.3 //
Itthaṃ sudam āyasmā Ambapiṇḍiyo thero i. g. a-ti.
Ambapiṇḍiyattherassa apadānaṃ samattaṃ.

[300. Anusaṃsāvaka.]
Piṇḍāya caramānāhaṃ Vipassim addasaṃ jinaṃ /
Uluṅkabhikkhaṃ pādāsiṃ dipadindassa tadino. // ApTha_30,300.1 //
Pasannacitto sumano abhivādes'; ahaṃ tadā /
anusaṃsāvayiṃ Buddham uttamatthassa pattiyā. // ApTha_30,300.2 //
Ito ekanavute kappe anusaṃsāvayim ahaṃ /
duggatiṃ nābhijānāmi anusaṃsāvanā phalaṃ. // ApTha_30,300.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_30,300.4 //
Itthaṃ sudam āyasmā Anusaṃsāvako thero i. g. a-ti.
Anusaṃsāvakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Citakaṃ Pārichatto ca Saddaṃ Gosīsasantharaṃ
Padaṃ Padesaṃ Saraṇaṃ Ambo Saṃsāvako pi ca
sattatālīsa gāthāyo gaṇitāyo vibhāvihi.
Citakapūjakavaggo tiṃso.


[page 248]
248 Therāpadāna
Atha vaggUddānaṃ:
Kaṇṇikāro Hatthidado Ālamban-Udakāsana
Tuvaraṃ Thomano c'; eva Ukkhepaṃ Sīsupadhānaṃ.
Paṇṇado Citapūjī ca gāthā c'; ev'; esā *sabbaso*
cattārīsa satānīha ekapaññāsam-eva ca.
Pañcavīsasatā sabbā dvāsattari taduttariṃ tisatān apadānaṃ
gaṇitā atthadassīhi.
Tatiyaṃ satakaṃ samattaṃ.

[301. Padumakesariya.]
Isisaṅghe ahaṃ pubbe āsiṃ *mātaṅgavāraṇo* /
mahesīnaṃ pasādena padumakesaram okiriṃ. // ApTha_31,301.1 //
Paccekajinaseṭṭhesu dhutarāgesu tādisu /
tesu cittaṃ pasādetvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_31,301.2 //
Ekanavute ito kappe kesaram okiriṃ tadā /
duggatiṃ nābhijānāmi *pupphapūjāy'* idaṃ phalaṃ. // ApTha_31,301.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,301.4 //
Itthaṃ sudam āyasmā Padumakesariyo thero i. g. a-ti.
Padumakesariyattherassa apadānaṃ samattaṃ.

[302. Sabbagandhiya.]
Gandhamālaṃ mayā dinnaṃ Vipassissa mahesino /
adāsim ujubhūtassa koseyyaṃ vattham uttamaṃ. // ApTha_31,302.1 //
Ekanavute ito kappe yaṃ vattham adadiṃ pure /
duggatiṃ nābhijānāmi *gandhadānass'* idaṃ phalaṃ. // ApTha_31,302.2 //


[page 249]
304. Dhammasaññaka 249
Ito pannarase kappe Sucelo nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_31,302.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,302.4 //
Itthaṃ sudam āyasmā Sabbagandhiyo thero i. g. a-ti.
Sabbagandhiyattherassa apadānaṃ samattaṃ.

[303. Paramannadāyaka.]
Kaṇikāraṃ va jotantam udayantaṃ va bhāṇumaṃ /
Vipassim addasaṃ Buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_31,303.1 //
Añjaliṃ paggahetvāna atinesiṃ sakaṃ gharaṃ /
atinetvāna sambuddhaṃ paramannam adās'; ahaṃ. // ApTha_31,303.2 //
Ekanavute ito kappe paramannam adadiṃ tadā /
duggatiṃ nābhijānāmi paramannass'; idaṃ phalaṃ. // ApTha_31,303.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,303.4 //
Itthaṃ sudam āyasmā Paramannadāyako th. i. g. a-ti.
Paramannadāyakattherassa apadānaṃ samattaṃ.

[304. Dhammasaññaka.]
Vipassino bhagavato mahābodhimaho ahu /
rukkhaṭṭh'; ass'; eva sambuddho lokajeṭṭho narāsabho. // ApTha_31,304.1 //
Bhagavā tamhi samaye bhikkhusaṅghapurakkhato /
catusaccaṃ pakāseti vācāsabhim udīrayaṃ. // ApTha_31,304.2 //
Saṅkhittena ca desento vitthāreṇa ca desayaṃ /
vivattacchaddo sambuddho nibbāpesi mahājanaṃ. // ApTha_31,304.3 //
Tassāhaṃ dhammaṃ sutvāna lokajeṭṭhassa tādino /
vanditvā satthuno pāde pakkāmiṃ uttarāmukho. // ApTha_31,304.4 //
Ekanavute ito kappe yaṃ dhammam asuṇiṃ tadā /
duggatiṃ nābhijānāmi dhammadānass'; idaṃ phalaṃ. // ApTha_31,304.5 //
Tettiṃsamhi ito kappe eko āsi mahīpati /
Sutavā nāma nāmena cakkavattī mahabbalo. // ApTha_31,304.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,304.7 //
Itthaṃ sudam āyasmā Dhammasaññako th. i. g. a-ti.
Dhammasaññakattherassa apadānaṃ samattaṃ.


[page 250]
250 Therāpadāna

[305. Phaladāyaka.]
Bhāgīrasī nadītīre ahosi assamo tadā /
tam aham assamaṃ *gacchiṃ pha*lahattho apekhavā. // ApTha_31,305.1 //
Vipassiṃ tattha addakkhiṃ vītaraṃsīva bhāṇumaṃ /
yam me atthi phalaṃ sabbam adāsiṃ satthuno ahaṃ. // ApTha_31,305.2 //
Ekanavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_31,305.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,305.4 //
Itthaṃ sudam āyasmā Phaladāyako thero i. g. a-ti.
Phaladāyakattherassa apadānaṃ samattaṃ.

[306. Sampasādaka.]
Namo te buddhavīr'; atthu vippamutto si sabbadhi /
vyasanam hi anuppatto tassa me saraṇaṃ bhava. // ApTha_31,306.1 //
Siddhattho tassa vyākāsi loke appaṭipuggalo: /
‘mahodadhisamo saṅgho appameyyo anuttaro. // ApTha_31,306.2 //
Tattha tvaṃ viraje khette anantaphaladāyake /
saṅghe cittaṃ pasādehi sukhī bījañ ca ropaya.'; // ApTha_31,306.3 //
Idaṃ vatvāna sabbaññū lokajeṭṭho narāsabho /
mam evam anusāsitvā vehāsaṃ nabham uggami. // ApTha_31,306.4 //
Aciraṃ gatamaggamhi sabbaññumhi narāsabhe /
maraṇaṃ samanuppatto Tusitam upapajj'; ahaṃ. // ApTha_31,306.5 //
Tadāhaṃ viraje khette anantaphaladāyake /
saṅghe cittaṃ pasādetvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_31,306.6 //
Catunavute ito kappe pasādam alabhiṃ tadā /
duggatiṃ nābhijānāmi pasādassa idaṃ phalaṃ. // ApTha_31,306.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,306.8 //
Itthaṃ sudam āyasmā Sampasādiko thero i. g. a-ti.
Sampasādakattherassa apadānaṃ samattaṃ.


[page 251]
307. Ārāmadāyaka 251

[307. Ārāmadāyaka.]
Siddhatthassa bhagavato ārāmo *ro*pito mama /
sandacchāyesu rukkhesu upavattesu pakkhisu. // ApTha_31,307.1 //
Addasaṃ virajaṃ Buddham āhutīnaṃ paṭiggahaṃ /
ārāmam atināmesiṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_31,307.2 //
Haṭṭho haṭṭhena cittena phalam pupphañ ca 'dās'; ahaṃ /
tato jātappasādo ca taṃ dānaṃ pari*ṇāmay*iṃ. // ApTha_31,307.3 //
*Buddhassa yaṃ idaṃ* dāsiṃ vippasannena cetasā /
bhave nibbattamānamhi nibbattati phalaṃ mama. // ApTha_31,307.4 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ārāmassa idaṃ phalaṃ. // ApTha_31,307.5 //
Ito sattatiṃse kappe *satt'; āsuṃ Mudusītalā* /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_31,307.6 //
Patisambhidā . . . pe . . . pe . . . // ApTha_31,307.7 //
Itthaṃ sudam āyasmā Ārāmadāyako thero i. g. a-ti.
Ārāmadāyakattherassa apadānaṃ samattaṃ.

[308. Anulepadāyaka.]
Atthadassissa munino addasaṃ sāvakam ahaṃ /
navakammaṃ karontassa *sīmāya upagacch'; ahaṃ. // ApTha_31,308.1 //
Niṭṭhite navakamme *ca anulepaṃ adās'; ahaṃ /
pasannacitto sumano puññakkhette anuttare. // ApTha_31,308.2 //
Atthārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi anulepass'; idaṃ phalaṃ. // ApTha_31,308.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,308.4 //
Itthaṃ sudam āyasmā Anulepadāyako thero i. g. a-ti.
Anulepadāyakattherassa apadānaṃ samattaṃ.


[page 252]
252 Therāpadāna

[309. Buddhasaññaka.]
Udentaṃ sataraṃsīva vītaraṃsaṃ va bhāṇumaṃ /
vanantaragataṃ santaṃ lokajetthaṃ narāsabhaṃ // ApTha_31,309.1 //
Addasaṃ supinantena Siddhatthaṃ lokanāyakaṃ /
tattha cittaṃ pasādetvā sugatim upapajj'; ahaṃ. // ApTha_31,309.2 //
Catunavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_31,309.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,309.4 //
Itthaṃ sudam āyasmā Buddhasaññako thero i. g. a-ti.
Buddhasaññakattherassa apadānaṃ samattaṃ.

[310. Pabbhāradāyaka.]
Piyadassino bhagavato pabbhāro sodhito mayā /
ghaṭakañ ca upaṭṭhāsiṃ paribhogāya tādino. // ApTha_31,310.1 //
Tam me buddho viyākāsi Piyadassī mahāmuni: /
sahassakaṇḍo satageṇḍu dhajālu haritāmayo // ApTha_31,310.2 //
Nibbattissati so yūpo ratanañ ca anappakaṃ /
pabbhāradānaṃ datvāna kappaṃ saggamhi mod'; ahaṃ. // ApTha_31,310.3 //
Ito battiṃsakappamhi Susuddho nāma khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_31,310.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_31,310.5 //
Itthaṃ sudam āyasmā Pabbhāradāyako th. i. g. a-ti.
Pabbhāradāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kesaraṃ-Gandham-Annañ ca Dhammasañña-Pha-
lena ca
Pasād'-Ārāmadāyī ca Lomako Buddhasaññako
Pabbhārado ca gāthāyo ekūnapaññāsa kittitā.
Padumakesariyavaggo ekatiṃsatimo.


[page 253]
312. Bhojanadāyaka 253

[311. Ārakkhadāyaka.]
Dhammadassissa munino vati kārāpitā mayā /
ārakkho ca mayā dinno dipadindassa tādino. // ApTha_32,311.1 //
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
tena kammāvasesena patto me āsavakkhayo. // ApTha_32,311.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,311.3 //
Itthaṃ sudam āyasmā Ārakkhadāyako thero i. g. a-ti.
Ārakkhadāyakattherassa apadānaṃ samattaṃ.

[312. Bhojanadāyaka.]
Sujāto sālalaṭṭhīva sobhañjana-m-iv'; uggato /
indalaṭṭhi-r-ivākāse virocati sadā jino. // ApTha_32,312.1 //
Tassa devātidevassa Vessabhussa mahesino /
adāsiṃ bhojanam ahaṃ vippasannena cetasā. // ApTha_32,312.2 //
Tam me Buddho anumodi sayambhū aparājito: /
bhave nibbattamānamhi phalaṃ nibbattatu tavaṃ. // ApTha_32,312.3 //
Ekatiṃse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhojanass'; idaṃ phalaṃ. // ApTha_32,312.4 //
Pañcavīse ito kappe eko āsi Amittabhā /
sattaratanasampanno cakkavatti mahabbalo. // ApTha_32,312.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,312.6 //
Itthaṃ sudam āyasmā Bhojanadāyako thero i. g. a-ti.
Bhojanadāyakattherassa apadānaṃ samattaṃ.

[313. Gatasaññaka.]
Ākāse* 'va* padaṃ n'; atthi ambare anilañjase /
Siddhatthaṃ jinaṃ adakkhiṃ gacchantaṃ tidivaṅgaṇaṃ. // ApTha_32,313.1 //
Anilen'; eritaṃ disvā sammāsambuddhacīvaraṃ /
vitti me tāvade jātā disvāna gamanaṃ mune. // ApTha_32,313.2 //


[page 254]
254 Therāpadāna
Catunavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_32,313.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,313.4 //
Itthaṃ sudam āyasmā Gatasaññako thero i. g. a-ti.
Gatasaññakattherassa apadānaṃ samattaṃ.

[314. Sattapaduminiya.]
Nadī*kūle vasāmāhaṃ Nesādo nā*ma brāhmaṇo /
satapattehi pupphehi sammajjitvāna assamaṃ. // ApTha_32,314.1 //
Suvaṇṇavaṇṇaṃ sambuddhaṃ Siddhatthaṃ lokanāyakaṃ /
disvā 'va vane gacchantaṃ hāso me udapajjatha. // ApTha_32,314.2 //
Paccuggantvāna sa*mbuddhaṃ lokajeṭṭhaṃ narāsabhaṃ* /
assamam atināmetvā jalajaggehi okiriṃ. // ApTha_32,314.3 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_32,314.4 //
Ito te sattame kappe *caturo Pādapāvarā /
sattaratanasa*mpannā cakkavattī mahabbalā. // ApTha_32,314.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,314.6 //
Itthaṃ sudam āyasmā Sattapaduminiyo thero i. g. a-ti.
Sattapaduminiyattherassa apadānaṃ samattaṃ.

[315. Pupphāsaniya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ sataraṃsīva bhāṇumaṃ /
avidūrena gacchantaṃ Siddhattham aparājitaṃ // ApTha_32,315.1 //
Tassa paccuggamitvāna pavesitvāna *assamaṃ /
pupphāsanaṃ mayā dinnaṃ* vippasannena cetasā. // ApTha_32,315.2 //
Añjaliṃ paggahetvāna vedajāto tadā ahaṃ /
buddhe cittaṃ pasādetvā kamman taṃ pariṇāmayiṃ. // ApTha_32,315.3 //


[page 255]
316. Āsanatthavika 255
Yam me atthi kataṃ puññaṃ sayambhūmh'; aparājite /
sabbena *tena kusalena vimalo* homi sāsane. // ApTha_32,315.4 //
Catunavute ito kappe pupphāsanam adaṃ tadā /
duggatiṃ nābhijānāmi pupphāsanass'; idaṃ phalaṃ. // ApTha_32,315.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,315.6 //
Itthaṃ sudam āyasmā Pupphāsanadāyako thero i. g. a-ti.
Pupphāsaniyattherassa apadānaṃ samattaṃ.

[316. Āsanatthavika.]
Cetiyaṃ Uttamaṃ nāma Sikhino lokabandhuno /
araññe iriṇe vivane andh'; āhiṇḍām'; ahaṃ tadā. // ApTha_32,316.1 //
Pavanā nikkhamantena diṭṭhaṃ sīhāsanaṃ mayā /
ekaṃsam añjaliṃ katvā thavissaṃ lokanāyakaṃ. // ApTha_32,316.2 //
Divasabhāgaṃ thavitvā Buddhaṃ lokagganāyakaṃ /
haṭṭho haṭṭhena cittena imaṃ vācam udīrayiṃ: // ApTha_32,316.3 //
‘Namo te purisājañña namo te purisuttama /
sabbaññū 'si mahāvīra lokajeṭṭha narāsabha.'; // ApTha_32,316.4 //
Abhitthavitvā Sikhinaṃ nimittakaraṇen'; ahaṃ /
āsanam abhivādetvā pakkāmiṃ uttarāmukho. // ApTha_32,316.5 //
Ekatiṃse ito kappe yaṃ thaviṃ vadataṃ varaṃ /
duggatiṃ nābhijānāmi thomanāya idaṃ phalaṃ. // ApTha_32,316.6 //
Sattavīse ito kappe Atulyā satta assu te /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_32,316.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,316.8 //
Itthaṃ sudam āyasmā Āsanatthaviko thero i. g. a-ti.
Āsanatthavikattherassa apadānaṃ samattaṃ.


[page 256]
256 Therāpadāna

[317. Saddasaññaka.]
Sudassano mahāvīro deseti amataṃ padaṃ /
parivuto sāvakehi vasati ghara-m-uttame. // ApTha_32,317.1 //
Tāya vācāya madhurāya saṅgaṇhanta-mahājanaṃ /
ghoso ca vipulo āsi sadevamānusena so. // ApTha_32,317.2 //
Nigghosasaddaṃ sutvāna Siddhatthassa mahesino /
sadde cittaṃ pasādetvā avandiṃ lokanāyakaṃ. // ApTha_32,317.3 //
Catunavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_32,317.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,317.5 //
Itthaṃ sudam āyasmā Saddasaññako thero i. g. a-ti.
Saddasaññakattherassa apadānaṃ samattaṃ.

[318. Tiraṃsiya.]
Kesarim abhijātaṃ va aggikkhandhaṃ va pabbate /
obhāsentaṃ disā sabbā Siddhatthaṃ pabbatantare. // ApTha_32,318.1 //
Suriyassa ca ālokaṃ candālokaṃ tath'; eva ca /
Buddhālokañ ca disvāna vitti me upapajjatha. // ApTha_32,318.2 //
Tayo āloke disvāna disvāna sāvakuttamaṃ /
ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. // ApTha_32,318.3 //
Tayo hi ālokakarā loke lokatamonudā /
cando ca suriyo cāpi Buddho ca lokanāyako. // ApTha_32,318.4 //
Opamam upadaṃsetvā kittito me mahāmuni /
Buddhassa vaṇṇaṃ kittetvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_32,318.5 //
Catunavute ito kappe yaṃ Buddham abhikittayiṃ /
duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. // ApTha_32,318.6 //


[page 257]
319. Kandalīpupphiya 257
Ekasaṭṭhimhi 'to kappe eko Ñāṇadharo ahu /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_32,318.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,318.8 //
Itthaṃ sudam āyasmā Tiraṃsiyo thero i. g. a-ti.
Tiraṃsiyattherassa apadānaṃ samattaṃ.

[319. Kandalīpupphiya.]
Sindhuyā nadiyā tīre ahosiṃ kassako tadā /
parakammāyane yutto parabhattaṃ apassito. // ApTha_32,319.1 //
Sindhum anucaranto 'haṃ Siddhatthaṃ jinam addasaṃ /
samādhinā nisinnaṃ va satapattaṃ va pupphitaṃ. // ApTha_32,319.2 //
Sattakadalipupphāni vaṇṭe chetvān'; ahan tadā /
matthake abhiropesiṃ Buddha*ssādiccabandhu*no. // ApTha_32,319.3 //
Suvaṇṇavaṇṇaṃ sambuddham anukūle samāhitaṃ /
tidhappabhinnaṃ mātaṅgaṃkuñjaraṃ va durāsadaṃ // ApTha_32,319.4 //
Tam aham upagantvāna nipakaṃ bhāvitindriyaṃ /
añjaliṃ paggahetvāna avandiṃ satthuno ahaṃ. // ApTha_32,319.5 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_32,319.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,319.7 //
Itthaṃ sudam āyasmā Kandalīpupphiyo thero i. g. a-ti.
Kandalīpupphiyattherassa apadānaṃ samattaṃ.

[320. Kumudamāliya.]
Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ /
Vipassinaṃ mahāvīram abh*ijātaṃ va kesariṃ // ApTha_32,320.1 //
Rathiyaṃ paṭipajjantam* āhutīnaṃ paṭiggahaṃ /
gahetvā kumudaṃ mālaṃ Buddhaseṭṭhaṃ samokiriṃ. // ApTha_32,320.2 //


[page 258]
258 Therāpadāna
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_32,320.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_32,320.4 //
Itthaṃ sudam āyasmā Kumudamāliyo thero i. g. a-ti.
Kumudamāliyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Ārakkhado Bhojanado Gatasaññī ca Padumiko
*Pu*pphāsanī Santhavako Saddasaññī Tiraṃsiyo
Kandalī Komudī c'; eva sattapaññāsa gāthakā.
Āra*kkha*dāyavaggo battiṃsatimo.

[321. Ummāpupphiya.]
Samāhitaṃ samāpannaṃ Siddhattham aparājitaṃ /
samādhinā upāviṭṭham addasāsiṃ naruttamaṃ. // ApTha_33,321.1 //
Ummāpupphaṃ gahetvāna Buddhassa abhiropayiṃ /
sabbe pupphā ekasīsā uddhavaṇṭā adhomukhā. // ApTha_33,321.2 //
Sucittā viya tiṭṭhante ākāse pupphasantharā /
tena cittappasādena Tusitam upapajj'; ahaṃ. // ApTha_33,321.3 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_33,321.4 //
Pañcapaññās'; ito kappe eko āsi mahīpati /
Samantacchadano nāma cakkavattī mahabbalo. // ApTha_33,321.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,321.6 //
Itthaṃ sudam āyasmā Ummāpupphiyo thero i. g. a-ti.
Ummāpupphiyattherassa apadānaṃ samattaṃ.


[page 259]
322. Pulinapūjaka 259

[322. Pulinapūjaka.]
Kakudhaṃ vilasantaṃ va nisabhājāniyaṃ yathā /
osadhīva virocantaṃ obhāsentaṃ narāsabhaṃ. // ApTha_33,322.1 //
Añjaliṃ paggahetvāna avandiṃ satthuno ahaṃ /
satthāraṃ parivaṇṇesiṃ sakakammena tosito. // ApTha_33,322.2 //
Susuddhaṃ pulinaṃ gayha gatamagge samokiriṃ /
ucchaṅgena gahetvāna Vipassissa mahesino. // ApTha_33,322.3 //
Tato upaḍḍhapulinaṃ vippasannena cetasā /
divāvihāre osiñciṃ dipadindassa tādino. // ApTha_33,322.4 //
Ekanavute ito kappe pulinaṃ yam āsiñc'; ahaṃ /
duggatiṃ nābhijānāmi pulinassa idaṃ phalaṃ. // ApTha_33,322.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,322.6 //
Itthaṃ sudam āyasmā Pulinapūjako thero i. g. a-ti.
Pulinapūjakattherassa apadānaṃ samattaṃ.

[323. Hāsajanaka.]
Dumagge paṃsukūlikaṃ laggaṃ disvāna satthuno /
añjaliṃ paggahetvāna *bhiyyo* uccāritaṃ mayā. // ApTha_33,323.1 //
Dūrato paṭidisvāna hāso me upapajjatha /
añjaliṃ paggahetvāna bhiyyo cittaṃ pasādayiṃ. // ApTha_33,323.2 //
Ekanavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_33,323.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,323.4 //
Itthaṃ sudam āyasmā Hāsajanako thero i. g. a-ti.
Hāsajanakattherassa apadānaṃ samattaṃ.


[page 260]
260 Therāpadāna

[324. Saññasāmika.]
Jātiyā sattavasso 'haṃ ahosiṃ mantapāragū /
kulavaṃsam adhāresiṃ yañño ussāhito mayā. // ApTha_33,324.1 //
Cullāsītisahassāni pasū haññanti me sadā /
sārasmiṃ hi upanītāni yaññatthāya upaṭṭhitā. // ApTha_33,324.2 //
Ukkāmukho pahaṭo va khadiraṅgārasannibho /
udayanto va suriyo puṇṇamāse va candimā // ApTha_33,324.3 //
Siddhattho sabbasiddhattho tilokamahito hito /
upagantvāna sambuddho idaṃ vacanam abravi: // ApTha_33,324.4 //
‘Ahiṃsā sabbapāṇānaṃ kumāra mama ruccati /
theyyā ca aticārā ca majjapānā ca ārati. // ApTha_33,324.5 //
Rati ca samacariyāya bāhusaccakataññutā /
diṭṭhe dhamme paratthā ca dhammā ete pasaṃsiyā. // ApTha_33,324.6 //
Ete dhamme bhāvayitvā sattāsattahite rato /
Buddhe cittaṃ pasādetvā bhāvehi maggam uttamaṃ.'; // ApTha_33,324.7 //
Idaṃ vatvāna sabbaññū lokajeṭṭho narāsabho /
mam evam anusāsetvā vehāsam uggato gato. // ApTha_33,324.8 //
Pubbe cittaṃ visodhetvā pacchā cittaṃ pasādayiṃ. /
Tena cittappasādena Tusitam upapajj'; ahaṃ. // ApTha_33,324.9 //
Catunavute ito kappe yadā cittaṃ pasādayiṃ /
duggatiṃ nābhijānāmi Buddhasaññāy'; idaṃ phalaṃ. // ApTha_33,324.10 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,324.11 //
Itthaṃ sudam āyasmā Saññasāmiko thero i. g. a-ti.
Saññasāmikattherassa apadānaṃ samattaṃ.


[page 261]
325. Nimittasaññaka. 261

[325. Nimittasaññaka.]
Candabhāgānadītīre vasāmi assame ahaṃ /
suvaṇṇamigam addakkhiṃ carantaṃ vipine ahaṃ. // ApTha_33,325.1 //
Mige cittaṃ pasādetvā lokajeṭṭham anussariṃ /
tena cittappasādena aññe Buddhe anussariṃ. // ApTha_33,325.2 //
Abbhatītā ca ye Buddhā vattamānā tathāgatā /
evam eva virocanti migarājā va cetaso. // ApTha_33,325.3 //
Catunavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi *Buddhasaññāy'* idaṃ phalaṃ. // ApTha_33,325.4 //
Sattavīse ito kappe eko āsi mahīpati /
Araññasatto nāmena cakkavattī mahabbalo. // ApTha_33,325.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,325.6 //
Itthaṃ sudam āyasmā Nimittasaññako thero i. g. a-ti.
Nimittasaññakattherassa apadānaṃ samattaṃ.

[326. Annasaṃsāvaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantam antarāpaṇe /
kañcanagghiyasaṅkāsaṃ battiṃsavaralakkhaṇaṃ // ApTha_33,326.1 //
Siddhatthaṃ sabbasiddhattham anejam aparājitaṃ /
sambuddham atināmetvā bhojayin taṃ mahamuniṃ. // ApTha_33,326.2 //
Muni kāruṇiko loke obhāsayi mamaṃ tadā /
Buddhe cittaṃ pasādetvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_33,326.3 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass'; idaṃ phalaṃ. // ApTha_33,326.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,326.5 //
Itthaṃ sudam āyasmā Annasaṃsāvako thero i. g. a-ti.
Annasaṃsāvakattherassa apadānaṃ samattaṃ.


[page 262]
262 Therāpadāna

[327. Nigguṇṭhipupphiya.]
Yadā devo devakāyā cavati āyusaṅkhayā /
tayo saddā niccharanti devānam anumodataṃ. // ApTha_33,327.1 //
Ito bho sugatiṃ gaccha manussānaṃ sahavyataṃ /
manussabhūto saddhamme labha saddham anuttaraṃ. // ApTha_33,327.2 //
Sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā /
yāvajīvam asaṃhīrā saddhamme suppavedite. // ApTha_33,327.3 //
Kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ /
manasā kusalaṃ katvā avyapajjhaṃ nirūpadhiṃ. // ApTha_33,327.4 //
Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ /
aññe nicc'; eva saddhamme brahmacariye nivesaya. // ApTha_33,327.5 //
Imāya anukampāya devadevaṃ yadā viduṃ /
cavantam anumodanti ehi deva punappunaṃ. // ApTha_33,327.6 //
Saṃviggo 'mhi tadā āsiṃ devasaṅghe samāgate /
kaṃ su nāma ahaṃ yoniṃ gamissāmi ito cuto? // ApTha_33,327.7 //
Mama saṃvegam aññāya samaṇo bhāvitindriyo /
mam uddharitukāmo so agacchi mama santike. // ApTha_33,327.8 //
Sumano nāma nāmena Padumuttarasāvako /
atthadhammānusāsitvā saṃvejesi maman tadā. // ApTha_33,327.9 //
Tassāhaṃ vacanaṃ sutvā Buddhe cittappasādayiṃ /
taṃ vīram abhivādetvā tattha kālakato ahaṃ. // ApTha_33,327.10 //
Upapajjissaṃ tatth'; eva sukkamūlena codito{cross} /
vasanto mātukucchimhi puna dhāretu mātuyā // ApTha_33,327.11 //
Tamhā kāyā cavitvāna Tidase upapajj'; ahaṃ /
etthantare na passāmi domanassaṃ mamaṃ tadā. // ApTha_33,327.12 //


[page 263]
327. Nigguṇṭhipupphiya 263
Tāvatiṃsā cavitvāna mātukucchiṃ samokkamaṃ /
nikkhamitvāna kucchimhā kaṇhasukkam ajāni 'haṃ. // ApTha_33,327.13 //
Jātiyā sattavassena ārāmaṃ pāvisim ahaṃ /
Gotamassa bhagavato Sakyaputtassa tādino. // ApTha_33,327.14 //
Vitthārake pāvacane bahujaññamhi sāsane /
addasaṃ sāsanakāre bhikkhavo tattha satthuno. // ApTha_33,327.15 //
Sāvatthi nāma nagaraṃ rājā tatthāsi Kosalo /
rathena nāgayuttena upesi bodhim uttamaṃ. // ApTha_33,327.16 //
Tassāhaṃ nāgaṃ disvāna pubbakammam anussariṃ /
añjaliṃ paggahetvāna samayam agamās'; ahaṃ. // ApTha_33,327.17 //
Jātiyā sattavass'; eva pabbajim anagāriyaṃ /
yo so Buddham upaṭṭhāsi Ānando nāma sāvako. // ApTha_33,327.18 //
Gatimā dhitimā c'; eva satimā ca bahussuto /
rañño cittaṃ pasādento niyyādesi mahājutiṃ. // ApTha_33,327.19 //
Tassāhaṃ dhammaṃ sutvāna pubbakammam anussariṃ /
tatth'; eva ṭhitako santo arahattam apāpuṇiṃ. // ApTha_33,327.20 //
Ekaṃsaṃ cīvaraṃ katvā sire katvāna añjaliṃ /
sambuddham abhivādetvā imaṃ vācam udīrayiṃ: // ApTha_33,327.21 //
‘Padumuttarabuddhassa dipadindassa satthuno /
nigguṇṭhipupphaṃ paggayha sīhāsane ṭhapes'; ahaṃ. // ApTha_33,327.22 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ.'; // ApTha_33,327.23 //
Pañcavīsasahassamhi kappānaṃ manujādhipā /
Abbudanirabbudāni aṭṭh'; aṭṭh'; āsisu khattiyā. // ApTha_33,327.24 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,327.25 //
Itthaṃ sudam āyasmā Nigguṇṭhipupphiyo thero i. g. a-ti.
Nigguṇṭhipupphiyattherassa apadānaṃ samattaṃ.


[page 264]
264 Therāpadāna

[328. Sumanāveḷiya.]
Vessabhussa bhagavato lokajeṭṭhassa tādino /
sabbe janā samāgamma mahāpūjaṃ karonti te. // ApTha_33,328.1 //
Sudhāya piṇḍaṃ katvāna āveḷaṃ sumanāy'; ahaṃ /
sīhāsanassa purato abhiropes'; ahan tadā. // ApTha_33,328.2 //
Sabbe janā samāgamma pekkhanti puppham uttamaṃ /
ken'; idaṃ pūjitaṃ pupphaṃ Buddhaseṭṭhassa tādino? // ApTha_33,328.3 //
Tena cittappasādena Nimmānam upapajj'; ahaṃ /
anubhosiṃ sakaṃ kammaṃ pubbe sukatam attano. // ApTha_33,328.4 //
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
sabbesānaṃ piyo homi pupphapūjāy'; idaṃ phalaṃ. // ApTha_33,328.5 //
Nābhijānāmi kāyena vācāya uda cetasā /
saṃyatāna tapassīnaṃ katam uṭṭhāhitaṃ mayā. // ApTha_33,328.6 //
Tena sucaritenāhaṃ cittassa paṇidhīhi ca /
sabbesaṃ pūjito homi anakkosass'; idaṃ phalaṃ. // ApTha_33,328.7 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_33,328.8 //
Ito *ekādase kappe* Sahassāro'; si khattiyo /
sattaratanasampanno cakkavattī mahabbalo. // ApTha_33,328.9 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,328.10 //
Itthaṃ sudam āyasmā Sumanāveḷiyo thero i. g. a-ti.
Sumanāveḷiyattherassa apadānaṃ samattaṃ.

[329. Pupphacchattiya.]
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
saccaṃ pakāsayantassa nibbāpentassa *pāṇino // ApTha_33,329.1 //
Jalajaṃ āhari*tvāna satapattaṃ manoramaṃ /
pupphassa chattaṃ katvāna Buddhassa abhiropayiṃ. // ApTha_33,329.2 //


[page 265]
329. Pupphacchattiya 265
Siddhattho ca lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_33,329.3 //
‘Yo me cittaṃ pasādetvā pupphacchattam *akārayi /
tena* cittappasādena duggatiṃ so na gacchati.'; // ApTha_33,329.4 //
Idaṃ vatvāna sambuddho Siddhattho lokanāyako /
uyyojetvāna parisaṃ vehāsaṃ nabham uggami. // ApTha_33,329.5 //
Vuṭṭhite naradevamhi setacchattam hi vuṭṭhahi /
purato Buddhase*ṭṭhassa gacchati cha*ttam uttamaṃ // ApTha_33,329.6 //
Catunavute ito kappe yaṃ chattam abhiropayiṃ /
duggatiṃ nābhijānāmi pupphacchattass'; idaṃ phalaṃ. // ApTha_33,329.7 //
Catusattati kappamhi aṭṭha Jalasikhā ahuṃ /
sattaratanasampannā cakkavattī mahabbalā. // ApTha_33,329.8 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,329.9 //
Itthaṃ sudam āyasmā Pupphacchattiyo thero i. g. a-ti.
Pupphacchattiyattherassa apadānaṃ samattaṃ.

[330. Saparivārachattadāyaka.]
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
ākāse jalavuṭṭhīva vassati dhammavuṭṭhiyā. // ApTha_33,330.1 //
Tam addasāsiṃ sambuddhaṃ desentam amataṃ padaṃ /
sakaṃ cittaṃ pasādetvā agamāsiṃ sakaṃ gharaṃ // ApTha_33,330.2 //
Chattam alaṅkataṃ gayha upagacchiṃ naruttamaṃ /
haṭṭho haṭṭhena cittena ākāse ukkhipim ahaṃ. // ApTha_33,330.3 //
Susaṅgahītayānaṃ va danto va sāvakuttamo /
upagantvāna sambuddhaṃ matthake sampatiṭṭhahi. // ApTha_33,330.4 //
Anukampako kāruṇiko Buddho lokagganāyako /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_33,330.5 //
‘Yena chattam idaṃ dinnam alaṅkataṃ manoramaṃ /
tena cittappasādena duggatiṃ so na gacchati. // ApTha_33,330.6 //


[page 266]
266 Therāpadāna
Sattakkhattuñ ca devesu devarajjaṃ karissati /
chattiṃsakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_33,330.7 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_33,330.8 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo.'; // ApTha_33,330.9 //
Buddhassa giram aññāya vācāsabhim udīritaṃ /
pasannacitto sumano bhiyyobhāsaṃ janes'; ahaṃ. // ApTha_33,330.10 //
Jahitvā mānusaṃ yoniṃ devayoniṃ samajjhagaṃ /
vimānam uttamaṃ mayham abbhuggataṃ manoramaṃ. // ApTha_33,330.11 //
Vimānā nikkhamantassa setacchattaṃ dhāriyati tadā /
saññaṃ paṭilabhāmi pubbakammass'; idaṃ phalaṃ. // ApTha_33,330.12 //
Devalokā cavitvāna manussattañ ca āgacchiṃ /
chattiṃsakkhattuñ cakkavattī sattakappasatamhi 'to. // ApTha_33,330.13 //
Tamhā kāyā cavitvāna āgacchaṃ tidasaṃ puraṃ /
saṃsaritvānupubbena mānussaṃ punar āgamaṃ. // ApTha_33,330.14 //
Okkantam mātukucchiṃ maṃ setacchattam adhārayuṃ /
Jātiyā sattavassā 'haṃ pabbajim anagāriyaṃ. // ApTha_33,330.15 //
Sunando nāma nāmena brāhmaṇo mantapāragū /
phalitaṃ chattam ādāya sāvakaggassa so adā. // ApTha_33,330.16 //
Anumodi mahāvīro Sāriputto mahākathī /
sutvānumodanaṃ tassa pubbakammam anussariṃ: // ApTha_33,330.17 //
Añjaliṃ paggahetvāna sakaṃ cittaṃ pasādayiṃ /
saritvā pūrimaṃ kammam arahattam apāpuṇiṃ. // ApTha_33,330.18 //
Uṭṭhāya āsanā tamhā sīre katvāna añjaliṃ /
sambuddham abhivādetvā imaṃ vācam udīrayiṃ: // ApTha_33,330.19 //
Satasahasse ito kappe Buddho loke anuttaro /
Padumuttaro lokavidū āhutīnaṃ paṭiggaho. // ApTha_33,330.20 //
Tassa chattaṃ mayā dinnaṃ vicittaṃ samalaṅkataṃ /
ubho hatthehi paggaṇhi sayambhū aggapuggalo. // ApTha_33,330.21 //


[page 267]
331. Gandhathūpiya 267
Aho buddhā aho dhammā aho no satthu sampadā /
ekachattassa dānena duggatiṃ nūpapajj'; ahaṃ. // ApTha_33,330.22 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_33,330.23 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_33,330.24 //
Itthaṃ sudam āyasmā Saparivārachattadāyako th. i. g. a-ti.
Saparivārachattadāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Ummāpupphañ ca Pulinaṃ Hāso Saññā-Nimittako
Saṃsāvako Nigguṇṭhī ca Sumanaṃ Pupphachattako
Saparivāracchatto ca gāthā sattasat'; uttarā.
Ummāpupphiyavaggo tettiṃso.

[331. Gandhathūpiya.]
Siddhatthassa bhagavato gandhathūpam adās'; ahaṃ /
sumanehi paṭicchannaṃ Buddhānucchavikañ ca taṃ. // ApTha_34,331.1 //
Kañcanagghiyasaṅkāsaṃ sambuddhaṃ lokanāyakaṃ /
indīvaraṃ va jalitam ādittaṃ va hutāsanaṃ // ApTha_34,331.2 //
Vyagghusabhaṃ va pa*varam abhijātaṃ va* kesariṃ /
nisinnaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ // ApTha_34,331.3 //
Disvā cittaṃ pasādetvā paggahetvāna añjaliṃ /
vanditvā satthuno pāde pakkāmiṃ uttarāmukho. // ApTha_34,331.4 //
Catunavute ito kappe yaṃ gandham adadiṃ tadā /
duggatiṃ nābhijānāmi *gandhapūjāy'; idaṃ* phalaṃ. // ApTha_34,331.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,331.6 //
Itthaṃ sudam āyasmā Gandhathūpiyo th. i. g. a-ti.
Gandhathūpiyattherassa apadānaṃ samattaṃ.


[page 268]
268 Therāpadāna

[332. Phussitakammiya.]
Vipassī nāma sambuddho lokajeṭṭho narāsabho /
khīṇāsavehi sahito saṅghārāme vasī tadā. // ApTha_34,332.1 //
Ārāmadvārā nikkhamma Vipassī lokanāyako /
sahasatasahassehi aṭṭha khīṇāsavehi tu. // ApTha_34,332.2 //
Ajinena* nivattho 'haṃ vāka*ciradharo pi ca /
kusumbhodakam ādāya sambuddham upasaṅkamiṃ. // ApTha_34,332.3 //
Sakaṃ cittaṃ pasādetvā vedajāto katañjali /
kusumbhodakam ādāya Buddham abbhukkirim ahaṃ // ApTha_34,332.4 //
Tena kammena sambuddho jalajuttamanāmako /
mama kammaṃ pakittetvā *agamā ye*na patthitaṃ. // ApTha_34,332.5 //
Phussitā pañcasahassā yehi pūjes'; ahaṃ jinaṃ /
aḍḍhateyyasahassehi devarajjam akārayiṃ. // ApTha_34,332.6 //
Aḍḍhateyyasahassehi cakkavattī ahos'; ahaṃ /
avasesena kammena arahattam apāpuṇiṃ. // ApTha_34,332.7 //
Devarājā yadā homi manujādhipati yathā /
tam yeva nāmadheyyam me Phussito nāma hom'; ahaṃ. // ApTha_34,332.8 //
Devabhūtassa santassa athāpi mānusassa vā /
samantāvyāmato mayhaṃ phussitaṃ va pavassati // ApTha_34,332.9 //
Bhavā ugghāṭitā mayhaṃ kilesā jhāpitā mama /
sabbāsave parikkhīṇo phussitassa idaṃ phalaṃ. // ApTha_34,332.10 //
Candanass'; eva me vasso tathā gandho pavāyati /
sārīriko mamaṃ gandho aḍḍhakose pavāyati. // ApTha_34,332.11 //
Dibbagandhaṃ sampavantaṃ puññakammasamaṅginaṃ /
gandhaṃ ghatvāna jānanti Phussito āgato idha. // ApTha_34,332.12 //


[page 269]
333. Pabhaṅkara 269
Sākhā phalā sakaṭṭhāni tiṇāni pi va sabbaso /
mama saṅkappam aññāya gandho sampajjate khaṇe. // ApTha_34,332.13 //
Satasahasse ito kappe candanam abhipūjayiṃ /
duggatiṃ nābhijānāmi phussitassa idaṃ phalaṃ. // ApTha_34,332.14 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,332.15 //
Itthaṃ sudam āyasmā Phussitakammiyo th. i. g. a-ti.
Phussitakammiyattherassa apadānaṃ samattaṃ.

[333. Pabhaṅkara.]
Padumuttarassa bhagavato lokajeṭṭhassa tādino /
pavane cetiyam āsi vāḷamigasamākule. // ApTha_34,333.1 //
Na koci visahī gantuṃ cetiyam abhivandituṃ /
tiṇakaṭṭhalatonaddhaṃ paluggam āsi cetiyaṃ. // ApTha_34,333.2 //
Vanakammiko tadā āsiṃ pitupetāmahen'; ahaṃ /
addasaṃ pavane thūpaṃ luggaṃ tiṇalatākulaṃ. // ApTha_34,333.3 //
Disvān'; ahaṃ Buddhathūpaṃ garucittam upaṭṭhahiṃ /
Buddhaseṭṭhassa thūpo yaṃ paluggo acchatī vane. // ApTha_34,333.4 //
Nacchannaṃ nappatirūpaṃ jānantassa guṇāguṇaṃ /
Buddhathūpam asodhetvā aññakammaṃ payojaye. // ApTha_34,333.5 //
Tiṇakaṭṭhañ ca vallin ca *sodhayitvāna cetiye /
vanditvā* aṭṭha *vā*rāni paṭikuṭiko agacch'; ahaṃ. // ApTha_34,333.6 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_34,333.7 //
Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ /
saṭṭhiyojanam ubbedhaṃ tiṃsayojanavitthataṃ. // ApTha_34,333.8 //
Tisatāni ca vārāni devarajjam akārayiṃ /
pañcavīsatikkhattuñ ca cakkavattī ahos'; ahaṃ. // ApTha_34,333.9 //
Bhavābhave saṃsaranto mahābhogaṃ labhām'; ahaṃ /
bhoge me ūṇatā n'; atthi sodhanāya idaṃ phalaṃ. // ApTha_34,333.10 //


[page 270]
270 Therāpadāna
Siviyā hatthikkhandhena pavane gacchato mamaṃ /
yaṃ yaṃ disāhaṃ gacchāmi saraṇaṃ sampajjate dhanaṃ. // ApTha_34,333.11 //
Khāṇuṃ vā kaṇṭakaṃ vāpi nāhaṃ passāmi cakkhunā /
puññakammena saṃyutto sayam evāpaṇiyyare. // ApTha_34,333.12 //
Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā /
daddu kaṇḍu ca me n'; atthi sodhanāya idhaṃ phalaṃ // ApTha_34,333.13 //
Aññaṃ pi me acchariyaṃ Buddhathūpassa sodhane /
nābhijānāmi me kāye jātaṃ pilakabindukaṃ. // ApTha_34,333.14 //
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
duve bhave saṃsarāmi devatte atha mānuse. // ApTha_34,333.15 //
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
suvaṇṇavaṇṇo sabbattha sappabhāso bhavām'; ahaṃ. // ApTha_34,333.16 //
Aññam pi me acchariyaṃ Buddhathūpamhi sodhite /
amanāpaṃ vivajjeti manāpam upatiṭṭhati. // ApTha_34,333.17 //
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
visuddhaṃ hoti me cittam ekaggaṃ susamāhitaṃ. // ApTha_34,333.18 //
Aññaṃ pi me acchariyaṃ Buddhathūpamhi sodhite /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_34,333.19 //
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi sodhanāya idaṃ phalaṃ. // ApTha_34,333.20 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,333.21 //
Itthaṃ sudam āyasmā Pabhaṅkaro thero i. g. a-ti.
Pabhaṅkarattherassa apadānaṃ samattaṃ.

[334. Tiṇakuṭidāyaka.]
Nagare Bandhumatiyā ahosiṃ parakammiko /
parakammāyane yutto parabhattaṃ apassito. // ApTha_34,334.1 //
Rahogato nisīditvā evaṃ cintesi tāvade: /
Buddho loke samuppanno adhikāro *ca n'; atthi* me. // ApTha_34,334.2 //


[page 271]
334. Tiṇakuṭidāyaka 271
Kālo gatiṃ me sodhetuṃ khaṇo me paṭipādito /
dukkho nirayasamphasso apuññānaṃ hi pāṇinaṃ. // ApTha_34,334.3 //
Evāhaṃ cintayitvāna kammasāmim upāgamiṃ /
ekāhaṃ kammaṃ *yācitvā pavanaṃ pāvisim ahaṃ. // ApTha_34,334.4 //
Tiṇakaṭṭhañ ca* valliñ ca āharitvān'; ahan tadā /
tidaṇḍake ṭhapetvāna akaṃ tiṇakuṭim ahaṃ. // ApTha_34,334.5 //
Saṅghassatthāya kuṭikaṃ niyyātetvāna *tam ahaṃ* /
tadahe yeva āgantvā kammasāmim upāgamiṃ. // ApTha_34,334.6 //
*Tena kammena sukatena Tāvatiṃsam agacch'; ahaṃ /
tattha me* sukataṃ vyamhaṃ tiṇakuṭikāya nimmitaṃ. // ApTha_34,334.7 //
Sahassakaṇḍo satageṇḍu dhajālu haritāmayo /
satasahassaniyyūhā vyamhe pātubhaviṃsu me. // ApTha_34,334.8 //
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
mama saṅkappam aññāya *pāsādo upatiṭṭhati.* // ApTha_34,334.9 //
Bhayaṃ vā chambhitattaṃ vā lomahaṃso na vijjati /
tāsaṃ mamaṃ na jānāmi tiṇakuṭikāy idaṃ phalaṃ. // ApTha_34,334.10 //
Sīhavyagghā ca dīpī ca acchakokataracchayo /
sabbe maṃ parivajjenti tiṇakuṭikāy'; idaṃ phalaṃ. // ApTha_34,334.11 //
Siriṃsapā ca bhūtā *ca ahi-kumbhaṇḍa-ra*kkhasā /
te pi maṃ parivajjenti tiṇakuṭikāy'; idaṃ phalaṃ. // ApTha_34,334.12 //
Na pāpasupinassāhaṃ sarāmi dassanaṃ mama /
upaṭṭhitā sati mayhaṃ tiṇakuṭikāy'; idaṃ phalaṃ. // ApTha_34,334.13 //
Tāy'; eva tiṇakuṭikāya anubhotvāna sampadā /
Gotamassa bhagavato dhammaṃ sacchikarim ahaṃ. // ApTha_34,334.14 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi tiṇakuṭikāy'; idaṃ phalaṃ. // ApTha_34,334.15 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,334.16 //
Itthaṃ sudam āyasmā Tiṇakuṭidāyako th. i. g. a-ti.
Tiṇakuṭidāyakattherassa apadānaṃ samattaṃ.


[page 272]
272 Therāpadāna

[335. Uttareyyadāyaka.]
Nagare Haṃsavatiyā āhosiṃ brāhmaṇo tadā /
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū. // ApTha_34,335.1 //
Purakkhato sasissehi jātimā ca susikkhito /
toyābhisecanatthāya nagarā nikkhamiṃ tadā. // ApTha_34,335.2 //
Padumuttaro nāma jino sabbadhammāna pāragū /
khīṇāsa*vasa*hassehi nagaraṃ pāvisi jino. // ApTha_34,335.3 //
Sucārurūpaṃ disvāna anejaṃ kāritaṃ viya /
parivutam arahantehi disvā cittaṃ pasādayiṃ. // ApTha_34,335.4 //
Sirasi añjaliṃ katvā namassitvāna subbataṃ /
pasannacitto sumano uttarīyam adās'; ahaṃ. // ApTha_34,335.5 //
Ubho hatthehi paggayha sāṭakam ukkhipim ahaṃ /
yāvatā Buddhaparisā tāva cchādesi sāṭakaṃ. // ApTha_34,335.6 //
Piṇḍacārañ *caran*tassa mahābhikkhugaṇādinaṃ /
chadaṃ karonto aṭṭhāsi hāsayanto maman tadā. // ApTha_34,335.7 //
Gharato nikkhamantassa sayambhū aggapuggalo /
vīṭhiyaṃ 'va ṭhito satthā akā me anumodanaṃ: // ApTha_34,335.8 //
Pasannacitto sumano yo me *pādāsi sāṭa*kaṃ /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_34,335.9 //
‘Tiṃsakappasahassāni devaloke ramissati /
paññāsakkhattuṃ devindo devarajjaṃ karissati. // ApTha_34,335.10 //
Devaloke vasantassa puññakammasamaṅgino /
samantāyojanasataṃ *dussacchannaṃ* bhavissati. // ApTha_34,335.11 //
Chattiṃsakkhattuṃ rājā *ca* cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_34,335.12 //
Bhave saṃsāramāṇassa puññakammasamaṅgino /
manasā patthitaṃ sabbaṃ nibbattissati tāvade. // ApTha_34,335.13 //
Koseyyakambalāni ca khomakappāsikāni ca /
mahagghāni ca dussāni paṭilacchati yaṃ naro. // ApTha_34,335.14 //


[page 273]
335. Uttareyyadāyaka 273
Manasā patthitaṃ sabbaṃ paṭilacchati yaṃ naro /
ekadussassa vipākam anubhossati sabbadā. // ApTha_34,335.15 //
So pacchā pabbajitvāna sukkamūlena codito /
Gotamassa bhagavato dhammaṃ sacchikarissati.'; // ApTha_34,335.16 //
Aho me sukataṃ kammaṃ sabbaññussa mahesino /
ekāhaṃ sāṭakaṃ datvā patto 'mhi amataṃ padaṃ. // ApTha_34,335.17 //
Maṇḍape rukkhamūle vā vasato suññake ghare /
dhāreti dussacchadanaṃ samantāvyāmato mamaṃ. // ApTha_34,335.18 //
Aviññatti nisevāmi cīvaraṃ paccayañ ca 'haṃ /
lābhī hi annapānassa uttareyyass'; idaṃ phalaṃ. // ApTha_34,335.19 //
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi vatthadānass'; idaṃ phalaṃ. // ApTha_34,335.20 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,335.21 //
Itthaṃ sudam āyasmā Uttareyyadāyako thero i. g. a-ti.
Uttareyyadāyakattherassa apadānaṃ samattaṃ.

[336. Dhammasavaniya.]
Padumuttaro nāma jino sabbadhammāna-pāragū /
catusaccaṃ pakāsento santāreti bahuṃ janaṃ. // ApTha_34,336.1 //
Ahaṃ tena samayena jaṭilo uggatāpaṇo /
dhunanto vākacīrāni gacchāmi ambare tadā. // ApTha_34,336.2 //
Buddhaseṭṭhassa upari gantuṃ na visahām'; ahaṃ /
pakkhī va selam āsajja gamanaṃ na labhe tadā. // ApTha_34,336.3 //
Na me idaṃ bhūtapubbam iriyassa vikopanaṃ /
dake yathā ummisitvā evaṃ gacchāmi ambare. // ApTha_34,336.4 //


[page 274]
274 Therāpadāna
Ulārabhūto manujo heṭṭhāsīno bhavissati /
handa me naṃ gavesissam api atthaṃ labheyy'; ahaṃ. // ApTha_34,336.5 //
Orohanto antalikkhā saddam assosi satthuno /
aniccataṃ kathentassa tam aham uggahiṃ tadā. // ApTha_34,336.6 //
Aniccasaññam uggayha agamāsiṃ mam'; assamaṃ /
yāvatā*yu vasitvā*na tattha kālakato ahaṃ. // ApTha_34,336.7 //
Carime vattamānamhi taṃ dhammasavanaṃ sariṃ /
tena kammena sukatena Tāvatiṃsam agacch'; ahaṃ. // ApTha_34,336.8 //
Tiṃsakappasahassāni devaloke ramiṃ ahaṃ /
Ekapaññāsakkhattuñ ca devarajjam akārayiṃ. // ApTha_34,336.9 //
*Ekasattatikkhattuñ ca* cakkavattī ahos ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_34,336.10 //
*Pi*tu ghare nisīditvā samaṇo bhāvitindriyo /
kathāya paridīpento aniccavatthudāhari // ApTha_34,336.11 //
Anussarāmi *taṃ saññaṃ saṃsaranto bhavābhave /
na koṭipaṭivijjhāmi ni*bbānam accutaṃ padaṃ. // ApTha_34,336.12 //
Aniccā vata saṅkhārā uppādāvayadhammino /
uppajjitvā nirujjhanti tesaṃ vupasamo sukho. // ApTha_34,336.13 //
Saha gāthaṃ suṇitvāna pubbasaññam anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_34,336.14 //
Jātiyā *sattavasso 'ham*arahattam apāpuṇiṃ /
upasampādayi Buddho guṇam aññāya cakkhumā. // ApTha_34,336.15 //
Dārako va ahaṃ santo karaṇīyaṃ samāpayiṃ /
kim me karaṇiyam ajja Sakyaputtassa sāsane. // ApTha_34,336.16 //
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi saddhammasavane phalaṃ. // ApTha_34,336.17 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,336.18 //
Itthaṃ sudam āyasma Dhammasavaniyo thero i. g. a-ti.
Dhammasavaniyattherassa apadānaṃ samattaṃ.


[page 275]
337. Ukkhittapadumiya 275

[337. Ukkhittapadumiya.]
Nagare Haṃsavatiyā āhosiṃ māliko tadā /
ogahetvā padumasaraṃ satapatte ocinām'; ahaṃ. // ApTha_34,337.1 //
Padumuttaro nāma jino sabbadhammāna pāragū /
sahasatasahassehi santacittehi tādihi // ApTha_34,337.2 //
Khīṇāsavehi suddhehi chaḷābhiññāhi so saha /
mama vuddhiṃ samannesaṃ āgacchi purisuttamo. // ApTha_34,337.3 //
Disvān'; ahaṃ devadevan sayambhuṃ lokanāyakaṃ /
vaṇṭe chetvā satapattam ukkhipim ambare tadā: // ApTha_34,337.4 //
‘Yadi Buddho tuvaṃ vīra lokajeṭṭho narāsabho /
sayaṃ gantvā satapattā matthake dhārayantu te.'; // ApTha_34,337.5 //
Adhiṭṭhahi mahāvīro lokajeṭṭho narāsabho /
Buddhassa ānubhāvena matthake dhārayiṃsu te. // ApTha_34,337.6 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_34,337.7 //
Tattha me sukataṃ vyamhaṃ Satapattan ti vuccati /
saṭṭhiyojanamubbiddhaṃ tiṃsayojanavitthataṃ. // ApTha_34,337.8 //
Sahassakkhattuṃ devindo devarajjam akārayiṃ /
pañcasattatikkhattuñ ca cakkavattī ahos'; ahaṃ // ApTha_34,337.9 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
anubhomi sakaṃ kammaṃ pubbe sukatam attano // ApTha_34,337.10 //
Ten'; eva ekapadumena anubhotvāna sampadā /
Gotamassa bhagavato dhammaṃ sacchikarim ahaṃ. // ApTha_34,337.11 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_34,337.12 //
Satasahasse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi ekapadumass'; idaṃ phalaṃ. // ApTha_34,337.13 //


[page 276]
276 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . // ApTha_34,337.14 //
Itthaṃ sudam āyasmā Ukkhittapadumiyo thero i. g. a-ti.
Ukkhittapadumiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Gandhodaka-Pūjanī ca Punnāga-Ekadussikā
Phusito ca Pabhaṅkāro Kuṭido Uttarīyako.
Savanī Ekapadumī gāthāyo tattha piṇḍitā
ekaṃ gāthāsatañ c'; eva catu*tālīsa*meva ca.
Gandhodakavaggo catuttiṃso.{cross}

[338. Ekapadumiya.]
Padumuttaro nāma jino sabbadhammāna pāragū /
bhavābhave vibhāvento tāreti janataṃ bahuṃ. // ApTha_35,338.1 //
Haṃsarājā tadā homi dijānaṃ pavaro ahaṃ /
jātassaraṃ samoggayha kīḷāmi haṃsakīḷitaṃ. // ApTha_35,338.2 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
jātassarassa upari āgacchi tāvade jino. // ApTha_35,338.3 //
Disvān'; ahaṃ devadevaṃ sayambhuṃ lokanāyakaṃ /
vaṇṭe chetvāna padumaṃ satapattaṃ manoramaṃ. // ApTha_35,338.4 //
Mukhatuṇḍena paggayha pasanno lokanāyake /
ukkhipitvāna gagane Buddhasettham apūjayiṃ. // ApTha_35,338.5 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
antalikkhe ṭhito satthā akā me anumodanaṃ: // ApTha_35,338.6 //
‘Iminā ekapadumena cetanāpaṇidhīhi ca /
kappānaṃ satasahassaṃ vinipātaṃ na gacchasi.'; // ApTha_35,338.7 //
Idaṃ vatvāna sambuddho jalajuttamanāmako /
mama kammaṃ pakittetvā agamā yena patthitaṃ. // ApTha_35,338.8 //


[page 277]
339. Tīṇuppalamāliya 277
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_35,338.9 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,338.10 //
Itthaṃ sudam āyasmā Ekapadumiyo thero i. g. a-ti.
Ekapadumiyattherassa apadānaṃ samattaṃ.

[339. Tīṇuppalamāliya.]
Candabhāgānadītīre ahosiṃ vānaro tadā /
addasaṃ virajaṃ Buddhaṃ nisinnaṃ pabbatantare. // ApTha_35,339.1 //
Obhāsentaṃ disā sabbā sālarājaṃ va phullitaṃ /
lakkhaṇavyañjanūpetaṃ disvā attamano ahuṃ. // ApTha_35,339.2 //
Udaggacitto sumano pītiyā haṭṭhamānaso /
tīṇi uppalapupphāni matthake abhiropayiṃ. // ApTha_35,339.3 //
Pupphāni abhiropetvā Vipassissa mahesino /
sagāravo gami*tvāna pakkāmiṃ uttarā*mukho. // ApTha_35,339.4 //
Gacchanto paṭikuṭiko vippasannena cetasā /
selantare patitvāna pāpuṇiṃ jīvitakkhayaṃ. // ApTha_35,339.5 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_35,339.6 //
*Satāni tīṇikhat*tuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavattī ahos'; ahaṃ. // ApTha_35,339.7 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_35,339.8 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,339.9 //
Itthaṃ sudam āyasmā Tīṇuppalamāliyo th. i. g. a-ti.
Tīṇuppalamāliyattherassa apadānaṃ samattaṃ.

[340. Dhajadāyaka.]
Tisso nāma ahū satthā lokajeṭṭho narāsabho /
*tayopadhikkha*yo disvā dhajam āropitaṃ mayā. // ApTha_35,340.1 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_35,340.2 //


[page 278]
278 Therāpadāna
Satānaṃ tīṇikkhattuñ ca devarājjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavattī ahos'; ahaṃ // ApTha_35,340.3 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
anubhomi sakaṃ kammaṃ pubbe sukatam attano. // ApTha_35,340.4 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi dhajadānass'; idaṃ phalaṃ. // ApTha_35,340.5 //
Icchamāno c'; aham ajja sakānanaṃ sapabbataṃ /
khomadussena chādeyyaṃ tadā mayhaṃ kate phalaṃ. // ApTha_35,340.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,340.7 //
Itthaṃ sudam āyasmā Dhajadāyako thero i. g. a-ti.
Dhajadāyakattherassa apadānaṃ samattaṃ.

[341. Tīṇikiṅkhaṇikapūjaka.]
Himavantass'; avidūre Bhūtagaṇo nāma pabbato /
tatth'; addasaṃ paṃsukūlaṃ dumaggamhi vilaggitaṃ. // ApTha_35,341.1 //
Tīṇi kiṅkhaṇikapupphāni ocinitvān'; ahan tadā /
haṭṭho haṭṭhena cittena paṃsukūlam apūjayiṃ. // ApTha_35,341.2 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi tīṇipupphān'; idaṃ phalaṃ. // ApTha_35,341.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,341.4 //
Itthaṃ sudam āyasmā Tīṇikiṅkhaṇikapūjako thero i. g. a-ti.
Tīṇikiṅkhaṇikapūjakattherassa apadānaṃ samattaṃ.

[342. Nalāgārika.]
Himavantass'; avidūre Hārito nāma pabbato /
sayambhū Nārado nāma rukkhamūle vasī tadā. // ApTha_35,342.1 //
Nalāgāraṃ karitvāna tiṇena chādayim ahaṃ /
caṅkamaṃ sodhayitvāna sayambhussa adās'; ahaṃ. // ApTha_35,342.2 //
Catuddasesu kappesu devaloke ramim ahaṃ /
catusattatikkhatuñ ca devarajjam akārayiṃ. // ApTha_35,342.3 //


[page 279]
343. Campakapupphiya 279
Sattasattatikkhattuñ ca cakkavatti-m-ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_35,342.4 //
*Ubbiddhaṃ bhavanaṃ mayham* indalaṭṭhīva uggataṃ /
sahassathambham atulaṃ vimānaṃ sa-pabhassaraṃ. // ApTha_35,342.5 //
Dve sampattī anubhotvā sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajim ahaṃ. // ApTha_35,342.6 //
Padhānam pahitatto 'mhi upasanto nirūpadhi /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_35,342.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,342.8 //
Itthaṃ sudam āyasmā Naḷāgāriko thero i. g. a-ti.
Nalāgārikattherassa apadānaṃ samattaṃ.

[343. Campakapupphiya.]
Himavantass'; avidūre Cāvalo nāma pabbato /
Buddho Sudassano nāma vihāsi pabbatantare. // ApTha_35,343.1 //
Pupphaṃ hemavataṃ gayha gacchaṃ vehāsayen'; ahaṃ /
addasaṃ virajaṃ Buddham oghatiṇṇam anāsavaṃ. // ApTha_35,343.2 //
Satta campakapupphāni sīse katvān'; ahaṃ tadā /
Buddhassa abhiropesiṃ sayambhussa mahesino. // ApTha_35,343.3 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_35,343.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,343.5 //
Itthaṃ sudam āyasmā Campakapupphiyo thero i. g. a-ti.
Campakapupphiyattherassa apadānaṃ samattaṃ.

[344. Padumapūjaka.]
Himavantass'; avidūre Romaso nāma pabbato /
Buddho pi Sambhavo nāma abbhokāse vasī tadā. // ApTha_35,344.1 //
Bhavanā nikkhamitvāna padumaṃ dhārayim ahaṃ /
*ekāhaṃ* dhārayitvāna punabbhavaṃ upāgamiṃ. // ApTha_35,344.2 //


[page 280]
280 Therāpadāna
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_35,344.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,344.4 //
Itthaṃ sudam āyasmā Padumapūjako thero i. g. a-ti.
Padumapūjakattherassa apadānaṃ samattaṃ.

[345. Tiṇamuṭṭhidāyaka.]
Himavantass'; avidūre Lambako nāma pabbato /
Upatisso nāma sambuddho abbhokāsamhi caṅkami. // ApTha_35,345.1 //
Migaluddo pure āsim araññe kānane ahaṃ /
disvāna taṃ devadevaṃ sayambhum aparājitaṃ // ApTha_35,345.2 //
Vippasannena cittena tadā tassa mahesino /
nisīdanatthaṃ Buddhassa tiṇamuṭṭhim adās'; ahaṃ. // ApTha_35,345.3 //
Datvāna devadevassa bhiyyo cittaṃ pasādayiṃ /
sambuddham abhivāde*tvā pakkāmiṃ ut*tarāmukho. // ApTha_35,345.4 //
Aciraṃ gatamattam maṃ migarājā aheṭhayi /
sīhena pātito santo tattha kālakato ahaṃ. // ApTha_35,345.5 //
Āsanne me kataṃ kammaṃ Buddhaseṭṭhe anāsave /
sumutto saravego ca devalokam agacch'; ahaṃ. // ApTha_35,345.6 //
Yūpo tattha *subho* āsi puññakammābhinimmito /
sahassakaṇḍo satageṇḍu dhajālu haritāmayo. // ApTha_35,345.7 //
Pabhā niddhāvate tassa sataraṃsīva uggato /
ākiṇṇo devakaññābhi āmodi kāmakāmi 'haṃ. // ApTha_35,345.8 //
*Devalokā cavitvāna sukkamūlena codito /
āgantvā*na manussattaṃ patto 'mhi āsavakkhayaṃ. // ApTha_35,345.9 //
Catunavute ito kappe nisīdanam adās'; ahaṃ /
duggatiṃ nābhijānāmi tiṇamuṭṭhe idaṃ phalaṃ. // ApTha_35,345.10 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,345.11 //
Itthaṃ sudam āyasmā Tiṇamuṭṭhidāyako th. i. g. a-ti.
Tiṇamuṭṭhidāyakattherassa apadānaṃ samattaṃ.


[page 281]
346. Tiṇḍukaphaladāyaka 281

[346. Tiṇḍukaphaladāyaka.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
addasaṃ *virajaṃ Buddham oghatiṇ*ṇam anāsavaṃ. // ApTha_35,346.1 //
Tiṇḍukaṃ saphalaṃ disvā bhinditvāna sakoṭakaṃ /
pasannacitto sumano Vessabhussa adās'; ahaṃ. // ApTha_35,346.2 //
Ekanavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_35,346.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,346.4 //
Itthaṃ sudam āyasmā Tiṇḍukaphaladāyako th. i. g. a-ti.
Tiṇḍukaphaladāyakattherassa apadānaṃ samattaṃ.

[347. Ekañjaliya.]
Romaso nāma sambuddho nadīkūle vasī tadā /
addasaṃ virajaṃ Buddhaṃ vītaraṃsīva bhāṇumaṃ // ApTha_35,347.1 //
Ukkāmukhaṃ pahaṭaṃ va khadiraṅgārasannibhaṃ /
osadhī viya rocantam ekañja*lim* akās'; ahaṃ. // ApTha_35,347.2 //
Catunavute ito kappe yam añjalim akās'; ahaṃ /
duggatiṃ nābhijānāmi añjaliyā idaṃ phalaṃ. // ApTha_35,347.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_35,347.4 //
Itthaṃ sudam āyasmā Ekañjaliyo thero i. g. a-ti.
Ekañjaliyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Padum'; Uppalahatthā ti Dhajo Kiṅkhaṇiko Nalo
Campako Paduma-Muṭṭhī Tinduk'; Ekañjalī tathā
cha ca saṭṭhi ca gāthāyo gaṇitāyo vibhāvihi.
Ekapadumiyavaggo pañcatiṃso.


[page 282]
282 Therāpadāna

[348. Saddasaññaka.]
Migaluddo pure āsim araññe kānane ahaṃ /
tatth'; addasāsiṃ sambuddhaṃ devasaṅghapurakkhataṃ // ApTha_36,348.1 //
Catusaccaṃ pakāsentam uddharantaṃ mahājanaṃ /
assosiṃ madhuraṃ vācaṃ karavīkarudopamaṃ. // ApTha_36,348.2 //
Brahmassarassa munino Sikhino lokabandhuno /
ghose cittaṃ pasādetvā patto 'mhi āsavakkhayaṃ. // ApTha_36,348.3 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pasādassa idaṃ phalaṃ. // ApTha_36,348.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,348.5 //
Itthaṃ sudam āyasmā Saddasaññako thero i. g. a-ti.
Saddasaññakattherassa apadānaṃ samattaṃ.

[349. Yavakalāpiya.]
Nagare Aruṇavatiyā āsiṃ yavasiko tadā /
panthe disvāna sambuddhaṃ yavakalāpam apatthariṃ // ApTha_36,349.1 //
Anukampako kāruṇiko Sikhī lokagganāyako /
mama saṅkappam aññāya nisīdi ya vasanthare. // ApTha_36,349.2 //
Disvā nisinnaṃ vimalaṃ mahājhāyivināyakaṃ /
pāmujjaṃ janayitvāna tattha kālakato ahaṃ. // ApTha_36,349.3 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi yavatthāre idaṃ phalaṃ. // ApTha_36,349.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,349.5 //
Itthaṃ sudam āyasmā Yavakalāpiko thero i. g. a-ti.
Yavakalāpiyattherassa apadānaṃ samattaṃ.


[page 283]
351. Sakoṭakakoraṇḍadāyaka 283

[350. Kiṃsukapūjaka.]
Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ /
Buddhaṃ saritvā Siddhattham ākāse abhipūjayiṃ. // ApTha_36,350.1 //
Catunavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_36,350.2 //
Paṭisambidā . . . pe . . . pe . . . // ApTha_36,350.3 //
Itthaṃ sudam āyasmā Kiṃsukapūjako thero i. g. a-ti.
Kiṃsukapūjakattherassa apadānaṃ samattaṃ.

[351. Sakoṭakakoraṇḍadāyaka.]
Akkantañ ca padaṃ disvā Sikhino lokabandhuno /
ekaṃsam ajinaṃ katvā padaseyyam avandi 'haṃ. // ApTha_36,351.1 //
Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ /
sakoṭakaṃ gahetvāna pade cakkam apūjayiṃ. // ApTha_36,351.2 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi padapūjāy'; idaṃ phalaṃ. // ApTha_36,351.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,351.4 //
Itthaṃ sudam āyasmā Sakoṭakakoraṇḍadāyako thero
i. g. a-ti.
Sakoṭakakoraṇḍadāyakattherassa apadānaṃ samattaṃ.

[352. Daṇḍadāyaka.]
Kānanaṃ vanam oggayha veluṃ chetvān'; ahaṃ tadā /
ālambanaṃ gahetvāna saṅghassa adadam ahaṃ. // ApTha_36,352.1 //
Tena cittappasādena ‘sukhan te'; abhivādiya /
ālambanam pi datvāna pakkāmiṃ uttarāmukho. // ApTha_36,352.2 //
Catunavute ito kappe yaṃ daṇḍam adadiṃ tadā /
duggatiṃ nābhijānāmi daṇḍadānass'; idaṃ phalaṃ. // ApTha_36,352.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,352.4 //
Itthaṃ sudam āyasmā Daṇḍadāyako thero i. g. a-ti.
Daṇḍadāyakattherassa apadānaṃ samattaṃ.


[page 284]
284 Therāpadāna

[353. Ambayāgudāyaka.]
Sataraṃsi nāma sambuddho sayambhū aparājito /
vuṭṭhahitvā samādhimhā bhikkhāya mam upāgami. // ApTha_36,353.1 //
Paccekabuddhaṃ disvāna ambayāgum adāpayiṃ /
vippasanna*manan tassa vippasannena cetasā.* // ApTha_36,353.2 //
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi ambayāguy'; idaṃ phalaṃ. // ApTha_36,353.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,353.4 //
Itthaṃ sudam āyasmā Ambayāgudāyako thero i. g. a-ti.
Ambayāgudāyakattherassa apadānaṃ samattaṃ.

[354. Supuṭakapūjaka.]
Divāvihārā nikkhanto Vipassī lokanāyako /
bhikkhāya vicaranto so mama santikam upāgami. // ApTha_36,354.1 //
Tato patito sumano Buddhaseṭṭhassa tādino /
*lo*ṇasupuṭakaṃ datvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_36,354.2 //
Ekanavut'; ito kappe supuṭakam adās'; ahaṃ /
duggatiṃ nābhijānāmi supuṭakass'; idaṃ phalaṃ. // ApTha_36,354.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,354.4 //
Itthaṃ sudam āyasamā Supuṭakapūjako th. i. g. a-ti.
Supuṭakapūjakattherassa apadānaṃ samattaṃ.

[355. Sajjhadāyaka.]
Vipassino bhagavato lokajeṭṭhassa tādino /
ekaṃ sajjhaṃ mayā dinnaṃ pasannena sapāṇinā. // ApTha_36,355.1 //
Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ /
tena sajjhakadānena patto 'mhi āsavakkhayaṃ. // ApTha_36,355.2 //


[page 285]
357. Piṇḍapāṭika 285
Ekanavute ito kappe yaṃ sajjham adadiṃ tadā /
duggatiṃ nābhijānāmi sajjhadānass'; idaṃ phalaṃ. // ApTha_36,355.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,355.4 //
Itthaṃ sudam āyasmā Sajjhadāyako thero i. g. a-ti.
Sajjhadāyakattherassa apadānaṃ samattaṃ.

[356. Saraṇāgamaniya.]
Āruhamhā tadā nāvaṃ bhikkhu c'; Ajīvako c'; ahaṃ /
nāvāya bhijjamānāya bhikkhu me saraṇam adā. // ApTha_36,356.1 //
Ekatiṃse ito kappe yañ ca me saraṇam adā /
duggatiṃ nābhijānāmi saraṇāgamane idaṃ phalaṃ. // ApTha_36,356.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,356.3 //
Itthaṃ sudam āyasmā Saraṇāgamaniyo thero i. g. a-ti.
Saraṇāgamaniyattherassa apadānaṃ samattaṃ.

[357. Piṇḍapātika.]
Tisso nām'; āsi sambuddho vihāsi pavane tadā /
Tusitāhi idhāgantvā piṇḍapātam adās ahaṃ. // ApTha_36,357.1 //
Sambuddham abhivādetvā Tissanāma- mahāyasaṃ /
Sakacittaṃ pasādetvā Tusitam agamās'; ahaṃ. // ApTha_36,357.2 //
Dvenavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi piṇḍapātass'; idaṃ phalaṃ. // ApTha_36,357.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_36,357.4 //
Itthaṃ sudam āyasmā Piṇḍapātiko thero i. g. a-ti.
Piṇḍapatikattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Saddasañña-Yavasiko Kiṃsuko 'Raṇḍapupphiyo
Ālamban'-Ambayāgu ca Supuṭī Sajjhadāyako
Saraṇaṃ Piṇḍapāto ca gāthā tālīsam eva ca.
Saddasaññakavaggo chattiṃso.


[page 286]
286 Therāpadāna

[358. Ekamandāriya.]
Tāvatiṃsā idhāgantvā Maṅgalo nāma māṇavo /
mandāravaṃ gahetvāna Vipassissa mahesino // ApTha_37,358.1 //
Samādhinā nisinnassa matthake dhārayim ahaṃ. /
sattāhaṃ dhārayitvāna devalokaṃ punāgamiṃ. // ApTha_37,358.2 //
Ekanavute ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,358.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,358.4 //
Itthaṃ sudam āyasmā Mandāriyo thero i. g. a-ti.
Ekamandāriyattherassa apadānaṃ samattaṃ.

[359. Kekkhārupupphiya.]
Yāmā devā idhāgantvā Gotamaṃ sirivacchasaṃ /
kekkhārupupphaṃ paggayha Buddhassa abhiropayiṃ. // ApTha_37,359.1 //
Dvenavute ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,359.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,359.3 //
Itthaṃ sudam āyasmā Kekkhārupupphiyo th. i. g. a-ti.
Kekkhārupupphiyattherassa apadānaṃ samattaṃ.

[360. Bhisamuḷāladāyaka.]
Phusso nāmā ti sambuddho sabbadhammānapāragū /
vivekakāmo suppañño āgacchi mama santike. // ApTha_37,360.1 //
Tasmiṃ cittaṃ pasādetvā mahākāruṇike jine /
bhisamuḷālaṃ paggayha Buddhaseṭṭhassa dās'; ahaṃ. // ApTha_37,360.2 //


[page 287]
361. Kesarapupphiya 287
Dvenavute ito kappe yaṃ bhisam adadiṃ tadā /
duggatiṃ nābhijānāmi bhisadānass'; idaṃ phalaṃ. // ApTha_37,360.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,360.4 //
Itthaṃ sudam āyasmā Bhisamuḷāladāyako th. i. g. a-ti.
Bhisamulāḷadāyakattherassa apadānaṃ samattaṃ.

[361. Kesarapupphiya.]
Vijjādharo tadā āsiṃ Himavantamhi pabbate /
addasaṃ virajaṃ Buddhaṃ caṅkamantaṃ mahāyasaṃ. // ApTha_37,361.1 //
Tīṇi kesarapupphāni sīse katvān'; ahaṃ tadā /
upasaṅkamma sambuddhaṃ *Vessabhum abhi*pūjayiṃ. // ApTha_37,361.2 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,361.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,361.4 //
Itthaṃ sudam āyasmā Kesarapupphiyo th. i. g. a-ti.
Kesarapupphiyattherassa apadānaṃ samattaṃ.

[362. Aṅkolapupphiya.]
Padumo nāma sambuddho Cittakūṭe vasī tadā /
disvāna tam ahaṃ Buddhaṃ sayambhum upagacchi 'haṃ. // ApTha_37,362.1 //
Aṅkolaṃ pupphitaṃ disvā ocinitvān'; ahan tadā /
upagantvāna sambuddhaṃ pūjesiṃ Padumaṃ jinaṃ. // ApTha_37,362.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,362.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,362.4 //
Itthaṃ sudam āyasmā Aṅkolapupphiyo thero i. g. a-ti.
Aṅkolapupphiyattherassa apadānaṃ samattaṃ.

[363. Kadambapupphiya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ gacchantam antarāpaṇe /
kañcanagghiyasaṅkāsaṃ battiṃsavarakkhaṇaṃ // ApTha_37,363.1 //
Nisajja pāsādavare addasaṃ lokanāyakaṃ /
kadambapupphaṃ paggayha Vipassim abhipūjayiṃ. // ApTha_37,363.2 //


[page 288]
288 Therāpadāna
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,363.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,363.4 //
Itthaṃ sudam āyasmā Kadambapupphiyo th. i. g. a-ti.
Kadambapupphiyattherassa apadānaṃ samattaṃ.

[364. Uddālapupphiya.]
Anātho nāma sambuddho Gaṅgākūle vasī tadā /
uddālakaṃ gahetvāna pūjayim aparājitaṃ. // ApTha_37,364.1 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,364.2 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,364.3 //
Itthaṃ sudam āyasmā Uddālapupphiyo thero i. g. a-ti.
Uddālapupphiyattherassa apadānaṃ samattaṃ.

[365. Ekacampakapupphiya.]
Upasanto va sambuddho vasati pabbatantare /
ekaṃ campakam ādāya upagacchiṃ naruttamaṃ. // ApTha_37,365.1 //
Pasannacitto sumano paccekamunim uttamaṃ /
ubho hatthehi paggayha pūjayim aparājitaṃ. // ApTha_37,365.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,365.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,365.4 //
Itthaṃ sudam āyasmā Ekacampakapupphiyo th. i. g. a-ti.
Ekacampakapupphiyattherassa apadānaṃ samattaṃ.

[366. Timirapupphiya.]
Candabhāgānadītīre anusotaṃ vajām'; ahaṃ /
addasaṃ virajaṃ Buddhaṃ *sālarājaṃ va phul*litaṃ. // ApTha_37,366.1 //


[page 289]
367. Salaḷapupphiya 289
Pasannacitto sumano paccekamunim uttamaṃ /
gahetvā timiraṃ pupphaṃ matthake okirim ahaṃ. // ApTha_37,366.2 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,366.3 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,366.4 //
Itthaṃ sudam āyasmā Timirapupphiyo th. i. g. a-ti.
Timirapupphiyattherassa apadānaṃ samattaṃ.

[367. Salaḷapupphiya.]
Candabhāgānadītīre ahosiṃ kinnaro tadā /
ath'; addasaṃ devadevaṃ caṅkamantaṃ narāsabhaṃ. // ApTha_37,367.1 //
Ocinitvāna salaḷaṃ pupphaṃ Buddhass'; adās'; ahaṃ /
upasiṅghi mahāvīro salaḷaṃ devagandhikaṃ. // ApTha_37,367.2 //
Paṭiggahetvā sambuddho Vipassī lokanāyako /
upasiṅghi mahāvīro pekkhamānassa me sadā. // ApTha_37,367.3 //
Pasannacitto sumano vanditvā dipaduttamaṃ /
añjalim paggahetvāna puna pabbatam āruhiṃ. // ApTha_37,367.4 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_37,367.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_37,367.6 //
Itthaṃ sudam āyasā Salaḷapupphiyo thero i. g. a-ti.
Salaḷapupphiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Mandāravañ ca Kekkhāru Bhisa-Kesarapupphiyo
Aṅkolako Kadambī ca Uddālī Ekacampako
Timiraṃ Salaḷañ c'; eva gāthā tālīsam eva ca.
Mandārapupphiyavaggo sattatiṃso.


[page 290]
290 Therāpadāna

[368. Bodhivandaka.]
Pāṭaliṃ haritaṃ disvā pādapaṃ dharaṇīruhaṃ /
ekaṃsam añjaliṃ katvā avandiṃ pāṭalim ahaṃ. // ApTha_38,368.1 //
Añjaliṃ paggahetvāna garuṃ katvāna mānasaṃ /
antosuddhaṃ bahiṃ suddhaṃ suvimuttam anāsavaṃ // ApTha_38,368.2 //
Vipassiṃ lokamahitaṃ karuṇāñāṇasāgaraṃ /
sammukhā viya *sam*buddham avandiṃ pāṭalim ahaṃ. // ApTha_38,368.3 //
Ekanavut'; ito kappe yaṃ bodhim abhivand'; ahaṃ /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_38,368.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,368.5 //
Itthaṃ sudam āyasmā Bodhivandako thero i. g. a-ti.
Bodhivandakattherassa apadānaṃ samattaṃ.

[369. Pāṭalipupphiya.]
*Vipassī nāma bhagavā* sayambhū aggapuggalo /
purakkhato sasissehi Bandhumaṃ pavisī jino. // ApTha_38,369.1 //
Tīṇi pāṭalipupphāni ucchaṅge ṭhapitāni me /
sīsaṃ nahāyitukāmo 'haṃ nadītittham agacch'; ahaṃ. // ApTha_38,369.2 //
Nikkhamma Bandhumatiyā addasaṃ lokanāyakaṃ /
indīvaraṃ va jalitam ādittaṃ va hutāsanaṃ // ApTha_38,369.3 //
Vyagghusabhaṃ va pavaram abhijātaṃ va kesariṃ /
gacchantaṃ samaṇānaggaṃ bhikkhusaṅghapurakkhataṃ. // ApTha_38,369.4 //
Tasmiṃ pasanno sugate kilesamaladhovane /
gahetvā tīṇipupphāni buddhaseṭṭham apūjayiṃ. // ApTha_38,369.5 //
Ekanavut'; ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_38,369.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,369.7 //
Itthaṃ sudam āyasmā Pāṭalipupphiyo th. i. g. a-ti.
Pāṭalipupphiyattherassa apadānaṃ samattaṃ.


[page 291]
370. Tīṇuppalamāliya 291

[370. Tīṇuppalamāliya.]
Candabhāgānadītīre ahosiṃ vānaro tadā /
addasaṃ virajaṃ Buddhaṃ nisinnaṃ pabbatantare, // ApTha_38,370.1 //
Obhāsentaṃ disā sabbā sāla *rājaṃ* va phullitaṃ /
lakkhaṇavyañjanūpetaṃ disvā attamano ahaṃ. // ApTha_38,370.2 //
Udaggacitto sumano pītiyā haṭṭhamāṇaso /
tīṇi uppaḷapupphāni matthake abhiropayiṃ. // ApTha_38,370.3 //
Pūjayitvāna pupphāni Phussassātha mahesino /
sagāravo bhavitvāna pakkāmiṃ uttarāmukho. // ApTha_38,370.4 //
Gacchanto paṭikuṭiko vippasannena cetasā /
selantare patitvāna pāpuṇiṃ jīvitakkhayaṃ. // ApTha_38,370.5 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā purimaṃ jātiṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_38,370.6 //
Satānaṃ tīṇikhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakhattuñ ca cakkavatti ahos'; ahaṃ. // ApTha_38,370.7 //
Dvenavut'; ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_38,370.8 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,370.9 //
Itthaṃ sudam āyasmā Tīṇuppalamāliyo th. i. g. a-ti.
Tīṇuppalamāliyattherassa apadānaṃ samattaṃ.

[371. Pattipupphiyo.]
Yadā nibbāyi sambuddho mahesi Padumuttaro /
samāgamma janā sabbe sarīraṃ nīharanti te. // ApTha_38,371.1 //
Nīharante sarīramhi vajjamānāsu bherisu /
pasannacitto sumano pattipuppham apūjayiṃ. // ApTha_38,371.2 //
Satasahasse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi sarīre pūjite phalaṃ. // ApTha_38,371.3 //
Sāgataṃ vata me āsi Buddhaseṭṭhassa santike /
Tisso vijjā anuppatto kataṃ Buddhassasāsanaṃ. // ApTha_38,371.4 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_38,371.5 //


[page 292]
292 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,371.6 //
Itthaṃ sudam āyasmā Pattipupphiyo thero i. g. a-ti.
Pattipupphiyattherassa apadānaṃ samattaṃ.

[372. Sattapaṇṇiya.]
Sumano nāma sambuddho uppajji lokanāyako /
pasannacitto sumano sattapaṇṇim apūjayiṃ. // ApTha_38,372.1 //
Satasahasse ito kappe sattapaṇṇim apūjayiṃ /
duggatiṃ nābhijānāmi sattapaṇṇipūjāy'; idaṃ phalaṃ. // ApTha_38,372.2 //
Svāgataṃ . . . pe . . . // ApTha_38,372.3 //
Kilesā . . . pe . . . // ApTha_38,372.4 //
Paṭisambhidā . . . pe . . . /
Itthaṃ sudam āyasmā Sattapaṇṇiyo . . . pe . . . pe . . . // ApTha_38,372.5 //

[373. Gandhamuṭṭhiya.]
Citesu kiramānesu nānāgandhe samāgate /
pasannacitto sumano gandhamuṭṭhim apūjayiṃ. // ApTha_38,373.1 //
Satasahasse ito kappe citakaṃ yam apūjayiṃ /
duggatiṃ nābhijānāmi citapūjāy'; idaṃ phalaṃ. // ApTha_38,373.2 //
Sāgataṃ vata me āsi mama Buddhassa santike /
tisso vijjā anuppatto kataṃ Buddhassa sāsanaṃ. // ApTha_38,373.3 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_38,373.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,373.5 //
Itthaṃ sudam āyasmā Gandhamuṭṭhiyo th. i. g. a-ti.
Gandhamuṭṭhiyattherassa apādanaṃ samattaṃ.

[374. Citapūjaka.]
Parinibbute bhagavati jalajuttamanāmake /
āropitamhi citake sālapuppham apūjayiṃ. // ApTha_38,374.1 //
Satasahasse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi citapūjāy'; idaṃ phalaṃ. // ApTha_38,374.2 //


[page 293]
375. Sumanatālavaṇṭiya 293
Sāgataṃ vata me āsi Buddhaseṭṭhassa santike /
tisso vijjā anuppatto kataṃ Buddhassa sāsanaṃ. // ApTha_38,374.3 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_38,374.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,374.5 //
Itthaṃ sudam āyasmā Citapūjako thero i. g. a-ti.
Citapūjakattherassa apadānaṃ samattaṃ.

[375. Sumanatālavaṇṭiya.]
Siddhatthassa bhagavato tālavaṇṭam adās'; ahaṃ /
sumanehi paṭicchannaṃ dhārayāmi mahāyasam. // ApTha_38,375.1 //
Catunavute ito kappe tālavaṇṭam adās'; ahaṃ /
duggatiṃ nābhijānāmi tālavaṇṭass'; idaṃ phalaṃ. // ApTha_38,375.2 //
Sāgataṃ vata me āsi mama Buddhassa santike /
tisso vijjā anuppatto kataṃ Buddhassa sāsanaṃ. // ApTha_38,375.3 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_38,375.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,375.5 //
Itthaṃ sudam āyasmā Sumanatālavaṇṭiyo th. i. g. a-ti.
Sumanatālavaṇṭiyattherassa apadānaṃ samattaṃ.

[376. Sumanadāmadāyaka.]
Siddhatthassa bhagavato nhātakassa tapassi*no /
katvāna sumanādāmaṃ dhārayiṃ* purato ṭhito. // ApTha_38,376.1 //
Catunavute ito kappe yaṃ dāmam abhidhārayiṃ /
duggatiṃ nābhijānāmi sumanādhāraṇe phalaṃ. // ApTha_38,376.2 //
Sāgataṃ vata me āsi mama Buddhassa santike /
tisso vijjā anuppatto kataṃ Buddhassa sāsanaṃ. // ApTha_38,376.3 //
Kilesā jhāpitā mayhaṃ bhavā sabbe sumūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_38,376.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,376.5 //
Itthaṃ sudam āyasmā Sumanadāmadāyako thero i. g. a-ti.
Sumanadāmadāyakattherassa apadānaṃ samattaṃ.


[page 294]
294 Therāpadāna
377. Kāsumāriphaladāyaka.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
addasaṃ virajaṃ Buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_38,377.1 //
Pasannacitto sumano sīre katvāna añjaliṃ /
*kāsumāri*phalaṃ gayha Buddhaseṭṭhassa dās'; ahaṃ. // ApTha_38,377.2 //
Ekatiṃse ito kappe yaṃ phalam adadim ahaṃ /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_38,377.3 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_38,377.4 //
Kilesā . . . pe . . . pe . . . // ApTha_38,377.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_38,377.6 //
Itthaṃ sudam āyasmā Kāsumāriphaladāyako
Kāsumāriphaladāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Bodhi-Pāṭalipupphī ca Uppalī Sattapaṇṇiyo
Gandhamuṭṭhī ca Citako Tālaṃ Sumanadāmako
Kāsumāriphala pi ca gāthā ekūnasaṭṭhikā
Bodhivandakavaggo aṭṭhatiṃso.{cross}

[378. Avaṇṭaphaladāyaka.]
Sataraṃsi nāma bhagavā sayambhū aparājito /
vivekakāmo sambuddho gocarāyābhinikkhami. // ApTha_39,378.1 //
Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ /
pasannacitto sumano avaṇṭam adadaṃ phalaṃ. // ApTha_39,378.2 //
Catunavut'; ito kappe yaṃ phalam adadam ahaṃ /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,378.3 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,378.4 //
Kilesā . . . pe . . . pe . . . // ApTha_39,378.5 //


[page 295]
379. Labujaphaladāyaka 295
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,378.6 //
Itthaṃ sudam āyasmā Avaṇṭaphaladāyako th. i. g. a-ti.
Avaṇṭaphaladāyakattherassa apadānaṃ samattaṃ.

[379. Labujaphaladāyaka.]
Nagare Bandhumatiyā āsim ārāmiko tadā /
addasaṃ virajaṃ Buddhaṃ gacchantam anilañjase. // ApTha_39,379.1 //
Labujassa phalaṃ gayha Buddhaseṭṭhass'; adās'; ahaṃ /
ākāse ṭhito santo paṭigaṇhi mahāyaso. // ApTha_39,379.2 //
Vittisañjananaṃ mayhaṃ diṭṭhadhammasukhāvahaṃ /
phalaṃ Buddhassa datvāna vippasannena cetasā // ApTha_39,379.3 //
Adhigacchiṃ tadā pītiṃ vipulañ ca sukhuttamaṃ /
uppajjate va ratanaṃ nibbattassa yahiṃ tahiṃ. // ApTha_39,379.4 //
Ekanavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,379.5 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,379.6 //
Kilesā . . . pe . . . pe . . . // ApTha_39,379.7 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,379.8 //
Itthaṃ sudam āyasmā Labujaphaladāyako
Labujaphaladāyakattherassa apadānaṃ samattaṃ.

[380. Udumbaraphaladāyaka.]
Vinatānadiyā tīre vihāsi purisuttamo /
addasaṃ virajaṃ Buddham ekaggaṃ susamāhitaṃ // ApTha_39,380.1 //
Tasmiṃ pasannamānaso kilesamaladhovane /
udumbaraṃ phalaṃ gayha Buddhaseṭṭhass'; adās'; ahaṃ. // ApTha_39,380.2 //
Ekanavut'; ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,380.3 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,380.4 //
Kilesā . . . pe . . . pe . . . // ApTha_39,380.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,380.6 //
Itthaṃ sudam āyasmā Udumbaraphaladāyako th. i. g. a-ti.
Udumbaraphaladāyakattherassa apadānaṃ samattaṃ.


[page 296]
296 Therāpadāna

[381. Pilakkhaphaladāyaka.]
Vanante Buddhaṃ disvāna Atthadassiṃ mahāyasaṃ /
pasannacitto sumano pilakkhassa phalam adaṃ. // ApTha_39,381.1 //
Aṭṭhārase kappasate yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,381.2 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,381.3 //
Kilesā . . . pe . . . pe . . . // ApTha_39,381.4 //
Paṭisambhidā . . . pe . . . pe // ApTha_39,381.5 //
Itthaṃ sudam āyasmā Pilakkhaphaladāyako
Pilakkhaphaladāyakattherassa apadānaṃ samattaṃ.

[382. Phārusaphaladāyaka.]
Suvaṇṇavaṇṇaṃ sambuddham āhutīnaṃ paṭiggahaṃ /
rathiyaṃ paṭipajjantaṃ phārusaphalam adās'; ahaṃ. // ApTha_39,382.1 //
Ekanavut'; ito kappe yaṃ phalam adadam ahaṃ /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,382.2 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,382.3 //
Kilesā . . . pe . . . pe . . . // ApTha_39,382.4 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,382.5 //
Itthaṃ sudam āyasmā Phārusaphaladāyako th. i. g. a-ti.
Phārusaphaladāyakattherassa apadānaṃ samattaṃ.

[383. Valliphaladāyaka.]
Sabbe *janā samāgamma āgam*iṃsu vanan tadā /
phalam anvesamānā te alabhiṃsu phalan tadā. // ApTha_39,383.1 //
Tatth'; addasāsiṃ sambuddhaṃ sayambhum aparājitaṃ /
pasannacitto sumano valliphalam adās'; ahaṃ. // ApTha_39,383.2 //
Ekatiṃse ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,383.3 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,383.4 //
Kilesā . . . pe . . . pe . . . // ApTha_39,383.5 //


[page 297]
384. Kadalīphaladāyaka 297
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,383.6 //
Itthaṃ sudam āyasmā Valliphaladāyako th. i. g. a-ti.
Valliphaladāyakattherassa apadānaṃ samattaṃ.

[384. Kadalīphaladāyaka.]
Kaṇikāraṃ va jalitaṃ puṇṇamāse va candimaṃ /
jalantaṃ dīparukkhaṃ va addasaṃ lokanāyakaṃ. // ApTha_39,384.1 //
Kadalīphalaṃ paggayha adāsiṃ satthuno ahaṃ /
pasannacitto sumano vanditvāna apakkamiṃ. // ApTha_39,384.2 //
Ekatiṃse ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,384.3 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,384.4 //
Kilesā . . . pe . . . pe . . . // ApTha_39,384.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,384.6 //
Itthaṃ sudam āyasmā Kadalīphaladāyako th. i. g. a-ti.
Kadalīphaladāyakattherassa apadānaṃ samattaṃ.

[385. Panasaphaladāyaka.]
Ajjuno nāma sambuddho Himavante vasī tadā /
caraṇena ca sampanno samādhikusalo muni. // ApTha_39,385.1 //
Kumbhamattaṃ gahetvāna panasaṃ jīvajīvakaṃ /
chattapaṇṇe thapetvāna adāsiṃ satthuno ahaṃ. // ApTha_39,385.2 //
Ekanavut'; ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_39,385.3 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,385.4 //
Kilesā . . . pe . . . pe . . . // ApTha_39,385.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,385.6 //
Itthaṃ sudam āyasmā Panasaphaladāyako th. i. g. a-ti.
Panasaphaladāyakattherassa apadānaṃ samattaṃ.


[page 298]
298 Therāpadāna

[386. Soṇakoṭivīsa.]
Vipassino pāvacane ekaṃ leṇaṃ mayā kataṃ /
cātuddisassa saṅghassa Bandhumā-rājadhāniyā. // ApTha_39,386.1 //
Dussehi bhūmileṇassa santharitvā pariccajiṃ /
udaggacitto sumano akāsiṃ paṇidhiṃ tadā: // ApTha_39,386.2 //
‘Ārādhayeyyaṃ sambuddhaṃ pabbajjañ ca labheyy'; ahaṃ /
anuttarañ ca nibbānaṃ phuseyyaṃ santim uttamaṃ.'; // ApTha_39,386.3 //
Ten'; eva sukkamūlena kappaṃ navuti saṃsariṃ /
devabhūto manusso va katapuñño viroc'; ahaṃ. // ApTha_39,386.4 //
Tato kammāvasesena idha pacchimake bhave /
Campāyam aggaseṭṭhissa jāto 'mhi ekaputtako. // ApTha_39,386.5 //
Jāta*mat*tassa me sutvā pitucchando ayam ahu /
dadām'; ahaṃ kumārassa vīsakoṭianūnakā. // ApTha_39,386.6 //
Caturaṅgulā ca me lomā jātā pādatale ubho /
sukhumā mudusamphassā 'tulāpi ca mahāsubhā. // ApTha_39,386.7 //
Atītā navutī kappā *ay*am eko 'va uttariṃ /
nābhijānāmi nikkhitte pāde bhume asanthate. // ApTha_39,386.8 //
Ārādhito me sambuddho pabbajim anagāriyaṃ /
arahattañ ca me pattaṃ sītibhūto 'mhi nibbuto. // ApTha_39,386.9 //
Aggo āraddhaviriyānaṃ niddiṭṭho *sabbadassinā* /
khīṇāsavo ca arahā chaḷabhiññāmahiddhiko. // ApTha_39,386.10 //
Ekanavut'; ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi leṇadānass'; idaṃ phalaṃ. // ApTha_39,386.11 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_39,386.12 //
Kilesā . . . pe . . . pe . . . // ApTha_39,386.13 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_39,386.14 //
Koṭivīso ti so Soṇo bhikkhu *saṅghassa aggato*
pañhaṃ puṭṭho viyākāsi Anotatte mahāsare ti.
Itthaṃ sudam āyasmā Soṇo Koṭivīso thero i. g. a-ti.
Soṇakoṭivīsattherassa apadānaṃ samattaṃ.


[page 299]
387. Pubbakammapiloti 299

[387. Pubbakammapiloti.]
Anota*ttasarāsanne ramaṇīye silā*tale /
nānāratanapajjote nānāgandhavanantare // ApTha_39,387.1 //
Mahatā bhikkhusaṅghena pareto lokanāyako /
āsīno vyākari tattha pubbakammāni attano: // ApTha_39,387.2 //
‘Suṇotha bhikkhavo mayham yaṃ kammaṃ pakatam mayā /
*pilotiyassa kammassa buddhatthe* pi vipaccati. // ApTha_39,387.3 //
Munāli nām'; ahaṃ dhutto pubbe aññāsu jātisu /
paccekabuddhaṃ Surabhim abbhācikkhim adūsakaṃ. // ApTha_39,387.4 //
Tena kammavipākena niraye saṃsariṃ ciraṃ /
bahū vassasahassāni dukkhaṃ vedesiṃ vedanaṃ. // ApTha_39,387.5 //
Tena kammāvasesena idha pa*cchimake bhave /
abbhakkhā*naṃ mayā laddhaṃ Sundarīkāya kāraṇā. // ApTha_39,387.6 //
Sabbābhibhussa Buddhassa Nando nām'; āsi sāvako /
tam abbhakkhāya niraye ciraṃ saṃsaritam mayā. // ApTha_39,387.7 //
Dasavassasahassāni niraye saṃsariṃ ciraṃ /
manussabhāvaṃ laddhāham abbhakkhānaṃ bahuṃ labhiṃ. // ApTha_39,387.8 //
Tena kammā*vasesena Ciñca* mānavikā mamaṃ /
abbhakkhāsi abhūtena janakāyassa aggato. // ApTha_39,387.9 //
Brāhmaṇo sutavā āsim ahaṃ sakkatapūjito /
mahāvane pañcasate *mante* vācemi māṇave. // ApTha_39,387.10 //
Tatthāgato Isigaṇo pañcābhiññāmahi*ddhiko* /
tañ cāham ā*gataṃ disvā abbhācikkhim adūsakaṃ. // ApTha_39,387.11 //
Tato 'ham avacaṃ sisse: kāmabhogī ayaṃ isi /
mayhaṃ vibhāsamānassa anumodiṃsu māṇavā. // ApTha_39,387.12 //
Tato māṇavakā sabbe bhikkhamānā kulākule /
mahājanassa ahaṃsu: *kāma*bhogī ayaṃ isi. // ApTha_39,387.13 //


[page 300]
300 Therāpadāna
Tena kammavipākena pañcabhikkhusatā ime /
abbhakkhānaṃ labhuṃ sabbe Sundarīkāya kāraṇā. // ApTha_39,387.14 //
Dvemātā-bhātaro pubbe dhanahetu haniṃ ahaṃ /
pakkhipiṃ giriduggesu silāya ca apiṃsayiṃ. // ApTha_39,387.15 //
Tena kammavipākena Devadatto silaṃ khipi /
aṅguṭṭhaṃ piṃsayī pāde mama pāsānasakkharā. // ApTha_39,387.16 //
Pure 'haṃ dārako hutvā kīḷamāno mahāpathe /
paccekabuddhaṃ disvāna magge sakalikaṃ dahiṃ. // ApTha_39,387.17 //
Tena kammavipākena idha pacchimake bhave /
vadhatthaṃ maṃ Devadatto abhimāre payojayi. // ApTha_39,387.18 //
Hatthāroho pure āsiṃ paccekamunim uttamaṃ /
piṇḍāya vicarantaṃ *tam* āsādesiṃ gajen'; ahaṃ. // ApTha_39,387.19 //
Tena kammavipākena bhanto Nāḷāgirī gajo /
Giribbaje puravare dāruṇo mam upāgamī. // ApTha_39,387.20 //
Rājāhaṃ patthivo āsiṃ sattiyā purisaṃ haniṃ /
tena kammavipākena niraye paccasiṃ bhusaṃ. // ApTha_39,387.21 //
Kammuṇo tassa sesena c'ādiṇṇaṃ sakalaṃ mama /
pāde chaviṃ pakopesi na hi kammaṃ panassati. // ApTha_39,387.22 //
Ahaṃ kevaṭṭagāmasmim ahuṃ kevaṭṭadārako /
macchake ghātite disvā janayiṃ somanassakaṃ. // ApTha_39,387.23 //
Tena kammavipākena sīsadukkham ahu mama /
Sakkesu haññamānesu yadā hani Viḍuḍabho. // ApTha_39,387.24 //
Phussassāhaṃ pāvacane sāvake paribhāsayiṃ /
yavaṃ khādatha bhuñjatha mā ca bhuñjatha sāliyo. // ApTha_39,387.25 //


[page 301]
387. Pubbakammapiloti 301
Tena kammavipākena temāsaṃ khāditaṃ yavaṃ /
nimantito brāhmaṇena verajjāyaṃ vasiṃ tadā. // ApTha_39,387.26 //
Nibbuddhe vattamānamhi Mallaputtaṃ nisedhayiṃ /
tena kammavipākena piṭṭhidukkham ahu mama. // ApTha_39,387.27 //
Tikicchako aham āsiṃ seṭṭhiputtaṃ virecayiṃ /
tena kammavipākena hoti pakkhandikā mama. // ApTha_39,387.28 //
Avacāhaṃ Jotipālo sugataṃ Kassapaṃ tadā: /
kuto nu bodhi muṇḍassa bodhi paramadullabhā? // ApTha_39,387.29 //
Tena kammavipākena ācariṃ dukkaraṃ bahuṃ /
chabbassān'; Uruvelāyaṃ tato bodhim apāpuṇiṃ. // ApTha_39,387.30 //
Nāhaṃ etena maggena pāpuṇiṃ bodhim uttamaṃ /
kummaggena gavesissaṃ pubbakammena kārito. // ApTha_39,387.31 //
Puññapāpaparikhīṇo sabbasantāpavajjito /
asoko anupāyāso nibbāyissam anāsavo.'; // ApTha_39,387.32 //
Evaṃ jino viyākāsi bhikkhusaṅghassa aggato // ApTha_39,387.33 //
sabbābhiññābalappatto Anotatte mahāsare ti.
Itthaṃ sudaṃ bhagavā attano pubbacaritaṃ
Pubbakammapiloti nāma Buddhāpadānaṃ dhammapari-
yāyam abhāsi.
Pubbakammapiloti nāma Buddhāpadānaṃ samattaṃ.
Uddānaṃ:
Avaṇṭaṃ Labujañ c'; eva Udumbara Pilakkhu ca
Phāru-Vallī ca Kadalī Panasa-Koṭivīsako.
Pubbakammapiloti ca apadānaṃ mahesino
gāthāyo ekanavuti gaṇitāyo vibhāvihī.
Avaṇṭaphalavaggo ekūnacattāriṃso.


[page 302]
302 Therāpadāna

[388. Pilindavaccha.]
Nagare Haṃsavatiyā āsiṃ dovāriko ahaṃ /
akkhobhaṃ amitabhogaṃ ghare sannicitaṃ mamaṃ. // ApTha_40,388.1 //
Rahogato nisīditvā sampahaṃsitvā mānasaṃ /
nisajja pāsādavare evaṃ cintes'; ahan tadā: // ApTha_40,388.2 //
Bahū me 'dhigatā bhogā: phītam antepuraṃ mama /
rājāpi sannimantesi Ānando puthuvissaro. // ApTha_40,388.3 //
Ayañ ca Buddho uppanno adhiccuppattiko muni /
saṃvijjanti ca me bhogā; dānaṃ dassāmi satthuno. // ApTha_40,388.4 //
Padume rājaputtena dinnaṃ dānaṃ varaṃ jine /
hatthināge ca pallaṅke appassenañ c'; anappakaṃ. // ApTha_40,388.5 //
Aham pi dānaṃ dassāmi saṅghe guṇavaruttame /
adinnapubbaṃ dānavaraṃ bhavissam ādikammiko. // ApTha_40,388.6 //
Cintetvāhaṃ bahuvidhaṃ yāge yassa sukhaṃ phalaṃ /
parikkhāradānam addakkhiṃ mama saṅkappapūraṇaṃ. // ApTha_40,388.7 //
Parikkhārāna dassāmi saṅghe guṇavaruttame /
adinnapubbam aññesaṃ bhavissam ādikammiko. // ApTha_40,388.8 //
Naḷakāre upāgamma chattaṃ kāresiṃ tāvade /
chattasatasahassāni ekato sannipātayiṃ. // ApTha_40,388.9 //
Dussasatasahassāni ekato sannipātayiṃ /
vāsiyo satthake cāpi sūciyo nakhacchedane. // ApTha_40,388.10 //
Heṭṭhā chatte laggāpesiṃ kāretvā tadanucchave /
vidhūpane tālavaṇṭe morahatthe ca cāmare. // ApTha_40,388.11 //
Parissāvane teladhāre kārayiṃ tadanuccha*ve /
sūcighare aṃsabaddhe atho* pi kāyabandhane. // ApTha_40,388.12 //
Ādhārake ca sukate kārayiṃ tadanucchave /
paribhogabhājane ca atho pi lohathālake. // ApTha_40,388.13 //


[page 303]
388. Pilindavaccha 303
Bhesajjaṃ pūrayitvāna heṭṭhā chatte ṭhapes'; ahaṃ /
vacam usīram laṭṭhimadhuṃ pipphalī maricāni ca // ApTha_40,388.14 //
Harī*ṭakiṃ siṅgiveraṃ sabbaṃ pūresi bhājane* /
upāhanā pādukāyo atho udakapuñchane. // ApTha_40,388.15 //
Kattaradaṇḍe sukate kārayiṃ tadanucchave /
osadhaṃ jananāliṃ ca salākā dhammakuttarā. // ApTha_40,388.16 //
Kuñcikā pañcavaṇṇehi sibbite kuñcikāghare /
āyoge dhūmanette ca atho pi dīpadhārake. // ApTha_40,388.17 //
Tumbake ca karaṇḍe ca kārayiṃ tadanucchave /
saṇḍāse pipphale c'; eva atho pi malahārake. // ApTha_40,388.18 //
Bhesajjathavike c'; eva kārayiṃ tadanucchave /
āsandiyo pīṭhake ca pallaṅke caturomaye // ApTha_40,388.19 //
tadanucchave kāretvā heṭṭhā chatte ṭhapes'; ahaṃ. /
Unnābhisī tūlabhisī atho pi pīṭhikābhisī // ApTha_40,388.20 //
bimbohane ca sukate kārayiṃ tadanucchave /
kuruvinde madhusitthe telahatthappatāpakaṃ // ApTha_40,388.21 //
Sipāṭiphalake sucī mañcam attharaṇena ca /
senāsane pādapuñche sayanāsanadaṇḍake. // ApTha_40,388.22 //
Dantapoṇe ca pāṭalī sīsālepanagandhake /
araṇī palālapīṭhe ca pattapidhānadhārake. // ApTha_40,388.23 //
Udakassa katacchuñ ca cuṇṇakam rajanammanaṃ /
sammajjanaṃ uda vatthaṃ tathā vassikasāṭakaṃ // ApTha_40,388.24 //
nisīdanaṃ kaṇḍucchādi atha antaravāsakaṃ /
uttarāsaṅghasaṅghāṭiṃ natthukaṃ mukhasodhanaṃ // ApTha_40,388.25 //
bilaṅgaloṇaṃ bhūtaṃ ca madhuñ ca dadhipānakaṃ /
pupphaṃ sitthaṃ pilotiñ ca mukhapuñchanasuttakaṃ. // ApTha_40,388.26 //
Dātabbaṃ nāma yam atthi yañ ca kappati satthuno /
sabbam etam samānetvā Ānandam upasaṅkamiṃ. // ApTha_40,388.27 //


[page 304]
304 Therāpadāna
Upasaṅkamma rājānaṃ janetāraṃ mahāyasaṃ /
sirasā abhivādetvā imaṃ vacanam abraviṃ: // ApTha_40,388.28 //
Ekato jātasaṃvaddhā ubhinnam ekato yasaṃ /
sādhāraṇā sukkhadukkhe ubho ca anuvattakā. // ApTha_40,388.29 //
Atthi cetasikaṃ dukkhaṃ tavāddheyyam arindama /
yadi sakkosi naṃ dukkhaṃ vinodeyyāsi khattiya. // ApTha_40,388.30 //
Tava dukkhaṃ mama dukkham ubhinnam ekato manaṃ /
niṭṭhitan ti vijānāhi mamādheyyaṃ sace tuvaṃ. // ApTha_40,388.31 //
Jānāhi kho mahārāja dukkhaṃ me dubbinodayaṃ /
bahussamāno gajjassu etaṃ te duccajjaṃ dhanaṃ. // ApTha_40,388.32 //
Yāvatā vijitaṃ atthi yāvatā mama jīvitaṃ /
etehi yadi te attho dassāmi avikampito. // ApTha_40,388.33 //
Gajjitaṃ kho tayā deva micchā taṃ bahugajjitaṃ /
jānissāmi tavaṃ ajja sabbadhamme patiṭṭhitaṃ. // ApTha_40,388.34 //
Atibāḷhaṃ nipīḷesi dadamānassa me sato /
kin te palapite n'; attho; patthitaṃ te kathehi me. // ApTha_40,388.35 //
Icchām'; ahaṃ mahārāja Buddhaseṭṭham anuttaraṃ /
bhojayissāmi sambuddhaṃ vajjaṃ me p'; āhu jīvitaṃ. // ApTha_40,388.36 //
Aññam te 'haṃ varaṃ dammi; ayācittho Tathāgataṃ /
adeyyo kassaci Buddho maṇijotiraso yathā. // ApTha_40,388.37 //
Nanu te gajjitaṃ deva yāvajīvitam atthikaṃ /
jivitaṃ dadamānena yuttaṃ dātuṃ Tathāgataṃ. // ApTha_40,388.38 //
Ṭhapanīyo mahāvīro adeyyo kassaci jino /
na me *paṭissuto* Buddho varassu amitaṃ dhanaṃ. // ApTha_40,388.39 //
Vinicchayam pāpuṇāma pucchissāma vinicchaye /
yathāsaṇhaṃ kathessanti paṭipucchāma taṃ tathā. // ApTha_40,388.40 //
Rañño hatthe gahetvāna agamāsiṃ vinicchayaṃ /
purato akkhadassānam idaṃ vacanam abraviṃ: // ApTha_40,388.41 //


[page 305]
388. Pilindavaccha 305
Sunaṇtu me akkhadassā rājā varam adāsi me /
na kiñci ṭhapayitvāna jīvitam pi pavārayi. // ApTha_40,388.42 //
Tassa me varadinnassa Buddhaseṭṭhaṃ varim ahaṃ /
sudinno hoti me Buddho athavā saṃsayaṃ mama. // ApTha_40,388.43 //
Sussāma tava vacanaṃ bhūmipālassa rājino /
ubhinnaṃ vacanaṃ sutvā chindissām'; ettha saṃsayaṃ. // ApTha_40,388.44 //
Sabbaṃ deva tayā dinnaṃ imassa sabbagāhikaṃ /
na kiñci ṭhapayitvāna jīvitam pi pavārayi? // ApTha_40,388.45 //
Kicchapatto va hutvāna yācī varam anuttaraṃ /
imaṃ sudukkhitaṃ ñatvā adāsiṃ sabbagāhikaṃ. // ApTha_40,388.46 //
Parājayo tavaṃ deva assa deyyo Tathāgato /
ubhinnaṃ saṃsayo chinno yathāsaṇṭhamhi tiṭṭhatha. // ApTha_40,388.47 //
Rājā tatth'; eva ṭhatvāna akkhadasse tad abravi: /
sammā mayhaṃ pi deyyātha puna Buddhaṃ labhām'; ahaṃ. // ApTha_40,388.48 //
Pūretvā tava saṅkappaṃ bhojayitvā Tathāgataṃ /
puna deyyāsi sambuddham Ānandassa yasassino. // ApTha_40,388.49 //
Akkhadasse 'bhivādetvā Ānandañ cāpi khattiyaṃ /
tuṭṭho pamudito hutvā sambuddham upasaṅkamiṃ. // ApTha_40,388.50 //
Upasaṅkamma sambuddham oghatiṇṇam anāsavaṃ /
sirasā abhivādetvā idaṃ vacanam abraviṃ: // ApTha_40,388.51 //
‘Vasīsatasahassehi adhivāsehi cakkhumā /
hāsayanto mamaṃ cittaṃ nivesanam upehi me.'; // ApTha_40,388.52 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mama saṅkappam aññāya adhivāsesi cakkhumā. // ApTha_40,388.53 //
Adhivāsanam aññāya abhivādiya satthuno /
haṭṭho udaggacitto 'haṃ nivesanam upāgamiṃ. // ApTha_40,388.54 //
Mittāmacce samānetvā idaṃ vacanam abraviṃ: /
sudullabho mayā laddho maṇijotiraso yathā. // ApTha_40,388.55 //
Kena taṃ pūjayisāma? appameyyo anupamo /
atulo asamo vīro jino appaṭipuggalo. // ApTha_40,388.56 //
Tathā samasamo c'; eva adutiyo narāsabho /
dukkaram adhikāram hi Buddhānucchavikaṃ tayā. // ApTha_40,388.57 //


[page 306]
306 Therāpadāna
Nānāpupphe samānetvā karoma pupphamaṇḍapaṃ /
Buddhānucchavikaṃ etaṃ sabbapūjā bhavissati. // ApTha_40,388.58 //
Uppalaṃ padumañ cāpi vassikam atimuttakaṃ /
campakaṃ nāgap*upphañ ca ma*ṇḍapaṃ kārayim ahaṃ. // ApTha_40,388.59 //
Satāsanasahassāni chattacchāyāya paññapiṃ /
pacchimam āsanaṃ mayham adhikaṃ satam agghati // ApTha_40,388.60 //
Satāsanasahassāni . . . pe . . . /
paṭiyādetvā annapānaṃ kālam arocayiṃ ahaṃ. // ApTha_40,388.61 //
*Ārocitamhi kālamhi* Padumuttaro mahāmuni /
vasīsatasahassehi nivesanam upesi me. // ApTha_40,388.62 //
Dhārentam uparicchattaṃ suphullapupphamaṇḍape /
vasīsatasahassehi nisīdi purisuttamo. // ApTha_40,388.63 //
Chattasatasahassāni satasahassa-m-āsanaṃ /
ka*ppiyam anavajjañ ca paṭiga*ṇhāhi cakkhumā. // ApTha_40,388.64 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
maman tāretukāmo so sampaṭicchi mahāmuni. // ApTha_40,388.65 //
Bhikkhussa ekam ekassa paccekaṃ patt'; adās'; ahaṃ /
jahiṃsu pupphakaṃ pattaṃ lohaṃ pattam adhārayuṃ. // ApTha_40,388.66 //
Sattarattindivaṃ *Buddho ni*sīdi pupphamaṇḍape /
bodhayanto bahu satte dhammacakkaṃ pavattayi. // ApTha_40,388.67 //
Dhammacakkaṃ pavattento heṭṭhato pupphamaṇḍape /
cullāsītisahassānaṃ dhammābhisamayo ahu. // ApTha_40,388.68 //
Sattame divase patte Padumuttaro mahāmunī /
chattacchāyāya*m āsī*no imā gāthā abhāsathā: // ApTha_40,388.69 //
Anūnakaṃ dānavaraṃ yo me pādāsi māṇavo /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_40,388.70 //
Hatthī assā rathā pattī senā ca caturaṅginī /
parivāressanti taṃ niccaṃ sabbadānass'; idaṃ phalaṃ. // ApTha_40,388.71 //
Hatthiyānam assayānaṃ sivikaṃ sandamānikaṃ /
upaṭṭhissant'; imaṃ niccaṃ sabbadānass'; idaṃ phalaṃ. // ApTha_40,388.72 //
Saṭṭhirathasahassāni sabbālaṅkārabhūsitā /
parivāressant'; imaṃ niccaṃ sabbadānass'; idaṃ phalaṃ. // ApTha_40,388.73 //


[page 307]
388. Pilindavaccha 307
Saṭṭhituriyasahassāni bheriyo samalaṅkatā /
vajjayissant'; imaṃ niccaṃ sabbadānass'; idaṃ phalaṃ. // ApTha_40,388.74 //
Chalāsītisahassāni nāriyo samalaṅkatā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_40,388.75 //
Aḷārapamhāhasulā susoññā tanumajjhimā /
parivāressant'; imaṃ niccaṃ sabbadānass'; idaṃ phalaṃ. // ApTha_40,388.76 //
Tiṃsakappasahassāni devaloke ramissati /
sahassakkhattuṃ devindo devarajjaṃ karissati. // ApTha_40,388.77 //
Sahassakkhattuṃ rājā *ca* cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_40,388.78 //
Devaloke vasantassa puññakammasamaṅgino /
devalokānupariyante ratanachattaṃ dharissati. // ApTha_40,388.79 //
Icchissati yadā cāyaṃ chadanaṃ dussapupphajaṃ /
imassa cittam aññāya nibaddhaṃ chādayissati. // ApTha_40,388.80 //
Devalokā cavitvāna sukkamūlena codito /
puññakammena saṃyutto brahmabandhu bhavissati. // ApTha_40,388.81 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma gottena satthā loke bhavissati. // ApTha_40,388.82 //
Sabbam etam abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapessati. // ApTha_40,388.83 //
Pilindavaccho nām*ena* hessati satthu sāvako /
devānam asurānañ ca gandhabbānañ ca sakkato. // ApTha_40,388.84 //
Bhikkhūnaṃ bhikkhunīnañ ca gihīnañ ca tath'; eva so /
piyo hutvāna sabbesaṃ viharissat'; anāsavo. // ApTha_40,388.85 //
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayissati. // ApTha_40,388.86 //
Aho me sukataṃ kammaṃ puññakkhette anuttare /
yatthakāraṃ karitvāna patto 'mhi acalaṃ padaṃ. // ApTha_40,388.87 //
Anūnakaṃ dānavaram adāsi yo hi māṇavo /
ādipubbaṅgamo āsiṃ tassa dānass'; idaṃ phalaṃ. // ApTha_40,388.88 //
Chatte sugate datvāna saṅghe {guṇavaruttame} /
aṭṭhānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.89 //


[page 308]
308 Therāpadāna
Sītaṃ uṇhaṃ na jānāmi rajojallaṃ na lippati /
anupaddavo anītī ca homi apacito sadā. // ApTha_40,388.90 //
Sukhumacchaviko homi visadaṃ hoti mānasaṃ /
chattasatasahassāni bhave saṃsarato mama. // ApTha_40,388.91 //
Sabbālaṅkārayuttāni tassa kammassa vāhasā /
idaṃ jātiṃ ṭhapetvāna matthake dhārayanti me. // ApTha_40,388.92 //
Tasmā imāya jātiyā n'; atthi me chattadhāraṇā /
mama sabbaṃ kataṃ kammaṃ vimutticchattapattiyā. // ApTha_40,388.93 //
Dussāni sugate datvā saṅghe guṇavaruttame /
aṭṭhānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.94 //
Suvaṇṇavaṇṇo virajo sappabhāso patāpavā /
siniddhaṃ hoti me gattaṃ bhave saṃsarato mamaṃ. // ApTha_40,388.95 //
Dussasatasahassāni setā pītā ca lohitā /
dhārenti matthake mayhaṃ dussadānass'; idaṃ phalaṃ. // ApTha_40,388.96 //
Koseyyakambalīyāni khomakappāsikāni ca /
sabbattha paṭilābhāmi tesaṃ nissandato ahaṃ. // ApTha_40,388.97 //
Patte sugate datvāna saṅghe guṇavaruttame /
dasānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.98 //
Suvaṇṇathāle maṇithāle rajate pi ca thālake /
lohitaṅkamaye thāle paribhuñjāmi sabbadā. // ApTha_40,388.99 //
Anupaddavo anītī ca homi apacito sadā /
lābhī annassa pānassa vatthassa sayanassa ca. // ApTha_40,388.100 //
Na vinassanti me bhogā; ṭhitacitto bhavām'; ahaṃ /
dhammakāmo sadā bhomi 'ppakileso anāsavo. // ApTha_40,388.101 //
Devaloke manusse vā anubaddhā ime guṇā /
chāyā yathāpi rukkhassa sabbattha na jahanti maṃ // ApTha_40,388.102 //
Cittabandhanasambaddhā sukatā vāsiyo bahū /
datvāna Buddhaseṭṭhassa saṅghassa ca tath'; ev'; ahaṃ /
aṭṭhānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.103 //


[page 309]
388. Pilindavaccha 309
Sūro homi visālī ca vesārajjesu pāramī /
dhitiviriyavā homi paggahītamano sadā. // ApTha_40,388.104 //
Kilesacchedanaṃ ñāṇam sukhumam atulaṃ suciṃ /
sabbattha paṭilābhāmi tassa nissandato mama. // ApTha_40,388.105 //
Aka*kkase apha*ruse adhote satthake bahū /
pasannacitto datvāna Buddhasaṅghe tath'; eva ca /
pañcānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.106 //
Kalyāṇacittaṃ viriyaṃ khantiñ ca mettasatthakaṃ /
taṇhāsallassa chinnattā pañ*ñāsattham anuttaraṃ /
vaji*rena samaṃ ñāṇaṃ tesaṃ nissandato labhe. // ApTha_40,388.107 //
Sūciyo sugate datvā saṅghe guṇavaruttame /
pañcānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.108 //
Namassiyo kaṅkhachedo abhirūpo ca bhogavā /
tikkhapañño *sadā homi saṃsaranto bhavābhave.* // ApTha_40,388.109 //
Gambhīraṃ nipuṇaṃ ṭhānam attha-ñāṇena passayiṃ /
vajiraggasamaṃ ñāṇaṃ hoti me tamaghāṭanaṃ. // ApTha_40,388.110 //
Nakhacchedane sugate datvā saṅghe guṇavaruttame /
pañcānisaṃse anubhomi kammānucchavike mamaṃ. // ApTha_40,388.111 //
Dāsidāse gavasse ca bhata*ke ārakkhe bahū* /
nahāpite bhatake sūde sabbatth'; eva labhām'; ahaṃ. // ApTha_40,388.112 //
Vidhūpane sugate datvā tālavaṇṭe ca sobhane /
aṭṭhānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.113 //
Sītam uṇhaṃ na jānāmi pariḷāho na vijjati /
darathaṃ nābhijānāmi cittasantāpanaṃ mama. // ApTha_40,388.114 //
*Rāgaggi do*samohaggi mānaggi diṭṭhiaggi ca /
sabbaggī nibbutā mayhaṃ tassa nissandato mamaṃ. // ApTha_40,388.115 //
Morahatthe cāmariyo datvā saṅghe gaṇuttame /
upasantakileso 'haṃ viharāmi anaṅgaṇo. // ApTha_40,388.116 //


[page 310]
310 Therāpadāna
Parissāvane sugate datvā saṅghe gaṇuttame /
pañcānisaṃse anubhomi kammānucchavike mamaṃ. // ApTha_40,388.117 //
Sabbesaṃ samatikkamma dibbam āyuṃ labhām'; ahaṃ /
appasayho sadā homi corapaccatthikehi vā. // ApTha_40,388.118 //
Satthena vā visena vā vihesam pi na kubbate /
antarāmāraṇaṃ n'; atthi tesaṃ nissandato mamaṃ. // ApTha_40,388.119 //
Teladhāre sugate datvā saṅghe guṇavaruttame /
pañcānisaṃse anubhomi kammānucchavike mamaṃ. // ApTha_40,388.120 //
Sucārurūpo sugato susamuggatamānaso /
avikkhittamano homi sabbārakkhehi rakkhito. // ApTha_40,388.121 //
Sūcighare sugate datvā saṅghe guṇavaruttame /
tīṇānisaṃse anubhomi kammānucchavike mamaṃ. // ApTha_40,388.122 //
Cetosukhaṃ kāyasukham iriyāpathajaṃ sukhaṃ /
ime guṇe paṭilabhāmi tassa nissandato ahaṃ. // ApTha_40,388.123 //
Aṃsabaddhe jine datvā saṅghe guṇavaruttame /
tīṇānisaṃse anubhomi kammānucchavike mama. // ApTha_40,388.124 //
Saddhamme gādhaṃ vindāmi sarāmi dutiyaṃ bhavaṃ /
sabbattha succhavī homi tassa nissandato ahaṃ. // ApTha_40,388.125 //
Kāyabandhe sugate datvā saṅghe guṇavaruttame /
chānisaṃse anubhomi . . . pe . . . // ApTha_40,388.126 //
Samādhisu na kaṅkhāmi vasī homi samādhisu /
abhejjapariso homi ādeyyavacano sadā. // ApTha_40,388.127 //
Upaṭṭhitasatī homi tāso mayhaṃ na vijjati /
devaloke manusse vā anubaddhā ime guṇā. // ApTha_40,388.128 //
Ādhārake jine datvā saṅghe guṇavaruttame /
pañcavaṇṇehi dāyādo acalo homi kenaci. // ApTha_40,388.129 //


[page 311]
388. Pilindavaccha 311
Ye keci me sutā dhammā satiñāṇappabodhanā /
*va*tā me na vinassanti bhavanti suvinicchitā. // ApTha_40,388.130 //
Bhājane paribhoge ca datvā Buddhegaṇuttame /
tīṇānisaṃse anubhomi . . . pe . . . // ApTha_40,388.131 //
Sovaṇṇamaye maṇimaye atho pi phalikāmaye /
lohitaṅkamaye c'; eva labhāmi bhājane ahaṃ. // ApTha_40,388.132 //
Bhariyā dāsadāsī ca hatthassarathapattike /
itthī patibbatā c'; eva paribhogādisampadā. // ApTha_40,388.133 //
Vijjā mantapade c'; eva vividhe āgame bahū /
sabbaṃ sippan nisāmemi paribhogādisampadā. // ApTha_40,388.134 //
Thālake sugate datvā saṅghe guṇavaruttame /
tīṇānisaṃse anubhomi . . . pe . . . // ApTha_40,388.135 //
Sovaṇṇamaye maṇimaye atho pi phalikāmaye /
lohitaṅkamaye c'; eva labhāmi thālake ahaṃ. // ApTha_40,388.136 //
Assatthake phalamaye atho pokkharapattake /
madhupānakasaṅkhe ca labhāmi thālake ahaṃ. // ApTha_40,388.137 //
Vatte guṇe paṭilabhe ācārakiriyāsu ca /
ime guṇe paṭilabhe tassa nissandato ahaṃ. // ApTha_40,388.138 //
Bhesajje sugate datvā saṅghe guṇavaruttame /
dasānisaṃse anubhomi . . . pe . . . // ApTha_40,388.139 //
Āyuvā balavā vīro vaṇṇavā yasavā sukhī /
anupaddavo anītī ca bhomi cāpacito sadā. /
Na me piyaviyog'; atthi tassa nissandato mama. // ApTha_40,388.140 //
Upāhane jine datvā saṅghe guṇavaruttame /
tīṇānisaṃse anubhomi . . . pe . . . // ApTha_40,388.141 //
Hatthiyānam assayānaṃ sivikaṃ sandamānikaṃ /
saṭṭhiṃ satasahassāni parivārenti maṃ sadā. // ApTha_40,388.142 //
Maṇimayā maṇḍalakā sovaṇṇarajatapādukā /
nibbattanti paduddhāre bhave saṃsarato mama. // ApTha_40,388.143 //


[page 312]
312 Therāpadāna
Niyamaṃ paṭidhāvanti ācāraguṇasodhanaṃ /
ime guṇe paṭilabhe tassa nissandato ahaṃ. // ApTha_40,388.144 //
Pāduke sugate datvā saṅghe guṇavaruttame /
iddhipādukam āruyha viharāmi yadicchakaṃ. // ApTha_40,388.145 //
Mukhapuñchanacole ca datvā Buddhe gaṇuttame /
pañcānisaṃse anubhomi . . . pe . . . // ApTha_40,388.146 //
Suvaṇṇavaṇṇo virajo sappabhāso patāpavā /
siniddhaṃ hoti me gattaṃ rajojallaṃ na lippati. /
Ime guṇe paṭilabhe tassa nissandato ahaṃ // ApTha_40,388.147 //
Kattaradaṇḍe sugate datvā saṅghe guṇavaruttame /
chānisaṃse anubhomi . . . pe . . . // ApTha_40,388.148 //
Puttā mayhaṃ bahū honti tāso mayhaṃ na vijjati /
appasayho sadā homi sabbārakkhehi rakkhito /
calitaṃ maṃ *na jānāmi* āgataṃ mānasaṃ mamaṃ. // ApTha_40,388.149 //
Osadham añjanaṃ datvā Buddhe saṅghe gaṇuttame /
aṭṭhānisaṃse anubhomi . . . pe . . . // ApTha_40,388.150 //
Visālanayano homi seta-pīta-salohito /
anāvilapasannakkho sabbaro*gavivajjito* // ApTha_40,388.151 //
labhāmi dibbanayanaṃ paññācakkhum anuttaraṃ /
ime guṇe paṭilabhe tassa nissandato ahaṃ. // ApTha_40,388.152 //
Kuñcike sugate datvā saṅghe guṇavaruttame /
dhammadvāravivaraṇaṃ labhāmi ñāṇakuñcikaṃ. // ApTha_40,388.153 //
Kuñcikānaṃ ghare datvā *Buddhe saṅghe . . . pe . . .* /
dvānisaṃse anubhomi . . . pe . . . // ApTha_40,388.154 //
appakodho anāyāso saṃsaranto bhave ahaṃ.
Āyoge sugate datvā saṅghe . . . pe . . . /
pañcānisaṃse anubhomi . . . pe . . . // ApTha_40,388.155 //
Samādhisu na *kampāmi vasī homi* samādhisu /
abhejjapariso homi ādeyyavacano sadā /
Jāticca bhogasampatti bhave saṃsarato mamaṃ. // ApTha_40,388.156 //
Dhūmanette jine datvā saṅghe . . . pe . . . /
tīṇānisaṃsā . . . pe . . . // ApTha_40,388.157 //


[page 313]
388. Pilindavaccha 313
Sati *me ujukā hoti susa*mbaddhā ca nahāruyo /
labhāmi dibbanayanaṃ tassa nissandato ahaṃ. // ApTha_40,388.158 //
Dīpathāle jine datvā saṅghe . . . pe . . . /
tīṇānusaṃsānubhomi . . . pe . . . // ApTha_40,388.159 //
Jātimā aṅgasampanno pañña*vā Bu*ddhasammato /
ime guṇe paṭilabhe tassa nissandato ahaṃ. // ApTha_40,388.160 //
Tumbake ca karaṇḍe ca datvā Buddhe gaṇuttame /
dasānisaṃsānubhomi . . . pe . . . // ApTha_40,388.161 //
Sadā gutto sukhasamaṅgī mahāyasavā tathāgattī /
bhattikato sukhumālo sabbītiparivajjito. // ApTha_40,388.162 //
Vipule ca guṇe lābhī samāvacaraṇā mama /
suvivajjitaubbego tumbake ca karaṇḍake. // ApTha_40,388.163 //
Labhāmi caturo vaṇṇe hatthassā ratanāni ca /
tāni me na vinassanti tumbadāne idaṃ phalaṃ. // ApTha_40,388.164 //
Hatthī līlaṅgake datvā Buddhe saṅghe . . . pe . . . /
pañcānisaṃsānubhomi . . . pe . . . // ApTha_40,388.165 //
Sabbalakkhaṇasampanno āyupaññāsamāhito /
sabbāyāsavinimutto kāyo me hoti sabbadā. // ApTha_40,388.166 //
Tanudhāre sunisite saṅghe datvāna pipphale /
kilesakantanaṃ ñāṇaṃ labhāmi atulaṃ suciṃ // ApTha_40,388.167 //
Saṇḍāse sugate datvā saṅghe . . . pe . . . /
kilesaluñcanaṃ ñāṇaṃ labhāmi atulaṃ suciṃ. // ApTha_40,388.168 //
Natthuke sugate datvā . . . pe . . . /
aṭṭhānisaṃse anubhomi . . . pe . . . // ApTha_40,388.169 //
Saddhaṃ sīlaṃ hiriñ cāpi atho ottappiyaṃ guṇaṃ /
sukhañ cāgañ ca khantiñ ca paññaṃ me aṭṭhamaṃ guṇaṃ. // ApTha_40,388.170 //


[page 314]
314 Therāpadāna
Pīṭhake sugate datvā . . . pe . . . /
pañcānisaṃsānubhomi . . . pe . . . pe . . . // ApTha_40,388.171 //
Ucce kule pajāyāmi mahābhogo bhavām'; ahaṃ /
sabbe mam apacāyanti kitti abbhuggatā mamaṃ. // ApTha_40,388.172 //
Kappasatasahassāni pallaṅkā caturassarā /
parivāressanti maṃ niccaṃ saṃvibhāgarato ahaṃ. // ApTha_40,388.173 //
Bhisiyo sugate datvā . . . pe . . . /
chānisaṃse anubhomi . . . pe . . . // ApTha_40,388.174 //
samaṃ sambhatto 'pacito muduko cārudassano /
labhāmi ñāṇaparivāraṃ bhisidānass'; idaṃ phalaṃ. // ApTha_40,388.175 //
Tūlikā vikatikāyo kaṭṭhissā cittikā bahū /
varapotthake kambale ca labhāmi vividhe ahaṃ. // ApTha_40,388.176 //
Pāvārike ca muduke mudukā jinaveṇiyo /
labhāmi vividhatthāre bhisidānass'; idaṃ phalaṃ. // ApTha_40,388.177 //
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
atucchojjhānamañño 'mhi bhisidānass'; idaṃ phalaṃ. // ApTha_40,388.178 //
Bimbohane jine datvā . . . pe . . . /
chānisaṃse anubhomi . . . pe . . . // ApTha_40,388.179 //
Uṇṇike padumake ca atho lohitacandane /
bimbohane uppādemi uttamaṅgaṃ sadā mamaṃ. // ApTha_40,388.180 //
Aṭṭhaṅgike maggavare sāmaññe caturo phale /
tesu ñāṇaṃ upānetvā vihāre niccakālikaṃ. // ApTha_40,388.181 //
Dāne dame saññame ca appamaññesu rūpisu /
tesu ñāṇam upānetvā vihāre sabbakālikaṃ. // ApTha_40,388.182 //
Vatte guṇe ca pañcame ācārakiriyāsu ca /
ñāṇaṃ uppādayitvāna vihāre sabbadā ahaṃ. // ApTha_40,388.183 //
Caṅkame vā padhāne vā viriye bodhapakkhike /
tesu ñāṇam upānetvā viharāmi yadicchakaṃ. // ApTha_40,388.184 //


[page 315]
388. Pilindavaccha 315
Sīlaṃ samādhi paññā ca vimutti ca anuttarā /
tesu ñāṇam upānetvā viharāmi sukham ahaṃ. // ApTha_40,388.185 //
Palālapīṭhe jine datvā . . . pe . . . /
caturānisaṃse . . . pe . . . // ApTha_40,388.186 //
Sovaṇṇamaye maṇimaye dantasāramaye bahū /
pallaṅkaseṭṭhe vindāmi palālapīṭhass'; idaṃ phalaṃ. // ApTha_40,388.187 //
Pādapīṭhe jine datvā . . . pe . . . /
dvānisaṃse anubhomi . . . pe . . . // ApTha_40,388.188 //
Labhāmi bahuke yāne pādapīṭhass'; idaṃ phalaṃ /
dāsidāsā ca bhariyā ye c'; aññe anujīvino /
Sammā paricarante maṃ pādapīṭhass'; idaṃ phalaṃ. // ApTha_40,388.189 //
Telān'; abbhañjane datvā . . . pe . . . /
pañcānisaṃse . . . pe . . . // ApTha_40,388.190 //
Abyādhitā rūpavatā khippaṃ dhammanisantitā /
lābhitā annapānassa āyu pañcamakaṃ mama // ApTha_40,388.191 //
Sappitelañ ca datvāna saṅghe . . . pe . . . /
pañcānisaṃse . . . pe . . . // ApTha_40,388.192 //
Thāmavā rūpasampanno pahaṭṭhatanujo sadā /
avyādhī visajī homi sappitelass'; idaṃ phalaṃ. // ApTha_40,388.193 //
Mukhadhovanakaṃ datvā Buddhe saṅghe . . . pe . . . /
pañcānisaṃsānubhomi . . . pe . . . // ApTha_40,388.194 //
Visuddhakaṇṭho madhurassaro kāsassāsavivajjito /
upphalagandho mukhato upavāyati me sadā. // ApTha_40,388.195 //
Dadhiṃ datvāna sampannaṃ Buddhe saṅghe . . . pe . . . /
bhuñjāmi *amataṃ cittaṃ varakāy*agataṃ satiṃ // ApTha_40,388.196 //
Vaṇṇagandharasopetaṃ madhuṃ datvā jine gaṇe /
Anupamam atuliyam pive muttirasam ahaṃ. // ApTha_40,388.197 //


[page 316]
316 Therāpadāna
Yathābhūtaṃ rasaṃ datvā Buddhe saṅghe . . . pe . . . /
caturo phale anubhomi kammānucchavike mama. // ApTha_40,388.198 //
Annapānañ ca datvāna saṅghe . . . pe . . . /
dasānisaṃse anubhomi . . . pe . . . // ApTha_40,388.199 //
Āyuvā balavā vīro vaṇṇavā yasavā sukhī /
lābhī annassa pānassa sūro paññāṇavā tathā /
ime guṇe paṭilabhe saṃsaranto bhave ahaṃ. // ApTha_40,388.200 //
Dhūmaṃ datvā sugate saṅghe . . . pe . . . /
dasānisaṃsānubhomi . . . pe . . . // ApTha_40,388.201 //
Sugandhadeho yasavā sīghapañño ca kittimā /
tikkhapañño bhūripañño bhāsagambhīrapaññavā. // ApTha_40,388.202 //
Vepullajavanappañño saṃsaranto bhavābhave /
tass'; eva vāhasā dāni patto santisukhaṃ sivaṃ. // ApTha_40,388.203 //
Sāgataṃ vata me āsi mama Buddhassa santike /
tisso vijjā anuppatto kataṃ Buddhassa sāsanaṃ. // ApTha_40,388.204 //
Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_40,388.205 //
Paṭisambhidā . . . pe . . . // ApTha_40,388.206 //
Itthaṃ sudam āyasmā Pilindavaccho thero i. g. a-ti.
*Pilindavacchattherassa apadānaṃ samattaṃ.*

[389. Sela.]
Nagare Haṃsavatiyā vīthisāmi ahos'; ahaṃ /
mamaṃ ñātī samānetvā imaṃ vacanam abraviṃ: // ApTha_40,389.1 //
Buddho loke samuppanno puññakhettam anuttaraṃ /
ādhāro sabbalokassa ā*hu*tīnaṃ paṭiggaho. // ApTha_40,389.2 //
Khattiyā negamā c'; eva mahāsālā ca brāhmaṇā /
pasannacittā sumanā pūgadhammam akaṃsu te. // ApTha_40,389.3 //
Hatthārūḷhā anīkaṭṭhā rathikā pattikārakā /
pasannacittā sumanā pūgadhammam akaṃsu te. // ApTha_40,389.4 //


[page 317]
389. Sela 317
Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā /
pasannacittā . . . pe . . . // ApTha_40,389.5 //
Āḷārikā kappakā ca nahāpakā mālakārakā /
pasannacittā . . . pe . . . // ApTha_40,389.6 //
*Rajakā pesakārā ca cammakārā ca nhāpikā /
pasannacittā . . . pe . . . // ApTha_40,389.7 //
Usukārā cammikā ca tacchakārā ca soṇṇakārā ca /
tipulopā kaṭā tathā puggadhammaṃ . . . pe* . . . // ApTha_40,389.8 //
Bhatakā gītakā c'; eva dāsakammakārā bahū /
Yathā sakena thāmena pūgadhammaṃ pe // ApTha_40,389.9 //
Udahārā kaṭṭhahārā kasikā tiṇahārakā /
yathā sakena . . . pe . . . // ApTha_40,389.10 //
Pupphikā mālikā c'; eva paṇṇikā phalahārikā /
yathā . . . pe . . . // ApTha_40,389.11 //
Gaṇikā kumbhadāsī ca pūvikā macchakāyikā /
yathā . . . pe . . . // ApTha_40,389.12 //
Ete sabbe samāgantvā gaṇaṃ bandhāma ekato /
adhikāraṃ karissāma puññakkhette anuttare. // ApTha_40,389.13 //
Te me sutvā*na vacan*aṃ gaṇaṃ bandhiṃsu tāvade /
upaṭṭhānasālaṃ sukataṃ bhikkhusaṅghassa kārayuṃ. // ApTha_40,389.14 //
Niṭṭhāpetvāna taṃ sālam udaggo tuṭṭhamānaso /
pareto tehi sabbehi sambuddham upasaṅkamiṃ. // ApTha_40,389.15 //
Upasaṅkamma sambuddhaṃ lokanāthaṃ narāsabhaṃ /
vanditvā satthuno pāde idaṃ vacanam abraviṃ: // ApTha_40,389.16 //
Ime tīṇisatā vīra purisā ekato gaṇā /
upaṭṭhānasālaṃ sukataṃ niyyātenti tavaṃ muni // ApTha_40,389.17 //
Bhikkhusaṅghassa purato sampaṭicchatu cakkhumā /
tīṇi-satānaṃ purato imā gāthā abhāsatha: // ApTha_40,389.18 //
Tisatāpi ca jeṭṭho ca anuvattiṃsu ekato /
sampattiṃ hi karitvāna sabbe anubhavissatha. // ApTha_40,389.19 //


[page 318]
318 Therāpadāna
Pacchime bhave sampatte sītibhāvam anuttaraṃ /
ajaram amaraṃ santiṃ nibbānaṃ phusayissatha. // ApTha_40,389.20 //
Evaṃ Buddho viyākāsi sabbaññu samaṇuttaro /
buddhassa vacanaṃ sutvā somanassaṃ pavedayiṃ. // ApTha_40,389.21 //
Tiṃsakappasahassāni devaloke ramim ahaṃ /
devādhipo pañcasataṃ devarajjam akārayiṃ. // ApTha_40,389.22 //
Sahassakkhattuṃ rājā ca cakkavatti ahos'; ahaṃ /
devarajjaṃ karontassa mahādevā avandisu. // ApTha_40,389.23 //
Idha mānusake rajje parisā honti bandhavā /
pacchime bhavasampatte Vāseṭṭho nāma brāhmaṇo. // ApTha_40,389.24 //
Asītikoṭinicayo tassa putto ahos'; ahaṃ /
Selo iti mamaṃ nāmaṃ chalaṅge pāramiṅgato // ApTha_40,389.25 //
Jaṅghāvihāraṃ vicaraṃ sasissehi purakkhato /
jaṭābhābhārabharitaṃ Keniyaṃ nāma tāpasaṃ. // ApTha_40,389.26 //
Paṭiyattāhutaṃ disvā imaṃ vacanam abruviṃ: /
āvāho vā vivāho vā rājā vā te nimantito? // ApTha_40,389.27 //
Āhutīyiṭṭhukāmo haṃ brāhmaṇe devasammate /
na nimantemi rājānam āhutī me na vijjati. // ApTha_40,389.28 //
*Na c'; atthi mayham āvāho vivāho me na vijjati.* /
Sakyānaṃ nandijanano seṭṭho loke sadevake // ApTha_40,389.29 //
sabbalokahitatthāya sattasukhāvaho /
so me nimantito ajja tass'; etaṃ paṭiyātanaṃ. // ApTha_40,389.30 //
Timbarūsakavaṇṇābho appameyyo anupamo /
rūpenāsadiso Buddho svātanāya nimantito. // ApTha_40,389.31 //
Ukkāmukhapahaṭo va khadiraṅgārasannibho /
*vijjupamo* mahāvīro so me Buddho nimantito. // ApTha_40,389.32 //
Pabbatagge yathā aggi punnamāse va candimā /
naḷaggivaṇṇasaṅkāso so me Buddho nimantito. // ApTha_40,389.33 //
Asambhīto bhayātīto bhavantakaraṇo muni /
sīhūpamo mahāvīro so me Buddho nimantito. // ApTha_40,389.34 //


[page 319]
389. Sela 319
Kusalo Buddhadhamme hi appasayho parehi so /
nāgupamo mahāvīro so . . . pe . . . // ApTha_40,389.35 //
Saddhammacārakusalo Buddhanāgo asādiso /
u*sa*bhūpamo mahāvīro so . . . pe . . . // ApTha_40,389.36 //
Anantavaṇṇo amitayaso vicittasabbalakkhaṇo /
Sakkupamo mahāvīro so . . . pe . . . // ApTha_40,389.37 //
Vasīgaṇī patāpī ca tejasī ca durāsado /
brahm*ūpa*mo mahāvīro so . . . pe . . . // ApTha_40,389.38 //
Mahantadhammo dasabalo balātibalapārago /
dharaṇūpamo mahāvīro so . . . pe . . . // ApTha_40,389.39 //
Sīlavīcisamākiṇṇo dhammaviññānakhobhito /
udadhūpamo mahāvīro so . . . pe . . . // ApTha_40,389.40 //
*Durāsado duppasaho* acalo uggato brahā /
nāgūpamo mahāvīro so . . . pe . . . // ApTha_40,389.41 //
Anantañāṇo asamasamo atulo aggataṃ gato /
gaganūpamo mahāvīro so . . . pe . . . // ApTha_40,389.42 //
Patiṭṭhā bhayabhītānaṃ tāṇo saraṇagāminaṃ /
assāsako mahāvīro so . . . pe . . . // ApTha_40,389.43 //
Āsayo Buddhimantānaṃ puññakhettaṃ sukhesinaṃ /
ratanākaro mahāvīro so . . . pe . . . // ApTha_40,389.44 //
Assāsako vedakaro sāmaññaphaladāyako /
meghūpamo mahāvīro so . . . pe . . . // ApTha_40,389.45 //
Loke samussito vīro sabbantamavinodano /
suriyūpamo mahāvīro so . . . pe . . . // ApTha_40,389.46 //
Ārammaṇavimuttīsu sabhāva-rasako muni /
candūpamo mahāvīro so . . . pe . . . // ApTha_40,389.47 //
Yassa ñāṇam appameyyaṃ sīlaṃ yassa anūpamaṃ /
vimutti asadisā yassa so . . . pe . . . // ApTha_40,389.48 //
Yassa pīti asadisā thāmo yassa acintiyo /
Yassa parakkamo seṭṭho so . . . pe . . . // ApTha_40,389.49 //
Rago doso ca moho ca visā sabbe samūhatā /
agarūpamo mahāvīro so . . . pe . . . // ApTha_40,389.50 //


[page 320]
320 Therāpadāna
Kilesavyādhibahūdukkhāsabbantamavinodako /
vijjūpamo mahāvīro so . . . pe . . . // ApTha_40,389.51 //
Buddho ti bho yaṃ vadesi ghoso p'; eso sudullabho /
Buddho Buddho ti sutvāna pīti me udapajjatha. // ApTha_40,389.52 //
Abbhantaram agaṇhantaṃ pīti me bahinicchare /
so 'haṃ pītimano santo imaṃ vacanam abraviṃ: // ApTha_40,389.53 //
Kahaṃ nu kho so bhagavā lokajeṭṭho narāsabho /
kattha gantvāna passissaṃ sāmaññaphaladāyakaṃ. // ApTha_40,389.54 //
Paggayha dakkhiṇaṃ bahuṃ vedajāto katañjalī /
ācikkha me dhammarājaṃ sokasallavinodanaṃ. // ApTha_40,389.55 //
Udentaṃ va mahāmeghaṃ nīlaṃ añjanasannibhaṃ /
sāgaraṃ viya dissantaṃ passass'; etaṃ mahāvanaṃ. // ApTha_40,389.56 //
Ettha so vasate Buddho adantadamako muni /
vinayanto ca veneyye bodhento bodhapakkhiye. // ApTha_40,389.57 //
Pipāsito va udakaṃ bhojanaṃ va jigacchito /
gāvī yathā vacchagiddhā evāhaṃ viciniṃ jinaṃ. // ApTha_40,389.58 //
Ācāra-upacāraññū dhammānucchavasaṃvaraṃ /
sikkhāpesiṃ sake sisse gacchanto jinasantikaṃ. // ApTha_40,389.59 //
Durāsadā hi bhagavanto sīhā va ekacārakā /
pāde pādaṃ nikkhipantā āgaccheyyātha māṇavā. // ApTha_40,389.60 //
Āsīviso yathā ghoro migarājā va kesarī /
matto va kuñjaro dantī evaṃ Buddhā durāsadā. // ApTha_40,389.61 //
Ukkāsitaṃ va khipitam ajjupekkhāya mānavā /
pade padaṃ nikkhipantā upetha Buddhasantikaṃ. // ApTha_40,389.62 //
Paṭisallāṇagarukā appasaddā durāsadā /
durūpasaṅkamā Buddhā garū honti sadevake. // ApTha_40,389.63 //
Yāvāhaṃ pañhaṃ pucchāmi paṭisammodiyāmi vā /
appasaddā tadā hotha munibhūtā va tiṭṭhatha // ApTha_40,389.64 //


[page 321]
389. Sela 321
Yaṃ so desesi saddhammaṃ khemaṃ nibbānapattiyā /
tam ev'; atthaṃ nisāmetha saddhammasavanaṃ sukhaṃ. // ApTha_40,389.65 //
Upasaṅkamma sambuddhaṃ sammodiṃ muninā ahaṃ /
taṃ kathaṃ vītisāretvā lakkhaṇe upadhārayiṃ. // ApTha_40,389.66 //
Lakkhaṇe dve va kaṅkhāmi passāmi tiṃsalakkhaṇe /
kosohitaṃ vatthaguyham itthiyā dassayi muni. // ApTha_40,389.67 //
Jīvhaṃ ninnāmayitvā ca kaṇṇasote ca nāsike /
paṭimasanalāṭan taṃ kevalaṃ chādayī jino. // ApTha_40,389.68 //
Tassāhaṃ lakkhaṇe disvā paripuṇṇe savyañjane /
Buddho ti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ. // ApTha_40,389.69 //
Satehi tīhi sahito pabbajim anagāriyaṃ /
aṭṭhamāse asampatte sabbe patt'; amha nibbutiṃ. // ApTha_40,389.70 //
Ekato kammaṃ katvāna puññakkhette anuttare /
ekato saṃsaritvāna ekato vinivaṭṭayuṃ. // ApTha_40,389.71 //
Gopānasīyo datvāna pūgadhamme vasiṃ ahaṃ /
tena kammena sukatena aṭṭhahetū labhām'; ahaṃ. // ApTha_40,389.72 //
Disāsu pūjito homi bhogā ca amitā mama /
patiṭṭhā bhosiṃ sabbesaṃ tāso mama na vijjati. // ApTha_40,389.73 //
Vyādhiyo me na vijjanti dīghāyuṃ pālayāmi ca /
sukhumacchaviko homi āvāse patthite vase. // ApTha_40,389.74 //
Aṭṭha gopānasī datvā pūgadhamme vasiṃ ahaṃ /
paṭisambhidā 'rahattañ ca etaṃ me aparaṭṭhamaṃ. // ApTha_40,389.75 //
Sabbavosita vosāno katakicco anāsavo /
Aṭṭhagopānasī nāma tava putto mahāmuni. // ApTha_40,389.76 //
Pañca thambhāni datvāna pūgadhamme vasiṃ ahaṃ /
tena kammena sukatena pañcahetū labhām'; ahaṃ. // ApTha_40,389.77 //
Acalo homi mettāya anūnabhogavā-m-ahaṃ /
ādeyyavacano homi na dhaṃsemi yathā ahaṃ. // ApTha_40,389.78 //
Abhantaṃ hoti me cittam acalo homi kassaci /
tena kammena sukatena vimalo homi sāsane. // ApTha_40,389.79 //


[page 322]
322 Therāpadāna
Sagāravo sappaṭisso katakicco anāsavo /
sāvako te mahāvīra bhikkhu taṃ vandate mune. // ApTha_40,389.80 //
Katvā sukatapallaṅkaṃ sālāyaṃ paññapes'; ahaṃ /
tena kammena sukatena pañca hetū labhām'; ahaṃ. // ApTha_40,389.81 //
Ucce kule pajāyāmi mahābhogo bhavām'; ahaṃ /
sabbasampattiko homi maccheraṃ me na vijjati. // ApTha_40,389.82 //
Gamane patthite mayhaṃ pallaṅko upatiṭṭhati /
saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. // ApTha_40,389.83 //
Tena pallaṅkadānena tamaṃ sabbaṃ vinodayiṃ /
*sabbābhiññā-balappatto* thero vandati taṃ mune. // ApTha_40,389.84 //
Parakiccattakiccāni sabbakiccāni sādhayiṃ /
tena kammena sukatena pāvisim abhayaṃ puraṃ. // ApTha_40,389.85 //
Pariniṭṭhitasālam pi paribhogam adās'; ahaṃ /
tena kammena sukatena seṭṭhan tam ajjhupāgato. // ApTha_40,389.86 //
Ye keci damakā loke hatthī asse damenti 'me /
karetvā kāraṇā nānā dārune na damenti te. // ApTha_40,389.87 //
Na heva tvaṃ mahāvīra damesi naranāriyo /
adaṇḍena asatthena damesi *uttame dame.* // ApTha_40,389.88 //
*Dāna*ssa vaṇṇaṃ kittento desanākusalo muni /
ekapañhe kathento va mocesi tisate muni. // ApTha_40,389.89 //
Dantā mayaṃ sārathinā suvimuttā anāsavā /
sabbābhiññā-balappattā nibbutā upadhikkhaye. // ApTha_40,389.90 //
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
atikkantā bhayā sabbe sāladānass'; idaṃ phalaṃ. // ApTha_40,389.91 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,389.92 //
Kilesā . . . pe . . . pe . . . // ApTha_40,389.93 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,389.94 //
Itthaṃ sudam āyasmā Selo sapariso bhagavato
santike imā gāthāyo abhāsitthāti.
*Selattherassa apadānaṃ samattaṃ.*


[page 323]
390. Sabbakittika 323

[390. Sabbakittika.]
Kanikāraṃ va jalitaṃ dīparukkhaṃ va jotitaṃ /
osadhiṃ va virocantaṃ vijjuṃ abbhaghane yathā // ApTha_40,390.1 //
Asambhītam anuttāsiṃ migarājaṃ va kesariṃ /
ñāṇālokaṃ pakāsentaṃ maddantaṃ titthiye gaṇe // ApTha_40,390.2 //
Uddharantam imaṃ lokaṃ chindantaṃ sabbasaṃsayaṃ /
lasantaṃ migarājaṃ va addasaṃ lokanāyakaṃ. // ApTha_40,390.3 //
Jaṭājinadharo āsiṃ brahā uju patāpavā /
*vā*kacīraṃ gahetvāna pādamūle apatthariṃ. // ApTha_40,390.4 //
Kāḷānusārikaṃ gayha anulimpin Tathāgataṃ /
sambuddham anulimpitvā santhaviṃ lokanāyakaṃ. // ApTha_40,390.5 //
Samuddharas'; imaṃ lokam oghatiṇṇa mahāmuni /
ñāṇālokena jotesi vajirañāṇam uttamaṃ. // ApTha_40,390.6 //
Dhammacakkaṃ pavattesi maddase paratitthiye /
usabho jitasaṅgāme sampakampesi mediniṃ. // ApTha_40,390.7 //
Mahāsamudde ūmī va velantamhi pabhijjare /
tath'; eva tava ñāṇamhi sabbā diṭṭhī pabhijjare. // ApTha_40,390.8 //
Sukhumacchikajāle va saramhi sampatānite /
antojāligatā pāṇā pīḷitā honti tāvade. // ApTha_40,390.9 //
Tath'; eva titthiyā loke phuṭā saccavinissitā /
anto ñāṇavare tuyhaṃ parivattanti mārisa. // ApTha_40,390.10 //
Patiṭṭhā vuyhataṃ oghe tvam hi nātho abandhanaṃ /
bhayāṭṭitānaṃ saraṇo muttatthīnaṃ parāyano. // ApTha_40,390.11 //
Ekavīro asadiso mettākāruṇādisañcayo /
susīlo asamo santo vasitavijitañjayo. // ApTha_40,390.12 //


[page 324]
324 Therāpadāna
Dhīro vigatasammoho anejo akathaṃ kathī /
vusito vantadoso 'si nimmalo payato suci. // ApTha_40,390.13 //
Saṅgh'; ātīto gatamado tevijjo tibhavantago /
sīmātigo dhammagarū katattho hitadhammato. // ApTha_40,390.14 //
Tārako tvaṃ yāthā nāvā nidhi v'; assāsakārako /
asambhīto yathā sīho gajarājā va dammito. // ApTha_40,390.15 //
Thometvā dasagāthāhi Padumuttaraṃ mahāyasaṃ /
vanditvā satthuno pāde tuṇhī aṭṭhās'; ahaṃ tadā. // ApTha_40,390.16 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe ṭhito satthā imā gāthā abhāsatha: // ApTha_40,390.17 //
Yo me sīlañ ca ñāṇañ ca dhamman cāpi pakittayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,390.18 //
Saṭṭhiṃ kappasahassāni devaloke ramissati /
aññe deve adhibhotvā isseraṃ kārayissati. // ApTha_40,390.19 //
So pacchā pabbajitvāna sukkamūlena codito /
Gotamassa bhagavato sāsane pabbajissati. // ApTha_40,390.20 //
Pabbajitvāna kāyena pāpakammaṃ vivajjiya /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_40,390.21 //
Yathāpi megho thanayaṃ tappeti medinim imaṃ /
tath'; eva tvaṃ mahāvīra thanena tappayī mamaṃ. // ApTha_40,390.22 //
Sīlaṃ paññaṃ ca dhamman ca thavitvā lokanāyakaṃ /
patto 'mhi paramaṃ santiṃ nibbānaṃ padaṃ accutaṃ. // ApTha_40,390.23 //
Api nūn'; esa bhagavā ciraṃ tiṭṭheyya cakkhumā /
aññātañ ca vijāneyyaṃ phasseyyam amataṃ padaṃ. // ApTha_40,390.24 //
Ayaṃ me pacchimā jāti bhavā sabbe samūhatā /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_40,390.25 //
Satasahasse ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. // ApTha_40,390.26 //


[page 325]
391. Madhudāyaka 325
Kilesā . . . pe . . . pe . . . // ApTha_40,390.27 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,390.28 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,390.29 //
*Itthaṃ sudam āyasmā Sabbakittiko thero imā gāthāyo abhāsitthāti.
Sabbakittikattherassa apadānaṃ samattaṃ.*

[391. Madhudāyaka.]
*Sindhuyā nadiyā tīre sukato assamo mama /
tassa vācem'; ahaṃ sisse itihāsaṃ salakkhaṇaṃ. // ApTha_40,391.1 //
Dhammakāmā vinītā te sotukāmā pi sāsanaṃ* /
Chalaṅge pāramiṃ pattā Sindhukūle vasanti te. // ApTha_40,391.2 //
Uppādāgamane c'; eva lakkhaṇesu ca kovidā /
uttamatthaṃ gavesantā vasanti pavane tadā. // ApTha_40,391.3 //
Sumedho nāma sambuddho loke uppajji tāvade /
amhākam anukampanto upagacchi vināyako. // ApTha_40,391.4 //
Upāgataṃ mahāvīraṃ Sumedhaṃ lokanāyakaṃ /
tiṇasantharakaṃ katvā lokajeṭṭhass'; adās'; ahaṃ. // ApTha_40,391.5 //
Pavanāto madhuṃ gayha Buddhaseṭṭhass'; adās'; ahaṃ /
sambuddho paribh*uñjitvā idaṃ vacanam abravi:* // ApTha_40,391.6 //
Yan taṃ adāsi madhuṃ me pasanno sehi pānihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_40,391.7 //
Iminā madhudānena tiṇasanthārakena ca /
tiṃsakappasahassāni devaloke ramissati. // ApTha_40,391.8 //
Tiṃsakappasahassāni *Okkākakula*sambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_40,391.9 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissati 'nāsavo. // ApTha_40,391.10 //
Devalokā idhāgantvā mātukucchim upāgato /
madhuvasso pavassittha chādayaṃ madhunā mahiṃ. // ApTha_40,391.11 //
Mama nikkhantamattamhi kumbhiyā vasuduttarā /
tatrāpi madhuvasso me vassate niccakālikaṃ. // ApTha_40,391.12 //


[page 326]
326 Therāpadāna
Agārā abhinikkhamma pabbajjim anagāriyaṃ /
lābhī annassa pānassa madhudānass'; idaṃ phalaṃ. // ApTha_40,391.13 //
Sabbakāmasamiddho 'haṃ bhavitvā devamānuse /
ten'; eva madhudānena patto 'mhi āsavakkhayaṃ. // ApTha_40,391.14 //
Vuṭṭhamhi deve caturaṅgule tiṇe /
samphīte dharaṇīruhe ca chappade // ApTha_40,391.15 //
Suññe ghare maṇḍaparukkhamūlake /
vasāmi niccaṃ sukhito anāsavo. // ApTha_40,391.16 //
Majjhe mayhaṃ bhavā assu ye bhave samatikkamiṃ /
ajja me āsavā khīṇā n'; atthi dāni punabbhavo. // ApTha_40,391.17 //
Tiṃsakappasahassamhi yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi madhudānass'; idaṃ phalaṃ. // ApTha_40,391.18 //
Kilesā . . . pe . . . pe . . . // ApTha_40,391.19 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,391.20 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,391.21 //
Itthaṃ sudam āyasmā Madhudāyako thero i. g. a-ti.
*Madhudāyakattherassa apadānaṃ samattaṃ.*

[392. Padumakūṭāgāriya.]
Piyadassī nāma bhagavā sayambhū lokanāyako /
vivekakāmo sambuddho samādhikusalo muni. // ApTha_40,392.1 //
Vanasaṇḍaṃ samoggayha Piyadassī mahāmuni /
paṃsukūlaṃ pattharitvā nisīdi purisuttamo. // ApTha_40,392.2 //
Migaluddo pure āsiṃ iriṇe kānane ahaṃ /
pasadaṃ migam esanto ahiṇḍāmi ahaṃ tadā. // ApTha_40,392.3 //
Tatth'; addasāsiṃ sambuddham oghatiṇṇam anāsavaṃ /
pupphitaṃ sālarājaṃ va sataraṃsīva uggataṃ. // ApTha_40,392.4 //
Disvān'; ahaṃ devadevaṃ Piyadassi-mahāyasaṃ /
jātassaraṃ samoggayha padumam āhariṃ tadā. // ApTha_40,392.5 //
Āharitvāna padumaṃ satapattaṃ manoramaṃ /
kūṭāgāraṃ karitvāna chādayiṃ padumen'; ahaṃ. // ApTha_40,392.6 //


[page 327]
392. Padumakūṭāgāriya 327
Anukampako kāruṇiko Piyadassī mahāmunī /
sattarattindivaṃ Buddho kūṭāgāre vasī jino. // ApTha_40,392.7 //
Purāṇaṃ chaḍḍayitvāna navena cchādayim ahaṃ /
añjaliṃ paggahetvāna aṭṭhāsiṃ tāvade ahaṃ. // ApTha_40,392.8 //
Vuṭṭhahitvā samādhimhā Piyadassī mahāmuni /
disā anuvilokento nisīdi lokanāyako. // ApTha_40,392.9 //
Tadā Sudassano nāma upaṭṭhāko mahiddhiko /
cittam aññāya Buddhassa Piyadassissa satthuno // ApTha_40,392.10 //
Asītiyā sahassehi bhikkhūhi parivārito /
vanante sukham āsīnam upesi lokanāyakaṃ. // ApTha_40,392.11 //
Yāvatā vanasaṇḍamhi adhivatthā ca devatā /
Buddhassa cittam aññāya sabbe sannipatuṃ tadā. // ApTha_40,392.12 //
Samāgatesu yakkhesu kumbhaṇḍe saha rakkhase /
bhikkhusaṅghe ca sampatte gāthā m'; avyāharī jino: // ApTha_40,392.13 //
Yo maṃ sattāhaṃ pūjesi āvāsañ ca akāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,392.14 //
Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ /
ñāṇena kittayissāmi suṇotha mama bhāsato: // ApTha_40,392.15 //
Catuddasāni kappāni devarajjaṃ karissati /
kūṭāgāraṃ brahan tassa padumapupphehi chāditaṃ /
ākāse dhārayissanti pubbakammass'; idaṃ phalaṃ. // ApTha_40,392.16 //
Catubbise kappasate vokiṇṇaṃ saṃsarissati /
tattha pupphamayaṃ vyamham ākāse dhārayissati. // ApTha_40,392.17 //
Yathā padumapattamhi toyaṃ na upalippati /
tath'; ev'; imassa ñāṇamhi kilesā nopalippare /
manasā vinivaṭṭetvā pañcanīvaraṇe ayaṃ // ApTha_40,392.18 //
Cittaṃ janetvā nikkhamma agārā pabbajissati /
tato pupphamayaṃ vyamhaṃ dhārentaṃ nikkhamissati. // ApTha_40,392.19 //
Rukkhamūle vasantassa nipakassa satīmato /
tattha pupphamayaṃ vyamhaṃ matthake dhārayissati. // ApTha_40,392.20 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
daditvā bhikkhusaṅghassa nibbāyissat'; anāsavo. // ApTha_40,392.21 //
Kūṭāgārena caraṇā pabbajjaṃ abhinikkhamiṃ /
rukkhamūle vasantamhi kūṭāgāraṃ dhariyyati. // ApTha_40,392.22 //


[page 328]
328 Therāpadāna
Cīvare piṇḍapāte ca cetanā me na vijjati /
puññakammena saṃyutto labhāmi pariniṭṭhitaṃ. // ApTha_40,392.23 //
Gaṇanāto asaṅkheyyā kappakoṭī bahū mama /
rittakā te atikkantā pavuttā lokanāyinā. // ApTha_40,392.24 //
Aṭṭhārase kappasate Piyadassī vināyako /
tam ahaṃ payirūpāsitvā imaṃ yoniṃ upāgato. // ApTha_40,392.25 //
Tam addassāsiṃ sambuddham Anomaṃ nāma cakkhumaṃ /
tam aham upagantvāna pabbajjim anagāriyaṃ. // ApTha_40,392.26 //
Dukkhass'; antakaro Buddho maggaṃ me desayī jino /
tassa dhammaṃ suṇitvāna patto 'mhi acalaṃ padaṃ. // ApTha_40,392.27 //
Tosayitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_40,392.28 //
Aṭṭhārase kappasate yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_40,392.29 //
Kilesā . . . pe . . . pe . . . // ApTha_40,392.30 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,392.31 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,392.32 //
Itthaṃ sudam āyasmā Padumakūṭāgāriyo th. i. g. a-ti.
*Padumakūṭāgāriyattherassa apadānaṃ samattaṃ.*

[393. Bakkula.]
*Himavantass'* avidūre Sobhito nāma pabbato /
assamo sukato mayhaṃ sakasissehi māpito. // ApTha_40,393.1 //
Maṇḍapā ca bahū tatthā pupphitā sindhuvāritā /
kapiṭṭhaṃ ca bahuṃ tatthā pupphitā jīvajīvakā. // ApTha_40,393.2 //
Nigguṇḍiyo bahū tatthā badarā malakāni *ca /
Phārusakā alābū* ca puṇḍarīkā ca pupphitā. // ApTha_40,393.3 //
Āḷakā beluvā tattha kadalī mātuluṅgakā /
mahānāmā bahū tattha ajjunā ca piyaṅgukā. // ApTha_40,393.4 //


[page 329]
393. Bakkula 329
Kosumbhā salaḷā nīpā nigrodhā ca kapitthanā /
ediso assamo mayhaṃ sasisso 'haṃ tadā vasiṃ. // ApTha_40,393.5 //
Anomadassī bhagavā sayambhū lokanāyako /
gavesaṃ paṭisallāṇaṃ mam assamam upāgami. // ApTha_40,393.6 //
Upetañ ca mahāvīram Anomadassi-mahāyasaṃ /
khaṇena lokanāthassa vātābādho samuṭṭhahi // ApTha_40,393.7 //
Vicaranto araññamhi addasaṃ lokanāyakaṃ /
upagantvāna sambuddhaṃ cakkhumantam mahāyasaṃ // ApTha_40,393.8 //
Iriyañ cāpi disvāna upalakkhes'; ahan tadā /
asaṃsayaṃ hi Buddhassa vyādhino udapajjatha. // ApTha_40,393.9 //
Khippam assamam āgacchiṃ mama sissāna santike /
bhesajjaṃ kattukāmo 'haṃ sisse āmantayiṃ tadā. // ApTha_40,393.10 //
Paṭissutvāna me vākyaṃ sissā sabbe sagāravā /
ekajjhaṃ sannipātiṃsu satthu gāravatā mama. // ApTha_40,393.11 //
Khippaṃ pabbatam āruyha sabbosadham akās ahaṃ /
pānīyayogaṃ katvāna Buddhaseṭṭhass'; adās'; ahaṃ. // ApTha_40,393.12 //
Paribhutto mahāvīro sabbaññū lokanāyako /
khippaṃ vāto vūpasami sugatassa mahesino. // ApTha_40,393.13 //
Passaddhadarathaṃ disvā Anomadassī mahāyaso /
sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_40,393.14 //
Yo me pādāsi bhesajjaṃ vyādhiñ ca samayī mayī /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,393.15 //
Kappasatasahassāni devaloke ramissati /
vādite turiye tattha modissati sadā ayaṃ. // ApTha_40,393.16 //
Manussalokam āgantvā sukkamūlena codito /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_40,393.17 //
Pañcapaññāsakappamhi Anoma-nāma khattiyo /
cāturanto vijitāvī jambusaṇḍassa issaro. // ApTha_40,393.18 //
Sattaratanasampanno cakkavattī mahabbalo /
Tāvatiṃse 'to khobhetvā isseraṃ kārayissati. // ApTha_40,393.19 //


[page 330]
330 Therāpadāna
Devabhūto manusso vā appābādho bhavissati /
pariggahaṃ vivajjetvā vyādhiṃ loke tarissati. // ApTha_40,393.20 //
Aparimeyye ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_40,393.21 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_40,393.22 //
Kilesā jhāpayitvāna taṇhāsotaṃ tarissati /
Bakkulo nāma nāmena hessati satthu sāvako. // ApTha_40,393.23 //
Idaṃ sabbam abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapessati. // ApTha_40,393.24 //
Anomadassī bhagavā sayambhū lokanāyako /
vivekānuvilokento mam assamam upāgamī. // ApTha_40,393.25 //
Upāgataṃ mahāvīraṃ sabbaññuṃ lokanāyakaṃ /
sabbosadhena tappesiṃ pasanno sehi pānihi. // ApTha_40,393.26 //
Tassa me sukataṃ kammaṃ sukhette bījasampadā /
khepetuṃ n'; eva sakkomi tadā hi sukataṃ mama. // ApTha_40,393.27 //
Lābhā mama suladdhaṃ me yo 'haṃ addakkhi nāyakaṃ /
tena kammāvasesena patto 'mhi acalaṃ padaṃ // ApTha_40,393.28 //
Sabbam etam abhiññāya Gotamo Sakyapuṅgavo /
bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. // ApTha_40,393.29 //
Aparimeyye ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi bhesajjass'; idaṃ phalaṃ. // ApTha_40,393.30 //
Kilesā . . . pe . . . pe . . . // ApTha_40,393.31 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,393.32 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,393.33 //
Itthaṃ sudam āyasmā Bakkulo thero i. g. a-ti.
Bakkulattherassa apadānaṃ samattaṃ.

[394. Girimānanda.]
Bhariyā me kālakatā putto sīvathikaṃ gato /
mātā pitā ca bhātā ca ekacitakamhi ḍayhare. // ApTha_40,394.1 //
Tena sokena santatto kiso paṇḍu ahos'; ahaṃ /
cittakkhepañ ca me āsi tena sokena cakkhumā. // ApTha_40,394.2 //


[page 331]
394. Girimānanda 331
Sokasallapareto 'haṃ vanantam upasaṅkamiṃ /
pavattaphalabhuñjitvā rukkhamūle vasām'; ahaṃ. // ApTha_40,394.3 //
Sumedho nāma sambuddho dukkhass'; antakaro jino /
mam uddharitukāmo so agacchi mama santike. // ApTha_40,394.4 //
Padasaddaṃ suṇitvāna Sumedhassa mahesino /
paggahetvāna 'haṃ sīsam ullokesi mahāmuni. // ApTha_40,394.5 //
Upagacchi mahāvīro pīti me udapajjatha /
tadāsi me p'; aggamano disvā taṃ lokanāyakaṃ. // ApTha_40,394.6 //
Satiṃ paṭilabhitvāna paṇṇamuṭṭhim adās'; ahaṃ /
nisīdi bhagavā tattha anukampāya cakkhumā. // ApTha_40,394.7 //
Nisajja tattha bhagavā Sumedho lokanāyako /
dhammam me kathayī Buddho sokasallavinodanaṃ: // ApTha_40,394.8 //
Anavhātā tato āguṃ nānuññātā ito gatā /
yathāgatā tathāgatā: tattha kā paridevanā? // ApTha_40,394.9 //
Yathāpi pathikā sattā vassamānāya vuṭṭhiyā /
sabhaṇḍā upagacchanti vassass'; āpatanāya te. // ApTha_40,394.10 //
Vasse ete oramite sampayanti yadicchakaṃ /
evaṃ mātā pitā tuyhaṃ: tattha kā paridevanā? // ApTha_40,394.11 //
Āgantukā pāhuṇakā caliteritakampitā /
evaṃ mātā pitā tuyhaṃ: tattha kā paridevanā? // ApTha_40,394.12 //
Yathāpi *urago jiṇṇaṃ hitvā ga*cchati saṃ tanuṃ /
evaṃ mātā pitā tuyhaṃ saṃ tanuṃ idha hiyyare. // ApTha_40,394.13 //
Buddhassa giram aññāya sokasallaṃ vivajjayiṃ /
pāmujjaṃ janayitvāna Buddhasettham avandi 'haṃ. // ApTha_40,394.14 //
Vanditvāna mahānāgaṃ girapañjaliṃ pūjayiṃ /
dibbagandhena sampannaṃ Sumedhaṃ lokanāyakaṃ. // ApTha_40,394.15 //
Pūjayitvāna sambuddhaṃ sire katvāna añjaliṃ /
anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ. // ApTha_40,394.16 //


[page 332]
332 Therāpadāna
Nitthiṇṇo 'si mahāvīra sabbaññū lokanāyako /
sabbe satte uddharesi ñāṇena tvaṃ mahāmune. // ApTha_40,394.17 //
Vimatiṃ dveḷhakañ cāpi sacchindasi mahāmune /
paṭipādesi me maggaṃ tava ñāṇena cakkhumā. // ApTha_40,394.18 //
Arahā siddhipattā ca chaḷabhiññā mahiddhikā /
antalikkhe carā dhīrā parivārenti tāvade. // ApTha_40,394.19 //
Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā. /
sūrodaye va padumā pupphanti tava sāvakā. // ApTha_40,394.20 //
Mahāsamuddo vākkhobbho atulo pi duruttaro /
evaṃ ñāṇena sampanno appameyyo 'si cakkhumā. // ApTha_40,394.21 //
Vanditvāhaṃ lokajinaṃ cakkhumantam mahāyasaṃ /
puthudisā namassanto paṭikuṭiko agacch'; ahaṃ. // ApTha_40,394.22 //
Devalokā cavitvāna sampajāno paṭissato /
okkami mātuyā kucchiṃ sandhāvanto bhavābhave. // ApTha_40,394.23 //
Agārā abhinikkhamma pabbajim anagāriyaṃ /
ātāpī nipako cāpi paṭisallāṇagocaro. // ApTha_40,394.24 //
Padhānaṃ padahitvāna tosayitvā mahāmuniṃ /
cando v'; abbhaghanā mutto vicarāmi ahaṃ tadā. // ApTha_40,394.25 //
Vivekam anuyutto 'mhi upasanto nirūpadhi /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_40,394.26 //
Tiṃsakappasahassamhi yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_40,394.27 //
Kilesā . . . pe . . . pe . . . // ApTha_40,394.28 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,394.29 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,394.30 //
Itthaṃ sudam āyasmā Girimānando thero i. g. a-ti.
*Girimānandattherassa apadānaṃ samattaṃ.*


[page 333]
396. Sabbadāyaka 333

[395. Salaḷamaṇḍapiya.]
Nibbute Kakusandhamhi brāhmaṇamhi vusīmati /
gahetvā salaḷaṃ mālaṃ maṇḍapaṃ kārayim ahaṃ. // ApTha_40,395.1 //
Tāvatiṃsagato santo labhāmi vyamham uttamaṃ /
aññe deve 'tirocāmi puññakammass'; idaṃ phalaṃ. // ApTha_40,395.2 //
Divā vā yadi vā rattiṃ caṅkamanto ṭhito c'ahaṃ /
channo salaḷapupphehi puññakammass'; idaṃ phalaṃ. // ApTha_40,395.3 //
Imasmiṃ yeva kappamhi yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_40,395.4 //
Kilesā . . . pe . . . pe . . . // ApTha_40,395.5 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,395.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,395.7 //
Itthaṃ sudam āyasmā Salaḷamaṇḍapiyo thero i. g. a-ti. /
*Salaḷamaṇḍapiyattherassa apadānaṃ samattaṃ.* // ApTha_40,395.8 //

[396. Sabbadāyaka.]
Mahāsamuddam ogayha bhavanam me sunimmitaṃ /
sunimmitā pokkharaṇī cakkavākā pakūjitā. // ApTha_40,396.1 //
Mandālakehi sañchannā padumupphalakehi ca /
nadī ca sandate tattha sūpatitthā manoramā. // ApTha_40,396.2 //
Macchakacchapa*sañ*channā nānāmigasamotthatā /
mayurakoñcā bhīrujā kokilādihi vagguhi. // ApTha_40,396.3 //
Pārevaṭā ravihaṃsā cakkavākā nadīcarā /
dindibhā sāḷikā c'; ettha pampakā jīvajīvakā. // ApTha_40,396.4 //
Haṃsā koñcābhināditā kosikā piṅgalā bahū /
sattaratanasampannā maṇimuttikavālukā. // ApTha_40,396.5 //
Sabbe sovaṇṇayā rukkhā nānāgandhā sameritā /
ujjotanti divā rattiṃ bhavanaṃ sabbakālikaṃ. // ApTha_40,396.6 //


[page 334]
334 Therāpadāna
Saṭṭhiṃ turiyasahassāni sāyapāto pavajjare /
soḷasitthisahassāni parivārenti maṃ sadā. // ApTha_40,396.7 //
Abhinikkhamma bhavanā Sumedhaṃ lokanāyakaṃ /
pasannacitto sumano vandissan taṃ mahāyasaṃ. // ApTha_40,396.8 //
Sambuddham abhivādetvā sasissaṃ taṃ nimantayiṃ /
adhivasesi so vīro Sumedho lokanāyako. // ApTha_40,396.9 //
Mamaṃ dhammakathaṃ katvā uyyojesi mahāmuni /
sambuddham abhivādetvā bhavanam me upāgamiṃ. // ApTha_40,396.10 //
Āmantayiṃ parijanaṃ sabbe sannipatātha vo /
pubbaṇhasamayaṃ Buddho bhavanam āgamissati. // ApTha_40,396.11 //
Lābhā amhaṃ suladdhaṃ no y'; esāma tava sa*ntike* /
mayam pi buddhaseṭṭhassa pūjaṃ karissāma satthuno. // ApTha_40,396.12 //
Annaṃ pānaṃ paṭṭhapetvā kālam arocayim ahaṃ /
vasīsatasahassehi upesi lokanāyako. // ApTha_40,396.13 //
Sataṅgikehi turiyehi paccuggaman akās'; ahaṃ /
sabbasovaṇṇaye pīṭhe nisīdi purisuttamo. // ApTha_40,396.14 //
Uparicchannam akāsiṃ sabbasovaṇṇayaṃ tadā /
vījanīyā pavāyanti bhikkhusaṅghassa antare. // ApTha_40,396.15 //
Bahuken'; annapānena bhikkhusaṅgham atappayiṃ. /
paccekadussayugale bhikkhusaṅghass adās'; ahaṃ. // ApTha_40,396.16 //
Yaṃ vadanti Samedho ti lokāhutipaṭiggahaṃ /
bhikkhusaṅghe nisīditvā *imā gāthā abhāsatha:* // ApTha_40,396.17 //
Yo me annañ ca pānañ ca saṅgham etena tappayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_40,396.18 //
Aṭṭhārase kappasate devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_40,396.19 //
Upapajjati yaṃ yo*niṃ devattam atha mānusaṃ /
sabbadā* sabbasovaṇṇaṃ chadanaṃ dhārayissati. // ApTha_40,396.20 //
Tiṃsakappasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_40,396.21 //


[page 335]
397. Ajita 335
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_40,396.22 //
Bhikkhusaṅghe nisīditvā sīhanādaṃ nadissati /
citake chattaṃ dhāreti heṭṭhā chattamhi ḍayhatha. // ApTha_40,396.23 //
Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā /
maṇḍape rukkhamūle vā santāpo me na vijjati. // ApTha_40,396.24 //
Tiṃsakappasahassamhi yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi sabbadānass'; idaṃ phalaṃ. // ApTha_40,396.25 //
Kilesā . . . pe . . . pe . . . // ApTha_40,396.26 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,396.27 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,396.28 //
Itthaṃ sudam āyasmā Sabbadāyako thero i. g. a-ti.
*Sabbadāyakattherassa apadānaṃ samattaṃ.*

[397. Ajita.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ajjhogāhetvā Himavantaṃ nisīdi lokanāyako. // ApTha_40,397.1 //
Nāham addakkhiṃ sambuddhaṃ na pi saddaṃ suṇom'; ahaṃ /
mamaṃ bhikkhaṃ gavesanto āhiṇḍāmi vane ahaṃ. // ApTha_40,397.2 //
Tatth'; addasāsiṃ sambuddhaṃ dvattiṃsavaralakkhaṇaṃ /
disvāna cittam āpajjiṃ: satto ko nām'; ayaṃ bhave? // ApTha_40,397.3 //
Lakkhaṇāni viloketvā mama vijjam anussariṃ /
sutaṃ hi me taṃ Buddhānaṃ paṇḍitānaṃ subhāsitaṃ. // ApTha_40,397.4 //
Tesaṃ tathā taṃ vacanam: ayaṃ Buddho bhavissati /
yannunāhaṃ sakkareyyaṃ gatiṃ me sodhayissati. // ApTha_40,397.5 //
Khippam assamam āgantvā dumatelaṃ gahim ahaṃ /
kolambakaṃ gahetvāna upagacchiṃ vināyakaṃ. // ApTha_40,397.6 //
Tidaṇḍake gahetvāna abbhokāse ṭhapes'; ahaṃ /
padīpaṃ pajjaletvāna aṭṭhakkhattum avand'; ahaṃ. // ApTha_40,397.7 //


[page 336]
336 Therāpadāna
Sattarattindivaṃ Buddho nisīdi purisuttamo /
tato ratyā vivasane vuṭṭhāsi lokanāyako. // ApTha_40,397.8 //
Pasannacitto sumano sabbarattindivam ahaṃ /
dīpaṃ Buddhassa pādāsiṃ pasanno sehi pānihi. // ApTha_40,397.9 //
Sabbe vanā gandhamayā pabbate Gandhamādane /
Buddhass'; ānubhāvena upagacchuṃ tadā jinaṃ. // ApTha_40,397.10 //
Ye keci pupphagandhā ye pupphitā dharaṇīruhā /
Buddhass'; ānubhāvena sabbe sannipatuṃ tadā. // ApTha_40,397.11 //
Yāvatā Himavantamhi nāgā ca garuḷā ubho /
dhammañ va sotukāmā te āgacchuṃ Buddhasantike. // ApTha_40,397.12 //
Devalo nāma samaṇo Buddhassa aggasāvako /
vasīsatasahassehi Buddhasantik'; upāgami. // ApTha_40,397.13 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_40,397.14 //
Yo me dīpaṃ padīpesi pasanno sehi pānihi /
tam ahaṃ kittayissāmi: suṇotha mama bhāsato: // ApTha_40,397.15 //
Saṭṭhiṃ kappasahassāni devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_40,397.16 //
Chattiṃsakkhattuṃ devindo devarajjaṃ karissati /
pathaviyaṃ sattasataṃ vipulaṃ rajjaṃ karissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_40,397.17 //
Iminā dīpadānena dibbacakkhu bhavissati /
samantato aḍḍhakosaṃ passissati ayaṃ sadā. // ApTha_40,397.18 //
Devalokā cavantassa nibbattantassa jantuno /
divā vā yadi vā rattiṃ padīpaṃ dhārayissati /
jāyamānassa santassa puññakammasamaṅgiṇo. // ApTha_40,397.19 //
Yāvatā nagaram āsi tāvatā jotayissati /
upapajjati yaṃ yoniṃ devattam atha mānusaṃ. // ApTha_40,397.20 //
Ass'; eva dīpadānassa aṭṭhadīpaphalena hi /
*na* jahissant'; imaṃ jantuṃ dīpadānass'; idaṃ phalaṃ. // ApTha_40,397.21 //


[page 337]
397. Ajita 337
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_40,397.22 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_40,397.23 //
Tosayitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
Ajito nāma nāmena hessati satthu sāvako. // ApTha_40,397.24 //
Saṭṭhiṃ kappasahassāni devaloke ramim ahaṃ /
tatrāpi me dīpasataṃ jotare niccakālikaṃ. // ApTha_40,397.25 //
Devaloke manusse vā niddhāvanti pabhā mama /
Buddhasetthaṃ saritvāna bhiyyo bhāsaṃ janes'; ahaṃ. // ApTha_40,397.26 //
Tusitāhaṃ cavitvāna okkamiṃ mātukucchiyā /
jāyamānassa santassa āloko vipulo ahu. // ApTha_40,397.27 //
Agārā abhinikkhamma pabbajim anagāriyaṃ /
Bāvarim upasaṅkamma sissattham ajjhupāgamiṃ. // ApTha_40,397.28 //
Himavante vasanto 'haṃ assosiṃ lokanāyakaṃ /
uttamatthaṃ gavesanto upagacchiṃ vināyakaṃ. // ApTha_40,397.29 //
Danto Buddho ca medhāvī oghatiṇṇo nirūpadhī /
nibbānaṃ kathayi Buddho sabbadukkhappamocanaṃ. // ApTha_40,397.30 //
Tam me āgamanaṃ siddhaṃ tosito 'haṃ mahāmuniṃ /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApTha_40,397.31 //
Satasahasse ito kappe yaṃ dīpam adadiṃ tadā /
duggatiṃ nābhijānāmi dīpadānass'; idaṃ phalaṃ. // ApTha_40,397.32 //
Kilesā . . . pe . . . pe . . . // ApTha_40,397.33 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_40,397.34 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_40,397.35 //
Itthaṃ sudam āyasmā Ajito thero i. g. a-ti.
*Ajitattherassa apadānaṃ samattaṃ.*
*Uddānaṃ:*
Pilindavaccho Selo ca Sabbakittī Madhundado
Kūṭāgārī Ba*kulo ca Giri*-Salaḷasavhayo.


[page 338]
338 Therāpadāna
Sabbado Ajito c'; eva gāthāyo gaṇitā-v-iha
satāni pañca gāthānaṃ vīsati ca taduttarīti.
Pilindavaggo cattāriṃso.
*Atha vagg'; Uddānaṃ:
Padumārakkhado c'; eva Ummā Gandhodakena ca
Ekapaduma Saddasaññī Mandhāraṃ Bodhivandako
Avaṇṭaṃ ca Pilindī ca gāthāyo gaṇitāpi ca
catusattati gāthāyo ekadasasatāni ca.
Catutthaṃ satakaṃ.*


[page 339]
339
APADĀNA
XLI.

[398. Tissametteyya.]
Pabbhārakuṭaṃ nissāya Sobhito nāma tāpaso /
pavattaphalaṃ bhuñjitvā vasati pabbatantare. // ApTha_41,398.1 //
Aggidārum āharitvā ujjālesim ahaṃ tadā /
uttamatthaṃ gavesanto brahmalokupattiyā. // ApTha_41,398.2 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam uddharitukāmo so āgacchi mama santike. // ApTha_41,398.3 //
Kiṃ karohi mahāpuññaṃ dehi me aggidārukaṃ /
aham aggiṃ paricare tato me suddhi hehiti. // ApTha_41,398.4 //
Subhaddako tvaṃ manuja deva te tvaṃ pajānasi /
tuvam aggim paricara handa te aggidārukaṃ. // ApTha_41,398.5 //
Tato kaṭṭhaṃ gahetvāna aggim ujjālayī jino /
na tattha kaṭṭhaṃ pajjhāyi: pāṭihīraṃ mahesino. // ApTha_41,398.6 //
Na te aggi pajjalati āhutī te na vijjati /
niratthakaṃ vataṃ tuyham aggiṃ paricarassu me. // ApTha_41,398.7 //
Kīdiso so mahāvīra aggi tava pavuccati /
mayham pi kathayass'; etam ubho paricarāmase. // ApTha_41,398.8 //
Hetudhammanirodhāya kilesājhāpanāya ca /
issāmacchariyaṃ hitvā: tayo ete mam'; āhutī. // ApTha_41,398.9 //
Kīdiso tvaṃ mahāvīra katham gotto 'si mārisa /
ācārapaṭipatti te bāḷham kho mama ruccati. // ApTha_41,398.10 //


[page 340]
340 Therāpadāna
Khattiyamhi kūle jāto abhiññāpāramiṅgato /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_41,398.11 //
Yadi Buddho 'si sabbaññū pabhaṅkara tamonuda /
namassissāmi taṃ deva dukkhass'; antakaro tuvaṃ. // ApTha_41,398.12 //
Pattharitvājinañ cammaṃ nisīdanam adās'; ahaṃ /
nisīda tattha sabbaññū upaṭṭhissām'; ahaṃ tavaṃ. // ApTha_41,398.13 //
Nisīdi bhagavā tattha ajinamhi suvitthate /
nimantayitvā sambuddhaṃ pabbatam agamās'; ahaṃ. // ApTha_41,398.14 //
Khāribhārañ ca pūretvā tindukaṃ phalam āhariṃ /
madhunā yojayitvāna phalaṃ Buddhass'; adās'; ahaṃ. // ApTha_41,398.15 //
Mama nijjhāyamānassa paribhuñji tadā jino /
tattha cittaṃ pasādesiṃ pekkhanto lokanāyakaṃ. // ApTha_41,398.16 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam'; assame nisīditvā imā gāthā abhāsatha: // ApTha_41,398.17 //
‘Yo me phalena tappesi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_41,398.18 //
Pañcavīsatikkhattuṃ so devarajjaṃ karissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_41,398.19 //
Tassa saṅkappam aññāya pubbakammasamaṅgino /
annaṃ pānañ ca vatthañ ca sayanañ ca mahārahaṃ // ApTha_41,398.20 //
Puññakammena saṃyuttā nibbattissanti tāvade /
sadā pamudito cāyaṃ bhavissati anāmayo. // ApTha_41,398.21 //
Upapajjati yaṃ yoniṃ devattam atha mānusaṃ /
sabbattha sukhito hutvā manussattaṃ bhavissati. // ApTha_41,398.22 //
Ajjhāyako mantadharo tiṇṇavedāna pāragū /
sambuddham upagantvāna arahā so bhavissati.'; // ApTha_41,398.23 //
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
bhoge me ūnatā n'; atthi phaladānass'; idaṃ phalaṃ. // ApTha_41,398.24 //
Varadhammam anuppatto rāgadose samūhaniṃ /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_41,398.25 //
Kilesā . . . pe . . . pe . . . // ApTha_41,398.26 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,398.27 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,398.28 //

Itthaṃ sudam āyasmā Tissametteyyo thero i. g. a-ti.
Tissametteyyattherassa apadānaṃ samattaṃ.


[page 341]
399. Puṇṇaka 341

[399. Puṇṇaka.]
Pabbhārakuṭaṃ nissāya sayambhū aparājito /
ābādhiko va yo Buddho vasati pabbatantare. // ApTha_41,399.1 //
Mama assamasāmantā panādo āsi tāvade /
Buddhe nibbāyamānamhi āloko āsi tāvade. // ApTha_41,399.2 //
Yāvatā vanasaṇḍasmiṃ acchakokataracchayo /
vālā ca kesarī sabbe abhigajjiṃsu tāvade. // ApTha_41,399.3 //
Uppādaṃ tam ahaṃ disvā pabbhāram agamās'; ahaṃ /
tatth'; addasāsiṃ sambuddhaṃ nibbutam aparājitaṃ. // ApTha_41,399.4 //
Suphullaṃ sālarājaṃ va sataraṃsīva uggataṃ /
vītaccikaṃ va aṅgāraṃ nibbutam aparājitaṃ. // ApTha_41,399.5 //
Tīṇaṃ kaṭṭhañ ca pūretvā citakaṃ tatth'; akās ahaṃ /
citakaṃ sukataṃ katvā sarīraṃ jhāpayim ahaṃ. // ApTha_41,399.6 //
Sarīraṃ jhāpayitvāna gandhatoyaṃ samokiriṃ /
antalikkhe ṭhito yakkho nāmam aggahi tāvade. // ApTha_41,399.7 //
Taṃ pūritaṃ tayā kiccaṃ sayambhussa mahesino /
Puṇṇako nāma nāmena sadā hohi tuvaṃ mune. // ApTha_41,399.8 //
Tamhā kāyā cavitvāna devalokam agacch ahaṃ /
tattha divyamayo gandho antalikkhe pavāyati. // ApTha_41,399.9 //
Tatrāpi nāmadheyyaṃ me Puṇṇako ti ahū tadā. /
devabhūto manusso vā saṅkappaṃ pūrayām ahaṃ. // ApTha_41,399.10 //
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
idhāpi Puṇṇako nāma nāmaṃ mayhaṃ paññāyati. // ApTha_41,399.11 //
Tosayitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_41,399.12 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi tanukiccass'; idaṃ phalaṃ. // ApTha_41,399.13 //
Kilesā . . . pe . . . pe . . . // ApTha_41,399.14 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,399.15 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,399.16 //
Itthaṃ sudam āyasmā Puṇṇako thero i. g. a-ti.
Puṇṇakattherassa apadānaṃ samattaṃ.


[page 342]
342 Therāpadāna

[400. Mettagū.]
Himavantass'; avidūre Asoko nāma pabbato /
tatthāsi assamo mayhaṃ Vissakammena māpito. // ApTha_41,400.1 //
Sumedho nāma sambuddho aggo kāruṇiko muni /
nivāsayitvā pubbanhe piṇḍāya me upāgami. // ApTha_41,400.2 //
Upāgataṃ mahāvīram Sumedhaṃ lokanāyakaṃ /
paggayha subhakaṃ pattaṃ sappitelam apūrayiṃ. // ApTha_41,400.3 //
Datvān'; ahaṃ Buddhaseṭṭhe Sumedhe lokanāyake /
añjaliṃ paggahetvāna bhīyyo hāsaṃ janes'; ahaṃ. // ApTha_41,400.4 //
Iminā sappidānena cetanāpanidhīhi ca /
devabhūto manusso vā labhāmi vipulaṃ sukhaṃ. // ApTha_41,400.5 //
Vinipātaṃ vivajjetvā {saṃsarāmi} bhavābhave /
tattha cittaṃ paṇidhitvā labhāmi acalaṃ padaṃ. // ApTha_41,400.6 //
Lābhā tuyhaṃ suladdhan te yaṃ mam addakkhi brāhmaṇo /
mama dassanam āgamma arahā tvaṃ bhavissasi. // ApTha_41,400.7 //
Vissaṭṭho hohi; mā bhāyi adhigantvā mahāyasaṃ /
mamaṃ hi sappiṃ datvāna parimokkhasi jātiyā. // ApTha_41,400.8 //
Iminā sappidānena mettacittavatāya ca /
aṭṭhārase kappasate devaloke ramissasi. // ApTha_41,400.9 //
Aṭṭhārase ca kkhattuṃ tvaṃ devarājā bhavissasi /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_41,400.10 //
Ekapaññāsakkhattuṃ ca cakkavattī bhavissasi /
caturanto vijitāvī jambusaṇḍassa issaro. // ApTha_41,400.11 //
Mahāsamuddo va 'kkhobho duddharo pathavī yathā /
evameva ca te bhogā appameyyā bhavissare. // ApTha_41,400.12 //
Saṭṭhikoṭī hiraññassa datvāna pabbajiṃ ahaṃ /
kiṃ kusalaṃ gavesanto Bāvarim upasaṅkamiṃ. // ApTha_41,400.13 //


[page 343]
400. Mettagū 343
Tattha mante adhīyāmi chalaṅgaṃ nāma lakkhaṇaṃ /
tam andhakāraṃ vidhamam uppajji tvaṃ mahāmuni. // ApTha_41,400.14 //
Tava dassanakāmo 'haṃ āgato 'mhi mahāmune /
tava dhammaṃ suṇitvāna patto 'mhi acalaṃ padaṃ. // ApTha_41,400.15 //
Tiṃsakappasahassamhi sappiṃ Buddhass'adās'; ahaṃ /
etthantare nābhijāne sappiṃ viññāpitaṃ mayā. // ApTha_41,400.16 //
Mama saṅkappam aññāya uppajjati yadicchakaṃ /
cittam aññāya nibbattaṃ sabbe santappayām'; ahaṃ. // ApTha_41,400.17 //
Aho Buddhā aho dhammā aho no satthu sampadā /
thokaṃ hi sappiṃ datvāna appameyyaṃ labhām'; ahaṃ. // ApTha_41,400.18 //
Mahāsamudde udakaṃ yāvatā Nerupassato /
mama sappim upādāya kalabhāgaṃ na hessati. // ApTha_41,400.19 //
Yāvatā cakkavālassa kayiraṃtassa rāsito /
mayā nivatthavatthānam okāso so na sammati. // ApTha_41,400.20 //
Pabbatarājā Himavā pavaro pi siluccayo /
mamānulittagandhassa upanīyaṃ na hessati. // ApTha_41,400.21 //
Vatthaṃ gandhañ ca sappiñ ca aññaṃ vā diṭṭhadhammikaṃ /
asaṅkhataṃ ca nibbānaṃ sappidānass'; idaṃ phalaṃ. // ApTha_41,400.22 //
Satipaṭṭhānasayano samādhijjhānagocaro /
bhojjhaṅgabhojano ajja sappidānass'; idaṃ phalaṃ. // ApTha_41,400.23 //
Kilesā . . . pe . . . pe . . . // ApTha_41,400.24 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,400.25 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,400.26 //
Itthaṃ sudam āyasmā Mettagū thero i. g. a-ti.
Mettagūtherassa apadānaṃ samattaṃ.

[401. Dhotaka.]
Gaṅgā Bhāgīrasī nāma Himavantā pabhāvitā /
Haṃsavatiyā dvārena anusandati tāvade. // ApTha_41,401.1 //
Sobhito nāma *ārāmo* Gaṅgākūle sumāpito /
tattha Padumuttaro Buddho vāsate lokanāyako. // ApTha_41,401.2 //


[page 344]
344 Therāpadāna
Tidasehi yathā Indo manujehi purakkhato /
nisīdi tattha bhagavā asambhīto va kesarī. // ApTha_41,401.3 //
Nagare Haṃsavatiyā vasāmi brāhmaṇo ahaṃ /
Chalaṅgo nāma nāmena evaṃ nāma ahaṃ muni. // ApTha_41,401.4 //
Aṭṭhārasaṃ sissasatā parivārenti maṃ tadā /
tehi sissehi samito Gaṅgātīram upāgamiṃ. // ApTha_41,401.5 //
Tatth'; addasāsiṃ samaṇe nikkuhe dhotapāpake /
Bhāgīrasim taranto 'haṃ evaṃ cintesiṃ tāvade: // ApTha_41,401.6 //
Sāyapātaṃ tarantā 'me Buddhaputtā mahāyasā /
viheṭhayanti attānaṃ tesaṃ attā vihaññati. // ApTha_41,401.7 //
Sadevakassa lokassa Buddho aggaṃ pavuccati /
n'; atthi me dakkhiṇe kāraṃ gatimaggavisodhanaṃ. // ApTha_41,401.8 //
Yannūna Buddhaseṭṭhassa setuṃ Gaṅgāya kāraye /
kārāpetvā imaṃ kammaṃ saṃsarāmi imaṃ bhavaṃ. // ApTha_41,401.9 //
Satasahassaṃ datvāna setuṃ kārāpayim ahaṃ /
saddahanto kataṃ kāraṃ vipulam me bhavissati. // ApTha_41,401.10 //
Kārāpetvāna 'haṃ setum upesiṃ lokanāyakaṃ /
sirasi añjaliṃ katvā imaṃ vacanam abraviṃ: // ApTha_41,401.11 //
Satasahassassa v'; ayam katvā kārāpito mayā /
tavatthāya mahāsetuṃ paṭigaṇha mahāmune. // ApTha_41,401.12 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_41,401.13 //
"Yo me setum akāresi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_41,401.14 //
Dālito pabbatato vā rukkhato patito pi 'yaṃ /
cuto pi lacchati ṭṭhānaṃ setudānass'; idaṃ phalaṃ. // ApTha_41,401.15 //
Virūḷhamūlasantānaṃ Nigrodham iva māluto /
amittā na sahissanti setudānass'; idaṃ phalaṃ. // ApTha_41,401.16 //
Nāssa corā sahissanti nātimaññati khattiyo /
sabbe atikkamm'; āmitte setudānass'; idaṃ phalaṃ. // ApTha_41,401.17 //


[page 345]
401. Dhotaka 345
Abbhokāsagataṃ santaṃ kaṭhinātapatāpitaṃ /
puññakammena saṃyuttaṃ na bhavissati vedanā. // ApTha_41,401.18 //
Devaloke manusse vā hatthiyānaṃ sunimmitaṃ /
tassa saṅkappam aññāya nibbattissati tāvade. // ApTha_41,401.19 //
Sahass'; assā vā*tajavā* sindhavā sīghavāhanā /
sāyaṃpātaṃ upessanti setudānass'; idaṃ phalaṃ. // ApTha_41,401.20 //
Āgantvāna manussattaṃ sukhito 'yaṃ bhavissati /
ihāpi manujass'; *eva* hatthiyānaṃ bhavissati. // ApTha_41,401.21 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena*satthā loke* bhavissati. // ApTha_41,401.22 //
Tassa dhammesu dāyādo oraso dhammanimmito. /
Sabbāsave pariññāya nibbāyissat'; anāsavo." // ApTha_41,401.23 //
Aho me sukataṃ kammaṃ jaladuttamanāmake /
tattha kāraṃ karitvāna patto 'haṃ āsavakkhayaṃ. // ApTha_41,401.24 //
Padhānaṃ pahittatto 'mhi upasanto nirūpadhi /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_41,401.25 //
Kilesā . . . pe . . . pe . . . // ApTha_41,401.26 //
. Sāgataṃ . . . pe . . . pe . . . // ApTha_41,401.27 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,401.28 //
Itthaṃ sudam āyasmā Dhotako thero i. g. a-ti.
Dhotakattherassa apadānaṃ samattaṃ.

[402. Upasīva.]
Himavantass'; avidūre Anomo nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā // ApTha_41,402.1 //
Nadī ca sandate tattha supatitthā manoramā /
anūpatitthe jāyanti padumuppalakā bahū. // ApTha_41,402.2 //
Pāthīṇā pāvusā macchā jalajā muñjarohitā /
macchakacchapasañchannā nadikā sandate tadā. // ApTha_41,402.3 //
Timirā pupphitā tattha asokā khuddamālakā /
punnāgā giripunnāgā sampavanti mam assamaṃ. // ApTha_41,402.4 //


[page 346]
346 Therāpadāna
Kuṭajā pupphitā tattha tiṇasūlavanāni ca /
sālā ca salaḷā tattha campakā pupphitā bahū // ApTha_41,402.5 //
Ajjunā atimuttā ca mahānāmā ca pupphitā /
asanā madhugandhī ca pupphitā te mam *assa*me. // ApTha_41,402.6 //
Uddālakā pāṭalikā yūthikā ca piyaṅgukā /
bimbijālakasañchannā samantā aḍḍhayojanaṃ. // ApTha_41,402.7 //
Mātaṅgā vā sattaliyo pāṭalī sindhuvāritā /
aṅkolakā bahū tattha tāla-kuṭṭhā ca pupphitā. // ApTha_41,402.8 //
Sāleyyakā bahū tattha pupphitā mama assame /
etesu pupphamānesu sobhanti pādapā bahū. // ApTha_41,402.9 //
Samantā tena gandhena vāyate mama assame /
harīṭakā āmalakā ambā jambū vibhītakā. // ApTha_41,402.10 //
Kolā bhallāṭakā bellā phārusakaphalāni ca /
tindukā ca piyālā ca madhukā kāsumāriyo. // ApTha_41,402.11 //
Labujā panasā tattha kadalī candarīphalā /
ambāṭakā bahū tattha vallikāraphalāni ca. // ApTha_41,402.12 //
Viṭapā ca sapākā ca phalitā mama assame /
ālakā isimuggā ca tato coraphalā bahū. // ApTha_41,402.13 //
Avaṭā pakkabharitā pilakkh'; udumbarāni ca /
pipphalī maricā tattha nigrodhā ca kapitthanā. // ApTha_41,402.14 //
Udumbarakā bahavo kaṇḍapakkā ca pāriyo /
ete c'; aññe ca bahavo phalino mama assame. // ApTha_41,402.15 //
Puppharukkhā pi bahavo pupphitā mama assame /
āluvā ca kaḷambā ca biḷāli-takkaḷāni ca. // ApTha_41,402.16 //
Ālakā tālakā c'; eva vijjanti mama assame /
assamassāvidūre me mahājātassaro ahū. // ApTha_41,402.17 //
Acchodako sītajalo sūpatittho manoramo /
padumupphalā bahū tattha puṇḍarīkasamāyutā. // ApTha_41,402.18 //


[page 347]
402. Upasīva 347
Mandālakehi sañchannā nānāgandhasameritā /
gabbhaṃ gaṇhanti padumā aññe pupphanti kesarī. // ApTha_41,402.19 //
Opupphapattā tiṭṭhanti padumā-kaṇṇikā bahū /
madhu bhisamhā savati khīraṃ sappi muḷālibhi. // ApTha_41,402.20 //
Samantā tena gandhena nānāgandhasameritā /
kumudā ambagandhī ca nayitā dissare bahū. // ApTha_41,402.21 //
Jātassarassānukūlā ketakā pupphitā bahū /
suphullā bandhujīvā ca setavārī sugandhikā. // ApTha_41,402.22 //
Kumbhīlā suṃsumārā ca gahakā tattha jāyare /
uggāhakā ajagarā tattha jātassare bahū. // ApTha_41,402.23 //
Pāṭhīnā pāvusā macchā jalajā muñjarohitā /
macchakacchapasañchannā atho pappaṭakehi ca. // ApTha_41,402.24 //
Pārevaṭā ravihaṃsā kutthakā ca nadīcarā /
tiṭibhā cakkavākā ca pampakā jīvajīvakā. // ApTha_41,402.25 //
Kalandakā ukkusā ca senakā uddharā bahū /
koṭṭhakā sukkapotā ca kuḷīrā camarā bahū. // ApTha_41,402.26 //
Kāreriyo ca tilakā upajīvanti taṃ saraṃ /
sīhā vyagghā ca dīpī ca acchakokataracchayo. // ApTha_41,402.27 //
Vānarā kinnarā c'; eva dissanti mama assame /
tāni gandhāni ghāyanto bhakkhayanto phalān'; ahaṃ. // ApTha_41,402.28 //
Gandhodakaṃ pivanto ca nivasāmi mam'; assame /
enī migā varāhā ca pasadā khuddarūpakā. // ApTha_41,402.29 //
Aggikā jotikā c'; eva vasanti mama assame /
haṃsā koñcā mayūrā ca sahitā pi ca kokilā. // ApTha_41,402.30 //
Mañjarikā bahū tattha kosikā poṭṭhasīsikā /
pisācā dānavā c'; eva kumbhaṇḍā rakkhasā bahū. // ApTha_41,402.31 //
Garuḷā pannagā c'; eva vasanti mama assame /
mahānubhāvā isayo santacittā samāhitā. // ApTha_41,402.32 //


[page 348]
348 Therāpadāna
Kamaṇḍaludharā sabbe ajinuttaravāsino /
te jaṭābhārabharitā vasanti mama assame. // ApTha_41,402.33 //
Yugamattañ ca pekkhantā nipakā santavuttino /
lābhālābhena santuṭṭhā vasanti mama assame. // ApTha_41,402.34 //
Vākacīraṃ dhunantā te poṭhentā ajinacammakaṃ /
sabalehi upatthaddhā gacchanti ambare tadā. // ApTha_41,402.35 //
Na te dakam āharanti kaṭṭham vā aggidārukaṃ /
ayam ca upasampanno pāṭihīrass'; idaṃ phalaṃ. // ApTha_41,402.36 //
Lohadoṇiṃ gahetvāna vanamajjhe vasanti te /
kuñjarā va mahānāgā asambhītā va kesarī. // ApTha_41,402.37 //
Aññe gacchanti Goyānam aññe Pubbavidehanaṃ /
aññe ca Uttarakuruṃ sakaṃ balam apassitā. // ApTha_41,402.38 //
Tato piṇḍam āharitvā paribhuñjanti ekato /
sabbesaṃ pakkamantānam uggatejana-tādinaṃ // ApTha_41,402.39 //
Ajinacammasaddena vanaṃ sadd'; āyate tadā /
*edisā te mahāvīra sissā* uggatapā mama. // ApTha_41,402.40 //
Parivuto ahaṃ tehi vasami mama assame /
tositā sakakammena vinītāpi samāgatā. // ApTha_41,402.41 //
Ārādhayiṃsu mam ete sakakammābhilābhino /
sīlavantā ca nipakā appamaññāsu kovidā. // ApTha_41,402.42 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
samayaṃ saṃviditvāna upagacchi vināyako. // ApTha_41,402.43 //
Upagantvāna sambuddho ātāpi nipako muni /
pattaṃ paggayha sambuddho bhikkhāya mam'; upāgami. // ApTha_41,402.44 //
Upāgataṃ mahāvīraṃ jalajuttamanāyakaṃ /
tiṇattharaṃ paññāpetvā sālapuppehehi okiriṃ. // ApTha_41,402.45 //
Nisīditvāna sambuddho haṭṭho saṃviggamānaso /
khippaṃ pabbatam āruyha agalum agahiṃ ahaṃ. // ApTha_41,402.46 //
Kumbhamattaṃ gahetvāna vanasaṇḍe va gandhikaṃ /
khandhe āropayitvāna upagacchiṃ vināyakaṃ. // ApTha_41,402.47 //


[page 349]
402. Upasīva 349
Phalaṃ Buddhassa datvāna agalum anulimp'; ahaṃ /
pasannacitto sumano buddhasettham a vandi 'haṃ // ApTha_41,402.48 //
Paḍumuttaro lokavidū āhutīnaṃ patiggaho /
isimajjhe nisīditvā imā gāthā abhāsatha: // ApTha_41,402.49 //
Yo me phalañ cāgaluñ ca āsanañ ca adāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_41,402.50 //
Game vā yadi vāraññe pabbhāresu guhāsu vā /
imassa cittam aññāya nibbattissati bhojanaṃ. // ApTha_41,402.51 //
Devaloke manusse vā upapanno ayaṃ naro /
bhojanehi ca vatthehi parisaṃ tappayissati. // ApTha_41,402.52 //
Upapajjati yaṃ yoniṃ devattam atha mānusaṃ /
akkhobhabhogo hutvāna saṃsarissat'; ayaṃ naro. // ApTha_41,402.53 //
Tiṃsakappasahassāni devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_41,402.54 //
Ekasattatikkhattuñ ca devarajjaṃ karissati. /
Padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_41,402.55 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_41,402.56 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya viharissat'; anāsavo. // ApTha_41,402.57 //
Suladdhalābho laddho me yo 'haṃ addakkhi nāyakaṃ /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApTha_41,402.58 //
Gāme vā yadi vāraññe pabbhāresu guhāsu vā /
mama saṅkappam aññāya bhojanaṃ hoti me sadā. // ApTha_41,402.59 //
Kilesā . . . pe . . . pe . . . // ApTha_41,402.60 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_41,402.61 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,402.62 //
Itthaṃ sudam āyasmā Upasīvo thero i. g. a-ti.
Upasīvattherassa apadānaṃ samattaṃ.


[page 350]
350 Therāpadāna

[403. Nanda.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
pasadamigaṃ gavesanto sayambhum addasam ahaṃ. // ApTha_41,403.1 //
Anuruddho nāma sambuddho sayambhū aparājito /
vivekakāmo so vīro vanamajjh'; ogahiṃ tadā // ApTha_41,403.2 //
Catudaṇḍe gahetvāna catuṭṭhāne ṭhapes'; ahaṃ /
maṇḍapaṃ sukataṃ katvā padumapupphehi chādayiṃ. // ApTha_41,403.3 //
Maṇḍapaṃ chādayitvāna sayambhum abhivādayiṃ /
dhanuṃ tatth'; eva nikkhippa pabbajim anagāriyaṃ. // ApTha_41,403.4 //
Naciraṃ pabbajitassa vyādhi me udapajjatha /
pubbakammaṃ saritvāna tattha kālakato ahaṃ. // ApTha_41,403.5 //
Pubbakammena saṃyutto Tusitam agamās'; ahaṃ /
tattha sovaṇṇayaṃ vyamhaṃ nibbattati yadicchakaṃ. // ApTha_41,403.6 //
Sahassayuttaṃ hayavāhiṃ dibbaṃ yānam adhiṭṭhito /
ārohitvāna taṃ yānaṃ gacchām'; ahaṃ yadicchakaṃ. // ApTha_41,403.7 //
Tato me niyyamānassa devabhūtassa me sato /
samantā yojanasataṃ maṇḍapo me dhariyyati. // ApTha_41,403.8 //
Sayane so tuvaṭṭhāmi accanta-pupphasanthate /
antalikkhā ca padumā vassante niccakālikaṃ. // ApTha_41,403.9 //
Marīcike phandamāne *tappamāne* ca ātape /
na maṃ tapati ātapo maṇḍapassa idaṃ phalaṃ. // ApTha_41,403.10 //
Duggatiṃ samatikkanto apāyā pihitā mama /
maṇḍape rukkhamūle vā santāpo me na vijjati. // ApTha_41,403.11 //
Mahīsaññam adhiṭṭhāya loṇatoyaṃ tarām'; ahaṃ /
tassa me sukataṃ kammaṃ Buddhapūjāy idaṃ phalaṃ. // ApTha_41,403.12 //
Apatham pi pathaṃ katvāna gacchāmi anilañjase /
aho me sukataṃ kammaṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_41,403.13 //


[page 351]
403. Nanda. 351
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
āsavā me parikkhīṇā Buddhapūjāy'; idaṃ phalaṃ. // ApTha_41,403.14 //
Jahitā purimā jāti Buddhassa oraso ahaṃ /
dāyādo'; mhi ca saddhamme Buddhapūjāy'; idaṃ phalaṃ. // ApTha_41,403.15 //
Ārādhito 'mhi sugataṃ Gotamaṃ Sakyapuṅgavaṃ /
dhammaddhajo dhammadāyādo Buddhapūjāy'; idaṃ phalaṃ. // ApTha_41,403.16 //
Upaṭṭhitvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
pāraṃ gamaniyaṃ maggam apucchiṃ lokanāyakaṃ. // ApTha_41,403.17 //
Ajjhiṭṭho kathayī Buddho gambhīraṃ nipuṇaṃ padaṃ /
tassāhaṃ dhammaṃ sutvāna patto 'mhi āsavakkhayaṃ. // ApTha_41,403.18 //
Aho me sukataṃ kammaṃ parimutto 'mhi jātiyā /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_41,403.19 //
Kilesā . . . pe . . . pe . . . // ApTha_41,403.20 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,403.21 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,403.22 //
Itthaṃ sudam āyasmā Nando thero i. g. a-ti.
Nandattherassa apadānaṃ samattaṃ.

[404. Hemaka.]
Pabbhārakuṭaṃ nissāya Anomo nāma tāpaso /
assamaṃ sukataṃ katvā paṇṇasāle vasī tadā. // ApTha_41,404.1 //
Siddhaṃ tassa tapokammaṃ siddhipatto sake *phale* /
sakaṃ sā*maññavikkanto ātāpi nipako muni. // ApTha_41,404.2 //
Visārado sasamaye paravāde ca kovido /
paṭṭho bhumm'; antalikkhasmiṃ uppādamhi ca kovido. // ApTha_41,404.3 //
Vītasoko nirārambho appāhāro alolupo /
lābhālābhena santuṭṭho jhāyī jhānarato muni. // ApTha_41,404.4 //
Piyadassī nāma sambuddho aggo kāruṇiko muni /
satte tāretukāmo so karuṇāya pharī tadā. // ApTha_41,404.5 //


[page 352]
352 Therāpadāna
Bodhaneyyaṃ pajaṃ disvā Piyadassī mahāmuni /
cakkavālasahassamhi gantvā ovadate muni. // ApTha_41,404.6 //
Mam uddharitukāmo so mam assamam upāgami /
na diṭṭho me jino pubbe na ssuto pi ca kassaci. // ApTha_41,404.7 //
Uppādā supinā mayhaṃ lakkhaṇā suppakāsitā /
paṭṭho bhumm'; antalikkhasmiṃ nakkhattapadakovido. // ApTha_41,404.8 //
So 'haṃ Buddhassa sutvāna tattha cittaṃ pasādayiṃ /
bhuñjanto vā nisinno vā sarāmi niccakālikaṃ. // ApTha_41,404.9 //
Mayi evaṃ sarantamhi bhagavā pi anussari /
Buddham anussarantassa pīti me hoti tāvade. // ApTha_41,404.10 //
Kālañ ca punar āgamma upesi maṃ mahāmuni /
sampatto pi na jānāmi ayaṃ Buddho mahāmuni. // ApTha_41,404.11 //
Anukampako kāruṇiko Piyadassī mahāmuni /
sañjānāpesi attānaṃ: ahaṃ Buddho sadevake. // ApTha_41,404.12 //
Sañjānitvāna sambuddhaṃ Piyadassiṃ mahāmuniṃ /
sakaṃ cittaṃ pasādetvā imaṃ vacanam abraviṃ: // ApTha_41,404.13 //
Aññe piṭṭhe ca pallaṅke āsandisu nisīdare /
tuvaṃ'; si sabbadassāvī nisīda ratanāsane. // ApTha_41,404.14 //
Sabbaratanamayaṃ pīṭhaṃ nimminitvāna tāvade /
Piyadassissa munino āsanam iddhinimmitaṃ. // ApTha_41,404.15 //
Ratane ca nisinnassa pīṭhake iddhinimmite /
kumbhamattaṃ jambuphalam adāsi tāvade ahaṃ. // ApTha_41,404.16 //
Mama hāsaṃ janetvāna paribhuñji mahāmuni /
tadā cittaṃ pasādetvā satthāram abhivādayiṃ. // ApTha_41,404.17 //
Piyadassī tu bhagavā lokajeṭṭho narāsabho /
ratanāsanam āsīno imā gāthā abhāsatha: // ApTha_41,404.18 //
Yo me ratanamayaṃ pīṭham amatañ ca phalam adā /
tam ahaṃ kittayissāmi: suṇotha mama bhāsato: // ApTha_41,404.19 //
Sattasattatikappāni devaloke ramissati /
pañcasattatikkhattuñ ca cakkavattī bhavissati. // ApTha_41,404.20 //
Dvattiṃsakkhattuṃ devindo devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_41,404.21 //


[page 353]
404. Hemaka 353
Sovaṇṇayaṃ rūpimayaṃ pallaṅkaṃ sukataṃ bahuṃ /
lohitaṅkamayañ c'; eva lacchati ratanāsanaṃ. // ApTha_41,404.22 //
Caṅkamantam pi manujaṃ puññakammasamaṅginaṃ /
pallaṅkāni anekāni parivāressare sadā // ApTha_41,404.23 //
Kūṭāgārā ca pāsādā sayanañ ca mahārahaṃ /
imassa cittam aññāya nibbattissanti tāvade. // ApTha_41,404.24 //
Saṭṭhiṃ nāgasahassāni sabbālaṅkārabhūsitā /
suvaṇṇakacchā mātaṅgā hemakappanavāsasā // ApTha_41,404.25 //
Ārūḷhā gāmanīyehi tomaraṅkusapāṇihi /
imaṃ paricarissanti ratanapīṭhass'; idaṃ phalaṃ. // ApTha_41,404.26 //
Saṭṭhiṃ assasahassāni sabbālaṅkārabhūsitā /
ājāniyā va jātiyā sindhavā sīghavāhanā. // ApTha_41,404.27 //
Ārūḷhā gāmanīyehi cāpahatthehi vammihi /
te pi 'maṃ paricarissanti ratanapīṭhass'; idaṃ phalaṃ. // ApTha_41,404.28 //
Saṭṭhiṃ rathasahassāni sabbālaṅkārabhūsitā /
dīpā atho pi veyyagghā sannaddhā ussitaddhajā. // ApTha_41,404.29 //
Ārūḷhā gāmaṇīyehi cāpahatthehi vammihi /
parivāressanti 'maṃ niccaṃ ratanapīṭhass'; idaṃ phalaṃ. // ApTha_41,404.30 //
Saṭṭhiṃ dhenusahassāni rohaññā puṅgavūsabhā /
vacchake janayissanti ratanapīṭhass'; idaṃ phalaṃ. // ApTha_41,404.31 //
Soḷasitthisahassāni sabbālaṅkārabhūsitā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā. // ApTha_41,404.32 //
Āḷārapamhā hasuḷā susoññā tanumajjhimā /
parivāressanti 'maṃ niccaṃ ratanapīṭhass'; idaṃ phalaṃ. // ApTha_41,404.33 //
Aṭṭhārase kappasate Gotamo nāma cakkhumā /
tam andhakāraṃ vidhametvā Buddho loke bhavissati. // ApTha_41,404.34 //
Tassa dassanam āgamma pabbajissat'; akiñcano /
tosayitvāna satthāraṃ sāsane hi ramissati. // ApTha_41,404.35 //


[page 354]
354 Therāpadāna
Tassa dhammaṃ suṇitvāna kilese jhāpayissati /
sabbāsave pariññāya nibbāyissat'; anāsavo.'; // ApTha_41,404.36 //
Viriyam me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
uttamatthaṃ patthayanto sāsane viharām'; ahaṃ. // ApTha_41,404.37 //
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_41,404.38 //
Kilesā . . . pe . . . pe . . . // ApTha_41,404.39 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_41,404.40 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_41,404.41 //
Itthaṃ sudam āyasmā Hemako thero i. g. a-ti.
Hemakattherassa apadānaṃ samattaṃ.

[405. Todeyya.]
Rājā Jitañjayo nāma Ketumati-puruttame /
sūro vikkamasampanno puram ajjhāvasī tadā. // ApTha_41,405.1 //
Tassa rañño pamattassa aṭaviyo samuṭṭhahuṃ /
ocarā tuṇḍikā c'; eva raṭṭhaṃ vidhaṃsayaṃ tadā. // ApTha_41,405.2 //
Paccante kupite khippaṃ sannipātes'; arindamo /
bhaṭe c'; eva balatthe ca ariṃ niggāhayiṃ tadā. // ApTha_41,405.3 //
Hatthārūḷhā anīkaṭṭhā sūrā ca cammayodhino /
dhanuggahā ca uggā ca sabbe sannipatuṃ tadā. // ApTha_41,405.4 //
Āḷārikā kappakā ca nhāpakā mālakārakā /
sūrā vijitasaṅgāmā sabbe sannipatuṃ tadā. // ApTha_41,405.5 //
Khaggahatthā ca purisā cāpahatthā ca vammino /
luddā vijitasaṅgāmā sabbe sannipatuṃ tadā. // ApTha_41,405.6 //
Tidhāppabhinnā mātaṅgā kuñjarā saṭṭhihāyanā /
suvaṇṇakacchālaṅkārā sabbe sannipatuṃ tadā. // ApTha_41,405.7 //
Khamā sītassa uṇhassa ukkārūharaṇassa ca /
yodhājīvā katakammā sabbe sannipatuṃ tadā. // ApTha_41,405.8 //


[page 355]
405. Todeyya 355
Saṅkhasaddaṃ bherisaddaṃ atho uddhavasaddakaṃ /
etehi te hāsayantā sabbe sannipatuṃ tadā. // ApTha_41,405.9 //
Tisūlakontimantehi kavacatomarehi ca /
koṭṭentānaṃ nivattantā sabbe sannipatuṃ tadā. // ApTha_41,405.10 //
Kavacāni nivāsetvā sarājā Ajitañjayo /
saṭṭhiṃ pāṇasahassāni sūle uttāsayiṃ tadā. // ApTha_41,405.11 //
Saddam amānus'; ākāsuṃ aho rājā adhammiko /
niraye paccamānassa kadā anto bhavissati? // ApTha_41,405.12 //
Sayane 'haṃ tuvaṭṭento vasāmi niraye tadā /
na supāmi divā rattiṃ sūlato tajjayanti maṃ. // ApTha_41,405.13 //
Kiṃ pamādena rajjena vahanena balena ca /
na te pahonti dhāretuṃ tāsayanti mamaṃ sadā. // ApTha_41,405.14 //
Kim me puttehi dārehi rajjena sakalena ca /
yannūna pabbajeyy'; āhaṃ gatimaggaṃ visodhaye. // ApTha_41,405.15 //
Saṭṭhināgasahassāni sabbālaṅkārabhūsite /
suvaṇṇakacchāmātaṅge hemakappanivāsase // ApTha_41,405.16 //
Ārūḷhe gāmanīyehi tomaraṅkusapāṇihi /
saṅgāmāvacare heva anapekho vihāy'; ahaṃ. // ApTha_41,405.17 //
Sakakammena santatto nikkhamiṃ anagāriyaṃ /
saṭṭhiṃ assasahassāni sabbālaṅkārabhūsite // ApTha_41,405.18 //
Ājāniye va jātiyā sindhave sīghavāhino /
ārūḷhe gāmanīyehi cāpahatthehi vammihi // ApTha_41,405.19 //
Pahāyitvāna te sabbe nikkhamiṃ anagāriyaṃ /
saṭṭhiṃ rathasahassāni sabbālaṅkārabhūsite // ApTha_41,405.20 //
Dīpe atho pi veyyagghe sannaddhe ussitaddhaje /
te sabbe parihāyitvā pabbajim anagāriyaṃ. // ApTha_41,405.21 //


[page 356]
356 Therāpadāna
Saṭṭhiṃ dhenusahassāni sabbā kaṃsūpadhāraṇā /
tāyo pi chaḍḍayitvāna pabbajim anagāriyaṃ. // ApTha_41,405.22 //
Saṭṭhiṃ itthisahassāni sabbālaṅkārabhūsitā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā // ApTha_41,405.23 //
Āḷārapamhā hasulā susoññā tanumajjhimā /
tā hitvā kandamānāyo pabbajim anagāriyaṃ. // ApTha_41,405.24 //
Saṭṭhigāmasahassāni paripuṇṇāni sabbaso /
chaḍḍayitvāna taṃ rajjaṃ pabbajim anagāriyaṃ. // ApTha_41,405.25 //
Nagarā nikkhamitvāna Himavantam upāgamiṃ /
Bhāgīrasīnadītīre assamaṃ māpayim ahaṃ. // ApTha_41,405.26 //
Paṇṇasālaṃ karitvāna agyāgāram akās'; ahaṃ /
āraddhaviriyo pahitatto vasāmi assame ahaṃ. // ApTha_41,405.27 //
Maṇḍape rukkhamūle vā suññāgāre va jhāyato /
na uppajjatha tāso me na passe bhayabheravaṃ. // ApTha_41,405.28 //
Sumedho nāma sambuddho aggo kāruṇiko muni /
ñāṇālokena jotento loke uppajji tāvade. // ApTha_41,405.29 //
Mama assamasāmantā yakkho āsi mahiddhiko /
Buddhaseṭṭhamhi uppanne ārocesi mamaṃ tadā: // ApTha_41,405.30 //
‘Buddho loke samuppanno Sumedho nāma cakkhumā /
tāreti janataṃ sabbaṃ tvam pi so tārayissati.'; // ApTha_41,405.31 //
Yakkhassa vacanaṃ sutvā saṃviggo āsi tāvade /
Buddho *Buddho* ti cintento assamaṃ paṭisāmayiṃ. // ApTha_41,405.32 //
Aggidāruñ ca chaḍḍetvā saṃsāmetvāna santhataṃ /
assamam abhivanditvā nikkhamiṃ pavanā ahaṃ. // ApTha_41,405.33 //
Tato candanam ādāya gāmāgāmaṃ purāpuraṃ /
devadevaṃ gavesanto upagacchiṃ vināyakaṃ. // ApTha_41,405.34 //
Bhagavā tamhi samaye Sumedho lokanāyako /
catusaccaṃ pakāsento bodheti janataṃ tadā. // ApTha_41,405.35 //
Añjaliṃ paggahetvāna sīse katvāna candanaṃ /
sambuddham abhivādetvā imā gāthā abbāsatha: // ApTha_41,405.36 //
Vassike pupphamānamhi santike upavāyati /
tvaṃ vīra guṇagandhena disā sabbā pavāyasi. // ApTha_41,405.37 //
Campake nāgavanike atimuttakakeṭake /
sālesu pupphamānesu anuvātaṃ pavāyati. // ApTha_41,405.38 //


[page 357]
405. Todeyya 357
Tava gandhaṃ suṇitvāna Himavantā idhāgamiṃ /
pūjemi taṃ mahāvīra lokajeṭṭha mahāyasa. // ApTha_41,405.39 //
Varacandanen'; ānulimpiṃ Sumedhaṃ lokanāyakaṃ /
sakaṃ cittaṃ pasādetvā tuṇhi aṭṭhāsi tāvade. // ApTha_41,405.40 //
Sumedho nāma bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_41,405.41 //
‘Yo me guṇe pakittesi candanañ ca apūjayi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_41,405.42 //
Ādeyyavākyavacano brahmā ujupatāpavā /
pañcavīsatikappāni sappabhāso bhavissati. // ApTha_41,405.43 //
Chavīsatikappasate devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_41,405.44 //
Tettiṃsakkhattuṃ devindo devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_41,405.45 //
Tato cuto 'yaṃ manujo manussattaṃ gamissati /
puññakammena saṃyutto brahmabandhu bhavissati. // ApTha_41,405.46 //
Ajjhāyako mantadharo tiṇṇavedāna pāragū /
tīṇilakkhaṇasampanno Bāvarī nāma brāhmaṇo. // ApTha_41,405.47 //
Tassa sisso bhavitvāna hessati mantapāragū /
upagantvāna sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ // ApTha_41,405.48 //
Pucchitvā nipuṇe pañhe bhāvayitvāna {añjasaṃ} /
sabbāsave pariññāya nibbāyissati 'nāsavo. // ApTha_41,405.49 //
Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_41,405.50 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_41,405.51 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_41,405.52 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,405.53 //
Itthaṃ sudaṃ āyasmā Todeyyo thero i. g. a-ti.
Todeyyattherassa apadānaṃ samattaṃ.

[406. Jatukaṇṇika.]
Nagare Haṃsavatiyā seṭṭhiputto ahos'; ahaṃ /
samappito kāmaguṇe parivārem'; ahaṃ tadā. // ApTha_41,406.1 //


[page 358]
358 Therāpadāna
Tato pāsādam āruyha ubbiddhā gehalañchakā /
tattha naccehi gītehi parivārem'; ahaṃ tadā. // ApTha_41,406.2 //
Turiyā āhatā mayhaṃ samatālasamāhitā /
naccantā itthiyo sabbā haranti ñeva me mano. // ApTha_41,406.3 //
Velāmikā vāmanikā kujjā vā sīhi-majjhikā /
laṅghikā sokajjhāyī ca parivārenti maṃ sadā. // ApTha_41,406.4 //
Vetālino kumbhaṭhūṇī naṭā ca naccakā bahū /
naṭakā nāṭakā c'; eva parivārenti maṃ sadā. // ApTha_41,406.5 //
Kappakā nhāpakā sūdā mālākārā sumāpakā /
jallā mallā ti sabbe 'va parivārenti maṃ sadā. // ApTha_41,406.6 //
Etesu kīḷamānesu sikkhite katupāsane /
rattindivaṃ na jānāmi Indo va Tidasaṃgaṇe. // ApTha_41,406.7 //
Aṭṭhikā pathikā sabbe yācakā carakā bahū /
upagacchanti te niccaṃ bhikkhayantā mamaṃ ghare. // ApTha_41,406.8 //
Samaṇā brāhmaṇā c'; eva puññakhettā anuttarā /
vaddhayantā mamaṃ puññaṃ āgacchanti mamaṃ gharaṃ. // ApTha_41,406.9 //
Padakā laṭukā sabbe Nigaṇṭhā pupphasāṭakā /
tedaṇḍikā ekasikhā āgacchanti mamaṃ gharaṃ. // ApTha_41,406.10 //
Ājīvikā viluttāvī Gotamā devadhammikā /
rajojalladharā ete āgacchanti mamaṃ gharaṃ. // ApTha_41,406.11 //
Parivattakā siddhipattā koṇḍa-puggalikā bahū /
tapassī vanacārī ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.12 //
Oḍḍakā Damiḷā c'; eva Sākuḷā Malayāḷakā /
Sabarā Yonakā c'; eva āgacchanti mamaṃ gharaṃ. // ApTha_41,406.13 //


[page 359]
406. Jatukaṇṇika 359
Andhakā Muṇḍakā sabbe Kolakā sānuvindakā /
ārā va Cīnaraṭṭhā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.14 //
Alasandakā Pallavakā Babbarā Bhagga-Kārusā /
bāhikā Cetaputtā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.15 //
Madhurakā Kosalakā Kāsikā Hatthiporikā /
Isiṇḍā Matthalā c'; eva āgacchanti mamaṃ gharaṃ. // ApTha_41,406.16 //
Velāvakā Arammā ca Okkalā Mekalā bahū /
Khuddakā Suddakā c'; eva āgacchanti mamaṃ gharaṃ. // ApTha_41,406.17 //
Rohanā Sindhavā c'; eva cittā va ekakaṇṇikā /
Suraṭṭhā Aparantā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.18 //
Suppārikā Kikumārā ca Malayā Soṇṇabhūmakā /
Vajjihārā ca te sabbe āgacchanti mamaṃ gharaṃ. // ApTha_41,406.19 //
Nalakārā pesakārā ca cammakārā ca tacchakā /
kammārā kumbhakārā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.20 //
Maṇikārā lohakārā soṇṇakārā ca dussikā /
tipukārā ca te sabbe āgacchanti mamaṃ gharaṃ. // ApTha_41,406.21 //
Usukārā cāpakārā ca pesakārā ca gandhikā /
rajakārā tunnavāyā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.22 //
Telikā kaṭṭhahārā ca udahārā ca pessikā /
sūpikā rūdasakkā ca āgacchanti mamaṃ gharaṃ. // ApTha_41,406.23 //


[page 360]
360 Therāpadāna
Dovārikā anīkaṭṭhā sandhikā pupphachaḍḍhakā /
hatthāruhā hatthipālā āgacchanti mamaṃ gharaṃ. // ApTha_41,406.24 //
Arindamā-nāma rañño pamattassa adās'; ahaṃ /
Sattavaṇṇena ratanena ūnattaṃ pūrayām'; ahaṃ. // ApTha_41,406.25 //
Ye mayā kittitā sabbe nānāvaṇṇa-bahūjanā /
tesāhaṃ cittam aññāya tappayiṃ ratanen'; ahaṃ. // ApTha_41,406.26 //
Vaggūsu bhāsamānāsu vajjamānāsu bherisu /
saṅkhesu dhamayantesu sake gehe ramām'; ahaṃ. // ApTha_41,406.27 //
Bhagavā tamhi samaye Padumuttaranāyako /
sahasatasahassehi parikkhīṇāsavehi so. // ApTha_41,406.28 //
Bhikkhuhi sahito vīthiṃ paṭipajjittha cakkhumā /
obhāsento disā sabbā dīparukkho va jotati. // ApTha_41,406.29 //
Vajjanti bheriyo sabbā gacchante lokanāyake /
pabhā niddhāvate tassa sataraṃsīva-m-uggato. // ApTha_41,406.30 //
Kavāṭ'; antarikāyam pi paviṭṭhe na ca rasminā /
antogharesu vipulo āloko āsi tāvade. // ApTha_41,406.31 //
Pabhaṃ disvāna Buddhassa pārisajje avoc'; ahaṃ /
nissaṃsayaṃ Buddhaseṭṭho imaṃ vīthim upāgato. // ApTha_41,406.32 //
Khippam oruyha pāsādā agamiṃ antarāpaṇaṃ /
sambuddham abhivādento imaṃ vacanam abraviṃ. // ApTha_41,406.33 //
Anukampatu me Buddho jalajuttamanāyako /
vasīsatasahassehi adhivāsesi so muni. // ApTha_41,406.34 //
Nimantayitvā sambuddham atinesiṃ sakaṃ gharaṃ /
tattha annena pānena santappesiṃ mahāmuniṃ. // ApTha_41,406.35 //
Bhuttāvikālam aññāya Buddhaseṭṭhassa tādino /
sataṅgikena turiyena Buddhaṃ seṭṭhaṃ upaṭṭh'; ahaṃ. // ApTha_41,406.36 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
antoghare nisīditvā imā gāthā abhāsatha: // ApTha_41,406.37 //


[page 361]
406. Jatukaṇṇika 361
Yo maṃ turiyeh'; upaṭṭhāsi annapānaṃ c'; adāsi me /
tam ahaṃ kittayissāmi suṇotha mama bhasato. // ApTha_41,406.38 //
Pahūtabhakkho hutvāna sahirañño sabhojano /
catuddīpe ekarajjaṃ kārayissat'; ayaṃ naro. // ApTha_41,406.39 //
Pañcasīle samādāya dasakammapathe tato /
samādāya pavattanto parisaṃ sikkhapessati. // ApTha_41,406.40 //
Turiyasatasahassāni nariyo samalaṅkatā /
vajjayissanti 'maṃ niccam upaṭṭhānass'; idaṃ phalaṃ. // ApTha_41,406.41 //
Tiṃsakappasahassāni devaloke ramissati. /
catusaṭṭhikkhattuṃ devindo devarajjaṃ karissati // ApTha_41,406.42 //
Catusattatikkhatuñ ca cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_41,406.43 //
Kappasatasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_41,406.44 //
Upapajjati yaṃ yoniṃ devattam atha mānusaṃ /
anūnabhogo hutvāna manussattaṃ gamissati. // ApTha_41,406.45 //
Ajjhāyako bhavitvāna tiṇṇavedāna pāragū /
uttamatthaṃ gavesanto carissati mahiṃ imaṃ. // ApTha_41,406.46 //
So ca pacchā pabbajitvā sukkhamūlena codito /
Gotamassa bhagavato sāsane 'bhiramissati. // ApTha_41,406.47 //
Ārādhayitvā sambuddhaṃ Gotamaṃ Sakyapuṅgavaṃ /
kilesā jhāpayitvāna arahā'; yaṃ bhavissati. // ApTha_41,406.48 //
Pavane vyaggharājā va migarājā va kesarī /
abhīto viharām'; ajja Sakyaputtassa sāsane. // ApTha_41,406.49 //
Devaloke manusse vā dalidde duggatimhi vā /
nibbattiṃ me na passāmi upaṭṭhānass'; idaṃ phalaṃ. // ApTha_41,406.50 //
Vivekam anuyutto 'mhi upasanto nirūpadhī /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_41,406.51 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_41,406.52 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_41,406.53 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,406.54 //
Itthaṃ sudam āyasmā Jatukaṇṇiko thero i. g. a-ti.
Jatukaṇṇikattherassa apadānaṃ samattaṃ.


[page 362]
362 Therāpadāna

[407. Udena.]
Himavantassa avidūre Padumo nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_41,407.1 //
Nadiyo sandare tattha sūpatitthā manoramā /
acchodakā sītajalā sundarī nadiyo sadā. // ApTha_41,407.2 //
Pāṭhīnā pāvusā macchā jalajā muñjarohitā /
sobhanti nadiyā ete vahanti nadiyo tadā. // ApTha_41,407.3 //
Ambajambūhi sañchannā kareri-tilakā tathā /
uddālakā pāṭaliyo sobhenti mama assamaṃ. // ApTha_41,407.4 //
Ākolakā bimbijālā māyācārā ca pupphitā /
gandhena upavāyantā sobhenti mama assamaṃ. // ApTha_41,407.5 //
'timuttakā sattalikā nāgāsālā ca pupphitā /
dibbagandhasampannā sobhenti mama assamaṃ. // ApTha_41,407.6 //
Kosumbhā saḷalā nīpā kaṭṭhaṅgā ca supupphitā /
dibbā gandhā sampavantā sobhenti mama assamaṃ. // ApTha_41,407.7 //
Harītakā āmalakā ambā jambū vibhīṭakā /
kolā bhallātakā bellā phalāni bahū assame. // ApTha_41,407.8 //
Kadambā kadalī tattha pupphanti mama assame /
dibbā gandhā sampavantā sobhenti mama assamaṃ. // ApTha_41,407.9 //
Asokapiṇḍī ca vārī nīparukkhā ca pupphitā /
dibbā gandhā sampavantā sobhenti mama assamaṃ. // ApTha_41,407.10 //
Punnāgā giripunnāgā timirā tatthā pupphitā /
dibbā gandhā sampavantā sobhenti mama assamaṃ. // ApTha_41,407.11 //
Nigguṇḍī sirinigguṇḍī camparukkh'; ettha pupphitā /
dibbā . . . pe . . . pe . . . pe . . . // ApTha_41,407.12 //
Avidūre pokkharaṇī cakkavākapakūjitā /
mandālake*hi* sañchannā padumupphalakehi ca. // ApTha_41,407.13 //


[page 363]
407. Udena 363
Acchodakā sītajalā supatitthā manoramā /
acchā phalikasamānā sobhenti mama assamaṃ. // ApTha_41,407.14 //
Padumā pupphare tattha puṇḍarīkā ca uppalā /
mandālakehi sañchannā sobhenti mama assamaṃ. // ApTha_41,407.15 //
Pāṭhīṇā pāvusā macchā jalajā muñjarohitā /
vicarantā 'va te tattha sobhenti mama assamaṃ. // ApTha_41,407.16 //
Kumbhīlā suṃsumārā ca kacchapā ca gahā bahū /
oguhā ajagarā 'va sobhenti mama assamaṃ. // ApTha_41,407.17 //
Pārevaṭā ravihaṃsā cakkavākā nadīcarā /
dindibhā sālikā c'; ettha sobhenti mama assamaṃ. // ApTha_41,407.18 //
Nayitā ambagandhī ca ketakā tattha pupphitā /
dibbā gandhā sampavantā sobhenti mama assamaṃ. // ApTha_41,407.19 //
Sīhā vyagghā ca dīpī ca acchakokataracchayo /
anusañcarantā pavane sobhenti mama assamaṃ. // ApTha_41,407.20 //
Te jaṭābhārabharitā ajinuttaravāsino /
anusañcarantā pavane sobhenti mama assamaṃ. // ApTha_41,407.21 //
Ajināni dharā ete nipakā santavuttino /
appāhārā ca te sabbe sobhenti mama assamaṃ. // ApTha_41,407.22 //
Khāribhāriṃ gahetvāna ajjhogayha vanan tadā /
mūlaphalāni bhuñjantā vasante assame tadā. // ApTha_41,407.23 //
Na te dārum āharanti udakaṃ vā pādadhovanaṃ /
sabbesam ānubhāvena sayam evāhariyyati. // ApTha_41,407.24 //
Cullāsītisahassāni isayo tattha samāgatā /
sabbe ca jhāyino ete uttamatthaṃ gavesakā. // ApTha_41,407.25 //
Tapassino brahmacārī coditā appanāvate /
ambarāvacarā sabbe vasante assame tadā. // ApTha_41,407.26 //
Pañcāhaṃ sannipatanti ekaggā santavuttino /
aññoññam abhivādetvā pakkamanti disāmukhā. // ApTha_41,407.27 //
Padumuttaro nāma jino sabbadhammāna pāragū /
tam andhakāraṃ vidhamaṃ uppajji tāvade jino. // ApTha_41,407.28 //


[page 364]
364 Therāpadāna
Mama assamasāmantā yakkho āsi mahiddhiko /
so me pasaṃsi sambuddhaṃ jalajuttamanāyakaṃ: // ApTha_41,407.29 //
‘Esa Buddho samuppanno Padumuttaro mahāmuni /
khippaṃ gantvāna sambuddhaṃ payirupāsassu tam muni.'; // ApTha_41,407.30 //
Yakkhassa vacanaṃ sutvā vippasannena cetasā /
assamaṃ saṃsāmetvāna nikkhamiṃ pavanā tadā. // ApTha_41,407.31 //
Cele va ḍayhamānamhi nikkhamitvāna assamā /
ekarattiṃ nivāsetvā upagacchiṃ vināyakaṃ. // ApTha_41,407.32 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
catusaccaṃ pakāsento deseti amataṃ padaṃ. // ApTha_41,407.33 //
Suphullapadumaṃ gayha upagantvā mahesino /
pasannacitto sumano Buddhassa abhiropayiṃ. // ApTha_41,407.34 //
Pūjayitvāna sambuddhaṃ jalajuttamanāyakaṃ /
ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ. // ApTha_41,407.35 //
Yena ñāṇena sambuddho vasatīha anāsavo /
taṃ ñāṇaṃ kittayissāmi; suṇotha mama bhasato: // ApTha_41,407.36 //
Saṃsārasotaṃ chinditvā tāresi sabbapāṇinaṃ /
tava dhammaṃ suṇitvāna taṇhāsotaṃ taranti te. // ApTha_41,407.37 //
Tuvaṃ satthā ca ketu cca dhajo yūpo ca pāṇinaṃ /
parāyaṇo patiṭṭhā ca dīpo ca dipaduttama. // ApTha_41,407.38 //
Yāvatā gaṇino loke satthavāhā pavuccare /
tuvaṃ aggo 'si sappañño tava antogadhā va te. // ApTha_41,407.39 //
Tava ñāṇena sappañño tāresi janataṃ bahuṃ /
tava dassanam āgamma dukkhass'; antaṃ karissare. // ApTha_41,407.40 //
Ye kec'; ime gandhajātā loke vāyanti cakkhumā /
tava gandhasamo n'; atthi puññakkhette mahāmune. // ApTha_41,407.41 //
Tiracchayoniṃ nirayaṃ parimocesi cakkhumā /
asaṅkhataṃ padaṃ santaṃ desesi tvaṃ mahāmune. // ApTha_41,407.42 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_41,407.43 //


[page 365]
407. Udena 365
Yo me ñāṇam apūjesi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_41,407.44 //
Tiṃsakappasahassāni devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_41,407.45 //
Suladdhalābhaṃ laddho 'mhi tosayitvāna subbataṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_41,407.46 //
Kilesā . . . pe . . . pe . . . // ApTha_41,407.47 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_41,407.48 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_41,407.49 //
Itthaṃ sudam āyasmā Udeno thero i. g. a-ti.
Udenattherassa apadānaṃ samattaṃ.
Udānaṃ:
Metteyyo Puṇṇako thero Mettagū Dhovako pi ca
Upasīvo ca Nando ca Hemako sattamo tahiṃ.
Todeyyo Jatukaṇṇī ca Udeno ca mahāyaso
tīṇi gāthā satān'; ettha asīti tīṇi c'; uttariṃ.
Metteyyavaggo ekacattārīso.
XLII

[408. Bhaddāli.]
Sumedho nāma sambuddho aggo kāruṇiko muni /
vivekakāmo lokaggo Himavantam upāgami. // ApTha_42,408.1 //
Ajjhogahetvā Himavaṃ Sumedho lokanāyako /
pallaṅkam ābhujitvāna nisīdi purisuttamo. // ApTha_42,408.2 //
Samādhiṃ so samāpanno Sumedho lokanāyako /
sattarattindivaṃ Buddho nisīdi purisuttamo. // ApTha_42,408.3 //
Khārikājaṃ gahetvāna vanamajjh'; ogahim ahaṃ /
tatth'; addasāsiṃ sambuddham oghatiṇṇam anāsavaṃ. // ApTha_42,408.4 //
Sammajjaniṃ gahetvāna sammajjitvāna assamaṃ /
catudaṇḍe ṭhapetvāna akāsiṃ maṇḍapaṃ tadā. // ApTha_42,408.5 //


[page 366]
366 Therāpadāna
Sālapuppham āharitvā maṇḍapaṃ chādayim ahaṃ /
pasannacitto sumano abhivandiṃ Tathāgataṃ. // ApTha_42,408.6 //
Yaṃ vadanti Sumedho ti bhūripaññaṃ sumedhasaṃ /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_42,408.7 //
Buddhassa giram aññāya sabbe devā samāgamuṃ /
asaṃsayaṃ Buddhaseṭṭho dhammaṃ deseti cakkhumā. // ApTha_42,408.8 //
Sumedho nāma sambuddho āhutīnaṃ paṭiggaho /
devasaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_42,408.9 //
Yo me sattāham maṇḍapaṃ dhārayī sālachāditaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_42,408.10 //
Devabhūto manusso vā hemavaṇṇo bhavissati /
pahūtabhogo hutvāna kāmabhogi bhavissati. // ApTha_42,408.11 //
Saṭṭhiṃ nāgasahassāni sabbālaṅkārabhūsitā /
suvaṇṇakacchā mātaṅgā hemakappanivāsasā // ApTha_42,408.12 //
Ārūḷhā gāmānīyehi tomaraṅkusapāṇihi /
sāyapāto upaṭṭhānam āgamissant'; imaṃ naraṃ /
tehi nāgehi parivuto ramissati ayaṃ naro. // ApTha_42,408.13 //
Saṭṭhiassasahassāni sabbālaṅkārabhūsitā /
ājānīyā va jātiyā sindhavā sīghavāhino. // ApTha_42,408.14 //
Ārūḷhā gāmanīyehi illiyā cāpadhārihi /
parivāressanti 'maṃ niccaṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,408.15 //
Saṭṭhirathasahassāni sabbālaṅkārabhusitā /
dīpā atho pi veyyagghā sannaddhā ussitaddhajā // ApTha_42,408.16 //
Ārūḷhā gāmanīyehi cāpahatthehi vammihi /
parivāressanti'maṃ niccaṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,408.17 //
Saṭṭhigāmasahassāni paripuṇṇāni sabbaso /
pahūtadhanadhaññāni susamiddhāni sabbaso /
sadā pātubhavissanti Buddhapūjāy'; idaṃ phalaṃ // ApTha_42,408.18 //
Hatthī assā rathā pattī senā ca caturaṅginī /
parivāressanti 'maṃ niccaṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,408.19 //
Aṭṭhārasaṃ kappasataṃ devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_42,408.20 //


[page 367]
408. Bhaddāli 367
Satānaṃ tīṇikkhattuñ ca devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gananāto asaṅkhiyaṃ. // ApTha_42,408.21 //
Tiṃsakappasahassamhi Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_42,408.22 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya viharissat'; anāsavo. // ApTha_42,408.23 //
Tiṃsakappasahassamhi addasaṃ lokanāyakaṃ /
etthantaram upādāya gavesiṃ amataṃ padaṃ. // ApTha_42,408.24 //
Lābhā mayhaṃ suladdham me yam ahaṃ ñāsi sāsanaṃ /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApTha_42,408.25 //
Namo te purisājañña namo te purisuttama! /
tava ñāṇaṃ pakittetvā patto 'mhi acalaṃ padaṃ. // ApTha_42,408.26 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
sabbattha sukhito homi phalaṃ me ñāṇakittane. // ApTha_42,408.27 //
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_42,408.28 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_42,408.29 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,408.30 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,408.31 //
Itthaṃ sudam āyasmā Bhaddāli thero i. g. a-ti.
Bhaddālittherassa apadānaṃ samattaṃ.

[409. Ekachattiya.]
Candabhāgā nadītīre assamo sukato mama /
susuddhapuḷinākiṇṇo paṇṇasālāsumāpitā. // ApTha_42,409.1 //
Uttānakūlā nadikā supatitthā manoramā /
macchakacchapasampannā suṃsumāranisevitā. // ApTha_42,409.2 //
Acchā mayūrā dīpī ca karavīkā ca sālikā /
kūjanti sabbadā ete sobhayantā mama assamaṃ. // ApTha_42,409.3 //
Kokilā mañjubhāṇī ca haṃsā ca madhurassarā /
abhikūjanti te tattha sobhayantā mama assamaṃ. // ApTha_42,409.4 //
Sīhā vyagghā varāhā ca vakākoka-taracchayo /
giriduggaṃ pi nādenti sobhayantā mama assamaṃ. // ApTha_42,409.5 //


[page 368]
368 Therāpadāna
Eṇī migā ca sarabhā bheraṇḍā sūkarā bahū /
giriduggaṃ pi nādenti sobhayantā mama assamaṃ. // ApTha_42,409.6 //
Uddālakā campakā ca pāṭalī sindhuvāritā. /
atimuttā asokā ca pupphanti mama assame. // ApTha_42,409.7 //
Aṅkolā yūthikā ceva sattalī bimbijālikā /
kaṇṇikā kaṇṇikārā ca pupphanti mama assame. // ApTha_42,409.8 //
Nāgā sālā ca saḷalā puṇḍarīk'; ettha pupphitā /
dibbā gandhā sampavantā sobhayanti mam'; assamaṃ. // ApTha_42,409.9 //
Ajjunā asanā c'; ettha mahānāmā ca pupphitā /
sālā ca kaṅgupupphā ca sobhayanti mam'; assamaṃ. // ApTha_42,409.10 //
Ambā jambū ca tilakā nīpā ca sāla-kalyāṇī /
dibbā gandhā sampavantā sobhayanti mama assamaṃ. // ApTha_42,409.11 //
Asokā ca kapitthā ca bhaginimāl'; ettha pupphitā /
dibbā gandhā sampavantā sobhayanti mam assamaṃ. // ApTha_42,409.12 //
Kadambā kadalī c'; eva isimuggā ca ropitā /
dhuvaṃ phalāni dhārenti sobhayanti mam assamaṃ. // ApTha_42,409.13 //
Harītakā āmalakā ambā jambū vibhītakā /
kolā bhallātakā bellā phalino mama assame. // ApTha_42,409.14 //
Avidūre pokkharaṇī supatitthā manoramā /
mandālakehi sañchannā padumupphalakehi ca. // ApTha_42,409.15 //
Gabbhaṃ ganhanti padumā aññe pupphanti kesarī /
opattakaṇṇikā c'; eva pupphanti mama assame. // ApTha_42,409.16 //
Pāṭhīnā pāvusā macchā jalajā muñjarohitā /
acchodakamhi vicaraṃ sobhayanti mam assamaṃ. // ApTha_42,409.17 //
Nayitā ambagandhī ca anukūlā ca ketakā /
dibbā gandhā sampavantā sobhayanti mam assamaṃ. // ApTha_42,409.18 //
Madhu bhisamhā savatī khīrasappi muḷālibhi /
dibbā gandhā sampavantā sobhayanti mam assamaṃ. // ApTha_42,409.19 //
Puḷinā sobhanā tattha ākiṇṇā jalasevitā /
ovaṭṭā pupphitā santi sobhayanti mam assamaṃ. // ApTha_42,409.20 //


[page 369]
409. Ekachattiya 369
Te jaṭābhārabharitā ajinuttaravāsino /
vākacīradharā sabbe sobhayanti mam assamaṃ. // ApTha_42,409.21 //
Yugamattaṃ pekkhamānā nipakā santavuttino /
kāmagedhe anapekkhā vasanti mama assame. // ApTha_42,409.22 //
Parūḷhakacchanakhalomā paṅkadantā rajassirā /
rajojalladharā sabbe vasanti mama assame. // ApTha_42,409.23 //
Abhiññāpāramīpattā antalikkhacarā va te /
uggacchantā nabhaṃ ete sobhayanti mam assamaṃ. // ApTha_42,409.24 //
Tehi sissehi parivuto vasāmi pavane tadā /
rattindivaṃ na jānāmi sadā jhānasamappito. // ApTha_42,409.25 //
Bhagavā ca tamhi samaye Atthadassī mahāmuni /
tam andhakāraṃ nāsento uppajji lokanāyako. // ApTha_42,409.26 //
Atha aññataro sisso āgacchi mama santike /
mante ajjhetukāmo so chalaṅgaṃ nāma lakkhaṇaṃ. // ApTha_42,409.27 //
Buddho loke samuppanno Atthadassī mahāmuni /
catusaccaṃ pakāsento deseti amataṃ padaṃ. // ApTha_42,409.28 //
Tuṭṭhahaṭṭho pamudito dhammantaragatāsayo /
assamā abhinikkhamma imaṃ vacanam abraviṃ: // ApTha_42,409.29 //
Buddho loke samuppanno dvattiṃsavaralakkhaṇo /
etha sabbe gamissāma sammāsambuddhasantikaṃ. // ApTha_42,409.30 //
Ovādappaṭikārā te saddhamme pāramiṅgatā /
‘sādhū'; ti saṃpaṭicchiṃsu uttamatthaṃ gavesakā. // ApTha_42,409.31 //
Jaṭābhārabharitā te ajinuttaravāsino /
uttamatthaṃ gavesantā nikkhamuṃ pavanā tadā. // ApTha_42,409.32 //
Bhagavā tamhi samaye Atthadassī mahāyaso /
catusaccaṃ pakāsento deseti amataṃ padaṃ. // ApTha_42,409.33 //
Setacchattaṃ gahetvāna Buddhaseṭṭhassa dhārayiṃ /
ekāhaṃ dhārayitvāna buddhaseṭṭham avandi 'haṃ // ApTha_42,409.34 //
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_42,409.35 //
Yo me chattam adhāresi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_42,409.36 //
Imassa jāyamānassa devatte atha mānuse /
dhārissati sadā chattaṃ chattadānass'; idaṃ phalaṃ. // ApTha_42,409.37 //


[page 370]
370 Therāpadāna
Sattasattatikappāni devaloke ramissati /
sahassakkhattuṃ rājā ca cakkavattī bhavissati. // ApTha_42,409.38 //
Sattasattatikkhattuñ ca devarajjaṃ karissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_42,409.39 //
Aṭṭhārase kappasate Gotamo Sakyapuṅgavo /
tam andhakāraṃ nāsento uppajjissati cakkhumā. // ApTha_42,409.40 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_42,409.41 //
Yato ahaṃ kammakaṃ taṃ chattaṃ buddhassa dhārayiṃ /
etthantare na jānāmi setacchattaṃ adhāritaṃ. // ApTha_42,409.42 //
Imaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
chattadhāranam ajjā pi vattate niccakālikaṃ. // ApTha_42,409.43 //
Aho me sukataṃ kammaṃ Atthadassissa tādino /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_42,409.44 //
Kilesā . . . pe . . . pe . . . // ApTha_42,409.45 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_42,409.46 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_42,409.47 //
Itthaṃ sudam āyasmā Ekachattiyo thero i. g. a-ti.
Ekachattiyattherassa apadānaṃ samattaṃ.

[410. Tiṇasūlakachādaniya.]
Jātijarañ ca maraṇaṃ paccavekkhiṃ ahaṃ tadā /
ekato abhinikkamma pabbajim anagāriyaṃ. // ApTha_42,410.1 //
Caramānānupubbena Gaṅgātīram upāgamiṃ /
tatth'; addasāsiṃ paṭhaviṃ Gaṅgātīre supuṇṇataṃ. // ApTha_42,410.2 //
Assamaṃ tattha māpetvā vasāmi assame ahaṃ /
sukato caṅkamo mayhaṃ nānādijagaṇāyuto. // ApTha_42,410.3 //
Mam upenti ca vissatthā kūjanti ca manoharaṃ /
ramamāṇo saha tehi vasāmi assame ahaṃ. // ApTha_42,410.4 //
Mama assamasāmantā migarājā catukkamo /
āsayā abhinikkhamma gajji so medinī viya. // ApTha_42,410.5 //


[page 371]
410. Tiṇasūlakachādaniya 371
Nadite migarāje va hāso me udapajjatha /
migarājaṃ gavesanto addasaṃ lokanāyakaṃ. // ApTha_42,410.6 //
Disvān'; ahaṃ devadevaṃ Tissaṃ lokagganāyakaṃ /
haṭṭho haṭṭhena cittena pūjayiṃ nāgakesaraṃ. // ApTha_42,410.7 //
Uggacchantaṃ va suriyaṃ sālarājaṃ pa pupphitaṃ /
osadhiṃ va virocantaṃ santhaviṃ lokanāyakaṃ: // ApTha_42,410.8 //
‘Tava ñāṇena sabbaññū jotesi 'maṃ sadevakaṃ /
tvaṃ hi ārādhayitvāna jātiyā parimuccare. // ApTha_42,410.9 //
Adassanena sabbaññū Buddhānaṃ sabbadassinaṃ /
patantyavīcinirayaṃ rāgadosehi ophuṭā. // ApTha_42,410.10 //
Tava dassanam āgamma sabbaññū lokanāyaka /
pamuccanti bhavā sabbe phusanti amataṃ padaṃ. // ApTha_42,410.11 //
Yadā Buddhā cakkhumantā uppajjanti pabhaṅkarā /
kilese jhāpayitvāna ālokaṃ dassayanti te.'; // ApTha_42,410.12 //
Kittayitvāna sambuddhaṃ Tissaṃ lokagganāyakaṃ /
haṭṭho haṭṭhena cittena tiṇasūlam apūjayiṃ. // ApTha_42,410.13 //
Mama saṅkappam aññāya Tisso lokagganāyako /
Sakāsane nisīditvā imā gāthā abhāsatha: // ApTha_42,410.14 //
Yo maṃ pupphehi chādesi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_42,410.15 //
Pañcavīsatikkhattuṃ so devarajjaṃ karissati /
pañcasattatikkhattuñ ca cakkavattī bhavissati // ApTha_42,410.16 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
tassa kammassa nissando pupphāna pūjanāya so. // ApTha_42,410.17 //
Sīsaṃ nhāto c'; ayaṃ poso puppham ākaṅkhate c'; ayaṃ /
puññakammena saṃyutto purato pātubhavissati. // ApTha_42,410.18 //
Yaṃ yaṃ icchati kāmehi taṃ taṃ pātubhavissati /
saṅkappaṃ paripūritvā nibbāyissat'; anāsavo. // ApTha_42,410.19 //
Kilesā jhāpayitvāna sampajāno patissato /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_42,410.20 //


[page 372]
372 Therāpadāna
Caṅkamanto nipajjanto nisinno uda vā ṭhito /
Buddhaseṭṭhaṃ saritvāna viharāmi ahaṃ tadā. // ApTha_42,410.21 //
Cīvare *piṇḍapāte ca paccaye* sayanāsane /
tattha me ūṇatā n'; atthi buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,410.22 //
So dāni patto amataṃ santaṃ padam anuttaraṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_42,410.23 //
Dvenavute ito kappe yaṃ buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,410.24 //
Kilesā . . . pe . . . pe . . . // ApTha_42,410.25 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,410.26 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,410.27 //
Itthaṃ sudam āyasmā Tiṇasūlakachādaniyo th. i. g. a-ti.
Tiṇasūlakachādaniyattherassa apadānaṃ samattaṃ.

[411. Madhumaṃsadāyaka.]
Nagare Bandhumatiyā sūkariko ahos'; ahaṃ /
ukkoṭakaṃ randhayitvā madhusappimhi ākiriṃ. // ApTha_42,411.1 //
Sannipātam ahaṃ gantvā ekaṃ pattaṃ gahes'; ahaṃ /
pūrayitvāna taṃ pattaṃ bhikkhusaṅghassa dās'; ahaṃ. // ApTha_42,411.2 //
Yo 'ttha therataro bhikkhu niyyātesi mamaṃ tadā: /
iminā pattapūrena labhassu vipulaṃ sukhaṃ. // ApTha_42,411.3 //
Dve sampattiyo bhutvā sukkamūlena codito /
pacchime vattamānamhi kilese jhāpayissati. // ApTha_42,411.4 //
Tattha cittaṃ pasādetvā Tāvatiṃsam agacch'; ahaṃ /
tattha bhutvā ca pitvā ca labhāmi vipulaṃ sukhaṃ. // ApTha_42,411.5 //
Maṇḍape rukkhamūle vā pubbakammam anussariṃ /
annapānābhivasso me abhivassati tāvade. // ApTha_42,411.6 //
Idaṃ pacchimakaṃ mayhaṃ carimo vattate bhavo /
idhāpi annapānam me vassate sabbakālikaṃ. // ApTha_42,411.7 //
Ten'; eva maṃsadānena sandhāvitvā bhave ahaṃ /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_42,411.8 //


[page 373]
412. Nāgapallavaka 373
Ekanavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi madhudānass'; idaṃ phalaṃ. // ApTha_42,411.9 //
Kilesā . . . pe . . . pe . . . // ApTha_42,411.10 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,411.11 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,411.12 //
Itthaṃ sudam āyasmā Madhumaṃsadāyako th. i. g. a-ti.
Madhumaṃsadāyakattherassa apadānaṃ samattaṃ.

[412. Nāgapallavaka.]
Nagare Bandhumatiyā rājuyyāne vasām'; ahaṃ /
mama assamasāmantā nisīdi lokanāyako. // ApTha_42,412.1 //
Nāgapallavam ādāya Buddhassa abhiropayiṃ /
pasannacitto sumano sugatam abhivādayiṃ. // ApTha_42,412.2 //
Ekanavute ito kappe yaṃ pallavam apūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,412.3 //
Kilesā . . . pe . . . pe . . . // ApTha_42,412.4 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,412.5 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,412.6 //
Itthaṃ sudam āyasmā Nāgapallavako thero i. g. a-ti.
Nāgapallavattherassa apadānaṃ samattaṃ.

[413. Ekadīpiya.]
Parinibbutamhi sugate Siddhatthe lokanāyak /
sadevamanusā sabbe pūjenti dipaduttamaṃ. // ApTha_42,413.1 //
Āropite ca citake Siddhatthe lokanāyake /
yathāsakena thāmena citaṃ pūjenti satthuno. // ApTha_42,413.2 //
Avidūre citakassa dīpam ujjālayim ahaṃ /
yāva udeti suriyo dīpam me tāva ujjali. // ApTha_42,413.3 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_42,413.4 //
Tattha me sukataṃ vyamhaṃ Ekadīpī ti ñāyati /
dīpasatasahassāni vyamhe pajjalare mama. // ApTha_42,413.5 //


[page 374]
374 Therāpadāna
Udayanto va suriyo deho me rājate sadā /
sabb'ābhāhi sarīrassa āloko hoti me sadā. // ApTha_42,413.6 //
Tirokuḍḍaṃ tiroselaṃ samatiggayha pabbataṃ /
samantā yojanasataṃ passāmi cakkhunā ahaṃ. // ApTha_42,413.7 //
Sattasattatikkhattuñ ca devaloke ramiṃ ahaṃ /
ekatiṃsakkhattuñ ca devarajjam akārayiṃ. // ApTha_42,413.8 //
Aṭṭhavīsatikkhattuñ ca cakkavattī ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_42,413.9 //
Devalokā cavitvāna nibbattiṃ mātukucchiyaṃ /
mātukucchigatassāpi akkhi me na nimīlati. // ApTha_42,413.10 //
Jātiyā catuvasso'; haṃ pabbajiṃ anagāriyaṃ /
aḍḍhamāse asampatte arahattam apāpuṇiṃ. // ApTha_42,413.11 //
Dibbaṃ cakkhuṃ visodhesiṃ bhavā sabbe samūhatā /
sabbe kilesā sañchinnā ekadīpass'; idaṃ phalaṃ. // ApTha_42,413.12 //
Tirokuḍḍhaṃ tiroselaṃ pabbatañ cāpi kevalaṃ /
samatikkamma passāmi ekadīpass'; idaṃ phalaṃ. // ApTha_42,413.13 //
Visamā me samā honti andhakāro na vijjati /
nāhaṃ passāmi timiram ekadīpass'; idaṃ phalaṃ. // ApTha_42,413.14 //
Catunavute ito kappe yaṃ dīpam adadiṃ tadā /
duggatiṃ nābhijānāmi ekadīpass'; idaṃ phalaṃ. // ApTha_42,413.15 //
Kilesā . . . pe . . . pe . . . // ApTha_42,413.16 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_42,413.17 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,413.18 //
Itthaṃ sudam āyasmā Edakīpiyo th. i. g. a-ti.
Ekadīpiyattherassa apadānaṃ samattaṃ.

[414. Ucchaṅgapupphiya.]
Nagare Bandhumatiyā ahosiṃ māliko tadā /
ucchaṅgaṃ pūrayitvāna āgamam antarāpaṇaṃ. // ApTha_42,414.1 //
Bhagavā ca tamhi samaye bhikkhusaṅghapurakkhato /
mahatā ānubhāvena niyyāti lokanāyako. // ApTha_42,414.2 //


[page 375]
415. Yāgudāyaka 375
Disvāna lokapajjotaṃ Vipassiṃ lokatāraṇaṃ /
pupphaṃ paggayha ucchaṅgā Buddhaseṭṭham apūjayiṃ. // ApTha_42,414.3 //
Ekanavute ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_42,414.4 //
Kilesā . . . pe . . . pe . . . // ApTha_42,414.5 //
Sāgataṃ . . . pe . . . pe . . . // ApTha_42,414.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,414.7 //
Itthaṃ sudam āyasmā Ucchaṅgapupphiyo th. i. g. a-ti.
Ucchaṅgapupphiyattherassa apadānaṃ samattaṃ.

[415. Yāgudāyaka.]
Atithiṃ me gahetvāna āgacchiṃ gāmakam tadā /
sampuṇṇa-nadikaṃ disvā saṅghārāmam upāgamiṃ. // ApTha_42,415.1 //
Āraññakā dhūtavādā jhāyino lukhacīvarā /
vivekābhiratā dhīrā saṅghārāme vasanti te. // ApTha_42,415.2 //
Gati tesam upacchinnā suvimuttāna tādinaṃ /
piṇḍāya te na gacchanti oruddhanadikā yadi. // ApTha_42,415.3 //
Pasannacitto sumano vedajāto katañjalī /
taṇḍulam me gahetvāna yāgudānam akās'; ahaṃ. // ApTha_42,415.4 //
Pañcannaṃ yāguṃ datvāna pasanno sehi pāṇihi /
sakakammābhiraddho 'haṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_42,415.5 //
Maṇimayañ ca me vyamhaṃ nibbattan Tidase gaṇe /
nārīgaṇehi sahito modāmi vyamha-m-uttame. // ApTha_42,415.6 //
Tettiṃsakkhattuṃ devindo devarajjam akārayiṃ /
tiṃsakkhattuṃ cakkavattī mahārajjam akārayiṃ. // ApTha_42,415.7 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
devaloke manusse vā anubhotvā yasam ahaṃ. // ApTha_42,415.8 //
Pacchime bhave sampatte pabbajim anagāriyaṃ /
saha oropite kese sabbasampattivijjh'; ahaṃ. // ApTha_42,415.9 //
Khayato vayato cāpi sammasanto kalebaraṃ /
*pure si* kkhāpadādāne arahattam apāpuṇiṃ. // ApTha_42,415.10 //


[page 376]
376 Therāpadāna
Sudinnam me dānavaraṃ vānijjaṃ suppayojitaṃ /
ten'; eva yāgudānena patto 'mhi acalaṃ padaṃ. // ApTha_42,415.11 //
Sokaṃ pariddavaṃ vyādhiṃ darathaṃ cittatāpanaṃ /
nābhijānāmi uppannaṃ yāgudānass'; idaṃ phalaṃ. // ApTha_42,415.12 //
Yāguṃ saṅghassa datvāna puññakkhette anuttare /
pañcānisaṃse anubhom'; aho yāgu-suyiṭṭhatā. // ApTha_42,415.13 //
Avyādhitā rūpavatā khippaṃ dhammanisantitā /
lābhitā annapānassa āyu pañcamakaṃ mama. // ApTha_42,415.14 //
Yo koci vedaṃ janayaṃ saṃghe yāguṃ *dadey*ya so /
imāni pañcaṭhānāni patigaṇheyya paṇḍito. // ApTha_42,415.15 //
Karaṇīyaṃ kataṃ sabbaṃ bhavā ugghāṭitā mayā /
sabbāsavaparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_42,415.16 //
So haṃ vicarissāmi gāmā gāmaṃ purā puraṃ /
namassamāno sambuddhaṃ dhammassa ca sudhammataṃ. // ApTha_42,415.17 //
Tiṃsakappasahassāni yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi yāgudānass'; idaṃ phalaṃ. // ApTha_42,415.18 //
Kilesā . . . pe . . . pe . . . // ApTha_42,415.19 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_42,415.20 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,415.21 //
Itthaṃ sudam āyasmā Yāgudāyako thero i. g. a-ti.
Yāgudāyakattherassa apadānaṃ samattaṃ.

[416. Patthodanadāyaka.]
Vanacārī pure āsiṃ satataṃ vanakammiko /
patthodanaṃ gahetvāna kammantam agamās'; ahaṃ. // ApTha_42,416.1 //
Tatth'; addasāsiṃ sambuddhaṃ sayambhum aparājitaṃ /
vanā piṇḍāya nikkhantaṃ disvā cittaṃ pasādayiṃ. // ApTha_42,416.2 //
Parakammāyane yutto puññañ ca me na vijjati /
ayaṃ patthodanam atthi bhojayissām'; ahaṃ muniṃ. // ApTha_42,416.3 //
Patthodanaṃ gahetvāna sayambhussa adās'; ahaṃ /
mama nijjhāyamānassa paribhuñji tadā muni. // ApTha_42,416.4 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_42,416.5 //


[page 377]
417. Patthodanadāyaka 377
Chattiṃsakkhattuṃ devindo devarajjam akārayiṃ /
tettiṃsakkhattuṃ rājā ca cakkavattī ahos'; ahaṃ. // ApTha_42,416.6 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sukhito yasavā homi patthodanass'; idaṃ phalaṃ. // ApTha_42,416.7 //
Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ /
bhoge me ūnatā n'; atthi patthodanass'; idaṃ phalaṃ. // ApTha_42,416.8 //
Nadīsotapaṭibhāgā bhogā nibbattare mama /
parimetuṃ na sakkomi patthodanass'; idaṃ phalaṃ. // ApTha_42,416.9 //
Imaṃ khāda imaṃ bhuñja imamhi sayane saya /
tenāhaṃ sukhito homi patthodanass'; idaṃ phalaṃ. // ApTha_42,416.10 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi patthodanass'; idaṃ phalaṃ. // ApTha_42,416.11 //
Kilesā . . . pe . . . pe . . . // ApTha_42,416.12 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_42,416.13 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_42,416.14 //
Itthaṃ sudam āyasmā Patthodanadāyako th. i. g. a-ti.
Patthodanadāyakattherassa apadānaṃ samattaṃ.

[417. Mañcadāyaka.]
Parinibbute kāruṇike Siddhatthe lokanāyake /
vitthārike pāvacane devamānusasakkate. // ApTha_42,417.1 //
Caṇḍālo ās'; ahaṃ tattha āsandipīṭhakārako /
tena kammena jīvāmi tena posemi dārake. // ApTha_42,417.2 //
Āsandiṃ sukataṃ katvā pasanno sehi pāṇihi /
sayam eva upāgantvā bhikkhusaṅghass adās'; ahaṃ. // ApTha_42,417.3 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_42,417.4 //
Devalokagato santo modāmi Tidasaṃgaṇe /
sayanāni mahagghāni nibbattanti yadicchakaṃ. // ApTha_42,417.5 //
Paññāsakkhattuṃ devindo devarajjam akārayiṃ /
asītikkhattuṃ rājā ca cakkavattī ahos'; ahaṃ. // ApTha_42,417.6 //


[page 378]
378 Therāpadāna
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sukhito yasavā homi mañcadānass'; idaṃ phalaṃ. // ApTha_42,417.7 //
Devalokā cavitvāna emi ce mānusaṃ bhavaṃ /
mahārahā su-sayanā sayam eva bhavanti me. // ApTha_42,417.8 //
Ayaṃ pacchimako mayhaṃ carimo vattate bhavo /
ajjāpi sayane kāle sayanam upatiṭṭhati. // ApTha_42,417.9 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi mañcadānass'; idaṃ phalaṃ. // ApTha_42,417.10 //
Kilesā . . . pe . . . pe . . . // ApTha_42,417.11 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_42,417.12 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_42,417.13 //
Itthaṃ sudam āyasmā Mañcadāyako thero i. g. a-ti.
Mañcadāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Bhaddāli Ekacchatto ca Tiṇasūlo ca Maṃsado
Nāgapallavi*ko Dīpi* Ucchaṅgī Yāgudāyako
Patthodanī Mañcadado gāthāyo gaṇitā v-iha
dvesatāni ca gāthānaṃ gāthā c'; ekā taduttarīti
Bhaddālivaggo dvācattārīso.
XLIII

[418. Sakiṃsammajjaka.]
Vipassino bhagavato pāṭalibodhiṃ *uttamaṃ /
disvā va taṃ pā*dapaggaṃ tattha cittaṃ pasādayiṃ. // ApTha_43,418.1 //
Sammajjaniṃ gahetvāna bodhiṃ sammajji tāvade /
sammajjitvāna taṃ bodhim avandiṃ pāṭaliṃ ahaṃ. // ApTha_43,418.2 //
Tattha cittaṃ pasādetvā sire katvāna añjaliṃ /
namassamāno taṃ bodhiṃ gacchiṃ *paṭikuṭim aham. // ApTha_43,418.3 //
Cārima-maggena* gacchāmi saranto bodhim uttamaṃ /
ajagaro maṃ pīḷesi gho*ra*rūpo mahābalo. // ApTha_43,418.4 //


[page 379]
419. Ekadussadāyaka 379
Āsanne me kataṃ kammaṃ phalena tosayī mamaṃ /
kalebaraṃ me gilati devaloke ramām'; ahaṃ. // ApTha_43,418.5 //
Anāvilaṃ mama cittaṃ vi*suddhaṃ paṇḍaraṃ sadā /
sokasallaṃ* na jānāmi cittasantāpanaṃ mama. // ApTha_43,418.6 //
Kuṭṭhaṃ gaṇḍo kilāso ca apamāro vitacchikā /
daddu kaṇḍu ca me n'; atthi phalaṃ sammajjanāy'; idaṃ. // ApTha_43,418.7 //
Soko ca paridevo ca hadaye me na vijjati /
asattam ujukaṃ cittaṃ phalaṃ sammajjanāy'; idaṃ. // ApTha_43,418.8 //
*Samādhisu na sajjā*mi visuddhaṃ hoti mānasaṃ /
yaṃ yaṃ samādhim icchāmi so so sampajjate mama. // ApTha_43,418.9 //
Rajanīye na rajjāmi atho dosaniyesu ca /
mohanīye na muyhāmi phalaṃ sammajjanāy'; idaṃ. // ApTha_43,418.10 //
Ekanavute ito kappe yaṃ kammam ākariṃ tadā /
duggatiṃ nābhijānāmi phalaṃ *sammaj*janāy'; idaṃ. // ApTha_43,418.11 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,418.12 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,418.13 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,418.14 //
Itthaṃ sudam āyasmā Sakiṃsammajjako thero i. g. a-ti.
Sakiṃsammajjakattherassa apadānaṃ samattaṃ.

[419. Ekadussadāyaka.]
Nagare Haṃsavatiyā āhosiṃ tiṇahārako /
tiṇahārena jīvāmi tena posemi dārake. // ApTha_43,419.1 //
Padumuttaro nāma jino sabbadhammāna pāragū /
tam andhakāraṃ nāsetvā uppajji lokanāyako. // ApTha_43,419.2 //
Sake ghare nisīditvā evaṃ cintesi tāvade: /
buddho loke samuppanno deyyadhammo na vijjati. // ApTha_43,419.3 //
Idaṃ me sāṭakam ekaṃ n'; atthi me koci dāyako /
dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ. // ApTha_43,419.4 //
Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ /
ekaṃ dussaṃ gahetvāna buddhaseṭṭhassa dās'; ahaṃ. // ApTha_43,419.5 //


[page 380]
380 Therāpadāna
Ekaṃ dussaṃ daditvāna ukkuṭṭhiṃ sampavattayiṃ /
‘Yadi Buddho tuvaṃ vīra tārehi maṃ mahāmuni.'; // ApTha_43,419.6 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mama dānaṃ pakittento akā me anumodanaṃ: // ApTha_43,419.7 //
‘Iminā ekadussena cetanāpaṇidhīhi ca /
kappasatasahassāni vinipātaṃ na gacchasi. // ApTha_43,419.8 //
Chattiṃsakkhattuṃ devindo devarajjaṃ karissasi /
tettiṃsakkhattuṃ rājā ca cakkavattī bhavissasi // ApTha_43,419.9 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
devaloke manusse vā saṃsaranto tuvaṃ bhave. // ApTha_43,419.10 //
Rūpavā guṇasampanno anupakkantadehavā /
akkhobhaṃ amitaṃ dussaṃ labhissasi yadicchakaṃ.'; // ApTha_43,419.11 //
Idaṃ vatvāna sambuddho jalajuttamanāyako /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_43,419.12 //
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
bhoge me ūnatā n'; atthi ekadussass'; idaṃ phalaṃ. // ApTha_43,419.13 //
*Pāduddhāre pāduddhāre dussaṃ nibbattate mama /
heṭṭhā dussamhi tiṭṭhāmi uparicchadanaṃ mama. // ApTha_43,419.14 //
Cakkavālam upādāya sakānanaṃ sapabbataṃ /
icchamāno v'; aham ajja dusseh'; acchādayeyya taṃ. // ApTha_43,419.15 //
Ten'; eva ekadussena saṃsaranto bhavābhave. /
suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave. // ApTha_43,419.16 //
Vipākaṃ ekadussassa nājjhagaṃ katthaci kkhayaṃ /
ayam me pacchimā jāti vipaccati idhāpi me. // ApTha_43,419.17 //
Satasahasse ito kappe yaṃ dussam adadiṃ tadā /
duggatiṃ nābhijānāmi ekadussass'; idaṃ phalaṃ. // ApTha_43,419.18 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,419.19 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,419.20 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_43,419.21 //
Itthaṃ sudam āyasmā Ekadussadāyako th. i. g. a-ti.
Ekadussadāyakattherassa apadānaṃ samattaṃ.


[page 381]
420. Ekāsanadāyaka 381

[420. Ekāsanadāyaka.]
Himavantass'; avidūre Kosiko nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_43,420.1 //
Nārado nāma nāmena Kassapo iti maṃ vidū /
suddhimaggaṃ gavesanto vasāmi Kosike tadā. // ApTha_43,420.2 //
Padumuttaro nāma jino sabbadhammāna pāragū /
vivekakāmo sambuddho āgacchi anilañjasā. // ApTha_43,420.3 //
Vanagge gacchamānassa disvā raṃsiṃ mahesino /
kaṭṭhamañcaṃ paññapetvāna ajinañ ca apatthariṃ. // ApTha_43,420.4 //
Āsanaṃ paññapetvāna sire katvāna añjaliṃ /
somanassaṃ pavedetvā imaṃ vacanam abraviṃ: // ApTha_43,420.5 //
Sallakatto tuvaṃ vīra āturānaṃ tikicchako /
mamaṃ rogaparetassa tikicchaṃ dehi nāyaka. // ApTha_43,420.6 //
Kallaṭṭhikā ye passanti Buddhaseṭṭha tavam mune /
dhuvaṃ ti siddhiṃ papponti etesaṃ jajjaro bhavo. // ApTha_43,420.7 //
Na me deyyaṃ tavam atthi pavattaphalabhoji 'haṃ /
idaṃ me āsanam atthi nisīda kaṭṭhamañcake. // ApTha_43,420.8 //
Nisīdi tattha bhagavā asambhīto va kesarī /
muhuttaṃ vītināmetvā imaṃ vacanam abravi: // ApTha_43,420.9 //
‘Vissaṭṭho hohi; mā bhāyi; laddho jotiraso tayā /
yaṃ tuyhaṃ patthitaṃ sabbaṃ paripūressati 'nāgate. // ApTha_43,420.10 //
Na thokaṃ taṃ kataṃ tuyhaṃ puññakkhette anuttare /
sakkā uddharitum attā yassa cittaṃ paṇīhitaṃ. // ApTha_43,420.11 //
Iminā āsanadānena cetanāpanidhīhi ca /
kappasatasahassāni vinipātaṃ na gacchasi. // ApTha_43,420.12 //
Paññāsakkhattuṃ devindo devarajjaṃ karissasi /
āsītikkhattuṃ rājā ca cakkavattī bhavissasi. // ApTha_43,420.13 //


[page 382]
382 Therāpadāna
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito hutvā saṃsāre saṃsarissasi.'; // ApTha_43,420.14 //
Idaṃ vatvāna sambuddho jalajuttamanāyako /
nabham abbhuggamī vīro haṃsarājā va ambare. // ApTha_43,420.15 //
Hatthiyānam assayānaṃ sarathaṃ sandamānikaṃ /
labhāmi sabbam ev'; etam ekāsanass'; idan phalaṃ. // ApTha_43,420.16 //
Kānanaṃ pavisitvā pi yadā icchāmi āsanaṃ /
mama saṅkappam aññāya pallaṅko upatiṭṭhati. // ApTha_43,420.17 //
Vārimajjhe gato santo yadā icchāmi āsanaṃ /
mama saṅkappam aññāya pallaṅko upatiṭṭhati. // ApTha_43,420.18 //
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
pallaṅkā satasahassāni parivārenti maṃ sadā. // ApTha_43,420.19 //
Duve bhave saṃsarāmi devatte atha mānuse /
duve kule pajāyāmi khattiye atha brāhmaṇe // ApTha_43,420.20 //
ekāsanaṃ daditvāna puññakkhette anuttare /
dhammapallaṅkam ādāya viharāmi anāsavo. // ApTha_43,420.21 //
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ekāsanass'; idaṃ phalaṃ. // ApTha_43,420.22 //
Kilesā . . . pe . . . pe . . . // ApTha_43,420.23 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,420.24 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,420.25 //
Itthaṃ sudam āyasmā Ekāsanadāyako th. i. g. a-ti.
Ekāsanadāyakattherassa apadānaṃ samattaṃ.

[421. Sattakadambapupphiya.]
Himavantass'; avidūre Kadambo nāma pabbato /
tasmiṃ pabbatapassamhi satta Buddhā vasiṃsu te. // ApTha_43,421.1 //
Kadambaṃ pupphitaṃ disvā paggahetvāna añjaliṃ /
satta mālā gahetvāna puññacittena okiriṃ. // ApTha_43,421.2 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_43,421.3 //


[page 383]
422. Koraṇḍapupphiya 383
Catunavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_43,421.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,421.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,421.6 //
Paṭisambhidā . . . pe . . . pe . . . // ApTha_43,421.7 //
Itthaṃ sudam āyasmā Sattakadambapupphiyo th. i. g. a-ti.
Sattakadambapupphiyattherassa apadānaṃ samattaṃ.

[422. Koraṇḍapupphiya.]
Vanakammiko pure āsiṃ pitupetāmahen'; ahaṃ /
pararuhirena jīvāmi kusalaṃ me na vijjati. // ApTha_43,422.1 //
Mama āsayasāmantā Tisso loka*gganāya*ko /
padāni tīṇi dassesi anukampāya cakkhumā. // ApTha_43,422.2 //
Akkante ca pade disvā Tissanāmassa satthuno /
haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. // ApTha_43,422.3 //
Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ /
sakoṭakaṃ gahetvāna padaseṭṭhe apūjayiṃ. // ApTha_43,422.4 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_43,422.5 //
Yaṃ yaṃ yonūpapajjāmi devattam atha mānusaṃ /
koraṇḍavaṇṇako yeva sappabhāso bhavām'; ahaṃ. // ApTha_43,422.6 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi padapūjāy'; idaṃ phalaṃ. // ApTha_43,422.7 //
Kilesā . . . pe . . . // ApTha_43,422.8 //
Sāgataṃ . . . pe . . . // ApTha_43,422.9 //
Paṭisambhidā . . . pe . . . // ApTha_43,422.10 //
Itthaṃ sudam āyasmā Koraṇḍapupphiyo thero i. g. a-ti.
Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.

[423. Ghatamaṇḍadāyaka.]
Sucintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ /
upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ /
disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ. // ApTha_43,423.1 //


[page 384]
384 Therāpadāna
Katattā ācitattā ca GaṅgāBhāgīrasī 'va 'yaṃ /
mahāsamuddā cattāro ghataṃ sampajjare mama. // ApTha_43,423.2 //
Ayañ ca paṭhavī ghorā appamāṇā asaṅkhiyā /
mama saṅkappam aññāya bhavate madhusakkarā. // ApTha_43,423.3 //
Cātuddīpā ime rukkhā pādapā dharaṇīruhā /
mama saṅkappam aññāya kapparukkhā bhavanti te. // ApTha_43,423.4 //
Paññāsakkhattuṃ devindo devarajjam akārayiṃ /
ekapaññāsakkhattuñ ca cakkavatti ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_43,423.5 //
Catunavute ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ghatamaṇḍass'; idaṃ phalaṃ. // ApTha_43,423.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,423.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,423.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,423.9 //
Itthaṃ sudam āyasmā Ghatamaṇḍadāyako th. i. g. a-ti.
Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ.

[424. Ekadhammasavanīya.]
Padumuttaro nāma jino sabbadhammāna pāragū /
catusaccam pakāsento santāreti bahūjanaṃ. // ApTha_43,424.1 //
Ahaṃ tena samayena jaṭilo uggatāpano /
dhunanto vākacīrāni gacchāmi ambare tadā. // ApTha_43,424.2 //
Buddhaseṭṭhassa upari gantuṃ na visahām'; ahaṃ /
pakkhī va selam āsajja gamanaṃ na labhām'; ahaṃ. // ApTha_43,424.3 //
Udake vomisitvāna evam gacchāmi ambare /
na me idaṃ bhūtapubbam iriyāpathavikopanaṃ. // ApTha_43,424.4 //
Handa me taṃ gavesissam appev'; atthaṃ labheyy'; ahaṃ /
orohanto antalikkhā saddam assosi satthuno. // ApTha_43,424.5 //
Sarena rajanīyena savanīyena vaggunā /
aniccataṃ kathentassa tañ ñeva uggahiṃ tadā. // ApTha_43,424.6 //


[page 385]
424. Ekadhammasavanīya 385
Aniccasaññam uggayha agamāsiṃ mam assamaṃ /
yāvatāyuṃ vasitvāna tattha kālakato ahaṃ. // ApTha_43,424.7 //
Carime vattamānamhi saddhammasavanaṃ sariṃ /
tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_43,424.8 //
Tiṃsakappasahassāni devaloke ramim ahaṃ /
ekapaññāsakkhattuñ ca devarajjam akārayiṃ. // ApTha_43,424.9 //
Ekavīsatikkhattuñ ca cakkavattī ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_43,424.10 //
Anubhosiṃ sakaṃ puññaṃ sukhito 'haṃ bhavābhave /
anussarāmi taṃ saññaṃ saṃsaranto bhavābhave /
na koṭipaṭivijjhāmi nibbānam accutaṃ padaṃ. // ApTha_43,424.11 //
Pitugehe nisīditvā samaṇo bhāvitindriyo /
kathāyaṃ paridīpento aniccaṃ vatthudāhariṃ. // ApTha_43,424.12 //
Aniccā vata saṅkhārā uppādavayadhammino /
uppajjitvā nirujjhanti tesaṃ vūpasamo sukho. // ApTha_43,424.13 //
Saha gāthaṃ suṇitvāna pubbasaññām anussariṃ /
ekāsane nisīditvā arahattam apāpuṇiṃ. // ApTha_43,424.14 //
Jātiyā sattavassena arahattam apāpuṇiṃ /
upasampādayī Buddho dhammasavanass'; idaṃ phalaṃ. // ApTha_43,424.15 //
Satasahasse ito kappe yaṃ dhammam asuṇiṃ tadā /
duggatiṃ nābhijānāmi dhammasavanass'; idaṃ phalaṃ. // ApTha_43,424.16 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,424.17 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,424.18 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,424.19 //
Itthaṃ sudam āyasmā Ekadhammasavanīyo th. i. g. a-ti.
Ekadhammasavanīyattherassa apadānaṃ samattaṃ.

[425. Sucintita.]
Nagare Haṃsavatiyā ahosiṃ kassako tadā /
kasikammena jīvāmi tena posemi dārake. // ApTha_43,425.1 //


[page 386]
386 Therāpadāna
Susampannaṃ tadā khettaṃ dhaññaṃ me phalitam ahu /
pākakāle ca sampatte evaṃ cintes'; ahaṃ tadā: // ApTha_43,425.2 //
Nacchannaṃ nappaṭirūpaṃ jānantassa guṇā*gu*ṇaṃ /
yo 'haṃ saṅghe adatvāna aggaṃ bhuñjeyya 'maṃ tadā. // ApTha_43,425.3 //
Ayaṃ Buddho asamasamo battiṃsavaralakkhaṇo /
tato pabhāvito saṅgho puññakkhetto anuttaro. // ApTha_43,425.4 //
Tattha dassām'; ahaṃ dānaṃ navasassaṃ pure pure /
evāhaṃ cintayitvāna haṭṭho pīṇitamānaso. // ApTha_43,425.5 //
Khettato dhaññam āharitvā sambuddham upasaṅkamiṃ /
upasaṅkamma sambuddhaṃ lokajeṭṭhaṃ narāsabhaṃ /
vanditvā satthuno pāde imaṃ vacanam abraviṃ: // ApTha_43,425.6 //
Navasassañ ca sampannam āyāgo pi ca taṃ mune /
anukampam upādāya adhivāsehi cakkhumā. // ApTha_43,425.7 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mamaṃ saṅkappam aññāya imaṃ vacanam abraviṃ: // ApTha_43,425.8 //
Cattāro ca paṭipannā cattāro ca phale ṭhitā /
esa saṅgho ujubhūto paññā-sīla-samāhito // ApTha_43,425.9 //
Yajantānaṃ manussānaṃ puññapekkhāna pāṇinaṃ /
karontaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. // ApTha_43,425.10 //
Tasmiṃ saṅghe ca dātabbaṃ navasassaṃ tathetaraṃ /
saṅghato uddisitvāna bhikkhū netvāna saṃ gharaṃ /
paṭiyattaṃ ghare yan te bhikkhusaṅghassa dehi tvaṃ'; // ApTha_43,425.11 //
Saṅghato uddisitvāna bhikkhū netvāna 'haṃ gharaṃ /
yaṃ ghare paṭiyattaṃ me bhikkhusaṅghassa dās'; ahaṃ. // ApTha_43,425.12 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsam agacch'; ahaṃ. // ApTha_43,425.13 //
Tattha me sukataṃ vyamhaṃ sovaṇṇaṃ sappabhassaraṃ /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApTha_43,425.14 //
Ākiṇṇaṃ bhavanaṃ mayhaṃ nārīgaṇasamākulaṃ /
tattha bhutvā pivitvā ca vasāmi Tidase ahaṃ. // ApTha_43,425.15 //
Satānaṃ tīṇikkhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavattī ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_43,425.16 //


[page 387]
425. Sucintita 387
Bhavābhave saṃsaranto labhāmi amitaṃ dhanaṃ /
bhoge me ūnatā n'; atthi navasassass'; idaṃ phalaṃ. // ApTha_43,425.17 //
Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ /
labhāmi sabbam ev'; etaṃ navasassass'; idaṃ phalaṃ. // ApTha_43,425.18 //
Navavatthaṃ navaphalaṃ nav'; agga-rasa-bhojanaṃ /
labhāmi sabbam ev'; etaṃ navasassass'; idaṃ phalaṃ. // ApTha_43,425.19 //
Koseyyakambaliyyāni khomakappāsikāni ca /
labhāmi sabbam ev'; etaṃ navasassass'; idaṃ phalaṃ. // ApTha_43,425.20 //
Dāsīgaṇaṃ dāsagaṇaṃ nāriyo ca alaṅkatā /
labhāmi . . . pe . . . pe . . . // ApTha_43,425.21 //
Na maṃ sītaṃ vā uṇhaṃ vā pariḷāho na vijjati /
atho cetasikaṃ dukkaṃ hadaye me na vijjati. // ApTha_43,425.22 //
Imaṃ khāda imaṃ bhuñja imamhi sayane saya /
labhāmi . . . pe . . . pe . . . // ApTha_43,425.23 //
Ayaṃ pacchimako dāni carimo vattate bhavo /
ajjāpi deyyadhamme me phalaṃ toseti sabbadā. // ApTha_43,425.24 //
Navasassaṃ daditvāna saṅghe guṇavaruttame /
aṭṭhānisaṃse anubhom'; kammānucchavike mama. // ApTha_43,425.25 //
Vaṇṇavā yāsavā homi mahābhogo anītiko /
mahāpakkho sadā homi abhejjapariso sadā. // ApTha_43,425.26 //
Sabbe mam apacāyanti ye keci paṭhaviṃ-sitā /
deyyadhammā ca ye keci pure pure labhām'; ahaṃ. // ApTha_43,425.27 //
Bhikkhusaṅghassa vā majjhe Buddhaseṭṭhassa sammukhā /
sabbe pi samatikkamma denti mayh'; eva dāyakā. // ApTha_43,425.28 //
Paṭhamaṃ navasassam hi datvā saṅghe gaṇuttame /
imānisaṃse anubhom'; navasassass'; idaṃ phalaṃ. // ApTha_43,425.29 //
Satasahass'; ito kappe yaṃ dānam adadiṃ tadā /
duggatim nābhijānāmi navasassass'; idaṃ phalaṃ. // ApTha_43,425.30 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,425.31 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,425.32 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,425.33 //
Itthaṃ sudam āyasmā Sucintito thero i. g. a-ti.
Sucintitattherassa apadānaṃ samattaṃ.


[page 388]
388 Therāpadāna

[426. Sovaṇṇakiṅkhaniya.]
Saddhāya abhinikkhamma pabbajim anagāriyaṃ /
vākacīradharo āsiṃ tapokammam apassito. // ApTha_43,426.1 //
Atthadassī tu bhagavā lokajeṭṭho narāsabho /
uppajji tamhi samaye tārayanto mahājanaṃ. // ApTha_43,426.2 //
Balañ ca vata me khīṇaṃ vyādhinā paramen'; ahaṃ /
Buddhaseṭṭhaṃ saritvāna puline thūpam uttamaṃ, // ApTha_43,426.3 //
Karitvā haṭṭhacitto 'haṃ sahassena samokiriṃ /
soṇṇakiṅkhanipupphāni uddaggamanaso ahaṃ. // ApTha_43,426.4 //
Sammukhā viya sambuddhaṃ thūpaṃ paricarim ahaṃ /
tena cetopasādena Atthadassissa tādino // ApTha_43,426.5 //
Devalokagato santo labhāmi vipulaṃ sukhaṃ /
suvaṇṇavaṇṇo tatthāsiṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_43,426.6 //
Asītikoṭiyo mayhaṃ nāriyo samalaṅkatā /
sadā mayham upaṭṭhanti Buddhapūjāy'; idaṃ phalaṃ. // ApTha_43,426.7 //
Saṭṭhiṃ turiyasahassāni bheriyo paṇavāni ca /
saṅkhā ca deṇḍimā tattha vaggu vadati dundubhi. // ApTha_43,426.8 //
Cullāsītisahassāni hatthino samalaṅkatā /
tidhappabhinnamātaṅgā kuñjarā saṭṭhihāyanā // ApTha_43,426.9 //
Hemajālābhisañchannā upaṭṭhānaṃ karonti me /
balakāye gaje c'; eva ūnatā me na vijjati. // ApTha_43,426.10 //
Soṇṇakiṅkhanipupph*ānaṃ* vipākam anubhon'; ahaṃ /
aṭṭhapaññāsakkhattuñ ca devarajjam akārayiṃ. // ApTha_43,426.11 //
Ekasattatikkhāttuñ ca cakkavatti ahos'; ahaṃ /
pathavyā rajjam ekasataṃ mahiyā kārayim ahaṃ. // ApTha_43,426.12 //
So dāni patto amatam asaṅkhataṃ sududdasaṃ /
*saṃyojan* aparikkhīṇo n'; atthi dāni punabbhavo. // ApTha_43,426.13 //
Aṭṭhārase kappasate yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi buddhapūjāy'; idaṃ phalaṃ. // ApTha_43,426.14 //


[page 389]
427. Sovaṇṇakattarika 389
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,426.15 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,426.16 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,426.17 //
Itthaṃ sudam āyasmā Sovaṇṇakiṅkhaniyo thero i. g. a-ti.
Sovaṇṇakiṅkhaniyattherassa apadānaṃ samattaṃ.

[427. Sovaṇṇakattarika.]
Manobhāvaniyaṃ Buddham attadantaṃ samāhitaṃ /
iriyamānaṃ brahmapathe citta-vūpasame rataṃ // ApTha_43,427.1 //
Nittiṇṇa-oghaṃ sambuddhaṃ jhāyi-jhānarataṃ muniṃ /
upaviṭṭhaṃ samāpannam indīvaradalappabhaṃ // ApTha_43,427.2 //
Alābun'; odakaṃ gayha Buddhaseṭṭham upāgamiṃ /
Buddhassa pāde dhovitvā alābukam adās'; ahaṃ. // ApTha_43,427.3 //
Āṇāpesi ca sambuddho Padamuttaranāyako /
imin'; odakam āhatvā pādamūle ṭhapehi me. // ApTha_43,427.4 //
Sādhūti 'haṃ paṭissutvā satthu gāravatāya ca /
udakaṃ lābun'; āhatvā Buddhaseṭṭham upānayiṃ. // ApTha_43,427.5 //
Anumodi mahāvīro cittaṃ nibbāpayaṃ mamaṃ: /
‘iminā lābudānena saṅkappo te samijjhatu.'; // ApTha_43,427.6 //
Pannarasesu kappesu devaloke ramiṃ ahaṃ /
tiṃsatikkhattuṃ rājā ca cakkavattī ahos'; ahaṃ. // ApTha_43,427.7 //
Diva vā yadi vā rattiṃ caṅkamantassa tiṭṭhato /
sovaṇṇaṃ kattaraṃ gayha tiṭṭhati purato mama. // ApTha_43,427.8 //
Buddhassa datvāna lābuṃ labhāmi soṇṇakattaraṃ /
appakampikataṃ kāraṃ vipulaṃ hoti tādisaṃ. // ApTha_43,427.9 //
Satasahasse ito kappe yam alābum adaṃ tadā /
duggatiṃ nābhijānāmi alābussa idaṃ phalaṃ. // ApTha_43,427.10 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_43,427.11 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_43,427.12 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_43,427.13 //
Itthaṃ sudaṃ āyasmā Sovaṇṇakattariko th. i. g. a-ti.
Sovaṇṇakattarikattherassa apadānaṃ samattaṃ.


[page 390]
390 Therāpadāna
Uddānaṃ:
Sakiṃsammajjako thero Ekadussī tath'; Āsanī
Kadamba-Koraṇḍa tadā Ghataṃ Savaniko pi ca
Sucintito Kiṅkhaniko Soṇṇa-kattariko pi ca
ekaṃ gāthāsatañ c'; ettha ekasattati-m-eva ca.
Sakiṃsammajjakavaggo tecattāriso.
XLIV

[428. Ekavihāriya.]
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma gottena uppajji vadataṃ varo. // ApTha_44,428.1 //
Nippapañco nirālambo ākāsasamamānaso /
puññatā-bahulo tādi animittarato vasī // ApTha_44,428.2 //
Asaṅgacitto nikleso asaṃsaṭṭho kule gaṇe /
mahākāruṇiko vīro vinayopāyakovido. // ApTha_44,428.3 //
Uyyutto parakiccesu vinayanto sadevake /
nibbānagamanaṃ maggaṃ gatipaṅkavisosanaṃ // ApTha_44,428.4 //
Amataṃ param-assādaṃ jarāmaccunivāraṇaṃ /
mahāparisamajjhe so nisinno lokatāraṇo. // ApTha_44,428.5 //
Karavīkarudo nātho brahmaghoso Tathāgato /
uddharanto mahāduggā vippanaṭṭhe anāyake. // ApTha_44,428.6 //
Desento virajaṃ dhammaṃ diṭṭho me lokanāyako /
tassa dhammaṃ suṇitvāhaṃ pabbajiṃ anagāriyaṃ. // ApTha_44,428.7 //
Pabbajitvā tadā vāhaṃ cintento jinasāsanaṃ /
ekako pavane ramme vasiṃ saṃsaggapīḷito. // ApTha_44,428.8 //
Savkāyaūpakaṭṭho me hetubhūto mam āgami /
manaso vūpakaṭṭhassa saṃsaggabhayadassino. // ApTha_44,428.9 //


[page 391]
429. Ekasaṅkhiya 391
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,428.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,428.11 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,428.12 //
Itthaṃ sudaṃ āyasmā Ekavihāriyo thero i. g. a-ti.
Ekavihāriyattherassa apadānaṃ samattaṃ.

[429. Ekasaṅkhiya.]
Vipassino bhagavato mahābodhimaho ahū /
mahājanā samāgamma pūjenti bodhim uttamaṃ. // ApTha_44,429.1 //
Na hi taṃ orakaṃ maññe Buddhaseṭṭho bhavissati /
yassāyam edisā bodhi pūjanīyā va satthuno. // ApTha_44,429.2 //
Tato saṅkhaṃ gahetvāna bodhirukkhaṃ upaṭṭhahaṃ /
dhamento sabbadivasaṃ avandiṃ bodhim uttamaṃ. // ApTha_44,429.3 //
Āsannake kataṃ kammaṃ devalokaṃ a*pāpayiṃ* /
kalebaraṃ me patitaṃ devaloke ramām'; ahaṃ. // ApTha_44,429.4 //
Saṭṭhituriyasahassāni tuṭṭhahaṭṭhapamoditā /
sadā mayhaṃ upaṭṭhanti Buddhapūjāy'; idam phalaṃ. // ApTha_44,429.5 //
Ekasattat'; ime kappe rājā āsi Sudassano /
cāturanto vijitāvī *jambūsaṇḍa*ssa issaro. // ApTha_44,429.6 //
Tato aṅgasatā turyā parivārenti maṃ sadā /
anubhomi sakaṃ kammaṃ upaṭṭhānass'; idaṃ phalaṃ. // ApTha_44,429.7 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
mātukucchigatassāpi vajjare bheriyo sadā. // ApTha_44,429.8 //
Upaṭṭhahitvā *sambuddhaṃ* anubhotvāna sampadā /
sivaṃ sukhemaṃ amataṃ patto 'mhi acalaṃ padaṃ. // ApTha_44,429.9 //
Ekanavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_44,429.10 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,429.11 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,429.12 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,429.13 //
Itthaṃ sudaṃ āyasmā Ekasaṅkhiyo thero i. g. a-ti.
Ekasaṅkhiyattherassa apadānaṃ samattaṃ.


[page 392]
392 Therāpadāna

[430. Pāṭihīrasaññaka.]
Padumuttaro nāma jino āhutīnaṃ paṭiggaho /
vasīsatasahassehi nagaraṃ pāvisī tadā. // ApTha_44,430.1 //
Nagaraṃ pavisantassa upasantassa tādino /
ratanāni panādiṃsu nigghoso āsi tāvade. // ApTha_44,430.2 //
Buddhassa ānubhāvena bherivajjanaghaṭṭitā /
sayaṃ vīṇā pavajjanti Buddhassa pavisato puraṃ. // ApTha_44,430.3 //
Buddhaseṭṭhaṃ namassāmi Padumuttaraṃ mahāmuniṃ /
pāṭihīrañ ca passitvā tattha cittaṃ pasādayiṃ. // ApTha_44,430.4 //
Aho Buddhā aho dhammā aho no satthu sampadā /
acetanā pi turiyā sayam eva pavajjare. // ApTha_44,430.5 //
Satasahasse ito kappe yaṃ saññaṃ alabhiṃ tadā /
duggatiṃ nābhijānāmi buddhasaññāy'; idaṃ phalaṃ. // ApTha_44,430.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,430.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,430.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,430.9 //
Itthaṃ sudaṃ Pāṭihīrasaññako thero i. g. a-ti.
Pāṭihīrasaññakattherassa apadānaṃ samattaṃ.

[431. Nāṇathavika.]
Kanikāraṃ va jalitaṃ dīparukkhaṃ va jotitaṃ /
kañcanaṃ va virocantaṃ addasaṃ dipaduttamaṃ. // ApTha_44,431.1 //
Kamaṇḍaluṃ ṭhapetvāna vā* kacīrañ ca kuṇḍikaṃ* /
ekaṃsaṃ ajinaṃ katvā buddhaseṭṭhaṃ thaviṃ ahaṃ: // ApTha_44,431.2 //
‘Tam andhakāraṃ vidhamaṃ mohajālaṃ samākulaṃ /
ñāṇalokaṃ dassayitvā nittiṇṇo 'si mahāmuni. // ApTha_44,431.3 //
Samuddharasi 'maṃ lokaṃ sabbāvantaṃ a*nuttaraṃ /
ñāṇe te upamā n'; atthi* yāvatā ca gato gati. // ApTha_44,431.4 //
Tena ñāṇena sabbaññū iti bhotvā pavuccati /
vandāmi taṃ mahāvīra sabbaññūtam anāsavaṃ. // ApTha_44,431.5 //


[page 393]
432. Ucchukaṇḍika 393
Satasahasse ito kappe Buddhaseṭṭhaṃ thaviṃ ahaṃ /
duggatiṃ nābhijānāmi ñāṇatthavanāy'; idaṃ phalaṃ. // ApTha_44,431.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,431.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,431.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,431.9 //
Itthaṃ sudaṃ āyasmā Ñāṇathaviko thero i. g. a-ti.
Ñāṇathavikattherassa apadānaṃ samattaṃ.

[432. Ucchukaṇḍika.]
Nagare Bandhumatiyā dvārapālo ahos'; ahaṃ /
addasaṃ virajaṃ Buddhaṃ sabbadhammāna pāraguṃ. // ApTha_44,432.1 //
Ucchukaṇḍikam ādāya buddhaseṭṭhass'; adās'; ahaṃ /
pasannacitto sumano Vipassissa mahesino. // ApTha_44,432.2 //
Ekanavute ito kappe yaṃ ucchum adadiṃ tadā /
duggatiṃ nābhijānāmi ucchukaṇḍass'; idaṃ phalaṃ. // ApTha_44,432.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,432.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,432.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,432.6 //
Itthaṃ sudaṃ āyasmā Ucchukaṇḍiko thero i. g. a-ti.
Ucchukaṇḍikattherassa apadānaṃ samattaṃ.

[433. Kalambadāyaka.]
Romaso nāma sambuddho vasati pabbatantare /
kalambaṃ tassa pādāsiṃ pasanno sehi pāṇihi. // ApTha_44,433.1 //
Catunavute ito kappe yaṃ dānaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi kalambassa idaṃ phalaṃ. // ApTha_44,433.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,433.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,433.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,433.5 //
Itthaṃ sudaṃ āyasmā Kalambadāyako thero i. g. a-ti.
Kalambadāyakattherassa apadānaṃ samattaṃ.


[page 394]
394 Therāpadāna

[434. Ambāṭaka.]
Pavane Bu*ddhaṃ disvāna sa*yambhuṃ aparājitaṃ /
ambāṭakaṃ gahetvāna sayambhussa adās'; ahaṃ. // ApTha_44,434.1 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_44,434.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,434.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,434.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,434.5 //
Itthaṃ sudaṃ āyasmā Ambāṭako thero i. g. a-ti.
Ambāṭakadāyakattherassa apadānaṃ samattaṃ.

[435. Harīṭakadāyaka.]
Harīṭakaṃ āmalakaṃ amba-jambu-vibhīṭakaṃ /
kolaṃ bhallātakaṃ bellaṃ sayam ev'; āharām'; ahaṃ. // ApTha_44,435.1 //
Disvāna pabbhāragataṃ jhāyiṃ jhānarataṃ muniṃ /
ābādhena papīḷentaṃ adutiyaṃ mahāmuniṃ. // ApTha_44,435.2 //
Harīṭakaṃ gahetvāna sayambhussa adās ahaṃ /
khādamattamhi bhesajje vyādhi passambhi tāvade. // ApTha_44,435.3 //
Pahīnadaratho Buddho anumodaniyaṃ akā: /
‘Bhesajjadānen'; iminā vyādhivupasamena ca // ApTha_44,435.4 //
Devabhūto manusso vā jāto vā aññajātiyā /
sabbattha sukhito hohi mā ca te vyādhi āgamā.'; // ApTha_44,435.5 //
Idaṃ vatvāna sambuddho sayambhu aparājito /
nabhaṃ abbhuggamī vīro haṃsarājā va ambare. // ApTha_44,435.6 //
Yato harīṭakam adaṃ sayambhussa mahesino /
imaṃ jātiṃ upādāya vyādhi me n'; upapajjatha. // ApTha_44,435.7 //
Ayaṃ pacchimako mayhaṃ carimo vattate bhavo /
tisso vijjā sacchikatā kataṃ Buddhassa sāsanaṃ. // ApTha_44,435.8 //
Catunavute ito kappe bhesajjam adadiṃ tadā /
duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. // ApTha_44,435.9 //


[page 395]
436. Ambapiṇḍiya 395
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,435.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,435.11 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,435.12 //
Itthaṃ sudam āyasmā Harīṭakadāyako thero i. g. a-ti.
Harīṭakadāyakattherassa apadānaṃ samattaṃ.

[436. Ambapiṇḍiya.]
Hatthirājā tadā āsiṃ īsādanto urūḷhavo /
vicaranto brahmāraññe addasaṃ lokanāyakaṃ. // ApTha_44,436.1 //
Ambapiṇḍiṃ gahetvāna adāsiṃ satthuno ahaṃ /
paṭigaṇhi mahāvīro Siddhattho lokanāyako. // ApTha_44,436.2 //
Mamaṃ nijjhāyamānassa paribhuñji tadā jino /
tattha cittaṃ pasādetvā Tusitam upapajj'; ahaṃ. // ApTha_44,436.3 //
Tato ahaṃ cavitvāna cakkavatti ahos'; ahaṃ /
eten'; eva upāyena an*ubhutvāna* sampadā // ApTha_44,436.4 //
pa*dhānaṃ pahitatto 'haṃ upasanto nirūpadhi /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_44,436.5 //
Catunavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_44,436.6 //
Kilesa . . . pe . . . pe . . . pe . . . // ApTha_44,436.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,436.8 //
Paṭisambhida . . . pe . . . pe . . . pe . . . // ApTha_44,436.9 //
Itthaṃ sudam āyasmā Ambapiṇḍiyo thero i. g. a-ti.
Ambapiṇḍiyattherassa apadānaṃ samattaṃ.

[437. Jambuphaliya.]
Padumuttarabuddhassa lokajeṭṭhassa tādino /
piṇḍāya vicarantassa dhārato uttamaṃ yasaṃ // ApTha_44,437.1 //
Aggaphalaṃ gahetvāna vippasannena cetasā /
dakkhiṇeyyassa vīrassa adāsiṃ satthuno ahaṃ. // ApTha_44,437.2 //
Tena kammena dipadinda lokajeṭṭha narāsabha /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_44,437.3 //


[page 396]
396 Therāpadāna
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi aggadānass'; idaṃ phalaṃ. // ApTha_44,437.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_44,437.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_44,437.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_44,437.7 //
Itthaṃ sudam āyasmā Jambuphaliyo thero i. g. a-ti.
Jambuphaliyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Thero-Ekavihārī ca Saṅkhiko Pāṭihīrako
Thaviko Ucchukaṇḍī ca Kalamb'; Ambāṭakapadā
Harīṭak'; Ambapiṇḍī ca Jambudo dasamo yati
chalāsītiñ ca gāthāyo gaṇitāyo vibhāvihīti.
Ekavihārivaggo catucattāriso.
XLV

[438. Vibhīṭakamiñjiya.]
Kakusandho mahāvīro sabbadhammāna pāragū /
gaṇamhā vupakaṭṭho so agamāsi vanantaraṃ. // ApTha_45,438.1 //
Bījabījaṃ gahetvāna latāya āvuṇiṃ ahaṃ /
bhagavā ca tamhi samaye jhāyate pabbatantare. // ApTha_45,438.2 //
Disvān'; ahaṃ devadevaṃ vippasannena cetasā /
dakkhiṇeyyassa vīrassa bījabījaṃ *padās'; ahaṃ* // ApTha_45,438.3 //
Imasmiṃ ñeva kappasmiṃ yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi bījabījass'; idaṃ phalaṃ. // ApTha_45,438.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,438.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,438.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,438.7 //
Itthaṃ sudam āyasmā Vibhīṭakamiñjiyo th. i. g. a-ti.
Vibhīṭakamiñjiyattherassa apadānaṃ samattaṃ.


[page 397]
439. Koladāyaka 397

[439. Koladāyaka.]
Ajinena nivattho 'haṃ vākacīradharo tadā /
khāribhāraṃ haritvāna kolam āharim assamaṃ. // ApTha_45,439.1 //
Tamhi kāle Sikhī buddho eko adutiyo ahū /
mam assamaṃ upagacchi jotento sabbakālikaṃ. // ApTha_45,439.2 //
Sakaṃ cittaṃ pasādetvā vanditvāna ca subbataṃ /
ubho hatthehi paggayha kolaṃ Buddhass'; adās'; ahaṃ. // ApTha_45,439.3 //
Ekatiṃse ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi koladānass'; idaṃ phalaṃ. // ApTha_45,439.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,439.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,439.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,439.7 //
Itthaṃ sudam āyasmā Koladāyako thero i. g. a-ti.
Koladāyakattherassa apadānaṃ samattaṃ.

[440. Billaphaliya.]
Candabhāgānadītīre assamo sukato mama /
belurukkhehi ākiṇṇo nānādumanisevito. // ApTha_45,440.1 //
Sugandham beluvaṃ disvā Buddhaseṭṭham anussariṃ /
khāribhāraṃ pūrayitvā tuṭṭho saṃviggamānaso // ApTha_45,440.2 //
Kakusandham upāgamma billapakkam adās'; ahaṃ /
puññakkhettassa vīrassa vippasannena cetasā. // ApTha_45,440.3 //
Imasmiṃ yeva kappasmiṃ yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_45,440.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,440.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,440.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,440.7 //
Itthaṃ sudam āyasmā Billaphaliyo thero i. g. a-ti.
Billaphaliyattherassa apadānaṃ samattaṃ.


[page 398]
398 Therāpadāna

[441. Bhallātakadāyaka.]
Suvannavaṇṇaṃ sambuddhaṃ dvattiṃsavaralakkhaṇaṃ /
pavanaggena gacchantaṃ sālarājaṃ va *phullitaṃ // ApTha_45,441.1 //
Tiṇattharaṃ pañ*ñāpetvā Buddhaseṭṭham ayāc'; ahaṃ: /
anukampatu maṃ Buddho bhikkham icchāmi dātuye. // ApTha_45,441.2 //
Anukampako kāruṇiko Atthadassī mahāyaso /
mama saṅkappam aññāya oruhi mama assame. // ApTha_45,441.3 //
Oruhhitvāna sambuddho n*isīdi paṇṇasanthare /
bhallā*takaṃ gahetvāna Buddhaseṭṭhass'; adās'; ahaṃ. // ApTha_45,441.4 //
Mama nijjhāyamānassa paribhuñji tadā jino /
tattha cittaṃ pasādetvā abhivandiṃ tadā jinaṃ. // ApTha_45,441.5 //
Aṭṭhārase kappasate yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_45,441.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,441.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,441.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,441.9 //
Itthaṃ sudam āyasmā Bhallātakadāyako th. i. g. a-ti.
Bhallātakadāyakattherassa apadānaṃ samattaṃ.

[442. Utuḷhipupphiya.]
Nigrodhe haritobhāse saṃvirūḷhamhi pādape /
utuḷhimālaṃ paggayha bodhiyā abhiropayiṃ. // ApTha_45,442.1 //
Imasmiṃ yeva kappamhi yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi bodhipūjāy'; idaṃ phalaṃ. // ApTha_45,442.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,442.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,442.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,442.5 //
Itthaṃ sudam āyasmā Utuḷhipupphiyo th. i. g. a-ti.
Utuḷhipupphiyattherassa apadānaṃ samattaṃ.


[page 399]
444. Sīhāsanika 399

[443. Ambāṭakiya.]
Supupphitaṃ sālavanam ogayha Vessabhū muni /
nisīdi giriduggesu abhijāto va kesarī. // ApTha_45,443.1 //
Pasannacitto sumano ambāṭakam apūjayiṃ /
puññakkhettaṃ mahāvīraṃ pasanno sehi pāṇihi. // ApTha_45,443.2 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_45,443.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,443.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,443.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,443.6 //
Itthaṃ sudam āyasmā Ambāṭakiyo thero i. g. a-ti.
Ambāṭakiyattherassa apadānaṃ samattaṃ.

[444. Sīhāsanika.]
Padumuttarassa bhagavato sabbabhūtahitesino /
pasannacitto sumano sīhāsanam adās'; ahaṃ. // ApTha_45,444.1 //
Devaloke manusse vā yattha yattha vasām'; ahaṃ /
labhāmi vipulaṃ vyamhaṃ sīhāsanass'; idaṃ phalaṃ // ApTha_45,444.2 //
Sovaṇṇamayā rūpimayā lohitaṅkamayā bahū /
maṇimayā ca pallaṅkā nibbattanti mamaṃ sadā. // ApTha_45,444.3 //
Bodhiyā āsanaṃ katvā jalajuttamanāmino /
ucce kule pajāyāmi aho dhammasudhammatā. // ApTha_45,444.4 //
Satasahasse ito kappe sīhāsanam akās'; ahaṃ /
duggatiṃ nābhijānāmi sīhāsanass'; idaṃ phalaṃ. // ApTha_45,444.5 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,444.6 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,444.7 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,444.8 //
Itthaṃ sudaṃ āyasmā Sīhāsaniko thero i. g. a-ti.
Sīhāsanikattherassa apadānaṃ samattaṃ.


[page 400]
400 Therāpadāna

[445. Pādapīṭhiya.]
Sumedho nāma sambuddho aggo kāruṇiko muni /
tārayitvā bahū satte nibbuto so mahāyaso. // ApTha_45,445.1 //
Sīhāsanassa *sā*mantā Sumedhassa mahesino /
pasannacitto sumano pādapīṭham akārayiṃ. // ApTha_45,445.2 //
Katvāna kusalaṃ kammaṃ sukhapākaṃ sukhindriyaṃ /
puññakammena *sam*yutto Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_45,445.3 //
Tattha me vasamānassa puññakammaṃ samaṅgino /
pādāni uddharantassa soṇṇapīṭhā bhavanti me. // ApTha_45,445.4 //
Lābhā tesaṃ suladdhaṃ te ye labhanti upassutiṃ /
nibbute kāraṃ katvāna labhanti vipulaṃ sukhaṃ. // ApTha_45,445.5 //
Mayāpi sukataṃ kammaṃ vānijjaṃ suppayojitaṃ /
pādapīṭhaṃ karitvāna soṇṇapīṭhaṃ labhām'; ahaṃ. // ApTha_45,445.6 //
Yaṃ yaṃ disaṃ pakkamāmi kenaci paccayen'; ahaṃ /
soṇṇapīṭhe akkamāmi puññakammass'; idaṃ phalaṃ. // ApTha_45,445.7 //
Tiṃsakappasahassamhi yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pādapīṭhass'; idaṃ phalaṃ. // ApTha_45,445.8 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,445.9 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,445.10 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,445.11 //
Itthaṃ sudam āyasmā Pādapīṭhiyo thero i. g. a-ti.
Pādapīṭhiyattherassa apadānaṃ samattaṃ.

[446. Vedikāraka.]
Padumuttarabuddhassa bodhiyā pāda-m-uttame /
vediyaṃ sukataṃ katvā sakaṃ cittaṃ pasādiyiṃ. // ApTha_45,446.1 //
*Atholārāṇi* bhaṇḍāni katāni akatāni ca /
antalikkhā pavassanti vedikāya-m-idaṃ phalaṃ. // ApTha_45,446.2 //
Ubhato byūḷhasaṅgāme pakkhandanto bhayānake /
bhayabheravaṃ na passāmi vedikāya idaṃ phalaṃ. // ApTha_45,446.3 //


[page 401]
447. Bodhighariya 401
Mama saṅkappam aññāya vyamhaṃ nibbattate subhaṃ /
sayanāni mahagghāni vedikāya idaṃ phalaṃ. // ApTha_45,446.4 //
Satasahasse ito kappe yaṃ vedikam akārayiṃ /
duggatiṃ nābhijānāmi vedikāya idaṃ phalaṃ. // ApTha_45,446.5 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,446.6 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,446.7 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,446.8 //
Itthaṃ sudam āyasmā Vedikārako thero i. g. a-ti.
Vedikārakattherassa apadānaṃ samattaṃ.

[447. Bodhighariya.]
Siddhatthassa bhagavato dipadindassa tādino /
pasannacitto sumano bodhigharam akārayiṃ. // ApTha_45,447.1 //
Tusitaṃ upapanno 'mhi vasāmi ratane ghare /
na me sītaṃ vā uṇhaṃ vā vāto gatte na samphuse. // ApTha_45,447.2 //
Pañcasaṭṭhimh'; ito kappe cakkavattī ahos'; ahaṃ /
Kāsikaṃ nāma nagaraṃ Vissakammena māpitaṃ // ApTha_45,447.3 //
dasayojana-āyāmaṃ aṭṭhayojana-vitthataṃ /
na tamhi nagare atthi kaṭṭhaṃ vallī ca mattikā. // ApTha_45,447.4 //
Tiriyaṃ yojanaṃ āsi addhayojana-vitthataṃ /
Maṅgalo nāma pāsādo Vissakammena māpito. // ApTha_45,447.5 //
Cullāsītisahassāni thambhā sovaṇṇayā ahuṃ /
maṇimayā ca niyyuhā chadanaṃ rūpiyaṃ ahū. // ApTha_45,447.6 //
Sabbasovaṇṇayaṃ gharaṃ Vissakammena māpitaṃ /
ajjhāvutthaṃ mayā etaṃ gharadānass'; idaṃ phalaṃ. // ApTha_45,447.7 //
Te sabbe anubhotvāna devamānusake bhave /
ajja patto 'mhi nibbānaṃ santipadam anuttaraṃ. // ApTha_45,447.8 //
Catunavute ito kappe bodhigharam akārayiṃ /
duggatiṃ nābhijānāmi gharadānass'; idaṃ phalaṃ. // ApTha_45,447.9 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_45,447.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_45,447.11 //


[page 402]
402 Therāpadāna
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_45,447.12 //
Itthaṃ sudam āyasmā Bodhighariyo thero i. g. a-ti.
Bodhighariyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Vibhītakī Kolaphalī Billa-Bhallāṭaka-ppadā
Nigrodh'; Ambāṭakī c'; eva Āsanī Pādapīṭhako
Vediko Bodhighariko gāthāyo gaṇitā-v-iha
ekūnāsītikā sabbā asmiṃ vagge pakittitā.
Vibhīṭakivaggo pañcacattārīso.
XLVI

[448. Jagatidāyaka.]
Dhammadassissa munino bodhiyā pāda-m-uttame /
pasannacitto sumano jagatiṃ kārayiṃ ahaṃ. // ApTha_46,448.1 //
Darito pabbatato vā rukkhato patito ahaṃ /
cuto patiṭṭhaṃ labhāmi jagatiyā idaṃ phalaṃ. // ApTha_46,448.2 //
Na me corā pasahanti nātimaññati khattiyo /
sabbāmitte 'tikkamāmi jagatiyā idaṃ phalaṃ. // ApTha_46,448.3 //
Yaṃ yaṃ yon'; upapajjāmi devattam atha mānusaṃ /
sabbattha pūjito homi jagatiyā idaṃ phalaṃ. // ApTha_46,448.4 //
Atthārase kappasate jagatiṃ kārayim ahaṃ /
duggatiṃ nābhijānāmi jagatidānass'; idaṃ phalaṃ. // ApTha_46,448.5 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,448.6 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,448.7 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,448.8 //
Itthaṃ sudam āyasmā Jagatidāyako thero i. g. a-ti.
Jagatidāyakattherassa apadānaṃ samattaṃ.


[page 403]
449. Morahatthiya 403

[449. Morahatthiya.]
Morahatthaṃ gahetvāna upesiṃ lokanāyakaṃ /
pasannacitto sumano morahattham adās'; ahaṃ. // ApTha_46,449.1 //
Iminā morahatthena cetanāpaṇidhīhi ca /
nibbanti me tayo aggī labhāmi vipulaṃ sukhaṃ. // ApTha_46,449.2 //
Aho Buddhā aho dhammā aho no satthu sampadā /
datvān'; ahaṃ morahatthaṃ labhāmi vipulaṃ sukhaṃ. // ApTha_46,449.3 //
Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApTha_46,449.4 //
Ekatiṃse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi morahatthass'; idaṃ phalaṃ. // ApTha_46,449.5 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,449.6 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,449.7 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,449.8 //
Itthaṃ sudaṃ āyasmā Morahatthiyo thero i. g. a-ti.
Morahatthiyattherassa apadānaṃ samattaṃ.

[450. Sīhāsanavījanīya.]
Tissassāhaṃ bhagavato bodhirukkham a*vandi 'haṃ* /
paggayha vījaniṃ tattha sīhāsanam avīj'; ahaṃ. // ApTha_46,450.1 //
Dvenavute ito kappe sīhāsanam avīj'; ahaṃ /
duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ. // ApTha_46,450.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,450.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,450.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,450.5 //
Itthaṃ sudam āyasmā Sīhāsanavījanīyo th. i. g. a-ti.
Sīhāsanavījaniyattherassa apadānaṃ samattaṃ.


[page 404]
404 Therāpadāna

[451. Tiṇukkadhāriya.]
Padumuttarassa Buddhassa bodhiyā pāda-v-uttame /
pasannacitto sumano tayo ukke adhārayiṃ. // ApTha_46,451.1 //
Satasahasse ito kappe yo 'haṃ ukkam adhārayiṃ /
duggatiṃ nābhijānāmi ukkadānass'; idaṃ phalaṃ. // ApTha_46,451.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,451.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,451.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,451.5 //
Itthaṃ sudaṃ āyasmā Tiṇukkadhāriyo thero i. g. a-ti.
Tiṇukkadhāriyattherassa apadānaṃ samattaṃ.

[452. Akkamanadāyaka.]
Kakusandhassa munino brāhmaṇassa vusīmato /
divāvihāraṃ vajato akkamanam adās'; ahaṃ. // ApTha_46,452.1 //
Imasmiṃ yeva kappasmiṃ yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi akkamanass'; idaṃ phalaṃ. // ApTha_46,452.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,452.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,452.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,452.5 //
Itthaṃ sudaṃ āyasmā Akkamanadāyako thero i. g. a-ti.
Akkamanadāyakattherassa {apadanaṃ} samattaṃ.

[453. Vanakoraṇḍiya.]
Siddhatthassa bhagavato lokajeṭṭhassa tādino /
vanakoraṇḍam ādāya Buddhassa abhiropayiṃ. // ApTha_46,453.1 //
Catunavute ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_46,453.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,453.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,453.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,453.5 //
Itthaṃ sudaṃ āyasmā Vanakoraṇḍiyo th. i. g. a-ti.
Vanakoraṇḍiyattherassa apadānaṃ samattaṃ.


[page 405]
454. Ekachattiya 405

[454. Ekachattiya.]
Aṅgārajātā puthuvī kukkulānugatā mahī /
Padumuttaro bhagavā abbhokāsamhi caṅkami. // ApTha_46,454.1 //
Paṇḍaraṃ chattaṃ ādāya addhānaṃ paṭipajj'; ahaṃ /
tattha disvāna sambuddhaṃ vitti me upapajjatha. // ApTha_46,454.2 //
Marīcivophuṭā bhūmi aṅgārā va mahī ayaṃ /
upavāyanti mahāvātā sarīrass'; ānukhepanā // ApTha_46,454.3 //
Sītaṃ uṇhaṃ viharanti; vātātapanivāraṇaṃ /
patigaṇha imaṃ chattaṃ phassayissāmi nibbutiṃ. // ApTha_46,454.4 //
Anukampako kāruṇiko Padumuttaro mahāyaso /
mama saṅkappam aññāya patigaṇhi tadā jino. // ApTha_46,454.5 //
Tiṃsakappāni devindo devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavatti ahos'; ahaṃ // ApTha_46,454.6 //
Padesarajjaṃ vipulaṃ gaṇahāto asaṅkhiyaṃ /
anubhomi sakaṃ kammaṃ pubbe sukatam attano. // ApTha_46,454.7 //
Ayaṃ me pacchimā jāti carimo vattate bhavo /
ajjāpi setacchattaṃ me sabbakālaṃ dhariyyati. // ApTha_46,454.8 //
Satasahasse ito kappe yaṃ chattam adadiṃ tadā /
duggatiṃ nābhijānāmi chattadānass'; idaṃ phalaṃ. // ApTha_46,454.9 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,454.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,454.11 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,454.12 //
Itthaṃ sudam āyasmā Ekachattiyo thero i. g. a-ti.
Ekachattiyattherassa apadānaṃ samattaṃ.

[445. Jātipupphiya.]
Parinibbute bhagavati Padumuttare mahāyase /
pupphaṃ caṅgoṭake katvā sarīram abhiropayiṃ. // ApTha_46,455.1 //
Tattha cittaṃ pasādetvā Nimmānam agamās'; ahaṃ /
devalokagato santo puññakammaṃ sarām'; ahaṃ. // ApTha_46,455.2 //


[page 406]
406 Therāpadāna
Ambarā pupphavasso me sabbakālam pavassati /
saṃsarāmi manusse ce rājā homi mahāyaso. // ApTha_46,455.3 //
Tahiṃ kusumavasso me abhivassati sabbadā /
tāy'; eva pupphapūjāya vāhasā sabbadassino. // ApTha_46,455.4 //
Ayaṃ pacchimako mayhaṃ carimo vattate bhavo /
ajjāpi pupphavasso me abhivassati sabbadā. // ApTha_46,455.5 //
Satasahasse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi dehapūjāy'; idaṃ phalaṃ. // ApTha_46,455.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,455.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,455.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,455.9 //
Itthaṃ sudaṃ āyasmā Jātipupphiyo thero i. g. a-ti.
Jātipupphiyattherassa apadānaṃ samattaṃ.

[456. Sattipaṇṇiya.]
Niharante sarīramhi vajjamānāsu bherisu /
pasannacitto sumano sattipuppham apūjayiṃ. // ApTha_46,456.1 //
Satasahasse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi dehapūjāy'; idaṃ phalaṃ. // ApTha_46,456.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,456.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,456.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,456.5 //
Itthaṃ sudam āyasmā sattipaṇṇiyo thero i. g. a-ti.
Sattipaṇṇiyattherassa apadānaṃ samattaṃ.

[457. Gandhapūjaka.]
Citesu kiramānesu nānāgandhe samāgate /
pasannacitto sumano gandhamuṭṭhim apūjayiṃ. // ApTha_46,457.1 //
Satasahasse ito kappe citakaṃ yam apūjayiṃ /
duggatiṃ nābhijānāmi citapūjāy'; idaṃ phalaṃ. // ApTha_46,457.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_46,457.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_46,457.4 //


[page 407]
458. Sālakusumiya 407
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_46,457.5 //
Itthaṃ sudam āyasmā Gandhapūjako thero i. g. a-ti.
Gandhapūjakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Jagatī Morahatthī ca Āsanī Ukkadhārako
Akkamī Vanakoraṇḍī Chattado Jātipūjako
Sattipaṇṇī ca yo thero dasamo Gandhapūjako
sattasaṭṭhī ca gāthāyo gaṇitāyo vibhāvihi.
Jagatidāyakavaggo chacattārīso.
XLVII

[458. Sālakusumiya.]
Parinibbute bhagavati jalajuttamanāmake /
āropitamhi citake sālapuppham apūjayiṃ. // ApTha_47,458.1 //
Satassahasse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi citapūjāy'; idaṃ phalaṃ. // ApTha_47,458.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,458.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,458.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,458.5 //
Itthaṃ sudam āyasmā Sālakusumiyo th. i. g. a-ti.
Sālakusumiyattherassa apadānaṃ samattaṃ.

[459. Citapūjaka.]
Jhāyamānassa bhagavato Sikhino lokabandhuno /
aṭṭhacampakapupphāni citakam abhiropayiṃ. // ApTha_47,459.1 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggataṃ nāghijānāmi citapūjāy'; idaṃ phalaṃ. // ApTha_47,459.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,459.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,459.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,459.5 //
Itthaṃ sudam āyasmā Citapūjako thero i. g. a-ti.
Citapūjakattherassa apadānaṃ samattaṃ.


[page 408]
408 Therāpadāna

[460. Citakanibbāpaka.]
Ḍayhamāne sarīramhi Vessabhussa mahesino /
gandhodakaṃ gahetvāna citaṃ nibbāpayim ahaṃ. // ApTha_47,460.1 //
Ekatiṃse ito kappe citaṃ nibbāpayim ahaṃ /
duggatiṃ nābhijānāmi gandhodakass'; idaṃ phalaṃ. // ApTha_47,460.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,460.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,460.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,460.5 //
Itthaṃ sudam āyasmā Citakanibbāpako th. i. g. a-ti.
Citakanibbāpakattherassa apadānaṃ samattaṃ.

[461. Setudāyaka.]
Vipassino bhagavato caṅkamantassa sammukhā /
pasannacitto sumano setuṃ kārāpayim ahaṃ. // ApTha_47,461.1 //
Ekanavute ito kappe yaṃ setuṃ kārayiṃ ahaṃ. /
duggatiṃ nābhijānāmi setudānass'; idaṃ phalaṃ. // ApTha_47,461.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,461.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,461.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,461.5 //
Itthaṃ sudam āyasmā Setudāyako thero i. g. a-ti.
Setudāyakattherassa apadānaṃ samattaṃ.

[462. Sumanatālavaṇṭiya.]
Siddhatthassa bhagavato tālavaṇṭam adās'; ahaṃ /
sumanehi paṭicchannaṃ dhārayāmi mahāyasaṃ. // ApTha_47,462.1 //
Catunavute ito kappe tālavaṇṭam adās'; ahaṃ /
duggatiṃ nābhijānāmi tālavaṇṭass'; idaṃ phalaṃ. // ApTha_47,462.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,462.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,462.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,462.5 //
Itthaṃ sudam āyasmā Sumanatālavaṇṭiyo th. i. g. a-ti.
Sumanatālavaṇṭiyattherassa apadānaṃ samattaṃ.


[page 409]
464. Labujadāyaka 409

[463. Avaṭaphaliya.]
Sataraṃsī nāma bhagavā sayambhū aparājito /
vivekakāmo sambuddho gocarāyābhinikkhami // ApTha_47,463.1 //
Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ /
pasannacitto sumano adāsim avaṭaṃ phalaṃ. // ApTha_47,463.2 //
Catunavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_47,463.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,463.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,463.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,463.6 //
Itthaṃ sudam āyasmā Avaṭaphaliyo th. i. g. a-ti.
Avaṭaphaliyattherassa apadānaṃ samattaṃ.

[464. Labujadāyaka.]
Nagare Bandhumatiyā ārāmiko ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ gacchantam anilañjase. // ApTha_47,464.1 //
Labujaphalam ādāya Buddhasetthass'; adās'; ahaṃ /
ākāse va ṭhito santo patigaṇhi mahāyaso /
vittiṃ sañjanano mayhaṃ diṭṭhadhammasukhāvaho. // ApTha_47,464.2 //
Phalaṃ Buddhassa datvāna vippasannena cetasā /
adhigacchiṃ tadā pūtiṃ vipulaṃ sukham uttamaṃ /
uppajjate 'va ratanaṃ nibbattassa yahiṃ yahiṃ. // ApTha_47,464.3 //
Ekanavute ito kappe yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_47,464.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,464.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,464.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,464.7 //
Itthaṃ sudam āyasmā Labujadāyako th. i. g. a-ti.
Labujadāyakattherassa apadānaṃ samattaṃ.


[page 410]
410 Therāpadāna

[465. Pilakkhuphaladāyaka.]
Vanante Buddhaṃ disvāna Atthadassiṃ mahāyasaṃ /
pasannacitto sumano pilakkhussa phalaṃ adaṃ. // ApTha_47,465.1 //
Aṭṭhārase kappasate yaṃ phalam adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_47,465.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,465.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,465.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,465.5 //
Itthaṃ sudam āyasmā Pilakkhuphaladāyako th. i. g. a-ti.
Pilakkhuphaladāyakattherassa apadānaṃ samattaṃ.

[466. Sayampaṭibhāniya.]
Kakudhaṃ vilasantaṃ va devadevaṃ narāsabhaṃ /
rathiyaṃ paṭipajjantaṃ ko disvā nappasīdati? // ApTha_47,466.1 //
Tam andhakāraṃ nāsetvā santāretvā bahūjanaṃ /
ñāṇālokena jotentaṃ ko disvā nappasīdati? // ApTha_47,466.2 //
Vasīsatasahassehi niyyantan lokanāyakaṃ /
uddharantaṃ bahū satte ko disvā nappasīdati? // ApTha_47,466.3 //
Āhanantaṃ dhammabheriṃ maddantaṃ titthiye gaṇe /
sīhanādaṃ vinādantaṃ ko disvā na ppasīdati? // ApTha_47,466.4 //
Yāvatā brahmalokato āgantvāna sabrahmakā /
pucchanti nipuṇe pañhe ko disvā na ppasīdati? // ApTha_47,466.5 //
Yass'; añjaliṃ karitvāna āyācanti sadevakā /
tena puññam anubhonti ko disvā na ppasīdati? // ApTha_47,466.6 //
Sabbe janā samāgantvā sampavārenti cakkhumaṃ /
na vikampati ajjhiṭṭho ko disvā na ppasīdati? // ApTha_47,466.7 //
Nagaraṃ pavisato yassa ra*va*nte *bheriyo bahū /
vinadanti* anugajjā ko disvā nappasīdati? // ApTha_47,466.8 //
Vīthiyā gacchato yassa sabbābhā jotate sadā /
abbhuṇṇatā samā honti ko disvā na ppasīdati? // ApTha_47,466.9 //


[page 411]
467. Nimittavyākaraṇīya 411
Vyāharante ca Buddhassa cakkavāḷamhi suyyati /
sabbe satte viññāpeti ko disvā nappasīdati? // ApTha_47,466.10 //
Satasahasse ito kappe yaṃ Buddham abhikittayiṃ /
duggatiṃ nābhijānāmi kittannāya idaṃ phalaṃ. // ApTha_47,466.11 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,466.12 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,466.13 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,466.14 //
Itthaṃ sudam āyasmā Sayaṃpaṭibhāniyo th. i. g. a-ti.
Sayampaṭibhāniyātherassa apadānaṃ samattaṃ.

[467. Nimittavyākaraṇīya.]
Ajjhogahetvā Himavaṃ mante vācem'; ahaṃ tadā /
catupaññāsasahassāni sissā mayham upaṭṭhahuṃ. // ApTha_47,467.1 //
Adhītā vedagū sabbe chalaṅge pāramiṅgatā /
sakavijjāh'; upatthaddhā Himavante vasanti te. // ApTha_47,467.2 //
Cavitvā Tusitākāyā devaputto mahāyaso /
uppajji mātukucchismiṃ sampajāno paṭissato. // ApTha_47,467.3 //
Sambuddhe upapajjante dasasahassī pakampatha /
andhā cakkhuṃ alatthaṃsu uppajjantamhi nāyake. // ApTha_47,467.4 //
Chabbikāraṃ pakampittha kevalā vasudhā ayaṃ /
nigghosasaddaṃ sutvāna ubbijjiṃsu mahājanā. // ApTha_47,467.5 //
Sabbe janā samāgamma āgacchuṃ mama santikaṃ /
‘vasudhāyaṃ pakampittha kiṃ vipāko bhavissati?'; // ApTha_47,467.6 //
Avacāsi tadā tesaṃ, mā bhetha n'; atthi vo bhayaṃ /
vissatthā hotha sabbe pi, uppādo 'yaṃ sukhatthiko. // ApTha_47,467.7 //
Aṭṭhahetuhi samphassa vasudhāyaṃ pakampati /
tathā nimittā dissanti obhāso vipulo mahā. // ApTha_47,467.8 //
Asaṃsayaṃ Buddhaseṭṭho uppajjissati cakkhumā /
saññāpetvāna janataṃ pañcasīle kathem'; ahaṃ // ApTha_47,467.9 //


[page 412]
412 Therāpadāna
Sutvāna pañcasīlāni Buddhuppādañ ca dullabhaṃ /
ubbegajātā sumanā tuṭṭhahaṭṭhā āsiṃsu te. // ApTha_47,467.10 //
Dvenavute ito kappe yaṃ nimittaṃ viyākariṃ /
duggatiṃ nābhijānāmi vyākaraṇāy'; idaṃ phalaṃ. // ApTha_47,467.11 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_47,467.12 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_47,467.13 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_47,467.14 //
Itthaṃ sudam āyasmā Nimittavyākaraṇīyo th. i. g. a-ti.
Nimittavyākaraṇīyattherassa apadāmaṃ samattaṃ.
Uddānaṃ:
Sālapupphī ca yo thero Pūjā Nibbāpako pi ca
Setudo Tālavaṇṭī ca Avaṭaṃ-Labuja-ppado.
Pilakkhu Paṭibhānī ca Veyyakaraṇako dijo
dvesatañ c'; eva gāthāyo gaṇitāyo vibhāvihi.
Sālapupphiyavaggo sattacattārīso.
XLVIII

[468. Naḷamāliya.]
Suvaṇṇavaṇṇaṃ sambuddham ahutīnaṃ paṭiggahaṃ /
pavanaggena gacchantaṃ addasaṃ lokanāyakaṃ. // ApTha_48,468.1 //
*Naḷamālaṃ gahetvāna nikkhamanto va tāvade /
tatth'; addasāsiṃ sambuddhaṃ oghatiṇṇaṃ aṇāsavaṃ. // ApTha_48,468.2 //
Pasannacitto sumano naḷamālaṃ apūjayiṃ /
dakkhiṇeyyaṃ mahāvīraṃ sabbalokānukampakaṃ.* // ApTha_48,468.3 //
Ekatiṃse ito kappe yaṃ puppham abhiropayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_48,468.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,468.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,468.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,468.7 //
Itthaṃ sudam āyasmā Naḷamāliyo thero i. g. a-ti.
Naḷamāliyattherassa apadānaṃ samattaṃ.


[page 413]
469. Maṇipūjaka 413

[469. Maṇipūjaka.]
Padumuttaro nāma jino sabbadhammāna pāragū /
vivekakāmo sambuddho gacchate anilañjase. // ApTha_48,469.1 //
Avidūre Himavato mahājātassaro ahū /
tattha me bhavanaṃ āsi puññakammena *saṃ*yutaṃ. // ApTha_48,469.2 //
Bhavanā abhinikkhamma addasaṃ lokanāsanaṃ /
indīvaraṃ va jalitam ādittaṃ va hutāsanaṃ. // ApTha_48,469.3 //
Vicinaṃ nāddasaṃ pupphaṃ pūjayissan ti nāyakaṃ /
Sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ. // ApTha_48,469.4 //
Mama sīse maṇiṃ gayha pūjayiṃ lokanāyakaṃ /
imāya maṇipūjāya vipāko *hotu bhadda*ko. // ApTha_48,469.5 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
antalikkhe ṭhito satthā imā gāthā abhāsatha: // ApTha_48,469.6 //
‘So te ijjhatu saṅkappo labhassu vipulaṃ sukhaṃ /
imāya maṇipūjāya anubhohi mahāyasaṃ.'; // ApTha_48,469.7 //
Idaṃ *vatvāna* bhagavā jalajuttamanāmako /
agamāsi Buddhaseṭṭho yattha cittaṃ paṇīhitaṃ. // ApTha_48,469.8 //
Saṭṭhikappāni devindo devarajjam akārayiṃ /
anekasatakkhattuñ ca cakkavatti ahos'; ahaṃ. // ApTha_48,469.9 //
Pubbakammaṃ sarantassa devabhūtassa me sato /
maṇi nibbattate mayhaṃ ālokakaraṇo mama. // ApTha_48,469.10 //
Chalāsītisahassāni nariyo me pariggahā /
vicittavatthābharaṇā āmuttamaṇikuṇḍalā // ApTha_48,469.11 //
Aḷārapamhā hasulā susoññā tanumajjhimā /
parivārenti maṃ niccaṃ maṇipūjāy'; idaṃ phalaṃ. // ApTha_48,469.12 //
Sovaṇṇamayā maṇimayā lohitaṅkamayā tathā /
bhaṇḍā katākatā bhonti yadicchāya pilandhanā. // ApTha_48,469.13 //
Kūṭāgārā guhā rammā sayanañ ca mahārahaṃ /
mama saṅkappam aññāya nibbattanti yadicchakaṃ. // ApTha_48,469.14 //
Lābhā tesaṃ suladdhaṃ va ye labhanti upassutiṃ /
puññakkhettaṃ manussānam osadhaṃ sabbapāṇinaṃ. // ApTha_48,469.15 //


[page 414]
414 Therāpadāna
Mayham pi sukataṃ kammaṃ yo 'haṃ addakkhi nāyakaṃ /
vinipātā pamutto 'mhi patto ca acalaṃ padaṃ. // ApTha_48,469.16 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
samantā sattaratanā āloko hoti me sadā. // ApTha_48,469.17 //
Tāy'; eva maṇipūjāya anubhotvāna sampadā /
ñāṇāloko mayā diṭṭho patto 'mhi acalaṃ padaṃ. // ApTha_48,469.18 //
Satasahasse ito kappe yaṃ maṇim abhipūjayuṃ /
duggatiṃ nābhijānāmi maṇipūjāy'; idaṃ phalaṃ. // ApTha_48,469.19 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,469.20 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,469.21 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,469.22 //
Itthaṃ sudam āyasmā Maṇipūjako thero i. g. a-ti.
Maṇipūjakattherassa apadānaṃ samattaṃ.

[470. Ukkāsatika.]
Kosiko nāma bhagavā Cittakuṭe vasī tadā /
jhāyī jhānarato Buddho vivekābhirato muni. // ApTha_48,470.1 //
Ajjhogahetvā Himavantaṃ nārīgaṇapurakkhato /
addasaṃ Kosikaṃ Buddhaṃ puṇṇamāse va candimaṃ. // ApTha_48,470.2 //
Ukkāsate gahetvāna parivāres'; ahaṃ tadā /
sattarattindivaṃ ṭhatvā aṭṭhamena agacch'; ahaṃ. // ApTha_48,470.3 //
*Vuṭṭhi*taṃ Kosikaṃ Buddhaṃ sayambhum aparājitaṃ /
pasannacitto vanditvā ekaṃ bhikkhaṃ adās'; ahaṃ. // ApTha_48,470.4 //
Tena kammena dipadindaṃ lokajāṭṭhaṃ narāsabhaṃ /
uppajjiṃ Tusite kāye ekabhikkhass'; idaṃ phalaṃ. // ApTha_48,470.5 //
Divasañ c'; eva rattiñ ca āloko hoti me sadā /
samantā yojanasataṃ obhāsena pharām'; ahaṃ. // ApTha_48,470.6 //
Pañcapaññāsakappamhi cakkavattī ahos'; ahaṃ /
cāturanto vijitā*vī* jambusaṇḍassa issaro. // ApTha_48,470.7 //
Tadā me nagaraṃ āsi iddhaṃ phītaṃ sunimmitaṃ /
tiṃsayojana-āyāmaṃ vitthārena ca vīsati. // ApTha_48,470.8 //
Sobhanaṃ nāma nagaraṃ Vissakammena mapitaṃ /
dasasaddāvivittan taṃ samatālasamāhitaṃ. // ApTha_48,470.9 //


[page 415]
470. Ukkāsatika 415
Na tasmiṃ nagare atthi valli-kaṭṭhañ ca mattikā /
sabbasovaṇṇayaṃ yeva jotate niccakālikaṃ. // ApTha_48,470.10 //
Catupākāraparikkhittaṃ tayo āsuṃ maṇimayā /
vemajjhe tālapattī ca Vissakammena māpitā. // ApTha_48,470.11 //
Dasasahassā pokkharañño padumuppalachāditā /
puṇḍarīkehi sañchannā nānāgandhasameritā. // ApTha_48,470.12 //
Catunavute ito kappe yaṃ ukkaṃ dhārayiṃ ahaṃ /
duggatiṃ nābhijānāmi ukkādhārass'; idaṃ phalaṃ. // ApTha_48,470.13 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,470.14 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,470.15 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,470.16 //
Itthaṃ sudam āyasmā Ukkāsatiko thero i. g. a-ti.
Ukkāsatikattherassa apadānaṃ samattaṃ.

[471. Sumanavījaniya.]
Vipassino bhagavato bodhiyā pāda-m-uttame /
sumanavījaniṃ gayha avījiṃ bodhim uttamaṃ. // ApTha_48,471.1 //
Ekanavute ito kappe avījiṃ bodhim uttamaṃ /
duggatiṃ nābhijānāmi vījanāya idaṃ phalaṃ. // ApTha_48,471.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,471.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,471.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,471.5 //
Itthaṃ sudam āyasmā Sumanavījaniyo thero i. g. a-ti.
Sumanavījaniyattherassa apadānaṃ samattaṃ.

[472. Kummāsadāyaka.]
Esanāya carantassa Vipassissa mahesino /
rittakaṃ pattaṃ disvāna kummāsaṃ pūrayim ahaṃ. // ApTha_48,472.1 //
Ekanavute ito kappe yaṃ bhikkh*am adadiṃ tadā* /
duggatiṃ nābhijānāmi kummāsassa idaṃ phalaṃ. // ApTha_48,472.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,472.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,472.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,472.5 //
Itthaṃ sudam āyasmā Kummāsadāyako thero i. g. a-ti.
Kummāsadāyakattherassa apadānaṃ samattaṃ.


[page 416]
416 Therāpadāna

[473. Kusaṭṭhakadāyaka.]
Kassapassa bhagavato brāhmaṇassa vusīmato /
pasannacitto sumano kusaṭṭhakam adās'; ahaṃ. // ApTha_48,473.1 //
Imasmiṃ yeva kappasmiṃ kasaṭṭhakam adās'; ahaṃ /
duggatiṃ nābhijānāmi kusaṭṭhakass'; idaṃ phalaṃ. // ApTha_48,473.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,473.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,473.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,473.5 //
Itthaṃ sudam āyasmā Kusaṭṭhakadāyako th. i. g. a-ti.
Kusaṭṭhadāyakattherassa apadānaṃ samattaṃ.

[474. Giripunnāgiya.]
Sobhito nāma sambuddho Cittakuṭe vasī tadā /
gahetvā giripunnāgaṃ sayambhum abhipūjayiṃ // ApTha_48,474.1 //
Catunavute ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_48,474.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,474.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,474.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,474.5 //
Itthaṃ sudaṃ āyasmā Giripunnāgiyo thero i. g. a-ti.
Giripunnāgiyattherassa apadānaṃ samattaṃ.

[475. Vallikaraphaladāyaka.]
Sumano nāma sambuddho Takkarāya vasī tadā /
vallikaraphalaṃ gayha sayambhussa adās'; ahaṃ. // ApTha_48,475.1 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phalānass'; idaṃ phalaṃ. // ApTha_48,475.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,475.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,475.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,475.5 //
Itthaṃ sudaṃ āyasmā Vallikaraphaladāyako th. i. g. a-ti.
Vallikaraphaladāyakattherassa apadānaṃ samattaṃ.


[page 417]
476. Pānadhidāyaka 417

[476. Pānadhidāyaka.]
Anomadassī bhagavā lokajeṭṭho narāsabho /
divāvihārā nikkhamma patham āruhi cakkhumā. // ApTha_48,476.1 //
Pānadhiṃ sukataṃ gayha addhānaṃ paṭipajj'; ahaṃ /
tatth'; addasāsiṃ sambuddhaṃ pattikañ cārudassanaṃ. // ApTha_48,476.2 //
Sakaṃ cittaṃ pasādetvā nīharitvāna pānadhiṃ /
pādamūle ṭhapetvāna idaṃ vacanam abraviṃ: // ApTha_48,476.3 //
Abhirūha mahāvīra sugat-inda vināyaka /
ito phalaṃ labhissāmi yo me attho samijjhatu. // ApTha_48,476.4 //
Anomadassī bhagavā lokajeṭṭho narāsabho /
pānadhim abhirūhitvā imaṃ vacanam abravi: // ApTha_48,476.5 //
Yo pānadhim me adadā pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApTha_48,476.6 //
Buddhassa giram aññāya sabbe devā samāgatā /
udaggacittā sumanā vedajātā katañjalī. // ApTha_48,476.7 //
Pānadhīnaṃ padānena sukhito 'yaṃ bhavissati /
pañcapaññāsakkhattuñ ca devarajjaṃ karissati. // ApTha_48,476.8 //
Sahassakkhattuṃ rājā ca cakkavattī bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_48,476.9 //
Aparimeyye ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_48,476.10 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_48,476.11 //
Devaloke manusse vā nibbattissati puññavā /
devayānapaṭibhāgaṃ yānaṃ paṭilabhissati. // ApTha_48,476.12 //
Pāsādā sivikā mayhaṃ hatthino samalaṅkatā /
rathā c'; ājañña-saṃyuttā sadā pātubhavanti me. // ApTha_48,476.13 //
Agārā nikkhamanto pi rathena nikkhamām'; ahaṃ /
kesesu chijjamānesu arahattam apāpuṇiṃ. // ApTha_48,476.14 //
Lābhā mayhaṃ suladdham me vānijjaṃ suppayojitaṃ /
datvāna pānadhiṃ ekaṃ patto 'mhi acalaṃ padaṃ. // ApTha_48,476.15 //
Aparimeyy'; ito kappe yaṃ pānadhim adās'; ahaṃ /
duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. // ApTha_48,476.16 //


[page 418]
418 Therāpadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,476.17 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,476.18 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,476.19 //
Itthaṃ sudam āyasmā Pānadhidāyako thero i. g. a-ti.
Pānadhidāyakattherassa apadānaṃ samattaṃ.

[477. Pulinacaṅkamiya.]
Migaluddo pure āsiṃ araññe kānane ahaṃ /
vātamigaṃ gavesanto caṅkamaṃ addasaṃ ahaṃ. // ApTha_48,477.1 //
Ucchaṅgapulinaṃ gayha caṅkame okiriṃ ahaṃ /
pasannacitto sumano sugatassa sirīmato. // ApTha_48,477.2 //
Ekatiṃse ito kappe pulinaṃ okiriṃ ahaṃ /
duggatiṃ nābhijānāmi puḷinassa idaṃ phalaṃ. // ApTha_48,477.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_48,477.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_48,477.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_48,477.6 //
Itthaṃ sudam āyasmā Pulinacaṅkamiyo th. i. g. a-ti.
Pulinacaṅkamiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Naḷamālī Maṇidado Ukkāsatika Vījanī
Kummāso ca Kusaṭṭho ca Giripunnāgiyo pi ca
Valliṅkaro Pānadhido atha Pulinacaṅkamo
gāthāyo pañcanavuti gaṇitāyo vibhāvihi.
Naḷamālīvaggo aṭṭhacattālīso
XLIX

[478. Paṃsukūlasaññika.]
Tisso nāmāsi bhagavā syambhū aggapuggalo /
paṃsukūlaṃ ṭhapetvāna vihāraṃ pāvisī jino. // ApTha_49,478.1 //
Tiyantaṃ dhanuṃ ādāya akkhitto yamaliṃ ahaṃ /
maṇḍalaggaṃ gahetvāna kānanaṃ pāvisiṃ ahaṃ. // ApTha_49,478.2 //


[page 419]
479. Buddhasaññaka 419
Tatth'; addasaṃ paṃsukūlaṃ dumagge laggitaṃ tadā /
cāpaṃ tatth'; eva nikkhippa sire katvāna añjaliṃ. // ApTha_49,478.3 //
Pasannacitto sumano vipulāya ca pītiyā /
Buddhaseṭṭhaṃ saritvāna paṃsukūlaṃ avandi 'haṃ /
duggatiṃ nābhijānāmi vandanāya idaṃ phalaṃ. // ApTha_49,478.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,478.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,478.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,478.7 //
Itthaṃ sudaṃ āyasmā Paṃsukūlasaññako th. i. g. a-ti.
Paṃsukūlasaññakattherassa apadānaṃ samattaṃ.

[479. Buddhasaññaka.]
Ajjhāyako mantadharo tiṇṇaṃ vedānapāragū /
lakkhaṇe *itihāse ca sanighaṇḍu-sa*keṭubhe. // ApTha_49,479.1 //
Nadīsotapaṭibhāgā sissā āyanti me tadā /
tesāhaṃ mante vācemi rattindivam atandito. // ApTha_49,479.2 //
Siddhattho nāma sambuddho loke uppajji tāvade /
tam andhakāraṃ nāsetvā ñāṇalokaṃ pavattayi. // ApTha_49,479.3 //
Mama aññataro sisso sissānaṃ so kathesi me /
sutvāna te etam atthaṃ ārocesuṃ maman tadā: // ApTha_49,479.4 //
"Buddho loke samuppanno sabbaññū lokanāyako /
tassānuvattati jano lābho amhaṃ na hessati." // ApTha_49,479.5 //
Adhiccuppattikā Buddhā cakkhumanto mahāyasā /
yannūnāhaṃ Buddhaseṭṭhaṃ passeyyaṃ lokanāyakaṃ. // ApTha_49,479.6 //
Ajinam me gahetvāna vākacīraṃ kamaṇḍaluṃ /
assamā abhinikkhamma sisse āmantayiṃ ahaṃ. // ApTha_49,479.7 //
Odumbarakapupphaṃ va candamhi sasakaṃ yathā /
vāyasānaṃ yathā khīraṃ dullabhaṃ lokanāyakaṃ. // ApTha_49,479.8 //
Buddho lokamhi uppanno manussattam pi dullabhaṃ /
ubhosu vijjamānesu savanañ ca sudullabhaṃ. // ApTha_49,479.9 //
Buddho loke samuppanno cakkhuṃ lacchāma no bhavaṃ /
etha sabbe gamissāma sammāsambuddhasantikaṃ. // ApTha_49,479.10 //


[page 420]
420 Therāpadāna
Kamaṇḍaluddharā sabbe kharājinanivāsino /
Je jaṭābhārabharitā nikkhamuṃ pavanā tadā. // ApTha_49,479.11 //
Yugamattaṃ pekkhamānā utthamatthaṃ gavesino /
āyanti nāgapotā va asambhītā va kesarī. // ApTha_49,479.12 //
Appabhāsā alīlatā nipakā santavuttino /
uñchāya caramānā te Buddhaseṭṭhaṃ upāgamuṃ. // ApTha_49,479.13 //
Diyaḍḍhayojane sese vyadhi me udapajjatha /
Buddhaseṭṭhaṃ saritvāna tattha kālakato ahaṃ. // ApTha_49,479.14 //
Catunavute ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi buddhasaññāy'; idaṃ phalaṃ. // ApTha_49,479.15 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,479.16 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,479.17 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,479.18 //
Itthaṃ sudam āyasmā Buddhasaññako thero i. g. a-ti.
Buddhasaññakattherassa apadānaṃ samattaṃ.

[480. Bhisadāyaka.]
Ogayhāhaṃ pokkharaṇiṃ nānākuñjarasevitaṃ /
uddharāmi bhisaṃ tattha ghāsahetu ahaṃ tadā. // ApTha_49,480.1 //
Bhagavā ca tamhi samaye Padumuttara*savhayo /
rattam*baradharo Buddho gacchati anilañjase. // ApTha_49,480.2 //
Dhunanto paṃsukūlāni saddam assos'; ahaṃ tadā /
uddhaṃ nijjhāyamāno 'haṃ addasaṃ lokanāyakaṃ. // ApTha_49,480.3 //
Tatth'; eva ṭhitako santo āyāciṃ lokanāyakaṃ /
*madhu bhisehi savati khirasa* ppi muḷālibhi /
paṭigaṇhātu me Buddho anukampāya cakkhumā. // ApTha_49,480.4 //
Tato kāruṇiko satthā orohitvā mahāyaso /
patigaṇhi mamaṃ bhikkhaṃ anukampāya cakkhumā. // ApTha_49,480.5 //
Patiggahetvā sambuddho akā me anumodanaṃ: /
‘Sukhī hohi mahāpuñña gati tuyhaṃ samijjhatu /
iminā bhisadānena labhassu vipulaṃ sukhaṃ.'; // ApTha_49,480.6 //


[page 421]
480. Bhisadāyaka 421
Idaṃ vatvāna sambuddho jalajuttamanāmako /
bhikkham ādāya sambuddho ambarena gami jino. // ApTha_49,480.7 //
Tato bhisaṃ gahetvāna āgacchiṃ mama assamaṃ /
bhisaṃ rukkhe lagetvāna mama dānaṃ anussariṃ. // ApTha_49,480.8 //
Mahāvāto vuṭṭhahitvā sañjālesi vanan tadā /
ākāso abhinādittha asaniyā phalantiyā. // ApTha_49,480.9 //
Tato me asanipāto matthake nipatī tadā /
so haṃ nisinnako santo tattha kālakato ahaṃ. // ApTha_49,480.10 //
Puññakammena saṃyutto Tusitaṃ upapajj'; ahaṃ /
kalebaraṃ me patitaṃ devaloke ramām'; ahaṃ. // ApTha_49,480.11 //
Chaḷāsītisahassāni nāriyo samalaṅkatā /
sāyapātaṃ upaṭṭhanti bhisadānass'; idaṃ phalaṃ. // ApTha_49,480.12 //
Manussayoniṃ āgantvā sukhito hom'; ahan tadā /
bhoge me ūnatā n'; atthi bhisadānass'; idaṃ phalaṃ. // ApTha_49,480.13 //
Anukampitattā tena devadevena tādinā /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo // ApTha_49,480.14 //
Satasahasse ito kappe yaṃ bhikkham adadiṃ tadā /
duggatiṃ nābhijānāmi bhisadānass'; idaṃ phalaṃ. // ApTha_49,480.15 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,480.16 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,480.17 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,480.18 //
Itthaṃ sudaṃ āyasmā Bhisadāyako thero i. g. a-ti.
Bhisadāyakattherassa apadānaṃ samattaṃ.

[481. Ñāṇatthavika.]
Dakkhiṇe Himavantassa sukato assamo mama /
uttamatthaṃ gavesanto vasāmi pavane tadā. // ApTha_49,481.1 //
Lābhālābhena santuṭṭho mūlena ca phalena ca /
anomasanto cariyaṃ vasāmi ekato ahaṃ. // ApTha_49,481.2 //
Sumedho nāma sambuddho loke uppajji tāvade /
catusaccaṃ pakāseti uddharanto mahājanaṃ. // ApTha_49,481.3 //
Nāhaṃ suṇomi sambuddhaṃ na pi me koci sāsati /
aṭṭhavasse atikkante assosiṃ lokanāyakaṃ. // ApTha_49,481.4 //


[page 422]
422 Therāpadāna
Aggidāruṃ nīharitvā sammajjitvāna assamaṃ /
khāribhāraṃ gahetvāna nikkhamiṃ pavanā ahaṃ. // ApTha_49,481.5 //
Ekarattiṃ vasanto 'haṃ gāmesu nigamesu ca /
anupubbena Candavatiṃ tadā 'haṃ upasaṅkamiṃ. // ApTha_49,481.6 //
Bhagavā ca tamhi samaye Sumedho lokanāyako /
uddharanto bahū satte deseti amataṃ padaṃ. // ApTha_49,481.7 //
Janakāyam atikkamma vanditvā jinasāsanaṃ /
ekaṃsaṃ ajinaṃ katvā santhaviṃ lokanāyakaṃ: // ApTha_49,481.8 //
‘Tuvaṃ satthā ca ketu ca dhajo yūpo ca pāṇinaṃ /
parāyaṇo patiṭṭhā ca dīpo ca dīpaduttamo. // ApTha_49,481.9 //
Nepuñño dassane vīro tāresi janataṃ tuvaṃ /
n'; atth'; añño tārako loke tav'; uttaritaro mune. // ApTha_49,481.10 //
Sakkā ha ve kusaggena pametuṃ sāgaruttamo /
na tveva tava sabbaññū ñāṇaṃ sakkā pametave. // ApTha_49,481.11 //
Tulamaṇḍale ṭhapetvāna mahī sakkā dharetave /
na tveva tava paññāya pamāṇaṃ atthi cakkhumā. // ApTha_49,481.12 //
Ākāso minituṃ sakkā rajjuya aṅgulena pi /
na tveva tava sabbaññū sīlaṃ sakkā pametave. // ApTha_49,481.13 //
Mahāsamudde udakaṃ ākāso ca vasundharā /
parimeyyāni etāni appameyyo 'si cakkhumā.'; // ApTha_49,481.14 //
Chahi gāthāhi sabbaññuṃ kittayitvā mahāyasaṃ /
añjaliṃ paggahetvāna tuṇhī aṭṭhās'; ahaṃ tadā. // ApTha_49,481.15 //
Yaṃ vadanti Sumedho ti bhūripaññaṃ sumedhasaṃ /
bhikkhusaṅghe nisīditvā imā gāthā abhāsatha: // ApTha_49,481.16 //
‘Yo me ñaṇaṃ pakittesi pasanno sehi pāṇihi /
tam ahaṃ kittayissāmi suṇotha mama bhāsato: // ApTha_49,481.17 //
Sattasattatikappāni devaloke ramissati /
sahassakkhattuṃ devindo devarajjaṃ karissati. // ApTha_49,481.18 //
Anekasatakkhattuñ ca cakkavatti bhavissati /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_49,481.19 //


[page 423]
481. Ñāṇatthavika 423
Devabhūto manusso vā puññakammasamāhito /
anūnamatasaṅkappo tikkhapañño bhavissati // ApTha_49,481.20 //
Tiṃsakappasahassamhi Okkākakulasambhavo. /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_49,481.21 //
Agārā abhinikkhamma pabbajjissati 'kiñcano /
jātiyā sattavassena arahattaṃ phusissati. // ApTha_49,481.22 //
Yato sarāmi attānaṃ yato patto 'mhi sāsanaṃ /
etth'; antare na jānāmi cetanaṃ amanoramaṃ. // ApTha_49,481.23 //
Saṃsaritvā bhave sabbe sampatt'; anubhaviṃ ahaṃ /
bhoge me ūnatā n'; atthi phalaṃ ñāṇassa thomane. // ApTha_49,481.24 //
Tivaggī nibbutā mayhaṃ bhavā sabbe samūhatā /
sabbāsavaparikkhīṇā n'; atthi dāni punabbhavo. // ApTha_49,481.25 //
Tiṃsakappasahassāni yaṃ ñāṇaṃ abhithom'; ahaṃ /
duggatiṃ nābhijānāmi phalaṃ ñāṇassa thomane. // ApTha_49,481.26 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,481.27 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,481.28 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,481.29 //
Itthaṃ sudaṃ āyasmā Ñāṇatthaviko thero i. g. a-ti.
Ñāṇatthavikattherassa apadānaṃ samattaṃ.

[482. Candanamāliya.]
Pañcakāmaguṇe hitvā piyarūpe manorame /
asītikoṭiyo hitvā pabbajiṃ anagāriyaṃ. // ApTha_49,482.1 //
Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā nadīkūle vasām'; ahaṃ. // ApTha_49,482.2 //
Ekakammaṃ vihāraṃ taṃ Buddhaseṭṭho upāgamī /
nāhaṃ jānāmi Buddho ti akāsiṃ paṭisantharaṃ. // ApTha_49,482.3 //
Karitvā paṭisanthāraṃ nāmagottaṃ apucch'; ahaṃ: /
devatā nu 'si gandhabbo uda Sakko Purindado? // ApTha_49,482.4 //
Ko vā tvaṃ kassa vā putto mahābrahmā idhāgato /
virocesi disā sabbā udayaṃ suriyo yathā. // ApTha_49,482.5 //


[page 424]
424 Therāpadāna
Sahassarāṇi cakkāni pāde dissanti mārisa /
ko va tvaṃ kassa vā putto kathaṃ jānemu taṃ mayaṃ? /
nāmagottaṃ pavedehi saṃsayaṃ apanehi me! // ApTha_49,482.6 //
‘N'; amhi devo na gandhabbo n'; amhi Sakko Purindado /
brahmā bhāvo ca me n'; atthi etesaṃ uttamo ahaṃ // ApTha_49,482.7 //
Atīto visayaṃ tesaṃ dālayiṃ kāmabandhanaṃ /
sabbe kilese jhāpetvā patto sambodhim uttamaṃ.'; // ApTha_49,482.8 //
Tassa vācaṃ suṇitvāhaṃ imaṃ vacanam abraviṃ: /
yadi Buddho '; si sabbaññū nisīda tvaṃ mahāmune /
tam ahaṃ pūjayissāmi dukkass'; antakaro tuvaṃ. // ApTha_49,482.9 //
Pattharitvā 'jinaṃ cammaṃ adāsiṃ satthuno ahaṃ /
nisīdi tattha bhagavā sīho va girigabbhare. // ApTha_49,482.10 //
Khippaṃ pabbatam āruyha ambassa phalam aggahiṃ /
sālakalyāṇikaṃ pupphaṃ candanañ ca mahārahaṃ. // ApTha_49,482.11 //
Khippaṃ paggayha taṃ sabbaṃ upesiṃ lokanāyakaṃ /
phalaṃ Buddhassa datvāna sālapupphaṃ apūjayiṃ. // ApTha_49,482.12 //
Candanaṃ anulimpitvā avandi satthuno ahaṃ /
pasannacitto sumano vipulāya ca pītiyā. // ApTha_49,482.13 //
Ajinamhi nisīditvā Sumedho lokanāyako /
mama kammaṃ pakittesi hāsayanto mamaṃ tadā: // ApTha_49,482.14 //
‘Iminā phaladānena gandhamālehi cūbhayaṃ /
pañcavīsakappasate devaloke ramissati /
anūnamanasaṅkappo Vasavatti bhavissati. // ApTha_49,482.15 //
Chabbīsatikappasate manussattaṃ gamissati /
bhavissati cakkavattī cāturanto mahiddhiko. // ApTha_49,482.16 //
Vebhāraṃ nāma nagaraṃ *Vissakammena māpitaṃ* /
hessati sabbasovaṇṇaṃ nānāratanabhūsitaṃ. // ApTha_49,482.17 //
Eten'; eva upāyena saṃsarissati yoniso /
sabbattha sukhito hutvā devatte atha mānuse /
pacchime bhave sampatte brahmabandhu bhavissati. // ApTha_49,482.18 //
Agārā abhinikkhamma anāgārī bhavissati /
aviññattipaccayo hutvā nibbāyissat'; anāsavo.'; // ApTha_49,482.19 //


[page 425]
482. Candanamāliya 425
Idaṃ vatvāna sambuddho Sumedho lokanāyako /
mama nijjhāyamānassa pakkāmi anilañjase. // ApTha_49,482.20 //
Tusitāto cavitvāna nibbattiṃ mātukucchiyaṃ /
bhoge me ūnatā n'; atthi yamhi gabbhe vasām'; ahaṃ. // ApTha_49,482.21 //
Mātukucchigate mayhaṃ annapānañ ca bhojanaṃ /
mātuyā mama chandena nibbattati yadicchakaṃ. // ApTha_49,482.22 //
Jātiyā pañcavassena pabbajiṃ anagāriyaṃ /
oropitamhi kesamhi arahattaṃ apāpuṇiṃ. // ApTha_49,482.23 //
Pubbakammaṃ gavesanto orena nāddasaṃ ahaṃ /
tiṃsakappasahassamhi mama kammaṃ anussariṃ. // ApTha_49,482.24 //
Namo te purisājañña! Namo te purisuttama! /
tava sāsanam āgamma patto 'mhi acalam padaṃ. // ApTha_49,482.25 //
Tiṃsakappasahassamhi yam Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_49,482.26 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,482.27 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,482.28 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,482.29 //
Itthaṃ sudaṃ āyasmā Candanamāliyo thero i. g. a-ti.
Candanamāliyattherassa apadānaṃ samattaṃ.

[483. Dhātupūjaka.]
Nibbute lokanāthamhi Siddhatthe lokanāyake /
mama ñātī samānetvā dhātupūjaṃ akās'; ahaṃ // ApTha_49,483.1 //
Catunavute ito kappe yaṃ dhātuṃ abhipūjayiṃ /
duggatiṃ nābhijānāmi dhātupūjāy'; idaṃ phalaṃ. // ApTha_49,483.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,483.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,483.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,483.5 //
Itthaṃ sudaṃ āyasmā Dhātupūjako thero i. g. a-ti.
Dhātupūjakattherassa apadānaṃ samattaṃ.


[page 426]
426 Therāpadāna

[484. Puḷinuppādaka.]
*Pabbate Himavantamhi Devalo nāma tāpaso /
tattha me caṅkamo* āsi amānussikamāpito. // ApTha_49,484.1 //
Jaṭābhārena bharito kamaṇḍaludharo tadā /
uttamatthaṃ gavesanto pavanā abhinikkhamiṃ. // ApTha_49,484.2 //
Cullāsītisahassāni *sissā mayhaṃ upaṭṭhahuṃ /
sakakammāni pasutā vasanti pavane tadā. // ApTha_49,484.3 //
Assamā* abhinikkhamma akaṃ pulinacetiyaṃ /
nānāpupphaṃ samānetvā taṃ cetiyam apūjayiṃ. // ApTha_49,484.4 //
Tattha cittaṃ pasādetvā assamaṃ pavisām'; ahaṃ /
sabbe sissā samāgantvā etam atthaṃ pucchiṃsu maṃ. // ApTha_49,484.5 //
Puḷinena kato thūpo yaṃ tvaṃ *devam namassasi /
mayaṃ pi ñā*tum icchāma puṭṭho ācikkha 'ma tuvaṃ. // ApTha_49,484.6 //
Niddhiṭṭhā no mantapade cakkhumanto mahāyasā /
te kho ahaṃ namassāmi Buddhaseṭṭhamahāyase. // ApTha_49,484.7 //
Kīdisā te mahāvirā sabbaññū lokanāyakā /
kathaṃ vaṇṇakathaṃ sīlā kīdisā te mahāyasā? // ApTha_49,484.8 //
Battiṃsalakkhaṇā Buddhā cattārīsaddijāpi ca /
nettā go-pamukhā tesaṃ jiñjukaphalasannibhā. // ApTha_49,484.9 //
Gacchamānā ca te Buddhā yugamattañ ca pekkhare /
na tesaṃ jānu nadati sandhisaddo na suyyati. // ApTha_49,484.10 //
Gacchamānā ca sugatā uddharantā va gacchare /
paṭhamaṃ dakkhiṇaṃ pādaṃ; Buddhānaṃ esa dhammatā. // ApTha_49,484.11 //
Asambhītā ca te Buddhā migarājā va kesarī /
nev'; ukkaṃsenti attānaṃ no ca vambhenti pāṇinaṃ. // ApTha_49,484.12 //
Mānāvamānato muttā samā sabbesu pāṇisu /
anattukkaṃsakā Buddhā, Buddhānaṃ esa dhammatā. // ApTha_49,484.13 //
Uppajjantā ca sambuddhā ālokaṃ dassayanti te /
chabbikāraṃ pakampenti kevalaṃ vasudhaṃ imaṃ. // ApTha_49,484.14 //


[page 427]
484. Puḷinuppādaka 427
Passanti nirayaṃ c'; ete nibbāti nirayo tadā /
pavassati mahāmegho, Buddhānaṃ esa dhammatā. // ApTha_49,484.15 //
Edisā te mahānāgā atulyā ca mahāyasā /
vaṇṇato anatikkantā appameyyā Tathāgatā. // ApTha_49,484.16 //
Anumodiṃsu me vākyaṃ sabbe sissā sagāravā /
tathā va paṭipajjiṃsu yathāsatti yathābalaṃ. // ApTha_49,484.17 //
Paṭipūjenti pulinaṃ sakakammābhilāsino /
saddahantā mamaṃ vākyaṃ Buddhattaggatamānasā. // ApTha_49,484.18 //
Tadā cavitvā Tusitā devaputto mahāyaso /
uppajji mātukucchismiṃ dasasahassī pakampatha. // ApTha_49,484.19 //
Assamassāvidūramhi caṅkamamhi ṭhito ahaṃ /
sabbe sissā samāgantvā āgacchuṃ mama santikaṃ. // ApTha_49,484.20 //
‘Usabho va mahī nadati migarājā va kuñjati /
suṃsumāro va saddati; kiṃ vipāko bhavissati?'; // ApTha_49,484.21 //
Yaṃ pakittemi sambuddhaṃ sikatā-thūpasantike /
so dāni bhagavā satthā mātukucchim upāgami. // ApTha_49,484.22 //
Tesaṃ dhammakathaṃ katvā kittayitvā mahāmuniṃ /
uyyojetvā sake sisse pallaṅkaṃ ābhujiṃ ahaṃ. // ApTha_49,484.23 //
Balañ ca vata me khīṇaṃ vyādhito paramen'; ahaṃ /
Buddhaseṭṭhaṃ saritvāna tattha kālakato ahaṃ // ApTha_49,484.24 //
Sabbe sissā samāgantvā akaṃsu citakaṃ tadā /
kalebarañ ca me gayha citakaṃ abhiropayuṃ. // ApTha_49,484.25 //
Citakaṃ parivāretvā sīse katvāna añjaliṃ /
sokasallaparetā te vikkandiṃsu samāgatā. // ApTha_49,484.26 //
Tesaṃ lālappamānānaṃ agamāsiṃ citan tadā /
ahaṃ ācariyo tuyhaṃ mā socittha sumedhasā. // ApTha_49,484.27 //
Sadatthe vāyameyyātha rattindivam atanditā /
mā vo pamattā ahuttha khaṇo vo paṭipādito. // ApTha_49,484.28 //
Sake sisse 'nusāsitvā devalokaṃ punāgamiṃ /
aṭṭhārasāhaṃ kappāni devaloke ramiṃ ahaṃ. // ApTha_49,484.29 //


[page 428]
428 Therāpadāna
Satānaṃ pañcakkhattuñ ca cakkavattī ahos ahaṃ /
anekasatakkhattuñ ca cakkavatti ahos ahaṃ /
anekasatakkhattuñ ca devarajjam akārayiṃ // ApTha_49,484.30 //
Avasesesu kappesu vokiṇṇo saṃsariṃ ahaṃ /
duggatiṃ nābhijānāmi uppādassa idaṃ phalaṃ. // ApTha_49,484.31 //
Yathā komudike māse bahū pupphanti pādapā /
tath'; evāham pi samaye pupphito 'mhi mahesino. // ApTha_49,484.32 //
Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
nāgo va bandhanaṃ chetvā viharāmi anāsavo. // ApTha_49,484.33 //
Satasahasse ito kappe yaṃ Buddham abhikittayiṃ /
duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. // ApTha_49,484.34 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,484.35 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,484.36 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,484.37 //
Itthaṃ sudaṃ āyasmā Puliṇuppādako thero i. g. a-ti.
Puḷinuppādakattherassa apadānaṃ samattaṃ.

[485. Taraṇiya.]
Atthadassī tu bhagavā sayambhū lokanāyako /
Cinatā nadiyā tīre upāgacchi Tathāgato. // ApTha_49,485.1 //
Udakā abhinikkhamma kacchapo vārigocaro /
Buddhaṃ taritukāmo 'haṃ upesiṃ lokanāyakaṃ // ApTha_49,485.2 //
Abhirūhatu maṃ Buddho Atthadassī mahāmuni /
ahaṃ taṃ tārayissāmi dukkhass'; antakaro tuvaṃ. // ApTha_49,485.3 //
Mama saṃkappam aññāya Atthadassī mahāyaso /
ārohitvāna me piṭṭhiṃ aṭṭhāsi lokanāyako. // ApTha_49,485.4 //
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
sukhaṃ me tādisaṃ n'; atthi yathā pādatale muni. // ApTha_49,485.5 //
Uttaritvāna sambuddho Atthadassī mahāyaso /
nadī *tīramhi ṭhatvāna imā gāthā abhā*satha: // ApTha_49,485.6 //


[page 429]
485. Taraṇiya 429
Yāvatā vattate cittaṃ kaṅkhāsotaṃ tarām'; ahaṃ /
ayaṃ hi kacchapo rājā tāreti mama puññavā. // ApTha_49,485.7 //
Iminā Buddhataraṇena mettacittavatāya ca /
aṭṭhārase kappasate devaloke ramissati. // ApTha_49,485.8 //
*Devalokā idhāgantvā* sukkamūlena codito /
ekāsane nisīditvā kaṅkhāsotaṃ tarissati. // ApTha_49,485.9 //
Yathāpi bhaddake khette bījaṃ appam pi ropitaṃ /
sammādhāre pavassante phalaṃ toseti kassake // ApTha_49,485.10 //
Tath ev'; idaṃ Buddhakhettaṃ sammāsambuddhadesitaṃ /
sammādhāre pavecchante phalam maṃ tosayissati. // ApTha_49,485.11 //
Padhānaṃ pahitatto 'mhi upasanto nirūpadhī /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_49,485.12 //
Aṭṭhārase kappasate yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. // ApTha_49,485.13 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,485.14 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,485.15 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,485.16 //
Itthaṃ sudaṃ āyasmā Taraṇiyo thero i. g. a-ti.
Taraṇiyattherassa apadānaṃ samattaṃ.

[486. Dhammaruci.]
Yadā Dipaṅkaro Buddho Sumedhaṃ vyākarī jino: /
‘Aparimeyye ito kappe ayaṃ Buddho bhavissati. // ApTha_49,486.1 //
Imassa janikā mātā Māyā nāma bhavissati /
pitā Suddhodano nāma, ayaṃ hessati Gotamo. // ApTha_49,486.2 //
Padhānaṃ padahitvāna katvā dukkarakārikaṃ /
assatthamūle sambuddho bujjhissati mahāyaso. // ApTha_49,486.3 //
Upatisso Kolito ca aggā hessanti sāvakā /
Ānando nāma nāmena upaṭṭhissat'; imaṃ jinaṃ. // ApTha_49,486.4 //
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā /
Citto Ālavako c'; eva aggā hessant'; upāsakā // ApTha_49,486.5 //
Khujjuttarā Nandamātā aggā hessant'; upāsikā /
bodhi imassa vīrassa assattho ti pavuccati.'; // ApTha_49,486.6 //


[page 430]
430 Therāpadāna
Idaṃ sutvāna vacanaṃ asamassa mahesino /
āmoditā naramarū namassanti katañjalī. // ApTha_49,486.7 //
Tadāhaṃ mānavo āsiṃ Megho nāma susikkhito /
sutvā vyākaraṇaṃ seṭṭhaṃ Sumedhassa mahāmune. // ApTha_49,486.8 //
Saṃvissattho bhavitvāna Sumedhe karuṇāsaye /
pabbajantañ ca taṃ vīraṃ sah'; eva anupabbajiṃ // ApTha_49,486.9 //
Saṃvuto pātimokkhasmiṃ indriyesu ca pañcasu /
suddhājivo sato vīro jinasāsanakārako. // ApTha_49,486.10 //
Evaṃ viharamāno 'haṃ pāpamittena kenaci /
niyojito anācāre sumaggā paridhaṃsito. // ApTha_49,486.11 //
Vitakkavasago hutvā sāsanato apakkamiṃ /
pacchā tena kumittena payutto mātughātanaṃ // ApTha_49,486.12 //
Akarim anantariyañ ca ghātayiṃ duṭṭhamānaso /
tato cuto mahāvīciṃ upapanno sudāruṇaṃ. // ApTha_49,486.13 //
Vinipātagato santo saṃsariṃ dukkhito ciraṃ /
na puno addasaṃ vīraṃ Sumedhaṃ narapuṅgavaṃ. // ApTha_49,486.14 //
Asmiṃ kappe samuddamhi maccho āsiṃ timiṅgalo /
disvāhaṃ sāgare nāvaṃ gocarattham upāgamiṃ. // ApTha_49,486.15 //
Disvā maṃ vānijā bhītā Buddhaseṭṭhaṃ anussaruṃ /
Gotamo ti mahāghosaṃ sutvā tehi udīritaṃ // ApTha_49,486.16 //
Pubbasaññaṃ saritvāna tato kālakato ahaṃ. /
Sāvatthiyaṃ kule ucce jāto brāhmaṇajātiyā // ApTha_49,486.17 //
Āsiṃ Dhammarucī nāma sabbapāpajigucchako. /
disvāhaṃ lokapajjotaṃ jātiyā sattavassiko. // ApTha_49,486.18 //
Mahā-Jetavanaṃ gantvā pabbajiṃ anagāriyaṃ /
upemi Buddhaṃ tikkhattuṃ rattiyā divasassa ca // ApTha_49,486.19 //
Disvā disvā muni āha ciraṃ Dhammarucīti maṃ /
tato 'haṃ avacaṃ Buddhaṃ pubbakammapabhāvitaṃ: // ApTha_49,486.20 //
Suciraṃ satapuññalakkhaṇaṃ patipubbe na visuddhapaccayaṃ. /


[page 431]
487. Sālamaṇḍapiya 431
Ahaṃ ajja supekkhaṇaṃ vata tava passāmi nirūpamaṃ viggahaṃ // ApTha_49,486.21 //
Suciraṃ vihatatamo mayā sucirakkhena nadī visositā /
Suciraṃ amalaṃ visodhitaṃ nayanaṃ ñāṇamayaṃ mahāmune // ApTha_49,486.22 //
Cirakālaṃ samāgato tayā na vinaṭṭho punarantaraṃ ciraṃ /
Punar ajjasamāgato tayā na hi nassanti katāni Gotama. // ApTha_49,486.23 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,486.24 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,486.25 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,486.26 //
Itthaṃ sudaṃ āyasmā Dhammaruci thero i. g. a-ti.
Dhammaruciyattherassa apadānaṃ samattaṃ.

[487. Sālamaṇḍapiya.]
Ajjhogahetvā sālavanaṃ sukato assamo mama /
sālapupphehi sañchanno vasāmi pavane tadā. // ApTha_49,487.1 //
Piyadassī ca bhagavā sayambhū aggapuggalo /
vivekakāmo sambuddho sālavanam upāgami. // ApTha_49,487.2 //
Assamā abhinikkhamma pavanaṃ agamās'; ahaṃ /
mūlaphalaṃ gavesanto *āhiṇḍāmi vane tadā. // ApTha_49,487.3 //
Tatthā*ddasāsiṃ sambuddhaṃ Piyadassiṃ mahāyasaṃ /
sunisinnaṃ samāpannaṃ virocantaṃ mahāvane. // ApTha_49,487.4 //
Catudaṇḍe ṭhapetvāna Buddhassa uparī ahaṃ /
maṇḍapaṃ sukataṃ katvā sālap*upphehi chādayiṃ* // ApTha_49,487.5 //
Sattā*haṃ dhārayitvāna maṇḍapaṃ sālachāditaṃ /
tattha* cittaṃ pasādetvā Buddhaseṭṭhaṃ avandi 'haṃ. // ApTha_49,487.6 //


[page 432]
432 Therāpadāna
Bhagavā tamhi samaye vuṭṭhahitvā samādhino /
yugamattaṃ pekkhamāno nisīdi purisuttamo. // ApTha_49,487.7 //
Sāvako Varuṇo nāma Piyadassissa satthuno /
vasīsatasahassehi upāgacchi vināyakaṃ. // ApTha_49,487.8 //
Piyadassī tu bhagavā lokajeṭṭho narāsabho /
bhikkhusaṅghe nisīditvā sitaṃ pātukarī jino. // ApTha_49,487.9 //
Anuruddho upaṭṭhāko Piyadassissa satthuno /
ekaṃsaṃ cīvaraṃ katvā apucchittha mahāmuniṃ: // ApTha_49,487.10 //
‘Ko nu kho bhagavā hetu sitakammassa satthuno /
kāraṇe vijjamānamhi satthā pātukaresi taṃ?'; // ApTha_49,487.11 //
Sattāhaṃ pupphachadanaṃ yo me dhāresi māṇavo /
tassa kammaṃ saritvāna sitaṃ pātukariṃ ahaṃ. // ApTha_49,487.12 //
Okāsāhaṃ na passāmi yan taṃ puññaṃ vipaccati /
devaloke manusse vā okāso ca na sammati. // ApTha_49,487.13 //
Devaloke vasantassa puññakammasamaṅgino /
yāvatā parisā tassa sālacchannā bhavissati. // ApTha_49,487.14 //
Tattha dibbehi naccehi gītehi vāditehi ca /
ramissati tadā santo puññakammasamāhito. // ApTha_49,487.15 //
Yāvatā parisā tassa gandhagandhī bhavissati /
sālassa pupphavasso ca pavassissati tāvade. // ApTha_49,487.16 //
Tato cuto yaṃ manujo mānusaṃ agamissati /
idhāpi sālacchadanaṃ sabbakālaṃ dhariyyati // ApTha_49,487.17 //
Idha naccañ ca gītañ ca samatālasamāhitaṃ /
parivāressant'; imaṃ niccaṃ Buddhapūjāy'; idaṃ phalaṃ // ApTha_49,487.18 //
Uggacchante ca suriye sālavassaṃ pavassati /
puññakammena sanyuttaṃ vassate sabbakālikaṃ. // ApTha_49,487.19 //
Aṭṭhārase kappasate Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_49,487.20 //
Tassa dhammesu dāyādo oraso dhammanimmito /
sabbāsave pariññāya nibbāyissat'; anāsavo. // ApTha_49,487.21 //
Dhammaṃ abhisamentassa sālacchadanaṃ bhavissati /
citake jhāyamānassa chadanaṃ tattha hessati // ApTha_49,487.22 //
Vipākaṃ kittayitvāna Piyadassī mahāmuni /
parisāya dhammaṃ desesi tappento dhammavuṭṭhiyā. // ApTha_49,487.23 //


[page 433]
487. Sālamaṇḍapiya 433
Tiṃsakappāni devesu devarajjam akārayiṃ /
saṭṭhiñ ca catukkhattuñ ca cakkavattī ahos'; ahaṃ // ApTha_49,487.24 //
Devalokā idhāgantvā labhāmi vipulaṃ sukhaṃ /
idhāpi sālacchadanaṃ maṇḍapassa idaṃ phalaṃ. // ApTha_49,487.25 //
Ayaṃ pacchimako mayhaṃ carimo vattate bhavo /
idhāpi sālacchadanaṃ hessati sabbakālikaṃ. // ApTha_49,487.26 //
Mahāmuniṃ tosayitvā Gotamaṃ Sakyapuṅgavaṃ /
patto 'mhi acalaṃ ṭhānaṃ hitvā jayaparājayaṃ. // ApTha_49,487.27 //
*Aṭṭhārase* kappasate yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_49,487.28 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_49,487.29 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_49,487.30 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_49,487.31 //
Itthaṃ sudaṃ āyasmā Sālamaṇḍapiyo thero i. g. a-ti.
Sālamaṇḍapiyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Paṃsukūla-Buddhasaññī Bhisado Ñāṇakittako
Candanī Dhātupūjī ca Puliṇuppādako pi ca.
Taraṇo Dhammaruciko Sālamaṇḍapiyo tathā
gāthā satāni dve honti ūnavīsatimeva ca.
Paṃsukūlavaggo ekūnapaññāso.
L

[488. Tīṇikiṅkhanipupphiya.]
Kanikāraṃ va jotentaṃ nisinnaṃ pabbatantare /
addasaṃ virajaṃ Buddhaṃ Vipassim lokanāyakaṃ. // ApTha_50,488.1 //
Tīṇi kiṅkhanipupphāni paggayha abhiropayiṃ /
sambuddhaṃ abhipūjitvā gacchāmi dakkhiṇāmukho. // ApTha_50,488.2 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā manusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_50,488.3 //
Ekanavute ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_50,488.4 //


[page 434]
434 Therāpadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,488.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,488.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,488.7 //
Itthaṃ sudaṃ āyasmā Tīṇikiṅkhanipupphiyo th. i. g. a-ti.
Tīṇikiṅkhanipupphiyattherassa apadānaṃ samattaṃ.

[489. Paṃsukūlapūjaka.]
Himavantass'; avidūre Udako nāma pabbato /
tatth'; addasaṃ paṃsukulaṃ dumaggamhi vilambitaṃ. // ApTha_50,489.1 //
Tīṇikiṅkhanipupphāni ocinitvāna 'haṃ tadā /
haṭṭho haṭṭhena cittena paṃsukūlaṃ apūjayiṃ // ApTha_50,489.2 //
Tena kammena sukatena *cetanāpaṇidhīhi ca /
jahitvā* mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_50,489.3 //
Ekanavut'; ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pūjitvā arahaddhajaṃ. // ApTha_50,489.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,489.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,489.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,489.7 //
Itthaṃ sudaṃ āyasmā Paṃsukūlapūjako th. i. g. a-ti.
Paṃsukūlapūjakattherassa apadānaṃ samattaṃ.

[490. Koraṇḍapupphiya.]
Vanakammiko pūre āsiṃ pitupitāmahen'; ahaṃ /
pararuhireṇa jīvāmi kusalam me na vijjati. // ApTha_50,490.1 //
Mama āsayasāmantā Tisso lokagganāyako /
tīṇi padāni dassesi anukampāya cakkhumā. // ApTha_50,490.2 //
Akkante ca pade disvā Tissa-nāmassa satthuno /
haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. // ApTha_50,490.3 //
Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ /
caṅgoṭakaṃ gahetvāna padaseṭṭhe apūjayiṃ. // ApTha_50,490.4 //


[page 435]
491. Kiṃsukapupphiya 435
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agañch'; ahaṃ. // ApTha_50,490.5 //
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
koraṇḍakachavī homi sappabhāso bhavām'; ahaṃ. // ApTha_50,490.6 //
Dvenavute ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi pādapūjāy'; idaṃ phalaṃ. // ApTha_50,490.7 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,490.8 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,490.9 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,490.10 //
Itthaṃ sudaṃ āyasmā Koraṇḍapupphiyo thero i. g. a-ti.
Koraṇḍapupphiyattherassa apadānaṃ samattaṃ.

[491. Kiṃsukapupphiya.]
Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ /
Buddhaseṭṭhaṃ saritvāna ākāse abhipūjayiṃ. // ApTha_50,491.1 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agañch'; ahaṃ. // ApTha_50,491.2 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ // ApTha_50,491.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,491.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,491.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,491.6 //
Itthaṃ sudaṃ āyasmā Kiṃsukapupphiyo th. i. g. a-ti.
Kiṃsukapupphiyattherassa apadānaṃ samattaṃ.

[492. Upaḍḍhadussadāyaka.]
Padumuttarassa bhagavato Sujāto nāma sāvako /
paṃsukūlaṃ gavesanto saṅkāre carate sadā. // ApTha_50,492.1 //
Nagare Haṃsavatiyā paresaṃ bhatako ahaṃ /
upaḍḍhadussaṃ datvāṇa sirasā abhivādayiṃ. // ApTha_50,492.2 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_50,492.3 //


[page 436]
436 Therāpadāna
Tettiṃsakkhattuṃ devindo devarajjam akārayiṃ /
sattasattatikkhattuñ ca cakkavatti ahos'; ahaṃ. // ApTha_50,492.4 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
upaḍḍhadussadānena modāmi akutobhayo. // ApTha_50,492.5 //
Icchamāno c'; ahaṃ ajja sakānanaṃ sapabbataṃ /
khomadussehi chādeyyaṃ aḍḍhadussass'; idaṃ phalaṃ // ApTha_50,492.6 //
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi aḍḍhadussass'; idaṃ phalaṃ. // ApTha_50,492.7 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,492.8 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,492.9 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,492.10 //
Itthaṃ sudaṃ āyasmā Upaḍḍhadussadāyako th. i. g. a-ti.
Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ.

[493. Ghatamaṇḍadāyaka.]
Sucintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ /
upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ /
disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ. // ApTha_50,493.1 //
Katattā ācitattā ca Gaṅgā Bhagīrasī c'; ayaṃ /
mahāsamuddā cattāro ghataṃ sampajjare mama. // ApTha_50,493.2 //
Ayañ ca paṭhavī ghorā appamāṇā asaṅkhiyā /
mama saṅkappam aññāya bhavate madhusakkarā. // ApTha_50,493.3 //
Cātuddīpā ime rukkhā pādapā dharaṇīruhā /
mama saṅkappam aññāya kapparukkhā bhavanti te. // ApTha_50,493.4 //
Paññāsakkhattuṃ devindo devarajjam akārayiṃ /
ekapaññāsakkhattuñ ca cakkavatti ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_50,493.5 //
Catunavute ito kappe yaṃ *dānaṃ adadiṃ tadā* /
duggatiṃ nābhijānāmi ghatamaṇḍass'; idaṃ phalaṃ. // ApTha_50,493.6 //
Kilesā . . . pe . . . pe . . . // ApTha_50,493.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,493.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,493.9 //
Itthaṃ sudaṃ āyasmā Ghatamaṇḍadāyako th. i. g. a-ti.
Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ.


[page 437]
495. Puḷinathūpiya 437

[494. Udakadāyaka.]
Padumuttara-Buddhassa bhikkhusaṅghe anuttare /
pasannacitto sumano pānīyaghaṭam apūrayiṃ. // ApTha_50,494.1 //
Pabbatagge dumagge vā ākāse v'ātha bhūmiyaṃ /
yadā pānīyam icchāmi khippaṃ nibbattate mama. // ApTha_50,494.2 //
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi udakadānass'; idaṃ phalaṃ. // ApTha_50,494.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,494.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,494.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,494.6 //
Itthaṃ sudaṃ āyasmā Udakadāyako thero i. g. a-ti.
Udakadāyakattherassa apadānaṃ samattaṃ.

[495. Puḷinathūpiya.]
Himavantass'; avidūre Samaṅgo nāma pabbato /
assamo sukato mayhaṃ paṇṇasālā sumāpitā. // ApTha_50,495.1 //
Nārado nāma nāmena jaṭilo uggatāpano /
catuddasaṃ sahassānaṃ sissā paricaranti maṃ. // ApTha_50,495.2 //
Paṭisallīnako santo evaṃ cintes'; ahaṃ tadā: /
sabbajano maṃ pūjeti nāhaṃ pūjemi kañcinaṃ. // ApTha_50,495.3 //
Na me ovādako atthi vattā koci na vijjati /
anācariyupajjhāyo vane vāsaṃ upem'; ahaṃ. // ApTha_50,495.4 //
Upāsamāno yam ahaṃ garucittaṃ upaṭṭhahe /
so me ācariyo n'; atthi vanavāso niratthako. // ApTha_50,495.5 //
Āyāgam me gavesissaṃ garubhāvaniyaṃ tatha /
sāvassayo vasissāmi na koci garahissati. // ApTha_50,495.6 //
Uttānakūlā nadikā supatitthā manoramā /
susuddhapuḷinākiṇṇā avidūre mam'; assamaṃ. // ApTha_50,495.7 //
Nadī-Amarikaṃ nāma upagantvā ahaṃ tadā /
saṃvaḍḍhayitvā pulinaṃ akaṃ pulinacetiyaṃ. // ApTha_50,495.8 //

[page 438]
438 Therāpadāna
Ye te ahesuṃ sambuddhā bhavantakaraṇā munī /
tesaṃ etādiso thūpo taṃ nimittaṃ karom'; ahaṃ. // ApTha_50,495.9 //
Karitvā puline thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ /
sovaṇṇakiṅkhanipupphānaṃ sahasse tīṇi pūjayiṃ. // ApTha_50,495.10 //
Sāya-pātaṃ namassāmi vittijāto katañjalī /
sammukhā viya sambuddhaṃ vandiṃ pulinacetiyaṃ. // ApTha_50,495.11 //
Yadā kilesā jhāyanti vitakkā gehanissitā /
sarāmi sukataṃ thūpaṃ paccavekkhāmi tāvade. // ApTha_50,495.12 //
Upanissāya viharam satthavāhaṃ vināyakaṃ /
kilese saṃvaseyyāsi na yuttaṃ tava marisa. // ApTha_50,495.13 //
Saha āvajjite thūpe gāravaṃ hoti me tadā /
kuvitakkaṃ vinodemi nāgo tuttaddito yathā. // ApTha_50,495.14 //
Evaṃ viharamānaṃ maṃ Maccurājā 'bhimaddatha /
tattha kālakato santo brahmalokaṃ agañch'; ahaṃ. // ApTha_50,495.15 //
Yavatāyuṃ vasitvāna tidase upapajj'; ahaṃ /
asītikkhattuṃ devindo devarajjam akārayiṃ. // ApTha_50,495.16 //
Satānaṃ tīṇikkhattuñ ca cakkavatti ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_50,495.17 //
Tesaṃ kiṅkhanipupphānaṃ vipākaṃ anubhom'; ahaṃ /
dvāvīsatisahassāni parivārenti maṃ bhave. // ApTha_50,495.18 //
Thūpassa pariciṇṇattā rajojallaṃ na limpati /
gatte sedā na muccanti sappabhāso bhavām'; ahaṃ. // ApTha_50,495.19 //
Aho me sukato thūpo sudiṭṭhā 'Marikā nadī /
thūpaṃ katvāna puline patto 'mhi acalaṃ padaṃ. // ApTha_50,495.20 //
Kusalaṃ kattukāmena jantunā pāragāminā /
n'; atthi khettaṃ akhettaṃ vā paṭipatti va sārikā. // ApTha_50,495.21 //
Yathāpi balavā poso aṇṇavaṃ taritussahe /
parittaṃ kaṭṭham ādāya pakkhandeyya mahāsaraṃ // ApTha_50,495.22 //
Imāhaṃ kaṭṭhaṃ nissāya tarissāmi mahodadhiṃ /
ussāhena viriyena tareyya udadhiṃ naro. // ApTha_50,495.23 //


[page 439]
495. Puḷinathūpiya 439
Tath'; eva me kataṃ kammaṃ parittaṃ thokakañcanaṃ /
kataṃ kammaṃ upanissāya saṃsāraṃ samatikkamiṃ. // ApTha_50,495.24 //
Pacchime bhave sampatte sukkamūlena codito /
Sāvatthiyaṃ pure jāto mahāsāle su-aḍḍhake. // ApTha_50,495.25 //
Saddhā mātāpitā mayhaṃ Buddhassa saraṇaṃ gatā /
ubho diṭṭhapadā ete anuvattanti sāsanaṃ. // ApTha_50,495.26 //
Bodhipapaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ /
sāyapātaṃ namassanti Sakyaputtassa sammukhā. // ApTha_50,495.27 //
Uposathamhi divase soṇṇathūpaṃ vinīharuṃ /
Buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ. // ApTha_50,495.28 //
Sahā disvāna 'haṃ thūpaṃ sariṃ pulinacetiyaṃ /
ekāsane nisīditvā arahattaṃ apāpuṇiṃ. // ApTha_50,495.29 //
Gavesamāno taṃ vīraṃ dhammasenāpat'; addasaṃ /
agārā nikkhamitvāna pabbajiṃ tassa santike. // ApTha_50,495.30 //
Jātiyā sattavassena arahattaṃ apāpuṇiṃ /
upasampādayī Buddho guṇaṃ aññāya cakkhumā. // ApTha_50,495.31 //
Dāraken'; eva santema kiriyaṃ niṭṭhitaṃ mayā /
*kata*m me karaṇīy'; ajja Sakyaputtassa sāsane. // ApTha_50,495.32 //
Sabbaverabhayātīto sabbasaṅgātigo isi /
sāvako te mahāvīra soṇṇathūpass'; idaṃ phalaṃ. // ApTha_50,495.33 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,495.34 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,495.35 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,495.36 //
Itthaṃ sudaṃ āyasmā Pulinathūpiyo thero i. g. a-ti.
Puḷinathūpiyattherassa apadānaṃ samattaṃ.


[page 440]
440 Therāpadāna

[496. Naḷakuṭikadāyaka.]
Himavantass'; avidūre Bhāriko nāma pabbato /
sayambhū Nārado nāma rukkhamūle vasī tadā. // ApTha_50,496.1 //
Naḷāgāraṃ karitvāna tiṇena chādayiṃ ahaṃ /
caṅkamaṃ sodhayitvāna sayambhussa adās'; ahaṃ. // ApTha_50,496.2 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agañch'; ahaṃ. // ApTha_50,496.3 //
Tattha me sukataṃ vyamhaṃ naḷakuṭikāya nimmitaṃ /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApTha_50,496.4 //
Catuddasesu kappesu devaloke ramiṃ ahaṃ /
ekasattatikkhattuñ ca devarajjam akārayiṃ. // ApTha_50,496.5 //
Catuttiṃsakkhattuñ c'; eva cakkavatti ahos'; ahaṃ /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_50,496.6 //
Dhammapāsādam āruyha sabbāgāravarūpamaṃ /
yadicchakāhaṃ vihareyy'; Sakyaputtassa sāsane. // ApTha_50,496.7 //
Ekatiṃse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi naḷakuṭikāy'; idaṃ phalaṃ. // ApTha_50,496.8 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,496.9 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,496.10 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,496.11 //
Itthaṃ sudaṃ āyasmā Naḷakuṭikadāyako thero i. g. a-ti.
Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ.

[497. Piyālaphaladāyaka.]
Migaluddo pure āsiṃ vīcine vicaran tadā /
addasaṃ virajaṃ Buddhaṃ sabbadhammāna pāraguṃ. // ApTha_50,497.1 //
Piyālaphalam ādāya Buddhaseṭṭhass'; adās'; ahaṃ /
puññakkhettassa vīrassa pasanno sehi pāṇihi. // ApTha_50,497.2 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_50,497.3 //


[page 441]
497. Piyālaphaladāyaka 441
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_50,497.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_50,497.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_50,497.6 //
Itthaṃ sudaṃ āyasmā Piyālaphaladāyako th. i. g. a-ti.
Piyālaphaladāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kiṅkhani-Paṃsukūlañ ca Koraṇḍapupphi Kiṃsukhaṃ
Upaḍḍhadussī Ghatado Udakaṃ-Thūpakārako
Naḷāgārī ca navamo Piyālaphaladāyako
sataṃ ekañ ca gāthānaṃ navakañ ca taduttariṃ.
Kiṅkhanipupphiyavaggo paññāso.
Atha vaggUddānaṃ:
Metteyya-Bhaddālivaggo Sakiṃsammajjako pi ca
eko Vibheṭakī vaggo Jagati Sālapupphiyo
Naḷamālaṃ Paṃsukūlaṃ Kiṅkhaṇipupphiyo tadā
asīti dve ca gāthāyo catuddasasatāni ca.
LI

[498. Tīṇikaṇikārapupphiya.]
Sumedho nāma sambuddho dvattiṃsavaralakkhaṇo /
vivekakāmo sambuddho Himavantaṃ upāgami. // ApTha_51,498.1 //
Ajjhogahetvā Himavaṃ aggo kāruṇiko muni /
pallaṅkaṃ ābhujitvāna nisīdi purisuttamo. // ApTha_51,498.2 //
Vijjādharo tadā āsiṃ antalikkhacaro ahaṃ /
tisūlaṃ sukataṃ gayha gacchāmi ambare tadā. // ApTha_51,498.3 //
Pabbatagge yathā acci puññamāse va candimā /
vane obhāsate Buddho sālarājā va phullito. // ApTha_51,498.4 //


[page 442]
442 Therāpadāna
Vanaggā nikkhamitvāna Buddharaṃs'; ābhidhāvare /
nalaggivaṇṇasaṅkāsā disvā cittaṃ pasādayiṃ. // ApTha_51,498.5 //
Vicinaṃ addasaṃ pupphaṃ kaṇikāraṃ devagandhikaṃ /
tīṇipupphāni ādāya Buddhaseṭṭhaṃ apūjayiṃ. // ApTha_51,498.6 //
Buddhassa ānubhāvena tīṇi pupphāni me tadā /
uddhavaṇṭā adhopattā chāyaṃ kubbanti satthuno. // ApTha_51,498.7 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_51,498.8 //
Tattha me sukataṃ vyamhaṃ Kaṇikārīti ñāyati /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApTha_51,498.9 //
Sahassakaṇḍo satageṇḍu dhajālu haritāmayo /
satasahassa-niyyūhā vyamhe pātubhaviṃsu me. // ApTha_51,498.10 //
Sovaṇṇamayā maṇimayā lohitaṅkamayā pi ca /
phalikāpi ca pallaṅkā yenicchakā yadicchakā. // ApTha_51,498.11 //
Ma*hārahañ ca sayanaṃ tū*likāvikatīyutaṃ /
uddhalomika-ekantaṃ bimbohanasamāyutaṃ. // ApTha_51,498.12 //
Bhavanā nikkhamitvāna caranto devacārikaṃ /
yadā icchāmi gamanaṃ devasaṅghapurakkhato. // ApTha_51,498.13 //
Pupphassa heṭṭhā tiṭṭhāmi uparicchadanaṃ mama /
samantā yojanasataṃ kanikārehi chāditaṃ. // ApTha_51,498.14 //
Saṭṭhituriyasahassāni sāyaṃ pātaṃ upaṭṭhahuṃ /
parivārenti maṃ niccaṃ rattindivaṃ atanditā. // ApTha_51,498.15 //
Tattha naccehi gītehi *tā*lehi vāditehi ca /
ramāmi khiḍḍāratiyā modāmi kāmakāmi 'haṃ. // ApTha_51,498.16 //
Tattha bhutvā ca pitvā ca modāmi Tidase tadā /
nārīgaṇehi sahito modāmi vyamha-m-uttame. // ApTha_51,498.17 //
Satānaṃ pañcakkhattuñ ca devarajjam akārayiṃ /
satānaṃ tīṇikkhattuñ ca cakkavatti ahos'; ahaṃ. /
padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. // ApTha_51,498.18 //
Bhavābhave saṃsaranto mahābhoge labhām'; ahaṃ. /
bhoge me ūnatā n'; atthi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.19 //


[page 443]
498. Tīṇikaṇikārapupphiya 443
Duve bhave saṃsarāmi devatte atha mānuse /
aññaṃ gatiṃ na jānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.20 //
Duve kule pajāyāmi khattiye cāpi brāhmaṇe /
nīce kule na jānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.21 //
Hatthiyānaṃ assayānaṃ sivikaṃ sandamānikaṃ /
labhāmi sabbam ev'; etaṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.22 //
Dāsīgaṇaṃ dāsagaṇaṃ nāriyo ca alaṅkatā /
labhāmi sabbam ev'; etaṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.23 //
Koseyyakambalīyāni khomakappāsikāni ca /
labhāmi sabbam ev'; etaṃ . . . pe . . . pe . . . // ApTha_51,498.24 //
Navavatthaṃ navaphalaṃ nav'-agga-rasa-bhojanaṃ /
labhāmi . . . pe . . . pe . . . pe . . . // ApTha_51,498.25 //
Ime khāda ime bhuñja imamhi sayane saya /
labhāmi . . . pe . . . pe . . . pe . . . // ApTha_51,498.26 //
Sabbattha pūjito homi yaso accuggato mama /
mahāpakkho sadā homi abhejjapariso tadā. /
ñātīnaṃ uttamo homi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.27 //
Sītaṃ uṇhaṃ na jānāmi pariḷāho na vijjati /
atho cetasikaṃ dukkhaṃ hadaye me na vijjati. // ApTha_51,498.28 //
Suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave /
duvaṇṇikaṃ na jānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.29 //
Devalokā cavitvāna sukkamūlena codito /
Savatthiyaṃ pure jāto mahāsāle su-aḍḍhake. // ApTha_51,498.30 //
Pañcakāmaguṇe hitvā pabbajiṃ anagāriyaṃ /
jātiyā sattavasso 'va arahattaṃ apāpuṇiṃ. // ApTha_51,498.31 //
upasampādayī Buddho guṇaṃ aññāya cakkhumā /
taruṇo pūjanīyo 'haṃ Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.32 //
Dibbaṃ cakkhuṃ visuddham me samādhikusalo ahaṃ /
abhiññāpāramippatto Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.33 //
Paṭisambhidā anuppatto iddhipādesu kovido /
saddhamme pāramippatto Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.34 //


[page 444]
444 Therāpadāna
Tiṃsakappasahassamhi yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,498.35 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,498.36 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,498.37 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,498.38 //
Itthaṃ sudaṃ āyasmā Tīṇikaṇikārapupphiyo th. i. g. a-ti.
Tīṇikaṇikārapupphiyattherassa apadānaṃ samattaṃ.

[499. Ekapattadāyaka.]
Nagare Haṃsavatiyā kumbhakāro ahos'; ahaṃ /
addasaṃ virajaṃ Buddhaṃ oghatiṇṇam anāsavaṃ. // ApTha_51,499.1 //
Sukataṃ mattikāpattaṃ Buddhaseṭṭhass'; adās'; ahaṃ /
pattaṃ datvā bhagavato ujubhūtassa tādino // ApTha_51,499.2 //
Bhave nibbattamāno 'haṃ sovaṇṇathāle labhām'; ahaṃ /
rūpimaye ca sovaṇṇe taṭṭake ca maṇīmaye // ApTha_51,499.3 //
Pātiyo paribhuñjāmi puññakammass'; idaṃ phalaṃ /
yasānañ ca dhanānañ ca pattabhūto ca hom'; ahaṃ. // ApTha_51,499.4 //
Yathāpi bhaddake khette bījam appam pi ropitaṃ /
sammādhāre pavecchante phalaṃ toseti kassakaṃ. // ApTha_51,499.5 //
Tath ev'; imaṃ pattadānaṃ Buddhakhettamhi ropitaṃ /
pītidhāre pavassante phalaṃ me tosayissati. // ApTha_51,499.6 //
Yāvatā khettā vijjanti saṅghāpi ca gaṇāpi ca /
buddhakhettasamo n'; atthi sukhadānatthā pāṇinaṃ. // ApTha_51,499.7 //
Namo te purisājañña! Namo te purisuttamo! /
ekapattaṃ daditvāna patto 'mhi acalaṃ padaṃ. // ApTha_51,499.8 //
Ekanavute ito kappe yaṃ pattam adadiṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_51,499.9 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,499.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,499.11 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,499.12 //
Itthaṃ sudaṃ āyasmā Ekapattadāyako thero i. g. a-ti.
Ekapattadāyakattherassa apadānaṃ samattaṃ.


[page 445]
501. Avaṭaphaliya 445

[500. Kāsumāraphaladāyaka.]
Kaṇikāraṃ va jotantaṃ nisinnaṃ pabbatantare /
addasaṃ virajaṃ Buddhaṃ lokajeṭṭhaṃ narāsabhaṃ. // ApTha_51,500.1 //
*Pasannacitto sumano sire* katvāna añjaliṃ /
kāsumārikam ādāya Buddhaseṭṭhass'; adas'; ahaṃ. // ApTha_51,500.2 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,500.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,500.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,500.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,500.6 //
Itthaṃ sudaṃ āyasmā Kāsumāraphaladāyako thero i. g. a-ti.
Kāsumāraphaladāyakattherassa apadānaṃ samattaṃ.

[501. Avaṭaphaliya.]
Sahassaraṃsī bhagavā sayambhū aparājito /
vivekā vuṭṭhahitvāna gocarāyābhinikkhami. // ApTha_51,501.1 //
Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ /
pasannacitto sumano avaṭaṃ adadaṃ phalaṃ. // ApTha_51,501.2 //
Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,501.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,501.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,501.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,501.6 //
Ittham sudaṃ āyasmā Avaṭaphaliyo thero i. g. a-ti.
Avaṭaphaliyattherassa apadānaṃ samattaṃ.

[502. Pāraphaliya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ /
rathiyaṃ patipajjantaṃ pāraphalam adās'; ahaṃ. // ApTha_51,502.1 //
Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,502.2 //


[page 446]
446 Therāpadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,502.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,502.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,502.5 //
Itthaṃ sudaṃ āyasmā Pāraphaliyo thero i. g. a-ti.
Pāraphaliyattherassa apadānaṃ samattaṃ.

[503. Mātuluṅgaphaladāyaka.]
Kaṇikāraṃ va jalitaṃ puṇṇamāse va candimaṃ /
jalantaṃ dīparukkhaṃ va addasaṃ lokanāyakaṃ. // ApTha_51,503.1 //
Mātuluṅgaphalaṃ gayha adāsiṃ satthuno ahaṃ /
dakkhiṇeyyassa *vīrassa pasa*nno sehi pāṇihi. // ApTha_51,503.2 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,503.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,503.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,503.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,503.6 //
Itthaṃ sudaṃ āyasmā Mātuluṅgaphaladāyako th. i. g. a-ti.
Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ.

[504. Ajelaphaladāyaka.]
Ajjuno nāma sambuddho Himavante vasī tadā /
caraṇena ca sampanno samādhikusalo muni. // ApTha_51,504.1 //
Kumbhamattaṃ gahetvāna ajelam jīvajīvakaṃ /
chattapaṇṇaṃ gahetvāna adāsiṃ satthuno ahaṃ. // ApTha_51,504.2 //
Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,504.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,504.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,504.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,504.6 //
Itthaṃ sudaṃ āyasmā Ajelaphaladāyako thero i. g. a-ti.
Ajelaphaladāyakattherassa apadānaṃ samattaṃ


[page 447]
506. Tālaphaliya 447

[505. Amoraphaliya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ /
rathiyaṃ paṭipajjantaṃ amoram adadaṃ phalaṃ. // ApTha_51,505.1 //
Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,505.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,505.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,505.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,505.5 //
Itthaṃ sudaṃ āyasmā Amoraphaliyo thero i. g. a-ti.
Amoraphaliyattherassa apadānaṃ samattaṃ.

[506. Tālaphaliya.]
Sataraṃsi nāma bhagavā sayambhū aparājito /
vivekā vuṭṭhahitvāna gocarā*yābhinikkha*mi. // ApTha_51,506.1 //
Phalahattho ahaṃ disvā upagacchiṃ narāsabhaṃ /
pasannacitto sumano tālaphalam adās'; ahaṃ. // ApTha_51,506.2 //
Catunavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,506.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,506.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,506.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,506.6 //
Itthaṃ sudaṃ āyasmā Tālaphaliyo thero i. g. a-ti.
Tālaphaliyattherassa apadānaṃ samattaṃ.

[507. Nāḷikeradāyaka.]
Nagare Bandhumatiyā ārāmiko ahaṃ tadā /
addasaṃ virajaṃ Buddhaṃ gacchantaṃ anilañjase. // ApTha_51,507.1 //
Nāḷikeraphalaṃ gayha Buddhaseṭṭhass'; adās'; ahaṃ /
ākāse ṭhitako santo patigaṇhi mahāyaso // ApTha_51,507.2 //


[page 448]
448 Therāpadāna
Vittisañjanano mayhaṃ diṭṭhadhammasukhāvaho /
phalaṃ Buddhassa datvāna vippasannena cetasā. // ApTha_51,507.3 //
Adhigacchiṃ tadā pītiṃ vipulañ ca sukhuttamaṃ /
uppajjate va ratanaṃ nibbattassa yahiṃ tahiṃ. // ApTha_51,507.4 //
Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_51,507.5 //
Dibbaṃ cakkhuṃ visuddham me samādhikusalo ahaṃ /
abhiññāpāramippatto phaladānass'; idaṃ phalaṃ. // ApTha_51,507.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_51,507.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_51,507.8 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_51,507.9 //
Itthaṃ sudaṃ āyasmā Nāḷikaradāyako th. i. g. a-ti.
Nālikeradāyakattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kaṇikār'-Ekapatto ca Kāsumārī tath'; Āvaṭaṃ
Pārañ ca Mātuluṅgañ ca Ajel'; Āmoram-eva ca
Tālaṃ tathā Nāḷikeraṃ gāthāyo gaṇitā-v-iha
ekaṃ gāthā sataṃ hoti ūnādhika-vivajjitaṃ.
Kaṇikāravaggo ekapaññāso.
LII

[508. Kureñjiyaphaladāyaka.]
Migaluddo pure āsiṃ vivane vicaraṃ ahaṃ /
addasaṃ virajaṃ Buddhaṃ sabbadhammāna pāraguṃ. // ApTha_52,508.1 //
Kureñjiyaphalaṃ gayha Buddhaseṭṭhass'; adās ahaṃ /
puññakkhettassa vīrassa pasanno sehi pāṇihi. // ApTha_52,508.2 //
Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_52,508.3 //


[page 449]
509. Kapiṭṭhaphaladāyaka 449
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,508.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,508.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,508.6 //
Itthaṃ sudaṃ āyasmā Kureñjiyaphaladāyako th. i. g. a-ti.
Kureñjiyaphaladāyakattherassa apadānaṃ samattaṃ.

[509. Kapiṭṭhaphaladāyaka.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ /
rathiyaṃ paṭipajjantaṃ kapiṭṭhaṃ adadaṃ phalaṃ. // ApTha_52,509.1 //
Ekanavute ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_52,509.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,509.3 //
Sagataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,509.4 //
Paṭisambhidā . . . pe . . . pe . . .pe . . . // ApTha_52,509.5 //
Itthaṃ sudaṃ āyasmā Kapiṭṭhaphaladāyako th. i. g. a-ti.
Kapiṭṭhaphaladāyakattherassa apadānaṃ samattaṃ.

[510. Kosumbaphaliya.]
Kakudhaṃ vilasantaṃ va devadevaṃ narāsabhaṃ /
rathiyaṃ paṭipajjantaṃ kosumbham adadam phalaṃ. // ApTha_52,510.1 //
Ekatiṃse ito kappe . . . pe . . . pe . . . pe . . . // ApTha_52,510.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,510.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,510.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,510.5 //
Itthaṃ sudaṃ āyasmā Kosumbaphaliyo thero i. g. a-ti.
Kosumbaphaliyattherass apadānaṃ samattaṃ.

[511. Ketakapupphiya.]
Vitthāya nadiyā tīre vihāsi purisuttamo /
addasaṃ virajaṃ Buddhaṃ ekaggaṃ susamāhitaṃ. // ApTha_52,511.1 //
Madhugandhassa pupphena ketakassa ahan tadā /
pasannacitto sumano Buddhaseṭṭhaṃ apūjayiṃ. // ApTha_52,511.2 //


[page 450]
450 Therāpadāna
Ekanavute ito . . . pe . . . pe . . . pe . . . // ApTha_52,511.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,511.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,511.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,511.6 //
Itthaṃ sudaṃ āyasmā Ketakapupphiyo thero i. g. a-ti.
Ketakapupphiyattherassa apadānaṃ samattaṃ.

[512. Nāgapupphiya.]
Suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṇ paṭiggahaṃ /
rathiyaṃ paṭipajjantaṃ nāgapupphaṃ apūjayiṃ. // ApTha_52,512.1 //
Ekanavute ito . . . pe . . . pe . . . pe . . . // ApTha_52,512.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,512.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,512.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,512.5 //
Itthaṃ sudaṃ āyasmā Nāgapupphiyo thero i. g. a-ti.
Nāgapupphiyattherassa apadānaṃ samattaṃ.

[513. Ajjunapupphiya.]
Candabhāgā-nadītīre ahosiṃ kinnaro tadā /
addasaṃ virajaṃ Buddhaṃ sayambhuṃ aparājitaṃ. // ApTha_52,513.1 //
Pasannacitto sumano vedajāto katañjalī /
gahetvā ajjunaṃ pupphaṃ sayambhuṃ abhipūjayiṃ. // ApTha_52,513.2 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā kinnaraṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_52,513.3 //
Chattiṃsakkhattuṃ devindo devarajjam akārayiṃ. /
dasakkhattuñ ca cakkavatti mahārajjam akārayiṃ // ApTha_52,513.4 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sukhette va phītaṃ bījaṃ sayambhusmiṃ aho mamaṃ. // ApTha_52,513.5 //
Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ /
pūjāraho ahaṃ ajja Sakyaputtassa sāsane. // ApTha_52,513.6 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,513.7 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,513.8 //


[page 451]
514. Kuṭajapupphiya 451
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,513.9 //
Itthaṃ sudaṃ āyasmā Ajjunapupphiyo thero i. g. a-ti.
Ajjunapupphiyattherassa apadānaṃ samattaṃ.

[514. Kuṭajapupphiya.]
Himavantass'; avidūre Cāvalo nāma pabbato /
Buddho Sudassano nāma vasate pabbatantare. // ApTha_52,514.1 //
Pupphaṃ hemavataṃ gayha vehāsaṃ agamās'; ahaṃ /
tatth'; addasāsiṃ sambuddhaṃ oghatiṇṇam anāsavaṃ. // ApTha_52,514.2 //
Pupphaṃ kuṭajam ādāya sire katvān'; ahan tadā /
Buddhassa abhiropesiṃ sayambhussa mahesino. // ApTha_52,514.3 //
Ekatiṃse ito kappe yaṃ pupphaṃ abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_52,514.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,514.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,514.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,514.7 //
Itthaṃ sudaṃ āyasmā Kuṭajapupphiyo thero i. g. a-ti.
Kuṭajapupphiyattherassa apadānaṃ samattaṃ.

[515. Ghosasaññaka.]
Migaluddo pure āsiṃ araññe vivane ahaṃ /
addasaṃ virajaṃ Buddhaṃ devasaṅghapurakkhataṃ // ApTha_52,515.1 //
Catusaccaṃ pakāsentaṃ desantaṃ amataṃ padaṃ /
assosiṃ madhuraṃ dhammaṃ Sikhino lokabandhuno. // ApTha_52,515.2 //
Ghose cittaṃ pasādesiṃ asamappaṭipuggalaṃ /
tatth cittaṃ pasādetvā atariṃ duttaraṃ bhavaṃ. // ApTha_52,515.3 //
Ekatiṃse ito kappe yaṃ saññam alabhiṃ tadā /
duggatiṃ nābhijānāmi ghosasaññāy'; idaṃ phalaṃ. // ApTha_52,515.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,515.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,515.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,515.7 //
Itthaṃ sudaṃ āyasmā Ghosasaññako thero i. g. a-ti.
Ghosasaññakattherassa apadānaṃ samattaṃ.


[page 452]
452 Therāpadāna

[516. Sabbaphaladāyaka.]
Varuṇo nāma nāmena brāhmaṇo mantapāragū /
chaḍḍetvā dasaputtāni vanam ajjhogahiṃ tadā. // ApTha_52,516.1 //
Assamaṃ sukataṃ katvā *suvibhattaṃ monoramaṃ /
paṇṇa*sālaṃ karitvāna vasāmi pavane ahaṃ. // ApTha_52,516.2 //
Padumuttaro lokavidū āhutīnaṃ paṭiggaho /
mam uddharitukāmo so agacchi mam 'assamaṃ. // ApTha_52,516.3 //
Yāvatā vanasaṇḍasmiṃ obhāso vipulo ahu /
Buddhas*sa ānubhāvena pajjali pavanaṃ tadā. // ApTha_52,516.4 //
Disvān'; ahaṃ pāṭihīraṃ Buddhaseṭṭhassa tadino /
pattapuṭaṃ gahetvāna phalena pūrayiṃ ahaṃ. // ApTha_52,516.5 //
Upagantvāna taṃ Buddhaṃ sākhārikaṃ adās'; ahaṃ /
anukampāya me Buddho imaṃ vacanam abravī: // ApTha_52,516.6 //
Khāribhāraṃ gahetvāna pacchato ehi me tuvaṃ /
paribhutte ca saṅghamhi puññaṃ taṃ va bhavissati. // ApTha_52,516.7 //
Puṭakantaṃ gahetvāna bhikkhusaṅghass'; adās ahaṃ /
tattha cittaṃ pasādetvā Tusitaṃ upapajj'; ahaṃ. // ApTha_52,516.8 //
Tattha naccehi gītehi dibbehi vāditehi ca /
puññakammena saṃyutto anubhomi sadā ahaṃ. // ApTha_52,516.9 //
Yaṃ yaṃ yon'; upapajjāmi devattaṃ atha mānusaṃ /
bhoge me ūnatā n'; atthi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.10 //
Yāvatā caturo dīpā sasamuddā sapabbatā /
phalaṃ Buddhassa datvāna issaraṃ kārayām'; ahaṃ. // ApTha_52,516.11 //
Yāvatā ye pakkhigaṇā ākāse uppatanti te /
te pi maṃ vasam anventi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.12 //
Yāvatā vanasaṇḍamhi yakkhā bhutā ca rakkhasā /
kumbhaṇḍā garulā cāpi pāricariyaṃ upenti me. // ApTha_52,516.13 //


[page 453]
516. Sabbaphaladāyaka 453
Kumbhasoṇā madhukarā ḍaṃsā ca makasā ubho /
te pi maṃ vasam anventi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.14 //
Supaṇṇā nāma sakuṇā pakkhijātā mahābalā /
te pi maṃ saraṇaṃ yanti phaladānass'; idaṃ phalaṃ. // ApTha_52,516.15 //
Ye pi dīghāyukā nāgā iddhimanto mahāyasā /
te pi maṃ vasam anventi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.16 //
Sīhā vyagghā ca dīpī ca acchakokataracchayo /
te pi maṃ vasam anventi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.17 //
Osadhī-tiṇa-vāsā ca ye ca ākāsavāsino /
sabbe maṃ saraṇaṃ yanti phaladānass'; idaṃ phalaṃ. // ApTha_52,516.18 //
Sududdasaṃ sunipuṇaṃ gambhīraṃ suppakāsitaṃ /
passitvāna viharāmi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.19 //
Vimokhe aṭṭha passitvā viharāmi anāsavo /
ātāpī nipako cāhaṃ phaladānass'; idaṃ phalaṃ // ApTha_52,516.20 //
Ye phalaṭṭhā Buddhaputtā khīṇadosā mahāyasā /
aham aññataro tesaṃ phaladānass'; idaṃ phalaṃ. // ApTha_52,516.21 //
Abhiññāpāramiṃ gantvā sukkamūlena codito /
sabbāsave pariññāya viharāmi anāsavo. // ApTha_52,516.22 //
Tevijjā iddhippattā ca Buddhaputtā mahāyasā /
dibbasotaṃ samāpannā tesaṃ aññataro ahaṃ. // ApTha_52,516.23 //
Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi phaladānass'; idaṃ phalaṃ. // ApTha_52,516.24 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,516.25 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,516.26 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,516.27 //
Itthaṃ sudaṃ āyasmā Sabbaphaladāyako thero i. g. a-ti.
Sabbaphaladāyakattherassa apadānaṃ samattaṃ.

[517. Padumadhāriya.]
Himavantass'; avidūre Romaso nāma pabbato /
Buddho pi Sambhavo nāma abbhokāse vasī tadā. // ApTha_52,517.1 //
Bhavanā nikkhamitvāna padumaṃ dhārayiṃ ahaṃ /
ekāhaṃ dhārayitvāna bhavanaṃ punar āgamiṃ. // ApTha_52,517.2 //


[page 454]
454 Therāpadāna
Ekatiṃse ito kappe yaṃ Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_52,517.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_52,517.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_52,517.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_52,517.6 //
Itthaṃ sudaṃ āyasmā Padumadhāriyo thero i. g. a-ti.
Padumadhāriyattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kureñjika Kapiṭṭhañ ca Kosumbhaṃ atha Ketakaṃ
Nāgapupph'; Ajjunañ c'; eva Kuṭajī Ghosasaññako
Thero ca Sabbaphalado tathā Padumadhāriko
asīti c'; ettha gāthāyo tisso gāthā taduttariṃ.
Kureñjiyaphaladāyakavaggo dvepaññāso.
LIII

[518. Tiṇamuṭṭhidāyaka.]
Himavantass'; avidūre Lambako nāma pabbato /
tatth'; Opatisso sambuddho abbhokāsamhi caṅkami. // ApTha_53,518.1 //
Migaluddo tadā āsiṃ araññe kānane ahaṃ /
disvān'; ahaṃ devadevaṃ tiṇamuṭṭhim adās'; ahaṃ. // ApTha_53,518.2 //
Nisīdanatthaṃ Buddhasa datvā cittaṃ pasādayiṃ /
sambuddhaṃ abhivādetvā pakkāmiṃ uttarāmukho. // ApTha_53,518.3 //
Aciragatamattassa migarājā aheṭhayi /
sīhena patito santo tattha kālakato ahaṃ. // ApTha_53,518.4 //
Āsanne me kataṃ kammaṃ Buddhaseṭṭhe anāsave /
sumutto saravego ca devalokaṃ agacch ahaṃ. // ApTha_53,518.5 //
Yūpo tatthaṃ subho āsi puññakammābhinimmito /
sahassakaṇḍo satageṇḍu dhajālu haritāmayo. // ApTha_53,518.6 //
Pabhā niddhāvaṭe tassa sataraṃsīva uggato /
ākiṇṇo devakaññābhi āmodiṃ kāmakāmi 'haṃ. // ApTha_53,518.7 //


[page 455]
519. Pecchadāyaka 455
Devalokā cavitvānā sukkamūlena codito /
āgantvāna manusattaṃ patto 'mhi āsavakkhayaṃ. // ApTha_53,518.8 //
Catunavute ito kappe nisīdanam adās'; ahaṃ /
duggatiṃ nābhijānāmi tiṇamuṭṭhe idaṃ phalaṃ. // ApTha_53,518.9 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,518.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,518.11 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,518.12 //
Itthaṃ sudaṃ āyasmā Tiṇamuṭṭhidāyako th. i. g. a-ti.
Tiṇamuṭṭhidāyakattherassa apadānaṃ samattaṃ.

[519. Pecchadāyaka.]
Vipassino bhagavato lokajeṭṭhassa tādino /
ekapecchaṃ mayā dinnaṃ pasannena sapāṇinā. // ApTha_53,519.1 //
Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ /
tena pecchakadānenā patto 'mhi āsavakkhayaṃ. // ApTha_53,519.2 //
Ekanavute ito kappe yaṃ peccham adadiṃ tadā /
duggatiṃ nābhijānāmi pecchadānass'; idaṃ phalaṃ. // ApTha_53,519.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,519.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,519.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,519.6 //
Itthaṃ sudaṃ āyasmā Pecchadyako thero i. g. a-ti.
Pecchadāyakattherassa apadānaṃ samattaṃ.

[520. Saraṇāgamaniya.]
Āruhimha tadā nāvaṃ bhikkhu ca 'jīvako c'; ahaṃ /
nāvāya bhijjamānāya bhikkhu me saraṇaṃ adā. // ApTha_53,520.1 //
Ekatiṃse ito kappe yaṃ so me saraṇaṃ adā /
duggatiṃ nābhijānāmi saraṇāgamane phalaṃ. // ApTha_53,520.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,520.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,520.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,520.5 //
Itthaṃ sudaṃ āyasmā Saraṇāgamaniyo thero i. g. a-ti.
Saraṇāgamaniyattherassa apadānaṃ samattaṃ.


[page 456]
456 Therāpadāna

[521. Abbhañjanadāyaka.]
Nāgare Bandhumatiyā rājuyyāne vasām'; ahaṃ /
dhammavādī tadā āsiṃ kamaṇḍaludharo ahaṃ. // ApTha_53,521.1 //
Addasaṃ virajaṃ Buddhaṃ sayambhuṃ aparājitaṃ /
padhānapahitattan taṃ jhāyiṃ jhānarataṃ vasiṃ. // ApTha_53,521.2 //
Sabbakāmasamiddhiñ ca oghatiṇṇam anāsavaṃ /
disvā pasanno sumano abbhañjanam adās ahaṃ // ApTha_53,521.3 //
Ekanavute ito kappe yam abbhañjanam adās ahaṃ /
duggatiṃ nābhijānāmi abbhañjanass'; idaṃ phalaṃ. // ApTha_53,521.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,521.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,521.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,521.7 //
Itthaṃ sudaṃ āyasmā Abbhañjanadāyako thero i. g. a-ti.
Abbhañjanadāyakattherassa apadānaṃ samattaṃ.

[522. Pūpapavadāyaka.]
Divāvihārā nikkhanto Vipassī lokanāyako /
lahupūpapavaṃ datvā kappaṃ saggamhi mod'; ahaṃ. // ApTha_53,522.1 //
Ekanavute ito kappe pūpapavaṃ adās'; ahaṃ /
duggatiṃ nābhijānāmi pūpapavass'; idaṃ phalaṃ. // ApTha_53,522.2 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,522.3 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,522.4 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,522.5 //
Itthaṃ sudaṃ āyasmā Pūpapavadāyako thero i. g. a-ti.
Pūpapavadāyakattherassa apadānaṃ samattaṃ.

[523. Daṇḍadāyaka.]
Kānanaṃ vanam ogayha veluṃ chetvān'; ahaṃ tadā /
ālambanaṃ gahetvāna saṅghassa adadiṃ ahaṃ. // ApTha_53,523.1 //
Tena cittappasādena subbate abhivādiya /
ālambadaṇḍaṃ datvāna pakkāmi uttarāmukho. // ApTha_53,523.2 //


[page 457]
524. Girinelapūjaka 457
Catunavute ito kappe yaṃ daṇḍaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi daṇḍadānass'; idaṃ phalaṃ. // ApTha_53,523.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,523.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,523.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,523.6 //
Itthaṃ sudaṃ āyasmā Daṇḍadāyaka tthero i. g. a-ti.
Daṇḍadāyakattherassa apadānaṃ samattaṃ.

[524. Girinelapūjaka.]
Migaluddo pure āsiṃ vicine vicaraṃ ahaṃ /
addasaṃ virajaṃ Buddhaṃ sabbadhammāna pāraguṃ. // ApTha_53,524.1 //
Tasmiṃ mahākāruṇike sabbasattahite rate /
pasannacitto sumano nelapupphaṃ apūjayiṃ. // ApTha_53,524.2 //
Ekatiṃse ito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_53,524.3 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,524.4 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,524.5 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,524.6 //
Itthaṃ sudaṃ āyasmā Girinelapūjako thero i. g. a-ti.
Girinelapūjakattherassa apadānaṃ samattaṃ.

[525. Bodhisammajjaka.]
Ahaṃ pure bodhipattaṃ ujjhitaṃ cetiyaṅgane /
taṃ gahetvāna chaḍḍesiṃ alabhiṃ vīsatī gaṇe // ApTha_53,525.1 //
Tassa kammassa tejena saṃsaranto bhavābhave /
duve bhave saṃsarāmi devattaṃ cāpi mānusaṃ. // ApTha_53,525.2 //
Devalokā cavitvāna āgantvā mānusaṃ bhavaṃ /
duve kule pajāyāmi khattiye cāpi brāhmaṇe. // ApTha_53,525.3 //
Aṅgapaccaṅgasampanno ārohapariṇāhavā /
abhirūpo rucī homi sampuṇṇaṅgo anūnako. // ApTha_53,525.4 //
Devaloke manusse vā jāto vā yattha katthaci /
bhave suvaṇṇavaṇṇo va uttattakanakūpamo. // ApTha_53,525.5 //


[page 458]
458 Therāpadāna
Mudukā maddavā niddhā sukhumā sukumārakā /
chavi me sabbadā hoti bodhipatte su-chaḍḍite. // ApTha_53,525.6 //
Yato kuto ca gatisu sarīre samudāgate /
na lippati rajojallaṃ vipāko pattachaḍḍite. // ApTha_53,525.7 //
Uṇhe vātātape tassa aggitāpena vā puna /
gatte sedā na muccanti vipāko pattachaḍḍite. // ApTha_53,525.8 //
Kuṭṭhaṃ gaṇḍo kilāso ca tilakā piḷakā tathā /
na honti kāye dadduñ ca vipāko pattachaḍḍite. // ApTha_53,525.9 //
Aparam pi gaṇaṃ tassa nibbattati bhavābhave /
rogā na honti kāyasmiṃ vipāko pattachaḍḍite. // ApTha_53,525.10 //
Aparam pi guṇaṃ tassa nibbattati bhavābhave /
na hoti cittajā pīḷā vipāko pattachaḍḍite. // ApTha_53,525.11 //
Aparam pi guṇaṃ tassa nibbattati bhavābhave /
āmittā na bhavant'; assa vipāko pattachaḍḍite. // ApTha_53,525.12 //
Aparam pi gaṇaṃ tassa nibbattati bhavābhave /
anūnabhogo bhavati vipāko pattachaḍḍite. // ApTha_53,525.13 //
Aparam pi gunaṃ . . . pe . . . pe . . . pe . . . /
aggi-rajjūhi corehi na hoti udake bhayaṃ. // ApTha_53,525.14 //
Aparam pi . . . pe . . . pe . . . pe . . . /
dāsī dāsā anucarā honti cittānuvattakā. // ApTha_53,525.15 //
Yamhi āyuppamānamhi jāyate mānuse bhave /
tato na hāyate āyu tiṭṭhate yāvatāyukaṃ. // ApTha_53,525.16 //
Abbhantarā bahicarā negamā ca saraṭṭhakā /
anuyuttā honti sabbe pi vuṭṭhikāmā sukhicchakā. // ApTha_53,525.17 //
Bhogavā yasavā homi sirimā ñātipakkhavā /
apetabhayasantāso bhavesaṃ sabbato bhave. // ApTha_53,525.18 //
Devā manussā asurā gandhabbā yakkha-rakkhasā /
sabbe te parirakkhanti bhave saṃsarato sadā. // ApTha_53,525.19 //
Devaloke manusse vā anubhotvā ubho yase /
avasāne ca nibbānaṃ sivaṃ patto anuttaraṃ. // ApTha_53,525.20 //


[page 459]
526. Āmaṇḍaphaladāyaka 459
Magge phale āgame ca jhānābhiññāguṇesu ca /
aññesaṃ adhiko hutvā nibbāyāmi anāsavo. // ApTha_53,525.21 //
Pure 'haṃ bodhiyā pattaṃ chaḍḍetvā haṭṭhamānaso /
imehi vīsataṅgehi samaṅgī homi sabbadā. // ApTha_53,525.22 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,525.23 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,525.24 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,525.25 //
Itthaṃ sudaṃ āyasmā Bodhisammajjako thero i. g. a-ti.
Bodhisammajjakattherassa apadānaṃ samattaṃ.

[526. Āmaṇḍaphaladāyaka.]
Padumuttaro nāma jino sabbadhammāna pāragū /
vuṭṭhahitvā samādhimhā caṅkamī lokanāyako // ApTha_53,526.1 //
Khāribhāraṃ gahetvāna āharanto phalaṃ tadā /
addasaṃ virajaṃ Buddhaṃ caṅkamantaṃ mahāmuniṃ. // ApTha_53,526.2 //
Pasannacitto sumano sire katvāna añjaliṃ /
sambuddhaṃ abhivādetvā āmaṇḍam adadaṃ phalaṃ. // ApTha_53,526.3 //
Satasahasse ito kappe yaṃ phalaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi āmaṇḍassa idaṃ phalaṃ. // ApTha_53,526.4 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,526.5 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,526.6 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,526.7 //
Itthaṃ sudaṃ āyasmā Āmaṇḍaphaladāyako th. i. g. a-ti.
Āmaṇḍaphaladāyakattherassa apadānaṃ samattaṃ.

[527. Sugandha.]
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nama nāmena uppajji vadataṃ varo. // ApTha_53,527.1 //
Anuvyañjanasampanno dvattiṃsavaralakkhaṇo /
byāmappabhāparivuto raṃsijālasamosaṭo. // ApTha_53,527.2 //
Assāsetā yathā cando suriyo va pabhaṅkaro /
nibbāpetā yathā megho sāgaro va gaṇākaro. // ApTha_53,527.3 //


[page 460]
460 Therāpadāna
Dharanī-r-iva sīlena Himavā va samādhinā /
ākāso viya paññāya asaṅgo anilo yathā. // ApTha_53,527.4 //
Sa kadāci mahāviro parisāsu visārado /
saccāni sampakāseti uddharanto mahājanaṃ. // ApTha_53,527.5 //
Tadā hi Bārāṇasiyam seṭṭhiputto mahāyaso /
ās'; ahaṃ dhanadhaññassa pahūtassa pahū tadā // ApTha_53,527.6 //
Jaṅghāvihāraṃ vicaraṃ Migadāyam upecc'; ahaṃ /
addasaṃ tādisaṃ Buddhaṃ desentaṃ amataṃ padaṃ. // ApTha_53,527.7 //
Vissaṭṭhakantavacanaṃ karavīkasamassaraṃ /
haṃsadundubhi-nigghosaṃ viññāpentaṃ mahājanaṃ // ApTha_53,527.8 //
Disvā devātidevan taṃ sutvā ca madhuraṃ giraṃ /
pahāy'; ānappake bhoge pabbajiṃ anagāriyaṃ. // ApTha_53,527.9 //
Evaṃ pabbajito cāhaṃ nacirena bahussuto /
ahosiṃ dhammakathiko vicittapaṭibhānavā. // ApTha_53,527.10 //
Mahāparisamajjhe 'haṃ haṭṭhacitto punappunaṃ /
vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado: // ApTha_53,527.11 //
Esa khīṇāsavo Buddho anīgho chinnasaṃsayo /
sabbakammakkhayaṃ patto vimutto satisaṅkhaye. // ApTha_53,527.12 //
Esa so bhagavā Buddho esa sīho anuttaro /
sadevakassa lokassa brahmacakkappavattako. // ApTha_53,527.13 //
Danto dametā santo ca sametā nibbuto isi /
nibbāpetā ca assattho assāsetā mahājanaṃ. // ApTha_53,527.14 //
Vīro suro ca dhīro ca pañño kāruṇiko vasī /
vijitāvī ca sa jino apagabbho anālayo. // ApTha_53,527.15 //
Anejo acalo dhīmā amoho asamo muni /
dhorayho usabho nāgo sīho sakko gurūsu pi // ApTha_53,527.16 //
Virāgo vimalo brahmā vādisuro raṇañjaho /
akhilo ca visallo ca asamo payato suci. // ApTha_53,527.17 //


[page 461]
527. Sugandha 461
Brāhmaṇo samaṇo nātho bhisakko sallakattako /
yodho Buddho suto sūto acalo mudito 'sito. // ApTha_53,527.18 //
Tātā tantā ca hantā ca kattā netā pakāsitā /
sampahaṃsitā bhottā ca chettā sotā pasaṃsitā // ApTha_53,527.19 //
Akhilo ca visālo ca anīgho akathaṅkathī /
anejo virajo khattā gandhā mettā pakāsitā. // ApTha_53,527.20 //
Tāretā atha tāretā kāretā sampadāletā /
pāpetā sahitā hantā hantā tātāpi tāpaso. // ApTha_53,527.21 //
Samacitto samasamo asahāyo dayāyaso /
accherasanto akuho katāvīisi sattamo. // ApTha_53,527.22 //
Nittiṇṇakaṅkho nimmāno appameyyo anūpamo /
sabbavākyapathātīto saccaneyyantago jino. // ApTha_53,527.23 //
Sattasāravare tasmiṃ pasādo amatāvaho /
tasmā Buddhe ca dhamme ca saṅghe saddhā mahiddhikā. // ApTha_53,527.24 //
Guṇehi evamādīhi tilokasaraṇuttamaṃ /
vaṇṇento parisāmajjhe akaṃ dhammakathaṃ ahaṃ. // ApTha_53,527.25 //
Tato cuto 'haṃ Tusite anubhotvā mahāsukhaṃ /
tato cuto manussesu jāto homi sugandhiko. // ApTha_53,527.26 //
Nissāso mukhagandho ca dehagandho tath'; eva me /
sedagandho ca satatam sabbagandho ti seti me. // ApTha_53,527.27 //
Mukhagandho sadā mayhaṃ padumuppalacampake /
atisanto sadā vāti sarīro ca tath'; eva me. // ApTha_53,527.28 //
Guṇatthavassapupphan taṃ phalan tu param abbhutaṃ /
ekaggamanasā sabbe vaṇṇayissaṃ suṇotha me: // ApTha_53,527.29 //


[page 462]
462 Therāpadāna
Guṇaṃ Buddhassa vatvāna hitāya janasandhisu /
sukhito homi sabbattha rasaddhovisamāyuto. // ApTha_53,527.30 //
Yasassī sukhito kanto jutimā piyadassano /
vattā aparibhūto ca niddoso paññavā tathā. // ApTha_53,527.31 //
Khīṇ'; ev'; āyu pi nibbānaṃ sulabhaṃ Buddhabhattino /
tesaṃ hetuṃ pavakkhāmi taṃ suṇotha yathātathaṃ. // ApTha_53,527.32 //
Santaṃ yasaṃ bhagavato vidhinā abhivādayaṃ /
yattha tatth'; upapanno pi yasassī tena bhom'; ahaṃ. // ApTha_53,527.33 //
Dukkhantakaraṇaṃ Buddhaṃ dhammaṃ santam asaṅkhataṃ /
vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato. // ApTha_53,527.34 //
Guṇaṃ vadanto Buddhassa Buddhapītisamāyuto /
sakantim parakantiñ ca janayiṃ tena kantimā. // ApTha_53,527.35 //
Janoghe titthikākiṇṇo abhibhuyya kutitthiye /
guṇaṃ vadanto jotesiṃ nāyakaṃ jutimā tato. // ApTha_53,527.36 //
Piyakārijinassāpi sambuddhassa guṇaṃ varaṃ /
saraṃ divasasaṅko 'haṃ ten'; āsiṃ piyadassano. // ApTha_53,527.37 //
Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ /
sugataṃ tena vāgīso vicittapaṭibhānavā. // ApTha_53,527.38 //
Ye bālā vimatiṃ pattā paribhonti mahāmuniṃ /
niggahiṃ te saddhammena paribhūto na ten'; ahaṃ // ApTha_53,527.39 //
Buddhavaṇṇehi sattānaṃ kilese apaniṃ ahaṃ /
nikkilesamano homi tassa kammassa vāhasā. // ApTha_53,527.40 //


[page 463]
527. Sugandha 463
Sotūnaṃ Buddhim ajaniṃ Buddhānussatidesako /
tenāham āsiṃ sappañño nipuṇatthavipassako. // ApTha_53,527.41 //
Sabbāsavaparikkhīṇo tiṇṇasaṃsārasāgaro /
sikhī va anupādāno pāpuṇissāmi nibbutiṃ. // ApTha_53,527.42 //
Imasmiṃ yeva kappasmiṃ yam ahaṃ santhaviṃ jinaṃ /
duggatiṃ nābhijānāmi Buddhavaṇṇass'; idaṃ phalaṃ. // ApTha_53,527.43 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_53,527.44 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_53,527.45 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_53,527.46 //
Itthaṃ sudaṃ āyasmā Sugandho thero i. g. a-ti.
Sugandhattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Tiṇado Pecchado c'; eva Saraṇ Abbhañjanappado
Pūpaṭī Daṇḍadāyī ca Nelapūji tath'; eva ca
Bodhisammajjako 'Maṇḍo Sugandho dasamo dijo
gāthā sataṃ satevīsaṃ gaṇitañ c'; ettha sabbaso.
Tiṇadāyakavaggo tepaññāso.

LIV

[528. Mahākaccāna.]
Padumuttaro nāma jino anejo ajitañjayo /
satasahasse kappānaṃ ito uppajji nāyako. // ApTha_54,528.1 //
Vīro kamalapattakkho sasaṅkavimalānano /
kanakācalasaṅkāso ravidittiharippabho // ApTha_54,528.2 //
Sattanettamanohārī varalakkhaṇabhūsito /
sabbavākyapathātīto manujāmarasakkato. // ApTha_54,528.3 //
Sambuddho bodhayaṃ satte vāgīso madhurassaro /
karuṇāniḍḍhasantāno parisāsu visārado. // ApTha_54,528.4 //


[page 464]
464 Therāpadāna
Deseti madhuraṃ dhammaṃ catusaccupasaṅhitaṃ /
nimugge mohapaṅkamhi samuddharati pāṇino. // ApTha_54,528.5 //
Tadā ekacaro hutvā tāpaso Himavālayo /
nabhasā mānusaṃ lokaṃ gacchanto jinam addasaṃ. // ApTha_54,528.6 //
Upecca santikaṃ tassa assosiṃ dhammadesanaṃ /
vaṇṇayaṃ tassa vīrassa sāvakassa mahāguṇaṃ: // ApTha_54,528.7 //
Saṅkhittena mayā vuttaṃ vitthārena pakāsayaṃ /
parisaṃ mañ ca toseti yathā Kaccāyano ayaṃ. // ApTha_54,528.8 //
Nāhaṃ evaṃ vidhaṃ kañci aññaṃ passāmi sāvakaṃ /
tasmā 'tadagge es'; aggo evaṃ dhāretha bhikkhavo. // ApTha_54,528.9 //
Tadāhaṃ vimhito hutvā sutvā vākyamanoramaṃ /
Himavantaṃ gamitvāna āhatvā pupphasañcayaṃ // ApTha_54,528.10 //
Pūjetvā lokasaraṇaṃ tan ṭhānaṃ abhipatthayiṃ. /
tadā mam'; āsayaṃ ñatvā vyāhāsi saraṇañjaho: // ApTha_54,528.11 //
Passath'; etaṃ isivaraṃ niddhantakanakattacaṃ /
uddhaggalomaṃ pīn'; aṃsaṃ acalaṃ añjaliṃ ṭhitaṃ. // ApTha_54,528.12 //
Hāsasupuṇṇanayanaṃ Buddhavaṇṇagatāsayaṃ /
dhammapaṭiggahavaraṃ amatāsittasannibhaṃ. // ApTha_54,528.13 //
Kaccānassa guṇaṃ sutvā taṃ ṭhānaṃ patthayaṃ ṭhito /
anāgatamhi addhāne Gotamassa mahāmune. // ApTha_54,528.14 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Kaccāno nāma nāmena hessati satthu sāvako. // ApTha_54,528.15 //
Bahussuto mahāñāṇī adhippāyavidū mune /
pāpuṇissati taṃ ṭhānaṃ yathāyaṃ vyākato mayā. // ApTha_54,528.16 //
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_54,528.17 //
Duve bhave saṃsarāmi devatte atha mānuse /
aññagatiṃ na gacchāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_54,528.18 //
Duve kule pajāyāmi khattiye atha brāhmaṇe /
nīce kule na jāyāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_54,528.19 //


[page 465]
529. Vakkali 465
Pacchime ca bhave dāni jāto Ujjeniye pure /
Pajjotassa Acaṇḍassa purohitadijātino. // ApTha_54,528.20 //
Putto Tirīṭivacchassa nipuṇo vedapāragū /
mātā ca Candapadumā Kaccāno haṃ varattaco. // ApTha_54,528.21 //
Vīmaṃsanatthaṃ Buddhassa bhūmipālena pesito /
disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ // ApTha_54,528.22 //
Sutvā ca vimalaṃ vākyaṃ gatipaṅkavisosanaṃ /
pāpuṇiṃ amataṃ santaṃ satehi saha pañcahi. // ApTha_54,528.23 //
Adhippāyavidū jāto sugatassa mahāmate /
ṭhapito etadagge ca susamiddhamanoratho. // ApTha_54,528.24 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,528.25 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,528.26 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,528.27 //
Itthaṃ sudaṃ āyasmā Mahākaccāno thero i. g. a-ti.
Mahākaccānattherassa apadānaṃ samattaṃ.

[529. Vakkali.]
Ito satasahassamhi kappe uppajji nāyako /
Anomā nāmo amito nāmena Padumuttaro. // ApTha_54,529.1 //
Padumākāravadano padumāmalasucchavī /
lokenānupalitto va toyena padumaṃ yathā. // ApTha_54,529.2 //
Dhīro padumapattakkho kanto va padumaṃ yathā /
padumuttaragandho 'va tasmā so Padumuttaro. // ApTha_54,529.3 //
Lokajeṭṭho ca nimmāno andhānaṃ nayanūpamo /
santaveso guṇanidhi karuṇāmatisāgaro. // ApTha_54,529.4 //
Sa kadāci mahāvīro brahmāmarasuraccito /
sadevamanujākiṇṇo janamajjhe januttamo // ApTha_54,529.5 //
Vadanena sugandhena madhurena rutena ca /
rañjayaṃ parisaṃ sabbaṃ santhavī sāvakaṃ sakaṃ: // ApTha_54,529.6 //


[page 466]
466 Therāpadāna
Saddhādhimutto sumati mama dassanalālaso /
n'; atthi etādiso añño yathāyaṃ bhikkhu Vakkali. // ApTha_54,529.7 //
Tadā 'haṃ Haṃsavatiyā nagare brāhmaṇatrajo /
hutvā sutvā etaṃ vākyaṃ taṃ ṭhānam abhiropayiṃ // ApTha_54,529.8 //
Sasāvakan taṃ vimalaṃ nimantetvā Tathāgataṃ /
sattāhaṃ bhojayitvāna dussehi chādayiṃ tadā. // ApTha_54,529.9 //
Nipacca sirasā tassa anantaguṇasāgare /
nimuggo pītisampuṇṇo imaṃ vacanam abraviṃ: // ApTha_54,529.10 //
Yo so tayā santhavito ito sattamake 'hani /
bhikkhusaddhāvataṃ aggo tādiso hom'; ahaṃ mune. // ApTha_54,529.11 //
Evaṃ vutte mahāvīro anāvaraṇadassano /
imaṃ vākyam udīresi parisāya mahāmuni: // ApTha_54,529.12 //
Passath'; etaṃ māṇavakaṃ pītamaṭṭhanivāsanaṃ /
hemayaññopacitaṅgaṃ jananettamanoharaṃ. // ApTha_54,529.13 //
Eso anāgataddhāne Gotamassa mahesino /
aggo saddhādhimuttānaṃ sāvako yaṃ bhavissati. // ApTha_54,529.14 //
Devabhūto manusso vā sabbasantāpavajjito /
sabbabhogaparibbūḷho sukhito saṃsarissati. // ApTha_54,529.15 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,529.16 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Vakkali nāma nāmena hessati satthu sāvako. // ApTha_54,529.17 //
Tena kammavisesena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_54,529.18 //
Sabbattha sukhito hutvā saṃsaranto bhavābhave /
Sāvatthiyaṃ pure jāto kule aññatare ahaṃ // ApTha_54,529.19 //
Nonītasukhumālaṃ maṃ jātapallavakomalaṃ /
mandaṃ uttānasayanaṃ pisācabhayatajjitā // ApTha_54,529.20 //
Pādamūle mahesissa sāyeyyuṃ dīnamānasā /
idaṃ dadāma te nātha saraṇaṃ hohi nāyaka. // ApTha_54,529.21 //


[page 467]
529. Vakkali 467
Tadā paṭiggahī so maṃ bhītāna saraṇo muni /
jālinā saṅkhalaṅkena mudukomalapāṇinā. // ApTha_54,529.22 //
Tadā pabhuti tenāhaṃ ārakkheyyena rakkhito /
sabbūpadhivinimmutto sukhena parivaḍḍhito. // ApTha_54,529.23 //
Sugatena vinā bhūto ukkaṇṭhāmi muhuttakaṃ /
jātiyā sattavasso 'haṃ pabbajiṃ anagāriyaṃ. // ApTha_54,529.24 //
Sabbapārami-sambhūtaṃ nīlakkhinayanaṃ paraṃ /
rūpaṃ sabbasubhākiṇṇaṃ atitto pihayām'; ahaṃ. // ApTha_54,529.25 //
Buddharūparataṃ ñatvā tadā ovadi maṃ jino: /
alaṃ Vakkali kiṃ rūpe ramase bālanandite. // ApTha_54,529.26 //
Yo hi passati saddhammaṃ so maṃ passati paṇḍito /
apassamāno saddhammaṃ maṃ passam pi na passati. // ApTha_54,529.27 //
Anantādīnavo kāyo visarukkhasamūpamo /
āvāso sabbarogānaṃ puñjo dukkhassa kevalo. // ApTha_54,529.28 //
Nibbindiya tato rūpe khandhānaṃ udayabbayaṃ /
passaṃ sabbakilesānaṃ sukhen'; antam gamissati. // ApTha_54,529.29 //
Evaṃ tenānusiṭṭho 'haṃ nāyakena hitesinā /
Gijjhakūṭaṃ samāruyha jhāyāmi giriniddare. // ApTha_54,529.30 //
Ṭhito pabbatapādamhi mam āha sa mahāmuni /
Vakkalī ti jino vācaṃ taṃ sutvā mudito ahaṃ. // ApTha_54,529.31 //
Pakkhandiṃ selapabbhāre anekasataporise /
tadā Buddhānubhāvena sukhen'; eva mahiṃ gato. // ApTha_54,529.32 //
Puno pi dhammaṃ desesi khandhānaṃ udayavyayaṃ /
tam ahaṃ dhammam aññāya arahattaṃ apāpuṇiṃ. // ApTha_54,529.33 //
Su-mahāparisāmajjhe tadā maṃ maraṇantago /
aggaṃ saddhādhimuttānaṃ paññāpesi mahāmati. // ApTha_54,529.34 //
Satasahasse ito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApTha_54,529.35 //


[page 468]
468 Therāpadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,529.36 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,529.37 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,529.38 //
Itthaṃ sudaṃ āyasmā Vakkali thero i. g. a-ti.
Vakkalittherassa apadānaṃ samattaṃ.

[530. Mahākappina.]
Padumuttaro nāma jino sabbadhammāna pāragū /
udito jaladākāse ravīva saradambare. // ApTha_54,530.1 //
Vacanābhāya bodheti veneyyapadumāni so /
kilesapaṅkaṃ soseti matirasmīhi nāyako. // ApTha_54,530.2 //
Titthiyānaṃ yaso hanti khajjotābhā yathā ravi /
sabbattham sampakāseti ratanaṃ va divākaro. // ApTha_54,530.3 //
Guṇānaṃ āyati bhūto ratanānaṃ va sāgaro /
pajjunno pi va bhūtāni dhammameghena vassati. // ApTha_54,530.4 //
Akkhadasso tadā āsiṃ nagare Haṃsasavhaye /
upecca dhammaṃ assosiṃ jalajuttamanāmino // ApTha_54,530.5 //
Ovādakassa bhikkhūnaṃ sāvakassa katāvino /
guṇaṃ pakāsayantassa vāsayantassa me manaṃ. // ApTha_54,530.6 //
Sutvā patīto sumano nimantetvā Tathāgataṃ /
sasissaṃ bhojayitvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_54,530.7 //
Tadā haṃsasamābhāgo haṃsadundubhinīvaco /
passath'; etaṃ mahāmattaṃ vinicchayavisāradaṃ // ApTha_54,530.8 //
Mama pādamūle patitaṃ samuggatatanūruhaṃ /
jimuttavaṇṇaṃ pīn'; aṃsaṃ pasanna-nayanānanaṃ // ApTha_54,530.9 //
Parivārena mahatā rājāyuttaṃ mahāyasaṃ /
eso katāvino ṭhānaṃ pattheti muditāya so. // ApTha_54,530.10 //


[page 469]
530. Mahākappina 469
Iminā paṇipātena cāgena paṇidhīhi ca /
kappasatasahassāni n'; upapajjati duggatiṃ. // ApTha_54,530.11 //
Devesu devasobhāgyaṃ manussesu mahantataṃ /
anubhotvāna sesena nibbānaṃ pāpuṇissati. // ApTha_54,530.12 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,530.13 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Kappino nāma nāmena hessati satthu sāvako. // ApTha_54,530.14 //
Tato 'haṃ sukataṃ kāraṃ katvāna jinasāsane /
jahitvā mānusaṃ dehaṃ Tusitaṃ agamās'; ahaṃ. // ApTha_54,530.15 //
Devamānusarajjāni sutaso anusāsiya /
Bārāṇasiyaṃ āsanne jāto Keniyajātiyā. // ApTha_54,530.16 //
Sahassaparivārena sapajāpatiko ahaṃ /
pañcapaccekabuddhānaṃ satāni samupaṭṭhahiṃ. // ApTha_54,530.17 //
Temāsaṃ bhojayitvāna pacchā dammi ticīvaraṃ /
tato cutā mayaṃ sabbe ahumha Tidasūpagā // ApTha_54,530.18 //
Puno sabbe manussattaṃ āgamamha tato cutā /
Kukkuṭamhi pure jāto Himavantassa passato. // ApTha_54,530.19 //
Kappino nām'; ahaṃ āsiṃ rājaputto mahāyaso /
sesāmaccakule jātā mam eva parivārayuṃ. // ApTha_54,530.20 //
Mahārajjaṃ sukhappatto sabbakāmasamiddhimā /
vānijehi samakkhātaṃ Buddhuppādam apāpuṇiṃ. // ApTha_54,530.21 //
Buddho loke samuppanno asamo ekapuggalo /
so pakāseti saddhammaṃ amataṃ sukham uttamaṃ. // ApTha_54,530.22 //
Suyuttā tassa sissā ca sumuttā ca anāsavā /
sutvān'; esaṃ suvacanaṃ sakkaritvā va vānije // ApTha_54,530.23 //
Vihāya rajjaṃ sāmacco nikkhamiṃ Buddhamāmako /
nadiṃ disvā mahācandaṃ pūritaṃ samatitthikaṃ // ApTha_54,530.24 //
Appatiṭṭhaṃ anālambaṃ duttaraṃ sīghavāhiniṃ /
guṇaṃ saritvā Buddhassa sotthinā samatikkamiṃ. // ApTha_54,530.25 //
Bhavasotaṃ sace Buddho tiṇṇo lokantago vidū /
etena saccavajjena gamanaṃ me samijjhatu. // ApTha_54,530.26 //


[page 470]
470 Therāpadāna
Yadi santigamo maggo mokkho ca santikaṃ sukhaṃ /
etena saccavajjena gamanam me samijjhatu. // ApTha_54,530.27 //
Saṅgho ce tiṇṇakantāro puññakkhetto anuttaro /
etena saccavajjena gamanaṃ me samijjhatu. // ApTha_54,530.28 //
Saha kate saccavare maggā-d-apagataṃ jalaṃ /
tato sukhena uttiṇṇo nadītīre manorame // ApTha_54,530.29 //
Nisinnaṃ addasaṃ Buddhaṃ udentaṃ va pabhaṅkaraṃ /
jalantaṃ hemaselaṃ va dīparukkhaṃ va jotitaṃ. // ApTha_54,530.30 //
Sasīva tārā sahitaṃ sāvakehi purakkhataṃ /
Vāsavaṃ viya vassantaṃ desanājalanandanaṃ. // ApTha_54,530.31 //
Vanditvāna sahāmacco ekamantaṃ upāvisiṃ /
tato no āsayaṃ ñatvā Buddho dhammam adesayi. // ApTha_54,530.32 //
Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ /
pabbājehi mahāvīra nibbiṇṇāmha bhave mayaṃ. // ApTha_54,530.33 //
Svākkhāto bhikkhave dhammo dukkhantakaraṇāya vo /
caratha brahmacariyaṃ icc āha munisattamo. // ApTha_54,530.34 //
Saha vācāya sabbe pi bhikkhu-vesadharā mayaṃ /
ahumhā upasampannā sotāpannā ca sāsane. // ApTha_54,530.35 //
Tato Jetavanaṃ gantvā anusāsi vināyako /
anusiṭṭho jinenāhaṃ arahattaṃ apāpuṇiṃ. // ApTha_54,530.36 //
Tato bhikkhusahassan taṃ anusāsim ahan tadā /
*ma*mānusāsanakarā te pi āsuṃ anāsavā. // ApTha_54,530.37 //
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
bhikkhu-ovādakān aggo Kappino ti mahājino. // ApTha_54,530.38 //
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mama. // ApTha_54,530.39 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,530.40 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,530.41 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,530.42 //
Itthaṃ sudaṃ āyasmā Mahākappino thero i. g. a-ti.
Mahākappinattherassa apadānaṃ samattaṃ.


[page 471]
531. Dabbamalla 471

[531. Dabbamalla.]
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_54,531.1 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,531.2 //
Anukampako kāruṇiko hitesi sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApTha_54,531.3 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApTha_54,531.4 //
Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni /
kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo // ApTha_54,531.5 //
Vassasatasahassāni āyaṃ vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApTha_54,531.6 //
Tadāhaṃ Haṃsavatiyaṃ seṭṭhiputto mahāyaso /
upetvā lokapajjotaṃ assosiṃ dhammadesanaṃ. // ApTha_54,531.7 //
Senāsanāni bhikkhūnaṃ paññāpentaṃ sa sāvakaṃ /
kittayantassa vacanaṃ suṇitvā mudito ahaṃ. // ApTha_54,531.8 //
Adhikāraṃ sasaṅghassa katvā tassa mahesino /
nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_54,531.9 //
Tadahaṃ sa mahāvīro mama kammaṃ pakittayaṃ: /
So yaṃ sasaṅghaṃ bhojesi sattāhaṃ lokanāyakaṃ // ApTha_54,531.10 //
So yaṃ kamalapattakkho sīhaṃso kanakattaco /
maṃ pādamūle patito patthayi ṭhānam uttamaṃ. // ApTha_54,531.11 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati // ApTha_54,531.12 //
Sāvako tassa Buddhassa Dabbo nāmena vissuto /
senāsanapaññāpako aggo hessat'; ayaṃ tadā. // ApTha_54,531.13 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_54,531.14 //
Satānaṃ tīṇikhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavatti ahos'; ahaṃ. // ApTha_54,531.15 //


[page 472]
472 Therāpadāna
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito āsiṃ tassa kammassa vāhasā. // ApTha_54,531.16 //
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApTha_54,531.17 //
Duṭṭhacitto upavadi sāvakaṃ tassa tādino /
sabbāsavaparikkhīṇaṃ ‘suddho'; ti ca vijāniya. // ApTha_54,531.18 //
Tass'; eva naravīrassa *sāvakānaṃ* mahesinaṃ /
salākaṃ paggahetvāna khīrodanam adās'; ahaṃ. // ApTha_54,531.19 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApTha_54,531.20 //
Sāsanaṃ jotayitvā so abhibhuyya kutitthiye /
veneyye vinayitvā ca nibbuto so sasāvako. // ApTha_54,531.21 //
Sasissa-nibbute nāthe attham entamhi sāsane /
devā kandiṃsu saṃviggā muttakesā rudammukhā. // ApTha_54,531.22 //
Nibbāyissati dhammakkho na passissāma subbate /
na suṇissāma saddhammaṃ aho no appapuññatā. // ApTha_54,531.23 //
Tadāyaṃ puthavī sabbā acalā sācalācalā /
sāgaro ca sasoko va vinadī karuṇaṃ giraṃ. // ApTha_54,531.24 //
Catuddisā dundubhiyo nādayiṃsu samānusā /
samantato asaniyo patiṃsu ca bhayāvahā. // ApTha_54,531.25 //
Ukkā patiṃsu nabhasā dhūmaketu ca dissati /
sabba-thalaja-sattā ca raviṃsu karuṇaṃ migā. // ApTha_54,531.26 //
Uppāde dāruṇe disvā sāsanatthañ ca sūcakaṃ /
saṃviggā bhikkhavo tattha cintayimha mayaṃ tadā // ApTha_54,531.27 //
Sāsanena vinā sammā jīvitena alam mayaṃ /
pavisitvā mahāraññaṃ yuñjāma jinasāsane. // ApTha_54,531.28 //
Addasamha tadāraññe ubbiddhaṃ selam uttamaṃ /
nisseniyā tam āruyha nisseniṃ pātapamhase. // ApTha_54,531.29 //


[page 473]
531. Dabbamalla 473
Tadā ovadi no thero: Buddhuppādo sudullabho /
saddhā vo sulabhā laddhā. thokasesañ ca sāsanaṃ. // ApTha_54,531.30 //
Nipatanti khaṇātītā anante dukkhasāgare /
tasmā payogo kattabbo yāvaṃ ṭhāti mune mataṃ. // ApTha_54,531.31 //
Arahā āsi so thero anāgāmi tadānugo /
susīlā itare yuttā devalokam agamhase. // ApTha_54,531.32 //
Nibbuto tiṇṇasaṃsāro suddhāvāse ca ekako /
ahañ ca Pukkusātī ca Sabhiyo Bāhiyo tathā // ApTha_54,531.33 //
Kumāra-Kassapo c'; eva tattha *tatth'; u*pagāmiyaṃ /
saṃsārabandhanāmuttā Gotamen'; ānukampitā. // ApTha_54,531.34 //
Mallesu Kusinārāyaṃ jāto gabbhe ca me sato /
mātā pitā cit'; ārūḷhā tato nibbattito s'; ahaṃ // ApTha_54,531.35 //
Patito dabbapuñjamhi tato Dabbo ti vissuto /
brahmaceraphalenāhaṃ vimutto sattavassiko. // ApTha_54,531.36 //
Khīrāsanaphalenāhaṃ pañcaṅgehi upāgato /
khīṇāsavo pavādena pāpehi bahu codito. // ApTha_54,531.37 //
Ubho puññañ ca pāpañ ca vītivatto 'mhi dān'; ahaṃ /
patvāna paramaṃ santiṃ viharāmi anāsavo. // ApTha_54,531.38 //
Senāsanaṃ paññāpayiṃ hāsayitvāna subbate /
jino tasmiṃ gune tuṭṭho etadagge ṭhapesi maṃ. // ApTha_54,531.39 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,531.40 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,531.41 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,531.42 //
Itthaṃ sudaṃ āyasmā Dabbamallaputto thero i. g. a-ti.
Dabbamallaputtattherassa apadānaṃ samattaṃ.

[532. Kumārakassapa.]
Ito satasahassamhi kappe uppajji nāyako /
sabbalokahito vīro Padumuttaranāmako. // ApTha_54,532.1 //
Tadā 'haṃ brāhmaṇo hutvā va sato vedapārago /
divāvihāraṃ vicaraṃ addasaṃ lokanāyakaṃ // ApTha_54,532.2 //


[page 474]
474 Therāpadāna
Catusaccaṃ pakāsentaṃ bodhayantaṃ sadevakaṃ /
vicittakathikānaggaṃ vaṇṇayantaṃ mahājane. // ApTha_54,532.3 //
Tadā muditacitto 'haṃ nimantetvā Tathāgataṃ /
nānārattehi vatthehi alaṅkatvāna maṇḍapaṃ. // ApTha_54,532.4 //
Nānāratanapajjotaṃ sasaṅghaṃ bhojayiṃ tahiṃ /
bhojayitvāna sattāhaṃ nānā-'gga-rasa-bhojanaṃ. // ApTha_54,532.5 //
Nānācittehi pupphehi pūjayitvā sasāvakaṃ /
nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ. // ApTha_54,532.6 //
Tadā munivaro āha karuṇ'; eka-ras-āsayo /
passath'; etaṃ dijavaraṃ padumānanalocanaṃ // ApTha_54,532.7 //
Pītipāmujjabahulaṃ samuggatatanūruhaṃ /
hāsādhikaṃ visālakkhaṃ mama sāsanalālasaṃ // ApTha_54,532.8 //
Maṃ pādamūle patitaṃ ekāvattasumānasaṃ /
esa pattheti taṃ ṭhānaṃ vicittakathikatthadaṃ. // ApTha_54,532.9 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,532.10 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Kumāra Kassapo nāma hessati satthu sāvako. // ApTha_54,532.11 //
Vicittapupphadussānaṃ ratanānañ ca vāhasā /
vicittakathikānaṃ so aggataṃ pāpuṇissati. // ApTha_54,532.12 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ. // ApTha_54,532.13 //
Paribbhamaṃ bhavākāse raṅgamajjhe yathā naṭo /
sākhāmigatrajo hutvā migiya kucchim okkhamiṃ. // ApTha_54,532.14 //
Tadā mayi kucchigate vijjhavāraṃ upaṭṭhitā /
sākhena cattā me mātā nigrodham saraṇaṃ gatā. // ApTha_54,532.15 //
Tena sā migarājena maraṇā parimocitā /
pariccajitvā saṃ pāṇaṃ mam evam ovadī tadā: // ApTha_54,532.16 //
"Nigrodham eva seveyya na Sākham upasaṃvase /
Nigrodhasmiṃ mataṃ seyyo yañ ce Sakhasmiṃ jīvitaṃ". // ApTha_54,532.17 //
Tenānusi*ṭṭhā* miga-y-ovādena /
*ahañ ca mātā ca tass'; ovādena* // ApTha_54,532.18 //


[page 475]
532. Kumārakassapa 475
Āgamma rammaṃ Tusitādivāsaṃ /
gato pavāsaṃ sagharaṃ yath'; eva. // ApTha_54,532.19 //
Puno Kassapavīrassa attham entamhi sāsane /
āruyha selasikharaṃ yuñjitvā jinasāsanaṃ. // ApTha_54,532.20 //
Idāni 'haṃ Rājagahe jāto seṭṭhikule ahuṃ /
āpannagabbhā me mātā pabbajiṃ anagāriyaṃ. // ApTha_54,532.21 //
Sagabbhan taṃ viditvāna Devadattam upānayuṃ /
so avoca: ‘vināsetha pāpikaṃ bhikkhuniṃ imaṃ.'; // ApTha_54,532.22 //
Idāni pi munindena jinena anukampitā /
sukhinī ajanī mayhaṃ mātā bhikkhunupassaye. // ApTha_54,532.23 //
Taṃ viditvā mahīpālo Kosalo maṃ aposayi /
kumāraparihārena nāmenāhañ ca Kassapo. // ApTha_54,532.24 //
Mahā-Kassapam āgamma ahaṃ Komārakassapo /
vammikasādisaṃ kāyaṃ sutvā Buddhena desitaṃ. // ApTha_54,532.25 //
Tato cittaṃ vimucci me anupādāya sabbaso /
pāyāsiṃ damayitvā 'haṃ etadaggaṃ apāpuṇiṃ. // ApTha_54,532.26 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,532.27 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,532.28 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,532.29 //
Itthaṃ sudaṃ āyasmā Kumārakassapo thero i. g. a-ti.
Kumārakassapattherassa apadānaṃ samattaṃ.

[533. Bāhiya.]
Ito satasahassamhi kappe uppajji nāyako /
mahappabho tilokaggo nāmena Padumuttaro. // ApTha_54,533.1 //
Khippābhiññassa bhikkhussa guṇaṃ kittayato mune /
sutvā udaggacitto 'haṃ kāraṃ katvā mahesino. // ApTha_54,533.2 //
Datvā sattāhikaṃ dānaṃ sa-sissassa mune-r-ahaṃ /
abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā. // ApTha_54,533.3 //
Tato maṃ vyakarī Buddho: etaṃ passatha brāhmaṇaṃ /
patitaṃ pādamūle me pīn'; aṃsaṃ paccavekkhanaṃ // ApTha_54,533.4 //


[page 476]
476 Therāpadāna
Hemayaññopacitaṅgaṃ avadātaṃ tanuttacaṃ /
palambabimbatamboṭṭhaṃ sitatiṇhaṃ samaṃ dijaṃ // ApTha_54,533.5 //
Guṇatthāmaṃ bahutaraṃ samuggatatanūruhaṃ /
guṇe kāyatanībhūtaṃ pītisamphullitānanaṃ. // ApTha_54,533.6 //
Eso patthayato ṭhānaṃ khippābhiññassa bhikkhuno /
anāgate mahāvīro Gotamo nāma hessati. // ApTha_54,533.7 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Bāhiyo nāma nāmena hessati satthu sāvako. // ApTha_54,533.8 //
Tadā hi tuṭṭho vuṭṭhāya yāvajīvaṃ mahāmuniṃ /
kāraṃ katvā cuto saggaṃ agaṃ sabhavanaṃ yathā. // ApTha_54,533.9 //
Devabhūto manusso vā sukhito tassa ka*mmuno /
vā*hasā saṃsaritvāna sampattiṃ anubhos'; ahaṃ. // ApTha_54,533.10 //
Puno Kassapavīrassa atthaṃ entamhi sāsane /
āruyha selaṃ sikharaṃ yuñjitvā jinasāsane // ApTha_54,533.11 //
Visuddhasīlo sappañño jinasāsanakārako /
tato cutā pañcajanā devalokaṃ *agamhase.* // ApTha_54,533.12 //
Tato 'haṃ Bāhiko jāto Bhārukacche puruttame /
tato nāvāya pakkanto sāgaraṃ appasiddhiyaṃ. // ApTha_54,533.13 //
Tato nāvā abhijjittha gantvāna katipāhakaṃ /
tadā bhiṃsanake ghore patito makarākare. // ApTha_54,533.14 //
Tadā 'haṃ vāyamitvāna *santaritvā* mahodadhiṃ /
Suppārapaṭṭanam varaṃ sampatto mandavedhito. // ApTha_54,533.15 //
Dārucīram nivāsetvā gāmaṃ piṇḍāya pāvisiṃ /
tad'; āha so jano tuṭṭho: "arahā 'yam idhāgato // ApTha_54,533.16 //
Imaṃ annena pānena *vatthena sa*yanena ca /
bhesajjena ca sakkatvā hessāma sukhitā mayaṃ". // ApTha_54,533.17 //
Paccayānaṃ tadā lābhī'; tehi sakkatapūjitaṃ /
arahā 'yan ti saṅkappaṃ uppādesiṃ ayoniso. // ApTha_54,533.18 //


[page 477]
533. Bāhiya 477
Tato me ci*ttam aññāya co*dayitvā pubbadevatā: /
‘na tvaṃ upāyamaggaññū kuto hi arahā bhave.'; // ApTha_54,533.19 //
Codito tāya saṃviggo tadā 'haṃ paripucchi taṃ: /
ke vā ete kuhiṃ loke arahanto maruttamā? // ApTha_54,533.20 //
*Sāvatthiyaṃ Ko*salamandire jino /
pahūtapañño varabhurimedhaso // ApTha_54,533.21 //
Sakyaputto arahā anāsavo /
deseti dhammaṃ arahattapattiyā. // ApTha_54,533.22 //
Tad'; assa sutvā vacanaṃ supīṇito /
nidhiṃ va la*ddhā kappaṇo va vi*mhito // ApTha_54,533.23 //
Udaggacitto arahattam uttamaṃ /
sudassanaṃ duṭṭhamanantagocaraṃ. // ApTha_54,533.24 //
Tadā rato nikkhamitvāna satthuno /
sadā jinaṃ passāmi vimalānanaṃ // ApTha_54,533.25 //
Upecca rammaṃ Vijitavhayaṃ va taṃ /
dije apucchiṃ: kuhiṃ Lokananda*no? // ApTha_54,533.26 //
Tato* avocuṃ naradevavandito /
puraṃ paviṭṭho asanesanāya so. // ApTha_54,533.27 //
Saso va khippaṃ munidassanussuko /
upecca vandāhi tam aggapuggalam // ApTha_54,533.28 //
Tato 'haṃ tuvaṭaṃ gantvā Sāvatthim puram uttamaṃ /
vicarantan tam addakkhiṃ piṇḍattham apihāgidham // ApTha_54,533.29 //
Pattapāṇiṃ alolakkhaṃ bhājayantaṃ idhāmataṃ /
sirinilayasaṅkāsañ ravidittiharānanaṃ. // ApTha_54,533.30 //
Taṃ samecca nipaccāhaṃ imaṃ vacanam abraviṃ: /
‘kupathe vippanaṭṭhassa saraṇaṃ hohi Gotama.'; // ApTha_54,533.31 //


[page 478]
478 Therāpadāna
Pāṇasantāraṇatt*hāya piṇḍāya vicarām'; ahaṃ* /
na te dhammakathākālo icc āha munisattamo. // ApTha_54,533.32 //
Tadā punappunaṃ Buddhaṃ āyāciṃ dhammalālaso /
so me dhammam adesesi gambhīraṃ suññataṃ padaṃ // ApTha_54,533.33 //
Tassa dhammaṃ suṇitvānaṃ pāpuṇiṃ āsavakkhayaṃ /
pari*kkhīṇāyuko santo atho* satthā 'nukampito. // ApTha_54,533.34 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,533.35 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,533.36 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,533.37 //
Evaṃ thero viyākāsi Bāhiyo Dārucīriyo /
saṃkārakuṭe patito bhūtādhiṭṭhāya gāviyā. // ApTha_54,533.38 //
*Attano pubbacaritaṃ ki*ttayitvā mahāmati /
parinibbāyi so vīro Sāvatthiyaṃ puruttame. // ApTha_54,533.39 //
Nagarā nikkhamanto taṃ disvāna isisattamo /
dārucīradharaṃ dhīraṃ bāhikaṃ bāhitāgamaṃ // ApTha_54,533.40 //
Bhumiyaṃ *patitaṃ da*ntaṃ indaketuṃ va pātitaṃ /
gatāyusaṃgataklesañ jinasāsanakārakaṃ. // ApTha_54,533.41 //
Tato āmantayī satthā sāvake sāsane rate: /
gaṇhatha hutvā jhāpetha tanuṃ sabrahmacārino // ApTha_54,533.42 //
*Thūpaṃ ka*rotha pūjetha; nibbuto so mahāmati /
khippābhiññānam es'; aggo sāvako me vaco karo. // ApTha_54,533.43 //
Sahassam api ce gāthā anatthapadasaṃhitā /
ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. // ApTha_54,533.44 //
Yattha āpo ca pathavī ca tejo vāyo na gādhati /
na tattha sukkā jotanti ādicco na ppakāsati. // ApTha_54,533.45 //
Na tattha candimā bhāti tamo tattha na vijjati /
yadā ca attanā vedī *muni mo*nena brāhmaṇo. // ApTha_54,533.46 //
Atha rūpā arūpā ca sukhadukkhā vimuccati // ApTha_54,533.47 //
icc evaṃ abhaṇī nātho tilokasaraṇo munī ti.
Itthaṃ sudaṃ āyasmā Bāhiyo thero i. g. a-ti.
Bāhiyattherassa apadānaṃ samattaṃ.


[page 479]
534. Mahākoṭṭhika 479

[534. Mahākoṭṭhika.]
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_54,534.1 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,534.2 //
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApTha_54,534.3 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApTha_54,534.4 //
Ratanānaṭṭhapañ*ñāsaṃ ugga*to so mahāmuni /
kañcanagghiyasaṅkāso battiṅsavaralakkhaṇo. // ApTha_54,534.5 //
Vassasatasahassāni āyuṃ vijjati tāvade /
tāvatā tiṭṭhamānaso tāresi janataṃ bahuṃ. // ApTha_54,534.6 //
Tadā 'haṃ Haṃsavatiyā brāhmaṇo vedapāragū /
*upetvā* sattapāraṅgaṃ assosiṃ dhammadesanaṃ. // ApTha_54,534.7 //
Tadā so sāvakaṃ vīro pabhinna-mati-gocaraṃ /
atthe dhamme ca nerutte paṭibhāne ca kovidaṃ // ApTha_54,534.8 //
Ṭhapesi etad aggamhi. Taṃ sutvā mudito ahaṃ /
sasāvakaṃ jinavaraṃ sattāhaṃ bhojayiṃ tadā. // ApTha_54,534.9 //
Dusseh'; acchādayitvāna sasissaṃ Buddhasāgaraṃ /
nipacca pādamūlamhi taṃ ṭhānaṃ patthayiṃ ahaṃ // ApTha_54,534.10 //
Tato avoca lokaggo: passath'; etaṃ dijuttamaṃ /
vinataṃ pādamūle me kamalodarasappabhaṃ. // ApTha_54,534.11 //
Buddhaseṭṭhassa bhikkhussa ṭhānaṃ patthayate ayaṃ /
tāya saddhāya cāgena tena dhammassavena ca // ApTha_54,534.12 //
Sabbattha sukhito hutvā saṃsaritvā bhavābhave /
anāgatamhi addhāne lacchate taṃ manorathaṃ. // ApTha_54,534.13 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,534.14 //


[page 480]
480 Therāpadāna
Tassa dhammesu dāyādo oraso dhammanimmito /
Koṭṭhito nāma nāmena hessati satthu sāvako. // ApTha_54,534.15 //
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricariṃ sato paññāsamāhito. // ApTha_54,534.16 //
Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApTha_54,534.17 //
Satānaṃ tīṇikkhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavatti ahos'; ahaṃ // ApTha_54,534.18 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito āsiṃ tassa kammassa vāhasā. // ApTha_54,534.19 //
Duve bhave saṃsarāmi devatte atha mānuse /
aññaṃ gatiṃ na gacchāmi suciṇṇassa idaṃ phalaṃ. // ApTha_54,534.20 //
Duve kule pajāyāmi khattiye atha brāhmaṇe /
nīce kule na jāyāmi suciṇṇassa idaṃ phalaṃ. // ApTha_54,534.21 //
Pacchime bhave sampatte brahmabandhu ahos'; ahaṃ /
Sāvatthiyaṃ vippakule pacchā jāto mahaddhane. // ApTha_54,534.22 //
Mātā Candavatī nāma pitā me Assalāyano /
yadā me pitaraṃ Buddho vinayī sabbabuddhiyā // ApTha_54,534.23 //
Tadā pasanno sugate pabbajiṃ anagāriyaṃ. /
Moggallāno ācariyo upajjhāyo Sarisambhavo // ApTha_54,534.24 //
Kesesu chijjamānesu diṭṭhichinnasamūlikā /
nivāsento ca kāsāvaṃ arahattaṃ apāpuṇiṃ. // ApTha_54,534.25 //
Atthadhammaniruttīsu paṭibhāne ca me mati /
pabhinnā tena lokaggo etadagge ṭhapesi maṃ. // ApTha_54,534.26 //
Asandiṭṭhaṃ viyākāsiṃ Upatissena pucchito /
paṭisambhidāsu tenāhaṃ aggo sambuddhasāsane. // ApTha_54,534.27 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,534.28 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,534.29 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,534.30 //
Itthaṃ sudaṃ āyasmā Mahākoṭṭhiko thero i. g. a-ti.
Mahākoṭṭhikattherassa apadānaṃ samattaṃ.


[page 481]
535. Uruvelakassapa 481

[535. Uruvelakassapa.]
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā // ApTha_54,535.1 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,535.2 //
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi // ApTha_54,535.3 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tadihi. // ApTha_54,535.4 //
Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo // ApTha_54,535.5 //
Vassasatasahassāni āyuṃ vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApTha_54,535.6 //
Tadā 'haṃ Haṃsavatiyā brāhmaṇo sādhusammato /
upecca lokapajjotaṃ assosiṃ dhammadesanaṃ. // ApTha_54,535.7 //
Tadā mahāparisatiṃ mahāpurisasāvakaṃ /
ṭhapentaṃ etadaggamhi sutvāna mudito ahaṃ. // ApTha_54,535.8 //
Mahatā parivārena nimantetvā mahājinaṃ /
brāhmaṇānaṃ sahassena saha dānaṃ ahaṃ adaṃ. // ApTha_54,535.9 //
Mahādānaṃ daditvāna abhivādiya nāyakaṃ /
ekamantaṃ ṭhito haṭṭho imaṃ vacanam abraviṃ: // ApTha_54,535.10 //
Tayi saddhāya me vīra adhikāraguṇena ca /
parisā mahatī hotu nibbattissa tahiṃ tahiṃ. // ApTha_54,535.11 //
Tadā avoca parisaṃ gajagajjita-sussaro /
karavīkarudo satthā: etaṃ passatha brāhmaṇaṃ // ApTha_54,535.12 //
Hemavaṇṇaṃ mahābāhuṃ kamalānanalocanaṃ /
udaggatanujaṃ haṭṭhaṃ sandhāvantaguṇaṃ mamaṃ // ApTha_54,535.13 //
Esa patthayate ṭhānaṃ sīhaghosassa bhikkhuno /
anāgatamhi addhāne lacchate taṃ manorathaṃ. // ApTha_54,535.14 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,535.15 //


[page 482]
482 Therāpadāna
Tassa dhammesu dāyādo oraso dhammanimito /
Kassapo nāma nāmena hessati satthu sāvako. // ApTha_54,535.16 //
Ito dvenavute kappe ahu satthā anuttaro /
anupamo asadiso Phusso lokagganāyako. // ApTha_54,535.17 //
Sa ve sabbatamaṃ hantvā vijaṭetvā mahājaṭaṃ /
vassate amataṃ vuṭṭhiṃ tappayanto sadevakaṃ. // ApTha_54,535.18 //
Tadā hi Bārāṇasiyaṃ rājāmaccā ahumhase /
bhātaro 'mha tayo sabbe saṃvissatthā va rājino. // ApTha_54,535.19 //
Vīraṅgarūpā balino saṅgāme aparājitā /
tadā kupitapaccanto amhe āha mahīpatī: // ApTha_54,535.20 //
Etha gantvā va paccantaṃ sodhetvā avidhī-balaṃ /
khemaṃ me vijitaṃ katvā puna-r-ethā ti bhāsatha. // ApTha_54,535.21 //
Tato mayaṃ avocumha yadi deyyāsi nāyakaṃ /
upaṭṭhānāya amhākaṃ sodhayissāma te tato. // ApTha_54,535.22 //
Tato mayaṃ laddhavarā bhumipālena pesitā /
nikkhittasatthaṃ paccantaṃ katvā punar upecca taṃ. // ApTha_54,535.23 //
Yācitvā satth'; upaṭṭhānaṃ rājānaṃ lokanāyakaṃ /
munivaraṃ labhitvāna yāvajīvaṃ adimha taṃ // ApTha_54,535.24 //
Mahagghāni ca vatthāni paṇītāni rasāni ca /
senāsanāni rammāni bhesajjāni hitāni ca. // ApTha_54,535.25 //
Datvā sasaṅghassa muṇe dhammen'; uppādi-tādino /
sīlavanto kāruṇikā bhāvanāyuttamānasā. // ApTha_54,535.26 //
Sadā paricaritvāna mettacittena nāyakaṃ /
nibbute tamhi lokagge pūjaṃ katvā yathābalaṃ // ApTha_54,535.27 //
Tato cutā Santusitaṃ gatā tattha mahāsukhaṃ /
anubhutā mayaṃ sabbe Buddhapūjāy'; idaṃ phalaṃ. // ApTha_54,535.28 //


[page 483]
535. Uruvela-Kassapa 483
Māyākāro yathā laddho dasseti vikatiṃ bahuṃ /
tathā bhave bhavanto 'haṃ Videhādhipati ahuṃ. // ApTha_54,535.29 //
Guṇ'; Ācelassa vākyena micchādiṭṭhihatāsayo /
narakaṃ maggam ārūḷho. Rujāya mama dhītuyā // ApTha_54,535.30 //
Ovādaṃ nādayitvāna brahmunā Nāraden'; ahaṃ /
bahuṃ va sāsito santo diṭṭhiṃ hitvāna pāpikaṃ. // ApTha_54,535.31 //
Pūrayitvā visesena dasakammapathen'; ahaṃ /
hitvāna deham agamiṃ saggaṃ sabhavanaṃ yathā. // ApTha_54,535.32 //
Pacchime bhavasampatte brahmabandhu ahos'; ahaṃ /
Bārāṇasiyaṃ pi tāyaṃ jāto vippamahākule. // ApTha_54,535.33 //
Maccuvyādhijarābhīto hitvāna ca mahādhanaṃ /
nibbānapadam esanto Jaṭilesu paribbajiṃ. // ApTha_54,535.34 //
Tadā dve bhātato mayhaṃ pabbajiṃsu mayā saha /
Uruvelāya māpetvā assamaṃ nivasiṃ ahaṃ. // ApTha_54,535.35 //
Kassapo nāma gottena Uruvelā-nivāsitā /
tato me āsi paññatti Uruvelāsu Kassapo. // ApTha_54,535.36 //
Nadīsakāse bhātā me Nadī-kassapasavhayo /
āsi sakāse nāmena Gayāya Gayakassapo // ApTha_54,535.37 //
Dve satāni; Nadīkassa tīṇi majjhassa bhātuno /
*mama pañcasatā*nūnā sissā sabbe mamānugā. // ApTha_54,535.38 //
Tadā upecca me Buddho katvā nānāvidhāni me /
pāṭihīrāni lokaggo vinesi narasārathi // ApTha_54,535.39 //
Satasahassaparivārena ahosiṃ, ‘ehi bhikkhavo'; /
teh'; eva saha sabbehi a*rahattaṃ apāpuṇiṃ.* // ApTha_54,535.40 //


[page 484]
484 Therāpadāna
Te ca-r-aññe 'va bahavo sissā maṃ parivārayuṃ /
sāsituñ ca samattho 'haṃ tato maṃ isisattamo // ApTha_54,535.41 //
Mahāparisabhāvasmiṃ etadagge ṭhapesi maṃ /
aho Buddhe kataṃ kāraṃ saphalam me ajāyatha. // ApTha_54,535.42 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,535.43 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,535.44 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,535.45 //
Itthaṃ sudaṃ āyasmā Uruvela-kassapo thero i. g. a-ti.
Uruvela-kassapattherassa apadānaṃ samattaṃ.

[536. Rādha.]
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_54,536.1 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,536.2 //
Anukampako kāruṇiko hitesi sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi // ApTha_54,536.3 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApTha_54,536.4 //
Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. // ApTha_54,536.5 //
Vassasatasahassāni āyuṃ vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApTha_54,536.6 //
Tadā 'haṃ Haṃsavatiyā brāhmaṇo mantapāragū /
upecca taṃ naravaraṃ assosiṃ dhammadesanaṃ // ApTha_54,536.7 //
Paññāpentaṃ mahāvīraṃ parisāsu visāradaṃ /
paṭibhāneyyakaṃ bhikkhum etadagge vināyakaṃ. // ApTha_54,536.8 //
Tadā 'haṃ kāraṃ katvāna sasaṅghe lokanāyake /
nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_54,536.9 //
Tato maṃ bhagavā āha siṅginikkhasamappabho /
sarena rajanīyena kilesamalahāriṇā. // ApTha_54,536.10 //
Sukhī bhavassu dīghāyu sijjhataṃ paṇidhī tava /
sasaṅghe me kataṃ kāram atīva vipulaṃ tayā. // ApTha_54,536.11 //


[page 485]
536. Rādha 485
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_54,536.12 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Rādho ti nāmadheyyena hessati satthu sāvako. // ApTha_54,536.13 //
Sake hetuguṇe tuṭṭho Sakyaputto narāsabho /
paṭibhāneyyakānaggaṃ paññapessati nāyako. // ApTha_54,536.14 //
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricariṃ sato paññāsamāhito. // ApTha_54,536.15 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_54,536.16 //
Satānaṃ tīṇikkhattuñ ca devarajjam akārayiṃ /
satānaṃ pañcakkhattuñ ca cakkavatti ahos'; ahaṃ. // ApTha_54,536.17 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
sabbattha sukhito āsiṃ tassa kammassa vāhasā. // ApTha_54,536.18 //
Pacchime bhavasampatte Giribbajapuruttame /
jāto vippakule n'; iddhe vikalacchādanāsane. // ApTha_54,536.19 //
Kaṭacchubhikkhaṃ pādāsiṃ Sāriputtassa tādino /
yadā jiṇṇo ca vuddho ca tadārāmam upāgamiṃ. // ApTha_54,536.20 //
Pabbājenti na maṃ keci jiṇṇam dubbalathāmakaṃ /
tena jiṇṇo vivaṇṇaṅgo soko c'; āsiṃ tadā ahaṃ. // ApTha_54,536.21 //
Disvā mahākāruṇiko mam āha sa mahāmuni: /
kimatthaṃ putta sokaṭṭo? brūhi te cittajaṃ rujaṃ. // ApTha_54,536.22 //
Pabbajjaṃ na labhe vīra svākkhāte tava sāsane /
tena sokena dīno 'smi; saraṇaṃ hohi nāyaka. // ApTha_54,536.23 //
Tadā bhikkhū samānetvā āpucchi munisattamo /
imassa adhikāraṃ ye sarantā vyāharantu te. // ApTha_54,536.24 //
Sariputto tadāvoca: kāram assa sarāmi 'haṃ /
kaṭacchubhikkhaṃ dāpesi piṇḍāya carato mama. // ApTha_54,536.25 //
Sādhu sādhu kataññāsi Sāriputta; imaṃ tuvaṃ /
pabbājesi dijaṃ vuḍḍhaṃ hessat'; ājāniyo ayaṃ. // ApTha_54,536.26 //


[page 486]
486 Therāpadāna
Tato alatthaṃ pabbajjaṃ kammavācopasampadaṃ /
naciren'; eva kālena pāpuṇiṃ āsavakkhayaṃ. // ApTha_54,536.27 //
Sakkaccaṃ munino vākyaṃ suṇāmi mudito sato /
paṭibhāneyyakānaggaṃ tato maṃ ṭhapayī jino. // ApTha_54,536.28 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,536.29 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,536.30 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,536.31 //
Itthaṃ sudaṃ āyasmā Rādho thero i. g. a-ti.
Rādhattherassa apadānaṃ samattaṃ.

[537. Mogharāja.]
Padumuttaro nāma jino sabbalokavidū muni /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_54,537.1 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApTha_54,537.2 //
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApTha_54,537.3 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApTha_54,537.4 //
Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. // ApTha_54,537.5 //
Vassasatasahassāni āyuṃ vijjati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApTha_54,537.6 //
Tadā 'haṃ Haṃsavatiyā kule aññatare ahuṃ /
parakammāyane yutto n'; atthi me kiñci sandhanaṃ. // ApTha_54,537.7 //
Paṭikkamanasālāyaṃ vasanto katabhūmiyaṃ /
aggiṃ ujjālayiṃ tattha daḷhakaṇhā siyā mahī. // ApTha_54,537.8 //
Tadā parisatiṃ nātho catusaccapakāsako /
sāvakaṃ sampakittesi lūkhacīvaradhārakaṃ. // ApTha_54,537.9 //
Tassa tamhi guṇe tuṭṭho paṇipacca Tathāgataṃ /
lūkhacīvaradhāraggaṃ patthayiṃ ṭhānam uttamaṃ. // ApTha_54,537.10 //
Tadā avoca bhagavā sāvake Padumuttaro: /
passath'; etaṃ purisakaṃ kucelaṃ tanudehakaṃ // ApTha_54,537.11 //


[page 487]
537. Mogharāja 487
Pītippasannavadanaṃ saddhādhanasamanvitaṃ /
udaggatanujaṃ haṭṭhaṃ acalaṃ sālapiṇḍitaṃ. // ApTha_54,537.12 //
Eso pattheti taṃ ṭhānaṃ saccasenassa bhikkhuno /
lūkhacīvaradhārissa tassa vaṇṇagatāsayo. // ApTha_54,537.13 //
Taṃ sutvā mudito hutvā nipacca sirasā jinaṃ /
yāvajīvaṃ subhaṃ kammaṃ karitvā jinasāsane. // ApTha_54,537.14 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahaṃ. // ApTha_54,537.15 //
Paṭikkamanasālāyaṃ bhumiḍāhakakammanā /
samasahassaṃ niraye aḍayhiṃ vedanaṭṭito. // ApTha_54,537.16 //
Tena kammāvasesena pañcajātisatān'; ahaṃ /
manusso kulajo hutvā tatiyākāraṇ'; aṅkito. // ApTha_54,537.17 //
Pañcajātisatān'; eva kuṭṭharogasamappito /
mahādukkhaṃ anubhaviṃ tassa kammassa vāhasā. // ApTha_54,537.18 //
Imamhi bhaddake kappe upaṭṭhitaṃ yasassinaṃ /
piṇḍapātena tappesiṃ pasannamanaso ahaṃ. // ApTha_54,537.19 //
Tena kammavisesena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_54,537.20 //
Pacchime bhavasampatte ajāyiṃ khattiye kule /
pituno accayenāhaṃ mahārajjasamappito. // ApTha_54,537.21 //
Kuṭṭharogābhibhūto 'haṃ na rattiyaṃ sukhaṃ labhe /
mogharajjasukhaṃ yasmā mogharāja tato ahaṃ. // ApTha_54,537.22 //
Kāyassa dosaṃ disvāna pabbajiṃ anagāriyaṃ /
Bāvariyassa dijaggassa sissattaṃ ajjhupāgamiṃ. // ApTha_54,537.23 //
Mahatā parivārena upecca naranāyakaṃ /
apucchiṃ nipuṇaṃ pañhaṃ vāg-īsaṃ vādisūdanaṃ. // ApTha_54,537.24 //
"Ayaṃ loko paro loko brahmaloko sadevako /
diṭṭhi no, nābhijānāmi Gotamassa yasassiṇo? // ApTha_54,537.25 //


[page 488]
488 Therāpadāna
Evaṃ abhikkantadassāviṃ atthi pañhena āgamaṃ /
kathaṃ lokaṃ avekkhantaṃ Maccurājā na passati? " // ApTha_54,537.26 //
"Suññato lokaṃ avekkhassu Mogharājā sadā sato /
attānudiṭṭhiṃ uhacca evaṃ maccutaro siyā. // ApTha_54,537.27 //
Evaṃ lokaṃ avekkhantaṃ Maccurājā na passāti" /
iti maṃ abhaṇī Buddho sabbarogatikicchako. // ApTha_54,537.28 //
Saha-gāthāvasānena kesamassu-vivajjito /
kāsāvavatthavasano āsi bhikkhu tathārahaṃ. // ApTha_54,537.29 //
Saṅghikesu vihāresu na vasiṃ rogapīḷito /
"mā vihāro padussīti": vācāy'; ābhisupīḷito // ApTha_54,537.30 //
Saṅkārakuṭā āhatvā susānā rathikāhi ca /
tato saṅghāṭikaṃ hutvā dhārayiṃ lūkhacīvaraṃ. // ApTha_54,537.31 //
Mahābhisakko tasmiṃ me guṇe tuṭṭho vināyako /
lūkhacīvaradhārīnaṃ etadagge ṭhapesi maṃ. // ApTha_54,537.32 //
Puññapāpaparikkhīṇo sabbarogavivajjito /
sikhī va anupādāno nibbāyissām'; anāsavo. // ApTha_54,537.33 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_54,537.34 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_54,537.35 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_54,537.36 //
Itthaṃ sudaṃ āyasmā Mogharāja thero i. g. a-ti.
Mogharājattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Kaccāno Vakkalī thero Mahākappina-savhayo
Dabbo Kumāra-nāmo ca Bāhiyo Koṭṭhito vasī.
Uruvela-Kassapo Rādho Mogharājā ca paṇḍito
tīṇi gāthā satān'; ettha bāsaṭṭhiñ c'; eva piṇḍitā.
Kaccānavaggo catupaññāso.


[page 489]
538. Lakuṇṭakabhaddiya 489

[538. Lakuṇṭakabhaddiya.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji cakkhumā. // ApTha_55,538.1 //
Tadā 'haṃ Haṃsavatiyā seṭṭhiputto mahādhano /
jaṅghāvihāraṃ vicaraṃ saṅghārāmam agacch'; ahaṃ // ApTha_55,538.2 //
Tadā so lokapajjoto dhammaṃ desesi nāyako /
mañjussarānaṃ pavaraṃ sāvakaṃ abhikittayi. // ApTha_55,538.3 //
Taṃ sutvā mudito hutvā kāraṃ katvā mahesino /
vanditvā satthuno pāde taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_55,538.4 //
Tadā Buddho viyākāsi saṅghamajjhe vināyako /
anāgatamhi addhāne lacchase taṃ manorathaṃ. // ApTha_55,538.5 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,538.6 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Bhaddiyo nāma nāmena hessati satthu sāvako. // ApTha_55,538.7 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ. // ApTha_55,538.8 //
Dvenavute ito kappe Phusso uppajji nāyako /
durāsado duppasaho sabbalokuttamo jino. // ApTha_55,538.9 //
Caraṇena ca sampanno brahā ujupatāpavā /
hitesi sabbasattānaṃ bahū mocesi bandhanā. // ApTha_55,538.10 //
Nandārāmavare tassa ahosiṃ phussakokilo /
gandhakuṭisamāsanne ambarukkhe vasām'; ahaṃ. // ApTha_55,538.11 //
Tadā piṇḍāya gacchantaṃ dakkhiṇeyyaṃ jinuttamaṃ /
disvā cittaṃ pasādetvā mañjunā abhikūj'; ahaṃ // ApTha_55,538.12 //
Rājuyyānaṃ tadā gantvā supakkaṃ kanakattacaṃ /
ambapiṇḍaṃ gahetvāna sambuddhass'; opanāmayiṃ. // ApTha_55,538.13 //
Tadā me cittam aññāya mahākāruṇiko jino /
uppaṭṭhākassa hatthato pattaṃ paggaṇhi nāyako. // ApTha_55,538.14 //


[page 490]
490 Therāpadāna
Dadāmi haṭṭhacitto 'haṃ ambapiṇḍam mahāmune /
patte pakkhippa pakkhehi pañjaliṃ katvāna, mañjunā // ApTha_55,538.15 //
Sarena rajanīyena savanīyena dhaṃsanā /
vassanto Buddhapūjatthaṃ niddaṃ gantvā nipajj'; ahaṃ // ApTha_55,538.16 //
Tadā muditacittaṃ maṃ Buddhapemagatāsayaṃ /
sakuṇagghi upagantvā ghātayi duṭṭhamānasā. // ApTha_55,538.17 //
Tato cuto 'haṃ Tusite anubhotvā mahāsukhaṃ /
manussayoniṃ āgacchiṃ tassa kammassa vāhasā. // ApTha_55,538.18 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma gottena uppajji vadataṃ varo. // ApTha_55,538.19 //
Sāsanaṃ jotayitvā so abhibhuyya kutitthiye /
vinayitvā ca veneyye nibbuto so sasāvako. // ApTha_55,538.20 //
Nibbute tamhi lokagge pasannā janatā bahū /
pūjanatthāya Buddhassa thūpaṃ kubbanti satthuno. // ApTha_55,538.21 //
Sattayojanikaṃ thūpaṃ sattaratanavibhūsitaṃ /
kāressāma mahesissa: icc evaṃ mantayanti te. // ApTha_55,538.22 //
Kikino Kāsirājassā tadā senāya nāyako /
hutvā 'haṃ appamāṇassa pamāṇaṃ cetiye vadiṃ. // ApTha_55,538.23 //
Tadā te mama vākyena cetiyaṃ yojanuggataṃ /
akaṃsu naravīrassa nānāratanabhūsitaṃ. // ApTha_55,538.24 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApTha_55,538.25 //
Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahādhane. // ApTha_55,538.26 //
Purappavese sugataṃ disvā vimhitamānaso /
pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. // ApTha_55,538.27 //
Cetiyassa pamāṇaṃ yaṃ akariṃ tena kammena /
lakuṇṭakasarīro 'haṃ jāto paribhavāraho. // ApTha_55,538.28 //
Sareṇa madhureṇāhaṃ pūjetvā isisattamaṃ /
mañjussarānaṃ bhikkhūnaṃ aggattam anupāpuṇiṃ. // ApTha_55,538.29 //


[page 491]
539. Kaṅkharevata 491
Phaladānena Buddhassa guṇānusaraṇena ca /
sāmaññaphalasampanno viharāmi anāsavo. // ApTha_55,538.30 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,538.31 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,538.32 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,538.33 //
Itthaṃ sudaṃ āyasmā Lakuṇṭakabhaddiyo thero i. g. a-ti.
Lakuṇṭakabhaddiyattherassa apadānaṃ samattaṃ.

[539. Kaṅkha-Revata.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako // ApTha_55,539.1 //
Sīhahanu brahmagiro haṃsadundrabhinisvano /
nāgavikkantagamano candasūrādhikappabho // ApTha_55,539.2 //
Mahāmati mahāvīro mahājhāyī mahāhito /
mahākāruṇiko nātho mahātamanisūdano. // ApTha_55,539.3 //
Sa kadāci tilokaggo veneyyavinayaṃ bahuṃ /
dhammaṃ deseti sambuddho sattāsayavidū muni. // ApTha_55,539.4 //
Jhāyiṃ jhānarataṃ vīraṃ upasantaṃ anāvilaṃ /
vaṇṇayanto parisatiṃ toseti janataṃ jino. // ApTha_55,539.5 //
Tadā 'haṃ Haṃsavatiyā brāhmaṇo vedapāragū /
dhammaṃ sutvāna mudito taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_55,539.6 //
Tadā jino viyākāsi saṅghamajjhe vināyako /
mudito hohi tvaṃ brahme, lacchase taṃ manorathaṃ. // ApTha_55,539.7 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,539.8 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Revato nāma nāmena hessati satthu sāvako. // ApTha_55,539.9 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ // ApTha_55,539.10 //
Pacchime ca bhave dāni jāto 'haṃ Koliye pure /
khattiye kulasampanne iddhe phīte mahaddhane. // ApTha_55,539.11 //


[page 492]
492 Therāpadāna
Yadā Kapilavatthusmiṃ Buddho dhammam adesayi /
tadā pasanno sugate pabbajiṃ anagāriyaṃ. // ApTha_55,539.12 //
Kaṅkhā me bahuso āsi kappākappe tahiṃ tahiṃ /
sabbaṃ taṃ vinayī Buddho desetvā dhammam uttamaṃ // ApTha_55,539.13 //
Tato 'haṃ tiṇṇasaṃsāro tadā jhānasukhe rato /
viharāmi, tadā Buddho maṃ disvā etad abravi: // ApTha_55,539.14 //
"Yā kāci kaṅkhā idha vā huraṃ vā sakavediyā vā paravediyā vā /
Jhāyino tā pajahanti sabbā ātāpino brahmacariyaṃ carantā." // ApTha_55,539.15 //
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto sara*vego va ki*lese jhāpayiṃ mamaṃ. // ApTha_55,539.16 //
Tato maṃ jhānanirataṃ disvā lokantagū muni /
jhāyīnaṃ bhikkhūnaṃ aggo ti paññāpesi mahāmuni. // ApTha_55,539.17 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,539.18 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,539.19 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,539.20 //
Itthaṃ sudaṃ āyasmā Kaṅkhā-revato thero i. g. a-ti.
Revatattherassa apadānaṃ samattaṃ.

[540. Sīvali.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,540.1 //
Sīlaṃ tassa asaṅkheyyaṃ samādhi vajiropamo /
asaṅkhiyaṃ ñāṇavaraṃ vimutti ca anopamā. // ApTha_55,540.2 //
Manuj'-āmara-nāgānaṃ brahmānañ ca samāgame /
samaṇabrāhmaṇākiṇṇo dhammaṃ desesi nāyako. // ApTha_55,540.3 //
Sa sāvakaṃ mahālābhiṃ puññavantaṃ jutindharaṃ /
ṭhapesi etadaggamhi parisāsu visārado. // ApTha_55,540.4 //
Tadā 'haṃ khattiyo āsiṃ nagare Haṃsasavhaye /
sutvā jinassa taṃ vākyaṃ sāvakassa guṇaṃ bahuṃ. // ApTha_55,540.5 //


[page 493]
540. Sīvali 493
Nimantayitvā sattāhaṃ bhojayitvā sasāvakaṃ. /
mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApTha_55,540.6 //
Tadā maṃ vinataṃ pāde disvāna purisāsabho /
susarena mahāvīro imaṃ vacanam abravi: // ApTha_55,540.7 //
Tato jinassa vacanaṃ sotukāmā mahājanā /
deva-dānava-gandhabbā brāhmaṇā ca mahiddhikā. // ApTha_55,540.8 //
Samaṇā brāhmaṇā c'; eva namassīsu katañjalī /
"namo te purisājañña! namo te purisuttama! // ApTha_55,540.9 //
Khattiyena mahādānaṃ dinnaṃ sattāhikaṃ vibho /
sotukāmā phalaṃ tassa; vyākarohi mahāmune". // ApTha_55,540.10 //
Tato avoca bhagavā suṇotha mama bhāsitaṃ: /
appameyyamhi Buddhamhi saṅghamhi suppatiṭṭhitā // ApTha_55,540.11 //
Dakkhiṇādāya kho-v-atthaṃ? Appameyyaphalā hi sā /
api ve sa mahābhogo ṭhānaṃ pattheti uttamaṃ. // ApTha_55,540.12 //
Lābhī vipulalābhānaṃ yathā bhikkhu sudassano /
tathā 'ham pi bhaveyyan ti lacchate taṃ anāgate. // ApTha_55,540.13 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,540.14 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Sīvali nāma nāmena hessati satthu sāvako. // ApTha_55,540.15 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahaṃ. // ApTha_55,540.16 //
Ekanavute ito kappe Vipassī lokanāyako /
uppajji cārunayano sabbadhammavipassako. // ApTha_55,540.17 //
Tadā 'haṃ Bandhumatiyā kulass'; aññatarassa ca /
dayito patthito c'; eva āsi kammantavyāvaṭo. // ApTha_55,540.18 //
Tadā aññataro pūgo Vipassissa mahesino /
pariveṇaṃ akāresi mahantam iti vissutaṃ. // ApTha_55,540.19 //


[page 494]
494 Therāpadāna
Niṭṭhite ca mahādānaṃ dadaṃ khajjakasaññutaṃ /
navadadhim madhuṃ c'; eva vicinaṃ neva addasaṃ // ApTha_55,540.20 //
Tadā bhattaṃ gahetvāna navaṃ dadhim madhum pi ca /
kammasāmigharaṃ gacchan tam esantaṃ tam addasaṃ. // ApTha_55,540.21 //
Sahassam api datvāna nālabhittha sat'; aṃvayaṃ /
tato 'haṃ evaṃ cintesiṃ: n'; etaṃ hessati orakaṃ. // ApTha_55,540.22 //
Yathā ime janā sabbe sakkaronti Tathāgataṃ /
aham pi kāraṃ karissāmi sasaṅghe lokanāyake. // ApTha_55,540.23 //
Tadā 'ham evañ cintetvā dadhiṃ madhuñ ca ekato /
moditvā lokanāthassa sasaṅghassa adās'; ahaṃ. // ApTha_55,540.24 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ // ApTha_55,540.25 //
Puṇāhaṃ Bārāṇasiyaṃ rājā hutvā mahāyaso /
sattukassa tadā Buddho dvārarodhaṃ akārayiṃ. // ApTha_55,540.26 //
Tadā tapassino ruddhā ekāham rakkhitā ahuṃ /
tato tassa vipākena pāpattaṃ nirayaṃ bhusaṃ. // ApTha_55,540.27 //
Pacchime ca bhave dāni jāto 'haṃ Koliye pure /
Suppavāsā ca me mātā Mahālī Licchavī pitā. // ApTha_55,540.28 //
Khattiyena puññakammena dvārarodhassa vāhasā /
sattavassāni nivasī mātukucchimhi dukkhito. // ApTha_55,540.29 //
Sattāhaṃ dvāramūḷho 'haṃ mahādukkhasamappito /
mātā me chandadānena evaṃ āsi sudukkhitā. // ApTha_55,540.30 //
Sāvatthito 'haṃ nikkhanto Buddhena anukampito /
nikkhantadivase yeva pabbajiṃ anagāriyaṃ. // ApTha_55,540.31 //
Upajjhā Sāriputto me Moggallāno mahiddhiko /
kese oropayanto me anusāsi mahāmati. // ApTha_55,540.32 //


[page 495]
541. Vaṅgīsa 495
Kesesu chijjamānesu arahattaṃ apāpuṇiṃ /
deva-nāga-manussā ca paccayān'; upanenti me. // ApTha_55,540.33 //
Padumuttara-nāmañ ca Vipassiñ ca cināyakaṃ /
yaṃ pūjayiṃ pamudito paccayehi visesato. // ApTha_55,540.34 //
Tato tesaṃ visesena kammānaṃ vipuluttamaṃ /
lābhaṃ labhāmi sabbattha vane gāme jale thale. // ApTha_55,540.35 //
Revataṃ dassanatthāya yadā yāti vināyako /
tiṃsabhikkhusahassehi saha lokagganāyako // ApTha_55,540.36 //
Tadā dev'; opanītehi mamatthāya mahāmati /
paccayehi mahāvīro sasaṅgho lokanāyako // ApTha_55,540.37 //
Upaṭṭhito mayā Buddho, gantvā Revatam addasaṃ /
tato Jetavanaṃ gantvā etadagge ṭhapesi maṃ. // ApTha_55,540.38 //
Lābhīnaṃ Sīvalī aggo mama sissesu bhikkhavo /
sabbalokahito satthā kittayiṃ parisāsu maṃ. // ApTha_55,540.39 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,540.40 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,540.41 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,540.42 //
Itthaṃ sudaṃ āyasmā Sīvalī thero i. g. a-ti.
Sīvalittherassa apadānaṃ samattaṃ.

[541. Vaṅgīsa.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,541.1 //
Yathāpi sāgare ūmi gagaṇe viya tārakā /
evaṃ pāvacanaṃ tassa arahantehi cintitaṃ. // ApTha_55,541.2 //
Sadevāsuranāgehi manujehi purakkhato /
samaṇabrāhmaṇākiṇṇe janamajjhe jinuttamo // ApTha_55,541.3 //
Pabhāhi anurañjanto loke lokantagū jino /
vacanena vibodhento veneyyapadumāni so // ApTha_55,541.4 //
Vesārajjehi sampanno catuhi purisuttamo /
pahīnabhayasārajjo khemappatto visārado. // ApTha_55,541.5 //


[page 496]
496 Therāpadāna
Āsabhaṃ pavaraṃ ṭhānaṃ Buddhabhumiṃ ca kevalaṃ /
paṭijānāti lokaggo n'; atthi sañcodako kvaci // ApTha_55,541.6 //
Sīhanādam asambhītaṃ nadato tassa tādino /
devo naro vā brahmā vā paṭivattā na vijjati. // ApTha_55,541.7 //
Desento pavaraṃ dhammaṃ santārento sadevakaṃ /
dhammacakkaṃ pavatteti parisāsu visārado. // ApTha_55,541.8 //
Paṭibhānavataṃ aggaṃ sāvakaṃ sādhusammataṃ /
guṇaṃ bahuṃ pakittetvā etadagge ṭhapesi taṃ. // ApTha_55,541.9 //
Tadā 'haṃ Haṃsavatiyā brāhmaṇo sādhusammato /
sabbavedavidū jāto vāgīso vādisūdano. // ApTha_55,541.10 //
Upecca taṃ mahāvīraṃ sutvā taṃ dhammadesanaṃ /
pītivaraṃ paṭilabhiṃ sāvakassa guṇe rato. // ApTha_55,541.11 //
Nimantayitvā sugataṃ sasaṅghaṃ lokanandanaṃ /
sattāhaṃ bhojayitvā 'haṃ dussehi chādayiṃ tadā. // ApTha_55,541.12 //
Nipacca sirasā pāde katokāso katañjalī /
ekamantaṃ ṭhito haṭṭho santhaviṃ jinam uttamaṃ // ApTha_55,541.13 //
Namo te vālisaddūla! Namo te purisuttama! /
Namo te sabbalokaggā! Namo te abhayaṅkara! // ApTha_55,541.14 //
Namo te māramathana! Namo te diṭṭhisūdana! /
Namo te santisukhada! Namo te saraṇantaga! // ApTha_55,541.15 //
Anāthānaṃ bhavan nātho bhītānaṃ abhayappado /
vissānabhūmisantānaṃ saraṇaṃ saraṇesinaṃ. // ApTha_55,541.16 //
Evamādihi sambuddhaṃ santhavitvā mahāguṇaṃ /
avocaṃ vādisurassa gatim pappomi bhikkhuno. // ApTha_55,541.17 //
Tadā avoca bhagavā anantapaṭibhānavā: /
"Yo so Buddhaṃ apūjesi sattāhaṃ saha sāvakaṃ. // ApTha_55,541.18 //
Guṇañ ca me pakittesi pasanno sehi pāṇihi /
eso patthayate ṭhānaṃ vādisurassa bhikkhuno. // ApTha_55,541.19 //


[page 497]
541. Vaṅgīsa 497
Anāgatamhi addhāne lacchate taṃ manorathaṃ /
devamanussasampattiṃ anubhotvā anappakaṃ. // ApTha_55,541.20 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,541.21 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Vaṅgīso nāma nāmena hessati satthu sāvako". // ApTha_55,541.22 //
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
paccayehi upaṭṭhāsiṃ mettacitto Tathāgataṃ. // ApTha_55,541.23 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tusitaṃ agamās'; ahaṃ. // ApTha_55,541.24 //
Pacchime ca bhave dāni paribbājakule ahaṃ /
pacchā jāto yadā āsiṃ jātiyā sattavassiko. // ApTha_55,541.25 //
Sabbavedavidū jāto vādasatthavisārado /
vaggussaro cittakathī paravādappamaddano. // ApTha_55,541.26 //
Vaṅge hi jāto Vaṅgīso vacane issaro ti vā /
Vaṅgīso iti me nāmaṃ abhavi lokasammataṃ. // ApTha_55,541.27 //
Yadā 'haṃ viññutaṃ patto ṭhito paṭhamayobbane /
tadā Rājagahe ramme Sāriputtam ath'; addasaṃ // ApTha_55,541.28 //
Piṇḍāya vicarantan taṃ pattapāṇiṃ susaṃvutaṃ /
alolakkhiṃ mitabhāsiṃ yugamattaṃ nirikkhitaṃ. // ApTha_55,541.29 //
Tam disvā vimhito hutvā avocaṃ man anucchaviṃ /
kaṇṇikāraparicitaṃ cittaṃ gāthāpadaṃ ahaṃ. // ApTha_55,541.30 //
Tadā so paṇḍito vīro uttaraṃ samavoca me /
virāgasahitaṃ vākyaṃ katvān'; uddayam uttamaṃ // ApTha_55,541.31 //
Vicittapaṭibhāne hi tosito tena tādinā /
nipacca sirasā pāde "pabbājehīti" c'; abraviṃ. // ApTha_55,541.32 //
Tato maṃ sa mahāpañño Buddhaseṭṭham upānayi /
mam āha vadataṃ seṭṭho: saccaṃ Vaṅgīsa kacci te // ApTha_55,541.33 //


[page 498]
498 Therāpadāna
Mataṃ sīsaṃ vanacchuddhaṃ api bārasavassi*kaṃ* /
tayā vijjāvisesena sace sakkosi bhāsaya. // ApTha_55,541.34 //
Āmā ti me paṭiññāte tīṇi sīsāni dassayi /
atho nirayadevesu upapanne avācayi. // ApTha_55,541.35 //
*Tadā pacceka*buddhassa siraṃ dassesi nāyako /
tato 'haṃ vigatārambho pabbajjaṃ samayāci 'haṃ. // ApTha_55,541.36 //
Pabbajitvāna sugataṃ santhavāmi yahiṃ tahiṃ /
tato maṃ kavyacitto ti ujjhāyanti ha bhikkhavo. // ApTha_55,541.37 //
Tato vīmaṃsanattham me āha Buddho vināyako: /
*takki*tānaṃ imā gāthā ṭhānaso paṭibhanti vā? // ApTha_55,541.38 //
Na kavyacitto 'haṃ vīra, ṭhānaso paṭibhanti me /
tana dānena Vaṅgīsa ṭhānaso santhavāhi maṃ // ApTha_55,541.39 //
Tadā 'haṃ santhaviṃ vīraṃ gāthāhi isisattamaṃ /
so ṭhānaso tadā tuṭṭho jino aggaṃ ṭhapesi maṃ. // ApTha_55,541.40 //
Paṭibhānena cittena aññe samatimaññ'; ahaṃ /
pesal'; etena saṃviggo arahattaṃ apāpuṇiṃ. // ApTha_55,541.41 //
Paṭibhānavataṃ aggo añño koci na vijjati /
yathāyaṃ bhikkhu Vaṅgīso, evaṃ dhāretha bhikkhavo // ApTha_55,541.42 //
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mama. // ApTha_55,541.43 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,541.44 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,541.45 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,541.46 //
Itthaṃ sudaṃ āyasmā Vaṅgīso thero i. g. a-ti.
Vaṅgīsattherassa apadānaṃ samattaṃ.


[page 499]
542. Nandaka 499

[542. Nandaka.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,542.1 //
Hitāya sabbasattānaṃ sukhāya vadataṃ varo /
atthāya purisājañño paṭipanno sadevake. // ApTha_55,542.2 //
Yasaggapatto sirimā kittivaṇṇabhato jino /
pūjito sabbalokassa disā sabbā suvissuto. // ApTha_55,542.3 //
Uttiṇṇavicikiccho so vītivattakathaṃkatho /
paripuṇṇamanasaṅkappo patto sambodhim uttamaṃ. // ApTha_55,542.4 //
Anuppannassa maggassa uppādetā naruttamo /
anakkhātañ ca akkhāsi asañjātañ ca sañjanī. // ApTha_55,542.5 //
Maggaññū so maggavidū maggakkhāyī narāsabho /
maggassa kusalo satthā sārathīnaṃ varuttamo. // ApTha_55,542.6 //
Tadā mahākaruṇiko dhammaṃ deseti nāyako /
nimugge mohamaggamhi samuddharati pāṇino. // ApTha_55,542.7 //
Bhikkhunīnaṃ ovadane sāvakaṃ seṭṭhasammataṃ /
vaṇṇayaṃ etadaggamhi paññāpesi mahāmuni. // ApTha_55,542.8 //
Taṃ sutvā 'haṃ pamudito nimantetvā Tathāgataṃ /
bhojayitvā sasaṅghaṃ taṃ patthayiṃ thānam uttamaṃ. // ApTha_55,542.9 //
Tadā pamudito nātho maṃ avoca mahāisi: /
sukhī bhavassu dīghāyu, lacchase taṃ manorathaṃ. // ApTha_55,542.10 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,542.11 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Nandako nāma nāmena hessati satthu sāvako. // ApTha_55,542.12 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsupago ahaṃ. // ApTha_55,542.13 //
Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahaddhane. // ApTha_55,542.14 //
Purappavese sugataṃ disvā vimhitamānaso /
Jetārāmapaṭiggāhe pabbajiṃ anagāriyaṃ. // ApTha_55,542.15 //


[page 500]
500 Therāpadāna
Naciren'; eva kālena arahattaṃ apāpuṇiṃ /
tato 'ham tiṇṇasaṃsāro sāsito sabbadassinā. // ApTha_55,542.16 //
Bhikkhunīnaṃ dhammakathaṃ paṭipucchākariṃ ahaṃ /
sāsitā tā mayā sabbā abhaviṃsu anāsavā // ApTha_55,542.17 //
Satāni pañc'; anūnāni; tadā tuṭṭho mahāhito /
bhikkhunīnaṃ ovadataṃ agge ṭhāne ṭhapesi maṃ. // ApTha_55,542.18 //
Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha /
sumutto saravego ca kilese jhāpayiṃ mama. // ApTha_55,542.19 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,542.20 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,542.21 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,542.22 //
Itthaṃ sudaṃ āyasmā Nandako thero i. g. a-ti.
Nandakattherassa apadānaṃ samattaṃ.

[543. Kāḷudāyi.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,543.1 //
Nāyakānaṃ varo satthā guṇāguṇe vidū jino /
kataññū katavedī ca titthe yojeti pāṇino. // ApTha_55,543.2 //
Sabbaññūtena ñāṇena tulayitvā dayāsayo /
deseti pavaraṃ dhammaṃ anantaguṇasañcayo. // ApTha_55,543.3 //
Sa kadāci mahāvīro anantajanataṃ-satī /
deseti madhuraṃ dhammaṃ catusaccupasaṅhitaṃ. // ApTha_55,543.4 //
Sutvāna taṃ dhammavaraṃ ādimajjhantasobhanaṃ /
pāṇīsatasahassānaṃ dhammābhisamayo ahu. // ApTha_55,543.5 //
Ninnāditā tadā bhūmi gajjiṃsu ca payodharā /
sādhukāraṃ pavattiṃsu devabrahmanarāsurā: // ApTha_55,543.6 //
‘Aho kāruṇiko satthā aho saddhammadesanā /
aho bhavasamuddamhi nimugge uddharī jino.'; // ApTha_55,543.7 //
Evaṃ saṃvegajātesu sanarāmarabrahmasu /
kulappasādakānaggaṃ sāvakaṃ vaṇṇayi jino. // ApTha_55,543.8 //
Tadā 'haṃ Haṃsavatiyā jāto 'maccakule ahaṃ /
pāsādiko dassaniyo pahūtadhanadhaññavā. // ApTha_55,543.9 //


[page 501]
543. Kāḷudāyi 501
Haṃsārāmam upeccāhaṃ vanditvā taṃ Tathāgataṃ /
suṇitvā madhuraṃ dhammaṃ kāraṃ katvā va tādino // ApTha_55,543.10 //
Nipacca pādamūle 'haṃ imaṃ vacanam abraviṃ: /
‘kulappasādakānaggo yo tayā santhuto mune /
tādiso hom'; *ahaṃ vīra Buddha*seṭṭhassa sāsane.'; // ApTha_55,543.11 //
Tadā mahākāruṇiko siñcanto vāmatena maṃ /
āha maṃ: putta vuttiṭṭha lacchase tam manorathaṃ. /
kathaṃ nāma jine kāraṃ katvāna viphalo siyā? // ApTha_55,543.12 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApTha_55,543.13 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Udāyi nāma nāmena hessati satthu sāvako. // ApTha_55,543.14 //
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricariṃ paccayehi vināyakaṃ. // ApTha_55,543.15 //
Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ. // ApTha_55,543.16 //
Pacchime ca bhave dāni ramme Kāpilavatthave /
jāto mahāmaccakule Suddhodana-mahīpate. // ApTha_55,543.17 //
Yadā ajāyi Siddhattho ramme Lumbini-kānane /
hitāya sabbalokassa sukhāya ca narāsabho. // ApTha_55,543.18 //
Tadahe 'va ahaṃ jāto saha ten'; eva vaḍḍhito /
piyo sahāyo dayito vissattho nītikovido. // ApTha_55,543.19 //
Ekūnatiṃso vayasā nikkhanto pabbajittha so /
chabbassāni vināmetvā āsi Buddho vināyako. // ApTha_55,543.20 //
Jetvā sasenakaṃ Māraṃ khepayitvāna āsave /
bhavaṇṇavaṃ taritvāna āsi Buddho sadevake. // ApTha_55,543.21 //
Isivhayaṃ gamitvāna vinetvā pañcavaggiye /
tato vinesi Bhagavā gantvā gantvā tahiṃ tahiṃ. // ApTha_55,543.22 //
Veneyyavinayanto so saṅgaṇhanto sadevakaṃ /
upecca Maṅgalāgiriṃ viharittha tadā jino // ApTha_55,543.23 //


[page 502]
502 Therāpadāna
Tadā Suddhodanen'; āhaṃ bhūmipālena pesito /
gantvā disvā dasabalaṃ pabbajitvā 'rahā ahuṃ. // ApTha_55,543.24 //
Tadā mahesiṃ yācitvā pāpayiṃ Kapilavhayaṃ /
tato punāhaṃ gantvāna pasādemi mahākulaṃ. // ApTha_55,543.25 //
Jino tasmiṃ guṇe tuṭṭho mam āha purisāsabho /
kulappasādakānaggaṃ paññāpesi vināyako. // ApTha_55,543.26 //
Kilesā . . . pe . . . pe . . . pe . . . // ApTha_55,543.27 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApTha_55,543.28 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApTha_55,543.29 //
Itthaṃ sudaṃ āyasmā Kāḷudāyi thero i. g. a-ti.
Kāḷudāyittherassa apadānaṃ samattaṃ.

[544. Abhaya.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApTha_55,544.1 //
Saraṇāgamane kañci nivesesi Tathāgato /
kañci sīle nivesesi dasakammapathuttame. // ApTha_55,544.2 //
Deti kassaci so vīro sāmaññaphalam uttamaṃ /
samāpattī tathā aṭṭha tisso vijjā pavecchati. // ApTha_55,544.3 //
Chalabhiññāsu yojeti kañci sattaṃ naruttamo /
deti kassaci so nātho catasso paṭisambhidā. // ApTha_55,544.4 //
Bodhaneyyaṃ pajaṃ disvā asaṅkheyye 'pi yojane /
khaṇena upagantvāna vineti narasārathi. // ApTha_55,544.5 //
Tadā 'haṃ Haṃsavatiyā ahosiṃ brāhmaṇatrajo /
pāragū sabbavedānaṃ veyyākaraṇasammato, // ApTha_55,544.6 //
Niruttiyā ca kusalo nighaṇṭe ca visārado /
padako keṭubhavidū chandovicitikovido. // ApTha_55,544.7 //
Jaṅghāvihāraṃ vicaraṃ Haṃsārāmam upecc'; ahaṃ /
addasaṃ vadataṃ seṭṭhaṃ mahājana-purakkhataṃ // ApTha_55,544.8 //
Desentaṃ virajaṃ dhammaṃ paccanīka-matī ahaṃ /
upetvā tassa vākyāni sutvāna vimalān'; ahaṃ. // ApTha_55,544.9 //


[page 503]
544. Abhaya 503
Vyāhaṭaṃ puna-r-uttañ ca apatthaṃ 'va niratthakaṃ /
nāddasaṃ tassa munino tato pabbajito ahaṃ. // ApTha_55,544.10 //
Naciren'; eva kālena sabbasatthavisārado /
nipuṇe Buddhavacane ahosiṃ gaṇisammato. // ApTha_55,544.11 //
Tadā catasso gāthāyo ganthavitvā suvyañjanā /
santhavitvā tilokaggaṃ desayissaṃ dine dine: // ApTha_55,544.12 //
"Viratto si mahāvīro saṃsāre sabhaye vasan /
karuṇāya na nibbāyi tato kāruṇiko muni. // ApTha_55,544.13 //
Puthujjano 'va yo satto na kilesavaso ahu /
sampajāno satiyutto tasmā eso acintiyo. // ApTha_55,544.14 //
Dubbalāni kilesāni yassa sayakatāni me /
ñāṇaggiparidaḍḍhāni na khīyisu tadabbhutaṃ. // ApTha_55,544.15 //
Yo sabbalokassa guru loko yassa tathā guru /
tathāpi lokacariyā loko tassānuvattako". // ApTha_55,544.16 //
Evamādīhi yaṃ Buddhaṃ kittayaṃ dhammadesakaṃ /
yāvajīvaṃ karitvāna gato saggaṃ tato cuto. // ApTha_55,544.17 //
Satasahasse ito kappe yaṃ Buddhaṃ abhikittayiṃ /
duggatiṃ nābhijānāmi kittanāya idaṃ phalaṃ. // ApTha_55,544.18 //
Devaloke mahārajjaṃ rajjapādesikañ ca yaṃ /
cakkavatti mahārajjaṃ bahuso 'nubhaviṃ ahaṃ. // ApTha_55,544.19 //
Duve bhave pajāyāmi devatte atha mānuse /
aññaṃ gatiṃ na jānāmi kittanāya idaṃ phalaṃ. // ApTha_55,544.20 //
Duve kule pajāyāmi khattiye atha brāhmaṇe /
nīce kule na jānāmi kittanāya idaṃ phalaṃ. // ApTha_55,544.21 //
Pacchime ca bhave dāni Giribbaja-puruttame /
rañño *'haṃ Bimbisā*rassa putto nāmena c'; Ābhayo. // ApTha_55,544.22 //
Pāpamittavasaṃ gantvā Nigaṇṭhena vimohito /
pesito Nāṭaputtena Buddhaseṭṭhaṃ upecc ahaṃ. // ApTha_55,544.23 //


[page 504]
504 Therāpadāna
Pucchitvā nipuṇaṃ pañhaṃ sutvā vyākaraṇ-uttamaṃ /
pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. // ApTha_55,544.24 //
Kittayitvā jinavaraṃ kittito homi sabbadā /
sugandhadehavadano āsiṃ sukhasamappito. // ApTha_55,544.25 //
Tikkha-hāsa-lahu-pañño mahāpañño tath'; ev'; ahaṃ /
vicittapaṭibhāno ca tassa kammassa vāhasā. // ApTha_55,544.26 //
AbhitthavitvāPadumuttarāhaṃ pasannacitto asamaṃ sayambhuṃ /
Nāgacchi kappāni apāyabhūmiṃ satasahassāni phalena tassa. // ApTha_55,544.27 //
Kilesā. . . pe . . . pe . . . pe . . . // ApTha_55,544.28 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApTha_55,544.29 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApTha_55,544.30 //
Itthaṃ sudaṃ āyasmā Abhayo thero i. g. a-ti.
Abhayattherassa apadānaṃ samattaṃ.

[545. Lomasakaṅgiya.]
Imamhibhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApTha_55,545.1 //
Tadā'haṃ Candano c'; eva pabbajitvāna sāsane /
āpāṇakoṭikaṃ dhammaṃ pūrayitvāna sāsane. // ApTha_55,545.2 //
Tatocutā Santusitaṃ uppannā ubhayo mayaṃ /
tattha dibbehi naccehi gītehi vāditehi ca. // ApTha_55,545.3 //
Rūpādi-dasah'aṅgehi adhibhotvāna sesake /
yāvatāyuṃ vasitvāna anubhoma mahāsukhaṃ. // ApTha_55,545.4 //
Tatocavitvā Tidasaṃ Candano upapajjatha /
ahaṃ Kapilavatthusmiṃ ahosiṃ Sākiyatrajo. // ApTha_55,545.5 //
YadāUdāyi-thereṇa ajjhiṭṭho lokanāyako /
anukampiya Sakyānaṃ upesi Kapilavhayaṃ. // ApTha_55,545.6 //
Tadā'timānino Sakyāna Buddhassa guṇaññuno /
paṇamanti na sambuddhaṃ jāti-tthaddhā anādarā. // ApTha_55,545.7 //


[page 505]
545. Lomasakaṅgiya 505
Tesaṃsaṅkappam aññāya ākāse caṅkamī jino /
pajjunno viya vassittha pajjalittha yathā sikhī. // ApTha_55,545.8 //
Dassetvārūpam atulaṃ puna-r- antaradhāyatha /
eko pi hutvā bahudhā ahosi punar ekako. // ApTha_55,545.9 //
Andhakāraṃpakāsañ ca dassayitvā anekadhā /
pāṭiheraṃ karitvāna vinayi ñātake muni. // ApTha_55,545.10 //
Cātuddīpomahāmegho tāvade sampavassatha /
tadā hi Jātakaṃ Buddho Vessantaram adesayi. // ApTha_55,545.11 //
Tadāte khattiyā sabbe nihantvā jātijaṃ madaṃ /
upesuṃ saraṇaṃ Buddhaṃ. Āha Suddhodano tadā: // ApTha_55,545.12 //
Idaṃtatiyaṃ tava bhūripañña pādāni vandāmi samantacakkhu /
Yadā hi jāto paṭhavī pakampasi yadā ca taṃ na jahi jambucchāyā. // ApTha_55,545.13 //
TadāBuddhānubhāvan taṃ disvā vimhitamānaso /
pabbajitvāna tatth'; eva nivasiṃ mātupājako. // ApTha_55,545.14 //
Candanodevaputto maṃ upagantvā 'nurañjatha /
bhaddekarattassa tadā saṅkhepaṃ vitthārayaṃ naraṃ // ApTha_55,545.15 //
Codito'haṃ tadā tena upecca naranāyakaṃ /
bhaddekarattaṃ sutvāna saṃviggo vana-māmako. // ApTha_55,545.16 //
Tadāmātaram āpucchi vane gacchāmi ekako /
sukhumālo ti me mātā dhārayiṃ te tadā vacaṃ. // ApTha_55,545.17 //
Dabbhaṃkusaṃ poṭakilam usīraṃ muñjababbajaṃ /
urasā panudahessāmi vivekam anubrūhayam // ApTha_55,545.18 //
Tadāvanam paviṭṭho 'haṃ saritvā jinasāsanaṃ /
bhaddekarattaṃ ovādaṃ arahattaṃ apāpuṇiṃ. // ApTha_55,545.19 //


[page 506]
506 Therāpadāna
Atītaṃnānvāgameyya na ppaṭikaṅkhe anāgataṃ /
yad ātītaṃ pahīnan taṃ appattañ ca anāgataṃ. // ApTha_55,545.20 //
Paccuppannañca yo dhammaṃ tattha tattha vipassati /
asaṃhīraṃ asaṅkuppam'; saṃviggam anubrūhaye. // ApTha_55,545.21 //
Ajj'eva kiccaṃ kātabbaṃ; ko jaññā maraṇaṃ suve /
na hi tosaṃ karontena mahāsenena Maccunā. // ApTha_55,545.22 //
Evaṃvihāriṃ ātāpiṃ ahorattam atanditaṃ /
tam ve bhaddekaratto ti santo ācikkate muni. // ApTha_55,545.23 //
Kilesā. . . pe . . . pe . . . pe . . . // ApTha_55,545.24 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApTha_55,545.25 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApTha_55,545.26 //
Itthaṃ sudaṃ āyasmā Lomasakaṅgiyo thero i. g. a-ti.
Lomasakaṅgiyattherassa apadānaṃ samattaṃ.

[546. Vanavaccha.]
Imamhibhaddake kappe brahmabandhu mahāyaso. /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApTha_55,546.1 //
Tadā'haṃ pabbajitvāna tassa Buddhassa sāsane /
yāvajīvañ caritvāna brahmaceraṃ tato cuto. // ApTha_55,546.2 //
Tenakammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch ahaṃ // ApTha_55,546.3 //
Tatocuto araññamhi kapoto ās'; ahaṃ tahiṃ /
vasate guṇasampanno bhikkhu jhānarato sadā. // ApTha_55,546.4 //
Mettacittokāruṇiko sadā pamuditānano /
upekkhako mahāvīro appamaññāsu kovido // ApTha_55,546.5 //
Vinīvaraṇasaṅkappesabbasattahitāsaye /
Vissattho naciren'; asmiṃ tasmiṃ sugatasāvake. // ApTha_55,546.6 //


[page 507]
546. Vanavaccha 507
Upeccapādamūlamhi ni*si*nnassa tadā sa me /
kadāci āmisaṃ deti dhammaṃ deseti c'; ekadā. // ApTha_55,546.7 //
Tadāvipulapemena upāsitvā jinatrajaṃ /
tato cuto gato saggaṃ pavā*so sagharaṃ yathā.* // ApTha_55,546.8 //
Saggacutomanussesu nibbatto puññakammanā /
agāraṃ chaḍḍayitvāna pabbajjiṃ bahuso ahaṃ. // ApTha_55,546.9 //
Samaṇotāpaso vippo paribbājo tath'; ev'; ahaṃ /
hutvā vasī araññamhi anekasata so ahaṃ. // ApTha_55,546.10 //
Pacchimeca bhave dāni ramme Kapilavatthave /
Vacchagotto ti Jotissa jāyāya ahaṃ okkamiṃ. // ApTha_55,546.11 //
Mātume dohalo āsi tirokucchigatassa me /
jāyamānasamīpamhi vanavāsāyanicchayo. // ApTha_55,546.12 //
Tatome ajanī mātā ramanīye vanantare /
gabbhato nikkhamantaṃ maṃ kāsāyena paṭiggahuṃ. // ApTha_55,546.13 //
Tatokumāro Siddhattho jāto Sakyakuladdhajo /
tassa mitto piyo āsiṃ saṃvissattho sumānigo // ApTha_55,546.14 //
Sattasārehinikkhanto ohāya vipulaṃ yasaṃ /
aham pi pabbajitvāna Himavantaṃ upāgamiṃ. // ApTha_55,546.15 //
Vanālayaṃbhāvaniyaṃ Kassapaṃ dhutavādakaṃ /
disvā sutvā jinuppādaṃ upesiṃ narasārathiṃ. // ApTha_55,546.16 //
Some dhammam adesesi sabbatthasampakāsayaṃ /
tato 'haṃ pabbajitvāna vanam eva punāgamiṃ. // ApTha_55,546.17 //
Tatth'appamatto viharaṃ chalabhiññā apassayiṃ /
aho suladdhalābho 'mhi sumitten'; ānukampito. // ApTha_55,546.18 //
Kilesā. . . pe . . . pe . . . pe . . . // ApTha_55,546.19 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApTha_55,546.20 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApTha_55,546.21 //
Itthaṃ sudaṃ āyasmā Vanavaccho thero i. g. a-ti.
Vanavacchattherassa apadānaṃ samattaṃ.


[page 508]
508 Therāpadāna

[547. Cūlasugandha.]
Imamhibhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApTha_55,547.1 //
Anuvyañjanasampannodvattiṃsavaralakkhaṇo /
byāmappabhāparivuto raṃsijālasamotato. // ApTha_55,547.2 //
Assāsetāyathā cando suriyo va pabhaṅkaro /
nibbāpetā yathā megho sāgaro va guṇākaro. // ApTha_55,547.3 //
Dharaṇī-r-ivasīlena Himavā va samādhinā /
ākāso viya paññāya asaṅgo anilo yathā. // ApTha_55,547.4 //
Tadāhi Bārāṇasiyaṃ upapanno mahākule /
pahutadhanadhaññasmiṃ nānāratanasañcaye. // ApTha_55,547.5 //
Mahatāparivārena nisinnaṃ lokanāyakaṃ /
upecca dhammaṃ assosiṃ amataṃ ca manoharaṃ. // ApTha_55,547.6 //
Dvattiṃsalakkhaṇadharosunakkhatto va candimā /
anuvyañjanasampanno sālarājā va phullito. // ApTha_55,547.7 //
Raṃsijālaparikkhittoditto va kanakācalo /
byāmappabhāparivuto sarasmiṃ va divākaro. // ApTha_55,547.8 //
Soṇṇānanojinavaro ramanīva siluccayo /
karuṇāpuṇṇahadayo vivaddho viya sāgaro. // ApTha_55,547.9 //
Lokavissutakittīca Sineru va naguttamo /
yasasā vitato vīro ākāsasadiso muni. // ApTha_55,547.10 //
Asaṅgacittosabbattha anilo viya nāyako /
patiṭṭhā sabbabhūtānaṃ mahī va munisattamo. // ApTha_55,547.11 //
Anupalittolokena toyena padumaṃ yathā /
kupāda-kaccha-dahano aggikkhandho va sobhasi. // ApTha_55,547.12 //
Agadoviya sabbattha kilesavisanāyako /
gandhamādanaselo va guṇagandhavibhūsito. // ApTha_55,547.13 //
Guṇānaṃākaro vīro ratanānaṃ va sāgaro /
sindhava va narājañño kilesamalahārako. // ApTha_55,547.14 //


[page 509]
547. Cūlasugandha 509
Vijayīva mahāyodho Mārasenāpamaddano /
cakkavattī va so rājā bojjhaṅgaratan'; issaro. // ApTha_55,547.15 //
Mahābhisakkasaṅkāsodosavyādhitikicchako /
sallakatto yathā seṭṭho diṭṭhigaṇḍaviphālako. // ApTha_55,547.16 //
Sotadā lokapajjoto sanarāmarasakkato /
parisāsu narādicco dhammaṃ desayate jino: // ApTha_55,547.17 //
Dānaṃdatvā mahābhogo sīlena sugatūpago /
bhāvanāya ca nibbāti icc'; eva m'; anusāsatha. // ApTha_55,547.18 //
Desanantaṃ mahassādaṃ ādimajjhantasobhanaṃ /
suṇanti parisā sabbā amataṃ va mahārasaṃ. // ApTha_55,547.19 //
Sutvāsumadhuraṃ dhammaṃ pasanno jinasāsane /
sugataṃ saraṇaṃ gantvā yāvajīvaṃ namass'; ahaṃ. // ApTha_55,547.20 //
Muninogandhakuṭiyā opuñchesi tadā mahiṃ /
catujjātena gandhena māse aṭṭhadine svahaṃ. // ApTha_55,547.21 //
Paṇidhāyasugandhan taṃ sarīrassa vigandhino /
tadā jino viyākāsi sugandhatanulābhitaṃ. // ApTha_55,547.22 //
Yoyaṃ gandhakuṭiṃ bhumiṃ gandhen'; opuñjate sakiṃ /
tena kammavipākena upapanno yahiṃ tahiṃ // ApTha_55,547.23 //
Sugandhadehosabbattha bhavissati ayaṃ naro /
guṇagandhāyuto hutvā nibbāyissat'; anāsavo. // ApTha_55,547.24 //
Tenakammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApTha_55,547.25 //
Pacchimeca bhave dāni jāto vippakule ahaṃ /
gabbham me vasato mātā dehen'; āsi sugandhitā. // ApTha_55,547.26 //
Yadāca mātukucchimhā *nikkhamāmi* tadā puri /
Sāvatthi sabbagandhehi vāsitā viya vāyathā // ApTha_55,547.27 //
Pupphavassañca surabhiṃ dibbagandhaṃ manoramaṃ /
dhūpāni ca mahagghāni upavāyiṃsu tāvade. // ApTha_55,547.28 //


[page 510]
510 Therāpadāna
Devāca sabbagandhehi dhūpapupphehi taṃ gharaṃ /
vāsayiṃsu sugandhena yasmiṃ *jāto ahaṃ gha*re. // ApTha_55,547.29 //
Yadāca taruṇo bhaddo paṭhame yobbane ṭhito /
tadā Selaṃ saparisaṃ vinetvā narasārathi. // ApTha_55,547.30 //
Tehisabbehi sahito Sāvatthipuram āgato /
tadā Buddhānubhāvan taṃ disvā pabbajito ahaṃ. // ApTha_55,547.31 //
Sīlaṃsamādhipaññañ ca vimuttiñ ca anuttaraṃ /
bhāvetvā caturo dhamme 'pāpuṇiṃ āsavakkhayaṃ. // ApTha_55,547.32 //
Yadāpabbajito c'; āhaṃ yadā ca arahaṃ ahaṃ /
nibbāyissaṃ yadā c'; āhaṃ gandhavasso tadā ahu. // ApTha_55,547.33 //
Sarīragandhoca saṭṭho 'tiseti me mahārahaṃ candanañ campakuppalaṃ /
Tath'; eva gandhe itare va sabbato pasayha vāyāmi gato tahiṃ tahiṃ. // ApTha_55,547.34 //
Kilesā. . . pe . . . pe . . . pe . . . // ApTha_55,547.35 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApTha_55,547.36 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApTha_55,547.37 //
Itthaṃ sudaṃ āyasmā Cūlasugandho thero i. g. a-ti.
Cūlasugandhattherassa apadānaṃ samattaṃ.
Uddānaṃ:
Bhaddiyo Revato-thero mahālābhī ca Sīvalī
Vaṅgīso Nandako c'; eva Kāḷudāyi tath'; Ābhayo.
Lomaso Vanavaccho ca Sugandho dasamo kato
tīṇi gāthā satā tattha soḷasā ca taduttari.
Bhaddiyavaggo pañcapaññāso.
Atha vaggUddānaṃ:
Kaṇikāravhayo vaggo Phalado Tiṇadāyako
Kaccāno Bhaddiyo vaggo gāthāyo gaṇitā v-iha.


[page 511]
547. Cūlasugandha 511
Navagāthāsatānīha caturāsītim eva ca
sapaññāsaṃ pañcasatā apadānā pakāsitā.
Saha uddānagāthāhi cha sahassāni hont'; imā
dvesatāni ca gāthānaṃ aṭṭhādasa tad uttariṃ.
Ettāvatā Buddhāpadānañ ca Paccekabuddhāpadānañ
ca Therāpadānañ ca samattā ti.
Nibbānapaccayo hotu.


[page 512]
512
Namo tassa bhagavato arahato sammāsambuddhassa.
THERĪ-APADĀNA
ATHA THERIKĀPADĀNĀNI SUṆOTHA
VAGGO I

[1. Sumedhā.]
BhagavatiKoṇāgamane saṅghārāmamhi navanivesamhi /
sakhiyo tīṇi janiyo vihāradānaṃ adāsimha. // ApThi_1,1.1 //
Dasakkhattuṃsatakkhattuṃ satānaṃ ca satakkhattuṃ /
devesu upapajjimha. Ko vādo mānuse bhave // ApThi_1,1.2 //
Devesumahiddhikā ahumhā manussakamhi ko vādo /
sattaratanassa mahesī itthiratanaṃ ahaṃ bhaviṃ. // ApThi_1,1.3 //
Idhasañcitā kusalaṃ susamiddhakulappajā /
Dhanañjānī ca Khemā ca ahaṃ pi ca tayo janā. // ApThi_1,1.4 //
Ārāmaṃsukataṃ katvā sabbāvayavamaṇḍitaṃ /
Buddhapamukkhasaṅghassa niyyādetvā pamoditā. // ApThi_1,1.5 //
Yatthayatthūpapajjāmi tassa kammassa vahasā /
devesu aggataṃ pattā manussesu tath'; eva ca. // ApThi_1,1.6 //
Imasmiṃyeva kappamhi brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_1,1.7 //
Upaṭṭhākomahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_1,1.8 //
Tassāsuṃsatta dhītaro rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā brahmacariyaṃ cariṃsu tā. // ApThi_1,1.9 //
Tāsaṃsahāyikā hutvā sīlesu susamāhitā /
datvā dānāni sakkaccaṃ agāre va vataṃ cariṃ. // ApThi_1,1.10 //
Tenakammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpagā ahaṃ. // ApThi_1,1.11 //


[page 513]
1. Sumedhā 513
Tatocutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vāsavattipuraṃ tato. // ApThi_1,1.12 //
Yatthayatth'; ūpapajjāmi puññakammasamāhitā /
tattha tatth'; eva rājūnaṃ mahesittaṃ akārayiṃ. // ApThi_1,1.13 //
Tatocutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittaṃ akārayiṃ. // ApThi_1,1.14 //
Sampattimanubhotvāna devesu mānusesu ca /
sabbattha sukhitā hutvā nekajātīsu saṃsariṃ. // ApThi_1,1.15 //
Sohetu so pabhavo taṃ mūlaṃ sā ca sāsane khanti /
taṃ paṭhamasamodhānaṃ taṃ dhammaratāya nibbānaṃ. // ApThi_1,1.16 //
Kilesājhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgī va bandhanaṃ chetvā viharāmi anāsavā. // ApThi_1,1.17 //
Sāgataṃvata me āsi mama Buddhassa santike /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApThi_1,1.18 //
Paṭisambhidācatasso vimokkhā pi ca aṭṭh'; ime // ApThi_1,1.19 //
chaḍabhiññā sacchikatā kataṃ Buddhassa sāsanaṃ ti.
Itthaṃ sudaṃ āyasmā Sumedhā bhikkhunī imā gāthāyo abhāsitthā ti.

[2. Mekhaladāyikā.]
Siddhatthassabhagavato thūpaṃ kārāpitā ahaṃ /
mekhalikā mayā dinnā navakammāya satthuno // ApThi_1,2.1 //
Niṭṭhiteca mahāthūpe mekhalaṃ puna dās'; ahaṃ /
lokanāthassa munino pasannā sehi pāṇihi. // ApThi_1,2.2 //
Catunavuteito kappe yaṃ mekhalam adaṃ tadā /
duggatiṃ nābhijānāmi thūpakārass'; idaṃ phalaṃ. // ApThi_1,2.3 //
Kilesājhāpitā mayhaṃ bhavā sabbe samūhatā /
nāgī va bandhanaṃ chetvā viharāmi anāsavo. // ApThi_1,2.4 //


[page 514]
514 Therī-Apadāna
Sagataṃvata me āsi Buddhaseṭṭhassa santike /
tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ. // ApThi_1,2.5 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,2.6 //
Itthaṃ sudaṃ Mekhaladāyikā therī-bhikkhunī
imā gāthāyo abhāsitthā ti.
Mekhaladāyikā bhikkhuniyā apadānaṃ samattaṃ.

[3. Maṇḍapadāyikā.]
Koṇāgamana-Buddhassamaṇḍapo kārito mayā /
dhuvañ ca cīvaram adaṃ Buddhassa lokabandhuno. // ApThi_1,3.1 //
Yaṃyaṃ janapadaṃ yāmi nigamarājadhāniyo /
sabbattha pūjitā homi puññakammass'; idaṃ phalaṃ // ApThi_1,3.2 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,3.3 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,3.4 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,3.5 //
Itthaṃ sudaṃ Maṇḍapadāyikā bhikkhunī imā gāthāyo abhāsitthā ti.
Maṇḍapadāyikāya theriyā apadānam samattaṃ.

[4. Saṅkamanattā.]
Koṇḍaññassabhagavato lokajeṭṭhassa tādino /
rathiyaṃ paṭipannassa tārayantassa pāṇi*no // ApThi_1,4.1 //
Gharato*nikkhamitvāna avakujjā nipajj'; ahaṃ /
anukampako lokajeṭṭho sirasi akkamī tadā. // ApThi_1,4.2 //
Akkamitvānasirasi agamā lokanāyako /
tena cittappasādena Tusitaṃ agamās'; ahaṃ. // ApThi_1,4.3 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,4.4 //


[page 515]
5. Tīṇinaḷamālikā 515
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,4.5 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,4.6 //
Itthaṃ sudaṃ Saṅkamanattā bhikkhunī i. g. a-ti.
Saṅkamanattheriyassa apadānaṃ samattaṃ.

[5. Tīṇinaḷamālikā.]
Candabhāgānadītīreahosiṃ kinnarī tadā /
addasaṃ virajaṃ Buddhaṃ sayambhuṃ aparājitaṃ. // ApThi_1,5.1 //
Pasannacittāsumanā vedajātā katañjalī /
nalamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ. // ApThi_1,5.2 //
Tenakammena sukatena agacchiṃ Tidasaṃgaṇaṃ /
chattiṃsadevarājūnaṃ mahesittam akārayiṃ. // ApThi_1,5.3 //
Dasannaṃcakkavattīnaṃ mahesittam akārayiṃ /
saṃvedayitvā kusalaṃ pabbajiṃ anagāriyaṃ. // ApThi_1,5.4 //
Kilesājhāpitā mayhaṃ bhavā saṅghāṭitā mamaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_1,5.5 //
Catunavuteito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApThi_1,5.6 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,5.7 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,5.8 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,5.9 //
Itthaṃ sudaṃ āyasmā Tīṇinaḷamālikā bhikkhunī i. g. a-ti.
Tīṇinalamālikāya theriyā apadānaṃ samattaṃ.

[6. Ekapiṇḍadāyikā.]
NagareBandhumatiyā Bandhumā nāma khattiyo /
tassa rañño ahaṃ bhariyā ekaccaṃ cārayām'; aham // ApThi_1,6.1 //
Rahogatānisīditvā evaṃ cintes'; ahan tadā: /
ādāya gamanīyaṃ hi kusalaṃ n'; atthi me kataṃ. // ApThi_1,6.2 //


[page 516]
516 Therī-Apadāna
Mahābhitāpaṃdukkhaṃ ghorarūpaṃ sudāruṇaṃ /
nirayaṃ nūna gacchāmi ettha me n'; atthi saṃsayo. // ApThi_1,6.3 //
Rājānaṃupasaṅkamma imaṃ vacanam abraviṃ: /
Ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya. // ApThi_1,6.4 //
Adāsime mahārājā samaṇaṃ bhāvitindriyaṃ /
tassa pattaṃ gahetvāna paramannena tappayiṃ. // ApThi_1,6.5 //
Pūrayitvāparamaṃ annaṃ gandhālepaṃ akās'; ahaṃ /
jālena pidahitvāna mahānelena chādayiṃ. // ApThi_1,6.6 //
Ārammaṇaṃmamaṃ etaṃ sarāmi yāvajīvitaṃ /
tattha cittaṃ pasādetvā Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_1,6.7 //
Tiṃsānaṃdivarājūnaṃ mahesittam akārayiṃ /
manasā patthitaṃ mayhaṃ nibbattati yadicchakaṃ. // ApThi_1,6.8 //
Vīsānacakkavattīnaṃ mahesittam akārayiṃ /
ocitattā ca hutvāna saṃsarāmi bhavesv-ahaṃ. // ApThi_1,6.9 //
Sabbabandhanamuttā'haṃ apetā me upādikā /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_1,6.10 //
Ekanavuteito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi piṇḍapātass'; idaṃ phalaṃ // ApThi_1,6.11 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,6.12 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,6.13 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,6.14 //
Itthaṃ sudaṃ Ekapiṇḍadāyikā bhikkhunī i. g. a-ti.
Piṇḍadāyikāya theriyā apadānaṃ samattaṃ.

[7. Kaṭacchubhikkhadāyikā.]
Piṇḍacāraṃcarantassa Tissanāmassa satthuno /
kaṭacchubhikkhaṃ paggayha Buddhaseṭṭhass adās'; ahaṃ // ApThi_1,7.1 //


[page 517]
7. Kaṭacchubhikkhadāyikā 517
Paṭiggahetvāsambuddho Tisso lokagganāyako /
vīthiyā saṇṭhito satthā akā me anumodanaṃ: // ApThi_1,7.2 //
‘Kaṭacchubhikkhaṃdatvāna Tāvatiṃsaṃ gamissasi /
chattiṃsadevarājānaṃ mahesittaṃ karissasi. // ApThi_1,7.3 //
Paññāsaṃcakkavattīnaṃ mahesittaṃ karissasi /
manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā. // ApThi_1,7.4 //
Sampattiṃanubhotvāna pabbajissas'; akiñcanā /
sabbāsave pariññāya nibbāyissas'; anāsavā.'; // ApThi_1,7.5 //
Idaṃvatvāna sambuddho Tisso lokagganāyako /
*nabhaṃ* abbhuggami vīro haṃsarājā va ambare. // ApThi_1,7.6 //
Sudinnaṃme dānavaraṃ suyiṭṭhā yāgasampadā /
Kaṭacchubhikkhaṃ datvāna pattā 'haṃ acalaṃ padaṃ. // ApThi_1,7.7 //
Dvenavuteito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi bhikkhadānass'; idaṃ phalaṃ. // ApThi_1,7.8 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,7.9 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,7.10 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,7.11 //
Itthaṃ sudaṃ Kaṭacchubhikkhadāyikā bhikkhunī i. g. a-ti.
aṭacchubhikkhadāyikāyabhikkhuniyā apadānaṃ samattaṃ.

[8. Sattuppalamālikā.]
NagareAruṇavatiyā Aruṇavā nāma khattiyo /
tassa rañño ahaṃ bhariyā na mālaṃ pādayām'; ahaṃ. // ApThi_1,8.1 //
Sattamālā gahetvāna uppalī devagandhikā /
nisajja pāsādavare evaṃ cintesi tāvade: // ApThi_1,8.2 //
Kimme imāhi mālāhi sirasā ropitāhi me /
varam me Buddhaseṭṭhassa ñāṇamhi abhiropitaṃ. // ApThi_1,8.3 //


[page 518]
518 Therī-Apadāna
Sambuddhaṃpaṭimānenti dvārāsanne nisīd'; ahaṃ /
yadā etīha sambuddho pūjayissaṃ mahāmuniṃ. // ApThi_1,8.4 //
Kakudhovilasanto va migarājā va kesarī /
bhikkhusaṅghena sahito āgacchi vīthiyā jino. // ApThi_1,8.5 //
Buddhassaraṃsaṃ disvāna haṭṭhā saṃviggamānasā /
dvāraṃ avāpuritvāna Buddhaseṭṭhaṃ apūjayiṃ. // ApThi_1,8.6 //
Sattauppalapupphāni pavitthiṇṇāni ambare /
chādiṃ karontā Buddhassa matthake dhārayanti te. // ApThi_1,8.7 //
Udaggacittāsumanā vedajātā katañjalī /
tattha cittaṃ pasādetvā Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_1,8.8 //
Mahānelassachadanaṃ dhārenti mama muddhani /
dibbaṃ gandhaṃ pavāyāmi sattupalān'; idaṃ phalaṃ. // ApThi_1,8.9 //
Kadāciniyamānāya ñātisaṅghena me tadā /
yāvatā parisā mayhaṃ mahānelaṃ dhariyyati. // ApThi_1,8.10 //
Sattatidevarājānaṃ mahesittam akārayiṃ /
sabbattha issarā hutvā saṃsarāmi bhavābhave. // ApThi_1,8.11 //
Tesaṭṭhicakkavattīnaṃ mahesittam akārayiṃ /
sabbe maṃ anuvattanti: adeyyavacanā ahaṃ. // ApThi_1,8.12 //
Uppalass'eva me vaṇṇo gandho c'; eva pavāyati /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApThi_1,8.13 //
Iddhipādesukusalā bojjhaṅgabhāvane ratā /
abhiññāpāramippattā Buddhapūjāy'; idaṃ phalaṃ. // ApThi_1,8.14 //
Satipaṭṭhānakusalāsamādhijjhānagocarā /
sammappadhānam anuyuttā Buddhapūjāy'; idaṃ phalaṃ. // ApThi_1,8.15 //
Viriyaṃme dhuradhorayhaṃ yogakkhemādhivāhanaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_1,8.16 //


[page 519]
9. Pañcadīpikā 519
Ekatiṃseito kappe yaṃ puppham abhipūjayiṃ /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApThi_1,8.17 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,8.18 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,8.19 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,8.20 //
Itthaṃ sudaṃ Sattuppalamālikā bhikkhunī i. g. a-ti.
Sattuppalamālikā bhikkhuniyā apadānaṃ samattaṃ.

[9. Pañcadīpikā.]
NagareHaṃsavatiyā cārikī ās'ahan tadā /
ārāmena ca ārāmaṃ carāmi kusalatthikā. // ApThi_1,9.1 //
Kālapakkhamhidivase addasaṃ bodhim uttamaṃ /
tattha cittaṃ pasādetvā bodhimūle nisīd'; ahaṃ. // ApThi_1,9.2 //
Garucittaṃupaṭṭhetvā sire katvāna āñjaliṃ /
somanassaṃ pavedetvā evaṃ cintesi tāvade: // ApThi_1,9.3 //
‘YadiBuddho amitaguṇo asamappaṭipuggalo /
dassetu pāṭihīraṃ me bodhi obhāsatu ayuṃ.'; // ApThi_1,9.4 //
Sahaāvajjite mayhaṃ bodhi pajjali tāvade /
sabbasovaṇṇayā āsi disā sabbā virocati. // ApThi_1,9.5 //
Sattarattindivaṃtattha bodhimūle nisīd'; ahaṃ /
sattame divase patte dīpapūjaṃ akās'; ahaṃ. // ApThi_1,9.6 //
Āsanaṃparivāretvā pañcadīpāni pajjaluṃ /
yāva udeti suriyo dīpā me pajjaluṃ tadā. // ApThi_1,9.7 //
Tenakammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_1,9.8 //
Tatthame sukataṃ vyamhaṃ Pañcadīpīti vuccati /
satayojanam ubbiddhaṃ saṭṭhiyojanavitthataṃ. // ApThi_1,9.9 //
Asaṅkhiyānidīpāni parivāre jalanti me /
yāvatā devabhavanaṃ dīpālokena jotati. // ApThi_1,9.10 //


[page 520]
520 Therī-Apadāna
Puratthābhimukhāṭhitā yadi icchāmi passituṃ /
uddhaṃ adho ca tiriyañ sabbaṃ passāmi cakkhunā. // ApThi_1,9.11 //
Yāvatāabhikaṅkhāmi dasuṃ sukatadukkate /
tattha āvaraṇaṃ n'; atthi rukkhesu pabbatesu vā. // ApThi_1,9.12 //
Asītidevarājānaṃ mahesittam akārayiṃ /
satānaṃ cakkavattīnaṃ mahesittaṃ akārayiṃ. // ApThi_1,9.13 //
Yaṃyaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
dīpasatasahassāni parivāre jalanti me. // ApThi_1,9.14 //
Devalokācavitvāna uppajja mātukucchiyaṃ /
mātukucchigatā santī akkhi me na nimīlati. // ApThi_1,9.15 //
Dīpasatasahassānipuññakammasamaṅginā /
sūtighare pajjalanti; pañcadīpān'; idaṃ phalaṃ. // ApThi_1,9.16 //
Pacchimebhavasampatte mānasaṃ vinivaṭṭayiṃ /
ajarāmaraṇaṃ sītibhāvaṃ nibbānaṃ phassayiṃ ahaṃ. // ApThi_1,9.17 //
Jātiyāsattavassā 'haṃ arahattaṃ apāpuṇiṃ /
upasampādayī Buddho guṇam aññāya Gotamo. // ApThi_1,9.18 //
Maṇḍaperukkhamūle vā pāsādesu guhāsu vā /
suññāgāre ca jhāyantā pañcadipā jalanti me. // ApThi_1,9.19 //
Dibbacakkhuṃvisuddhaṃ me samādhikusalā ahaṃ /
abhiññāpāramiṃpattā: pañca dīpān'; idaṃ phalaṃ. // ApThi_1,9.20 //
Sabbavositavosānākatakiccā anāsavā /
Pa*ñcadīpā mahāvīra pade vandāmi cakkhumā. // ApThi_1,9.21 //
Satasahasseito kappe yaṃ dīpam adadiṃ tadā /
duggatiṃ nābhijānāmi pañcadīpān'; idaṃ phalaṃ. // ApThi_1,9.22 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,9.23 //


[page 521]
10. Udakadāyikā 521
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,9.24 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,9.25 //
Itthaṃ sudaṃ Pañcadīpikā bhikkhunī i. g. a-ti.
Pañcadīpikāya theriyā apadānaṃ samattaṃ.

[10. Udakadāyikā.]
NagareBandhumatiyā āsiṃ udakabhārikā /
udabhārena jīvāmi tena posemi dārake. // ApThi_1,10.1 //
Deyyadhammoca me n'; atthi puññakkhette anuttare /
koṭṭhakaṃ upasaṅkamma udakaṃ paṭṭhapes'; ahaṃ. // ApThi_1,10.2 //
Tenakammena sukatena Tāvatiṃsaṃ agacch'; ahaṃ /
tattha me sukataṃ vyamhaṃ udabhārena nimmitaṃ. // ApThi_1,10.3 //
Accharānaṃsahassassa aham pi pavarā tadā /
dasaṭṭhāne hitā sabbā adhibhomi sadā ahaṃ. // ApThi_1,10.4 //
Paññāsaṃdevarājānaṃ mahesittam akārayiṃ /
vīsaticakkavattīnaṃ mahesittam akārayiṃ. // ApThi_1,10.5 //
Duvebhave saṃsarāmi devatte atha mānuse /
duggatiṃ nābhijānāmi udakadānass'; idaṃ phalaṃ. // ApThi_1,10.6 //
Pabbataggedumagge vā antalikkhe ca bhūmiyā /
yadā udakam icchāmi khippaṃ paṭilabhām'; ahaṃ. // ApThi_1,10.7 //
Avuṭṭhikādisā n'; atthi santatta-kaṭhitā na ca /
mama saṅkappam aññāya mahāmegho pavassati. // ApThi_1,10.8 //
Kadāciniyyamānāya ñātisaṅghena me tadā /
yadā icchām'; ahaṃ vassaṃ mahāmegho ajāyati. // ApThi_1,10.9 //
Uṇhaṃvā pariḷāho vā atha m'; eva na vijjati /
kāye ca me rajo n'; atthi udakadānass'; idaṃ phalaṃ. // ApThi_1,10.10 //


[page 522]
522 Therī-Apadāna
Visuddhamanasāajja apetā manapāpikā /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_1,10.11 //
Ekanavuteito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi udakadānass'; idaṃ phalaṃ. // ApThi_1,10.12 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_1,10.13 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_1,10.14 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_1,10.15 //
Itthaṃ sudaṃ Udakadāyikā bhikkhunī i. g. a-ti.
Udakadāyikāya theriyā apadānaṃ samattaṃ.
Uddānaṃ:
Sumedhā Mekhalādadā Maṇḍapa-Saṅkamandadā
Nalamālī Piṇḍadadā Kaṭacchu-Uppalappadā.
Dīpad-Odakadā c'; eva gāthāyo gaṇitā-vihā
ekagāthā satañ c'; eva sattādasa taduttariṃ.
Sumedhavaggo paṭhamo.
VAGGO II

[11. Ekūposathikā.]
NagareBandhumatiyā Bandhumā nāma khattiyo /
divase puṇṇamāyaṃ so upapajji uposathaṃ. // ApThi_2,11.1 //
Ahaṃtena samayena kumbhadāsī ahuṃ tahiṃ /
disvā sarājikaṃ senaṃ evāhaṃ cintayiṃ tadā: // ApThi_2,11.2 //
Rājāpi rajjaṃ chaḍḍetvā upapajji uposathaṃ /
saphalaṃ nūna taṃ kammaṃ janakāyo pamodito. // ApThi_2,11.3 //


[page 523]
11. Ekūposathikā 523
Yonisopaccavekkhitvā duggaccañ ca daḷiddataṃ /
manasaṃ sampahaṃsetvā upapajjiṃ uposathaṃ. // ApThi_2,11.4 //
Ahaṃuposathaṃ katvā sammāsambuddhasāsane /
tena kammena sukatena Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_2,11.5 //
Tatthame sukataṃ vyamhaṃ ubbhaṃ yojanam uggataṃ /
kūṭāgāravarūpetaṃ mahāsayanabhūsitaṃ. // ApThi_2,11.6 //
Accharāsatasahassā upatiṭṭhanti maṃ sadā /
aññe deve atikkamma atirocāmi sabbadā. // ApThi_2,11.7 //
Catusaṭṭhidevarājānaṃ mahesittam akārayiṃ /
tesaṭṭhi cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_2,11.8 //
Suvaṇṇavaṇṇāhutvāna bhavesu saṃsarām'; ahaṃ /
sabbattha pavarā homi; uposathass'; idaṃ phalaṃ. // ApThi_2,11.9 //
Hatthiyānaṃassayānaṃ rathayānañ ca kevalaṃ /
labhāmi sabbam etam hi uposathass'; idaṃ phalaṃ. // ApThi_2,11.10 //
Sovaṇṇamayaṃrūpimayaṃ atho pi phalikāmayaṃ /
lohitaṅkamayañ c'; eva sabbaṃ paṭilabhām'; ahaṃ. // ApThi_2,11.11 //
Koseyyakambalīyānikhomakappāsikāni ca /
mahagghāni ca vatthāni sabbaṃ paṭilabhām'; ahaṃ. // ApThi_2,11.12 //
Annaṃpānaṃ khādaniyaṃ vatthasenāsanāni ca /
sabbam etaṃ paṭilabhe; uposathass'; idaṃ phalaṃ. // ApThi_2,11.13 //
Varagandhañca mālañ ca cuṇṇakañ ca vilepanaṃ /
sabbam etaṃ paṭilabhe, uposathass'; idaṃ phalaṃ. // ApThi_2,11.14 //
Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ /
sabbam etaṃ paṭilabhe, uposathass'; idaṃ phalaṃ. // ApThi_2,11.15 //
Jātiyāsattavass āhaṃ pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte arahattaṃ apāpuṇiṃ. // ApThi_2,11.16 //
Kilesā. . . pe . . . pe . . . pe . . . /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_2,11.17 //


[page 524]
524 Therī-Apadāna
Ekanavuteito kappe yaṃ kammam akariṃ tadā /
duggatiṃ nābhijānāmi uposathass'; idaṃ phalaṃ. // ApThi_2,11.18 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_2,11.19 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_2,11.20 //
Itthaṃ sudaṃ Ekūposathikā bhikkhunī i. g. a-ti.
Ekūposathikāya theriyā apadānaṃ samattaṃ.

[12. Saḷalapupphikā.]
Candabhāgānadītīreahosiṃ kinnarī tadā /
ath'; addasaṃ devadevaṃ caṅkamantaṃ narāsabhaṃ. // ApThi_2,12.1 //
Ocinitvānasalalaṃ Buddhaseṭṭhass'; adās'; ahaṃ /
upasiṅghi mahāvīro salalaṃ pupphagandhikaṃ. // ApThi_2,12.2 //
Paṭiggahetvāsambuddho Vipassī lokanāyako /
upasiṅghi mahāvīro pekkhamānāya me tadā. // ApThi_2,12.3 //
Añjalimpaggahetvāna vanditvā dipaduttamaṃ /
sakaṃ cittaṃ pasādetvā tato pabbatam āruhiṃ. // ApThi_2,12.4 //
Ekanavuteito kappe yaṃ pupphaṃ adadiṃ tadā /
duggatiṃ nābhijānāmi Buddhapūjāy'; idaṃ phalaṃ. // ApThi_2,12.5 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_2,12.6 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_2,12.7 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_2,12.8 //
Itthaṃ sudaṃ Saḷalapupphikā bhikkhunī i. g. a-ti.
Saḷalapupphatheriyā apadānaṃ samattaṃ.

[13. Modakadāyikā.]
NagareBandhumatiyā kumbhadāsī ahos'; ahaṃ /
mama bhāgaṃ gahetvāna gacchiṃ udakabhārikā. // ApThi_2,13.1 //
Panthamhisamaṇaṃ disvā santacittaṃ samāhitaṃ /
pasannacittā sumanā modake tīṇi dās'; ahaṃ. // ApThi_2,13.2 //


[page 525]
14. Ekāsanadāyikā 525
Tenakammena sukatena cetanāpaṇidhīhi ca /
ekanavuti-kappāni vinipātaṃ n'; agacch'; ahaṃ. // ApThi_2,13.3 //
Sampattiṃtaṃ karitvāna sabbaṃ anubhaviṃ ahaṃ /
modake tīṇi datvāna pattā 'haṃ acalaṃ padaṃ. // ApThi_2,13.4 //
Kilesā. . . pe . . . pe . . . pe . . . // ApThi_2,13.5 //
Sāgataṃ. . . pe . . . pe . . . pe . . . // ApThi_2,13.6 //
Paṭisambhidā. . . pe . . . pe . . . pe . . . // ApThi_2,13.7 //
Itthaṃ sudaṃ āyasmā Timodakadāyikā bhikkhunī i. g. a-ti.
Modakadāyikāya theriyā apadānaṃ samattaṃ.

[14. Ekāsanadāyikā.]
Nagare Haṃsavatiyā ahosiṃ mālikā tadā /
mātā ca me pitā c'; eva kammantaṃ agamaṃsu te. // ApThi_2,14.1 //
Majjhantikamhi suriye addasaṃ samaṇaṃ ahaṃ /
vīthiyā anugacchantaṃ āsanaṃ paññapes'; ahaṃ. // ApThi_2,14.2 //
Gonakāvikatikāhi paññapetvā hav'; āsanaṃ /
pasannacittā sumanā imaṃ vacanam abruviṃ: // ApThi_2,14.3 //
"Santattā kaṭhitā bhūmi sūro majjhantike ṭhito /
mālutā ca na vāyanti kālo c'; ev'; attham eti taṃ. // ApThi_2,14.4 //
Paññattaṃ āsanam idaṃ tavatthāya mahumune /
anukampaṃ upādāya nisīda mama āsane". // ApThi_2,14.5 //
Nisīdi tattha samaṇo sudanto suddhamānaso /
tassa pattaṃ gahetvāna yathārandhaṃ adās'; ahaṃ. // ApThi_2,14.6 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jāhitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApThi_2,14.7 //
Tattha me sukataṃ vyamhaṃ āsanena sunimmitaṃ /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApThi_2,14.8 //


[page 526]
526 Therī-Apadāna
Suvaṇṇamayā maṇimayā atho pi phalikāmayā /
lohitaṅkamayā c'; eva pallaṅkā vividhā mama. // ApThi_2,14.9 //
Tūlikāvikatikāhi kaṭṭhissāvikatikāhi ca /
uddhaṃ-ekantalomī ca pallaṅko me susanthato. // ApThi_2,14.10 //
Yadā icchāmi gamanaṃ hāsakhiḍḍasamappitaṃ /
saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. // ApThi_2,14.11 //
Asītidevarājānaṃ mahesittaṃ *akārayiṃ /
sattati*cakkavattīnaṃ mahesittaṃ akārayiṃ. // ApThi_2,14.12 //
Bhavābhave saṃsarantī mahābhogaṃ labhām'; ahaṃ /
bhoge me ūnatā n'; atthi ekāsanaphalaṃ idaṃ. // ApThi_2,14.13 //
Duve bhave saṃsarāmi devatte atha mānuse /
aññe bhave na jānāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14.14 //
Duve kule pajāyāmi khattiye cāpi brāhmaṇe /
uccākulikā sabbattha ekāsanaphalaṃ idaṃ. // ApThi_2,14.15 //
Domanassaṃ na jānāmi cittasantāpanaṃ mama /
vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14.16 //
Dhātiyo maṃ upaṭṭhanti khujjā celāvikā bahū /
aṅkena aṅkaṃ gacchāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14.17 //
Aññe nahāpenti bhojenti aññe rāmenti maṃ sadā /
aññe gandhaṃ vilimpanti ekāsanaphalaṃ idaṃ. // ApThi_2,14.18 //
Maṇḍape rukkhamūle vā suññāgāre vasantiyā /
mama saṅkappam aññāya pallaṅko upatiṭṭhati. // ApThi_2,14.19 //
Ayaṃ pacchimako mayhaṃ carimo vattate bhavo /
ajjāpi rajjaṃ chaḍḍetvā pabbajiṃ anagāriyaṃ. // ApThi_2,14.20 //
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi ekāsanaphalaṃ idaṃ. // ApThi_2,14.21 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,14.22 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,14.23 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,14.24 //
Itthaṃ sudaṃ āyasmā Ekāsanadāyikā bhikkhunī i. g. a-ti.
Ekāsanadāyikāya theriyā apadānaṃ samattaṃ.


[page 527]
15. Pañcadīpadāyikā 527
[15. Pañcadīpadāyikā.]
Nagare Haṃsavatiyā cārikī ās'; ahan tadā /
ārāmena vihārena carāmi kusalatthikā. // ApThi_2,15.1 //
Kālapakkhamhi divase addasaṃ bodhim uttamaṃ /
tattha cittaṃ pasādetvā bodhimūle nisīd'; ahaṃ. // ApThi_2,15.2 //
Garucittaṃ upaṭṭhetvā sire katvāna añjaliṃ /
somanassaṃ pavedetvā evaṃ cintesi tāvade: // ApThi_2,15.3 //
"Yadi Buddho amitaguṇo asamappaṭipuggalo /
dassetu pāṭhīraṃ me bodhi obhāsatu ayaṃ // ApThi_2,15.4 //
Saha āvajjite mayhaṃ bodhi pajjali tāvade /
sabbasovaṇṇayā āsi disā sabbā virocati. // ApThi_2,15.5 //
Sattarattindivan tattha bodhimūle nisīd'; ahaṃ /
sattame divase patte dīpapūjaṃ akās'; ahaṃ. // ApThi_2,15.6 //
Āsanaṃ parivāretvā pañcadīpāni pajjaluṃ /
yāva udeti suriyo dīpā me pajjaluṃ tadā. // ApThi_2,15.7 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_2,15.8 //
Tattha me sukataṃ vyamhaṃ pañcadīpīti vuccati /
saṭṭhiyojanam ubbiddhaṃ tiṃsayojanavitthataṃ. // ApThi_2,15.9 //
Asaṅkhiyāni dīpāni parivāre jaliṃsu me /
yāvatā devabhavanaṃ dīpālokena jotati. // ApThi_2,15.10 //
Pubbamukhā nisīditvā yadi icchāmi passituṃ /
uddhaṃ adho ca tiriyaṃ sabbaṃ passāmi cakkhunā. // ApThi_2,15.11 //
Yāvatā abhikaṅkhāmi daṭṭhuṃ sukatadukkate /
tattha me 'varaṇaṃ n'; atthi rukkhesu pabbatesu vā. // ApThi_2,15.12 //
Asītidevarājānaṃ mahesittam akārayiṃ /
satānaṃ cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_2,15.13 //


[page 528]
528 Therī-Apadāna
Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ /
dīpasatasahassāni parivāre jalanti me. // ApThi_2,15.14 //
Devalokā cavitvāna uppajjiṃ mātukucchiyaṃ /
mātukucchigatā santī akkhi me na nimīlati. // ApThi_2,15.15 //
Dīpasatasahassāni puññakammasamaṅginā /
jalanti sūtikāgehe pañcadīpān'; idaṃ phalaṃ. // ApThi_2,15.16 //
Pacchime bhavasampatte mānasaṃ vinivaṭṭayiṃ /
ajarāmaraṃ sītibhāvaṃ nibbānaṃ phassayiṃ aham. // ApThi_2,15.17 //
Jātiyā sattavassā 'haṃ arahattaṃ apāpuṇiṃ /
upasampādayi Buddho pañcadīpān'; idaṃ phalaṃ. // ApThi_2,15.18 //
Maṇḍape rukkhamūle vā suññāgāre vasantiyā /
sadā pajjalate dīpaṃ, pañcadīpān'; idaṃ phalaṃ. // ApThi_2,15.19 //
Dibbaṃ cakkhuṃ visuddham me samādhikusalā ahaṃ /
abhiññāpāramippattā, pañca dīpān'; idaṃ phalaṃ. // ApThi_2,15.20 //
Sabbavositavosānā katakiccā anāsavā /
Pañcadīpā mahāvīra pāde vandati cakkhumā. // ApThi_2,15.21 //
Satasahasse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi pañcadīpān'; idaṃ phalaṃ. // ApThi_2,15.22 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,15.23 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,15.24 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,15.25 //
Itthaṃ sudaṃ Pañcadīpadāyikā bhikkhunī i. g. a-ti.
Pañcadīpikāya theriyā apadānaṃ samattaṃ.

[16. Nalamālikā.]
Candabhāgānadītīre ahosiṃ kinnarī tadā /
addasaṃ virajaṃ Buddhaṃ sayambhuṃ aparājitaṃ. // ApThi_2,16.1 //


[page 529]
16. Nalamālikā 529
Pasannacittā sumanā vedajātā katañjalī /
nalamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ. // ApThi_2,16.2 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_2,16.3 //
Chattiṃsadevarājānaṃ mahesittam akārayiṃ /
*manasā patthitaṃ mayhaṃ nibbattati yath'; icchitaṃ* // ApThi_2,16.4 //
Dasannaṃ cakkavattīnaṃ mahesittam akārayiṃ /
*sucitattā va hutvāna saṃsarāmi bhavesv ahaṃ* // ApThi_2,16.5 //
Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ /
pujārahā ahaṃ ajja Sakyaputtassa sāsane. // ApThi_2,16.6 //
*Visuddhamānasā ajja apetamanapāpikā /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo* // ApThi_2,16.7 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,16.8 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,16.9 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,16.10 //
Catunavute ito kappe yam Buddham abhipūjayiṃ /
duggatiṃ nābhijānāmi nalamālān'; idaṃ phalaṃ. // ApThi_2,16.11 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,16.12 //
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo ti.
Itthaṃ sudaṃ Nalamālikā bhikkhunī i. g. a-ti.
Nalamālikāya theriyā apadānaṃ samattaṃ.

[17. Gotamī.]
Ekadā Lokapajjoto Vesāliyaṃ *Mahāvane* /
kuṭāgāresu sālāyaṃ vasate narasārathi. // ApThi_2,17.1 //
Tadā jinassa mātucchā Mahāgotami bhikkhunī /
tahiṃ setapure ramme vasi bhikkhunupassaye /
*bhikkhunīhi vimu*ttāhi satehi sahapañcahi. // ApThi_2,17.2 //
Rahogatāya tass'; evaṃ cittass'; āsi vitakkitaṃ: /
"Buddhassa parinibbānaṃ sāvakaggayugassa vā /
Rāhul-Ānanda-Nandānaṃ nāhaṃ sakkomi passituṃ. // ApThi_2,17.3 //


[page 530]
530 Therī-Apadāna
Paṭihacc'; āyusaṅkhāre ossajitvāna nibbutiṃ /
gaccheyyaṃ lokanāthena anuññātā mahesinā". // ApThi_2,17.4 //
Tathā pañcasatānam pi bhikkhunīnaṃ vitakkitaṃ /
āsi Khemādikānam pi etad eva vitakkitaṃ. // ApThi_2,17.5 //
Bhūmicālo tadā āsi nāditā devadundubhi /
upassayādhivatthā yā devatā sokapīḷitā. /
vilapantā sakaruṇaṃ tatth'; assūni pavattayuṃ. // ApThi_2,17.6 //
Sabbā bhikkhuniyo tāhi upagantvāna Gotamiṃ /
nipacca sirasā pāde idaṃ vacanam abravuṃ: // ApThi_2,17.7 //
"Tattha toyalavāsittā mayam ayye rahogatā /
sācalā calitā bhūmi nāditā devadundubhi /
paridevā va sūyante kim atthaṃ nūna Gotami? " // ApThi_2,17.8 //
Tadā avoca sā sabbaṃ yathāparivitakkitaṃ /
tāyo pi sabbā āhaṃsu yathāparivitakkitaṃ: // ApThi_2,17.9 //
"Yadi te rucitaṃ ayye nibbānaṃ paramaṃ sivaṃ /
nibbāyissāma sabbā pi Buddhānuññāya subbate. // ApThi_2,17.10 //
Mayaṃ sahā va nikkhantā gharā pi ca bhavā pi ca /
sahā yeva gamissāma nibbānaṃ puram uttamaṃ". // ApThi_2,17.11 //
"Nibbānāya vajantīnaṃ kiṃ vakkhāmī" ti sā vadi /
saha sabbāhi niggañchi bhikkhunīlayanā tadā. // ApThi_2,17.12 //
"Upassaye yā 'dhivutthā devatā tā khamantu me /
bhikkhunīlayanass'; edaṃ pacchimaṃ dassanaṃ mama. // ApThi_2,17.13 //
Na jarā maccu vā yattha appiyehi samāgamo /
piyehi na viyog'; atthi taṃ vajissaṃ asaṅkhataṃ". // ApThi_2,17.14 //
Avītarāgā taṃ sutvā vacanaṃ sugatorasā /
sokaṭṭā parideviṃsu: "aho no appapuññatā. // ApThi_2,17.15 //


[page 531]
17. Gotamī 531
Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ /
pabhāte viya tārāyo na dissanti jinorasā. // ApThi_2,17.16 //
Nibbānaṃ Gotamī yāti satehi saha pañcahi /
nadīsatehi va saha Gaṅga pañcahi sāgaraṃ". // ApThi_2,17.17 //
Rathiyāya vajantīnaṃ disvā saddhā upāsikā /
gharā nikkhamma pādesu nipacca idam abravuṃ: // ApThi_2,17.18 //
"Pasīdassu mahābhāge anāthāyo vihāya no /
tayā na yuttaṃ nibbātuṃ" icc aṭṭā vilapiṃsu tā. // ApThi_2,17.19 //
Tāsaṃ sokapahānatthaṃ avoca madhuraṃ giram: /
"ruditena alaṃ puttā hāsa*kā*lo yaṃ ajja vo; // ApThi_2,17.20 //
Pariññātaṃ mayā dukkhaṃ, dukkhahetu vivajjito, /
nirodho me sacchikato, maggo cāpi subhāvito, // ApThi_2,17.21 //
Pariciṇṇo mayā satthā, kataṃ Buddhassa sāsanaṃ, /
ohito garuko bhāro, bhavanetti samūhatā; // ApThi_2,17.22 //
Yassa-v-atthāya pabbajitā agārasmā anagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo; // ApThi_2,17.23 //
Buddho tassa ca saddhammo anūno yāva tiṭṭhati, /
nibbātuṃ tāva kālo me, mā maṃ socatha puttikā. // ApThi_2,17.24 //
Koṇḍaññ'-Ānanda-Nandādi tiṭṭhanti Rāhulo jino /
sukhito sahito saṅgho, hatadappā va titthiyā; // ApThi_2,17.25 //
Okkākavaṃsassa yaso ussito Māramaddano /
nanu sampati kālo me nibbānatthāya puttikā? // ApThi_2,17.26 //
Cirappabhuti yaṃ mayhaṃ patthitaṃ ajja sijjhate /
Ānandabherikālo yaṃ kim vo assūhi puttikā. // ApThi_2,17.27 //
Sace mayi dayā atthi, yadi c'; atthi kataññutā /
saddhammaṭṭhitiyā sabbā karotha viriyaṃ daḷhaṃ. // ApThi_2,17.28 //
Thīnaṃ adāsi pabbajjaṃ sambuddho yācito mayā /
tasmā yathā 'ham uddissa tathā tam anutiṭṭhatha". // ApThi_2,17.29 //
Tā evam anusāsitvā bhikkhunīhi purakkhatā /
upecca Buddhaṃ vanditvā imaṃ vacanam abravi: // ApThi_2,17.30 //


[page 532]
532 Therī-Apadāna
"Ahaṃ Sugata te mātā tvaṃ ca dhīra pitā mama /
saddhammasukhado nātha, tayā jāt'; amhi Gotama; // ApThi_2,17.31 //
Saṃvaddhito 'yaṃ Sugata rūpakāyo mayā tava, /
anindiyo {dhammakāyo} mama saṃvaddhito tayā; // ApThi_2,17.32 //
Muhuttaṃ taṇhāsamanaṃ khīraṃ tvaṃ pāyito mayā, /
tayā 'haṃ santam accantaṃ dhammakhīram hi pāyitā; // ApThi_2,17.33 //
Vaddhanārakkhane mayhaṃ anaṇo tvaṃ mahāmune. /
puttakāmā thiyo tāva labhantaṃ tādisaṃ sutaṃ! // ApThi_2,17.34 //
Mandhātādi-narindānaṃ yā mātā tā bhavaṇṇave /
nimuggā 'haṃ tayā putta tāritā bhavasāgarā. // ApThi_2,17.35 //
Rañño-mātā mahesī ti sulabhan nāmam itthinaṃ, /
Buddhamātā ti yaṃ nāmaṃ etam paramadullabhaṃ. // ApThi_2,17.36 //
Tañ ca laddham mayā vīra, paṇidhānam maman tayā /
aṇukaṃ vā mahantaṃ vā taṃ sabbaṃ pūritam mayā. // ApThi_2,17.37 //
Parinibbātum icchāmi vihāy'; emaṃ kalebaraṃ, /
anujānāhi me vīra dukkhantakara nāyaka. // ApThi_2,17.38 //
Cakkaṅkusadhajākiṇṇe pāde kamalakomale /
pasārehi; paṇāman te karissaṃ putta pemasā. // ApThi_2,17.39 //
Suvaṇṇarāsisaṅkāsaṃ sarīraṃ kuru pākaṭaṃ /
katvā dehaṃ sudiṭṭhan te santiṃ gacchāmi nāyaka". // ApThi_2,17.40 //
Dvattiṃsalakkhaṇūpetaṃ sappabhālaṅkataṃ tanuṃ /
sañjhāghanā va bālakkaṃ mātucchaṃ dassayi jino. // ApThi_2,17.41 //
Phullāravi*ndasaṅ*kāse tarunādiccasappabhe /
cakkaṅki*te pāda*tale pāde sā sirasā pati. // ApThi_2,17.42 //
"Paṇamāmi narādiccaṃ ādiccakulaketunaṃ /
pacchime maraṇe mayhaṃ na taṃ dakkhām aham puna. // ApThi_2,17.43 //


[page 533]
17. Gotamī 533
Itthiyo nāma lokagga sabbadosākarā *matā* /
*ya*di koc'; atthi doso me khamassu karuṇākara. // ApThi_2,17.44 //
Itthikānañ ca pabbajjaṃ yaṃ 'haṃ yāciṃ punappunaṃ /
tattha ce atthi doso me taṃ khamassu narāsabha. // ApThi_2,17.45 //
Mayā bhikkhuniyo vīra tavānuññāya sāsitā /
tattha ce atthi dunnītaṃ khamassu khamādhipa. // ApThi_2,17.46 //
Akkhante nāma khantabbaṃ kim bhave guṇabhūsane /
kim uttaran te vakkhāmi nibbānāya vajantiyā. // ApThi_2,17.47 //
Suddhe anūne mama bhikkhusaṅghe lokā ito nissarituṃ khamante /
pabhātakāle vyasanaṃ gahānaṃ disvāna niyyāti hi candalekhā". // ApThi_2,17.48 //
Tadetarā bhikkhuniyo jinaggaṃ tārā va candānugatā Sumeruṃ /
padakkhiṇaṃ katvā nipacca pāde ṭhitā mukhan taṃ samudikkhamānā: // ApThi_2,17.49 //
"Na tittipubban tava dassanena cakkhun na sotaṃ tava bhāsitena /
cittaṃ mamaṃ kevalam ekam eva pappuyya taṃ dhammarasena tittiṃ. // ApThi_2,17.50 //
Nadato parisāyan te vādidappāpabhārino /
ye te dakkhinti vadanaṃ dhaññā te narapuṅgava. // ApThi_2,17.51 //
Dīghaṅgulī tambanakhe subhe āyatapaṇhike /
ye pāde paṇamissanti te pi dhaññā raṇantaga. // ApThi_2,17.52 //


[page 534]
534 Therī-Apadāna
Madhurāni pahaṭṭhāni dosaghātīn'; hitāni ca /
ye te vākyāni sussanti te pi dhaññā naruttama. // ApThi_2,17.53 //
Dhaññā 'han te mahāvīra pādapūjanatapparā /
tiṇṇasaṃsārakantārā saddhammena sirimatā". // ApThi_2,17.54 //
Tato sā anusāvetvā bhikkhusaṃghamhi subbatā /
Rahul'-Ānanda-Nande ca vanditvā idam abravi: // ApThi_2,17.55 //
"Āsīvisālayasame rogāvāse kaḷebare /
nibbiṇṇā dukkhapaṅke te jarāmaraṇagocare // ApThi_2,17.56 //
Nānākalala-m-ākiṇṇe, parāyatte nirīhake /
tena nibbātum icchāmi anumaññatha puttakā". // ApThi_2,17.57 //
Nando Rāhula-bhaddo ca vītasokā nirāsavā /
ṭhitācaladhitī dhīrā dhammatam anucintayuṃ. // ApThi_2,17.58 //
"Dhi-r-atthu saṅkhataṃ lolaṃ asāraṃ kadalūpamaṃ /
māyāmarīcisadisaṃ ittaraṃ anavaṭṭhitaṃ. // ApThi_2,17.59 //
Yattha nāma jinassāyaṃ mātucchā Buddhaposikā /
Gotamī nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ". // ApThi_2,17.60 //
Ānando ca tadā sekho sokaṭṭo jinavacchalo /
tatth'; assūni dharanto so karuṇaṃ paridevati: // ApThi_2,17.61 //
"Hāsantī Gotamī yāti, nūnaṃ Buddho pi nibbutiṃ /
gacchati naciren'; eva aggi viya nirindhano". // ApThi_2,17.62 //
Evaṃ vilapamānan taṃ Ānandaṃ āha Go*tamī: /
"suti*sāgaragambhīra Buddhupaṭṭhānatappara // ApThi_2,17.63 //
Na yuttam socitum putta hāsakāle upaṭṭhite /
tayā me saraṇaṃ putta nibbānattam upāgataṃ. // ApThi_2,17.64 //
Tayā tāta samajjhiṭṭho pabbajjaṃ anujāni no /
mā putta vimano ho*hi saphalo* te parissamo. // ApThi_2,17.65 //


[page 535]
17. Gotamī 535
Yan na diṭṭhaṃ purāṇehi titthikācariyehi pi /
taṃ padaṃ sukumārīhi sattavassāhi veditaṃ. // ApThi_2,17.66 //
Buddhasāsanapāletā pacchimaṃ dassanan tava /
tattha gacchām'; ahaṃ puttagato yattha na dissate. // ApThi_2,17.67 //
Kadāci dhammaṃ desento khipi lokagganāyako /
tadā 'ham āsīsavacaṃ avocaṃ anukampikā: // ApThi_2,17.68 //
‘Cirañ jīva mahāvīra kappan tiṭṭha mahāmune /
sabbalokassa atthāya bhavassu ajarāmaro,"'; // ApThi_2,17.69 //
Taṃ tathāvādinim Buddho mamaṃ so etad abravi: /
"na h'; evaṃ vandiyā Buddhā yathā vandasi Gotami". // ApThi_2,17.70 //
"Kathañ carahi sabbaññu vanditabbā Tathāgatā? /
kathaṃ avandiyā Buddhā? Tam me akkhāhi pucchito". // ApThi_2,17.71 //
"Āraddhaviriye pahitatte niccaṃ daḷhaparakkame /
samagge sāvake passa esā Buddhāna vandanā." // ApThi_2,17.72 //
Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ /
samaggaparisaṃ nātho roceti tibhavantago. // ApThi_2,17.73 //
Handāhaṃ parinibbissam mā vipattiṃ nam addasaṃ /
evāhaṃ cintayitvāna *disvāna* isisattamaṃ. // ApThi_2,17.74 //
Parinibbānakālam me ārocesiṃ vināyakaṃ /
tato so samanuññāsi: "kālaṃ jānāhi Gotami. // ApThi_2,17.75 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,17.76 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,17.77 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,17.78 //
Thīnaṃ dhammābhisamaye ye bālā vimatiṃ gatā /
tesaṃ diṭṭhipahānatthaṃ iddhiṃ dassehi Gotami". // ApThi_2,17.79 //
Tadā nipacca sambuddhaṃ uppatitvāna ambaraṃ /
iddhī anekā dassesi Buddhānuññāya Gotamī. // ApThi_2,17.80 //
Ekikā bahudhā c'; āsi bahudhā c'; ekikā tathā /
āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tironabhaṃ. // ApThi_2,17.81 //


[page 536]
536 Therī-Apadāna
Asajjamā*nā* agamā bhūmiyam pi nimujjatha /
abhijjamāne udake agañchi mahiyā yathā. // ApThi_2,17.82 //
Sakuṇī va yathākāse pallaṅkena gamī tadā /
vasaṃ vatteti kāyena yāva brahmanivesanaṃ. // ApThi_2,17.83 //
Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ /
samūlaṃ parivattetvā dhārayaṃ caṅkamī nabhe. // ApThi_2,17.84 //
Chassūrodayakāle 'va lokaṃ c'; akāsi dhūmitaṃ /
yugante viya lokaṃ sā jālamālākulaṃ akā. // ApThi_2,17.85 //
Mucalindaṃ mahāselaṃ Meru-Mandāra-Daddare /
sāsapā-r-iva sabbāni eken'; aggahi muṭṭhinā. // ApThi_2,17.86 //
Aṅgulaggena chādesi bhākaraṃ sa-nisākaraṃ /
candasūrasahassāni āvelam iva dhārayi. // ApThi_2,17.87 //
Catusāgaratoyāni dhārayi ekapāṇinā /
yugantajaladākārā mahāvassam avassatha. // ApThi_2,17.88 //
Cakkavattiṃ saparisaṃ māpayi sā nabhattale /
garuḷaṃ dviradaṃ sīhaṃ vinadantañ ca dassayi. // ApThi_2,17.89 //
Ekikā abhinimmitvā *'pp*ameyyaṃ bhikkhunīgaṇaṃ /
puna-r-antaradhāpetvā ekikā munim abravi: // ApThi_2,17.90 //
"Mātucchā te ma*hā*vīra tava sā*sa*nakārikā /
anuppattā sakaṃ atthaṃ pāde vandati cakkhumā". // ApThi_2,17.91 //
Dassetvā vividhā iddhī orohitvā nabhattalā /
vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. // ApThi_2,17.92 //
"*Sā v*īsaṃvassasatikā jātiyāhaṃ mahāmune /
alam ettāvatā vīra nibbāyissāmi nāyaka". // ApThi_2,17.93 //
Tadā hi vimhitā sabbā parisā sā katañjalī /
avoc'; ayye, ‘kataṃ āsi atuliddhiparakkamā.'; // ApThi_2,17.94 //


[page 537]
17. Gotamī 537
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,17.95 //
Tadā 'haṃ Haṃsavatiyā jātāmaccakule ahuṃ /
sabbopakārasampanne iddhe phīte mahaddhane. // ApThi_2,17.96 //
Kadāci pitunā saddhiṃ dāsīgaṇapurakkhatā /
mahatā parivārena taṃ upecca narāsabhaṃ // ApThi_2,17.97 //
Vāsavaṃ viya vassantaṃ dhammamegham anāsavaṃ /
sāradādiccasadisaṃ raṃsijālākulañ jinaṃ // ApThi_2,17.98 //
Disvā cittaṃ pasādetvā sutvā c'; assa subhāsitaṃ /
mātucchaṃ bhikkhuniṃ agge ṭhapentaṃ naranāyakaṃ. // ApThi_2,17.99 //
Sutvā datvā mahādānaṃ sattāhaṃ tassa tāsino /
sasaṅghassa naraggassa paccayāni bahūni ca. // ApThi_2,17.100 //
Nipacca pādamūlamhi taṃ ṭhānaṃ abhipatthayiṃ /
tato mahāparisatiṃ a*voca isi*sattamo: // ApThi_2,17.101 //
"Yā sasaṅghaṃ abhojesi sattāhaṃ lokanāyakaṃ /
tam ahaṃ kittayissāmi; suṇotha mama bhāsato: // ApThi_2,17.102 //
Satasahasse-y-ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,17.103 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Gotamī nāma nāmena hessati satthu sāvikā. // ApThi_2,17.104 //
Tassa Buddhassa mātucchā dīpit'; āpādikā ayaṃ /
*rattaññūnañ* ca aggattaṃ bhikkhunīnaṃ labhissati". // ApThi_2,17.105 //
Taṃ sutvā 'haṃ pamuditā yāvajīvaṃ tadā jinaṃ /
paccayehi upaṭṭhitvā tato kālakatā ahaṃ // ApThi_2,17.106 //
Tāvatiṃsesu devesu sabbakāmasamiddhisu /
nibbattā dasah'; aṅgehi aññe a*bhibhavim ahaṃ.* // ApThi_2,17.107 //
Rūpasaddehi gandhehi rasehi phusanehi ca /
āyunāpi ca vaṇṇena sukhena yasasā pi ca. // ApThi_2,17.108 //
Tath'; evādhipateyyena adhigayha viroc'; ahaṃ /
ahosiṃ amarindassa mahesī dayitā tahiṃ. // ApThi_2,17.109 //


[page 538]
538 Therī-Apadāna
Saṃsāre saṃsarantī 'haṃ kammavāyusameritā /
Kāsissa rañño visaye ajāyiṃ dāsagāmake. // ApThi_2,17.110 //
Pañcadāsasatā nūna nivasanti tahiṃ sadā /
sabbesaṃ tattha yo jeṭṭho tassa jāyā ahos'; ahaṃ. // ApThi_2,17.111 //
Sayambhuno pañca-satā gāmaṃ piṇḍāya pāvisuṃ /
te disvāna ahaṃ tuṭṭhā saha sabbāhi ñātibhi. // ApThi_2,17.112 //
Pūgā bhavitvā sabbāyo cātumāse upaṭṭhiya /
ticīvarāni datvāna saṃsāramha sasāmikā. // ApThi_2,17.113 //
Tato cutā sapatikā Tāvatiṃsagatā mayaṃ /
pacchime ca bhave dāni jātā Devadahe pure. // ApThi_2,17.114 //
Pitā Añjanasakko me mātā mama Sulakkhaṇā /
tato Kapilavatthusmiṃ Suddhodana-gharaṅ gatā. // ApThi_2,17.115 //
Sesā Sakyakule jātā tass'; eva gharam āgamuṃ /
ahaṃ visiṭṭhā sabbāsaṃ jinass'; āpādikā ahuṃ. // ApThi_2,17.116 //
Mama putto 'bhinikkhamma Buddho āsi vināyako /
pacchāhaṃ pabbajitvāna satehi saha pañcahi. // ApThi_2,17.117 //
Sākiyānīhi vīrāhi saha santisukhaṃ phusiṃ /
ye tadā pubbajātiyaṃ asmākaṃ āsu sāmino // ApThi_2,17.118 //
Saha puññassa kattāro mahāsamayakārakā /
phusiṃsu arahattaṃ te sugatenānukampitā. // ApThi_2,17.119 //
Tadetarā bhikkhuniyo āruhiṃsu nabhattalaṃ /
saṅgatā viya tārāyo virociṃsu mahiddhikā. // ApThi_2,17.120 //
Iddhī-anekā dassesuṃ pilandhavikatiṃ yathā /
kammāro kanakass'; eva kammaññassa susikkito. // ApThi_2,17.121 //
Dassetvā pāṭihīrāni cittānī ca bahūni ca /
tosetvā vādipavaraṃ muniṃ saparisan tadā // ApThi_2,17.122 //
Orohitvāna gaganā vanditvā isisattamaṃ /
anuññātā naraggena yathā ṭhāne nisīdisuṃ. // ApThi_2,17.123 //
Aho 'nukampitā amhaṃ sabbāsaṃ vīra Gotamī /
vāsi*tā tava puññe*hi pattā no āsavakkhayaṃ. // ApThi_2,17.124 //


[page 539]
17. Gotamī 539
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,17.125 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,17.126 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,17.127 //
Iddhiyā ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa *vasī homa* mahāmune. // ApThi_2,17.128 //
Pubbenivāsañ jānāma dibbañ cakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_2,17.129 //
Atthe dhamme ca nerutte paṭibhāne ca vijjati /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. // ApThi_2,17.130 //
Asmāhi pariciṇṇo 'si mettacittāhi nāyaka /
anujānāhi sabbāyo nibbānāya mahāmune // ApThi_2,17.131 //
Nibbāyissāma icc'; evaṃ. Kiṃ vakkhāmi vadantiyo /
yassa dāni ca vo kālaṃ maññathā ti jino bravi. // ApThi_2,17.132 //
Gotamī-ādikā tāyo tadā bhikkhuniyo jinaṃ /
vanditvā āsanā tamhā vuṭṭhāya agamīsu tā. // ApThi_2,17.133 //
Mahatā janakāyena saha lokagganāyako /
anusaṃyāyi so dhīro mātucchaṃ yāva koṭṭhakaṃ. // ApThi_2,17.134 //
Tadā nipati pādesu Gotamī lokabandhuno /
sahetarāhi sabbāhi pacchimaṃ pādavandanaṃ. // ApThi_2,17.135 //
Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ /
na puno amatākāraṃ passissāmi mukhan tava. // ApThi_2,17.136 //
Na 'va me vadanaṃ vīra tava pāde sukomale /
samphusissati lokagga; ajja gacchāmi nibbutiṃ. // ApThi_2,17.137 //
Rūpena kiṃ tavānena diṭṭhadhamme yathātathe /
sabbaṃ saṅkhatam ev'; etaṃ anassāsikam ittaraṃ. // ApThi_2,17.138 //
Sā saha tāhi gantvāna bhikkhunupassayaṃ sakaṃ /
addhapallaṅkam ābhujya nisīdi paramāsane. // ApThi_2,17.139 //
Tadā upāsikā tattha Buddhasāsanavacchalā /
tassā pavattiṃ sutvāna upesuṃ pādavandikā. // ApThi_2,17.140 //
Karehi uraṃ pahantvā chimmamūlā yathā latā /
rudantā karuṇaṃ rāvaṃ sokaṭṭā bhuvi pātitā. // ApThi_2,17.141 //


[page 540]
540 Therī-Apadāna
Mā no saraṇade nāthe vihāya gami nibbutiṃ /
nipatitvāna yācāma sabbāyo sirasā mayaṃ. // ApThi_2,17.142 //
Yā padhānatamā tāsaṃ saddhāpaññā upāsikā /
tassā sīsaṃ pamajjantī imaṃ vacanaṃ abraviṃ: // ApThi_2,17.143 //
Alaṃ puttā visādena mārapāsānuvattinā /
*aniccaṃ* saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ. // ApThi_2,17.144 //
Tato sā tā vivajjitvā paṭhamaṃ jhānam uttamaṃ /
dutiyaṃ tatiyañ cāpi samāpajji catutthakaṃ. // ApThi_2,17.145 //
Ākāsāyatanañ c'; eva viññāṇāyatanan tathā /
ākiñcaññevasaññañ ca samāpajji yathākkamaṃ. // ApThi_2,17.146 //
Paṭilomena jhānāni samāpajjatha Gotamī /
yāvatā paṭhamaṃ jhānaṃ tato yāva catutthakaṃ. // ApThi_2,17.147 //
Tato vuṭṭhāya nibbāyi dīpaccīva nirāsanā /
bhūmicālo mahā āsi nabhasā vijjutā pati. // ApThi_2,17.148 //
Pānāditā dundubhiyo parideviṃsu devatā /
pupphāvuṭṭhi ca gaganā abhivassatha mediniṃ. // ApThi_2,17.149 //
Kampito Merurājā pi raṅgamajjhe yathā naṭo /
sokena 'vātidīno ca viravo āsi sāgaro. // ApThi_2,17.150 //
Devā nāgāsurā bra*hmā saṃv*igg'; āhaṃsu tāvade: /
aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. // ApThi_2,17.151 //
Yā c'; emaṃ parivāriṃsu satthu sāsanakārikā /
tāyo pi anupādānā dīpacci viya nibbutā. // ApThi_2,17.152 //
Hā yogā vippayogantā hāniccaṃ sabbasaṅkhataṃ /
hā jīvitaṃ vināsantaṃ iccāsi paridevanā. // ApThi_2,17.153 //
Tato devā ca brahmā ca lokadhammānuvattanaṃ /
kālānurūpaṃ kubbanti upetvā isisattamaṃ. // ApThi_2,17.154 //


[page 541]
17. Gotamī 541
Tadā āmantayī satthā Ānandaṃ sutisāgaraṃ: /
gacch'; Ānanda nivedehi bhikkhūnaṃ mātu nibbutiṃ. // ApThi_2,17.155 //
Tad'; Ānando nirānando assunā puṇṇalocano /
gaggarena saren'; āha: "samāgacchantu bhikkhavo, // ApThi_2,17.156 //
Pubbadakkhiṇapacchāsu uttarāyaṃ va santi ye /
sunantu bhāsitam mayhaṃ bhikkhavo sugatorasā. // ApThi_2,17.157 //
Yā vaḍḍhayi payattena sarīraṃ pacchimaṃ mune /
sā Gotamī gatā santiṃ tārā va suriyodaye. // ApThi_2,17.158 //
Buddhamātā ti paññattiṃ ṭhapayitvā gatāsayaṃ /
na yattha pañcanetto pi gataṃ dakkhiti nāyako. // ApThi_2,17.159 //
Yass'; atthi sugate saddhā yo vā sisso mahāmune /
Buddhamātussa sakkāraṃ karotu sugatoraso." // ApThi_2,17.160 //
Sudūraṭṭhā pi taṃ sutvā sīgham āgañchu bhikkhavo /
keci Buddhānubhāvena keci iddhīsu kovidā. // ApThi_2,17.161 //
Kuṭāgāre vare ramme sabbasovaṇṇaye subhe /
mañcakaṃ samāropesuṃ yattha suttā 'pi Gotamī. // ApThi_2,17.162 //
Cattāro lokapālā te aṃsehi samadhārayuṃ /
sesā Sakkādikā devā kuṭāgāre samaggahuṃ. // ApThi_2,17.163 //
Kuṭāgārāni sabbāni āsuṃ pañcasatāni hi /
saradādiccavaṇṇāni Vissakammakatāni hi. // ApThi_2,17.164 //
Sabbā tahiṃ bhikkhuniyo āsuṃ mañcesu sāyitā /
devānaṃ khandham ārūḷhā niyyanti anupubbaso. // ApThi_2,17.165 //
Sabbaso chāditaṃ āsi vitānena nabhatthalaṃ /
sa-tārā canda-sūrā ca lañchitā kanakāmayā. // ApThi_2,17.166 //


[page 542]
542 Therī-Apadāna
Paṭākā ussitā 'nekā vitatā pupphakañcukā /
ogatākāsadhūmā va mahiyā puppham uggataṃ. // ApThi_2,17.167 //
Dissanti candasuriyā vijjalanti ca tārakā /
majjhaṅgato pi c'; ādicco na tāpesi sasī yathā. // ApThi_2,17.168 //
Devā dibbehi gandhehi mālehi surabhīhi ca /
vāditehi ca naccehi saṅgītīhi ca pūjayuṃ. // ApThi_2,17.169 //
Nāgāsurā ca brahmāno yathā *sattiṃ ya* thābalaṃ /
pūjayiṃsu vinīyantiṃ nibbutaṃ Buddhamātaraṃ. // ApThi_2,17.170 //
Sabbāyo purato nītā nibbutā sugatorasā /
Gotamī niyyate pacchā sakkatā Buddhapositā. // ApThi_2,17.171 //
Purato devamanujā sanā*gā* surabrahmakā /
pacchā sasāvako Buddho pūjatthaṃ yāti mātuyā. // ApThi_2,17.172 //
Buddhassa parinibbānaṃ n'; edisaṃ āsi yādisaṃ /
Gotamīparinibbānaṃ atīv'; acchariyaṃ ahu. // ApThi_2,17.173 //
Na Buddho Buddhanibbāne no padissati bhikkhavo /
Buddho Gotaminibbāne Sāriputtādikā tathā. // ApThi_2,17.174 //
Citakāni karitvāna sabbagandhamayāni te /
gandhacuṇṇādi kiṇṇāni jhāpayīsu ca tā tahiṃ. // ApThi_2,17.175 //
Sesabhāgāni ḍayhiṃsu aṭṭhisesāni sabbaso. /
Ānando ca tad'; āvoca saṃvegajanakaṃ vaco: // ApThi_2,17.176 //
"Gotamī nidhanaṃ yātā daḍḍhañ c'; assā sarīrakaṃ /
*sa*ṅketaṃ Buddhanibbānaṃ na cirena bhavissati. // ApThi_2,17.177 //
Tato Gotamīdhātūni tassā pattagatāni so /
upanāmesi nāthassa Ānando Buddhacodito. // ApThi_2,17.178 //
Pāṇinā tāni paggayha avoca isisattamo: /
mahato sāravantassa yathā rukkhassa tiṭṭhato // ApThi_2,17.179 //


[page 543]
17. Gotamī 543
Yo so mahattaro khandho palujjeyya aniccatā /
tathā bhikkhunisaṅghassa Gotamī parinibbutā. // ApThi_2,17.180 //
Aho acchariyaṃ mayhaṃ nibbutāya pi mātuyā /
sarīramattasesāya n'; atthi sokapariddavo. // ApThi_2,17.181 //
Na sociyā paresaṃ sā tiṇṇā saṃsārasāgarā /
parivajjitasantāpā sītibhūtā sunibbutā. // ApThi_2,17.182 //
Paṇḍitā 'si mahāpaññā puthupaññā tath'; eva ca /
rattaññū bhikkhunīnaṃ sā evaṃ jānātha bhikkhavo. // ApThi_2,17.183 //
Iddhiyā ca vasī āsi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī āsi ca Gotamī. // ApThi_2,17.184 //
Pubbenivāsaṃ aññāsi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi tassā punabbhavo. // ApThi_2,17.185 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
parisuddhaṃ ahū ñāṇaṃ tasmā socaniyā na sā. // ApThi_2,17.186 //
Ayoghanahatass'; eva jalato jātavedaso /
anupubbūpasantassa yathā na ñāyate gati. // ApThi_2,17.187 //
Evaṃ sammāvimuttānaṃ *kāmaba* ndhoghatārinaṃ /
paññāpetuṃ gati n'; atthi pattānaṃ acalaṃ sukhaṃ. // ApThi_2,17.188 //
Attadīpā tato hotha satipaṭṭhānagocarā /
bhāvetvā sattabojjhaṅge dukkhass'; antaṃ karissathā ti. // ApThi_2,17.189 //
Itthaṃ sudaṃ Mahāpajāpatīgotamī i. g. a-ti.
Mahāpajāpatīgotamiyā theriyā apadānaṃ

[18. Khemā.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,18.1 //
Nagare Haṃsavatiyā jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_2,18.2 //


[page 544]
544 Therī-Apadāna
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
tato jātappasādā 'haṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_2,18.3 //
Mātaraṃ pitaraṃ cā*haṃ āyāci*tvā vināyakaṃ /
nimantayitvā sattāhaṃ bhojayiṃ saha sāvakaṃ. // ApThi_2,18.4 //
Atikkante ca sattāhe mahāpaññānam uttamaṃ /
bhikkhuniṃ etadaggamhi ṭhapesi narasārathi. // ApThi_2,18.5 //
Taṃ sutvā muditā hutvā puno tassa mahesino /
kāraṃ katvāna taṃ ṭhānaṃ panipacca paṇidahiṃ. // ApThi_2,18.6 //
Tato maṃ sa jino āha: sijjhataṃ paṇidhī tava /
sasaṅghe me kataṃ kāraṃ appameyyaṃ phalaṃ tava. // ApThi_2,18.7 //
Satasahasse ito kappe Okkākulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,18.8 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
etadaggam anuppattā Khemā nāma bhavissati. // ApThi_2,18.9 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsūpagā ahuṃ. // ApThi_2,18.10 //
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vasavattipuraṃ tato. // ApThi_2,18.11 //
Yattha yatthūpapajjāmi tassa kammassa vāhasā /
tattha tatth'; eva rājūnaṃ mahesittam akārayiṃ. // ApThi_2,18.12 //
Tato cutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittam akārayiṃ. // ApThi_2,18.13 //
Sampattim anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_2,18.14 //
Ekanavute ito kappe Vipassī lokanāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_2,18.15 //


[page 545]
18. Khemā 545
Taṃ *ahaṃ lokanāyakaṃ upemi narasārathiṃ /
dhammaṃ paṇītaṃ sutvāna pabbajiṃ anagāriyaṃ. // ApThi_2,18.16 //
Dasavassasahassāni tassa dhīrassa sāsane /
brahmacariyaṃ caritvāna yuttayogā bahussutā. // ApThi_2,18.17 //
Paccayākārakusalā catusaccavisāradā /
nipuṇā cittakathikā satthu* sāsanakārikā. // ApThi_2,18.18 //
Tato cutā 'haṃ Tusitaṃ uppannā yasassinī /
abhibhosiṃ tahiṃ aññe brahmaceraphalen'; ahaṃ. // ApThi_2,18.19 //
Yattha yatthopapannā 'haṃ mahābhogā mahādhanā /
medhāvinī rūpavatī vinītaparisā pi ca // ApThi_2,18.20 //
Bhavāmi tena kammena yogena jinasāsane /
sabbā sampattiyo mayhaṃ sulabhā manaso piyā. // ApThi_2,18.21 //
Yo pi me bhavate bhattā yattha yattha gatāya pi /
vimāneti na maṃ koci paṭipattiphalena me. // ApThi_2,18.22 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
nāmena Konāgamano uppajji vadataṃ varo. // ApThi_2,18.23 //
Tadā hi Bārāṇasiyam susamiddhakulappajā /
Dhanañjānī Sumedhā ca aham pi ca tayo janā. // ApThi_2,18.24 //
Saṅghārāmaṃ adāsimha dānaṃ sahassikaṃ mune /
sasaṅghassa vihāram hi uddissa dāyikā mayaṃ. // ApThi_2,18.25 //
Tato cutā mayaṃ sabbā Tāvatiṃsūpagā ahuṃ /
yasasā aggataṃ pattā manussesu tath'; eva ca. // ApThi_2,18.26 //
Imasmin ñeva kappamhi brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_2,18.27 //
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_2,18.28 //
Tass'; āsiṃ jeṭṭhikā dhītā Samaṇī iti vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_2,18.29 //


[page 546]
546 Therī-Apadāna
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃvassasahassāni vicarimhā atanditā. // ApThi_2,18.30 //
Komārabrahmacariyaṃ rājakaññā sukhe ṭhitā /
Buddhupaṭṭhānaniratā muditā satta dhītaro. // ApThi_2,18.31 //
Samaṇī Samaṇaguttā ca bhikkhunī Bhikkhadāyikā /
Dhammā c'; eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,18.32 //
Ahaṃ Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
Kisā-Gotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,18.33 //
Kadāci so narādicco dhammaṃ deseti abbhutaṃ /
Mahānidānasuttantaṃ sutvā taṃ pariyāpuṇiṃ. // ApThi_2,18.34 //
Tehi kammehi sukatehi cetasāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_2,18.35 //
Pacchime ca bhave dāni Sāgalāyaṃ puruttame /
rañño Maddassa dhīt'; āsiṃ manāpā dayitā piyā. // ApThi_2,18.36 //
Saha me jātamattamhi kheman tamhi pure ahū /
tato Khemā ti nāmam me guṇikaṃ udapajjatha. // ApThi_2,18.37 //
Yadā 'haṃ yobbanaṃ pattā rūpavant'; āvibhūsitā /
tadā adāsi maṃ tāto Bimbisārassa rājino. // ApThi_2,18.38 //
Tassā 'haṃ suppiyā āsim rūpakeḷāyane ratā /
rūpānaṃ dosavādī ti na upesiṃ mahādayaṃ. // ApThi_2,18.39 //
Bimbisāro tadā rājā mam anuggahabuddhiyā /
vaṇṇayitvā Veḷuvanaṃ gāyake pāpayī mamaṃ. // ApThi_2,18.40 //
Rammaṃ Veluvanaṃ yena na diṭṭhaṃ sugatālayaṃ /
na tena Nandanaṃ diṭṭhaṃ iti maññemahe mayaṃ. // ApThi_2,18.41 //
Yena Veḷuvanaṃ diṭṭhaṃ naranandananandanaṃ /
sudiṭṭhaṃ Nandanaṃ tena amarindasunandanaṃ. // ApThi_2,18.42 //


[page 547]
18. Khemā 547
Vihāya Nandanaṃ devā o*taritvā* mahītale /
rammaṃ Veḷuvanaṃ disvāna tappanti suvimhitā // ApThi_2,18.43 //
Rājapuññena nibbattaṃ Buddhapuññena bhūsitaṃ /
ko vattā tassa nissesaṃ vanassa guṇasañcayaṃ? // ApThi_2,18.44 //
Taṃ sutvā vanasamiddhiṃ mama sotaṃ manorahaṃ /
daṭṭhu*kāmā tam uy*yānaṃ rañño ārocayiṃ tadā. // ApThi_2,18.45 //
Mahatā parivārena tadā maṃ so mahīpati /
sampāpesi tam uyyānaṃ dassanāya samussukaṃ. // ApThi_2,18.46 //
Gaccha passa mahābhoge vanaṃ nettarasāyanaṃ /
yaṃ sa*dā* bhāti siriyā sugatābhānurañji*taṃ.* // ApThi_2,18.47 //
Yadā ca piṇḍāya muni Giribbajapuruttamaṃ /
paviṭṭho 'haṃ tadā yeva vanaṃ daṭṭhuṃ upāgamiṃ. // ApThi_2,18.48 //
Tadā taṃ phullapavanaṃ nānābhamarakūjitaṃ /
kokilāgītasaṅhitaṃ mayūragaṇanaccitaṃ // ApThi_2,18.49 //
Appasaddam anākiṇṇaṃ nānācaṅkamabhūsitaṃ /
kuṭimaṇḍapasaṅkiṇṇaṃ yogīvaravirājitaṃ // ApThi_2,18.50 //
Vicarantī amaññissaṃ saphalaṃ nayanaṃ mama. /
Tatthā pi taruṇaṃ bhikkhuṃ yuttaṃ disvā vicintayiṃ: // ApThi_2,18.51 //
Īdise pavane ramme ṭhito 'yaṃ navayobbane /
vasantam iva kantena rūpena susamanvito. // ApThi_2,18.52 //
Nisinno rukkhamūlamhi muṇḍo saṅghāṭipāruto /
jhāyate vat'; ayaṃ bhikkhu hitvā visayajaṃ ratiṃ. // ApThi_2,18.53 //
Nanu nāma gahaṭṭhena kāmaṃ bhutvā yathāsukhaṃ /
pacchā jiṇṇena dhammo 'yaṃ caritabbo subhaddako. // ApThi_2,18.54 //


[page 548]
548 Therī-Apadāna
Suññakan ti viditvāna gandhagehaṃ jinālayaṃ /
upetvā jinam addakkhiṃ udayantaṃ va bhākaraṃ. // ApThi_2,18.55 //
Ekakaṃ sukham āsīnaṃ vījamānaṃ varitthiyā /
disvān'; evaṃ vicintesiṃ: nāyaṃ lūkho narāsabho? // ApThi_2,18.56 //
Sā kaññā kanakābhāsā padumānanalocanā /
bimboṭṭhī kundadassanā manonettarasāyanā. // ApThi_2,18.57 //
Hemadolā va savanā kalasākārasutthanī /
vedimajjhā varassoṇī rammorū cārubhūsanā. // ApThi_2,18.58 //
Rattaṃsakasusaṃvitā nīlā maṭṭhanivāsanā /
atappaneyyarūpena hāsabhāvasamanvitā. // ApThi_2,18.59 //
Disvā tam evaṃ cintesiṃ: aho 'yaṃ atirūpinī /
na mayānena nettena diṭṭhapubbā kudācanaṃ. // ApThi_2,18.60 //
Tato jarābhibhūtā sā vivaṇṇā vikatānanā /
sīnadantā setasirā salālā vadanāssucī // ApThi_2,18.61 //
Saṃkhittakaṇṇā setakkhī lambāsubhapayo*dharā* /
valīvitatasabbaṅgī sirāvitatadehinī // ApThi_2,18.62 //
Nataṅgī daṇḍadutiyā uppāsuḷikatā kisā /
*pa*vedhamānā patitā nissasantī muhuṃ muhuṃ. // ApThi_2,18.63 //
Tato me āsi saṃvego abbhuto lomahaṃsano /
dhī-r-atthu rūpaṃ asuciṃ ramante yattha bālisā. // ApThi_2,18.64 //
Tadā mahākāruṇiko disvā saṃviggamānasaṃ /
udaggacitto sumano imā gāthā abhāsatha: // ApThi_2,18.65 //


[page 549]
18. Khemā 549
Āturaṃ asuciṃ pūtiṃ passa Kheme samussayaṃ /
uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ. // ApThi_2,18.66 //
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ /
sati kāyagatā ty atthu nibbidā bahulā bhava. // ApThi_2,18.67 //
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ /
ajjhattaṃ ca bahiddhā ca kāye chandaṃ virājaya. // ApThi_2,18.68 //
Animittaṃ ca bhāvehi mānānusayam ujjaha /
tato mānābhisamayā upasantā carissasi. // ApThi_2,18.69 //
*Ye rāga* rattānupatanti sotaṃ /
sayaṃkataṃ makkaṭako va jālaṃ // ApThi_2,18.70 //
Etam hi chetvāna paribbajanti /
anapekkhino kāmasukhaṃ pahāya. // ApThi_2,18.71 //
Tato kallikacittaṃ maṃ ñatvāna narasārathi /
Mahānidānaṃ dese*si sutta*ntaṃ vinayāya me. // ApThi_2,18.72 //
Sutvā suttantaseṭṭhan taṃ pubbasaññam anussariṃ /
tattha ṭhitā 'va haṃ santī dhammacakkhum visodhayiṃ. // ApThi_2,18.73 //
Nipatitvā mahesissa pādamūlamhi tāvade /
accayaṃ desanatthāya imaṃ vacanam abraviṃ: // ApThi_2,18.74 //
Namo te sabbadassāvī! nāmo te karuṇāsaya! /
namo te tiṇṇasaṃsāra! namo te amatappada ! // ApThi_2,18.75 //
Diṭṭhigahanapakkhannā kāmarāgavimohitā /
tayā sammā upāyena vinītā vinaye ratā. // ApThi_2,18.76 //
Adassanena vibhogā tādisānaṃ mahesinaṃ /
anubhonti mahādukkhaṃ sattā saṃsārasāgare. // ApThi_2,18.77 //
Yadā 'haṃ lokasaraṇaṃ araṇaṃ maraṇantagaṃ /
nāddasāsiṃ m'; adūraṭṭhaṃ desayāmi tam accayaṃ. // ApThi_2,18.78 //
Mahāhitaṃ taṃ varadaṃ ahito ti visankitā /
nopesiṃ rūpaniratā desayāmi nam accayam. // ApThi_2,18.79 //


[page 550]
550 Therī-Apadāna
Tadā madhuranigghoso mahākāruṇiko jino /
avoca "tiṭṭha Kheme" ti siñcanto amatena maṃ. // ApThi_2,18.80 //
Tadā paṇamma sirasā katvā ca naṃ padakkhiṇaṃ /
gantvā disvā narapatiṃ imaṃ vacanam abraviṃ: // ApThi_2,18.81 //
Aho sammā upāyo te cintito 'yam arindama /
vanadassanakāmāya diṭṭho nibbanatho muni. // ApThi_2,18.82 //
Yadi te ruccate rājā sāsane tassa tādino /
pabbajissāmi rūpe 'haṃ nibbinnā munibhāṇinā. // ApThi_2,18.83 //
Añjaliṃ paggahetvāna tadāha sa mahīpati: /
anujānāmi te bhadde pabbajjā tava sijjhatu! // ApThi_2,18.84 //
Pabbajitvā tadā cāhaṃ sattamāse upaṭṭhite /
dīpodayañ ca bhedañ ca disvā saṃviggamānasā. // ApThi_2,18.85 //
Nibbinnā sabbasaṅkhāre paccayākārakovidā /
caturoghe atikkamma arahattaṃ apāpuṇiṃ. // ApThi_2,18.86 //
Iddhiyā ca vasī āsiṃ dibbāya sotadhātuyā /
cetopariyañāṇassa vasī cāpi bhavām'; ahaṃ. // ApThi_2,18.87 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_2,18.88 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
parisuddhaṃ mama ñāṇaṃ uppannaṃ Buddhasāsane. // ApThi_2,18.89 //
Kusalāhaṃ visuddhīsu Kathāvatthuvisāradā /
Abhidhammanayaññū *ca vasī* patt'; amhi sāsane. // ApThi_2,18.90 //
Tato Toraṇavatthusmiṃ raññā *Kosala*sāminā /
pucchitā nipuṇe pañhe vyākarontī yathākathaṃ. // ApThi_2,18.91 //
Tadā sa rājā sugataṃ upasaṅkamma pucchatha /
tath'; eva Buddho vyākāsi yathā te vyākatā mayā. // ApThi_2,18.92 //
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
mahāpaññānam aggā ti bhikkhunīnaṃ naruttamo. // ApThi_2,18.93 //


[page 551]
19. Uppalavaṇṇā 551
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,18.94 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,18.95 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,18.96 //
Itthaṃ sudaṃ Khemā bhikkhunī i. g. a-ti.
Khemā bhikkhuniyā apadānaṃ samattaṃ.

[19. Uppalavaṇṇā.]
Bhikkhunī Uppalavaṇṇā iddhiyā pāramiṅgatā /
vanditvā satthuno pāde imaṃ vacanam abraviṃ: // ApThi_2,19.1 //
Nittiṇṇā jātisaṃsārā pattāhaṃ acalaṃ padaṃ /
sabbadukkhaṃ mayā khīṇaṃ ārocemi mahāmuni. // ApThi_2,19.2 //
Yāvatā parisā atthi pasannā jinasāsane /
yesañ ce me parādho 'tthi khamantu jinasammukhā // ApThi_2,19.3 //
Saṃsāre saṃsarantā me khalitaṃ me sace bhave /
ārocemi mahāvīra aparādhaṃ khamassu taṃ. // ApThi_2,19.4 //
Iddhim cāpi nidassehi mama sāsanakārike /
catasso parisā ajja kaṅkhā chindāhi yāvatā. // ApThi_2,19.5 //
Dhītā tuyhaṃ mahāvīra paññāvanta jutindhara /
bahuñ ca dukkharaṃ kammaṃ katam me atidukkharaṃ // ApThi_2,19.6 //
Uppalass'; eva me vaṇṇo nāmen'; Uppalanāmikā /
sāvikā te mahāvīra pāde vandāmi cakkhumā // ApThi_2,19.7 //
Rāhulo ca ahañ c'; eva 'nekajātisate bahu /
ekasmiṃ sambhave jātā samānacchandacetasā. // ApThi_2,19.8 //
Nibbatti ekato hoti jātiyā cāpi ekato /
pacchime bhavasampatte ubho pi nāmasambhavā. // ApThi_2,19.9 //
Putto ca Rāhulo nāma dhītā Uppalasavhayā /
passa vīra mamaṃ iddhiṃ balaṃ dassemi satthuno. // ApThi_2,19.10 //


[page 552]
552 Therī-Apadāna
Mahāsamudde caturo pakkhipī hatthapāṇiyaṃ /
telaṃ vatthigataṃ c'; eva vejjo komārako yathā. // ApThi_2,19.11 //
Ubbattayitvā puthaviṃ pakkhipī hatthapāṇiyaṃ /
cittapuññaṃ yathā nāma luñciko mārako yuvā. // ApThi_2,19.12 //
Cakkavālasamaṃ pāṇiṃ chādayitvāna matthake /
vassāpetvāna phusitaṃ nānāvaṇṇaṃ punappunaṃ. // ApThi_2,19.13 //
Bhūmiṃ udukkhalaṃ katvā dhaññaṃ katvāna sakkha*raṃ /
Si*neruṃ musalaṃ katvā padakomāriko yathā. // ApThi_2,19.14 //
Dhītā'haṃ Buddhaseṭṭhassa nāmen'; Uppalasavhayā /
abhiññāsu vasī bhūtā tava sāsanakārikā. // ApThi_2,19.15 //
Nānāvikubbanaṃ katvā dassetvā lokanāyakaṃ /
nāmagottaṃ *saṃ*sāvetvā pāde vandāmi cakkhumā. // ApThi_2,19.16 //
Iddhiyā ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_2,19.17 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_2,19.18 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ me vipulaṃ suddhaṃ pabhāvena mahesino. // ApThi_2,19.19 //
Purimānaṃ jinaggānaṃ saṅkamante nidassitaṃ /
adhikāraṃ bahuṃ mayhaṃ tuyh'; atthāya mahāmuni. // ApThi_2,19.20 //
Yaṃ mayā purimaṃ kammaṃ kusalaṃ saṃsare muni /
tav'; atthāya mahāvīra puññaṃ upacitaṃ mayā. // ApThi_2,19.21 //
Abhabbaṭṭhāne vajjetvā paripācento anāvaraṃ /
tav'; atthāya mahāvīra vattam me jīvituttamaṃ. // ApThi_2,19.22 //
Dasakoṭisahassāni adāsi mayhaṃ jīvitaṃ /
pariccattaṃ ca me hosi tav'; atthāya mahāmuni. // ApThi_2,19.23 //


[page 553]
19. Uppalavaṇṇā 553
Satasahasse ito kappe nāgakaññā ahaṃ tadā /
Vimalā nāma nāmena kaññānaṃ sādhusammatā. // ApThi_2,19.24 //
Mahorago mahānāgo pasanno jinasāsane /
Padumuttaraṃ mahātejaṃ nimmantesi sasāvakaṃ. // ApThi_2,19.25 //
Ratanamayañ ca maṇḍapaṃ pallaṅkaṃ ratanāmayaṃ /
ratanavālukākiṇṇaṃ upabhogaṃ ratanāmayaṃ // ApThi_2,19.26 //
Maggañ ca paṭipādesi ratanaddhajabhūsitaṃ /
paccuggantvāna sambuddhaṃ vajjento turiyehi so. // ApThi_2,19.27 //
Parisāhi catassohi pareto lokanāyako /
mahoragassa bhavane nisīdi vara-m-āsane. // ApThi_2,19.28 //
Annaṃ pānañ khādaniyaṃ bhojanīyañ mahārahaṃ /
varaṃ varañ ca pādāsi nāgarājā mahāyaso. // ApThi_2,19.29 //
Bhuñjitvāna sa sambuddho patte dhovitvā yoniso /
anumodaniyaṃ kāsi nāgakaññā mahiddhikā. // ApThi_2,19.30 //
Sabbañ ca phullitaṃ disvā nāgakaññā mahāyasaṃ /
pasannaṃ satthuno cittaṃ sunibaddhañ ca mānasaṃ. // ApThi_2,19.31 //
Mamaṃ ca cittaṃ aññāya jalajuttamanāmako /
tasmiṃ khaṇe mahāvīro bhikkhuniṃ dassay'; iddhiyā. // ApThi_2,19.32 //
Iddhī anekā dassesi bhikkhunī sā visāradā /
pamoditā vedajātā satthāraṃ etad abraviṃ: // ApThi_2,19.33 //
Addasāhaṃ imaṃ iddhiṃ sumitaṃ itarāya pi /
kathaṃ ahosi sā vīra iddhiyā suvisāradā? // ApThi_2,19.34 //
Orasāmukhato jātā dhītā mama mahiddhikā /
mamānusāsanīkārā iddhiyā ca visāradā. // ApThi_2,19.35 //
Buddhassa vacanam sutvā tuṭṭhā eva patthes'; ahaṃ /
aham pi tādisā homi iddhiyā suvisāradā. // ApThi_2,19.36 //


[page 554]
554 Therī-Apadāna
Pamoditāhaṃ sumanā patta-m-uttamamānasā /
anāgatasmiṃ addhāne īdisā homi nāyaka. // ApThi_2,19.37 //
Maṇimayañ ca pallaṅkaṃ maṇḍapañ ca pabhassaraṃ /
mahājanena tappetvā sasaṅghaṃ lokanāyakaṃ // ApThi_2,19.38 //
Nāgānaṃ pavaraṃ pu*pphaṃ* aruṇaṃ nāmaṃ uppalaṃ /
vaṇṇaṃ me īdisaṃ hotu pūjesiṃ lokanāyakaṃ. // ApThi_2,19.39 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agañch'; ahaṃ. // ApThi_2,19.40 //
Tato cutāhaṃ manuje upapannā sayambhuno /
uppalehi paṭicchannaṃ piṇḍapātam adās'; ahaṃ. // ApThi_2,19.41 //
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji caruṇayano sabbadhammesu cakkhumā. // ApThi_2,19.42 //
*Seṭṭhi*dhītā tadā hutvā Bārāṇasipuruttame /
nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ // ApThi_2,19.43 //
Mahādānaṃ daditvāna uppalehi vimissitaṃ /
pūjayitvā ca teh'; eva vaṇṇassetaṃ apatthayiṃ. // ApThi_2,19.44 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadatam varo. // ApThi_2,19.45 //
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasipuruttame. // ApThi_2,19.46 //
Tassāsiṃ dutiyā dhītā *Samaṇ*aguttasavhayā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_2,19.47 //
Anujāni na no tāto agāre va tadā mayaṃ /
vīsavassasahassāni vicarimha atanditā. // ApThi_2,19.48 //
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhāniratā muditā satta dhītaro. // ApThi_2,19.49 //
Samaṇī Samaṇaguttā ca Bhikkhunī Bhikkhadāyikā. /
Dhammā c'; eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,19.50 //
*Ahaṃ* Khemā ca sappaññā Paṭācārā ca Kuṇḍalā /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,19.51 //


[page 555]
19. Uppalavaṇṇā 555
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_2,19.52 //
Tato cutā manussesu upapannā mahākule /
pītamaṭṭhavaraṃ dussaṃ adaṃ arahato ahaṃ. // ApThi_2,19.53 //
Tato cut'; Āriṭṭhapure jātā vippakule ahaṃ /
dhītā Tirīṭavacchassa Ummādantī manoharā. // ApThi_2,19.54 //
Tato cutā janapade *kule aññatare ahaṃ /
pasutā nātiphītamhi sāliṃ gopem'; ahan tadā. // ApThi_2,19.55 //
Disvā paccekasambuddhaṃ pañca lājasatān'; ahaṃ /
datvā padumachannāni, pañcaputtasatān'; ahaṃ // ApThi_2,19.56 //
Patthayiṃ tesu patthesu madhuṃ datvā sayambhuno /
tato cutā araññe 'ham ajāviṃ padumodare // ApThi_2,19.57 //
Kāsirañño mahesī 'haṃ hutvā sakkatapūjitā /
ajaniṃ rājaputtānaṃ anūnasatapañcakaṃ. // ApThi_2,19.58 //
Yadā te yobbanaṃ pattā kīḷantā jalakīḷaṃ /
disvā opattapadumaṃ āsuṃ paccekanāya*kā.* // ApThi_2,19.59 //
Sāhaṃ tehi vinā bhūtā *sut*avīrehi sokinī /
cutā Isigilīpasse gāmakamhi ajāyi 'haṃ. // ApThi_2,19.60 //
Yadā Buddhāsutamatī sutānakasakaṃ tadā /
yāguṃ adāya gacchantī aṭṭhapaccekanāyake // ApThi_2,19.61 //
Bhikkhāya gāmaṃ gacchante disvā *putte anussariṃ* /
khīradhārā viniggañchi tadā me puttapemasā. // ApThi_2,19.62 //
Tato tesaṃ adaṃ yāgum pasannā sehi pāṇihi /
tato cutāhaṃ Tidasaṃ Nandanaṃ upapajj'; ahaṃ. // ApThi_2,19.63 //
Anubhotvā sukhaṃ dukkhaṃ saṃsaritvā bhavābhave /
tav'; atthāya mahāvīra pariccattañ ca jīvitaṃ. // ApThi_2,19.64 //


[page 556]
556 Therī-Apadāna
Evaṃ bahu*vidhaṃ du*kkhaṃ sampattī ca bahubbidhā /
pacchime bhavasampatte jātā Sāvatthiyaṃ pure // ApThi_2,19.65 //
Mahādhane seṭṭhikule sukhite sajjite tathā /
nānāratanapajjote sabbakāmasamiddhine. // ApThi_2,19.66 //
Sakkatā pūjitā c'; eva mānitā 'pacitā tathā /
rūpasiriṃ anuppattā kulesu atisakkatā. // ApThi_2,19.67 //
Atīva patthitā c'; āsiṃ rūpabhogasirīhi ca /
patthitā seṭṭhiputtehi anekehi satehi pi. // ApThi_2,19.68 //
Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte catusaccam apāpuṇiṃ. // ApThi_2,19.69 //
*Iddhi*yā abhinimmitvā caturassa-rathaṃ ahaṃ /
Buddhassa pāde vandissaṃ lokanāthassa sirīmato. // ApThi_2,19.70 //
Supupphitaggaṃ upagamma bhikkhunī ekā tuvaṃ tiṭṭhasi sālamūle /
na c'; atthi te dutiyā vaṇṇadhātu bā*le na tvaṃ* bhāyasi dhuttakānaṃ? // ApThi_2,19.71 //
Sataṃ sahassānam pi dhuttakānaṃ idhāgatā tādisakā bhaveyyuṃ /
lomaṃ na iñjāmi na santasāmi Māraṃ na bhāyāmi taṃ ekik'; āsiṃ. // ApThi_2,19.72 //
Esā antaradhāyāmi kucchiṃ vā pavisāmi *te* /
bhamukantarikāyam pi tiṭṭhantiṃ maṃ na dakkhasi. // ApThi_2,19.73 //
Cittasmiṃ vasibhūtasmiṃ iddhipādā subhāvitā /
sabbabandhanamutt'; amhi na tam bhāyāmi āvuso. // ApThi_2,19.74 //
Sattisūlūpamā kāmā khandhā pi adhikuṭṭanā /
yaṃ tvaṃ kā*maratiṃ brūsi,* arati dāni sā mama. // ApThi_2,19.75 //


[page 557]
20. Paṭācārā 557
Sabbattha vihatā nandī tamokkhandho padālito /
evaṃ jānāhi pāpima, nihato tvam asi antaka. // ApThi_2,19.76 //
Jino tamhi gune tuṭṭho etadagge ṭhapesi maṃ /
"seṭṭhā iddhimatīnan" ti parisāsu vināyako. // ApThi_2,19.77 //
Pariciṇṇo *ma*yā satthā kataṃ Buddhassasāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_2,19.78 //
Yass'; atthāya pabbajitā agārasmā anagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_2,19.79 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
kha*ṇena* upanāmentī sahassāni samantato. // ApThi_2,19.80 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,19.81 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,19.82 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,19.83 //
Itthaṃ sudaṃ Uppalavaṇṇā Bhikkhunī i. g. a-ti.
Uppalavaṇṇāya theriyā apadānaṃ samattaṃ.

[20. Paṭācārā.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_2,20.1 //
Tadā 'haṃ Haṃsavatiyā jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_2,20.2 //
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_2,20.3 //
Tato vinayadhārīnaṃ aggaṃ vaṇṇesi nāyako /
bhikkhuniṃ lajjiniṃ tādiṃ kappākappavisāradaṃ. // ApThi_2,20.4 //
Tadā muditacittā 'haṃ naṃ ṭhānaṃ abhikaṅkhinī /
nimantetvā dasabalaṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_2,20.5 //
Bhojayitvāna sattāhaṃ daditvā ca ticīvaraṃ /
nipacca sirasā pāde imaṃ vacanam abraviṃ: // ApThi_2,20.6 //
Yā tayā vaṇṇitā vīra ito aṭṭhamake dine /
tadisā 'haṃ bhavissāmī yadi sijjhati nāyaka. // ApThi_2,20.7 //


[page 558]
558 Therī-Apadāna
Tadā avoca maṃ satthā: Bhadde, mā bhāyi assasa /
anāgatamhi addhāne lacchas'; etaṃ manorathaṃ. // ApThi_2,20.8 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_2,20.9 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
Paṭācārā ti nāmena hessati satthu sāvikā. // ApThi_2,20.10 //
Tadā 'haṃ muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_2,20.11 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApThi_2,20.12 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_2,20.13 //
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasī-puruttame. // ApThi_2,20.14 //
Tass'; āsiṃ tatiyā dhītā Bhikkhunī iti vissutā /
dhammaṃ *sutvā ji*naggassa pabbajjaṃ samarocayiṃ. // ApThi_2,20.15 //
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimha atanditā. // ApThi_2,20.16 //
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddh'; upaṭṭhānaniratā muditā satta dhītaro. // ApThi_2,20.17 //
Sama*ṇī Sama*ṇaguttā Bhikkhunī Bhikkhadāyikā /
Dhammā c'; eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_2,20.18 //
Ahaṃ Uppalavaṇṇā ca Khemā Bhaddā ca bhikkhunī /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_2,20.19 //
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agamhase. // ApThi_2,20.20 //
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahādhane. // ApThi_2,20.21 //
Yadā ca yobbanūpetā vitakkavasagā ahaṃ /
naraṃ janapadaṃ disvā tena saddhiṃ agañch'; ahaṃ // ApThi_2,20.22 //


[page 559]
20. Paṭācārā 559
*Ekapu*ttappasūtā 'haṃ dutiyo kucchiyā mamaṃ /
tadā 'haṃ mātāpitaro okkāmīti sunicchitā. // ApThi_2,20.23 //
Na rocesi pati mayhaṃ; tadā tamhi pavāsite /
ekikā niggatā gehā gantuṃ Sāvatthim uttamaṃ. // ApThi_2,20.24 //
Tato me sāmi āgantvā sambhāvesi pathe mamaṃ /
*tadā me kamma*jā vātā uppannā atidāruṇā. // ApThi_2,20.25 //
Udito ca mahāmegho pasūtisamaye mama /
dabbatthāya tadā gantvā sāmi sappena mārito. // ApThi_2,20.26 //
Tadā vijātadukkhena anāthā kapaṇā ahaṃ /
kunnadiṃ pūritaṃ disvā gacchantī sakuṇālayaṃ // ApThi_2,20.27 //
Bālaṃ ādāya atariṃ pārakūle ca ekako /
pāyetvā bālakaṃ puttam itaraṃ taraṇāy'; ahaṃ // ApThi_2,20.28 //
Nivattā, ukkuso hāsi taruṇaṃ vilapantakaṃ /
itarañ ca vahī soto, sāhaṃ sokasa*mappi*tā. // ApThi_2,20.29 //
Sāvatthinagaraṃ gantvā assosiṃ sajane mate /
tadā avocaṃ sokaṭṭā mahāsokasamappitā: // ApThi_2,20.30 //
Ubho puttā kālakatā panthe pati mama mato /
mātā pitā ca bhātā ca ekacitamhi ḍayhare. // ApThi_2,20.31 //
Tadā kisā ca paṇḍū ca anāthā dīnamānasā /
ito tato bhamantī 'haṃ addasaṃ narasārathiṃ. // ApThi_2,20.32 //
Tato avoca mam satthā: "putte mā soci assasa /
attānaṃ te gavesassu; kiṃ niratthaṃ vihaññasi? // ApThi_2,20.33 //
Na santi puttā tāṇāya, na pitā na pi bandhavā /
antakenādhipannassa n'; atthi ñātīsu tāṇatā". // ApThi_2,20.34 //
Taṃ sutvā munino vākyaṃ paṭhamaṃ phalaṃ ajjhagaṃ /
pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. // ApThi_2,20.35 //


[page 560]
560 Therī-Apadāna
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_2,20.36 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh'; āsiṃ sunimmalā. // ApThi_2,20.37 //
Tato 'haṃ Vinayaṃ sabbaṃ santike sabbadassino /
uggahiṃ sabbavitthāraṃ vyāhariñ ca yathātathaṃ. // ApThi_2,20.38 //
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
aggaṃ Vinayadhārīnaṃ Paṭācārā ca ekikā. // ApThi_2,20.39 //
Pariciṇṇo mayā satthā ka*taṃ* Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_2,20.40 //
Yass'; atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_2,20.41 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_2,20.42 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_2,20.43 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_2,20.44 //
Itthaṃ sudaṃ Paṭācārā bhikkhunī i. g. a-ti.
Paṭācārāya bhikkhuniyā apadānaṃ samattaṃ.
Uddānaṃ:
Ekūposathikā c'; eva Salaḷā ca Timodakā
*Ekāsanapadā-Dīpā Nalamālī ca Go*tamī.
Khemā Uppalavaṇṇā ca Paṭācārā ca bhikkhunī
gāthāsatāni cattāri navutiṃ sattam eva ca
Ekūposathikavaggo dutiyo.
VAGGO III

[21. Bhaddā-Kuṇḍalakesā.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,21.1 //
Tadā 'haṃ Haṃsavatiyaṃ jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_3,21.2 //


[page 561]
21. Bhaddā-Kuṇḍalakesā 561
Upetvā taṃ mahāvīraṃ as*sosiṃ dhammadesanaṃ /
tato jāta*ppasādāhaṃ upesiṃ saraṇaṃ jinaṃ. // ApThi_3,21.3 //
Tadā mahākāruṇiko Padumuttaranāyako /
khippābhiññānam aggatte ṭhapesi bhikkhuniṃ subhaṃ. // ApThi_3,21.4 //
Taṃ sutvā muditā hutvā *dānaṃ datvā mahesino /
nipacca* sirasā *pāde* taṃ ṭhānaṃ abhipatthayiṃ. // ApThi_3,21.5 //
Anumodi mahāvīro: "bhadde yan te 'bhipatthitaṃ /
samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā. // ApThi_3,21.6 //
Satasahasse ito kappe *Okkākakulasambhavo* /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,21.7 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
Bhaddākuṇḍalakesā ti hessati satthu sāvikā". // ApThi_3,21.8 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,21.9 //
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ gatā /
tato ca Nimmānaratiṃ Vasavattipuran tato. // ApThi_3,21.10 //
Yatthayatthūpapajjāmi tassa kammassa vāhasā /
tattha tatth'; eva *rājūnaṃ mahesittaṃ akārayiṃ.* // ApThi_3,21.11 //
Tato cutā manussesu rājūnaṃ cakkavattīnaṃ /
maṇḍalīnañ ca rājūnaṃ mahesittam akārayiṃ. // ApThi_3,21.12 //
Sampattiṃ anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_3,21.13 //
*Imamhi bhaddake kappe* brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,21.14 //
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasīpuruttame. // ApThi_3,21.15 //
Tassa dhītā catutth'; āsiṃ *Bhikkhadāyī ti vissutā /
dhammaṃ* sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,21.16 //
Anujāni na no tāto agāre 'va tadā mayaṃ /
vīsaṃvassasahassāni vicarimhā atanditā. // ApThi_3,21.17 //
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā * muditā sattadhītaro. // ApThi_3,21.18 //
Samaṇī Samaṇaguttā ca* Bhikkhunī Bhikkhadāyikā /
Dhammā c'; eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,21.19 //


[page 562]
562 Therī-Apadāna
Khemā Uppalavaṇṇā ca Paṭācārā c'; ahan tathā /
Kisāgotamī Dhammadinnā Visākhā hoti sattamī. // ApThi_3,21.20 //
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā manusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,21.21 //
Pacchime ca bhave dāni Giribbajapuruttame /
jātā seṭṭhikule phīte, yadā 'haṃ yobbane ṭhitā // ApThi_3,21.22 //
Coraṃ vadhatthaṃ niyyantaṃ disvā rattā tahiṃ ahaṃ /
pitā me taṃ sahassena *mocayitvā vadhā tato. // ApThi_3,21.23 //
Adāsi* tassa maṃ tato viditvāna manaṃ mama /
tassāhaṃ āsi vissatthā atīva dayitā hitā. // ApThi_3,21.24 //
So me bhūsanalobhena mālapaccāhaṭaṃ diso /
corappapātaṃ netvāna pabbataṃ ceta*yi vadhaṃ. // ApThi_3,21.25 //
Tadā 'haṃ paṇamitvāna* Sattukaṃ sukatañjalī /
rakkhantī attano pāṇaṃ imaṃ vacanam abraviṃ: // ApThi_3,21.26 //
Idaṃ suvaṇṇakeyūraṃ muttā veḷuriyā bahū /
saccaṃ harassu bhaddante mañcadāsi ti sāvaya // ApThi_3,21.27 //
*Oropayassu kalyāṇi mā* bahuṃ paridevayi /
na cāhaṃ abhijānāmi ahantvā dhanam ābhataṃ. // ApThi_3,21.28 //
Yato sarāmi attānaṃ yato patto 'smi viññutaṃ /
na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. // ApThi_3,21.29 //
*Ehi taṃ upagūhissam katvāna taṃ* padakkhiṇaṃ /
na ca dāni puno atthi mama tuyhañ ca saṅgamo. // ApThi_3,21.30 //
Na hi sabbesu ṭhānesu puriso hoti paṇḍito /
itthī pi paṇḍitā hoti tattha tattha vicakkhaṇā. // ApThi_3,21.31 //
Na hi *sabbesu ṭhānesu puriso ho*ti paṇḍito /
itthī pi paṇḍitā hoti lahuṃ atthavicintikā. // ApThi_3,21.32 //


[page 563]
21. Bhaddā-Kuṇḍalakesā 563
Lahuñ ca vata khippañ ca nikaṭṭhe samacetayiṃ /
migaṃ puṇṇāyaten'; eva tadā 'haṃ Sattukaṃ vadhiṃ. // ApThi_3,21.33 //
Yo ca uppatitaṃ atthaṃ na khippam anubujjhati /
*so haññate mandamati coro 'va* girigabbhare. // ApThi_3,21.34 //
Yo ca uppattitaṃ atthaṃ khippam eva nibodhati /
muccate sattusambādhā tadā 'haṃ Sattukā yathā // ApThi_3,21.35 //
Tadā taṃ pātayitvāna giriduggamhi Sattukaṃ /
santikaṃ setavatthānaṃ upetvā pabba*jiṃ ahaṃ. // ApThi_3,21.36 //
Saṇḍāsena ca kesam me* luñcitvā sabbaso tadā /
pabbājetvā sa-samayaṃ ācikkhiṃsu nirantaraṃ. // ApThi_3,21.37 //
Tato taṃ uggahetvāna nisīditvāna ekikā /
samayan taṃ vicintemi, suvāṇā mānusaṃ karaṃ // ApThi_3,21.38 //
Chinnaṃ gay*ha samīpe me pātayitvā a*pakkami /
disvā nimittaṃ alabhiṃ hatthaṃ taṃ puḷavākulaṃ. // ApThi_3,21.39 //
*Ta*to uṭṭhāya *samviggā* apucchiṃ sahadhammike /
te avocuṃ: ‘vijānanti taṃ atthaṃ Sakyabhikkhavo.'; // ApThi_3,21.40 //
Sāhaṃ tam atthaṃ pucchissaṃ upetvā Buddhasāvake /
te mam ādāya gañchīsu Buddha*seṭṭha*ssa santikaṃ. // ApThi_3,21.41 //
So me dhammam adesesi khandhāyatanadhātuyo /
asubhāniccadukkhā ti anattā ti ca nāyako. // ApThi_3,21.42 //
Tassa dhammaṃ suṇitvā 'haṃ dhammacakkhuṃ visodhayiṃ /
tato viññātasaddhammā pabbajjaṃ upasampadaṃ // ApThi_3,21.43 //
Āyāciṃ. So tadā āha "ehi Bhadde" ti nāyako /
tadā 'haṃ upasampannā parittaṃ toyam addasaṃ // ApThi_3,21.44 //


[page 564]
564 Therī-Apadāna
Pādapakkhālanenāhaṃ ñatvā sa-udayaṃvyayaṃ /
‘tathā sabbe pi saṅkhārā'; iti sañcintayiṃ tadā. // ApThi_3,21.45 //
Tato cittaṃ vimuttam me anupādāya sabbaso /
khippābhiññānam aggam me tadā paññāpayī jino. // ApThi_3,21.46 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,21.47 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh'; āsiṃ sunimmalā. // ApThi_3,21.48 //
Pariciṇṇo maya satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,21.49 //
Yassa c'; atthāya pabbajjitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,21.50 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇam me vimalaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_3,21.51 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,21.52 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,21.53 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,21.54 //
Itthaṃ sudaṃ Bhaddākuṇḍalakesā bhikkhunī i. g. a-ti.
Kuṇḍalakesāya bhikkhuniyā apadānaṃ samattaṃ.

[22. Kisā-Gotamī.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,22.1 //
Tadā 'haṃ Haṃsavatiyaṃ jātā {aññatare} kule /
upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. // ApThi_3,22.2 //
Dhammañ ca tassa assosiṃ catusaccūpasaṅhitaṃ /
madhuraṃ paramassādaṃ cittasantisukhāvahaṃ. // ApThi_3,22.3 //
Kadāci bhikkhuniṃ vīro lūkhacīcaradhārikaṃ /
ṭhapento etadaggamhi vaṇṇayī purisuttamo. // ApThi_3,22.4 //


[page 565]
22. Kisā-Gotamī 565
Janetvā 'nappakaṃ pītiṃ sutvā bhikkhuniyā guṇaṃ /
kāraṃ katvāna Buddhassa yathā sattiṃ yathā balaṃ. // ApThi_3,22.5 //
Nipacca munivīraṃ taṃ, taṃ ṭhānaṃ abhipatthayiṃ /
tadā 'numodi sambuddho ṭhānalābhāya nāyako: // ApThi_3,22.6 //
"Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,22.7 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
Kisāgotamī nāmena hessati satthu sāvikā". // ApThi_3,22.8 //
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,22.9 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,22.10 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,22.11 //
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasīpuruttame. // ApThi_3,22.12 //
Pañcamī tassa dhīt'; āsiṃ Dhammā-nāmena vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,22.13 //
Anujāni na no tāto agāre 'va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimha atanditā. // ApThi_3,22.14 //
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā muditā satta dhītaro. // ApThi_3,22.15 //
Samaṇī Samaṇaguttā Bhikkhunī Bhikkhadāyikā /
Dhammā c'; eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,22.16 //
Khemā Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
ahaṃ ca Dhammadinnā ca Visākhā hoti sattamī. // ApThi_3,22.17 //
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,22.18 //
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
duggate adhane n'; iddhe gatā ca sadhanaṃ kulaṃ. // ApThi_3,22.19 //
Patiṃ ṭhapetvā sesā me disanti: ‘adhanā'; iti /
yadā ca sa-sutā āsiṃ sabbesaṃ dayitā tadā. // ApThi_3,22.20 //


[page 566]
566 Therī-Apadāna
Yadā so taruṇo bhaddo komalaṅgo sukheṭhito /
sapāṇam iva kanto me tadā'; yaṃ parasaṅgato. // ApThi_3,22.21 //
Sokaṭṭā dīnavadanā assunettā rudammukhā /
evaṃ kuṇapam ādāya vilapantī gamām'; ahaṃ. // ApThi_3,22.22 //
Tadā ekena sandiṭṭhā upetvā 'Bhisamuttamaṃ /
avocaṃ dehi bhesajjaṃ puttasañjīvanaṃ ti bho. // ApThi_3,22.23 //
"Na vijjante matā yasmiṃ gehe siddhatthakan tato /
āharā" ti jino āha vinayopāyakovido. // ApThi_3,22.24 //
Tadā gamitvā Sāvatthiṃ na labhitvā 'disaṃ gharaṃ, /
Kuto siddhatthakaṃ tasmā? Tato laddhā satiṃ ahaṃ. // ApThi_3,22.25 //
Kuṇapaṃ chaḍḍayitvāna upesiṃ lokanāyakaṃ /
dūrato 'va mamaṃ disvā avoca madhurassaro: // ApThi_3,22.26 //
"Yo ca vassasataṃ jīve apassaṃ udayavyayaṃ /
ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ // ApThi_3,22.27 //
Na gāmadhammo no nigamassa dhammo na cāpi yaṃ ekakulassa dhammo /
sabbassa lokassa sadevakassa eso va dhammo: yad idaṃ aniccatā". // ApThi_3,22.28 //
Sahā sutvān'; imā gāthā dhammacakkhuṃ visodhayiṃ /
tato viññātasaddhammā pabbajiṃ anagāriyaṃ. // ApThi_3,22.29 //
Tathā pabbajitā santī yuñjantī jinasāsane /
na ciren'; eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,22.30 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmī satthu sāsanakārikā. // ApThi_3,22.31 //
Pubbenivāsaṃ jānāmi dibbaṃ cakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh'; āsiṃ sunimmalā. // ApThi_3,22.32 //
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,22.33 //


[page 567]
22. Kisā-Gotamī 567
Yassa c'; atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,22.34 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ me vimalaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_3,22.35 //
Saṅkārakuṭā āhatvā susānā rathiyāhi ca /
tato saṅghāṭikaṃ katvā lūkhaṃ dhāremi cīvaraṃ. // ApThi_3,22.36 //
Jino tasmiṃ guṇe tuṭṭho lūkhacīvaradhāraṇe /
ṭhapesi etadaggamhi parisāsu vināyako. // ApThi_3,22.37 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,22.38 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,22.39 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,22.40 //
Itthaṃ sudaṃ āyasmā Kisāgotamī bhikkhunī i. g. a-ti.
Kisāgotamiyā apadānaṃ samattaṃ.

[23. Dhammadinnā.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,23.1 //
Tadā 'haṃ Haṃsavatiyaṃ kule aññatare ahuṃ /
parakammakarī āsiṃ nipakā sīlasaṃvutā. // ApThi_3,23.2 //
Padumuttarabuddhassa *Su*jāto aggasāvako /
vihārā abhinikkhamma {piṇḍapātāya} gacchati. // ApThi_3,23.3 //
Ghaṭaṃ gahetvā gacchantī tadā udakahārikā /
taṃ disvā adadaṃ sūpaṃ pasannā sehi pāṇihi. // ApThi_3,23.4 //
Paṭiggahetvā tatth'; eva nisinno paribhuñji so /
tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ. // ApThi_3,23.5 //
Tato me ayyako tuṭṭho akari suṇisaṃ sakaṃ /
sassuyā sahagantvāna sambuddhaṃ abhivādayiṃ. // ApThi_3,23.6 //
Tadā so dhammakathikaṃ bhikkhuniṃ parikittayaṃ /
ṭhapesi etadaggamhi; taṃ sutvā muditā ahaṃ. // ApThi_3,23.7 //


[page 568]
568 Therī-Apadāna
Nimantetvāna sugataṃ sasaṅghaṃ lokanāyakaṃ /
mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. // ApThi_3,23.8 //
Tato maṃ sugato āha ghananinnādasussaro: /
"mamupaṭṭhānanirate sasaṅghaparivesike // ApThi_3,23.9 //
Saddhammasavane yutte guṇāgacchitamānase /
bhadde bhavassu muditā, lacchase panidhīphalaṃ. // ApThi_3,23.10 //
Satasahasse ito kappe Okkākulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,23.11 //
Tassa *dha*mmesu dāyādā orasā dhammanimmitā /
Dhammadinnā ti nāmena hessati satthu sāvikā". // ApThi_3,23.12 //
Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,23.13 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,23.14 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,23.15 //
Upaṭṭhāko mahesissa tadā āsi narissaro /
Kāsirājā Kikī nāma Bārāṇasi-puruttame. // ApThi_3,23.16 //
Chaṭṭhā tass'; ās'; ahaṃ dhītā Sudhammā iti vissutā /
dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. // ApThi_3,23.17 //
Anujāni na no tāto agāre va tadā mayaṃ /
vīsaṃ vassasahassāni vicarimhā atanditā. // ApThi_3,23.18 //
Komārabrahmacariyaṃ rājakaññā sukheṭhitā /
Buddhopaṭṭhānaniratā muditā satta dhītaro. // ApThi_3,23.19 //
Samaṇī Samanaguttā ca Bhikkhunī Bhikkhadāyikā /
Dhammā c'; eva Sudhammā ca sattamī Saṅghadāyikā. // ApThi_3,23.20 //
Khemā Uppalavaṇṇā ca Paṭācārā ca Kuṇḍalā /
Gotamī ca ahaṃ c'; eva Visākhā hoti sattamī. // ApThi_3,23.21 //
Tehi kammehi sukatehi cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApThi_3,23.22 //


[page 569]
23. Dhammadinnā 569
Pacchime ca bhave dāni Giribbajapuruttame /
jātā seṭṭhikule phīte sabbakāmasamiddhine. // ApThi_3,23.23 //
Yadā rūpaguṇ'; ūpetā paṭhame yobbane ṭhitā /
tadā parakulaṃ gantvā vasiṃ sukhasamappitā. // ApThi_3,23.24 //
Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ /
anāgāmiphalaṃ patto sāmiko me subuddhimā. // ApThi_3,23.25 //
Tadā 'haṃ anujānetvā pabbajiṃ anagāriyaṃ /
naciren'; eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,23.26 //
Tadā upāsako so maṃ upagantvā apucchatha /
gambhīre nipuṇe pañhe; *te*sabbe vyākariṃ ahaṃ. // ApThi_3,23.27 //
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
bhikkhuniṃ dhammakathikaṃ; n'; āññaṃ passāmi edisaṃ // ApThi_3,23.28 //
Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo. /
evāhaṃ paṇḍitā homi nāyaken'; ānukampitā. // ApThi_3,23.29 //
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,23.30 //
Yassa c'; atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,23.31 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,23.32 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh'; āsiṃ sunimmalā. // ApThi_3,23.33 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,23.34 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,23.35 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,23.36 //
Itthaṃ sudaṃ Dhammadinnā bhikkhunī i. g. a-ti.
Dhammadinnāya theriyā apadānaṃ samattaṃ.

[24. Sakulā.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,24.1 //
Hitāya sabbasattānaṃ sukhāya vadataṃ varo /
atthāya purisājañño paṭipanno sadevake. // ApThi_3,24.2 //


[page 570]
570 Therī-Apadāna
Yasaggappatto sirimā kittivaṇṇagato jino /
jino sabbassa lokassa disā sabbā suvissuto. // ApThi_3,24.3 //
Uttiṇṇavicikiccho so vītivattakathaṃkatho /
sampuṇṇamanasaṅkappo patto sambodhim uttamaṃ. // ApThi_3,24.4 //
Anuppannassa maggassa uppādetā naruttamo /
anakkhātañ ca akkhāsi asañjātam ca sañjanī. // ApThi_3,24.5 //
Maggaññū ca maggavidū maggakkhāyī narāsabho /
maggassa kusalo satthā sārathīnaṃ varuttamo. // ApThi_3,24.6 //
Mahākāruṇiko satthā dhammaṃ deseti nāyako /
nimugge mohapaṅkamhi samuddharati pāṇino. // ApThi_3,24.7 //
Tadā 'haṃ Haṃsavatiyaṃ jātā khattiyanandanā /
surūpā sadhanā-ṭhāsiṃ dayitā 'va sirīmatī. // ApThi_3,24.8 //
Ānandassa mahārañño dhītā paramasobhanā /
vemātā bhaginī cāpi Padumuttaranāmino. // ApThi_3,24.9 //
Rājakaññāhi sahitā sabbābharaṇabhūsitā /
upagamma mahāvīraṃ assosiṃ dhammadesanaṃ. // ApThi_3,24.10 //
Tadā hi so lokaguru bhikkhuniṃ dibbacakkhukiṃ /
kittayī parisāmajjhe agge ṭhāne ṭhapesi taṃ. // ApThi_3,24.11 //
Suṇitvā taṃ ahaṃ haṭṭhā dānaṃ datvāna satthuno /
pūjetvāna ca sambuddhaṃ dibbaṃ cakkhuṃ apatthayiṃ. // ApThi_3,24.12 //
Tato avoca maṃ satthā: ‘Nande lacchasi patthitaṃ /
padīpadhammadānānaṃ phalam etaṃ su-n-icchitaṃ.'; // ApThi_3,24.13 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,24.14 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
Sakulā nāma nāmena hessati satthu sāvikā. // ApThi_3,24.15 //


[page 571]
24. Sakulā 571
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,24.16 //
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_3,24.17 //
Paribbājikinī āsiṃ tadā 'haṃ ekacārinī /
bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. // ApThi_3,24.18 //
Tena dīpaṃ pajāletvā upaṭṭhiṃ sabbasaṃvariṃ /
cetiyaṃ dipadaggassa vippasannena cetasā. // ApThi_3,24.19 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,24.20 //
Yatthayatthūpapajjāmi tassa kammassa vāhasā /
sañcaranti mahādīpā yattha tattha gatāya me. // ApThi_3,24.21 //
Tirokuḍḍhaṃ tiroselaṃ samatiggayha pabbataṃ /
passām'; ahaṃ yad icchāmi dīpadānass'; idaṃ phalaṃ. // ApThi_3,24.22 //
Visuddhanayanā homi yasasā ca jalām'; ahaṃ /
saddhā paññā satī c'; eva dīpadānass'; idaṃ phalaṃ. // ApThi_3,24.23 //
Pacchime ca bhave dāni jātā vippakule ahaṃ /
pahūtadhanadhaññamhi mudite rājapūjite. // ApThi_3,24.24 //
Ahaṃ sabbaṅgasampannā sabbābharaṇabhūsitā /
purappavese sugataṃ vātapāne ṭhitā ahaṃ // ApThi_3,24.25 //
Disvā jalantaṃ yasasā devamānusasakkataṃ /
anuvyañjanasampannaṃ lakkhaṇehi vibhūsitaṃ. // ApThi_3,24.26 //
Udaggacittā sumanā pabbajjaṃ samarocayiṃ /
naciren'; eva kālena arahattaṃ apāpuṇiṃ. // ApThi_3,24.27 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
paracittāni jānāmi satthu sāsanakārikā. // ApThi_3,24.28 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
khepetvā āsave sabbe visuddh'; āsiṃ sunimmalā. // ApThi_3,24.29 //
Pariciṇṇo mayā satthā kataṃ Buddhassa sāsanaṃ /
ohito garuko bhāro bhavanetti samūhatā. // ApThi_3,24.30 //


[page 572]
572 Therī-Apadāna
Yassa c'; atthāya pabbajitā agārasmā 'nagāriyaṃ /
so me attho anuppatto sabbasaṃyojanakkhayo. // ApThi_3,24.31 //
Tato mahākāruṇiko etadagge ṭhapesi maṃ /
"dibbacakkhukinaṃ aggā Sakulā" ti naruttamo. // ApThi_3,24.32 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,24.33 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,24.34 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,24.35 //
Itthaṃ sudaṃ Sakulā bhikkhunī i. g. a-ti.
Sakulā theriyā apadānaṃ samattaṃ.

[25. Nandā (Janapadakalyāṇī).]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,25.1 //
Ovādako viññāpako tārako sabbapāṇinaṃ /
desanākusalo Buddho tāresi janataṃ bahuṃ. // ApThi_3,25.2 //
Anukampako kāruṇiko hitesī sabbapāṇinaṃ /
sampatte titthiye sabbe pañcasīle patiṭṭhapi. // ApThi_3,25.3 //
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca /
vicittaṃ arahantehi vasībhūtehi tādihi. // ApThi_3,25.4 //
Ratanān'; aṭṭhapaññāsaṃ uggato so mahāmuṇi /
kañcanagghiyasaṅkāso battiṃsavaralakkhaṇo. // ApThi_3,25.5 //
Vassasahasahassāni āyu tiṭṭhati tāvade /
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. // ApThi_3,25.6 //
Tadā'; haṃ Haṃsavatiyaṃ jātā seṭṭhikule ahuṃ /
nānāratanapajjote mahāsukhasamappitā. // ApThi_3,25.7 //
Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ /
amataṃ paramassādaṃ paramatthanivedakaṃ. // ApThi_3,25.8 //
Tadā nimantayitvāna sasaṅghaṃ tibhavantagaṃ /
datvā tassa mahādānaṃ pasannā sehi pāṇihi. // ApThi_3,25.9 //


[page 573]
25. Nandā (Janapadakalyāṇī) 573
Jhāyinīnaṃ bhikkhunīnaṃ aggaṭṭhānaṃ apatthayiṃ /
nipacca sirasā vīraṃ sasaṅghaṃ lokanāyakaṃ. // ApThi_3,25.10 //
Tadā adantadamako tilokasaraṇo pabhū /
vyākāsi narasaddūlo: "lacchas'; etaṃ supatthitaṃ. // ApThi_3,25.11 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,25.12 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
Nandā ti nāma nāmena hessati satthu sāvikā". // ApThi_3,25.13 //
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,25.14 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_3,25.15 //
Tato cutā Yāmam agaṃ tato 'haṃ Tusitaṃ agaṃ /
tato ca Nimmānaratiṃ Vasavattipuran tato. // ApThi_3,25.16 //
Yattha yatthopapajjāmi tassa kammassa vāhasā /
tattha tatth'; eva rājūnaṃ mahesittam akārayiṃ. // ApThi_3,25.17 //
Tato cutā manussatte rājūnaṃ cakkavattinaṃ /
maṇḍalīnaṃ 'va rājūnaṃ mahesittam akārayiṃ. // ApThi_3,25.18 //
Sampattiṃ anubhotvāna devesu manujesu ca /
sabbattha sukhitā hutvā 'nekakappesu saṃsariṃ. // ApThi_3,25.19 //
Pacchime bhavasampatte suramme Kapilavhaye /
rañño Suddhodanassā 'haṃ dhītā āsiṃ aninditā. // ApThi_3,25.20 //
Siriyā rūpiniṃ disvā nanditaṃ āsi taṃ kulaṃ /
tena Nandā ti me nāmaṃ sundaraṃ pavaraṃ aduṃ. // ApThi_3,25.21 //
Yuvatīnañ ca sabbāsaṃ kalyāṇī ti ca vissutā /
tasmim pi nagare ramme ṭhapetvā taṃ Yasodharaṃ // ApThi_3,25.22 //
Jeṭṭho bhātā tilokaggo, majjhimo arahā tathā /
ekākinī gahaṭṭhā 'haṃ mātuyā paricoditā: // ApThi_3,25.23 //


[page 574]
574 Therī-Apadāna
"Sākiyamhi kule jātā putte Buddhānujā tuvaṃ /
Nandena pi vinā bhūtā agāre kiṃ na acchasi? // ApThi_3,25.24 //
Jarāvasānaṃ yobbaññaṃ rūpaṃ asucisammataṃ /
rogantam api c'; ārogyaṃ jīvitaṃ maraṇantikaṃ. // ApThi_3,25.25 //
Idam pi te subhaṃ rūpaṃ passa kantaṃ manoharaṃ /
'maṃ bhūsanaṃ alaṅkāraṃ sirisaṅkhatasannibhaṃ // ApThi_3,25.26 //
Pūjitaṃ lokasāraṃ va nayanānaṃ rasāyanaṃ /
puññānaṃ kittijananaṃ Okkākakulanandanaṃ. // ApThi_3,25.27 //
Naciren'; eva kālena jarā samadhihessati /
vihāya gehaṃ tāruññe vara dhammam anindite." // ApThi_3,25.28 //
Sutvāham mātu vacanaṃ pabbajiṃ anagāriyaṃ /
dehena na tu cittena rūpayobbanalāḷitā. // ApThi_3,25.29 //
Mahatā ca payattena jhān'; ajjhena saraṃ mama /
kātuñ ca vadate mātā na cāhaṃ tatra ussukā. // ApThi_3,25.30 //
Tato mahākāruṇiko disvā maṃ kāmalālasaṃ /
nibbindanatthaṃ rūpasmiṃ mama cakkhupathe jino // ApThi_3,25.31 //
Sakena ānubhāvena itthiṃ māpesi sobhiniṃ /
dassanīyaṃ suruciraṃ mamato pi surūpiniṃ. // ApThi_3,25.32 //
Tam ahaṃ vimhitā disvā avinicchitadehiniṃ /
cintayiṃ saphalaṃ me ti nettalābhañ ca mānusaṃ // ApThi_3,25.33 //
Tam āham "ehi subhage yen'; attho taṃ vadehi me /
kulan te nāmagottañ ca vada me yadi te piyaṃ". // ApThi_3,25.34 //


[page 575]
25. Nandā (Janapadakalyāṇī) 575
Na pañhakālo subhage ucchaṅge maṃ nivesaya /
nisīdantī mam'; aṅgāni passajissaṃ muhuttakaṃ. // ApThi_3,25.35 //
Tato sīsaṃ mam'; aṅke sā katvā sayi sulocanā /
tassā nalāṭe patitā luddā paramadāruṇā. // ApThi_3,25.36 //
Saha tassā nipātena piḷakā udapajjatha /
pagghariṃsu pabhinnā ca kuṇapā pubbalohitā. // ApThi_3,25.37 //
Sambhinnaṃ vadanaṃ cāpi kuṇapaṃ pūtigandhikaṃ /
uddhumātaṃ vinīlañ ca sabbañ cāpi sarīrakaṃ. // ApThi_3,25.38 //
Sā pavedhitasabbaṅgī nissayanti muhuṃ muhuṃ /
vedayantī sakaṃ dukkhaṃ karuṇaṃ paridevayi: // ApThi_3,25.39 //
*Dukkhena dukkhitā homi phusayanti ca vedanā* /
mahādukkhe nimugg'; amhi saraṇaṃ hohi me sakhī. // ApThi_3,25.40 //
Kuhiṃ vadanasobhan te? kuhiṃ te tuṅganāsikā? /
tambabimbavaroṭṭhan te vadanaṃ te kuhiṃ gataṃ? // ApThi_3,25.41 //
Kuhiṃ sasiṃ nibhaṃ vattaṃ? kambugīvā kuhiṃ gatā? /
dolālocā ca te kaṇṇā vevaṇṇaṃ samupāgatā. // ApThi_3,25.42 //
Makula-khārak'-ākārā kalasā va payodharā /
pabhinnā pūtikuṇapā duṭṭhagandhitvam āgatā. // ApThi_3,25.43 //
Vedimajjhā puthussoṇi sūṇā 'va nītakibbisā /
jātā abhejjabharitā. Aho rūpam asassataṃ. // ApThi_3,25.44 //
Sabbaṃ sarīrasañjātaṃ pūtigandhaṃ bhayānakaṃ /
susānam iva jegucchaṃ ramante yattha bālisā. // ApThi_3,25.45 //


[page 576]
576 Therī-Apadāna
Tadā mahākāruṇiko bhātā me lokanāyako /
disvā saṃviggacittaṃ maṃ imā gāthā abhāsatha: // ApThi_3,25.46 //
Āturaṃ kuṇapaṃ pūtiṃ passa Nande samussayaṃ /
asubhāya cittaṃ bhāvehi ekaggam susamāhitaṃ. // ApThi_3,25.47 //
Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ /
duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ. // ApThi_3,25.48 //
Evam etaṃ avekkhantī rattindivam atanditā /
tato sakāya paññāya abhinibbijja dakkhasi. // ApThi_3,25.49 //
Tato 'ham āsiṃ saṃviggā sutvā gāthā subhāsitā /
tatra ṭhitā 'va 'haṃ santī arahattaṃ apāpuṇiṃ. // ApThi_3,25.50 //
Yattha yattha nisinnā 'haṃ tadā jhānaparāyanā /
jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ. // ApThi_3,25.51 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,25.52 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,25.53 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,25.54 //
Itthaṃ sudaṃ Nandā bhikkhunī Janapadakalyāṇī i. g. a-ti.
Nandāya theriyā apadānaṃ samattaṃ.

[26. Sonā.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,26.1 //
Tadā 'haṃ seṭṭhikule jātā sukhitā sajjitā piyā /
upetvā taṃ munivaraṃ assosiṃ madhuraṃ vacaṃ. // ApThi_3,26.2 //
Āraddhaviriyān'; aggaṃ vaṇṇentaṃ bhikkhuniṃ jinaṃ /
taṃ sutvā muditā hutvā kāraṃ katvāna satthuno. // ApThi_3,26.3 //
Abhivādiya sambuddhaṃ taṃ ṭhānaṃ patthayiṃ tadā /
anumodi mahāvīro: "sijjhataṃ panidhī tava. // ApThi_3,26.4 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,26.5 //


[page 577]
26. Sonā 577
Tassa dhammesu dāyādā orasā dhammanimmitā /
Sonā ti nāma nāmena hessati satthu sāvikā". // ApThi_3,26.6 //
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paccayehi vināyakaṃ. // ApThi_3,26.7 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApThi_3,26.8 //
Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ /
Sāvatthiyaṃ puravare iddhe phīte mahaddhane. // ApThi_3,26.9 //
Yadā ca yobbanaṃ pattā gantvā patikulaṃ ahaṃ /
dasa puttāni ajaniṃ surūpāni visesato. // ApThi_3,26.10 //
Sukheṭhitā ca te sabbe jananettamanoharā /
amittānam pi rucitā mamaṃ pāgeva te piyā. // ApThi_3,26.11 //
Tato mayhaṃ akāmāya dasaputtapurakkhato /
pabbajittha sa me bhattā devadevassa sāsane. // ApThi_3,26.12 //
Tad ekikā vicintesiṃ: jīvitenālam atthu me /
jīnāya patiputtehi vuḍḍhāya ca varākiyā. // ApThi_3,26.13 //
Aham pi tattha gañchissaṃ pasuto yattha me pati. /
Evāhaṃ cintayitvāna pabbajiṃ anagāriyaṃ. // ApThi_3,26.14 //
Tato ca maṃ bhikkhuniyo ekaṃ bhikkhunupassaye /
vihāya gañchu ovādaṃ "tāpehi udakaṃ" iti. // ApThi_3,26.15 //
Tadā udakam āhatvā okiritvāna kumbhiyā /
culle ṭhapetvā āsīnā tato cittaṃ samādahiṃ. // ApThi_3,26.16 //
Khandhe aniccato disvā dukkhato ca anattato /
khepetva āsave sabbe arahattaṃ apāpuṇiṃ. // ApThi_3,26.17 //
Tadā 'gantvā bhikkhuniyo uṇhodakam apucchisu /
tejodhātuṃ adhiṭṭhāya khippaṃ santāpayiṃ jalaṃ. // ApThi_3,26.18 //


[page 578]
578 Therī-Apadāna
Vimhitā tā jinavaraṃ etam atthaṃ va sāvayuṃ, /
taṃ sutvā mudito nātho imā gāthā abhāsatha: // ApThi_3,26.19 //
"Yo ca vassasataṃ jīve kusīto hīnavīriyo /
ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhaṃ". // ApThi_3,26.20 //
Ārādhito mahāvīro mayā suppaṭipattiyā /
āraddhaviriyān'; aggaṃ mam āha sa mahāmuni. // ApThi_3,26.21 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,26.22 //
Sāgaṭaṃ . . . pe . . . pe . . . pe . . . // ApThi_3,26.23 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,26.24 //
Itthaṃ sudaṃ Sonā-bhikkhunī i. g. a-ti.
Sonā-theriyā apadānaṃ samattaṃ.

[27. Bhaddā-Kāpilānī.]
Padumuttaro nāma jino sabbadhammesu cakkhumā /
ito satasahassamhi kappe uppajji nāyako. // ApThi_3,27.1 //
Tadāhu Haṃsavatiyaṃ Videho nāma nāmako /
seṭṭhi pahūtaratano; tassa jāyā ahos'; ahaṃ. // ApThi_3,27.2 //
Kadāci so narādiccaṃ upecca saparijjano /
dhammam assosi Buddhassa sabbadukkhakkhayāvahaṃ. // ApThi_3,27.3 //
Sāvakaṃ dhutavādānaṃ aggaṃ kittesi nāyako /
sutvā sattāhikaṃ dānaṃ datvā Buddhassa tadino. // ApThi_3,27.4 //
Nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayi /
sa hāsayanto parisaṃ tad'; āha narapuṅgavo // ApThi_3,27.5 //
Seṭṭhino anukampāya imā gāthā abhāsatha: /
"lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka. // ApThi_3,27.6 //


[page 579]
27. Bhaddā-Kāpilānī 579
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_3,27.7 //
Tassa dhammesu dāyādo oraso dhammanimmito /
Kassapo nāma nāmena hessati satthu sāvako". // ApThi_3,27.8 //
Taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ /
mettacitto paricari paccayehi vināyakaṃ. // ApThi_3,27.9 //
Sāsanaṃ jotayitvā so madditvāna kutitthiye /
veneyye vinayitvā so ca nibbuto so sasāvako. // ApThi_3,27.10 //
Nibbute tamhi lokagge pūjanatthāya satthuno /
ñātimitte samānetvā saha tehi akārayiṃ // ApThi_3,27.11 //
Sattayojanikaṃ thūpaṃ ubbiddhaṃ ratanāmayaṃ /
jalantaṃ sataraṃsī va sālarājaṃ va phullitaṃ. // ApThi_3,27.12 //
Sattasatasahassāni pātiyo tattha kārayiṃ /
nalaggi viya jotante rataneh'; eva sattahi. // ApThi_3,27.13 //
Gandhatelena pūretvā dīpā 'nujjalayiṃ tahiṃ /
pūjatthāya mahesissa sabbabhūtānukampino. // ApThi_3,27.14 //
Sattasatasahassāni puṇṇakumbhān'; akārayiṃ /
rataneh'; eva puṇṇāni pūjatthāya mahesino. // ApThi_3,27.15 //
Majjhe aṭṭh'; aṭṭha kumbhīnaṃ ussitā kañcanagghiyā /
atirocanti vaṇṇena sārade va divākaro. // ApThi_3,27.16 //
Catudvāresu sobhanti toraṇā ratanāmayā /
ussitā phalakā rammā sobhanti ratanāmayā. // ApThi_3,27.17 //
Virocanti parikkhittā avataṃsā sunimmitā /
ussitāni patākāni ratanāni virocare. // ApThi_3,27.18 //
Surattaṃ sukataṃ cittaṃ cetiyaṃ ratanāmayaṃ /
atirocati vaṇṇena sasañjhā va divākaro. // ApThi_3,27.19 //


[page 580]
580 Therī-Apadāna
Thūpassa medhiyo tisso haritālena pūrayiṃ /
ekaṃ manosilāy'; ekaṃ añjanena ca ekikaṃ. // ApThi_3,27.20 //
Pūjaṃ etādisaṃ rammaṃ kāretvā varadhārino /
adāsi dānaṃ saṅghassa yāvajīvaṃ yathābalaṃ. // ApThi_3,27.21 //
Sahā 'haṃ seṭṭhinā tena tāni puññāni sabbaso /
yāvajīvaṃ karitvāna sahā 'va sugatiṃ ahaṃ. // ApThi_3,27.22 //
Sampattiyo 'nubhotvāna devatte atha mānuse /
chāyā viya sarīrena saha ten'; eva saṃsariṃ. // ApThi_3,27.23 //
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_3,27.24 //
Tadā hi Bandhumatiyā brāhmaṇo sādhusammato /
aḍḍho santo gamenāsi dhanena ca suduggato. // ApThi_3,27.25 //
Tadā hi tassāhaṃ āsiṃ brāhmaṇī samacetasā /
kadāci so dijavaro saṅgamesi mahāmuniṃ // ApThi_3,27.26 //
Nisinnaṃ janakāyamhi desentaṃ amataṃ padaṃ /
sutvā dhammaṃ pamudito adāsi sakasāṭakaṃ. // ApThi_3,27.27 //
Gharaṃ ekena vatthena gantvān'; etaṃ mam abravi /
anumoda mahāpuññaṃ dinnaṃ Buddhassa sāṭakaṃ. // ApThi_3,27.28 //
Tadā 'haṃ añjaliṃ katvā anumodiṃ supīṇitā /
sudinno sāṭako sāmi Buddhaseṭṭhassa tādino. // ApThi_3,27.29 //
Sukhito sajjito hutvā saṃsaranto bhavābhave /
Bārāṇasipure ramme rājā āsi mahīpati. // ApThi_3,27.30 //


[page 581]
27. Bhaddā-Kāpilānī 581
Tadā tassa mahesī 'haṃ itthīgumbassa uttamā /
tassātidayitā āsiṃ pubbasnehena uttariṃ. // ApThi_3,27.31 //
Piṇḍāya vicarante so aṭṭha paccekanāyake /
disvā pamudito hutvā datvā piṇḍaṃ mahārahaṃ. // ApThi_3,27.32 //
Puno nimantayitvāna katvāna ratanamaṇḍapaṃ /
kammārebhi kataṃ pattaṃ sovaṇṇaṃ vata taṭṭakaṃ. // ApThi_3,27.33 //
Samānetvāna te sabbe tesaṃ dānaṃ adāsi so /
sovaṇṇāsane paviṭṭhānaṃ pasanno sehi pāṇihi. // ApThi_3,27.34 //
Tam pi dānaṃ sah'; ādāsiṃ Kāsirājen'; ahaṃ tadā /
puno pi Bārāṇasiyaṃ ajāyiṃ *dvāragāmake.* // ApThi_3,27.35 //
Kuṭumbikakule phīte sukhito so sabhātuko /
jeṭṭhassa bhātuno jāyā ahosiṃ supaṭibbatā. // ApThi_3,27.36 //
Paccekabuddhaṃ disvāna mama bhātu-kanīyaso /
bhāgaṃ taṃ tassa datvā 'haṃ āgate tamhi pāvadiṃ. // ApThi_3,27.37 //
Nābhinandittha so dānaṃ tato tassa adās'; ahaṃ /
Buddhān ānīya taṃ annaṃ puno tass'; eva so adā. // ApThi_3,27.38 //
Tadannaṃ chaḍḍhayitvāna ruṭṭhā Buddhass'; ahaṃ tadā /
pattaṃ kalalapuṇṇan taṃ adāsiṃ tassa tādino. // ApThi_3,27.39 //
Dāne ca gahaṇe c'; eva apace paduse pi ca /
samacittasukhaṃ disvā mahāsaṅghaṃ cajiṃ bhusaṃ. // ApThi_3,27.40 //


[page 582]
582 Therī-Apadāna
Puno pattaṃ gahetvāna sodhayitvā sugandhinā /
pasannacittā pūretvā saghataṃ sakkaraṃ adaṃ. // ApThi_3,27.41 //
Yattha yatthū papajjāmi surppā homi dānato /
Buddhassa apakārena duggandhā vadanena ca. // ApThi_3,27.42 //
Puno Kassapavīrassa niṭṭhāyantamhi cetiye /
sovaṇṇaṃ iṭṭhakaṃ varaṃ adāsiṃ muditā ahaṃ. // ApThi_3,27.43 //
Cātujjātena gandhena nicayitvā tam iṭṭhakaṃ /
muttā duggandhadosamhā sabbaṅgasamupāgatā. // ApThi_3,27.44 //
Satta pātisahassāni rataneh'; eva sattahi /
kāretvā ghatapūrāni vaṭṭinī ca sahassayo // ApThi_3,27.45 //
Pakkhipitvā padīpetvā ṭhāpayiṃ satta pantiyo /
pūjatthaṃ lokanāthassa vippasannena cetasā. // ApThi_3,27.46 //
Tadāpi tasmiṃ puññasmiṃ bhāginī 'haṃ visesato /
puno Kāsīsu sañjāto Sumitto isi vissuto. // ApThi_3,27.47 //
Tassāhaṃ bhariyā āsiṃ sukhitā sajjitā piyā /
tadā pi paccekamune adāsi ghanaveṭhanaṃ. // ApThi_3,27.48 //
Tassāpi bhāginī āsiṃ moditvā dānam uttamaṃ /
puno pi Kāsiraṭṭhamhi jātā Koliyajātiyā. // ApThi_3,27.49 //
Tadā Koliyaputtānaṃ satehi saha pañcahi /
pañca paccekabuddhānaṃ satāni samupaṭṭhahiṃ. // ApThi_3,27.50 //
Temāsaṃ vāsayitvāna adaṃsu ca ticīvare /
jāyā tassa tadā āsiṃ puññakammapathānugā. // ApThi_3,27.51 //
Tato cuto ahū rājā Nando nāma mahāyaso /
tassāpi mahesī āsiṃ sabbakāmasamiddhinī. // ApThi_3,27.52 //


[page 583]
27. Bhaddā-Kāpilānī 583
Tato cuto bhavitvāna Brahmadatto mahīpati /
Padumavatīputtānaṃ paccekamuninaṃ tadā // ApThi_3,27.53 //
Satāni pañc'; anūnāni yāvajīvam upaṭṭhahiṃ /
rājuyyāne nivāsetvā nibbutāni ca pūjayiṃ. // ApThi_3,27.54 //
Cetiyāni ca kāretvā pabbajitvā ubho mayaṃ /
bhāvetvā appamaññāyo brahmalokaṃ agamhase. // ApThi_3,27.55 //
Tato cuto Mahātitthe sujāto Pipphalāyano /
Mātā Sumanadevī ca Kosigotto dijo pitā. // ApThi_3,27.56 //
Ahaṃ Madde janapade Sāgalāyaṃ puruttame /
Kapilassa dijass'; āsiṃ dhītā mātā Sucīmatī. // ApThi_3,27.57 //
Ghanakañcanabimbena nimminitvāna maṃ pitā /
adā Kassapavīrassa kāmāsā vajjitassa me. // ApThi_3,27.58 //
Kadāci so kāruṇiko gantvā kammantapekkhako /
kākādikehi khajjante pāṇe disvāna saṃviji. // ApThi_3,27.59 //
Ghare vāhaṃ tile jāte disvān'; ātapatāpite /
kimikākehi khajjante saṃvegam alabhiṃ tadā. // ApThi_3,27.60 //
Tadā so pabbajī dhīro ahaṃ taṃ anupabbajiṃ /
pañca vassāni nivasiṃ paribbājapathe ahaṃ. // ApThi_3,27.61 //
Yadā pabbajitā āsi Gotamī jinaposikā /
tadā 'haṃ samupāgantvā Buddhena anusāsitā. // ApThi_3,27.62 //
Naciren'; eva kālena arahattaṃ apāpuṇiṃ /
aho kalyāṇamittataṃ Kassapassa sirīmato! // ApThi_3,27.63 //
Putto Buddhassa dāyādo Kassapo susamāhito /
pubbenivāsaṃ yo vedi saggāpāyañ ca passati. // ApThi_3,27.64 //


[page 584]
584 Therī-Apadāna
Atho jātikkhayaṃ patto abhiññāvosito muni /
etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo. // ApThi_3,27.65 //
Tath'; eva Bhaddā-Kapilāni tevijjā maccuhāyinī /
dhārentī antimaṃ dehaṃ jetvā Māraṃ savāhanaṃ. // ApThi_3,27.66 //
Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ /
amha khīṇāsabā dantā sītibhūt'; amha nibbutā. // ApThi_3,27.67 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,27.68 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,27.69 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,27.70 //
Itthaṃ sudaṃ Bhaddā-Kāpilānī bhikkhunī i. g. a-ti.
Bhaddākapilāniyā apadānaṃ samattaṃ.

[28. Yasodharā.]
Purakkhatā bhikkhunīhi satehi saha pañcahi /
mahiddhikā mahāpaññā sambuddhaṃ upasaṅkamiṃ. // ApThi_3,28.1 //
Sambuddhaṃ abhivādetvā satthuno cakkalakkhaṇe /
nisinnā ekamantamhi imaṃ vacanam abraviṃ: // ApThi_3,28.2 //
Aṭṭhasattati vassā 'haṃ pacchimo vattati vayo /
pabbhāram pi anuppattā ārocemi mahāmuni // ApThi_3,28.3 //
Paripakko vayo mayhaṃ parittam atha jīvitaṃ /
pahāya vo gamissāmi katam me saraṇam attano. // ApThi_3,28.4 //
Vayo ca pacchime kāle maraṇaṃ uparundhati /
ajjarattiṃ mahāvīra pāpuṇissāmi nibbutiṃ. // ApThi_3,28.5 //
N'; atthi jāti jarā vyādhi maraṇañ ca mahāmune /
ajarāmaraṇaṃ puraṃ gamissāmi asaṅkhataṃ. // ApThi_3,28.6 //
Yāvatā parisā nāma samupayāti satthuno /
aparā*dhaṃ* pajānanti khamantaṃ sammukhā muṇe // ApThi_3,28.7 //


[page 585]
28. Yasodharā 585
Saṃsarantañ ca saṃsāre *khalitañ* ce tavaṃ mayi /
āroce va mahāvīra aparādhaṃ khamassu me. // ApThi_3,28.8 //
Iddhiñ cāpi nidassesi mama sāsanakārike /
parisānañ ca sabbāsaṃ kaṅkhaṃ chindassu sāsane // ApThi_3,28.9 //
Yasodharā ahaṃ vīra agāre te pajāpatī /
Sākiyamhi kule jātā itthi atho *patiṭṭhitā* // ApThi_3,28.10 //
Thīnaṃ satasahassānaṃ navutīnaṃ chaḷ-uttariṃ /
agāre te ahaṃ vīra pāmokkhā sabba-issarā. // ApThi_3,28.11 //
Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā /
sabbā maṃ apacāyanti devatā viya mānusā. // ApThi_3,28.12 //
Kaññā sahassapamukhā Sakyaputta-nivesane /
samānasukhadukkhā tā devatā viya Nandane // ApThi_3,28.13 //
Kāmadhātum atikkantā saṇṭhitā rūpadhātuyā /
rūpena sadisā n'; atthi ṭhapetvā lokanāyakaṃ. // ApThi_3,28.14 //
Sambuddhaṃ abhivādetvā iddhiṃ dassesi satthuno /
nekā nānāvidhākārā mahā-iddhiṃ vidaṃsayiṃ. // ApThi_3,28.15 //
Cakkavālaṃ samaṃ kāyaṃ sīsaṃ uttarato kuru /
ubho pakkhā duve dīpā jambudīpaṃ sarīrato. // ApThi_3,28.16 //
Dakkhiṇañ ca saraṃ picchaṃ nānā sākhā tu pattakā. /
candañ ca suriyañ c'; akkhī Meru-pabbatato sikhaṃ. // ApThi_3,28.17 //
Cakkavālagirituṇḍaṃ jamburukkhasamūlakaṃ /
vījamānā upāgantvā vandate lokanāyakaṃ. // ApThi_3,28.18 //
Hatthivaṇṇaṃ tath'; ev'; assaṃ pabbataṃ jalajaṃ tathā /
candañ ca suriyaṃ Meruṃ Sakkavaṇṇañ ca dassayi. // ApThi_3,28.19 //


[page 586]
586 Therī-Apadāna
Yasodharā ahaṃ vīra pāde vandāmi cakkhumā /
sahassaṃ lokadhātūnaṃ phullapaccena chādayiṃ. // ApThi_3,28.20 //
Brahmavaṇṇañ ca māpetvā dhammaṃ desesi puññataṃ /
Yasodharā ahaṃ vīra pāde vandāmi cakkhumā. // ApThi_3,28.21 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_3,28.22 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_3,28.23 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_3,28.24 //
Pubbānaṃ lokanāthānaṃ saṅgaman te su-dassitaṃ /
adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune. // ApThi_3,28.25 //
Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh'; atthāya mahāvīra puññaṃ upacitaṃ mayā. // ApThi_3,28.26 //
Abhabbaṭṭhāne vajjetvā pācayantī anāvaraṃ /
tuyh'; atthāya mahāvīra samattaṃ jīvitaṃ mayā. // ApThi_3,28.27 //
Nekakoṭisahassāni bhariyatthāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28.28 //
Nekakoṭisahassāni upakārāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28.29 //
Nekakoṭisahassāni bhojanatthāya dāsi maṃ /
na tattha vimanā homi tuyhatthāya mahāmune. // ApThi_3,28.30 //
Nekakoṭisahassāni jīvitāni pariccajiṃ /
bhayamokkhaṃ karissanti cajāmi mama jīvitaṃ. // ApThi_3,28.31 //
Aṅgagate alaṅkāre vatthe nānāvidhe bahū /
itthibhaṇḍena gūhāmi tuyh'; atthāya mahāmuni. // ApThi_3,28.32 //


[page 587]
28. Yasodharā 587
Dhanadhaññāpariccāgaṃ gāmāni nigamāni ca /
khettaṃ puttañ ca dhītarañ ca pariccattā mahāmuni. // ApThi_3,28.33 //
Hatthi-assa-gavañ cāpi dāsiyo paricārikā /
tuyh'; atthāya mahāvīra pariccattā asaṅkhiyā. // ApThi_3,28.34 //
Yaṃ mayhaṃ paṭimantesi dānaṃ dassāmi yācake /
vimanaṃ me na passāmi dadato dānam uttamaṃ. // ApThi_3,28.35 //
Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe /
tuyh'; atthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,28.36 //
Sukhaṃ pattā na modāmi na ca dukkhesu dummanā /
sabbattha tulitā homi tuyh'; atthāya mahāmune. // ApThi_3,28.37 //
Anumaggena sambuddho yaṃ dhammaṃ abhinīharī /
anubhotvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni. // ApThi_3,28.38 //
Brahmadevañ ca sambuddhaṃ Gotamaṃ lokanāyakaṃ /
aññesaṃ lokanāthānaṃ saṅgaman te bahum mayā. // ApThi_3,28.39 //
Adhikāraṃ bahuṃ mayhaṃ tuyh'; atthāya mahāmuni /
gavesantā Buddhadhammaṃ ahan te paricārikā. // ApThi_3,28.40 //
Kappe satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro mahāvīro uppajji lokanāyako. // ApThi_3,28.41 //
Paccantadesavisaye nimantetvā Tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. // ApThi_3,28.42 //
Tena kālena so āsi Sumedho nāma brāhmaṇo /
maggañ ca paṭiyādesi āyato sabbadassino. // ApThi_3,28.43 //
Tena kālen'; ahaṃ āsiṃ kaññā brāhmaṇasambhavā /
Sumittā nāma nāmena upagacchiṃ samāgamaṃ. // ApThi_3,28.44 //
Aṭṭha uppalahatthāni pūjanatthāya satthuno /
ādāya janasammajjhe addasaṃ isim uggataṃ // ApThi_3,28.45 //


[page 588]
588 Therī-Apadāna
Cirānugataṃ dassitaṃ patikantaṃ manoharaṃ /
disvā tadā amaññissaṃ saphalaṃ jīvitaṃ mama. // ApThi_3,28.46 //
Parakkamantaṃ saphalaṃ addasaṃ isino tadā /
pubbakammena sambuddho cittañ cāpi pasīdi me. // ApThi_3,28.47 //
Bhiyyo cittaṃ pasādesiṃ ise uggatamānase /
deyyaṃ aññaṃ na passāmi demi pupphāni te isiṃ. // ApThi_3,28.48 //
Pañcahatthā tavaṃ hontu tato hontu mamaṃ ise /
tena siddhi saha hotu bodhanatthāya tavaṃ ise. // ApThi_3,28.49 //
Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ /
pūjesi janasammajjhe bodhanatthāya mahā-isi. // ApThi_3,28.50 //
Passitvā janasammajjhe Dīpaṅkara-mahāmuni /
viyākāsi mahāvīro isim uggatamānasaṃ. // ApThi_3,28.51 //
Aparimeyy'; ito kappe Dīpaṅkara-mahāmuni /
mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni. // ApThi_3,28.52 //
Samacittā samakammā samakārī bhavissati /
piyā hessati kammena tuyh'; atthāya mahā-ise. // ApThi_3,28.53 //
Sudassanā suppiyā ca manasā piyavādinī /
tassa dhammesu dāyādā piyā hessati itthikā. // ApThi_3,28.54 //
Yathāpi bhaṇḍasamuggaṃ anurakkhati sāmi no /
evaṃ kusaladhammānaṃ anurakkhiyate ayaṃ. // ApThi_3,28.55 //
Tassa taṃ anukampanti pūrayissati pāramī /
sīho va pañjaraṃ hetvā pāpuṇissati bodhiyaṃ. // ApThi_3,28.56 //
Aparimmeyy'; ito kappe yaṃ Buddho viyākāri taṃ /
vācaṃ anumodantī taṃ evaṃ kārī bhaviṃ ahaṃ. // ApThi_3,28.57 //


[page 589]
28. Yasodharā 589
Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ /
devamānusakaṃ yoniṃ anubhotvā asaṅkhiyaṃ. // ApThi_3,28.58 //
Sukhadukkhe 'nubhotvāna devesu mānusesu ca /
pacchime bhavasampatte ajāyiṃ Sākiye kule. // ApThi_3,28.59 //
Rūpavatī bhogavatī yasa-sīlavatī tato /
sabbaṅgasampadā homi kulesu-atisakkatā. // ApThi_3,28.60 //
Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ /
cittañ ca dukkhitaṃ n'; atthi vasāmi akutobhayā. // ApThi_3,28.61 //
Vuttaṃ hetaṃ bhagavatā rañño antepure tadā /
khattiyānaṃ pure vīra upakāratthañ ca niddisī. // ApThi_3,28.62 //
Upakārā ca yā nārī yā ca nārī sukhe dukhe /
atth'; akkhāyī ca yā nārī yā nārī c'; ānukampikā. // ApThi_3,28.63 //
Pañcakoṭisatā-Buddhā navakoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28.64 //
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
ekārasaṃ koṭisatā paññākoṭisatāni ca. // ApThi_3,28.65 //
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28.66 //
Visakoṭisatā Buddhā tiṃsakoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28.67 //
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
cattārīsaṃ koṭisatā paññākoṭisatāni ca. // ApThi_3,28.68 //
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. /
adhikaraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28.69 //
Saṭṭhikoṭisatā Buddhā sattatikoṭisatāni ca /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28.70 //
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
asītikoṭisatā Buddhā navutikoṭisatāni ca. // ApThi_3,28.71 //


[page 590]
590 Therī-Apadāna
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me. // ApThi_3,28.72 //
Koṭisatasahassāni honti lokagganāyakā /
etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. // ApThi_3,28.73 //
Adhikāraṃ sadā mayhaṃ mahārāja suṇohi me /
navakoṭisahassāni apare lokanāyakā. // ApThi_3,28.74 //
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sadā mayhaṃ mahārāja suṇohi me: // ApThi_3,28.75 //
Koṭisatasahassāni pañcasīti mahesinaṃ /
pañcasītikoṭisatā sattati sahassakoṭiyo. // ApThi_3,28.76 //
Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28.77 //
Paccekabuddhā dhūtarāgā aṭṭha aṭṭhamakoṭiyo /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28.78 //
Khīṇāsavā vītamalā asaṅkheyyā Buddhasāvakā /
adhikāraṃ sahā mayhaṃ mahārāja suṇohi me. // ApThi_3,28.79 //
Evaṃ dhammesu ciṇṇānaṃ sadā saddhamma-carino /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,28.80 //
Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,28.81 //
Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ /
sahassaparivārena pabbajitvā akiñcanā. // ApThi_3,28.82 //
Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte catusaccaṃ apāpuṇiṃ. // ApThi_3,28.83 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahun eke sāgarass'; eva ūmiyo. // ApThi_3,28.84 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,28.85 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,28.86 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . /
Itthaṃ sudaṃ āyasmā Yasodharā bhikkhunī i. g. a-ti. // ApThi_3,28.87 //


[page 591]
29. Yasovatī-pamukkhāni . . . sahassāni 591

[29. Yasovatī-pamukkhāni dasabhikkhunī sahassāni.]
Kappe ca satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro nāma jino uppajji lokanāyako. // ApThi_3,29.1 //
Dīpaṅkaro mahāvīro viyākāsi vināyako /
Sumedhañ ca Sumittañ ca samānasukhadukkhataṃ // ApThi_3,29.2 //
Sadevakañ ca passanto vicaranto sadevakaṃ /
tesaṃ pakittane amha *upaggamma* samāgamaṃ. // ApThi_3,29.3 //
Amhaṃ sabbā patī honti anāgatasamāgame /
sabbā va tuyhaṃ bhariyā manāpā piyavādikā. // ApThi_3,29.4 //
Dānasīlam ayaṃ sabbaṃ bhāvanaṃ ca subhāvitaṃ /
dīgharattaṃ mayaṃ sabbaṃ pariccattaṃ mahāmune // ApThi_3,29.5 //
Gandhaṃ vilepanaṃ mālaṃ dīpañ ca ratanāmayaṃ /
yaṃ kiñci patthitaṃ sabbaṃ pariccattaṃ mahāmune // ApThi_3,29.6 //
Aññaṃ cāpi kataṃ kammaṃ paribhogañ ca mānusaṃ /
dīgharattaṃ no sabbaṃ pariccattaṃ mahāmuni. // ApThi_3,29.7 //
Anekajātisaṃsāraṃ bahuṃ puññam hi no kataṃ /
issaram anubhotvāna saṃsaritvā bhavābhave. // ApThi_3,29.8 //
Pacchime bhavasampatte Sakyaputta-nivesane /
nānākulupapannāyo accharā kāmavaṇṇinī. // ApThi_3,29.9 //
Lābhaggena *yasa*ppattā pūpitā sabba-sakkatā /
lābhiyo annapānānaṃ sadā sammānitā mayaṃ. // ApThi_3,29.10 //
Agāraṃ pajahitvāna pabbajiṃ anagāriyaṃ /
aṭṭhamāse asampatte sabbā patt'; amha nibbutiṃ. // ApThi_3,29.11 //
Lābhiyo annapanānaṃ vatthaṃ se*nā*sanāni ca /
upenti paccayā sabbe sadā sakkata-pūjitā. // ApThi_3,29.12 //


[page 592]
592 Therī-Apadāna
Kilesa . . . pe . . . pe . . . pe . . . // ApThi_3,29.13 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,29.14 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,29.15 //
Itthaṃ sudaṃ Yasovatī pamukhāni dasabhikkhu*nī*
sahassāni bhagavato sammukhā i. g. a-ti.
*Āyumāni Yasodharāpamukhānaṃ dasabhikkhunī-
sahassānaṃ apadānaṃ samattaṃ.*

[30.Yasodharā-pamukhāni aṭṭhārasabhikkhunī sahassāni.]
Aṭṭhārasasahassāni bhikkhunī Sakyasambhavā /
Yasodharī-pamukhāni sambuddhaṃ upasaṅkamuṃ. // ApThi_3,30.1 //
Yasodharīya-sahassāni sabbā honti mahiddhikā /
vandanti munino pāde ārocenti yathābalaṃ: // ApThi_3,30.2 //
Jātikhīṇajarā vyādhi maraṇañ ca mahāmuni /
anāsavaṃ padaṃ santaṃ amataṃ yāma nāyaka. // ApThi_3,30.3 //
Khalitañ ce pure atthi sabbāsam pi mahāmuni /
aparādhaṃ pajānanti; khama amhaṃ vināyaka. // ApThi_3,30.4 //
Iddhiñ cāpi nidassetha mama sāsanakārike /
parisānañ ca sabbāsaṃ kaṅkhaṃ chindatha yāvatā // ApThi_3,30.5 //
Yasodharī mahāvīra manāpā piyadassanā /
sabbā tuyhaṃ mahāvīra agāramhi pajāpatī. // ApThi_3,30.6 //
*Thīnaṃ* satasahassānaṃ navutīnañ chaḷ-uttariṃ /
agāre te mayaṃ vīra pāmokkhā sabba-issarā. // ApThi_3,30.7 //
Rūpācāraguṇūpetā yobbanaṭṭhā piyaṃvadā /
sabbā no apacāyanti devatā viya mānusā. // ApThi_3,30.8 //
Aṭṭhārasasahassāni sabbā Sākiyasambhavā /
Yasovatī sahassāni pāmokkhā issarā tadā. // ApThi_3,30.9 //


[page 593]
30. Yasodharā-pamukhāni aṭṭhārasabhikkhunī sahassāni 593
Kāmadhātuṃ atikkantā saṇṭhitā rūpadhātuyā /
rūpena sadisā n'; atthi sahassānaṃ mahāmuni. // ApThi_3,30.10 //
Sambuddhaṃ abhivādetvā iddhiṃ dassesu satthuno /
nekā nānāvidhākārā mahā-iddhiṃ vidassayuṃ. // ApThi_3,30.11 //
Cakkavālaṃ samaṃ kāyaṃ sīsaṃ uttarato kuru /
ubho pakkhā duve dīpā jambudīpaṃ sarīrato. // ApThi_3,30.12 //
Dakkhiṇañ ca saraṃ piñjaṃ nānāsakhā tu pattakā /
candañ ca suriyañ c'; akkhi Merū pabbatato sikhaṃ. // ApThi_3,30.13 //
Cakkavālagirituṇḍaṃ jamburukkhaṃ samūlakaṃ /
vījamānaṃ upāgantvā vandanti lokanāyakaṃ. // ApThi_3,30.14 //
Hatthivaṇṇaṃ tath'; ev'; assaṃ pabbataṃ jalajaṃ tathā /
candañ ca suriyaṃ Meruṃ Sakkavaṇṇañ ca dassayuṃ // ApThi_3,30.15 //
Yasovaṇṇā mayaṃ vīra pāde vandāma cakkhuma /
tava vīra 'ppa*bhāve*na nippannā naranāyakā. // ApThi_3,30.16 //
Iddhīsu ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homa mahāmune. // ApThi_3,30.17 //
Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_3,30.18 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike // ApThi_3,30.19 //
Pubbānaṃ lokanāthānaṃ saṅgamaṃ no nidassitaṃ /
adhikārā bahū amhe tuyh'; atthāya mahāmune. // ApThi_3,30.20 //
Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh'; atthāya mahāvīra puññāni pacitāni no. // ApThi_3,30.21 //
Abhabbaṭṭhāne vajjetvā pācayimha anāvaraṃ /
tuyh'; atthāya mahāvīra cattāni jīvitāni no. // ApThi_3,30.22 //


[page 594]
594 Therī-Apadāna
Nekakoṭisahassāni bhariyatthāya dāsi no /
na tattha vimanā homa tuyh'; atthāya mahāmuni. // ApThi_3,30.23 //
Nekakoṭisahassāni upakārāya dāsi no /
na tattha vimanā homa tuyh'; atthāya mahāmuni. // ApThi_3,30.24 //
Nekakoṭisahassāni bhojanatthāya dāsi no /
na tattha vimanā homa tuyh'; atthāya mahāmune. // ApThi_3,30.25 //
Nekakoṭisahassāni jīvitāni cajimha no. /
bhayamokkhaṃ karissāma jīvitāni cajimha no. // ApThi_3,30.26 //
Aṅgagate alaṅkāre vatthe nānāvidhe bahū /
itthibhaṇḍena gūhāma tuyh'; atthāya mahāmune. // ApThi_3,30.27 //
Dhanadhaññapariccāgaṃ gāmāni nigamāni ca /
khettaṃ dhītañ ca puttañ ca pariccattaṃ mahāmuni. // ApThi_3,30.28 //
Hatthi-assa-gavañ cāpi dāsiyo paricārikā /
tuyhatthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,30.29 //
Yaṃ amhe paṭimantesi dānaṃ dassāma yācake /
vimanaṃ no na passāma dadato dānaṃ uttamaṃ. // ApThi_3,30.30 //
Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahubbidhe /
tuyhatthāya mahāvīra pariccattaṃ asaṅkhiyaṃ. // ApThi_3,30.31 //
Sukhaṃ patvā na modāma na ca dukkhesu dummanā /
sabbatthā tulitā homa tuyhatthāya mahāmune. // ApThi_3,30.32 //
Anumaggena sambuddho saddhammaṃ abhinīharī /
anubhotvā sukhaṃ dukkhaṃ patto bodhiṃ mahāmuni // ApThi_3,30.33 //
Brahmadevañ ca sambuddhaṃ Gotamaṃ lokanāyakaṃ /
aññesaṃ lokanāthānaṃ saṅgaman te hi no bahuṃ. // ApThi_3,30.34 //
Adhikāraṃ bahuṃ amhe tuyhatthāya mahāmuni /
gavesantā Buddhadhammaṃ mayan te paricārikā. // ApThi_3,30.35 //
Kappe ca satasahasse ca caturo ca asaṅkhiye /
Dīpaṅkaro mahāvīro uppajji lokanāyako. // ApThi_3,30.36 //
Paccanta-desa-visaye nimantetvā Tathāgataṃ /
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. // ApThi_3,30.37 //


[page 595]
30. Yasodharā-pamukhāni aṭṭhārasabhikkhunī sahassāni 595
Tena kālena so āsi Sumedho nāma brāhmaṇo /
maggañ ca paṭiyādesi āyato sabbadassino. // ApThi_3,30.38 //
Tena kālena āsimhā sabbā brāhmaṇasambhavā /
phaludakajātipupphāni āharimha samāgamaṃ // ApThi_3,30.39 //
Tasmiṃ so samaye Buddho Dīpaṅkaro mahāyaso /
viyākāsi mahāvīro isim uggata-mānasaṃ. // ApThi_3,30.40 //
Calati ravati puthavī saṅkampati sadevake /
tassa kammaṃ pakittento isim uggata-mānasaṃ. // ApThi_3,30.41 //
Devakaññā manussā ca amhe cāpi sadevakā /
nānāpūjanīyaṃ bhaṇḍam pūjayitvāna patthayuṃ. // ApThi_3,30.42 //
Tesaṃ Buddho viyākāsi jotidīpī-sanāmako: /
ajjā ye patthitā atthi te bhavissanti sammukhā. // ApThi_3,30.43 //
Aparimeyy'; ito kappe yaṃ no Buddho viyākari /
vācaṃ anumodantā evakārī ahumha no. // ApThi_3,30.44 //
Tassa kammassa sukatassa tattha cittaṃ pasādayuṃ /
devamānusakaṃ yoniṃ anubhotvā asaṅkhiyaṃ. // ApThi_3,30.45 //
Sukhadukkhe 'nubhotvāna devesu mānusesu ca /
pacchime bhavasampatte ajātā Sākiye kule. // ApThi_3,30.46 //
Rūpavatī bhogavatī yasa-sīlavatī *tato /
sabbaṅgasampadā* homa kulesu atisakkatā. // ApThi_3,30.47 //
Lābhaṃ silokaṃ sakkāraṃ lokadhammasamāgamaṃ /
cittañ ca dukkhitaṃ n'; atthi vasāma akutobhayaṃ. // ApThi_3,30.48 //
Vuttaṃ hetaṃ bhagavatā rañño antepure tadā /
khattiyānaṃ pure vīra upakāratthañ ca niddisī. // ApThi_3,30.49 //
Upakārā ca yā nārī yā ca nārī sukhe dukhe /
atthakkhāyī ca yā nārī yā narī cānukampikā. // ApThi_3,30.50 //


[page 596]
596 Therī-Apadāna
Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care /
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. // ApThi_3,30.51 //
Agāraṃ vijahitvāna pabbajimhā 'nagāriyaṃ /
aṭṭhamāse asampatte catusaccaṃ phusimhi no. // ApThi_3,30.52 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahuṃ amhe sāgarass'; eva ūmiyo. // ApThi_3,30.53 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_3,30.54 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_3,30.55 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_3,30.56 //
*Evaṃ* bahuvidhaṃ dukkhaṃ sampattī ca bahubbidhā /
visuddhabhāvasampattā labhāma sabbasampadā. // ApThi_3,30.57 //
Yā dadanti sakattānaṃ puññatthāya mahesino /
pabhāyasampadā bhonti nibbān'-amat'-asaṅkhataṃ // ApThi_3,30.58 //
Parikkhīṇaṃ atītañ ca paccuppannaṃ anāgataṃ /
saccaṃ kammam pi no khīṇaṃ pāde vandāmi cakkhumā // ApThi_3,30.59 //
Nibbānāya vadantīnaṃ kiñ ca vakkhāmi uttariṃ /
santasaṃkhatadoso yo pappotha amataṃ padan ti. // ApThi_3,30.60 //
Itthaṃ sudaṃ Yasodharā pamukhāni aṭṭhārasabhikkhunī
sahassā*ni*imā gāthāyo abhāsitthā ti.
Uddānaṃ:
Kuṇḍalā-Gotamī c'; eva Dhammadinnā ca Sākulā
Varanandā c'; eva Sonā ca {Kāpilānī} Yasodharā.
Dasaṭṭhārasasahassā gāthāyo gaṇitā-v-iha
satāni c'; eva cattāri aṭṭhasattatim eva ca.
Kuṇḍalakesavaggo tatiyo.


[page 597]
31. Yasavatī-pamukhāni . . . aṭṭhārasasahassāni 597
VAGGO IV

[31.Yasavatī-pamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni.]

Bhavā sabbe parikkhīṇā bhavasandhivimocitā /
sabbāsavāmano n'; atthi ārocema mahāmuni. // ApThi_4,31.1 //
Purimaṃ kammaṃ kusalaṃ yaṃ kiñci sabbam patthitaṃ /
paribhogaṃ ayaṃ dinnaṃ tuyh'; atthāya mahāmuni. // ApThi_4,31.2 //
Buddhapaccekabuddhānaṃ sāvakānañ ca patthitaṃ /
paribhogaṃ ayaṃ dinnaṃ tuyhatthāya mahāmuni. // ApThi_4,31.3 //
Uccānīcam ayaṃ kammaṃ bhikkhūnaṃ sādhu patthitaṃ /
uccākulāparikammaṃ kat'; amhehi mahāmune. // ApThi_4,31.4 //
Ten'; eva sukkamūlena coditā kammasampadā /
mānussikam anikkantā jāyiṃsu khattiye kule. // ApThi_4,31.5 //
Uppatte 'va kate kamme jātiyā cāpi ekato /
pacchime ekato jātā khattiyā kulasambhavā. // ApThi_4,31.6 //
Rūpavatī bhogavatī lābhasakkārapūjitā /
antepure mahāvīra devānaṃ viya Nandane. // ApThi_4,31.7 //
Nibbinditvā agāramhā pabbajimhā 'nagāriyaṃ /
katipāhaṃ upādāya sabbā patt'; amha nibbutiṃ. // ApThi_4,31.8 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti bahuṃ amhe sadā sakkata-pūjitā. // ApThi_4,31.9 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,31.10 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,31.11 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,31.12 //
Itthaṃ sudaṃ Yasavatī pamukhāni khattiyakaññā bhikkhuniyo aṭṭhārasasahassāni bhagavato sammukhā imā
gāthāyo abhāsitthā ti.
*Yasavatīpamukhānaṃkhattiyakaññānaṃ bhikkhunīnaṃ
aṭṭhārasasahassānaṃ apadānaṃ samattaṃ.*


[page 598]
598 Therī-Apadāna

[32. Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni.]
Cullāsītiṃ sahassāni brahmaññākulasambhavā /
sukhumālahattha*pā*dā pure tuyhaṃ mahāmuni. // ApThi_4,32.1 //
Vessa-sudda-kule jātā devā nāgā ca kinnarā /
cātuddīpā bahū kaññā pure tuyhaṃ mahāmuni. // ApThi_4,32.2 //
Keci pabbajitā atthi saccadassāvino bahū /
devā ca kinnarā nāgā phusissanti anāgate. // ApThi_4,32.3 //
Anubhotvā yasaṃ sabbaṃ patvāna sabbasampadā /
tvayi pasādaṃ paṭiladdhā bujjhissanti anāgate. // ApThi_4,32.4 //
Amhe brāhmaṇadhītā tu brahmaññākulasambhavā /
pekkhato no mahāvīra pāde vandāma cakkhumā. // ApThi_4,32.5 //
Upāgatā bhavā sabbe mūlataṇhā samūhatā /
samucchinnā anusayā puññasaṅkhāradālitā. // ApThi_4,32.6 //
Samādhigocarā sabbā samāpattī *va* sī tathā /
jhānena dhammaratiyā viharissāma no sadā. // ApThi_4,32.7 //
Bhavanetti avijjā ca saṅkhārā pi ca khepitā /
sududdasaṃ padaṃ gantvā anujānimha nāyaka. // ApThi_4,32.8 //
Upakārā mayaṃ tumhe dīgharattaṃ katāvino /
bahunnaṃ saṃsayaṃ chetvā sabbā gacchatha nibbutiṃ // ApThi_4,32.9 //
Vanditvā munino pāde katvā iddhivikubbanaṃ /
keci dassenti ālokaṃ andhakāraṃ tathāparaṃ. // ApThi_4,32.10 //
Dassenti candasuriye sāgarañ ca samacchakaṃ /
Sineruṃ paribhaṇḍañ ca dassenti pāricchattakaṃ. // ApThi_4,32.11 //
Tāvatiṃsañ ca bhavanaṃ Yāmaṃ dassenti iddhiyā /
Tusitā-Nimmitā-devā Vasavatti-mahissarā. // ApThi_4,32.12 //
Brahmāno keci dassenti caṅkamaṃ *ca mahārahaṃ /
brahmavaṇṇañ ca*māpetvā dhammaṃ desenti suññataṃ. // ApThi_4,32.13 //
Nānāvikubbanaṃ katvā iddhiṃ dassetvā satthuno /
dassayiṃsu balaṃ sabbā pāde vandiṃsu satthuno. // ApThi_4,32.14 //


[page 599]
32. Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni 599
Iddhisu ca vasī homa dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homa mahāmune. // ApThi_4,32.15 //
Pubbenivāsaṃ jānāma dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,32.16 //
{Atthadhammaniruttīsu} paṭibhāne tath'; eva ca /
ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. // ApThi_4,32.17 //
Pubbānaṃ lokanāthānaṃ saṅgaman tehi dassitaṃ /
adhikārā bahū amhe tuyh'; atthāya mahāmuni. // ApThi_4,32.18 //
Yaṃ amhaṃ purimaṃ kammaṃ kusalaṃ, sara taṃ muni /
tuyh'; atthāya mahāvīra puññāni 'pacitāni no // ApThi_4,32.19 //
Satasahasse ito kappe Padumuttaro mahāmuni /
puraṃ Haṃsavatī nāma sambuddhassa kulāsayaṃ. // ApThi_4,32.20 //
Dvārena Haṃsavatiyā Gaṅgā sandati sabbadā /
Uddā*lana*diyā bhikkhū gamanaṃ na labhanti te. // ApThi_4,32.21 //
Divasaṃ dve tayo c'; eva sattā*haṃ* māsikaṃ tato /
catumāsam pi sampuṇṇaṃ gamanaṃ na labhanti te. // ApThi_4,32.22 //
Tadā ahu sattasāro jaṭilo nāma raṭṭhiko /
oruddhe bhikkhavo disvā setuno satta kārayi. // ApThi_4,32.23 //
Sataṃsahassehi tadā setuṃ Gaṅgāya kārayiṃ /
saṅghassa orime tīre vihārañ ca akārayiṃ. // ApThi_4,32.24 //
Itthiyo purisā c'; eva uccā-nīcakulāni ca /
tassa setū vihāre ca samabhāgaṃ akaṃsu te. // ApThi_4,32.25 //
Amhe aññe ca manujā vippasannena cetasā /
tassa kammesu dāyādā nagare janapadesu ca // ApThi_4,32.26 //
Itthi-pumā kumārā ca bahū c'; eva kumārikā /
setuno ca vihārassa vālukā ākiriṃsu te. // ApThi_4,32.27 //


[page 600]
600 Therī-Apadāna
Vīthisammajjanaṃ katvā kadalīpuṇṇakuṭaddhajā /
dhūmacuṇṇañ ca mālañ ca sakkāraṃ katvā satthuno // ApThi_4,32.28 //
Setū vihāre kāretvā nimantetvā vināyakaṃ /
mahādānaṃ daditvāna sambodhiṃ abhipatthayiṃ. // ApThi_4,32.29 //
Padumuttaro mahāvīro tārako sabbapāṇinaṃ /
anumodanīyaṃ Kāsi-jaṭilassa mahāmuni: // ApThi_4,32.30 //
Satasahasse atikkante kappo hessati bhaddako /
bhavābhave 'nubhotvāna pāpuṇissati bodhiyaṃ. // ApThi_4,32.31 //
Keci hatthapadaṃ kammaṃ katāvī naranāriyo /
anāgatasmiṃ addhāne sabbe hessanti sammukhā. // ApThi_4,32.32 //
Tena kammavipākena cetanāpaṇidhīhi ca /
uppannā devabhavanaṃ tuyhaṃ te paricārikā. // ApThi_4,32.33 //
Dibbaṃ sukhaṃ asaṃkheyyaṃ mānusañ ca asaṃkhiyaṃ /
tuyhaṃ vo paricāre ca saṃsaritvā bhavābhave. // ApThi_4,32.34 //
Satasahasse ito kappe sukataṃ kammasampadaṃ /
sukhumālī manussānaṃ atho devapure vare // ApThi_4,32.35 //
Rūpabhogā yasañ c'; eva atho kittita-sakkatā /
labhāma satataṃ sabbaṃ sukataṃ kammasampadaṃ. // ApThi_4,32.36 //
Pacchime bhavasampatte ajātā brāhmaṇe kule /
sukhumālā-hatthapādā Sakyaputtanivesane. // ApThi_4,32.37 //
Sabbakālam pi puthaviṃ na passāma n'; alaṅkataṃ /
cikkhallabhūmiṃ gamanaṃ na passāma mahāmune. // ApThi_4,32.38 //
Agāre vasante amhe sakkāraṃ sabbakālikaṃ /
upanenti sadā sabbaṃ pubbakammaphalaṃ tato. // ApThi_4,32.39 //


[page 601]
33. Uppaladāyikā 601
Agāraṃ pajahitvāna pabbajitvā 'nagāriyaṃ /
saṃsārapathanittiṇṇā n'; atthi dāni punabbhavo // ApThi_4,32.40 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
upanenti sadā mahe sahassāni tato tato. // ApThi_4,32.41 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,32.42 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,32.43 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,32.44 //
Caturāsītiṃ brāhmaṇakaññā bhikkhunī sahassāni
bhagavato sammukhāya imā gāthāyo abhāsiṃsu ti.
*Caturāsīti brāhmaṇakaññānaṃ bhikkhunīnaṃ
sahassānaṃ apadānaṃ samattaṃ.*

[33. Uppaladāyikā.]
Nagare Aruṇavatiyā Aruṇo nāma khattiyo /
tassa rañño ahaṃ bhariyā ekaccaṃ vādayām'; ahaṃ // ApThi_4,33.1 //
Rahogatā nisīditvā evaṃ cintes'; ahaṃ tadā: /
kusalaṃ me kataṃ n'; atthi ādāya gamiyam mama. // ApThi_4,33.2 //
Mahābhitāpaṃ kaṭukaṃ ghorarūpaṃ sudāruṇaṃ /
nirayaṃ nūna gacchāmi ettha me n'; atthi saṃsayo. // ApThi_4,33.3 //
Evāhaṃ cintayitvāna pahaṃsetvāna mānasaṃ /
rājānaṃ upagantvā va imaṃ vacanam abraviṃ: // ApThi_4,33.4 //
Itthī nāma mayaṃ deva purisānaṃ bharā mayaṃ /
ekam me samaṇaṃ dehi bhojayissāmi khattiya. // ApThi_4,33.5 //
Adāsi me tadā rājā samaṇaṃ bhāvitindriyaṃ /
tassa pattaṃ gahetvāna paramannena pūrayiṃ. // ApThi_4,33.6 //


[page 602]
602 Therī-Apadāna
Pūretvā paramaṃ annaṃ sahassaṃ gandhalepanaṃ /
mahānelena chādetvā adāsiṃ 'tuṭṭhamānasā. // ApThi_4,33.7 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_4,33.8 //
Sahassaṃ devarājānaṃ mahesittam akārayiṃ /
sahassaṃ cakkavattīnaṃ mahesittam akārayiṃ. // ApThi_4,33.9 //
Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ /
nānāvidhaṃ bahuṃ puññaṃ tassa kammassa phalaṃ tato. // ApThi_4,33.10 //
Uppalass'; eva me vaṇṇo abhirūpā sudassanā /
itthi sabbaṅgasampannā abhijātā jutiṇḍharā. // ApThi_4,33.11 //
Pacchime bhavasampatte ajāyiṃ Sākiye kule /
nārīsahassapāmokkhā Suddhodana-sutass'; ahaṃ. // ApThi_4,33.12 //
Nibbinditvā agāre 'haṃ pabbajiṃ anagāriyaṃ /
sattamīratti appattā catusaccaṃ apāpuṇiṃ. // ApThi_4,33.13 //
Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ /
parimetuṃ na sakkomi piṇḍapātass'; idaṃ phalaṃ. // ApThi_4,33.14 //
Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ sarase mune /
tuyh'; atthāya mahāvīra pariccattaṃ bahuṃ mama. // ApThi_4,33.15 //
Ekatiṃse ito kappe yaṃ dānam adadiṃ tadā /
duggatiṃ nābhijānāmi piṇḍapātass'; idaṃ phalaṃ. // ApThi_4,33.16 //
Duve gatī pajānāmi devattaṃ atha mānusaṃ /
aññaṃ gatiṃ na jānāmi piṇḍapātass'; idaṃ phalaṃ. // ApThi_4,33.17 //
Ucce kule pajāyāmi tayo sāle mahādhane /
aññe kule na jānāmi piṇḍapātass'; idaṃ phalaṃ. // ApThi_4,33.18 //
Bhavābhave saṃsaritvā sukkamūlena coditā /
amanāpaṃ na passāmi somanassa kataṃ phalaṃ. // ApThi_4,33.19 //


[page 603]
34. Sigālaka-mātā 603
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,33.20 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,33.21 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ mamaṃ mahāvīra uppannaṃ tava santike. // ApThi_4,33.22 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,33.23 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,33.24 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,33.25 //
Itthaṃ sudaṃ Uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.
*Uppaladāyikāya bhikkhuniyā apadānaṃ samattaṃ.*

[34. Sigālaka-mātā.]
Padumuttaro nāma jino sabbadhammāna pāragū /
ito satasahassamhi kappe uppajji nāyako. // ApThi_4,34.1 //
Tadā 'haṃ Haṃsavatiyaṃ jātā 'maccakule ahuṃ /
nānāratanapajjote iddhe phīte mahādhane. // ApThi_4,34.2 //
Pitunā saha gantvāna mahājanapurakkhatā /
dhammaṃ Buddhassa sutvāna pabbajiṃ anagāriyaṃ. // ApThi_4,34.3 //
Pabbajitvāna kāyena pāpakammaṃ vivajjayiṃ /
vacīduccaritaṃ hitvā ājīvaṃ parisodhayiṃ. // ApThi_4,34.4 //
Buddhe pasannā dhamme ca saṅghe ca tibbagāravā /
saddhammasavane yuttā Buddhadassanalālasā. // ApThi_4,34.5 //
Aggaṃ aṅgavimuttānaṃ assosiṃ bhikkhuniṃ tadā /
taṃ ṭhānaṃ patthayitvāna tisso sikkhā apūrayiṃ. // ApThi_4,34.6 //
Tato maṃ sugato āha karuṇānugatāsayo: /
yassa saddhā Tathāgate acalā suppatiṭṭhitā // ApThi_4,34.7 //


[page 604]
604 Therī-Apadāna
Sīlañ ca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ /
saṅghe pasādo yass'; atthi ujubhūtañ ca dassanaṃ // ApThi_4,34.8 //
Adaliddo ti taṃ āhu amoghan tassa jīvitaṃ /
tasmā saddhaṅ ca sīlañ ca pasādaṃ dhammadassanaṃ // ApThi_4,34.9 //
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanaṃ /
taṃ sutvā 'haṃ pamuditā apucchiṃ paṇidhiṃ mama. // ApThi_4,34.10 //
Tadā anomo amito vyākarittha vināyako: /
Buddhe pasannā kalyāṇī lacchase taṃ supatthitaṃ. // ApThi_4,34.11 //
Satasahasse ito kappe Okkākakulasambhavo /
Gotamo nāma nāmena satthā loke bhavissati. // ApThi_4,34.12 //
Tassa dhammesu dāyādā orasā dhammanimmitā /
Siṅgālakassa mātā ti hessati satthu sāvikā. // ApThi_4,34.13 //
Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ /
mettacittā paricariṃ paṭipattīhi nāyakaṃ. // ApThi_4,34.14 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_4,34.15 //
Pacchime ca bhave dāni Giribbaja-puruttame /
jātā seṭṭhikule phīte mahāratanasañcaye. // ApThi_4,34.16 //
Putto Sigālako nāma mat'; āsīvipathe rato /
diṭṭhigahanapakkhanno disā pūjanatapparo // ApThi_4,34.17 //
Nānādisā namassantaṃ piṇḍāya nagaraṃ vajaṃ /
taṃ disvā ovadī Buddho magge ṭhatvā vināyako. // ApThi_4,34.18 //
Tassa desayito dhammaṃ panādo visaye ahu /
dvekoṭi naranārīnaṃ dhammābhisamayo ahu. // ApThi_4,34.19 //
Tadā taṃ parisaṃ gantvā sutvā sugata-bhāsitaṃ /
sotāpattiphalaṃ pattā pabbajiṃ anagāriyaṃ. // ApThi_4,34.20 //


[page 605]
34. Sigālaka-mātā 605
Nacīren'; eva kālena Buddhadassanalālasā /
anussatiṃ taṃ bhāvetvā arahattaṃ apāpuṇiṃ. // ApThi_4,34.21 //
Dassanatthāya Buddhassa sabbadā ev'; ajām'; ahaṃ /
atittā yeva passāmi rūpaṃ yena 'va nandanaṃ. // ApThi_4,34.22 //
Sabbapārami-sambhūtaṃ lakkhinayanaṃ varaṃ /
rūpaṃ sabbasubhākiṇṇaṃ atittā bhayām ahaṃ. // ApThi_4,34.23 //
Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ /
Sigālakassa *yā* mātā aggā saṅgavimuttikā. // ApThi_4,34.24 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,34.25 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,34.26 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,34.27 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,34.28 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,34.29 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,34.30 //
Itthaṃ sudaṃ Sigālaka-mātā bhikkhunī i. g. a-ti.
*Sigālakamātā-bhikkhuniyā apadānaṃ samattaṃ.*

[35. Sukkā.]
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammavipassako. // ApThi_4,35.1 //
Tadā 'haṃ Bandhumatiyaṃ jātā aññatare kule /
dhammaṃ sutvāna munino pabbajiṃ anagāriyaṃ. // ApThi_4,35.2 //
Bahussutā dhammadharā paṭibhānavatī tathā /
vicittakathīkā c'; āsiṃ jinasāsanakārikā. // ApThi_4,35.3 //


[page 606]
606 Therī-Apadāna
Tadā dhammakathaṃ katvā hitāya janasaṃsariṃ /
tato cutā 'haṃ Tusitaṃ uppannā yasassinī. // ApThi_4,35.4 //
Ekatiṃse ito kappe sikhī viya Sikhī jīno /
tapanto yasasā lokaṃ uppajji vadataṃ varo. // ApThi_4,35.5 //
Tadā pi pabbajitvāna Buddhasāsanakovidā /
jotetvā jinavākyāni tato pi Tidivaṃ gatā. // ApThi_4,35.6 //
Ekatiṃse 'va kappamhi Vessabhu nāma nāyako /
uppajjittha mahāñāṇī tadā pi ca tath'; ev'; ahaṃ. // ApThi_4,35.7 //
Pabbajitvā dhammadharā jotayiṃ jinasāsanaṃ /
gantvā marūpuraṃ rammaṃ anubhosiṃ mahāsukhaṃ. // ApThi_4,35.8 //
Imamhi bhaddake kappe Kakusandho jinuttamo /
uppajji varasaddūlo tadā pi ca tath'; eva 'haṃ. // ApThi_4,35.9 //
Pabbajitvā munimataṃ jotayitvā yathāsukhaṃ /
tato cutā 'haṃ Tidasaṃ agaṃ sabhavanaṃ yathā. // ApThi_4,35.10 //
Imasmiṃ yeva kappamhi Konāgamananāyako /
uppajji ca dīpavaro sabbasattānam uttamo. // ApThi_4,35.11 //
Tadā pi pabbajitvāna sāsane tassa tādino /
bahussutā dhammadharā jotayiṃ jinasāsanaṃ. // ApThi_4,35.12 //
Imasmiṃ yeva kappamhi Kassapo munisattamo /
uppajji lokasaraṇo araṇo maraṇantago. // ApThi_4,35.13 //
Tassāpi naravīrassa pabbajitvāna sāsane /
pariyāputasaddhammā paripucchāvisāradā. // ApThi_4,35.14 //
Susīlā lajjinī c'; eva tīsu sikkhāsu kovidā /
bahuṃ dhammakathaṃ katvā yāvajīvaṃ mahāmune. // ApThi_4,35.15 //


[page 607]
35. Sukkā 607
Tena kammavipākena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ. // ApThi_4,35.16 //
Pacchime ca bhave dāni Giribbaja-puruttame /
jātā seṭṭhikule phīte mahāratanasañcaye. // ApThi_4,35.17 //
Yadā bhikkhusahassena pareto lokanāyako /
upāgami Rājagahaṃ sahassakkhena vaṇṇito // ApThi_4,35.18 //
Danto dantehi saha purāṇajaṭilehi ca vippamutto vippamuttehi siṅginikkhasavaṇṇo Rājagahaṃ pāvisi bhagavā. // ApThi_4,35.19 //
Disvā Buddhānubhāvan taṃ sutvā ca guṇasañcayaṃ /
Buddhe cittaṃ pasādetvā pūjayiṃ taṃ yathābalaṃ. // ApThi_4,35.20 //
Aparen'; eva kālena Dhammadinnāya santike /
agārā nikkhamitvāna pabbajiṃ anagāriyaṃ. // ApThi_4,35.21 //
Kesesu chijjamānesu kilese jhāpayiṃ ahaṃ /
*uggahi*ṃ sāsanaṃ sabbaṃ pabbajitvā ciren'; ahaṃ. // ApThi_4,35.22 //
Tato dhammam adesesiṃ mahājanasamāgame /
dhammadesiyamānamhi dhammābhisamayo ahū. // ApThi_4,35.23 //
‘Nekapāṇasahassānaṃ taṃ viditvā 'tivimhito /
abhippasanno me yakkho bhamitvā 'va Giribbajaṃ. // ApThi_4,35.24 //
Kim me katā Rājagahe manussā madhupītā 'va acchare /
ye Sukkaṃ na payirupāsanti desentiṃ amataṃ padaṃ. // ApThi_4,35.25 //
Tañ ca pana appaṭivāniyam asecanakam ojavaṃ /
pivanti maññe sappaññā valāhakam iv'; addhagū. // ApThi_4,35.26 //
Iddhiyā ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,35.27 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,35.28 //


[page 608]
608 Therī-Apadāna
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,35.29 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,35.30 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,35.31 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,35.32 //
Itthaṃ sudaṃ Sukkhā bhikkhunī i. g. a-ti.
*Sukkābhikkhuniyā apadānaṃ samattaṃ.*

[36. Abhirūpanandā.]
Ekanavute ito kappe Vipassī nāma nāyako /
uppajji cārunayano sabbadhammesu cakkhumā. // ApThi_4,36.1 //
Tadā 'haṃ Bandhumatiyaṃ iddhe phīte mahākule /
jātā surūpadassitā sajanassā 'janassa ca. // ApThi_4,36.2 //
Upagantvā mahāvīraṃ Vipassī-lokanāyakaṃ /
dhammaṃ suṇitvā saraṇaṃ upesiṃ naranāyakaṃ // ApThi_4,36.3 //
Sīlesu saṃvutā hutvā nibbute ca naruttame /
dhātu-thūpassa upari soṇṇachattaṃ apūjayiṃ. // ApThi_4,36.4 //
Muttacāgā sīlavatī yāvajīvaṃ tato cutā /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApThi_4,36.5 //
Tadā dasahi ṭhānehi abhibhotvāna sesake /
rūpasaddehi gandhehi rasehi phusanehi ca, // ApThi_4,36.6 //
Ayunāpi ca vaṇṇena sukhena yasasāpi ca /
tath'; ev'; ādhipateyyena adhigayha viroc'; ahaṃ. // ApThi_4,36.7 //
Pacchime ca bhave dāni jātā 'haṃ Kapilavhaye /
dhītā Khemaka-Sakkassa Nandā *nāmo ti* vissutā. // ApThi_4,36.8 //
Abhirūpaṃ uppādaṃ āhu m'; ekan ti sūcakaṃ /
yadā 'haṃ yobbanaṃ pattā rūpavaṇṇavibhusitā. // ApThi_4,36.9 //


[page 609]
36. Abhirūpanandā 609
Idaṃ me-m'; atthe Sakyānaṃ vivādo *su-mahā* ahu /
pabbājesi tato tāto: mā Sakyā vinassuṃ iti. // ApThi_4,36.10 //
Pabbajitvā tathā c'; āhaṃ rūpadassiṃ naruttamaṃ /
sutvāna nopagacchāmi mama rūpena gabbitā. // ApThi_4,36.11 //
Ovādaṃ *pi na gacchāmi* Buddhadassanabhīrukā /
tadā jino upāyena upanetvā sa-santikaṃ. // ApThi_4,36.12 //
Tisso thiyo nidassesi iddhiyā maggakovido /
accharā rūpasadisā taruṇī jaritā matā. // ApThi_4,36.13 //
Tayo disvā susaṃviggā virattāse kalebare /
aṭṭhāsi bhavanibbiṇṇā, tadā maṃ āha nāyako: // ApThi_4,36.14 //
Āturaṃ asuciṃ pūtiṃ passa Nande samussayaṃ /
uggharantaṃ paggharantaṃ bālānaṃ abhipatthitaṃ. // ApThi_4,36.15 //
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ /
yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ. // ApThi_4,36.16 //
Evam etaṃ avekkhantī rattindivam atanditā /
tato sakāya paññāya abhinibbijja vacchasi. // ApThi_4,36.17 //
Tassā me appamattāya vicinant'; idha yoniso /
yathābhūtam ayaṃ kāyo diṭṭho santarabāhiro. // ApThi_4,36.18 //
Atha nibbind'; ahaṃ kāye ajjhattañ ca virajj'; ahaṃ /
appamattā visaṃyuttā upasant'; amhi nibbutā. // ApThi_4,36.19 //
Iddhīsu ca vasī homi dibbāya sotadhatuyā /
cetopariyañāṇassa vasī homi tadā muni. // ApThi_4,36.20 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,36.21 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,36.22 //


[page 610]
610 Therī-Apadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,36.23 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,36.24 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,36.25 //
Itthaṃ sudaṃ Abhirūpanandā bhikkhunī i. g. a-ti.
*Abhirūpanandā bhikkhuniyā apadānaṃ samattaṃ.*

[37. Aḍḍhakāsikā.]
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadataṃ varo. // ApThi_4,37.1 //
Tadā 'haṃ pabbajitvāna tassa Buddhassa sāsane /
saṃvutā pātimokkhamhi indriyesu ca pañcasu. // ApThi_4,37.2 //
Mattaññū nīca-āsane yuttā jāgariyesu ca /
vasantī yuttayogā 'haṃ. Bhikkhuniṃ vigatāsavaṃ // ApThi_4,37.3 //
Akkosiṃ duṭṭhacittā 'haṃ "gaṇike" ti sakiṃ tadā /
tena pāpena kammena nirayamhi apaccisaṃ. // ApThi_4,37.4 //
Ten'; eva kammasesena ajāyiṃ gaṇikākule /
bahuso 'va 'parādhitā, pacchimāya ca jātiyaṃ // ApThi_4,37.5 //
Kāsīsu seṭṭhikule jātā brahmacariyaphalen ahaṃ /
accharā viya devesu ahosiṃ rūpasampadā. // ApThi_4,37.6 //
Disvā 'tidassanīyañ maṃ Giribbaja-ppuruttame /
gaṇikatte nivesiṃsu akkosanaphalena me. // ApThi_4,37.7 //
Sāhaṃ sutvāna saddhammam Buddhaseṭṭhena desitaṃ /
pubbavāsanasampannā pabbajiṃ anagāriyaṃ. // ApThi_4,37.8 //
Tadā 'pasampadatthāya gacchan taṃ jinasantikaṃ /
magge dhutte ṭhite disvā, labhiṃ dūto 'pasampadaṃ // ApThi_4,37.9 //


[page 611]
38. Puṇṇikā 611
Sabbaṃ kammaṃ parikkhīṇaṃ puññapāpaṃ tath'; eva ca /
sabbasaṃsāraṃ uttiṇṇā gaṇikattañ ca khepitaṃ. // ApThi_4,37.10 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,37.11 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,37.12 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ mama mahāvīra uppannaṃ tava santike. // ApThi_4,37.13 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,37.14 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,37.15 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,37.16 //
Itthaṃ sudaṃ Aḍḍhakāsikā bhikkhunī i. g. a-ti.
*Aḍḍhakāsikāya bhikkhuniyā apadānaṃ samattaṃ.*

[38. Puṇṇikā.]
Vipassino bhagavato Sikhino Vessabhussa ca /
Kakusandhassa munino Konāgamana-tādino // ApThi_4,38.1 //
Kassapassa ca Buddhassa pabbajitvāna sāsane /
bhikkhunī sīlasampannā nipakā saṃvutindriyā. // ApThi_4,38.2 //
Bahussutā dhammadharā atthatthaparipucchikā /
uggahetā ca dhammānaṃ sotāpayirupāsikā. // ApThi_4,38.3 //
Desentī janamajjhe 'haṃ ahosiṃ jinasāsanaṃ /
bāhusaccena tenāhaṃ pesalā atimaññisaṃ. // ApThi_4,38.4 //
Pacchime ca bhave dāni Sāvatthiyaṃ puruttame /
Anāthapiṇḍino gehe jātā 'haṃ kumbhadāsiyā. // ApThi_4,38.5 //
Gatā udakabhāriyaṃ sotthiyaṃ dijam addasaṃ /
sītaṭṭaṃ toyamajjhamhi; taṃ disvā idaṃ abraviṃ: // ApThi_4,38.6 //


[page 612]
612 Therī-Apadāna
"Udabhārī ahaṃ sīte sadā udakam otariṃ /
ayyānaṃ daṇḍabhayā bhītā vācādosabhayaṭṭitā. // ApThi_4,38.7 //
Kassa brāhmaṇa tvaṃ bhīto? sadā udakam otari /
vedhamānehi gattehi sītaṃ vedayase bhusaṃ" // ApThi_4,38.8 //
"Jānantī vata maṃ, hoti Puṇṇike paripucchiyaṃ? /
karontaṃ kusalaṃ kammaṃ niddhantaṃ kammapāpakaṃ // ApThi_4,38.9 //
Yo ca vuddho *daha*ro vā pāpakammaṃ pakubbati /
udakābhisecanā so pi pāpakammā pam*uccati."* // ApThi_4,38.10 //
Uttarantassa akkhāsiṃ dhammatthaṃ sahitaṃ padaṃ /
tañ ca sutvā sasaṃviggo pabbajitvā 'rahā ahū. // ApThi_4,38.11 //
Pūrentī ūnaka*sa*taṃ jātā dāsīkule yato /
*tato* Puṇṇā ti nāmaṃ me bhujissañ ca akaṃsu te. // ApThi_4,38.12 //
Seṭṭhiṃ tato 'numānetvā pabbajiṃ anagāriyaṃ /
naciren'; eva kālena arahattaṃ apāpuṇiṃ. // ApThi_4,38.13 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmune. // ApThi_4,38.14 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,38.15 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ me vipulaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_4,38.16 //
Bhāvanāya mahappaññā suten'eva sutāvinī /
mānena nīcakulajā na hi kammaṃ panassati. // ApThi_4,38.17 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,38.18 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,38.19 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,38.20 //
Itthaṃ sudaṃ Puṇṇikā bhikkhunī i. g. a-ti.
*Puṇṇikā bhikkhuniyā apadānaṃ samattaṃ.*


[page 613]
39. Ambapāli 613

[39. Ambapālī.]
Yo raṃsiphusitāvelo Phusso nāma mahāmuni /
tassāhaṃ bhaginī āsiṃ ajāyiṃ khattiye kule // ApThi_4,39.1 //
Tassa dhammaṃ suṇitvā 'haṃ vippasannena cetasā /
mahādānaṃ daditvāna pathayiṃ rūpasampadaṃ. // ApThi_4,39.2 //
Ekatiṃse ito kappe Sikhī lokagganāyako /
uppanno lokapajjoto tilokasaraṇo jino. // ApThi_4,39.3 //
Tad'; Āruṇapure ramme brahmaññakulasambhavā /
vimuttacittaṃ kupitā bhikkhuniṃ abhisāpayiṃ // ApThi_4,39.4 //
Vesikā 'va anācārā jinasāsanadūsikā. /
Evaṃ akkosayitvāna tena pāpena kammanā // ApThi_4,39.5 //
Dāruṇaṃ nirayaṃ gantvā mahādukkhasamappitā /
tato cutā manussesu uppannā tapassinī. // ApThi_4,39.6 //
Dasa jātisahassāni gaṇikattaṃ akārayiṃ /
taṃ pāpaṃ na vimuccissaṃ bhuttā duṭṭhavisaṃ yathā. // ApThi_4,39.7 //
Brahmaceram asevissaṃ Kassape jinasāsane /
tena kammavipākena ajāyiṃ Tidase pure. // ApThi_4,39.8 //
Pacchime bhavasampatte ahosiṃ opapātikā /
ambasākh'; antare jātā Ambapālī ti ten'; ahaṃ. // ApThi_4,39.9 //
Parivutā pāṇakoṭīhi pabbajiṃ jinasāsane /
pattā 'haṃ acalaṭṭhānaṃ dhītā Buddhassa orasā. // ApThi_4,39.10 //
Iddhīsu ca vasī homi sotadhātuvisuddhiyā /
cetopariyañāṇassa vasī homi mahāmuni. // ApThi_4,39.11 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,39.12 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇam me vipulaṃ suddhaṃ Buddhaseṭṭhassa vāhasā // ApThi_4,39.13 //


[page 614]
614 Therī-Apadāna
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,39.14 //
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,39.15 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,39.16 //
Itthaṃ sudaṃ Ambapālī bhikkhunī i. g. a-ti.
*Ambapālī-bhikkhuniyā apadānaṃ samattaṃ.*

[40. Selā.]
Imamhi bhaddake kappe brahmabandhu mahāyaso /
Kassapo nāma nāmena uppajji vadatam varo. // ApThi_4,40.1 //
Sāvatthiyaṃ puravare upāsakakule ahaṃ /
pasutā taṃ jinavaraṃ disvā sutvā ca desanaṃ /
taṃ vīraṃ saraṇaṃ gantvā sīlāni ca samādayiṃ. // ApThi_4,40.2 //
Kadāci so mahāvīro mahājanasamāgame /
attano abhisambodhiṃ pakāsesi narāsabho /
ananussutadhammesu pubbe dukkhādikesu ca. // ApThi_4,40.3 //
Cakkhuñāṇañ ca paññā ca vijjālokā ca āsi me /
taṃ sutvā uggahetvā ca paripucchiñ ca bhikkhavo. // ApThi_4,40.4 //
Tena kammena sukatena cetanāpaṇidhīhi ca /
jahitvā mānusaṃ dehaṃ Tāvatiṃsaṃ agacch'; ahaṃ // ApThi_4,40.5 //
Pacchime ca bhave dāni jātā seṭṭhi-mahākule /
upecca Buddhasaddhammaṃ *sutvā* saccupasaṃhitaṃ // ApThi_4,40.6 //
Pabbajitvāciren'; eva saccatthāni vicintayaṃ /
khepetvā āsave sabbe arahattaṃ apāpuṇiṃ. // ApThi_4,40.7 //
Iddhīsu ca vasī homi dibbāya sotadhātuyā /
cetopariyañāṇassa vasī homi mahāmuṇe // ApThi_4,40.8 //
Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ /
sabbāsavā parikkhīṇā n'; atthi dāni punabbhavo. // ApThi_4,40.9 //
Atthadhammaniruttīsu paṭibhāne tath'; eva ca /
ñāṇaṃ me vipulaṃ suddhaṃ Buddhaseṭṭhassa vāhasā. // ApThi_4,40.10 //
Kilesā . . . pe . . . pe . . . pe . . . // ApThi_4,40.11 //


[page 615]
40. Selā 615
Sāgataṃ . . . pe . . . pe . . . pe . . . // ApThi_4,40.12 //
Paṭisambhidā . . . pe . . . pe . . . pe . . . // ApThi_4,40.13 //
Itthaṃ sudaṃ Selā bhikkhunī i. g. a-ti.
Seḷā-bhikkhuniyā apadānaṃ samattaṃ.
Uddānaṃ:
Khattiyā brāhmaṇī c'; eva tathā Uppaladāyikā
Sigālamātā Sukkā ca Abhirūpā Aḍḍhakāsikā
gaṇikā c'; eva Puṇṇā ca Ambapālī ca bhikkhunī ti.
Niṭṭhitaṃ Apadānaṃ.